Jiva Gosvami: Satsamdarbha with Baladevavidyābhūṣaṇa's Ṭippaṇī

Header

This file is an html transformation of sa_jiva-gosvami-satsamdarbha.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ss1_tatu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Jiva Gosvami:
Satsamdarbha, part 1: Tattvasamdarbha

with Baladeva Vidyabhusana's Tippani

Input by ...

Revisions:


Text

śrī-bhāgavata-sandarbhe prathamaḥ tattva-sandarbhaḥ

śrī-kṛṣṇo jayati |

kṛṣṇa-varṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstra-pārṣadam | yajñaiḥ saṅkīrtana-prāyair yajanti hi sumedhasaḥ ||1|| [BhP 11.5.32]

BD: śrīkṛṣṇo jayati |

bhaktyābhāsenāpi toṣaṃ dadhāne
dharmādhyakṣe viśva-nistāri-nāmni |
nityānandādvaita-caitanya-rūpe
tattve tasmin nityam āstāṃ ratir naḥ ||

māyāvādaṃ yas tamaḥ-stomam
uccair nāśaṃ ninye veda-vāg-aṃśu-jālaiḥ |
bhaktir viṣṇor darśitā yena loke
jīyāt so'yaṃ bhānur ānanda-tīrthaḥ ||

govindābhidham indirāśrita-padaṃ hasta-stha-ratnādivat |
tattvaṃ tattva-vid uttamau kṣiti-tale yau darśayāñcakratuḥ ||

māyāvāda-mahāndhakāra-paṭalī-sat-puṣpavantau sadā tau śrī-rūpa-sanātanau viracitāścaryau suvaryau stumaḥ ||

yaḥ sāṅkhya-paṅkena kutarka-pāṃśunā
vivarta-gartena ca lupta-dīdhitim |
śuddhaṃ vyadhād vāk-sudhayā maheśvaraṃ
kṛṣṇaṃ sa jīvaḥ prabhur astu no gatiḥ ||

ālasyā apravṛttiḥ syāt puṃsāṃ yad grantha-vistare |
ato'tra gūḍhe sandarbhe ṭippany alpā prakāśyate ||

śrīmaj-jīvena ye pāṭhāḥ sandarbhe'smin pariṣkṛtāḥ |
vyākhyāyante ta evāmī nānye ye tena helitāḥ ||

śrī-bādarāyaṇo bhagavān vyāso brahma-sūtrāṇi prakāśya tad-bhāṣya-bhūtaṃ śrī-bhāgavatam āvirbhāvya śukaṃ tad-adhyāpitavān | tad-arthaṃ nirṇetu- kāmaḥ śrī-jīvaḥ pratyūha-kulācala-kuliśaṃ vāñchita-pīyūṣa-balāhaka- sveṣṭa-vastu-nirdeśaṃ maṅgalam ācarati kṛṣṇeti | nimi-nṛpatinā pṛṣṭaḥ kara- bhājano yogī satyādi-yugāvatārānuktvā'tha kalāv api tathā śṛṇu iti tam avadhāpyāha kṛṣṇa-varṇam iti | sumedhaso janāḥ kalāv api hariṃ bhajanti | kaiḥ | ity āha saṅkīrtana-prāyair yajñaiḥ arcanair iti | kīdṛśaṃ tam | ity āha kṛṣṇo varṇo rūpaṃ yasyāntar iti śeṣaḥ | tviṣā kāntyā tv akṛṣṇam | śuklo raktas tathā pītaḥ idānīṃ kṛṣṇatāṃ gataḥ [BhP 10.8.13] iti gargokti-pāriśeṣya- vidyud-gauram ity arthaḥ | aṅge nityānandādvaitau | upāṅgāni śrīvāsādayaḥ | astrāṇi avidyācchettṛtvād bhagavan-nāmāni | pārṣadāṅ gadādhara-govindāyaḥ | taiḥ sahitam iti mahābalitvaṃ vyajyate | garga-vākye pīta iti prācīna-tad-avatārāpekṣayā | ayam avatāraḥ śveta-varāha-kalpa- gatāṣṭa-viṃśa-vaivasvatam anvantarīya-kalau bodhyaḥ | tatratye śrī-caitanya evokta-dharma-darśanāt | anyeṣu kaliṣ kvacic chyāmatvena kvaicc cuka- patrābhatvena vyakter ukteḥ | channaḥ kalau yad abhavaḥ [BhP 7.9.38] iti śuklo
raktas tathā pītaḥ [BhP 10.8.13] iti | kalāv api tathā śṛṇu [BhP 11.5.31] iti ca | ye vimṛśanti te sumedhasaḥ | channatvaṃ ca preyasī-tviṣāvṛtatvaṃ bodhyam | aṅkāḥ pūrvāṅkato'trānye ṭippanī-krama-bodhakāḥ | dvi-bindavas te vijñeyā viṣayāṅkāras tv abindavaḥ | atra granthe skandhādhyāya-sūcakā yugmāṅkā grantha-kṛtāṃ santi | tebhyo'nye ye ṭippanī-krama-bodhāyāsmābhiḥ kalpitās te dvibindu-mastakāḥ | viṣaya-vākyebhyaḥ pare ye'ṅkās te tv abindu-mastakā bodhyāḥ ||1||

antaḥkṛṣṇaṃ bahir gauraṃ darśitāṅgādi-vaibhavam |
kalau saṅkīrtanādyaiḥ smaḥ kṛṣṇa-caitanyam āśritāḥ ||2||

BD: kṛṣṇa-varṇa-padya-vyākhyā-vyājena tad-artham āśrayati antar iti |
sphuṭārthaḥ ||2||

jayatāṃ mathurā-bhūmau śrīla-rūpa-sanātanau |
yau vilekhayatas tattvaṃ jñāpakau pustikām imām ||3||

BD: athāśīr namaskāra-rūpaṃ maṅgalam ācarati jayatām iti | śrīlau jñāna- vairāgya-tapaḥ-sampattimantau rūpa-sanātanau me guru-parama-gurū jayataḥ nijotkarṣaṃ prakaṭayatām | mathurā-bhūmāv iti | tatra tayor adhyakṣatā vyajyate | tayor jayo'stv ity āśāsyate | jayatir atra tad itara-sarva-sad-vṛndotkarṣa-vacanaḥ | tad-utkarṣāśrayatvāt tayos tat- sarva-namasyatvam ākṣipyate | tat-sarvāntaḥpātitvāt svasya tau namayāv iti ca vyajyate | tau kīdṛśāv ity āha | yāv imāṃ samdarbhākhyāṃ pustikāṃ vilekhayatas tasyā likhane māṃ pravartayataḥ | buddhau siddhatvāt imām ity uktiḥ | tattvaṃ jñāpakau tattvaṃ vādya-prabhede syāt svarūpe paramātmani iti viśva-koṣāt | pareśaṃ saparikaraṃ jñāpayiṣyantāv ity arthaḥ | kartari bhaviṣyati ṇvul ṣaṣṭhī-niṣedhas tu akenor bhaviṣyad ādhamarṇayoḥ (Pāṇ 2.3.70) iti sūtrāt ||3||

ko'pi tad-bāndhavo bhaṭṭo dakṣiṇa-dvija-vaṃśajaḥ |
vivicya vyalikhad granthaṃ likhitād vṛddha-vaiṣṇavaiḥ ||4||

BD: granthasya purātanatvaṃ svapariṣkṛtatvaṃ cāha ko'pīti | tad-bāndhavas tayo rūpa=sanātanayor bandhur gopāla-bhaṭṭa ity arthaḥ | vṛddha-vaiṣṇavaiḥ śrī-madhvādibhir likhitād granthāt taṃ vivicya vicārya sāraṃ gṛhītvā grantham imaṃ vyalikhat ||4||

tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam |
paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||5||

BD: tasya bhaṭṭasya ādyaṃ purātanaṃ granthanālekhaṃ paryālocya jīvako mal-lakṣaṇaḥ paryāyaṃ kṛtvā kramaṃ nibadhya likhati | grantha sandarbhe caurādikaḥ | tato ṇyāsa-śrantha (Pāṇ 3.3.107) iti karmaṇi yuc granthanā
granthaḥ | tasya lekhaṃ likhanaṃ, bhāve ghañ | taṃ lekhaṃ kīdṛśam ity āha krāntaṃ krameṇa sthitam | vyutkrāntaṃ vyutkrameṇa sthitam | khaṇḍitaṃ chinnam iti svaśramasya sārthakyam ||5||

yaḥ śrī-kṛṣṇa-padāmbhoja-bhajanaikābhilāṣavān |
tenaiva dṛśyatām etad anyasmai śapatho'rpitaḥ ||6||

BD: granthasya rahasyatvam āha yaḥ śrīti | kṛṣṇa-pāratamye'nyenānādṛte tasyāmaṅgalaṃ syād iti | tan-maṅgalāyaitat | na tu granthāvadya-bhayāt | tasya suvyutpannair niravadyatvena parīkṣitatvāt ||6||

atha natvā mantra-gurūn gurūn bhāgavatārthadān |
śrī-bhāgavata-sandarbhaṃ sandarbhaṃ vaśmi lekhitum ||7||

BD: atheti gūḍhasya prakāśaś ca sāroktiḥ śresṭhā tathā | nānārthavattvaṃ vedyatvaṃ sandarbhaḥ kathyate budhaiḥ | ity abhiyuktokta-laksaṇaṃ sandarbhaṃ lekhituṃ vaśmi vāñchāmi | śrī-bhāgavataṃ sandṛbhyate grathyate'treti | halaś ca (Pāṇ 3.3.21) ity adhikaraṇe ghañ ||7||

yasya brahmeti saṃjñāṃ kvacid api nigame yāti cin-mātra-sattāpy
aṃśo yasyāṃśakaiḥ svair vibhavati vaśayann eva māyāṃ pumāṃś ca |
ekaṃ yasyaiva rūpaṃ vilasati parama-vyomni nārāyaṇākhyaṃ
sa śrī-kṛṣṇo vidhattāṃ svayam iha bhagavān prema tat-pāda-bhājām ||8||

BD: atha śrotṛ-rucy-utpattaye granthasya viṣayādīn anubandhān saṅkṣepeṇa tāvad āha yasyeti | sa svayaṃ bhagavān śrī-kṛṣṇaḥ | iha jagati tat-pāda- bhājāṃ tac-caraṇa-padma-sevināṃ sva-viṣayakaṃ prema vidhattām arpayatu | sa kaḥ | ity āha yasya svarūpānubandhyākṛtiguṇa-vibhūti-viśiṣṭasyaiva śrī- kṛṣṇasya | cinmātra-sattā anabhivyakta-tat-tad-viśeṣā jñāna-rūpā vidyamānatā | kvacid api nigame kasmiṃścit satyaṃ jñānam anantaṃ brahma (TaittU 2.1.1) astīty evopalabdhavyaḥ (KaṭhU 2.3.13) ity ādi-rūpe śruti- khaṇḍe brahmeti saṃjñāṃ yāti | tādṛśatayā cintayatāṃ tathā pratītam āsīd ity arthaḥ | bhakti-bhāvita-manasāṃ tu vyañjita-tat-tad-viśeṣā saiva puruṣatvena pratītā bhavatīti bodhyam | satyaṃ jñānam ity upakrāntasyaivānandamaya- puruṣatvena nirūpaṇāt | ata evam uktaṃ jitaṃ te stotre -

na te rūpaṃ na cākāro nāyudhāni na cāspadam | tathāpi puruṣākāro bhaktānāṃ tvaṃ prakāśate || iti | sa caivaṃ prācīnāṅgīkṛtam iti vācyam | uktarītyā tasyāpy anabhīṣṭatvābhāvāt | yasya kṛṣṇasyāṃśaḥ pumān māyāṃ vaśayann eva svair aṃśakair vibhavati | kāraṇārṇavaśāyī sahasraśīrṣā puruṣaḥ saṅkarṣaṇaḥ kṛṣṇāṃśaḥ prakṛter bhartā | tāṃ vaśe sthāpayann eva sva-vīkṣaṇa-kṣubdhayā tayāṇḍāni sṛṣṭvā, teṣāṃ garbheṣv ambubhir ardha-pūrṇeṣu sahasra-śīrṣā pradyumnaḥ san svair aṃśakaiḥ matsyādibhiḥ | vibhavati vibhava-saṃjñakān līlāvatārān prakaṭayatīty arthaḥ | yasyaiva kṛṣṇasya nārāyaṇākhyam ekaṃ mukhyaṃ rūpam | āvaraṇāṣṭakād bahiḥṣṭhe parama-vyomni vilasati sa nārāyaṇo yaya vilāsa ity arthaḥ | ananyāpekṣi-rūpaḥ svayaṃ bhagavān prāyas tat-sama-guṇa-vibhūtir ākṛtyādibhir anyādṛk tu vilāsa iti sarvam etac caturtha-sandarbhe visphuṭībhaviṣyad-vīkṣaṇīyam ||8||

athaivaṃ sūcitānāṃ śrī-kṛṣṇa-tad-vācya-vācakatā-lakṣaṇa-sambandha-tad- bhajana-lakṣaṇa-vidheya-saparyāyābhidheya-tat-prema-lakṣaṇa- prayojanākhyānām arthānāṃ nirṇayāya tāvat pramāṇaṃ nirṇīyate | tatra puruṣasya bhramādi-doṣa-catuṣṭaya-duṣṭatvāt sutarām alaukikācintya- svabhāva-vastu-sparśāyogyatvāc ca tat-pratyakṣādīny api sadoṣāṇi ||9||

BD:athaivam iti | sūcitānāṃ vyañjitānāṃ caturṇām ity arthaḥ | śrī-kṛṣṇaś ca granthasya viṣayaḥ | tad-vācya-vācaka-lakṣaṇaś ca sambandhaḥ | tad-bhajanaṃ tac-chravaṇa-kīrtanādi-tal-lakṣaṇaṃ yad-vidheyaṃ tat-saparyāyāṃ yad abhidheyaṃ tac ca | tat-prema-lakṣaṇaṃ prayojanaṃ ca puruṣārthas tad- ākhyānām | eka-vācya-vācakatavaṃ paryāyatvam | samānaḥ paryāyo'syeti saparyāyaḥ | samānārtahka-saha-śabdena samāsād asvapada-vigraho bahu- vrīhiḥ | vopasarjanasya iti sūtrāt (Pāṇ 6.3.82) sahasya sādeśaḥ |

saha-śabdas tu sākalpa-yaugapadya-samṛddhiṣu | sādṛśye vidyamāne ca sambandhe ca saha smṛtaṃ || iti śrīdharaḥ |

tatreti puruṣasya vyāvahārikasya vyutpannasyāpi bhramādi-doṣa-grastatvāt tādṛk-pāramārthaika-vastu-sparśānarhatvāc ca tat-pratyakṣādīni ca sadoṣāṇīiti yojyam | bhramaḥ pramādo vipralipsā karaṇāpaṭavaṃ ceti jīve catvāro doṣāḥ | teṣv atasmiṃs tad-buddhir bhramaḥ | yena sthāṇau puruṣa- buddhiḥ | anavadhānatānya-cittatālakṣaṇaḥ pramādaḥ | yenāntike gīyamānaṃ gānaṃ na gṛhyate | vañcanecchā vipralipsā | yayā'śiṣye sva-jñāto'py artho na prakāśyate | indriyam āndyaṃ karaṇāpaṭavam | yena datta-manasāpi yathāvat vastu na paricīyate | ete pramātṛ-jīva-doṣāḥ | parmāṇeṣu sañcaranti | teṣu bhramādi-trayaṃ pratyakṣe, tan-mūlake'numāne ca | vipralipsā tu śabda iti bodhyam | pratyakṣādīny aṣṭau bhavanti pramāṇāni | tatrārtha-sannikṛṣṭaṃ cakṣurādīndriyaṃ pratyakṣam | anumiti-karaṇam anumānam (Tarka- saṅgraha) agnyādi-jñānam anumitiḥ, tat-karaṇaṃ dhūmādi-jñānam | āpta- vākyaṃ śabdaḥ (ibid.) | upamiti-karaṇam upamānam (ibid.) go-sadṛśo gavaya ity ādau | saṃjñāsaṃjñi-sambandha-jñānam upamitiḥ (ibid.) tat-karaṇaṃ sādṛśya-jñānam |

asaidhyad-artha-dṛṣṭyā sādhakānyārthakalpanam arthāpattiḥ | yayā divābhuñjāne pīnatvaṃ rātri-bhojanaṃ kalpayitvā sādhyate | abhāva- grāhikānupalabdhiḥ | bhūtale ghaṭānupalabdhyā yathā ghaṭābhāvo gṛhyate | sahasre śataṃ sambhaved iti buddhau sambhāvanā sambhavaḥ | ajñāta- vaktṛkaṃ paramparāprasiddham aitihyam | yatheha tarau yakṣo'sti | ity evam aṣṭau ||9||

tatas tāni na pramāṇīty anādi-siddha-sarva-puruṣa-paramparāsi sarva-

laukikālaukika-jñāna-nidānatvād-aprākṛta-vacana-lakṣaṇo veda evāsmākaṃ
sarvātīta-sarvāśraya-sarvācintyāścarya-svabhāvaṃ vastu vividiṣatāṃ
pramāṇam ||10||

BD: tatas tāni ca pramāṇānīti | tato bhramādi-doṣa-yogāt | tāni pratyakṣādīni paramārtha-pramā-karaṇāni na bhavanti | māyā-muṇḍāvaloke tasyaivedaṃ muṇḍam ity atra pratyakṣaṃ vyabhicāri | vṛṣṭyā tat-kāla- nirvāpita-vahnau ciraṃ dhūma-prodgāriṇi girau vahminān dhūmāt ity anumānaṃ ca vyabhicāri dṛṣṭam | āpta-vākyaṃ ca tathā, ekenāptena muniā sarthitasyārthasyāpareṇa tādṛśena dūṣitatvāt | ata uktaṃ nāsav ṛṣir yasya mataṃ na bhinnam iti |

evaṃ mukhyānām eṣāṃ sadoṣatvāt tad upajīvinām upamānādīnāṃ tathātvaṃ susiddham eva | kiṃc cāpta-vākyaṃ laukikārtha-grahe pramāṇam eva, yathā himādrau himam ity ādau | tad-ubhaya-nirapekṣaṃ ca tat daśamas tvam asi ity ādau | tad-ubhayāgamye sādhakatamaṃ ca tat | grahāṇāṃ rāśiṣu sañcāre yathā | kiṃ cāpta-vākyenānugṛhītaṃ tad-ubhayaṃ pramāpakam | dṛṣṭa-cara- māyā-muṇḍakena puṃsā satye'py aviśvaste tasyaivedaṃ muṇḍam iti nabhovāṇyānugṛhītaṃ pratyakṣaṃ yathā | are śītārtāḥ panthā māsminn agniṃ sambhāvayata, vṛṣṭyā nirvāṇo'tra sa dṛṣṭaḥ kintv amuṣmin dhūmodgāriṇi girau so'sti ity āptavākyenānugṛhītam anumānaṃ ca yatheti | tad evaṃ pratyakṣānumāna-śabdāḥ pramāṇānīty āha manuḥ -

pratyakṣam anumānaṃ ca śāstraṃ ca vividhāgamam | trayaṃ suviditaṃ kāryaṃ dharma-śuddhim abhīpsatā || iti (Manu 12.105) |

evam asmad-vṛddhāś ca | sarva-paramparāsu brahmotpanneṣu deva- mānavādiṣu sarveṣu vaṃśeṣu | paramparā parīpāṭyāṃ santāne'pi vadhe kvacit iti viśvaḥ | laukika-jñānaṃ karma-vidyā | alaukika-jñānaṃ brahma- vidyā | aprākṛteti vācā virūpa nityayā iti mantra-varṇanāt (RV 8.75.6) |

anādi-nidhanā nityā vāg utsṛṣṭā svayambhuvā |
ādau vedamayī divyā yataḥ sarvāḥ pravṛttayaḥ ||

iti smaraṇāc (Mbh 12.231.56-57) ca | sphuṭam anyat ||10||

tac cānugataṃ tarkāpratiṣṭhānāt (Vs. 2.1.11) ity ādau, acintyāḥ khalu ye bhāvā na tāṃs tarkeṇa yojayet [Mbh 6.5.12] ity ādau śāstra-yonitvāt (Vs. 1.1.3) ity ādau | śrutes tu śabda-mūlatvāt (Vs. 2.1.27) ity ādau |

pitṛ-deva-manuṣyāṇāṃ vedaś cakṣus taveśvara |
śreyas tv anupalabdhe'rthe sādha-sādhanayor api || [BhP 11.20.4]

BD: nanu ko'yam āgraho veda evāsmākaṃ pramāṇam iti cet tatrāha tac cānumatam iti | śrī-vyāsādyair iti śeṣaḥ | tad-vāyāny āha tarketyādīni sādhya-sādhanayor apīty antāni | tarketi brahma-sūtra-khaṇḍaḥ | tasyārthaḥ - paramārtha-nirṇayas tarkeṇa na bhavati puruṣa-buddhi-vaividhyena tasya naṣṭa-pratiṣṭhatvāt | evam āha śrutiḥ naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha iti (KaṭhaU 1.2.9) | vyāpyāropeṇa vyāpakāropas tarkaḥ (Tarka-saṅgraha), yady ayaṃ nirvahniḥ syāt tadā nirdhūmaḥ syāt ity evaṃ rūpaḥ | sa ca vyāpti-śaṅkāṃ nirasyann anumānāṅgaṃ bhaved atas tarkeṇānumānaṃ grāhyam iti | acintyāḥ ity udyama-parvaṇi dṛṣṭam | śāstreti brahma-sūtram | na ity ākṛṣyam | upāsyo harir anumānenopaniṣadā vā vedya iti sandehe mantavyaḥ (BṛhadU 4.5.6) iti śruter anumānena sa vedya iti prāpte nānumānena vedyo hariḥ | kutaḥ ? śāstram upaniṣad yonir vedana-hetur yasya tattvāt | aupaniṣadaṃ puruṣaṃ pṛcchāmi (BṛhadU 3.9.26) ity ādyā hi śrutiḥ | śrutes tu iti brahma-sūtram (2.1.17) | na ity anuvartate | brahmaṇi loka-dṛṣṭāḥ śramādayo doṣā na syuḥ | kutaḥ | so'kāmayata bahu syāṃ prajāyeya (TaittU 2.6.1) iti saṅkalpa-mātreṇa
nikhila-sṛṣṭi-śravaṇāt | nanu śrutir bādhitaṃ kathaṃ brūyād iti cet tatrāha śabdeti | avicintyārthasya śabdaika-pramāṇakatvāt | dṛṣṭaṃ caitan maṇi- mantrādau | pitṛdeva ity uddhavoktir ekādeśe | he īśvara, tava vedaḥ pitrādīnāṃ śreyaḥ śreṣṭhaṃ cakṣuḥ | kvety āha anupalabdhe'rtha ity ādi | tathā ca veda evāsmākaṃ pramāṇam iti mad-vākyaṃ sarva-sammatim iti nāpūrvaṃ mayoktam ||11||

tatra ca veda-śabdasya samprati duṣpāratvād duradhigamārthatvāc ca tad- artha-nirṇāyakānāṃ munīnām api paraspara-virodhād veda-rūpo vedārtha- nirṇāyakaś cetihāsa-purāṇātmakaḥ śabda eva vicāraṇīyaḥ | tatra ca yo vā veda-śabdo nātma-viditaḥ so'pi tad-dṛṣṭyānumeya eveti samprati tasyaiva pramotpādakatvaṃ sthitam | tathā hi mahābhārate mānavīye ca - itihāsa- purāṇābhyāṃ vedaṃ samupabṛṃhayet iti [Mbh 1.1.267] | pūraṇāt purāṇam iti cānyatra | na cāvedena vedasya bṛṃhaṇaṃ sambhavati | na hy aparipūrṇasya kanaka-valayasya trapuṇā pūraṇaṃ yujyate |

nanu yadi veda-śabdaḥ purāṇam itihāsaṃ copādatte | tarhi purāṇam anyad anveṣaṇīyam | yadi tu na, na tarhītihāsa-purāṇayor abhedo vedena | ucyate - viśiṣṭaikārtha-pratipādaka-pada-kadambasyāpauruṣeyatvād abhede'pi svarakramabhedād bheda-nirdeśo'py upapadyate | ṛg-ādibhiḥ samam anayor

apauruṣeyatvenābhedo mādhyandina-śrutāv eva vyajyate evaṃ vā are'sya
mahato bhūtasya niśvasitam etad yad ṛg-vedo yajur-vedaḥ sāma-
vedo'tharvāṅgirasa itihāsaḥ purāṇam ity ādinā [BṛhadU 2.4.10] ||12||

BD: evaṃ ced ṛg-ādi-vedenāstu paramārtha-vicāraḥ | tatrāha tatra ca veda- śabdasyeti | tarhi nyāyādi-śāstrair vedārtha-nirṇetṛbhiḥ | so'stīti cet tatrāha tad-artha-nirṇāyakānām iti | tasyaiveti itihāsa-purāṇātmakasya veda-rūpasyety arthaḥ | samupabṛṃhayed iti vedārthaṃ spaṣṭīkuryād ity arthaḥ | purāṇād iti vedārthasyeti bodhyam | trapuṇā sīsakena | purāṇetihāsayor veda-rūpatāyāṃ kaścic chaṅkate nanv ity ādinā | tatra samādhatte ucyata ity ādinā | nikhila- śakti-viśiṣṭa-bhagavad-rūpaikārtha-pratipādakaṃ yat padaka-damba-mṛgādi- purāṇāntaṃ tasyeti | ṛgādi-bhāge svara-kramo'sti itihāsa-purāṇa-bhāge tu sa nāstīty etad-aṃśena bhedaḥ | evaṃ vā iti maitreyīṃ patnīṃ prati yājñavalkya- vacanam | are maitreyi asyeśvarasya mahato vibhoḥ pūjyasya vā bhūtasya pūrva-siddhasya | sphuṭārtham anyat ||12||

ataeva skānda-prabhāsa-khaṇḍe -

purā tapaś cacārogram amarāṇāṃ pitāmahaḥ |
āvirbhūtās tato vedāḥ saṣaḍ-aṅga-pada-kramāḥ ||

tataḥ purāṇam akhilaṃ sarva-śāstra-mayaṃ dhruvam |
nitya-śabda-mayaṃ puṇyaṃ śata-koṭi-pravistaram ||

nirgataṃ brahmaṇo vaktrāt tasya bhedān nibodhata | brāhmyaṃ purāṇaṃ prathamam ity ādi | [SkandaP 2.3-5]

atra śata-koṭi-saṅkhyā brahma-loke prasiddheti tathoktam | tṛtīya-skandhe ca ṛg-yajuḥ-sāmātharvākhyān vedān pūrvādibhir mukhaiḥ [BhP 3.12.37] ity ādi-prakaraṇe,

itihāsa-purāṇāni pañcamaṃ vedam īśvaraḥ | sarvebhya eva vaktrebhyaḥ sasṛje sarva-darśanaḥ || iti | [BhP 3.12.39]

api cātra sākṣād eva veda-śabdaḥ prayuktaḥ purāṇetihāsayoḥ | anyatra ca -- purāṇaṃ pañcamo vedaḥ | itihāsaḥ purāṇaṃ ca pañcamo veda ucyate [BhP 1.4.20] | vedān adhyāpayāmāsa mahābhārata-pañcamān [Mbh 12.340.11] ity ādau | anyathā vedān ityādāv api pañcamatvaṃ nāvakalpeta samāna-jātīya- niveśitatvāt saṅkhyāyāḥ | bhaviṣya-purāṇe kārṣṇaṃ ca pañcamaṃ vedaṃ yan mahābhārataṃ smṛtam iti | tathā ca sāma-kauthumīya-śākhāyāṃ chāndogyopaniṣadi ca -- ṛg-vedaṃ bhagavo'dhyemi yajur-vedaṃ sāma-vedam ātharvaṇaṃ caturtham itihāsaṃ purāṇaṃ pañcamaṃ vedānāṃ vedam [ChāU 7.1.2] ity ādi | ataeva asya mahato bhūtasya [BṛhadU 2.4.10] ity ādāv itihāsa- purāṇayoś caturṇām evāntarbhūtatva-kalpanayā prasiddha-pratyākhyānaṃ nirastam | tad uktaṃ brāhmyaṃ purāṇaṃ prathamam ity ādi ||13||

BD: puretyādau vedānāṃ purāṇānāṃ cāvirbhāva uktaḥ | sasṛje āvirbhāvayāmāsa | samāneti yajña-datta-pañcamān viprān āmantrayasva itivat | kārṣṇam iti kṛṣṇena vyāsenoktam ity arthaḥ | ataeveti pañcama- vedatva-śravaṇād evety arthaḥ | caturṇām evāntargate | teṣv eva yat purāvṛttaṃ yac ca pañca-lakṣaṇam ākhyānaṃ | te eva tad-bhūte grāhye | na tu ye vyāsa-kṛta-tattvena bhuvi khyāte śūdrāṇām api śravye iti karmaṭhair yat kalpitaṃ tan-nirastam ity arthaḥ ||13||

pañcamatve kāraṇaṃ ca vāyu-purāṇe sūta-vākyam -

itihāsa-purāṇānāṃ vaktāraṃ samyag eva hi |
māṃ caiva pratijagrāha bhagavān īśvaraḥ prabhuḥ ||

eka āsīd yajur vedas taṃ caturdhā vyakalpayat |
cāturhotram abhūt tasmiṃs tena yajñam akalpayat ||

ādhvaryavaṃ yajurbhis tu ṛgbhir hotraṃ tathaiva ca |
audgātraṃ sāmabhiś caiva brahmatvaṃ cāy atharvabhiḥ || [VāyuP 60.16-18]

ākhyānaiś cāpy upākhyānair gāthābhir dvija-sattamāḥ |
purāṇa-saṃhitāś cakre purāṇārtha-viśāradaḥ ||

yac chiṣṭaṃ tu yajurveda iti śāstrārtha-nirṇayaḥ | [VāyuP 60.21-22]

iti brahma-yajñādhyayane ca viniyogo dṛśyate'mīṣāṃ yad-brāhmaṇānītihāsa- purāṇāni iti | so'pi nāvedatve sambhavati | ato yad āha bhagavān mātsye --

kālenāgrahaṇaṃ matvā purāṇasya dvijottamāḥ |
vyāsa-rūpam ahaṃ kṛtvā saṃharāmi yuge yuge || iti [MatsyaP 53.8-9]

pūrva-siddham eva purāṇaṃ sukha-saṅgrahaṇāya saṅkalpayāmīti tatrārthaḥ | tad-anantaraṃ hy uktam -

caturlakṣa-pramāṇena dvāpare dvāpare sadā | tad-aṣṭādaśadhā kṛtvā kṛtvā bhūr-loke'smin prabhāṣyate | adyāpy amartya-loke tu śata-koṭi-pravistaram | tad-artho'tra catur-lakṣaḥ saṅkṣepeṇa niveśitaḥ || [MatsyaP 53.9-11] iti |

atra tu yac chiṣṭaṃ tu yajur vede ity uktatvāt tasyābhidheya-bhāgaś caturlakṣas tv atra martya-loke saṅkṣepeṇa sāra-saṅgraheṇa niveśitaḥ | na tu racanāntareṇa ||14||

BD: pañcamatve kāraṇaṃ ceti | ṛg-ādibhiś caturbhiś cāturhotraṃ caturbhir ṛtvibhir nispādyaṃ karma bhavati itihāsādibhyāṃ tan na bhavatīti tad- bhāgasya pañcamatvam ity arthaḥ | ākhyānaiḥ pañca-lakṣaṇaiḥ purāṇāni | upākhyānaiḥ purāvṛttaiḥ | gāthābhiś chando-viśeṣaiś ca | saṃhitā bhārata- rūpāś cakre| tāś ca yac chiṣṭaṃ tu yajur veda tad-rūpā ity arthaḥ | brahmeti | brahma-yajñe vedādhyayane'mīṣām itihāsādīnāṃ viniyogo dṛśyate | so'pi viniyogas teṣām avedatve na sambhavati | kṛtvā'virbhāvya | saṅkalayāmi saṅkṣipāmi | abhidheya-bhāgaḥ sārāṃśaḥ ||14||

tathaiva darśitaṃ veda-sahabhāvena śiva-purāṇasya vāyavīya-saṃhitāyām -

saṅkṣipya caturo vedāṃś caturdhā vyabhajat prabhuḥ |
vyasta-vedatayā khyāto veda-vyāsa iti smṛtaḥ ||

purāṇam api saṅkṣiptaṃ caturlakṣa-pramāṇataḥ |
adyāpy amartya-loke tu śata-koṭi-pravistaram || [ŚivaP 1.33-34]

saṅkṣiptam ity atra teneti śeṣaḥ | skāndam āgneyam ity ādi samākhyās tu pravacana-nibandhanāḥ kāṭhakādivat | ānupūrvīr nirmāṇa-nibandhanā vā | tasmāt kvacid anityatva-śravaṇaṃ tv āvirbhāva-tirobhāvāpekṣayā | tad evam itihāsa-purāṇayor vedatvaṃ siddham | tathāpi sūtādīnām adhikāraḥ | sakala- nigama-vallī-sat-phala-śrī-kṛṣṇa-nāmavat | yathoktam - prabhāsa-khaṇḍe -

madhura-madhuram etan maṅgalaṃ maṅgalānāṃ
sakala-nigama-vallī-sat-phalaṃ cit-svarūpam |
sakṛd api parigītaṃ śraddhayā helayā vā
bhṛgu-vara nara-mātraṃ tārayet kṛṣṇa-nāma || iti ||

yathā coktaṃ viṣṇu-dharme - ṛg-vedo'tha yajur-vedaḥ sāma-vedo'py atharvaṇaḥ | adhītās tena yenoktaṃ hair ity akṣara-dvayam || iti |

atha vedārtha-nirṇāyakatvaṃ ca vaiṣṇave - bhārata-vyapadeśena hy āmnāyārthaḥ pradarśitaḥ | vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ || ity ādau |

kiṃ ca vedārtha-dīpakānāṃ śāstrāṇāṃ madhya-pātitābhyupagame'py āvirbhāvaka-vaiśiṣṭyāt tayor eva vaiśiṣṭyam | yathā pādme --

dvaipāyanena yad buddhaṃ
brahmādyais tan na budhyate |
sarva-buddhaṃ sa vai veda
tad buddhaṃ nānya-gocaraḥ ||15||

BD: vyasteti | vyastā vibhaktā vedā yena tatayā veda-vyāsaḥ smṛtaḥ | skāndam ity ādi | skandena proktaṃ na tu kṛtam iti vaktṛ-hetukā skāndādi- saṃjñā | kaṭhenādhītaṃ kāṭhakam ity ādi saṃjñāvat | kaṭhānāṃ vedaḥ kāḍhakaḥ | gotra-varaṇād vuñ (Pāṇ 4.3.126), caraṇād dharmāmnāyayor iti vaktavyam iti sūtra-vārtikābhyām | tataś ca kañhenādhītam iti suṣṭhūktam | anyathā janatvenānityatāpattiḥ | ānupūrvī kramaḥ | brāhyam ity ādikaramanirmāṇa-hetukā vā sā sā sa`jñety arthaḥ | brāhmyādikramea purāṇa-bhāgo bodhyaḥ | tathāpi sūtādīnām iti | itihāsāder vedatve'pi tatra śūdrādhikāraḥ strī-śūdra-dvija-bandhūnām ity ādi-vākya-balād bodhyaḥ | bhārata-vyapadeśeneti | durūha-bhāgasya vyākhyānāt, chinna-bhāgārtha- pūraṇāc capurāṇe vedāḥ pratiṣṭhitāḥ naiścalyena sthitā ity arthaḥ | kiṃ ceti | vedārtha-dīpakānāṃ mānavīyādīnāṃ madhye yadyapītihāsa-purāṇayoḥ smṛtitvenābhyupagamas tathāpi vyāsayeśvarasya tad-āvirbhāvakatvāt tad- utkarṣa ity arthaḥ | tatra pramāṇaṃ dvaipāyanenety ādi ||15||

skānde - vyāsa-citta-sthitākāśād avacchinnāni kānicit | anye vyavaharanty etāny urīkṛtya gṛhād iva || iti |

tathaiva dṛṣṭaṃ śrī-viṣṇu-purāṇe parāśara-vākyam -

tato'tra mat-suto vyāsa aṣṭāviṃśatime'ntare |
vedam ekaṃ catuṣpādaṃ caturdhā vyabhajat prabhuḥ ||

yathātra tena vai vyastā veda-vyāsena dhīmatā |
vedas tathā samastais tair vyāsair anyais tathā mayā ||

tad anenaiva vyāsānāṃ śākhābhedān dvijottama |
caturyugeṣu racitān samasteṣv avadhāraya ||

kṛṣṇa-dvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum | ko'nyo hi bhuvi maitreya mahābhārata-kṛd bhavet || [ViP 3.4.2-5] iti |

skānda eva -

nārāyaṇād viniṣpannaṃ jñānaṃ kṛta-yuge sthitam |
kiñcit tad anyathā jātaṃ tretāyāṃ dvāpare'khilam ||

gautamasya ṛṣeḥ śāpāj jñāne tv ajñānatāṃ gate |
saṅkīrṇa-buddhayo devā brahma-rudra-puraḥsarāḥ ||

śaraṇyaṃ śaraṇaṃ jagmur nārāyaṇam anāmayam |
tair vijñāpita-kāryas tu bhagavān puruṣottamaḥ ||

avatīrṇo mahāyogī satyavatyāṃ parāśarāt | utsannān bhagavān vedān ujjahāra hariḥ svayam || iti |

veda-śabdenātra purāṇādi-dvayam api gṛhyate | tad evam itihāsa-purāṇa- vicāra eva śreyān iti siddham | tatrāpi purāṇasyaiva garimā dṛśyate | uktaṃ hi nāradīye -

vedārthād adhikaṃ manye purāṇārthaṃ varānane |
vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ ||

purāṇam anyathā kṛtvā tiryag-yonim avāpnuyāt | sudānto'pi suśānto'pi na gatiṃ kvacid āpnuyāt || iti |16||

BD: vyāseti | bādarāyaṇasya jñānaṃ mahākāśam | anyeṣāṃ jñānāni tu tad- aṃśa-bhūtāni khaṇḍākāśānīti tasyeśvaratvāt sārvajñyam uktam | tato'tra mat-sutaḥ ity ādau ca vyāsāntarebhyaḥ pārāśaryasyeśvaratvān mahotkarṣaḥ | nārāyaṇāt ity ādau ceśvaratvaṃ prasphuṭam uktam | gautamasya śāpāt iti | varotpanna-nityadhānya-rāśir gautamo mahati durbhikṣe viprān abhojayat | atha subhikṣe gantukāmāṃs tān haṭhena nyavāsayat | te ca māyānirmitāyā go-gautama-sparśena mṛtāyā hatyām uktvā gatāḥ | tataḥ kṛta-prāyaścitto'pi gautamas tan-māyāṃ vijñāya śaśāpa | tatas teṣāṃ jñāna-lopa iti vārāhe kathāsti | adhikam iti | niḥśandehatvād iti bodhyam | anyathā kṛtvā avajñāya ||16||

skānda-prabhāsa-khaṇḍe --

vedavan niścalaṃ manye purāṇārthaṃ dvijottamāḥ |
vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ ||

bibhety alpa-śrutād vedī mām ayaṃ cālayiṣyati |
itihāsa-purāṇais tu niścalo'yaṃ kutaḥ purā ||

yan na dṛṣṭaṃ hi vedeṣu tad dṛṣṭaṃ smṛtiṣu dvijāḥ |
ubhayor yan na dṛṣṭaṃ hi tat purāṇaiḥ pragīyate ||

yo veda caturo vedān sāṅgopaniṣado dvijāḥ | purāṇaṃ naiva jānāti na ca sa syād vicakṣaṇaḥ || (2.90-93) iti |

atha pruāṇānām evaṃ prāmāṇye sthite'pi teṣām api sāmastyenāpracarad- rūpatvāt nānādevatāpratipādaka-prāyatvād arvācīnaiḥ kṣudrar-buddhibhir artho duradhigama iti tad-avastha eva saṃśayaḥ | yad uktaṃ mātsye -

pañcāṅgaṃ ca purāṇaṃ syād ākhyānam itarat smṛtam |
sāttvikeṣu ca kalpeṣu māhātmyam adhikaṃ hareḥ ||

rājaseṣu ca māhātmyam adhikaṃ brahmaṇo viduḥ | tadvad agneś ca māhātmyaṃ tāmaseṣu śivasya ca | saṅkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate || iti |

atrāgnes tat-tad-aganu pratipādyasya tat-tad-yajñasyety arthaḥ | śivasya ceti cakārāch chivāyāś ca | saṅkīrṇeṣu sattva-rajas-tamomayeṣu kalpeṣu bahuṣu | sarasvatyāḥ nānāvāṇyātmaka-tad-upalakṣitāyā nānādevatāyā ity arthaḥ | pitṝṇāṃ karmaṇā pitṛlokaḥ [BAU 1.5.16] iti | śrutes tat prāpaka-karmaṇām ity arthaḥ ||17||

BD: vedavad iti | purāṇārtho vedavat sarva-sammata ity arthaḥ | nanu paṇḍitaiḥ kṛtād veda-bhāṣyāt tad-artho grāhya iti cet tatrāha bibhetīti | akṛte bhāṣye siddhe kiṃ tena kṛtrimeṇeti bhāvaḥ | atheti asndigdhārthatayā purāṇānām eva prāmāṇye pramākaraṇatva ity arthaḥ | arvācīnaiḥ kṣdra- buddhibhir iti | yasya vibhūtayo'pīdṛśyaḥ sa harir eva sarva-śreṣṭha iti tadaikārthyam -

veda rāmāyaṇe caiva purāṇe bhārate tathā |
ādāv ante ca madhye ca hariḥ sarvatra gīyate || (HV 132.95)[*ENDNOTE #1]

iti harivaṃśoktam ajānadbhir ity arthaḥ ||17||

tad evaṃ sati tat-tat-kalpa-kathāmayatvenaiva mātsya eva prasiddhānāṃ tat-tat- purāṇānāṃ vyavasthā jñāpitā | tāratamyaṃ tu kathaṃ syāt yenetara-nirṇayaḥ kriyeta | sattvādi-tāratamyenaiveti cet, sattvāt sañjāyate jñānam (Gītā 14.17) iti sattvaṃ yad brahma-darśanam iti ca nyāyāt sāttvikam eva purāṇādika paramārtha-jñānāya prablama ity āyātam | tathāpi paramārthe'pi nānā- bhaṅgyā vipratipadyamānānāṃ samādhānāya kiṃ syāt | yadi sarvasyāpi vedasya purāṇasya cārtha-nirṇayāya tenaiva śrī-bhagavatā vyāsena brahma- sūtraṃ kṛtaṃ tad-avalokanenaiva sarvo'rtho nirṇaye ity ucyate | tarhi nānya- sūtrakāra-muny-anugatair manyeta | kiṃ cātyanta-gūḍhārthānām alpākṣarāṇāṃ tat-sūtrāṇām anyārthatvaṃ kaścid ācakṣīta | tataḥ katarad ivātra samādhānam | tad eva samādheyam yady ekatamam eva purāṇa-

lakṣaṇam apauruṣeyaṃ śāstraṃ sarva-vedetihāsa-purāṇānām artha-sāraṃ
brahma-sūtropajīvyaṃ ca bhavad bhuvi sampūrṇaṃ pracarad-rūpaṃ syāt |
satyam uktam, yata eva ca sarva-pramāṇānāṃ cakravarti-bhūtam asmad-
abhimataṃ śrīmad-bhāgavatam evodbhāvitaṃ bhavatā ||18||

BD: tad evam iti | mātsya eveti | purāṇa-saṅkhyā-tad-dāna-phala- kathanāñcite'dhyāya iti bodhyam | tāratamyam iti | apakarṣotkarṣa-rūpaṃ yenetarasyotkṛṣṭasya purāṇasya nirṇayaḥ syād ity arthaḥ | sāttvika-purāṇam evotkṛṣṭam iti bhāvena svayam āha sattvād iti | pṛcchati tathāpīti, paramārtha-nirṇayāya sāttvika-śāstrāṅgīkāre'pīty arthaḥ | nānā-bhaṅgyeti | saguṇaṃ nirguṇaṃ jñāna-guṇakaṃ jaḍam ity ādikaṃ kuṭila-yukti-kadambair nirūpayatām ity arthaḥ | nānā-sūtra-kāreti | gautamādy-anusāribhir ity arthaḥ | nanu brahma-sūtra-śāstre sthite kāpekṣā tad-anya-sūtrāṇām iti cet tatrāha kiṃ cātyanteti | pṛṣṭaḥ prāha tad eveti | brahma-sūtropajīvyam iti | yena brahma-sūtraṃ sthirārthaṃ syād ity arthaḥ | pṛṣṭasya hṛd-gataṃ sphuṭayati satyam uktam ity ādinā ||18||

yat khalu purāṇa-jātam āvirbhāvya brahma-sūtraṃ ca praṇīyāpya aparituṣṭena tena bhagavatā nija-sūtrāṇām akṛtrima-bhāṣya-bhūtaṃ samādhi-labdham āvirbhāvitaṃ yasminn eva sarva-śāstra-samanvayo dṛśyate | sarva-vedārtha-lakṣaṇāṃ gāyatrīm adhikṛtya pravartitatvāt | tathā hi tat- svarūpaṃ mātsye -

yatrādhikṛtya gāyatrīṃ varṇyate dharma-vistaraḥ |
vṛtrāsura-vadhopetaṃ tad-bhāgavatam iṣyate || (MatsyaP 53.20)

likhitvā tac ca yo dadyād dhema-siṃha-samanvitam | prauṣṭha-padyāṃ paurṇamāsyāṃ sa yāti paramāṃ gatim | aṣṭādaśa-sahasrāṇi purāṇaṃ tat prakīrtitam || (MatsyaP 53.22) iti |

atra gāyatrī-śabdena tat-sūcaka-tad-avyabhicāri-dhīmahi-pada-saṃvalita-tad- arthaṃ eveṣyate | sarveṣāṃ mantrāṇām ādirūpāyās tasyāḥ sākṣāt- kathanānarhatvāt | tad-arthatā ca janmādy asya yataḥ [BhP 1.1.1],

tena brahma hṛdā iti sarva-lokāśrayatva-buddhi-vṛtti-prerakatvādi-sāmyāt | dharma-vistara ity atra dharma-śabdaḥ parama-dharma-paraḥ | dharmaḥ projjhita-kaitavo'tra paramaḥ [BhP 1.1.2] ity atraiva pratipāditatvāt | sa ca bhagavad-dhyānādi-lakṣaṇa eveti purastād vyaktībhaviṣyati ||19||

BD: śrībhāgavataṃ stauti yat khalv ity ādi | aparituṣṭeneti | purāṇa-jāte brahma-sūtre ca bhagavat-pāramaiśvarya-mādhuryayoḥ sandigdhatayā gūḍhatayā coktes tatra tatra cāparitoṣaḥ | śrī-bhāgavate tu tayos tad- vilakṣaṇatayoktes tatra paritoṣa iti bodhyam | tad-arthatā gāyatry-arthatā | sa ca bhagavad-dhyānādi-lakṣaṇa iti | viśuddha-bhakti-mārga-bodhaka ity arthaḥ ||19||

evaṃ skānde prabhāsa-khaṇḍe ca yatrādhikṛtya gāyatrīm ity ādi |

sārasvatasya kalpasya madhye ye syur narāmarāḥ |
sad-vṛttānodbhavaṃ loke tac ca bhāgavataṃ smṛtam ||

likhitvā tac ca ity ādi | aṣṭādaśa-sahasrāṇi purāṇaṃ tat prakīrtitam iti purāṇāntaraṃ ca -

grantho'ṣṭādaśa-sāhasro dvādaśa-skandha-sammitaḥ | hayagrīva-brahma-vidyā yatra vṛtra-vadhas tathā | gāyatryā ca samārambhas tad vai bhāgavataṃ viduḥ || iti |

atra hayagrīva-brahma-vidyā iti vṛtra-vadha-sāhacaryeṇa nārāyaṇa- varmaivocyate | hayagrīva-śabdenātrāśvaśirā dadhīcir evocyate | tenaiva ca pravartitā nārāyaṇa-varmākhyā brahma-vidyā | tasyāśva-śirastvaṃ ca ṣaṣṭhe yad vā aśva-śiro nāma [BhP 6.9.52] ity atra prasiddhaṃ nārāyaṇa-varmaṇo

brahma-vidyātvaṃ ca -
etac chrutvā tathovāca dadhyaṅ ātharvaṇas tayoḥ |
pravargyaṃ brahma-vidyāṃ ca sat-kṛto'satya-śaṅkitaḥ || iti

ṭīkotthāpita-vacanena ceti | śrīmad-bhāgavatasya bhagavat-priyatvena bhāgavatābhīṣṭatvena ca parama-sāttvikatvam | yathā pādme ambarīṣaṃ prati gautama-praśnaḥ -

purāṇaṃ tvaṃ bhāgavataṃ paṭhase purato hareḥ |
caritaṃ daitya-rājasya prahlādasya ca bhūpate || [PadmaP]

tatraiva vyañjulī-māhātmye tasya tasminn upadeśaḥ -

rātrau tu jāgaraḥ kāryaḥ śrotavyā vaiṣṇavī kathā |
gītānām asahasraṃ ca purāṇaṃ śuka-bhāṣitam |
paṭhitavyaṃ prayatnena hareḥ santoṣa-kāraṇam || [PadmaP]

tatraivānyatra -

ambarīṣa śuka-proktaṃ nityaṃ bhāgavataṃ śṛṇu |
paṭhasva sva-mukhenaiva yadīcchasi bhava-kṣayam || [PadmaP]

skānde prahlāda-saṃhitāyāṃ dvārakā-māhātmye -

śrīmad-bhāgavataṃ bhaktyā paṭhate hari-sannidhau |
jāgare tat-padaṃ yāti kula-vṛnda-samanvitaḥ ||20||

BD: grantha ity ādau hayagrīvādi-śabdayor bhrāntiṃ nirākurvan vyācaṣṭe | atra hayagrīvety ādinā | etac chrutveti | dadhyaṅ dadhīciḥ | pravargyam iti prāṇa-vidyām | nanu pādmādīni sāttvikāni pañca santi | tair astu vicāra iti cet tatrāha śrīmad iti | etasya parama-sāttvikatve pādmādi-vacanāny udāharati purāṇaṃ tvam ity ādinā | kula-vṛndeti tat-kartṛka-śravaṇa- mahimnā tat-kulasya ca hari-pada-lābha ity arthaḥ ||20||

gāruḍe ca -

pūrṇaḥ so'yam atiśayaḥ |
artho'yaṃ brahma-sūtrāṇāṃ bhāratārtha-vinirṇayaḥ ||

gāyatrī-bhāṣya-rūpo'sau vedārtha-paribṛṃhitaḥ |
purāṇānāṃ sāma-rūpaḥ sākṣād-bhagavatoditaḥ ||

dvādaśa-skandha-yukto'yaṃ śatavic-cheda-saṃyutaḥ | grantho'ṣṭādaśa-sāhasraḥ śrīmad-bhāgavatābhidhaḥ || iti |

brahma-sūtrāṇām arthas teṣām akṛtrima-bhāṣya-bhūta ity arthaḥ | pūrvaṃ sūkṣmatvena manasy āvirbhūtaṃ tad eva saṅkṣipya sūtratvena punaḥ prakaṭitam paścād vistīrṇatvena sākṣāc-chrī-bhāgavatam iti | tasmāt tad- bhāṣya-bhūte svataḥ-siddhe tasmin satyarvacīnam anyad anyeṣāṃ svasvakapola-kalpitaṃ tad-anugatam evādaraṇīyam iti gamyate |

bhāratārtha-vinirṇayaḥ -

nirṇayaḥ sarva-śāstrāṇāṃ bhārataṃ parikīrtitam |
bhārataṃ sarva-vedāś ca tulām āropitāḥ purā |
devair brahmādibhiḥ sarvair ṛṣibhiś ca samanvitaiḥ ||

vyāsasyaivājñayā tatra tvatyaricyata bhāratam |
mahattvād bhāravattvāc ca mahābhāratam ucyate ||

ity ādy-ukta-lakṣaṇasya bhāratasyārtha-vinirṇayo yatra saḥ | śrī-bhagavaty eva tātparyaṃ tasyāpi | tad uktaṃ mokṣa-dharme nārāyaṇīye śrī-veda-vyāsaṃ prati janamejayena -

idaṃ śatasahasrād dhi bhāratākhyāna vistarāt |
āmathya matimanthena jñānodadhim anuttamam ||

nava nītaṃ yathā dadhno malayāc candanaṃ yathā |
āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā ||

samuddhṛtam idaṃ brahman kathāmṛtam anuttamam | tapo nidhe tvayoktaṃ hi nārāyaṇa kathāśrayam || [Mbh 12.331.2-4] iti |21||

BD: gāruḍa-vacanaiś ca parama-sāttvikatvaṃ vyañjayan brahma-sūtrādy-artha- nirṇīyakatvaṃ guṇam āha artho'yam iti | gāruḍa-vākya-padāni vyācaṣṭe brahma-sūtrāṇām ity ādinā | tasmāt tad-bhāṣyety ādi anyad vaiṣṇavācārya- racitam ādhunikaṃ bhāṣyaṃ tad-anugataṃ śrī-bhāgavatāviruddham evādartavyaṃ | tad-viruddhaṃ śaṅkara-bhaṭṭa-bhāskarādi-racitaṃ tu heyam ity arthaḥ | bhāratārtheti padaṃ vyākurvan bhārata-vākyenaiva bhārata- svarūpaṃ darśayati nirṇayaḥ sarveti | bhārataṃ kiṃ tātparyakam ity āha śrībhagavaty eveti | tasya bhāratasyāpīty arthaḥ | bhāratasya bhagavat-tāt- paryakatve nārāyaṇīya-vākyam udāharati idaṃ śatety ādi ||21||

tathā ca tṛtīye -

munir vivakṣur bhagavad-guṇānāṃ
sakhāpi te bhāratam āha kṛṣṇaḥ |
yasmin nṛṇāṃ grāmya-sukhānuvādair
matir gṛhītā nu hareḥ kathāyām || iti [BhP 3.5.12]

tasmād gāyatrī-bhāṣya-rūpo'sau | tathaiva hi viṣṇudharmottarādau tad- vyākhyāne bhagavān eva vistareṇa pratipāditaḥ | atra janmādyasya ity asya vyākhyānaṃ ca tathā darśayiṣyate |

vedārtha-paribṛṃhitaḥ | vedārthasya paribṛṃhaṇaṃ yasmāt | tac coktam itihāsa- purāṇābhyām ity ādi | purāṇānāṃ sāma-rūpaḥ | vedeṣu sāmavat sa teṣu śreṣṭha ity arthaḥ | ataeva skānde -

śataśo'tha sahasraiś ca kim anyaiḥ śāstra-saṅgrahaiḥ |
na yasya tiṣṭhate gehe śāstraṃ bhāgavataṃ kalau ||

kathaṃ sa vaiṣṇavo jñeyaḥ śāstraṃ bhāgavataṃ kalau |
gṛhe na tiṣṭhate yasya sa vipraḥ śvapacādhamaḥ ||

yatra yatra bhaved vipra śāstraṃ bhāgavataṃ kalau |
tatra tatra harir yāti tridaśaiḥ saha nārada ||

yaḥ paṭhet prayato nityaṃ ślokaṃ bhāgavataṃ mune | aṣṭādaśa-purāṇānāṃ phalaṃ prāpnoti mānavaḥ || iti |

śata-viccheda-saṃyutaḥ | pañcatriṃśad-adhika-śata-trayādhyāya-viśiṣṭa ity arthaḥ | spaṣṭārtham anyat | tad evaṃ paramārtha-vivitsubhiḥ śrī-bhāgavatam eva sāmprataṃ vicāraṇīyam iti sthitam | hemādrer vrata-khaṇḍe -

strī-śūdra-dvijabandhūnāṃ trayī na śruti-gocarā |
karma-śreyasi mūḍhānāṃ śreya evaṃ bhaved iha |
iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam || [BhP 1.4.25]

iti vākyaṃ śrī-bhāgavatīyatvenotthāpya bhāratasya vedārtha-tulyatvena nirṇayaḥ kṛta iti | tan-matānusāreṇa tv evaṃ vyākhyeyam bhāratārthasya vinirṇayaḥ | vedārtha-tulyatvena viśiṣya nirṇayo yatreti | yasmād eva:a bhagavat-paras tasmād eva yatrādhikṛtya gāyatrīm iti kṛta-lakṣaṇa-śrīmad- bhāgavata-nāmā granthaḥ śrī-bhagavat-parāyā gāyatryā bhāṣya-rūpo'sau | tad uktaṃ yatrādhikṛtya gāyatrīm ity ādi | tathaiva hy agni-purāṇe tasya vyākhyāne vistareṇa pratipāditaḥ | tatra tadīya-vyākhyā-dig-darśanaṃ yathā -

taj-jyotiḥ paramaṃ brahma bhargas tejo yataḥ smṛtaḥ |

ity ārabhya punar āha -

taj-jyotir bhagavān viṣṇur jagaj-janmādi-kāraṇam ||

śivaṃ kecit paṭhanti sma śakti-rūpaṃ paṭhanti ca |
kecit sūryaṃ kecid agniṃ daivatāny agni-hotriṇaḥ ||

agny-ādi-rūpo viṣṇur hi vedādau brahma gīyate |

atra janmādyasya ity asya vyākhyānaṃ ca tathā darśayiṣyate | kasmai yena vibhāsito'yam [BhP 12.13.19] ity upasaṃhāra-vākye ca tac-chuddham [BhP 12.13.19] ity ādi-samānam evāgni-purāṇe tad vyākhyānam |

nityaṃ śuddhaṃ paraṃ brahma nitya-bhargam adhīśvaram | ahaṃ jyotiḥ paraṃ brahma dhyāyema hi vimuktaye || iti |

atrāhaṃ brahmeti nādevo devam arcayet iti nyāyena yogyatvāya svasya tākṛktva-bhāvanā darśitā | dhyāyemeti ahaṃ tāvat dhyāyeyaṃ sarve ca vayaṃ dhyāyemety arthaḥ | tad etan-mate tu mantre'pi bharga-śabdo'yam adanata eva syāt | supāṃ suluk ity [Pāṇ 7.1.39] ādinā chāndasa-sūtreṇa tu dvitīyaikavacanasyāmaḥ su-bhāvo jñeyaḥ |

yat tu dvādaśe oṃ namaste ity ādi [BhP 12.6.67] gadyeṣu tad-arthatvena sūryaḥ stutaḥ | tat paramātma-dṛṣṭyaiva, na tu svātantryeṇety adoṣaḥ |

tathaivāgre śrī-śaunaka-vākye brūhi naḥ śraddadhānānāṃ vyūhaṃ sūryātmano hareḥ iti | na cāsya bhargasya sūrya-maṇḍala- mātrādhiṣṭhānatvam | mantre vareṇya-śabdena | atra ca granthe para- śabdena paramaiśvarya-paryantatāyā darśitatvāt |

tad evam agni-purāṇe'py uktam --

dhyānena puruṣo'yaṃ ca draṣṭavyaḥ sūrya-maṇḍale | satyaṃ sadā-śivaṃ brahma viṣṇor yat paramaṃ padam || iti |

trilokī-janānām upāsanārthaṃ pralaye vināśini sūrya-maṇḍale cāntaryāmitayā prādurbhūto'yaṃ puruṣo dhyānena draṣṭavya upāsitavyaḥ | yat tu viṣṇos tasya mahā-vaikuṇṭha-rūpaṃ paramaṃ padam | tad eva satyaṃ kāla-trayāvyabhicāri, sadā-śivam upadrava-śūnyaṃ yato brahma-svarūpam ity arthaḥ | tad etad gāyatrīṃ procya purāṇa-lakṣaṇa-prakaraṇe yatrādhikṛtya gāyatrīm ity ādy apy uktam agni-purāṇe | tasmāt

agneḥ purāṇaṃ gāyatrīṃ sametya bhagavat-parām |
bhagavantaṃ tatra matvā jagaj-janmādi-kāraṇam ||

yatrādhikṛtya gāyatrīm iti lakṣaṇa-pūrvakam |
śrīmad-bhāgavataṃ śaśvat pṛthvyāṃ jayati sarvataḥ ||

tad evam asya śāstrasya gāyatrīm adhikṛtya pravṛttir darśitā |

yat tu sārasvata-kalpam adhikṛtyeti pūrvam uktam | tac ca gāyatryā bhagavat- pratipādaka-vāg-viśeṣa-rūpa-sarasvatītvād upayuktam eva | yad uktam agni- purāṇe -

gāyatry-ukthāni śāstrāṇi bhargaṃ prāṇāṃs tathaiva ca ||

tataḥ smṛteyaṃ gāyatrī sāvitrī yata eva ca |
prakāśinī sā savitur vāg-rūpatvāt sarasvatī ||

atha krama-prāptā vyākhyā vedārtha-paribṛṃhita iti | vedārthānāṃ paribṛṃhaṇaṃ yasmāt | tac coktam itihāsa-purāṇābhyām iti | purāṇānāṃ sāma-rūpa iti vedeṣu sāmavat purāṇeṣu śreṣṭha ity arthaḥ | purāṇāntarāṇāṃ keṣāṃcid āpātato rajas-tamasī juṣamāṇais tat-paratvāpratītatve'pi vedānāṃ kāṇḍa-traya-vākyaika-vākyatāyāṃ yathā sāmnā tathā teṣāṃ śrī-bhāgavatena pratipādye śrī-bhagavaty eva paryavasānam iti bhāvaḥ | tad uktam -

vede rāmāyaṇe caiva purāṇe bhārate tathā | ādāv ante ca madhye ca hariḥ sarvatra gīyate || iti | [HV 132.95]

pratipādayiṣyate ca tad idaṃ paramātma-sandarbhe | sākṣād bhagavatoditam iti | kasmai yena vibhāsito'yam [BhP 12.13.19] ity upasaṃhāra-vākyānusāreṇa jñeyam | śata-viccheda-saṃyuta iti | vistāra-bhiyā na viviriyate | tad evaṃ śrīmad-bhāgavataṃ sarva-śāstra-cakravarti-padam āptam iti sthite hema- siṃha-samanvitam ity atra hema-siṃhāsanam ārūḍham iti ṭīkākārair yad vyākhyātaṃ tad eva yuktam |

ataḥ śrīmad-bhāgavatasyaivābhyāsāvaśyakatvaṃ śreṣṭhatvaṃ ca skānde nirṇītam - śataśo'tha sahasraiś ca kim anyaiḥ śāstra-saṅgrahaiḥ | tad evaṃ paramārtha-vivitsubhiḥ śrī-bhāgavatam eva sāmprataṃ vicāraṇīyam iti sthitam ||22||

BD: nanu śrī-bhāgavatasya bhāratārtha-nirṇāyakatvaṃ kathaṃ pratītam iti cet tatrāha tathā tṛtīya iti | munir iti maitreyaṃ prati viduroktiḥ | te maitreyasya guru-putratvāt sakhā kṛṣṇo vyāsaḥ | grāmyā gṛhidharmakartavyatādi-lakṣaṇā vyāvahārikī mūṣika-viḍāla-gṛdhra-gomāyu- dṛṣṭāntopetā ca kathā | tat-tat-svārtha-kautuka-kathā-śravaṇāya bhārata- sadasi samāgatānāṃ nṝṇāṃ śrī-gītādi-śravaṇena harau matir gṛhītā syād iti tat-kathānuvāda eva | vastuto bhagavat-param eva bhāratam iti śrī- bhāgavatena nirṇītam ity arthaḥ | sāmavedavadasya śraiṣṭhyaṃ skānda- vākyaṃ śataśo'thetyādi prakaṭārtham | tad evam iti | ukta-guṇa-gaṇe siddhe satīty arthaḥ ||22||

ataeva satsv api nānā-śāstreṣv etad evoktam - kalau naṣṭa-dṛśām eṣa purāṇārko'dhunoditaḥ [BhP 1.3.45] iti | arkatā-rūpakeṇa tad vinā nānyeṣāṃ samyag-vastu-prakāśakatvam iti pratipadyate | yasyaiva śrīmad-bhāgavatasya bhāṣya-bhūtaṃ śrī-hayaśīrṣa-pañcarātre śāstra-prastāve gaṇitaṃ tantra- bhāgavatābhidhaṃ tantram | yasya sākṣāc chrī-hanumadbhāṣya- vāsanābhāṣya-sambandhokti-vidvatkāmadhenu-tattvadīpikā- bhāvārthadīpikā-paramahaṃsapriyā-śukahṛdayādayo vyākhyā-granthāḥ | tathā muktāphala-harilīlā-bhaktiratnāvaly-ādayo nibandhāś ca vividhā eva tat-tan-mata-prasiddha-mahānubhāva-kṛtā virājante | yad eva ca hemādri- granthasya dāna-khaṇḍe purāṇa-dāna-prastāve matsya-purāṇīya-tal-lakṣaṇa- dhṛtyā praśastam | hemādri-pariśeṣa-khaṇḍasya kāla-nirṇaye ca kali-yuga- dharma-nirṇaye kaliṃ sabhājayanty āryāḥ (BhP 11.5.36) ity ādikaṃ yad- vākyatvenotthāpya yat pratipādita-dharma eva kalāv aṅgīkṛtaḥ |

atha yad eva kaivalyam apy atikramya bhakti-sukha-vyāhārādi-liṅgena nija- matasyāpy upari virājamānārthaṃ matvā yad apauruṣeyaṃ vedānta- vyākhyānaṃ bhayād acālayataiva śaṅkarāvatāratayā prasiddhena vakṣyamāṇa-svagopanādi-hetuka-bhagavad-ājñā-pravartitādvaya-vādenāpi

tan-mātra-varṇita-viśva-rūpa-darśana-kṛta-vrajeśvarī-vismaya-śrī-vraja-
kumārī-vasana-cauryādikaṃ govindāṣṭakādau varṇayatā taṭasthībhūya nija-
vacaḥ-sāphalyāya spṛṣṭam iti ||23||

BD: ataeveti varṇita-lakṣaṇād utkarṣād eva hetor ity arthaḥ | purātanānām ṛṣīṇām ādhunikānāṃ ca vidvattamānām upādeyam idaṃ śrī-bhāgavatam ity āha yasyaiveti | virājante samprati pracarantīty arthaḥ | dharma-śāstra- kṛtāṃ copādeyam etad ity āha yad eva ca hemādrīty ādi | tat-pratipādito dharmaḥ kṛṣṇa-saṅkīrtana-lakṣaṇaḥ | nanu ced īdṛśaṃ śrī-bhāgavataṃ tarhi śaṅkarācāryaḥ kutas tan na vyācaṣṭeti cet tatrāha | atha yad eva kaivalyam ity ādi | ayaṃ bhāvaḥ pralayādhikārī khalu harer bhakto'ham upaniṣad-ādi vyākhyāya tat-siddhāntaṃ vilāpya tasyājñāṃ pālitavān evāsmi | atha tad atipriye śrī-bhāgavate'pi cālite sa prabhur mayi kupyed ato na tac cālyam |

evaṃ sati me sārajñatā sukha-sampac ca na syād ataḥ kathañcit tat
sparśanīyam iti tan-mātroktaṃ viśva-rūpa-darśanādi-sva-kāvye nibabandheti
tena cādṛta tad iti sarva-mānyaṃ śrī-bhāgavatam iti ||23||

yad eva kila dṛṣṭvā śrī-madhvācārya-caraṇair vaiṣṇavāntarāṇāṃ tac- chiṣyāntara-puṇyāraṇyādi-rītika-vyākhyā-praveśa-śaṅkayā tatra tātparyāntaraṃ likhadbhir vartmopadeśaḥ kṛta iti ca sātvatā varṇayanti | tasmād yuktam uktaṃ tatraiva prathama-skandhe -

tad idaṃ grāhayāmāsa sutam ātmavatāṃ varam |
sarva-vedetihāsānāṃ sāraṃ sāraṃ sumuddhṛtam || [BhP 1.3.41-42]

dvādaśe -
sarva-vedānta-sāraṃ hi śrī-bhāgavatam iṣyate |
tad-rasāmṛta-tṛptasya nānyatra syād ratiḥ kvacit || [BhP 12.13.15]

tathā prathame --

nigama-kalpa-taror galitaṃ phalaṃ
śuka-mukhād amṛta-drava-saṃyutam |
pibata bhāgavataṃ rasam ālayaṃ
muhur aho rasikā bhuvi bhāvukāḥ || [BhP 1.1.3]

ataeva tatraiva -

yaḥ svānubhāvam akhila-śruti-sāram ekam
adhyātma-dīpam atititīrṣatāṃ tamo 'ndham |
saṃsāriṇāṃ karuṇayāha purāṇa-guhyaṃ
taṃ vyāsa-sūnum upayāmi guruṃ munīnām || [BhP 1.2.3]

śrī-bhāgavata-mataṃ tu sarva-matānām adhīśa-rūpam iti sūcakam | sarva- munīnāṃ sabhā-madhyam adhyāsyopadeṣṭṛtvena teṣāṃ gurutvam api tasya tatra suvyaktam ||24||

BD: śrī-madhvamunes tu paramopāsyaṃ śrī-bhāgavatam ity āha yad eva kileti | śaṅkareṇa naitad vicālitaṃ kintv ādṛtam eveti vibhāvyety arthaḥ kintu tac-chiṣyaiḥ puṇyāraṇyādibhir etad anyathā vyākhyātaṃ tena vaiṣṇavānāṃ nirguṇa-cinmātra-param idam iti bhrāntiḥ syād iti śaṅkayā hetunā tad- bhrānti-cchedāya tatra tātparyāntaraṃ bhagavat-paratā-rūpaṃ tato'nyat tātparyaṃ likhadbhis tasya vyākhyāna-vartmopadiṣṭaṃ vaiṣṇavān pratīti | madhvācārya-caraṇair iti atyādara-sūcaka-bahutva-nirdeśaḥ | sva- pūrvācāryatvād iti bodhyam | vāyudevaḥ khalu madhva-muniḥ sarvajño'tivikramī yo dig-vijayinaṃ caturdaśa-vidyaṃ caturdaśabhiḥ kṣaṇair nirjityāsanāni tasya caturdaśa jagrāha | sa ca tac-chiṣyaḥ padmanābhābhidhāno babhūveti prasiddham | tasmād iti prokta-guṇakatvād dhetor ity arthaḥ | ālayam iti mokṣam abhivyāpyety arthaḥ | ya iti andhaṃ tamo'vidyām atititīrṣatāṃ saṃsāriṇāṃ karuṇayā yaḥ purāṇa-guhyaṃ śrī- bhāgavatam āhety anvayaḥ | svānuybhāvam asādhāraṇa-prabhāvam ity arthaḥ ||24||

yataḥ --

tatropajagmur bhuvanaṃ punānā
mahānubhāvā munayaḥ sa-śiṣyāḥ |
prāyeṇa tīrthābhigamāpadeśaiḥ
svayaṃ hi tīrthāni punanti santaḥ ||

atrir vasiṣṭhaś cyavanaḥ śaradvān
ariṣṭanemir bhṛgur aṅgirāś ca |
parāśaro gādhi-suto 'tha rāma
utathya indrapramadedhmavāhau ||

medhātithir devala ārṣṭiṣeṇo
bhāradvājo gautamaḥ pippalādaḥ |
maitreya aurvaḥ kavaṣaḥ kumbhayonir
dvaipāyano bhagavān nāradaś ca ||

anye ca devarṣi-brahmarṣi-varyā
rājarṣi-varyā aruṇādayaś ca |
nānārṣeya-pravarān sametān
abhyarcya rājā śirasā vavande ||

sukhopaviṣṭeṣv atha teṣu bhūyaḥ
kṛta-praṇāmaḥ sva-cikīrṣitaṃ yat |
vijñāpayām āsa vivikta-cetā
upasthito 'gre 'bhigṛhīta-pāṇiḥ || [BhP 1.19.8-12] ity ādy-anantaram -

tataś ca vaḥ pṛcchyam imaṃ vipṛcche
viśrabhya viprā iti kṛtyatāyām |
sarvātmanā mriyamāṇaiś ca kṛtyaṃ
śuddhaṃ ca tatrāmṛśatābhiyuktāḥ || [BhP 1.19.24]

iti pṛcchati rājñi -

tatrābhavad bhagavān vyāsa-putro
yadṛcchayā gām aṭamāno 'napekṣaḥ |
alakṣya-liṅgo nija-lābha-tuṣṭo
vṛtaś ca bālair avadhūta-veṣaḥ || [BhP 1.19.25]

tataś ca -- pratyutthitās te munayaḥ svāsanebhyaḥ (BhP 1.19.28) ity-ādy-ante sa saṃvṛtas tatra mahān mahīyasāṃ brahmarṣi-rājarṣi-devarṣi-saṅghaiḥ | vyarocatālaṃ bhagavān yathendur graharkṣa-tārā-nikaraiḥ parītaḥ || (BhP 1.19.30) ity uktam || 25||

BD: munīnāṃ gurum ity uktam | tat katham ity atrāha yata iti | yata ity asya ity uktam iti pareṇa sambandhaḥ | aurva iti vipra-vaṃśaṃ vināśayadbhyo duṣṭebhyaḥ kṣatriyebhyo bhayād garbhād ākṛṣyorau tan-mātrā sthāpitas tato jātaḥ kṣatriyāṃs tān svena tejasā bhasmīcakāra iti bhārate[*ENDNOTE #2] kathāsti | nigṛhīta-pāṇi-yojitāñjali-puṭaḥ | evaṃ kartavyasya bhāva itikartavyatā | tasyāṃ viṣaye sarvāvasthāyāṃ puṃsaḥ kiṃ kṛtyam | tatrāpi mriyamāṇaiś ca kiṃ kṛtyam | tac ca śuddhaṃ hiṃsā-śūnyaṃ, tatrāmṛśata yūyam | gāṃ pṛthivīm | anapekṣo niḥspṛhaḥ | nijasya śuddhi- pūrti-kartuḥ sva-svāminaḥ kṛṣṇasya lābhena tuṣṭaḥ | tatra sabhāyām ||25||

atra yadyapi tatra śrī-vyāsa-nāradau tasyāpi guru-parama-gurū, tathāpi punas tan-mukha-niḥsṛtaṃ śrī-bhāgavataṃ tayor apy aśrutacaram iva jātam ity evaṃ śrī-śukas tāv apy upadideśa deśyam ity abhiprāyaḥ | yad uktaṃ śuka- mukhād amṛta-dravya-saṃyutam (1.1.3) iti | tasmād evam api śrī- bhāgavatasyaiva sarvādhikyam | mātsyādīnāṃ yat purāṇādhikyaṃ śrūyate tat tv āpekṣikam iti | aho kiṃ bahunā, śrī-kṛṣṇa-pratinidhi-rūpam evedam | yata uktaṃ prathama-skandhe--

kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha | kalau naṣṭa-dṛśām eṣa purāṇārko 'dhunoditaḥ || (BhP 1.3.45) iti |

ataeva sarva-guṇa-yuktatvam asyaiva dṛṣṭaṃ dharmaḥ projjhita-kaitavo'tra (1.1.2) ity ādinā,

vedāḥ purāṇaṃ kāvyaṃ ca prabhur mitraṃ priyeva ca |
bodhayantīti hi prāhus trivṛd bhāgavataṃ punaḥ ||

iti muktāphale hemādri-kāra-vacanena ca | tasmān manyantāṃ vā kecit purāṇāntareṣu veda-sāpekṣatvaṃ śrī-bhāgavate tu tathā sambhāvanā svayam eva nirastaity api svayam eva labdhaṃ bhavati | ataeva parama-śruti-rūpatvaṃ tasya | yathoktam --

kathaṃ vā pāṇḍaveyasya rājarṣer muninā saha | saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ || (BhP 1.4.7) iti |

atha yat khalu sarvaṃ purāṇa-jātam āvirbhāvyety ādikaṃ pūrvam uktaṃ tat tu prathama-skandha-gata-śrī-vyāsa-nārada-saṃvādenaiva prameyam ||26||

BD: vaktavyaṃ yojayaty atra yadyapīty-ādinā | tasmād evam iti tad-vaktuḥ śrī-śukasya sarva-gurutvenāpīty arthaḥ | āpekṣikam iti etad-anya- purāṇāpekṣayety arthaḥ | atha paramotkarṣam āha aho kim iti # ataeveti kṛṣṇa-pratinidhitvāt kṛṣṇavat sarva-guṇa-yuktatvam ity arthaḥ | priyeva kānteva | trivṛt vedādi-traya-guṇa-yuktam ity arthaḥ | tasmād iti veda- sāpekṣatvaṃ veda-vākyena purāṇa-prāmāṇyam ity arthaḥ | ataeveti paramārthāvedakatvād vedāntasyeva bhāgavatasya parama-śruti-rūpatvam ity arthaḥ | yatra saṃvāde | sātvatī vaiṣṇavīty arthaḥ | artheti - idaṃ bhagavatā pūrvam ity ādi-dvādaśokter brahma-nārāyaṇa-saṃvāda-rūpam aṣṭādaśasu madhye prakaṭitaṃ, vyāsa-nārada-saṃvāda-rūpaṃ tatraiva praveśitaṃ, tad- ubhayasya lakṣaṇa-saṅkhye tu mātsyādāv ukte iti bodhyam ity arthaḥ | evam eva bhāratopakrame'pi dṛṣṭam | ādāv ākhyānair vinā caturviṃśati-sahasraṃ bhārataṃ tatas taiḥ sahitaṃ pañcāśat-sahasraṃ tatas tais tato'py adhikam ito'py adhikam iti tadvat ||26||

tad evaṃ parama-niḥśreyasa-niścayāya śrī-bhāgavatam eva paurvāparyāvirodhena vicāryate | tatrāsmin sandarbha-ṣaṭkātmake granthe sūtra-sthānīyam avatārikā-vākyaṃ viṣaya-vākyaṃ śrī-bhāgavata-vākyam | bhāṣya-rūpā tad-vyākhyā tu samprati madhya-deśādau vyāptān advaita- vādino nūnaṃ bhagavan-mahimānam avagāhayituṃ tad-vādena karburita- lipīnāṃ parama-vaiṣṇavānāṃ śrīdhara-svāmi-caraṇānāṃ śuddha-vaiṣṇava- siddhāntānugatā cet tarhi yathāvad eva vilikhyate | kvacit teṣām evānyatra- dṛṣṭa-vyākhyānusāreṇa draviḍādi-deśa-vikhyāta-parama-bhāgavatānāṃ teṣām eva bāhulyena tatra vaiṣṇavatvena prasiddhatvāt | śrī-bhāgavata eva, kvacit kvacin mahārāja draviḍeṣu ca bhūriśaḥ (BhP 11.5.39) ity anena prathita-mahimnāṃ sākṣāc chrī-prabhṛtitaḥ pravṛtta-sampradāyānāṃ śrī- vaiṣṇavābhidhānāṃ śrī-rāmānuja-bhagavat-pāda-viracita-śrī-bhāṣyādi- dṛṣṭa-mata-prāmāṇyena mūla-grantha-svārasyena cānyathā ca | advaita- vyākhyānaṃ tu prasiddhatvān nātivitāyate ||27||

BD: tad evam iti | nanu veda evāsmākaṃ pramāṇam iti pratijñāya purāṇam eva tat svīkarotīti kim idaṃ kautukam iti cen maivaṃ bhramitavyam | evaṃ vā are'sya mahato bhūtasya (BṛhadU 2.4.10) ity ādi-śrutyaiva purāṇasya vedatvābhidhānāt | vedeṣu vedāntasyaiva purāṇeṣu śrī-bhāgavatasya śraiṣṭhya-nirṇayāc ca tad eva pramāṇam iti kim asaṅgatam uktam iti | atha brahma-sūtra-bhāṣya-rītyā sandarbhasyāsya pravṛttir ity āha tatrasminn iti | vicārārhavākyaṃ viṣaya-vākyam | bhāṣya-rūpā tad-vyākhyeti | ayam arthaḥ śrīdhara-svāmino vaiṣṇavā eva, taṭ-ṭīkāsu bhagavad-vigraha-guṇa-vibhūti- dhāmnāṃ tat-pārṣada-tanūnāṃ ca nityatvokteḥ | bhagavad-bhakteḥ sarvotkṛṣṭa-mokṣānuvṛttyor ukteś ca tathāpi kvacit kvacin māyāvādollekhas tad-vādino bhagavad-bhaktau praveśayituṃ baḍiśāmiṣārpaṇa-nyāyenaiveti viditam iti | śuddha-vaiṣṇaveti yathā sāṅkhyādi-śāstrāṇām aviruddhāṃśaḥ sarvaiḥ svīkṛtas tadvad idaṃ bodhyam | kvacit teṣām eveti kvacit sthalāntarīya-svāmi-vyākhyānusāreṇa śrī-bhāṣyādi-dṛṣṭa-mata- prāmāṇyena mūla-śrī-bhāgavata-svārasyena cānyathā ca bhāṣya-rūpā tad- vyākhyā mayā likhyata iti mat-kapola-kalpanaṃ kiñcid api nāstīti pramāṇopetātra ṭīkety arthaḥ | nanu pūrva-pakṣa-jñānāyādvaitaṃ ca vyākhyeyam iti tatrāha advaiteti ||27||

atra ca sva-darśitārtha-viśeṣa-prāmāṇyāyaiva, na tu śrīmad-bhāgavata- vākya-prāmāṇyāya, pramāṇāni śruti-purāṇādi-vacanāni yathā-dṛṣṭam evodāharaṇīyāni | kvacit svayam adṛṣṭākarāṇi ca tattva-vāda-gurūṇām anādhunikānāṃ pracura-pracārita-vaiṣṇava-mata-viśeṣāṇāṃ dakṣiṇādi-deśa- vikhyāta-śiṣyopaśiṣyībhūta-vijayadhvaja-vyāsatīrthādi-veda-vedārtha-vid- varāṇāṃ śrī-madhvācārya-caraṇānāṃ bhāgavata-tātparya-bhārata-tātparya- brahma-sūtra-bhāṣyādibhyaḥ saṅgṛhītāni | taiś caivam uktaṃ bhārata- tātparye -

śāstrāntarāṇi saṃjānan vedāntasya prasādataḥ |
deśe deśe tathā granthān dṛṣṭvā caiva pṛthag-vidhān ||

yathā sa bhagavān vyāsaḥ sākṣān nārāyaṇaḥ prabhuḥ | jagāda bhāratādyeṣu tathā vakṣye tad-īkṣayā || iti |

tatra tad-uddhṛtā śrutiś caturveda-śikhādyā, purāṇaṃ ca gāruḍādīnāṃ samprati sarvatrāpracarad-rūpam aṃśādikam | saṃhitā ca mahā-saṃhitādikā tantraṃ ca tantra-bhāgavatādikaṃ brahma-tarkādikam iti jñeyam ||28||

BD: atreti | iha granthe yāni śruti-purāṇādi-vacanāni mayā dhriyante tāni svadarśitārtha-viśeṣa-prāmāṇyaiva | na tu śrī-bhāgavata-vākya-prāmaṇyāya, tasya svataḥ pramāṇatvāt | tāni ca yathā-dṛṣṭam evodāharaṇīyāni mūla- granthān vilokyotthāpitānīty arthaḥ | kānicid vākyāni tu mad-adṛṣṭākarāṇy asmad-ācārya-śrī-madhvamuni-dṛṣṭākarāṇy eva kvacin mayā dhriyanta ity āha kvacid iti | mad-vyākhyānaṃ kvacid artha-viśeṣe prāmāṇyāya śrī- madhvācārya-caraṇānāṃ bhāgavata-tātparyādibhyo granthebhyaḥ saṅgṛhītāni śruti-purāṇādi-vacanāni dhriyanta ity anuṣaṅgaḥ | atrāsya grantha-kartuḥ satyavāditvaṃ dhvanitam | kaumāra-brahmacaryavān naiṣṭhiko yaḥ satya-taponidhiḥ svapne'py anṛtaṃ noce ceti prasiddham | teṣāṃ kīdṛśānām ity āha tattveti | sarvaṃ vastu satyam iti vādas tattva-vādas tad- upadeṣṭṝṇām ity arthaḥ | anādhunikānām atiprācīnānāṃ kenacic chāṅkareṇa saha vivāde madhvasya mataṃ vyāsaḥ svīcakre | śaṅkarasya tu tatyājetyaitihyam asti | pracāriteti bhaktānāṃ viprāṇām eva mokṣaḥ | devā bhakteṣu mukhyāḥ | viriñcasyaiva sāyujyam | lakṣmyā jīvakoṭitvam ity evaṃ mata-viśeṣaḥ | dakṣiṇādideśeti tena gauḍe'pi mādhavendrādayas tad- upaśiṣyāḥ katicid babhūvur ity arthaḥ | śāstrāntarāṇīti tena svasya dṛṣṭa- sarvākaratā vyajyate dig-vijayitvaṃ cety upodghāto vyākhyātaḥ ||28||

atha namaskurvann eva tathābhūtasya śrīmad-bhāgavatasya tātparya-tad- vaktur hṛdaya-niṣṭhā-paryālocanayā saṅkṣepatas tāvan nirdhārayati -

sva-sukha-nibhṛta-cetās tad-vyudastāny abhāvo'
py ajita-rucir alīlākṛṣṭa-sāras tadīyam |
vyatanuta kṛpayā yas tattva-dīpaṃ purāṇaṃ
tam akhila-vṛjina-ghnaṃ vyāsa-sūnuṃ nato'smi || [BhP 12.12.69]

ṭīkā ca śrīdhara-svāmi-viracitā - śrī-guruṃ namaskaroti | sva-sukhenaiva nibhṛtaṃ pūrṇaṃ ceto yasya saḥ | tenaiva vyudasto'nyasmin bhāvo bhāvanā yasya tathābhūto'py ajitasya rucirābhir līlābhir ākṛṣṭaḥ sāraḥ sva-sukha- gataṃ dhairyaṃ yasya saḥ | tattva-dīpaṃ paramārtha-prakāśakaṃ śrī- bhāgavataṃ yo vyatanuta taṃ nato'smi ity eṣā | evam eva dvitīye tad-vākyam eva prāyeṇa munayo rājan (BhP 2.1.7) ity ādi-padya-trayam anusandheyam | atrākhila-vṛjinaṃ tādṛśa-bhāvasya pratkūlam udāsīnaṃ ca jñeyam | tad evam iha sambandhi-tattvaṃ brahmānandād api prakṛṣṭo rucira-līlāvaśiṣṭaḥ śrīmān ajita eva | sa ca pūrṇatvena mukhyatayā śrī-kṛṣṇa-saṃjña eveti śrī- bādarāyaṇa-samādhau vyaktībhaviṣyati | tathā prayojanākhyaḥ puruṣārthaś ca tādṛśa-tad-āsakti-janakaṃ tal-līlāśravaṇādi-lakṣaṇaṃ tad-bhajanam evety āyātam | atra vyāsa-sūnum iti brahma-vaivartānusāreṇa śrī-kṛṣṇa-varāj janmata eva māyayā tasyāspṛṣṭatvaṃ sūcitam || 12.12 || śrī-sūtaḥ śrī- śaunakam ||29||

BD: atha yasya brahmeti (TattvaS, verse viii) padyoktam sambandhi-kṛṣṇa- tattvaṃ, tad-bhakti-lakṣaṇam abhidheyaṃ, tat-prema-lakṣaṇaṃ pumarthaṃ ca nirūpatayā padyena tāvad-granthaṃ pravartayan granthakṛd avatārayati atheti maṅgalārtham | yasmin śāstra-vaktur hṛdaya-niṣṭhā pratīyate tad eva śāstra-pratipādya-vastu, na tv anyad ity arthaḥ | sveti tadīyam ajita-nirūpakaṃ purāṇam ity arthaḥ | ṭīkā ceti sva-sukheneti | svam asādhāraṇaṃ jīvānāndād utkṛṣṭam | guḍād iva madhu, yad-anabhibyakta-saṃsthāna-guṇa-vibhūti-līlam ānanda-rūpaṃ sva-prakāśaṃ brahma-śabda-vyapadeśyaṃ vastu tenety arthaḥ | rucirābhir iti pāramaiśvarya-samaveta-mādhurya-sambhinnatvān manojñābhir ānandaika-rūpābhiḥ pānaka-rasa-nyāyena sphurad-ajita-tat- parikarādibhir līlābhir ity arthaḥ | atrākhileti | pratikūlaṃ pratyākhyāyakam | udāsīnaṃ tyājakam ity arthaḥ | aṅka-yugmaṃ skandhādhyāyayor jñāpakam |

śrī-sūtaḥ śrī-śaunakaṃ prati nirdhārayatīty avatārikāvākyena sambandhaḥ |
evam uttaratra sarvatra bodhyam ||29||

tādṛśam eva tātparyaṃ karisyamāṇa-tad-grantha-pratipādya-tattva-nirṇaya- kṛte tat-pravaktṛ-śrī-bādarāyaṇa-kṛte samādhāv api saṅkṣepata eva nirdhārayati -

bhakti-yogena manasi samyak praṇihite 'male |
apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tad-apāśrayam ||

yayā sammohito jīva ātmānaṃ tri-guṇātmakam |
paro 'pi manute 'narthaṃ tat-kṛtaṃ cābhipadyate ||

anarthopaśamaṃ sākṣād bhakti-yogam adhokṣaje |
lokasyājānato vidvāṃś cakre sātvata-saṃhitām ||

yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe parama-pūruṣe |
bhaktir utpadyate puṃsaḥ śoka-moha-bhayāpahā ||

sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātma-jam |
śukam adhyāpayām āsa nivṛtti-nirataṃ muniḥ || (BhP 1.7.4-8)

tatra --
sa vai nivṛtti-nirataḥ sarvatropekṣako muniḥ |
kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat || (BhP 1.7.9)

iti śaunaka-praśnānantaraṃ ca -
ātmārāmāś ca munayo nirgranthā apy urukrame |
kurvanty ahaitukīṃ bhaktim ittham-bhūta-guṇo hariḥ ||

harer guṇākṣipta-matir bhagavān bādarāyaṇiḥ |
adhyagān mahad ākhyānaṃ nityaṃ viṣṇu-jana-priyaḥ || (BhP 1.7.10-11)

bhakti-yogena premṇā |

astv evam aṅga bhagavān bhajatāṃ mukundo muktiṃ dadāti karhicit sma na bhakti-yogam || (BhP 5.6.18) ity atra prasiddheḥ | praṇihite samāhite samādhinānusmara tad-viceṣṭitam (BhP 1.5.13) iti taṃ prati śrī-nāradopadeśāt | pūrṇadasya mukta-pragrahayā vṛttyā -

bhagavān iti śabdo'yaṃ tathā puruṣa ity api |
vartate nirupādhiś ca vāsudeve'khilātmani ||

iti pādmottara-khaṇḍa-vacanāvaṣṭambhena, tathā -

kāma-kāmo yajet somam akāmaḥ puruṣaṃ param ||

akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ |
tīvreṇa bhakti-yogena yajeta puruṣaṃ param || (BhP 2.3.9-10)

ity asya vākya-dvayasya pūrva-vākye puruṣaṃ paramātmānaṃ prakṛty-
ekopādhim uttara-vākye puruṣaṃ pūrṇaṃ nirupādhim iti ṭīkānusāreṇa ca
pūrṇaḥ puruṣo'tra svayaṃ bhagavān ucyate ||30||

BD: grantha-vaktuḥ śukasya yatra niṣṭhāvadhāritā | tatraiva grantha-kartur vyāsasyāpi niṣṭhām avadhārayitum avatārayati tādṛśam eveti | nivṛtti-nirataṃ brahmānandād anyasmin spṛhā-virahitam | kasyeti saṃhitābhyāsasya kiṃ phalam ity arthaḥ | adhyagād adhītavān | mukta-pragrahayeti yathāśvaḥ

pragrahe mukte balāvadhi dhāvaty evaṃ pūrṇa-śabdaḥ pravṛttaḥ
pūrṇatvāvadhi pravarteteti vaktuṃ tad-avadhiś ca svayaṃ-bhagavaty eveti
tathocyata ity arthaḥ ||30||

pūrvam iti pāṭhe pūrvam evāham ihāsam, iti tat-puruṣasya puruṣatvam iti śrauta-nirvacana-viśeṣa-puraskāreṇa ca sa evocyate | tam apaśyat śrī-veda- vyāsa iti svarūpa-śaktim antam evety etat svayam eva labdham pūrṇaṃ candram apaśyad ity ukte kāntim antam apaśyad iti labhyate | ataeva -

tvam ādyaḥ puruṣaḥ sākṣād īśvaraḥ prakṛteḥ paraḥ māyāṃ vyudasya cic-chaktyā kaivalye sthita ātmani || [BhP 1.7.23] ity uktam |

ataeva māyāṃ ca tad-apāśrayam ity anena tasmin apa apakṛṣṭa āśrayo yasyāḥ | nilīya sthitatvād iti māyāyā na tat-svarūpa-bhūtatvam ity api labhyate | vakṣyate ca - māyā paraity abhimukhe ca vilajjamānā iti [BhP 2.7.47] | svarūpa-śaktir iyam atraiva vyaktībhaviṣyati anarthopaśamaṃ sākṣād bhakti-yogam adhokṣaje [BhP 1.7.6] ity anena ātmārāmāś ca [BhP 1.7.10] ity anena ca | pūrvatra hi bhakti-yoga-prabhāvaḥ khalv asau māyābhibhāvakatayā svarūpa-śakti-vṛttitvenaiva gamyate | paratra ca te guṇā brahmānandasyāpy uparicaratayā svarūpa-śakteḥ parama-vṛttitām evārhantīti | māyādhiṣṭhātṛ- puruṣas tu tad-aṃśatvena, brahma ca tadīya-nirviśeṣāvirbhāvatvena, tad- antarbhāva-vivakṣayā pṛthaṅ nokte iti jñeyam | ato'tra pūrvavad eva sambandhi-tattvaṃ nirdhāritam ||31||

BD: pāṭhāntareṇāpi sa evārtha iti vyākhyātum āha pūrvam iti | īśvarasyaiva pūrva-vartitvāt puruṣatvam ity arthaḥ | sa eveti svayaṃ bhagavān eva | svarūpa-śaktimattve pramāṇam āha tvam iti | śrutiś cātrāsti | parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca iti (ŚvetU 6.8) | eṣaiva hlādinī sandhinīty ādinā smaryate | ity uktam iti kaṇṭhataḥ pāṭhitam arjunenety arthaḥ | māyāto'nyeyaṃ bodhyety āha ataevety ādinā | mūla- vākyena svarūpa-bhūtā cic-chaktir iyaṃ bodhitāstīy āha ataevety ādinā | paṭṭa-mahiṣīva svarūpa-śaktiḥ, bahir dvāra-sevikeva māyā-śaktir ity ubhayor mahad-antaraṃ bodhyam | bhagavad-bhakter bhagavad-guṇānāṃ ca svarūpa-śakti-sārāṃśatvaṃ sayuktikam āha pūrvatra hītyādinā | brahmānandasyeti anabhivyakta-saṃsthānādi-viśeṣasyeti bodhyam | nanu paramātma-rūpas tādṛśa-brahma-rūpaś cāvirbhāvaḥ kuto vyāsena na dṛṣṭa iti cet tatrāha māyādhiṣṭhātr iti ||31||

atha prāk-pratipāditasyaivābhedhyeasya prayojanasya ca sthāpakaṃ jīvasya svarūpata eva parameśvarād vailakṣaṇyam apaśyad ity āha- yayā māyayā sammohito jīvaḥ svayaṃ cid-rūpatvena triguṇātmakāj jaḍāt paro'py ātmānaṃ triguṇātmakaṃ jaḍaṃ dehādi-saṅghātaṃ manute | tan-manana-kṛtam anarthaṃ saṃsāra-vyasanaṃ cābhipadyate | tad evaṃ jīvasya cid-rūpatve'pi yayā sammohita iti manute iti ca svarūpa-bhūta-jñāna-śālitvaṃ vyanakti prakāśaika-rūpasya tejasaḥ svapara-prakāśana-śaktivat | ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ (Gītā 5.25) iti śrī-gītābhyaḥ | tad evaṃ upādher eva jīvatvaṃ tan-nāśasyaiva mokṣatvam iti matāntaraṃ parihṛtavān | atra yayā sammohitaḥ ity anena tasyā eva tatra kartṛtvaṃ bhagavatas tatrodāsīnatvaṃ matam | vakṣyate ca --

vilajjamānayā yasya sthātum īkṣā-pathe'muyā vimohitā vikatthante mamāham iti durdhiyaḥ || [BhP 2.5.13] iti |

atra vilajjamānayā ity anenedam āyāti tasyā jīva-sammhohanaṃ karma śrī- bhagavate na rocata iti yadyapi sā svayaṃ jānāti, tathāpi bhayaṃ

dvitīyābhiniveśataḥ syād īśād apetasya (BhP 11.2.37) iti diśā jīvānām
anādi-bhagavad-ajñāna-maya-vaimukhyam asahamānā svarūpāvaraṇam
asvarūpāveśaṃ ca karoti ||32||

jīvo yenśvaraṃ bhajet bhaktyā ca tasmin premāṇaṃ vindet tato māyayā vimuktaḥ syāt tam īśvarāj jīvasya vāstavaṃ bhedam apaśyad iti vyācaṣṭe, atha prāg ity ādinā | jīvasyeti vailakṣaṇyam iti sevakatva-sevyatvāṇutva- vibhutva-rūpa-nitya-dharma-hetukaṃ bhedam ity arthaḥ | nanu cin-mātro jīvaḥ yo vijñāne tiṣṭhan (BṛhadU 3.7.22), vijñānaṃ yajñaṃ tanute (TaittU 2.5.1) ity ādau cid-dhātutva-śravaṇāt, na tasya dharma-bhūtaṃ nityaṃ jñānam asti yena moha-manane varṇanīye | tasmāt sattvā sañjāyate jñānam (Gītā 14.17) ity ādi-vākyāt, sattve yā caitanyasya cchāyā, tad eva sattvopahitasya tasya jñānaṃ yena moha-manane vyāsena dṛṣṭe syātām iti cet tatrāha tad evam ity ādinā | chāyābhāvāc ca na tat-kalpanaṃ yuktam iti bhāvaḥ | nanu svarūpa-bhūtaṃ jñānaṃ katham iti cet tatrāha parkāśaiketi | ahi- kuṇḍalādhikaraṇe (Vs. 3.2.28) bhāṣitam etad draṣṭavyam | tṛtīya-sandarbhe vistarīṣyāma etat | tad evam upādher iti antaḥkaraṇaṃ jīvaḥ antaḥ-karaṇa- nāśo jīvasya mokṣa iti śaṅkara-mataṃ dūsitam | tathā sati paro'pīty ādi- vyākopād iti bhāvaḥ | atreti tatra jīva-mohane karmaṇi | tasyā māyāyāḥ | vilajjeti brahma-vākyam | amuyā māyayā | asahamāneti dāsyā ucitam etat karma yat svāmi-vimukhān duḥkhākarotīti | īśa-vaimukhyena pihitaṃ jīvaṃ māyā pidhatte, ghaṭenāvṛtaṃ dīpaṃ yathā tama āvṛṇotīti ||32||

śrī-bhagavāṃś cānādita eva bhaktāyāṃ prapañcādhikāriṇyāṃ tasyāṃ dākṣiṇyaṃ laṅghituṃ na śaknoti | tathā tad-bhayenāpi jīvānāṃ sva- sāmmukhyaṃ vāñchann upadiśati --

daivī hy eṣā guṇa-mayī mama māyā duratyayā |
mām eva ye prapadyante māyām etāṃ taranti te || iti [Gītā 7.14]

satāṃ prasaṅgān mama vīrya-saṃvido
bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ |
taj-joṣaṇād āśv apavarga-vartmani
śraddhā ratir bhaktir anukramiṣyati || (3.25.25)

līlayā śrīmad-vyāsa-rūpeṇa tu viśiṣṭayā tad-upadiṣṭavān ity anantaram evāyāsyati | anarthopaśamaṃ sākṣād iti | tasmād dvayor api tat tat samañjasaṃ jñeyam |

nanu māyā khalu śaktiḥ śaktiś ca kārya-kṣamatvaṃ | tac ca dharma-viśeṣaḥ | tasyāḥ kathaṃ lajjādikam | ucyate evaṃ saty api bhagavati tāsāṃ śaktīnām adhiṣṭhātṛ-devyaḥ śrūyante, yathā kenopaniṣadi mahendra-māyayoḥ saṃvādaḥ | tad āstāṃ, prastutaṃ prastūyate ||33||

BD: nanv īśvaraḥ kathaṃ tan mohanaṃ sahate | tatrāha bhagavāṃś ceti | tarhi kṛpālutā-ksiḥ | tatrāha tatheti | tad-bhayenāpīti māyāto yaj-jīvānāṃ bhayaṃ tenāpi hetunety arthaḥ | tataś ca na tat-ksatir ity arthaḥ | daivīti prapattiś ceyaṃ sat-prasaṅga-hetukaiva tad-upadiṣṭā yayā sāmmukhyaṃ syāt tad viddhi praṇipātena (Gītā 4.34) ity ādi tad-vākyāt | satāṃ prasaṅgāt ity ādy-agrima- vākyāc ca | līlayeti līlāvatāreṇa | viśiṣṭatayeti ācārya-rūpeṇety arthaḥ | tasmād iti dvayor māyā-bhagavator api | tat tad iti | mohanaṃ sāmmukhya- vāñchā cety arthaḥ | nanu māyāyā mohana-lajjana-kartṛtvam uktaṃ tat kathaṃ jaḍāyās tasyāḥ sambhaved iti śaṅkate - nanu māyeti | dharma-viśeṣa utsāhādivad ity arthaḥ | siddhāntayati ucyata iti | adhiṣṭhātṛ-devya iti | vindhyādi-girīṇāṃ yathādhiṣṭhātṛ-mūrtayas tadvat | keneti tasyāṃ brahma ha devebhyo vijigye (KenaU 3.1) ity ādi-vākyam asti | tatrāgni-vāyu- maghonaḥ sagarvān vīkṣya tad-garvam apanetuṃ paramātmāvirabhūt | tam ajānantas te jijñāsayāmāsuḥ | teṣāṃ vīryaṃ parīkṣamāṇaḥ sa tṛṇaṃ nidadhau | sarvaṃ daheyam ity agniḥ | sarvam ādadīyeti vāyuś ca bruvaṃs tan- nirdagdhum ādayetuṃ ca nāśakat | jñātuṃ pravṛttān madhonas tu sa tiro'dhatta | tad-ākāśe maghavā haimavatīm umām ājagāma | kim etad iti papraccha | sā ca brahmaitad ity uvāceti niṣkṛṣṭam ||33||

tatra jīvasya tādṛśa-cid-rūpatve'pi parameśvarato vailakṣaṇyaṃ tad-apāśrayam iti, yathā sammohita iti ca darśayati ||34||

BD: tatra jīvasyeti māyāṃ ca tad-apāśrayām itīśvarasya māyā-niyantṛtvaṃ yayā sammohito jīva iti jīvasya māyā-niyamyatvaṃ ca | tena svarūpata īśāj jīvasya bheda-paryāyaṃ vailakṣaṇyaṃ dṛṣṭavān iti prasphuṭam | apaśyat ity anena kālo'py ānītaḥ | tad evam īśvara-jīva-māyā-kālākhyāni catvāri tattvāni samādhau śrī-vyāsena dṛṣṭāni | tāni nityāny eva | atha ha vāva nityāni puruṣaḥ prakṛtir ātmā kālaḥ ity evaṃ bhāllaveya-śruteḥ | nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān (KaṭhaU 2.2.13) iti kāṭhakāt |

ajām ekāṃ lohita-śukla-kṛṣṇāṃ
bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ |
ajo hy eko juṣamāṇo'nuśete
jahāty enāṃ bhukta-bhogām ajo'nyaḥ || iti śvetāśvatarāṇāṃ mantrāc ca

(ŚvetU 4.5) |

avikārāya śuddhāya nityāya parmātmane |
sadaika-rūpa-rūpāya viṣṇave sarva-jiṣṇave || (ViP 1.2.1)

pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ |
kṣobhayāmāsa samprāpte sarga-kāle vyayāvyayau || (ViP 1.2.29)

avyaktaṃ kāraṇaṃ yat tat pradhāna ṛṣi-sattamaiḥ |
procyate prakṛtiḥ sūkṣmā nityaṃ sad-asad-ātmakam || (ViP 1.2.19)

anādir bhagavān kālo nānto'sya dvija vidyate |
avyucchinnās tatas tv ete sarga-sthity-anta-saṃyamāḥ || (ViP 1.2.26)

iti śrī-vaiṣṇavāc ca | teṣv īśvaraḥ śaktimān svatantraḥ jīvādayas tu tac- chaktayo'svatantrāḥ |

viṣṇu-śaktiḥ parā proktā kṣetrajñākhyā tathāparā |
avidyā-karma-saṃjñānyā tṛtīyā śaktir iṣyate || (ViP 6.7.61)

iti śrī-vaiṣṇavāt | sa yāvad urvyā bharam īśvareśvaraḥ svakāla-śaktyā kṣapayaṃś cared bhuvi (BhP 10.1.22) iti śrī-bhāgavatāc ca | tatra vibhuvijñānam īśvaraḥ, aṇu-vijñānaṃ jīvaḥ | ubhayaṃ nitya-jñāna-guṇakam | sattvādi-guṇa-traya-viśiṣṭaṃ jaḍaṃ dravyaṃ māyā | guṇa-traya-śūnyaṃ bhūta- vartamānādi-vyavahāra-kāraṇaṃ jaḍaṃ dravyaṃ tu kālaḥ | karmāpy anādi vināśi cāsti na karmāvibhāgād iti cen nānāditvāt iti (Vs 2.1.35) iti sūtrād iti vastu-sthitiḥ śruti-smṛti-siddhā veditavyā ||34||

yarhy eva yad ekaṃ cid-rūpaṃ brahma māyāśrayatā-valitaṃ vidyāmayaṃ tarhy eva tan-māyā-viṣayatāpannam avidyā-paribhūtaṃ cety uktam iti jīveśvara- vibhāgo ævagataḥ | tataś ca svarūpa-sāmarthya-vailakṣaṇyena tad dvitayaṃ mitho vilakṣaṇa-svarūpam evety āgatam ||35||

BD: yat tu ekam evādvitīyam (ChāU 6.2.1), vijñānam ānandaṃ brahma (BṛhadU 3.9.28), neha nānāsti kiñcana (BṛhadU 4.4.19) ity ādi-śrutibhyo nirviśeṣa-cin-mātrādvaitaṃ brahma vāstavyam | atha sadasad-vilakṣaṇatvād anirvacanīyena vidyāvidyā-vṛttikenājñānena sambandhāt tasmād vidyopahitam īśvara-caitanyam avidyopahitaṃ jīva-caitanyaṃ cābhūt | svarūpa- jñānena nivṛtte tv ajñāne na tatreśvara-jīva-bhāvaḥ, kintu nirviśeṣādvitīya- cinmātra-rūpāvasthitir bhaved ity āha māyī śaṅkaraḥ | tatrāha yarhy eva yad ekam iti visphuṭārtham | ity uktam iti | yugapad evākasmād evājñāna-yogād ekasya bhāgasya vidyāśrayatvam anyasyāvidyā-parābhūtir iti | kim aparāddhaṃ tena brahmaṇā yena vividha-vikṣepa- kleśānubhavabhājanatābhūt | punar apy ākasmikājñāna- sambandhasyāśakyatvād vaktum iti na tad uktarītyā tad-vibhāgo vācyaḥ kintu śrī-vyāsa-dṛṣṭa-rītyaiva so'smābhir avagata ity arthaḥ ||35||

na copādhitāratamyamaya-pariccheda-pratibimbatvādi-vyavasthayā tayor vibhāgaḥ syāt ||36||

BD: yat tu indro māyābhiḥ puru-rūpa īyate (RV 6.47.18, BṛhadU 2.5.19) ity ādi-śrutes tasyādvitīyasya brahmaṇo māyayā paricchedād īśvara-jīva- vibhāgaḥ syāt | tatra vidyayā paricchinno mahān khaṇḍa īśvaraḥ | avidyayā paricchinnaḥ kanīyān khaṇḍas tu jīvaḥ | yathā ghaṭenāvacchinnaḥ śarāveṇāvacchinnaś cākāśa-khaṇḍo mahad-alpatā-vyapadeśaṃ bhajati |

yathā hy ayaṃ jyotir ātmā vivasvān
apo bhittvā bahudhaiko'nugacchan |
upādhinā kriyate bheda-rūpo
devaḥ kṣetreṣv evam ajo'yam ātmā || (śruti?)

ity ādiṣu brahmaṇas tasya pratibimba-śravaṇāt tad-vibhāgaḥ syāt | vidyāyāṃ pratibimba īśvaraḥ | avidyāyāṃ pratibimbas tu jīvaḥ | yathā sarasi raveḥ pratibimbaḥ yathā ca ghaṭe pratibimbo mahad-alpatva-vyapadeśaṃ bhajate tadvad ity āha śaṅkaraḥ | tad idaṃ nirasanāya darśayati na ceti | anayā rītyā tayor vibhāgo na ca syād ity anvayaḥ ||36||

tatra yady upādher anāvidyakatvena vāstavatvaṃ tarhy aviṣayasya tasya pariccheda-viṣayatvāsambhavaḥ | nirdharmakasya vyāpakasya niravayavasya ca pratibimbatvāyogo'pi | upādhi-sambandhābhāvāt bimba-pratibimba- bhedābhāvāt, dṛśyatvābhāvāc ca | upādhi-paricchinnākāśastha-jyotir- aṃśasyeva pratibimbo dṛśyate, na tv ākāśasya dṛśyatvābhāvād eva ||37||

BD: kuto na vācya iti tad-anupapatter evety āha tatra yady upādher iti | pariccheda-pakṣaṃ nirākaroti anāvidyakatvena rajju-bhujaṅgavad-ajñāna- racitatvābhāvena vastu-bhūtatve satīty arthaḥ | aviṣayasyeti agṛhyo na hi gṛhyate iti (BṛhadU 3.9.26) śruteḥ sarvāspṛśyasya tasya brahmaṇa ity arthaḥ | idam atra bodhyam - na ca ṭaṅka-cchinna-pāṣāṇa-khaṇḍavad-vāstavopādhi- cchinno brahma-khaṇḍa-viśeṣa īśvaro jīvaś ca | brahmaṇo'cchedyatvād akhaṇḍatvābhyupagamāc ca | ādimattvāpattaiś ceśvara-jīvayoḥ | yata ekasya dvidhā tridhā vidhānaṃ chedaḥ | nāpy acchinna evopādhi-saṃyukto brahma- pradeśa-viśeṣa eva sa saḥ | upādhau calaty upādhi-saṃyukti-brahma-pradeśa- calanāyogāt pratikṣaṇam upādhi-saṃyukta-brahma-pradeśa-bhedād anukṣaṇam upahitatvānupahitatvāpatteḥ | na ca kṛtsnaṃ brahmaivopahitaṃ sa saḥ | anupahita-brahma-vyapadeśāsiddheḥ | nāpi brahmādhiṣṭhānam | upādhir eva sa saḥ | muktāvīśa-jīvābhāvāpatter iti tucchaḥ pariccheda- vādaḥ |

atha pratibimba-pakṣaṃ nirākaroti nirdharmakasyety ādinā | nirdharmakasyopādi-sambandhābhāvāt | vyāpakasya bimba-pratibimba- bhedābhāvāt | niravayavasya dṛśyatvābhāvāc ca brahmaṇaṅ pratibimba īśvaro jīvaś ca nety arthaḥ | rūpādi-dharma-viśiṣṭasya paricchinnasya sāvayavasya ca sūryādes tad-vidūre jalādy-upādhau pratibimbo dṛṣṭaḥ tad- vilakṣaṇasya brahmaṇaḥ sa na śakyo vaktum ity arthaḥ | nanv ākāśasya tādṛśasyāpi pratibimba-darśanād brahmaṇaḥ sa bhaviṣyatīti cet tatrāha upādhīti graha-nakṣatra-prabhā-maṇḍalasyety arthaḥ | anyathā vāyukāla- diśām api sa darśanīyaḥ | yat tu dhvaneḥ partidhvanir iva brahmaṇaḥ pratibimbaḥ syād ity āha tan na cāru | arthāntaratvād iti pratibimba-vādo'py atitucchaḥ ||37||

tathā vāstava-paricchedādau sati sāmānādhikaraṇya-jñāna-mātreṇa na tat- tyāgaś ca bhavet | tat-padārtha-prabhāvas tatra kāraṇam iti ced asmākam eva mata-sammatam ||38||

BD: brahmaivāham iti jñāna-mātreṇa tad-rūpāvasthitiḥ syād iti yad- abhimataṃ tat kahlūpādher vāstavatva-pakṣe na sambhavatīty āha tathā vāstaveti | ādinā pratibimbo grāhyaḥ | na khalu nigaḍitaḥ kaścid dīno rājaivāham iti jñāna-mātrād rājā bhavan dṛṣṭa iti bhāvaḥ | nanu brahmānusandhi-sāmarthyād bhaved iti cet tatrāha tat-padārtheti | tathā ca tvan-mata-kṣatir iti ||38||

upādher āvidyakatve tu tatra tat-paricchinnatvāder apy aghaṭamānatvād āvidyakatvam eveti ghaṭākāśādiṣu vāstavopādhimaya-tad-darśanayā na teṣām avāstava-svapna-dṛṣṭāntopajīvināṃ siddhāntaḥ sidhyati, ghaṭamānāghaṭamānayoḥ saṅgateḥ kartum aśakyatvāt | tataś ca teṣāṃ tat tat sarvam avidyāvilasitam eveti svarūpam aprāptena tena tena tat-tad- vyavasthāpayitum aśakyam ||39||

BD: athopādher āvidyakatva-pakṣe pariccehdādi-vāda-dvayaṃ nirākaroti upādher iti | āvidyakatve rajju-bhujaṅgādivan mithyātve satīty arthaḥ | tatropādhi-paricchinnatva-tat-pratibimbatvayor apy anupapadyamānatvān mithyātvam eveti hetoḥ | ghaṭākāśādiṣ ghaṭa-paricchinnākāśe ghaṭāmbu- pratibimbākāśe ca vāstavoopādhimaya-tad-ubhaya-dṛṣṭānta-darśanayā teṣāṃ cinmātrādvaitnām ekajīvavāda-pariniṣṭhatvād avāstava-svapna- dṛṣṭāntopajīvināṃ siddhānto na sidhyati |

upādher mithyātve tena paricchedaḥ pratibimbaś ca brahmaṇo mithaiva syāt | ato mithyopādhi-dṛṣṭāntatvena satya-ghaṭa-ghaṭāmbunoḥ pradarśanam asamañjasam eva | ghaṭa-ghaṭāmbu-dṛṣṭānta-pradarśanaṃ ghaṭamānaṃ, vidyāvidhā-vṛtti-rūpa-dārṣṭāntika-pradarśanaṃ sva-ghaṭa-mānam | tayoḥ saṅgatiḥ sādṛśya-vilakṣaṇā kartum aśakyaiva sādṛśyābhāvāt | tataś ceti tat tat sarvaṃ pariccheda-pratibimba-kalpanam avidyāvilasitam ajñāna- vijṛmbhitam eva | iti evam-ukta-rītyā | svarūpam aprāptena asiddhena | tena paricchedavādena | tena pratibimbavādena ca | tat-tad-vyavasthāpayituṃ pratipādayitum aśakyam | tataś ca hantṛ-hata-nyāyena vyāsa-dṛṣṭa- prakārakas tad-vibhāgo dhruvaḥ ||39||

iti brahmāvidyayoḥ paryavasāne sati yad eva brahma cin- mātratvenāvidyāyogasyātyantābhāvāspadatvāc chuddhaṃ tad eva tad-yogād aśuddhyā jīvaḥ | punas tad eva jīvāvidyā-kalpita-māyāśrayatvād īśvaras tad eva ca tan-māyā-viṣayatvāj jīva iti virodhas tad-avastha eva syāt | tatra ca śuddhāyāṃ city avidyā | tad-avidyā-kalpitopādhau tasyām īśvarākhyāyāṃ vidyeti, tathā vidyāvattve'pi māyikatvam ity asamañjasā ca kalpanā syād ity ādy anusandheyam ||40||

BD: nanu paricchedādi-vāda-dvaye nāsmākaṃ tātparyaṃ tasyājña-bodhanāya kalpitatvāt | kintv eka-jīva-vāda eva tad asti |

sa eva māyā parimohitātmā
śarīram āsthāya karoti sarvam |
striyanna-pānādi-vicitra-bhogaiḥ
sa eva jāgrat parituṣṭim eti || (KaivalyaU 12)

ity ādi kaivalyopaniṣadi tasyiavopapāditatvāt | tad-vādaś cettham ekam evādvitīyam ity ādy ukta-śrutibhyo'dvitīya-cin-mātro hy ātmā | sa cātmany avidyayā guṇamayīṃ māyāṃ tad-vaiṣamyajāṃ kārya-saṃhitaṃ ca kalpanyann asmad-artham ekaṃ yuṣmad-arthāṃś ca bahūn kalpayati | tatrāsmad-arthaḥ sva-svarūpaḥ puruṣaḥ | yuṣmad-arthaś ca mahad-ādīni bhūmy-antāni jaḍāni | sva-tulyāni puruṣāntarāṇi, savaśvarākhyaḥ puruṣa-viśeṣaś cety evaṃ trividhaḥ | jīveśāv ābhāsena karoti māyā cāvidyā ca svayam eva bhavati iti (NTU 2.9) iti śruty-antarāc ca | guṇa-yogād eva kartṛtva-bhoktṛtve tatrātmany adhyaste | yathā svapne kaścid rājadhānīṃ rājānaṃ tat-prajāś ca kalpayati, tan-niyamyam ātmānaṃ ca manyate, tadvat | jāte ca jñāne, jāgare ca sati, tato'nyan na kiñcid astīti cinmātram ekam ātma-svastv iti |

tam imaṃ vādaṃ nirākartum āha iti brahmeti | iti evaṃ pūrvokta-rītyā paricchedādi-vāda-dvayasya pratyākhyāne jāte, brahma cāvidyā ceti dvayoḥ paryavasāne satīty arthaḥ | atyantābhāvāspadatvād iti agṛhyo na hi gṛhyate (BṛhadU 3.9.26) ity ādi śruter evety arthaḥ | virodhas tad-avastha iti vorodhatvād evāśakya-vyavasthāpana ity arthaḥ | tava ca śuddhāyām iti śuddhe brahmaṇy akasmād avidyā-sambandhas tat-sambandhāt tasya jīvatvam | tena jīvena kalpitāyā māyāyā āśrayo bhūtvā tad brahmaiveśvaraḥ | tasyeśvarasya māyayā paribhūtaṃ brahmaiva taj-jīvaḥ | ity ādi vipralāpo'yam aviduṣām eva, na tu viduṣām iti bhāvaḥ | māyikatvaṃ pratārakatvam ity arthaḥ | sa eva māyā iti śrutis tu brahmāyatta-vṛttikatva- brahma-vyāpyatvābhyāṃ brahmaṇo'natirikto jīva ity eva nivedayantī gatārthā | jīveśau iti śrutis tu māyā-vimohita-tārkikādi-parikalpita-jīveśa- paratayā gatārtheti na kiñcid anupapannam || 40 ||

kiṃ ca, yady atrābheda eva tātparyam abhaviṣyat tarhy ekam eva brahmājñānena bhinnaṃ, jñānena tu tasya bhedamayaṃ duḥkhaṃ vilīyata ity apaśyad ity evāvakṣyat | tathā śrī-bhagaval-līlādīnāṃ vāstavatvābhāve sati śrī-śuka-hṛdaya-virodhaś ca jāyate ||42||

BD: anupapatty-antaram āha kiṃ ceti | atra śrī-bhāgavate śāstre | ity eveti pūrṇaḥ puruṣaḥ kaścid asti tad-āśritayā māyayā jīvo vimohito'narthaṃ bhajati | tad-anarthopaśamanī ca pūrṇasya tasya bhaktiḥ ity apaśyat | ity evaṃ nāvakṣyad ity arthaḥ ||41||

tasmāt pariccheda-pratibimbatvādi-pratipādaka-śāstrāṇy api kathañcit tat- sādṛśyena gauṇyaiva vṛttyā pravarteran | ambuvad agrahaṇāt tu na tathātvam (Vs. 3.2.19), vṛddhi-hrāsa-bhāktvam antar- (page 98) bhāvād ubhaya- sāmañjasyodevam (Vs 3.2.20) iti pūrvottara-pakṣamaya-nyāyābhyām ||42||

BD: tasmād iti | tat-sādṛśyena paricchinna-pratibimba-tulyatvenety arthaḥ | siṃho devadattaḥ ity atra yathā gauṇyā vṛttyā siṃha-tulyatvaṃ devadattasyocyate, na tu siṃhatvaṃ tadvad ity arthaḥ | nanv evaṃ kena nirṇītam iti cet | sūtrakṛtā śrī-vyāsenaiveti tat sūtra-dvayaṃ darśayati |

tatraikena tadvāda-dvayam asambhavān nirasyati ambuvad iti | yathāmbunā bhū-khaṇḍasya paricchedaḥ, evam upādhinā brahma-pradeśasya sa syāt | na, ambunā bhūkhaṇḍasyevopādhinā brahma-pradeśasya grahaṇābhāvāt | agṛhyo na hi gṛhyate (BṛhadU 3.9.26) iti hi śrutiḥ | ato na tathātvaṃ brahmaṇa upādhi-paricchinnatvaṃ nety arthaḥ |

yad vā, ambuni yathā raveḥ partibimbaḥ paricchinnasya gṛhyate, evam upādhau brahmaṇaḥ pratibimbo vyāpakasya na gṛhyate | ato na tathātvam tasya pratibimbo nety arthaḥ | tarhi śāstra-dvayaṃ kathaṃ saṅgacchate | tatrāha, vṛddhīti dvitīyena | tad dvayaṃ na mukhya-vṛttyā pravartate | kintu vṛddhi-hrāsa-bhāktvaṃ guṇāṃśam ādāyaiva | yathā mahad-alpau bhū- khaṇḍau, yathā ca ravi-tat-pratibimbau vṛddhi-hrāsa-bhājau, tathā pareśa- jīvau syātām | kutaḥ? antarbhāvāt | etasminn aṃśe śāstra-tātparya-pūrteḥ | evaṃ saty ubhayor dṛṣṭāntāntikayoḥ sāmañjasyāt saṅgater ity arthaḥ | pūrva- nyāyena paricchedādi-vāda-dvayasya khaṇḍanam, uttara-nyāyena tu gauṇa- vṛttyā tasya vyavasthāpanam iti | brahmaṇaḥ khaṇḍaḥy pratibimbo vā jīva eveti sūtra-kṛtāṃ matam | īśo'pi brahmaṇaḥ khaṇḍaḥ pratibimbo veti māyinām īśa-vimukhānāṃ matam iti bodhavyam ||42||

tata evābheda-śāstrāṇy ubhayoś cid-rūpatve jīva-samūhasya durghaṭa- ghaṭanā-paṭīyasyā svābhāvika-tad-acintya-śaktyā svabhāvata eva tad-raśmi-

paramāṇu-guṇa-sthānīyatvāt tad-vyatirekeṇāvyatirekeṇa ca virodhaṃ
parihṛtyāgre muhur api tad etad-vyāsa-samādhi-labdha-siddhānta-yojanāya
yojanīyāni ||43||

BD: tata iti paricchedādi-śāstra-dvayasya tat-sādṛśyārthakatvena nītatvād eva hetoḥ | tvaṃ vā aham asmi bhagavo deva, ahaṃ vai tvam asi tattvam asi ity ādīny abheda-śāstrāṇi | tad etad vyāsa-samādhi-siddhānta-yojanāya muhur apy agre yojanīyānīti sambandhaḥ | kena hetunety āha ubhayor īśa-jīvayoś cid-rūpatvena hetunā | yathā gaura-śyāmayos taruṇa-kumārayor vā viprayor vipratvenaikyam | tataś ca jātyaivābhedo, natu vyaktor ity arthaḥ | tathā jīva- samūhasya durghaṭa-ghaṭanā-paṭīyasyā tad-acintya-śaktyā svabhāvata eva tad-raśmi-paramāṇu-guṇa-sthānīyatvāt tad-vyatirekeṇa, avyatirekeṇa ca hetunā virodhaṃ parihṛtyeti | pareśasya kahlu svarūpānubandhinī parākhyā śaktir uṣṇateva raver asti | parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca (ŚvetU 6.8) iti mantra-varṇāt | viṣṇu-śaktiḥ parā proktā (ViP 6.7.61) iti smaraṇāc ca | sā hi tad-itarān nikhilān niyamayati | yasmāt tad anye sarve'rthāḥ svasvabhāvam atyajanto vartante | prakṛtiḥ kālaḥ karma ca svāntaḥ-sthitam apīśvaraṃ sparṣṭuṃ na śaknoti | kintu tato bibhyed eva svasvabhāve tiṣṭhati | jīva-gaṇāś ca tat-sajātīyo'pi na tena samparcituṃ śaknoti kintu tamāśrayann eva vṛttiṃ labhate | mukhya-prāṇam iva śrotrādir indriya-gaṇa iti | tathā yad-attir yad-adhīnā sa tad-rūpaḥ ity abheda- śāstrasyāpi bheda-śāstreṇa sārdham avirodho'yaṃ śrī-vyāsa-samādhi-labdha- siddhānta-savyapekṣa iti | tathā cātreśa-jīvayoḥ svaruūpābhedo nāstīti siddham ||43||

tad evaṃ māyāśrayatva-māyā-mohitatvābhyāṃ sthite dvayor bhede tad- bhajanasyaivābhidheyatvam āyātam ||44||

tad evam iti sphuṭārtham | tad-bhajanasya māyā-nivārakasyety arthaḥ ||44||

ataḥ śrī-bhagavata eva sarva-hitopadeṣṭṛtvāt, sarva-dhuḥkha-haratvāt,
raśmīnāṃ sūryavat sarveṣāṃ parama-svarūpatvāt sarvādhika-guṇa-śālitvāt,
parama-premayogatvam iti prayojanaṃ ca sthāpitam ||45||

BD: māyā-moha-nivārakatvād yasya bhajanam abhidheyaṃ, sa bhagavān eva bhajatāṃ prema-yogya ity arthād āgatam ity āha ata iti | ato māyāmoha- nivāraka-bhajanatvād bhagavata eva parama-prema-yogyatvam iti sambandhaḥ | jīvātmā prema-yogyaḥ, paramātmā bhagavāṃs tu parama- prema-yogya ity arthaḥ | kuta ity apekṣāyāṃ hetu-catuṣṭayam āha sarveti | raśmīnām ity ādi - sūryo yathā raśmīnāṃ svarūpaṃ na, kintu parama- svarūpam eva bhavaty evaṃ jīvānāṃ bhagavān iti svarūpaikyaṃ nirastam | antaryāmi-brāhmaṇāt saubāla-brāhamaṇāc ca jīvātmanaḥ paramātmanaḥ śarīrāṇi bhavanti, sa tu teṣāṃ śarīrī iti bhedaḥ prasphuṭo jñātaḥ | ataḥ sarvādhiketi ||45||

tatrābhidheyaṃ ca tādṛśatvena dṛṣṭavān api, yatas tat-pravṛtty-arthaṃ śrī- bhāgavatākhyām imāṃ sātvata-saṃhitāṃ pravartitavān ity āha anartheti | bhaktiyogaḥ śravaṇa-kīrtanādi-lakṣaṇaḥ sādhana-bhaktiḥ, na tu prema- lakṣaṇaḥ | anuṣṭhānaṃ hy upadeśāpekṣaṃ prema tu tat-prasādāpekṣam iti tathāpi tasya tat-prasāda-hetos tat-prema-phala-garbhatvāt sākṣād evānarthopaśamanatvaṃ, na tv anyasāpekṣatvena | yat karmabhir yat tapasā jñāna-vairāgyataś ca yat ity ādau (BhP 11.20.32), sarvaṃ mad-bhakti-yogena mad-bhakto labhate'ñjasā | svargāpavargaṃ (BhP 11.20.33) ity ādeḥ | jñānādes tu bhakti-sāpekṣatvam eva śreyaḥ-sṛtiṃ bhaktim (BhP 10.14.4) ity ādeḥ |

athavā anarthasya saṃsāra-vyasanasya tāvat sākṣād-avyavadhānenopaśamanaṃ sammohādi-dvayasya tu premākhya-svīya-phala-dvārety arthaḥ | ataḥ pūrvavad evātrābhidheyaṃ darśitam ||46||

BD: tatrābhīti | tādṛśatvena māyānivārakatvena | dṛṣṭavān api śrī-vyāsaḥ | anuṣṭhānaṃ kṛti-sādhyam | tat-prasādeti bhagavad-anugrahety arthaḥ | tasya śravaṇādi-lakṣaṇasya | anya-sāpekṣatvena karmādi-parikaratvena | jñānādes tv iti jñānam atra yasya brahma (page 6) ity ukta-brahma-viṣayakam | sammohādīyādi-padād ātmano jaḍa-dehādi-rūpatā-mananaṃ grāhyam | ata iti | atra anartheti vākye ||46||

atha pūrvadeva prayojanaṃ ca spaṣṭayituṃ pūrvoktasya pūrṇa-puruṣasya ca śrī-kṛṣṇa-svarūpatvaṃ vyañjayituṃ, grantha-phala-nirdeśa-dvārā tatra tad- anubhavāntaraṃ pratipādayann āha yasyām iti | bhaktiḥ premā śravaṇa- rūpayā (page 109) sādhana-bhaktyā sādhyatvāt | utpadyate āvirbhavati | tasyānuṣaṅgikaṃ guṇam āha śoketi | atraiṣāṃ saṃskāro'pi naśyatīti bhāvaḥ | (page 110) prītir na yāvan mayi vāsudeva na mucyate deha-yogena tāvat iti (BhP 5.5.6) śrī-ṛṣabhadeva-vākyāt | parama-puruṣe pūrvokta-pūrṇa-puruṣe | kim ākāra ity apekṣāyām āha kṛṣṇe | kṛṣṇas tu bhagavān svayam ity ādi śāstra-sahasra-bhāvitāntaḥ-karaṇānāṃ paramparayā tat-prasiddi-madhya- pātināṃ cāsāṅkhya-lokānāṃ tan-nāma-śravaṇa-mātreṇa yaḥ prathama- pratīti-viṣayaḥ syāt, tathā tan-nāmnaḥ prathamākṣara-mātraṃ mantrāya kalpamānaṃ yasyābhimukhyāya syāt tad-ākāra ity arthaḥ | āhuś ca nāma- kaumudī-kārāḥ | kṛṣṇa-śabdasya tamāla-śyāmala-tviṣi yaśodāyāḥ stanandhaye para-brahmaṇi rūḍhiḥ iti ||47||

BD: atheti | prayojanaṃ bhagavat-prema-lakṣaṇam | tatreti tatra samādhau śrī- vyāsasyānyam anubhavam ity arthaḥ | āvirbhavatīti premṇaḥ parāsārāṃśatvenotpatty-asambhavād ity arthaḥ | tasyeti premṇaḥ | atra premṇi sati | kṛṣṇas tu bhagavān svayaṃ iti śrī-sūtādīnāṃ śrī-jayadevādīnāṃ cāsaṅkhya-lokānām ity arthaḥ | tan-nāma iti tan-nāmnaḥ iti cobhayatra kṛṣṇeti nāma bodhyam | rūḍhir iti prakṛti-pratyaya-sambandhaṃ vinaiva yaśodā-sute prasiddhir maṇḍapa-śabdasyeva gṛha-viśeṣa ity arthaḥ ||47||

atha tasyaiva prayojanasya brahmānandānubhavād api paramatvam anubhūtavān | yatas tādṛśaṃ śukam api tad-ānanda-vaiśiṣṭya-lambhanāya tām adhyāpayāmāsety āha sa saṃhitām iti | kṛtvānukramya ceti prathamataḥ svayaṃ saṅkṣepeṇa kṛtvā paścāt tu śrī-nāradopadeśād anukrameṇa vivṛtyety arthaḥ | ataeva śrīmad-bhāgavataṃ bhāratānantaraṃ yad atra śrūyate, yac cānyatrāṣṭādaśa-purāṇānantaraṃ bhāratam iti tad-dvayam api samāhitaṃ syāt | brahmānandānubhava-nimagnatvāt nivṛtti-nirataṃ sarvato nivṛttau nirataṃ, tatrāvyabhicāriṇam apīty arthaḥ ||48||

BD: atheti brahmānandād yasya brahmety ukta-vastu-sukhād api | paramatvam utkṛṣṭatvam anubhūtavān śrī-vyāsaḥ | tādṛśaṃ tad- ānandānubhavainam api | tad-ānandeti kṛṣṇa-premānanda-prāpaṇāyety arthaḥ | ata eveti | yad atreti atra śrī-bhāgavate | ayatra mātsyādau aṣṭādśa- purāṇāni kṛtvā satyavatī-sutaḥ | cakre bhāratam ākhyānaṃ vedārthair upabṛṃhitam ity anenety arthaḥ | tatreti nivṛttāv ity arthaḥ ||48||

tam etaṃ śrī-veda-vyāsasya samādhi-jātānubhavaṃ śrī-śaunaka- praśnottaratvena viśadayan sarvātmārāmānubhavena sahetukaṃ saṃvādayati ātmārāmāś ceti | nirgranthā vidhi-niṣedhātītā nirgatāhaṅkāra-granthayo vā | ahaitukīṃ phalānusandhi-rahitām | atra sarvākṣepaparihārārtham āha itthambhūta ātmārāmāṇām apy ākarṣaṇa-svabhāvo guṇo yasya sa iti | tam evārthaṃ śrī-śukasyāpy anubhavena saṃvādayati harer guṇeti | śrī- vyāsadevād yat-kiñcic-chrutena guṇena pūrvam ākṣiptā matir yasya saḥ | paścād adhyagāt mahad-vistīrṇam api | tataś ca tat-saṅkathā-sauhārdena nityaṃ viṣṇu-janāḥ priyā yasya tathābhūto vā, teṣāṃ priyo vā svayam abhavad ity arthaḥ |

ayaṃ bhāvaḥ brahma-vaivartānusāreṇa pūrvaṃ tāvad ayaṃ garbham ārabhya śrī-kṛṣṇasya svaritayā māyā-nivārakatvaṃ jñātavān | tatra śrī-vyeda-vyāsas tu taṃ vaśīkartuṃ tad-ananya-sādhanaṃ śrī-bhāgavatam eva jñātvā, tad- guṇātiśaya-prakāśamayāṃs tadīya-padya-viśeṣān kathañcc chrāvayitvā tena tam ākṣipta-matiṃ kṛtvā, tad eva pūrṇaṃ tam adhyāpayāmāseti śrī- bhāgavata-mahimātiśayaḥ proktaḥ | tad evaṃ darśitaṃ vaktuḥ śrī-śukasya vedavyāsasya ca samāna-hṛdayam | tasmād vaktur hṛdayānurūpam eva sarvatra tātparyaṃ paryālocanīyaṃ nānyathā | yad yat tad anyathā paryālocanaṃ, tatra tatra kupatha-gāmitaiveti niṣṭaṅkitam || 1.7 || śrī-sūtaḥ ||

49 ||

BD: samādhi-dṛṣṭasyārthasya sarva-tattvajña-sammatatvam āha tam ity ādinā | nirgatāhaṅkāreti | mahat-tattvāj jāto'yam ahaṅkāraḥ | na tu svarūpānubandhīti bodhyaṃ, dvitīye sandarbhe evam eva nirṇeṣyamāṇatvāt | tadīya-padya-viśeṣān iti pūtanādhātrī-gati-dāna-pāṇḍava-sārathya- pratīhāratvādi-pradarśakān katicic chlokān ity arthaḥ | brahma-vaivarte śuko yoni-jātaḥ, bhārate tv ayoni-jātaḥ kathyate | dāra-grahaṇaṃ kanyā-santatiś ceti | tad etat sarvaṃ kalpa-bhedena saṅgamanīyam ||49||

atha krameṇa vistaratas tathaiva tātparyaṃ nirṇetuṃ sambandhābhidheya-

prayojaneṣu ṣaḍbhiḥ sandarbhair nirṇeṣyamāṇeṣu prathamaṃ yasya vācya-
vācakatā-sambandhīdaṃ śāstraṃ tad eva dharmaḥ projjhita-kaitavaḥ ity ādi-
padye sāmānyākāratas tāvad āha vedyaṃ vāstavam atra vastu (BhP 1.1.2) iti ||

ṭīkā ca atra śrīmati sundare bhāgavate vāstavaṃ paramārtha-bhūtaṃ vastu vedyaṃ, na tu vaiśeṣikādivad dravya-guṇādi-rūpam ity eṣā ||1.1|| veda- vyāsaḥ ||50||

BD: saṅkṣepeṇoktaṃ sambandhādikaṃ vistareṇa darśayitum upakramate athetyādi | tathaiveti śrī-śukādi-hṛdayānusāreṇety arthaḥ | sāmānyata iti anirdiṣṭa-svarūpa-guṇa-vibhūti-kathanāyety arthaḥ | vaiśeṣikādivad iti kaṇāda-gautamokta-śāstravad ity arthaḥ ||50||

atha kiṃ rūpaṃ tad-vastu-tattvam ity atrāha vadanti tat tattva-vidas tattvaṃ yaj jñānam advayam iti (BhP 1.2.11) | jñānaṃ cid-eka-rūpam | advayatvaṃ cāsya svayaṃ-siddhatādṛśātādṛśatattvāntarābhāvaāt svaśaktyeka-sahāyatvāt | paramāśrayaṃ taṃ vinā tāsām asiddhatvāc ca | tattvam iti parama- puruṣārthatā-dyotanayā parama-sukha-rūpatvaṃ tasya bodhyate | ataeva tasya nityatvaṃ ca darśitam ||1.2|| śrī-sutaḥ ||52||

BD: svarūpa-nideśa-pūrvakaṃ tattvaṃ vaktum avatārayati atha kim iti | svayaṃ siddheti ātmanaiva siddhaṃ khalu svayaṃ siddham ucyate | svayaṃ dāsās tapasvinaḥ ity atra tapasv-dāsyam ātmanā tapasvinaiva siddhaṃ pratīyate tadvat | tādṛśaṃ ca pareśa-vastv eva, na tu tādṛśam api jīva-caitanyaṃ, na tv atādṛśaṃ prakṛti-kāla-lakṣaṇaṃ jaḍa-vastu | tad-abhāvād advayatvam | tayoḥ svayaṃsiddhatvābhāvaḥ kutaḥ | ity atrāha paramāśrayaṃ taṃ vineti | sva- śaktyeka-sahāye'py advaya-padaṃ prayujyate dhanur dvitīyaḥ pāṇḍur iti |

nanu vedānte vjñānam ānandaṃ brahma iti | vijñānānada-svarūpaṃ brahma paṭhyate, iha jñānam iti katham | tatrāha tattvam iti | idam atra tattvam ity ukte sāre vastuni tattva-śabdo nīyate | sāraṃ ca sukham eva sarveṣām upāyānāṃ tad-arthatvāt | tathā ca sukha-rūpatvam api tasyāgatam | nanu jñānaṃ sukhaṃ cānityaṃ dṛṣṭaṃ tatrāha ataeveti | svayaṃsiddhatvena vyākhyānān nityaṃ tad ity arthaḥ | sad-akāraṇaṃ yat tan nityaṃ iti hi tīrthakārāḥ | evaṃ ca tādṛśa-brahma-sambandhīdaṃ śāstram ity uktam ||51||

nanu nīla-pītādy-ākāraṃ kṣaṇikam eva jñānaṃ dṛṣṭam, tat punar advayaṃ nityaṃ jñānaṃ kathaṃ lakṣyate yan-niṣṭham idaṃ śāstram | ity atrāha sarva- vedānta-sāraṃ yad brahmātvekatva-lakṣaṇam | vastv advitīyaṃ tan-niṣṭham iti (BhP 12.13.12) satyaṃ jñānam anantaṃ brahma iti yasya svarūpam uktam, yenāśrutaṃ śrutaṃ bhavati (Chā 6.1.3) iti yad-vijñānena sarva-vijñānaṃ pratijñātam | sad eva saumyedam agra āsīt (Chā U 6.2.1) ity ādinā nikhila-
jagad-eka-kāraṇatā | tad aikṣata bahu syām (ChāU 6.2.3) ity anena satya-
saṅkalpatā ca yasya pratipāditā, tena brahmaṇā svarūpa-śaktibhyāṃ sarva- bṛhattamena sārdham | anena jīvenātmanā (Chā U 6.3.2) iti tadīyoktāvidantānirdeśena tato bhinnatve'py ātmatānirdeśena tad-ātmāṃśa- viśeṣatvena labdhasya bādarāyaṇa-samādhi-dṛṣṭa-yukter atyabhinnatā- rahitasya jīvātmano yad ekatvaṃ tattvam asi (ChāU 6.8.7) ity ādau jātyā tad- aṃśa-bhūta-cid-rūpatvena samānākāratā | tad eva lakṣaṇaṃ prathamato jñāne sādhakatamaṃ yasya tathābhūtaṃ yat sarva-vedānta-sāram advitīyaṃ vastu tan- niṣṭhaṃ tad-eka-viṣayam idaṃ śrī-bhāgavatam iti prāktana- padyasthenānuṣaṅgaḥ | yathā janma-prabhṛti kaścid gṛha-guhāvaruddhaḥ sūryaṃ vividiṣuḥ kathaṅcid gavākṣa-patitaṃ sūryāṃśu-kaṇaṃ darśayitvā kenacid upadiśyate eṣa sa iti | etat tad-aṃśa-jyotiḥ-samānākāratayā tan-mahā- jyotir-maṇḍalam anusandhīyatām ity arthas tadvat | jīvasya tathā tad- aṃśatvaṃ ca tac-chakti-viśeṣa-siddhatvenaiva paramātma-sandarbhe sthāpayiṣyāmaḥ | tad etaj-jīvādi-lakṣaṇāṃśa-viśiṣṭatayaivopaniṣadas tasya sāṃśatvam api kvacid upadiśanti | niraṃśatvopadeśikā śrutis tu kevala-tan- niṣṭhā | atra kaivalyaika-prayojanam iti caturtha-pādaś ca kaivalya-padasya śuddhatva-mātra-vacanatvena śuddhatvasya ca śuddha-bhaktitvena paryavasānena prīti-sandarbhe vyākhyāsyate ||12|13|| śrī-sūtaḥ ||52||

BD: ārthikaṃ nityatvaṃ sthiraṃ kurvan, śāstrasya viśiṣṭa-brahma- sambandhitvam āha - nanu nīlety ādinā | anena jīvenety ādi | tadīyoktau paradevatā-vākye | tad-ātmāṃśa-viśeṣatvena tad-vibhinnāṃśatvena, na tu matsyādivat svāṃśatvenety arthaḥ | jīvātmano yad ekatvam iti jīvasya cid- rūpatvena jātyā yad-brahma-samānākāratvaṃ tad eva tasya brahmaṇā sahaikyam iti vyakti-bhedaḥ prasphuṭaḥ | evam eva yathetyādi-dṛṣṭāntenāpi darśitaḥ | tad etad iti upaniṣadaḥ so'kāmayata bahu syām ity ādyāḥ | niraṃśatvopadeśiketi satyaṃ jñānam anantam (TaittU 2.1), niṣkalaṃ niṣriyaṃ śāntaṃ niravadyaṃ nirañjanam (ŚvetU 6.19) ity ādyā śrutis tu kevala-tan- niṣṭhā viśeṣyamātra-parety arthaḥ | anabhivyakta-saṃsthāna-guṇakaṃ brahma vadatīti yāvat ||52||

tatra yadi tvam-padārthaysa jīvātmano jñānatvaṃ nityatvaṃ ca prathamato vicāra-gocaraḥ syāt tadaiva tat-padārthasya tādṛśatvaṃ subodhaṃ syād iti | tad bodhayitum anyārthaś ca parāmarśaḥ (Vs. 1.3.20) iti nyāyena jīvātmanas tad- rūpatvam āha |

nātmā jajāna na mariṣyati naidhate'sau
na kṣīyate savanavid-vyabhicāriṇāṃ hi |
sarvatra śaśvad anapāyy upalabdhi-mātraṃ
prāṇo yathendriya-balena vikalpitaṃ sat || (BhP 11.3.38)

ātmā śuddho jīvaḥ | na jajāna na jātaḥ | janmābhāvād eva tad-anantarāstitā- lakṣaṇo vikāro'pi nāsti | naidhate na vardhate | vṛddhy-abhāvād eva vipariṇāmo'pi nirastaḥ | hi yasmāt | vyabhicāriṇām āgamāpāyināṃ bāla- yuvādi-dehānāṃ deva-manuṣyādy-ākāra-dehānāṃ vā | savanavit tat-tat-kāla- draṣṭā | nahy avasthāvatāṃ draṣṭā tad-avastho bhavatīty arthaḥ | niravasthaḥ ko'sāv ātmā | ata āha upalabdhi-mātraṃ jñānaika-rūpam | kathambhūtam | sarvatra dehe, śaśvat sarvadā anuvartamānam iti |

nanu nīla-jñānaṃ naṣṭaṃ pīta-jñānaṃ jātam iti pratīter na jñānasyānapāyitvam | tatrāha indriya-baleneti | sad eva jñānam ekam indriya- balena vividhaṃ kalpitam | nīlādy-ākārā vṛttaya eva jāyante naśyanti ca na jñānam iti bhāvaḥ | ayam āgamāpāyitadavadhi-bhedena prathamas tarkaḥ | draṣṭṛ-dṛśya-bhedena dvitīyo'pi tarko jñeyaḥ | vyabhicāriṣv avasthā- vyabhicāre dṛṣṭāntaḥ prāṇo yatheti |

BD: jīvātmani jñāte paramātmā sujñātaḥ syād ity uktam | tad arthaṃ jīvātmānaṃ nirūpayiṣyann avatārayati tatra yadīty ādinā | anyārthaś ceti brahma-sūtram | dahara-vidyā chāndogye paṭhyate yad idam asmin brahma- pure daharaṃ puṇḍarīkaṃ veśma daharo'sminn antar-ākāśas tasmin yad-antas tad anveṣṭavyam (ChāU 8.1.1) iti | atropāsakasya śarīraṃ brahma-puraṃ, tatra hṛt-puṇḍarīkastho daharaḥ paramātmā dhyeyaḥ kathyate | tatrāpahata- pāpmatvādi-guṇāṣṭakam anveṣṭavyam upadiśyata iti siddhāntitam | tad- vākya-madhye sa eṣa samprasādo'smāc charīrāt samutthāya paraṃ jyotir upasampadya svena rūpeṇābhiniṣpadyate, sa uttamaḥ puruṣaḥ (Chā 8.12.3) iti vākyaṃ paṭhitam | atra samprasādo labdha-vijñāno jīvas tena yat paraṃ jyotir upapannaṃ sa eva puruṣottama ity arthaḥ | dahara-vākyāntarāle jīva- parāmarśaḥ kim artham iti cet tatrāha anyārtha iti | tatra jīva- parāmarśo'nyārthaḥ | yaṃ prāpya jīvaḥ sva-svarūpeṇābhiniṣpadyate sa paramātmeti paramātma-jñānārtha ity arthaḥ | na jajāneti jāyate'sti vardhate vipariṇamate'pakṣīyate naśyati ca iti bhāva-vikārāḥ ṣaṭ paṭhitāḥ | te jīvasya na santi iti samudāyārthaḥ | nanu nīla-jñānam ity ādi jñāna-rūpam ātmavastu jñātṛ bhavati | prakāśa-vastu sūryaḥ prakāśayitā yathā | tataś ca svarūpānubandhitvāj jñānaṃ tasya nityaṃ, tasyendriya-praṇālyā nīlādi-niṣṭhā yā viṣayatā vṛtti-pada-vācyā saiva nīlādyapagame naśyatīti ||53||

dṛṣṭāntaṃ vivṛṇvann indriyādilayena nirvikārātmopalabdhiṃ darśayati --

aṇḍeṣu peśiṣu taruṣv aviniściteṣu
prāṇo hi jīvam upadhāvati tatra tatra |
sanne yad indriya-gaṇe'hami ca prasupte
kūṭastha āśayam ṛte tad anusmṛtir naḥ || [BhP 11.3.39]

aṇḍeṣu aṇḍajeṣu | peśiṣu jarāyujeṣu | taruṣu udbhijjeṣu | aviniściteṣu svedajeṣu | upadhāvati anuvartate | evaṃ dṛṣṭānte nirvikāratvaṃ pradarśya dārṣṭāntike'pi darśayati | katham | tadaivātmā savikāra iva pratīyate yadā jāgare indriya-gaṇaḥ | yadā ca svapne tat-saṃskāravān ahaṅkāraḥ | yadā tu prasuptaṃ tadā tasmin prasupta indriya-gaṇe sanne līne | ahami anaṅkāre ca sanne līne | kūṭastho nirvikāra evātmā | kutaḥ | āśayam ṛte liṅga-śarīram upādhiṃ vinā | vikāra-hetor upādher abhāvāt ity arthaḥ |

nanv ahaṅkāra-paryantasya sarvasya laye śūnyam evāvaśiṣyate | kva tadā kūṭastha ātmā | ata āha tad-anusmṛtir naḥ | tasyākhaṇḍātmanaḥ suṣpti- sākṣiṇaḥ smṛtiḥ naḥ asmākaṃ jāgrad-draṣṭṝṇāṃ jāyate etāvantaṃ kālaṃ sukham aham asvāpsaṃ na kiñcid avediṣam iti | ato'nanubhūtasya tasyāsmaraṇād asty eva suṣptau tādrg-ātmānubhavaḥ | viṣaya- sambandhābhāvāc ca na spaṣṭa iti bhāvaḥ | ataḥ sva-prakāśa-mātra-vastunaḥ sūryādeḥ prakāśavad upalabhdi-mātrasyāpy ātmana upalabhdiḥ svāśraye'sty evety āyātam | tathā ca śrutiḥ -- yad vai tan na paśyati paśyan vai draṣṭavyān na paśyati, na hi draṣṭur dṛṣṭorviparilopo vidyate (BṛhadU 4.3.23) iti |

ayaṃ sākṣi-sākṣya-vibhāgena tṛtīyas tarkaḥ | duḥkhi-premāspadatva- vibhāgena caturtho'pi tarko'vagantavyaḥ ||55||

BD: dṛṣṭāntam iti prāṇasya nānā-deheṣv aikarūpyān nirvikāratvam ity arthaḥ | tasminn ātmani | upādher liṅga-śarīrasya | abhāvād viśleṣād ity arthaḥ | tadāpy atisūkṣmāyā vāsanāyāḥ sattvān mukter abhāva iti jñeyam | prākṛtāhaṅkāre līne'pi svarūpānubandhino'ham arthasya sattvāt tena sukham aham asvāpsam iti vimarśo bhavatīti pratipādayitum āha nanv ity ādi | śūnyam eveti ahaṃ-pratyayṃ vinātmano'pratīter iti bhāvaḥ | akhaṇḍātmana iti | aṇu-rūpatvād vibhāgānarhasyety arthaḥ |

nanu svāpād utthitasyātmano,haṅkāreṇa yogāt sukham aham asvāpsam iti vimarśo jāgare sidhyati | suṣuptau tu cin-mātraḥ sa iti cet tatrāha ato'nanubhūtasyeti | anubhava-smaraṇayoḥ sāmānādhikaraṇyād ity arthaḥ | tasmāt tasyām apy anubhavitaivātmeti siddham | nanūpalabdhi-mātram ity uktam | tasyopalabdhṛtvaṃ katham | tatrāha ata ity ādi | yad vai iti | tad-ātma- caitanyaṃ kartṛ | suṣuptau na paśyatīti yad ucyate tat khalu draṣṭavya- viṣayābhāvād eva, na tu draṣṭṛtvābhāvād ity arthaḥ | sphuṭam anyat ||54||

tad uktaṃ -

anvaya-vyatirekākhyas tarkaḥ syāc caturātmakaḥ |
āgamāpāyitadavadhi-bhedena prathamo mataḥ ||

draṣṭṛ-dṛśya-vibhāgena dvitīyo'pi matas tathā |
sākṣi-sākṣya-vibhāgena tṛtīyaḥ sammataḥ satām ||

duḥkhi-premāspadatvena caturthaḥ sukha-bodhakaḥ ||

||11.3|| iti śrī-pippalāyano nimim ||55||

BD: padyayor vyākhyāne catvāras tarkā yojitās tān abhiyuktoktābhyāṃ sārdhakārikābhyāṃ nirdiśati anvayeti | tarka-śabdena tarkāṅgakam anumānaṃ bodhyam | āgamāpāyino dṛśyāt sākṣyād duḥkhāspadāc ca dehāder ātmā bhidyate | tad-avadhitvāt, tad-draṣṭṛtvāt, tat-sākṣitvāt, premāspadatvāc ceti krameṇa hetavo neyāḥ | vyatirekaś cohyaḥ ||55||

evambhūtānāṃ jīvānāṃ cin-mātraṃ yat svarūpaṃ tayaivākṛtyā tad-aṃśitvena ca tad-abhinnaṃ yat tattvaṃ tad atra vācyam iti vyaṣṭi-nirdeśa-dvārā proktam | tad eva hy āśraya-saṃjñakaṃ mahāpurāṇa-lakṣaṇa-rūpaiḥ sargādibhir arthaiḥ samaṣṭi-nirdeśa-dvārāpi lakṣyata ity atrāha dvābhyām -

atra sargo visargaś ca sthānaṃ poṣaṇam ūtayaḥ |
manvantareśānukathā nirodho muktir āśrayaḥ ||

daśamasya viśuddhy-arthaṃ navānām iha lakṣaṇam |
varṇayanti mahātmānaḥ śrutenārthena cāñjasā || (BhP 2.10.1-2)

manvantarāṇi ceśānukathāś ca manvantareśānukathāḥ | atra sargādayo daśārthā lakṣyanta ity arthaḥ | tatra ca daśamasya viśuddhy-arthaṃ tattva- jñānārthaṃ navānāṃ lakṣaṇaṃ svarūpaṃ varṇayanti | nanv atra naivaṃ pratīyate | ata āha śrutena śrutyā kaṇṭhoktyaiva stutayādi-sthāneṣu, añjasā sākṣād varṇayanti | arthena tātparya-vṛttyā ca tat-tad-ākhyāneṣu ||56||

BD: īśvara-jñānārthaṃ jīva-svarūpa-jñānaṃ nirṇītam | atha tat- sādṛśyeneśvara-svarūpaṃ nirṇetuṃ pūrvoktaṃ yojayati evambhūtānām ity ādinā | cin-mātraṃ yat svarūpam iti cetayitṛ ceti bodhyaṃ pūrva-nirūpaṇāt | tatahivākṛtyeti cinmātratve sati cetayitṛtvaṃ yākṛtir jātis tayety arthaḥ | ākṛtis tu striyāṃ rūpe sāmānya-vapuṣor api iti medinī | tad-aṃśitvena jīvāṃśitvena cety arthaḥ | tad-abhinnaṃ jīvābhinnaṃ yad brahma-tattvam | aṃśaḥ khalv aṃśino na bhidyate vyaṣṭir ity arthaḥ | jīvādi-śaktimad brahma samaṣṭiḥ | jīvas tu vyaṣṭiḥ | tādṛśa-samaṣṭi-brahma-nirūpaṇena tasya tathātvaṃ vaktavyam ity arthaḥ | daśamasya ceśvarasya | avaśiṣṭaḥ sphuṭārthaḥ ||56||

tam eva daśamaṃ vispaṣṭayituṃ teṣāṃ daśānāṃ vyutpādikāṃ sapta-ślokīm āha --

bhūta-mātrendriya-dhiyāṃ janma sarga udāhṛtaḥ brahmaṇo guṇa-vaiṣamyād visargaḥ pauruṣaḥ smṛtaḥ || (BhP 2.10.3)

bhūtāni khādīni | mātrāṇi ca śabdādīni indriyāṇi ca | dhī-śabdena mahad- ahaṅkārau | guṇānāṃ vaiṣamyāt pariṇāmāt | brahmaṇaḥ parameśvarāt kartṛ-bhūtādīnāṃ janma sargaḥ | puruṣo vairājo brahmā, tat-kṛtaḥ pauruṣaś carācara-sargo visarga ity arthaḥ |

sthitir vaikuṇṭha-vijayaḥ poṣaṇaṃ tad-anugrahaḥ

manvantarāṇi sad-dharma ūtayaḥ karma-vāsanāḥ
avatārānucaritaṃ hareś cāsyānuvartinām
puṃsām īśa-kathāḥ proktā nānākhyānopabṛṃhitāḥ || (BhP 2.10.4-5)

vaikuṇṭhasya bhagavato vijayaḥ sṛṣṭānāṃ tat-tan-maryādā-pālanenotkarṣaḥ | sthitiḥ sthānam | tataḥ sthiteṣu svabhakteṣu tasyānugrahaḥ poṣaṇam | manvantarāṇi tat-tan-manvantara-sthitānāṃ manvādīnāṃ tad-anugṛhītānāṃ satāṃ caritāni, tāny eva dharmas tad-upāsanākhyaḥ sad-dharmaḥ | tatraiva sthitau nānā-karma-vāsanā ūtayaḥ | sthitāv eva harer avatārānucaritam asyānuvartināṃ ca kathā īśānukathāḥ proktā ity arthaḥ |

nirodho 'syānuśayanam ātmanaḥ saha śaktibhiḥ |
muktir hitvānyathā rūpaṃ sva-rūpeṇa vyavasthitiḥ || (BhP 2.10.6)

sthity-anantaraṃ cātmano jīvasya śaktibhiḥ svopādhibhiḥ sahāsya harer anuśayanaṃ, hari-śayanānugatatvena śayanaṃ nirodha ity arthaḥ | tatra hareḥ śayanaṃ prapañcaṃ prati dṛṣṭi-nimīlanam | jīvānāṃ śayanaṃ tatra laya iti jñeyam | tatraiva nirodhe'nyathārūpam avidyādhyastam ajñatvādikaṃ hitvā svarūpeṇa vyavasthitir muktiḥ ||57||

BD: sargādīn daśa vyutpādayati tad evam ity ādinā | brahmaṇaḥ parameśvarād iti | kāraṇa-sṛṣṭiḥ pārameśvarī | kārya-sṛṣṭis tu vairiñcīty arthaḥ | muktir iti bhagavad-vaimukhyānugatayā'vidyayā racitam anyathā- rūpaṃ devam ānavādibhāvaṃ hitvā tat-sāmmukhyānupravṛttayā tad-bhaktyā

vināśya, svarūpeṇāpahata-pāpmatvādi-guṇāṣṭaka-viśiṣṭena jīva-svarūpeṇa
jīvasya vyavasthitir viśiṣṭā punar āvṛtti-śūnyā punar āvṛtti-śūnyā bhagavat-
sannidhau sthitir muktir ity arthaḥ ||57||

ābhāsaś ca nirodhaś ca yato 'sty adhyavasīyate sa āśrayaḥ paraṃ brahma paramātmeti śabdyate | [BhP 2.10.7]
ābhāsaḥ sṛṣṭiḥ | nirodho layaś ca yato bhavati | adhyavasīyata upalabhyate jīvānāṃ jñānendriyeṣu prakāśate ca | sa brahmeti paramātmeti prasiddha āśrayaḥ kathyate | iti śabdaḥ prakārārthaḥ | tena bhagavān iti ca | asya vivṛtir agre vidheyā ||58||

BD: atha navabhiḥ sargādibhir lakṣaṇīyam āśraya-tattvam āha ābhāsaś ceti |
yata iti hetau pañcamī ||58||

sthitau ca tatrāśraya-svarūpam aparokṣānubhavena vyaṣṭi-dvārāpi spaṣṭaṃ darśayitum adhyātmādi-vibhāgam āha -

yo 'dhyātmiko 'yaṃ puruṣaḥ so 'sāv evādhidaivikaḥ |
yas tatrobhaya-vicchedaḥ puruṣo hy ādhibhautikaḥ ||

ekam ekatarābhāve yadā nopalabhāmahe |
tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ || [BhP 2.10.8-9]

yo'yam ādhyātmikaḥ puruṣaś cakṣur-ādi-karaṇābhimānī draṣṭā jīvaḥ | sa evādhidaivikaś cakṣur ādy-adhiṣṭhātā sūryādiḥ | deha-sṛṣṭeḥ pūrvaṃ karaṇānāām adhiṣṭhānābhāvenākṣamatayā karaṇa-prakāśa- kartṛtvābhimāni-tat-sahāyayor ubhayor api tayor vṛtti-bhedānudayena jīvatva- mātrāviśeṣāt | tataś cobhayaḥ karaṇābhimāni-tad-adhiṣṭhātṛ-devatā-rūpo dvirūpo vicchedo yasmāt | sa ādhibhautikaś cakṣur golakādy-upalakṣito dṛśyo dehaḥ puruṣa iti puruṣasya jīvasyopādhiḥ | sa vā eṣa puruṣo'nna-rasa-mayaḥ [TaittaU 2.1] ity ādi śruteḥ ||59||

BD: nanu karaṇābhimānino jīvasya karaṇa-pravartaka-sūryāditvam atra katham | tatrāha deha-sṛṣṭeḥ pūrvam iti karaṇānām iti | adhiṣṭhānābhāvena cakṣr golakādyabhāvenety arthaḥ | ubhayor api tayor vṛtti-bhedānudayeneti karaṇānāṃ viṣaya-grahaṇaṃ vṛttiḥ | devatānāṃ tu tatra pravartakatvaṃ vṛttiḥ | ayam atra niṣkarṣaḥ dehotpatteḥ pūrvam api jīvena sārdham indriyāṇi tad- devatāś ca santy eva | tadā teṣāṃ vṛtty-abhāvāj jīve'ntarbhāvo vivakṣitaḥ | utpanne tu dehe tayor vibhāgo yad-bhavatīty āha tataś cobhaya iti ||59||

ekam ekatarābhāva ity eṣām anyonya-sāpekṣa-siddhatve nānāśrayatvaṃ darśayati | tathā hi dṛśyaṃ vinā tat-pratīty-anumeyaṃ karaṇaṃ na sidhyati | nāpi draṣṭā na ca tad vinā karaṇa-pravṛtty-anumeyas tad-adhiṣṭhātā sūryādiḥ | na ca taṃ vinā karaṇaṃ pravartate | na ca tad vinā dṛyam ity ekatarasyābhāva ekaṃ nopalabhāmahe | tatra tadā tat-tritayam ālocanātmakena pratyayena | yo veda sākṣitayā paśyati sa paramātmā āśrayaḥ | teṣām api parasparam āśrayatvam astīti tad-vyavacchedārthaṃ viśeṣaṇaṃ svāśrayo'nanyāśrayaḥ | sa cāsāv anyeṣām āśrayaś ceti | tatrāṃśāṃśinoḥ śuddha-jīva-paramātmanor abhedāṃśa-svīkāreṇaivāśraya uktaḥ | ataḥ paro'pi manute'nartham [BhP 1.7.5] iti |

jāgrat-svapna-suṣuptaṃ ca guṇato buddhi-vṛttayaḥ | tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena vivakṣitaḥ || [BhP 11.13.27] iti |

śuddho vicaṣṭe hy aviśuddha-kartuḥ [BhP 5.11.12] ity ādy uktasya sākṣi- saṃjñinaḥ śuddha-jīvasyāśrayatvaṃ na śaṅkanīyam | athavā nanv ādhyātmikādīnām apy āśrayatvam asty eva | satyam | tathāpi parasparāśrayatvān na tatrāśrayatākaivalyam iti te tv āśraya-śabdena mukhyatayā nocyanta ity āha ekam iti | tarhi sākṣiṇa evāstām āśrayatvam | tatrāha tritayam iti | sa ātmā sākṣī jīvas tu yaḥ svāśrayo'nanyāśrayaḥ paramātmā sa evāśrayo yasya tathābhūta iti | vakṣyate ca haṃsa-guhya-stave sarvaṃ pumān veda guṇāṃś ca taj-jño na veda sarvajñam anantam īḍe iti [BhP 6.4.25] | tasmāt ābhāsaś ca ity ādinoktaḥ paramātmaivāśraya iti ||2.10|| śrī- śukaḥ ||60||

BD: ādhyātmikādīnāṃ trayāṇāṃ mithaḥ sāpekṣatvena siddhes teṣām āśrayatvaṃ nāstīti vyācaṣṭe ekam ekatarety ādinā | tritayam ādhyātmikādi- tritayam | nanu śuddhasya jīvasya dehendriyādi-sākṣitvābhidhānenānyān apekṣatva-siddhes tasyāśrayatvaṃ kuto na brūsa tatrāha atrāṃśāṃśinor iti | aṃśināṃśo'pīha gṛhīta ity arthaḥ | asantoṣād vyākhyāntaram athaveti | tarhīti sākṣiṇaḥ śuddha-jīvasya | sarvam iti pumān jīvaḥ ||60||

asya śrī-bhāgavatasya mahā-purāṇatva-vyañjaka-lakṣaṇaṃ prakārāntareṇa ca vadann api tasyaivāśrayatvam āha dvayena -

sargo'syātha visargaś ca vṛttī rakṣāntarāṇi ca |
vaṃśo vaṃśānucaritaṃ saṃsthā hetur apāśrayaḥ ||

daśabhir lakṣaṇair yuktaṃ purāṇaṃ tad-vido viduḥ |
kecit pañca-vidhaṃ brahman mahad-alpa-vyavasthayā ||[BhP 12.7.9-10]

antarāṇi manvantarāṇi | pañca-vidham -

sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca | vaṃśānucaritaṃ ceti purāṇaṃ pañca-lakṣaṇam || iti kecid vadanti |

sa ca matabhedo mahad-alpa-vyavasthayā mahā-purāṇam alpa-purāṇam iti bhinnādhikaraṇatvena | yadyapi viṣṇu-purāṇādāv api daśāpi tāni lakṣyante | tathāpi pañcānām eva prādhānyenoktatvād alpatvam | atra daśānām arthānāṃ skandheṣu yathākramaṃ praveśo na vivakṣitaḥ | teṣām dvādaśa- saṅkhyatvāt | dvitīya-skandhoktānāṃ teṣāṃ tṛtīyādiṣ yathā-saṅkhyaṃ na samāveśaḥ | nirodhādīnāṃ daśamādiṣv aṣṭama-varjam | anyeṣām apy anyeṣu yathokta-lakṣaṇatayā samāveśanāśakyatvād eva | tad uktaṃ śrī- svāmibhir eva -

daśame kṛṣṇa-sat-kīrti-vitānāyopavarṇyate | dharma-glāni-nimittas tu nirodho duṣṭa-bhūbhujām || iti |

prākṛtādi-caturdhā yo nirodhaḥ sa tu varṇitaḥ | iti |

ato'tra skandhe śrī-kṛṣṇa-rūpasyāśrayasyaiva varṇana-prādhānyaṃ tair vivakṣitam | uktaṃ ca svayam eva - daśame daśamaṃ lakṣyam āśritāśraya- vigraham iti | evam anyatrāpy unneyam | ataḥ prāyaśaḥ sarve'rthāḥ sarveṣv eva skandheṣu guṇatvena vā mukhyatvena vā nirūpyanta ity eva teṣām abhimatam | śrutenārthena cāñjasā ity atra ca tathaiva pratipannaṃ sarvatra tat-tat-sambhavāt | tataś ca parthama-dvitīyayor api mahā-purāṇatāyāṃ praveśaḥ syāt | tasmāt kramo na gṛhītaḥ ||61||

BD: asyeti | prakārāntareṇeti kvacin-nāmāntaratvād arthāntaratvāc cety arthaḥ | etāni daśa-lakṣaṇāni kecit tṛtīyādiṣu krameṇa sthūla-dhiyo yojayanti | tān nirākurvann āha dvitīya-skandhoktānām iti | aṣṭādaśa- sahasritvaṃ dvādaśa-skandhitvaṃ ca bhāgavata-lakṣaṇaṃ vyākupyeta | adhyāya-pūrtau bhāgavatatvoktiś ca na sambhaved iti ca bodhyam | śuka- bhāṣitaṃ ced bhāgavataṃ tarhi prathamasya dvādaśa-śeṣasya ca tattvānāpattiḥ | tasmād aṣṭādaśa-sahasri tat-pitur ācāryāc chukenādhītaṃ kathitaṃ ceti sāmprataṃ saṃvādās tu tathaivānādi-siddhā iti sāmpratam ||61||

atha sargādīnāṃ lakṣaṇam āha -

avyākṛta-guṇa-kṣobhān mahatas trivṛto'hamaḥ |
bhūta-mātrendriyārthānāṃ sambhavaḥ sarga ucyate || (BhP 12.7.11)

pradhāna-guṇa-kṣobhān mahān, tasmāt triguṇo'haṅkāraḥ | tasmād bhūta- mātrāṇāṃ bhūta-sūkṣmāṇām indriyāṇāṃ ca | sthūla-bhūtānāṃ ca | tad- upalakṣita-tad-devatānāṃ ca sambhavaḥ sargaḥ | kāraṇa-sṛṣṭiḥ sarga ity arthaḥ |

puruṣānugṛhītānām eteṣāṃ vāsanāmayaḥ |
visargo'yaṃ samāhāro bījād bījaṃ carācaram || (BhP 12.7.12)

puruṣaḥ paramātmā | eteṣāṃ mahad-ādīnāṃ, jīvasya pūrvakarma-vāsanā- pradhāno'yaṃ samāhāraḥ | kārya-bhūtaś carācara-prāṇi-rūpo bījād bījam iva pravāhāpanno visarga ucyate | vyaṣṭi-sṛṣṭi-visarga ity arthaḥ | anenotir ay uktā -

vṛttir bhūtāni bhūtānāṃ carāṇām acarāṇi ca |
kṛtā svena nṝṇāṃ tatra kāmāc codanayāpi vā || (BhP 12.7.13)

carāṇāṃ bhūtānāṃ sāmānyato'carāṇi, cakārāc carāṇi ca kāmād vṛttiḥ | tatra tu nṝṇāṃ svena svabhāvena kāmāc codanayāpi vā yā niyatā vṛttir jīvikākṛtā, sā vṛttir ucyata ity arthaḥ |

rakṣācyutāvatārehā viśvasyānuyuge yuge |
tiryaṅ-martyarṣideveṣu hanyante yais trayī-dviṣaḥ || (BhP 12.7.14)

yair avatāraiḥ | aneneśakathā | sthānaṃ poṣaṇaṃ ceti trayam uktam |

manvantaraṃ manur devā manu-putrāḥ sureśvarāḥ |
ṛṣayo'ṃśāvatārāś ca hareḥ ṣaḍ-vidham ucyate || (BhP 12.7.15)

manvādyācaraṇa-kathanena sad-dharma evātra vivakṣita ity arthaḥ | tataś ca prāktana-granthenaikārthyam |

rājñāṃ brahma-prasūtānāṃ vaṃśas traikāliko'nvayaḥ |
vaṃśyānucaritaṃ teṣāṃ vṛttaṃ vaṃśadharāś ca ye || (BhP 12.7.16)

teṣāṃ rājñāṃ ye ca vaṃśa-dharās teṣāṃ vṛttaṃ vaṃśyānucaritam || 62 ||

BD: uddiṣṭānāṃ sargādīnāṃ krameṇa lakṣaṇāni darśayitum āha - athetyādi | avyākṛteti trivṛt-padaṃ mahato'pi viśeṣaṇaṃ bodhyam | sāttvikī rājasaś caiva tāmasaś ca tridhā mahān (ViP 1.2.34) iti śrī-vaiṣṇavāt | puruṣaḥ paramātmā viriñcāntaḥstha iti bodhyam | sphuṭārthāni śiṣṭāni ||62||

naimittikaḥ prākṛtiko nitya ātyantiko layaḥ |
saṃstheti kavibhiḥ proktaś caturdhāsya svabhāvataḥ || (BhP 12.7.17)

asya parameśvarasya | svabhāvataḥ śaktitaḥ | ātyantika ity anena muktir apy atra praveśitā |

hetur jīvo'sya sargāder avidyā-karma-kārakaḥ |
yaṃ cānuśayinaṃ prāhur avyākṛtam utāpare || (BhP 12.7.18)

hetur nimittam | asya viśvasya | yato'yam avidyayā karma-kārakaḥ | yam eva hetuṃ kecic caitanya-prādhānenānuśayinaṃ prāhuḥ | apara upādhi- prādhānyenāvyākṛtam iti |

vyatirekānvayo yasya jāgrat-svapna-suṣuptiṣu |
māyāmayeṣu tad brahma jīva-vṛttiṣv apāśrayaḥ || (BhP 12.7.19)

śrī-bādarāyaṇa-samādhi-labdhārtha-virodhād atra ca jīva-śuddha-svarūpam evāśrayatvena na vyākhyāyate kintv ayam evārthaḥ | jāgrad-ādiṣv avasthāsu, māyāmayeṣu māyā-śakti-kalpiteṣu mahad-ādi-dravyeṣu ca | kevala- svarūpeṇa vyatirekaḥ parama-sākṣitayānvayaś ca yasya tad brahma jīvānāṃ vṛttiṣu śudda-svarūpatayā sopādhitayā ca vartaneṣu sthitiṣv apāśrayaḥ | sarvam aty atikramyāśraya ity arthaḥ | apa ity etat kahlu varjane, varjanaṃ cātikrame paryavasyatīti | tad evam apāśrayābhivyakti-dvāra-bhūtaṃ hetu- śabda-vyapadiṣṭasya jīvasya śuddha-svarūpa-jñānam āha dvābhyām |

padārtheṣu yathā dravyaṃ tan-mātraṃ rūpa-nāmasu |
bījādi-pañcatāṃ tāsu hy avasthāsu yutāyutam ||

virameta yadā cittaṃ hitvā vṛtti-trayaṃ svayam |
yogena vā tad-ātmānaṃ vedehāyā nivartate || (BhP 12.7.20-21)

rūpa-nāmātmakeṣu padārtheṣu ghaṭādiṣu yathā dravyaṃ pṛthivyādi yutam ayutaṃ ca bhavati | kārya-dṛṣṭiṃ vināpy upalambhāt | tathā tan-mātraṃ śuddhaṃ jīva-caitanya-mātraṃ vastu garbhādhānādi-pañcatāntāsu navasv apy avasthāsv avidyayā yutaṃ svatas tv ayutam iti śuddham ātmānam itthaṃ jñātvā nirviṇṇaḥ sann apāśrayānusandhāna-yogyo bhavatīty āha virameteti | vṛtti-trayaṃ jāgrat-svapna-suṣupti-rūpam | ātmānaṃ paramātmānam | svayaṃ vāsudevāder iva māyāmayatvānusandhānena deva tyāder ivāniṣṭhitena yogena vā | tataś cehāyās tad-anuśīlana-vyatirikta-ceṣṭāyāḥ || 1.7 || śrī- sūtaḥ || uddiṣṭaḥ sambandhaḥ ||63||

BD: pūrvoktāyāṃ daśa-lakṣaṇyāṃ muktir eka-lakṣaṇam | asyāṃ tu caturvidhānāṃ saṃsthāyāṃ ātyantika-laya-śabditā muktir ānīteti | yaṃ cānuśayinam iti bhukta-śiṣṭa-karma-viśiṣṭo jīvonuśayīty ucyate | rūpeti mūrtyā saṃjñayā copeteṣv ity arthaḥ | kārya-dṛṣṭim iti ghaṭādibhyaḥ pṛthag api pṛthvyādeḥ prāpter ity arthaḥ | apāśrayeti īśvara-dhyāna-yogyo bhavatīty arthaḥ | svayam iti vāmadevaḥ khalu garbhasya eva paramātmānaṃ bubudhe, yogena devahūtīty arthaḥ ||63||

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-

bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
bhājana-śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe
tattva-sandarbho nāma prathamaḥ sandarbhaḥ ||

BD: iti kalīti kali-yuga-pāvanaṃ yat sva-bhajanaṃ tasya vibhajanaṃ vistaraṇaṃ prayojanaṃ yasya tādṛśo'vatāraḥ prādurbhāvo yasya, tasya śrī-bhagavat- kṛṣṇa-caitanya-devasya caraṇayor anucarau, viśvasmin ye vaiṣṇava-rājās teṣāṃ

sabhāsu yat sa-bhājanaṃ sat-kāras tasya bhājane pātre ca yau śrī-rūpa-
sanātanau tayor anuśāsana-bhāratya upadeśa-vākyāni garbhe madhye yasya
tasmin ||

ṭippaṇī tattva-sandarbhe vidyā-bhūṣaṇa-nirmitā |
śrī-jīva-pāṭha-saṃpṛktā sadbhir eṣā viśodhyatām ||

iti śrīmad-baladeva-vidyā-bhūṣaṇa-viracitā tattva-sandarbha-ṭippaṇī samāptā ||

[*ENDNOTE #1] Alternative reading: veda rāmāyaṇe puṇye bhārate bharatarṣabha | ādāv cānte ca madhye ca hariḥ sarvatra gīyate ||

[*ENDNOTE #2] āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ | aurvas tasyāṃ samabhavad ūruṃ bhittvā mahā-yaśāḥ || (Mbh 1.66.46)

ṣaṭ-sandarbha-nāmaka-śrī-bhāgavata-sandarbhe dvitīyaḥ bhagavat-sandarbhaḥ

śrī-śrī-rādhā-govindo jayataḥ |

tau santoṣayatā santau śrīla-rūpa-sanātanau |
dākṣiṇātyena bhaṭṭena pnuar etad vivicyate ||o||

tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam | paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||o||[*ENDNOTE #1]

[1]

athaivam advaya-jñāna-lakṣaṇaṃ tat tattvaṃ sāmānyato lakṣayitvā punar upāsaka-yogyatā-vaiśiṣṭyena prakaṭita-nija-sattā-viśeṣaṃ viśeṣato nirūpayati vadantīty asyaivottarārdhena

brahmeti paramātmeti bhagavān iti śabdyate | [BhP 1.2.11]

atha śrīmad-bhāgavatākhya eva śāstre kvacid anayatrāpi tad ekaṃ tattvaṃ tridhā śabdyate | kvacid brahmeti kvacit paramātmeti kvacid bhagavān iti ca | kintv atra śrīmad-vyāsa-samādhi-labdhād bhedāj jīva iti ca śabdyate iti svayam eva vyākhyāto bhavatīti prathamatas tāv eva prastūyate | mūle tu kramād vaiśiṣṭya-dyotanāya tathā vinyāsaḥ | ayam arthaḥ - tad ekam evākhaṇḍānanda-svarūpaṃ tattvaṃ thutkṛta-pārameṣṭhyādikānanda- samudayānāṃ paramahaṃsānāṃ sādhana-vaśāt tādātmyam āpanne satyām api tadīya-svarūpa-śakti-vaicitryāṃ tad-grahaṇāsāmarthye cetasi yathā sāmānyato lakṣitaṃ tathaiva sphurad vā tadvad evāvivikta-śakti- śaktimattābhedatayā pratipādyamānaṃ vā brahmeti śabdyate |

atha tad ekaṃ tattvaṃ svarūpa-bhūtayaiva śaktyā kam api viśeṣaṃ dhartuṃ parāsām api śaktīnāṃ mūlāśraya-rūpaṃ tad-anubhāvānanda-sandohāntar- bhāvita-tādṛśa-brahmānandānāṃ bhāgavata-paramahaṃsānāṃ tathānubhavaika-sādhakatama-tadīya-svarūpānanda-śakti-viśeṣātmaka- bhakti-bhāviteṣv antar-bahir apīndriyeṣu parisphurad vā tadvad eva vivikta- tādṛśa-śakti-śaktimattābhedena pratipādyamānaṃ vā bhagavān iti śabdyate |

evam evoktaṃ śrī-jaḍa-bharatena -

jñānaṃ viśuddhaṃ paramārtham ekam anantaraṃ tv abahir brahma satyam pratyak praśāntaṃ bhagavac-chabda-saṃjñaṃ yad vāsudevaṃ kavayo vadanti || [BhP 5.12.11] iti |

śrī-dhruvaṃ prati śrī-manunā ca -

tvaṃ pratyag-ātmani tadā bhagavaty ananta | ānanda-mātra upapanna-samasta-śaktau || [BhP 4.11.30] iti |

evaṃ cānanda-mātraṃ viśeṣyaṃ samastāḥ śaktayo viśeṣaṇāni viśiṣṭo bhagavān ity āyātam | tathā caivaṃ viśiṣṭaye prāpte pūrṇāvirbhāvatvenākhaṇḍa-tattva-rūpo'sau bhagavān | brahma tu sphuṭam aprakaṭita-vaiśiṣṭyākāratvena tasyavāsamyag āvirbhāva ity āgatam | idaṃ tu purastād vistareṇa vivecanīyam | bhagavac chabdārthaḥ śrī-viṣṇu-purāṇe [6.5.66-69, 73-75, 79] proktaḥ |

yat tad avyaktam ajaram acintyam ajam akṣayam |
anirdeśyam arūpaṃ ca pāṇi-pādādy-asaṃyutam ||

vibhuṃ sarva-gataṃ nityaṃ bhūta-yonim akāraṇam |
vyāpy-avyāptaṃ yataḥ sarvaṃ tad vai paśyanti sūrayaḥ ||

tad brahma paramaṃ dhāma tad dhyeyaṃ mokṣa-kāṅkṣiṇām |
śruti-vākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam ||

tad etad bhagavad-vācyaṃ svarūpaṃ paramātmanaḥ |
vācako bhagavac-chabdas tasyādyasyākṣarātmanaḥ || ity-ādy uktvā ---

sambharteti tathā bhartā bhakāro'rtha-dvayānvitaḥ |
netā gamayitā sraṣṭā gakārārthas tathā mune ||

aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ |
jñāna-vairāgyayoś caiva ṣaṇṇāṃ bhaga itīṅganā ||

vasanti tatra bhūtāni bhūtātmany akhilātmani |
sa ca bhūteṣv aśeṣeṣu vakārārthas tato'vyayaḥ || iti coktvā --

jñāna-śakti-balaiśvarya-vīrya-tejāṃsy aśeṣataḥ |
bhagavac-chabda-vācyāni vinā heyair guṇādibhiḥ || iti [ViP 6.5.79] paryantena |

pūrvavad atra viśeṣya-viśeṣaṇa-viśiṣṭatā vivecanīyā | viśeṣaṇasyāpy aheyatvaṃ vyaktībhaviṣyatīti | arūpaṃ pāṇi-pādādy-asaṃyutam itīdaṃ brahmākhya-kevala-viśeṣyāvirbhāva-niṣṭham | vibhuṃ sarva-gatam ity ādikaṃ tu viśiṣṭa-niṣṭham | athavā arūpam ity ādikaṃ prākṛta-rūpādi- niṣedha-niṣṭham | ataeva pāṇi-pādādya-saṃyutam iti saṃyoga-sambandha eva parihriyate na tu samavāya-sambandha iti jñeyam | vibhum iti sarva-vaibhava- yuktam ity arthaḥ | vyāpīti sarva-vyāpakam | avyāptam iti anyena vyāptum aśakyam | tad etad brahma-svarūpaṃ bhagavac-chabdena vācyam | na tu lakṣyam | tad eva nirdhāryati bhagavac-chabdo'yaṃ tasya nadī-viśeṣasya gaṅgā-śabdavad vācaka eva, na tu taṭa-śabdaval-lakṣakaḥ | evaṃ satya-kṣara- sāmyān nirbrūyād iti nirukta-matam āśritya bhagādi-śabdānām artham āha sambharteti. netāsva-bhakti-phalasya premṇaḥ prāpakaḥ | gamayitā sva-loka- prāpakaḥ | sraṣṭā sva-bhakteṣu tat-tad-guṇasyodgamayitā | jagat- poṣakatvādikaṃ tu tasya paramparayaiva na tu sākṣād iti jñeyam |

aiśvaryaṃ sarva-vaśīkāritvam | samagrasyeti sarvatrānveti | vīryaṃ maṇi- mantrāder iva prabhāvaḥ | yaśo vāṅ-manaḥ-śarīrāṇāṃ sādguṇya-khyātiḥ | śrīḥ sarva-prakārā sampat | jñānaṃ sarvajñatvam | vairāgyaṃ prapañca-vastv- anāsaktiḥ | iṅganā saṃjñā | akṣara-sāmya-pakṣe bhagavān iti vaktavye matupo va-lopaś chāndasaḥ | sambhartey-ādiṣu sambhartṛtvādiṣv eva tātparyam | yathā suptiṅ-antacayo vākyam ity atra pacati bhavatīty asya vākyasya pāko bhavatīty arthaḥ kriyate yathā vā sattāyām asti bhavatīty atra dhātv-artha eva vivakṣitaḥ | tad evam eva bhagavān ity atra matub-artho yojayituṃ śakyate | prakārāntareṇa ṣaḍ-bhagān darśayati jñāna-śaktī jñānam antaḥ-karaṇasya | śaktir indriyāṇām | aiśvarya-vīrye vyākhyāte | tejaḥ kāntiḥ | aśeṣataḥ sāmagryeṇety arthaḥ | bhagavac-chabda-vācyānīti | bhagavato viśeṣaṇāny evaitāni na tūpalakṣaānīty arthaḥ | atra bhagavān iti nitya-yoge matup |

atha tathāvidha-bhagavad-rūpa-pūrṇāvirbhāvaṃ tat tattvaṃ pūrvavaj jīvādi-
niyantṛtvena sphurad vā pratipādyamānaṃ vā paramātmeti śabdyata iti |
yadyapy etae brahmādi-śabdāḥ prāyo mitho'rtheṣu vartante tathāpi tatra tatra
saṅketa-prādhānya-vivakṣayedam uktam || śrī-sutaḥ ||

[2]

evam eva praśnotttarābhyāṃ vivṛṇoti | rājovāca -

nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ |
niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahma-vittamāḥ || [BhP 11.3.35]

śrī-pippalāyana uvāca -

sthity-udbhava-pralaya-hetur ahetur asya
yat svapna-jāgara-suṣuptiṣu yad bahiś ca |
dehendriyāsuhṛdayāni caranti yena
sañjīvitāni tad avehi paraṃ narendra || [BhP 11.3.36]

atra praśnasyārthaḥ | nārāyaṇābhidhānasya bhagavataḥ | brahmeti paramātmety ādi-prasiddha-tat-samudāya-tṛtīyatayā pāṭhāt | nārāyaṇe turīyākhye bhagavac-chaba-śabdite ity atra spaṣṭībhāvitvāc ca | niṣṭhāṃ tattvam | praśna-krameṇaivottaram āha sthitīti | yat sthityādi-hetur ahetuś ca bhavati | yac ca jāgarādiṣu yad bahiś ca bhavati | yena ca dehādīni sañjīvitāni santi caranti | tad ekam eva paraṃ tattvaṃ praśna-krameṇa nārāyaṇādi-rūpaṃ viddhīti yojanīyam | tathāpi bhramatva-spaṣṭīkaraṇāya viparyayena vyākhyāyate | tatraikasyaiva viśeṣaṇa-bhedena tad-aviśiṣṭatvena ca pratipādanāt tathaiva tat tad upāsaka-puruṣānubhava-bhedāc cāvirbhāvanāmbhoder bheda ity uttara-vākya-tātparyam |

etad uktaṃ bhavati | svayam ahetuḥ svarūpa-śaktyaika-vilāsamayatvena tatrodāsīnam api prakṛtijīva-pravartakāvastha-paramātmāpara-paryāya- svāṃśa-lakṣaṇa-puruṣa-dvārā yad asya sarga-sthity-ādi-hetur bhavati tad bhagavad-rūpaṃ viddhi | paramātmatā caivam upatiṣṭhatīty āha yena hetu- kartrā ātmāṃśa-bhūta-jīva-praveśana-dvārā sañjīvitāni santi dehādīni tad- upalakṣaṇāni pradhānādi-sarvāṇy eva tattvāni yenaiva preritatayaiva caranti sva-sva-kārye pravartante tat paraamātma-rūpaṃ viddhi |

tasmai namo bhagavate brahmaṇe paramātmane [BhP 10.28.6] ity atra varuṇa- kṛta-śrī-kṛṣṇa-stutau ṭīkā ca - paramātmane sarva-jīva-niyantre ity eṣā | jīvasyātmatvaṃ tad-apekṣayā tasya paramatvam ity ataḥ paramātma-śabdena tat-sahayogī sa eva vyajyate iti | tat tad aviśiṣṭatvena brahmatva-mātraṃ caivam upatiṣṭhatīty āha, svapneti | yad eva tat tattvaṃ svapnādau anvayena sthitaṃ yac ca tad-bahiḥ śuddhāyāṃ jīvākhya-śaktau tathā sthitaṃ cakārāt tataḥ paratrāpi vyatirekeṇa sthitaṃ svayam aviśiṣṭaṃ tad brahma-rūpaṃ viddhīti || śrī-nāradaḥ? || śrī-nāradaḥ||2||

[3]

idam eva trayaṃ siddhi-prasaṅge'py āha tribhiḥ |

viṣṇau tryadhīśvare cittaṃ dhārayet kāla-vigrahe |
sa īśitvam avāpnoti kṣetraṃ kṣetrajña-codanam ||

nārāyaṇe turīyākhye bhagavac-chabda-śabdite |
mano mayy ādadhad yogī mad-dharmāvaśitām iyāt ||

nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ |
parānandam avāpnoti yatra kāmo'vasīyate || [BhP 11.15.15-17]

ṭīkā ca | try-adhīśvare triguṇa-māyā-niyantari | ataeva kāla-vigrahe ākalayiṛ-rūpe antaryāmiṇi | turīyākhye

virāṭ hiraṇya-garbhaś ca kāraṇaṃ cety upādhayaḥ | īśasya yantribhir hīnaḥ turīyaṃ tat padaṃ viduḥ || ity evaṃ lakṣaṇe |

aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ |
jñāna-vairāgyayoś caiva ṣaṇṇāṃ bhaga itīṅganā || [ViP 6.5.74]

tadvati bhagavac-chabda-śabdite | ity eṣā ||

śrī-bhagavān ||3||

[4]

atha vadantīty ādyasya padyasya pratyavasthānaṃ yāvat tṛtīya-sandarbham udbhāvyate | yatra yogyatā-vaiśiṣṭyenāvirbhāva-vaiśiṣṭyaṃ vaktuṃ brahmāvirbhāve tāvad yogyatām āha -

tathāpi bhūman mahimā-guṇasya te
vibodhhum arhaty amalāntarātmabhiḥ |
avikriyāt svānubhavād arūpato
hy ananya-bodhyātmayatayā na cānyathā || [BhP 10.14.6]

yadyapi brahmatve bhagavattve ca durjñeyatvam uktam, tathāpi he bhūman svarūpeṇa guṇena cānanta te tavāguṇasya anāviṣkṛta-svarūpa-bhūta-guṇasya yo mahimā mahattvaṃ bṛhattvaṃ brahmatvam iti yāvat | atha kasmād ucyate brahma bṛṃhati bṛṃhayati ceti śruteḥ | sa tava mahimā amalāntarātmabhiḥ śuddhāntaḥkaraṇair guṇair viboddhum arhati | teṣāṃ bodhe prakāśitum arhati samartho bhavatīty arthaḥ |

kasmān nimittāt? tatrāha svānubhavāt śuddhatvaṃ padārthasya bodhāt | nanv anubhavaḥ khalv antaḥkaraṇasya vṛttiḥ, sā ca sthūla-sūkṣma-deha- vikāra-mayy eva satī kathaṃ nirvikāratvam-padārthaḥ viṣayaṃ kurvīta | tatrāha avikriyāt tyakta-tat-tad-vikārāt |

nanu viṣayākāra evānubhavo viṣayam upādadīta śuddhatvam-padārthas tu na kasyāpi viṣayaḥ syāt pratyag-rūpatvāt | tatrāha arūpataḥ rūpyate bhāvyate iti rūpo viṣayaḥ tadākāratā-rahitāt | deha-dvayāveśa-viṣayākāratā-rāhitye sati svayaṃ śuddhatvaṃ-padārthaḥ prakāśata iti bhāvaḥ |

nanu sūkṣma-cid-rūpatvam-padārthānubhave kathaṃ pūrṇa-cidākāra-rūpa- madīya-brahma-svarūpaṃ sphuratu | tatrāha ananya-bodhyātmatayā cid- ākāratā-sāmyena śuddhatvaṃ-padārthaikya-bodhya-svarūpatayā | yadyapi tādṛg-ātmānubhavānantaraṃ tad-ananya-bodhyatākṛtau sādhaka-śaktir nāsti tathāpi pūrvaṃ tad-artham eva kṛtayā sarvatrāpy upajīvyayā sādhana-bhakty- ārādhitasya śrī-bhagavataḥ prabhāvād eva tad api tatrodayata iti bhāvaḥ |

tad uktam vadantīty ādi-padyānantaram eva -

tac-chraddadhānā munayo
jñāna-vairāgya-yuktayā |
paśyanty ātmani cātmānaṃ
bhaktyā śruta-gṛhītayā || [BhP 1.2.12] iti.

satyavrataṃ prati śrī-matsyadevopadeśe ca -

madīyaṃ mahimānaṃ ca
paraṃ brahmeti śabditam |
vetsyasy anugṛhītaṃ me
sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38] iti.

brahmā śrī-bhagavantam ||4||

[5]

tādṛśāvirbhāvam āha, sārdhena -

śaśvat praśāntam abhayaṃ pratibodha-mātraṃ śuddhaṃ samaṃ sad-asataḥ paramātma-tattvam |

śabdo na yatra puru-kārakavān kriyārtho
māyā paraity abhimukhe ca vilajjamānā |
tad vai padaṃ bhagavataḥ paramasya puṃso
brahmeti yad vidur ajasra-sukhaṃ viśokam || [BhP 2.7.47]

ayam arthaḥ | sarvato bṛhattamatvād brahmeti yad vidus tat khalu param asya puṃso bhagavataḥ padam eva | nirvikalpatayā sākṣāt-kṛteḥ prāthamikatvāt brahmaṇaś ca bhagavata eva nirvikalpa-sattā-rūpatvāt | vicitra-rūpādi-vikalpa- viśeṣa-viśiṣṭasya bhagavatas tu sākṣāt-kṛtes tad-anantarajatvāt | tadīya- svarūpa-bhūtaṃ tad brahma tat sākṣātkārāspadaṃ bhavatīty arthaḥ | nirvikalpa-brahmaṇas tasya svarūpa-lakṣaṇam āha pratibodha-mātram iti | ajasra-sukham iti ca | jaḍasya duḥkhasya ca pratiyogitayā pratīyate yad vastu yac ca nityaṃ tad eka-rūpaṃ tad-rūpam ity arthaḥ | yat ātma-tattvaṃ sarveṣām ātmatnāṃ mūlam | ātmā hi sva-prakāśa-rūpatayā nirupādhi-parama- premāspadatayā ca tat-tad-rūpeṇa pratīyata ity arthaḥ |

atha tasya sukha-rūpasya ajasratve hetum āha śāśvat praśāntaṃ nityam eva kṣobha-rahitaṃ tadvad abhayaṃ bhaya-śūnyaṃ viśokaṃ śoka-rahitaṃ ceti | na ca sukha-rūpatve tasya puṇya-janyatvaṃ syād ity āha śabdo na yatreti | yatra kriyārtho yajñādy-arthaḥ puru-kārakavān śabdo na pravartate ity arthaḥ | tvaṃ tv aupaniṣadaṃ puruṣam ity ādi rītyā kevalam upaniṣad eva prakāśikā bhavatīty arthaḥ | punaḥ sukha-svarūpatve cendriya-janyatvaṃ vyāvartayati śuddham ity ādinā | tatra śuddhaṃ doṣa-rahitam | samam uccāvacatā-śūnyam | sadasataḥ paraṃ kāraṇa-kārya-vargād upari-sthitam | kiṃ bahunety āha māyā ca yasyābhimukhe yadunmukhatayā sthite jīvan-mukta-gaṇe vilajjamānaiva paraiti palāyate tato dūraṃ gacchatīty arthaḥ || śrī brahmā nāradam ||5||

[6]

vyañjite bhagavat-tattve brahma ca vyajyate svayam |
ato'tra brahma-sandarbho'py avāntaratayā mataḥ ||

atha bhagavad-āvirbhāve yogyatām āha -

bhakti-yogena manasi samyak praṇihite'male apaśyat puruṣaṃ pūrṇaṃ || [BhP 1.7.4] iti | vyākhyātam eva ||6||

[7]

tad itthaṃ brahmaṇā coktam --

tvaṃ bhakti-yoga-paribhāvita-hṛt-saroja āsse śrutekṣita-patho nanu nātha puṃsām || iti || [BhP 3.9.11] || śrī-sutaḥ ||7||[*ENDNOTE #2]

[8] tad-āvirbhāvam āha sārdha-daśabhiḥ --

tasmai sva-lokaṃ bhagavān sabhājitaḥ
sandarśayām āsa paraṃ na yat-param |
vyapeta-saṅkleśa-vimoha-sādhvasaṃ
sva-dṛṣṭavadbhir puruṣair abhiṣṭutam ||9||

pravartate yatra rajas tamas tayoḥ
sattvaṃ ca miśraṃ na ca kāla-vikramaḥ |
na yatra māyā kim utāpare harer
anuvratā yatra surāsurārcitāḥ ||10||

śyāmāvadātāḥ śata-patra-locanāḥ piśaṅga-vastrāḥ surucaḥ supeśasaḥ |

sarve catur-bāhava unmiṣan-maṇi-
praveka-niṣkābharaṇāḥ suvarcasaḥ |
pravāla-vaidūrya-mṛṇāla-varcasaḥ
parisphurat-kuṇḍala-mauli-mālinaḥ ||11||

bhrājiṣṇubhir yaḥ parito virājate
lasad-vimānāvalibhir mahātmanām |
vidyotamānaḥ pramadottamādyubhiḥ
savidyud abhrāvalibhir yathā nabhaḥ ||12||

śrīr yatra rūpiṇy urugāya-pādayoḥ
karoti mānaṃ bahudhā vibhūtibhiḥ |
preṅkhaṃ śritā yā kusumākarānugair
vigīyamānā priya-karma gāyatī ||13||

dadarśa tatrākhila-sātvatāṃ patiṃ
śriyaḥ patiṃ yajña-patiṃ jagat-patim |
sunanda-nanda-prabalārhaṇādibhiḥ
sva-pārṣadāgraiḥ parisevitaṃ vibhum ||14||

bhṛtya-prasādābhimukhaṃ dṛg-āsavaṃ
prasanna-hāsāruṇa-locanānanam |
kirīṃinaṃ kuṇḍalinaṃ catur-bhujaṃ
pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā ||15||

adhyarhaṇīyāsanam āsthitaṃ paraṃ
vṛtaṃ catuḥ-ṣoḍaśa-pañca-śaktibhiḥ |
yuktaṃ bhagaiḥ svair itaratra cādhruvaiḥ
sva eva dhāman ramamāṇam īśvaram ||16||

tad-darśanāhlāda-pariplutāntaro
hṛṣyat-tanuḥ prema-bharāśru-locanaḥ |
nanāma pādāmbujam asya viśva-sṛg
yat pāramahaṃsyena pathādhigamyate ||17||

taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ
prajā-visarge nija-śāsanārhaṇam |
babhāṣa īṣat-smita-śociṣā girā
priyaḥ priyaṃ prīta-manāḥ kare spṛśan ||18 [BhP 2.9.9-18] ||

tasmai bhagavad-ājñā-puraskāreṇa śrī-nārāyaṇāhvaya-puruṣa-nābhi- paṅkaje sthityaiva tat-toṣaṇais tapobhir bhajate brahmaṇe sabhājitas tena bhajanena vaśīkṛtaḥ san sva-lokaṃ vaikuṇṭhaṃ bhuvanottamaṃ bhagavān samyag darśayāmāsa | yad yato viakuṇṭhāt param anyad vaikuṇṭhaṃ paraṃ śreṣṭhaṃ na vidyate parama-bhagavad-vaikuṇṭhatvāt | yad vā, yad yato vaikuṇṭhāt paraṃ brahmākhyaṃ tattvaṃ paraṃ bhinnaṃ na bhavati | svarūpa- śakti-viśeṣāviṣkāreṇa māyayānāvṛtaṃ tad eva tad-rūpam ity arthaḥ | agre tv idaṃ vyaktīkariṣyate | tādṛśatve hetuḥ vyapeteti sva-dṛṣṭeto ca | avidyāsmitārāga-dveṣābhiniveśāḥ pañca kleśāḥ viimohas taiḥ vaicitryaṃ sādhvasaṃ bhayaṃ vyapetāni saṅkleśādīni yatra tam | svasya dṛṣṭaṃ darśanaṃ tad vidyate yeṣāṃ tair ātmavidbhir api abhitaḥ sarvāṃśenaiva stutaṃ ślāghitam |

atha te munayo dṛṣṭvā nayanānanda-bhājanam |
vaikuṇṭhaṃ tad-adhiṣṭhānaṃ vikuṇṭhaṃ ca svayaṃ-prabham ||

bhagavantaṃ parikramya praṇipatyānumānya ca |
pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam || [BhP 3.16.27-8]

punas tādṛśatvam eva vyanakti, pravartate iti | yatra vaikuṇṭhe rajas tamaś ca na pravartate | tayor miśraṃ sahacaraṃ jaḍaṃ yat sattvaṃ na tad api | kintu anyad eva | tac ca yā suṣṭhu sthāpayiṣyamāṇā māyātaḥ parā bhagavat- svarūpa-śaktiḥ tasyāḥ vṛttitvena cid-rūpaṃ śuddha-sattvākhyaṃ sattvam iti tadīya-prakaraṇa eva sthāpayiṣyate | tad eva ca yatra pravartate ity arthaḥ |

tathā ca nārada-pañcarātre jitante-stotre -

lokaṃ vaikuṇṭha-nāmānaṃ
divya-ṣaḍ-guṇa-saṃyutam |
avaiṣṇavānām aprāpyaṃ
guṇa-traya-vivarjitam ||

pādmottara-khaṇḍe tu vaikuṇḍha-nirūpaśo tasya sattvasyāprākṛtatvaṃ sphuṭam evaṃ darśitam | yataḥ prakṛti-vibhūti-varṇanānantaram -

evaṃ prākṛta-rūpāyā vibhūte rūpam uttamam |
tripād-vibhūti-rūpaṃ tu śṛṇu bhūdhara-nandini ||

pradhāna-parama-vyomnor antare virajā nadī |
vedāṅgasvedajanita-toyaiḥ prasrāvitā śubhā ||

tasyāḥ pāre para-vyomni tripād-bhūtaṃ sanātanam |
amṛtaṃ śāśvataṃ nityam anantaṃ paraṃ padam ||

śuddha-sattva-mayaṃ divyam akṣaraṃ brahmaṇaḥ padam || ityādi ||

prākṛta-guṇānāṃ parasparāvyabhicāritvaṃ tūktaṃ sāṅkhya-kaumudyāṃ - anyonya-mithuna-vṛttaya iti | taṭ-ṭīkāyāṃ ca anyonya-sahacarā avinābhāva- vartina iti yāvat | bhavati cātrāgamaḥ -

anyonya-mithunāḥ sarve
sarve sarvatra-gāminaḥ |
rajaso mithunaṃ sattvam || ity ādy upakramya

naiṣām ādiś ca saṃyogo viyogo copalabhyate || itīti ||

tasmād atra rajaso'sad-bhāvād asṛjyatvaṃ tamaso'sad-bhāvād anāśyatvaṃ prākṛta-sattvābhāvāc ca saccidānanda-rūpatvaṃ tasya darśitam | tatra hetur na ca kāla-vikramaḥ iti | kāla-vikrameṇa hi prakṛti-kṣobhāt sattvādayaḥ pṛthak kriyante | tasmād yatrāsau ṣaḍ-bhāva-vikāra-hetuḥ kāla-vikrama eva na pravartate tatra teṣām abhāvaḥ sutarām eveti bhāvaḥ | kiṃ ca teṣāṃ mūlata eva kuṭhāra ity āha na yatra māyeti | māyātra jagat-sṛṣṭy-ādi-hetur bhagavac-chaktir na tu kāpaṭya-mātram | raja-ādi-niṣedhenaiva tad-vyudāsāt | athavā yatra tayoḥ sambandhi sattvaṃ prākṛta-sattvaṃ yat tad api na pravartate | miśram apṛthag-bhūta-guṇa-trayaṃ pradhānaṃ ca | agre māyā- pradhānayor bhedo vivecanīyaḥ |

kaimutyenoktam evārthaṃ draḍhayati | kim utāpare iti | tayor vimiśraṃ kiñcid rajas-tamo-miśraṃ sattvaṃ ca neti vyākhyā tu piṣṭa-peṣaṇam eva | sāmānyato rajas-tamo-niṣedhenaiva tat-pratipatteḥ | vakṣyate ca tasya sattvasya prākṛtād anytamatvaṃ dvādaśe śrī-nārāyaṇa-rṣiṃ prati mārkaṇḍeyena --

sattvaṃ rajas tama itīśa tavātma-bandho
māyāmayāḥ sthit-layodbhava-hetavo'sya |
līlādhṛtā yad api sattvamayī praśāntyai
nānye nṝṇāṃ vyasana-moha-bhiyaś ca yābhyām ||

tasmāt taveha bhagavann atha tāvakānāṃ
śuklāṃ tanuṃ sva-dayitāṃ kuśalā bhajanti |
yat sātvatāḥ puruṣa-rūpam uśanti sattvaṃ
loko yato'bhayam utātma-sukhaṃ na cānyad || [BhP 12.8.39-40] iti ||

anayor arthaḥ | he īśa yad api sattvaṃ rajas tama iti tavaiva māyā-kṛtā līlāḥ | kathambhūtāḥ - asya viśvasya sthityādi-hetavaḥ tathāpi yā sattvamayī saiva praśāntyai prakṛṣṭa-sukhāya bhavati | nānye rajas tamo-mayyau | na kevalaṃ praśāntyabhāva-mātram anayoḥ | kintv aniṣṭaṃ cety āha vyasaneti | he bhagavan tasmāt tava śuklāṃ sattva-maya-līlādhiṣṭhātrīṃ tanuṃ śrī-viṣṇu- rūpāṃ kuśalā nipuṇā bhajanti sevante na tv anyāṃ brahma-rudra-rūpāṃ te bhajanti anusaranti | na tu dakṣa-bhairavādi-rūpām | kathambhūtāṃ svasya tavāpi dayitāṃ loka-śānti-karatvāt |

nanu mama rūpam api sattvātmakam iti prasiddhaṃ | tarhi kathaṃ tasyāpi māyāmayatvam eva | nahi nahīty āha sātvatāḥ śrī-bhāgavatā yat sattvaṃ puruṣasya tava rūpaṃ prakāśam uśanti manyante yataś ca sattvāt loko vaikuṇṭhākhyaḥ prakāśate tad abhayam ātma-sukhaṃ para-brahmānanda- svarūpam evalakṣaṇa-svarūpa-śakti-vṛtti-viśeṣa ucyate |

sattvaṃ viśuddhaṃ vasudeva-śabditaṃ yad īyate tatra pumān apāvṛtaḥ | [BhP 4.3.23]

ityādy udāhariṣyamāṇānusārāt | agocaratve hetuḥ prakṛti-guṇaḥ | sattvam ity aśuddha-sattva-lakṣaṇa-prasiddhy-anusāreṇa tathābhūtaś cic-chakti-vṛtti- viśeṣaḥ sattvam iti saṅgati-lābhāc ca | tataś ca tasya svarūpa-śakti-vṛttitvena svarūpātmataivety uktam tad abhayam ātma-sukham iti | arthāntare bhagavad-vigrahaṃ prati rūpaṃ yad etad [BhP 2.8.2] ityādau śuddha-sattva- svarūpa-mātratva-pratijñābhaṅgaḥ | abhayam ity ādau prāñjalatā-hāniś ca bhavati | anyat padasyaikasyaiva rajas tamaś ceti dvir-āvṛttau pratipatti- gauravaṃ cotpadyate | pūrvam api nānye iti dvivacanenaiva parāmṛṣṭe | tasmād asti prasiddhād anyat svarūpa-bhūtaṃ sattvam |

yad evaikādaśe yat kāya eṣa bhuvana-traya-sanniveśa [BhP 11.4.4] ityādau jñānaṃ svata ity atra ṭīkā-kṛn-mataṃ yasya svarūpa-bhūtāt sattvāt tanu- bhṛtāṃ jñānam ity anena | tathā paro rajaḥ savitur jāta-vedā devasya bharga [BhP 5.7.14] ity ādau śrī-bharata-jāpye tan-mataṃ paro rajaḥ rajasaḥ prakṛteḥ paraṃ śuddha-sattvātmakam ity ādinā | ataeva prākṛtāḥ sattvādayo guṇā jīvasyaiva na tv īśasyeti śrūyate | athaikādaśe sattvaṃ rajas tama iti guṇā jīvasya naiva me [BhP 11.25.12] iti |

śrī-bhagavad-upaniṣatsu ca -

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye |
matta eveti tān viddhi na tv ahaṃ teṣu te mayi ||

tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṃ jagat |
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam ||

daivī hy eṣā guṇa-mayī mama māyā duratyayā |
mām eva ye prapadyante māyām etāṃ taranti te || iti [Gītā 7.12-4]

yathā daśame -

harir hi nirguṇaḥ sākṣāt
puruṣaḥ prakṛteḥ paraḥ |
sa sarva-dṛg upadraṣṭā
taṃ bhajan nirguṇo bhavet || iti [BhP 10.88.5]

śrī-viṣṇu-purāṇe ca -

sattvādayo na santīśe
yatra ca prākṛtā guṇāḥ |
sa śuddhaḥ sarva-śuddhebhyaḥ
pumān ādyaḥ prasīdatu || iti [ViP 1.9.44]

atra prākṛtā iti viśiṣya aprākṛtās tv anye guṇās tasmin santy eveti vyañjitaṃ tatraiva |

hlādinī sandhinī saṃvit
tvayy ekā sarva-saṃśraye |
hlāda-tāpa-karī miśrā
tvayi no guṇa-varjite || iti [ViP 1.12.69]

tathā ca daśame devendreṇoktam --

viśuddha-sattvaṃ tava dhāma śāntaṃ
tapomayaṃ dhvasta-rajas-tamaskam |
māyāmayo'yaṃ guṇa-saṃpravāho
na vidyate te'graṇānubandha || iti [BhP 10.27.4]

ayam arthaḥ | dhāma svarūpa-bhūta-prakāśa-śaktiḥ | viśuddhatvam āha viśeṣaṇa-dvayena | dhvasta-rajas-tamaskaṃ tapo-mayam iti ca | tapo'tra jñānaṃ sa tapo'tapyateti śruteḥ | tapomayaṃ pracura-jñāna-svarūpam | jāḍyāṃśenāpi rahitam ity arthaḥ | ātmā jñāna-mayaḥ śuddha itivat | ataḥ prākṛta-sattvam api vyāvṛttam | ata eva māyāmayo'yaṃ sattvādi-guṇa-pravāhas te tava na vidyate | yato'sāv ajñānenaivānubandha iti |

ataeva śrī-bhagavantaṃ prati brahmādīnāṃ sayuktikam --

sattvaṃ viśuddhaṃ śrayate bhavān sthitau
śarīriṇāṃ śreya-upāyanaṃ vapuḥ |
veda-kriyā-yoga-tapaḥ-samādhibhis
tavārhaṇaṃ yena janaḥ samīhate ||

sattvaṃ na ced dhātar idaṃ nijaṃ bhaved
vijñānam ajñāna-bhidāpamārjanam |
guṇa-prakāśair anumīyate bhavān
prakāśate yasya ca yena vā guṇaḥ || [BhP 10.2.34-35]

ayam arthaḥ | sattvaṃ tena prakāśamānatvāt tad-abhinnatayā rūpitaṃ vapur bhavān śrayate prakaṭayati | kathambhūtaṃ sattvaṃ viśuddham | anyasya rajas-tamobhyām amiśrasyāpi prākṛtatvena jāḍyāṃśa-saṃvalitatvān na viśeṣeṇa śuddhatvam | etat tu svarūpa-śakty-ātmatvena tad-aṃśasyāpy asparśād atīva śuddham ity arthaḥ | kim arthaṃ śraye | śarīriṇāṃ sthitau nija- caraṇāravinde manaḥsthairyāya sarvatra bhakti-sukhād anasyaiva tvadīya- mukhya-prayojanatvād iti bhāvaḥ | bhakti-yoga-vidhānārtham iti [BhP 1.8.19] śrī-kuntī-vākyāt |

kathambhūtaṃ vapuḥ śreyasāṃ sarveṣāṃ puruṣārthānām upāyanam āśrayam | nityānanda-paramānanda-rūpam ity arthaḥ | ato vapuṣas tava ca bheda- nirdeśo'yam aupacārika eveti bhāvaḥ | ataeva yena vapuṣā yad vapur ālambanenaiva janas tavārhaṇaṃ pūjāṃ karoti | kaiḥ sādhanaiḥ vedādibhis tvad-ālambakair ity arthaḥ | sādhāraṇais tv arpitair eva tvad-arhaṇa- prāyatāsiddhāv api | vapuṣo'napekṣatvāt | tādṛśa-vapuḥ-prakāśa-hetutvena svarūpātmakatvaṃ spaṣṭayanti |

he dhātaś ced yadi idaṃ sattvaṃ yat tava nijaṃ vijñānam anubhavaṃ tadātmikā sva-prakāśatā-śaktir ity arthaḥ | tan na bhavet | tarhi tu ajñāna-bhidā sva- prakāśasya tavānubhava-prakāra eva mārjanaṃ śuddhim avāpa | saiva jagati paryavasīyate na tu tavānubhava-leśo'pīty arthaḥ |

nanu prākṛta-sattva-guṇenaiṣa bhavatu kiṃ nijenety āha | prākṛta-guṇa- prakāśair bhavān kevalam anumīyate na tu sākṣātkriyata ity arthaḥ | athavā tava vijñāna-rūpam ajñāna-bhidāyā apamārjanaṃ ca yan nijaṃ sattvaṃ tad yadi na bhaven nāvirbhavati tadaiva prākṛta-sattvādi-guṇa-prakāśair bhavān anumīyate tvan-nija-sattāvirbhāveṇa tu sākṣāt-kriyata evety arthaḥ | tad eva spaṣṭayituṃ tatrānumāne dvaividhyam āhur yasya guṇaḥ prakāśata iti | asvarūpa-bhūtasyaiva sattvādi-guṇasya tvad-avyabhicāri sambandhitva-mātreṇa vā tvad eva prakāśyamānatā-mātreṇa vā tval-liṅgatvam ity arthaḥ | yathā aruṇodayasya sūryodaya-sānnidhya-liṅgatvaṃ yathā vā dhūmasyāgni- liṅgatvam iti tata ubhayathāpi tava sākṣātkāre tasya sādhakatamatvābhāvo yukta iti bhāvaḥ |

tad evam aprākṛta-sattvasya tadīya-sva-prakāśatā-rūpatvaṃ yena svaprakāśasya tava sākṣātkāro bhavatīti sthāpitam | atra ye viśuddha-sattvaṃ nāma prākṛtam eva rajas-tamaḥ-śūnyaṃ matvā tat-kāryaṃ bhagavad- vigrahādikaṃ manyante te tu na kenāpy anugṛhītāḥ | rajaḥ- sambandhābhāvena svataḥ praśānta-svabhāvasya sarvatrodāsīnatākṛti-hetos tasya kṣobhāsambhavāt vidyāmayatvena yathāvasthita-vastu-prakāśitāmātra- dharmatvāt, tasya kalpanāntarāyogyatvāc ca | tad uktam api agocarasya gocaratve hetuḥ prakṛti-guṇaḥ sattvam | gocarasya bahurūpatve rajaḥ | bahurūpasya tirohitatve rajaḥ | tathā parasparodāsīnatve sattvam | upakāritve rajaḥ | apakāritve tamaḥ | gocaratvādīni sthit-sṛṣṭi-saṃhārāḥ udāsīnatvādīni ceti |

atha rajo-leśe tatra mantavye viśuddha-padavaiyarthyam ity alaṃ tan-mata- rajo-ghaṭa-praghaṭṭanayeti | pādmottara-khaṇḍe tu vaikuṇṭha-nirūpaṇe tasya sattvasyāprākṛtatvaṃ sphuṭam eva darśitam | yata uktaṃ prakṛti-vibhūti- varṇanānantaram |

evaṃ prākṛta-rūpāya vibhūter rūpam uttamam |
tripād-vibhūti-rūpaṃ tu śṛṇu bhūdhara-nandini ||

pradhāna-parama-vyomnor antare virajā nadī |
vedāṅga-sveda-janita-toyaiḥ prasrāvitā śubhā ||

tasyāḥ pāre para-vyomni tripād-bhūtaṃ sanātanam |
amṛtaṃ śāśvataṃ nityam anantaṃ paraṃ padam ||

śuddha-sattva-mayaṃ divyam akṣaraṃ brahmaṇaḥ padam || ityādi |

tad etat samāptaṃ prāsaṅgikaṃ śuddha-sattva-vivecanam | atha pravartate ityādi prakṛtam eva padyaṃ vyākhyāyate |

nanu guṇādy-abhāvān nirviśeṣa evāsau loka ity āśaṅkya tatra viśeṣas tasyāḥ śuddha-sattvātmikāyāḥ svarūpānatirikta-śakter eva vilāsa-rūpa iti dyotayaṃs tam eva viśeṣaṃ darśayati harer iti | surāḥ sattva-prabhavāḥ asurāḥ rajas- tamaḥ-prabhavāḥ tair arcitāḥ | tebhyo'rhattamā ity arthaḥ | guṇātītatvād eveti bhāvaḥ |

tān eva varṇayati śyāmāvadātā iti | śyāmāś ca avadātā ujjvalāś ca te | pītavastrāḥ supeśaso'tisukumārāḥ unmiṣanta iva prabhāvanto maṇipravekā maṇy-uttamā yeṣu tāni niṣkāṇi padakāny ābharaṇāni yeṣāṃ te suvarcasas tejasvinaḥ |

pravāleti [2.9.11] | ke'pi tebhyaḥ śrī-bhagavat-sārūpyaṃ labdhavadbhyo'nye pravālādi-sama-varṇāḥ | punar api lokaṃ varṇayati bhrājiṣṇubhir iti | śrīr yatreti śrīḥ svarūpa-śaktiḥ rūpiṇī tat-preyasī-rūpā mānaṃ pūjāṃ vibhūtibhiḥ rūpiṇī tat preyasī-rūpā mānaṃ pūjāṃ vibhūtibhiḥ sva-sakhī-rūpābhiḥ | preṅkhamāndolanaṃ śritā vilāsena | kusumākāro vasantas tad-anugā bhramarās tair vividhaṃ gīyamānā | svayaṃ priyasya hareḥ karma gāyantī bhavati | dadarśeti tatra loka iti prāktanānāṃ yac-chabdānāṃ viśeṣyaṃ akhila- sātvatāṃ sarveṣāṃ sātvatānāṃ yādava-vīrāṇāṃ patiḥ

śriyaḥ patir yajña-patiḥ prajāpatir
dhiyāṃ patir loka-patir dharāpatiḥ |
patir gatiś cāndhaka-vṛṣṇi-sātvatāṃ
prasīdatāṃ me bhagavan satāṃ patiḥ ||

ity [BhP 2.4.20] etad vākya-saṃvāditvāt | śrī-bhāgavata-mate śrī-kṛṣṇasyaiva svayaṃ-bhagavattvena pratipādayiṣyamānatvāt | tac caitad anantaraṃ brahmaṇe catuḥślokī-rūpaṃ bhāgavataṃ śrī-bhagavatopadiṣṭam | tatra ca -

purā mayā proktam ajāya nābhye
padme niṣaṇṇāya mamādi-sarge |
jñānaṃ paraṃ man-mahimāvabhāsaṃ
yat sūrayo bhāgavataṃ vadanti ||

iti tṛtīye [BhP 3.4.13] uddhavaṃ prati śrī-kṛṣṇa-vākyānusāreṇa ||

yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vai vedāṃś ca prahiṇoti tasmai |
taṃ ha devam ātma-buddhi-prakāśaṃ
mumukṣur vai śaraṇam amuṃ vrajet || iti [GTU 1.22]

śrī-gopāla-tāpany-anusāreṇa ca tasmai vopadeṣṭṛtva-śruteḥ ||

tadu hovāca brahmasavanaṃ carato me dhyātaḥ stutaḥ parārdhānte so'budhyata gopaveśo me puruṣaḥ purastādāvirbabhūveti śrīgopālatāpany- anusāreṇaiva kvacit kalpe śrī-gopāla-rūpeṇa ca sṛṣṭyādāv ittham eva brahmaṇe darśita-nija-rūpatāṃ tad-dhāmno mahā-vaikuṇṭhatvena śrī-kṛṣṇa- sandarbhe sādhayiṣyamāṇatvāc ca dvārakāyāṃ prākaṭyāvasare śruta- sunanda-nandādi-sāhacaryeṇa śrī-prabalādayo'pi jñeyāḥ | yathoktaṃ prathame sunanda-nanda-śīrṣaṇyā ye cānye sātvata-rṣabhā iti [BhP 1.14.32]|

bhṛtya-prasādeti [2.9.15] | dṛg evāsava iva draṣṭṝṇāṃ madakarī yasya tam | śriyā vakṣo-vāma-bhāge svarṇa-rekhākārayā | adhyarhaṇīyeti catasraḥ śaktayo dharmādyāḥ | pādmottara-khaṇḍe yoga-pīṭhe ta eva kathitāḥ | na bahiraṅgā adharmādyā iti | tathā hi,

dharma-jñāna tathaiśvarya- vairāgyaiḥ pāda-vigrahaiḥ | ṛg-yajuḥ-sāmātharvāṇa- rūpair nityaṃ vṛtaṃ kramād || iti |

samastāntas tathā śabda-prayogas tv ārṣaḥ | ṣoḍaśa-śaktayaś caṇḍādyāḥ | tathā ca tatraiva - caṇḍādi-dvāra-pālais tu kumudādyaiḥ surakṣitā iti | nagarīti pūrveṇānvayaḥ | te ca -

caṇḍa-pracaṇḍau prāg-dvāre yāmye bhadra-subhadrakau |
vāruṇyāṃ jaya-vijayau saumye dhātṛ-vidhātarau ||

kumudaḥ kumudākṣaś ca puṇḍarīko'tha vāmanaḥ |
śaṅke karṇaḥ sarva-netraḥ sumukhaḥ supratiṣṭhitaḥ ||

ete dikpatayaḥ proktāḥ puryām atra suśobhane || iti |

kumudādayas tu dvau dvāv āgneyādi-dik-pataya iti śeṣaḥ | pañca-śaktayaḥ kūrmādyāḥ | tathā ca tatraiva -

kūrmaś ca nāgarājaś ca vanateyas trayīśvaraḥ |
chandāṃsi sarva-mantrāś ca pīṭha-rūpatvam āsthitā || iti ||

trayīśvara iti vainateya-viśeṣaṇam | tasya chandomayatvāt |

yadyapy uttara-khaṇḍa-vacanaṃ tat parama-vyoma-paraṃ tathāpi tat- sādṛśyāgamādi-prasiddheś ca śrī-kṛṣṇa-yoga-pīṭham api ca tadvaj jñeyam | atra ṣoḍaśa-śaktayaḥ sākṣāt śrī-kṛṣṇa eva śrī-kṛṣṇa-sandarbhe purastād udāhariṣyamāṇa-prabhāsa-khaṇḍa-vacanāt śrutālambinyādaya eva vā jñeyā iti | svaiḥ svarūpa-bhūtair aiśvaryādibhir yuktam | itaratra yogiṣu adhruvaiḥ prāptair ity arthaḥ | sva-svarūpa eva dhāmāni śrī-vaikuṇṭhe ramamāṇaṃ ataeveśvaram | katham api parādhīna-siddhatvābhāvāt |

tad-darśaneti [2.9.17] | yat padāmbujaṃ pāramahaṃsyena pathādhigamyata iti saccidānanda-ghanatvaṃ tasya vyanakti | tvaṃ prīyamāṇam iti taṃ brahmāṇaṃ bhagavān babhāṣe | prajā-visarge kārye nijasya svāṃśa-bhūtasya puruṣasya śāsane'rhaṇaṃ yogyam |

nanv asau puruṣa eva tam anugṛhṇātu śrī-bhagavatas tu parāvasthatvāt tena prākṛta-sṛṣṭi-kartrā sambandho'pi na sambandha ity āśaṅkya tasya bhakta- vātsalyātiśaya evāyam ity āha, priyaṃ tasmin premavantam |

yataḥ so'pi priyaḥ prema-vaśaḥ | tatrāpi prīyamāṇām iti prītamanā iti ca viśeṣaṇaṃ tadānīṃ premollāsātiśaya-dyotakam | taṃ prati bhagavac-cihna- darśanena tasyāpi tatra prīty-atiśayaṃ vyañjayati īṣat-smita-rociṣā gireti kare spṛśann iti ca | asya śrī-kṛṣṇopāsakatvaṃ śrī-gopāla-tāpanī-vākyena darśitam |

tathā ca brahma-saṃhitāyāṃ [5.22-5] -

tatra brahmābhavad bhūyaś caturvedī caturmukhaḥ |
sa jāto bhagavac-chaktyā tat-kālaṃ kila coditaḥ ||

sisṛkṣāyāṃ matiṃ cakre pūrva-saṃskāra-saṃskṛtām |
dadarśa kevalaṃ dhvāntaṃ nānyat kim api sarvataḥ ||

uvāca puratas tasmai tasya divyā sarasvatī |
kāmaḥ kṛṣṇāya govindāya gopī-jana ity api ||

vallabhāya priyā vahner ayaṃ te dāsyati priyam |
tapa tvaṃ tapa etena tava siddhir bhaviṣyati ||

atha tepe sa suciraṃ prīṇan govindam avyayam || ity ādi ||

śrī-śukaḥ ||8||

[9]

atha sā bhagavattā ca nāropitā kintu svarūpa-bhūtaivety etam arthaṃ punar viśeṣataḥ sthāpayituṃ prakaraṇāntaram ārabhyate | tatra vastunas tasya śaktitvam āha |

vedyaṃ vāstavam atra vastv ity asya viśeṣaṇābhyām eva śivadaṃ tāpa-trayonmūlanam iti | [BhP 1.1.2]

śivaṃ paramānandaḥ tad-dānaṃ svarūpa-śaktyā | tāpa-trayaṃ māyā-śakti- kāryaṃ tad-unmūlanaṃ ca tayaiveta || śrī-vyāsaḥ ||9||

[10]

te ca māyā-śakti-svarūpa-śaktī paraspara-viruddhe tathā tayor vṛttayaś ca sva-sva-gaṇa eva paraspara-viruddhā api bahvyaḥ | tathāpi tāsām ekaṃ nidhānaṃ tad evety āha |

yac-chaktayo vadatāṃ vādināṃ vai
vivāda-saṃvāda-bhuvo bhavanti |
kurvanti caiṣāṃ muhur ātma-mohaṃ
tasmai namo ænanta-guṇāya bhūmne || [BhP 6.4.26]

spaṣṭam || daksaḥ śrī-puruṣottamam ||10||

[11]

tathā -

yasmin viruddha-gatayo hy aniśaṃ patanti
vidyādayo vividha-śaktaya ānupūrvyāt |
tad brahma viśva-bhavam ekam anantam ādyam
ānanda-mātram avikāram ahaṃ prapadye || [BhP 4.9.16]

ānupūrvyā sva-sva-varge uttama-madhyama-kaniṣṭha-bhāvena vartamānā vividha-śaktayaḥ prāyaḥ parasparaṃ viruddha-gatayo'pi yasmin yad āśritya aniśaṃ patanti sva-sva-vyāpāraṃ kurvanti || dhruvaḥ śrī-pṛśnigarbham ||11||

[12]

sargādi yo æsyānuruṇaddhi śaktibhir
dravya-kriyā-kāraka-cetanātmabhiḥ |
tasmai samunnaddha-niruddha-śaktaye
namaḥ parasmai puruṣāya vedhase || [BhP 4.17.18]

anuruṇaddhi karoti | śrī-maitreyo viduram ||12||

[13]

tāsām acintyatvam āha |

ātmeśvaro'tarkya-sahasra-śaktir iti || [BhP 3.33.3]

spaṣṭam || uktaṃ cācintyatvaṃ śrutes tu śabda-mūlatvād ity [Vs 2.1.27] ādau

| ātmani caivaṃ vicitrāś ca hīty [?] ādau ca || śrī-devahūtiḥ kapiladevam ||13||

[14]

śaktes tu svābhāvika-rūpatvam āha -

sattvaṃ rajas tama iti trivṛd ekam ādau
sūtraṃ mahān aham iti pravadanti jīvam |
jñāna-kriyārtha-phala-svarūpatayoru-śaktir
brahmaiva bhāti sad asac ca tayoḥ paraṃ yat || [BhP 11.3.38]

brahmaiva urū-śaktir anekātmaka-śaktimad bhāti | eva-kāreṇa brahmaṇa eva sā śaktir na tu kalpiteti svābhāvika-rūpatvaṃ śakter bodhayati | tatra hetuḥ | yad brahma yat sthūlaṃ kāryaṃ pṛthivyādi-rūpaṃ asat sūkṣmaṃ kāraṇaṃ prakṛtyādi-rūpaṃ tayor bahiraṅga-vaibhavayoḥ paraṃ svarūpa-vaibhavaṃ śrī- vaikuṇṭhādi-rūpaṃ taṭastha-vaibhavaṃ śuddha-jīva-rūpaṃ ca | anyathā tat- tad-bhāvāsiddhiḥ |

kiṃrūpatayā tat-tad-rūpam | tatrāha jñāna-kriyārtha-phala-rūpatayā mahad- ādi-lakṣaṇa-jñāna-śakti-rūpatvena, sūtrādi-lakṣaṇa-kriyā-śakti-rūpatvena, tan-mātrādi-lakṣaṇārtha-rūpatvena, prakṛti-lakṣaṇa-tat-tat-sarvaikya- rūpatvena sad-asad-rūpam | phala-rūpatvena tayoḥ param | tatra phalaṃ puruṣārtha-svarūpaṃ sa-vaibhavaṃ bhagavad-ākhyaṃ cid-vastu tad- anumatatvāt śuddha-jīvākhyaṃ cid-vastu ca | etena jñāna-kriyādi-rūpeṇorū- śaktitvaṃ vyañjitam | śakteḥ svābhāvika-rūpatvaṃ sa-pramāṇaṃ spaṣṭayati |

ādau yad ekaṃ brahma tad eva sattvaṃ rajas tama iti tri-vṛt pradhānaṃ tataḥ kriyā-śaktyā sūtraṃ jñāna-śaktyā mahān iti | tato'ham ahaṅkāra iti | tad eva ca jīvaṃ śuddha-svarūpaṃ jīvātmānaṃ tad-upalakṣaṇakaṃ vaikuṇṭhādi- vaibhavaṃ ca pravadanti vedāḥ | te ca - sadaiva saumyedam agra āsīd ity ādyāḥ [ChāU 6.2.1] |

ādāv ekaṃ tatas tat tad-rūpam iti śakteḥ svābhāvikatvam āyātam anyasyāsadbhāvenaupādhikatvāyogāt | svarūpa-vaibhavasyāṅga-pratyaṅgavan nitya-siddhatve'pi, sūrya-sattayā tad-raśmi-paramāṇu-vṛndasyeva, tat-sattayā labdha-sattākatvāt tad-upādānatvaṃ tadādikatvaṃ ca syāt | tasya bhāsā sarvam idaṃ vibhātīti [Kaṭha 2.2.15] śruteḥ |

śakter acintyatvaṃ svābhāvikatvaṃ coktaṃ śrī-viṣṇu-purāṇe -

nirguṇasyāprameyasya
śuddhasyāpy amalātmanaḥ |
kathaṃ sargādi-kartādi-kartṛtvaṃ
brahmaṇo'bhyupagamyata || [ViP 1.3.1]

iti maitreya-praśnānantaraṃ śrī-parāśara uvāca ---

śaktayaḥ sarva-bhāvānām acintya-jñāna-gocarāḥ |

yato'to brahmaṇas tās tu
sargādyā bhāva-śaktayaḥ |
bhavanti tapasāṃ śreṣṭha
pāvakasya yatoṣṇatā || [ViP 1.3.2]

atra śrīdhara-svāmi-ṭīkā ca - tad evaṃ brahmaṇaḥ sṛṣṭy-ādi-kartṛtvam uktam | tatra śaṅkate - nirguṇasyeti | sattvādi-guṇa-rahitasya, aprameyasya deśa-kālādy-aparicchinnasya śuddhasya adehasya sahakāri-śūnyasyeti vā, amalātmanaḥ puṇya-pāpa-saṃskāra- śūnyasya, rāgādi-śūnyasyeti vā | evambhūtasya brahmaṇaḥ kathaṃ sargādi- kartṛtvam iṣyate, etad-vilakṣaṇasyaiva loke ghaṭādiṣu kartṛtvādi-darśanād ity arthaḥ | pariharati śaktaya iti sārdhena | loke hi sarveṣāṃ bhāvānāṃ maṇi- mantrādīnāṃ śaktayaḥ acintya-jñāna-gocarāḥ | acintyaṃ tarkāsahaṃ yaj- jñānaṃ kāryānyathānupapatti-pramāṇakaṃ tasya gocarāḥ santi |

yad vā - acintyā bhinnābhinnatvādi-vikalpaiś cintayitum aśakyāḥ kevalam arthāpatti-jñāna-gocarāḥ santi | yad evaṃ ato brahmaṇo'pi tās tathāvidhāḥ śaktayaḥ sargādi-hetu-bhūtāḥ bhāva-śaktayaḥ svabhāva-siddhāḥ śaktayaḥ santy eva | pāvakasya dāhakatvādi-śaktivat | ato guṇādihīnasyāpy acintya- śaktimattvād brahmaṇaḥ sargādi-kartṛtvaṃ ghaṭata ity arthaḥ | śrutiś ca -

na tasya kāryaṃ karaṇaṃ ca vidyate
na tat-samaś cābhyadhikaś ca dṛśyate |
parāsya śaktir vividhaiva śrūyate
svābhāvikī jñāna-bala-kriyā ca || [ŚvetU 6.8]

māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram || [ŚvetU 4.10]

yad vā evaṃ yojanā - sarveṣāṃ bhāvānāṃ pāvakasyoṣṇatā-śaktivad-acintya- jñāna-gocarāḥ śaktayaḥ santy eva | brahmaṇaḥ punas tāḥ svabhāva-bhūtāḥ svarūpād abhinnāḥ śaktayaḥ | parāsya śaktir vividhaiva śrūyate iti śruteḥ |

ato maṇi-mantrādibhir agnauṣṇyavan na kenacid vihantuṃ śakyante | ata eva tasya niraṅkuśam aiśvaryam | tathā ca śrutiḥ -

sa vā ayam asya sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatir ity ādiḥ [BAU 4.4.22] |

yata evaṃ ato brahmaṇo hetoḥ sargādyā bhavanti nātra kācid anupapattiḥ ity eṣā |

atra praśnaḥ so'yaṃ brahma khalu nirviśeṣam eveti pakṣam āśritya, parihāras tu saviśeṣam eveti pakṣam āśritya kṛta iti jñeyam | ata eva praśne śuddhasyety api vyākhyātam | śuddhatvaṃ hy atra kevalatvaṃ matam, tac ca yuktaṃ, parihāre brahmaṇi śaktisthāpanāt | pūrva-pakṣimate brahmaṇi śaktir api nāstīti gamyate | tataḥ praśna-vākye'py evam arthāntaraṃ jñeyam - nirguṇasya prākṛtāprākṛta-guṇa-rahitasya, ataeva pramāṇāgocarasya tata evāmalātmano'pi śuddhasya, na tu sphaṭikāder iva paracchāyayānyathā- dṛṣṭasya | tad evaṃ nirviśeṣatām avalambya praśne siddhe | parihāre tu prathama-yojanāyāṃ nirviśeṣa-pakṣam anādṛtya brahmaṇi kartṛtva-pratipatty- arthaṃ śaktayaḥ sādhitāḥ | dvitīya-yojanāyāṃ tatra ca viśeṣa-pratipatty-arthaṃ yathā jalādiṣu kadācid uṣṇatādikam āgantukaṃ syāt tathā brahmaṇi na syād iti nirdhāritam | na tat samaś cābhyadhikaś ca dṛśyate iti śruteḥ |

tathā maṇimantrādibhir iti vyatireka eva dṛṣṭānta ity ato brahma-śaktayas tu nānyena parābhūtā ity etac ca darśitam | kiṃ ca, brahma-padena sarvaṃ khalv idaṃ brahmeti prasiddhiṃ vyajya sattvādi-guṇamaya-māyāyās tad-anyatve'pi, nirguṇasyeti prākṛta-guṇair aspṛṣṭatvam aṅgīkṛtya teṣāṃ bahiraṅgatvaṃ svīkṛtam |

tad etad eva māyāṃ ca prakṛtiṃ vidyād ity eṣā śrutiḥ svīcakāra | māyāṃ ca tad apāśrayām itivan maheśvaratvān māyāyā bahiraṅgāyā āśraya iti tāṃ parābhūya sthitam iti ca labhyate | tasmāt pūrvavad atrāpi śakti-mātrasya svābhāvikatvaṃ māyā-doṣāspṛṣṭatvaṃ ca sādhitam | ataeva śrīgītopaniṣatsu ca -

jñeyaṃ yat tat pravakṣyāmi yaj jñātvā'mṛtam aśnute |
anādimat paraṃ brahma na sat tan nāsad ucyate ||

sarvataḥ pāṇi-pādaṃ tad ity ādi | [Gītā 13.12-13]

atreyaṃ prakriyā - ekam eva tat parama-tattvaṃ svābhāvikācintya-śaktyā sarvadaiva svarūpa-tad-rūpa-vaibhava-jīva-pradhāna-rūpeṇa caturdhāvatiṣṭhate | sūryāntar-maṇḍalastha-teja iva maṇḍala-tad-bahirgata- raśmi-tat-praticchavi-rūpeṇa | evam eva śrī-viṣṇu-purāṇe ---

eka-deśa-sthitasyāgner jyotsnā vistāriṇī yathā | parasya brahmaṇaḥ śaktis tathedam akhilaṃ jagad || iti || [ViP 1.22.56]

yasya bhāsā sarvam idaṃ vibhātīti śruteḥ | atra vyāpakatvādinā tat-tat- samāveśādy-anupapattiś ca śakter acintyatvenaiva parāhatā | durghaṭa- ghaṭatvaṃ hy acintyatvam | śaktiś ca sā tridhā - antaraṅgā bahiraṅgā taṭasthā ca | tatrāntaraṅgayā svarūpa-śaktyākhyayā pūrṇenaiva svarūpeṇa vaikuṇṭhādi-svarūpa-vaibhava-rūpeṇa ca tad avatiṣṭhate | taṭasthayā raśmi- sthānīya-cid-ekātma-śuddha-jīva-rūpeṇa, bahiraṅgayā māyākhyayā praticchavi-gata-varṇa-śāvalya-sthānīya-tadīya-bahiraṅga-vaibhava-jaḍātma- pradhāna-rūpeṇa ceti caturdhvātvam | ataeva tadātmakatvena jīvasyeva taṭastha-śaktitvaṃ pradhānasya ca māyāntar-bhūtatvam abhipretya śakti- trayaṃ śrī-viṣṇu-purāṇe gaṇitam -

viṣṇu-śaktiḥ parā proktā kṣetra-jñākhyā tathāparā |
avidyā-karma-saṃjñānyā tṛtīyā śaktir iṣyate || [ViP 6.7.61]

tayā tirohitatvāc ca śaktiḥ kṣetra-jña-saṃjñitā |
sarva-bhūteṣu bhūpāla tāratamyena vartate ||[ViP 6.7.63] iti ||

avidyā karma kāryaṃ yasyāḥ sā tat-saṃjñā māyety arthaḥ | yadyapīyaṃ bahiraṅgā tathāpy asyās taṭastha-śaktimayam api jīvam āvarituṃ sāmarthyam astīty āha tayeti | tāratamyena tat-kṛtāvaraṇasya brahmādi- sthāvarānteṣu deheṣu laghu-guru-bhāvena vartate ity arthaḥ | tad uktam - yathā sammohito jīva iti [BhP 1.7.5] | yayaivācintya-māyayā jñeyam | pradhānasya māyā-vyaṅgyatvaṃ cāgre darśayiṣyate | atrāntaraṅgatva- taṭasthatva-bahiraṅgatvādinaiva teṣām ekātmakānāṃ tat tat sāmyam, na tu sarvātmaneti tat tat sthānīyatvam evoktam | na tu tat-tad-rūpatvaṃ tatas tat tad doṣā api nāvakāśaṃ labhante iti || śrī-pippalāyano nimim ||14||

[15]

tad evaṃ sarvābhir militvā cid-acic-chaktir bhagavān | evam eva parameśvaratvena stūyamānaṃ brahmāṇaṃ prati hiraṇyakaśipunāpy uktam - cid-acic-chakti-yuktāyeti [BhP 7.3.34] |

cid-vastunaś cid-vastv-antarāśrayatvaṃ, raśmy-ābhāsādi-jyotiṣo jyotir- maṇḍalāśrayatvam iva | tatra taṭasthākhyā jīva-śaktir yathāvasaraṃ paramātma-sandarbhe vivaraṇīyā |

atha antaraṅgākhyā-vivaraṇāya bahiraṅgāpy uddiśyate ye cāparā parā ceti | śrī-viṣṇu-purāṇe śrūyate -

sarva-bhūteṣu sarvātman yā śaktir aparā tava |
guṇāśrayā namas tasyai śāśvatāyai sureśvara ||

yātīta-gocarā vācāṃ manasāṃ cāviśeṣaṇā | jñāni-jñāna-paricchedyā vande tām īśvarīṃ parām || iti || [ViP 1.19.76-7]

saiṣā bahu-vṛttikaiva jñeyā, parāsya śaktir bahudhaiva śrūyate iti śruteḥ ||15||

[16]

tatra bahiraṅgām āha -

ṛte'rthaṃ yat pratīyeta
na pratīyeta cātmani |
tad vidyād ātmano māyāṃ
yathābhāso yathā tamaḥ || [BhP 2.9.33]

arthaṃ paramārtha-bhūtaṃ māṃ vinā yat pratīyeta, mat-pratītau tat-pratīty- abhāvāt | matto bahir eva yasya pratītir ity arthaḥ | yac cātmani na pratīyate, yasya ca mad-āśrayatvaṃ vinā svataḥ pratītir nāstīty arthaḥ | tathā lakṣaṇaṃ vastu ātmano mama parameśvarasya māyāṃ jīva-māyā guṇa-māyeti dvy- ātmikāṃ māyākhya-śaktiṃ vidyāt | atra śuddha-jīvasyāpi cid- rūpatvāviśeṣeṇa tadīya-raśmi-sthānīyatvena ca svāntaḥpāta eva vivakṣitaḥ | tatrāsyā dvy-ātmikatvenābhidhānaṃ dṛṣṭānta-dvaividhyena labhyate | tatra jīva-māyākhyasya prathamāṃśasya tādṛśatvaṃ dṛṣṭāntena spaṣṭayann asambhāvanāṃ nirasyati yathābhāsa iti | ābhāso jyotir-bimbasya svīya- prakāśād vyavahita-pradeśe kathañcid ucchalita-praticchavi-viśeṣaḥ | sa yathā tasmād bahir eva pratīyate, na ca taṃ vinā tasya pratītis tathā sāpīty arthaḥ | anena praticchavi-paryāyābhāsa-dharmatvena tasyām ābhāsākhyatvam api dhvanitam | atas tat-kāryasyābhāsākhyatvaṃ kvacit ābhāsaś ca nirodhaś cety ādau [BhP 2.10.7] | atra sa yathā kvacid atyantodbhaṭātmā svacākcikya- cchaṭāpatitanetrāṇāṃ netra-prakāśam āvṛṇoti | tam āvṛtya ca svenātyantodbhaṭa-tejastvenaiva draṣṭṛ-netraṃ vyākulayan svopakaṇṭhe varṇa-śāvalyam udgirati | kadācit tad eva pṛthag-bhāvena nānākāratayā pariṇamayati | tatheyam api jīva-jñānam āvṛṇoti | sattvādi-guṇa-sāmya-rūpāṃ guṇa-māyākhyāṃ jaḍāṃ prakṛtim udgirati | kadācit pṛthag-bhūtān sattvādi- guṇān nānākāratayā pariṇamayati ceti jñeyam | tad uktam - eka-deśa- sthitasyāgner [ViP 1.22.56] ity ādi | tathā cāyurveda-vidaḥ -

jagad-yoner anicchasya cid-ānandaika-rūpiṇaḥ |
puṃso'sti prakṛtir nityā praticchāyeva bhāsvataḥ ||

acetanāpi caitanya-yogena paramātmanaḥ |
akarod viśvam akhilam anityaṃ nāṭakākṛtir || iti ||

tad evaṃ nimittāṃśo jīva-māyā upādānāṃśo guṇa-māyety agre'pi vivecanīyam | athaivaṃ siddhaṃ guṇa-māyākhyaṃ dvitīyam apy aṃśaṃ dṛṣṭāntena spaṣṭayati, yathā tama iti | tamaḥ-śabdenātra pūrvoktaṃ tamaḥ- prāyaṃ varṇa-śāvalyam ucyate | tad yathā tan mūla-jyotiṣy-asad api tad- āśrayatvaṃ vinā na sambhavati tadvad iyam apīti | athavā māyāmātra- nirūpaṇa eva pṛthak dṛṣṭānta-dvayam | tatrābhāsa-dṛṣṭānto vyākhyātaḥ |

tamo-dṛṣṭāntaś ca | yathāndhakāre jyotiṣo'nyatraiva pratīyate, jyotir vinā ca na pratīyate jyotirātmanā cakṣuṣaiva tat pratīter na pṛṣṭhādineti tatheyam apīty evaṃ jñeyam | tataś cāṃśa-dvayaṃ tu pravṛtti-bhedenaivohyaṃ na tu dṛṣṭānta-bhedena | prāktana-dṛṣṭānta-dvedhābhiprāyeṇa tu pūrvasyā ābhāsa-paryāya-cchāyā-śabdena kvacit prayogaḥ uttarasyās tamaḥ śabdenaiva ceti | yathā sasarja chāyayāvidyāṃ pañca-parvāṇam agrataḥ [BhP 3.20.18] ity
atra | yathā ca kvāhaṃ tamo mahad aham [BhP 10.14.11] ity ādau | pūrvatrāvidyāvidyākhya-nimitta-śakti-vṛttikatvāj jīv-viṣayakatvena jīva- māyātvam |

tathā sasarjety ādau chāyā-śaktiṃ māyām avalambya sṛṣṭyārambhe brahmā svayam avidyām āvirbhāvitavān ity arthaḥ |

vidyāvidye mama tanū vddhy uddhava śarīriṇām |
bandha-mokṣa-karī ādye māyayā me vinirmitte || [BhP 11.11.3] ity uktatvāt |

anayor āvirbhāva-bhedaś ca śrūyate | tatra pūrvasyāḥ pādme śrī-kṛṣṇa- satyabhāmā-saṃvādīya-kārttika-māhātmye deva-gaṇa-kṛta-māyā-stutau -

iti stutavantas te devās tejo-maṇḍala-saṃsthitam |
dadṛśur gagane tatra tejo-vyāpta-dig-antaram ||

tan-madhyād bhāratīṃ sarve śuśruvur vyoma-cāriṇīm |
aham eva tridhā bhinnā tiṣṭhāmi trividhair guṇaiḥ || ity ādi ||

uttarasyāḥ pādmottara-khaṇḍe asaṅkhyaṃ prakṛti-sthānaṃ niviḍa-dhvāntam avayayam iti || śrī-bhagavān brahmāṇam ||16||

[17]

atha svarūpa-bhūtākhyām antaraṅgāṃ śaktiṃ sarvasyāpi pravṛtty- anyathānupapattyā tāvad āha dvābhyām -

yan na spṛśanti na vidur mano-buddhīndriyāsavaḥ |
antar bahiś ca vitataṃ vyomavat tan nato'smy aham || [BhP 6.16.23]

dehendriya-prāṇa-mano-dhiyo'mī
yad-aṃśa-biddhāḥ pracaranti karmasu |
naivānyadā loham ivāprataptaṃ
sthāneṣu tad-draṣṭr-upadeśam eti || [BhP 6.16.24]

ṭīkā ca - yad brahma vyomavad vitatam api asavaḥ prāṇāḥ kriyāśaktya na spṛśanti, mana-ādīni ca jñāna-śaktyā na viduḥ, tad brahma nato'smi | teṣaṃ taj-jñāne hetum āha | dehendriyādayo'mī yad-aṃśa-biddhā yac- caitanyāṃśenāviṣṭāḥ santaḥ karmasu svasvaviṣayeṣu pracaranti | yathā aprāptaṃ lohaṃ na dahati | ato yathā loham agni-śaktyaiva dāhakaṃ sat agniṃ na dahati, evaṃ brahma-gata-jñāna-kriyā-śaktibhyāṃ pravartamānā dehādayas tan na spṛśanti na viduś ceti bhāvaḥ | ity eṣā |

atrādvaita-śārīrake'pi sāṅkhyam ākṣipyoktam, yathā - atha punaḥ sākṣi- nimittam īkṣitṛtvaṃ pradhānasya kalpyeta yathāgni-nimittam ayaḥ-piṇḍāder dagdhṛtvaṃ, tathā sati yan nimittam īkṣitatṛtvaṃ pradhānasya, tad eva sarvajñaṃ mukhyaṃ jagataḥ kāraṇam iti [Śaṅkara-bhāṣya, 1.1.5] |

śrutiś cātra -

tam eva bhāntam anubhāti [KaṭhaU 2.2.15]

ko hy evānyāt kaḥ prāṇyāt yad eṣa ākāśa ānando na syāt, cakṣuṣaś cakṣurūta śrotrasya śrotram ity ādyā | [TaittU 2.7]

atha prakṛtasyāvaśiṣṭatā ṭīkā -jīvas tarhi daṣṭṛtvāj jānātu, nety āha sthāneṣu jāgrad-ādiṣu draṣṭr-apadeśaṃ draṣṭṛ-saṃjñāṃ tad evaiti prāpnoti | nānyo jīvo nāmāsti nānyo'to'sti draṣṭetyādi śruteḥ [BAU 3.17.23] | yad vā draṣṭr-apadeśaṃ draṣṭṛ-saṃjñaṃ jīvam api tadaiveti jānāti, na tu jīvas taj- jānātīty arthaḥ ity eṣā |

tad uktam -

tritayaṃ tatra yo veda sa ātmā svāśrayāśraya iti | [BhP 2.10.9]

śrutau ca - jīvo nāmāto'nyaḥ svayaṃ siddho nāsti parantu tadātmaka evety arthaḥ | tathāto'nyo draṣṭā nāsti, sarva-draṣṭus tasyāparo draṣṭā nāstīty arthaḥ iti vyākhyeyam ||

śrī-nāradaś citraketum ||17||

[18]

kiṃ ca -

deho'savo'kṣā manavo bhūtamātrā
nātmanam anyaṃ ca viduḥ paraṃ yat |
sarvaṃ pumān veda guṇāṃś ca taj-jño
na veda sarvajñam anantam īḍe || [BhP 6.4.25]

dehaś cāsavaś ca prāṇā akṣāṇīndriyāṇi ca, manavo'ntaḥkaraṇāni, bhūtāni ca, mātrāś ca tan-mātrāṇi, ātmānaṃ sva-svarūpam, anyaṃ svasvaviṣaya- vargaṃ, tayoḥ paraṃ devatā-vargaṃ ca na viduḥ | pumān jīvas tu sarvam ātmānaṃ sva-svarūpaṃ, tad anyaṃ pramātāraṃ, tayoḥ padaṃ dehādy-artha- jātaṃ tad-adhiṣṭhātṛ-devatā-vargaṃ ca veda, tathā dehādi-mūla-bhūtān guṇāṃś ca sattvādīn veda |

tat-taj-jño'py asau yaṃ sarvajñaṃ dehādijīvāntāśeṣa-jñātāraṃ na veda tam anantaṃ mahad-guṇatvād yam anantam āhur [BhP 1.18.19] iti | ataeva hi yatra hi dvaitam iva bhavati tad itara itaraṃ paśyatīty ārabhya [BAU 4.5.15] jīvasyetara-dṛṣṭatvam uktvā, yatra svasya sarvam ātmaivābhūt tat kena kaḥ paśyed ity ādinā tasya paramātma-draṣṭṛtvaṃ niṣidhya paramātmanas tu tat tat sarva-draṣṭṛtvaṃ sva-draṣṭṛtvam apy astīti, vijñātāram are kena vijānīyād ity [BAU 2.4.14] anenāha |

ayam arthaḥ | yatra māyā-vaibhave dvaitam iva bhavati, tan mūlakatvāt tad ananyad api māyākhyācintya-śakti-hetukatayā jaḍa-malina-naśvaratvena tad- vilakṣaṇatayā samāditaṃ tataḥ svatantra-sattākam iva muhur jāyate, tat tatra itaro jīva itaraṃ padārthaṃ paśyati, tasya karaṇa-dṛśyayor mitho yogyatvād iti bhāvaḥ | yatra tu svarūpa-vaibhave tasya jīvasya raśmi-sthānīyasya maṇḍala- sthānīyo ya ātmā paramātmā, sa eva svarūpa-śaktyā sarvam abhūt, anāditaeva bhavann āste, na tu tat-praveśena, tat tatra itaraḥ sa jīvaḥ kenetareṇa karaṇa-bhūtena kaṃ padārthaṃ paśyet, na kenāpi kam api paśyed ity arthaḥ | na hi raśmayaḥ sva-śaktyā sūrya-maṇḍalāntargata-vaibhavaṃ prakāśayeyur na cārciṣo vahniṃ nirdaheyur iti bhāvaḥ | tad evaṃ sati yasya khalv evam anantaṃ svarūpa-vaibhavaṃ taṃ vijñātāraṃ sarvajñaṃ paramātmānaṃ kenetareṇa karaṇena vijānīyāt na kenāpīty arthaḥ | tad evaṃ jñāna-śaktau tatra siddhāyāṃ kriyecchā-śaktī ca lakṣyete || dakṣaḥ śrī- puruṣottamam ||18||

[19]

vaśīkṛta-māyatvenāpi tām āha -

sa tvaṃ hi nitya-vijitātma-guṇaḥ sva-dhāmnā kālo vaśī-kṛta-visṛjya-visarga-śaktiḥ | iti [BhP 7.9.22]

sva-dhāmnā cic-chaktyā | yataḥ kālo māyā-prerakaḥ iti ṭīkā ca | ātmā tv atra jīvaḥ, tasya guṇāḥ sattvādayaḥ, sattvaṃ rajas tama iti guṇā jīvasya naiva me ity [BhP 11.25.12] uktatvāt || prahlādaḥ śrī-narasiṃham ||19||

[20]

tathā ca -

karoti viśva-sthiti-saṃyamodayaṃ
yasyepsitaṃ nepsitam īkṣitur guṇaiḥ |
māyā yathāyo bhramate tad-āśrayaṃ
grāvṇo namas te guṇa-karma-sākṣiṇe || [BhP 5.18.38]

ṭīkā ca - yasyekṣitur jīvārtham īpsitam | atyantānicchāyām īkṣaṇāyogāt | svārthaṃ tu nepsitam | viśva-sthity-ādi-sva-guṇair māyā karoti | tasyā jaḍatve'pīśvara-sannidhānāt pravṛtti-dṛṣṭāntenāha, yathāyo lohaṃ grāvṇo'yaskāntān nimittād bhramati | tad-āśrayaṃ tad-abhimukhaṃ sat | guṇānāṃ karmaṇāṃ ca jīvādṛṣṭānāṃ sākṣiṇaṃ tasmai namaḥ ity eṣā || bhūḥ śrī-varāha-devam ||20||

[21]

atha māyā-śakti-śāvalye kaivalyānupapatteḥ kaivalye'py anubhavābhāve tad- ānandasyārthatānupapatteś cānyathānupapatti-pramāṇatas tām evāha -

tvam ādyaḥ puruṣaḥ sākṣād
īśvaraḥ prakṛteḥ paraḥ |
māyāṃ vyudasya cic-chaktyā
kaivalye sthita ātmani || [BhP 1.7.23]

tvaṃ sākṣāt svayam evādyaḥ puruṣo bhagavān | tathā ya īśvaraḥ antaryāmy- ākhyaḥ puruṣaḥ so'pi tvam eva | tad evam ubhayasminn api prakāśe prakṛteḥ parastad-asaṅgī |

nanu kathaṃ kevalānubhavānandasyāpi tad-anubhavitvaṃ yato bhagavatvam api lakṣyate, kathaṃ ceśvaratvāt prakṛty-adhiṣṭhātṛtve'pi tad-asaṅgitvam | tatrāha, māyāṃ vyudasyeti | avyabhicāriṇyā svarūpa-śaktyā tām ābhāsa- śaktiṃ dūre vidhāya tathaiva svarūpa-śaktyā kaivalye ---

parāvarāṇāṃ parama āste kaivalya-saṃjñitaḥ |
kevalānubhavānanda-sandoho nirupādhikaḥ || [BhP 11.9.18]

ity ekādaśokta-rītyā kaivalyākhye kevalānubhavānande ātmani sva-svarūpe sthitaḥ anubhūta-svarūpa-sukha ity arthaḥ | tad uktaṃ ṣaṣṭhe devair api -- svayam upalabdha-nija-sukhānubhavo bhavān iti [BhP 6.9.33] |

sandoha-śabdena caikādaśe vaicitrī darśitā, sā ca śakti-vaicitryād eva bhavatīti | ataevam asty eva svarūpa-śaktiḥ | prakṛtir nāmātra māyāyās traiguṇyam | evam eva śakti-traya-vivṛtiḥ svāmibhir eva darśitā | tathā hi śrī- devahūti-vākye --

paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ tri-vṛtaṃ loka-pālam | ātmānubhūtyānugata-prapañcaṃ svacchanda-śaktiṃ kapilaṃ prapadye || [BhP 3.24.33] ity atra |

paraṃ parameśvaram | tatra hetuḥ svacchandāḥ śaktayo yasya | tā evāha, pradhānaṃ prakṛti-rūpaṃ, puruṣaṃ tad-adhiṣṭhātāraṃ, mahāntaṃ mahat- tattva-svarūpaṃ, kālaṃ teṣāṃ kṣobhakaṃ, trivṛtm ahaṅkāra-bhūtaṃ, lokātmakaṃ tat-pālātmakaṃ ca | tad evaṃ māyayā pradhānādi-rūpatām uktvā cic-chaktyā niṣprapañcatām āha | ātmānubhūtyā cic-chaktyānugataḥ svasmin līnaḥ prapañco yasya taṃ, kaviṃ sarvajñaṃ pradhānādyāvirbhāva-sākṣiṇam ity arthaḥ iti |

atra puruṣasyāpi māyāntaḥpātitvaṃ tad-adhiṣṭhātṛtayopacaryata eva | vastutas tasya tu tasyāḥ paratvam | tathā śrī-kapila-deva-vākye --

anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ |
pratyag-dhāmā svayaṃ-jyotir viśvaṃ yena samanvitam || [BhP 3.26.3] iti

nāma-svarūpayor nirūpaṇena mahā-saṃhitāyām api viviktaṃ tat tri-śakti -

śrīr bhūr durgeti yā bhinnā jīva-māyā mahātmanaḥ |
ātma-māyā tad-icchā syāt guṇa-māyā jaḍātmikā || iti [?]

asyārthaḥ | śrīr atra jagat-pālana-śaktiḥ, bhūs tat-sṛṣṭi-śaktiḥ, durgā tat- pralaya-śaktiḥ | tat-tad-rūpena yā bhedaṃ prāptā, sā jīva-viṣayā tac-chaktir jīva-māyety ucyate | pādme śrī-kṛṣṇa-satyabhāmā-saṃvāde -

aham eva tridhā bhinnā tiṣṭhāmi trividhair guṇair ity etad-vākyānantaraṃ

tataḥ sarve'pi te devāḥ śrutvā tad-vākya-coditāḥ |
gaurīṃ lakṣmīṃ dharāṃ caiva praṇemur bhakti-tat-parāḥ || iti ||

ekādaśe ca -

eṣā māyā bhagavataḥ sṛṣṭi-sthity-antakāriṇī | trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi || iti || [BhP 11.3.16]

ātma-māyā svarūpa-śaktiḥ | mīyate'nayeti māyā-śabdena śakti-mātram api bhaṇyate -

tasyāṃ tamovan naihāraṃ khadyotārcir ivāhani |
mahatītaramāyaiśyaṃ nihanty ātmani yuñjata || iti [BhP 10.13.45]

brahma-vākyaṃ tathaiva saṅgacchate | śakti-mātrasya tāratamyaṃ hi tatra vivakṣitam | svalpā śaktiḥ khalv anṛtasya satyasya vā vyañjikā bhavatu nāma | parābhavāya kalpata eveti hi tatra gamyate | dṛṣṭāntābhyāṃ ca tathaiva prakaṭitaṃ tasyāṃ tamovad ityādibhyām | tathā yuddheṣa māyāmaya- śastrādinā bahavaś chinna-bhinnā jātā iti purāṇādiṣu śrūyate |

tataḥ sā ca māyā mithyākalpikā ca bhavatīti gamyate | na hi maru-marīcikā- jalena kecid ārdrā bhavantīti |

svarūpa-bhūtayā nitya-śaktyā māyākhyayā yutaḥ |
ato māyāmayaṃ viṣṇuṃ pravadanti sanātanam || iti caturveda-śikhādyā śrutiś

ca |

tataś ca - ātma-māyā tad-icchā syāt ity atra jñāna-kriye api lakṣyete | māyā vayunaṃ jñanam iti nighaṇṭau ca paryāya-śabdāḥ |

triguṇātmikātha jñānaṃ ca viṣṇu-śaktis tathaiva ca | māyā-śabdena bhaṇyate śabda-tattvārtha-vedibhiḥ || iti trikāṇḍa-śeṣe |

māyā dambhe kṛpāyāṃ ceti viśva-prakāśe | vyākhyātaṃ ca ṭīkā-kṛdbhir ekādaśe kālo māyā-maye jīve ity atra [BhP 11.24.27] māyā-pravartake jñāna- maye vā iti | tṛtīye'pi āpuḥ parāṃ mudam ity ādau [BhP 3.15.26] yoga-māya- śabdena sanakādāv aṣṭāṅga-yoga-prabhāvaṃ vyākhyāya parameśvare tu cic- chakti-vilāso vyākhyātaḥ |

tatas tribhedaivātma-māyeti siddham | yathā vā - tvam ādyaḥ puruṣaḥ [BhP 1.7.23] ity ādi-mūla-padām evam avatāryam | śrī-vaikuṇṭhe māyaṃ niṣedhann api sākṣāt tām evāha tvam ādya iti | kaivalye mokṣākhye śrī- vaikuṇṭha-lakṣaṇe ātmani svāṃśa eva sthitaḥ | kiṃ kṛtvā ? tatrāti- virājamānayā cic-chaktyā māyāṃ dūre sthitām api tiraskṛtyaiva | mataṃ caitammāyādikaṃ niṣedhatā śrī-śukadevena |

pravartate yatra rajas tamas tayoḥ sattvaṃ ca miśraṃ na ca kāla-vikramaḥ | na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ || [BhP 2.9.10] iti |

moksaṃ paraṃ padaṃ liṅgam amṛtaṃ viṣṇu-mandiram | iti pādmottara-khaṇḍe viakuṇṭha-paryāya-śabdāḥ || arjunaḥ śrī-bhagavantam ||21||

[22]

ata ūrdhvaṃ guṇādīnāṃ svarūpātmatā-nigamanāt svarūpa-śaktir eva punar api vivriyate yāvat sandarbha-samāptiḥ |[*ENDNOTE #3] tatra guṇānāṃ svarūpātmatām āhuḥ |

sa yad ajayā tv ajām anuśayīta guṇāṃś ca juṣan
bhajati sarūpatāṃ tad anu mṛtyum apeta-bhagaḥ |
tvam uta jahāsi tām ahir iva tvacam ātta-bhago
mahasi mahīyase'ṣṭa-guṇite'parimeya-bhagaḥ ||[BhP 10.87.38]

ṭīkā ca - sa tu jīvo yad yasmāt ajayā māyayā ajām avidyām anuśayīta āliṅget | tataś ca guṇāṃś ca dehendriyādīn juṣan sevamānaḥ ātmatayā adhyasyan | tad anu tad-anantaraṃ sarūpatāṃ tad-dharma-yogaṃ ca juṣan apeta- bhagaḥ pihitānandādi-guṇaḥ san mṛtyuṃ saṃsāraṃ bhajati prāpnoti | tvam uta tvaṃ tu jahāsi tāṃ māyām |

nanu sā mayy evāsti kathaṃ tyāgas tatrāha ahir iva tvacam iti | ayaṃ bhāvaḥ - -yathā bhujaṅgaḥ svagatam api kañcukaṃ guṇa-buddhyā nābhimanyate tathā tvam ajāṃ māyāṃ | na hi nirantarāhlāda-saṃvit-kāmadhenu-vṛnda-pater ajayā kṛtyam iti tām upekṣase |

kuta etat tad āha | ātma-bhaga-nitya-prāptaiśvaryaḥ | mahasi paramaiśvarye aṣṭa-guṇite aṇimādy-aṣṭa-vibhūtimati | mahīyase pūjyase virājase |

kathambhūtaḥ ? aparimeya-bhagaḥ aparimeyaiśvaryaḥ | na tv anyeṣām iva deśa-kāla-paricchinnaṃ tavāṣṭa-guṇitam aiśvaryam | api tu paripūrṇa- svarūpānubandhitvād aparimitam ity arthaḥ | ity eṣā |

tathā ca tatraiva pūrvam uktaṃ - tvam asi yad ātmanā samavaruddha-samasta- bhaga iti [BhP 10.87.14] | yad vā ahir iva tvacam ity atra tvak-śabdena parityaktā jīrṇa-tvag evocyate | sa yathā tāṃ jahātīti tat-samīpam api na vrajati, tathā tvam api māyā-samīpaṃ na yāsīty arthaḥ |

anyatra ca -

viśuddha-vijñāna-ghanaṃ sva-saṃsthayā samāpta-sarvārtham amogha-vāñchitam || iti [BhP 10.37.22] |

tathoddhavaṃ prati śrī-bhagavad-vākyaṃ -

siddhayo'ṣṭādaśa proktā dhāraṇā yoga-pāragaiḥ | tāsām aṣṭau mat-pradhānā daśaiva guṇa-hetavaḥ || [BhP 11.15.3] iti |

agre ca - etā me siddhayaḥ saumya aṣṭāv autpattikā matāḥ | iti [BhP 11.15.5]

ataeva daitya-bālakān prati śrī-prahlāda-vākyam --

kevalānubhavānanda-svarūpaḥ parameśvaraḥ |
māyayāntarhitaiśvarya īyate guṇa-sargayā ||[BhP 7.6.20]

ṭīkā ca - nanu sa eva cet sarvatra tarhi sarvatra sarvajñatādy upalabhyate | tatrāha - guṇātmakaḥ sargo yasyās tayā māyayā antarhitam aiśvaryaṃ yena ity eṣā |

atra bhagavad aiśvaryasya māyayāntarhitatvena guṇa-sargayeti māyāyā viśeṣaṇa-vinyāsena ca tad-atītatvaṃ bodhayati svarūpavat | ataḥ parameśvara iti viśeṣaṇam api tat-sahayogena pūrvam eva dattam iti jñeyam | śrutayaś -

ajām ekāṃ lohita-śukla-kṛṣṇāṃ
vahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ |
ajo hy eko juṣamāṇo'nuśete
jahāty enāṃ bhukta-bhogām ajo'nyaḥ || [ŚvetU 4.5]

yad-ātmako bhagavāṃs tad-ātmikā vyaktiḥ | kim ātmako bhagavān ? jñānātmaka aiśvaryātmakaḥ śakty-ātmakaś ca | daivātma-śaktiṃ sva-guṇair nigūḍhām ity ādyāḥ [ŚvetU 1.3] | atra sva-guṇair iti yātītagocarā vācām ity uktaiḥ svīya-svabhāvair ity arthaḥ || śrutayaḥ śrī-bhagavantam ||22||

[23]

māṃ bhajanti guṇāḥ sarve
nirguṇaṃ nirapekṣakam |
suhṛdaṃ priyam ātmānaṃ
sāmyāsaṅgādayo'guṇāḥ || [BhP 11.13.40]

ṭīkā ca - kathambhūtāḥ ? aguṇāḥ, guṇa-pariṇāma-rūpā na bhavanti kintu nityā ity arthaḥ | ity eṣā |

tathā ca nārada-pañcarātre jitaṃ te stotre -

namaḥ sarva-guṇātīta-ṣaḍ-guṇāyādi-vedhase | iti |

yad uktaṃ brahma-tarke -

guṇaiḥ sva-rūpa-bhūtais tu guṇy asau harir īśvaraḥ |
na viṣṇor na ca muktānāṃ kvāpi bhinno guṇo mataḥ ||

kālikā-purāṇe devī-kṛta-viṣṇu-stave -

yasya brahmādayo devā munayaś ca tapa-dhanāḥ |
na vivṛṇvanti rūpāṇi varṇanīyaḥ kathaṃ sa me ||

striyā mayā te kiṃ jñeyā nirguṇasya guṇāḥ prabho |
naiva jānanti yad rūpaṃ sendrā api surāsurāḥ || iti ||

śrī-haṃsa-devaḥ sanakādīn ||23||

[24]

anyatra śrī-haṃsa-vākya-sthitādi-grahaṇa-kroḍī-kṛtān tān bahūn eva satyaṃ śaucam ity ādibhir gaṇayitvāha -

ete cānye ca bhagavan
nityā yatra mahā-guṇāḥ |
prārthyā mahattvam icchadbhir
na viyanti sma karhicit || [BhP 1.16.26]

ṭīkā ca - ete ekonacatvāriṃśat | anye ca brahmaṇyatva-śaraṇyatvādayo mahānto guṇā yasmin nityāḥ sahajā na viyanti na kṣīyante sma | ity eṣā |

atra śrī-viṣṇu-purāṇam -

kalā-muhūrtādi-mayaś ca kālo na yad-vibhūteḥ pariṇāma-hetuḥ || iti [ViP 4.1.84] |

śrī-pṛthivī śrī-dharmam ||24|

[25] ata eva āha -

namas tubhyaṃ bhagavate
brahmaṇe paramātmane |
na yatra śrūyate māyā
loka-sṛṣṭi-vikalpanā || [BhP 10.28.6]

yatra bhagavad-āditvena tridhaiva sphurati svarūpe māyā na śrūyate | tasya tathā tathā sphūrtir māyayā na bhavatīty arthaḥ | tatra hetuḥ - loka-sṛṣṭāv eva vikalpituṃ sṛṣṭi-sthiti-saṃhārair vividham īśituṃ śīlaṃ yasyāḥ sā | ataeva bhūgola-praśne hetutvena rājñāpy uktam --

bhagavato guṇamaye sthūla-rūpa āveśitaṃ mano hy aguṇe'pi sūkṣmatama

ātma-jyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamam āveśitum iti
[BhP 5.16.3] |
varuṇaḥ śrī-bhagavantam ||25||

[26]

tathā -

tasmai namo bhagavate vāsudevāya dhīmahi |
yan-māyayā durjayayā māṃ vadanti jagad-gurum ||

vilajjamānayā yasya sthātum īkṣā-pathe'muyā |
vimohitā vikatthante mamāham iti durdhiyaḥ || [BhP 2.5.12-13]

tama-ādimayatvena svasya sadoṣatvāt, saccidānanda-ghanatvena yasya nirdoṣasya netra-gocare vilajjamānayā amuṣā māyayā vimohitā asmad-ādayo durdhiyaḥ || śrī-brahmā śrī-nāradam ||26||

[27]

tad evam aiśvaryādi-ṣaṭkasya svarūpa-bhūtatvam uktvā, śrī-vigrahasya pūrṇa-svarūpa-bhūtatvaṃ vaktuṃ prakaraṇam ārabhyate | tatra tasya tādṛśatva- sacivaṃ nityatvaṃ tāvat pūrva-darśita-tādṛśa-vaikuṇṭhādhiṣṭhātṛtvena siddham eva | prapañcāvatīrṇatve'py āha tribhiḥ -

naṣṭe loke dvi-parārdhāvasāne
mahā-bhūteṣv ādi-bhūtaṃ gateṣu |
vyakte'vyaktaṃ kāla-vegena yāte
bhavān ekaḥ śiṣyate'śeṣa-saṃjñaḥ || [BhP 10.3.25]

ataḥ śeṣa-saṃjñaḥ | tatra yuktiḥ -

yo'yaṃ kālas tasya te'vyakta-bandho
ceṣṭām āhuś ceṣṭate yena viśvam |
nimeṣādir vatsarānto mahīyāṃs
taṃ tveśānaṃ kṣema-dhāma prapadye || [BhP 10.3.26]

he avyakta-bandho sānnidhya-mātreṇa prakṛti-pravartaka ceṣṭā nimeṣonmeṣa-rūpām | śrutiś ca - sarve nimeṣā jajñire vidyutaḥ puruṣādadhīti [Mahā-nārāyaṇaU 1.8] | sarve nimeṣādayaḥ kālāvayavāḥ viśeṣeṇa dyotate vidyut | puruṣaḥ paramātmeti śruti-padārthaḥ | sarvatra sṛṣṭi-saṃhārayor nimittaṃ kāla eva, tasya tu tad-aṅga-ceṣṭā-rūpatvāt tau tatra na sambhavata eveti bhāvaḥ | tatra hetv-antaraṃ kṣema-dhāmeti | tvā tvām |

atra svābhīṣṭāt tasmād āvirbhāvād eva kaṃsa-bhayaṃ kaimutyena vāritavatī | tathaiva spaṣṭaṃ punar āha --

martyo mṛtyu-vyāla-bhītaḥ palāyan
lokān sarvān nirbhayaṃ nādhyagacchat |
tvat-padābjaṃ prāpya yadṛcchayādya
svasthaḥ śete mṛtyur asmād apaiti || [BhP 10.3.27]

lokān prāpya nirbhayaṃ bhayābhāvam | tvat-pādābjaṃ tu prāpyety ubhayatrāpy anvayaḥ | atra tvat-pādābjam iti śrī-vigraham eva tathāpi vispaṣṭaṃ sādhitavatī | ataevāmṛta-vapur iti sahasra-nāma-stotre | mṛtaṃ maraṇaṃ tad-rahitaṃ vapur asyety amṛta-vapur iti śaṅkara-bhāṣye'pi | ādyeti janmābhāvo'pi darśitaḥ, sajanmani sarvatra sāditvaasyaiva siddheḥ | tad uktam - prādurāsīd yathā prācyāṃ diśīndur iva puṣkalaḥ | iti | [BhP 10.3.8]

śrutiś cātra - sa brahmaṇā sṛjati sa rudreṇa vilāpayati so'nutpattir alaya eva hariḥ paraḥ paramānanda iti mahopaniṣadi[*ENDNOTE #4] ||

śrīdevakī-devī śrī-bhagavantam ||27||

[28]

tathā utpatti-sthiti-layety-ādi-padye - yad rūpaṃ dhruvam akṛtam iti | [BhP 5.25.9]

yasya śrī-saṅkarṣaṇasya rūpaṃ dhruvam anantaṃ akṛtaṃ cānādi | ataeva varṣādhipopāsanā-varṇane bhavenāpi tad-rūpam adhikṛtyoktam --

na yasya māyā-guṇa-citta-vṛttibhir nirīkṣato hy aṇv api dṛṣṭir ajyate | iti [BhP 5.17.19]

yat tu tatra tad eva rūpam adhikṛtya śrī-śukena - yā vai kalā bhagavatas tāmasīti [BhP 5.25.1] | tathā bhavānīnāthair iti gadye [BhP 5.17.16] tāmasīṃ mūrtim ity uktam, tan nijāṃśa-śiva-dvārā tamo-guṇopakārakatvena jñeyam | utpatti-sthiti-layety-ādi-padyānantaraṃ śrī-śukenaiva śrī-nārada-vākyam anuktam -- mūrtiṃ na puru-kṛpayā babhāra sattvaṃ saṃśuddhaṃ sadasad idaṃ vibhāti yatra | [BhP 5.25.10] | tasmān nityam eva sarvaṃ bhagavad-rūpam |

tathā ca pādmottara-khaṇḍe tat-stutiḥ - anādi-nidhanānanta-vapuṣe viśva- rūpiṇe | iti |

yad atra skāndādau kvacid bhrāmakam asti tat tu tat tat purāṇānāṃ tāmasa- kalpa-kathāmayatvāt tat-tat-kalpeṣu ca bhagavatā sva-mahimāvaraṇād yuktam eva tad iti | śrī-bhāgavatenāpi - evaṃ vadanti rājarṣe [BhP 10.77.30]
ity ādinā tādṛśaṃ mataṃ na matam | tad idaṃ tu śrī-kṛṣṇa-sandarbhe viśiṣya sthāpayiṣyāmaḥ | sva-mataṃ tu - satyaṃ śaucaṃ dayā kṣāntir ity ādinā [BhP 1.16.27] śrī-pṛthivī-vākyena kānti-maha-ojo-balānām api svābhāvikatvam avyabhicāritvaṃ darśayatā darśitam | naṣṭe loka[*ENDNOTE #5] ity ādinā [BhP 10.3.25] śrī-devakī-vākyena ca | tasmāt sādhūktaṃ yad rūpaṃ dhruvam akṛtam iti || śrī-śukaḥ ||28||

[29]

vibhutvam āha -

na cāntar na bahir yasya na pūrvaṃ nāpi cāparam |
pūrvāparaṃ bahiś cāntar jagato yo jagac ca yaḥ ||

taṃ matvātmajam avyaktaṃ martya-liṅgam adhokṣajam |
gopikolūkhale dāmnā babandha prākṛtaṃ yathā || [BhP 10.9.13-14]

ṭīkā ca - bandhanaṃ hi bahiḥ-parītena dāmnā antarāvṛtasya bhavati | tathā pūrvāpara-vibhāgavato vastunaḥ pūrvato dāma dhṛtvā parataḥ pariveṣṭanena bhavati | na tv etad astīty āha na cāntar iti | kiṃ ca vyāpakena vyāpyasya bandho bhavati | tac cātra viparītam ity āha pūrvāparam iti | kiṃ ca tad- vyatiriktasya cābhāvān na bandha ity āha - jagac ca yaḥ iti | taṃ martya- liṅgam adhokṣajam ātmajaṃ matvā babandheti | ity eṣā ||

jagac ca ya ity atra yasya kāraṇasya vyatirekeṇa kāryasya jagato vyatirekaḥ syād iti | tad ananyasya jagatas tac-chaktyeva śaktes tad-aṃśāṃśa-rūpayā rajjvā kathaṃ bandhaḥ syāt | na hi vahnim arciṣo daheyur iti bhāvaḥ |

taṃ martya-liṅgam ity ādau | ṭīkā-kṛtām ayam abhiprāyaḥ | nanu sarva- vyāpakaṃ kathaṃ babandha, na hi brahmāṇḍa-golakādikam api kaścid badhnāti | tatrāha martya-liṅgaṃ manuṣya-vigraham | tarhi kathaṃ vyāpakatvam ? tatrāha, adhokṣajam adhaḥ kṛtam indriyajaṃ jñānaṃ yena taṃ sarvendriya-jñānāgocaraṃ pratyakṣādi-pramāṇair acintya-svarūpam ity arthaḥ | tasmāt tad-ākāratve'pi tasmin vibhutvam asty eveti bhāvaḥ | adhokṣajatvād evāvyaktatvam api vyākhyātam iti tan noddhṛtam |

nanu manuṣya-vigrahatve'py aparityakta-vibhutvaṃ kathaṃ mātur nāsphurat ? tatrāha - ātmajaṃ matveti | vatsalādy-abhidha-prema-rasa-viśeṣasya svabhāvo'yam | yad asau svānanda-pūreṇa tasya tādṛśatvaṃ praty anubhava- paddhatim āvṛṇotīty arthaḥ | itthaṃ cātad-vīrya-kovidatvaṃ tasyā māhātmyam eva taṃ rajjubhir baddham api kartus tasya prema- rasasyānubhāva-rūpatvāt | tad uktam -- nemaṃ viriñco na bhava ity ādi [BhP 10.9.20] | prākṛtaṃ yathā ity anena adhokṣajam ity anena ca, vastuno vyāpakatvaṃ māyayā tu martya-liṅgatvam ity api parihṛtam |

yad dhi tarka-gocaro bhavati, tatraiva kadācid asambhava-rīti-darśanena sābhyupagamyate, yat tu svata eva tad-atītaṃ, tatra tat-svīkṛtir atīva- mūrkhatā | yathā bāḍava-nāmno vahner jala-nidhi-madhya eva dedīpyamānatāyām aindrajālikattā-svīkaraṇam | śrutiś ca - arvāg devā asya visarjanenātha ko veda yata ābabhūvety ādyā |

kiṃ ca yad gataṃ bandhanaṃ tasya śrī-vigrahasyaiva vyāpakatvaṃ vivakṣitaṃ yattadoḥ [?] sāmānādhikaraṇyāt tasyās tatrākovidatvopapādanatvāc ca | tatra vigrahatvaṃ paricchinnāyām eva sambhavati | kara-caraṇādy-ākāra-sanniveśāt | tasmād asyaiva tasmin paricchinnatvaṃ vibhutvaṃ ca yugapad eva | mūla- siddhānta eva paraspara-virodhi-śakti-śata-nidhānatvaṃ tasya darśitam | dṛśyate'pi loke tridoṣaghna-mahauṣadhīnāṃ tādṛśatvam |

tathaiva vibhutvam uktaṃ brahma-saṃhitāyāṃ -

panthās tu koṭi-śata-vatsara-saṃpragamyo
vāyor athāpi manaso muni-puṅgavānām |
so'py asti yat-prapada-sīmny avicintya-tattve
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || iti [BrahmaS 5.40] ||

śrutiś ca madhva-bhāṣya-pramāṇitā - asthūlo'naṇur amadhyamo madhyamo'vyāpako vyāpako harir ādir anādir aviśvo viśvaḥ saguṇo nirguṇa iti |

tathaiva nṛsiṃha-tāpanī ca - turīyam aturīyam ātmānam anātmānam ugram anugram vīram avīraṃ mahāntam amahāntaṃ viṣṇum aviṣṇuṃ jvalantam ajvalantaṃ sarvato-mukham asarvato-mukham ity [NTU 2.3] ādikā |

brahma-purāṇe -

asthūlo'nurūpo'sāv aviśvo viśva eva ca |
viruddha-dharma-rūpe'sāv aiśvaryāt puruṣottama || iti ||

tathaiva dṛṣṭaṃ śrī-viṣṇu-dharme -

paramāṇv-anta-paryanta-
sahasrāṃśāṇu-mūrtaye |
jaṭharāntāyutāṃśānta-
sthita-brahmāṇḍa-dhāriṇe || iti ||

ataḥ śrī-gītopaniṣadaś ca -

mayā tatam idaṃ sarvaṃ
jagad avyakta-mūrtinā |
mat-sthāni sarva-bhūtāni
na cāhaṃ teṣv avasthitaḥ ||

na ca mat-sthāni bhūtāni paśya me yogam aiśvaram | bhūta-bhṛn na ca bhūta-stho mamātmā bhūta-bhāvanaḥ || iti | [Gītā 9.4-5]

avyakta-mūrtineti tādṛśa-rūpatvād buddhi-vaibhavāgocara-svabhāva- vigraheṇety arthaḥ || śrī-śukaḥ ||29||

[30]

tad evaṃ paricchinnasyaiva tad-ākārasya vibhutvaṃ punar-vidvad- anubhvaenokta-nyāyena darśayitum prakaraṇam ārabhyate | tatraikādaśa- padyāny āha -

kvāhaṃ tamo-mahad-ahaṃ-kha-carāgni-vār-bhū-
saṃveṣṭitāṇḍa-ghaṭa-sapta-vitasti-kāyaḥ |
kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā-
vātādhva-roma-vivarasya ca te mahitvam || [BhP 10.14.11]

spaṣṭam ||

[31]

utkṣepaṇaṃ garbha-gatasya pādayoḥ
kiṃ kalpate mātur adhokṣajāgame |
kim āstināsti-vyapadeśa-bhūṣitaṃ
tavāsti kukṣeḥ kiyad apy anantaḥ || [BhP 10.14.12]

ataḥ sarvasya tava kukṣi-gatatvena mamāpi tathātvān mātṛvad aparādhaḥ soḍhavya iti bhāvaḥ |

[32]

kiṃ ca viśeṣatas tu tvatto yaj janma prasiddham ity āha -

jagat-trayāntodadhi-samplavode
nārāyaṇasyodara-nābhi-nālāt |
vinirgato'jas tv iti vāṅ na vai mṛṣā
kintv īśvara tvan na vinirgato'smi || [BhP 10.14.13]

tathāpi tvat tvattaḥ kiṃ tu notpanno'smi ha api tu tvatta evotpanno'smīty arthaḥ |

[33]

nanu yady ahaṃ pralayodadhi-śāyī nārāyaṇaḥ syāṃ, tarhi mattas tvam utpanno'sīty api ghaṭate | tat tv anyathaivety āśaṅkyāha -

nārāyaṇas tvaṃ na hi sarva-dehinām
ātmāsy adhīśākhila-loka-sākṣī |
nārāyaṇo'ṅgaṃ nara-bhū-jalāyanāt
tac cāpi satyaṃ na tavaiva māyā || [BhP 10.14.14]

he adhīśa īśasya sarvāntaryāmiṇo nārāyaṇasyāpy upari vartamāna, he bhagavann ity arthaḥ | hi niścitaṃ sa nārāyaṇas tvaṃ, nāsi, kintu nārāyaṇo'sau tavivāṅgam aṃśaḥ | yadyapy evam athāpi mama tad-aṅgotpannatvād aṅginas tvatta evotpattir iti bhāvaḥ | katham asau nārāyaṇa ucyate | kathaṃ vā mama tasmād vailakṣaṇyam ? tatraha -

yo'sau dehinām ātmā antaryāmi-puruṣaḥ | ataeva nārasya jīva-samūhasya ayam āśrayo yatreti tasya nārāyaṇatvaṃ, sāksād bhagavatas tava tu tad antaryāmitāyām apy audāsīnyam iti bhāvaḥ | kiṃ ca, akhila-loka-sākṣī, yasmāt akhilaṃ lokaṃ sākṣāt paśyati, tasmāt | nāram ayate jānātīti nārāyaṇo'sau, tvaṃ punas tenāṃśenaiva tad-draṣṭā, na tu sākṣād iti tasmād vilakṣaṇa ity arthaḥ | tarhi sa nārāyaṇas tvaṃ na bhavasīti mamāpy anyathā nārāyaṇatvam astīti bhavatābhipretaṃ, tat katham ? ity asyottaraṃ tenaiva sambodhanena vyañjayati, adhīśeti | īśaḥ pravartakaḥ |

tataś ca nārasya ayanaṃ pravṛttir yasmāt sa nārāyaṇaḥ | tato'py adhikaiśvaryād adhīśas tvam api nārāyaṇaḥ | yathā maṇḍaleśvaro'pi nṛpatis teṣām adhipo'pi nṛpatir iti | śrī-kṛṣṇasyaiva sākṣāt svayaṃ bhagavattvena tasmād api paratvam | kṛṣṇa-sandarbhe prabandhena darśayiṣyate |

nanu, narāj jātāni tattvāni nārāṇīti vidur budhāḥ | tasya tāny ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ iti | tathā,

āpo nārā iti proktā āpo vai nara-sūnavaḥ |
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ ||

iti tasyāpi nārāyaṇatva-manmathāprasiddham ity āśaṅkyāha - nara-bhū- jalāyanāt tac cāpīti | narād udbhūtaye'rthās tathā narāj jātaṃ yaj jalaṃ, tad- ayanāt yac ca tac cāpi nārāyaṇatvaṃ bhavati tarhi kathaṃ prasiddhi- parityāgenānyathā nirvakṣīty ata āha satyaṃ neti | tat pralayodadhi-jalādy- āśrayatvaṃ satyaṃ na, kintu tathā jñānaṃ tavaiva māyety arthaḥ | māyātra pratāraṇa-śaktiḥ, māyā dambhe kṛpāyāṃ ceti viśva-prakāśāt | durvitarka- svarūpa-śaktyaiva paricchinnāparicchinnāyās tvan-mūrter jalādibhir aparicchedād iti bhāvaḥ |

śloka-catuṣṭaye'smin yasya nārāyaṇasyāntataṃ mad-ādikaṃ sarvam eva jagat, so'pi tavāntarbhūta iti tātparyam | nārāyaṇasya tādṛśatve mantra-varṇaḥ -

yac ca kiñcij jagat sarvaṃ dṛśyate śrūyate'pi vā |
antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ || iti ||

[34]

tan-mūrter jalādibhir aparicchede svānubhavaṃ pramāṇayati ---

tac cej jala-sthaṃ tava saj-jagad-vapuḥ
kiṃ me na dṛṣṭaṃ bhagavaṃs tadaiva |
kiṃ vā sudṛṣṭaṃ hṛdi me tadaiva
kiṃ no sapady eva punar vyadarśi || [BhP 10.14.15]

jagad-āśraya-bhūtaṃ nārāyaṇābhidhaṃ tava tad-vapuḥ jalastham evety evaṃ yadi sat satyaṃ syāt tarhi tadaiva kamala-nāla-mārgeṇāntaḥ praviśya saṃvatsara-śataṃ vicinvatāpi mayā he bhagavann acintyaiśvarya tat kim iti na dṛṣṭam |

yadi ca tad-vapur māyā-mātraṃ, māyā syāc chāmbarī-buddhyor iti trikāṇḍa-śeṣa-rītyā mithyābhivyañjaka-kalā-viśeṣa-darśita-mātraṃ syāt tarhi kiṃ vā rūḍha-samādhi-yoga-virūḍha-bodhena mayā hṛdi tadaiva suṣṭhu saccidānanda-ghanatvena dṛṣṭaṃ, samādhy-anantaraṃ kiṃ vā punaḥ sapady eva no vyadarśi na dṛṣṭam | atas tvan-mūrter māyāmayatvaṃ deśa-viśeṣa- kṛta-paricchedaś ca satyo na bhavatīty arthaḥ | etad-vyākhyāna-nidānaṃ tṛtīya-skandhetihāso draṣṭavyaḥ |

[35]

atra tac cāpi satyam ity atra, tac cāpi aṅgaṃ satyam eva, na tu virāḍ avanmāyeti tac cej jalastham ity atra ca, taj-jalasthaṃ sad-rūpaṃ tava vapur yadi jagat syāt, prapañcāntaḥpāti syāt iti vyākurvanti | tasmād evaṃ nārāyaṇāṅgakasya bhagvad-vigrahasya viśvo'pi prapañco'ntarbhūta iti svayaṃ bhagavatā darśitam | śrīmatyā jananyaivānubhūtam ity āha --

atraiva māyādhamanāvatāre
hy asya prapañcasya bahiḥ-sphuṭasya |
kṛtsnasya cāntar jaṭhare jananyā
māyātvam eva prakaṭīkṛtaṃ te || [BhP 10.14.16]

atraiva tāvat śrī-kṛṣṇākhye māyopaśamane'vatāre prādurbhāve, bahiś cāntar-jaṭhare ca sphuṭasya dṛṣṭasya kṛtsnasya jagataḥ sambandhe pūrvoktaṃ yan māyātvam, parpañcakṛtatvatparicchedyatvasya mithyātvam | taj-jananyā jananyai te tvayā prakaṭīkṛtaṃ darśitam | tasmād bhavān jagad-antaḥstha eva, jagat tu bhava-bahir-bhūtam ity evaṃ māyā-dharmaḥ | vastutas tu durvitarka- svarūpa-śaktyā madhyamatve'pi vyāpako'sīti bhāvaḥ |

[36]

māyā-dharmeneti yad bhavatā kṛpayā dṛṣṭa-pramāṇe'pi śrī-vigrahe sarvo'pi prapañco'ntarbhūta iti darśitaṃ tat satyam eveti dyotanārthaṃ bhagavaty apy anyathā pratīti-nirasanārthaṃ ca pūrvam evārtham upapādayati --

yasya kukṣāv idaṃ sarvaṃ
sātmaṃ bhāti yathā tathā |
tat tvayy apīha tat sarvaṃ
kim idaṃ māyayā vinā || [BhP 10.14.17]

yasya tava kukṣau sarvam idaṃ sātmaṃ tvat-sahitaṃ yathā bhāti, tat sarvam iha bahir api tathaiva tvayi bhāti ity anvayaḥ |

ayam arthaḥ - svasya vraje'ntarbhūtatā-darśanenaiva samaṃ vrajasya svasminn antarbhūtatāṃ darśayan tac cāntar bahir darśanaṃ kiṃ svapna etad uta devamāyā ity ādau [BhP 10.8.40] śrī-jananyā eva vicāre svāpnikatva- māyolatva-bimba-pratibimbatvānāmayogyatvād ekam evety abhijñāpayan, kiṃ svapna ity ādāv eva yaḥ kaścana autpattika ātmayoga ity [BhP 10.8.40] anena carama-pakṣāvasitayā durvitarka-svarūpa-śaktyaiva madhyama-parimāṇa- viśeṣa eva sarva-vyāpako'smīti svayam eva bhavān jananīṃ prati yugapad ubhayātmakaṃ nija-dharma-viśeṣaṃ darśitavān | ataeva dvitīye gṛhṇīta yad yad upabandham amuṣya mātā ity ādau [BhP 2.7.30] pratibodhitāsīd ity uktam | tasmāt tava kukṣau sarvam idaṃ yathā bhāti, iha bahir api tathā, tad- antarbhūto'pi tad-vyāpako'sīti prakāreṇaiva tava māyayā sva- yāthārthyāvaraṇa-śaktyā vinā kiṃ sambhavati ? naiva sambhavatīty arthaḥ |

[37]

mayāpy evam evānubhūtam ity āha --

adyaiva tvad ṛte'sya kiṃ mama na te māyātvam ādarśitam
eko'si prathamaṃ tato vraja-suhṛd-vatsāḥ samastā api |
tāvanto'si caturbhujās tad akhilaiḥ sākaṃ mayopāsitās
tāvanty eva jaganty abhūs tad amitaṃ brahmādvayaṃ śiṣyate || [BhP 10.14.18]

adyaiva te tvayā kim asya viśvasya tvad-ṛte tvatto bahir māyātvaṃ māyayaiva sphuraṇaṃ bhavatīti mama māṃ prati na darśitam ? api tu darśitam eva | etan narākāra-rūpāt tvatto bhair evedaṃ jagad iti yan mugdhānāṃ bhāti | tan- māyayivety arthaḥ | katham etad ākāra-rūpasya mama tādṛśatvam ? tatrāha, eko'si iti | vraja-suhṛdādi-rūpaṃ yad yasmād āvirbhūtaṃ tat tad akhilam adhunā tirodhāna-samaye yena punar anena śrī-vigraha-rūpeṇāvaśiṣyate | tad dvayaṃ brahmaivety arthaḥ | aśeṣa-prāpañcika-vastūnāṃ prādurbhāva-sthiti- tirobhāva-darśanena tal-lakṣaṇākrāntatvād iti bhāvaḥ | tataś cāsya brahmatve siddhe vyāpakatvam api sidhyatīti tātparyam |

[38]

nanu, sṛṣṭy-ādau brahma-viṣṇu-maheśvarā bhinnā eva kāraṇa-bhūtās tathā sthitau kecid anye'vatārāś ca, tat kathaṃ mamaivaṃ sarva-kāraṇatvam ucyate | tatrāha --

ajānatāṃ tvat-padavīm anātmany
ātmātmanā bhāsi vitatya māyām |
sṛṣṭāv ivāhaṃ jagato vidhāna iva
tvam eṣo'nta iva trinetraḥ || [BhP 10.14.19]

tvam ity asya bhāsīty anenānvayaḥ | kartṛ-kriyayor anvayasyaiva prāthamikatvāt | kartrā cātra tvam ity eva madhama-puruṣeṇa yujyate | tasmād atra naiva śabdaḥ sambadhyate kintv eṣa ity atraiva | tataś ca śrī- vigraho'muḥ vācyaḥ | svayaṃ bhagavattvenāsya guṇāvatāratvābhāvāt | adyaiva tvad-ṛte'syety anenāvyvavahita-vacanena viruddhatvāc ca |

tasmād ayam arthaḥ - tvat-padavīṃ tava tathābhūtaṃ svarūpam ajānatām ajānataḥ prati | ātmā tat tad aṃśisvarūpas tvam eva | ātmanā tat-tad-aṃśena, māyāṃ sṛṣṭy-ādi-nimitta-śaktim | anātmani jaḍa-rūpe mahad-ādy-upādāne pradhāne | vitatya pravarty, tat-tat-kārya-bhedena bhinna iva bhāsīty arthaḥ | ante tri-netra iveti | vastutas tvam eva tat-tad-rūpeṇa vartase, mūḍhās tu tvattas tān pṛthak paśyantīti bhāvaḥ | yato dvitīye brahma-vākyam -

sṛjāmi tan-niyukto'haṃ haro harati tad-vaśaḥ |
viśvaṃ puruṣa-rūpeṇa paripāti tri-śakti-dhṛk || iti [BhP 2.6.30]

[39]

ato bhagavat-svarūpaikatvena na brahmādivad viṣṇur iveti nirdiṣṭam | evaṃ yathā guṇāvatārās tathānye'py avatārā ity āha --

sureṣv ṛṣiṣv īśa tathaiva nṛṣv api
tiryakṣu yādaḥsv api te'janasya |
janmāyatāṃ durmada-nigrahāya
vidhātaḥ yad anugrahāya ca || [BhP 10.14.20]

ajanasya janmety anena prādurbhāva-mātraṃ janmeti bodhayati | nanu brahman kim atra vicāritaṃ bhavatā, yad ekasyā eva mama mūrter vyāpakatve satya-nyāsāṃ darśana-sthānaṃ na sambhavatīti | tathā jaḍa-vastūnāṃ ghaṭādīnām eva prākaṭya-prakāro loke dṛṣṭaḥ | kathaṃ tad itara- svabhāvānāṃ cid-vastūnāṃ mama śrī-mūrtyādīnām iti | yathā yāvatyo vibhūtayo mama bhavatā dṛṣṭās tāvatībhir eva bhavān vismito, nāparāḥ santīti sambhāvayann iva tat-parimitatām adhigatavān astīti | tathā ye mamāṃśāḥ pūrvaṃ bālavatsādi-rūpās ta eva caturbhujā abhavann iti kasyāpi rūpasya kadācid udbhavaḥ kasyāpi kadācid iti |

[40]

kiṃ ca, satya-jñānānantānandaikarasa-mūrtitvāt yugapad eva sarvam api tat- tad-rūpaṃ vartata eva, kintu yūyaṃ sarvadā sarvaṃ na paśyatheti tatra ca yaugapadyaṃ katham iti tatrāha --

ko vetti bhūman bhagavan parātman
yogeśvarotīr bhavatas trilokyām |
kva vā kathaṃ vā kati vā kadeti
vistārayan krīḍasi yoga-māyām || [BhP 10.14.21]

kva vā kathaṃ vā kati vā kadā vā yoga-māyāṃ dustarkāṃ cic-chaktiṃ vistārayan tathā tathā pravartayan krīḍasīti bhavata ūtīr līlās trilokyāṃ ko vetti? na ko'pīty arthaḥ | yasyāmataṃ tasya mataṃ mataṃ yasya na veda sa iti [KenaU 2.3] bhāvaḥ | atra durjñeyatā-puraskṛtenaiva sambodhana-catuṣṭayena caturṣu yuktim āha | he bhūman kroḍīkṛtānanta-mūrtyātmaka-śrī-mūrte |

ayaṃ bhāvaḥ - ekam api mukhyaṃ bhagavad-rūpaṃ yugapad ananta- rūpātmakaṃ bhavati | tathaivākrūreṇa stutaṃ bahu-mūrty-eka-mūrtikam iti [BhP 10.40.7] | tathā śrutiḥ - ekaṃ santaṃ bahudhā dṛśyamānam iti |

tato yadā yādṛśaṃ yeṣām upāsanāphalodaya-bhūmikāvasthānaṃ, tadā tathaiva te paśyanti | tathā ca - prajñāntara-pṛthaktvavad dṛṣṭiś ca tad uktim ity atra brahma-sūtre [Vs 3.3.50] madhva-bhāṣyam - upāsanābhedād darśana- bheda iti dṛṣṭāntaś ca | yathaikam eva paṭṭavastra-viśeṣa-picchāvayava- viśeṣādi-dravyaṃ nānā-varṇamaya-pradhānaika-varṇam api kutaścit sthāna- viśeṣād datta-cakṣuṣo janasya kenāpi varṇa-viśeṣeṇa pratibhātīti | atrākhaṇḍa-paṭṭa-vastra-viśeṣādi-sthānīyaṃ nija-pradhāna-bhāsāntar- bhāvita-tat-tad-rūpāntaraṃ śrī-kṛṣṇa-rūpaṃ, tat-tad-varṇa-cchavi-sthānīyāni rūpāntarāṇīti jñeyam | yathā śrī-nārada-pañcarātre -

maṇir yathā vibhāgena nīla-pītādibhir yutaḥ |
rūpa-bhedam avāpnoti dhyāna-bhedāt tathā vibhuḥ || iti

maṇir atra vaiduryaṃ nīla-pītādayas tad-guṇāḥ | tad evaṃ kvety aya yuktir uktā | evam eva śrī-vāmanāvatāram upalakṣya śrī-śuka-vākyam -

yat tad vapur bhāti vibhūṣaṇāyudhair
avyakta-cid-vyaktamm adhārayad dhariḥ |
babhūva tenaiva sa vāmano baṭuḥ
saṃpaśyator divya-gatir yathā naṭaḥ || [BhP 8.18.12]

arthaś cāyam - yad vapuḥ śarīraṃ na kenāpi vyajyate yā cit pūrṇānandas tat- svarūpam eva yad vibhūṣaṇāyudhair bhāti | tad vapus tadā prapañce'pi vyaktaṃ yathā syāt tathā adhārayat sthāpitavān | punaś ca tenaiva vapuṣā vāmano baṭur babhūva hariḥ | eva-kāreṇa pariṇāma-veṣāntara-yogādikaṃ niṣiddham | kadā ? pitroḥ sampaśyatoḥ | tenaiva vapuṣā tad-bhāve hetuḥ | divyāḥ param acintyāḥ yad gataṃ bhavac ca bhaviṣyac ca ity ādi śruteḥ | svasminn eva nitya-sthitān nānā-saṃsthānāṃ prakāśanā-prakāśana-rūpā gatayaś ceṣṭā yasya saḥ | tatrālaksita-svadharma-mātrollāsāṃśe dṛṣṭānta-leśaḥ, yathā naṭa iti | naṭo'pi kaścid āścaryatamaḥ divyā parama-vismāpikā gatir hastaka-rūpā ceṣṭā yasya tathābhūtaḥ san | tenaiva rūpeṇa vaiṣamyādikam anurīkṛtyāpi nānākāratāṃ yathā darśayati | svargyo naṭo vā divya-gatiḥ | tataś ca tat-tad-anukaraṇaṃ tasyātyanta-tad-ākāram eva bhavati | atra parameśvaraṃ vinā anyasya sarvāṃśe tādṛśatvābhāvāt na ca dṛṣṭānte khaṇḍatva-doṣaḥ prapañcanīyaḥ | yathā bhakṣita-kīṭa-pariṇāma-lālā-jāta-tantu-sādhano'py ūrṇa-nābhaḥ parameśvarasya jagat-sṛṣṭāv ananya-sādhakatve dṛṣṭāntaḥ śrūyate, yathorṇa- nābhir hṛdayād ity ādi [BhP 11.9.21] tadvat |

tad evaṃ śrī-brahmaṇāpi sarva-rūpa-sad-bhāvābhirpāyeṇaivoktam -

tvaṃ bhakti-yoga-paribhāvita-hṛt-saroja
āsse śrutekṣita-patho nanu nātha puṃsām |
yad yad-dhiyā ta urugāya vibhāvayanti
tat tad vapuḥ praṇayase sad-anugrahāya || iti [BhP 3.9.11]

praṇayase prakarṣeṇa nayasi prakaṭayasi | śruteksita-patha ity anena kalpanāyā nirastatvāt | sarva-rūpatve'pi bhaktānabhirucita-rūpatve'pavādaḥ śrī-kardama-vākyena -

tāny eva te'bhirūpāṇi rūpāṇi bhagavaṃs tava |
yāni yāni ca rocante sva-janānām arūpiṇaḥ || [BhP 3.24.30]

yāni yāni ca tvadīya-svabhaktebhyo rocante tāni nānyeva tava rūpāṇi te tava abhirūpāṇi yogyāni, nānyānīty arthaḥ | anyāni ca, yādṛśaṃ rantidevāya kutsita-rūpaṃ prapañcitaṃ tādṛśāni jñeyāni | tādṛśasya ca māyikatveam eva hi tatroktam -

tasya tribhuvanādhīśāḥ phaladāḥ phalam icchatām |
ātmānaṃ darśayāñcakrur māyā viṣṇu-vinirmitā || iti [BhP 9.21.15]

ṭīkā ca - tribhuvanādhīśāḥ brahmādayaḥ māyās tadīya-dhairya- parīkṣārthaṃ prathamaṃ māyayā vṛṣalādi-rūpeṇa pratītāḥ santa ity arthaḥ | ity eṣā |

anabhirūpatve hetuḥ | arūpiṇa iti | prākṛta-rūpa-rahitasyeti | ṭīkā ca - aprākṛtatvena kutsitatvāsambhavād iti bhāvaḥ |

atha prakṛta-pakṣasya kathaṃ vety āditraya-yuktaye'vaśiṣṭaṃ sambodhana- trayaṃ vyākhyāyate | he bhagavann acintya-śakte! acintyasya bhagavan-mūrty- ādyāvirbhāvasyānyathā-nupapatter acintyā svarūpa-śaktir eva kāraṇam iti bhāvaḥ | iyaṃ kathaṃ vety asya yuktiḥ | tathā he paramātman! pareṣāṃ pratyekam apy ananta-śaktīnāṃ puruṣādy-avatārāṇām ātmann avatārin | tvayi tu tāsāṃ sutarām anantatvāt | tad-āvirbhāva-vibhūtayaḥ kati vā vāṅ- manaso'gocaratvam āpayerann iti bhāvaḥ | iyaṃ kati vety asya yuktiḥ | tathā he yogeśvara! ekasminn api rūpe nānā-rūpa-yojanā-lakṣaṇāyā yoga- nāmnyāḥ svarūpa-śaktes tayā vā īśana-śīla | ayaṃ bhāvaḥ - yathā tava pradhānaṃ rūpaṃ antarbhūtānanta-rūpaṃ tathā tavāṃśa-rūpaṃ ca | tataś ca yadā tava yatrāṃśe tat-tad-upāsanā-phalasya yasya rūpasya prakāśanecchā tadaiva tatra tad-rūpaṃ prakāśase iti | iyaṃ kadety asya yuktiḥ |

[41]

tasmāt tat tat sarvam api tasmin śrī-kṛṣṇa-rūpe'ntarbhūtam ity evam atrāpi tātparyam upasaṃharati |

tasmād idaṃ jagad aśeṣam asat-svarūpaṃ
svapnābham asta-dhiṣaṇaṃ puru-duḥkha-duḥkham |
tvayy eva nitya-sukha-bodha-tanāv anante
māyāta udyad api yat sad ivāvabhāti || [BhP 10.14.22]

yasmād evaṃ prapañcāprapañca-vastūnāṃ sarveṣām api tattva-vigraho'si tasmād eva nitya-sukha-bodhana-laksaṇā yā tanus tat-svarūpe'nante tvayy eva śeṣam idaṃ jagad avabhātīty anvayaḥ | kathambhūtaṃ sat udyad api yat muhur ubhava-tirobhavac ca | yady asmin muhur jāyate līyate ca tat tasminn evāvabhāti bhuvi tad-vikāre iveti bhāvaḥ | tarhi kiṃ mama vikāritvaṃ nety āha | māyāto māyayā tvadīyācintya-śakti-viśeṣeṇa vikārāditasyaiva śrutes tu śabda-mūlatvād ity [Vs. 2.1.17] ādau pariṇāma-svīkārāt | muhur udbhava- tirobhavatvād eva svapnābhaṃ tat-tulyaṃ na tv ajñāna-mātra-kalpitatvād api vaidharmyāc ca na svapnādivad iti [Vs. 2.2.29] nyāyena tathā avidyā-vṛttika- māyā-kāryatvāc ca asta-dhiṣaṇaṃ jīva-paramātma-jñāna-lopa-kartṛ | ubhayasmād api hetoḥ puru-duḥkha-duḥkhaṃ tadīya-sukhābhāsasyāpi vastuno duḥkha-rūpatvād vinā tvat-sattayā asat-svarūpaṃ śaśa-viṣāṇa-tulyaṃ tad evaṃ bhūtam api sad ivānaśvaram ivābhāti mugdhānām iti śeṣaḥ | upalakṣaṇaṃ caitad vyavahāra-jñānamaya-mahad-ādyātmakatvāt jñānodbodhakam iva svargādyātmakatvāt mukham iva ca | tad evam anyasya tat-paricchedyatvāt svarūpa-śaktyaiva paricchinnam aparicchinnaṃ ca tavedaṃ vapur iti prakaraṇārthaḥ || 10|14|| brahmā śrī-bhagavantam ||41||

[42]

tad itthaṃ madhyamākāra eva sarvādhāratvād vibhutvaṃ sādhitam | sarvagatatvād api sādhyate -

citraṃ bataitad ekena
vapuṣā yugapat pṛthak |
gṛheṣu dvy-aṣṭa-sāhasraṃ
striya eka udāvahat || [BhP 10.69.2]

etad bata aho citraṃ kiṃ tat | eka eva śrī-kṛṣṇo dvyaṣṭa-sāhasraṃ strīr yad udāvahat pariṇītavān | nanu kim atrāścaryaṃ tatrāha | gṛheṣv iti tat- saṅkhyeṣu sarveṣv iti śeṣaḥ | bhavatu tato'pi kiṃ tatrāha | pṛthak pṛthag eva sthitvā pāṇi-grahaṇādi-vivāha-vidhiṃ kṛtavān | nanu kramaśa udvāhe nāsambhavam etat tatrāha yugapad iti | nanu yogeśvaro'pi yugapan nānā- vapūṃṣi vidhāya tad vidhātuṃ śaknoti kim atra yogeśvarārādhya-caraṇānāṃ yuṣmākam api citraṃ tatrāha | ekena vapuṣā iti | tarhi katham aneka-bāhv- ādikena vyāpakenaikena vapuṣā tat kṛtavān | maivam |

āsāṃ muhūrta ekasmin
nānāgāreṣu yoṣitām |
savidhaṃ jagṛhe pāṇin
anurūpaḥ svamāyayā || [BhP 3.3.8]

iti śrīmad-uddhava-vākyādau tat tad anurūpatā-prasiddheḥ | ity abhipretya pūrvakeṇaika-padopanyāsena pariharati pṛthag iti | ekena narākāreṇa vapuṣā pṛthak-pṛthaktvena dṛśyamānas tathā vihitavān | tasmād ekam eva nara- vapur yato yugapat sarvadeśaṃ sarva-kriyāṃ ca vyāpnoti tasmān mahad- āścaryam iti vākyārthaḥ |

ittham eva pañcame lokādhiṣṭhātuḥ śrī-bhagavad-vigrahasya teṣām ity ādi gadyopadiṣṭasya tādṛśatvaṃ vyākhyātaṃ śrī-svāmi-caraṇaiḥ | mahā-vibhūteḥ pāramaiśvaryasya patitvād ekayaiva mūrtyā samantād āsta iti |

atho muhūrta ekasmin
nānāgāreṣu tāḥ striyaḥ |
yathopayeme bhagavān
tāvad-rūpa-dharo ævyayaḥ || ity [BhP 10.59.42]

atrāpy atas tāvad-rūpatvaṃ nāma yugapat tāvat-pradeśa-prakāśatvam eveti vyākhyeyam | na tu nārāyaṇādivad bhinnākāratvam | yathoktam -

anekatra prakaṭatā-
rūpasyaikasya yaikadā |
sarvathā tat svarūpaiva
sa prakāśa itīryate || iti [LBhāg 1.1.21][*ENDNOTE #6]

eṣa evānyatrākārasya prakāśasya ca bhedo jñeyaḥ || śrīnāradaḥ ||42||

[43]

tathaivāha |

ity ācarantaṃ sad-dharmān
pāvanān gṛha-medhinām |
tam eva sarva-gṛheṣu
santam ekaṃ dadarśa ha || [BhP 10.69.25]

sarva-gṛheṣu tame eva na tu tasyāṃśān | ekam eva santaṃ na tu kāya-vyūhena bahu-rūpam | ekaṃ santaṃ bahudhā dṛśyamānam iti śruteḥ | na cāntar na bahir yasyety ādinā [BhP 10.9.11] vibhutva-siddheś ca ha sphuṭam eva dadarśa bhagavad-datta-śaktyā sākṣād evānubhūtavān, na tu kevalam anumitavān nārada iti śeṣaḥ | [44]

ataeva -

kṛṣṇasyānanta-vīryasya
yoga-māyā-mahodayam |
muhur dṛṣṭvā ṛṣir abhūd
vismito jāta-kautukaḥ || [BhP 10.69.25]

tatra ca yogamāyā durghaṭa-ghaṭanī cic-chaktiḥ | tṛtīye [BhP 3.16.37]

sanakādīnāṃ vaikuṇṭha-gamane yogamāyā-śabdena parameśvare tu prayujyamānena cic-chaktir ucyate iti svāmibhir api vyākhyātam asti | jāta- kautuko munir muhur dṛṣṭvā vismito'bhūt | kāya-vyūhas tāvat tādṛśeṣv api bahuṣv eva sambhavati | taṃ vināpi madhyamākāre'pi tasmin sarva- vyāpakatva apūrvam iti tasyāpi vismayaṃ hetur nānyatheti spaṣṭam eva yathoktaṃ jñeyam | anena sarvataḥ pāṇi-pādaṃ tad iti tādṛśyāṃ śrī-mūrtyām eva vyākhyātaṃ bhavati | ataeva na sthānato'pi parasyobhaya-liṅgaṃ sarvatra hi [Vs. 3.2.11] iti sūtraṃ tattva-vādibhir evaṃ yojitam | sthānāpekṣayāpi paramātmano na bhinnaṃ rūpaṃ hi yasmāt tad-rūpatvaṃ sarvatraiva | sarva- bhūteṣv evam eva brahma ity ācakṣata iti śruteḥ |

eka eva paro viṣṇuḥ sarvatrāpi na saṃśayaḥ | aiśvaryād rūpam ekaṃ ca sūryavad badhudheyate || iti mātsyāt |

pratidṛśam iva naikadhārkam ekaṃ samadhigato'smi vidhūta-bheda-mohaḥ || iti [BhP 1.9.42] bhāgavatāc ceti |

evaṃ na bhedād iti cen na pratyekam atad-vacanād ity [Vs. 3.2.12] etasya api caivam ekam ity [Vs. 3.2.13] etasya ca sūtrasya vyākhyānaṃ tad-bhāṣye dṛśyam || śrī-śukaḥ||43-44||

[45]

tam imam aham ajaṃ śarīra-bhājāṃ
hṛdi hṛdi dhiṣṭhitam ātma-kalpitānām |
pratidṛśam iva naikadhārkam ekaṃ
samadhi-gato 'smi vidhūta-bheda-mohaḥ || [BhP 1.9.42]

tam imam agrata evopaviṣṭaṃ śrī-kṛṣṇaṃ vyaṣṭy-antaryāmi-rūpeṇa nijāṃśena śarīra-bhājāṃ hṛdi hṛdi dhiṣṭhitam |

kecit sva-dehāntar-hṛdayāvakāśe prādeśa-mātraṃ puruṣaṃ vasantam || [BhP 2.2.8] ity-ukta-diśā tat-tad-rūpeṇa bhinna-mūrti-baddha-santam api ekam abhinna-mūrtim eva samadhi-gato'smi | ayaṃ paramānanda-vigraha eva vyāpakaḥ | svāntar-bhūtena nijākāra- viśeṣaṇāntaryāmitayā tatra tatra sphuratīti vijñānavān asmi | yato'haṃ vidhūta-bheda-mohaḥ | asyaiva kṛpayā durīkṛto bheda-mohaḥ | bhagavad- vigrahasya vyāpakatvāsambhāvanā-janita-tan-nānātva-vijñāna-lakṣaṇo moho yasya tathābhūto'ham | teṣu vyāpakatve hetur ātma-kalpitānām ātmany eva paramāśraye prāduṣkṛtānām avalokanaṃ prati yathaika evārko vṛkṣa- kuḍyādy-upari-gatatvena tatrāpi kutracid avyavadhānaṃ sampūrṇatvena savyavadhānas tv asampūrṇatvenānekadhā dṛśyate tathety arthaḥ |

dṛṣṭānto'yam ekasyaiva tatra tatrodaya ity etan mātrāṃśe | vastutas tu śrī- bhagavad-vigraho'cintya-śaktyā tathā bhāsate | sūryas tu dūrasya vistīrṇātmanāsvabhāveneti viśeṣaḥ | athavā taṃ pūrva-varṇita-svarūpam imam agrata evopaviṣṭaṃ śarīra-bhājāṃ hṛdi hṛdi santam api samadhigato'smi | yadyapy antaryāmirūpam etasmād rūpād anyākāraṃ tathāpy etad rūpam evādhunā tatra tatra paśyāmi | sarvato mahā- prabhāvasyaitasya rūpasyādeśa-bhede'py abheda-bodhanāya jñeyaḥ | na tu pūrṇāpūrṇatva-vivakṣāyai | amīlita-dṛg-vyadhārayad iti kṛṣṇa evaṃ bhagavati mano-vāk-kāya-vṛttibhir ity upakramopa-saṃhārādibhir atra śrī- vigraha eva prastūyate | tato nedaṃ padyaṃ brahma-paraṃ vyākhyeyam | tad evaṃ paricchinnatvāparicchinna-tvayor yugapat-sthiter acaraṃ caram eva cety etad apy atra susaṅgacchate | ato vibhutve'pi līlayā yāthāthyaṃ siddhyati ||

bhīṣmaḥ śrī-bhagavantam ||45||

[46]

evaṃ tasya nityatva-vibhutve sādhite | tathaiva vyākhyātaṃ śrī-svāmibhir aṣṭamasya ṣaṣṭhe | anāvirāvirāseyaṃ nābhūtābhūd iti bruvan | brahmābhipraiti nityatva-vibhutve bhagavat-tanor iti | tathā hi śloka-dvayaṃ taṭ-ṭīkā ca --

ajāta-janma-sthiti-saṃyamāyā-
guṇāya nirvāṇa-sukhārṇavāya |
aṇor aṇimne 'parigaṇya-dhāmne
mahānubhāvāya namo namas te ||

rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo 'rthibhir vaidika-tāntrikeṇa | yogena dhātaḥ saha nas tri-lokān paśyāmy amuṣminn u ha viśva-mūrtau || [BhP 8.6.8-9] itīdam |

śrī-mūrter ayaṃ āvirbhāva eva natvasmad_adi-vaj janmādi tadāstīty āha - na jātā janmādayo yasya | kutaḥ ? aguṇāya ato nirvāṇa-sukhasyārṇavāya apī̀ara-mokṣa-sukha-rūpāyety arthaḥ | tathāpi aṇor aṇimna atisūkṣmāya durjñātatvāt | vastutas tu aparigaṇyam iyattātītaṃ dhāma mūrtir yasya tasmai | na caitad asambhāvitam | yato mahān acintyo'nubhāvo yasya | tan-mūrteḥ sanātanatvam aparimeyatvaṃ copapādayatti rūpam iti |

he puruṣarṣabha! he dhātaḥ ! etat tava rūpaṃ vaidekena tāntrikeṇa ca upāyena śreyobhiḥ sadā ijyaṃ pūjyaṃ ato nedam apūrvaṃ jātam iti bhāvaḥ |

nanu yūyaṃ devāḥ pūjyatvena prasiddhāḥ satyaṃ sarve'py atraivāntarbhūtā ity āha | u aho ha sphuṭam amuṣmiṃs tvayi no'smāṃs trilokāṃś ca saha paśyāmi | tatra hetuḥ | viśvaṃ mūrtau yasya atas tavaitad rūpaṃ paricchinnam api na bhavatīty arthaḥ | ity eṣā |

atra nirvāṇa-sukhārṇavāyeti arṇavatva-rūpakeṇa nirvāṇa-sukha-mātratvaṃ nirasya tato'py adhika-sahāsukhatvam darśitam | tad uktaṃ śrī-dhruvena --

yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma-
dhyānād bhavaj-jana-kathā-śravaṇena vā syāt |
sā brahmaṇi sva-mahimany api nātha mā bhūt
kiṃ tv antakāsi-lulitāt patatāṃ vimānāt || iti [BhP 4.9.10]

tathā aṇor aṇimne iti procya aparimeya-dhāmna ity ukter acintya-śaktitva- rūpeṇa mahānubhāvatvena sarva-pariṇāmādhāratvaṃ tava darśitam iti jñeyam ||

[47]

atha sthūla-sūkṣmātiriktatām āha dvābhyām |

sa vai na devāsura-martya-tiryaṅ

na strī na ṣaṇḍho na pumān na jantuḥ
nāyaṃ guṇaḥ karma na san na cāsan
niṣedha-śeṣo jayatād aśeṣaḥ || [BhP 8.6.24]

evaṃ gajendram upavarṇita-nirviśeṣaṃ

brahmādayo vividha-liṅga-bhidābhimānāḥ
naite yadopasasṛpur nikhilātmakatvāt
tatrākhilāmara-mayo harir āvirāsīt || [BhP 8.6.30]

yasya brahmādayo devā[*ENDNOTE #7] ity ādi prāktana-padya-dvayena yasmāt sarva-kāraṇa-kāraṇatvaṃ vyañjitaṃ tasmād devādīnāṃ madhye ko'pi na bhavati | vailakṣaṇyaṃ sāttvikatva-bhautikatvādi-hīnataiva strītva- puruṣatva-hīnatā ca prākṛta-tat-tad-dharma-rāhityam | ataeva na ṣaṇḍa ity uktam | tasmān na ko'pi jantuḥ | kāraṇa-bhūtaḥ sattvādir guṇaḥ puṇya-pāpa- lakṣaṇaṃ karma ca nety āha | nāyaṃ guṇaḥ karmeti | tayor api pravartakatvād iti bhāvaḥ | kiṃ bahunā, yad atra sat sthūlam asat sūkṣmaṃ tad ekam api na bhvati sva-prakāśa-rūpatvād iti bhāvaḥ | kintu sarvasya niṣedhe'vadhitvena śiṣyata iti śeṣaḥ | māyayā tat-tad-aśeṣātmakaś ca | jayatāt mad- vimokṣaṇāyāvirbhavatv iti |

ṭīkā ca - evam upavarṇitaṃ nirviśeṣaṃ devādi-rūpaṃ vinā paraṃ tattvaṃ yena taṃ gajendram | vividha-liṅga-bhidābhimānāḥ | vividhā cāsau liṅga-bhidā devādi-rūpa-bhedaś ca tasyābhimāno yeṣām ataeva te brahmādayo yadā nopajagmus tatra tadā nikhilātmakatvāt nikhilānāṃ teṣāṃ paramātma-sukha- rūpatvāt tad-vilakṣaṇo māyayā aśeṣātmakatvād akhilāmaramayo harir āvirāsīd iti |

evam āvirbhāvaṃ prārthayamāne śrī-gajendre yad rūpeṇāvirbhūtaṃ tat khalu tādṛśam eva bhavitum arhatīti sādhūktaṃ sthūla-sūkṣma-vastv-atiriktas tava śrī-vigraha iti | anyathā tv apāṇi-pāda-rūpatvenaiva tac cetasyāvirbhūya tad vidadhyāt | tad uktaṃ svecchāmayasyeti | śloka-dvayam idaṃ ślokāntaravyavahitam apy arthenāvyavahitatvād yugalatayopadadhre ||

prathamaṃ gajendraḥ śrī-harim, dvitīyaṃ śrī-śukaḥ ||47||

[48]

atha pratyag-rūpatatvam apy āha -

sa tvaṃ kathaṃ mama vibho'kṣa-pathaḥ
parātmā yogeśvaraiḥ śruti-dṛśāmala-hṛdi-bhāvyaḥ |
sākṣād adhokṣaja uru-vyavasanāndha-buddheḥ
syān me'nudṛśya iha yasya bhavāpavargaḥ || [BhP 10.64.18]

ṭīkā ca - he vibho sa tvaṃ mamākṣa-pathaḥ locana-gocaraḥ etac citram ity arthaḥ | kim atrāścaryaṃ tad āha para ātmā ataeva yogeśvarair api śruti-dṛśā amala-hṛdi vibhāvyaś cintyaḥ | yato'dhokṣajaḥ akṣajam aindriyakaṃ jñānaṃ tad adhaḥ arvāg eva yasya saḥ | yasya hi bhavāpavargo bhavet tasya bhavān anudṛśyaḥ syāt uru-vyasanena kṛkalāsa-bhava-duḥkhena andha-buddhes tu mama etac citram ity arthaḥ | ity eṣā |

darśana-kāraṇaṃ tūktaṃ nārāyaṇādhyātme -

nityāvyakto'pi bhagavān īkṣyate nija-śaktitaḥ | tām ṛte paramātmānaṃ kaḥ paśyetāmṛtaṃ prabhum || iti |

tādṛśa-śakter apy ullāse tat-kṛpaiva kāraṇam | tad uktaṃ śrutau --

na cakṣuṣā paśyati rūpam asya
yam evaiṣa vṛṇute tena labhyas
tasyaiṣa ātmā vivṛṇute tanuṃ svām || [KaṭhaU 1.2.23]

na sandṛśe tiṣṭhati rūpam asya | ity ādikaṃ ca kutracit | evam eva mokṣa- dharme nārāyaṇīye nāradaṃ prati śrī-śvetadvīpa-patinoktam -

etat tvayā na vijñeyaṃ rūpavān iti dṛśyate |
icchan muhūrtān naśyeyam īśo'haṃ jagato guruḥ ||

māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada |
sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi || [MBh 12.306.42-43]

yathā'nyo rūpavān iti hetor dṛśyate tathāyam apīty etat tvayā na jñeyam | tataś ca svaya rūpitve'py adṛśyatvam uktvā nija-rūpasyāprākṛtatvam eva darśitam | tad-darśane ca parama-kṛpā-mayy akuṇḍhā mamecchaiva kāraṇam ity āha | i

icchann iti | naśyeyam adṛśyatām āpadyeyam | tatra svātantryaṃ jagad- vilakṣaṇatvaṃ ca hetum āha - īśa ity ādi | tathāpi māṃ sarva-bhūta-gaṇair yuktaṃ yat paśyasi tad yuktatvena yat pratyeṣi eṣā māyā mayaiva sṛṣṭā mama māyayaiva tathā bhānam ity arthaḥ | tasmin naivam ity ādi | mayātra pratāraṇa-śaktiḥ | tathā hi tatraiva śrī-bhāṣya-vacanam |

prītas tato'sya bhagavān deva-devaḥ sanātanaḥ | sākṣāt taṃ darśayāmāsa dṛśyo nānyena kenacid || iti | [MBh 12.323.11]

tam uparicaraṃ vasuṃ prati svātmānam iti śeṣaḥ | tad-agre ca vasv-ādi- vākyam |

na śakyaḥ sa tvayā draṣṭum asmābhir vā bṛhaspate | yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati || iti | [MBh 12.323.18]

tad evaṃ śrutāv apy adṛśyatvādayo dharmāḥ śrī-vigrahasyaivoktāḥ | śrutyantaraṃ ca na cakṣuṣā paśyati rūpam asya | iti ||

nṛpaḥ śrī-bhagavantam ||48||

[49]

ataeva prākṛtāni rūpādīni niṣidhya anyāni sampratipādyante |

na vidyate yasya ca janma karma vā

na nāma-rūpe guṇa-doṣa eva vā
tathāpi lokāpyaya-sambhavāya yaḥ
sva-māyayā tāny anukālam ṛcchati || [BhP 8.3.8]

ayam arthaḥ | avasthāntara-prāptir vikāraḥ | tatra prathama-vikāro janmeti | apūrṇasya nija-pūrty-arthā ceṣṭā karmeti | manogrāhyasya vastuno vyavahārārthaṃ kenāpi saṅketitaḥ śabdo nāmeti | cakṣuṣā grāhyo guṇo rūpam iti | sattvādi-prākṛta-guṇa-nidāno dravyasyotkarṣa-hetur-dharma- viśeṣo guṇa iti prakṛtije loke dṛśyate | yasya ca sarvadā svarūpasthatvāt pūrṇatvāt manaso'py agocaratvāt svaprakāśatvāt prakṛty-atītvāt tāni na vidyante |

tathāpi yas tāni ṛcchati prāpnoti tasmai nama ity [BhP 8.3.9] uttara- ślokenānvayaḥ | ataeva śrutyāpi - niṣkalaṃ niṣkriyaṃ śāntam ity ādau [ŚvetU 6.19], aśabdam asparśam arūpam avyayam ity ādau [KaṭhaU 1.3.15] ca tan niṣidhyāpi sarva-karmā sarva-kāmaḥ sarva-gandhaḥ sarva-rasa ity [ChāU 3.14.4] ādau vidhīyate | guṇa-doṣa iti aparamārthatvād guṇa eva doṣa ity arthaḥ | tato rūḍha-doṣas tu sarvathā na sambhavaty eveti vakṣyate | tathā ca kaurme -

aiśvarya-yogād bhagavān viruddhārtho'bhidhīyate | tathāpi doṣāḥ parame naivāhāryaḥ kathañcana | guṇā viruddhā api tu samāhāryāś ca sarvataḥ || iti | ayam ātmāpahata-pāpmā | ity ādyāḥ [ChāU 8.7.1] śrutayaś ca |

etaṃ saṃyad vāma ity āvakṣate etaṃ sarvāṇi vāmāni nayati eṣa u eva bhāmaṇīḥ eṣa sarveṣu vedeṣu bhātīty [Chā 4.15.2] ādyā ca | ataeva sarva- gandha ity ādau gandhādi-śabdena saugandhyādikam evocyate | yadā tu ṛcchatinānvayas tu guṇasya doṣatvena rūpakam avivakṣitaṃ śruti-viruddhatvāt paramārthatvena pratipādayiṣyamāṇatvāc ca |

nanv ekatra teṣāṃ janmādīnāṃ bhāvābhāvayor virodha ity āśaṅkya tad- virodhe hetum āha sva-māyayā iti | anyathānupapatti-pramitā dustarkyā svarūpa-śaktir eva tatra hetuḥ | ataeva svarūpa-bhūtatvena tebhyaḥ prākṛtebhyo vilakṣaṇatvāt tāny api na vidyanta iti ca vaktuṃ śakyata iti bhāvaḥ | yathā śāṅkara-śārīrarake samākarṣād ity [Vs. 1.4.15] atra nāma- rūpa-vyākṛta-vastu-viṣayaḥ svacchandaḥ prāyeṇa prasiddha iti tad- vyakaraṇābhāvāpekṣayā prāg-utpatteḥ sad eva brahma-śrutāv asad ity ucyate ity uktam tathaiva jñeyam |

ataeva śrī-viṣṇu-purāṇe - guṇāṃś ca doṣāṃś ca mune vyatīta ity [ViP 6.5.83] uktvā punar āha samasta-kalyāṇa-guṇātmako hīti [ViP 6.5.84] | tathā

jñāna-śakti-balaiśvarya-vīrya-tejāṃsy aśeṣataḥ |
bhagavac-chabda-vācyāni vinā heyair guṇādibhiḥ || iti [ViP 6.5.79]

pādmottara-khaṇḍe ca -

yo'sau nirguṇa ity uktaḥ śāstreṣu jagad-īśvaraḥ | prākṛtair heya-saṃyuktair guṇair hīnatvam ucyate || iti |

na ca sva-māyayety anyathārthaṃ mantavyam |

viśuddha-vijñāna-ghanaṃ sva-saṃsthayā
samāpta-sarvārtha-mayī vāñchitam |
sva-tejasā nitya-nivṛtta-māyā-
guṇa-pravāhaṃ bhagavantam īmahi || iti [?][*ENDNOTE #8] śrī-nārada-

vākyāt |

sva-sukha-nibhṛtedyādi[*ENDNOTE #9] | vaktṛ-hṛdaya-virodhāc ca | tataḥ sarvathā cic-chaktyā ity arthaḥ | ataḥ svāmibhir api yoga-māyā-śabdena cic- chaktir vyākhyātā | nanu prāpnoti kadācitkatvam apy avagamyate, tatrāha - anukālaṃ nityam eva prāpnoti, kadācid api na tyajatīty arthaḥ | svarūpa-śakti-prakāśitvasya ca mitho hetumattā jñeyā |

nanu kathaṃ janma-karmaṇor nityatvam ? te hi kriye | kriyātvaṃ ca prati- nijāṃśam apy ārambha-parisamāptibhyām eva sidhyatīti te vinā sva-svarūpa- hāny-āpattiḥ | naiṣa doṣaḥ | śrī-bhagavati sadivākārānantyāt prakāśānantyāt janma-karma-lakṣaṇa-līlānantyād ananta-prapañcānanta- vaikuṇṭha-gata-tat-tal-līlā-sthāna-tat-tal-līlā-parikarāṇāṃ vyakti-prakāśayor ānantyāc ca | yata evaṃ satyor api tat-tad-ākāra-prakāśa-gatayos tad-ārambha- samāptyor ekatrikatra te janma-karmaṇor aṃśā yāvat samāpyante na samāpyante vā tāvad evānyatrāpy ārabdhā bhavatīty evaṃ śrī-bhagavati vicchedābhāvān nitye eva tatra te janma-karmaṇī vartete | tatra te kvacit kiñcid vilakṣaṇatvenārabhyete te kvacid aikarūpyeṇa ceti jñeyam | viśeṣaṇa- bhedād viśeṣaṇaikyāc ca | eka evākāraḥ prakāśa-bhedena pṛthak kriyāspadaṃ bhavatīti | citraṃ bataitad ekena vapuṣā ity ādau pratipāditam |

tataḥ kriyā-bhedāt tat-tat-kriyātmakeṣu prakāśa-bhedeṣv abhimāna-bhedaś ca gamyate | tathā sati ekatraikatra līlā-krama-janita-rasodbodhaś ca jāyate |

nanu kathaṃ te eva janma-karmaṇī vartete ity uktaṃ pṛthag-ārabdhatvād anye eva te | ucyate | kāla-bhedenoditānām api samāna-rūpāṇāṃ kriyāṇām ekatvam | yathā śaṅkara-śārīrake | dvir-go-śabdobhayam uccarito na tu dvau go-śabdāv iti | tathaiva dviḥ pākaḥ kṛto'nena na tu dvidhā pākaḥ kṛto'neneti pratītyā bhaviṣyati | tato janma-karmaṇor api nityatā yuktaiva | ataevāgamādāv api bhūta-pūrva-līlopāsana-vidhānaṃ yuktam | tathā coktam madhva-bhāṣye - paramātma-sambandhitvena nityatvāt trivikramatvādiṣv apy upasaṃhāryatvaṃ yujyate iti | anumataṃ caitat śrutyā yad gataṃ bhavac ca bhaviṣyac cety anayaiva | upasaṃhāryatvam upāsanāyām upādeyatvam ity arthaḥ | tatra tasya janmanaḥ prākṛtāt tasmād vilakṣaṇatvaṃ prākṛta- janmānukaraṇenāvirbhāva-mātratvaṃ kvacit tad-ananukaraṇena vā | ajāyamānā bahudhā vijāyata iti śruteḥ |

tad yathā --

devakyāṃ deva-rūpiṇyāṃ viṣṇuḥ sarva-guhāśayaḥ |
āvirāsīd yathā prācyāṃ diśīndur iva puṣkalaḥ || iti [BhP 10.3.8]

tathā ca -

satyaṃ vidhātuṃ nija-bhṛtya-bhāṣitaṃ
vyāptitvaṃ ca bhūteṣv akhileṣu cātmanaḥ |
adṛśyatāty-adbhūta-rūpam udvahan
stambhe sabhāyāṃ na mṛgaṃ na mānuṣam || iti [BhP 7.8.17]

kārdamaṃ vīryam āpanna ity atra [BhP 3.24.6] śrī-kapila-devāvatāra- prasaṅge kardamasya bhakti-sāmarthya-vaśībhūta ity eva vyākhyeyam | vīrya-śabda-nyāsas tu prasiddhaṃ putratvam api śliṣṭaṃ bhavatīty evam arthaḥ | tathā karmaṇo vailakṣaṇyaṃ svarūpānanda-vilāsa-mātratvam | tad yathā lokavat tu līlā-kaivalyam iti [Vs 2.1.33] | vyākhyātaṃ ca tattva-vādibhiḥ | yathā loke mattasya sukhodrekād eva nṛtyādi-līlā na tu prayojanāpekṣayā evam eveśvarasya | nārāyaṇa-saṃhitāyāṃ ca -

sṛṣṭyādikaṃ harir naiva prayojanam apekṣya tu |
kurute kevalānandād yathā mattasya nartanam ||

pūrṇānandasya tasyeha prayojana-matiḥ kutaḥ | muktā avyāpta-kāmāḥ syuḥ kim utāsy akhilātmanaḥ || iti |

na conmatta-dṛṣṭāntenāsarvajñatva prasañjayitavyam | svarūpānandodrekeṇa sva-prayojanam ananusandhāyaiva līlāyate ity etad aṃśenaiva svīkārāt | ucchvāsa-praśvāsa-dṛṣṭānte'pi suṣpty-ādau tad-doṣāpātāt | tasmāt svarūpānanda-svābhāvikyena tal-līlā | śrutiś ca - devasyaiva svabhāvo'yam āpta-kāmasya kā spṛhā | iti |

atra prākṛta-sṛṣṭy-ādi-gatasya sākṣād-bhagavac-ceṣṭātmakasya vīkṣaṇādi- karmaṇo vastutas tu tathā-vidhatve vaikuṇṭhādi-gatasya kaimutyam evāpatitam | yathoktaṃ nāga-patnībhiḥ avyākṛta-vihārāya iti [BhP 10.16.47] | ataeva śrī-śukādīnām api tal-līlā-śravaṇe rāgataḥ pravṛttir yujyate |

ataś ca --

evaṃ ca janmāni karmāṇi hy akartur ajanasya ca |
varṇayanti sma kavayo veda-guhyāni hṛt-pateḥ || iti [BhP 1.3.35]

atra janma-guhyādhyāya-padye'py evam eva vyākhyeyam | yatreme sad-asad- rūpe [BhP 1.3.33-4] ity ādibhyām avyavahita-padyābhyāṃ yathā svarūpa- samyag-jñānenaiva kṛtasyāvidyākṛtātmādhyāsa-sad-asad-rūpa-niṣedhasya hetor brahma-darśanaṃ bhavati | yathā ca - māyoparatāv eva svarūpa- sampattir bhavati ity uktam | evam eva kavaya ātmārāmā hṛt-pateḥ paramātmano janmāni karmāṇi ca varṇayanti | tat-tat-pratiṣedhe tad-uparatau caiva satyāṃ taj-janma-karmānubhava-sampattī bhavata ity arthaḥ | sampattir atra sākṣād darśanam | tasmāt svarūpānandātiśayita-bhagavad-ānanda- vilāsa-rūpāṇy eva tānīti bhāvaḥ | ataeva prākṛta-vailakṣaṇyād akartur ajanasya ity uktam | ataeva veda-guhyāny api tānīti | yathā akrūra-stutau tvayoditaḥ [BhP 10.48.23-24] ity ādi dvayaṃ ṭīkāyām evettham utthāpitam | nanu tarhi mamāvatārās tac-caritāni ca śukti-rajata-vad avidyā-kalpitāny eva kim ? nahi nahi iyaṃ tu tava līlety āha dvayena tvayodita itīti |

tathaiva ca bhagavat-svarūpa-sāmyenoktaṃ vaiṣṇave -

nāma-karma-svarūpāṇi na pariccheda-gocare | yasyākhila-pramāṇānaṃ sa viṣṇur garbhagas tava || iti | [ViP 5.2.19] rūpa-karmeti vā pāṭhāntaram[*ENDNOTE #10] | ittham evābhipretaṃ śrī- gītopaniṣadbhiḥ -

janma-karma ca me divyam evaṃ yo vetti tattvataḥ | iti | [Gītā 4.9]

tathā nāmno vailakṣaṇyaṃ vāṅ-manasāgocara-guṇāvalambitvena svataḥ- siddhatvam | tad yathā vāsudevādhyātme - aprasiddhes tad-guṇānām anāmāsau prakīrtitaḥ iti | brāhme - anāmā so'prasiddhatvād arūpo bhūta- varjanāt iti |

na yatra nātha vidyante nāma-jātyādi-kalpanāḥ |
tad brahma paramaṃ nityam avikāri bhavān aja ||

na kalpanāmṛte'rthasya sarvasyādhigamo yathaḥ | tataḥ kṛṣṇācyutānanta-viṣṇu-nāmabhir īḍyase || iti || [ViP 5.18.53-54]

etad-vaiṣṇava-vacanānantaram api na viruddham | tathā hi | atrāpātataḥ pratītārthatāyāṃ kalpanā-śabdo vyarthaḥ syāt | nāma-jāty-ādayo na vidyante | ity anenaiva vivakṣitārtha-siddheḥ | svayam eva brahmājādi-śabdānāṃ paramārtha-pratipādaka-nāmatayā svīkṛtaś ca | ajām ekāṃ lohita-śukla- kṛṣṇām [ŚvetU 4.5] ity ādiṣv ajāyamānatva-lakṣaṇa-jātiś ca dṛśyata eva | tathā nāmādi-kalpanā na vidyante ity uktā svayaṃ kṛṣṇādi-nāma-kalpanoktir viruddhā syāt kalpanayā vā katham īḍayatā syāt kalpanāyā aniyatatvāc ca kathaṃ kṛṣṇādinām aniyatyam ucyate | tasmān nāma-karma-svarūpāṇīty anusārāc cāyam arthaḥ | yathā yatra nāma-jāty-ādīnāṃ nāmani kṛṣṇādīni jātayo devatva-manuṣyatva-kṣatriyatvādi-līlāḥ tadādīnāṃ kalpanā na vidyante |

kintu sva-saṃsthayā samāpta-sarvārtham ity ukta-diśā svarūpa-siddha-nitya- śakti-vilāsa-rūpāṇy eva tānīty arthaḥ | tataś ca yato yasmāt sarvasyāpi dṛṣṭasya vastunaḥ kalpanāṃ nāmādi-racanāmṛte adhigamo vyavahārika- bodho na bhavati | tatas tasmād eva hetoḥ kalpanā-mayaṃ nāma tan-nāminaṃ cārtha sarvam avajñāya nikhila-pramāṇa-paricchedāgocaratvena vedātmatayā svataḥ-siddhaiḥ kṛṣṇādi-nāmopalakṣaṇaiḥ prasiddhair eva nāmabhiḥ svataḥ- siddhas tvam eveḍyase munibhir vedaiś ca ślāghyase | na tu kalpanāmayair anyais tvam api ślāghyase tādṛśa-mahimabhis tair eva tava mahimā vyaktībhavatīti | yad vā | tair eveḍyase vyakta-māhātmīkriyasa iti |

atra yaiḥ śāstre'tiprasiddhaiḥ śrī-bhagavān eva jhaṭiti pratīto bhavati | yeṣāṃ ca sāṅketyādāv api tādṛśa-prabhāvaḥ śrūyate | teṣāṃ svataḥ siddhatvam anyeṣāṃ kalpanāmayatvaṃ jñeyam | athavā he nātha| yatra nāma-jātyādīnāṃ kalpanā na vidyante tat kavala-viśeṣa-rūpaṃ paramaṃ brahma bhavān |

tat-tat-kalpanāyā aviṣayatve hetuḥ | viśeṣeṇa karoti līlāyata iti vikāri tathā na bhavatīty avikāri iti | tad-rūpeṇa na jāyate na prakaṭībhavatīti he ajeti | tataḥ kim avalambya tatra nāma-jāty-ādi-kalpanāḥ kriyantām iti bhāvaḥ | tat- tat-kalpanāṃ vinā ca sarvasyāpy arthasya vastu-mātrasyādhigama-mātraṃ na bhavet | kim uta tādṛśa-brahma-svarūpasya bhavataḥ | kalpanāmaya-nāma- jāty-ādayas tu na kasyāpi svarūpa-dharmā bhavanti yata evaṃ tataḥ sāṅketyādinā bhāvitair api bhavadvat-sarva-puruṣārtha-pradais tat-tad- viśeṣa-pratipādakaiḥ kṛṣṇādi-nāmabhir eva tvam īḍyase nitya-siddha-śruti- purāṇādibhiḥ ślāghyase na tu nirviśeṣatā-pratipādakair nitarāṃ kalpanāmayair ity arthaḥ |

kintu kṛṣṇādīnāṃ caturṇāṃ nāmnāṃ upalaksaṇatvam eva jñeyam | nārāyaṇādi-nāmnām api sāṅketyādau tathā prabhāva-śravaṇāt | varṇa eva tu śabda iti bhagavān upavarṣa ity anena tasya ca nityatvād ity anena ca nyāyena varṇatayaiva nityatvam asya veda-sāra-varṇātmaka-nāmnaḥ sidhyati | tathaiva gopāla-tāpanī-śrutau nāma-mayāṣṭadaśākṣara-prasaṅge brahma- vākyam - teṣv akṣareṣu bhaviṣyaj-jagad-rūpaṃ prakāśayann [GTU 1.26] iti | atrāvatāra-kāla-jāta-śabdādimaya-jagat-kāraṇatvena tad-vailakṣaṇyāt svataḥ-siddhatvaṃ tathā bhagavat-svarūpābhinnatvaṃ ca tad-vailakṣaṇyaṃ nāmnaḥ | tad yathā śrutau -

oṃ āsya jānanto nāma cid viviktan mahas te viṣṇo sumatiṃ bhajāmahe | oṃ tat sad ity ādi |

ayam arthaḥ | he viṣṇo! te tava nāma cit cit-svarūpam ataeva mahaḥ sva- prakāśa-rūpam | tasmād asya nāmnaḥ ā īṣad api jānantaḥ na tu samyag uccāra-māhātmyādi-puraskāreṇa | tathāpi vivaktan bruvāṇāḥ kevalaṃ tad- akṣarābhyāsa-mātraṃ kurvāṇāḥ sumatiṃ tad-viṣayāṃ vidyāṃ bhajāmahe prāpnumaḥ | yatas tad eva praṇava-vyañjitaṃ vastu sat svataḥ-siddham iti | ataeva bhaya-dveṣādau śrī-mūrteḥ sphūrter iva sāṅketyādāv apy asya muktidatvaṃ śrūyate | tathā coktaṃ pādme -

apy anya-cittaḥ kruddho vā yaḥ sadā kīrtayed dharim | so'pi bandha-ksayān muktiṃ labhec cedi-patir yathā || iti |

tathā śrī-bhagavata iva tasya nāmnaḥ sakṛd api sākṣātkāraḥ saṃsāra- dhvaṃsako bhavati | yathā skānde -

sakṛd uccāritaṃ yena harir ity akṣara-dvayam |
baddhaḥ parikaras tena mokṣāya gamanaṃ prati ||

iti śrutau ca praṇavam uddiśya | om ity etat brahmaṇo nediṣṭaṃ nāma yasmād uccāryamāṇa eva saṃsāra-bhayāt tārayati tasmād ucyate tāra ity ādi bahutaram | na cāsyārtha-vādatvaṃ cintyam |

tathārthavādo harināmni kalpanam iti padma-purāṇānusāreṇāparādhāpātāt | yasya tu gṛhīta-nāmno'pi punaḥ saṃsāras tasya nānuvrajati yo mohād vrajantaṃ parameśvaram | jñānāgni-dagdha-karmāpi sa bhaved brahma- rākṣasa iti śrī-viṣṇu-bhakti-candrodayādi-pramāṇita-purāṇa-vacanavan mahad aparādha-tad-artha-vāda-kalpanādikaṃ pratibandhakaṃ jñeyam | ataevānanda-rūpatvam asya mahad-dhṛdaya-sākṣikaṃ pratibandhakaṃ jñeyam |

ataevānanda-rūpatvam asya mhad-dhṛdaya-sākṣikaṃ yathā śrī-vigrahasya | tad uktaṃ śrī-śaunakena -

tad aśma-sāraṃ hṛdayaṃ batedaṃ
yad gṛhyamāṇair hari-nāma-dheyaiḥ |
na vikriyetātha yadā vikāro
netre jalaṃ gātra-ruheṣu harṣaḥ || [BhP 2.3.24]

ataeva prabhāsa-purāṇe kaṇṭhoktyā kathitair hetubhiḥ sakala-veda-phalatvena ca bhagavat-svarūpatvam eva pratipāditam |

madhura-madhuram etan maṅgalaṃ maṅgalānāṃ
sakala-nigama-vallī-sat-phalaṃ cit-svarūpam |
sakṛd api parigītaṃ śraddhayā helayā vā
bhṛgu-vara nara-mātraṃ tārayet kṛṣṇa-nāma || iti ||

tasmād bhagavat-svarūpam eva nāma | spaṣṭaṃ coktaṃ śrī-nārada- pañcarātre'ṣṭādaśākṣaram uddiśya -

vyaktaṃ hi bhagavān eva sākṣān-nārāyaṇaḥ svayam | aṣṭākṣara-svarūpena mukheṣu parivartate || iti |

māṇḍukyopaniṣatsu ca praṇavam uddiśya - oṃ ity etad akṣaram idaṃ sarvaṃ [MāṇḍU 1] | oṃkāra evedaṃ sarvam [ChāU 2.23.3] |

praṇavo hy aparaṃ brahma praṇavaś ca paraṃ smṛtam |
apūrvo'nantaro'bāhyo'naparaḥ praṇavo'vyayaḥ ||

sarvasya praṇavo hy ādir madhyam antas tathaiva ca |
evaṃ hi praṇavaṃ jñātvā vyaśnute tad-anantaram ||

praṇavaṃ hīśvaraṃ vidyāt sarvasya hṛdaye sthitam |
sarva-vyāpinam oṅkāraṃ matvā dhīro na śocati ||

amātro'nanta-mātraś ca dvaitasyopaśamaḥ śivaḥ |
oṅkāro vidito yena sa munir netaro janaḥ || iti [Māṇḍūkya-kārikā 26-29]

na tu parameśvarasyaiva tat-tad-yogyatāsmabhavād varṇa-mātrasya tathoktiḥ stuti-rūpaiveti mantavyam | avatārāntaravat parameśvarasyaiva varṇa- rūpeṇāvatāro'yam iti asminn arthe tenaiva śruti-balenāṅgīkṛte tad-abhedena tat-sambhavāt | tasmān nāma-nāminor abheda eva | tad uktaṃ pādme -

nāma cintāmaṇiḥ kṛṣṇaś caitanya-rasa-vigrahaḥ |
pūrṇaḥ śuddho nitya-mukto 'bhinnatvān nāma-nāminoḥ || iti ||

asyārthaḥ - nāmaiva cintāmaṇiḥ sarvārtha-dātṛtvāt | na kevalaṃ tādṛśam eva api tu caitanyādi-lakṣaṇo yaḥ kṛṣṇaḥ sa eva sākṣāt | tatra hetur abhinnatvād itīti | nanu, tathāvidhaṃ nāmādikaṃ kathaṃ puruṣendriya-janyaṃ bhavati | na, veda-mātrasya bhagavativa puruṣendriyādiṣv āvirbhāvanāt | yathoktam ekādaśe svayaṃ śrī-bhagavatā - śabda-brahma sudurbodham ity [BhP 11.21.36] ārabhya,

mayopabṛṃhitaṃ bhūmnā brahmaṇānanta-śaktinā |
bhūteṣu ghoṣa-rūpeṇa viśeṣa-pūrṇeva lakṣyate || [BhP 11.21.37] iti ||

dvādaśasya ṣaṣṭhe vedavyasana-prasaṅge kṣīṇāyuṣaḥ ity ādau [BhP 12.6.47] | ṭīkā ca - tarhi puruṣa-buddhi-prabhavatvān nādaraṇīyaṃ syād ity āśaṅkyāha hṛdi-sthācyuta-coditā iti |

kasmai yena vibhāsito'yam ity ādau [BhP 12.13.19] tad-rūpeṇety ādivat | etat sarvam abhipretya garbha-stutāv uktam -

na nāma-rūpe guṇa-janma-karmabhir
nirūpitavye tava tasya sākṣiṇaḥ |
mano-vacobhyām anumeya-vartmano
deva kriyāyāṃ pratiyanty athāpi hi || [BhP 10.2.36] iti ||

tathā-rūpasyāpi vailakṣaṇyaṃ sva-prakāśatā-lakṣaṇa-svarūpa- śaktyaivāvirbhāvitvam | tac ca pūrva-darśitam | ataeva dvitīye,

ātma-tattva-viśuddhy-arthaṃ yad āha bhagavān ṛtam | brahmaṇe darśayan rūpam avyalīka-vratād ṛtaḥ || ity [BhP 2.9.4] atra |

ṭīkā ca - yac coktam aṣṭamādhyaye parameśvarasyāpi deha- sambandhāviśeṣāt kathaṃ tad-bhaktyā mokṣaḥ syād iti | āsīd yad udarāt padmam ity ādinā [BhP 2.8.8] tatrāha ātma-tattva-viśuddhy-artham iti | ātmano jīvasya tattva-viśuddhy-arthaṃ tattva-jñānārthaṃ tad bhaved eva | kiṃ tad yat tap-ādinā sva-bhajanaṃ bhagavān brahmaṇa āha | kiṃ kurvan, ṛtaṃ satyaṃ cid-ghanaṃ rūpaṃ darśayan | darśane hetur avyalīkena tapasādṛtaḥ sevitaḥ san | ayaṃ bhāvaḥ | jīvasyāvidyayā mithābhūta-deha-sambandhaḥ | īśvarasya tu yogamāyayā cid-ghana-vigrahāvirbhāva iti mahān viśeṣaḥ | atas tad bhajane mksopapattir iti | ity eṣā ||

ataeva, sa tvaṃ triloka-sthitaye [BhP 10.3.17-18][*ENDNOTE #11] ity ādi-dvaye śrīmad-ānaka-dundubhināpi samāhitam | atra hy ayam arthaḥ - sa prapañcasya sṛṣṭi-sthiti-pralaya-kartā tvaṃ triloka-sthitaye yadā tasya sthitam icchasi | tadā sva-māyayā svāśritayā māyā-śaktyā kṛtvā ātmanaḥ śuklaṃ varṇaṃ svena sṛṣṭāṃ dharma-parāṃ viprādi-jātiṃ bibharṣi pālayasi | atra sattvamayy eva svamāyā jñeyā niṣkṛṣṭatvād upayuktatvāc ca |

atha yadā sargam icchasi tadā rajasā rajomayyā svamāyayā kṛtvā upabṛṃhitaṃ raktam kāminaṃ viprādi-varṇaṃ bibharṣi | yadā ca janātyayam icchasi tadā tamo-mayyā kṛtvā kṛṣṇaṃ malinaṃ pāpa-rataṃ taṃ bibharṣi |

athavā yadā sthitim icchasi tadātmanaḥ śrī-viṣṇu-rūpasya śuklaṃ śuddhaṃ guṇa-saṅkara-rahitam ity arthaḥ | śiva-brahma-vat tasya tat-saṅgābhāvāt | tathaiva siddhāntitaṃ śrī-śukadevena - śivaḥ śakti-yutaḥ śaśvat triliṅgo guṇa-saṃvṛtaḥ [BhP 10.88.3] ity ādau, harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ [BhP 10.88.5] ity ādi | ataeva --

candrikā-viśada-smeraiḥ sāruṇāpāṅga-vīkṣitaiḥ | svakārthānām iva rajaḥ- sattvābhyāṃ sraṣṃṛ-pālakāḥ || [BhP 10.13.50] iti |

atra sāttvikatva-rāja-sattve utprekṣite eva, na tu vastutayā nirūpite | varṇaṃ rūpaṃ, na tu kānti-mātram | guṇa-mayatva-svīkāre'pi tat tad guṇa- vyañjakākārasyāpy apekṣyatvāt na tu śvetaṃ varṇam iti vyākhyeyaṃ | śrī- viṣṇu-rūpasya pālanārthaṃ guṇāvatārasya paramātma-sandarbhe kṣīroda- śāyitvena sthāpayiṣyamāṇasya tatra śyāmatvenāti-prasiddheḥ | janātyaya- heto rudrasya śvetatāti-prasiddhyā tad-vaiparītya-pātāt |

tathaiva hi gobhilokta-sandhyopāsanāyām - ato'tra brahmaṇo na śoṇavarṇatve tātparyam | na ca tat-tad-guṇānāṃ tat-tad-varṇa-niyamaḥ | paramatāmasānāṃ bakādīnāṃ śyāmatva-śravaṇāt | sva-māyayā bhakteṣu kṛpayā bibharṣi jagati dhārayasi prakaṭayasīty arthaḥ | raktaṃ rajomayatvena sisṛksādi-rāga- bahulam | kṛṣṇaṃ tamomayatvena svarūpa-prakāśa-rahitam ity arthaḥ |

pārthivād dāruṇo dhūmas tasmād agnis trayīmayaḥ | tamasas tu rajas tasmāt sattvaṃ yad brahma-darśanam || [BhP 1.2.24] ity ukteḥ |

nanu, katham anyārthena vākyena loka-bhrāmakaṃ varṇayasi, yataḥ samprati janātyayaārthaṃ kṛṣṇo'yaṃ varṇo mayā tamasā gṛhīta ity artho'py āyāti tad etad āśaṅkya pariharann āha tvam asya iti [BhP 10.3.21][*ENDNOTE #12] | nirvyūhyamānā itas tataś cālyamānāḥ | ayaṃ bhāvaḥ - āstāṃ tāvad brahma- ghanatva-śuddha-sattva-mayatva-bodhakaṃ pramāṇāntaraṃ, guṇānurūpa- rūpāṅgīkāre'pi yathā pralayasya duḥkha-mātra-hetutvāt suṣupti-rūpatvāc ca tatra tad-arthāvasaro bhavati tathāsya tu kālasya tva-kṛta-rakṣayā jagat-sukha- hetutvāt tamomayāsura-vināśa-yogyatvāt teṣām asurāṇām api hanana- vyājena sarva-guṇātīta-mokṣātmaka-prasāda-lābhāt tad-arthāvasaro na bhavati, saindhava-mānavetivat | tathaivoktam -

jaya-kāle tu sattvasya devarṣīn rajaso'surān |
tamaso yakṣa-rakṣāṃsi tat-kālānuguṇo'bhajat || iti [BhP 7.1.8]

tasmān na tamaḥ-kṛto'yaṃ varṇa iti rajaḥ-sattvābhyāṃ rakta-śuklāv eva bhavata iti pūrva-pakṣi-matam | tataś ca pāriśeṣya-pramāṇena svarūpa-śakti- vyañjitatvam evātrāpi paryavasyati iti bhāvaḥ | tathaiva tam evārthaṃ śrī- devakī-devy api sambhrameṇa prāg eva vivṛtavatī - rūpaṃ yat tat prāhurà avyaktam ādyām iti [BhP 10.3.24] |

atha prakṛtam anusarāmaḥ | tathā guṇasya vailakṣaṇyam ātmārāmāṇām apy ākarṣaṇa-liṅga-gamyād bhūtarūpatvam | tad yathā śrī-sūtoktau - ātmārāmāś ca munaya [BhP 1.7.10] ity ādau | harer guṇākṣipta-matir [BhP 1.7.11] ity ādi ca | ataevoktaṃ viṣṇudharmottare -

guṇāḥ sarve'pi yujyante hy aiśvaryāt puruṣottame |
doṣāḥ kathañcin naivātra yujyante paramo hi saḥ ||

guṇa-doṣau māyayaiva kecid āhur apaṇḍitāḥ |
na tatra māyā māyī vā tadīyau tau kuto hy ataḥ ||

tasmān na māyayā sarvaṃ sarvam aiśvarya-sambhavam |
amāyo hīśvaro yasmāt tasmāt taṃ paramaṃ viduḥ || iti ||

atha na vidyate ity asya prakṛta-ślokasya vyākhyātāvaśeṣaḥ | tad evaṃ svarūpa-śakti-vilāsa-rūpatvena teṣāṃ prākṛtād vailakṣaṇyaṃ sādhitam | tatra āśaṅkate |

nanu bhavantu svasvarūpa-bhūtāny eva tāni tathāpi svarupasyaiva pūrṇatvāt tat-tat-prāptau kiṃ prayojanaṃ tatrāha lokāpyaya-sambhavāya | loko bhakta- janaḥ tasyāpyayaḥ saṃsāra-dhvaṃsas tat-pūrvakaḥ sambhavo bhakti-sukha- prāptiḥ | bhū prāptau tad artham etad apy upalakṣaṇaṃ nitya-pārṣadānām api bhakti-sukhotkarṣārtham | tad uktaṃ śrīmad-arjunena prathame -

tathāyaṃ cāvatāras te bhuvo bhāra-jihīrṣayā | svānāṃ cānanya-bhāvānām anudhyānāya cāsakṛt || iti [BhP 1.7.25] |

asyārthaḥ -- yathānye puruṣādayo'vatārās tathāyaṃ cāvatāraḥ sākṣād- bhagavataḥ śrī-kṛṣṇākhyasya tavaiva prākaṭyaṃ, parama-bhaktāyā bhuvo bhāra-jihīrṣayā jāto'pi | anyeṣāṃ svānāṃ bhaktānām asakṛc ca muhur apy anudhyānāya nija-bhajana-saukhyāya bhavati |

nanu tarhi bhakta-saukhyam eva prayojanaṃ jātam iti pūrṇānandasya tasyeha prayojana-matiḥ kuta ity etat katham upapadyeta | tatrāha - ananyabhāvānām iti | anyathā sarva-jña-śiromaṇer nirdoṣasya tasya tan-mātrāpekṣakānāṃ teṣām upekṣāyām akāruṇya-doṣaḥ prayujyeta iti bhāvaḥ | ātmārāme'pi kāruṇya-guṇāvakāśo guṇā viruddhā api tu samākhāryāś ca sarvata iti smaraṇāt vicitra-guṇa-nidhāne śrī-bhagavaty eva sambhavati | tato'nyatra tu sañcarita-tad-guṇāṃśe tadīya eva yaḥ pratipadam eva sāścaryaṃ śruty-ādibhir uccair gīyate | yaś cāviriñcim āpāmara-janam ākarṣann eva vartate | tad uktaṃ svayam eva -

bhajato'pi na vai kecid bhajanty abhajataḥ kutaḥ |
ātmārāmā hy āpta-kāmā akṛta-jñā gurudruhaḥ ||

nāhaṃ tu sakhyo bhajato'pi jantūn bhajāmy amīṣām anuvṛtti-vṛttaye || ity ādi [BhP 10.32.19-20] |

tasmāt parama-samarthasya tasya kṛpā-lakṣaṇaṃ bhakta-jana-sukha- prayojanakatvaṃ nāma ko'pi svarūpānanda-vilāsa-bhūta-paramāścarya- svabhāva-viśeṣa iti mūla-padye'py anukālam ṛcchatīty anenaiva [BhP 8.3.8] darśitam | ataḥ prayojanāntara-matitvaṃ tu tasmin nāsty eva | tat- prayojanatvaṃ ca tasya parama-samarthasyānanda-vilāsa eveti dik | yathoktam -

kṛpālor asamarthasya duḥkhāyaiva kṛpālutā |
samarthasya tu tasyaiva sukhāyaiva kṛpālutā || iti ||

gajendraḥ śrī-harim || 49 ||

[50]

tasmād apāṇi-pāda-śruter api yad ananta-svaprakāśānanda-vigraha eva bhagavati tātparyaṃ nānyatreti pratipādayanti |

tvam akaraṇaḥ svarāḍ akhila-kāraka-śakti-dharas
tava balim udvahanti samadantyajayānimiṣāḥ |
varṣa-bhujo'khila-ksitipater iva viśva-sṛjo vidadhati
yatra ye tv adhikṛtā bhavataś cakitāḥ || [BhP 10.87.28]

ayam arthaḥ | atra karaṇaṃ nāma vāsyādivat kartṛ-śakti-preritatayā kāryakaraṃ kartur bhinnatamaṃ kevala-karaṇatvāpannam eva vastv aṅgīkṛtaṃ, na tu svarūpatvāpannam api yat tad api | yathā dahanādau tac-chaktyādikam | gauṇārthatvāt svarāṭ-pada-niruktau sveneti tṛtīyānta-padasya svarūpa- śaktāv eva paryavasānāc ca | tato jīvasya cid-rūpatvāt pāṇyādīnāṃ svato jaḍatvāt tad-adhīna-śaktīnāṃ teṣāṃ bhinnatamānāṃ karaṇatvaṃ mukhyārtham eva | tato'sau tad-āsaktatvāt sakaraṇaḥ tvaṃ tu tad-antaryāmī tad-anāsaktatvāt tad-anapekṣo yataḥ svarāṭ svarūpa-śaktyaiva rājase iti | tathā pralaya-kālāvasāne |

striya urugendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo vayam api te samāḥ samadṛśo'ṅghri-saroja-sudhāḥ || [BhP 10.87.23]

iti vidvad-gaṇa-gurubhir asmābhir api nijālambanatvena varṇyamāna-parama- divya-karaṇa-gaṇa-vicitro'py asau akaraṇa eva | kutaḥ svarāṭ svena svarūpa- śakti-viśeṣa-siddha-prādurbhāva-viśeṣeṣeṇa svarūpeṇaiva tat-tat-karaṇatayā rājase | teṣāṃ svarūpa-bhūtatvena mukhya-karaṇatvāyogād iti bhāvaḥ | anyathaupādhika-vastu-dvārā tavāpi prakāśe kathaṃ nāma svarāṭtvaṃ sidhyed iti ca |

ānanda-mātram ajaraṃ purāṇam ekaṃ santaṃ bahudhā dṛśyamānaṃ neha nānāsti kiñcana ity ādi śruteḥ [BAU 4.4.19] | ānanda-mātra-kara-pāda- mukhodarādir ity ādi smṛteś [NārPañc] ca |

nanu, mayi tathābhūta-svarūpa-śaktīnām astitāyāṃ kiṃ pramāṇam | tatrāhur akhila-kāraka-śakti-dhara iti | akhilebhyaḥ prāṇibhyaḥ kārakāṇi karaṇāni cakuṣur-ādi-golakāni teṣu śaktīś cendriyāṇi dharasi dadāsīti tathā | sarveṣu teṣu tat-tad-dhāraṇāt | tās tu tvayi svataḥ-siddhā avyayāḥ pūrṇā eva santīti bhāvaḥ | tathā ca śrutiḥ - prāṇasya prāṇam uta cakṣuṣaś cakṣur iti ādyā [KenaU 1.2] | svābhāvikī jñāna-bala-kriyā ca ity ādyā ca [ŚvetU 6.8] |

tad uktam ekādaśe -

yasyendriyas tanu-bhṛtām ubhayendriyāṇi jñānaṃ svataḥ śvasanato balabhoja īhā || iti [BhP 11.4.4]

ataeva vikaraṇatvān neti cet tad uktam ity [Vs 2.1.32] atra sūtrakāro'pi tad uktam ity anena śrutes tu śabda-mūlatvād ity [Vs. 2.1.27] ukta-rītyaiva śruty- eka-gamyaṃ tarkātītaṃ tasya vikaraṇatvaṃ sakaraṇatvaṃ ca sādhitavān | śrutiś ca - na tasya kāryaṃ karaṇaṃ ca vidyate ity [ŚvetU 6.8] ādyā |

athavā, akhila-kāraka-śakti-dharo'pi tvam asāv akaraṇa evety anvayaḥ | kutaḥ ? svarāḍ ity ādi | ataḥ sarvato vilakṣaṇa-mahimatvād animiṣā devā indrādayas tat-pūjyā viśva-sṛjo brahmādayo'pi tava tubhyaṃ balim upahāraṃ tad uccaiḥ śirobhir vahanti | ajayā teṣām adhikāriṇyā māyayāpi sahitāḥ |

sāpi ābhāsa-śakti-rūpā svarūpānanda-śakti-mayāya tubhyam ātma-sampad- udbhāvārthaṃ balim haratīty arthaḥ | samadanti ca mauṣyair dattaṃ havya- kavy-ādi-lakṣaṇaṃ baliṃ bhakṣayanti ca | atra dṛṣṭāntaḥ varṣa-bhuja iti | varṣaṃ khaṇḍa-maṇḍalam |

kathaṃ balim udvahanti ? tad āhuḥ vidadhatīti | tva-ājñā-pālanam eva bali- haraṇam ity arthaḥ | bhīṣāsmād vātaḥ pavate bhīsodeti sūryaḥ bhīṣāsmād agniś cendraś ca mṛtyur dhāvati pañcamaḥ iti [Kaṭha 2.3.3] śruteḥ |

athavā, nanu mama pāṇy-ādi-karaṇānāṃ svarūpa-bhūtatve yukti kathayaty ata āhuḥ animiṣāḥ karaṇādhiṣṭhātṛ-devās tava balim udvanatīti | ājñāna- devatvād viśva-sṛjaḥ viśveṣāṃ sṛṣṭi-hetavaḥ | anye tat-tad-adhiṣṭhātṛ- devatāśrayād eva karaṇair viṣayaṃ prakāśayituṃ śaknuvanti | tvaṃ punas teṣām apy āśraya iti tvat-karaṇānāṃ svaprakāśatāpatteḥ svarūpa-bhūtatvam eveti |

athāpy āstāṃ mahā-śaktir māyaivāśraya ity ata āhuḥ ajayeti | nanu jīvā api nijendriyādhiṣṭhātātṝṇām āśrayā bhavanti | tatrāhuḥ vidadhatīti | viṣaya-

bhoga-dvāreeṣv indriyeṣu bhavatā viśva-patinā dattādhikārāṇāṃ devānām
evādhikāryāḥ katipaya-grāma-bhaumikā iva jīvā iti na teṣām āśrayāḥ |
kintu bhavān eva teṣām adhikārakatvād āśraya iti bhāvaḥ ||

10|87|| śrutayaḥ śrī-bhagavantam ||50||

[51]

tasmād vilakṣaṇa-pāṇi-pādāditvenaivāpāṇi-pādāditvam | yathāha -

tvak-śmaśru-roma-nakha-keśa-pinaddham antar
māṃsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam |
jīvac-chavaṃ bhajati kāntam ati-vimūḍhā
yā te padābja-makarandam ajighratī strī || [BhP 10.60.45]

atha śrī-bhagavati keśādīnāṃ śrūyamāṇānām ānanda-svarūpatvam anyeṣāṃ tv abhāva eveti vailakṣaṇyaṃ spaṣṭam eva | ataeva hi hiraṇyakaśipuṃ prati tan-māraka-jana-niṣedha-lakṣaṇa-brahma-vara-dānam api saṅgacchate | vyasubhir vāsumadbhir vā surāsura-mahoragair iti [BhP 7.3.37] | na caitat karaṇasya niṣedha-paraṃ, kintu kartur eva | kartṛ-prakaraṇāt aprāṇibhiḥ prāṇibhir vety uktes tasyaiva prāptatvāt | hantur jīvad[*ENDNOTE #13]- deha-sāmye'pi saprāṇa-bhāgān niṣkrāntasya kartanīya[*ENDNOTE #14]- nakhāgra-bhāgasya tyakta-prāṇatvāc ca |

tasmād asmākam aprāṇo hy amanāḥ śubhra iti | asya mahato bhūtasya niḥśvasitam etad iti [BAU 2.4.10] ca śrutir nāsaṅgateti | ataeva vārāhe -

na yasya prākṛtā mūrtir medomajjāsthi-sambhavā |
na yogitvādīśvaratvāt satya-rūpo'cyuto vibhur || iti ||

tac cāprākṛta-mūrtitvaṃ tasya mahāyogitvād icchā-kṛtam iti na, kintv īśvaratvān nityam evety arthaḥ | tathā ca prayogaḥ | īśvaraḥ sa-vigrahaḥ jñānecchā-prayatnavat kartṛtvāt kulālādivat | sa ca vigraho nityaḥ īśvara- kararṇatvāt taj-jñānādivad iti | ataeva vilakṣaṇatvam api | jīvacchavam iti caitanyayogena jīvantam svatas tu śavam | tataḥ śrī-bhagavad-vigrahas tu cid eka-rasatvāt sadā jīvann eveti vailakṣaṇyaṃ yuktaṃ nityānanda-cid-rūpatvād bhajanīyatvaṃ ca yuktam iti bhāvaḥ ||

|| 10.60 || śrī-rukmiṇī śrī-bhagavantam ||51||

[52]

nāma-rūpitva-vidhiniṣedha-śrutibhir vivadamānānāṃ vivādāvasare tad eva hy apapādayati |

astīti nāstīti ca vastu-niṣṭhayor

eka-sthayor bhinna-viruddha-dharmaṇoḥ
avekṣitaṃ kiñcana yoga-sāṅkhyayoḥ
samaṃ paraṃ hy anukūlaṃ bṛhat tat || [BhP 6.4.32]

astīti yogaḥ sthūlopāsanā-śāstraṃ, tatra hi yad-bhagavato nāma-rūpitvaṃ śrūyate tad-dṛṣṭa-kalpanā-lāghavāt ghaṭa-paṭādi-lakṣaṇākhila-nāma- dheyatvaṃ pātāla-pādādikatvaṃ ceti vidhīyate | nāstīti sāṅkhyaṃ jñāna- śāstraṃ tatra hi niṣedha-śrutibhis tasya nāma-rūpitvaṃ yan niṣidhyate tat prāpañcika-nāma-rūpitvasya kalpitatvāt sarvathaiva nāstīti niścīyate | tad uktam ubhaya-matasyaiva prāk | sa sarva-nāmā sa ca viśva-rūpaḥ ity ādinā yad yan niruktaṃ vacasā nirūpitam ity ādinā ca [BhP 6.4.28-29] |

astīti nāstīti ca vastuni niṣṭhā yayoḥ | tam eva vivādaṃ sphuṭayati, bhinnau astīti nāstīty evambhūtau viruddhau dharmau yayos tayoḥ |

nanv āstām anayor bhinna-viṣayatvaṃ netyāha ekasthayoḥ samāna-viṣayoḥ | tad evaṃ vivāde sati yat kiñcit samaṃ samañjasatvenaiva avekṣitaṃ pratītaṃ vastu tad dvayor api bṛhan mahad anukūlaṃ bhavati | kiṃ tat samañjasaṃ ? yat paraṃ nāma-rūpād atyanta-tad-abhāvāc ca vilakṣaṇaṃ kim api nāma-rūpa- lakṣaṇam eva vastv ity arthaḥ |

etad uktaṃ bhavati | ekasminn eva vastuni nāma-rūpitva-vidhi-niṣedhābhyāṃ parasparaṃ śrutayaḥ parāhatārthāḥ syuḥ | atra tu paratvenobhayatrāpi prāktana-yuktyā samañjasam aprākṛta-nāma-rūpitvam eva vidhi-niṣedha- śruti-tātparyenopasthāpyata iti tat-tan-mataṃ vivāda-mātram |

ittham evātra śrī-dhruveṇa nirvivādatvam uktam --

tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya- martyādibhiḥ paricitaṃ sad-asad-viśeṣam rūpaṃ sthaviṣṭham aja te mahad-ādy-anekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ || iti [BhP 4.9.13] |

atra rūpa-śabdasyaivobhayatra viśeṣyatvena | bhūpa rūpam arūpaṃ ca paraṃ cāparam eva ca iti [ViP 6.7.47] vaiṣṇava-vākyānusāreṇa ca | ataḥ paraṃ caturbhujāditva-lakṣaṇaṃ rūpaṃ vapur ity arthaḥ | tac cāgre darśayiṣyate |

[52]

tan na vedmi etat paryantaṃ kālaṃ nājñāsiṣam ity arthaḥ | tad eva vyanakti |

yo 'nugrahārthaṃ bhajatāṃ pāda-mūlam
anāma-rūpo bhagavān anantaḥ |
nāmāni rūpāṇi ca janma-karmabhir
bheje sa mahyaṃ paramaḥ prasīdatu || [BhP 6.4.33]

yo nāma-rūpa-rahita eva nāmāni rūpāṇi ca bheje prakaṭitavān | janma- karmabhiḥ saha tāni ca prakaṭitavān ity arthaḥ | vyatireke doṣam āha ananta iti | yadi tasmin nāma-rūpitvādikaṃ nāsti tarhi tac-chaktimattvaṃ prati sāntatvam eva prasajyeteti | tad uktaṃ pracetobhiḥ -- na hy antas tvad- vibhūtīnāṃ so 'nanta iti gīyase iti [BhP 4.30.31] | tat-tat-prakāśane hetuḥ | bhagavān bhagātmaka-śaktimān | tasyāḥ śakter māyātvam niṣedhati paramaḥ | parākhya-śakti-rūpā mā lakṣmīr yasmin | anyathā paramatva- vyāghātaḥ syād iti bhāvaḥ |

tasmān na māyayā sarvaṃ sarvam aiśvarya-sambhavam | amāyo hīśvaro yasmāt tasmāt taṃ paramaṃ viduḥ || ity ukteḥ |

nanu, sarva-nāma-viśva-rūpatve tad-rāhitye ca santy eva tat-tad-upāsakāḥ pramāṇam | atra tu ke syur ity āśaṅkyāha - pāda-mūlaṃ bhajatām anugrahārtham iti | yoga-sāṅkhyayos tat tattvaṃ na samyak prakāśate, kintu bhaktāv eva | bhaktir evainaṃ darśayati ity ādi śruteḥ | tasmād yuktaṃ tayor vivāda-mātratvam iti bhāvaḥ | ataeva vakṣyate'nantaram eva --

iti saṃstuvatas tasya sa tasminn agha-marṣaṇe |
prādurāsīt kuru-śreṣṭha bhagavān bhakta-vatsalaḥ ||

kṛta-pādaḥ suparṇāṃsa ity ādeḥ [BhP 6.4.35-6]

pāda-mūlaṃ bhajatām ity anena tān prati rūpa-prākaṭyāt pūrvam api rūpam asty eveti vyañjitam | caraṇaṃ pavitraṃ vitataṃ purāṇam ity ādi śruteḥ | bheja ity atīta-nirdeśaḥ prāmāṇya-dārḍhyāyānāditvaṃ bodhayati | ananta-padasya ca nāmāni rūpāṇi cānantāny eveti bhāvaḥ | atra prākṛta-nāma-rūpa-rahito'pi iti ṭīkā ca ||

|| 6.4 || dakṣaḥ śrī-puruṣottamam ||52||

[53]

tad evaṃ nityatvād vibhutvāt sarvāśrayatvāt sthūla-s”kṣmāprākṛta-vastv- atiriktatvāt pratya-rūpatvāt sva-prakāśatvāt sarva-śruti-samanvaya-siddhatvāt tad-rūpaṃ parama-tattva-rūpam eveti siddham | tathaiva hi param- vaiduṣyeṇānubhūtaṃ spaṣṭam evāha tribhiḥ -

rūpaṃ yad etad avabodha-rasodayena
śaśvan-nivṛtta-tamasaḥ sad-anugrahāya |
ādau gṛhītam avatāra-śataika-bījaṃ
yan-nābhi-padma-bhavanād aham āvirāsam ||

nātaḥ paraṃ parama yad bhavataḥ svarūpam
ānanda-mātram avikalpam aviddha-varcaḥ |
paśyāmi viśva-sṛjam ekam aviśvam ātman
bhūtendriyātmaka-madas ta upāśrito 'smi ||

tad vā idaṃ bhuvana-maṅgala maṅgalāya
dhyāne sma no darśitaṃ ta upāsakānām |
tasmai namo bhagavate 'nuvidhema tubhyaṃ
yo 'nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ ||[BhP 3.9.2-4]

ṭīkā ca - nanu tvam api samyak na jānāsi yat tvayā dṛṣṭaṃ rūpam etad api guṇātmakam eva nirguṇaṃ brahmaiva tu satyaṃ tatrāha rūpam iti dvābhyām | avabodha-rasodayena śaśvan nibhṛtam tamo yasmāt tasya tava yad etad rūpaṃ tvayaiva svātantryeṇa satām upāsakānām anugrahāya gṛhītam āviṣkṛtam | avatāra-śatasya śuddha-sattvātmakasya yad ekaṃ bījaṃ mūlam, tat-prakāśanārthaṃ guṇāvatāra-bījatvaṃ darśayati yan mābhātīti | he parama abiddha-varcaḥ anāvṛta-prakāśam avikalpaṃ nirbhedam ataevānanda-mātram | evambhūtaṃ yad bhavataḥ svarūpaṃ tat ato rūpāt paraṃ bhinnaṃ na paśyāmi kintu idam eva tat | ataḥ kāraṇāt te tava ada idaṃ rūpam āśrito'smi | yogyatvād apīty āha ekam upāsyeṣu mukhyaṃ yad viśva-sṛjam | ataeva aviśvaṃ viśvasmād anyat | kiṃ ca, bh”tendriyātmakaṃ bhūtānām indriyāṇāṃ cātmānaṃ kāraṇam ity arthaḥ |

nanv evam api sopādhikam etad arvācīnam evety āśaṅkyāha tad evedaṃ he bhuvana-maṅgala yatas te tvayā asmākam upāsakānāṃ maṅgalāya dhyāne darśitam | na hy avyakta-vartmābhiniveśita-cittānām asmākaṃ sopādhikaṃ darśanaṃ yuktam iti bhāvaḥ | atas tubhyaṃ namo'nuvidhema anuvṛttyā karavāma | tarhi kim iti kecin māṃ nādriyante, tatrāha yo'nādṛta iti | asat- prasaṅgair nirīśvara-kutarka-niṣṭhaiḥ | ity eṣā ||

atra kalpitam apy arthāntaraṃ yasya vidvad-guṇa-gurutvān na sambhavaty eveti vyañjitam | na hy avyakta-vartmeti | uktaṃ caitat stutitaḥ prāk avyakta- vartmābhiniveśitātmā [BhP 3.8.33] iti | māṃ nādriyante iti vigraharūpaṃ mām ity evārthaḥ | vigrahyaiva para-brahmatvena sthāpitatvāt | ataeva ye vigraham etādṛśatayā na manyante te vidvad anubhava-viruddha-matayo neśvaram api manyanta ity ata āha nirīśvara iti | yata eva --

ye tu tvadīya-caraṇāmbuja-koṣa-gandhaṃ
jighranti karṇa-vivaraiḥ śruti-vāta-nītam |
bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṃ
nāpaiṣi nātha hṛdayāmbu-ruhāt sva-puṃsām || [BhP 3.9.5]

ity anantara-padye tu-śabdena yo'nādṛta ity-ādy-uktebhyo bahirmukha- janebhyo vilakṣaṇatvena nirdiṣṭānāṃ tādṛśa-śrī-bhagavad-rūpa-niṣṭhānām eva śruti-vāta-nītam iti śabdena pramāṇena bhaktyā gṛhīta-caraṇa ity anubhavena ca prāśastyam uktam || 3.9 || brahmā śrī-nārāyaṇam ||53||

[54]

āveśāvatāratayā pratītasya śrī-ṛṣabhadevasyāpi vigraha evaṃ yojyate, yathā -

idaṃ śarīraṃ mama durvibhāvyaṃ
sattvaṃ hi me hṛdayaṃ yatra dharmaḥ |
pṛṣṭhe kṛto me yad adharma ārād
ato hi mām ṛṣabhaṃ prāhur āryāḥ || [BhP 5.5.19]

idaṃ manuṣyākāra-śarīraṃ hi niścitaṃ durvibhāvyaṃ durvitarkyaṃ yat tattvaṃ tad eva | yatraiva dharmo bhāgavata-lakṣaṇas tatraiva me hṛdayaṃ manaḥ | yad yasmāt tad-viparītādi-lakṣaṇo'dharmo mayā pṛṣṭhe kṛtaḥ | tataḥ parāṅ- mukho'ham ity arthaḥ | ataeva vaktur asya ṛṣabhadevasya ca sarvāntima-līlāpi vyājenāntardhānam eva prākṛta-loka-pratīty-anusāreṇaiva tu tathā varṇitam | ātmārāmatā-rīti-darśanārtham | tad uktam -- yogināṃ sāmparāya-vidhim anuśikṣayan iti [BhP 5.6.6] | ataḥ svakalevaraṃ jihāsur ity atra kaevara- śabdasya prapañca evārthaḥ | upāsanā-śāstre tasya tathā prasiddheḥ |

tathā -- atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jātogra-dāvānalas tad vanam ālelihānaḥ saha tena dadāha ity [BhP 5.6.8] asya vāstavārthe tu tena saheti kartṛ-sāhāyye tṛtīyā | gauṇa-mukhya-nyāyena kartary eva prāthamika- pravṛtteḥ | tataś ca dāvānalas tad-vana-vartitarvādi-jīvānāṃ sthūlaṃ dehaṃ dadāha, ṛṣabhadevas tu sūkṣmaṃ deham iti tasya sarv=moksadatvam anusandheyam |

sa yaiḥ spṛṣṭo 'bhidṛṣṭo vā saṃviṣṭo 'nugato 'pi vā | kosalās te yayuḥ sthānaṃ yatra gacchanti yoginaḥ || [BhP 9.11.22] itivat |

tato'nala-sādharmyaṃ varṇayitvā tadvad antardhānam eva tasyeti ca vyañjitam | ataeva ṛṣabha-devāvirbhāvas tṛtīyo'dhyāya ity evoktaṃ na tu taj-janmeti ||

5|5|| śrī-ṛṣabhadevaḥ sva-putrān ||54||

[55]

tad evaṃ ṛṣabhasyāpi vigrahe tādṛśatā cet kim uta svayaṃ bhagavata ity āha -

muni-gaṇa-nṛpa-varya-saṅkule 'ntaḥ-
sadasi yudhiṣṭhira-rājasūya eṣām |
arhaṇam upapeda īkṣaṇīyo
mama dṛśi-gocara eṣa āvir ātmā || [BhP 1.9.41]

ṭīkā ca - eṣa jagatām ātmā mama dṛśi-gocaro dṛṣṭi-pathaḥ sann āviḥ prakaṭo vartate | aho bhāgyam iti bhāvaḥ ity eṣā || 1|9|| śrī-bhīṣmaḥ śrī- bhagavantam ||55||

[56]

tathaiva ca -- rūpaṃ yat tad ity ādau sa tvaṃ sākṣād viṣṇur adhyātma-dīpaḥ [BhP 10.3.24] iti |[*ENDNOTE #15]

yat tat kim api rūpaṃ vastu prāhur vedāḥ | kiṃ tad vastu, tad āha avyaktam ity ādi | evambhūtaṃ kim api kārya-kalpaṃ vastu yat sa eva sākṣād aiṣi- gocaras tvaṃ viṣṇur iti | tathā ca pādme nirmāṇa-khaṇḍe śrī-bhagavantaṃ prati śrī-veda-vyāsa-vākyam ---

tvām ahaṃ draṣṭum icchāmi cakṣurbhyāṃ madhusūdana | yat tat satyaṃ paraṃ brahma jagad-yoniṃ jagat-patim | vadanti veda-śirasaś cākṣuṣaṃ nātha me'stu tad || iti |

tatra hetuḥ adhyātma-dīpaḥ dehi tat-kāraṇa-kārya-saṅgha- prakāśakatvenāvabhāsana ity arthaḥ | evambhūtasya na tava bhaya-śaṅketi bhāvaḥ | ity eṣa prakaraṇānurūpaḥ śrī-svāmi-darśita-bhāvārtho'pi śrī- vigraha-para eva | anyatra bhaya-sambhāvanānutpatteḥ ||

10.3 śrī-devakī śrībhagavantam ||56||

[57]

atas tad-aṃśānām api tādṛśatvam āha -

satya-jñānānantānanda-
mātraika-rasa-mūrtayaḥ |
aspṛṣṭa-bhūri-māhātmyā
api hy upaniṣad-dṛśām || [BhP 10.13.54]

ṭīkā ca - sarveṣāṃ mūrtimattve'py aviśeṣam āha satya-jñāneti | satyāś ca jñāna-rūpāś ca anantāś ca ānanda-rūpāś ca | tatrāpi tad-eka-mātrā vijātīya- sambheda-rahitāḥ | tatrāpi ca eka-rasāḥ sadaikarūpā mūrtayo yeṣāṃ te | yad vā satya-jñānādi-mātraika-rasaṃ yad brahma tad eva mūrtir yeṣām iti | ataeva upaniṣat ātma-jñānaṃ saiva dṛk cakṣur yeṣāṃ teṣām api hi niścitam | aspṛṣṭa-bhūr-māhātmyāḥ na spṛṣṭaṃ sparśa-yogyaṃ bhūri-māhātmyaṃ yeṣāṃ te tathā-bhūtāḥ sarve vyadṛśyanteti | ity eṣā |

atra mātra-padaṃ tad-varṇādīnāṃ svarūpāntaraṅga-dharmatvaṃ bodhayati | na hy atrāparasminn arthe mūrti-śabdaḥ kevalātma-para iti svāminaḥ śrī- śuka-devasya vā matam, lakṣaṇāyāḥ kaṣṭa-kalpanāmayatvāt | aspṛṣṭety atra aspṛṣṭeti bhūri-māhātmyeti apīti upaniṣad-dṛg iti pada-catuṣṭayasyaiva vyastasya samastasya ca svārasya-bhaṅga-prasaṅgāt ukta-prakārānurodhāt te'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam ity ady-udāhariṣyamāṇānusārāt [BhP 3.15.38] sva-sukhety ādi [BhP 12.12.68] śrī-śuka-hṛdaya-virodhāc ca | ataeva viśuddha-vijñāna-ghanaṃ [BhP 10.37.20] viśuddha-jñāna-mūrtaye [BhP 10.27.21] tvayy eva nitya-sukha-bodha-tanāv [BhP 10.14.22] ity ādi vākyāni ca na lākṣaṇikatayā kadarthanīyāni |

tathaiva ānanda-mūrtim upaguhya dṛśātma-labdham ity ādau [BhP 10.41.25]

dorbhyāṃ stanāntaragataṃ parirabhya kāntam ānanda-mūrtim ajahād atidīrghatāpam | ity ādau [BhP 10.48.6] ca darśanāliṅganābyām anyārthatvaṃ vyavacchidyate | uktaṃ ca mahāvārāhe --

sarve nityāḥ śāśvatāś ca dehās tasya parātmanaḥ |
heyopādeya-rahitā naiva prakṛtijāḥ kvacit ||

paramānanda-sandohā jñāna-mātrāś ca sarvataḥ |
deha-dehi-bhidā cātra neśvare vidyate kvacit || iti ||

10.13 || śrī-śukaḥ ||57||

[58]

ittham evābhipretyāha --

kṛṣṇam enam avehi tvam ātmānam akhilātmanām |
jagad-dhitāya so'py atra dehīvābhāti māyayā || [BhP 10.14.55]

enaṃ naumīḍya te'bhra-vapuṣe ity [BhP 10.14.1] ādi-varṇita-rūpam avehi mat- prasāda-labdha-vidvattayaivānubhavo na tu tarkādīnāṃ vicārayety arthaḥ | evambhūto'pi māyayā kṛpayā jagad-dhitāya sarvasyāpi svātmānaṃ prati cittākarṣaṇāya dehīva jīva ivābhāti krīḍati | iva-śabdena śrī-kṛṣṇas tu jīvavat pṛthag-dehaṃ praviṣṭavān iti gamyate | ataeva śrī-vigrahasya parama- puruṣārtha-lakṣaṇatvam uktaṃ śrī-dhruveṇa -

satyāśiṣo hi bhagavaṃs tava pāda-padmam āśīs tathānubhajataḥ puruṣārtha-mūrteḥ [BhP 4.9.17] ity atra |

ṭīkā ca - he bhagavan puruṣārthaḥ paramānandaḥ sa eva mūrtir yasya tasy atava pāda-padmam āśiṣo rājyādeḥ sakāśāt satyā | āśīḥ paramārtha-phalaṃ hi niścitaṃ kasya tena prakāreṇa tvam eva puruṣārtha ity evaṃ niṣkāmatayā anubhjataḥ | ity eṣā ||

10.14 || śrī-śukaḥ ||58||

[59]

ataḥ śabda-pratipādyaṃ yad brahma tac chrī-vigraha evety upasaṃhāra-yogyaṃ vākyam āha -

tāvat prasanno bhagavān
puṣkarākṣaḥ kṛte yuge |
darśayām āsa taṃ kṣattaḥ
śābdaṃ brahma dadhad vapuḥ || [BhP 3.21.7]

tad vapur dadhat prakāśayann asau śuklākhyo bhagavān kṛte yuge vartate |
tad eva śabda-pratipādyaṃ brahma parama-tattvaṃ taṃ kardamaṃ prati
darśayāmāsety arthaḥ ||

|| 3.21 || śrī-maitreyaḥ ||59||

[60]

tad evaṃ siddhe bhagavatas tādṛśe vailakṣaṇye dṛśyatvāt ghaṭavad ity ādya- sad-anumānaṃ na sambhavati kālātyayopadiṣṭatvāt | tad etad abhipretya tasmin satyatā-puraskṛtaṃ ṣaḍ-bhāva-vikārādya-bhāvaṃ sthāpayan pūrṇa- svarūpatvam abhupagacchati |

ekas tvam ātmā puruṣaḥ purāṇaḥ
satyaḥ svayaṃ jyotir ananta ādyaḥ |
nityo'kṣaro'jasra-sukho nirañjanaḥ
pūrṇo'dvayo mukta upādhito'mṛtaḥ || [BhP 10.14.20]

naumīḍya te [BhP 10.14.1] ity ādinā stutyatvena pratijñā-rūpo'yam abhra- vapur-ādi-lakṣaṇatvam eka eva sarveṣām ātmā paramāśrayaḥ | tad uktam - eko'si prathamam iti [BhP 10.14.18] iti ca | kṛṣṇam enam avehi tvam ātmānam akhilātmanām iti ca [BhP 10.14.55] | yatas tvam ātmā tata eva satyaḥ | paramāśrayasya satyatām abalambyaivānyeṣāṃ satyatvāt tvayy eva satyatvasya mukhyā viśrāntir iti bhāvaḥ | tad uktam - satya-vrataṃ satya-param ity ādi [BhP 10.2.26] |

satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam |
satyāt satyaṃ ca govindas tasmāt satyo hi nāmataḥ || ity udyama-parvaṇi [MBh

5.68.12] ca |

na ca tvayi janmādayo vikārāḥ santīty āha ādyaḥ kāraṇam | eko'si prathamam ity ādau [BhP 10.14.18] tādṛśatva-dṛṣṭeḥ | ato na janma, kintu pratyakṣatvaṃ harer janma na vikāraḥ kathañcana iti pādma-rītikam eva | ataeva skānde --

avijñāya paraṃ deham ānandātmānam avyayam |
āropayanti janimat pañca-bhūtātmakaṃ jaḍam || iti ||

ādyatve hetuḥ | puruṣaḥ puruṣākāra eva san purāṇaḥ purāpi navaḥ kāryāt pūrvam api vartamāna ity arthaḥ | śrutiś ca -- ātmaivedam agra āsīt puruṣa- vidha [AitU 1.1.1] iti | ataeva janmāntarāstitva-lakṣaṇaṃ vikāraṃ vārayati nityaḥ sanātana-mūrtiḥ | tathā pūrvavan madhyamākāratve'pi pūrṇa iti vṛddhim | ajasra-sukho nityam eva sukha-rūpa iti pariṇāmam | sukhasya puṃstvaṃ chāndasaṃ vijñānam ānandaṃ brahma [BAU 3.9.28] ity atrānandasya napuṃsakatvavat |

tathā akṣara ity apakṣayam | amṛta iti vināśam | pūrṇatve hetuḥ | ananta advaya iti deśa-kāla-pariccheda-rahitaḥ | vastu-pariccheda-rahito'pi | anyasya tac-chaktitvāt taṃ vinānavasthānāt | atrāmṛtatvopapādanāya caturvidha- kriyā-phalatvaṃ ca vārayati | tatrotpattir ādya ity anenaiva nirākṛtā | śiṣṭa- trayaṃ svayaṃjyotir nirañjana upādhito mukta iti pada-trayeṇa | tatra ca prāptiḥ kriyayā jñānena vā bhavet | kriyayā prāptir ātma-padenaiva nirākṛtā, sarva-pratyag-rūpatvāt | tathā jñānataḥ prāptiṃ vārayati | svayaṃjyotir iti | tad uktaṃ brahmāṇaṃ prati śrī-bhagavatā manīṣitānubhāvo'yaṃ mama lokāvalokanam iti [BhP 2.9.22] |

ṭīkā ca - etac ca mat-kṛpayaiva tvayā prāptam ity āha | manīṣitam icchā, tubhyaṃ dātavyam iti yā mamecchā tasyā anubhāvo'yam | ko'sau? tam āha - mama lokasyāvalokanaṃ yat | ity eṣā | tad uktam - nityāvyakto'pi bhagavān īkṣyate nija-śaktitaḥ | iti |[*ENDNOTE #16]

nanu, śrī-bhagavatoddhavaṃ prati vāsudevo bhagavatām ity ādikaṃ [BhP 11.16.29] vibhūti-madhye gaṇayitvā sarvānte manovikārā evaite [BhP 11.16.41] ity uktam | satyam | tad-gaṇanaṃ prācurya-vivakṣayā kṣatriṇo gacchantītivat | tatraiva hi -

pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān |
vikāraḥ puruṣo'vyaktaṃ rajaḥ sattvaṃ tamaḥ param || ity atra [BhP 11.16.37]

para-śabdena brahmāpi tan-madhye gaṇitam asti | tad evaṃ prāptir niṣiddhā | atha vikṛtir api tuṣāpākaraṇenāvadhātena vrīhīṇām ivopādhyapākareṇena bhavet | tac cāsaṅgatvān na sambhaved ity āha mukta upādhita iti | tad uktam -viśuddha-jñāna-mūrtaye [BhP 10.27.21] viśuddha-vijñāna-ghanaṃ [BhP 10.37.20] ity ādau ca | tasmān mama niśita-śarair vibhidyamāna-tvaci ityādikaṃ tu [BhP 1.9.34] māyika-līlā-varṇanam eva |

evaṃ vadanti rājarṣe ṛṣayaḥ kecanānvitāḥ |
yat sva-vāco virudhyeta na nūnaṃ te samaranty anu || ity ādi [BhP 10.77.30]

nyāyena vāstavatva-virodhāt | tathā hi skānde -

asaṅgaś cāvyayo'bhedyo'nigrāhyo'śoṣya eva ca |
viddho'sṛg-ācito baddha iti viṣṇuḥ pradṛśyate ||

asurān mohayan devaḥ krīḍaty eṣa sureṣv api |
manuṣyān madhyayā dṛṣṭyā na mukteṣu kadācana || iti ||

śrī-bhīṣmasya yuddha-samaye daityāviṣṭatvāt tathā bhānaṃ yuktam eveti | kintv adhunā duḥsvapna-duḥkhasyeva tasya nivedanaṃ kṛtam iti jñeyam | saṃskāro'pi kim atiśayādhānena malāpākāreṇa vā | tatrātiśayādhānaṃ pūrṇatvenaiva nirākṛtam | malāpakaraṇaṃ vārayati nirañjanaḥ nirmalaḥ viśuddha-jñāna-mūrtir ity arthaḥ ||

10.14 || śrī-brahmā ||60||

[61]

tad evaṃ pūrvaṃ tad-aiśvaryādīnāṃ svarūpa-bhūtatvaṃ sādhitaṃ tac ca teṣāṃ svarūpāntaraṅga-dharmatvād yuktam | yathā jyotir antaraṅga-dharmānāṃ tadīya-śuklādi-guṇānāṃ jyotir-bhūtatvam eva, na tama ādirūpatvaṃ tadvat |

atha śrī-vigrahasya pūrṇa-svarūpa-lakṣaṇatvaṃ tadvat | atha śrī-vigrahasya pūrṇa-svarūpa-lakṣaṇatvaṃ sādhitaṃ, tac ca yuktam, sarva-śakti-yukta-parama- vastv-eka-rūpatvāt tasya | tatra yo nijāntaraṅga-nitya-dharmaḥ śrī- vigrahatāgamas tat tat saṃsthāna-lakṣaṇas tad viśiṣṭaṃ paramānanda- lakṣaṇaṃ vastv eva śrī-vigrahaḥ | sa eva cāntaraṅga-dharmāntarāṇāṃ, aiśvaryādīnām api nityāśrayatvāt svayaṃ bhagavān, yathā śuddha-khaṇḍa- laḍḍukam | yato yathā laḍḍukatāgamaka-saṃsthāna-viśiṣṭa-khaṇḍam eva laḍḍukaṃ tad eva khaṇḍa-svābhāvika-saugandhyādimac ceti lokaiḥ pratīyate prayujyate ca tathā rūpaṃ yad etat [BhP 3.9.2] ity ādiṣu paraṃ tattvam eva śrī- vigrahaḥ sa eva ca bhagavān iti vidvadbhiḥ pratīyate prayujyate caiveti |

tad evaṃ śrī-vigrahasya pūrṇa-svarūpatvaṃ sādhayitvā, to-poṣaṇārthaṃ prakaraṇāntaram ārabhyate | yāvat pārṣada-nirūpaṇam | tatra paricchadānāṃ tat-svarūpa-bhūtatve tad-aṅga-sahitatayaivāvirbhāva-darśana-rūpaṃ liṅgam āha dvayena --

tam adbhutaṃ bālakam ambujekṣaṇaṃ catur-bhujaṃ śaṅkha-gadādy-udāyudham | ity ādi || [BhP 10.3.9]

spaṣṭam || 10.3 | śrī-śukaḥ ||61||

[62]

evam abhiprāyeṇaivedam āha -

yathaikātmyānubhāvānāṃ
vikalpa-rahitaḥ svayam |
bhūṣaṇāyudha-liṅgākhyā
dhatte śaktīḥ sva-māyayā ||

tenaiva satya-mānena
sarva-jño bhagavān hariḥ |
pātu sarvaiḥ svarūpair naḥ
sadā sarvatra sarva-gaḥ || [BhP 6.8.32-33]

aikāsmyānubhāvānāṃ kevala-parama-svarūpa-dṛṣṭi-parāṇāṃ vikalpa-rahitaḥ paramānandaika-rasa-parama-svarūpatayā sphurann api, yathā yena prakāreṇa, sveṣu sva-svāmitayā bhajatsy yā mayā kṛpā tayā hetunā | svayaṃ vicitra-śakti-mayena svarūpeṇaiva kāraṇa-bhūtena bhūṣaṇādy-ākhyāḥ śaktīḥ śakti-mayāvirbhāvāt dhatte gocarayati | tenaiva vidvad-anubhava-lakṣaṇena satya-pramāṇena | tenaiva vidvad-anubhava-lakṣaṇena satya-pramāṇena tad yadi satyaṃ syāt tadety arthaḥ | tair eva bhūṣaṇādi-lakṣaṇaiḥ sarvaḥ svarūpair vicitra-svarūpāvirbhāvair naḥ pātu | ataeva śrī-viṣṇu-dharme bali-kṛta-cakra- stave

yasya rūpam anirdeśyam api yogibhir uttamair ity ādi |

tad-anantaraṃ ca -

bhramatas tasya cakrasya nābhi-madhye mahī-pate |
trailokyam akhilaṃ daityo dṛṣṭavān bhūr bhuvādikam || iti ||

tad evam eva navame śrīmad-ambarīṣeṇāpi cakram idaṃ stutam asti | liṅgāni garuḍākāra-dhvajādīni | anena yat kvacid ākasmikatvam iva śrūyate | tad api śrī-bhagavad-āvirbhāvavaj-jñeyam | atra tṛtīye caityasya tattvam amalaṃ maṇim asya kaṇṭhe ity [BhP 3.28.28] api sahāyam | ato dvādaśe'pi kaustubha- vyapadeśena svātma-jyotir vibharty ajaḥ ity [BhP 12.11.10] ādikaṃ virāḍ gatatvenopāsanārtham abheda-dṛṣṭyā darśitam eva yathā-sambhavaṃ sākṣāc chrīvigrahatvenāpy anusandheyam | tathā hi viṣṇu-purāṇe --

ātmānam asya jagato nirlepam aguṇāmalam |
bibharti kaustubha-maṇi-svarūpaṃ bhagavān harir || iti [ViP 1.22.68] ||

|| 6.8 || viśva-rūpo mahendram ||62||

[63]

atha śrī-vaikuṇṭha-lokasyāpi tādṛśatvaṃ tasmai sva-lokaṃ bhagavān sabhājitaḥ ity atra [BhP 2.9.9][*ENDNOTE #17] sādhitam eva | punar api durdhiyāṃ pratīty-arthaṃ sādhyate | yataḥ sa karmādibhir na prāpyate prapañcitātītatvena śrūyate, taṃ labdhavatām askhalana-guṇa-sātmyena stūyate nairguṇyāvasthāyām eva labhyate | laukika-bhagavannike tasyāpi tad- āveśāt | nairguṇyam atidiśyata ity ataḥ sa tu tad-rūpatayā sutarām eva gamyate | sākṣād eva prakṛteḥ paratanaḥ śrūyate nityatayodghoṣyate mokṣa- sukham api tiraskurvantyā bhaktyaiva labhyate saccidānanda- ghanatvenābhidhīyata iti |

tatra karmādibhir aprāpyatvam | yathā -

devānām eka āsīt svar-bhūtānāṃ ca bhuvaḥ padam |
martyādīnāṃ ca bhūrlokaḥ siddhānāṃ tritayāt param ||

adho'surāṇāṃ nāgānāṃ bhūmer eko'sṛjata prabhuḥ |
trilokyāṃ gatayaḥ sarvāḥ karmaṇāṃ triguṇātmanām ||

yogasya tapasaś caiva nyāsasya gatayo'malāḥ |
mahar-janas-tapaḥ-satyaṃ bhakti-yogasya mad-gatiḥ || [BhP 11.24.12-14]

siddhānāṃ yogādibhiḥ tritayāt paraṃ mahar-lokādi | bhūmer adhaś cātalādi | trilokyāṃ pātālādika-bhūr-bhuvaḥ-svaś ceti | karmaṇāṃ gārhasthya- dharmāṇāṃ tapo vānaprasthena brahmacaryaṃ ca | tatra brahmacaryeṇopakurvāṇa-naiṣṭhika-bhedena kramān mahar-janaś ca vānasthena tapaḥ nyāsena satyaṃ yoga-tāratamyena tu sarvam iti jñeyam | mad-gatiḥ śrī-vaikuṇṭha-lokaḥ bhakti-yoga-prāpyatvena vakṣyamāṇaḥ yan na vrajanti [BhP 3.15.23] ity ādi-vākya-sāhāyyāt loka-prakaraṇāc ca | uktaṃ ca tṛtīye devān prati brahmaṇaiva tat[*ENDNOTE #18] saṅkulaṃ hari-padān atimātra-dṛṣṭair ity ādi [BhP 3.15.20] | ṭīkā ca - tāvan mātreṇa dṛṣṭaiḥ bhaktānāṃ vimānaiḥ na tu karmādi-prāpyaiḥ | ity eṣā |

evam eva śrutiś ca parīkṣya lokān karma-citān brāhmaṇo nirvedam āyān nāstyakṛtaḥ kṛtena[*ENDNOTE #19] [MuṇḍU 1.2.12] iti | atrāpy akṛta ity asya viśeṣyaṃ... loka ity eva, tat-prasakteḥ | īśvaraḥ sarva-bhūtānām ity ādau [Gītā 18.61] -

tam eva śaraṇaṃ gaccha sarva-bhāvena bhārata |
tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam || iti [Gītā 18.62] śrī-

bhagavad-upaniṣatsu |

|| 11.14 || śrī-bhagavān ||63||

[64]

prapañcātītatvam --

sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān
viriñcatām eti tataḥ paraṃ hi mām |
avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ
padaṃ yathāhaṃ vibudhāḥ kalātyaye || [BhP 4.14.39]

tato,pi puṇyātiśayena mām eti bhāgavatas tu atha dehānte avyākṛtaṃ, nāma- rūpe vyākaravāṇīti śruti-prasiddha-vyākaraṇāviṣayaṃ prapañcātītaṃ vaiṣṇavaṃ padaṃ vaikuṇṭham eti | yathāhaṃ rudro bhūtvādhikārikatayā vartamānaḥ vibudhā devāś cādhikārikāḥ kalātyaye adhikārānte liṅga- bhaṅge saty eṣyantīti yāvad adhikāram avasthitir ādhikārikāṇām iti nyāyena ||

|| 4.24 || śrī-rudraḥ pracetasam ||64||

[65]

tato'skhalanam |

atho vibhūtiṃ mama māyāvinas tām
aiśvaryam aṣṭāṅgam anupravṛttam |
śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ
parasya me te 'śnuvate tu loke ||

na karhicin mat-parāḥ śānta-rūpe
naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ |
yeṣām ahaṃ priya ātmā sutaś ca
sakhā guruḥ suhṛdo daivam iṣṭam || [BhP 3.25.36-37]

atho'vidyā-nivṛtty-anantaraṃ mama māyayā bhakta-viṣayaka-kṛpayācitāṃ tad- arthaṃ prakaṭitāṃ vibhūtiṃ bhoga-sampattim | tathā bhāgavatīṃ śriyaṃ sākṣād-bhagavat-sambandhinīṃ sārṣṭi-saṃjñāṃ sampattim api aspṛhayanti, bhakti-sukha-mātrābhilāṣeṇa yady api tebhyo na spṛhayantīty arthaḥ | tathāpi tu me mama loke vaikuṇṭhākhye aśnuvate prāpnuvanty eveti sva-vātsala- viśeṣo darśitaḥ | yathā sudāma-mālākāra-vare,

so'pi vavre'calāṃ bhaktiṃ tasminn evākhilātmani |
tad-bhakteṣu ca sauhārdaṃ bhūteṣu ca dayāṃ parām |
iti tasmai varān dattvā śriyaś cānvaya-vardhinīm || iti [BhP 10.41.52]

atas teṣāṃ tatrānāsaktiś ca dyotitā | avidyānantaram iti mama kṛpayācitām iti ca teṣām anartha-rūpatvaṃ khaṇḍitam | kiṃ vā māyayācitāṃ brahma- lokādi-gatāṃ sampattim apīti teṣāṃ sarva-vaśīkāritvam eva darśitaṃ, na tu tad-bhogaḥ | tasyātitucchatvena teṣv anarhatvāt | śrutiś cātra tad yatheha karma-jito lokaḥ kṣīyate evam evāmutra puṇya-jito lokaḥ kṣīyate [ChāU 8.1.6] ity anantaraṃ atha ya ihātmānamanuvidya vrajanty etāṃś ca satya- kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati iti |

nanv evaṃ tarhi lokatvāviśeṣāt svargādivat bhoktṛ-bhogyānāṃ kadācid vināśaḥ syāt | tatrāha - śānta-rūpe śāntam avikṛtaṃ rūpaṃ yasya tasmin vaikuṇṭhe mat-parās tad-vāsino lokāḥ kadācid api na naṅkṣyanti bhogya- hīnā na bhavanti | animiṣo me hetiḥ madīyaṃ kāla-cakraṃ no leḍhi, tān na grasate | na sa punar āvartate iti śruteḥ [ChāU 8.15.1] |

ābrahma-bhuvanāl lokāḥ punar āvartino 'rjuna | mām upetya tu kaunteya punar janma na vidyate || [Gītā 8.16] iti śrī-gītopaniṣadbhyaḥ | sahasra-nāma-bhāṣye'py uktam - param utkṛṣṭam ayanaṃ sthānaṃ punar āvṛtti-śaṅkā-rahitam iti parāyaṇaḥ | puṃliṅga-pakṣe bahu-vrīhir iti | na kevalam etāvat teṣāṃ māhātmyam ity āha yeṣām iti | yeṣāṃ māṃ vinā na kaścid aparaḥ prema-bhājanam astīty arthaḥ | yad vā - golokādikam apekṣyaivam uktam | tatra hi tathābhāvā evaṃ śrī-gopā nityā vidyante | athavā taṃ lokaṃ kīdṛg-bhāvā avidyānantaraṃ prāpnuvantīti | tatrāha yeṣām iti | ye kecit pādmottara-khaṇḍe darśita-muni-gaṇa-savāsanāḥ ātmā brahmaivāyaṃ sākṣād iti māṃ bhāvayanti, evam anye ca ye ye, ta eva prāpunvantīty arthaḥ | suhṛda iti bahutvaṃ saudṛdasya nānā-bhedāpekṣayā | evaṃ caturthe śrī-nārada-vākye -

śāntāḥ sama-dṛśaḥ śuddhāḥ sarva-bhūtānurañjanāḥ |
yānty añjasācyuta-padam acyuta-priya-bāndhavāḥ || iti [BhP 4.12.37] ||

|| 3.25 || śrī-kapilaḥ ||65||

[66]

prapañcātītatvaṃ tato'skhalanaṃ ca yugapad āha -

ātapatraṃ tu vaikuṇṭhaṃ dvijā dhāmākutobhayam | iti [BhP 12.11.19]

prapañca-rūpasyaiveti prakaraṇāt | dvijā iti sambodhanam ||

|| 12.11 || śrī-sutaḥ || 66 ||

[67]

sattve pralīnāḥ svar yānti narāḥ lokaṃ rajolayāḥ |
tamolayās tu nirayaṃ yānti mām eva nirguṇāḥ || [BhP 11.25.22]

loka-prasakter mallokam iti vaktavye tat-prāptir nāma mat-prāptir eveti svābhedam abhipretyāha mām eveti || 11.25 ||

śrī-bhagavān || 67 ||

[68]

sutarāṃ nairguṇyāśrayatvam |

vanaṃ tu sāttviko vāso grāmo rājasa ucyate |
tāmasaṃ dyūta-sadanaṃ man-niketaṃ tu nirguṇam || [BhP 11.25.25]

tad-āveśenaivāsyāpi nirguṇatva-vyapadeśa iti bhāvaḥ ||

|| 11.25 || sa eva ||68||

[69]

prakṛteḥ paratvam -

tato vaikuṇṭham agamad bhāsvaraṃ tamasaḥ param |
yatra nārāyaṇaḥ sākṣān nyāsināṃ paramā gatiḥ ||

śāntānāṃ nyasta-daṇḍānāṃ yato nāvartate gataḥ || [BhP 10.88.25-26]

agamat jagāma śiva iti śeṣaḥ ||

|| 10.88 || śrī-śukaḥ ||69||

[70]

nityatvam --

grīvāyāṃ janaloko 'sya tapolokaḥ stana-dvayāt mūrdhabhiḥ satyalokas tu brahmalokaḥ sanātanaḥ [BhP 2.5.39]

ṭīkā ca - brahma-lokaḥ vaikuṇṭhākhyaḥ sanātano nityaḥ | na tu sṛjāprapañcāntarvarti ity eṣa | brahma-bhūto loko brahma-lokaḥ ||

|| 2.5 || śrī-brahmā śrī-nāradam ||70||

[71]

mokṣa-sukha-tiraskāri-bhakty-eka-labhyatvam -

yan na vrajanty agha-bhido racanānuvādāc
chṛṇvanti ye'nya-viṣayāḥ kukathā mati-ghnīḥ |
yās tu śrutā hata-bhagair nṛbhir ātta-sārās
tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta || [BhP 3.15.23]

yac ca vrajanty animiṣām ṛṣabhānuvṛttyā
dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ |
bhartur mithaḥ suyaśasaḥ kathanānurāga-
vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ || [BhP 3.15.25]

yad vaikuṇṭhaṃ yac ca no'smākam upari-sthitaṃ naḥ spṛhaṇīya-śīlā iti vā dūre yamo yeṣāṃ te siddhatvena dūrīkṛta-yama-niyamāḥ santo vā vrajantīti | bhartur mithaḥ suyaśasaḥ ity anena tathāvidhāyā bhakter mokṣa-sukha- tiraskāritva-prasiddhiḥ sūcitā | nātyantikaṃ vigaṇayanty apīty ādau ye'ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāṃ kīrtanya-tīrtha-yaśasaḥ kuśalā rasajñā [BhP 3.15.48] iti sanakādy-ukteḥ |

|| 3.15 || śrī-brahmā devān || 71 ||

[72]

sac-cid-ānanda-rūpatvam |

evam etān mayādiṣṭā
nanu tiṣṭhanti me pathaḥ |
kṣemaṃ vindanti mat-sthānaṃ
tad brahma paramaṃ viduḥ || [BhP 11.20.37]

me pathaḥ jñāna-karma-bhakti-lakṣaṇān mat-prāpty-upāyān, jñāna- karmaṇor api bhakteṣu bhakteḥ prathamataḥ kvacit kadācit kiñcit sāhāyya- kāritvāt | kṣemaṃ mad-bhakti-maṅgala-mayaṃ yat sthānaṃ paramaṃ brahmeti vidur jānanti ittham evodāhariṣyate ca iti sañcintya bhagavān mahā-kāruṇiko vibhuḥ |

darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param | satyaṃ jñānam anantaṃ yad brahma-jyotiḥ sanātanam | yad dhi paśyanti munayo guṇāpāyo samāhitā || [BhP 10.28.14-15] iti |

ubhayatrāpi cakārādy-adhyāhārādinā tv arthāntaraṃ kaṣṭhaṃ bhavati | tair eva ca tamasaḥ prakṛteḥ param iti vaikuṇṭhasyāpi viśeṣaṇatvena vyākhyātam iti ||

|| 11.20 || śrī-bhagavān ||72||

[73]

tathaiva --

na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ
kuto nu devā jagatāṃ ya īśire |
na yatra sattvaṃ na rajas tamaś ca
na vai vikāro na mahān pradhānam ||

paraṃ padaṃ vaiṣṇavam āmananti tad
yan neti netīty atad utsisṛkṣavaḥ |
visṛjya daurātmyam ananya-sauhṛdā
hṛdopaguhyārha-padaṃ pade pade || [BhP 2.2.17-18]

atat cid-vyatiriktaṃ, neti netīty evam utsraṣṭum icchavo daurātmyaṃ bhagavad-ātmanor abheda-dṛṣṭiṃ visṛjya, arhasya śrī-bhagavataḥ, padaṃ caraṇāravindaṃ, pade pade pratikṣaṇaṃ hṛdā upaguhya āśliṣya, nānyasmin sauhṛdaṃ yeṣāṃ tathābhūtāḥ santo yad āmananti jānanti, tad vaiṣṇavaṃ padaṃ śrī-vaikuṇṭham iti brahma-svarūpam eva tad iti tātparyam | anena prema- lakṣaṇa-sādhana-liṅgena nirākāra-rūpam arthāntaraṃ nirastam | atra nirākāra-parāyaṇasyāpi muktā-phala-ṭīkā-kṛto daivābhivyañjitā gīr yathā - tat paraṃ padaṃ vaiṣṇavam āmananti | adhikṛtādhiṣṭhita-rājādhiṣṭhitatvavat | brahmādi-padānām api | viṣṇunādhiṣṭhitatvāt param ity uktam | viṣṇunaivādhiṣṭhitam ity artha iti | ataeva śrutāv api tasya sva-mahimaika- pratiṣṭhitatvaṃ sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni iti [ChāU 7.24.1]| ataevoktaṃ ka itthā veda yatra sa iti ||

|| 2.2 || śrī-śukaḥ ||73||

[74]

ka itthetyādi-śruter arthatvenāpi spaṣṭam āha -

svaṃ lokaṃ na vidus te vai
yatra devo janārdanaḥ |
āhur dhūmra-dhiyo vedaṃ
sakarmakam atad-vidaḥ || [BhP 4.29.48]

ye dhūmra-dhiyo vedaṃ sakarmakaṃ karma-mātra-pratipādakam āhus te janārdanasya svaṃ svarūpaṃ lokaṃ na viduḥ kintu svargādikam eva viduḥ | yatra loke || 4.29 || śrī-nāradaḥ prācīna-barhiṣam ||74||

[75]

evaṃ ca --

oṃ namas te 'stu bhagavan ity ādi gadye paramahaṃsa-parivrājakaiḥ

parameṇātma-yoga-samādhinā paribhāvita-parisphuṭa-pāramahaṃsya-
dharmeṇodghāṭita-tamaḥ-kapāṭa-dvāre citte 'pāvṛta ātma-loke svayam
upalabdha-nija-sukhānubhavo bhavān || [BhP 6.9.33]

tamaḥ prakṛtir ajñānaṃ vā | ātmaloke sva-svarūpe loke | eṣa ātma-loka eṣa brahma-loka iti | divye brahma-pure hy eṣa paramātmā pratiṣṭhita ity-ādi- śrutau[*ENDNOTE #20] || yat tat sūkṣmaṃ paramaṃ veditavyaṃ nityaṃ padaṃ vaibhavam āmananti |

etal lokā na vidur loka-sāraṃ vidanti tat kavayo yoga-niṣṭhā iti pippalāda- śākhāyām | pareṇa nākaṃ nihitaṃ guhāyāṃ bibhrājate yad yatayo viśanti iti parasyām |

tad vā etat paraṃ dhāma mantra-rājādhyāpakasya yatra na duḥkhādi na sūryo bhāti yatra na mṛtyuḥ praviśati yatra na doṣas tad ānandaṃ śāśvataṃ śāntaṃ sadā-śivaṃ brahmādi-vanditaṃ yogi-dhyeyaṃ yatra gatvā na nivartante yoginaḥ[*ENDNOTE #21] tad etad ṛcābhyuktaṃ tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ divīva cakṣur ātatam | tad-viprāso vipanyavo jāgṛvāṃsaḥ samindhate | viṣṇor yat paramaṃ padam iti śrī-nṛsiṃha-tāpanyām [5.10] | na tv iyam api brahma-puratve naiva vyākhyeyā, vanditatvena yatra gatvety anena ca tad-anaṅgīkarot |

yataḥ śrī-viṣṇu-purāṇe ca śrī-viṣṇu-lokam uddiśya ṛg iyam anusmṛtā, yathā

ūrdhvottaram ṛṣibhyas tu dhruvo yatra vyavasthitaḥ ||

nirdhūta-doṣa-paṅkānāṃ yatīnāṃ saṃyatātmanām |
sthānaṃ tat paramaṃ vipra puṇya-pāpa-parikṣaye ||

apuṇya-puṇyoparame kṣīṇāśoṣāpti-hetavaḥ |
yatra gatvā na śocanti tad viṣṇoḥ paramaṃ padam ||

dharmaṃ dhruvādyās tiṣṭhanti yatra te loka-sākṣiṇaḥ |
tat-sārṣṭyotpanna-yogeddhas tad-viṣṇoḥ paramaṃ padam ||

yatraitad otaṃ protaṃ ca yad bhūtaṃ sacarācaram |
bhāvyaṃ ca viśvaṃ maitreya tad-viṣṇoḥ paramaṃ padam || [ViP 2.8.98-102]

tāpanī-śrutau[*ENDNOTE #22] ca yatra na vāyur vātī ity ādikaṃ prākṛta tat-tan-mātra-niṣedhātmakaṃ tatrāpi tat-tac-chravaṇāt | yat tu mātuḥ sapatnyā vāg-vāṇair hṛdi biddhas tu tān smaran | naicchan mukti-pater muktiṃ paścāt tāpam upeyivān iti [BhP 4.9.29] | tathā --

aho bata mamānātmyaṃ
manda-bhāgyasya paśyata |
bhava-cchidaḥ pāda-mūlaṃ
gatvā yāce yad antavat || iti [BhP 4.9.31] śrī-dhruvasyāpūrṇaṃmanyatā śrūyate

tad-uccapada-kāmanayaiva tat prārthitavatā tena labdha-manorathātīta- vareṇāpi sva-saṅkalpam eva tiraskartum uktam iti ghaṭate | tatra hy evoktaṃ śrī-vidureṇa -- sudurlabhaṃ yat paramaṃ padaṃ harer [BhP 4.9.28] iti | svayaṃ śrī-dhruva-priyeṇa --

tato gantāsi mat-sthānaṃ
sarva-loka-namaskṛtam |
upariṣṭād ṛṣibhyas tvaṃ
yato nāvartate gataḥ || iti [BhP 4.9.25]

śrī-pārṣadābhyām api -- ātiṣṭha jagatāṃ vandyaṃ tad viṣṇoḥ paramaṃ padam iti [BhP 4.12.26] | śrī-sutena ca - dhruvasya vaikuṇṭha- padādhirohaṇam iti [BhP 4.10.1] | pañcame jyotiś-cakra-varṇane ca - viṣṇor yat paramaṃ padaṃ pradakṣiṇaṃ prakrāmanti iti [BhP 5.22.17] | yad viṣṇoḥ paramaṃ padam abhivadantīti ca [BhP 5.23.1] | prapañcāntargatatve'pi tad dharmam uktatvaṃ vikārāvarti ca tathā hi sthitim āha iti nyāyena | ato'smin loke prāpañcikasya bahir-aṃśasyaiva pralayo jñeyaḥ | tasya tu tadānīm antardhānam eva | etad ālambyaiva hiraṇyakaśipunoktam - kim anyaiḥ kāla- nirdhūtaiḥ kalpānte vaiṣṇavādibhir iti [BhP 7.3.11] | ato'dyāpi ye tathā vadanti te'pi tat-tulyā iti bhāvaḥ |

atha śrī-mahāvaikuṇṭhasya tādṛśatvaṃ tu sutarām eva | yathā nānā-śruti- pathotthāpanena pādmottara-khaṇḍe'pi[*ENDNOTE #23] prakṛty-antargata- vibhūti-varṇanāntaraṃ tādṛśatvam abhivyañjitaṃ śrī-śivena --

evaṃ prākṛta-rūpāyā vibhūte rūpam uttamam |
tripād-vibhūti-rūpaṃ tu śṛṇu bhūdhara-nandini ||

pradhāna-parama-vyomnor antare virajā nadī |
vedāṅgasveda-janita-toyaiḥ prasrāvitā śubhā ||

tasyāḥ pāre para-vyoma tripād-bhutaṃ sanātanam |
amṛtaṃ śāśvataṃ nityam anantaṃ paramaṃ padam ||

śuddha-sattva-mayaṃ divyam akṣaraṃ brahmaṇaḥ padam |
aneka-koṭi-sūryāgni-tulya-varcasam avyayam ||

sarva-vedamayaṃ śubhraṃ sarva-pralaya-varjitam |
hiraṇmayaṃ mokṣapadaṃ brahmānanda-sukhāhvayam ||

samānādhikya-rahitam ādy-anta-rahitaṃ śubham ||

tejasāty-adbhutaṃ ramyaṃ nityam ānanda-sāgaram |
evam ādi-guṇopetaṃ tad viṣṇoḥ paramaṃ padam ||

na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ |
yad gatvā na nivartante tad dhāma paramaṃ hareḥ ||

tad viṣṇoḥ paramaṃ dhāma śāśvataṃ nityam acyutam |
na hi varṇayituṃ śakyaṃ kalpa-koṭi-śatair api || (PadmaP 6.227.57-

65)[*ENDNOTE #24]

hareḥ padaṃ varṇayituṃ na śakyaṃ
mayā ca dhātrā ca munīndra-varyaiḥ |
yasmin pade acyuta īśvaro yaḥ
so aṅga veda yadi vā na veda ||

yad akṣaraṃ veda-guhyaṃ yasmin devā adhi viśve niṣeduḥ |
yas taṃ na veda kim ṛcā kariṣyati ya u tad vidus ta ime samāsate ||

tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ |
akṣaraṃ śāśvataṃ nityaṃ divīva cakṣur ātatam ||

ā praveṣṭum aśakyaṃ tad brahma-rudrādi-daivataiḥ |
jñānena śāstra-mārgeṇa vīkṣyate yogi-puṅgavaiḥ ||

ahaṃ brahmā ca devāś ca na jānanti maharṣayaḥ |
sarvopaniṣadām arthaṃ dṛṣṭvā vakṣyāmi suvrate ||

viṣṇoḥ pade parame tu madhya utsaḥ śubhāhvayaḥ |
yatra gāvo bhūri-śṛṅgā āsate sva-sukhaṃ prajāḥ ||

atrāhi tat paraṃ dhāma gīyamānasya śārṅgiṇaḥ |
tad bhāti paramaṃ dhāma gobhir geyaiḥ śubhāhvayaiḥ ||

āditya-varṇaṃ tamasaḥ parastāt jyotir uttamam |
ādhāro brahmaṇo lokaḥ śuddhaḥ sa ha sanātanaḥ ||

sāmānyāviyute dūre ante'smin śāśvate pade |
tasthajur jāgaruke'smin yuvānau śrī-sanātanau ||

yataḥ svasārā yuvatī bhūlīle viṣṇu-vallabhe |
atra pūrve ye ca sādhyā viśva-devāḥ sanātanāḥ ||

te ha nākaṃ mahimānaḥ sacantaḥ śubha-darśanāḥ |
tat-padaṃ jñānino viprā jātṛvāṃsaḥ samindhate ||

tad viṣṇoḥ paramaṃ padaṃ mokṣa ity abhidhīyate |
tasmin bandha-vinirmuktāḥ prāpyante sva-mukhaṃ padam ||

yaṃ prāpya na nivartante tasmān moksa udāhṛtaḥ |
mokṣaḥ paraṃ padaṃ liṅgam amṛtaṃ viṣṇu-mandiram ||

akṣaraṃ paramaṃ dhāma vaikuṇṭhaṃ śāśvataṃ param |
nityaṃ ca parama-vyoma sarvotkṛṣṭaṃ sanātanam ||

paryāya-vācakany asya paraṃ dhāmno'cyutasya hi |
tasya tripād-vibhūtes tu rūpaṃ vakṣyāmi vistarāt || ity ādi ||

etad rīitika-śrutayo vaidikeṣu prāyaḥ prasiddhā iti nodahriyante | śrī-nārada- pañcarātre ca śrī-brahma-nārada-saṃvāde jitaṃ te stotre ca -

lokaṃ vaikuṇṭha-nāmānaṃ divya-ṣaḍ-guṇa-saṃyutam |
avaiṣṇavānām aprāpyaṃ guṇa-traya-vivarjitam ||

nitya-siddheḥ samākīrṇaṃ tan-mayaiḥ pāñca-kālikaiḥ |
sabhā-prāsāda-jaktaṃ vanaiś copavanaiḥ śubham ||

vāpī-kūpa-taḍāgaiś ca vṛkṣa-ṣaṇḍaiḥ sumaṇḍitam |
aprākṛtaṃ surair vandyam ayutārka-sama-prabham || iti ||

brahmāṇḍa-purāṇe -

tam ananta-guṇāvāsaṃ mahat-tejo durāsadam |
apratyakṣaṃ nirupamaṃ parānandam atīndriyam || iti ||

itihāsa-samuccaye mudgalopakhyāne --

brahmaṇaḥ sadanād ūrdhvaṃ tad viṣṇoḥ paramaṃ padam |
śuddhaṃ sanātanaṃ jyotiḥ paraṃ brahmeti yad viduḥ ||

nirmamā nirahaṅkārā nirdvandvā ye jitendriyāḥ |
dhyāna-yoga-parāś caiva tatra gacchanti sādhavaḥ ||

ye'rcayanti hariṃ viṣṇuṃ kṛṣṇaṃ jiṣṇuṃ sanātanam |
nārāyaṇam ajaṃ devaṃ viṣvaksenaṃ caturbhujam ||

dhyāyanti puruṣaṃ divyam acyutaṃ ca smaranti ye |
labhante te'cyuta-sthānaṃ śrutir eṣā sanātanī || iti ||

skānde śrī-sanat-kumāra-mārkaṇḍeya-saṃvāde -

yo viṣṇu-bhakto viprendra śuddha-cakrādi-cihnitaḥ | sa yāti viṣṇu-lokaṃ vai dāha-pralaya-varjitam || iti |

atra pada-dhāmādi-śabdena sthāna-vācakena svarūpaṃ tv arūḍhena yadi kaścit kathañcit svarūpam eva vācayati | tarhy anyatra tat-prasaṅge te'bhigacchanti mat-sthānaṃ yad brahma paramaṃ vidur ity ādau sākṣād eva sthāna-śabda-nigadena tan nirasanīyam | yadi tatrāpi cakārādy-adhyāhārādi- dainyena pūrva-darśitetihāsa-samuccayasya paraṃ brahmeti yad vidur iti viśeṣaṇa-viruddhaṃ vākya-bhedam evāṅgīkaroti tarhi svamate tatra tatrokta- loka-śabdaḥ sahāyīkartavyaḥ |

tataś ca pada-dhāma-sthāna-loka-rūpāṇāṃ teṣāṃ śabdānāṃ ekatra vastuni prayogāt parasparam anyārthaṃ dūrīkurvantas te kaṃ vā na bodhayanti svam arthaṃ, yathā bhagavān harir viṣṇur ayam iti |

atha hanta tatrāpi cet, svarūpa-mātra-vācakatāṃ bhikṣate tarhi sphuṭam eva pādma-vaiṣṇavādi-vacanaiḥ vipakṣo hrepaṇīyaḥ | karmādy-aprāpyatvādi-

pratipādaka-vākyāni tu viśeṣato vetra-pāṇi-rūpāṇi santy eveti vaktavyam |
tasmāt oṃ namas te [BhP 6.9.33] ity ādi-padyam api sādhv eva vyākhyātam ||

|| 6.9 || devāḥ śrī-harim ||75||

[76]

tad etc chrī-vaikuṇṭha-svarūpaṃ nirūpitam | tac ca yathā śrī-bhagavān eva kvacit pūrṇatvena kvacid aṃśatvena ca vartate tathaiveti | bahavas tasyāpi bhedāḥ pādmottara-khaṇḍādau draṣṭavyāḥ | yeṣu śrī-matsya-devādīnām api padāni vakṣyante | tad eva sūcayati -

evaṃ hiraṇyākṣam asahya-vikramaṃ
sa sādayitvā harir ādi-sūkaraḥ |
jagāma lokaṃ svam akhaṇḍitotsavaṃ
samīḍitaḥ puṣkara-viṣṭarādibhiḥ || [BhP 3.19.28]

sādayitvā hatvā | pavitrāropa-prasaṅge caivam āha bodhāyanaḥ -

evaṃ yaḥ kurute vidvān varṣe varṣe na saṃśayaḥ | sa yāti paramaṃ sthānaṃ yatra devo nṛkeśarī || iti |

vāyu-purāṇe tu śiva-puram api tadvat śrūyate, yathā -

antaughasya samantāt tu sanniviṣṭo ghanodadhiḥ |
samantād yena toyena dhāryamānaḥ sa tiṣṭhati ||

bāhyato ghana-toyasya tiryag ūrdhvaṃ ca maṇḍalam |
dhārayamāṇaṃ samantāt tu tiṣṭhate ghana-tejasā ||

ayoguḍanibho vahniḥ samantāt maṇḍalākṛtiḥ |
samantād ghana-vātena dhāryamāṇaḥ sa tiṣṭhati ||

bhūtādiś ca tathākāśaṃ bhūtādiṃ ca tathā mahān |
mahān vyāpto hy anantena avyaktena tu dhāryate ||

anantam aparivyaktam anādi-nidhanaṃ ca tat |
tama eva nirālokam amaryādam adeśikam ||

tamaso'nte ca vikhyātam ākāśānte ca bhāsvaram |
yaryāntāyām atas tasya śivasyāyatanaṃ mahat |
tridaśānām agamyaṃ tu sthānaṃ divyam iti śrutir || iti ||

|| 3.19 || śrī-maitreyaḥ ||76||

[77]

evaṃ ca yathā śrī-bhagavad-vapur-āvirbhavati loke tathaiva kvacit kasyacit tat padasyāvirbhāvaḥ śrūyate -

patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ sura-sattamaiḥ |
tayoḥ sva-kalayā jajñe vaikuṇṭho bhagavān svayam ||

vaikuṇṭhaḥ kalpito yena loko loka-namaskṛtaḥ |
ramayā prārthyamānena devyā tat-priya-kāmyayā || [BhP 5.8.45]

yathā bhagavata āvirbhāva-mātraṃ janmeti bhaṇyate | tathaiva vaikuṇṭhasyāpi kalpanam āvirbhāvanam eva na tu prākṛtavat kṛtrimatvam | ubhayatrāpi nityatvād ity abhiprāyeṇa tat-sāmyenāha, jajña iti | śrī- vikuṇṭhāsutasyaivedaṃ vaikuṇṭham | mūla-vaikuṇṭhaṃ tu sṛṣṭeḥ prāk śrī- brahmaṇā dṛṣṭam iti dvitīye prasiddham eva |

sa tan-niketaṃ parimṛśya śūnyam apaśyamānaḥ kupito nanāda ity [BhP 8.19.11] uktam | tat-sthānaṃ tu svargādi-gatam eva jñeyam ||

|| 8.5 || śrī-śukaḥ ||77||

[78]

dehendriyāsu-hīnānāṃ vaikuṇṭha-pura-vāsinām | [BhP 7.1.34]

janma-hetu-bhūtaiḥ prākṛtair dehendriyāsubhir hīnānāṃ śuddha-sattva-maya- dehānām ity arthaḥ ||

|| 7.1 || yudhiṣṭhiraḥ śrī-nāradam || 78 ||

[79]

tathā -

ātma-tulyaiḥ ṣoḍaśabhir
vinā śrīvatsa-kaustubhau |
paryupāsitam unnidra-
śarad-amburuhekṣaṇam || [BhP 6.9.29]

ṣoḍaśabhiḥ śrī-sunandādibhiḥ || 6.9 || śrī-śukaḥ ||

[80]

ataeva kālātītās te parama-bhaktānām api param-puruṣārtha-sāmīpyāś cety āha | tasmād amūs tanu-bhṛtām aham āśiṣo jña āyuḥ śriyaṃ vibhavam aindriyam āviriñcyāt |

necchāmi te vilulitān uruvikrameṇa kālātmanopanaya māṃ nija-bhṛtya-pārśvam || [BhP 7.9.24]

spaṣṭam || 7.9 || prahlādaḥ śrī-nṛsiṃham || 80 ||

[81]

tathā ca pādmottara-khaṇḍe -
tripād-vibhūter lokās tu asaṅkhyāḥ parikīrtitāḥ |
śuddha-sattva-mayāḥ sarve brahmānanda-sukhāhvayāḥ ||

sarve nityā nirvikārā heya-rāga-vivarjitāḥ |
sarve hiraṇmayāḥ śuddhāḥ koṭi-sūrya-sama-prabhāḥ ||

sarve vedamayā divyāḥ kāma-krodhādi-varjitāḥ |
nārāyaṇa-padāmbhoja-bhakty-eka-rasa-sevinaḥ ||

nirantaraṃ sāma-gāna-paripūrṇa-sukhaṃ śritāḥ |
sarve pañcopaniṣada-svarūpayā veda-varcasaḥ || ity ādi ||

atra tripād-vibhuti-śabdena prapañcātīta-loko'bhidhīyate pāda-vibhūti- śabdena tu prapañca iti | yathoktaṃ tatraiva -

tripād-vyāptiḥ paraṃ dhāmni pādo'syehābhavat punaḥ |
tripād-vibhūter nityaṃ syāt anityaṃ pādam aiśvaram ||

nityaṃ tad-rūpam īśasya paraṃ dhāmni sthitaṃ śubham |
acyutaṃ śāśvataṃ divyaṃ sadā yauvanam āśritam ||

nityaṃ sambhogam īśvaryā śriyā bhūmyā ca saṃvṛttam || iti ||

ataeva tad-anusāreṇa dvitīya-skandho'py evaṃ yojanīyaḥ | tatra --

so 'mṛtasyābhayasyeśo
martyam annaṃ yad atyagāt |
mahimaiṣa tato brahman
puruṣasya duratyayaḥ || [BhP 2.6.17]

amṛtādi-dvayaṃ tat-tṛtīyatvea vakṣyamāṇasya kṣemasyāpy upalakṣaṇam | śrutau ca - utāmṛtatvasyeśāna ity atrāmṛtatvaṃ tad yugalopalakṣam | atra dharmi-pradhāna-nirdeśaḥ, śrutau tu tatra dharma-mātra-nirdeśasyāpi tatraiva tātparyam | tatrāmṛtaṃ -sva-dṛṣṭavadbhir puruṣair abhiṣṭutam iti | paraṃ na yat-param [BhP 2.9.9] ity ādy uktānusāreṇa paramānandaḥ |

ataeva amṛta viṣṇu-mandiram iti tat-paryāyaḥ | abhayaṃ -- na ca kāla-vikrama [BhP 2.9.10] ity ādi bhaya-mātrābhāvaḥ | ataeva dvijā dhāmākutobhayam [BhP 12.11.19] ity uktam | kṣemaṃ na yatra māyā [BhP 2.9.10] ity ādy uktānusāreṇa bhagavad-bahirmukhatākara-guṇa-sambandhābhāvād bhagavad-bhajana-maṅgalāśrayatvaṃ jñeyam | tathā ca nāradīye -

sarva-maṅgala-mūrdhanyā pūrṇānanda-mayī sadā |
dvijendra tava mayy astu bhaktir avyabhicāriṇī || iti ||

ateva kṣemaṃ vindanti mat-sthānam [BhP 11.20.37] ity uktam |

tatra tat-tac-chabdena lakṣaṇāmaya-kaṣṭa-kalpanayā jana-lokādi-vācyatāṃ niṣedhan hetuṃ nyasyati martyaṃ brahmaṇo'pi bhayaṃ matto dviparārdha- parāyuṣa [BhP 11.10.30] ity ādi nyāyena maraṇa-dharmakam | annaṃ karmādi- phalaṃ trilokyādikaṃ yasmād atyagāt atikramyaiva tatra virājata iti | eṣaḥ - amṛtādyaiśvarya-rūpaḥ | duratyayaḥ - brahmacaryādibhiḥ kenacin manasāpy avaroddhum aśakyaḥ | [82]

tad evam amartyam aiśvaryaṃ tripāt, martyam ekapāt iti tasya catuṣpād- aiśvaryaṃ punar vivṛṇoti ||

pādeṣu sarva-bhūtāni
puṃsaḥ sthiti-pado viduḥ |
amṛtaṃ kṣemam abhayaṃ
tri-mūrdhno 'dhāyi mūrdhasu || [BhP 2.6.18]

tiṣṭhanty atra sarva-bhūtānīti sthitayo martādyaiśvaryāṇi tāni pādā ivādhiṣṭhāna-bhūtāni yasya tasya sthit-padaḥ pādeṣu caturṣv eva aiśvarya- bhāgeṣu sarva-bhūtāni pārṣada-paryantāni | pādān darśayati | trayāṇāṃ sāttvikādi-padarthānāṃ mūrdhaiva mūrdhā pravṛttiḥ tasya trayāṇāṃ mūrdhasu tad upari virājamāneṣu śrī-vaikuṇṭha-lokeṣu amṛtaṃ kṣemam abhayaṃ cādhāyi nityaṃ dhṛtam eva tiṣṭhatīty arthaḥ |

tataḥ pūrvasya martyānna-mātrātmakatvād ekapāttvam, uttarasyāmṛtādi- trayātmakatvāt tripāttvam iti bhāvaḥ | tad anena pādo'sya viśvā bhūtāni tripādasyāmṛtaṃ divi ity asyārtho darśitaḥ | asya pādas tathāsyaiva diśi vaikuṇṭhe yad amṛtādy-ātmakaṃ tripāt tac ca viśvā bhūtānīty arthaḥ | atrādhiṣṭhānādhiṣṭheyayor aikyoktiḥ |

[83]

atha catuṣpāttve ca trilokī-vyavasthāvat pakṣāntaraṃ darśayati |

pādās trayo bahiś cāsann
aprajānāṃ ya āśramāḥ |
antas tri-lokyās tv aparo
gṛha-medho 'bṛhad-vrataḥ || [BhP 2.6.19]

ca-śabdaḥ ukta-samuccayārthaḥ | prapañcād bahiḥ pādās traya āsann eva prapañcātmakasya caturtha-pādasyaiva vibhāga-vipakṣāyāṃ tu trilokyā bahiś cānye pādās traya āsann ity evaṃ mantro'pi hi tathaiva punaḥ śabdaḥ | te ke? aprajānāṃ brahmacāri-vanastha-yatīnām āśramāḥ prāpyā ye lokāḥ |

[84]

ataeva dharma-traya-prāpyatvāt caturṇām api tripāttvam | aparas tu caturthaḥ pādas trilokyā antar iti gṛhamedhas tat-prāpyaḥ ataevobhayathāpi puruṣaś catuṣpād ity āha |

sṛtī vicakrame viśvam
sāśanānaśane ubhe |
yad avidyā ca vidyā ca
puruṣas tūbhayāśrayaḥ || [BhP 2.6.20]

viṣvaṅ sarva-vyāpī | puruṣaḥ puruṣottamaḥ | ete sṛtī te prapañcāprapañca- lakṣaṇe jīvasya gatī | vicakrame - ākramya sthitaḥ | kathambhūte ? sāśanānaśane karmādi-phala-bhoga-tad-atikrama-yukte | tasyaiva etad- ākramaṇe hetuḥ | yat yayoḥ sṛtyoḥ avidyā māyaikatra vidyā cic-chaktir anyatrāśraya ity arthaḥ | puruṣottamas tu tayor dvayor apy āśrayaḥ |

vakṣyate ca - yasmād daṇḍaṃ virāḍ jajñe [BhP 2.6.21] ity ādinā | tasmāt sarvaiśvaryeṇaikadeśaiśvaryeṇa ca catuṣpāttvam iti bhāvaḥ ||

|| 2.6 || śrī-brahmā śrī-nāradam || 84 ||

[85]

evaṃ śāntaraṅga-vaibhavasya bhagavataḥ svarūpa-bhūtayaiva śaktyā prakāśamānatvāt svarūpa-bhūtatvam | sā ca śakti-viśiṣṭasyaiva svarūpatvāt svarūpāntaḥpāte'pi bheda-lakṣaṇāṃ vṛttiṃ bhajantī tatra prakāśa-viśeṣaṃ vaicitrī-vṛndaṃ ca prakaṭayati | tatra tatra tādṛśatve bhramopāsanāsiddha- gurava evāsmākaṃ pramāṇam | tad etad āha caturdaśabhiḥ --

evaṃ tadaiva bhagavān aravinda-nābhaḥ
svānāṃ vibudhya sad-atikramam ārya-hṛdyaḥ |
tasmin yayau paramahaṃsa-mahā-munīnām
anveṣaṇīya-caraṇau calayan saha-śrīḥ || [BhP 3.15.37]

taṃ tv āgataṃ pratihṛtaupayikaṃ sva-pumbhis
te ñcakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam |
haṃsa-śriyor vyajanayoḥ śiva-vāyu-lolac-
chubhrātapatra-śaśi-kesara-śīkarāmbum || [BhP 3.15.38]

kṛtsna-prasāda-sumukhaṃ spṛhaṇīya-dhāma
snehāvaloka-kalayā hṛdi saṃspṛśantam |
śyāme pṛthāv urasi śobhitayā śriyā svaś-
cūḍāmaṇiṃ subhagayantam ivātma-dhiṣṇyam || [BhP 3.15.39]

pītāṃśuke pṛthu-nitambini visphurantyā
kāñcyālibhir virutayā vana-mālayā ca |
valgu-prakoṣṭha-valayaṃ vinatā-sutāṃse
vinyasta-hastam itareṇa dhunānam abjam || [BhP 3.15.40]

vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha-
gaṇḍa-sthalonnasa-mukhaṃ maṇimat-kirīṭam |
dor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya-
hāreṇa kandhara-gatena ca kaustubhena || [BhP 3.15.41]

atropasṛṣṭam iti cotsmitam indirāyāḥ
svānāṃ dhiyā viracitaṃ bahu-sauṣṭhavāḍhyam |
mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ
nemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ || [BhP 3.15.42]

tasyāravinda-nayanasya padāravinda-
kiñjalka-miśra-tulasī-makaranda-vāyuḥ |
antar-gataḥ sva-vivareṇa cakāra teṣāṃ
saṅkṣobham akṣara-juṣām api citta-tanvoḥ || [BhP 3.15.43]

te vā amuṣya vadanāsita-padma-kośam
udvīkṣya sundaratarādhara-kunda-hāsam |
labdhāśiṣaḥ punar avekṣya tadīyam aṅghri-
dvandvaṃ nakhāruṇa-maṇi-śrayaṇaṃ nidadhyuḥ || [BhP 3.15.44]

puṃsāṃ gatiṃ mṛgayatām iha yoga-mārgair
dhyānāspadaṃ bahu-mataṃ nayanābhirāmam |
pauṃsaṃ vapur darśayānam ananya-siddhair
autpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ || [BhP 3.15.45]

śrī-kumārā ūcuḥ

yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ
so 'dyaiva no nayana-mūlam ananta rāddhaḥ |
yarhy eva karṇa-vivareṇa guhāṃ gato naḥ
pitrānuvarṇita-rahā bhavad-udbhavena || [BhP 3.15.46]

taṃ tvāṃ vidāma bhagavan param ātma-tattvaṃ
sattvena samprati ratiṃ racayantam eṣām |
yat te 'nutāpa-viditair dṛḍha-bhakti-yogair
udgranthayo hṛdi vidur munayo virāgāḥ || [BhP 3.15.47]

nātyantikaṃ vigaṇayanty api te prasādaṃ
kimv anyad arpita-bhayaṃ bhruva unnayais te |
ye 'ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥ
kīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ || [BhP 3.15.48]

kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc
ceto 'livad yadi nu te padayo rameta |
vācaś ca nas tulasivad yadi te 'ṅghri-śobhāḥ
pūryeta te guṇa-gaṇair yadi karṇa-randhraḥ || [BhP 3.15.49]

prāduścakartha yad idaṃ puruhūta rūpaṃ
teneśa nirvṛtim avāpur alaṃ dṛśo naḥ |
tasmā idaṃ bhagavate nama id vidhema
yo 'nātmanāṃ durudayo bhagavān pratītaḥ || [BhP 3.15.50]

atha krameṇa vyākhyāyate | evaṃ tadaiveti | ṭīkā ca -

evaṃ svānāṃ mahatsu atikramam apatarādhaṃ tat-kṣaṇam eva vibudhya, tasmin yatra te sanakādayas tābhyāṃ jaya-vijayābhyāṃ ruddhāḥ | taṃ deśaṃ yayau | āryāṇāṃ hṛdyaḥ manojñaḥ | caraṇau calayann iti | ayaṃ bhāvaḥ - mac- caraṇa-darśan-pratighātajaṃ krodhaṃ tau darśayan śamayiṣyāmīti tvarā- vyājena padbhyām eva yayau | śrī-sāhityaṃ ca niṣkāmān api vibhūtibhiḥ pūrayitvā kṣamāpayitum iti | ity eṣā |

atra teṣām ātmārāmāṇām apy ānanda-dānārthaṃ caraṇa-darśanena tasya saccidānanda-ghanatvaṃ | śrī-sāhityena tac-chakti-vilāsasyāpi svarūpānitaratvaṃ vivakṣitam | svānām iti bahu-vacanaṃ dvayor apy aparādhaḥ sarveṣv eva parivāreṣv āpatatīty apekṣayā tayor bahumānād vā | sva-śabdena munīnāṃ na tādṛśaṃ tad-ātmīyatvam iti vivakṣitam |

tatra tair dṛṣṭaṃ devam anuvarṇayati pañcabhiḥ | taṃ tv āgatam iti | te sanakādayaḥ sva-samadhinā bhāgyaṃ bhajanīyaṃ phalaṃ yad brahma tad evākṣa-viṣayaṃ | yad vā sva-samādheḥ svaysa hṛdi brahmākāreṇa para-tattva- sphūrter bhāgyaṃ phala-rūpaṃ | yato'kṣa-viṣayaṃ tadīya-sva-prakāśakatā- śakti-saṃskṛta-nikhila-dhīndriya-sphuritatvena samprati vispaṣṭam evānubhūya-mānam | anena pūrvavat tasya śabda-sparśa-rūpa-rasa- gandhākhyānāṃ sarveṣām eva dharmāṇāṃ sac-cid-ānanda-ghanātmatvaṃ sādhitam | tathā nityam eva tathāvidha-satatoditvara-mādhurī- vaicitryānubhava-pūrvakaṃ parama-premānanda-sandohena sevamānais tasyātmīyaiḥ puruṣair ānīta sevopavika [?] -nānā-vastubhiḥ sevyamānaṃ bhagavantaṃ kathañcit kvacit kadācid eva tadānīṃ kenāpi samādhija- bhāgyodayena kevalam apaśyann iti teṣāṃ parama-viduṣāṃ spṛhāspadāvastheṣu śrī-vaikuṇṭha-puruṣeṣu kasyā api bhagavad-ānanda- śakter vilāsa-mayatvaṃ darśitam |

atha teṣāṃ bhagavad-rater uddīpanatvena citta-kṣobhakatvāt tat- paricchadādīnām api tādṛśatvam āha haṃseti sārdhais tribhiḥ | keśarā muktā-maya-pralambāḥ | kṛtsna-prasādeti | kṛtsnasya dvāra-pāla-muni- vṛndasya prasāde sumukham iti spṛhaṇīyānāṃ guṇānāṃ dhāma sthānam iti | tat-tad-guṇānāṃ tādṛśatvaṃ darśitam | snehāvaloketi vilāsasya | svaḥ sukha- bhoga-sthānāni nityānantānanda-rūpitvāt | teṣāṃ cūḍāmaṇim ātma-dhiṣṇyaṃ sva-svarūpaṃ sthānaṃ śrī-vaikuṇṭhaṃ | tādṛśatve'py urasi śobhitayā śriyā kṛtvā subhagayantam iva tatra bhūṣaṇa-viśeṣaṃ nidadhānam iva | iveti vākyālaṅkāre | anena śrīvaikuṇṭhasya |

uktaṃ ca tad-viśva-gurv ityādau āpuḥ parāṃ mudam ity ādi [BhP 3.16.26] | vakṣyate ca --

atha te munayo dṛṣṭvā
nayanānanda-bhājanam |
vaikuṇṭhaṃ tad-adhiṣṭhānaṃ
vikuṇṭhaṃ ca svayaṃ-prabham || [BhP 3.16.27]

bhagavantaṃ parikramya
praṇipatyānumānya ca |
pratijagmuḥ pramuditāḥ
śaṃsanto vaiṣṇavīṃ śriyam || [BhP 3.16.28]

pītāṃśuke iti | kāñcyā vanamālayā cety atretthmabhūta-lakṣaṇe tṛtīyā | vidyud iti | haratā manohareṇa |

tad evaṃ paricchadādīnām api tādṛśatvaṃ varṇayitvā punas tasyaivāti-mano- haratvam āha avopasṛṣṭam iti[*ENDNOTE #25] | indirāyā utsmitaṃ garvaḥ ava bhagavati upasṛṣṭaṃ | asya kāntasya nityena lābhena nityam evādhikam āvirbhāvitam iti tadīyānāṃ dhiyā vitarkitam | atra hetuḥ - bahu- sauṣṭhavāḍhyam ananta-svarūpa-guṇa-sampadbhir yuktam |

nanv evambhūtasya lakṣmyā api rahasyamahānidhirūpasya parama-vastunaḥ kathaṃ prakāśaḥ smabhavatīty ata āha mahyam iti | madādīnāṃ bhaktānāṃ kṛte aṅgaṃ bhajantaṃ mūrtiṃ prakaṭayantam asmad-viṣayakam aṅgīkāraṃ bhajantam ity arthaḥ |

ullaṅghita-trividha-sīma-samātiśāyi- sambhāvanaṃ tava parivraḍhima-svabhāvam māyā-balena bhavatāpi niguhyamānaṃ paśyanti kecid aniśaṃ tvad-ananya-bhāvāḥ || [Stotra-ratna, 13] itivat |

bhaktir evainaṃ nayati bhaktir evainaṃ darśayatīty ādi śruteḥ | tathābhūtaṃ tam acakṣateti | nirīkṣya ca mudā kaiḥ śirobhir nemuḥ | na viśeṣeṇa tṛptā dṛśo netrāṇi yeṣāṃ te |

tasyeti [3.15.43]| ṭīkā ca - svarūpānandād api teṣāṃ bhajanānandādhikyam ity āha | tasya padāravinda-kiñjalkaiḥ keśarair miśrā yā tulasī tasyā makarandena yukto yo vāyuḥ, sva-vivareṇa nāsā-cchidreṇa, akṣara-juṣāṃ brahmānanda-sevinām api, saṃkṣobhaṃ citte'tiharṣaṃ tanau romāñcam | ity eṣā ||

atra padayor aravinda-kiñjalka-miśrā yā tulasīti vyākhyeyam | aravinda- tulasyau ca tadānīṃ vana-mālā-sthite eva jñeye | astu tāvad-bhagavad-ātma- bhūtānāṃ teṣām aṅgopāṅgānāṃ teṣu kṣobha-kāritvaṃ tat-samandhi- samandhino vāyor apīti bhāvaḥ |

harṣa-kāritaṃ sambhramam āha dvābhyām | te vā [3.15.44] iti | te vai kila, vadanam eva asita-padma-koṣaḥ īṣad-vikasitaṃ nīlāmbujaṃ taṃ ut ūrdhvaṃ vīkṣya labdha-manorathāḥ santaḥ, nayā evāruṇa-maṇayaḥ teṣāṃ śrayaṇam āśraya-bhūtaṃ aṅghri-dvandvaṃ punar avekṣya adho-dṛṣṭyā vīkṣya punaḥ punar evaṃ vīkṣya yugapat sarvāṅga-lāvaṇya-grahaṇāśakteḥ paścān nidadhuś cintayāmāsuḥ, yugapad eva katham idam idaṃ sarvaṃ paśyemety- utkaṇṭhābhiḥ sthāyibhāva-poṣakaṃ cintākhyaṃ bhāvam āpur ity arthaḥ |

puṃsām iti | bahu-mataṃ brahmaṇo'pi dhana-prakāśatvād atyādarāspadam | pauṃsnaṃ [?] vapur darśayānam iti | puruṣasya garbhoda-śāyino guṇāvatāra- rūpaṃ śrī-viṣṇv-ākhyaṃ yad vapus tad abhinnatayā svaṃ vapur darśayantaṃ, na tu brahmādivad anyathātvenety arthaḥ | ananyena svenaiva siddhai`svarūpa- bhūtair ity arthaḥ | ataevotpattikaiḥ tadvad evānādi-siddhair ity arthaḥ | aṇimādy-aṣṭaiśvarya-yutaṃ viśiṣṭaṃ na tūpalakṣitam | anena tteṣāṃ stuty- āspada-viśeṣaṇatvena aiśvaryopalakṣita-samasta-bhagānāṃ tādṛśatvaṃ vyañjitam | samagṛṇan samyag astuvann iti |

atha śrī-bhagavatas tādṛśa-bhāva-vyañjinīṃ nijām uktiṃ teṣām eva sva- hārdābhivyakti-kareṇa stuti-vākyena pramāṇayati, śrī-kumārā ūcur iti |

stutim āha ya iti pañcabhiḥ | atrākṣara-juṣām api [BhP 3.15.43] ity anusṛtya

vyākhyāyate | nityaṃ brama-rūpeṇa prakāśase na tac citram | idānīṃ tu viśuddha-sattva-laksaṇena svarūpa-śakti-vṛtti-viśeṣeṇa prakāśitayā ghana- prakāśa-para-tattvaika-rūpayā mūrtyā pratyakṣo'si, aho bhāgyam asmākam ity āhuḥ |

he ananta yas tvaṃ hṛd-gato'pi durātmanām antarhito na sphurasi, sa no'smākam antarhito na bhavasi, nayana-mūlaṃ tvayaiva rāddhaḥ prāpto'si | tathā ca - api saṃrādhane pratyakṣānumānābhyāṃ ity asya viṣaya-vākyam parāñci yāni vyatṛṇat svayambhūs tasmāt parāṅ paśyasi nāntarātman | kaścid dhīraḥ pratyag-ātmānam aikṣad āvṛtta-cakṣur amṛtatvam icchann iti | antardhānābhāve hetuḥ bhavad-udbhavena brahmaṇā tenāsmat-pitrā yarhi yadaivānuvarṇita-rahā uddiṣṭa-brahmākhya-rahasyaḥ, tadaiva naḥ karma- mārgeṇa tad-rūpatayā guhāḥ buddhiṃ gato'smīti |

nanu, pitropadiṣṭaṃ bhavatām adṛśyam ātma-tattvākhyaṃ rahaḥ, ahaṃ tv anya eva syāṃ dṛśyatvāt | naivam | asmat praty abhijñayā bheda-nirāsād ity āhuḥ taṃ tvām iti | he bhagavan paraṃ kevalam ātma-tattvaṃ brahma-svarūpaṃ tvāṃ vidāma vidmaḥ pratyabhijānīmaḥ | kena pratyabhijānītha? samprati adhunā sattvena, asmāsv etad-rūpāvirbhāvena | etāvantaṃ kālaṃ na jñātavanto vayaṃ, adhunā tu sākṣād-anubhavena niścitavantaḥ sma ity arthaḥ | tvaṃ śuddha- citta-vṛttau brahmavat netre'py asmākaṃ sphurasi, na tu dṛśyatveneti bhāvaḥ | na kevalaṃ pratyabhijñā-mātram ity āhuḥ | eṣām asmākaṃ ratiṃ racayantam anyathā ratir api tvayy asmākaṃ nodbhaved iti bhāvaḥ |

nirahaṃ-mānāditvenānyeṣām apy ātmārāmāṇām anyato raty-abhāvam eva dyotayantas tad-ātma-tattvam āhuḥ tatraiva sādhana-vaśiṣṭyāt kim api vaiśiṣṭyaṃ cāhuḥ | yat tvad-rūpatvenāvirbhavad-ātma-tattvaṃ te'nutāpaḥ kṛpā, tenaiva viditair dṛḍha-bhakti-yogair viduḥ | yad vā anutāpo dainyaṃ tena viditais te tava dṛḍha-bhakti-yogaiḥ | kīdṛśāḥ ? udgranthayo nirahaṃ-mānāḥ | ataeva virāgāḥ | tad evaṃ pitrānuvarṇita-rahā ity atra rahaḥ-śabdaś catuḥ- ślokī-rītyā prema-bhakter eva vācaka iti vyañjitam |

atha pūrvam abheda-matayo'pi samprati svarūpānanda-śakti-vilāsair vicitrita- matayo bhūyo'pi bhedātmikāṃ bhaktim eva prārthayituṃ bhaktānāṃ sukhātiśayam āhuḥ, nātyantikam iti | ātyantikaṃ mokṣa-lakṣaṇaṃ prasādam api, kim utānyad indrādi-padam |

idānīṃ svāparādhaṃ dyotayanto bhaktiṃ prārthayante kāmam iti | he bhagavanm, ataḥ pūrvam asmākaṃ vṛjinaṃ nābhavat | idānīṃ tu sarvāṇy api jātāni yatas tvad-bhaktau śaptau | atas tair vṛjinair nirayeṣu kāmaṃ no'smākaṃ bhavo janma syāt | anena tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśād iti nyāyenāsambhava-tad-bhāvānāṃ brahma- jñāninām api sveṣāṃ bahu-naraka-kāri-vṛjināpāta-kṣamāpaṇena tayor itthambhūta-guṇo harir itivat sarvādbhuta-mahattamatvaṃ sūcitam | aho nirayā api bhaveyur eva, na tāvatāpi paryāptaṃ, tebhyaś ca nāsmākam api bhayam | atra tu mūlaṃ duṣphalaṃ bhagavat-parāṅ-mukhī-bhāva eva, sa tv asmākaṃ mābhūd iti sakāku prārthayante | nu vitarke | yadi tu naś cetas te padayo rameta, tatrāpy alirad eva kevala-tan-mādhuryāsvādāpekṣayā, na tu brahmātmānubhavāpekṣayā, evaṃ vācaś cety ādi | atra bhatāparādhasya bhagavatā kṣamā tad-icchā-mātra-kṛta-tat-krodha-jananāt teṣām aparādhābhāsatveneti jñeyam |

śloka-dvaye'smin kaivalyān narako'pi tvad-bhakti-mātraṃ kāmayamānānām asmākaṃ tad-avirodhatvāt śreyān iti svārasya-labdhaṃ, tathāpītthaṃ kṛtārthatvam asmākam aticitram ity āhuḥ prādur iti | anātmanām ātmanas tava ekānta-bhakti-rahitānām aprakaṭo'pi it itthaṃ yaḥ pratīto'si, tasmai tubhyaṃ nama idaṃ vidhemeti | tatraitad uktaṃ bhavati | ete brahma-vidyā- siddhānāṃ parāvara-gurūṇām api guravaḥ | ataeva paramahaṃsa-mahā- munīnām ity uktam |

taṃ tvām ahaṃ jñāna-ghanaṃ svabhāva- pradhvasta-māyā-guṇa-bheda-mohaiḥ | sanandanādyair hṛdi saṃvibhāvyam[*ENDNOTE #26] [BhP 9.8.23]

iti śrīmad-aṃśumad-vākyādau ihātma-tattvaṃ samyag jagāda munayo yad acakṣatātmann iti [BhP 2.7.5] brahma-vākyādau, tasmai mṛdita-kaṣāyāya tamasaḥ pāraṃ darśayati bhagavān sanat-kumāra ity ādi śrutau ca tathā prasiddham | āsan nānubhavasyaiva tu siddhasyāṇimādibhir vighno'pi sambhāvyaḥ | na tu siddhānubhavasya, taṃ saprapañcam adhirūḍha-samādhi- yogaḥ svāpnaṃ punar na bhajate pratibuddha-vastur iti [BhP 3.28.38] śrī- kapila-deva-vākyāt |

ateva teṣāṃ pradhvasta-māyā-guṇa-bheda-mohānāṃ krodhādikam api durghaṭa-ghaṭanā-kāriṇyā śrī-bhagavad-icchayaiva jātam iti tair api vyākhyātam | tad evaṃ teṣāṃ satata-brahmānanda-magnatvaṃ siddham | tad uktam - akṣara-juṣām apīti [BhP 3.15.43], yo'ntarhita [BhP 3.15.46] ity ādi ca | śrūyate cānyatra brahma-juṣām avikṣipta-cittatvam | yathā saptame śrī- nārada-vākyam -

kāmādibhir anābiddhaṃ praśāntākhila-vṛttir yat |
cittaṃ brahma-sukha-spṛṣṭaṃ naivottiṣṭheta karhicit || iti [BhP 7.15.35]

tathāpi teṣāṃ bhagavad-ānandākṛṣṭa-cittatvam ucyate | evam anyeṣām apy ātmārāmāṇāṃ tādṛśatvaṃ śrūyate | sva-sukha-nibhṛta-cetās tad-vyudas tāny abhāvo'py ajita-rucira-līlākṛṣṭa-sāraḥ [BhP 12.12.68] ity ādiṣu |

atha loka-saṅgrahārthair veṣā teṣāṃ bhakti-prakriyā prācīna-saṃskāra-vaśā vā ? naivam | ubhayatrāpi vāso yathā parikṛtaṃ madirā-madāndha [BhP 3.28.37] itivat tatrāveśāsambhavāt | dṛśyate tv anyatrānāveśaḥ mānasā me sutā yuṣmat-pūrvajāḥ sanakādayaḥ | cerur vihāyasā lokān lokeṣu vigata- spṛhā [BhP 3.15.12] ity abhidhānāt | bhagavati tv āveśaḥ paramahaṃsa- mahāmunīnām anveṣaṇīya-caraṇau [BhP 3.15.37] ity atra yādṛcchikatāvirodhy-anveṣaṇīyatvābhidhānāt | pañcame tu, asaṅga-niśita- jñānānala-vidhūtāśeṣa-malānāṃ bhavat-svabhāva-nāmātmarāmāṇāṃ munīnām anavarata-pariguṇita-guṇa-gaṇa [BhP 5.3.11] ity atra gadye tad-eka- niṣṭhatvam apy uktam | ajita-rucira-līlākṛṣṭa-sāra ity [BhP 12.12.69] atraiva
ca | atrāpi teneśa nivṛttim avāpur alaṃ dṛśo na [BhP 3.15.50] ity ādau sukhadatvam api sākṣād evoktam | atra pūrvokta-hetoś ca stutau pratutopālambha-prasaṅgāc ca snehāvaloka-kalayā hṛdi saṃspṛśantam iti [BhP 3.15.39] sākṣād ukteś ca dṛśām eva sukhaṃ jātam ity anāsaktir eva vyañjitety api na vyākhyeyam |

tasmād ātmārāmāṇāṃ ramaṇāspadatvād brahmākhyam ātma-vastv eva śrī- bhagavān | tatrāpi cakāra teṣāṃ saṃkṣobham akṣara-juṣām api citta-tanvor iti [BhP 3.15.43] śravaṇāt tato'pi ghana-prakāśaḥ | tat tad vicitra-śrī-bhagavad- aṅgopāṅgādy-abhiniveśa-darśanānanda-vaicitrī copalabhyate, sā cānyathānupapattyā svarūpa-śakti-vilāsa-rūpaiveti |

nanu, bhavatu teṣām ānandādhikyāt tasminnirviśeṣa-svarūpānandasyaiva ghana-prakāśatā, upādhi-vaiśiṣṭyāt | yataḥ, viśuddha-sattvāṃśa-bhāvitāyāṃ citta-vṛttau yad brahma sphurati | tad eva ghanībhūtākhaṇḍa-viśuddha-sattva- maye bhagavati sphurat-tad-adhyastatayā tadaikyam āpannāyāṃ tasyāṃ viśeṣata eva sphurati | ataeva śrī-vigrahādi-para-brahmaṇor abheda-vākyam api tad atyanta-tādātmyāpekṣayaiva | ataeva tatra tatropādhāv eka eva nirbheda-paramānandaḥ samupalabhyate, na tu viśeṣākāra-gandho'pi, tat tad upādher apekṣaṇaṃ tu pratipada-tad-ānanda-samādhi-kautuka-nibandhanaṃ tasmāt katham anena pramāṇena tat-tad-upādhīnām api para-tattvākāratvaṃ sādhyate iti | ucyate - bhavan-mate tāvat śuddha-citta-vṛttau para-brahma sphurati samyag eva sphurati | bhedāṃśa-leśa-parityāgenaiva brahma- vidyātvāṅgīkārāt | asamyag-jñānasya tattvānaṅgīkārāt tena kaivalyāsambhavāc ca | ato na śrī-vigrahādāv adhikāvirbhāvāṅgīkāro yujyate |

kiṃ ca, śuddha-sattva-mayā vigrahādi-lakṣaṇopādhaya iti vadatas tava ko'bhiprāyaḥ ? kiṃ tat pariṇāmās te tat-pracurā vā ? nādyaḥ, rajo'sad- bhāvena pariṇāmāsambhava iti hy uktam | na cāntyaḥ, yeṣu vigrahādiṣu tat- prācuryaṃ te miśra-sattvasya kārya-bhūtā ity arthāpattau sattvaṃ viśuddhaṃ śrayate bhavān sthitau [BhP 10.2.34] ity ādi-vacana-jāte viśuddha-pada- vaiyarthyam iti coktam eva | astu vā vimiśratvaṃ tathāpi tādṛśe brahma- sphuraṇa-yogyataiva na sambhavet kiṃ punar viśeṣaṇety uddeśya-vismṛtiś ca syāt | athākhaṇḍa-viśuddha-sattvāśrayatvena te'pi tad-rūpatayaivocyante |

tataś ca teṣv anubhūtākhaṇḍa-śuddha-sattve tasmin brahmānubhavantīti cet, tat ayuktaṃ kalpanā-gauravāt, te'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam iti [BhP 3.15.38] sākṣād eva gocarī-kṛtatvena uktatayā paramparā-dṛṣṭatva- pratighātāc ca | tasya śuddha-sattvasya prākṛtatvaṃ tu niṣiddham eva | tasmān na te prākṛta-sattva-pariṇāmā na vā tat-pracurāḥ, kintu sva-prakāśattā- lakṣaṇa-śuddha-sattva-prakāśitā iti prāktanam evoktaṃ vyaktam | ataeva teṣām upādhitva-nirākṛtes tat-tad-anubhavānanda-vaicitrī ca sampadyate | tathaiva tam evam evambhūtam acakṣateti tat-tad-viṣaya-saundarya-varṇananṃ prastutopakāritvāt sārthakaṃ syāt | akhaṇḍa-śuddha-sattva-maya- mātreṇaivābhipreta-siddheḥ | ataeva nirīkṣya ca na vitṛpta-dṛśa [BhP 3.15.42] iti dṛk-sambandhi -tvad-rūpa-kṛtaivātṛptir uktā |

tathaiva ca śabdenaivākṣara-jayitvaṃ padāravinda-parimalātmaka-vāyu- lakṣaṇasyatad-viśeṣasyadarśitam | anyathobhayatrāpi brahmānandasyaiva nirviśeṣatayopalabhyamānatve vidyājuṣām apītyupādhi-pradhānam evocyate | upādhi-yugalasyaiva mithaḥ spardhitva-prāpteḥ | anenākṣarānubhava- mukha-jayitva-kathanena vaiśiṣṭhādīnaṃ putra-śokādikam iva tad- āveśābhāsa evāyam ity api nirastam | ata evam evoktaṃ śrī-svāmibhirapi svarūpānandād api teṣāṃ bhajanānandādhikyam āheti | tasmād asti vaicitryam | iti | ataeva tair api vicitratayaiva prārthitaṃ ceto'livad yadi nu te padayo rameta [BhP 3.15.49] ity ādau | akka cen madhu vindeta kim arthaṃ parvataṃ vrajet iti nyāyena tad-upādhy-antarānveṣaṇa-vaiyarthyāt teṣām atad-anveṣaṇa-kautukābhāvāc ca |

kiṃ ca, na teṣām abhedātmako'nubhavo vā dṛśyate, pratyuta nemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ [BhP 3.15.42], kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu naḥ stād ity ādau [BhP 3.15.49], tat-pratiyogi-namaskārādy-upalakṣita- bhedātmaka-bhakti-sukham eva dṛśyate | tasmān māyikopādhi-nihīnatvād- dheyāṃśatayā pratibhātatvāc ca na taj-jātīyaṃ sukham anya-jātīyaṃ kartuṃ śaknotīti santy evānyathānupapatti-siddhāyāḥsvarūpa-śakter eva vilāsāḥ |

api ca - astu tāvaj jīvan-mukta-daśāyāṃ tan-mate vidyopādhi- pratiphalitasyaiva sato brahmaṇaḥ sakāśāt śrī-bhagavato ghana-prakāśato sarvopādhi-vinirmukta-mukti-daśāyām api sākṣāt tādṛśatāsty eveti suvyaktaṃ nātyantikaṃ vigaṇayanty api te prasādam [BhP 3.15.48] ity ādau tasmān nopādhitāramya-cintā | bhavataḥ kathāyā [BhP 3.15.48] ity anena nirupādhi-brahma-bhūtād upari ca vaicitrī sphuṭam evāsau svīkṛtā | tasmāt sāntaraṅga-vaibhavasya bhagavataḥ sukhaika-rūpatvaṃ, tad-rūpatve'pi brahmato'pi ghana-prakāśatvaṃ, svarūpa-śakit-vilāsa-vaicitrī ceti vidvad- anubhava-pramāṇena nirṇītam | tatra, muktā api līlayā vigrahaṃ kṛtvā bhajanta iti | yaṃ sarve devā āmananti mumukṣavo brahma-vādinaś cety atra śrutāv advaita-vāda-guravo'pi | kṛṣṇo muktair ijyate vīta-mohair iti bhārate |

brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati | samaḥ sarveṣu bhūteṣu mad-bhaktiṃ labhate parām || iti [Gītā 18.54] śrī-bhagavad-gītopaniṣatsu |

muktānām api bhaktir hi nityānanda-svarūpiṇīti bhārata-tātparye pramāṇitā śrutiś ca | tathā āprāyaṇāt tatrāpi hi dṛṣṭam ity atra ca madhva-bhāṣya- pramāṇitā sauparṇa-śrutiḥ | sarvadainam upāsīta yāvan muktim uktā hy enam upāsata iti | ateva śrī-prahlāda-bali-prabhṛti-mahābhāgavata- sambandham abhipretya śrī-viṣṇu-purāṇe[*ENDNOTE #27]'py uktaṃ pātāle tasya na prītir vimuktasyāpi jāyate iti |

|| 3.15 || śrī-brahmā devān ||85||

[86]

ataeva śeṣa-puruṣārtha-svarūpa evāsāv iti sphuṭam evāhur gadyena --

athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham ihopalabhāmahe | ātmana evānusavanam añjasāvyatirekeṇa bobhūyamānāśeṣa-puruṣārtha-svarūpasya || [BhP 5.3.7-8]

ṭīkā ca - ātmanaḥ svata evānusaraṇaṃ sarvadā añjasā sākṣād vobhūyamānā atiśayena bhavanto ye aśeṣāḥ puruṣārthās te svarūpaṃ yasya paramānandasya ity eṣā | śrutiś ca -sarva-kāmaḥ sarva-gandhaḥ sarva-rasaḥ ity ādau ||

|| 5.3 || ṛtvig-ādayaḥ śrī-yajña-puruṣam ||86||

[87]

tad evaṃ brahmaṇo'pi yat śrī-bhagavati prakāśa-samyaktvaṃ tat pūrvam eva vidvad-anubhava-vacana-pracayena siddham api viśeṣato vicāryate | tatraikam eva tattvaṃ dvidhā śabdyata iti na vastuno bheda upapadyate | āvirbhāvasyāpi bheda-darśanāt na ca saṃjñā-mātrasya, kintusva-sva-darśana-yogyatā-bhedena dvividho'dhikārī dvidhā dṛṣṭaṃ tad upāsta iti | tatrāpy ekasya darśanasya vāstavatvam anyasya bhramajatvam iti na mantavyam ubhayor api yāthārthyena darśitatvāt | na caikasya vastunaḥ śaktyā vikriaymāṇāṃśakatvād aṃśato bhedaḥ | vikṛtatva-niedhāt tayoḥ | tasmād dṛṣṭer asamyak-samyaktva [?] saty api samyaktve tad-ananusandhānād vā ekasminn adhikāriṇy eka-deśena sphurad ekabhedaḥ parasminn akhaṇḍatayā dvitīyo bhedaḥ | evaṃ sati yatra viśeṣaṃ vinaiva vastunaḥ sphūrtiḥ, sā dṛṣṭir asampūrṇā, yathā brahmākāreṇa, yatra svarūpa-bhūta-nānā-vaicitrī- viśeṣavad-ākāreṇa, sā sampūrṇā, yathā śrī-bhagavad-ākāreṇeti labhyate | ta etad abhipretya prathamaṃ dṛṣṭi-tāratamyena tad-abhivyakti-tāratamyaṃ tan- mahā-purāṇāvirbhāva-kāraṇābhyāṃ pratipādyate ṣaḍbhiḥ |

śrī-nārada uvāca -

jijñāsitam adhītaṃ ca
brahma yat tat sanātanam |
tathāpi śocasy ātmānam
akṛtārtha iva prabho || [BhP 1.5.4]

śrī-vyāsa uvāca --

asty eva me sarvam idaṃ tvayoktaṃ
tathāpi nātmā parituṣyate me |
tan-mūlam avyaktam agādha-bodhaṃ
pṛcchāmahe tvātma-bhavātma-bhūtam || [BhP 1.5.5]

sa vai bhavān veda samasta-guhyam
upāsito yat puruṣaḥ purāṇaḥ |
parāvareśo manasaiva viśvaṃ
sṛjaty avaty atti guṇair asaṅgaḥ || [BhP 1.5.6]

śrī-nārada uvāca --

bhavatānudita-prāyaṃ
yaśo bhagavato 'malam |
yenaivāsau na tuṣyeta
manye tad darśanaṃ khilam || [BhP 1.5.8]

naiṣkarmyam apy acyuta-bhāva-varjitaṃ
na śobhate jñānam alaṃ nirañjanam |
kutaḥ punaḥ śaśvad abhadram īśvare
na cārpitaṃ karma yad apy akāraṇam || [BhP 1.5.12]

oṃ namo bhagavate tubhyaṃ
vāsudevāya dhīmahi |
pradyumnāyāniruddhāya
namaḥ saṅkarṣaṇāya ca || [BhP 1.5.37]

iti mūrty-abhidhānena
mantra-mūrtim amūrtikam |
yajate yajña-puruṣaṃ
sa samyag darśanaḥ pumān || [BhP 1.5.38]

ślokā amī bahubhiḥ saṃmiśrā apy avistaratvāya jhaṭity artha-pratyayasya ca saṃkṣipyaiva samuddhatāḥ | krameṇārthā yathā jijñāsitam iti | ṭīkā ca - yat sanātanaṃ nityaṃ paraṃ brahma, tac ca tvayā jijñāsitaṃ vicāritam, adhītam adhigataṃ prāptaṃ cety arthaḥ | tathāpi śocasi tat kim artham iti śeṣaḥ | ity eṣā |

tvam iti tvam arka iva trilokīṃ paryaṭan tathā vaiṣṇava-yoga-balāṃśena ca prāṇa-vāyur iva sarva-prāṇinām antaścaraḥ san ātmanāṃ sarveṣām eva sākṣī bahir antar vṛttijñaḥ | ataḥ pare brahmaṇi dharmato yogena niṣṭātasya | tad uktaṃ yājñavalkyena

ijyācāra-dayāhiṃsā- dāna-svādhyāya-karmaṇām | ayaṃ paramo lābho yad yogenātma-darśanam || iti |

avare ca brahmaṇi vedākhye vrataiḥ svādhyāya-niyamair niṣṇātasyāpi me alama atyarthaṃ yan nyūnaṃ tat svayam eva vicakṣva vitarkaya | bhavateti | bhagavad-yaśo-varṇanopalakṣaṇaṃ bhajanaṃ vinā yenaiva rukṣa-brahma- jñānena asau bhagavān tu tuṣyeta, tad eva darśanaṃ jñānaṃ khilaṃ nyūnaṃ manye tad eva spaṣṭayati | naiṣkarmyam iti |

ṭīkā ca - niṣkarma brahmaved ekākāratvān niṣkarmatā-rūpaṃ naiṣkarmyam ajyate'nenety añjanam upādhiḥ tan nivartakaṃ nirañjanam | evambhūtam api jñānam acyute bhāvo bhaktis tad-varjitaṃ cet alam atyarthaṃ na śobhate samyag-aparokṣatvāya na kalpata ity arthaḥ | tadā śāśvat sādhana-kāle phala- kāle ca abhadraṃ duḥkha-svarūpaṃ yat kāmyaṃ karma, yad apy akāraṇam akāmyaṃ tac ceti cakārasyānvayaḥ | tad api karma īśvare nārpitaṃ cet kutaḥ punaḥ śobhate ? bahirmukhatvena sattva-śodhakatvābhāvāt | ity eṣā |

yad vā nirañjanam iti nirūpādhikam apīty arthaḥ | paramādaraṇīyatvād eva dvādaśānte śrī-sūtenāpi punaḥ kṛtam idaṃ padyam |

tasmād uktir eva samyag-darśana-hetur ity upasaṃharati dvābhyām nama iti | mantra-mūrtiṃ mantrokta-mūrtiṃ, mantro'pi mūrtir yasyeti vā | amūrtikaṃ mantrokta-vyatirikta-mūrti-śūnyaṃ, prākṛta-mūrti-rahitaṃ vā, mūrti- svarūpayor ekatvāt prākṛtavan na vidyate pṛthaktvena mūrtir yasya tathābhūtaṃ vā | sa pumān samyag-darśanaḥ sākṣāc-chrī-bhagavataḥ sākṣāt- kartṛtvād iti bhāvaḥ ||

|| 1.5 || śrī-sutaḥ ||87||

[88]

tad evaṃ dṛṣṭitāratamyadvārā tad-abhivyaktatāratamyena śrī-bhagavata utkarṣa uktaḥ | atha liṅgāntarair api darśyate | tatrātmarāma-janākarṣa- liṅgena guṇotkarṣa-viśeṣeṇa tasyaiva pūrṇatām āha |

ātmārāmāś ca munayo
nirgranthā apy urukrame |
kurvanty ahaitukīṃ bhaktim
ittham-bhūta-guṇo hariḥ || [BhP 1.7.10]

ṭīkā ca - nirgranthā granthebhyo nirgatāḥ | tad uktaṃ gītāsu -

yadā te moha-kalilaṃ buddhir vyatitariṣyati | tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || [Gītā 2.52] iti |

yad vā granthir eva granthaḥ nirvṛtta-hṛdaya-granthaya ity arthaḥ | nanu muktānāṃ kiṃ bhaktyetyādi-sarvākṣepa-parihārārtham āha itthambhūta- guṇaḥ | ity eṣā ||

|| 1.7 || śrī-sūtaḥ ||88||

[89]

ārohabhūmikākrameṇāpi tasyaivādhikyam āha --

mano brahmaṇi yuñjāno
yat tat sad asataḥ param |
guṇāvabhāse viguṇa
eka-bhaktyānubhāvite || [BhP 3.24.42]

nirahaṅkṛtir nirmamaś ca
nirdvandvaḥ sama-dṛk sva-dṛk |
pratyak-praśānta-dhīr dhīraḥ
praśāntormir ivodadhiḥ || [BhP 3.24.43]

vāsudeve bhagavati
sarva-jñe pratyag-ātmani |
pareṇa bhakti-bhāvena
labdhātmā mukta-bandhanaḥ || [BhP 3.24.44]

ātmānaṃ sarva-bhūteṣu
bhagavantam avasthitam |
apaśyat sarva-bhūtāni
bhagavaty api cātmani || [BhP 3.24.45]

icchā-dveṣa-vihīnena
sarvatra sama-cetasā |
bhagavad-bhakti-yuktena
prāptā bhāgavatī gatiḥ || [BhP 3.24.46]

eka-bhaktyā avyabhicāriṇyā sādhana-lakṣaṇayā bhaktyā, anubhāvite nirantaram aparokṣīkṛte, tāṃ vinā kasyacid apy arthasyāsiddheḥ | nirahaṅkṛtitvād eva nirmamaḥ | tad-dvayābhāvād eva mana-ādīnām apy abhāvaḥ sidhyati | samadṛk bhedāgrāhakaḥ | svadṛk svasvarūpābhedena brahmaiva paśyan | pratyak antarmukhī praśāntā vikṣepa-rahitā dhīr jñānaṃ yasya saḥ |

tad evaṃ brahma-jñāna-miśra-bhakti-sādhana-vaśena brahmānubhave jāte'pi bhakti-saṃskāra-balena labdha-premādes tad-ūrdhvam api śrī-bhagavad- anubhavam āha | vāsudeva iti | pratyag-ātmani sarveṣām āśraya-bhūte pareṇa prema-lakṣaṇena bhakti-bhāvena tat-sattayaiva labdhā ātmānas tadīyātmakā ahaṅkārādayo yeneti | brahma-jñānena prākṛtāhaṅkārādi-layānantaram āvirbhūtān premānandātmaka-śuddha-sattva-mayān labdhavān ity arthaḥ |

nanu ta eva pratyāvartantāṃ kiṃ vā pūrvavad amī api bandha-hetavo bhavantu | nety āha, mukta-bandhanaḥ | anāvṛttiḥ śabdād iti nyāyāt bhakty- atiśayena labdhātmatvam eva pratipādayati, ātmānam iti | ātmātra paramātmā, sarvathā tasya bhagavān evāsphurad iti vākyārthaḥ | tataḥ sākṣād eva tat-prāptim āha, icchā-dveṣeti | tad evaṃ tena bhāgavatī gatiḥ prāptā | heyatvād anyatrecchā-dveṣa-vihīnena tasmād eva hetoḥ sarvatra sama-cetasā | tad uktam --

nārāyaṇa-parāḥ sarve
na kutaścana bibhyati |
svargāpavarga-narakeṣv
api tulyārtha-darśinaḥ || [BhP 6.17.28]

yad vā, mayā lakṣmyā saha vartate iti sama iti sahasra-nāma-bhāṣyāt bhagavac-cetaseti prāpto bhāgavatīṃ gatim iti pāṭhe, sa kardama eva tāṃ gatiṃ prāptaḥ | atra bhagavad-bhakti-yogenety eva viśeṣyam iti | evam evoktaṃ śrī-bhagavad-gītopaniṣatsu --

buddhyā viśuddhayā yukto
dhṛtyātmānaṃ niyamya ca |
śabdādīn viṣayāṃs tyaktvā
rāgadveṣau vyudasya ca || [Gītā 18.51]

viviktasevī laghvāśī
yata-vāk-kāya-mānasaḥ |
dhyāna-yoga-paro nityaṃ
vairāgyaṃ samupāśritaḥ || [Gītā 18.52]

ahaṃkāraṃ balaṃ darpaṃ
kāmaṃ krodhaṃ parigraham |
vimucya nirmamaḥ śānto
brahma-bhūyāya kalpate || [Gītā 18.53]

brahma-bhūtaḥ prasannātmā
na śocati na kāṅkṣati |
samaḥ sarveṣu bhūteṣu
mad-bhaktiṃ labhate parām || [Gītā 18.54]

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ | tato māṃ tattvato jñātvā viśate tad-anantaram || [Gītā 18.55] iti |

atra viṃśatir milanārthaḥ, yathā duryodhanaṃ parityajya yudhiṣṭhiraṃ praviṣṭavān ayaṃ rājeti | śrī-daśame'pi śrī-gopair brahma-sampatty- anantaram eva vaikuṇṭho dṛṣṭa iti śrī-svāmibhir eva ca vyākhyātam ||

|| 3.24 || śrī-maitreyaḥ ||89||

[90] tathā

tasmāj jñānena sahitaṃ
jñātvā svātmānam uddhava |
jñāna-vijñāna-sampanno
bhaja māṃ bhakti-bhāvitaḥ || [BhP 11.13.5]

svātmānaṃ jīva-svarūpam | jñānaṃ vijñānaṃ ca bāhyam | kiṃ bahunā atra śrī-catuḥsana-śukādaya evodāharaṇam iti ||

|| 11.13 || śrī-bhagavān ||90||

[91]

śrī-bhagavatā śabda-brahma-maya-kambu-spṛṣṭa-kapolaḥ tat-prakāśita- yathārtha-nigado dhruvo bālako'pi tathā vivṛtavān ity evam ānanda- camatkāra-viśeṣa-śravaṇād api tasyaiva pūrṇatvam āha |

yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma-

dhyānād bhavaj-jana-kathā-śravaṇena vā syāt
sā brahmaṇi sva-mahimany api nātha mā bhūt
kiṃ tv antakāsi-lulitāt patatāṃ vimānāt || [BhP 4.9.10]

sva-mahimani asādhāraṇa-māhātmye'pi mābhūt na bhavatīty arthaḥ |
antakāsiḥ kālaḥ ||

|| 4.9 || dhruvaḥ śrī-dhruvapriyam || 91 ||

[92]

parama-siddhi-rūpād brahmaṇi layād api tad-bhajanasya garīyastvena tasyaiva garīyastvam upadiśati |

animittā bhāgavati bhaktiḥ siddher garīyasī || [BhP 3.25.3]

siddher mukter api ṭīkā ca | siddher jñānāt mukter veti śrī-bhagavan-nāma- kaumudī |

|| 3.25 || śrī-kapila-devaḥ || 92 ||

[93]

tad evaṃ śrī-bhagavān evākhaṇḍaṃ tattvaṃ sādhaka-viśeṣāṇāṃ tādṛśa- yogyatvābhāvāt sāmānyākārodayatvena tad asamyak sphūrtir eva brahmeti sākṣād eva vakti dvābhyām -

jñāna-yogaś ca man-niṣṭho
nairguṇyo bhakti-lakṣaṇaḥ |
dvayor apy eka evārtho
bhagavac-chabda-lakṣaṇaḥ || [BhP 3.32.32]

yathendriyaiḥ pṛthag-dvārair
artho bahu-guṇāśrayaḥ |
eko nāneyate tadvad
bhagavān śāstra-vartmabhiḥ || [BhP 3.32.33]

ṭīkā ca - anena ca jñāna-yogena bhagavān eva prāpyaḥ yathā bhakti- yogenety āha | nairguṇyo jñāna-yogaś ca man-niṣṭho bhakti-lakṣaṇaś ca yo yogaḥ tayor dvayor apy eka evārthaḥ prayojanam | ko'sau ? bhagavac-chabdo lakṣaṇaṃ jñāpako yasya | tad uktaṃ gītāsu - te prāpnuvanti mām eva sarva- bhūta-hite ratāḥ [Gītā 12.4] iti |

nanu jñāna-yogasya lābhaḥ phalaṃ śāstreṇāvagamyate | bhakti-yogasya tu bhajanīyeśvara-prāptiḥ | kutas tayor ekārthatvam ity āśaṅkya dṛṣṭāntenopapādayati | yathā bahūnāṃ rūpa-rasādīnāṃ guṇānām āśrayaḥ kṣīrādir eka evārtho mārga-bheda-pravṛttair indriayr nānā pratīyate | cakṣuṣā śukla iti rasanena madhur aiti sparśena śīta ity ādi tathā bhagavān eka eva tat-tad-rūpeṇaāvagamyate | ity eṣā |

atra bhagavān evāṅgitvena nigaditaḥ | ataḥ sarvāṃśa-pratyāyakatvād bhakti- yogaś ca manaḥ-sthānīyo jñeyaḥ ||

|| 3.32 || śrī-kapila-devaḥ || 93 ||

[94]

ataeva tad-aṃśatvenaiva brahma śrūyate |

ahaṃ vai sarva-bhūtāni
bhūtātmā bhūta-bhāvanaḥ |
śabda-brahma paraṃ brahma
mamobhe śāśvatī tanū || [BhP 6.16.51]

ṭīkā ca - sarva-bhūtāny aham eva | bhūtānām ātmā bhoktāpy aham eva | bhoktṛ-bhogyātmakaṃ viśvaṃ mad-vyatiriktaṃ nāstīty arthaḥ | yato'haṃ bhūta- bhāvanaḥ bhūtānāṃ prakāśakaḥ kāraṇaṃ ca | nanu śabda-brahma prakāśakṃ para-brahma kāraṇaṃ prakāśakaṃ ca satyaṃ te ubhe mamaiva rūpe ity āha, śabda-brahmeti | śāśvatī śāśvatyau | ity eṣā ||

atra śabda-brahmaṇaḥ sāhacaryāt para-brahmaṇo'py aṃśatvam evāyāti |

|| 6.16 || śrī-saṅkarṣaṇaś citra-ketum || 94 ||

[95]

ato bhagavato'samyak-prakāśatvād vibhūti-nirviśeṣam eva tad ity apy āha --

madīyaṃ mahimānaṃ ca
parabrahmeti śabditam |
vetsyasy anugṛhītaṃ me
sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38]

|| 8.24 || śrī-matsya-devaḥ satyavratam || 95 ||

[96]

tathā ca vibhūti-prasaṅga eva -

pṛthivī vāyur ākāśa
āpo jyotir ahaṃ mahān |
vikāraḥ puruṣo'vyaktaṃ
rajaḥ sattvaṃ tamaḥ param || [BhP 11.16.37]

ṭīkā ca - paraṃ brahma ca ity eṣā ||

ataeva śrī-vaiṣṇava-sāmpradāyikaiḥ śrīmadbhir bālamandarācārya- mahānubhava-caraṇair apy uktam -

yad aṇḍa-maṇḍāntara-gocaraṃ ca
yad daśottarāṇy avaraṇāni yāni ca |
guṇāḥ pradhānaṃ puruṣaḥ paraṃ padaṃ
parātparaṃ brahma te vibhūtayaḥ || iti ||

|| 11.16 || śrī-bhagavān ||96||

[97]

ato brahma-rūpe prakāśe tad vaiśiṣṭyānupalambhanāt tat-prabhāvatva- lakṣaṇam api tasya vyapadiśyate | rūpaṃ yat tat prāhur avyaktam ādyaṃ brahma-jyotir [BhP 10.3.24][*ENDNOTE #28] ityādi |

brahmaiva jyotiḥ prabhā yasya tathābhūtaṃ rūpaṃ śrī-vigraham | tathā coktaṃ brahma-saṃhitāyāṃ -

yasya prabhā prabhavato jaga-aṇḍa-koṭi-
koṭiṣv aśeṣa-vasudhādi-vibhūti-bhinnam |
tad brahma niṣkalam anantam aśeṣa-bhūtaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.40] iti ||

|| 10.3 || śrī-devakī śrī-bhagavantam || 97 ||

[98]

ato brahmaṇaḥ paratvena śrī-bhagavantaṃ kaṇṭhauktyaivāha |

yaḥ paraṃ rahasaḥ sākṣāt
triguṇāj jīva-saṃjñitāt |
bhagavantaṃ vāsudevaṃ
prapannaḥ sa priyo hi me || [BhP 4.24.28]

raho brahma tasmād api paraṃ tataḥ sutarāṃ triguṇāt pradhānāj jīva- saṃjñitāt jīvātmanaḥ paraṃ bhagavantaṃ yaḥ sākṣāt śravaṇādinaiva na tu karmārpaṇādinā prapanna ity anvayaḥ | tathā ca viṣṇu-dharme naraka- dvādaśī-vrate śrī-viṣṇu-stavaḥ -

ākāśādiṣu śabdādau śrotrādau mahad-ādiṣu |
prakṛtau puruṣe caiva brahmaṇy api ca sa prabhuḥ ||

yenaika eva sarvātmā vāsudevo vyavasthitaḥ |
tena satyena me pāpaṃ narakārti-pradaṃ kṣayam ||

prayātu sukṛtasyāstu mamānudivasaṃ jaya || iti ||

atra prakaraṇānurūpeṇa sarvātma-śabdena cānyathā samādhānaṃ parāhatam | tathā ca tatrocaraṃ kṣatra-bandhūpākhyāne -

yan-mayaṃ paramaṃ brahma tad-avyaktaṃ ca yan-mayam |
yan-mayaṃ vyaktam apy etad bhaviṣyāmi hi tan-mayaḥ || iti ||

tatraiva māsarkṣa-pūjā-prasaṅge tataḥ paratvaṃ sphuṭam evoktaṃ --

yathācyutas tvaṃ parataḥ parasmāt
sa brahma-bhūtāt paramaḥ parātman |
tathācyuta tvaṃ vāñchitaṃ tan
mamāpadaṃ cāpaharāprameya || iti ||

śrī-viṣṇu-purāṇe ca - sa brahma-pāraḥ para-pāra-bhūta iti | akṣarāt tataḥ parataḥ para iti śruteḥ ||

|| 4.24 || śrī-rudraḥ pracetasam || 98 ||

[99]

tad evam evābhiprāyeṇa sa vā eṣa puruṣo'nna-rasa-maya ity ādāv [TaittU 2.1] antaraṅgāntaraṅgaikaikātma-kathanānte idaṃ pucchaṃ pratiṣṭhā pṛthivī pucchaṃ pratiṣṭhā mahaḥ pucchaṃ pratiṣṭhā brahma pucchaṃ pratiṣṭheti [TaittU 2.1] śruty-uktāyāḥ pañcamyā api pratiṣṭhāyā upari |

śrī-gītopaniṣado yathā --brahmaṇo hi pratiṣṭhāham [Gītā 14.27] ity atra brahma-śabda-sannihita-pratiṣṭhā-śabdena sā śrutiḥ smaryate | tataś caivam eva vyākhyeyam | hi-śabdaḥ,

māṃ ca yo 'vyabhicāreṇa
bhakti-yogena sevate |
sa guṇān samatītyaitān
brahma-bhūyāya kalpate || [Gītā 14.26]

ity asya nirantara-prācīna-vacanasya hetutayā vivakṣayā | ato guṇātīta- brahmaṇaḥ prakṛtārthatvāt prācīnārtha-hetu-vacane'sminn upacāreṇa tac- chabdasya brahma-śakti-rūpaṃ hiraṇyagarbha-rūpaṃ vā arthāntaram ayuktaṃ kintv evam eva yuktaṃ yathā |

nanu tvad-bhaktyā kathaṃ nirguṇa-brahma-dharma-prāptiḥ | sā tu tad- ekānubhavena tatrāha brahmaṇo hīti | hi yasmāt brahma-pucchaṃ pratiṣṭheti parama-pratiṣṭhatvena śrutau yat prasiddhaṃ tac ca tasyām eva śrutau ānanda-mayāṅgatvena darśitaṃ tasya pucchatva-rūpita-brahmaṇaḥ | ānanda- mayo'bhyāsād iti sūtrakāra-sammata-para-brahma-bhāva ānandamayākhyaḥ pracura-prakāśo ravir itivat pracuraś cānanda-rūpaḥ śrī-bhagavān ahaṃ pratiṣṭhā te |

yadyapi brahmaṇo mama ca na bhinna-vastutvaṃ tathāpi śrī-bhagavad- rūpeṇaivod iva mayi pratiṣṭhātvasya parā kāṣṭhety arthaḥ | svarūpa-śakti- prakāśenaiva svarūpa-prakāśasyāpy ādhikyārhatvāt | nirviśeṣa-brahma- prakāśasyāpy upari śrī-bhagavat-prakāśa-śravaṇāt | ata ekasyāpi vastunas tathā tathā prakāśa-bhedo rajanī-khaṇḍino jyotiṣo mārtaṇḍa-maṇḍala-gata- gabhasti-bhedavad utprekṣyaḥ |

ato brahma-prakāśasyāpi mad-adhīnatvāt kaivalya-kāmanayā kṛtena mad- bhajanena brahmaṇi nīyamāno brahma-dharmam api prāpnotīty arthaḥ | atra śrī-viṣṇu-purāṇam api sampravadate - śubhāśrayaḥ sa cittasya savargasya tathātmanaḥ iti [ViP 6.7.76] | vyākhyātaṃ ca tatrāpi svāmibhiḥ | savargasyātmanaḥ para-brahmaṇo'py āśrayaḥ pratiṣṭhā | tad uktaṃ bhagavatā brahmaṇo hi pratiṣṭhāham iti | atra ca tair vyākhyātam | brahmaṇo'haṃ pratiṣṭhā ghanībhūtaṃ brahmaivāham | yathā ghanībhūta- prakāśa eva sūrya-maṇḍalaṃ tadvad ity arthaḥ | iti |

atra cvi-pratyayas tu tat-tad-upāsaka-hṛdi tat-prakāśasyābhūtatvaṃ brahmaṇa upacaryate itīttham eva | atraiva pratiṣṭhā pratimeti ṭīkā matsara-kalpitā | na hi tat-kṛtā asambandhatvāt | na hi nirākārasya brahmaṇaḥ pratimā sambhavati | na ca tat-prakāśasya pratimā sūryaḥ | na cāmṛtasyāvyayasyety ādy-anantara-pāda-trayoktānāṃ mokṣādīnāṃ pratimātvaṃ ghaṭate | na vā śruti-śailī-viṣṇu-purāṇayoḥ saṃvāditāsti | tasmān na ādaraṇīyā yadi vādaraṇīyā tadā tac-chabdenāpy āśraya eva vācanīyaḥ | pratilakṣīkṛtya nātiparimitaṃ bhavati yatreti tad etat sarvam abhipretyāhuḥ |

dṛtaya iva śvasanty asu-bhṛto yadi te'nuvidhā
mahad-aham-ādayo'ṇḍam asṛjan yad anugrahataḥ |
puruṣa-vidho'nvayo'tra caramo'nnamayādiṣu
yaḥ sad-asataḥ paraṃ tvam atha yad eṣv avaśeṣa-mṛtam || [BhP 10.87.17]

asubhṛto jīvā dṛtaya iva śvasad-ābhāsā api yadi te tavānuvidhā bhaktā bhavanti tadā śvasanti prāṇanti | teṣu tad-bhaktānām eva jīvānāṃ jīvanaṃ manyāmahe iti bhāvaḥ | kathaṃ yasya tava anugrahataḥ samaṣṭi-vyaṣṭi- rūpam akhaṇḍaṃ dehaṃ mahad-aham-ādayo'sṛjan ataḥ svayam eva tathāvidhāt tvattaḥ parāṅ-mukhānām anyeṣāṃ dṛti-tulyatvaṃ yuktam eveti bhāvaḥ | anugraham eva darśayanti atra mahad-aham-ādiṣu anvayaḥ praviṣṭas tvam iti |

kathaṃ mad-ādeśa-mātreṇa teṣāṃ tathā sāmarthyaṃ syāt | tatrāhuḥ yad yasmāt sata ānanda-mayākhya-brahmaṇo'vayavasya priyāder asatas tad- anyasmād annamyādeś ca yat paraṃ puccha-bhūtaṃ sarva-pratiṣṭhā brahma tat khalu tvaṃ tatrāpi eṣu pratiṣṭhā-vākyeṣu avaśeṣaṃ vākya-śeṣatvena sthitaṃ brahmaṇo hi pratiṣṭhāham ity ādāv anyatra prasiddham | ātma-tattva- viśuddhy-arthyaṃ yad āha bhagavān ṛtam ity ādau ṛtatvenāpi prasiddhaṃ śrī- bhagavad-rūpam eva tvam ato'nnamayādiṣu puruṣa-vidhaḥ puruṣākāro yaś caramaḥ priya-moda-pramodānanda-brahmaṇām avayavī ānanda-mayaḥ sa tvam iti |

tasmān mūla-paramānanda-rūpatvāt tavaiva praveśena teṣāṃ tathā sāmarthyaṃ yuktam eveti bhāvaḥ | ko hy evānyāt kaḥ prāṇyād yad eṣa ākāśa ānando na syād iti [TaittU 2.7.1] śruteḥ | prakaraṇ'sminn etad uktaṃ bhavati | yadyapy ekas-svarūpe'pi vastuni svagata-nānā-viśeṣo vidyate tathāpi tādṛśa- śakti-yuktāyā eva dṛṣṭes tat tat sarva-viśeṣa-grahaṇe nimittatā dṛśyate na tv anyasyāḥ | yathā māṃsa-mayī dṛṣṭiḥ sūrya-maṇḍalaṃ prakāśa-mātratvena gṛhṇāti, divyā tu prakāśa-mātra-svarūpatve'pi tad-antargata-divya-sabhādikaṃ gṛhṇāti | evam atra bhakter eva samyaktvena tayaiva samyak tattvaṃ dṛśyate | tac ca brahmeti tasya asamyag-rūptavam | tatra ca sāmānyatvenaiva grahaṇe kāraṇasya jñānasya tad-antarīṇāvāntara-bheda-paryālocaneṣv asāmārthyād bahir evāvasthitena tena bhāgavata-paramahaṃsa-vṛndānubhavāsiddha-nānā- prakāśa-vicitre'pi sva-prakāśaḥ | lakṣaṇa-para-tattve prakāśa-sāmānya- mātraṃ yad gṛhyate tat tasya pramā-rūpatvenaivotprekṣyate | tataś cātmatvam aṃśatvaṃ vibhūtitvaṃ ca vyapadiśyate tasya | tasmād akhaṇḍa-tattva-rūpo bhagavān sāmānya-kāra-sphūrti-lakṣaṇatvena sva-prabhākārasya brahmaṇo'py āśraya iti yuktam eva |

ataeva yasya pṛthivī śarīraṃ yasya ātmā śarīraṃ yasyāvyaktaṃ śarīraṃ yasyākṣaraṃ śarīram eṣa sarva-bhūtāntarātmā apahata-pāpmā divyo deva eko nārāyaṇa ity etac chruty-antaraṃ cākṣara-śabdoktasya brahmaṇo'py ātmatvena nārāyaṇaṃ bodhayati |

uktātmādi-śabda-pāriśeṣya-pramāṇena cakāra teṣāṃ saṅkṣobham akṣara- juṣām apīti prayoga-dṛṣṭyā cātra hy akṣara-śabdena brahmaiva vācyam | tathā śrī-bhagavatā sāṅkhya-kathane | kālo māyā-maye jīve [BhP 11.24.27] ity ādau mahā-pralaye sarvāvaśiṣṭatvena brahmopadiśya tadāpi tasya draṣṭṛtvaṃ svasminn uktam |

eṣa sāṅkhya-vidhiḥ proktaḥ
saṃśaya-granthi-bhedanaḥ |
pratilomānulomābhyāṃ
parāvara-dṛśā mayā || [BhP 11.24.29]

ity atra parāvara-dṛśety anena so'yaṃ cātra vivekaḥ | sāṅkhyaṃ khyānaṃ tac- chāstraṃ khalu svarūpa-bhūta-tad-viśeṣam anusandhāya yat tat svarūpa- mātraṃ tadānīm avaśiṣṭaṃ vadati tad eva ca brahmākhyaṃ tad eva ca prapañcāvacchinna-carama-pradeśe prapañca-layād vaikuṇṭha iva svarūpa- bhūta-viśeṣa-prakāśād avaiśiṣyamānatvena vaktuṃ yujyate |

tac ca sva-viśeṣya-mātraṃ svarūpa-śakti-viśiṣṭena vaikuṇṭha-sthena śrī- bhagavatā pṛthag iva tatrānubhūyata iti | tad evaṃ nirviśeṣatvena sparśa-rūpa- rahitasyāpi tasya bhagavat-prabhā-rūpatvam anutprekṣya tad-abhinnatvena brahmatvaṃ vyapadiṣṭam | tataḥ svarūpādi-mādhurī-dhāritayā saviśeṣasya sākṣād bhagavad-aṅga-jyotiṣaḥ sutarām eva tat sidhyati | yathoktaṃ śrī- harivaṃśe mahā-kāla-purākhyāne śrīmad-arjunaṃ prati svayaṃ bhagavatā |

brahma-tejo-mayaṃ divyaṃ mahad yad dṛṣṭavān asi |
ahaṃ sa bharata-śreṣṭha mat-tejas tat sanātanam ||

prakṛtiḥ sā mama parā vyaktāvyaktā sanātanī |
tāṃ praviśya bhavantīha muktā yoga-vid-uttamāḥ ||

sā sāṅkhyānāṃ gatiḥ pārtha yogināṃ ca tapasvinām |
tat paraṃ[*ENDNOTE #29] paramaṃ brahma sarvaṃ vibhajate jagat ||

mām eva[*ENDNOTE #30] tad ghanaṃ tejo jñātum arhasi bhārata || iti || [HV 2.114.9-12]

prakṛtir iti tat-prabhātvena svarūpa-śaktitvam api tasya nirdiṣṭam | evaṃ pūrvodāhṛta-kaustubha-bhaviṣyaka-viṣṇu-purāṇa-vākyam apy etad upodvalakatvena draṣṭavyam | tasmād dṛtaya ivety api sādhv eva vyākhyātam |

|| 10.87 || śrutayaḥ śrī-bhagavantam || 99 ||

[100]

tataś ca yasmin parama-bṛhati sāmānyākāra-sattāyās ta-aṅga-jyotiṣo'pi bṛhatvena brahmatvaṃ tasminn eva mukhyā tac-chabda-pravṛttiḥ | tathā ca brāhme -

ananto bhagavān brahma ānandetyādibhiḥ padaiḥ | procyate viṣṇur evaikaḥ pareṣām upacārataḥ || iti |

yathā pādme -

pṛthag vaktuṃ guṇās tasya na śakyante'mitatvataḥ |
yato'to brahma-śabdena sarveṣāṃ grahaṇaṃ bhavet ||

etasmād brahma-śabdo'sau viṣṇor eva viśeṣaṇam | amito hi guṇo yasmān nānyeṣāṃ tam ṛte vibhum || iti |

atra nirgolito'yaṃ mahā-prakaraṇārthaḥ | yad advayaṃ jñānaṃ tad eva tattvam iti tattvavido do [?] vadanti | tac ca vaiśiṣṭyaṃ vinaivopalabhyamānaṃ brahmeti śabdyate vaiśiṣṭyena saha tu śrī-bhagavān iti | sa ca bhagavān pūrvādita- lakṣaṇa-śrī-mūrtyātyātmaka eva na tu amūrtaḥ |

atha, bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca iti [ViP 6.7.47] viṣṇu- purāṇa-padye[*ENDNOTE #31] tasya caturvidhatvam aṅgīkurvadbhir yady amūrtatvam api pṛthag aṅgīkartavyaṃ tadā brahmatvavat tad-upāsaka-dṛṣṭi- yogayatānurūpam evāstu | tathā hi yasya samīcīnā bhaktir asti tasya para- mūrtyā śyāmasundara-caturbhujādi-rūpatayā prādurbhavati | yasyārvācīnopāsanā-rūpā tasyāpara-mūrtyā pātāla-pādādi-kalpanā-mayy eva | yasya ca rukṣaṃ jñānaṃ tasya pareṇa brahma-lakṣaṇa-mūrtatvena | yasya jñāna-pracurā bhaktis tasya tv apareṇeśvara-laksaṇa-mūrtatveneti | atrāparatvaṃ parama-mūrtyāvirbhāvānanatara-sopānatvena na brahmavad atīva mūrtatvānapekṣyam ity evam | na tv aśreṣṭhatva-vivakṣayeti jñeyam | para-mūrtāpekṣayā paratvaṃ vā | tatraiva tad viśva-rūpaṃ vairūpyam anyad dharer mahad iti viśvādhiṣṭhānatvena nityatva-vibhūtve | mūrtaṃ bhagavato rūpaṃ sarvāpāśraya-niḥspṛham iti [ViP 6.7.78] nirupādhitvam | cintayed brahma- bhūtaṃ tam iti [ViP 6.7.83] parataḥ lakṣaṇatvam |

tribhāva-bhāvanātīta [ViP 6.7.76] iti tatra prasiddha-karma-maya-jñāna- karma-samuccaya-maya-kevala-jñāna-maya-bhāvanā-trayātītatvena para- tattva-lakṣaṇatve'pi bhaktyaikāvirbhāvitayā samyak prakāśatvaṃ mūrtasyaiva vyañjitam | ataeva śubhāśrayaḥ sa cittasya sarvagasyācalātmanaḥ[*ENDNOTE #32] [ViP 6.7.76] ity uktam |

tataś ca tasyāḥ śrī-mūrter api sakāśāt tad-ante pratyāhāroktiḥ kevalā bhedopāsakaṃ prati vayvasthāpitā bhavatīty apy anusandheyam | atra tad- viśva-rūpa-vairūpyam ity [ViP 6.7.70] etat padyaṃ mūrta-param eva jñeyam |

samasta-śakti-rūpāṇi
yat karoti nareśvaraḥ |
deva-tiryaṅ-manuṣyākhyā
ceṣṭāvanti svalīlayā ||[*ENDNOTE #33] [ViP 6.7.71] ity anantara-vākya-balāt

prathamasya tṛtīye - yasyāmbhasi śayānasya yoga-nidrāṃ vitanvataḥ [BhP 1.3.2] ity-ady-ukta-laksaṇasya mūrtasyaiva tat-tad-avatāritvaṃ darśitam, etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam iti [BhP 1.3.5] | tad-viśva-rūpa- vairūpyam iti [ViP 6.7.70] paṭhadbhiḥ śrī-rāmānuja-caraṇair api mūrta- paratvenaiva vyākhyātam | viśva-rūpād vairūpyaṃ vailaksaṇyaṃ yatra tad- viśva-lakṣaṇaṃ mūrtaṃ svarūpam iti |

tad evaṃ tasya vastunaḥ śrī-mūrty-ātmakatva eva siddhe yat sarvataḥ pāṇi- pādādi-lakṣaṇā mūrtiḥ śrūyate sāpi pūrvokti-lakṣaṇāyāḥ śrī-mūrter na pṛthag iti vibhutva-prakaraṇānte vyañjitam eva | yat tu

bṛhac-charīro'bhivimāna-rūpo yuvā kumāratvam upeyivān hariḥ | reme śriyā'sau jagatāṃ jananyā sva-jyotsnayā candra ivāmṛtāṃśuḥ || iti pādmottara-khaṇḍa-vacanam |

atra para-brahma-svarūpa-śarīraḥ sarvato-bhāvena vigata-parimāṇo'pi nityaṃ kaiśorākāram eva prāptaḥ san śriyā saha reme ity arthaḥ | upeyivān ity uktāv api nityatvam apahata-pāpmetivat | tatraiva tadīya-tac-chrī-mūrty- adhiṣṭhātṛka-tripād-vibhūter api praghaṭṭakena vākya-samūhakena parama- nityatā-pratipādanāt | tathā coktaṃ tatraiva -

acyutaṃ śāśvataṃ divyaṃ
sadā yauvanam āśritam |
nityaṃ sambhogam īśvaryā
śriyā bhūmyā ca saṃvṛtam || iti ||

tasmāt śrī-bhagavān yathokta-lakṣaṇa eva | sa eva vadantīty asya mukhyārtha-bhūtaṃ mūlaṃ tattvam iti paryavasānam | tad uktaṃ mokṣa- dharme śrī-nārāyaṇopākhyāne -

tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvato-mukhaiḥ | tattvam eko mahā-yogī harir nārāyaṇaḥ prabhuḥ || iti [MBh 12.335.83] |

nārāyaṇopaniṣadi ca - nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ param iti [MNU 13.4] | atra śrī-rāmānujodāhṛtāḥ śrutayaś ca - yasya pṛthivī śarīram ity ārabhya eṣa sarva-bhūtāntarātmā divyo deva eko nārāyaṇa ity ādyā bahvyaḥ | iha śrī-bhagavad-aṃśa-bhūtānāṃ puruṣādīnāṃ parama-tattva- vigrahatā-sādhanaṃ vākya-jātam api tasyāṃśinas tad-rūpa-vigrahatvaṃ kaimutyenābhivyanaktīti pūrvatra cottaratra granthe tathodāharaṇāni |

viṣṇu-purāṇe tu sākṣāt śrī-bhagavantam adhikṛtya tathodāharaṇam -

dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca | kṣarākṣara-svarūpe te sarva-bhūteṣv avasthite |

akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat || [ViP 1.22.55]

ity uktvā jagan-madhye brahma-viṣṇv-īśa-rūpāṇi ca paṭhitvā punar uktam -

tad etad akṣaraṃ nityaṃ
jagan-muni-varākhilam |
āvirbhāva-tirobhāva-
janma-nāśa-vikalpanāt || iti [ViP 1.22.60]

tad etad akṣarākhyaṃ para-brahma nityam akhilaṃ jagat tu āvirbhāvādibhedavad ity arthaḥ | tatrāvirbhāva-tirobhāvādikatvenaiva pūrveṣāṃ brahmādīnāṃ tad-antaḥpāta-vyapadeśo na vastuta ity arthaḥ |

atha sadā sva-dhāmni virājamānatvena kṣara-rūpato mūrtatvādinā cākṣarato'pi vilakṣaṇaṃ tṛtīyaṃ rūpaṃ bhagavataḥ paramaṃ svarūpam iti punar ucyate |

sarva-śakti-mayo viṣṇuḥ
svarūpaṃ brahmaṇo'param |
mūrtaṃ tad yogibhiḥ pūrvaṃ
yogārambheṣu cintyate ||[ViP 1.22.61]

sa paraḥ sarva-śaktīnāṃ
brahmaṇaḥ samanantaram |
mūrtaṃ brahma mahā-bhāga
sarva-brahma-mayo hariḥ || [ViP 1.22.63]

tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat || [ViP 1.22.64] iti | brahma-sākṣāt-kārāt pūrvaṃ yogibhiś cintyate | tathā brahmaṇaḥ samanantaram upāsanānukrameṇa yathāgre'kṣarād anantaraṃ tad uktam, yathā - brahma-bhūtaḥ prasannātmety [Gītā 18.55] ādyānusāreṇa brahma[va]sākṣātkārānantarāvirbhāvī ca sa ity arthaḥ | yataḥ sarvāsāṃ śaktīnāṃ svarūpa-bhūtādīnāṃ paramāśrayaḥ | ataeva sarva-brahma- mayo'khaṇḍa-brahma-svarūpaś ca | akṣarākhyasya pūrvasya śakti-hīnatvena khaṇḍatvāt | yad vā ataeva sarva-veda-vedya ity arthaḥ | tata eva ca tatra sarvam ity ādīti | evaṃ -

yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ | ato 'smi loke vede ca prathitaḥ puruṣottamaḥ || ity ādi [Gītā 15.18] śrī-gītopaniṣad api yojyā |

atra yadyapi kūṭastho'kṣara ucyate ity [Gītā 15.16] akṣara-śabdena śuddha- jīva eva prastūyate tathāpi para-brahma eva ca lakṣaṇam | akṣaraṃ paramaṃ brahma [Gītā 8.3] iti tac ca tatra pūrvoktam iti | anayoś cinmātra- vastutvenaikārthatvād iti tad etad abhipretya mallānām aśanir nṝṇāṃ naravara ity ādau mūrtasyaiva svayaṃ bhagavata eva lakṣaṇatvaṃ [tal- lakṣyatvaṃ] sākṣād evāha tattvaṃ paraṃ yoginām [BhP 10.43.17] iti |

yogināṃ catuḥsanādīnām iti ||

|| 10.43 || śrī-śukaḥ || 100 ||

[101]

ataeva śrīmad-bhāgavatasya nigama-kalpa-taru-parama-phala-bhūtasya śraiṣṭhye saty api tathābhūtasyāpi bhagavad-ākhya-parama-tattvasyotkarṣa- vidyā-rūpatvād eva parama-śraiṣṭhyam āha --

dharmaḥ projjhita-kaitavo 'tra paramo nirmatsarāṇāṃ satāṃ
vedyaṃ vāstavam atra vastu śivadaṃ tāpa-trayonmūlanam |
śrīmad-bhāgavate mahā-muni-kṛte kiṃ vā parair īśvaraḥ
sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt || [BhP 1.1.2]

atra yas tāvad dharmo nirūpyate sa khalu sa vai puṃsāṃ paro dharmo yato bhaktir adhokṣaje ity [BhP 1.2.6] ādikayā

ataḥ pumbhir dvija-śreṣṭhā
varṇāśrama-vibhāgaśaḥ |
svānuṣṭhitasya dharmasya
saṃsiddhir hari-toṣaṇam || [BhP 1.2.13]

ity antayā rītyā bhagavat-santoṣaṇaika-tātparyeṇa śuddha-bhakty- utpādakatayā nirūpaṇāt parama eva | yataḥ so'pi tad-eka-tātparyatvāt prakarṣeṇa ujjhitaṃ kaitavaṃ phalābhisandhi-laksaṇaṃ kapaṭaṃ yasmin tathābhūtaḥ | pra-śabdena sālokyādi-sarva-prakāra-mokṣābhisandhir api nirastaḥ | yata evāsau tad-eka-tātparyatvena nirmatsarāṇāṃ phala- kāmukasyaiva parotkarṣāsahanaṃ matsaraḥ tad-rahitānām eva tad- upalakṣaṇatvena paśv-ālambhane, dayālūnām eva ca satāṃ sva-dharma- parāṇāṃ vidhīyate iti evam īdṛśa-spaṣṭam anuktavataḥ karma-śāstrād upāsanā-śāstrāc cāsya tat-tat-pratipādakāṃśe śraiṣṭhyam uktam | ubhayatraiva dharmotpatteḥ | tad evaṃ sati sākṣāt kīrtanādi-rūpasya vārtā ti dūrata eva āstām iti bhāvaḥ |

atha jñāna-kāṇḍa-śākhebhyo'py asya pūrvavat śraiṣṭhyam āha vedyam iti | bhagavad-bhakti-nirapekṣa-prāyeṣu teṣu pratipāditam api śreyaḥ-sṛtiṃ bhaktim udasya [BhP 10.14.4] ity-ādi-nyāyena vedyaṃ niśceyaṃ bhavatīty atraiva vedyam ity arthaḥ |

tāpa-trayam unmūlayati tan-mūla-bhūtāvidyā-paryantaṃ khaṇḍayatīti tathā śivaṃ paramānandaṃ dadāty anubhāvayatīti tathā | anyatra muktāv anubhavāmanane hy apuruṣārthatvāpātaḥ syāt iti tan-mananād atra tu vaiśiṣṭyam iti | na cāsya tat-tad-durlabha-vastu-sādhanatve tādṛśa-nirūpaṇa- sauṣṭhavam eva kāraṇam |

api tu svarūpam apīty āha śrīmad-bhāgavata iti | śrīmad-bhāgavatatvaṃ bhagavat-pratipādakatvaṃ śrīmattvaṃ śrī-bhagavan-nāmāder iva tādṛśa- svabhāvika-śaktimattvam | nitya-yoge matup | ataeva samastatayaiva nirdiśya nīlotpalādivattvan-nāmatvam eva bodhitam | anyathā tv avimṛṣṭa- vidheyāṃśa-doṣaḥ syāt |

ata uktaṃ śrī-gāruḍe - grantho'ṣṭādaśa-sāhasraḥ śrīmad-bhāgavatābhidhaḥ | iti ṭīkākṛdbhir api śrī-bhāgavatābhidhaḥ sura-tarur iti | ataḥ kvacit kevala-bhāgavatākhyatvaṃ tu satya-bhāmā bhāmā itivat | tādṛśa- prabhāvatve kāraṇaṃ parama-śreṣṭha-kartṛtvam apy āha | mahāmuniḥ śrī- bhagavān tasyaiva parama-vicāra-pāraṅgata-mahā-prabhāva-gaṇa- śiromaṇitvāc ca | sa munir bhūtvā samacintayad iti śruteḥ | tena prathamaṃ catuḥ-ślokī-rūpeṇa saṅkṣepataḥ prakāśite kasmai yena vibhāṣito'yam ity [BhP 12.13.19][*ENDNOTE #34] ādy-anusārena sampūrṇa eva prakāśite |

tad evaṃ śraiṣṭhya-jātam anyatrāpi prāyaḥ sambhavatu nāma sarva-jñāna- śāstra-parama-jñeya-puruṣārtha-śiromaṇi-śrī-bhagavat-sākṣātkāras tatraiva sulabha iti vadan sarvordha-prabhāvam āha kiṃ veti | paraiḥ śāstrais tad-ukta- sādhanair vā īśvaro bhagavān hṛdi kiṃ vā sadya evāvarudhyate sthirīkriyate | vā-śabdaḥ kaṭākṣe | kintu vilambena kathañcid eva | atra tu śuśrūṣubhiḥ śrotum icchadbhir eva tat-kṣaṇād avarudhyate |

nanu idame eva tarhi sarve kim iti na śṛṇvanti tatrāha kṛtibhir iti sukṛtibhir ity arthaḥ | śravaṇecchā tu tādṛśa-sukṛtiṃ vinā notpadyata iti bhāvaḥ | athavā aparair mokṣa-paryanta-kāmanā-rahiteśvarārādhana-lakṣaṇa-dharma- brahma-sākṣātkārādibhir uktair anuktair vā sādhyais tair atra kiṃ vā kiyad vā māhātmyam upapannam ity arthaḥ | yato ya īśvaraḥ kṛtibhiḥ kathañcit tat- tat-sādhanānukrama-labdhayā bhaktyā kṛtārthaiḥ sadyas tad-eka-kṣaṇam eva vyāpya hṛdi sthirīkraiyate sa evātra śrotum icchadbhir eva tat-kṣaṇam ārabhya sarvadaiveti | tasmād atra kāṇḍa-traya-rahasyasya pravyakta- praitpādanāder viśeṣata īśvarākarṣi-vidyā-rūpatvāc ca idam eva sarva- śāstrebhyaḥ śreṣṭham | ataevātra iti padasya trir-uktiḥ kṛtā | sā hi nirdhāraṇārtheti | ato nityam etad eva sarvair eva śrotavyam iti bhāvaḥ ||

|| 1.1 || veda-vyāsaṃ śrī-śukam || 101 ||

[102]

tad evaṃ śrī-śuka-hṛdayam api saṅgamitaṃ syāt | ataś catuḥślokī-prasaṅge'pi śrī-bhagavān evārthaḥ | sa hi sva-jñānādy-upadeśena svam evopadideśa | tatra parama-bhāgavatāya brahmaṇe śrīmad-bhāgavatākhyaṃ nijaṃ śāstram upadeṣṭuṃ tat-pratipādyatamaṃ vastu-catuṣṭayaṃ pratijānīte |

jñānaṃ parama-guhyaṃ me
yad vijñāna-samanvitam |
sarahasyaṃ tad-aṅgaṃ ca
gṛhāṇa gaditaṃ mayā || [BhP 2.9.30]

me mama bhagavato jñānaṃ śabda-dvārā yāthārthya-nirdhāraṇaṃ mayā gaditaṃ sat gṛhāṇa ity anyo na jānātīti bhāvaḥ | yataḥ parama-guhyaṃ hy ajñānād api rahasyatamaṃ muktānām api siddhānām [BhP 6.14.5] ity ādeḥ | tac ca vijñānena tad-anubhāvenāpi yuktaṃ gṛhāṇa | na caitāvad eva | kiṃ ca sarahasyaṃ tatrāpi rahasyaṃ yat kim apy asti tenāpi sahitam | tac ca prema- bhakti-rūpam ity agre vyañjayiṣyate | tathā tad-aṅgaṃ ca gṛhāṇa | tac ca sati tv aparādhākhya-vighne na jhaṭiti |vijñāna-rahasye prakaṭayet | tasmāt tasya jñānasya sahāyaṃ ca gṛhāṇety arthaḥ | tac ca śravaṇādi-bhakti-rūpam ity agre vyañjayiṣyate | yad vā sa-rahasyam iti tad-aṅgasyaiva viśeṣaṇaṃ jñeyam | hṛder iva mithaḥ saṃvardhakayor ekatrāvasthānāt ||

[103]

atra sādhyayor vijñāna-rahasyayor āvirbhāvārtham āśiṣaṃ dadāti -

yāvān ahaṃ yathā-bhāvo yad-rūpa-guṇa-karmakaḥ tathaiva tattva-vijñānam astu te mad-anugrahāt [BhP 2.9.31]

yāvān svarūpato yat-parimāṇako'ham | yathā bhāvaḥ sattā yasyeti | yal- lakṣaṇo'ham ity arthaḥ | yāni svarūpāntaraṅgāni rūpāṇi śyāmatva-catur- bhujatvādīni guṇā bhakta-vātsalyādyāḥ karmāṇi tat-tal-līlā yasya sa yad- rūpa-guṇa-karmako'ham | tathaiva tena tena sarva-prakāreṇaiva tattva- vijñānaṃ yāthārthyānubhavo mad-anugrahāt te tavāstu bhavatād iti | etena catuḥśloky-arthasya nirviśeṣatvaṃ svayam eva parāstam | vakṣyate ca catuḥślokīm evoddiśatā śrī-bhagavatā svayam uddhavaṃ prati | purā mayetyādau jñānaṃ paraṃ man-mahimāvabhāsam iti [BhP 3.4.13] | tatra vijñāna-padena rūpādīnām api svarūpa-bhūtatvaṃ vyaktam | atrra vijñānāśīḥ spaṣṭā | rahasyāśīś ca paramānandātmaka-tat-tad- yāthārthyānubhavenāvaśyaṃ premodayāt ||

[104]

tad eva upadeśya-catuṣṭayaṃ catuḥślokyā nirūpayan prathamaṃ jñāna- vijñānārthaṃ sva-lakṣaṇaṃ pratipādayati dvābhyām | tatra jñānārtham āha -

aham evāsam evāgre
nānyad yat sad-asat param |
paścād ahaṃ yad etac ca
yo 'vaśiṣyeta so 'smy aham || [BhP 2.9.32]

atrāhaṃ-śabdena tad vaktā mūrta evocyate na tu nirviśeṣaṃ brahma tad- aviṣayatvāt | ātma-jñāna-tātparyake tu tattvam asītivat tvam evātyeva vaturm upayuktavāt | tataś cāyam arthaḥ - samprati bhavantaṃ prati prādurbhavann asau parama-manohara-śrī-vigraho'ham evāgre mahā-paralaya-kāle'py āsam eva | vāsudevo vā idam agra āsīn na brahmā na ca śaṅkaraḥ | eko nārāyaṇa āsīn na brahmā neśāna ity ādi śrutibhyaḥ | bhagavān eka āsedam agra ātmātmanāṃ vibhur ity [BhP 3.5.23] ādi tṛtīyāt | ato vaikuṇṭha-tāt-pārṣad- ādīnām api tad-upāṅgatvād ahaṃ-padenaiva grahaṇaṃ rājāsau prayātītivat | tatas teṣāṃ ca tadvad eva sthitir bodhyate | tathā ca rāja-praśnaḥ - sa cātra

sa cāpi yatra puruṣo viśva-sthity-udbhavāpyayaḥ | muktātma-māyāṃ māyeśaḥ śete sarva-guhāśayaḥ || [BhP 2.8.10] iti |

śrī-vidura-praśnaś ca -

tattvānāṃ bhagavaṃs teṣāṃ katidhā prati-saṅkramaḥ | tatremaṃ ka upāsīran ka u svid anuśerata || iti [BhP 3.7.37] |

kāśīkhaṇḍe'py uktaṃ śrī-dhruva-carite -

na cyavante hi mad-bhaktā mahatyāṃ pralayāpadi | ato'cyuto'khile loke sa ekaḥ sarvago'vyayaḥ || iti |

aham evety eva-kāreṇakart-antarasyārūpatvādikasya ca vyāvṛttiḥ | āsam eveti tatrāsambhāvanāyā nivṛttiḥ | tad uktaṃ yad-rūpa-guṇa-karmaka [BhP 2.9.32] iti | ataeva | yad vā āsam eveti brahmādi-bahirjana-jñāna-gocara-sṛṣṭy-ādi- lakṣaṇa-kriyāntarasyaiva vyāvṛttiḥ | na tu svāntaraṅga-līlāyā api | yathādhunāsau rājā kāryaṃ na kiñcit karotīty ukte rājya-sambandhi-kāryam eva niṣidhyate na tu śayana-bhojanādikam apīti tadvat | yad vā asa gati- dīpty-ādāneṣv ity asmāt āsaṃ sāmprataṃ bhavatā dṛśyamānair viśeṣair ebhir agre'pri virājamāna evātiṣṭham iti nirākāratvādikasyaiva viśeṣato vyāvṛttiḥ |

tad uktam anena ślokena sākāra-nirākāra-viṣṇu-lakṣaṇa-kāriṇyām muktā- phala-ṭīkāyām api | nāpi sākāreṣv avyāptiḥ | teṣām ākārātirohitatvād iti | aitareyaka-śrutiś [?] ca ātmaivedam agra āsīt puruṣa-vidha [BAU 4.1.1] iti | etena prakṛtīkṣaṇato'pi prāg-bhāvāt puruṣād apy uttamatvena bhagavaj- jñānam eva kathitam |

nanu kvacin nirviśeṣam eva brahma āsīd iti śrūyate tatrāha - nānyad yat sad- asat-param iti | sat kāryam asat kāraṇaṃ tayoḥ paraṃ yat brahma tan na matto'nyat | kvacid adhikāriṇi śāstre vā svarūpa-bhūta-viśeṣa-vyutpatty- asamarthe so'yam aham eva nirviśeṣatayā pratibhātīty arthaḥ | yadā tadānīṃ prapañce viśeṣābhāvān nirviśeṣa-cin-mātrākāreṇa vikuṇṭhe tu sa-viśeṣa- bhagavad-rūpeṇeti śāstra-dvaya-vyavasthā | etena ca brahmaṇo hi pratiṣṭhāham ity atroktaṃ bhagavaj-jñānam eva pratipāditam | ataevāsya parama-guhyatvam uktam |

nanu sṛṣṭer anantaraṃ nopalabhyase | tatrāha paścāt sṛṣṭer anantaram apy aham evāsmy eva vaikuṇṭheṣu bhagavad-ādyākāreṇa prapañceṣv antaryāmy- ākāreṇeti śeṣaḥ | etena sṛṣṭi-sthiti-pralaya-hetur asyety ādi pratipāditaṃ bhagavaj-jñānam evopadiṣṭam |

nanu sarvatra ghaṭa-paṭākārā ye dṛśyante te tu tad-rūpāṇi na bhavantīti tavāpūrṇatva-prasaktiḥ syād ity āśaṅkyāha | yad etad viśvaṃ tad apy aham eva mad-ananyatvān mad-ātmakam evety arthaḥ | anena so'yaṃ te'bhihitas tāta bhagavān viśva-bhāvanaḥ | samāsena harer nānyad anyasmāt sad-asac ca yad ity ādy uktaṃ bhagavaj-jñānam evopadiṣṭam | tathā pralaye yo'vaśiṣyate so'ham evāsmy eva | etena bhavān ekaḥ śiṣyate śeṣa-saṃjña ity uktaṃ bhagavaj-jñānam evopadiṣṭam | tathā pūrvaṃ svānugraha-prakāśyatvena pratijñātaṃ yāvat tvaṃ sarva-kāla-deśāparikcchedyatva-jñāpanāyopadiṣṭam | evaṃ nānyad yat sad-asat-param ity anena brahmaṇo hi pratiṣṭhāham iti jñāpanayā yathā-bhāvatvam | sarvākārāvayava-bhagavad-ākāra-nirdeśena vilakṣaṇānanta-rūpatva-jñāpanayā yad-rūpatvam | sarvāśrayāti-nirdeśena vilakṣaṇānanta-guṇatva-jñāpanayā yad-guṇatvam | sṛṣṭi-sthiti- pralayopalakṣita-vividha-kriyāśrayatva-kathanena laukikānanta-karmatva- jñāpanayā yat-karmatvaṃ ca |

[105]

atha tādṛśa-rūpādi-viśiṣṭasyātmano vyatireka-mukhena vijñānārthaṃ māyā- laksaṇam āha ṛte 'rtham [BhP 2.9.33] ity ādi |

pūrvaṃ vyākhyātam eva[*ENDNOTE #35] | saṅkṣepaś cāyam arthaḥ | parama-puruṣārtha-bhūtaṃ mām ṛte mad-darśanād anyatraiva yat pratīyate yac cātmani na pratīyeta māṃ vinā svataḥ pratītir api yasya nāstīty arthaḥ tad vastu ātmano mama parameśvarasya māyāṃ vidyāt | atra dṛṣṭāntaḥ | yathā''bhāsaḥ pratibimba-raśmiḥ | yathā ca tamas timiram iti | tatrābhāsasya tādṛśatvaṃ spaṣṭam eva | tamaso'pi jyotir darśanād anyatraiva pratīter jyotir ātmakaṃ cakṣur vinā cāpratītir iti | vidyād iti prathama-puruṣa- nirdeśasyāyaṃ bhāvaḥ | anyān praty eva khalv ayam upadeśaḥ | tvaṃ tu mad- datta-śaktyā sākṣād evānubhavann asīti | evaṃ māyika-dṛṣṭim atītyaiva rūpādi-viśiṣṭaṃ mām anubhaved iti | vyatireka-mukhenānubhāvanasyāyaṃ bhāvaḥ | śabdena nirdhāritasyāpi sat-svarūpāder māyākāryāveśenaivānubhavo na bhavati | atas tad-arthaṃ māyā-tyajanam eva kartavyam iti | etena tad-avinābhāvāt premāpy anubhāvita iti gamyate |

[106]

atha tasyaiva premno rahasyatvaṃ bodhayati --

yathā mahānti bhūtāni bhūteṣūccāvaceṣv anu praviṣṭāny apraviṣṭāni tathā teṣu na teṣv aham [BhP 2.9.34]

yathā mahābhūtāni bhūteṣv apraviṣṭāni bahiḥ-sthitāny api anupraviṣṭāny antaḥ-sthitāni bhānti | tathā lokātīta-vaikuṇṭha-sthitatvenāpraviṣṭo'py ahaṃ teṣu tat-tad-guṇa-vikhyāteṣu na teṣu praṇata-janeṣu praviṣṭo hṛdi sthito'haṃ bhāmi | atra mahābhūtānām aṃśa-bhedena praveśāpraveśau tasya tu prakāśa-bhedeneti bhede'pi praveśāpraveśa-mātra-sāmyena dṛṣṭāntaḥ | tad evaṃ teṣāṃ tādṛg-ātma-vaśakāriṇī prema-bhaktir nāma rahasyam iti sūcitam |

tathā ca brahma-saṃhitāyām --

ānanda-cinmaya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ |
goloka eva nivasaty akhilātma-bhūto
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.29]

premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti |
yaṃ śyāmasundaram acintya-guṇa-svarūpaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.30]

acintya-guṇa-svarūpam api premākhyaṃ yad añjanaṃ tena cchuritavat uccaiḥ prakāśamānaṃ bhakti-rūpaṃ vilocanaṃ tena ity arthaḥ |

ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham | iti [Gītā 9.29] gītopaniṣadaś ca |

yad vā teṣu yathā tāni bahiḥ-sthitāni cāntaḥ-sthitāni ca bhānti tadvat bhakteṣu aham antarmanovṛttiṣu bahir-indriya-vṛttiṣu ca sphurāmīti ca | bhakteṣu sarvathā'nanya-vṛttitāhetur nāma kim api sva-prakāśaṃ premākhyam ānandātmakaṃ vastu mama rahasyam iti vyañjitam | tathaiva śrī-brahmaṇoktam --

na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ | na me hṛṣīkāṇi patanty asat-pathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ || [BhP 2.6.34] iti |

yadyapi vyākhyāntarānusāreṇāyam artho'palapanīyaḥ syāt tathāpy asminn evārthe tātparyaṃ pratijñā-catuṣṭaya-sādhanāyopakrāntatvāt tad-anuktrama- gatatvāc ca | kiṃ tasminn arthe na teṣu iti chinna-padam api vyarthaṃ syād dṛṣṭāntasyaiva kriyābhyām anvayopapatteḥ | api ca rahasyaṃ nāma hy etad eva yat parama-durlabhaṃ vastu duṣṭodāsīna-jana-dṛṣṭi-nivāraṇārthaṃ sādhāraṇa-vastv-antareṇācchādyate | yathā cintāmaṇiḥ sampuṭādinā | ataeva parokṣa-vādā ṛṣayaḥ parokṣaṃ ca mama priyam iti [BhP 11.21.35] śrī- bhagavad-vākyaṃ ca | tad evaṃ parokṣaṃ kriyate yad adeyaṃ virala-pracāraṃ mahad-vastu bhavati | asyaivādeyatvaṃ virala-vicāratvaṃ mahattvaṃ ca | muktiṃ dadāti karhicit sma na bhakti-yogam ity [BhP 5.6.18] ādiṣu bahutra vyaktam |

idaṃ bhāgavataṃ nāma
yan me bhagavatoditam |
saṅgraho 'yaṃ vibhūtīnāṃ
tvam etad vipulī kuru || [BhP 2.7.51]

yathā harau bhagavati
nṛṇāṃ bhaktir bhaviṣyati |
sarvātmany akhilādhāre
iti saṅkalpya varṇaya || [BhP 2.7.52]

tasmāt sādhu vyākhyātaṃ svāmi-caraṇair api rahasyaṃ bhaktir iti ||

[107]

atha kathaṃ tathābhūtaṃ rahasyam udayetety apekṣāyāṃ krama-prāptaṃ tad- aṅga-bhūtaṃ tadīya-sādhanam upadiśati |

etāvad eva jijñāsyaṃ
tattva-jijñāsunātmanaḥ |
anvaya-vyatirekābhyāṃ
yat syāt sarvatra sarvadā || [BhP 2.9.35]

ātmano mama bhagavatas tattva-jijñāsunā prema-rūpaṃ rahasyam anubhavitum icchunā etāvad eva jijñāsyaṃ śrī-guru-caraṇebhyaḥ śikṣaṇīyam | kiṃ tat ? sad ekam eva anvaya-vyatirekābhyāṃ vidhi-niṣedhābhyāṃ sadā sarvatra syād upapadyate | yathā -

na hy ato'nyaḥ śivaḥ panthā
viśataḥ saṃsṛtāv iha |
vāsudeve bhagavati
bhakti-yogo yathā bhavet || [BhP 2.2.33]

iti vyatirekeṇopakramya tad-upasaṃhāre -

tasmāt sarvātmanā rājan
hariḥ sarvatra sarvadā |
śrotavyaḥ kīrtitavyaś ca
smartavyo bhagavān nṝṇām || [BhP 2.2.36]

ity anvayena sarvadety uktam |

tasmāt sva-jñāna-vijñāna-rahasya-tad-aṅgānām upadeśena catuḥślokyām api svayaṃ śrī-bhagavac-chabdena dadarśa tatrākhila-sātvatāṃ patim [BhP 2.9.15] ity atra tāpanī-śruty-anukūlitaṃ śrī-kṛṣṇa-liṅgatvena ca asya vaktuḥ śrī- bhagavattvam eva sphuṭam | na jātu tad-aṃśa-bhūta-nārāyaṇākhya- garbhodaśāyi puruṣatvam |

ataevāsya mahāpurāṇasyāpi śrī-bhāgavatam ity eva vyākhyā | tathaivoktam - - kasmai kena vibhāṣito'yam atulo jñāna-pradīpaḥ purā ity ādau tac chuddhaṃ vimalaṃ viśokam amṛtaṃ satyaṃ paraṃ dhīmahi ity [BhP 12.13.19] atra para-śabdena bhagac-vaktṛtvam | ādyo'vatāraḥ puruṣaḥ parasyeti dvitīye bhedābhidhānāt | ata idaṃ bhagavatā pūrvaṃ brahmaṇe nābhi-paṅkaje | sthitāya bhava-bhītāya kāruṇyāt samprakāśitam ity atrāpi bhagavac-chabda- prayogaḥ | śrī-nārāyaṇa-nābhi-paṅkaje sthitaṃ brahmāṇaṃ prati svayaṃ śrī- bhagavatā tatraiva vyāpi-mahā-vaikuṇṭhaṃ prakāśyedaṃ purāṇaṃ prakāśitam ity arthaḥ | anugataṃ caitat dvitīya-skandhetihāsasyeti |

|| 2.9 || śrī-bhagavān brahmāṇam || 102-107 ||

[108]

tad etat sarva-śāstrāṇāṃ samanvayas tasminn eva bhagavati | tathā ca sarvaiś ca vedaiḥ paramo hi devo jijñāsyo nānyo vedaiḥ prasidhyet | tasmād enaṃ sarva-vedān adhītya vicārya ca jñātum icchen mumukṣur iti caturveda- śikhāyām | yaṃ sarva-devā ānamanti mumukṣavo brahmavādinaś ceti śrī- nṛsiṃha-tāpanyām [NTU 2.4.10] |

na vedavin manute taṃ bṛhantaṃ sarvānubhūtam ātmānaṃ sāmparāye | tvaṃ tv aupaniṣadaṃ puruṣaṃ pṛcchāmīty [BAU 3.9.27] ādir anyatra | vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham iti [Gītā 15.15] śrī- gītopaniṣatsu | siddhānte punar eka eva bhagavān viṣṇuḥ samastāgama- vyāpāreṣu vivecana-vyatikaraṃ nīteṣu niścīyata iti pādme | sarva- nāmābhidheyaś ca sarva-vedeḍitaś ca sa iti skānde | natāḥ sma sarva-jagatāṃ vacasāṃ pratiṣṭhā yatra śāśvatī iti [ViP 1.14.23] vaiṣṇave |

sarva-vedān setihāsān sa-purāṇān sa-yuktikān | sa-pañcarātrān vijñāya viṣṇur jñeyo na cānyathā || iti brahma-tarke |

tad evaṃ sarva-veda-samanvayaṃ svasmin śrī-bhagavaty eva svayam āha -

māṃ vidhatte 'bhidhatte māṃ vikalpyāpohyate hy aham | [BhP 11.21.42]

|| 11.21 || śrī-bhagavān || 108 ||

[109]

tad evaṃ bhagavata eva sarva-vedārthatvaṃ darśitam | tatra rājñaḥ praśnaḥ |

śrī-viṣṇu-rāta uvāca -

brahman brahmaṇy anirdeśye
nirguṇe guṇa-vṛttayaḥ |
kathaṃ caranti śrutayaḥ
sākṣāt sad-asataḥ pare || [BhP 10.87.1]

asyārthaḥ | śrutayas tāvac chabda-mātrasya sādhāraṇyād guṇeṣu sattvādiṣu vṛttir yāsāṃ tādṛśo dṛśyante | brahma tu nirguṇaṃ sattvādi-guṇātītaṃ tasmād evānirdeśyam | tat-tad-guṇa-kārya-bhūta-jāti-guṇa-kriyākhyānanāṃ guṇāntarāṇām abhāvāspadatvāt tādṛśa-dravyasyāpy aprasiddhatvād anirdeśyaṃ sattvādi kāryaṃ bhūtābhyāṃ sad-asadbhyāṃ kārya-kāraṇābhyāṃ param iti tena tenāsambandhaṃ cety arthaḥ | tathā ca sati yathā ḍittha-vāci kasmiṃścid advitīye dravye tac-chabdasya mukhyā vṛttiḥ pravartate | yathā ca siṃho devadatta ity atra gauṇyā vṛttyā śaurya-guṇa-yukte devadatte siṃha- śabdaḥ pravartate | yathā ca gaṅgāyāṃ ghoṣa ity atra-lakṣaṇayā vṛttyā gaṅgā-śabdas tasminn ity asambandhe taṭe pravartate | tathā tat-tad- bhāvāspade brahmaṇi tayā tayā vṛttyā śrutayaḥ kathaṃ pravarteran | śrutīnāṃ ca śāstra-yonitvād iti [Vs 1.1.3] nyāyena tat-pratipādakatāyām ananyānāṃ tatra pravṛttir avaśyaṃ vaktavyā | tasmāt tasmiṃs tāḥ sākṣād- rūpatayā mukhyayā vṛttyā kena prakāreṇa caranti | taṃ prakāraṃ viśeṣaḥ kṛpayāpi svayam upadiśeti | anyathā padārthatvāyogād apadārthasya ca vācyārthatvāyogān na śruti-gocaratvaṃ brahmaṇaḥ syād iti sthite kutastarāṃ tad upari cara-sphūrter bhagavatas tad-gocaratvaṃ tat katham evaṃ svabhaktayor ity ādau svatāṃ svataḥ pramāṇa-bhūtānāṃ vedānāṃ mārgaṃ bhagavat-paratvam ādiśyety uktam iti | [110]

atra śrī-śukadevena dattam uttaram āha -

ṛṣir uvāca -

buddhīndriya-manaḥ-prāṇān
janānām asṛjat prabhuḥ |
mātrārthaṃ ca bhavārthaṃ ca
ātmane'kalpanāya ca || [BhP 10.87.2]

buddhyādīn upādhīn janānām anuśāyināṃ jīvānāṃ mātrādy-arthaṃ prabhuḥ parameśvaro'sṛjata na tu janāḥ svāvidyayāsṛjann iti vivarta-vādaḥ parihṛtaḥ | mīyanta iti māyā viṣayāḥ tad-artham | bhavārthaṃ bhavaḥ janma- lakṣaṇaṃ karma tat-prabhṛti-karma-karaṇārtham ity arthaḥ | ātmane lokāntara-gāmine ātmanas tat-tal-loka-bhogāyety arthaḥ | akalpanāya kalpanā-nivṛttaye muktaye ity arthaḥ | artha-dharma-kāma-mokṣārtham iti krameṇa pada-catuṣṭayasyārthaḥ | mokṣo'py atra cin-mātratayāvasthiti-rūpaḥ | yathāvarṇa-vidhānam apavargaś ca bhavati, yo'sau bhagavatīty ādinā ananya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana- dvāreṇety [BhP 5.19.20] antena pañcamokta-gadyena tathā niruktatvāt sādhya- bhakti-prādurbhāva-lakṣaṇaṃ ceti dvividho jñeyaḥ | ubhayatrāpi kalpanā- rūpāvidyāyā nivṛtteḥ | etad uktaṃ bhavati | yasmāt svayam īśvaras tat-tad- arthaṃ tat-tat-sādhakatvena dṛśyamānānāṃ buddhyādīn sṛṣṭavān tasmāt tat- tat-sampādana-śakti-nidhāna-yogyatayā teṣu kṛtavān iti labhyate | tatra trivarga-sampādikāḥ śaktayaḥ kalpanātmikā māyā-vṛtty-avidyā-śakter aṃśāḥ bahirmukha-karmātmakatvāt svarūpānyathā-bhāva-saṃsāritva-hetutvāc ca | evaṃ ca yāvaj-jīvānāṃ bhagavad-bahirmukhatā tāvat kevalaṃ kalpanātmikānām avidyā-śaktīnāṃ prakāśāt tat-pradhānā buddhy-ādayaḥ sa-guṇā eveti nirguṇaṃ sāksān na kurvata ity evaṃ satyam eva | yadā tu tad- antarmukhatā tadā teṣu cic-chakteḥ prādurbhāvāt taṃ sākṣāt kurvata eva iti sthitam | buddhyādimayatvād vacaso'pi tathā vyavahāraḥ sidhyati | tad atraivābhedena siddhāntitam ante | tad etad varṇitaṃ rājan yo naḥ praśnaḥ kṛtas tvayā | yathā brahmaṇya-nirdeśye nariguṇye'pi manaś caret || ity atra mana iti |

tatra buddhy-ādau cic-chaktis tadīyāprākṛta-paramānanda-svarūpa-tādṛśa- guṇādau svayaṃ prakāśamayī vacasi ca tattan-nirdeśa-mayīti jñeyā |

ato'prākṛta-tādṛśa-svarūpādyālambanena śrutayaś carantīti siddhānta- siddhaye | tad evaṃ pauruṣasyāpi vacaso bhagavac-caritraṃ siddham | yathoktam -yasmin prati ślokam abaddhavaty [BhP 1.5.11] apīti | tathā ca sati tathāvidha-vaca-ādīnām ekāśrayasya sākṣād-bhagavan- niśvāsāvirbhāvino'pauruṣeyasya tac-cāritvaṃ kim uta | tasmāt sākṣāt caranty eva śrutayaḥ | vakṣyate ca - kvacid ajayātmanā ca carato'nucaren nigama[*ENDNOTE #36] iti | tathā ca praṇavam uddiśyoktaṃ dvādaśe --

svadhāmno brahmaṇaḥ sākṣād vācakaḥ paramātmanaḥ | sa-sarva-mantropaniṣad veda-bījaṃ sanātanam || [BhP 12.6.41] iti |

śrutau ca - om ity etad brahmaṇo nediṣṭhaṃ nāmeti nediṣṭhaṃ lakṣaṇādi- vyavadhānaṃ vinety arthaḥ | ataeva kena ca prakaṭiṇa sākṣāc caranti sa kathyatām ity evaṃ rājābhiprāyaḥ | atra śabdo nirdeśyatve doṣas tv agre dyupataya ity [BhP 10.87.41] atra parihāryaḥ |

atha śrutiṣv api yāḥ kāścit trivarga-paratvena bahirmukhāḥ pratīyante tāsām apy antarmukhatāyām eva paryavasānam | tathā hi parameśvarasya satata- paramārtha-bahirmukhatā-parāhata-jīva-nikāya-viṣaya-kṛpā-vilāsa- paryavasāyi-niḥśvāsa-rūpāḥ śrutayaḥ prathamataḥ sva-viṣayakaṃ viśvāsaṃ janayitum adṛṣṭavastvanabhijñānasatatadṛṣṭam aihikam evārtham īhamānāṃs tān prati tat-sampādakaṃ putreṣṭyādikaṃ vidadhati | tataś ca tena jāta-viśvāsānaihikasyātyantam asthiratve pradarśya divyānanda-camatkāra- vicitrasya pāralaukika-svargādi-lakṣaṇa-tat-tat-kāmasya janake'gniṣṭomādau pravartayanti | tatas teṣāṃ nirantara-tad-abhyāsād dharma eva ruciṃ janayanti |

atha labdha-dharma-rucīnāṃ śuddhāntaḥ-karaṇānāṃ tad-artaha-vicāra- parāṇāṃ jagad apy anityam iti jñānavatāṃ saṃsāra-bhaya-dīnānāṃ nirvāṇānandābhilāṣaṃ sampādayanti | nirvāṇānandaś ca para- tattvāvirbhāva-rūpa eveti |

tad uktam śrī-sūtena --

dharmasya hy āpavargyasya
nārtho 'rthāyopakalpate |
nārthasya dharmaikāntasya
kāmo lābhāya hi smṛtaḥ || [BhP 1.2.9]

kāmasya nendriya-prītir lābho jīveta yāvatā | jīvasya tattva-jijñāsā nārtho yaś ceha karmabhiḥ || [BhP 1.2.10] iti |

tataś ca yathā buddhyādayo'ntarmukhatā-tāratamyena cic-chaktyāvirbhāvāt pare tattve tāratamyena caranti, tathā śruti-lakṣaṇaṃ vacanam api cic-chakti- prakāśānukrameṇa traiguṇya-viṣayatvam atikramya kevala-nairguṇya- viṣayam eva sat tasmin nirguṇe tattve samyag eva carituṃ śaknoti | aguṇa- vṛttitvena yogyatvāt | tad uktaṃ dvādaśe praṇavam upalakṣya -

tato'bhūt trivṛd oṅkāro
yo'vyakta-prabhavaḥ svarāṭ |
yat tal liṅgaṃ bhagavato
brahmaṇaḥ paramātmanaḥ || [BhP 12.6.39] iti ||

tatra tat tattvaṃ dvidhā sphurati bhagavad-rūpeṇa brahma-rūpeṇa ceti | cic- chaktir api dvidhā tadīya-svayaṃ-prakāśādi-maya-bhakti-rūpeṇa tan-maya- jñāna-rūpeṇa ca | tato bhakti-maya-śrutayo bhagavati caranti jñāna-maya- śrutayo brahmaṇīti sāmānyataḥ siddhāntitam |

[111]

atha tatra viśeṣaṃ vaktuṃ tadīya evetihāsa upakṣipyate |

śrī-sanandana uvāca -

sva-sṛṣṭam idam āpīya
śayānaṃ saha śaktibhiḥ |
tad ante bodhayāñcakrus
tal-liṅgaiḥ śrutayaḥ param || [BhP 10.87.12]

svayaṃ nirmitam idaṃ viśvaṃ laya-samaye āpīya saṃhṛtya śaktibhiḥ saha śayānaṃ prakṛtiṃ puruṣaṃ tad-aṃśāṃśaś cātma-sātkṛtya tat-kāryaṃ prati nimīlitākṣaṃ paraṃ bhagavantaṃ tad-ante pralaya-kālāvasāna-prāye tal-liṅgais tat-pratipādakair vākyaiḥ śrutayaḥ prabodhayāñcakruḥ prātaḥ prabodhanaḥ stuti-bhaṅgyā tuṣṭuvur ity arthaḥ | asya bhagavattvam eva gamyate na tu puruṣa

tvaṃ bhagavān eka āsedam
agra ātmātmatāṃ vibhuḥ |
ātmecchānugatāvātmo
nānām aty upalakṣaṇaḥ || [BhP 3.5.23]

iti tṛtīya-skandha-prakaraṇe tadānīṃ puruṣasya tad-antarbhāva-śravaṇāt |

[112]

pūrva-padyārthe dṛṣṭāntaḥ |

yathā śayānaṃ samrājaṃ
vandinas tat-parākramaiḥ |
pratyūṣe'bhyetya suślokair
badhiyanty anujīvinaḥ || [BhP 10.87.13]

tasya samrājaḥ parākramo ya etair na tu nirviśeṣatva-vyañjakaiḥ śobhanaiḥ ślokaiḥ | yathā śayānaṃ samrājam ity asyāyam abhiprāyaḥ | yathā rātrau samrāṭ mahiṣibhiḥ krīḍann api bahiḥkāryaṃ parityajyāntargṛhādau sthitatvāt taj-janaiḥ śayāna evocyate | vandibhiś ca tat-prabhāvamaya-śloka- kṛta-prabodhana-bhaṅgyā stūyate tathāyaṃ bhagavān tadānīṃ jagat- kāryākṛta-dṛṣṭir nigūḍhaṃ nija-dhāmni nija-parikaraiḥ krīḍann apīti | anujīvina ity anena te yathā tan-marmajñās tathā na apīti sūcitam |

[113]

tatra prathamato jñānādi-guṇa-sevitena samyag-darśana-kāraṇena bhakti- yogenānubhūyamānaṃ bhagavad-ākāram akhaṇḍam eva tattvaṃ sva- pratipādyatvena darśayantyo brahma-svarūpam api tathātvena kroḍīkurvantyaḥ śrutayaḥ ūcuḥ |

jaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṃ
tvam asi yad ātmanā samavaruddha-samasta-bhagaḥ |
aga-jagad-okasām akhila-śakty-avabodhaka te
kvacid ajayātmanā ca carato 'nucaren nigamaḥ || [BhP 10.87.14]

boh ajita jaya jaya nijotkarṣam āviṣkuru | ādare vīpsā | atrājiteti sambodhanenedaṃ labhyate | nāma-vyāharaṇaṃ viṣṇor yatas tad-viṣayā matir iti [BhP 6.2.10] nyāyena nāmnā bhagavān asau sākṣād abhimukhīkriyata iti liṅgād eva tac-chrī-vigrahavat tad api tat-svarūpa-bhūtam eva bhavati | tad vijānīye tad-abhimukhī-karaṇārhatvāt | ataeva bhaya-dveṣādau śrī-mūrteḥ sphūrter iva sāṅgety-ādāv apy asya prabhāvaḥ śrūyate | viśeṣataś cātra śruti- vidvad0anubhaāv api pūrvam eva pramāṇīkṛtau | tasmāt yat tvaṃ śrī- vigraha-rūpeṇa cakṣur ādāv udayate tad eva nāma-rūpeṇa vāg-ādāv iti sthitam | tasmān nāma-nāminoḥ svarūpābhedena tat-sākṣāt-kāre tat-sākṣāt- kāra evety ataḥ kiṃ vaktavyam anyatrānyavad bhagavati śrutayo'pi jātyādi- kṛta-saṃjñā-saṃjñi-saṅketādi-rītyā rūḍhyādi-vṛttibhiś carantīti | yāsāṃ śruty- abhidhānāṃ vallīnāṃ sākṣāt tathābhūtāni nāmāny eva phalānīti |

utkarṣam āviṣkurv ity anena itthaṃ sarvotkṛṣṭatā-guṇa-yogena mukhyayaiva vṛttyā śrutayas tasmiṃś carantīti darśitam | śrutayaś ca na te mahi tvām anv aśnuvanti [?], na tat samaś cābhyadhikaś ca dṛśyate [ŚvetU 6.8] ity ādyāḥ |

atra śrutayo jaya jayeti sva-bhaktyāviṣkārāt bhaktim eva tat-prakāśe hetuṃ gamayanti | kena vyāpāreṇotkarṣam āviṣkara-vāṇīty āśaṅkya māyā- nirasana-dvārā sva-bhakti-dānenety āhuḥ |

ajāṃ māyāṃ jahi | nanu māyā nāma vidyāvidyā-vṛttikā śaktiḥ | tarhi tad- dhanane vidyāyā api hatiḥ syād ity atra āha doṣa-gṛbhīta-guṇāṃ jīvānām ātma-vismṛti-hetāv avidyā-lakṣaṇe doṣe eva gṛbhīto gṛhītas tat-smṛti-hetor vidyā-lakṣaṇo guṇo yayā tām | svayam eva svāveśenāvidyā-lakṣaṇaṃ doṣam utpādya kvacid eva kadācid eva kathañcid eva kañcid eva jīvaṃ tyajatīti tasyās tyāgātmaka-vidyākhya-guṇe'pi doṣa eva | tasmāt tāṃ nirmūlāṃ vidhāya jīvebhyo nija-caraṇāravinda-viṣayāṃ bhaktim eva diśeti tātparyam |

ato māyā-ghātaka-yogya-śaktitvena tad-atītatvaṃ vyapadiśya sac-cid-ānanda- ghanatvaṃ bhagavato vyañjayantyo'tan-nirasana-mukhena tātparya-vṛttyā śrutayaś carantīti vyañjitam | śrutayaś ca - māyāṃ tu prakṛtiṃ vidyān mayinaṃ tu maheśvaram [Śvet 4.10][*ENDNOTE #37] iti |

ajām ekām iti | sarvasyādhipatiḥ sarvasyeśānaḥ [BAU 4.4.22] sa vā eṣa neti

netīty[*ENDNOTE #38] ādyāḥ |

nanu māyā-nāśaṃ samprārthya mama tad-upādhikam aiśvaryādikam api nāśayitum icchathety atra samādhatte tvam iti | yad yasmāt tvam ātmanā svarūpeṇaiva samavaruddha-samasta-bhaga-prāpta-tripād-vibhūty-ākhya- sarvaiśvaryādir asi | tasmāt tava tucchayā tad-upādhikaiśvaryādibhir vā kim ity arthaḥ |

tathā ca sa yad ajayā tv ajām ity atra padye ṭīkā - nahi nirantarāhlādi-saṃvit- kāma-dhenu-vṛnda-pater ajayā kṛtyam iti | tathā na hy anyeṣām iva deśa- kālādi-paricchinnaṃ tavāṣṭa-guṇitam aiśvaryam api tu paripūrṇa- svarūpānubandhitvād aparimitam ity arthaḥ | ity eṣā |

atrātma-śabdena svarūpa-mātra-vācakena tathā bhaga-śabdena svarūpa- bhūta-guṇa-vācakenedaṃ dhvanyate | svarūpādi-śabdā īśvarādi-śabdāś ca svarūpa-mātrāvalambanayā svarūpa-bhūta-guṇāvalambanayāpi rūḍhyā nirdeṣṭuṃ śaknuvantīti | śrutayaś ca - yad-ātmako bhagavān tad-ātmikā vyaktiḥ ity [?] ādyāḥ parāsya śaktir vividhaiva śr”yate ity [ŚvetU 6.8] ādikāś ca |

sā ca svarūpa-śaktiḥ sarvair evāvagamyata ity āhuḥ agāni sthāvarāṇi jaganti jaṅgamāni okāṃsi śarīrāṇi yeṣāṃ teṣāṃ sarveṣām eva jīvānāṃ yā akhilāḥ śaktayas tāsām avadhaketi sambodhanam | teṣu vicitra-śakti-laharī-ratnākara ity anumīyata ity arthaḥ |

yad vā | nanu māyā-hananena tad-upādher jīvasya tu śakti-hāniḥ syāt tatrāhuḥ ageti | atha pūrvavad eva | tataḥ svarūpa-śaktyaiva pratyuta teṣāṃ sukhaika-pradā pūrṇā śaktir bhaviṣyatīti bhāvaḥ | atretthaṃ taṭastha- lakṣaṇena śrutayaś carantīty uktam | śrutayaś ca ko hy evānyād [Taitti 2.7]
ity ādikāḥ prāṇasya prāṇam ity ādikāḥ | tam eva bhāntam [KaṭhaU 2.2.15] ity ādikāḥ | dehānte devas tārakaṃ brahma vyācaṣṭe [NTU 1.7][*ENDNOTE #39] iti | yasya deve parā bhaktir [ŚvetU 6.23] ity ādyāś ca | nanu viśeṣato bhavatyaḥ kathaṃ jānanti yad ajayā mama kṛtyaṃ nāsti tathā sac-cid-ānanda-ghana eva svarūpa-śaktyā samavaruddha-samasta-bhaga iti tatrāhuḥ kvacid iti | kvacit kadācit sṛṣṭyādi-samaye puruṣa-rūpeṇa ajayā māyayā carataḥ krīḍataḥ nityaṃ ca svarūpa-śaktyāviṣkṛta-svarūpa-bhūta- bhagena satya-jñānānandaika-rasenātmanā caratas tavāsmal-lakṣaṇo nigamaḥ śabda-rūpeṇa devatā-rūpeṇa ca anucaret sevate | tasmād vayaṃ sat sarvaṃ jānīma ity arthaḥ | karmaṇi ṣaṣṭhī |

etad uktaṃ bhavati | atra dvividho vedas traiguṇya-viṣayo nistraiguṇya-viṣayaś ca | tatra traiguṇya-viṣayas trividhaḥ | prathama-prakāras tāvat tad- avalambana-tāṭasthyena tal-lakṣakaḥ | yathā yato vā imāni bhūtānīty ādiḥ | dvitīya-prakāraś ca triguṇamaya-tad-īśitavyādi-varṇanādi-dvārā tan- mahimādi-darśakaḥ | yathā indro yato'vasitasya rājety ādiḥ | tṛtīya-prakāraś ca traiguṇya-nirāsena parama-vastūddeśakaḥ | so'py ayaṃ dvividhaḥ | niṣedha- dvārā sāmānādhikaraṇya-dvārā ca | tatra pūrva-dvārā asthūlam anaṇu neti netīty [BAU 3.7.8] ādiḥ | uttara-dvārā sarvaṃ khalv idaṃ brahma tattvam asīty ādiḥ | pūrva-vākye | taj-jātatvād iti hetoḥ sarvasyaiva brahmatvaṃ nirdiśya tatrāviṣkṛtaḥ sad idam iti pratīti-paramāśrayo yo'ṃśaḥ sa eva śuddhaṃ brahmety uddiśyate | uttara-vākye tvaṃ-padārthasya tadvac cid-ākāra-tac- chakti-rūpatvena tat-padārthaikyaṃ yad upapādyate tenāpi tat-padārtho brahmaivoddiśyate | tat-padārtha-jñānaṃ vinā tvaṃ-padārtha-jñāna-mātram akiñcit-karam iti tat-padopanyāsaḥ | traiguṇyātikramas tūbhayatrāpi | atra traiguṇya-nirāsena tad-uddeśena yatra tadīya-dharmāḥ spaṣṭam eva gamyate tatra bhagavat-paratvaṃ yatra tv aspaṣṭaṃ tatra brahma-paratvam ity avagantavyam | vyākhyātas traiguṇya-viṣayaḥ | tad etad ajayā carato'nucare vyākhyātam |

atha nistraiguṇyo'pi dvividhaḥ | brahma-paro bhagavat-paraś ca | yathā ānando brahmetyādi |

na tasya kāryaṃ karaṇaṃ ca vidyate na tat-samaś cābhyadhikaś ca dṛśyate | parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca || [ŚvetU 6.8] ityādiś ca |

tad etad ātmanā carato'nucare iti vyākhyātam | ataḥ śrutes tac cāritvaṃ siddham | sākṣāc cāritvaṃ ca nistraiguṇyānāṃ svata eva anyeṣāṃ tu tad-eka- vākyatayā jñeyam | māyā-nirasanārtham eva tat-tad-guṇānuvādaḥ kriyate paścād akhaṇḍam eva tāṃ nirasya sākṣād-bhagavat-svarūpa-guṇādikaṃ nirdiśyate iti tad eka-vākyatā-dyotanayā sa eṣa eva siddhānto'sminn upakrama-vākye samuddiṣṭaḥ | tathopasaṃhāre ca śrutayas tvayi hi phalanty atan-nirasanena bhavan-nidhanā [BhP 10.87.41] iti | śrutayaś ca madhva- bhāṣya-pramāṇitāḥ na cakṣur na śrotraṃ na tarko na smṛtir vedo hy evainaṃ vedayati ity ādyā | aupaniṣadaḥ puruṣa ity [BAU 3.9.26] ādyāś ca |

[114]

atha viśeṣato brahmaṇy api yathā caranti brahmaṇi carantīnām api yathā bhagavaty eva paryavasānaṃ tathaivoddiśanti |

bṛhad-upalabdham etad avayanty avaśeṣatayā
yata udayāstamayau vikṛte divāvikṛtāt |
ata ṛṣayo dadhus tvayi mano-vacanācaritaṃ
katham ayathā bhavanti bhuvi datta-padāni nṝṇām || [BhP 10.87.15]

etat sarvaṃ bṛhad-brahmaivopalabdham avagatam | tat kathaṃ vikṛte viśvasmāt sakāśād avaśiṣyamāṇatvena sarvaṃ ghaṭādi-dravyaṃ mṛd evopalabdhā dṛṣṭā tathā bṛhad apīty arthaḥ | tatra hetuḥ | yato bṛhataḥ sakāśād vikṛter udayās tamayau avayanti manyante śrutayaḥ yato vā imānīty ādyāḥ | tasmān mṛta- sāmyaṃ tasya yujyata iti bhāvaḥ | tarhi kathaṃ tad-vikāri tvam api nety āhuḥ | avikṛtāt | śrutes tu śabda-mūlatvād iti nyāyenācintya-śaktyā tathāpy avikṛtam eva yat tasmād ity arthaḥ | yadyapy atrāpi sa-śaktikam eva bṛhad upapadyate tathāpy āviṣkṛta-bhagavattvenānupādānāt brahmaivopapāditaṃ bhavati | sarvathā śakti-parityāge tad-upapādānāt sāmarthyāt tucchatvāpātāc ca | tasmād atra brahmaivodāhṛtam | ataeva mṛn-mātra-dṛṣṭāntena kartṛtvādikam api tatra nopasthāpitam | tad etad brahma-pratipādanam api śrī-bhagavaty eva paryavasyatīty āhuḥ | ata iti | ato brahma-pratipādanād api ṛṣayo vedās tvayi śrī-bhagavaty eva manasa ācaritaṃ tātparyaṃ vacanasyācaritam abhidhānaṃ ca dadhur dhṛtavantaḥ | dvayor eka-vastutvād bhagādīnām āviṣkārānāviṣkāra-darśana-mātreṇa bheda-kalpanāc ca tatrārthāntra-nyāsaḥ | nṝṇāṃ bhū-carāṇāṃ samyag-darśinām asamyag darśināṃ vā bhuvi dattāni nikṣiptāni padāni katham ayathā bhavanti bhuvaṃ na prāpnuvanti api tu tatraiva paryavasyanti | tasmād yathā katham api pratipādayantu phalitaṃ tu tvayy eva bhavatīti bhāvaḥ | tad uktaṃ -

jñāna-yogaś ca man-niṣṭho nairguṇyo bhakti-lakṣaṇaḥ | dvayor apy eka evārtho bhagavac-chabda-lakṣaṇaḥ || iti | [BhP 3.32.32]

atra śrutayaś madhva-bhāṣya-pramāṇitāḥ - hanta tam eva puruṣaṃ sarvāṇi nāmāny abhivadanti yathā nadyaḥ syandamānāḥ samudrāyaṇāḥ samudram abhiniviśanti evam evaitāni nāmāni sarvāṇi puruṣam abhiviśantīti |

[115]

tad evaṃ bhagavattvena brahmatvena na tvam eva tātparyābhidhānābhyāṃ sarva-nigama-gocara ity uktam | tac ca yathārtham eva na tu kālpanikam ity āhuḥ |

iti tava sūrayas try-adhipate'khila-loka-mala-
kṣapaṇa-kathāmṛtām avagāhya tapāṃsi jahuḥ |
kim uta punaḥ sva-dhāma-vidhutāśaya-kāla-guṇāḥ
parama bhajanti ye padam ajasra-sukhānubhavam || [BhP 10.87.16]

bhos tryadhipate trayāṇāṃ brahmādīnāṃ patis tat-tad-avatārī nārāyaṇākhyaḥ puruṣas tasyāpy uparicara-svarūpatvād adhipatir bhagavān | tato he sarveśvareśvara yasmāt tvayy eva vedānāṃ tātparyam abhidhānaṃ ca paryavasitam iti ato hetor eva sūrayo vivekinaḥ paramparātvat- pratipādanamayaṃ veda-bhāgam api parityajya kevalaṃ tavākhila-lokam alakṣapaṇa-kathāmṛtābdhiṃ sakala-vṛjina-nirasana-hetukīrti-sudhā-sindhum avagāhya śraddhayā niṣevya tapaḥ-prādhānyena tāpakatvena vā tapāṃsi karmāṇi tāni jahus tyaktavantaḥ | teṣāṃ sādhakānām api yadi tatraivaṃ tadā kim uta vaktavyaṃ svadhāma-vidhutāśaya-kāla-guṇāḥ śuddhātma-svarūpa- sphuraṇena nirjitam antaḥkaraṇaṃ jarādi-hetuḥ kāla-prabhāvaḥ sattvādayo guṇāś ca yais te ye punaḥ tavājasra-sukhānubhava-svarūpaṃ padaṃ brahmākhyaṃ tattvaṃ bhajanti te tam avagāhya tāni jahur iti | kiṃ tarhi brahma-mātrānubhva-niṣṭhām api jahur ity arthaḥ | etad uktaṃ bhavati | atra tāvat trividhā janā mugdhā vivekinaḥ kṛtārthāś ca iti |

tatra sarvān evādhikṛtya vedānām akalpanāmayatvenaiva bhagavan- nirdeśakatā dṛśyate | tathā hi yadi tathātvenaiva sā na dṛśyeta tadā vastutas tat-sambandhābhāvād akhila-lokam alakṣa-paṇatvena pada-padārtha-jñāna- hīnānāṃ mugdhānām api yat pāpa-hāritvaṃ vedāntar-vartinyā bhagavat- kathāyāḥ prasiddhaṃ tan na syāt | aspṛṣṭānala-loha-dāhakatāvat | kiṃ ca tasyāḥ kalpanāmayatve sati vivekinas tu na tatra praverteran bandhyāyāḥ suprajastva-guṇa-śravaṇavat | pravartantāṃ vā tad-āveśena sva-dharmaṃ punar na tyajeyuḥ | rājayaśaso gaṅgātva-śravaṇena tīrthāntara-sevanavat | api ca tathā sati ye punar ātmārāmatvena parama-kṛtārthās te tad-anādareṇa tat- kathāṃ naivāvagāheran | amṛta-sarasīm avagāḍhā āropita-tad-adhika-guṇaka- nadīvat | śrūyate ca tasyās tat-tad-guṇakatvam | yathā vaiṣṇave - hanti kaluṣaṃ śrotraṃ sa yāto harir [ViP ?.?.?] ity ādau | atraiva tvad-agavamī na vettīty ādau | prathame harer guṇākṣipta-matir ity [BhP 1.7.11] ādau | tasmād guṇānāṃ guṇādi-pratipādaka-vedānāṃ ca bhagavato sambandhaḥ svābhāvika eva sarvatheti siddham | atra śrutayaḥ - om āsya jānanta ity ādyāḥ | yathā puṣkara-palāśam āpo na śliṣyanti evam evaṃvidaṃ pāpaṃ karma na śliṣyati | na karmaṇā lipyate pāpakena tat-sukṛta-duṣkṛte vidhunute | evaṃ vāva na tapati kim ahaṃ sādhu karavaṃ kim ahaṃ nākaravam ity ādyā muktā hy enam upāsata ity ādyāś ca | evam anye'pi ślokā upāsanādi-vākyānāṃ bhagavat- paratādarśakā yathāyathaṃ yojayitavyā ity abhipretya noddhiyante |

nanu tarhi bhavan-mate śabda-nirdeśyatve prākṛtatvam eva tatrāpatati | kiṃ ca śrutibhir api yato vāco nivartante aprāpya manasā saha | avacanenaiva provāca | yad-vācānabhyuditaṃ yena vāg abhyudyate yat śrotraṃ na śṛṇoti yena śrotram idaṃ śrutam ity ādau śabda-nirdeśyatvam eva tasya niṣidhyata ity āśaṅkāyām ucyate | yathā sākṣān nirdeśyatve doṣas tathā lakṣyatve'pi kathaṃ na syāt | ubhayatrāpi śabda-vṛtti-viṣayatvenāviśeṣāt | kiṃ ca na tasya prākṛtavat sākṣān nirdeśyatvaṃ kintv anirdeśyatvenaiva tathā nirdeśyatvam iti siddhāntyate |

[116] tathaiva tāsāṃ mahāvākyopasaṃhāraḥ -

dyupatayaḥ eva te na yayur antam anantatayā
tvam api yad-antarānta-nicayā nanu sāvaraṇāḥ |
kha eva rajāṃsi vānti vayasā saha yac chrutayas
tvayi hi phalanty atan-nirasanena bhavan-nidhanāḥ || [BhP 10.87.41]

atra svarūpa-guṇayor dvayor api dvidhaivānirdeśyatvam | ānantyena idam ittaṃ tad iti nirdeśāsambhavena ca | tatra prathamam ānantyam āhuḥ | he bhagavan te tava antam etāvat tvaṃ dyupatayaḥ svargādi-loka-patayo brahmādayo'pi na yayur na viduḥ | tat kutaḥ | anantatayā | yad antava tat kim api na bhavasīti | āsatāṃ te yasmāt tvam ai ātmano'ntaṃ na yāsi | kutas tarhi sarvajñatā sarva-śaktitā vā tatrāpy āhuḥ | anantatayeti antābhāvenaiva | nahi śaśa-viṣāṇājñānaṃ sārvajñyaṃ tad-aprāptir vā śakti-vaibhavaṃ vihanti | śrutiś ca - yo'syādhyakṣaḥ parame vyoman | so'ṅga veda yadi vā na vedeti [Ṛgveda 10.130.18] |

anantatvam evāhuḥ yad antar iti yasya tavāntarā madhye | nanu aho sāvaraṇā uttarottara-daśa-guṇa-saptāvaraṇa-yuktā aṇḍa-nicayā vānti paribhramanti vayasā kāla-cakreṇa khe rajāṃsi iva saha ekadaiva na tu paryāyeṇa | anena brahmāṇḍānām anantānāṃ tatra bhramaṇāt svarūpa-gatam ānantyaṃ teṣāṃ vicitra-guṇānām āśrayatvāt guṇa-gataṃ ca jñeyam | śrutayaś ca - yad ūrdhvaṃ gārgi divaḥ yad arvāk pṛthivyā yad antaraṃ dyāv āpṛthivī ime yad bhūtaṃ bhavac ca bhaviṣyac cety [BAU 3.7.3] ādyāḥ | viṣṇor nu kaṃ vīryāṇi pravocaṃ yaṃ pārthivāni vimame rajāṃsi ity ādyāś ca |

hi yasmād evam ataḥ śrutayaś tvayi paryavasyanti | ataḥ śrutāv api prājāpatyānandataḥ śata-guṇānandatvam abhidhāya punar yato vāca ity ādinā anantatvena vāg-atīta-saṅkhyānandatvaṃ brahmaṇa uktam | yad uktam

na tad īdṛg iti jñeyaṃ
na vācyaṃ na ca tarkyate |
paśyanto'pi na jānanti
mero rūpaṃ vipaścitaḥ || iti ||

ato'trānirdeśyatvenaiva nirdeśyatvam | yat tu satyaṃ jñānam ity ādau svarūpasya sākṣād eva nirdeśaḥ | svābhāvikī jñāna-bala-kriyā cety ādau guṇasya ca śrūyate tatra ca tathaiva ity āhuḥ | atan-nirasanena bhavan-nidhanā iti | atat prākṛtaṃ yad vastu tan nirasyaiva bhavat-paryavasānāt | ayam arthaḥ | buddhir jñānam asaṃmoham ity ādinā hrīr dhīr bhīr etat sarvaṃ mana evetyādinā ca yat prākṛtaṃ jñānādikam abhidhīyate tat sarvaṃ brahma na bhavati iti neti netītyādinā na tasya kāryaṃ karaṇaṃ ca vidyate ity ādinā ca niṣidhyate |

atha ca satya-jñānādi-vākyena svābhāvikī jñāna-bala-kriyā cety ādi vākyena ca tad abhidhīyate | na tasmāt prākṛtād anyad eva taj-jñānādi iti teṣāṃ jñānādi-śabdānām atan-nirasanenaiva tvai paryavasānam iti | tataś ca buddhy-agocara-vastutvād anirdeśyatvaṃ tathāpi tad-rūpaṃ kiñcid asti iti uddiśyamānatvād anirdeśyatvaṃ ca | tathā parokṣa-jñāne ca daśamas tvam asītivad vākya-mātreṇaiva tasya svaprakāśa-rūpasyāpi vastuno viśuddha-citte suprakāśa-darśanāt śruti- śabdasya svaprakāśatā-śaktimayatvam evāvasīyate | śabda-brahma paraṃ brahma mamobhe śāśvatī tanū iti [BhP 6.16.51][*ENDNOTE #40] | vedasya ceśvarātmatvāt [BhP 11.3.44] iti | vedo nārāyaṇaḥ sākṣāt svayambhūr iti śuśruma iti [BhP 6.1.40] | kiṃ vā parair īśvaraḥ sadyo hṛdy avarudhyate'tra kṛtibhiḥ śuśrūṣubhis tat kṣaṇād iti [BhP 1.1.2] | ataevaupaniṣadaḥ puruṣaḥ ity atropaniṣan-mātra-gamyatvaṃ śrutir bodhayati | cāksuṣaṃ rūpam itivat |

tataś ca śrutimayyā svaprakāśatāśaktyā prākṛta-tat-tad-vastu-jātaṃ tama iva nirasya svayaṃ prakāśate | tasmān na tatrāpi nirdeśyatvam | nahi svena prakāśena raviḥ prakāśyo bhavati yathā tena ghaṭa iti vaktuṃ yujyate svābhinnatvāt | yadi ca śakti-śaktimator bheda-pakṣaḥ svīkriyate tadā nirdeśyatvam apīty atrānirdeśyatvenaiva nirdeśyatvaṃ siddham | ataevoktaṃ gāruḍe -

aprasiddher avācyaṃ tad vācyaṃ sarvāgamoktitaḥ | atarkyaṃ tarkyam ajñeyaṃ jñeyam evaṃ paraṃ smṛtam || iti |

śrutau ca - anyad eva tadvad itād atho [ity ādayo?] aviditād adhīti | idam abhipretyoktaṃ śrī-parāśareṇāpi |

yasmin brahmaṇi sarva-śakti-nilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto harir || iti | [ViP 6.8.59]

nanv āviṣkṛta-śakter bhagavad-ākhyasya brahmaṇaḥ sva-prakāśatā-śakti- svarūpatvaṃ vedasya smabhavati | tataś cānāviṣkṛta-śakter brahmaṇaḥ prakāśas tasmāt katham iti | ucyate - asman-mate tasyāpi prakāśo bhagavac- chaktyaiva | tad uktam -

madīyaṃ mahimānaṃ ca para-brahmeti śabditam | vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || iti | [BhP 8.24.38][*ENDNOTE #41]

na caite na para-prakāśyatvam āpatati | brahma-bhagavator abhinna-vastutvāt | atra laukika-śabdenāpi yaḥ kaścit tad-upadeśaḥ sa tu tad-anugates tayā śrutyaivānugṛhītatayā sambhavatīty uktam | atas tad-anuśīlanāvasare tad- bhakty-anubhāva-rūpasya tac-chabdasya tu sutarāṃ tat-svarūpa-śakti-vilāsa- mayatvāt na tatra niṣedhaḥ | kiṃ tarhi mano-vilāsamayasyaiveti sarvam anavadyam | ataeva suparṇa-śrutau - prakṛtiś ca prākṛtaṃ ca yan na jighranti jighranti, yan na paśyanti paśyanti, yan na śṛṇvanti śṛṇvanti, yan jānanti jānanti ca iti |

|| 10.87 || śrutayaḥ śrī-bhagavantam || 109-116 ||

[117]

athaikam eva svarūpaṃ śaktitvena śaktimattvena ca virājatīti | yasya śakteḥ svarūpa-bhūtatvaṃ nirūpitaṃ tac-chakti-mattā-prādhānyena virājamānaṃ bhagavat-saṃjñām āpnoti tac ca vyākhyātam | tad eva ca śaktitva- prādhānyena virājamānaṃ lakṣmī-saṃjñām āpnotīti darśayituṃ tasyāḥ sva- vṛtti-bhedenānantāyāḥ kiyanto bhedā darśyante | yathā -

śriyā puṣṭyā girā kāntyā
kīrtyā tuṣṭyelayor jayā |
vidyayāvidyayā śaktyā
māyayā ca niṣevitam || [BhP 10.39.55]

śaktir mahā-lakṣmī-rūpā svarūpa-bhūtā | śakti-śabdasya prathama-pravṛtty- āśraya-rūpā bhagavad-antaraṅga-mahā-śaktiḥ | māyā ca bahiraṅgā śaktiḥ | śry-ādayas tu tayor eva vṛtti-rūpayā ceti sarvatra jñeyam | tatra pūrvasyāḥ bhedaḥ | śrīr bhāgavatī sampat | na tv iyaṃ mahā-lakṣmī-rūpā tasyā mūla- śaktitvāt | tad agre vivaraṇīyam | uttarasyāḥ bhedaḥ | śrīr jāgatī sampat | imām evādhikṛtya na śrīr viraktam api māṃ vijahātītyādi-vākyam | yata uktaṃ caturtha-śeṣe śrī-nāradena |

śriyam anucaratīṃ tad-arthinaś ca dvipada-patīn vibudhāṃś ca yaḥ sva-pūrṇaḥ | na bhajati nija-bhṛtya-varga-tantraḥ katham amum udvisṛjet pumān rasajñaḥ || [BhP 4.31.22] iti |

tatra tad-arthi-dvipada-patyādi-saha-bhāva upajīvyaḥ | tathā durvāsasaḥ śāpa- naṣṭāyās trailokya-lakṣmyā āvirbhāvaṃ sākṣād-bhagavat-preyasī-rūpā svayaṃ kṣīrodād āvirbhūya dṛṣṭyā kṛtavatīti śrūyate | evam aparāpi | tatra ilā bhūs tad upalakṣaṇatvena līlā api | tatra ca pūrvasyā bhedo vidyā tattvāvabodha-kāraṇaṃ saṃvid-ākhyāyās tad-vṛtter vṛtti-viśeṣaḥ | uttarasyā bhedas tasyā eva vidyāyāḥ prakāśa-dvāram | avidyā-lakṣaṇo bhedaḥ pūrvasyā bhagavati vibhutvādi-vimṛti-hetur mātṛ-bhāvādimaya-premānanda- vṛtti-viśeṣaḥ | ataeva gopī-jana-vidyā-kalā-preraka iti tāpanyāṃ śrutau | yathāvasaram etad api vivaraṇīyam |

uttarasyāḥ sa bhedaḥ saṃsāriṇaṃ sva-svarūpa-vismṛtyādi-hetur āvaraṇātmaka- vṛtti-viśeṣaḥ ca-kārāt pūrvasyāḥ | sandhinī saṃvit hlādinī bhakty-ādhāra- śakti-mūrti-vimalā-jayā-yogā prahvīśānānugrahādayaś ca jñeyāḥ | atra sandhiny eva satyā jayaivotkarṣiṇī yogaiva yogamāyā saṃvid eva jñānājñāna- śaktiḥ śuddha-sattvaṃ ceti jñeyam | prahvī vicitrānanta-sāmarthya-hetuḥ | īśānā sarvādhikāritā-śakti-hetur iti bhedaḥ | evam uttarasyāś ca yathāyatham anyā jñeyāḥ | tad evam apy atra māyā-vṛttayo na vivriyante | bahiraṅga-sevitvāt | mūle tu sevāṃśabhatapuruṣasya vidūra- vartitayiavāśrityatvāt | tathā ca daśamasya sapta-triṃśe nāradena bhagavān śrī-kṛṣṇa evāstāvi -

viśuddha-vijñāna-ghanaṃ sva-saṃsthayā
samāpta-sarvārtham amogha-vāñchitam |
sva-tejasā nitya-nivṛtta-māyā-
guṇa-pravāhaṃ bhagavantam īmahi ||

tvām īśvaraṃ svāśrayam ātma-māyayā vinirmitāśeṣa-viśeṣa-kalpanam | krīḍārtham adyātta-manuṣya-vigrahaṃ nato'smi dhuryaṃ yadu-vṛṣṇi-sātvatām || iti | [BhP 10.37.23-24]

anayor arthaḥ | viśuddhaṃ yad vijñānaṃ parama-tattvaṃ tad eva ghanaḥ śrī- vigraho yasya | sva-saṃsthayā svarūpa-kāreṇa svarūpa-śaktyaiva vā samyag āptā ivāptā nitya-siddhāḥ pūrṇā vā sarve arthā aiśvaryādayo yatra | ataeva na vidyate atitucchatvāt moghe vṛthābhūte jagat-kārye vāñchitaṃ vāñchā yasya | kvacid avāñchitasyāpi sambandho dṛśyate ity āśaṅkyāha | svatejasā svarūpa-śakti-prabhāveṇa nityam eva nivṛtto dūrībhūtayā śaktyā yuktam | guṇamayyā virahitam iti | taṃ bhagavantaṃ śaraṇaṃ vrajema |

tathā tvāṃ śrī-kṛṣṇākhyaṃ bhagavantam eva svāṃśeneśvaram antaryāmi- puruṣam api santaṃ nato'smi | kathmabhūtam īśvaraṃ svarūpa-śaktyā svāśrayam api ātma-māyayā ātmātra jīvātmā tad-viṣayayā māyayā | vinirmittā aśeṣa-viśeṣākārā kalpanā yena | yad vā ātmamāyayā svarūpa- śaktyā svāgram vinirmitā aśeṣa-viśeṣā yayā tathābhūtā kalpanā māyā- śaktir yasya kīdṛśaṃ tvām | samprati tva-āvirbhāva-samaye tasyāpīśvarasya tvayi bhagavaty eva praveśāt | yugapad-vicitra-tat-tac-chakti-prakāśena yā krīḍā tad-artham abhyāttaḥ abhi bhaktābhimukhyena āttaḥ ānītaḥ prakaṭito manuṣyākāro narākṛtiḥ paraṃ brahmeti smaraṇāt tad-rūpo bhagavad-ākhyo vigraho yena | tam eva punar viśinaṣṭi | yadu-vṛṣṭi-sātvatāṃ dhuryam | teṣāṃ nitya-parikarāṇāṃ prema-bhāravaham iti | athavā mūla-padye śaktyeti sarvatraiva viśeṣya-padam | śrīr mūla-rūpā | puṣṭyādayas tad-aṃśāḥ | vidyā jñānam | ā samīcīnā vidyā bhaktiḥ | rāja-vidyā rāja-guhyam ity ādy ukteḥ | māyā bahiraṅgā | tad-vṛttayaḥ śry-ādayas tu pṛthak jñeyāḥ | śiṣṭaṃ samam |

tataś cātra śuddha-bhagavat-prakaraṇe svarūpa-śakti-vṛttiṣv eva gaṇanāyāṃ paryavasitāsu vivecanīyam idam | prathamaṃ tāvad ekasyaiva tattvasya saccidānandatvāc chaktir apy ekā tridhā bhidyate | tad uktaṃ viṣṇu-purāṇe śrī-dhruveṇa[*ENDNOTE #42] --

hlādinī sandhinī saṃvit
tvayy ekā sarva-saṃsthitau |
hlāda-tāpa-karī miśrā
tvayi no guṇa-varjite || iti [ViP 1.12.68]

vyākhyātaṃ ca svāmibhiḥ | hlādinī āhlāda-karī sandhinī santatā saṃvid vidyā-śaktiḥ | ekā mukhyā avyabhicāriṇī svarūpa-bhūteti yāvat | sā sarva- saṃsthitau sarvasya samyak sthitir yasmāt tasmin sarvādhiṣṭhāna-bhūte tvayy eva na tu jīveṣu ca sā guṇamayī trividhā sā tvayi nāsti | tām evāha hlāda- tāpa-karī miśrā iti | hlāda-karī manaḥ-prasādotthā sāttvikī | tāpakarī viṣaya-viyogādiṣu tāpa-karī tāmasī | tad-ubhaya-miśrā viṣaya-janyā rājasī | tatra hetuḥ sattvādi-guṇa-varjite | tad uktaṃ sarvajña-sūktau -

hlādinyā saṃvid-āśliṣṭaḥ
sac-cid-ānanda īśvaraḥ |
svāvidyā-saṃvṛto jīvaḥ
saṅkleśa-nikarākaraḥ || iti [Bhāvārtha-dīpikā 1.7.6]

atra kramād utkarṣeṇa sandhinī-saṃvid-dhlādinyā jñeyāḥ | tatra ca sati ghaṭānāṃ ghaṭatvam iva sarveṣāṃ satāṃ vastūnāṃ pratīter nimittam iti kvacit sattā-svarūpatvena āmnāto'py asau bhagavān sad eva somyedam agra āsīd ity atra sad-rūpatvena vyāpadiśyamānā mayā sattāṃ dadhāti dhārayati ca sā sarva-deśa-kāla-dravyādi-prāptikarī sandhinī | tathā saṃvid-rūpo'pi yayā saṃvetti saṃvedayati ca sā saṃvit | tathā hlāda-rūpo'pi yayā saṃvid utkaṭa- rūpayā taṃ hlādaṃ saṃvetti saṃvedayati ca sā hlādinīti vivecanīyam |

tad evaṃ tasyā mūla-śaktes try-ātmakatvena siddhe yena sva-prakāśatā- lakṣaṇena tad-vṛtti-viśeṣeṇa svarūpaṃ svayaṃ svarūpa-śaktir vā viśiṣṭam āvirbhavati tad viśuddha-sattvam | tac cānya-nirapekṣayas tat-prakāśa iti jñāpana-jñāna-vṛttikatvāt saṃvid eva | asya māyayā sparśābhāvāt viśuddhatvam |[*ENDNOTE #43]

uktaṃ ca tasya sattvasya prākṛtād anyataratvaṃ dvādaśe śrī-nārāyaṇarṣiṃ prati mārkaṇḍeyena |

sattvaṃ rajas tama itīśa tavātmabandho
māyāmayāḥ sthiti-layodbhava-hetavo'sya |
līlādhṛtā yad api sattva-mayī praśāntyai
nānye nṝṇāṃ vyasana-moha-bhiyaś ca yābhyām || [BhP 12.8.39]

tasmāt taveha bhagavann atha tāvakānāṃ
śuklāṃ tanuṃ sva-dayitāṃ kuśalā bhajanti |
yat sātvatāḥ puruṣa-rūpam uśanti sattvaṃ
loko yato'bhayam utātma-sukhaṃ na cānyad || [BhP 12.8.40] [*ENDNOTE #44]

anayor arthaḥ | he īśa yad api sattvaṃ rajas tama iti tavaiva māyā-kṛtā līlāḥ | kathambhūtāḥ - asya viśvasya sthityādi-hetavaḥ tathāpi yā sattvamayī saiva praśāntyai prakṛṣṭa-sukhāya bhavati | nānye rajas tamo-mayyau | na kevalaṃ praśāntyabhāva-mātram anayoḥ | bhajane[*ENDNOTE #45] kintv aniṣṭaṃ cety āha vyasaneti | he bhagavan tasmāt tava śuklāṃ sattva-maya- līlādhiṣṭhātrīṃ tanuṃ śrī-viṣṇu-rūpāṃ te kuśalā nipuṇā bhajanti sevante | na tv anyāṃ brahma-rudra-rūpān |

tathā tāvakānāṃ jīvānāṃ madhye śuklāṃ sattvaika-niṣṭhāṃa tanuṃ bhagavad-bhakta-lakṣaṇa-svāyambhuva-manvādi-rūpāṃa[*ENDNOTE #46] ye bhajanti anusaranti | na tu dakṣa-bhairavādi-rūpām | kathambhūtāṃ svasya tavāpi dayitāṃ loka-śānti-karatvāt |

nanu mama svarūpam api sattvātmakam iti prasiddhaṃ | tarhi kathaṃ tasyāpi māyāmayatvam eva | nahi nahīty āha sātvatāḥ śrī-bhāgavatā yat sattvaṃ puruṣasya tava rūpaṃ prakāśam uśanti manyante | yataś ca sattvāt loko vaikuṇṭhākhyaḥ prakāśate | tad abhayam ātma-sukhaṃ para-brahmānanda- svarūpam evab na tv anyat prakṛtijaṃ sattvaṃ tad iti | atra sattva-śabdena sva- prakāśatāb-lakṣaṇa-svarūpa-śakti-vṛtti-viśeṣa ucyate |

sattvaṃ viśuddhaṃ vasudeva-śabditaṃ yad īyate tatra pumān apāvṛtaḥ | [BhP 4.3.21]

iti śrī-śiva-vākyānusārātc | agocarasya gocaratve hetuḥ prakṛti-guṇaḥ | sattvam ity aśuddha-sattva-lakṣaṇa-prasiddhy-anusāreṇa tathābhūtaś cic- chakti-viśeṣaḥ sattvam iti saṅgati-lābhāc ca | tataś ca tasya svarūpa-śakti- vṛttitvena svarūpātmataivety uktam | tad abhayam ātma-sukham iti dśakti- prādhānya-vivakṣayoktaṃ loko yata itid | arthāntare bhagavad-vigrahaṃ prati rūpaṃ yad etad [BhP 2.8.2] ityādau śuddha-svarūpa-mātratva-pratijñā- bhaṅgaḥ | abhayam ity ādau prāñjalatā-hāniś ca bhavati | anyat padasyaikasyaiva rajas tamaś ceti dvir-āvṛttau pratipatti-gaurava utpadyate | pūrvam api nānya iti dvi-vacanenaiva he parāmṛṣṭe | tasmād asti prasiddhād anyat svarūpa-bhūtaṃ sattvam |

yad evaikādaśe yat kāya eṣa bhuvana-traya-sanniveśa [BhP 11.4.4] ityādau jñānaṃ svata ity atra ṭīkā-kṛn-mataṃ yasya svarūpa-bhūtāt sattvāt tanu- bhṛtāṃ jñānam ity anena yathā brahmaṇaḥ stavānte etat suhṛdbhiś caritam ity atra vyaktetaraṃ vyaktāj jaḍa-prapañcād itarat śuddha-sattvātmakam ity ādinā | tathā paro rajaḥ savitur jāta-vedā devasya bharga [BhP 5.7.14] ity ādau śrī- bharata-jāpye tan-matam | paro rajaḥ rajasaḥ prakṛteḥ paraṃ śuddha- sattvātmakam ity ādinā | ataeva prākṛtāḥ sattvādayo guṇā jīvasyaiva na tv īśasyeti śrūyate | yathaikādaśe sattvaṃ rajas tama iti guṇā jivasya naiva me | [11.25.12] iti | śrī-bhagavad-upaniṣatsu ca -

ye caiva sāttvikā bhāvā
rājasās tāmasāś ca ye |
matta eveti tān viddhi
na tv ahaṃ teṣu te mayi ||

tribhir guṇamayair bhāvair
ebhiḥ sarvam idaṃ jagat |
mohitaṃ nābhijānāti
mām ebhyaḥ param avyayam ||

daivī hy eṣā guṇamayī
mama māyā duratyayā |
mām eva ye prapadyante
māyām etāṃ taranti te || [Gītā 7.12-14]

yathā daśame -

harir hi nirguṇaḥ sākṣāt
puruṣaḥ prakṛteḥ paraḥ |
sa sarva-dṛg upadraṣṭā taṃ
bhajan nirguṇo bhavet || [BhP 10.88.4]

śrī-viṣṇu-purāṇe -

sattvādayo na santīśe yatra ca prākṛtā guṇāḥ | sa śuddhaḥ sarva-śuddhebhyaḥ pumān ādyaḥ prasīdatu || iti | [ViP 1.9.44]

tathā ca daśame devendreṇoktam --

viśuddha-sattvaṃ tava dhāma śāntaṃ
tapomayaṃ dhvasta-rajas-tamaskam |
māyāmayo'yaṃ guṇa-saṃpravāho
na vidyate te'graṇānubandhaḥ || iti [BhP 10.27.4]

ayam arthaḥ | dhāma svarūpa-bhūta-prakāśa-śaktiḥ | viśuddhatvam āha viśeṣaṇa-dvayena | dhvasta-rajas-tamaskaṃ tapo-mayam iti ca | tapo'tra jñānaṃ sa tapo'tapyata iti śruteḥ | tapomayaṃ pracura-jñāna-svarūpam jāḍyāṃśenāpi rahitam ity arthaḥ | ātmā jñāna-mayaḥ śuddha itivat | dhṛtaḥ[*ENDNOTE #47] prākṛta-sattvam api vyāvṛttam | ata eva māyāmayo'yaṃ sattvādi-guṇa-pravāhas te tava na vidyate | yato'sāv ajñānenaivānubandha iti |

ataeva śrī-bhagavantaṃ prati brahmādīnāṃ sayuktikaṃ vākyam |

sattvaṃ viśuddhaṃ śrayate bhavān sthitau
śarīriṇāṃ śreya-upāyanaṃ vapuḥ |
veda-kriyā-yoga-tapaḥ-samādhibhis
tavārhaṇaṃ yena janaḥ samīhate || [BhP 10.2.34]

sattvaṃ na ced dhātar idaṃ nijaṃ bhaved
vijñānam ajñāna-bhidāpamārjanam |
guṇa-prakāśair anumīyate bhavān
prakāśate yasya ca yena vā guṇaḥ || [BhP 10.2.35]

ayam arthaḥ | sattvaṃ tena prakāśamānatvāt tad-abhinnatayā rūpitaṃ vapur bhavān śrayate prakaṭayati | kathambhūtaṃ sattvaṃ viśuddham | anyasya rajas-tamobhyām amiśrasyāpi[*ENDNOTE #48] prākṛtatvena jāḍyāṃśa- saṃvalitatvān na viśeṣeṇa śuddhatvam | etat tu svarūpa-śakty-ātma[ka]tvena tad-aṃśasyāpy asparśād atīva śuddha[tva]m ity arthaḥ |

kim arthaṃ śrayate | śarīriṇāṃ sthitau nija-caraṇāravinde manaḥsthairyāya sarvatra [bhakteṣu] bhakti-sukha-dānasyaiva tvadīya-mukhya-prayojanatvād iti bhāvaḥ | bhakti-yoga-vidhānārtham iti [BhP 1.8.19] śrī-kuntī-vākyāt | kathambhūtaṃ vapuḥ śreyasāṃ sarveṣāṃ puruṣārthānām upāyanam āśrayam | nityānanta-paramānanda-rūpam ity arthaḥ | ato vapuṣas tava ca bheda- nirdeśo'yam[*ENDNOTE #49] aupacārika eveti bhāvaḥ | ataeva yena vapuṣā yad vapur ālambanenaiva janas tavārhaṇaṃ pūjāṃ karoti | kaiḥ sādhanaiḥ vedādibhis tvad-ālambanakair ity arthaḥ | sādhāraṇais tv arpitair eva tvad- arhaṇa-prāyatā-siddhāv api | vapuṣo'napekṣatvāt | tādṛśae- vapuṣo'napekṣyatvāt tādṛśae[*ENDNOTE #50]-vapuḥ-prakāśa-hetutvena svarūpātmakatvaṃ spaṣṭayanti |

he dhātaś ced yadi idaṃ sattvaṃ yat tava nijaṃ vijñānam anubhavaṃ[ḥ] tadātmikā sva-prakāśatā-śaktir ity arthaḥ | tan na bhavet | tarhi tv ajñāna- bhidā sva-prakāśasya tavānubhavaf-prakāra eva mārjanaṃ śuddhim avāpa | saiva jagati paryavasīyate na tu tavānubhavaf[*ENDNOTE #51]-leśo'pīty arthaḥ |

nanu prākṛta-sattva-guṇenaiva gmamānubhavog[*ENDNOTE #52] bhavatu kiṃ nija-hgrahaṇh[*ENDNOTE #53]ena tatrāha | prākṛta-guṇa-prakāśair bhavān kevalam anumīyate na tu sākṣātkriyata ity arthaḥ | athavā tava vijñāna-rūpam ajñāna-bhidāyā apamarjanaṃ ca yan nijaṃ sattvaṃ tad yadi na bhaven nāvirbhavati tadaiva prākṛta-sattvādi-guṇa-prakāśair bhavān anumīyate | t[v]an-nija-sattāvirbhāveṇa tu sākṣāt-kriyata evety arthaḥ | tad eva spaṣṭayituṃ tatrānumāne dvaividhyam āhur yasya guṇaḥ prakāśata iyena vā guṇaḥ prakāśatai[*ENDNOTE #54] iti | asvarūpa-bhūtasyaiva [prākṛta- ]sattvādi-guṇasya tvad-avyabhicāri-sambandhitva-mātreṇa vā tvad-eka- prakāśyamānatā-mātreṇa vā tval-liṅgatvam ity arthaḥ | yathā aruṇodayasya sūryodaya-sānnidhya-liṅgatvaṃ yathā vā dhūmasyāgni-liṅgatvam iti | tata ubhayathāpi tava sākṣātkāre tasya sādhakatamatvābhāvo yukta iti bhāvaḥ |

tad evam aprākṛta-sattvasya tadīya-sva-prakāśatā-rūpatvaṃ yena svaprakāśasya tava sākṣātkāro bhavatīti sthāpitam | atra ye viśuddha-sattvaṃ nāma prākṛtam eva rajas-tamaḥ-śūnyaṃ matvā tat-kāryaṃ bhagavad- vigrahādikaṃ manyante te tu na kenāpy anugṛhītāḥ | rajaḥ- sambandhābhāvena svataḥ praśānta-svabhāvasya sarvatrodāsīnatākṛti-hetos tasya kṣobhāsambhavāt vidyāmayatvena yathāvasthita-vastu-prakāśitāmātra- dharmatvāt, tasya kalpanāntarāyogyatvāc ca | tad uktam apy agocarasya gocaratve hetuḥ prakṛti-guṇaḥ sattvam | gocarasya bahu-rūpatve rajaḥ | bahurūpasya tirohitatve rajaḥ[*ENDNOTE #55] | tathā parasparodāsīnatve sattvam | upakāritve rajaḥ | apakāritve tamaḥ | gocaratvādīni sthit-sṛṣṭi- saṃhārāḥ udāsīnatvādīni ceti |

atha rajo-leśe tatra mantavye viśuddha-padavaiyarthyam ity alaṃ tan-mata- rajo-jleśe tatra mantavye viśuddha-pada-vaiyarthyam ity alaṃ tan- mataj[*ENDNOTE #56]-rajo- ghaṭa-praghaṭṭanayeti |[*ENDNOTE #57]

ktatra cedam eva viśuddha-sattvaṃ sandhiny-aṃśa-pradhānaṃ ced ādhāra- śaktiḥ | saṃvid-aṃśa-pradhānam ātma-vidyā | hlādinī-sārāṃśa-pradhānaṃ guhya-vidyā | yugapat śakti-traya-pradhānaṃ mūrtiḥ | atrādhāra-śaktyā bhagavad-dhāma prakāśate | tad uktaṃ - yat sātvatāḥ puruṣa-rūpam uśanti sattvaṃ loko yata [BhP 12.8.40][*ENDNOTE #58] iti |

tathā jñāna-tat-pravaraka-lakṣaṇa-vṛtti-dvayakayātma-vidyayā tad-vṛtti- rūpam upāsakāśrayaṃ jñānaṃ prakāśate | evaṃ bhakti-tat-pravartaka-lakṣaṇa- vṛtti-dvayakayā guhya-vidyayā tad-vṛtti-rūpā prītyātmikā bhaktiḥ prakāśate |

ete eva viṣṇu-purāṇe lakṣmī-stave spaṣṭīkṛte -

yajña-vidyā mahā-vidyā guhya-vidyā ca śobhate | ātma-vidyā ca devi tvaṃ vimukti-phala-dāyinī || [ViP 1.9.118] iti |

yajña-vidyā karma | mahā-vidyā aṣṭāṅga-yogaḥ | guhya-vidyā bhaktiḥ | ātma-vidyā jñānam | tat-tat-sarvāśrayatvāt tvam eva tat-tad-rūpā vividhānāṃ muktīnām anyeṣāṃ ca vividhānāṃ phalānāṃ dātrī bhavasīty arthaḥ |k[*ENDNOTE #59]

atha mūrtyā paratattvātmakaḥ śrī-vigraha prakāśate | iyam eva vasudevākhyā | tad uktaṃ caturthasya tṛtīye mahādevena -

sattvaṃ viśuddhaṃ vasudeva-śabditaṃ yad īyate tatra pumān apāvṛtaḥ | sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me manasā vidhīyate || iti | [BhP 4.3.23] |

asyārthaḥ | viśuddhaṃ sva-rūpa-śakti-vṛttitvāj jāḍyāṃśenāpi rahitam iti viśeṣeṇa śuddhaṃ tad eva vasudeva-śabdenoktam | kutas tasya sattvatā vasudevatā vā tatrāha- yad yasmāt tatra tasmin pumān vāsudeva īyate prakāśate | ādye tāvad agocara-gocaratā-hetutvena loka-prasiddha-sattva- sāmyāt sattvatā vyaktā | dvitīye tv ayaṃ arthaḥ | vasudeve bhavati pratīyata iti vāsudevaḥ parameśvaraḥ prasiddhaḥ | sa ca viśuddha-sattvaṃ pratīyate | ataḥ pratyayārthena prasiddhena prakṛty-artho nirdhāryate | tataś ca vāsayati devam iti vyutpattyā va vasaty asminn iti vā vasuḥ | tathā dīvyati dyotata iti devaḥ | sa cāsau sa ceti vāsudevaḥ | dharma iṣṭaṃ dhanaṃ nṝṇāṃ iti svayaṃ bhagavad ukte vasubhir bhagavad-dharma-lakṣaṇaiḥ puṇyaiḥ prakāśata iti vā vasudevaḥ | tasmād vasudeva-śabditaṃ viśuddha-sattvam |

itthaṃ svayaṃ prakāśa-jyotir-eka-vigraha-bhagavaj-jñāna-hetutvena

kaivalyaṃ sāttvikaṃ jñānaṃ
rajo vaikalpikaṃ tu yat |
prākṛtaṃ tāmasaṃ jñānaṃ
man-niṣṭham nirguṇaṃ smṛtam || ity ādau [BhP 11.25.24]

bahutra guṇātītāvasthāyām eva bhagavaj-jñāna-śravaṇena na ca siddham atra viśuddha-padāvagataṃ svarūpa-śakti-vṛtti-bhūta-svaprakāśatā-lakṣaṇatvaṃ tasya vyaktam | tataś ca sattve pratīyata ity atra karaṇa evādhikaraṇa- vivakṣayā || svarūpa-śakti-vṛttitvam eva viśadayati | apāvṛta āvaraṇa-śūnyaḥ san prakāśate | prākṛtaṃ sattvaṃ cet tarhi tatra pratiphalanam evāvasīyate | tataś ca darpaṇe mukhasyeva tad-antargatatayā tasya tatrāvṛtatvenaiva prakāśaḥ syād iti bhāvaḥ | phalitārtham āha evambhūte sattve tasmin nityam eva prakāśamāno bhagavān me mayā manasā viśeṣeṇa vidhīyate cintyata ity arthaḥ | tat sattvaṃ tādātmyāpanname evaanyathā naiva manasā cintayituṃ śakyate iti paryavasitam |

nanu kevalena manasaiva cintyatāṃ kiṃ tena sattvena tatrāha | hi yasmād adhokṣajaḥ adhaḥkṛtam atikrāntam akṣajam indriya-jñānaṃ yena saḥ | namaseti pāṭhe hi śabda-sthāne'py anu-śabdaḥ paṭhyate | tataś ca viśuddha- sattvākhyayā svaprakāśatā-śaktyaiva prakāśamāno'sau namaskārādinā kevalam anuvidhīyate sevyate | na tu kenāpi prakāśyata ity arthaḥ | tad eva so'dṛśyatvenaiva sphurann asau adṛśyenaiva namaskārādinā asmābhiḥ sevyata iti tat-prakaraṇa-saṅgatiś ca gamyate |

tathā yato bhagavad-vigraha-prakāśaka-viśuddha-sattvasya mūrtitvaṃ vasudevatvaṃ ca tata eva tat-prādurbhāva-viśeṣe dharma-patnyā mūrtitvaṃ prasiddham |

śrīmad-ānakadundubhau ca vasudevatvam iti vivecanīyam | atra śraddhā- puṣṭy-ādi-lakṣaṇa-prādurbhūtaṃ bhagavac-chaktyaṃśa-rūpasya bhaginītayā pāṭha-sāhacaryeṇa mūrtes tasyās tac-chakty-aṃśa-prādurbhāvatvam upalabhyate | turye dharma-kalā-sarge nara-nārāyaṇāv ṛṣī ity [BhP 1.3.9] atra kalā-śabdena ca śaktir evābhidhīyate | tataḥ śakti-lakṣaṇāyāṃ tasyāṃ ca nara- nārāyaṇākhya-bhagavat-prakāśa-phala-darśanāt vasudevākhya-śuddha- sattva-rūpatvam evāvasīyate |

tad evam eva tasyā mūrtir ity ākhyā'py uktā | mūrtiḥ sarva-guṇotpattir nara- nārāyaṇāv ṛṣī iti [BhP 4.1.52] | sarva-guṇasya bhagavataḥ utpattiḥ prakāśo yasyāḥ sā tāv asūteti pūrveṇānvayaḥ | bhagavad-ākhyāyāḥ sac-cid-ānanda- mūrteḥ prakāśa-hetutvāt mūrtir ity arthaḥ tathaiva tat-prakāśa-phalatva- darśanena ca nāsy aikyena ca śrīmad-ānakadundubher api śuddha-sattvādi- bhāvatvaṃ jñeyam | tac coktaṃ navame -

vasudevaṃ hareḥ sthānaṃ vadanty ānakadundubhim | iti | [BhP 9.24.30]

anyathā hareḥ sthānam iti viśeṣaṇasya akiñcit-karatvaṃ syād iti | tad evaṃ hlādiny-ādy-ekatamāṃśa-viśeṣa-pradhānena viśuddha-sattvena yathāyathaṃ śrī-prabhṛtīnām api prādurbhāvo vivektavyaḥ | tatra ca tāsāṃ bhagavati sampad-rūpatvaṃ tad-anugrāhye sampat-sampādaka-rūpatvaṃ sampad- aṃśajatvaṃ cety-ādi-trijagatvaṃ jñeyam | tatra tāsāṃ kevala-śakti- mātratvenāmūrtānāṃ bhagavad-vigrahādyaikāmyena sthitas tad-adhiṣṭhātrī- rūpatvena mūrtīnāṃ tu tad-āvaraṇatayeti dvirūpatvam api jñeyam iti dik ||

|| 10.39 || śrī-śukaḥ || 117 ||

[118]

lathaivaṃ bhūtānanta-vṛttikā yā svarūpa-śaktiḥ sā tv iha bhagavad- dhāmāṃśa-vartinī mūrtimatī lakṣmīr evety āha -

anapāyinī bhagavatī śrīḥ sākṣād ātmano hareḥ || iti || [BhP 12.11.20]

ṭīkā ca - anapāyinī hareḥ śaktiḥ tatra hetuḥ sākṣād ātmanaḥ sva-svarūpasya cid-rūpatvāt tasyās tad-abhedād ity arthaḥ | ity eṣā |

atra sākṣāc-chabdena vilajjamānayā yasya sthātum īkṣā-pathe'muyā ity [BhP 2.5.13] ādy uktā māyā neti dhvanitam | tatrānapāyitvaṃ yathā |

śrī-hāyaśīrṣa-pañcarātre -

paramātmā hari devas tac-chaktiḥ śrīr ihoditā | śrīr devī prakṛtiḥ proktā keśavaḥ puruṣaḥ smṛtaḥ | na viṣṇunā vinā devī na hariḥ padmajāṃ vinā || iti |

śrī-viṣṇu-purāṇe --

nityaiva sā jagan-mātā viṣṇoḥ śrīr anapāyinī | yathā sarva-gato viṣṇus tathaiveyaṃ dvijottama || iti | [ViP 1.8.17]k[*ENDNOTE #60]

tatrānyatra -

evaṃ yathā jagat-svāmī deva-devo janārdanaḥ | avatāraṃ karoty eṣā tathā śrīs tat-sahāyinī || [ViP 1.9.142] iti |

cidrūpatvam api skānde -

aparaṃ tv akṣaraṃ yā
sā prakṛtir jaḍa-rūpikā |
śrīḥ parā prakṛtiḥ proktā
cetanā viṣṇu-saṃśrayā ||

tām akṣaraṃ paraṃ prāhuḥ parataḥ param akṣaram | harir evākhila-guṇa akṣara-trayam īritam || iti |

ata eva śrī-viṣṇu-purāṇe eva -

kalā-kāṣṭhā-nimeṣādi[*ENDNOTE #61]-
kāla-sūtrasya gocare |
yasya śaktir na śuddhasya
prasīdatu sa me hariḥ ||

procyate parameśo yo
yaḥ śuddho'py upacārataḥ |
prasīdatu sa no viṣṇur
ātmā yaḥ sarva-dehinām || iti [ViP 1.9.45-46]

atra svāmibhir eva vyākhyātaṃ ca | kalā-kāṣṭhā-nimeṣādi-kāla eva sūtravat sūtraṃ jagac-ceṣṭā niyāmakatvāt tasya gocare viṣaye yasya śaktir lakṣmīr na vartate | svarūpābhinnatvān nityaiva sā kālādhīnā na bhavatīty arthaḥ ||

ataeva tasyāḥ svarūpābhedāc chuddhasyety uktam ||

nanu yadi lakṣmīs tat-svarūpābhinnā kathaṃ tarhi lakṣmyāḥ patir ity ucyate tatrāha procyate iti parā cāsau mā ca lakṣmīs tasyā īśo yaḥ śuddhaḥ kevalo'pi upacārato bheda-vivaśayā procyate | dvitīyo yac-chabdaḥ prasiddhāv iti evam evābhipretya prārthitaṃ śrī-brahmaṇā tṛtīye |

eṣa prapanna varade ramayātma-śaktyā yad yat kariṣyati gṛhīta-guṇāvatāraḥ | tasmin sva-vikramam idaṃ sṛjato'pi ceto yuñjīta karma śamalaṃ ca yathā vijahyām || iti [BhP 3.9.23] |

ato yat tu -

sākṣāc chrīḥ preṣitā devair dṛṣṭvā taṃ mahad adbhutam | adṛṣṭāśruta-pūrvatvāt sā nopeyāya śaṅkitā || iti [BhP 7.9.2] śrī-nṛsiṃha-prādurbhūtāv uktam |

|| 12.11 || śrī-sūtaḥ || 118 ||

[119]

tad evaṃ saccidānandaika-rūpaḥ svarūpa-bhūtācintya-vicitrānanta-śakti-yukto dharmatva eva dharmitvaṃ nirbhedatva eva nānā bhedavattvam aparupitva eva rūpitvaṃ, vyāpakatva eva madhyamatvaṃ, satyam evety ādi-paraspara- viruddhānanta-guṇa-nidhiḥ | sthūla-sūkṣma-vilakṣaṇa-sva-prakāśākhaṇḍa- sva-svarūpa-bhūta-śrī-vigrahas tathābhūta-bhagavad-ākhyā-mukhyaika- vigraha-vyañjita-tādṛśānanta-vigrahas tādṛśa-svānurūpa-svarūpa- śaktyāvirbhāva-lakṣaṇa-lakṣmī-rañjita-vāmāvaśaḥ sva-prabhā-viśeṣākāra- pariccheda-parikara-nija-dhāmasu virājamānākāraḥ svarūpa-śakti-vilāsa- lakṣaṇādbhuta-guṇa-līlādi-camatkāritātmārāmādi-guṇo jija-sāmānya- prakāśākāra-brahma-tattvo nijāśrayaika-jīvana-jīvākhya-taṭastha-śaktir ananta-prapañca-vyañjita-svābhāsa-śakti-guṇo bhagavān iti vidvad- upalabdhārtha-śabdair vyañjitam | tatra tat-svabhāvaṃ vastv-antaram apaśyatām aviduṣām asambhāvanā na yukteti vividiṣūn śraddāpayituṃ prakriyate tatraikena tasyāviduṣāṃ jñāna-gocaratvaṃ, kintu vedaika-vedyatvam evety āhuḥ -

ka iha nu veda batāvara-janmālayo'grasaraṃ
yata udagād ṛṣir yam anu deva-gaṇo ubhaye |
tarhi na sann acāsad ubhayaṃ na ca kāla-javaḥ
kim api na tatra śāstram avakṛṣya śayīta yadā || [BhP 10.87.24]

bata aho bhagavan iha jagati agrasaraṃ pūrva-siddhaṃ tvāṃ avara-janmālayaḥ arvācīnotpatti-nāśavān ko'pi pumān veda jānāti | īśvarasya pūrva-siddhāv anyasya cārvācīnatve kāraṇaṃ vadantyo jñāna-kāraṇābhāvam āhuḥ | yata udagād iti yatas tvatta eva ṛṣir brahmā utpannaḥ | ato'rvācīnāḥ sarve | yadā tu bhavān śāstraṃ sva-vijñāpakaṃ vedam avakṛṣya vaikuṇṭha evākṛṣya śayīta jagat-kāryaṃ prati dṛṣṭiṃ nimīlayati tarhi tadā anuśāyinaṃ jīvānāṃ jñāna-sādhanaṃ nāsti | yatas tadā na sat sthūlam ākāśādi na cāsat sūkṣmaṃ mahad-ādi na cobhayaṃ sadasadbhyām ārabdhaṃ śarīram | na ca kāla-javaḥ tan-nimittībhūtaṃ kāla-vaiṣamyaṃ evaṃ sati tatra tadā kim api indirya- prāṇādy api na | ayam arthaḥ | yadā sṛṣṭi-gatatvāt dehādy-upādhi- kṛtāntaratvāt | kāla-karma-vaśena malina-sattvāt teṣām tad-avadhāraṇe sāmarthyaṃ nāsti | yadā tu pralaye samaye na bahv-antaram api tadāpi teṣāṃ vedānardhāna-mahā-tamomaya-suṣuptibhyāṃ sādhanābhāvān na tavānubhava-sāmarthaym iti |

tathā śrutayaḥ -

na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva [?] |

yato vāco nivartante aprāpya manasā saha [TaittU 2.4.1] |

ko addhā veda ka iha prāvocat | kuta āyātā kuta iyaṃ visṛṣṭiḥ [?] arvāg-devā asya visarjanenātha ko veda yata āvabhūva [?] |

anejad ekaṃ manaso javīyo
nedaṃ devā āpnuvan pūrvam arśad |
tad-dhāvato'nyān atyeti tiṣṭhat
tasminn apo mātariśvā dadhāti || [Īśopaniṣad, 4]

na cakṣur na śrotraṃ na tarko na smṛtir vedo hy evainaṃ vedayati ity ādyāḥ |

||10.87|| śrutayaḥ śrī-bhagavantam ||119||

[120]

atha tat-pūrvakaṃ viduṣāṃ bhaktyaiva sākṣād anubhavatīyatvam āha tribhiḥ -

na paśyati tvāṃ paramātmano'jano
na budhyate'dyāpi samādhi-yuktibhiḥ |
kuto'pare tasya manaḥ śarīra-dhīr
visarga-sṛṣṭā vayam aprakāśāḥ || [BhP 9.8.21]

apare arvācīnās tu kutas tvāṃ paśyeyur budhyeran arvācīnatve hetuḥ tasya brahmaṇaḥ | manaś ca śarīraṃ ca dhīś ca sattva-tamo-rajaḥ-kāryāṇi tābhir vividhā ye deva-tiryaṅ-narāṇāṃ sargās teṣāṃ sṛṣṭāḥ | tatrāpi vayam aprakāśāḥ ato kutaḥ paśyema ity arthaḥ |

[121]

apare tarhi kiṃ paśyanti tatrāha |

ye deha-bhājas triguṇa-pradhānā
guṇān vipaśyaty uta vā tamaś ca |
man-māyayā mohita-cetasas tvāṃ viduḥ
sva-saṃsthaṃ na bahiḥ prakāśāḥ || [BhP 9.8.22]

ye deha-bhāhas te svasmin samyak-sthitam api tvāṃ na viduḥ | kintu guṇān eva vipaśyanti kadācic ca kevalaṃ tama eva paśyanti yatas triguṇā buddhir eva pradhānaṃ yeṣāṃ | buddhi-paratantratayā jāgrat-svapnayor viṣayān paśyanti suṣuptau tu tama eva na tu svastuto nirguṇānāṃ sarveṣāṃ ātmārāmāṇām ātma-bhūtaṃ tvām | sarvatra hetuḥ ! yat yataḥ māyayā yasya tava māyayā vā mohitaṃ ceto yeṣāṃ te tathāpi tvaṃ vicāreṇa jñāsyasīti | yato nāsmad- vidhānāṃ jñāna-gocaras tvaṃ kintu bhaktānām evety āha |

taṃ tvām ahaṃ jñāna-ghanaṃ svabhāva-
pradhvasta-māyā-guṇa-bheda-mohaiḥ |
sanandanādyair hṛdi saṃvibhāvyam
kathaṃ vimūḍhaḥ paribhāvayāmi ||[*ENDNOTE #62] [BhP 9.8.23]

taṃ nānāścarya-vṛttika-para-śakti-nidhānaṃ tvāṃ kathaṃ paribhāvayāmi | kiṃ svarūpaṃ jñāna-ghanaṃ satya-jñānānantānandaika-rasa-mūrtiṃ ataeva anirdeśya-vapur iti sahasra-nāma-stave | ayaṃ bhāvaḥ | jñāna-ghanatvān na tāvat jñāna-viṣayas tvaṃ vicāra-viṣayatve'pi māyā-guṇair abhibhūto'haṃ na vicāre samartha iti |

nanu tarhi mama tathāvidhatve kiṃ pramāṇaṃ tatrāha | svena tvadīyena bhāvena bhaktyā svasyātmano svabhāvenāvirbhāvenaiva vā pradhvastā māyā-guṇa-prakāra-kṛta-mohā yebhyas taiḥ sanandanādyair bhagavat-tattva- vidbhir munibhir vibhāvyaṃ vicāryaṃ sākṣād anubhavaīyaṃ cety arthaḥ | tasmād ulūkaiḥ prakāśa-guṇakatvenāsammate'pi ravau yathānyair upalabhyamāna-tad-guṇakatvam asty eva tathārvāg-dṛṣṭibhir asambhāvyamānam api tvayi tad-guṇakatvaṃ tad-bhakta-vidvat-pratyakṣa- siddham asty eveti bhāvaḥ |

tathā ca śrutiḥ -

parāñci khāni vyatṛṇat svayambhū-
stasmātparāṅpaśyati nāntarātman |
kaściddhīraḥ pratyagātmānamaikśa-
dāvṛttacakśuramṛtatvamicchan || [KaṭhaU 2.1.1]

bhaktir evainaṃ nayati
bhaktir evainaṃ darśayati |
bhakti-vaśaḥ puruṣaḥ
bhaktir eva bhūyasī || [Māṭhara-śruti]

yam evaiṣa vṛṇute tena labhyaḥ tasyaiṣa ātmā vivṛṇute tanūṃ svām [KaṭhaU 1.2.23]

|| 9.8 || aṃśumān śrī-kapila-devam || 120-121 ||

vivṛtau brahma-bhagavantau ||

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-

bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
bhājana-śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe
bhagavat-sandarbho nāma dvitīyaḥ sandarbhaḥ ||

[*ENDNOTE #1] It is ludicrous to consider the maṅgalācaraṇa verses as separately numbered sections. [*ENDNOTE #2] From this, I would assume that this is not meant to be a separate section, but refers back to the previous #8. [*ENDNOTE #3] This paragraph is taken as a separate section number 24 in the Yadavpur edition, but this doesn't seem to be necessary. [*ENDNOTE #4] Not found in Mahopaniṣad. [*ENDNOTE #5] See section 30. [*ENDNOTE #6] The verse that follows this in LBhāg: dvāravatyāṃ yathā kṛṣṇaḥ pratyakṣaṃ prati mandiram | citraṃ bataitad ityādi-pramāṇena sa setsyati ||

[*ENDNOTE #7] See quote from Kālikā-purāṇa in section 26 above. [*ENDNOTE #8] The metre on this verse is incorrect, mixed jagatī and triṣṭubh. The second line appears to be missing a syllable. It is probably from PadmaP, Uttarakhaṇḍa. [*ENDNOTE #9] So where does this reference come from? BhP 12.12.69? This is first mention here. [*ENDNOTE #10] This is the Gita Press reading. GP also has pramāṇāni not pramāṇānām. [*ENDNOTE #11] In section 21 above.

[*ENDNOTE #12] tvam asya lokasya vibho rirakṣiṣur gṛhe'vatīrṇo'si
mamākhileśvaraḥ |
rājanya-saṃjñāsura-koṭi-yūthapair nirvyūhyamānā nihaniṣyase camūḥ ||

[*ENDNOTE #13] hantṛ-jīvavad- [*ENDNOTE #14] kartarīya-

[*ENDNOTE #15] rūpaṃ yat tat prāhur avyaktam ādyaṃ
brahma jyotir nirguṇaṃ nirvikāram |
sattā-mātraṃ nirviśeṣaṃ nirīhaṃ
sa tvaṃ sākṣād viṣṇur adhyātma-dīpaḥ ||

[*ENDNOTE #16] Quoted from Nārāyaṇādhyātma in Section 47 above. [*ENDNOTE #17] Discussed above in Section 8. [*ENDNOTE #18] yato [*ENDNOTE #19] The Bhagavat sandarbha reading was parītya lokān

karma-citān... nātyakṛtaḥ.
[*ENDNOTE #20] MuṇḍakaU 2.2.7: divye brahma-pure hy eṣa vyomny ātmā
pratiṣṭhitaḥ ||

[*ENDNOTE #21] tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na

nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na
duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadā-śivaṃ brahmādi-
vanditaṃ yogi-dhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ ||

[*ENDNOTE #22] NTU 5.10 quoted above. [*ENDNOTE #23] This section is full of quotes from Sruti that should be pointed out. The section is also quoted in LBhāg 1.5.247-250. [*ENDNOTE #24] Alternative numbering given as 6.255.56-64 [*ENDNOTE #25] Alt. atropasṛṣṭam. See 3.15.42 above. [*ENDNOTE #26] Variant - sanandanādyair munibhir vibhāvyam. [*ENDNOTE #27] I couldn't find this verse in the ViP. [*ENDNOTE #28] This verse has already been refered to in sections 48 and 56.

The complete verse is:
rūpaṃ yat tat prāhur avyaktam ādyaṃ brahma-jyotir nirguṇaṃ nirvikāram |
sattā-mātraṃ nirviśeṣaṃ nirīhaṃ sa tvaṃ sākṣād viṣṇur adhyātma-dīpaḥ ||

[*ENDNOTE #29] padaṃ in original HV. These verses are 104.9-13 in the critical edition. [*ENDNOTE #30] mām eva in original HV. [*ENDNOTE #31] Quoted above in section 51. [*ENDNOTE #32] The BhagS reads sarvagasya tathātmā, which is obviously wrong. [*ENDNOTE #33] The ViP reading is samasta-śakti-rūpāṇi tat karoti janeśvara | deva-tiryaṅ-manuṣyādi-ceṣṭāvanti svalīlayā ||

[*ENDNOTE #34] This verse is also cited in sections 48 and 107. [*ENDNOTE #35] Section 18 above. [*ENDNOTE #36] I can't find the source of this and the previous verse. The reading seems to be corrupt - kvācidajayattmanā... [*ENDNOTE #37] Quoted above in 4.10. [*ENDNOTE #38] This phrase is found in many places is the Bṛhad-āraṇyaka Upaniṣad. [*ENDNOTE #39] dehānte devaḥ paramaṃ brahma tārakaṃ vyācaṣṭe | The BhagS text has tārakaḥ for tāvakam. [*ENDNOTE #40] Quoted above in section 94. [*ENDNOTE #41] Sections 4 and 95 above. [*ENDNOTE #42] This entire section ending with sparśābhāvād viśuddhatvam is found in Rādhā-kṛṣṇī̀arcana-dīpikā, pages 10-11. [*ENDNOTE #43] Not quite sure where Śrīdhara Svāmī's commentary ends. [*ENDNOTE #44] Both verses quoted above in section 8. This whole section is found there, word-for word. This is probably an error, surprisingly not called into question by the Jadavpur editor. Another MS is needed for comparison. [*ENDNOTE #45] This word is not in the vyākhyā given in section 7, which otherwise follows word-for-word until ??. This is probably an error, surprisingly not called into question by the Jadavpur editor. Another MS is needed for comparison. [*ENDNOTE #46] The section between superscript a's is not in the earlier vyākhyā of these verses, but obviously belongs and is likely in the original version. The same goes for other phrases in between superscripted letters in the passage below. [*ENDNOTE #47] ataḥ [*ENDNOTE #48] miśrasyāpi [*ENDNOTE #49] nirdeśobhayam [*ENDNOTE #50] e. Not in the section 117 version. [*ENDNOTE #51] f. not in the section 117 version. [*ENDNOTE #52] Not in the section 8 version. [*ENDNOTE #53] Not in the section 8 version. [*ENDNOTE #54] Not in 117. [*ENDNOTE #55] in section 117 tamaḥ [*ENDNOTE #56] Not in section 8. [*ENDNOTE #57] This seems to be the end of the common material. [*ENDNOTE #58] This appears to be evidence that 8 is the original source of the material, not 117. To be followed. [*ENDNOTE #59] k. This section can be found in RKAD 12-13. [*ENDNOTE #60] k. This section is found in RKAD 13-14. [*ENDNOTE #61] muhūrtādi in the ViP version. There is another verse that begins this way at 3.5.18. [*ENDNOTE #62] Discussed above in Section 85.

ṣaṭ-sandarbha-nāmaka-śrī-bhāgavata-sandarbhe tṛtīyaḥ paramātma-sandarbhaḥ

tau santoṣayatā santau śrīla-rūpa-sanātanau |
dākṣiṇātyena bhaṭṭena pnuar etad vivicyate ||i||

tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam |
paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||ii||

[1]

atha paramātmā vivriyate | atra taṃ jagad-gata-jīva-nirūpaṇa-pūrvakaṃ nirūpayati dvābhyām -

kṣetrajña etā manaso vibhūtīr
jīvasya māyā-racitasya nityāḥ |
āvirhitāḥ kvāpi tirohitāś ca
śuddho vicaṣṭe hy aviśuddha-kartuḥ || [BhP 5.11.12]

kṣetrajña ātmā puruṣaḥ purāṇaḥ
sākṣāt svayaṃ jyotir ajaḥ pareśaḥ |
nārāyaṇo bhagavān vāsudevaḥ
sva-māyayātmany avadhīyamānaḥ || [BhP 5.11.13]

yaḥ śuddho'pi māyātaḥ paro'pi māyā-racitasya vakṣyamāṇasya sarva- kṣetrasya māyayā kalpitasya manaso'ntaḥ-karaṇasyaitāḥ vibhūtīr vṛttīr vicaṣṭe viśeṣeṇa paśyati, paśyaṃs tatrāviṣṭo bhavati, sa khalv asau jīva-nāmā sva-śarīra-dvaya-lakṣaṇa-kṣetrasya jñātṛtvāt kṣetrajña ucyate ity arthaḥ |

tad uktam -

yayā saṃmohito jīvo ātmānaṃ triguṇātmakaṃ paro'pi manute'narthaṃ tat-kṛtaṃ cābhipadyate || [BhP 1.7.5] iti |

tasya manasaḥ kīdṛśatayā māyā-racitasya tatrāha - jīvadhya jīvopādhitayā jīva-tādātmyena racitasya | tataś ca tat tayopacaryamāṇasyety arthaḥ | tataś ca kīdṛśasya, aviśuddhaṃ bhagavad-bahirmukhaṃ karma karotīti tādṛśasya | kīdṛśīr vibhūtīr nityā anādita evānugatāḥ |

atra sa kadā kīdṛśīr ity apekṣāyām āha - jāgrat svapnayor āvirbhūtāḥ suṣuptau tirohitāś ceti | yas tu purāṇo jagat-kāraṇa-bhūtaḥ puruṣaḥ ādyo'vatāraḥ puruṣaḥ parasyety ādi [BhP 2.6.41] dvitīyādau prasiddhaḥ | sākṣād eva svayaṃ jyotiḥ svaprakāśo tanu jīvavad anyāpekṣayā | ajo janmādi-śūnyaḥ | pareṣāṃ brahmādīnāṃ apīśaḥ | nāraṃ jīva-samūhaḥ svaniyamyatvenāyanaṃ yasya saḥ | bhagavān aiśvaryādy-aṃśatvāt | vāsudevaḥ sarva-bhūtānām āśrayaḥ | sva-māyayā sva-svarūpa-śaktyā ātmani sva- svarūpe avadhīyamānaḥ avasthāpya-mānaḥ | karma-kartṛ-prayogaḥ | māyāyāṃ mayike'py antaryāmitayā praviṣṭo'pi svarūpa-śaktyā svarūpasya eva na tu tat-saṃsakta ity arthaḥ | vāsudevatvena sarva-kṣetra-jñātṛtvāt so'paraḥ | māyā-mohitāt jīvād anyaḥ māyā-rahitaḥ śuddhaḥ | kṣetrajñaḥ ātmā paramātmeti |

tad evam api mukhyaṃ kṣetrajñatvaṃ paramātmany eva | tad uktam -

sarvaṃ pumān veda guṇāṃś ca taj-jño na veda sarvajñam anantam īḍe iti [BhP 6.4.25] |

śrī-gītopaniṣatsu -

idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate |
etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ || [Gītā 13.1]

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata |
kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama || [Gītā 13.1]

atra khalu kṣetrajñaṃ cāpi māṃ viddhīti sarveṣv api kṣetreṣu māṃ ca kṣetrajñaṃ viddhi, na tu jīvam iva svakṣetra eva ity evārthaṃ vahati | na ca jīveśayoḥ samānādhikaraṇyena nirviśeṣa-cid-vastv eva jñeyatayā nirdiśati | sarva-kṣetreṣv ity asya viayarthyāpatteḥ | jñeyaṃ yat tat pravakṣyāmīty ādau sarvataḥ pāṇi-pādaṃ tad sarvato'kṣi-śiro-mukham ity [Gītā 13.13] ādinā saviśeṣasyaiva nirdekṣyamāṇatvāt | amānitvam ity ādinā jñānasya ca tathaupadekṣyamāṇatvāt |

kiṃ ca kṣetrajñaṃ cāpīty atra ttvam asītivat sāmānādhikaraṇyena tan- nirviśeṣa-jñāne vivakṣite kṣetrajñeśvarayor jñānam ity evanānūdyeta na tu kṣetra-kṣetrajñayot jñānam iti | kintu kṣetra-kṣetrajñayor ity asyāyam arthaḥ | dvivdihayor api kṣetra-kṣetrajñayor jñānaṃ tan mamaiva jñānaṃ matam |

anyārthas tu parāmarśa iti nyāyena yaj-jñānaikatāt-paryakam ity arthaḥ | jñeyasyaikatvenaiva nirdiṣṭatvāt yogyatvāc ca | na ca nirīśvara-sāṅkhyavat kṣetra-kṣetrajña-mātra-vibhāgād atra jñānaṃ mataṃ mamety aneneśvarasyāvekṣitatvāt | na ca vivarta-vādavad īśvarasyāpi bhrama-mātra- pratīta-puruṣatvam | tad-vacana-lakṣaṇa-saveda-gītādi-śāstrāṇām aprāmāṇyād bauddha-vādāpatteḥ | tasyāṃ ca satyāṃ bauddhānām iva vivarta- vādināṃ tad-vyākhyānāyukteḥ | na ca tasya satya-puruṣatve'pi nirviśeṣa- jñānam eva mokṣa-sādhanam iti tadīya-śāstrāntarataḥ samāhāryam |

evaṃ satata-yuktā ye [12.1] ity ādi pūrvādhyāye nirviśeṣa-jñānasya heyatvena vivakṣitatvāt | tatraiva ca ye tu sarvāṇi karmāṇi ity [12.6] ādinānanya-bhaktān uddiśya teṣām ahaṃ samuddhartā mṛtyu-saṃsāra-sāgarād ity [12.7] anena taj jñānāpekṣāpi nādṛteti | tad uktam ekādaśe svayaṃ bhagavatā - yat karmabhir yat tapasety ādi [BhP 11.20.32] | mokṣa-dharme ca - ya vai sādhana-sampattiḥ puruṣārtha-catuṣṭaye | tayā vinā tad āpnoti naro nārāyaṇāśrayaḥ || iti |

atra tu pūrvādhyāya-viślāghitaṃ tad evāvṛthākartuṃ saviśeṣatayā nirdiśya

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ mad-bhakta etad vijñāya mad-bhāvāyopapadyate || [Gītā 13.18]

ity antena bhakti-saṃvalitatayā sukarārtha-prāyaṃ kṛtam | ataevātra vyaṣṭi- kṣetrajña eva bhaktatvena nirdiṣṭaḥ samaṣṭi-kṣetrajñas tu jñeyatveneti kṣetra-jñānābhyāṃ saha jñeyasya pāṭhād anusmārya tad-anantaraṃ ca tasya tasya ca jīvatvam īśvaratvaṃ ca kṣaraṃ neti darśitam | yataḥ -

puruṣaḥ prakṛtistho hi bhuṅkte prakṛti-jān guṇān |
kāraṇaṃ guṇa-saṅgo'sya sad-asad-yoni-janmasu || [Gītā 13.21]

iti jīvasya prakṛtisthatvaṃ nirdiśya svatas tasyāprākṛtatva-darśanayā sphuṭam evākṣaratvaṃ jñāpitam |

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ || [Gītā 13.22]

iti jīvāt paratvena nirdiṣṭasya paramātmākhya-puruṣasya tu kaimutyenaiva tad darśitam |

dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate || [Gītā 15.16]
uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo lokatrayam āviśya bibharty avyaya īśvaraḥ || [Gītā 15.17]

ity atra jīvasyāpy akṣaratvaṃ kaṇṭhoktam eva | tatropadraṣṭā parama-sākṣī, anumantā tat-tat-karmānurūpaḥ pravartakaḥ | bhartā poṣakaḥ | bhoktā pālayitā | maheśvaraḥ sarvādhikartā | paramātmā sarvāntaryāmīti vyākhyeyam |

uttarapadyayos tu | kūṭastha eka-rūpatayā tu yaḥ kāla-vyāpī sa kūṭastha ity amarakoṣād avagatārthaḥ | asau śuddha-jīva eva uttamaḥ puruṣas tv anya ity uttarāt | tad evam atrāpi kṣetra-kṣetrajña-sarva-kṣetrajñā uktāḥ | atra cottarayor anya ity anena bhinnayor eva sator akṣarayorna tat-tad-rūpatā- parityāgaḥ sambhaved iti na kadācid api nirviśeṣa-rūpenāvasthitir iti darśitam | tasmān mad-bhāvāyopapadyate iti yad uktaṃ tad api tat-sārṣṭi- prāpti-tātparyakam[*ENDNOTE #1] | tad evaṃ dvayor akṣaratvena sāmye'pi jīvasya hīna-śaktitvāt prakṛty-āviṣṭasya tan-nivṛtty-artham īśvara eva bhajanīyatvena jñeya iti bhāvaḥ |

tasmād idaṃ śarīram ity ādikaṃ punar itthaṃ vivecanīyam | idaṃ sva- svāparokṣam ity arthaḥ | śarīra-kṣetrayor ekaikatvena grahaṇam atra vyakti- paryavasānena jāti-puraskāreṇaiveti gamyate | sarva-kṣetreṣv iti bahu- vacanenānuvādāt | etad yo vetti ity atra deho 'savo 'kṣā-manava ity ādau sarvaṃ pumān veda-guṇāṃś ca taj-jñaḥ [BhP 6.4.25] ity-ukta-diśā kṣetrajña etā manaso vibhūtīr ity-ukta-diśā ca jānātīty arthaḥ |

kṣetrajñaṃ cāpi māṃ viddhīti | tad uktam -- viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat [Gītā 10.42] | yatra gaty-antaraṃ nāsti tatraiva lakṣaṇā- maya-kaṣṭam āśrīyeta | tathāpi tena sāmānādhikaraṇyaṃ yadi vivakṣitaṃ syāt tarhi kṣetrajñaṃ cāpi māṃ viddhīty etāvad eva taṃ ca māṃ viddhīty etāvad eva vā procyeta, na tu sarva-ksreṣu bhāratety adhikam api | kintu kṣetrajña etā manaso vbhūtīr ity ādivat kṣetrajña-dvayam api vaktavyam eva syāt |

tathā ca brahma-sūtraṃ guhāṃ praviṣṭāvātmānau hi tad-darśanād iti [Vs 1.2.11] tad-vaidhyam eva copasaṃhṛtam | puruṣaḥ prakṛtistho hīty ādinā | tasmād upakramārthasyopasaṃhārādhīnatvād eṣa evārthaḥ samañjasaḥ | yathoktaṃ brahma-sūtra-kṛdbhiḥ - asad vyapadeśān neti cen na dharmāntareṇa vākya-śeṣād iti [Vs 2.1.17] |

atha kṣetra-kṣetrajñayor jñānam ity atra yat kṣetre jñānendriya-gataṃ cetanā- gataṃ ca jñānaṃ darśayiṣyate yac ca pūrva-kṣetra-jñe nija-nija-kṣetra-jñānaṃ darśitaṃ tat tat maj-jñānāṃśasya kṣetreṣu cchāyā-rūpatvāt kṣetra-jñeṣu yat kiñcid aṃśāṃśatayā praveśān mamaiva jñānaṃ matam iti | tasmāt sādhūktaṃ mukhyaṃ kṣetrajñatvaṃ paramātmany eveti |

atra śrī-bhagavataḥ paramātma-rūpeṇāvirbhāvo'pi | ajani ca yan mayaṃ tad- avimucya-niyantṛ bhaved ity-ukta-diśā [BhP 10.87.30] śakti-viśeṣāliṅgitvād yasmād evāṃśāj jīvānām āvirbhāvas tenaiveti jñeyam | tad uktaṃ tatraiva viṣṭabhyāham ity ādi | śrī-viṣṇu-purāṇe ca -

yasyāyutāṃśāṃśe viśva-śaktir iyaṃ sthitā |
para-brahma-svarūpasya praṇamāma tam avyayam || iti [ViP 1.9.53]

pūrṇa-śuddha-śaktis tu kalā-kāṣṭhā-nimeṣād ity anena darśitā | tathā śrī- nārada-pañcarātre --

nārada uvāca -
śuddha-sargam ahaṃ deva jñātum icchāmi tattvataḥ |
sarga-dvayasya caivasya yaḥ paratvena vartate ||

tatraitat pūrvoktaḥ prādhānikaḥ śāktaś cety etat sargadvayasyeti jñeyam |

śrī-bhagavān uvāca -
yaḥ sarva-vyāpako devaḥ para-brahma ca śāśvatam |
cit-sāmānyaṃ jagaty asmin paramānanda-lakṣaṇam ||

vāsudevād abhinnas tu bahn-arkendu-śata-prabham |
vāsudevo'pi bhagavāṃs tad-dharmā parameśvaraḥ ||

svāṃ dīptiṃ kṣobhayaty eva tejasā tena vai yutam |
prakāśa-rūpo bhagavān acyutaṃ cāsakṛd dvija ||

so'cyuto'cyuta-tejāś ca svarūpaṃ vitanoti vai |
āśritya vāsudevaṃ ca svastho megho jalaṃ yathā ||

kṣobhayitvā svam ātmānaṃ satya-bhāsvara-vigraham |
utpādayāmāsa tadā samudrormi-jalaṃ yathā ||

sa cinmayaḥ prakāśātmā utpādyātmānam ātmanā |
puruṣākhyam anantaṃ ca prakāśa-prasaraṃ mahat ||

sa ca vai sarva-jīvānām āśrayaḥ parameśvaraḥ |
antaryāmī ca teṣāṃ vai tārakāṇām ivāmbaram ||

sendhanaḥ pāvako yadvat sphuliṅga-nicayaṃ dvija |
anicchātaḥ prerayati tadvad eva paraḥ prabhuḥ ||

prāg-vāsanā-nibandhānāṃ bandhānāṃ ca vimuktaye | tasmād viddhi tad-aṃśāṃśas tān sarvāṃśatvam ajam prabhum || iti |

ataeva yat tu brahmādau śrī-pradyumnasya manvādau śrī-viṣṇoḥ, rudrādau śrī-saṅkarṣaṇasyāntaryāmitvaṃ śrūyate tan nānāṃśam ādāyāvatīrṇasya tasyaiva tat-tad-aṃśena tat-tad-antaryāmitvam iti mantavyam | ataeva rudrasya saṅkarṣaṇa-prakṛtitvaṃ puruṣa-prakṛtitvaṃ cety ubhayam apy āmnātaṃ prakṛtim ātmanaḥ saṅkarṣaṇa-saṃjñāṃ bhava upadhāvatīty ādau [BhP 5.17.16] ādāv abhūc chata-dhṛtir ity ādau ca [BhP 11.4.5] | eṣa eva--

bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān |
ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ ||

ity [ViP 5.18.50] ādau vivṛtam | tasmāt sarvāntaryāmī puruṣa eva brahmeti paramātmetīty ādau paramātmatvena nirdisṭa iti sthitam | vyākhyātaṃ ca svāmibhiḥ | namas tubhyaṃ bhagavate brahmaṇe paramātmana [BhP 10.28.6] ity atra varuṇa-stutau | paramātmane sarva-jīva-niyantre iti | asya paramātmano māyopādhitayā puruṣatvaṃ tūpacaritam eva | tad uktaṃ vaiṣṇave eva -

nānto'sti yasya na ca yasya samudbhavo'sti
vṛddhir na yasya pariṇāma-vivarjitasya |
nāpekṣayaṃ ca samupaitya vikalpa-svastu
yas taṃ nato'smi puruṣottamam ādyam īḍyam || [ViP 6.8.60]

tasyaiva yo'nuguṇa-bhug bahudhaika eva śuddho'py aśuddha iva mūrti-vibhāga-bhedaiḥ | jñānānvitaḥ sakala-sattva-vibhūti-kartā tasmai nato'smi puruṣāya sadāvyayāya || [ViP 6.8.61] iti |

tasyaivānupūrvoktāt parameśvarāt samanantaram | bahudhā brahmādi- rūpeṇa | aśuddha iva sṛṣṭy-ādiṣv āsakta iva | mūrti-vibhāgānāṃ dakṣādi- manv-ādi-rūpāṇāṃ bhedaiḥ | arva-sattvānāṃ vibhūtīkartā vistārakṛt iti svāmī |

tatra guṇa-bhug iti ṣāḍ-guṇyānanda-bhoktety arthaḥ |

yat tat sūkṣmam avijñānam avyaktam acalaṃ dhruvam |
indriyair indriyārthaiś ca sarva-bhūtaiś ca varjitam ||

sa hy antarātmā bhūtānāṃ kṣetrajñaś ceti kathyate |
triguṇa-vyatirikto vai puruṣaś ceti kalpitaḥ || [MBh 12.321.28-29]

iti mokṣadharme'pi nārāyaṇīyopākhyāne | śrutayo'py enaṃ śuddhatvenaiva varṇayanti

eko devo sarva-bhūteṣu gūḍhaḥ sarva-vyāpī sarva-bhūtāntarātmā | karmādhyakṣaḥ sarva-bhūtādhivāsaḥ sāksī cetāḥ kevalo nirguṇaś ca || [ŚvetU 6.11] |

ajām ekāṃ lohita-śukla-kṛṣṇāṃ
bahvīḥ prajāḥ sṛjamānā sarūpāḥ |
ajo hy eko jūṣamāṇo'nuśete jahāty
enāṃ bhukta-bhogām ajo'nyaḥ || ity ādyāḥ [ŚvetU 4.5]

tasmāt sādhu vyākhyātaṃ kṣetrajña etā ity ādi-padya-dvayam ||

|| 5.11 || śrī-brāhmaṇo rahūgaṇam || 1 ||

[2]

atha tasyāvirbhāve yogyatā-prāgvad bhaktir eva jñeyā | āvirbhāvas tu tridhā yathā nāradīye tantre[*ENDNOTE #2] -

viṣṇos tu trīṇi rūpāṇi puruṣākhyāny atho viduḥ |
ekaṃ tu mahataḥ sraṣṭṛ dvitīyaṃ tantu-saṃsthitam |
tṛtīyaṃ sarva-bhūtasthaṃ tāni jñātvā vimucyate ||

atra prathamo yathāgneḥ kṣudrā visphuliṅgā vyuccaranti sa aikṣatetyādyukteḥ | mahā-samaṣṭi-jīva-prakṛtyor ekatāpannayor draṣṭety eka eva | ayam eva saṅkarṣaṇa iti mahāviṣṇur iti ca | brahma-saṃhitāyāṃ yathā --

tal-liṅgaṃ bhagavān śambhur jyotī-rūpaṃ sanātanam |
tasminn āvirabhūl liṅge mahā-viṣṇur jagat-patiḥ || [BrahmaS 5.8]

sahasra-śīrṣā puruṣa ity ārabhya [BrahmaS 5.11]

nārāyaṇaḥ sa bhagavān āpas tasmāt sanātanāt |
āvirāsan kāraṇārṇonidhiṃ saṅkarṣaṇātmakaḥ |
yoga-nidrāṃ gatas tasmin sahasrāṃśaḥ svayaṃ mahān || [BrahmaS 5.12]

tad-roma-bila-jāleṣu bījaṃ saṅkarṣaṇasya ca |
haimāny aṇḍāni jātāni mahā-bhūtāvṛtāni tu || īty ādi [BrahmaS 5.13]

liṅgam iti yasyāyutāyutāṃśāṃśe viśva-śaktir iyaṃ sthitety [ViP 1.9.53] anusāreṇa tasya mahā-bhagavataḥ śrī-govindasya puruṣotpādakatvāl liṅgam iva liṅgaṃ yaḥ khalv aṃa-viśeṣas tad eva śambhuḥ | śambhu-śabdasya mukhyāyā vṛtter āśraya ity arthaḥ |

atha dvitīya-puruṣas tat sṛṣṭvā tad evānupraviśad ity ādy uktaḥ samaṣṭi- jīvāntaryāmī | teṣāṃ brahmāṇḍātmakānāṃ bahu-bhedād bahu-bhedaḥ | tatraiva sūkṣmāntaryāmī pradyumnaḥ sthūlāntaryāmy aniruddha iti kvacit | anena mahā-vaikuṇṭha-sthāḥ saṅkarṣaṇādayas tad-aṃśinaḥ | ye tu cittādy- adhiṣṭhātāro vāsudevādayas te tad-aṃśā evety ādi vivecanīyam |

tṛtīyo'pi puruṣaḥ --

dvā suparṇā sayujā sakhāyā
samānaṃ vṛkṣaṃ pariṣasvajāte |
tayor anyaḥ pippalaṃ svādv atty
anaśnann anyo 'bhicākaśīti || [Ṛg-veda 1.163.20, MuṇḍU 7.1.1]

ity-ādy-ukto vyaṣṭy-antaryāmī | teṣām bahubhedād bahubhedaḥ |

tatra prathamasyāvirbhāvo yathā ādyo'vatāraḥ puruṣaḥ parasyeti [BhP 2.6.41] | ṭīkā ca parasya bhūmnaḥ puruṣaḥ prakṛti-pravartakaḥ | yasya sahasra-śīrṣety ādy ukto līlā-vigrahaḥ sa ādyovatāraḥ | ity eṣā || atra cānyatra cāvatāratvaṃ nāmaika-pāda-vibhūty-āvirbhāvatvaṃ jñeyam || 2.6 || śrī-brahmā nāradam ||2||

[3]

dvitīyasya yathā -

kālena so'jaḥ puruṣāyuṣābhi-

pravṛtta-yogena virūḍha-bodhaḥ
svayaṃ tad antar-hṛdaye 'vabhātam
apaśyatāpaśyata yan na pūrvam ||

mṛṇāla-gaurāyata-śeṣa-bhoga- paryaṅka ekaṃ puruṣaṃ śayānam | [BhP 3.8.23]

ayaṃ garbhodaka-sthaḥ sahasra-śīrṣā pradyumna eva | puruṣāyuṣā vatsara- śatena | yogo bhakti-yogaḥ | etad agre'py avyakta-mūlam ity atra avyaktaṃ pradhānaṃ mūlam adhobhāgo yasyety arthaḥ | bhuvanāṅghripendram iti | bhuvanāni caturdaśa tad-rūpā aṅghripās teṣām indraṃ tan-niyantṛtvena vartamānam ity arthaḥ || 3.8 || śrī-maitreyo viduram || 3 ||

[4]

tṛtīyasyāvirbhāvo yathā -

kecit sva-dehāntar-hṛdayāvakāśe
prādeśa-mātraṃ puruṣaṃ vasantam |
catur-bhujaṃ kañja-rathāṅga-śaṅkha-
gadā-dharaṃ dhāraṇayā smaranti || [BhP 2.2.8]

prādeśas tarjany-aṅguṣṭheyor vistāras tat pramāṇaṃ hṛdy apekṣayā manuṣyādhikāratvād iti nyāyena || 2.2 || śrī-śukaḥ ||4||

[5]

evaṃ puruṣasyāneka-vidhatve'pi dṛṣṭāntenaikyam upapādayati |

yathānilaḥ sthāvara-jaṅgamānām
ātma-svarūpeṇa niviṣṭa īśet |
evaṃ paro bhagavān vāsudevaḥ
kṣetrajña ātmedam anupraviṣṭaḥ || [BhP 5.11.14]

ātma-svarūpeṇa prāṇa-rūpeṇa īśed īśeta niyamayati | idaṃ viśvam | śrutiś ca -

vāyur yathaiko bhuvanaṃ praviṣṭo
rūpaṃ rūpaṃ pratirūpo babhūva |
ekas tathā sarva-bhūtāntarātmā
rūpaṃ rūpaṃ pratirūpo bahiś ca || iti kāṭhake [KaṭhU 2.2.10]

|| 5.11 || śrī-brāhmaṇo rahūgaṇam ||5 ||

[6] tathā,

eka eva paro hy ātmā sarveṣām eva dehinām |
nāneva gṛhyate mūḍhair yathā jyotir yathā nabhaḥ || [BhP 10.54.44]

dehināṃ jīvānām | ātmā paramātmā || 10.54 || śrī-baladevaḥ śrī- rukmiṇīm ||6||

[7]

evam eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ |
yathendur udapātreṣu bhūtāny ekātmakāni ca || [BhP 11.18.32]

bhūteṣu jīveṣu eka eva para ātmā na tv asau jīvavat tatra tatra lipto bhavati ity āha ātmani sva-svarūpa evāvasthitaḥ | bhūtāni jīva-dehā api yena kāraṇa- rūpeṇaikātmakānīti || 11.18 || śrī-bhagavān uddhavam ||7||

[8]

evam ekasya puruṣasya nānātvam upapādya tasya punar aṃśā vivriyante | atra dvividhā aṃśā svāṃśā vibhinnāṃśāś ca | vibhinnāṃśā taṭastha-śakty-ātmakā jīvā iti vakṣyate | svāṃśās tu guṇa-līlādy-avatāra-bhedena vividhāḥ | tatra līlādy-avatārāḥ prasaṅga-saṅgatyā śrī-kṛṣṇa-sandarbhe vakṣyate | guṇāvatārā yathā -

ādāv abhūc chata-dhṛtī rajasāsya sarge,
viṣṇuḥ sthitau kratupatir dvija-dharma-setuḥ |
rudro'pyayāya tamasā puruṣaḥ sa ādya
ity udbhava-sthiti-layāḥ satataṃ prajāsu || [BhP 11.4.5]

sa yugapat guṇa-trayādhiṣṭhādyaḥ puruṣaḥ pṛthak pṛthag api tat-tad- guṇādhiṣṭhāna-līlayaiva ādau rajasā asya jagataḥ sarge visarge kārye śata- dhṛtir brahmābhūt | sthitau viṣṇuḥ sattveneti śeṣaḥ | tatra sākṣād-guṇānuktiś ca tayātirohita-svarūpatayā tat-sambandhopacārasyāpy uṭṭaṅkanam ayuktam ity abhiprāyeṇa | pālana-kartṛtvena kratupatis tat-phala-dātā | yajña-rūpas tu līlāvatāra-madhya eva śrī-brahmaṇā dvitīye gaṇitaḥ | dvijānāṃ dharmānāṃ ca setuḥ pālaka ity arthaḥ | namasā tasyāpyayāya rudro'bhūt ity anena prakāreṇodbhava-sthiti-layā bhavantīti | atra brahma-rudrayor avatārāvasaro mokṣa-dharme vivṛtto'sti | yathā --

brāhme rātrikṣaye prāpte tasya hy amita-tejasaḥ prasādāt prādurabhavat padmaṃ padma-nibhekṣaṇa tatra brahmā samabhavat sa tasyaiva prasādajaḥ ahnaḥ kṣaye lalātāc ca suto devasya vai tathā krodhāviṣṭasya saṃjajñe rudraḥ saṃhāra-kārakaḥ [MBh 12.328.15-16]

śrī-viṣṇos tu tṛtīye dṛśyate -

tal-loka-padmaṃ sa u eva viṣṇuḥ
prāvīviśat sarva-guṇāvabhāsam |
tasmin svayaṃ veda-mayo vidhātā
svayambhuvaṃ yaṃ sma vadanti so'bhūt || [BhP 3.8.15]

asyārthaḥ - tal-lokātmakaṃ padmam | sarva-guṇān jīvabhogyān arthān avabhāsayatīti tathā | tat yasmāj jātaṃ śrī-nārāyaṇākhyaḥ puruṣa eva viṣṇu- saṃjñaḥ san sthāpana-rūpāntaryāmitāyai prāvīviśat prakarṣenālupta- śaktitayaivāviśat | svārthe ṇic | tasmin śrī-viṣṇunā labdha-sthitau padmaṃ punaḥ sṛṣṭy-arthaṃ svayam eva brahmābhūt sthitasyaiva mṛdāder ghaṭāditayā sṛṣṭeḥ | ataeva sthity-ādaye hari-viriñcir eti saṃjñā ity anyatrāpi ||

|| 11.4 || drumilo nimim || 8 ||

[9]

evaṃ - yo vā ahaṃ ca giriśaṃ ca vibhuḥ svayaṃ ce ity [BhP 3.9.3] ādau tripād iti |

ṭīkā ca - yo vai ekas tripāt trayo brahmādayaḥ pādāḥ skandhā yasya ity eṣā | vṛkṣa-rūpatvena tad-varṇanād eṣāṃ skandhatvam ||3.9|| brahmā garbhodaśāyinam ||9||

[10]

teṣām āvirbhāvo yathā -

tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā |
nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ ||

apsaro-muni-gandharva-siddha-vidyādharoragaiḥ | vitāyamāna-yaśasas tad-āśrama-padaṃ yayuḥ || ity ādi || [BhP 4.1.21-22]

muner atreḥ | śrī-maitreyaḥ ||10||

[11]

yathā vā -

sarasvatyās taṭe rājan ṛṣayaḥ satram āsate |
vitarkaḥ samabhūt teṣāṃ triṣv adhīśeṣu ko mahān || [BhP 10.89.1]

ity ādir itihāsaḥ | śrī-viṣṇoḥ sthānaṃ ca kṣīrodādikaṃ pādmottara- khaṇḍādau jagat-pālana-nimittaka-nivedanārthaṃ brahmādayas tatra muhur gacchatīti prasiddheḥ | viṣṇu-lokatayā prasiddheś ca | bṛhat-sahasra-nāmni ca kṣīrābdhi-mandira iti tan-nāma-gaṇe paṭhyate | śveta-dvīpa-pateḥ kvacid aniruddhatayā khyātiś ca tasya sākṣād evāvirbhāva ity apekṣayeti ||

|| 10.89 || śrī-śukaḥ ||11||

[12]

evaṃ parokṣayā tatra tridevyās tāratamyam api sphuṭam | tathā cānyatra dvayenāha -

sattvaṃ rajas tama iti prakṛter guṇās tair
yuktaḥ parama-puruṣa eka ihāsya dhatte |
sthity-ādaye hari-viriñci-hareti saṃjñāḥ
śreyāṃsi tatra khalu sattva-tanor nṝṇāṃ syuḥ || [BhP 1.2.23]

iha yadyapy eka eva paraḥ pumān asya viśvasya sthity-ādaye sṛṣṭi-sthiti- layārthaṃ taiḥ sattvādibhir yuktaḥ san hari-viriñca-hareti saṃjñā bhinnā dhatte tat-tad-rūpeṇāvirbhavatīty arthaḥ | tathāpi tatra teṣāṃ madhye śreyāṃsi dharmārtha-kāma-mokṣa-bhakty-ākhyāni śubha-phalāni sattva-tanor adhiṣṭhita-sattva-śakteḥ śrī-viṣṇor eva syuḥ | ayaṃ bhāvaḥ | upādhi-dṛṣṭyā tau dvau sevyamāne rajas-tamasor ghora-mūḍhatvāt bhavanto'pi dharmārtha- kāmā nāti-sukhadā bhavanti tathopādhi-tyāgena sevamāne bhavann api mokṣo na sākṣān na ca jhaṭiti kintu katham api paramātvāṃśa evāyam ity anusandhānā-bhyāsenaiva paramātmana eva bhavati | athopādhi-dṛṣṭyāpi śrī-viṣṇuṃ sevyamāne sattvasya śānttatvāt dharmārtha-kāmā api sukhadāḥ | tatra niṣkāmatvena tu taṃ sevyamāne sattvāt sañjāyate jñānam iti [Gītā 14.17] kaivalyaṃ sāttvikaṃ jñānam [BhP 11.25.24] iti cokter mokṣasya sākṣāt | ata uktaṃ skānde -

bandhako bhava-pāśena bhava-pāśāc ca mocakaḥ | kaivalyadaḥ paraṃ brahma viṣṇur eva sanātanaḥ || iti |

upādhi-parityāgena tu pañcama-puruṣārtho bhaktir eva bhavati tasya paramātmākāreṇaiva prakāśāt | tasmāt śrī-viṣṇor eva śreyāṃsi syur iti | atra tu yat trayāṇām abheda-vākyenopajapta-matayo vivadante tatredaṃ brūmaḥ | yadyapi tāratamyam idam adhiṣṭhāna-gatam eva adhiṣṭhātā tu paraḥ puruṣa

eka eveti bhedāsambhavāt satyam evābheda-vākyaṃ tathāpi tasya tatra tatra
sākṣāt tvāsākṣāt tv abhedena prakāśena tāratamyaṃ durnivāram eveti
saṭṭaṣṭāntam āha ||

[13]

pārthivād dāruṇo dhūmas
tasmād agnis trayīmayaḥ |
tamasas tu rajas tasmāt
sattvaṃ yad brahma-darśanam || [BhP 1.2.24]

pārthivān na tu dhūmavad-aṃśenāgneyāt tata eva vedokta-karmaṇaḥ sākṣāt pravṛtti-prakāśa-rahitād dāruṇo yajñīyān mathana-kāṣṭhāt sakāśād aṃśenāgneyo dhūmas trayīmayaḥ pūrvāpekṣayā vedokta-karma-sthānīyasya tat-tad-avatāriṇaḥ puruṣasya prakāśa-dvāram | tu-śabdena layātmakāt tamasaḥ sakāśād rajasaḥ sopādhika-jñāna-hetutveneṣad-guṇa-viprādurbhāva- rūpaṃ kiñcit brahma-darśana-pratyāsatti-mātram uktaṃ na tu sarvathā vikṣepakatvam | yad agni-sthānīyaṃ sattvaṃ tat sākṣāt brahmaṇo darśanam | sākṣād eva samyak tat-tad-guṇa-rūpāvirbhāva-dvāraṃ śānta-svaccha- svabhāvātmakatvāt | ato brahma-śivayor asākṣāttvaṃ śrī-viṣṇau tu sākṣāttvaṃ siddham iti bhāvaḥ | tathā ca śrī-vāmana-purāṇe --

brahma-viṣṇv-īśa-rūpāṇi
trīṇi viṣṇor mahātmanaḥ |
brahmaṇi brahma-rūpaḥ
sa śiva-rūpaḥ śive sthitaḥ ||

pṛthag eva sthito devo viṣṇu-rūpī janārdanaḥ || iti |

tad uktaṃ brahma-saṃhitāyāṃ -

bhāsvān yathāśma-śakaleṣu nijeṣu tejaḥ
svīyaṃ kiyat prakaṭayaty api tadvad atra |
brahmā ya eva jagad-aṇḍa-vidhāna-kartrā
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.48]

kṣīraṃ yathā dadhi-vikāra-viśeṣa-yogāt
sañjāyate na tu tataḥ pṛthag asti hetoḥ |
yaḥ śambhutām api tathā samupaiti kāryād
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.45]

dīpārcir eva hi daśāntaram abhyupetya dīpāyate vivṛta-hetu-samāna-dharmā | yas tādṛg eva hi ca viṣṇutayā vibhāti govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || ity ādi [BrahmaS 5.46]|

na ca dadhi-dṛṣṭāntena vikāritvam āyātam | tasya śrutes tu śabda-mūlatvād iti nyāyena muhuḥ parihṛtatvāt | yathoktam - yata udayāstamayau vikṛter mṛd ivāvikṛtād iti |

dṛṣṭānta-trayeṇa tu krameṇedaṃ labhyate | sūrya-kānta-sthānīye brahmopādhau sūryasyeva tasya kiñcit prakāśaḥ | dadhi-sthānīye śambhūpādhau kṣīra-sthānīyasya na tādṛg api prakāśaḥ | daśāntara- sthānīye viṣṇūpādhau tu pūrṇa eva prakāśa iti || 1.2 || śrī-sūtaḥ ||13||

[14]

evam evāha tribhiḥ -

śivaḥ śakti-yutaḥ śaśvat
triliṅgo guṇa-saṃvṛtaḥ |
vaikārikas taijasaś ca
tāmasaś cety ahaṃ tridhā || [BhP 10.88.3]

tato vikārā abhavan
ṣoḍaśāmīṣu kañcana |
upadhāvan vibhūtīnāṃ
sarvāsām aśnute gatim || [BhP 10.88.4]

harir hi nirguṇaḥ sākṣāt
puruṣaḥ prakṛteḥ paraḥ |
sa sarva-dṛg upadraṣṭā
taṃ bhajan nirguṇo bhavet || iti [BhP 10.88.5]

śaśvac-chakti-yutaḥ prathamatas tāvan nityam eva śaktyā guṇa-sāmyāvastha- prakṛti-rūpopādhinā yuktaḥ | guṇa-kṣobhe sati triliṅgo guṇa-trayopādhiḥ | prakaṭeś ca sadbhis tair guṇaiḥ saṃvṛtaś ca |

nanu tama-upādhitvam eva tasya śrūyate kathaṃ tat-tad-upādhitvaṃ tatrāvaikārika iti | aham ahaṃ-tattvaṃ hi tat-tad-rūpeṇa tridhā | sa ca tad- adhiṣṭhāty arthaḥ | tatas tena bhagavat-pratinidhi-rūpeṇādhiṣṭhitād ahan- tattvāt ṣoḍaśa-vikārā ye abhavan amīṣu vikāreṣu madhye sarvāsāṃ vibhūtīnāṃ sambandhinaṃ kañcana upadhāvan tad-upādhikatvena tam upāsīno gatiṃ prāpyaṃ phalaṃ labhate | hi prasiddhau hetau vā | haris tu prakṛter upādhitaḥ paras tad-dharmair aspṛṣṭaḥ | ataeva trir guṇo'pi kutas triliṅgatvādikam iti bhāvaḥ | tatra hetuḥ sākṣād eva puruṣa īśvaraḥ | na tu pratibimbavad vyavadhānenety arthaḥ | ato vidyāvidye mama tanū [BhP 11.11.3] itivat tanu-śabdopādānāt kutracit sattva-śaktitva-śravaṇam api prekṣādi-mātreṇopakāritvād iti bhāvaḥ | ataeva sarveṣāṃ śiva-brahmādīnāṃ dṛk jñānaṃ yasmāt tathābhūtaḥ sann upadraṣṭā tad-ādi-sākṣī bhavati | ataḥ sa taṃ bhajan nirguṇo bhaved guṇātīta-phala-bhāg bhavatīti || 10.88 || śrī- śukaḥ ||14||

[15]

ataeva viṣṇor eva parama-puruṣeṇa sākṣād abhedoktim āha -

sṛjāmi tan-niyukto'haṃ haro harati tad-vaśaḥ |
viśvaṃ puruṣa-rūpeṇa paripāti tri-śakti-dhṛk || iti [BhP 2.6.31]

ahaṃ brahmā | śrutiś cātra --

sa brahmaṇā sṛjati sa rudreṇa vilāpayati |
so'nutpattir alaya eva hariḥ paraḥ paramānandaḥ || iti

mahopaniṣadi[*ENDNOTE #3] ||

|| 2.6 || brahmā nāradam ||15||

[16]

tatraivāha --

atrānuvarṇyate'bhīkṣṇaṃ
viśvātmā bhagavān hariḥ |
yasya prasāda-jo brahmā
rudraḥ krodha-samudbhavaḥ || [BhP 12.5.1]

atra śrī-viṣṇur na kathita iti tena sākṣād abheda evety āyātam | tad uktam - sa u eva viṣṇur iti [BhP 3.8.15] | śrutiś ca puruṣo vai nārāyaṇo'kāmayata atha nārāyaṇād ajo'jāyata yataḥ prajāḥ sarvāṇi bhūtāni [NārāyaṇaU] |

nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ param | ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇa-piṅgalam || iti | [MahāNU 13.4]

eko ha nārāyaṇa āsīn na brahmā na ca śaṅkaraḥ | sa munir bhūtvā samacintayat | tata eva vyajāyanta viśvo hiraṇyagarbho'gnir varuṇa-rudrendrā iti ca |

tasmāt tasyaiva varṇanīyatvam api yuktam ||12.5|| śrī-sūtaḥ ||16||

[17]

nanu trayāṇām eka-bhāvānāṃ yo na paśyati vai bhidāṃ, tathā - na te mayy acyute'je ca bhidām aṇv api cakṣate ity [BhP 12.10.17] ādāv abhedaḥ śrūyata purāṇāntare ca viṣṇutas tayor bhede narakaḥ śrūyate satyaṃ vayam api bhedaṃ na brūmaḥ |

parama-puruṣasyaiva tat-tad-rūpam ity ekātmatvenaivopakrāntatvāt | śivo brahmā ca bhinna-svabhāvāditayā dṛśyamāno'pi pralaye sṛṣṭau na tasmāt svatantra ekānya īśvara iti na mantavyaṃ kintu viṣvātmaka eva saḥ iti hi tatrārthaḥ | tad uktaṃ brahmaṇi brahma-rūpaḥ sa ity [VāmanaP] ādi |

na ca prakāśasya sākṣād asākṣād-rūpatvād-tāratamyaṃ vayaṃ kalpayāmaḥ paraṃ śāstram eva vakti | śāstraṃ tu darśitam | evaṃ bhagavad- avatārānukramaṇikāsu trayāṇāṃ bhedam aṅgīkṛtyaiva kevalasya śrī-dattasya gaṇanā sīma-dūrvāsos tv agaṇanā | kiṃ ca brāhme brahma-vaivarte ca brahma-vākyaṃ -

nāhaṃ śivo na cānye ca tac-chaktyekāṃa-bhāginaḥ | bāla-krīḍanakair yadvat krīḍate'smābhir acyutaḥ || iti |

ataeva śrutau - yaṃ kāmaye tam ugraṃ kṛṇomi taṃ brahmāṇaṃ tamuṣiṃ taṃ sumedhām ity uktvā mama yonir apsv antar iti [Ṛg-veda 10.125.5,7] śakti- vacanam | apsv antar iti kāraṇodaśāyī sūcyate | āpo nārā iti proktā ity ādeḥ | yoniḥ kāraṇam | evam eva skānde

brahmeśānādibhir devair yat prāptuṃ naiva śakyate | tadvat svabhāvaḥ kaivalyaṃ sa bhavān kevaol hare || iti |

tathā viṣṇu-sāmānya-darśino doṣaḥ śrūyate | yathā vaiṣṇava-tantre -

na labheyuḥ punar bhaktiṃ harer aikāntikīṃ jaḍāḥ | aikā yaṃ manasaś cāpi viṣṇu-sāmānya-darśinaḥ || iti |

anyatra-

yas tu nārāyaṇaṃ devaṃ brahma-rudrādi-daivataiḥ | samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam || iti [Vaiṣṇava-tantra] |

tathā ca mantra-varṇaḥ | madhye vāmanam āsīnaṃ viśve devā upāsata [KaṭhaU 2.2.3] iti |

nanu kvacid anya-śāstre śivasyaiva parama-devatvam ucyate satyaṃ tathāpi śāstrasya sārāsāratva-vivekena tad vādhitam iti | tathā ca pādma-śaivayor umāṃ prati śrī-śivena śrī-viṣṇu-vākyam anukṛtam -

tvām ārādhya tayā śambho grahīṣyāmi varaṃ sadā |
dvāparādau yuge bhūtvā pralayā manuṣādiṣu ||

svāgamaiḥ kalpitais tvaṃ tu janān mad-vimukhaṃ kuru | māṃ ca gopaya yena syāt sṛṣṭir eṣottarottarā || iti |

vārāhe ca -

eṣa mahīṃ sṛjāmy āśu yo janān mohayiṣyati |
tvaṃ ca rudra mahābāho moha-śāstrāṇi kāraya ||

atathyāni vitathyāni darśayasva mahābhuja | prakāśaṃ kuru cātmānam aprakāśaṃ ca māṃ kuru || iti |

purāṇānāṃ ca madhye yad yat tāmasa-kalpa-kathāmayaṃ tac chivādi-mahima- param iti śrī-viṣṇu-pratipādaka-purāṇasyaiva samyag-jñāna-pradatvam | sattvāt sañjāyate jñānam iti darśanāt | tathā ca mātsye -

sāttvikeṣu ca kalpeṣu māhātmyam adhikaṃ hareḥ |
rājaseṣu ca māhātmyam adhikaṃ brahmaṇo viduḥ ||

tadvad agneś ca māhātmyaṃ tāmaseṣu śivasya ca | saṅkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate || iti |

ata uktaṃ skānde ṣaṇmukhaṃ prati śrī-śivena -

śiva-śāstreṣu tad grāhyaṃ bhagavac-chāstra-yogiṣat | paramo viṣṇur evaikas taj-jñānaṃ mokṣa-sādhanam | śāstrāṇāṃ nirṇayas tv eṣas tad anyan mohanāya hi || iti |

tathaiva ca draṣṭuṃ mokṣa-dharme nārāyaṇopākhyāne -

sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā |
jñānāny etāni rājarṣe viddhi nānā matāni vai ||

sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate |
hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ ||

apāntaratamāś caiva vedācāryaḥ sa ucyate |
prācīna garbhaṃ tam ṛṣiṃ pravadantīha ke cana ||

umāpatir bhūtapatiḥ śrīkantho brahmaṇaḥ sutaḥ |
uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ ||

pañcarātrasya kṛtsnasya vettā tu bhagavān svayam |
sarveṣu ca nṛpa-śreṣṭha jñāneṣv eteṣu dṛśyate ||

yathāgamaṃ yathā jñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ |
na cainam evaṃ jānanti tamo bhūtā viśāṃ pate ||

tam eva śāstra-kartāraṃ pravadanti manīṣiṇaḥ |
niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ ||

niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ |
sasaṃśayān hetu-balān nādhyāvasati mādhavaḥ ||

pañcarātra-vido ye tu yathā-krama-parā nṛpa |
ekānta-bhāvopagatās te hariṃ praviśanti vai ||

sāṃkhyaṃ ca yogaṃ ca sanātane dve
vedāś ca sarve nikhilena rājan |
sarvaiḥ samastair ṛṣibhir nirukto
nārāyaṇo viśvam idaṃ purāṇam || iti [MBh 12.337.59-68]

atropāntaratamā iti śrī-kṛṣṇa-dvaipāyanasyaiva janmāntara-nāma-viśeṣa iti tatraiva jñeyam | atraivaṃ vyākhyeyam | pañcarātra-sammataṃ śrī-nārāyaṇam eva sarvottamatvena vaktuṃ nānāmataṃ darśayati | sāṅkhyam iti | tatra pañcarātram eva gariṣṭham ācaṣṭai pañcarātrasyaitnādau bhagavān svayam iti | atha - dvau bhūtasargau loke 'smin daiva āsura eva ca iti śrī-gītāsu [Gītā 16.6] śrūyate | yad eva tāni nānāmatānīty uktaṃ tattvāsura-prakṛty- anusāreṇeti jñeyam | daiva-prakṛtayas tu tat-tat-sarvāvalokena pañcarātra- pratipādye śrī-nārāyaṇa eva paryavasyantīty āha sarveṣv iti | āsurās tu nindati na cainam iti | tad uktaṃ viṣṇu-dharmāgnipurāṇayoḥ

dvau bhūta-sargau loke'smin daiva āsura eva ca | viṣṇu-bhakti-paro daiva āsuras tad-viparyayaḥ || iti |

nanu tatra tatra nānā-mataya eva dṛśyante tatrāha tam eva iti | pañcarātretara-śāstra-kartāro hi dvi-vidhāḥ kiñcij-jñāḥ sarva-jñāś ca | tatrādyā yathā - sva-sva-jñānānusāreṇa yat kiñcit tattvaika-deśaṃ vadanti nāsābhir āsurāṇāṃ mohanārtham eva kṛtāni śāstrāṇi kintu daivānāṃ vyatirekeṇa bodhanārtham | te hi rajas-tamaḥ-śabalasya khaṇḍasya ca tattvasya tathā kleśa-bahulasya sādhanasya pratipādakāny etāni śāstrāṇi dṛṣṭvā vedāṃś ca durgān dṛṣṭvā nirvidya sarva-vedārtha-sārasya śuddhākhaṇḍa- tattva-śrī-nārāyaṇasya sukhamaya-tad-ārādhanasya ca suṣṭhu pratipādake pañcarātre eve gāḍhaṃ pravekṣyantīti | tad etad āha niḥsaṃśayeṣv iti | tasmāj jhaṭiti vedārtha-pratipattaye pañcarātram evādhetavyam ity āha |

pañcarātreti | yata evaṃ tata upasaṃharati sāṅkhyaṃ ca yogaś ceti | tad evaṃ pañcarātra-pratipādyasya śrī-bhagavata evam utkarṣe sthite ātmārāmāś ca munaya ity ādy asakṛd apūrvam upadiśatā śrī-bhāgavatena pratipādya- rūpasya tasya kim utety api vivecanīyam | tad etad uktānusāreṇa sadā- śiveśvara-tridevī-rūpa-vyūho'pi nirastaḥ | tasmād eva ca śrī-bhagavat- puruṣayor eva śaivāgame sadā-śivādi-saṃjñe tan-mahima-khyāpanāya dhṛta iti gamyate | sarva-śāstra-śiromaṇau śrī-bhāgavate tu tridevyām eva tat tāratamya-jijñāsā puruṣa-bhagavatos tu tat prasaṅga eva nāsti |

nanu na te giritrākhila-lokapāla-viriñci-vaikuṇṭha-surendra-gamyam | jyotiḥ paraṃ yatra rajas tamaś ca sattvaṃ na yad brahma nirasta-bhedam ity [BhP 8.7.31] atra tasya paratvaṃ śrūyate evāṣṭame | maivam | mahimnā stūyamānā hi devā vīryeṇa vardhatu iti vaidika- nyāyena tad-yukteḥ | sa hi stavaḥ kāla-kūṭa-nāśanārtha iti | tatraiva prīte harau bhagavati prīye'haṃ sacarācara iti [BhP 8.7.40] | tathā navame -

vayaṃ na tāta prabhavāma bhūmni
yasmin pare'nye'py ajajīva-koṣāḥ |
bhavanti kāle na bhavanti hīdṛśāḥ
sahasraśo yatra vayaṃ bhramāmaḥ || iti [BhP 9.4.56]

ete vayaṃ yasya vaśe matātmanaḥ sthitāḥ śakuntā iva sūtra-yantritāḥ | iti ca tad-vākya-virodhāt athavā yat śivasya jyotis tatra sthitaṃ paramātmākhyaṃ caitanyaṃ tat-samyag-jñāne tasyāpy akṣamatā yuktaiva | yad uktam - dyupatayaḥ eva te na yayur antam anantatayā tvam asīti [BhP 10.87.41] | brahma-saṃhita-mate tu bhagavad-aṃśa-viśeṣa eva sadā-śivo na tv anyaḥ | yathā tatraiva sarvādi-kāraṇa-govinda-kathane -

niyatiḥ sā ramā-devī tat-priyā tad-vaśaṃvadā |
tal-liṅge bhagavān śambhur jyotī rūpaḥ sanātanaḥ ||

yā yoniḥ sā parā śaktir ity ādi tasmin āvirbhabhūl liṅge mahāviṣṇur ity ādy antam ||

tad etad abhipretya sadāśivatvādi-prasiddhim apy ākṣipyāha |

athāpi yat-pada-nakhāvasṛṣṭaṃ
jagad-viriñcopahṛtārhaṇāmbhaḥ |
seśaṃ punāty anyatamo mukundāt
ko nāma loke bhagavat padārthaḥ || [BhP 1.18.21]

spaṣṭam || 1.18 || śrī-sūtaḥ ||17||

[18]

tasmān nāhaṃ na ca śivo'nye ca tac-chakty-ekāṃśa-bhāginaḥ ity evoktaṃ sādhyeva ity āha | brahmā bhavo'ham api yasya kalāḥ kalāyā iti [BhP 10.68.37] |

śeṣaṃ spaṣṭam || 10.68 || śrī-baladevaḥ ||18||

[19]

atha paramātma-parikareṣu jīvas tasya ca taṭastha-lakṣaṇaṃ kṣetrajña etā ity evoktaṃ svarūpa-lakṣaṇaṃ pādmottara-khaṇḍādikam anusṛtya śrī- rāmānujācāryād ati-prācīnena śrī-vaiṣṇava-sampradāya-guruṇā śrī- jāmātṛ-muninopadiṣṭam | tatra praṇava-vyākhyāne pādmottara-khaṇḍaṃ yathā -

jñānāśrayo jñāna-guṇaś cetanaḥ prakṛteḥ paraḥ |
na jāto nirvikāraś ca ekarūpaḥ svarūpa-bhāk ||

aṇur nityo vyāpti-śīlaś cid-ānandātmakas tathā |
aham artho'vyayaḥ kṣetrī bhinna-rūpaḥ sanātanaḥ ||

adāhyo'cchedya akledya aśoṣyo'kṣara eva ca |
evam ādhi-guṇair yuktaḥ śeṣa-bhūtaḥ parasya vai ||

ma-kāreṇocyate jīvaḥ kṣetra-jñaḥ paravān sadā | dāsa-bhūto harer eva nānyasyaiva kadācana || iti |

śrī-jāmātṛ-munināpy upadiṣṭaṃ, yathā -

ātmā na devo na naro na tiryak sthāvaro na ca |
na deho nendriyaṃ naiva manaḥ prāṇo na nāpi dhīḥ ||

na jaḍo na vikārī ca jñāna-mātrātmako na ca |
svasmai svayaṃ prakāśaḥ syād ekarūpaḥ svarūpa-bhāk ||

cetano vyāpti-śīlaś ca cidānandātmakas tathā |
aham arthaḥ pratikṣetraṃ bhinno'ṇur nitya-nirmalaḥ ||

tathā jñātṛtva-kartṛtva-bhoktṛtva-nija-dharmakaḥ | paramātmaika-śeṣatva-svabhāvaḥ sarvadā svataḥ || iti |

śrī-rāmānuja-bhāṣyānusāreṇa vyākhyā ceyam | tatra devāditvaṃ nirastam evāsti tattva-sandarbhe |

aṇḍeṣu peśiṣu taruṣv aviniściteṣu
prāṇo hi jīvam upadhāvati tatra tatra |
sanne yad indriya-gaṇe'hami ca prasupte
kūṭastha āśayam ṛte tad anusmṛtir naḥ || [BhP 11.3.39] ity anena ||

dehāditvaṃ nirasyann āha -

vilakṣaṇaḥ sthūla-sūkṣmād
dehād ātmekṣitā svadṛk |
yathāgnir dāruṇo dāhyād
dāhako'nyaḥ prakāśakaḥ || [BhP 11.10.8]

vilakṣaṇatve hetur īkṣitā tasya draṣṭā prakāśakaś ca svayaṃ tu svadṛk sva- prakāśa iti || śrī-bhagavān ||19||

[20]

jaḍatvaṃ nirasyann āha -

jāgrat-svapna-suṣuptaṃ ca guṇato buddhi-vṛttayaḥ |
tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ || [BhP 11.13.27]

yā tu mayi turye sthito jahyād ityādau [BhP 11.13.28] parameśvare'pi turyatva- prasiddhiḥ sānyathaiva |

virāṭ hiraṇyagarbhaś ca kāraṇaṃ cety upādhayaḥ |
īśvarasya yat tribhir hīnaṃ turīyaṃ tat-padaṃ viduḥ ||[*ENDNOTE #4]

ity ādy-ukter vāsudevasya catur-vyūhe turya-kakṣākrāntatvād vā || 11.13 || śrī-bhagavān || 20 ||

[21]

vikāritvaṃ nirasyann āha -

visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ |
kalānām iva candrasya kālenāvyakta-vartmanā || [BhP 11.7.48]

candrasya jalamaya-maṇḍalatvāt kalānāṃ sūrya-praticchavi-rūpa-jyotir- ātmatvāt yathā kalānām eva janmādyā nāśāntā bhāvā na tu candrasya tathā dehasyaiva te bhāvā avyakta-vartmanā kālena bhavanti na tv ātmana ity arthaḥ | śrī-dattātreyo yadum ||21||

[22]

jñānātmako na ceti kiṃ tarhi jñāna-mātratve'pi jñāna-śaktitvaṃ prakāśasya prakāśana-śaktitvavat tādṛktvam api |

nātmā jajāna na mariṣyati naidhate'sau na kṣīyate savana-vid vyabhicāriṇāṃ hi | sarvatra śaśvad anapāyy upalabdhi-mātraṃ prāṇo yathendriya-balena vikalpitaṃ sat|| ity anena [BhP 11.3.37]

tattva-sandarbha eva darśitam | upalabdhi-mātratve'pi sabalavattvenokteḥ | ataeva śuddho vicaṣṭe hy aviśuddha-kartur ity uktam | prakārāntareṇāpi tad āha -

guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ |
vilokya mumuhe sadyaḥ sa iha jñāna-gūhayā || [BhP 3.26.5]

ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ [Gītā 5.15] iti

|| 3.26 || śrī-kapiladevaḥ ||22||

[23]

śakty-antaraṃ cāhuḥ - sa yad ajayā tv ajām anuśayīta guṇāṃś ca juṣan bhajati sarūpatāṃ tad anu mṛtyum upeta-bhaga iti [BhP 10.87.38] ||

ṭīkā ca -- sa tu jīvaḥ yad yasmād ajayā māyayā ajām avidyām anuśayīta āliṅgyeta tato guṇāṃś ca dehendriyādīn guṣan sevamānaḥ ātmatayā adhyasyan tad anu tad-anantaraṃ sa-rūpatāṃ tad-dharma-yogaṃ ca juṣan apeta- bhagaḥ pihitānandādi-guṇaḥ san mṛtyuṃ saṃsāraṃ bhajati prāpnoti ity eṣā || 10.87 || śrutayaḥ ||23||

[24]

tathā -

tat-saṅga-bhraṃitaiśvaryaṃ
saṃsarantaṃ kubhāryavat |
tad-gatīr abudhasyeha
kim asat-karmabhir bhavet ||[BhP 6.5.15]

tasyāḥ puṃścalī-rūpāyā māyāyāḥ saṅgena bhraṃśitam aiśvaryaṃ kiñcit svīya-jñānādi-sāmarthyaṃ yasya tam | tasyā gatīḥ saṃsmarantaṃ gacchantaṃ jīvaṃ sva-svarūpam abudhasyājānata ity arthaḥ ||6.5|| haryaśvāḥ ||24||

[25]

tathā --

īśvarasya vimuktasya kārpaṇyam uta bandhanam || [BhP 3.7.9]

īśvarasya kiñcij-jñānādi-śaktimataḥ || 3.7 || maitreyaḥ ||25||

[26]

tathā -

vipralabdho mahiṣyaivaṃ
sarva-prakṛti-vañcitaḥ |
necchann anukaroty ajñaḥ
klaibyāt krīḍā-mṛgo yathā || [BhP 4.25.62]

mahiṣyā purañjanyā vipralabdhaḥ purañjanaḥ sarvayā prakṛtyā jñānādirūpayā vañcitaḥ tyājitaḥ san necchan tad-icchayaivety arthaḥ | anukaroti tad-dharmātmany adhyasyati | atra jīvasya śaktimattāyāṃ parābhidhyānāt tu tirohitaṃ tato hy asya bandha-viparyayāv ity etat sūtram apy anusandheyam || śrī-nāradaḥ prācīnabarhiṣam ||26||

[27}

pūrvoktam evārthaṃ vyañjayituṃ svasmai svayaṃ prakāśa ity uktam | tathābhūtatvaṃ ca vilakṣaṇa ity ādy ukta-padya eva svadṛg ity anena vyaktam asti | tatra prakāśas tāvad guṇa-dravya-bhedena dvividhaḥ | prathamo nijāśrayasya sphūrti-rūpaḥ | dvitīyaḥ sva-para-sphūrti-nidānaṃ vastu-viśeṣaḥ | tatrātmano dravyatvād ayam eva gṛhyate | yathā dīpaś cakṣuḥ prakāśayan svarūpa-sphūrtiṃ svayam eva karoti na tu ghaṭādi-prakāśavat tad-ādi- sākṣepaḥ | tasmād ayaṃ svayaṃ prakāśaḥ | tathāpi svaṃ prati na prakāśate yata eva jaḍa ity ucyate | tasmāt tu svaṃ paraṃ ca prakāśayan svātmānaṃ prati prakāśamānatvāt svasmai svayaṃ prakāśaḥ | yata eva cid-rūpa ucyate | tad uktam anyair api | svayaṃ prakāśatvaṃ sva-vyavahāre parān apekṣatvāt avedyatve satya-parokṣa-vyavahāra-yogyatvaṃ ceti |tatra pūrvatra- svasmaipadam apekṣyam uttaratra tu spaṣṭārtham | ataḥ svadṛk svasmai svayaṃ prakāśa ity arthaḥ | na cāsau paramātma-prakāśyatve ghaṭavat para- prakāśyaḥ paramātmanas tat-parama-svarūpatvena para-prakāśyatvābhāvāt | evam evāha dvābhyām |

mamāṅga māyā guṇa-mayy anekadhā
vikalpa-buddhīś ca guṇair vidhatte |
vaikārikas trividho'dhyātmam ekam
athādhibhūtam adhidaivam anyat ||

dṛg-rūpam ārkaṃ vapur atra randhre
parasparaṃ sidhyati yaḥ svataḥ khe |
ātmā yad eṣām aparo ya ādyaḥ
svayānubhūtyākhila-siddha-siddhiḥ || [BhP 11.12.30-31]

vikalpaṃ bhedaṃ tad-buddhīś ca | anekadhātvaṃ prapañcayati vaikārika iti | aneka-vikāravān apy asyau sthūla-dṛṣṭyā tāvat trividhaḥ | traividhyam āha adhyātma ity ādinā | tāni krameṇāha dṛg-ādi-trayeṇa | vapur aṃśaḥ | atra randhre dṛg-golake praviṣṭaṃ tat trayaṃ ca parasparam eva sidhyati na tu svataḥ | yas tu khe ākāśe arko vartate sa punaḥ svataḥ sidhyati | cakṣur viṣayatve'pi sva-virodhinaḥ pratiyogya-prekṣābhāva-mātreṇa svata ity uktam | evaṃ yathā maṇḍalātmārkaḥ svataḥ sidhyati tathātmāpītyāha | yad yataḥ pūrvokta-dṛṣṭānta-hetor ātmā eṣām adhyātmādīnāṃ yo'para ādyas teṣām āśrayaḥ | so'pi svataḥ sidhyati kintu svayānubhūtyeti cid-rūpatvād viśeṣaḥ | na kevalam etāvad api tu akhilānāṃ paraspara-siddhānāṃ siddhir yasmāt tathābhūtaḥ sann iti ||

|| 11.12 || śrī-bhagavān ||27||

[28]

yasmāt svarūpa-bhūtayaiva śaktyā tathā prakāśate tasmād eka-rūpa-svarūpa- bhāktvam api dīpavad eva | nātmā jajānety ādāv [BhP 11.3.37][*ENDNOTE #5] upalabdhi-mātram ity anenaivoktaṃ mātra-padaṃ tad-dharmāṇām api svarūpānatiriktatvaṃ dhvanayati | atha cetanatvaṃ nāma svasya cid-rūpatve'py anyasya dehādeś cetayitṛtvaṃ dīpādi-prakāśayitṛtvavat | tad etad vilakṣaṇa ity ādāv eva dṛṣṭāntenoktam | prakāśaka iti cetayitṛtve hetuḥ | vyāpti-śīlatvam udāhariṣyamāṇa ātmety ādau śrī-prahlāda-vākye vyāpaka ity anenoktaṃ vyāpti-śīlatvam ati-sūkṣmatayā sarvācetanāntaḥ- praveśa-svabhāvatvam | jñāna-mātrātmako na cety atra cid-ānandātmaka ity api hetv-antaram | tatra tasya jaḍa-pratiyogitvena jñānatvaṃ duḥkha- pratiyogitvena tu jñānatvam ānandatvaṃ ca | jñānatvaṃ tūdāhṛtam | ānandatvaṃ nirupādhipremāspadatvena sādhayati |

tasmāt priyatamaḥ svātmā
sarveṣām eva dehinām |
tad artham eva sakalaṃ
jagac caitac carācaram || [BhP 10.14.54]

spaṣṭam || 10.14 || śrī-śukaḥ ||28||

[29]

tasmiṃś cānandātmake jñāne pratisvaṃ yuṣmad-arthatvaṃ na bhavati | kintv ātmatvād asmad-arthatvam eva | tac cāsmad-arthatvam ahambhāva eva | tato'ham ity etac chabdābhidheyākāram evaa jñānaṃ śuddha ātmā prakṛtyāveśo'nyathā nopapadyate | yata evāveśāt tadīya-saṅkhāta evāham ity ahasmāvāntaraṃ prāpnoti tad etad abhipretya tasyāhamatvam āha |

evaṃ parābhidhyānena
kartṛtvaṃ prakṛteḥ pumān |
karmasu kriyamāṇeṣu
guṇair ātmani manyate || [BhP 3.26.6]

parābhidhyānena prakṛtyāveśena prakṛtir evāham iti mananena prakṛti- guṇaiḥ kriyamāṇeṣu karmasu kartṛtvam ātmani manyate | atra nirahambhāvasya parābhidhyānāsambhavāt parāveśajātāhaṅkārasya cāvarakatvād asty eva tasminn anyo'hambhāva-viśeṣaḥ | sa ca śuddha- svarūpa-mātra-niṣṭhatvān na saṃsāra-hetur iti spaṣṭam | etad evāhaṅkāra- dvayaṃ sanne yad indriya-gaṇe'hami ca prasupte kūṭastha āśayam ṛte tad- anusmṛtir na ity atra [BhP 11.3.39] darśitam[*ENDNOTE #6] | upādhvabhimānātmakasyāhaṅkārasya prasuptatvāt tad-anusmṛtir na ity anena sukham aham asvāpsvam ity ātmano'hatayaiva parāmarśāc ca ataeva mām ahaṃ nājñāsiṣam ity atra parāmarśe'pi upādhyabhimānino'nusandhānābhāvaḥ anyasya tv ajñāna- sākṣitvenānusandhānam iti dik |

|| 3.26 || śrī-kapiladevaḥ ||29||

[30]

tathā -

nṛtyato gāyataḥ paśyan
yathaivānukaroti tān |
evaṃ buddhi-guṇān paśyann
anīho'py anukāryate || [BhP 11.12.53]

pūrvavat || 11.12 || śrībhagavān ||30||

[31]

evam eva svapna-dṛṣṭāntam api ghaṭayann āha |

yad-arthena vināmuṣya
puṃsa ātma-viparyayaḥ |
pratīyata upadraṣṭuḥ
sva-śiraś chedanādikaḥ || [BhP 3.7.10]

upadraṣṭur amuṣyeti svapna-draṣṭrā amunā jīvenety arthaḥ || 3.7 || śrī- maitreyaḥ ||31||

[32] sādhite ca savrūpa-bhūte'hambhāve pratikṣetraṃ bhinnatvam api sādhitam | yat tu

vastuno yady anānātvam
ātmanaḥ praśna īdṛśaḥ |
kathaṃ ghaṭeta vo viprā
vaktur vā me ka āśrayaḥ || [BhP 11.13.22]

ityādau jñānino laukika-guru-rītiṃ tadīya-prākṛta-dṛṣṭiṃ vānusṛtya svasya jīvāntara-sādhāraṇya-kalpanā-maye śrī-haṃsa-deva-vākye jīvātmanām ekatvam | tat khalu aṃśa-bhede'pi jñānecchūn prati jñānopayogitvena tam avivicyaiva samānākāratvena | bheda-vyapadeśaḥ yathā tatraiva |

pañcātmakeṣu bhūteṣu samāneṣv api vastutaḥ | ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ || [BhP 11.13.23] iti |

tatrāpy aṃśa-bhedo'sty eva | ata uktaṃ svayaṃ bhagavatā -- śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ [Gītā 5.18] iti | nirdoṣaṃ hi samaṃ brahma ity ādi ca [Gītā 5.19] | atra brahmeti jīva-brahmaivocyate | yathā yathāham etat sad- asat sva-māyayā paśye mayi brahmaṇi kalpitaṃ pare iti | mayi brahmaṇi dehātmakaṃ pare brahmaṇi ca jagad-ātmakaṃ sad-asat kārya-kāraṇa- saṅghātaṃ sva-viṣayaka-māyayā jīva-māyākhyayā deha evāhaṃ tathā indra- candrādy-ātmakaṃ jagad eveśvara itīdaṃ kalpitam eva yayā matyā paśye paśyāmīty arthaḥ | samāna-kāraṇatvād eva pūrvavad anyatra ca so'haṃ sa ca tvam iti | tad evaṃ sarveṣām eva jīvānām ekākāratve sati | yāvat syād guṇa- vaiṣamyaṃ tāvan nānātvam ātmanaḥ | nānātvam ātmano yāvat pāratantryaṃ tadaiva hīty-ādiṣu devādi-deha-bheda-kṛtāgantuka-nānātvaṃ nigadyate |

veṇu-randhra-vibhedena
bhedaḥ ṣaḍ-jādi-saṃjñtaḥ |
abheda-vyāpinī vāyos
tathā tasya mahātmanaḥ || ity [ViP 2.14.32] ādikaṃ tu paramātma-viṣayakam

eva |

tad etat sarvam abhipretya jīvānāṃ pratikṣetraṃ bhinnatvaṃ sva-pakṣatvena nirdiśanti | aparimitā dhruvās tanu-bhṛto yadi sarva-gatā iti || [BhP 10.87.30] atra yadi-śabdāt pūrva-pāṭhenāparimitatvaṃ dhruvatvaṃ cāsandigdham iti tatra svapakṣatvaṃ paścāt-pāṭhena sarva-gatatvaṃ tu sandigdham iti | tatra para-pakṣatvaṃ spaṣṭam eva | ataeva eko devaḥ sarva-bhūteṣu gūḍha ity ādikaṃ parmātma-paraṃ vākyaṃ jīvānām ekatvaṃ bodhayati || 10.87 || śrutayaḥ ||32||

[33]

prati-kṣetra-bhinnatve hetv-antaram aṇur iti | aṇuḥ paramāṇur ity arthaḥ | paramāṇuś ca yasya dig-bhede'py aṃśo na kalpayituṃ śakyate sa evāṃśasya parā kāṣṭheti tad-vidaḥ | aṇor apy akhaṇḍa-deha-cetayitṛtvaṃ prabhāva- viśeṣād guṇād eva bhavati | yathā śira ādua dhāryamāṇasya jatu- jaṭhitasyāpi mahauṣadhi-khaṇḍasyākhaṇḍa-deha-puṣṭīkaraṇādi-hetuḥ prabhāvaḥ | yathā vāyaskāntāder lauha-cālanādi-hetuḥ prabhāva eva tadvat | tad etad aṇutvam āha sūkṣmāṇām apy ahaṃ jīva iti [BhP 11.16.11]

tasmāt sūkṣmatā-parākāṣṭhā-prāpto jīva ity arthaḥ | durjñeyatvād yat sūkṣmatvaṃ tad atra na vivakṣitam | mahatāṃ ca mahān ahaṃ sūkṣmāṇām apy ahaṃ jīva iti paraspara-pratiyogitvena vākya-dvayasyānandaryauktau svārasya-bhaṅgāt | prapañca-madhye hi sarva-kāraṇatvān mahat-tattvasya mahattvaṃ nāma vyāpakatvaṃ na tu pṛthivyādy-apekṣayā sujñeyatvaṃ yathā tadvat prapañce jīvānām api sūkṣmatvaṃ paramāṇutvam eveti svārasyam | śrutayaś ca - eṣo'ṇur ātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśeti [MuṇḍU 3.1.9] |

bālāgra-śata-bhāgasya śatadhā kalpitasya ca | bhāgo jīvaḥ sa vijñeyaḥ [ŚvetU 5.9] iti |

ārāgra-mātro hy aparo'pi dṛṣṭa iti ca || 11.16 || śrī-bhagavān ||33||

[34]

tathā -

aparimitā dhruvās tanu-bhṛto yadi sarva-gatās
tarhi na śāsyateti niyamo dhruva netarathā |
ajani ca yan mayaṃ tad avimucya niyantṛ bhavet
samam anujānatāṃ yad amataṃ mata-duṣṭatayā || [BhP 10.87.30]

ayam arthaḥ - paramātmano'ṃśatvaṃ tasmāj jāyamānatvaṃ ca jīvasya śrūyate | tatra mamaivāṃśo jīva loke [Gītā 15.7] ity ādi siddhe'ṃśatve tāvat tasya vibhutvam uktam ity āhuḥ | aparimitā vastuta evānanta-saṅkhyā nityāś ca ye tanu-bhṛto jīvās te yadi sarvagatā vibhavāḥ syuḥ, tarhi teṣāṃ vyāpyatvābhāvena samatvāt śāsyateti niyamo na syāt | īśvaro niyantā jīvo niyamya iti veda-kṛta-niyamo na ghaṭata ity arthaḥ | he dhruva itarathā jīvasyāṇutvena vyāpya-bhāve tu sati na tan-niyamo na api tu sa ghaṭata evety arthaḥ |

atha yato vā imāni bhūtāni jāyante iti jāyamānatvāvasthāyām api vyāpya- vyāpakatvenaiva niyantṛtvaṃ bhavati | sarvatraiva kārya-kāraṇayos tathābhāva-darśanād ity āhuḥ ajanīti | yan-mayaṃ yad-upādānakaṃ yad ajani jāyata ity arthaḥ | tad-upādānaṃ kartṛ tasya jāyamānasya yan-niyantṛ bhavet tad avimucya kiñcid apy anuktā vyāpyaivety arthaḥ | kiṃ ca yad-upādāna- rūpaṃ paramātmākhyaṃ tattvaṃ kenāpy apareṇa samaṃ samānam ity anujānatāṃ yaḥ kaścit tathā vadati tatrānujñām api dadatām amataṃ jñātaṃ na bhavatīty arthaḥ | tatra hetuḥ mata-duṣṭatayā tasya matasyāśuddhatvena | tatrāśuddhatvaṃ śrutvā ca virodhāt | śrutiś ca asamo vā eṣa paro na hi kaścid eva dṛśyate sarve tv ete na vā jāyante ca mriyate sarve hy apūrṇāś ca bhavantīti caturveda-śikhāyām | na tat-samaś cābhyadhikaś ca dṛśyate iti |

atha kasmād ucyate brahmā bṛṃhati bṛṃhayati ceti cānyatra | bṛhatvād bṛṃhaṇatvāc ca yad brahma paramaṃ vidur iti [ViP 1.12.57] śrī-viṣṇu-purāṇe | ataḥ paramātmana eva sarva-vyāpakatvam | eko devaḥ sarva-bhūteṣu gūḍhaḥ sarva-vyāpī sarva-bhūtāntarātmā ity ādau | tasmād aṇur eva jīva iti |

yat tu śrī-bhagavad-gītāsu nityaḥ sarva-gataḥ sthāṇur ity ādinā jīva- nirūpaṇaṃ tatra sarva-gataḥ śrī-bhagavān eva tat-sthas tad-āśritaś cāsāv aguṇaś ca iti sarvagataḥ sthāṇur jīvaḥ proktaḥ || 10.87 || śrutayaḥ ||34||

[35]

atha śuddha-svarūpatvān nitya-nirmalatvam udāhṛtam eva | śuddho vicaṣṭe hy aviśuddha-kartur ity anena | tathā tenaiva śuddhasyāpi jñātṛtvam apy udāhṛtam | jñānaṃ ca nityasya svābhāvika-dharmatvān nityam | ataeva na vikriyātmakam api | tathā caitanya-sambandhena dehādeḥ kartṛtva-darśanāt | kvacid acetanasya kartṛtvaṃ ca | na ṛte tat kriyate kiṃ ca nāre ity ādāv antaryāmi-caitanya-sambandhena bhavatīty aṅgīkārāc ca śuddhād eva kartṛtvaṃ pravartate | tad uktam - dehendriya-prāṇa-mano-dhiyo'mī yad-aṃśa- biddhāḥ pracaranti karmasv iti [BhP 6.16.24] | tat tūpādhi-prādhānyena pravartamānam upādhi-dharmatvena vyapadiśyate | yathā - kārya-kāraṇa- kartṛtve kāraṇaṃ prakṛtiṃ vidur ity [BhP 3.26.8] ādau | paramātma- prādhānyena pravartamānaṃ tu nirupādhikam evety āha |

sāttvikaḥ kārako'saṅgī
rāgāndho rājasaḥ smṛtaḥ |
tāmasaḥ smṛti-vibhraṣṭo
nirguṇo mad-apāśrayaḥ || [BhP 11.25.26]

spaṣṭam || 11.25 || śrī-bhagavān ||35||

[36]

atha bhoktṛtvaṃ saṃvedana-rūpatvena yathā tathā tatraiva cid-rūpe paryavasyatīty āha bhoktṛtve sukha-duḥkhānāṃ puruṣaṃ prakṛteḥ param iti [BhP 3.26.8] || kāraṇam iti pūrveṇaivānvayaḥ || 3.26 || śrī-kapila-devaḥ ||36||

[37]

atha paramātmaika-śeṣatveti vyākhyeyam | ekaḥ paramātmano'nyaḥ śeṣo'ṃśaḥ | sa cāsau sa ca eka-śeṣaḥ | paramātmana eka-śeṣaḥ paramātmaika- śeṣaḥ | tasya bhāvas tattvaṃ tad eva svabhāvaḥ prakṛtir yasya sa paramātmaika-śeṣatva-svabhāvaḥ | tathābhūtaś cāyaṃ sarvadā mokṣa- daśāyām apīty arthaḥ | etādṛśatvaṃ cāsya svataḥ svarūpata eva na tu paricchedādinā | tadīya-svābhāvikācintya-śaktyā svābhāvika-tadīya-raśmi- paramāṇu-sthānīyatvāt aupādhikāvathāyās tv aṃśena prakṛti-śeṣatvam api bhavati iti ca svata ity asya bhāvaḥ | śakti-rūpatvaṃ cāsya taṭastha-śakty- ātmakatvāt, tathā tadīya-raśmi-sthānīyatve'pi nitya-tad-āśrayitvāt tad- vyatirekeṇa vyatirekāt | hetur bhāvo'sya sargāder ity anusāreṇa jagat-sṛṣṭau tat-sādhanatvāt | dravya-svarūpatve'pi pradhāna-sāmyāc cāvagamyate | uktaṃ ca prakṛti-viśeṣatvena tasya śaktitvam -

viṣṇu-śaktiḥ parā proktā kṣetrajñākhyā tathā parā | avidyā karma-saṃjñākhyā tṛtīyā śaktir ucyate || iti viṣṇu-purāṇe [ViP 6.7.61] |

bhūmir āpo'nalo vāyur ity [Gītā 7.4] ādau bhinnā prakṛtir aṣṭadhety anantaram |

apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām | jīva-bhūtāṃ mahābāho yayedaṃ dhāryate jagat || iti śrī-gītopaniṣatsu ca |

viṣṇu-śaktiḥ parā proktety ādi viṣṇu-purāṇa-vacane tu tisṝṇām eva pṛthak śaktitva-nirdeśāt kṣetrajñasyāvidyā-karma-sambandhena śaktitvam iti parās tam | kintu svarūpenaivety āyātam | tathā ca gītam mamaivāṃśa iti | ataevāpareyam itas tv anyām ity uktam | kṣetrajña etā manaso vibhūtīr ity ādau kṣetrajña-śabdaś ca śuddhe'pi pravartate kṣetra-śabdasyopalakṣaṇa- mātratvāt |

tad evaṃ śaktitve'py anyatvam asya taṭasthatvāt | taṭasthatvaṃ ca māyā-śakty- atītatvāt | asyāvidyāparābhavādi-rūpeṇa doṣeṇa paramātmano lepābhāvāc cobhaya-koṭāv apraveśāt | tasya tac-chaktitve saty api paramātmanas tal- lepābhāvaś ca yathā kvacid eka-deśa-sthe raśmau chāyayā tiraskṛte'pi sūryasyātiraskāras tadvat | uktaṃ ca taṭasthatvaṃ śrī-nārada-pañcarātre -

yat taṭasthaṃ tu cid-rūpaṃ sva-saṃvedyād vinirgatam | rañjitaṃ guṇa-rāgeṇa sa jīva iti kathyate || ity ādau |

ato viṣṇu-purāṇe'py antarāla eva paṭhito'sau | anyatvaṃ ca śrutau asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā saṃniruddhaḥ [ŚvetU 4.9] | tayor anyaḥ pippalaṃ svādv atti ity ādau | ataevoktaṃ vaiṣṇave vibheda-janake jñāne nāśam ātyantikaṃ gate | ātmano brahmaṇo bhedam asantaṃ kaḥ kariṣyatīti | devatva-manuṣyatvādi-lakṣaṇo viśeṣato yo bhedas tasya janake'py ajñāne nāśaṃ gate brahmaṇaḥ paramātmanaḥ sakāśād ātmano jīvasya yo bhedaḥ svābhāvikas taṃ bhedam asantaṃ kaḥ kariṣyati api tu santaṃ vidyamānam eva sarva eva kariṣyatīty arthaḥ | uttaratra pāṭhe nāsantam ity etasya vidheyatvād anyārthaḥ kaṣṭa-sṛṣṭa eveti mokṣadāyām api tad- aṃśatvāvyabhicāraḥ svābhāvika-śaktitvād eva | ataevāvidyā-vimokṣa- pūrvaka-svarūpāvashtiti-lakṣaṇāyāṃ muktau tal-līnasya tat-sādharmyāpattir bhavati | nirañjanaḥ paramaṃ sāmyam upaitīty ādi-śrutibhyaḥ | idaṃ jñānam upāśritya mama sādharmyam āgatāḥ | svarge'pi nopajāyate pralaye na vyathanti ceti śrī-gītopaniṣadbhyaś ca | ataeva brahma veda brahmaiva bhavatīty [Muṇḍ 3.2.9] ādiṣu ca brahma-tādātmyam eva bodhayati | svābhāvyāpattir upapatter itivat | tad evaṃ śaktitve siddhe śakti-śaktimatoḥ parasparānupraveśāt śaktimad-vyatireke śakti-vyatirekāt cittvāviśeṣāc ca kvacid abheda-nirdeśa ekasminn api vastuni śakti-vaividhya-darśanāt bheda- nirdeśaś ca nāsamañjasaḥ | śrī-rāmānujīyās tu adhiṣṭhānādhiṣṭhātror api jīveśayor abheda-vyapadeśo vyakti-jātyor gavādi-vyapadeśavad iti manyante | yathā śrī-viṣṇu-purāṇe[*ENDNOTE #7]-

yo'yaṃ tavāgato deva- samīpaṃ devatā-gaṇaḥ | sa tvam eva jagat-sraṣṭā yataḥ sarva-gato bhavān || iti |

śrī-gītāsu ca - sarvaṃ samāpnoṣi tato'si sarva iti | tatra jñānecchūn prati śāstram abhedam upadiśati bhaktīcchūn prati tu bhedam eva | kvacit tu paramātma-pratibimbatvaṃ yad asya śrūyate, yathā -

yathā puruṣa ātmānam ekam ādarśa-cakṣuṣor dvidhā-bhūtam evekṣeta tathaivāntaram āvayor iti | tad api jñānecchūn praty abheda-dṛṣṭi- poṣaṇārtham evocyate na vāstava-vṛttyaiva pratibimbatvena | advayavāda- guru-mate'py ambuvad agrahaṇād[*ENDNOTE #8] iti [Vs 3.2.19] nyāya- virodhād vṛddhi-hrāsa-bhāktvam antrabhāvād ubhaya-sāmañjasyād evam iti [Vs 3.2.20] nyāyena yathā-kathañcit pratibimba-sādṛśya-mātrāṅgīkārāc ca | tad etat tasya parmātmāṃśa-rūpatāyā nityatvaṃ śrī-gītopaniṣadbhir api darśitam mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātana iti | tad evaṃ aṃśatvaṃ tāvad āha tatra samaṣṭeḥ --

eṣa hy aśeṣa-sattvānām
ātmāṃśaḥ paramātmanaḥ |
ādyo 'vatāro yatrāsau
bhūta-grāmo vibhāvyate || [BhP 3.6.8]

ṭīkā ca - aśeṣa-sattvānām prāṇinām ātmā vyaṣṭīnāṃ tad-aṃśatvāt aṃśo jīvaḥ | avatāratoktis tasmin nārāyaṇāvirbhāvābhiprāyeṇety eṣā || 3.6 || śrī- śukaḥ || 37 ||

[38]

atha vyaṣṭeḥ -

ekasyaiva mamāṃśasya
jīvasyaiva mahāmate |
bandho'syāvidyayānāder
vidyayā ca tathetaraḥ || [BhP 11.11.4]

itaro mokṣaḥ | atra raśmi-paramāṇu-sthānīyo vyaṣṭiḥ | tatra sarvābhimānī kaścit samaṣṭir iti jñeyam || 11.11 || śrī-bhagavān ||38||

[39]

tatra śaktitvenaivāṃśatvaṃ vyañjayanti -

sva-kṛta-pure'py amīṣv abahir-antara-saṃvaraṇaṃ tava puruṣaṃ vadanty akhila-śakti-dhṛto'ṃśa-kṛtam | [BhP 10.87.20] iti |

abahir-antara-saṃvarṇaṃ bahir bahiraṅgāṇi kāraṇāni kāryāṇi antar antaraṅgāni tair asaṃvaraṇaṃ kārya-kāraṇair asaṃspṛṣṭam | aṃśa-kṛtam aṃśam ity arthaḥ | akhila-śakti-dhṛtaḥ sarva-śakti-dharasyeti viśeṣaṇaṃ jīva- śakti-viśiṣṭasyaiva tava jīvo'ṃśo na tu śuddhasyeti gamayitvā jīvasya tac- chakti-rūpatvenaivāṃśatvam ity anenaivāṃśatvam ity etad vyañjayanti | atha taṭasthatvaṃ ca sa yad ajayā tyajām anuśayītety ādau vyaktam asti ubhayakoṭāv apraviṣṭatvād eva || 10.87 || śrutayaḥ śrī-bhagavantam ||39||

[40]

atha jñānecchuṃ prati jīveśayor abhedam āha --

ahaṃ bhavān na cānyas tvaṃ
tvam evāhaṃ vicakṣva bhoḥ |
na nau paśyanti kavayaś
chidraṃ jātu manāg api || [BhP 4.28.62]

spaṣṭaṃ || 4.28 || śrī-paramātmā purañjanam || 40 ||

[41] tatra pūrvokta-rītyā prathamaṃ tāvat sarveṣām eva tattvānāṃ parasparānupraveśa- vivakṣayaikyaṃ pratīyate ity evaṃ śaktimati paramātmani jīvākhya-śakty- anupraveśa-vivakṣaiva tayor aikya-pakṣe hetur ity abhipraite śrī-bhagavān --

parasparānupraveśāt
tattvānāṃ puruṣarṣabham |
paurvāparya-prasaṅkhyānaṃ
yathā vaktur vivakṣitam || [BhP 11.22.7]

ṭīkā ca - anyonyasminn anupraveśād vaktur yathā vivakṣitaṃ tathā pūrvā alpa-saṅkhyā aparā adhika-saṅkhyā tayor bhāvaḥ paruvāparyaṃ tena prasaṅkhyānaṃ gaṇanam ity eṣā || 11.22|| śrī-bhagavān || 41 ||

[42]

athāvyatirekeṇa cid-rūpatvāviśeṣeṇāpi tayor aikyam upadiśati -

puruṣeśvarayor atra na vailakṣaṇyam aṇv api | tad-anya-kalpanāpārthā iti [BhP 11.22.11] | ṭīkā ca - kathaṃ tarhi pañcaviṃśati-pakṣas tatrāha puruṣeti | vailakṣaṇyaṃ visadṛśatvaṃ nāsti dvayor api cid-rūpatvāt | atas tayor atyantam anyatva- kalpanā-pārthā ity eṣā | atra sadṛśatvānanyatvābhyāṃ tayoḥ śakti- śaktimattvaṃ darśitam | tenāvyatireko'pi || 11.21 || śrī-bhagavān ||42||

[43]

atha bhaktīcchuṃ prati tayor bhedam upadiśati |

yadā rahitam ātmānaṃ
bhūtendriya-guṇāśayaiḥ |
svarūpeṇa mayopetaṃ
paśyan svārājyam ṛcchati || [BhP 3.9.33]

ātmānaṃ jīvaṃ svarūpeṇa tasyā jīva-śakter āśraya-bhūtena śaktimatā mayā upetaṃ yuktam | svārājyaṃ sārṣṭyādikam || 3.9 || grabhodaśāyī brahmāṇam ||43||

[44]

tatra bhede hetum āha -

anādy-avidyā-yuktasya
puruṣasyātma-vedanam |
svato na sambhavād anyas
tattvajño jñānado bhavet || [BhP 11.22.10]

ṭīkā ca - svato na sambhavati, anyatas tu sambhavāt | svataḥ sarvajñaḥ parmeśvaro'nyo bhaved iti aḍ-viṃśati-tattva-poakṣābhiprāyaḥ ity eṣā | jñānadatvam atra jñānāj jñātuś ca vailakṣaṇyam īśvarasya bodhayaty eveti bhāvaḥ | evaṃ tvatto jñānaṃ hi jīvānāṃ pramoṣas te'tra śaktitaḥ [BhP 11.22.28] ity uddhava-vākyaṃ cāgre |

atra yadi jīvājñānakalpitam eva tasya parameśvaratvaṃ syāt tarhi sthāṇu- puruṣavat tasya jñāna-dattam api na syād ity ataḥ satya eva jīveśvara-bheda ity evaṃ śrīmad-īśvareṇaiva svayaṃ tasya pāramarthikeśvarābhimānitvenaivāstitvaṃ mūḍhān prati bodhitam iti spaṣṭam | bheda-vādinaś cātraiva prakaraṇe yathā viviktaṃ yad vaktraṃ gṛhṇīmo yukti-sambhavād ity atra parama-vivekajas tu bheda eveti | tathā, māyāṃ madīyām udagṛhya vadatāṃ kiṃ nu durghaṭam iti [BhP 11.22.4] ca manyate |

nanu,

śrutiḥ pratyakṣam aitihyam anumānaṃ catuṣṭayam |
pramāṇeṣv anavasthānād vikalpān sa virajyate || ity [BhP 11.19.17]

atra bheda-mātraṃ niṣidhyate vikalpa-śabdasya saṃśayārthatvāt | saṃśayaṃ parityajya vastuny eva niṣṭhā karotīty arthaḥ | ataeva karmaṇāṃ pariṇāmitvād āviriñcyād amaṅgalam | vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭavad ity atrāsyottara-śloke'pi viriñcam evāvadhiṃ kṛtvā naśvaratva- dṛṣṭir uktā na tu vaikuṇṭhādikam apīti || 11.19 || śrī-bhagavān ||44||

[45]

anyatrāpi śrī-jāmātṛ-munibhir upadiṣṭasya jīva-lakṣaṇasyaviopajīvyatvena taṃ lakṣayati tribhiḥ -

ahaṃ mamābhimānotthaiḥ
kāma-lobhādibhir malaiḥ |
vītaṃ yadā manaḥ śuddham
aduḥkham asukhaṃ samam || [BhP 3.25.16]

tadā puruṣa ātmānaṃ
kevalaṃ prakṛteḥ param |
nirantaraṃ svayaṃ-jyotir
aṇimānam akhaṇḍitam || [BhP 3.25.17]

jñāna-vairāgya-yuktena
bhakti-yuktena cātmanā |
paripaśyaty udāsīnaṃ
prakṛtiṃ ca hataujasam || [BhP 3.25.18]

spaṣṭaiva yojanā | tavāham iti padyena sa ātmā nitya-nirmala iti | ātmānam ity anenaivāham artha iti | anyathā hy ātmatva-pratīty-abhāvaḥ syāt | kevalam ity anenaika-rūpa-svarūpa-bhāg iti | prakṛteḥ param ity anena vikāra- rahitaḥ | bhakti-yuktenety anena paramātma-prasādādhīna-tat-prakāśatvāt nirantaram ity anena nityatvāt paramātmaika-śeṣatvam iti | svayaṃ jyotir ity anena svasmai svayaṃ prakāśa iti jñāna-mātrātmako na ca iti ca | aṇimānam ity anenāṇur eveti prati-kṣetraṃ bhinna iti ca | akhaṇḍitam ity anena vicchinna- jñānādi-śaktitvāt jñātṛtva-kartṛtva-bhoktṛtva-nija-dharmaka iti vyañjitam || 3.25 || śrī-kapiladevaḥ ||45||

[46]

tathedam api prāktana-lakṣaṇā-viruddham -

ātmā nityo 'vyayaḥ śuddha
ekaḥ kṣetra-jña āśrayaḥ |
avikriyaḥ sva-dṛg hetur
vyāpako 'saṅgy anāvṛtaḥ || [BhP 7.7.19]

etair dvādaśabhir vidvān
ātmano lakṣaṇaiḥ paraiḥ |
ahaṃ mamety asad-bhāvaṃ
dehādau mohajaṃ tyajet || [BhP 7.7.20]

avyayaḥ apakṣaya-śūnyaḥ | eko na tu dehedriyādi-saṅghāta-rūpaḥ | kṣetrajño jñātṛtvādi-dharmakaḥ | indriyādīnām āśrayaḥ | svābhāvika-jñātṛtvād evāvikriyaḥ | svadṛk svasmai svayaṃ prakāśaḥ | hetuḥ sargādi-nimittam | tad uktaṃ śrī-sūtena - hetur jīvo'sya sargāder avidyā-karma-kāraka [BhP 12.7.18] iti | vyāpako vyāpti-śīlaḥ | asaṅgī anāvṛtaś ca svataḥ prakāśa-rūpatvāt | ahaṃ mamety asadbhāvaṃ dehādau mohajaṃ tyajed iti dehādy-adhikaraṇakasya mohajasyaiva tyāgo na tu svarūpa-bhūtasyety ahama artha iti | vyajjate | tad evaṃ jīvas taad -aṃśatvāt sūkṣma-jyotī-rūpa ity eke | tathaiva hi kaustubhāṃśatvena vyañjitam | tathā ca skānda-prabhāsa-khaṇḍe jīva- nirūpaṇe -

na tasya rūpaṃ varṇā vā pramāṇaṃ dṛśyate kvacit |
na śakyaṃ kathituṃ vāpi sūkṣmaś cānanta-vigrahaḥ ||

bālāgra-śata-bhāgasya śatadhā kalpitasya ca |
tasmāt sūkṣmataro devaḥ sa cānantyāya kalpyte ||

āditya-varṇaṃ sūkṣmābham ab-bindum iva puṣkare |
nakṣatram iva paśyanti yogino jñāna-cakṣuṣā || iti ||

||7.9|| śrī-prahlādo'sura-bālakān ||46||

[47]

tad evam anantā eva jīvākhyās taṭasthāḥ śaktayaḥ | tatra tāsāṃ varga- dvayam | eko vargo'nādita eva bhagavad-unmukhaḥ anyas tv anādita eva bhagavat-parāṅmukhaḥ | svabhāvatas tadīya-jñāna-bhāvāt tadīya- jñānābhāvāc ca | atra prathamo'ntaraṅgāśakti-vilāsānugṛhīto nitya- bhagavat-parikara-rūpo garuḍādikaḥ | yathoktaṃ pādmottara-khaṇḍe tripād- vibhūter lokās tv ity ādau bhagavat-sandarbhodāhṛte (81) | asya ca taṭasthatvaṃ jīvatva-prasiddher īśvaratva-koṭāv apraveśāt | aparasya tat- parāṅmukhatva-doṣeṇa labdha-cchidrayā māyayā paribhūtaḥ saṃsārī | yathoktaṃ haṃsa-guhya-stave - sarvaṃ pumān veda guṇāṃś ca taj-jño na veda sarvajñam anantam īḍe iti [BhP 6.4.25] | ekādaśe ca -- bhayaṃ dvitīyābhiniveśataḥ syād iti [BhP 11.2.37] |

tad-varga-dvayam evoktaṃ śrī-vidureṇāpi -

tattvānāṃ bhagavaṃs teṣāṃ katidhā prati-saṅkramaḥ | tatremaṃ ka upāsīran ka u svid anuśerate || [BhP 3.7.37] ity anena |

tatra parameśvara-parāḍmukhānāṃ śuddhānām api tac-chakti-viśiṣṭān parameśvarāt sopādhikaṃ janma bhavati | tac ca janma nijopādhi-janmanā nija-jnamābhimāna-hetukādhyātmikāvasthā-prāptir eva | tad etad āhuḥ --

na ghaṭata udbhavaḥ prakṛti-puruṣayor ajayor
ubhaya-yujā bhavany asubhṛto jala-budbudavat |
tvayi na ime tato vividha-nāma-guṇaiḥ parame
sarita ivārṇave madhuni likhyur aśeṣa-rasāḥ || [BhP 10.87.31]

prakṛtes traiguṇyaṃ puruṣaṃ śuddhau jīvas tayor dvayor apy ajatvād udbhavo na ghaṭate ye cāsubhṛta ādhyātmika-rūpāḥ sopādhayo jīvā jāyante tat-tad- ubhaya-śakti-yujā paramātmanaiva kāraṇena jāyante prakṛti-vikāra-pralayeṇa supta-vāsanatvāt śuddhās tāḥ paramātmani līnā jīvākhyāḥ śaktayaḥ sṛṣṭi- kāle vikāriṇīṃ prakṛtim āsṛjya kṣbhita-vāsanāḥ satyaḥ sopādhikāvasthāṃ prāpnuvantya eva vyuccarantīty arthaḥ | etad abhipretyaiva bhagavān eka āsedam ity [3.5.23] ādi tṛtīya-skandha-prakaraṇe -

kāla-vṛttyā tu māyāyāṃ
guṇa-mayyām adhokṣajaḥ |
puruṣeṇātma-bhūtena
vīryam ādhatta vīryavān || [BhP 3.5.26]

ity anena vīrya-śabdoktasya jīvasya prakṛtāvādhānam uktam | evaṃ śrī- gītopaniṣatsv api mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham ity [Gītā 14.3] atroktam | ṭīkākāraiś ca brahma-śabdena prakṛtir vyākhyātā garbha-śabdena jīva iti | punar eṣa eva tṛtīye -

daivāt kṣubhita-dharmiṇyāṃ
svasyāṃ yonau paraḥ pumān |
ādhatta vīryaṃ sāsūta
mahat tattvaṃ hiraṇmayam || [BhP 3.26.19]

ity atra vīryaṃ cic-chaktim iti ṭīkāyāṃ vyākhyātamataḥ śaktitvam asya ṭīkā- sammatam | tato'kasmād udbhava-mātrāṃśe dṛṣṭāntaḥ | jala-budbudavad iti | ataḥ punar api pralaya-samaye ime sopādhikā jīvās tvayi bimbasthānīya- mūla-cid-rūpe raśmi-sthānīya-cid-eka-lakṣaṇa-śuddha-jīva-śaktimaye | tata eva svam apīto bhavatīty ādi śrutau sva-śabdābhidheye parame paramātmani vividha-nāma-guṇair vividhābhir devādi saṃjñābhir vividhaiḥ śubhāśubha- guṇaiś ca saha lilyur līyante | pūrvavat pralaye'pi dṛṣṭāntaḥ sarita ivārṇava iti aśeṣa-rasā iva madhuni iti ca | atra deva-manuṣyādi-nāma-rūpa- parityāgena tasmin līne'pi svarūpa-bhedo'sty eva tat-tad-aṃśa-sad-bhāvād ity abhiprāyaḥ | atra śrutayaḥ ajām ekām ity [ŚvetU 5.5] ādi |

yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāma-rūpe vihāya | tathā vidvān nāma-rūpād vimuktaḥ parāt paraṃ puruṣam upaiti divyam || [MuṇḍU 3.2.8] iti |

yathā saumyemā madhu-kṛto nistiṣṭhanti nānā-rūpāṇām vṛkṣāṇāṃ rasān
samavahāram
ekatāṃ rasaṃ gamayanti || [ChāU 6.9.1]

te yathā vivekaṃ na labhante amuṣāhaṃ vṛkṣasya raso'smīty evaṃ khalu saumyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti || iti [ChāU 6.9.2]

|| 10.87 || śrutayaḥ śrī-bhagavantam ||47||

[48]

tad evaṃ paramātmanas taṭasthākhyā śaktir vivṛtā | antarāṅgākhyā tu pūrvavad eva jñeyā | atha bahiraṅgākhyā vivriyate |

eṣā māyā bhagavataḥ

sṛṣṭi-sthity-anta-kāriṇī
tri-varṇā varṇitāsmābhiḥ
kiṃ bhūyaḥ śrotum icchasi || [BhP 11.3.18]

bhagavataḥ svarūpa-bhūtaiśvaryādeḥ | paramātmana eṣā taṭastha-lakṣaṇena pūrvoktā jagat-sṛṣṭy-ādi-kāriṇī māyākhyā śaktiḥ | trayo varṇā yasyāḥ sā | tathā cātharvaṇikāḥ paṭhanti | sitāsitā ca kṛṣṇā ca sarva-kāma-dughā vibhor iti | uktaṃ ca daivī hy eṣā guṇamayī mama māyā duratyayā [Gītā 7.14] iti ||11.3|| antarīkṣo videham ||48||

[49]

tasyā māyāyāś cāṃśa-dvayam | tatra guṇa-rūpasya māyākhyasya nimittāṃśasya drava-rūpasya pradhānākhyasyopādānāṃśasya ca parasparaṃ bhedam āha caturbhiḥ |

atha te sampravakṣyāmi
sāṅkhyaṃ pūrva-viniścitam |
yad vijñāya pumān sadyo
jahyād vaikalpikaṃ bhramam || [BhP 11.24.1]

ṭīkā ca - advitīyāt paramātmano māyayā prakṛti-puruṣa-dvārā sarvaṃ dvaitam udeti punas tatraiva līyate ity anusandadhānasya puruṣasya dvandva- bhramo nivartate iti vaktuṃ sāṅkhyaṃ prastauti atha te ity eṣā | atra pradhāna- paryāyaḥ prakṛti-śabdhaḥ ||49||

[50]

āsīj jñāna-mayo arthaṃ
ekam evāvikalpitam |
yadā viveka-nipuṇā
ādau kṛta-yuge yuge || [BhP 11.24.2]

ṭīkā ca - atho śabdaḥ kārtsnye | jñānaṃ draṣṭṛ | tena dṛśya-rūpaḥ kṛtsno'py arthaś ca vikalpa-śūnyam ekam eva | brahmaṇy eva līnam āsīd ity arthaḥ | ity eṣā | tṛtīya-skandhe ca bhagavān eka āsedam agra ātmātmanāṃ vibhur ity [BhP 3.5.23] ādau yad bhagavattvena śabdyate tad evātra brahmatvena śabdyate iti vadantīty ādivad ubhatraikam eva vastu pratipādyam | ante tu eṣa sāṅkhya- vidhiḥ prokta ity ādau parāvara-dṛśā mayety anena bhagavad-rūpeṇāpy avasthitiḥ spaṣṭaiva | kadety apekṣāyām āha | yadā ādau kṛta-yuge viveka- nipuṇā janā bhavanti tasmin yuge tat pūrvasmin pralaya-samaya ity arthaḥ ||50||

[51]

tan-māyā-phala-rūpeṇa
kevalaṃ nirvikalpitam |
vāṅ-mano-gocaraṃ satyaṃ
dvidhā samabhavad bṛhat || [BhP 11.24.3]

ṭīkā ca - tad bṛhad brahma vāṅ-mano-gocaraṃ yathā bhavati tathā | māyā dṛśyam | phalaṃ tat-prakāśaḥ | tad-rūpeṇa māyā-rūpeṇa vilāsa-rūpeṇa ca dvidhābhūd ity eṣā | atra māyā dṛśyam iti phalaṃ tat-prakāśa iti chedaḥ | tena brahmaṇā yad dṛśyaṃ vastu tan māyā | tasya brahmaṇo yaḥ prakāśa- vikāśaḥ sa phalam ity arthaḥ ||51||

[52]

tayor ekataro hy arthaḥ
prakṛtiḥ sobhayātmikā |
jānanty anyatamo bhāvaḥ
puruṣaḥ so'bhidhīyate || [BhP 11.24.4]

ṭīkā ca - tayor dvidhābhūtayor aṃśayor madhye ubhayātmikā kārya-kāraṇa- rūpiṇī | ity eṣā | śrī-viṣṇu-purāṇe - viṣṇoḥ svarūpāt parato hi te'nye rūpaṃ pradhānaṃ puruṣaś ca vipra ity [ViP 1.2.24] atra teṣām eva ṭīkā ca - parato nirupāder viṣṇoḥ svarūpāt te prāg ukte pradhānaṃ puruṣaṃ ceti dve rūpe anye māyā-kṛte iti || 11.24 || bhagavān ||52||

[53]

anyatra tayor upādāna-nimittayor aṃśayor vṛtti-bhedena bhedān apy āha --

kālo daivaṃ karma jīvaḥ svabhāvo
dravyaṃ kṣetraṃ prāṇam ātmā vikāraḥ |
tat-saṅghāto bījaroha-pravāhas
tan-māyaiṣā tan-niṣedhaṃ prapadye || [BhP 10.63.26]

ṭīkā ca - kālaḥ kṣobhakaḥ | karma nimittaṃ tad eva phalābhimukham abhivyaktaṃ daivam | svabhāvas tat-saṃskāraḥ | jīvas tadvān | dravyaṃ bhūta- sūkṣmāṇi | kṣetraṃ prakṛtiḥ | prāṇaḥ sūtram | ātmā ahaṅkāraḥ | vikāra ekādeśendriyāṇi mahābhūtāni ceti ṣoḍaśakaḥ tat-saṅghāto dehaḥ | tasya ca bīja-rohavat pravāhaḥ | roho'ṅkuraḥ | dehād bīja-rūpaṃ karma | tato'ṅkura- rūpo dehaḥ | tataḥ punar evam iti pravāhaḥ | taṃ tvāṃ niṣedhāvadhi-bhūtaṃ prapadye bhaje iti | ity eṣā |

atra kāla-daiva-karma-svabhāvā nimittāṃśāḥ anye upādānāṃśās tadvān jīvas tūbhayātmakas tathopādāna-varge nimitta-śakty-aṃśo'py anuvartate | yathā jīvopādhi-lakṣaṇe'ham-ākhye tattve tadīyāham (aṃha?)-bhāvaḥ sa hy avidyā-pariṇāma ity ādi | yathoktaṃ tṛtīyasya ṣaṣṭhe -

ātmānaṃ cāsya nirbhinnam abhimāno 'viśat padam | karmaṇāṃśena yenāsau kartavyaṃ pratipadyate || [BhP 3.6.25] iti |

atrātmānam ahaṅkāram abhimāno rudraḥ karmaṇāhaṃ-vṛttyā iti ṭīkā ca | atra ca yan nirbhinnaṃ tad-adhiṣṭhātnaṃ vāg-ādīndriyaṃ tṛtīyānta- madhyātmam iti prakaraṇa-nirṇayaṣ ṭīkāyām eva kṛto'sti | bīja-rūpatvaṃ kāraṇatā-mātra-vivakṣayā | tad evam atrāpi mūla-māyāyāḥ sarvopādānāṃśa-mūla-bhūtaṃ kṣetra-śabdoktaṃ pradhānam apy aṃśa-rūpam ity adhigatam | jīvas tadvān ity anena śuddha-jīvasya māyātītatvaṃ bodhayati || 10.62 || jvaraḥ śrī-bhagavantam ||52||

[54]

atha nimitta-rūpāṃśasya prathame dve vṛttī āha -

vidyāvidye mama tanū
viddhy uddhava śarīriṇām |
bandha-mokṣa-karī ādye
māyayā me vinirmitte || [BhP 11.11.3]

ṭīkā ca -tanyete bandha-mokṣāv āvābhyām iti tanū śaktī me māyayā vinirmite | māyā-vṛtti-rūpatvād bandha-mokṣa-karīty eka-vacanaṃ dvi- vacanārthe | nanu tat-kāryatve bandha-mokṣayor anāditva-nityatve na syātāṃ tatrāha ādye anādī | tato yāvad avidyāṃ prerayāmi tāvad bandhaḥ yadā vidyāṃ dadāmi tadā mokṣaḥ sphuratīty arthaḥ | ity eṣā |

atra māyā-vṛttitvād iti vastuto māyā-vṛttī eva te | vinirmitatvaṃ tv aparānanta-vṛttikayā tayā prakāśamānatvād evocyate | yato'nādī ity arthaḥ | tathā sphuratīty asya mokṣa ity anenaivānvayaḥ | jīvasya svato muktatvam eva | bandhas tv avidyā-mātreṇa pratītaḥ | vidyodaye tu tat prakāśate mātram | tato nitya eva mokṣa iti bhāvaḥ | na ca vācyam eṣā māyety ādau sāmānya-lakṣaṇo mokṣa-pradatvaṃ tasyā noktam ity asamyaaktvam iti | antakāritvenātyanta-pralaya-rūpasya mokṣasyāpy upalakṣitatvāt | atra vdiyākhyā vṛttir iyaṃ svarūpa-śakti-vṛtti-viśeṣa-vidyā-prakāśe dvāram eva na tu svayam eva seti jñeyam | athāvidyākhyasya bhāgasya deva vṛttī | āvaraṇātmikā vikṣepātmikā ca | tatra pūrvā jīva eva tiṣṭhantī tadīyaṃ svābhāvikaṃ jñānam āvṛṇvānā | uttarā ca taṃ tad-anyathā-jñānena sañcayantī vartata iti || 11.11 || śrī-bhagavān ||54||

[55]

atra nimittāṃśas tv evaṃ vivecanīyaḥ | yathā nimittāṃśa-rūpayā māyākhyayaiva prasiddhā śaktis tridhā dṛśyate jñānecchā-kriyā-rūpatvena | tatra tasyāḥ parameśvara-jñāna-rūpatvaṃ yathā tṛtīye |

sā vā etasya saṃdraṣṭuḥ śaktiḥ sad-asad-ātmikā | māyā nāma mahā-bhāga yayedaṃ nirmame vibhuḥ || [BhP 3.5.25] iti |

asya ṭīkāyām | sā vai dṛaṣṭṛ-dṛśyānusandhāna-rūpā | saha-dṛśyam asad- dṛśyam ātmā svarūpam | sad-asatīr ātmā yasyās tad-ubhayānusandhāna- rūpatvād iti | tad-icchā-rūpatvaṃ yathā tatraiva | ātmecchānugatāv ātmety asya ṭīkāyām | ātmecchā māyā tasyānugatau laye satīti | tat-kriyā-rūpatvaṃ caikādaśe eṣā māyā bhagavata ity udāhṛta-vacane eva draṣṭavyam | yad yadi parameśvarasya sākṣāj jñānādikaṃ na māyā | kintu svarūpa-śaktir eva | tathāpi taj-jñānādikaṃ prākṛte kārye na tad-arthaṃ pravartate | kintu bhaktārtham eva pravartamānam anuṣaṅgennaiva pravartata ity agre vivecanīyatvāt | tat-pravṛttyābhāsa-saṃvalitaṃ yan māyā-vṛtti-rūpaṃ jñānādikam anyat tad eva taj-jñānādi-śabdenocyate | tathābhūtaṃ ca taj- jñānādikaṃ dvividham | svabhāva-siddhatvāt kevala-parameśvara-niṣṭhaṃ tad-dattatvāt jīva-niṣṭhaṃ ca | tatra prathamaṃ draṣṭṛ-dṛśyānusandhāna- sisṛkṣā-kālādi-rūpaṃ dvitīyaṃ vidyāvidyā-bhogecchā-karmādi-rūpam iti | atho-pādānāṃśasya pradhānasya lakṣaṇam |

yat tat tri-guṇam avyaktaṃ
nityaṃ sad-asad-ātmakam |
pradhānaṃ prakṛtiṃ prāhur
aviśeṣaṃ viśeṣavat || [BhP 3.26.10]

yat khalu tri-guṇaṃ sattvādi-guṇa-traya-samāhāras tad evāvyaktaṃ pradhānaṃ prakṛtiṃ ca prāhuḥ | tatrāvyakta-saṃjñatve hetur aviśeṣaṃ guṇa-traya-sāmya- rūpatvād anabhivyakta-viśeṣam ataevāvyākṛta-saṃjñaṃ ceti gamitam | pradhāna-saṃjñatve hetuḥ viśeṣavat svakārya-rūpāṇāṃ mahad-ādi-viśeṣāṇām āśraya-rūpatayā tebhyaḥ śreṣṭham | prakṛti-saṃjñatve hetuḥ | sad-asad- ātmakaṃ sad-asatsu kārya-kāraṇa-rūpeṣu mahad-ādiṣu kāraṇatvād anugata ātmā svarūpaṃ yasya tat | tathā nityaṃ pralaye kāraṇa-mātrātmanāvasthita- sarvāṃśatvena sṛṣṭi-sthityoś ca pañcīkṛtāṃśatvenāvikṛtaṃ svarūpaṃ yasya tādṛśam iti brahmatvaṃ mahad-ādi-rūpatvaṃ ca vyāvṛttam | brahmaṇo nirguṇatvāt mahad-ādīnāṃ cāvyaktāpekṣayā kāryarūpatvāt | evaṃ ca śrī- viṣṇu-purāṇe --

avyaktaṃ kāraṇaṃ yat tat
pradhānam ṛṣi-sattamaiḥ |
procyate prakṛtiḥ sūkṣmā
nityaṃ sad-asad-ātmakam ||

akṣayyaṃ nānyad ādhāram
ameyam ajaraṃ dhruvam |
śabda-sparśa-vihīnaṃ tad-
rūpādibhir asaṃhitam ||

triguṇaṃ taj-jagad-yonir anādi-prabhavāpyayam | tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu || ity ādi [ViP 1.2.19-21] |

idam eva pradhānam anāder jagataḥ sūkṣmāvasthā-rūpam avyākṛtāvyaktādy-abhidhaṃ vedāntibhir api parameśvarādhīnatayā manyate tad-adhīnatvād arthavad ity [Vs 1.4.3] ādi-nyāyeṣu niṣidhyate tu sāṅkhyavat svatantratayā ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta- gṛhīter darśayati ca ity ādi-nyāyeṣu [Vs 1.4.1] | śvetāśvataropaniṣadi pradhāna-śabdaś ca śrūyate | pradhāna-kṣetrajña-patir guṇeśaḥ saṃsāra- bandha-sthiti-mokṣa-hetur ity ādau ||3.26|| śrī-kapiladevaḥ ||55||

[56]

tad evaṃ sandarbha-dvaye śakti-traya-vivṛtiḥ kṛtā | tatra nāmābhinnatā-janita- bhrānti-hānāya saṅgraha-ślokāḥ -

māyā syād antaraṅgāyāṃ bahiraṅgā ca sā smṛtā |
pradhāne'pi kvacid dṛṣṭā tad-vṛttir mohinī ca sā |
ādye traye syāt prakṛtiś cic-chaktis tv antaraṅgikā |
śuddha-jīve'pi te dṛṣṭe tatheśa-jñāna-vīryayoḥ ||

cinmāyā-śakti-vṛttyos tu vidyā-śaktir udīryate |
cic-chakti-vṛttau māyāyāṃ yoga-māyā samā smṛtā ||

pradhānāvyākṛtāvyaktaṃ traiguṇye prakṛtau param | na māyāyāṃ na cic-chaktāv ity ādy ūhyaṃ vivekibhiḥ || iti |

atha māyā-kāryaṃ jagal lakṣyate -

tatas tenānuviddhebhyo
yuktebhyo 'ṇḍam acetanam |
utthitaṃ puruṣo yasmād
udatiṣṭhad asau virāṭ || [BhP 3.26.51]

etad aṇḍaṃ viśeṣākhyaṃ krama-vṛddhair daśottaraiḥ | toyādibhiḥ parivṛtaṃ

pradhānenāvṛtair bahiḥ
yatra loka-vitāno 'yaṃ
rūpaṃ bhagavato hareḥ || [BhP 3.26.52]

teneśvareṇānubiddhebhyaḥ kṣubhtebhyo mahad-ādibhyo'ṇḍam acetanam utthitam | yasmād aṇḍāsau virāṭ puruṣas tūdatiṣṭhat | bhagavataḥ puruṣasya || 3.26 || śrī-kapiladevaḥ ||56||

[57]

tad evaṃ bhagavato rūpam ity uktes tasyāpi prāgvad-aprākṛtatvam āpatati | tan-niṣedhāyāha |

amunī bhagavad-rūpe
mayā te hy anuvarṇite |
ubhe api na gṛhṇanti
māyā-sṛṣṭe vipaścitaḥ || [BhP 2.10.35]

amunī amū upāsanārthaṃ bhagavaty āropite jagad-ātmake sthūla- sūkṣmākhye virāṭ hiraṇya-garbhāpara-paryāye samaṣṭi-śarīre ye mayā tubhyam anuvarṇite te ubhe api vipaścito na gṛhṇanti vastutayā nopāsate kiṃ tarhi tadīya-bahiraṅgādhiṣṭhānatayaivety arthaḥ | tad uktaṃ vaiṣṇave -

yad etad dṛśyate mūrtam etaj-jñānātmanas tava | bhrānti-jñānena paśyanti jagad-rūpam ayoginaḥ || iti [ViP 1.4.39] |

etan-mūrtaṃ jagad bhrānti-jñānenaiva tava rūpaṃ jānantīty arthaḥ | śrutiś ca - nedaṃ yad idam upāsata iti | yad idaṃ jagad upāsate prāṇinaḥ nedaṃ brahmeti śrī-rāmānuja-bhāṣyam | ataeva na gṛhṇantīty atra hetur māyā- sṛṣṭe na tu svarūpa-śakti-prādurbhāvite | anena caturbhujādi-lakṣaṇasya sākṣād-rūpasya māyātītatvam api vyaktam | atrāsya jagato māyāmayasya puruṣa-rūpatve puruṣa-guṇāvatārāṇāṃ viṣṇv-ādīnāṃ sattvādiamayās tad- aṃśā rūpāṇīti jñeyam | tāny apekṣya coktaṃ mārkaṇḍeye --

viṣṇuḥ śarīra-grahaṇam aham īśāna eva ca | kāritās te yato'tas tvāṃ kaḥ stotuṃ śaktimān bhavet || iti |

śarīra-śabdasya tat-tan-nija-śarīra-vācitve tu tad-grahaṇāt pūrvaṃ viṣṇv-ādi- bhedāsambhavāt tan-nirdeśānupapatteḥ || 2.10 || śrī-śukaḥ || 57 ||

[58]

pūrvaṃ māyā-sṛṣṭe ity uktam | tatra māyā-śabdasya nājñānārthatvam | tad- vāde hi sarvam eva jīvādi-dvaitam ajñānenaiva sva-svarūpe brahmaṇi kalpyate iti matam | nirahaṅkārasya kenacid dharmāntareṇāpi rahitasya sarva- vilakṣaṇasya cin-mātrasya brahmaṇas tu nājñānāśrayatvaṃ na cājñāna- viṣayatvaṃ na ca brahma-hetutvaṃ sambhavatīti | paramālaukika-vastutvād acintya-śaktitvaṃ tu sambhavet | yat khalu cintāmaṇy-ādāv api dṛśyate,yatā tridoṣaghnauṣadhivat paraspara-virodhinām api guṇānāṃ dhāriṇyā tasya niravayavatvādike saty api sāvayavatvādikam aṅgīkṛtam | tatra śabdaś cāsti pramāṇam | vicitra-śaktiḥ puruṣaḥ purāṇaḥ cānveṣāṃ śaktayas tādṛśaḥ syur ity ādikāḥ śvetāśvataropaniṣad-ādau | ātmeśvaro'tarkya-sahasra-śaktir ity [BhP 3.33.3] ādikaḥ śrī-bhāgavatādiṣu | tathā ca brahma-sūtram - ātmani caivaṃ vicitrāś ca hi iti [Vs. 2.1.28] |

tatra dvaitānyathānupapattyāpi brahmaṇy-ajñānādikaṃ kalpayituṃ na śaktaye asambhavād eva | brahmaṇy acintya-śakti-sad-bhāvasya yukti-labdhatvāt śrutatvāc ca dvaitānyathānupapattiś ca dūre gatā | tataś cācintya-śaktir eva dvaitopapattīkāraṇaṃ paryavasīyate | tasmān nirvikārādisvabhāvena sato'pi paramātmano'cintya-śaktyā viśvākāratvādinā pariṇāmādikaṃ bhavati cintāmaṇy-ayaskāntādīnāṃ sarvārtha-prasava-loha-cālavādivat | tad etad aṅgīkṛtaṃ śrī-bādarāyaṇena śrutes tu śabda-mūlatvād iti [Vs 2.1.27] |

tatas tasya tādṛśa-śaktitvāt prākṛtavan-māyā-śabdasyendra-jāla-vidyā- vācitvam api na yuktam | kintu mīyate vicitraṃ nirmīyate'nayeti vicitrārtha- kara-śakti-vācitvam eva | tasmāt paramātma-pariṇāma eva śāstra- siddhāntaḥ | tad etac ca bhagavat-sandarbhe vivṛtam asti | tatra cāpariṇatasyaiva mato'cintayā śaktyā pariṇāma ity āsau san- mātratāvabhāsamāna-svarūpa-vyūha-rūpa-dravyākhya-śakti-rūpeṇaiva pariṇamate na tu svarūpeṇeti gamyate | yathaiva cintāmaṇiḥ | atas tan- mūlatvān na paramātmopādānatā-sampratipatti-bhaṅgaḥ | tad uktam ekādaśe śrī-bhagavatā -

prakṛtir yasyopādānam ādhāraḥ puruṣaḥ paraḥ | sato'bhivyañjakaḥ kālo brahma tat-tritayas tv aham || [BhP 11.24.19] iti |

ataeva kvacid asya brahmopādānatvaṃ kvacit pradhānopādānatvaṃ śrūyate | tatra sā māyākhyā pariṇāma-śaktiś ca dvividhā varṇyate | nimittāṃśo māyā upādānāṃśaḥ pradhānam iti | tatra kevalā śaktir nimittaṃ tad vyūha-mayī tūpādānam iti vivekaḥ | ataeva śrutāv api vijñānaṃ cāvijñānaṃ ceti [TaittU 2.6.1] kascyacid bhāgasyācetanatā śrūyate | atha mūla-pramāṇe śrī-bhāgavate'pi tṛtīyādau mukhya eva sṛṣṭi-prastāve ca jñāna-vairāgyāṅgatvena ca purṇāntara-gati-sāmānya-sevitaḥ pradhāna- pariṇāma eva sphuṭam upalabhyate | kva ca stuty-ādau jñāna- vairāgyāṅgatayaiva vivarto'pi yaḥ śrūyate so'pi jagato nānyathā-siddhatāparaḥ kintu paramātma-yūha-pradhāna-pariṇāmena siddhasyaiva tasya samaṣṭi- vyaṣṭi-rūpasya yathāyathaṃ śuddhe paramātmani tad-aṃśa-rūpātmani vātmātmīyatādhyāropitāparaḥ |

tatra paramātmani virāddhupāsanā-vākyādi-śravaṇaṃ hetur ātmani tu tat- tad-āveśo hetur iti vivecanīyam | anyatra siddhasya vastuna evānyatrāropo mithyā-khapuṣpāder āropāsambhavāt pūrva-pūrva-vivarta-mātra- siddhānādi-paramparātve dṛṣṭāntābhāvāc ca | kiṃ ca pūrvaṃ vāri-darśanād vāry-ākārā vṛttir jātāpi tad-aprasaṅga-samaye suptā tiṣṭhati tat tulya-vastu- darśanena tu jāgarti, tad viśeṣānusandhānaṃ vinā tad-abhedena sva- tantrāropayati tasmān na vāri mithyā, na vā smaraṇa-mayī tad-ākārā vṛttir, na vā tat-tulyaṃ marīcikādi vastu kintu tad-abhedenāropa evāyathārthatvān mithyā | svapne ca māyā-mātraṃ tu kārtsnyenānabhivyakta-svarūpatvād iti nyāyena [Vs 3.2.3] jāgrad-dṛṣṭa-vastv-ākārāyāṃ mano-vṛttau paramātma- māyā tad-vastv-abhedam āropayatīti pūrvavat | tasmād vastu tasya na kvacid api mithyātvam | śuddha ātmani paramātmani vā tādṛśa-tad-āropa eva mithyā na tu viśvaṃ mithyeti | tato jagataḥ paramātma-jātatvena sākṣāt-tad- ātmīyatvābhāvād abudhānām eva tatra śuddhe tat-tad-buddhiḥ |

yadyapi śuddhāśrayam eva jagat tathāpi jagatā tat-saṃsargo nāsti | tad uktam asaktaṃ sarvabhṛc caiva iti gītāsu [Gītā 13.14] | tathā deha-gehādāv ātmātmīyatājñānaṃ teṣām eva syād ity ubhayatraivāropaḥ śāstre śrūyate | yathā yad etad dṛśyate mūrtam ity [ViP 1.4.39] ādikaṃ viṣṇu-purāṇe | yathā vā

tvām ātmānaṃ paraṃ matvā paramātmānam eva ca | ātmā punar bahir mṛgya aho akṣajanājñatā || iti [BhP 10.14.27] |

tvām ātmānaṃ sarveṣāṃ mūla-rūpaṃ param itaraṃ tad-viparītaṃ matvā tathā param itaraṃ jīvam eva ca mūla-rūpātmānaṃ matvā sāṅkhya-vida iva tasya tathā manyamānasya punaḥ sa jīvātmā bahir mṛgyo bhavati | tasya tenaiva hetunā labdha-cchidrayā māyayā dehātma-buddhiḥ kāryata ity arthaḥ | aho ajña-janatāyā ajñatā kramāj jñāna-bhraṃśa ity arthaḥ | tad uktaṃ haṃsa- guhya-stave -

deho 'savo 'kṣā manavo bhūta-mātrām ātmānam anyaṃ ca viduḥ paraṃ yat | sarvaṃ pumān veda guṇāṃś ca taj-jño na veda sarva-jñam anantam īḍe || [BhP 6.4.25] iti |

tathā śrī-bhagavad-uddhava-saṃvāde -

ātmā parijñānamayo vivādo
hy astīti nāstīti bhidātma-niṣṭhaḥ |
vyartho'pi naivoparameta puṃsāṃ
mattaḥ parāvṛtta-dhiyāṃ svalokāt || iti [BhP 11.22.34]

kiṃ ca vivartasya jñānādi-prakaraṇa-paṭhitvena gauṇatvāt pariṇāmasya tu sva-prakaraṇa-paṭhitatvena mukhyatvāt jñānādy-ubhaya-prakaraṇa- paṭhitatvena sad-aṃśa-nyāya-siddha-prābalyāc ca pariṇāma eva śrī- bhāgavata-tātparyam iti gamyate | tac ca bhagavad-acintyaiśvarya-jñānārthaṃ mithyātvābhidhānaṃ tu naśvaratvābhidhānavat viśvasya paramātma- bahirmukhatvāpādakatvād dheyatājñāna-mātrārthaṃ na tu vastv eva tan na bhavatīti jīveśa-svarūpaikya-jñāna-mātrārthaṃ vaidharmyāc ca na svapnādivat [Vs 2.2.29] iti nyāyena | tathā ca nāradīye -

jagad-vilāpayāmāsur ity ucyetātha tat smṛteḥ | na ca tat-smṛti-mātreṇa layo bhavati niścitam || iti |

tatra mukhya eva sṛṣṭi-prastāve pradhāna-pariṇāmam āha --

kāla-vṛttyā tu māyāyāṃ
guṇa-mayyām adhokṣajaḥ |
puruṣeṇātma-bhūtena
vīryam ādhatta vīryavān || [BhP 3.5.26]

tato 'bhavan mahat-tattvam
avyaktāt kāla-coditāt |
vijñānātmātma-deha-sthaṃ
viśvaṃ vyañjaṃs tamo-nudaḥ || [BhP 3.5.27]

bhagavān eka āsedam iti [BhP 3.5.23] prāktanānantara-granthād adhokṣajo bhagavān puruṣeṇa prakṛti-draṣṭr-ātma-bhūtena svāṃśena dvāra-bhūtena kālo vṛttir yasyās tayā māyayā nimitta-bhūtayā guṇa-mayyāṃ māyāyām avyakte vīryaṃ jīvākhyam ādhatta | hantemās tisro devatā ity ādi-śruteḥ | vijñānātmaiva mahat-tattvam | tamo-nudaḥ pralya-gatājñāna-dhvaṃsa- kartā || 3.5 || śrī-maitreyaḥ || 58 ||

[59]

jñānādy-aṅgatve'py āha --

eko nārāyaṇo devaḥ pūrva-sṛṣṭaṃ sva-māyayā |
saṃhṛtya kāla-kalayā kalpanta idam īśvaraḥ ||

eka evādvitīyo'bhūd ātmādhāro'khilāśrayaḥ |
kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu |
sattvādiṣv ādi-puruṣaḥ pradhāna-puruṣeśvaraḥ ||

parāvarāṇāṃ parama āste kaivalya-saṃjñitaḥ |
kevalānubhavānanda-sandoho nirupādhikaḥ ||

kevalātmānubhāvena svamāyāṃ triguṇātmikām |
saṅkṣobhayan sṛjaty ādau tayā sūtram arindama ||

tām āhus triguṇa-vyaktiṃ sṛjantīṃ viśvatomukham |
yasmin protam idaṃ viśvaṃ yena saṃsarate pumān ||

yathorṇa-nābhir hṛdayād ūrṇāṃ santatya vaktrataḥ |
tayā vihṛtya bhūyastāṃ grasaty evaṃ maheśvaraḥ || [BhP 11.9.16-21]

kālaḥ kalā yasyās tayā svādhīnatayā māyayā | śrutiś ca -

yathorṇanābhiḥ sṛjate gṛhṇate ca
yathā pṛthivyāmoṣadhayaḥ saṃbhavanti |
yathā sataḥ puruṣāt keśalomāni
tathā'kṣarāt saṃbhavatīha viśvam || iti [MuṇḍU 1.1.7]

|| 11.9 || śrī-dattātreyo yadum || 59 ||

[60]

tad evaṃ sūkṣma-cid-acid-vastu rūpa-śuddha-jīvāvyakta-śakteḥ paramātmanaḥ sthūla-cetanācetana-vastu-rūpāṇy ādhyātmika-jīvādi-pṛthivy- antāni jāyanta ity uktam | tataḥ kevalasya paramātmano nimittatvaṃ śakti- viśiṣṭasyopādānatvam ity ubhaya-rūpatām eva manyante | prakṛitiṃ ca pratijñā dṛṣṭāntānurodhād ity ādau | tad evaṃ tasya sadā śuddhatvam eva | tatra śakteḥ śaktimad-avyatirekād ananayatvam uktam | tathā sat-kārya- vādāṅgīkāre svāntaḥ sthita-svadharma-viśeṣābhivyakti-labdha-vikāśena kāraṇasyaivāṃśena kāryatvam ity evaṃ vācārambhaṇaṃ vikāro nāma-dheyaṃ mṛttikety eva satyam ity ādi-śruit-siddhaṃ kāryasya kāraṇād anyatvaṃ kāraṇasya tu kāryād anyatvam ity āyāti |

tad evaṃ jagat kāraṇa-śakti-viśiṣṭāt paramātmano'nanyad evedaṃ jagatas tv abhāvanya evety āha --

idaṃ hi viśvaṃ bhagavān ivetaro

yato jagat-sthāna-nirodha-sambhavāḥ
tad dhi svayaṃ veda bhavāṃs tathāpi te
prādeśa-mātraṃ bhavataḥ pradarśitam || [BhP 1.5.20]

idaṃ viśvaṃ bhagavān iva bhagavato'nanyad ity arthaḥ | tasmād itaras taṭasthākhyo jīvaś ca sa iveti pūrvavat | ataeva etad-ātmyam idaṃ sarvam iti sarvaṃ khalv idaṃ brahmeti śrutḥ | yato bhagavataḥ | bhavato bhavantaṃ prati pradeśa-mātraṃ kiñcin-mātraṃ darśitam ity arthaḥ || 1.5 || śrī-nāradaḥ śrī- vyāsam || 60 ||

[61]

spaṣṭam evāha -

so 'yaṃ te 'bhihitas tāta
bhagavān viśva-bhāvanaḥ |
samāsena harer nānyad
anyasmāt sad-asac ca yat || [BhP 2.7.50]

so'yaṃ samāsena saṅkṣepeṇābhihitaḥ | kathaṃ taṭastha-lakṣaṇenaivety āha | sat kāryaṃ sthūlam aśuddha-jīva-jagad-ākhyaṃ cetanācetanaṃ vastu | asat karaṇaṃ sūkṣmaṃ śuddha-jīva-pradhānākhyaṃ cid-acid-vastu ca yat tat sarvaṃ harer anyan na bhavati sūkṣmasya tac-chakti-rūpatvāt sthūlasya tat-kārya- rūpatvād iti bhāvaḥ | idam eva śrī-haṃsa-devenoktaṃ - aham eva na matto'nyad iti budhyadhvam añjasā iti [BhP 11.13.24] | jagatas tad-ananyatve'pi śuddhasya tasya tad-doṣa-sāṅkaryaṃ nāstīty āha anyasmād iti || 2.7 || śrī- brahmā śrī-nāradam ||61||

[62] tatrānanyatve yuktiṃ vivṛṇoti pañcabhiḥ -

ādāv ante janānāṃ sad
bahir antaḥ parāvaram |
jñānaṃ jñeyaṃ vaco vācyaṃ
tamo jyotis tv ayaṃ svayam || [BhP 7.15.57]

janānāṃ dehādīnām ādau kāraṇatvena ante cāvadhitvena yat paramātma- lakṣaṇaṃ sarva-kāraṇaṃ vastu sad vartamānaṃ tad eva svayaṃ bahir bhogyaṃ anta-bhoktṛ paravaraṃ cocca-nīcaṃ tamo'prakāśaḥ jyotiḥ prakāśaś ca sphurati nānyat | anyasya tad vinā svataḥ sphuraṇānirūpyatvād iti bhāvaḥ |

[63]

nanu kathaṃ tarhi tasmād atyanta-pṛthag ivāthajātaṃ pratīyate tatrāha -

ābādhito 'pi hy ābhāso
yathā vastutayā smṛtaḥ |
durghaṭatvād aindriyakaṃ
tadvad artha-vikalpitam || [BhP 7.15.58]

ābādhitas tarka-virodhena sarvato bādhitaḥ svātantrya-sattāyāḥ sakāśān nirasto'pi yathā ābhāsaḥ sūryādi-prati-raśmir bālādibhiḥ pṛthak prakāśam ānatād arthanād vastutayā svatantra-padārthatayā smṛtaḥ kalpitaḥ tadvad aindriyaka sarvaṃ mūḍhaiḥ svatantrārthatvena vividhaṃ kalpitaṃ tat tu na tattva-dṛṣṭyā svātantrya-nirūpaṇasya durghaṭatvād ity arthaḥ |

[64]

tad evāha dvābhyām -

kṣity-ādīnām ihārthānāṃ
chāyā na katamāpi hi |
na saṅghāto vikāro 'pi
na pṛthaṅ nānvito mṛṣā || [BhP 7.15.59]

kṣity-ādīnāṃ pañca-bhūtānāṃ chāyā aikya-buddhyālambana-rūpaṃ dehādi- saṅghātārambha-pariṇāmānāṃ madhye katamāpy anyatamāpi na bhavati | na tāvat teṣāṃ saṅghāto vṛkṣāṇām iva vanam eka-deśākarṣaṇe sarvākarṣaṇānupapatteḥ | na hy ekasmin vṛkṣa ākṛṣṭe sarvaṃ vanam ākṛṣyate | na ca vikāraḥ ārabdho'vayavī | api-śabdāt pariṇāmo'pi | kutaḥ | kim avayavebhyaḥ pṛthag ārabhyate pariṇamate ca tad-anvito vā | na tāvad atyantaṃ pṛthak tathā apratīteḥ | na cānvitaḥ | sa kiṃ pratyavayavam anveti aṃśena vā | ādye aṅguli-mātre'pi deha-buddhiḥ syāt | dvitīye tasyāpy aṃśāṅgīkāre saty anavasthāpātaḥ syāt | ato dehādeḥ svātantryeṇāvasthitir mṛṣaiveti |

[65] evaṃ dehādeḥ svātantryeṇānirūpyatvam uktvā tad-dhetūnāṃ kṣity-ādīnām api tathaivānirūpyatvam āha

dhātavo 'vayavitvāc ca
tan-mātrāvayavair vinā |
na syur hy asaty avayaviny
asann avayavo 'ntataḥ || [BhP 7.15.60]

dhārayantīti | dhātavo mahābhūtāni tan-mātraiḥ sūkṣmair avayavair vinā na syuḥ | avayavitvāt teṣām api | tarhy avayava eva svatantra iti cet tatrāha ukta- prakāreṇāvayavini nirūpayitum asati avayavo'py antato nirūpayitum asann iva syāt | avayavi-pratīty-anyathānupapattiṃ vinā paramāṇu-lakṣaṇāvayava-sad- bhāve pramāṇābhāvād ity arthaḥ | tad uktaṃ pañcame -

evaṃ niruktaṃ kṣiti-śabda-vṛttam ity [BhP 5.12.9] ādi | tasmād aikya- buddhyālambana-rūpaṃ yat pratīyate tat sarvatra paramātma-lakṣaṇaṃ sarva- kāraṇaṃ vastv eveti sādhūktam ādāv ante janānāṃ sad ity ādinā | evam eva tṛtīye'py uktam -

iti tāsāṃ sva-śaktīnāṃ satīnām asametya saḥ |
prasupta-loka-tantrāṇāṃ niśāmya gatim īśvaraḥ ||

kāla-saṃjñā tato devīṃ vibhrac chaktim urukramaḥ |
trayoviṃśatit-tattvānāṃ gaṇaṃ yugapad āviśat ||

so 'nupraviṣṭo bhagavāṃś ceṣṭārūpeṇa taṃ gaṇam bhinnaṃ saṃyojayām āsa suptaṃ karma prabodhayan || iti [BhP 3.6.1-3]

ataeva yasya pṛthivī śarīram ity ādi-śrutau [BṛhadU 3.7.3] sarvasya paramātma-śarīratvena prasiddhiḥ paramātmanas tu śarīratvena | tad evam avayava-rūpeṇa pradhāna-pariṇāmaḥ sarvatrāvayavī tu paramātma-vastv eveti siddham | tato'py amithyātvam eva jagata upapadyeta ||

[66]

nanu yadi paramātma-vastv eva sarvatrāvayavī dehaḥ syāt tataś ca tatraiva brāhmaṇatvādi-saṃjñā-prāpte guṇa-doṣa-hetū vidhi-niṣedhāv api syātāṃ | tau ca na sambhavataḥ | tasmād anya evāvayavī yujyate | ity āśaṅkyāha -

syāt sādṛśya-bhramas tāvad
vikalpe sati vastunaḥ |
jāgrat-svāpau yathā svapne
tathā vidhi-niṣedhatā || [BhP 7.15.61]

vastunaḥ paramātmano vikalpe saṃśaye satīti tasya tādṛśatvena nirṇayo yāvan na syāt ity arthaḥ | tāvad eva tasmāt sarvaikya-buddhi-nidānāt pṛthag dehaikya-buddhiḥ sādṛśya-bhramaḥ syāt | pūrvāparāvayavānusandhāne sati parasparam āsajyaikatra sthitatvenāvayavatva-sādhāraṇyena caikya-sādṛśyāt pratyavayavam ekatayā pratīteḥ | so'yaṃ deha iti bhrama eva bhavatīty arthaḥ | prativṛkṣaṃ tad idaṃ vanam itivat | yathoktaṃ svayaṃ bhagavatā - so'yaṃ dīpo'rciṣāṃ yadvat srotasāṃ tad idaṃ jalam | so'yaṃ pumān iti nṝṇāṃ mṛṣā dhīr gor mṛṣāyuṣām || iti [BhP 11.22.45] |

tataś ca tatraiva brāhmaṇatvādy-abhimāne sati svapna-vaiṣayakau jāgrat- svapnāv iva tad-viṣayakau vidhi-niṣedhau syātām ity āha jāgrad iti | tathā tena prakāreṇa vidher vidhitā niṣedhasya niṣedhatety arthaḥ | evaṃ

parasvabhāva-karmaṇi na praśaṃsen na garhayet |
viśvam ekātmakaṃ paśyan prakṛtyā puruṣeṇa ca || [BhP 11.28.1]

ity ādir ekādaśāṣṭaviṃśatitamādhyāyo jñeyaḥ | tatra ca kiṃ bhadraṃ kim abhadraṃ vā dvaitasyāvastunaḥ kiyad ity ādikaṃ syāt sādṛśya-bhramas tāvad ity ādy-anusāreṇaiva vyākhyeyam | avastu yad dvaitaṃ tasyety arthaḥ | tasmāt svātantryeṇa nirūpaṇāśaktyā paramātmano ænanyad eva sarvam iti prakaraṇārthaḥ ||

||7.15 || śrī-nāradaḥ śrī-yudhiṣṭhiram || 66||

[67]

ata āha -

tvaṃ vāyur agnir avanir viyad ambu mātrāḥ
prāṇendriyāṇi hṛdayaṃ cid anugrahaś ca |
sarvaṃ tvam eva saguṇo viguṇaś ca bhūman
nānyat tvad asty api mano-vacasā niruktam || [BhP 7.9.48]

hṛdayam antar-indriyaṃ mano buddhyāhaṅkāra-cittātmakaṃ, cit śuddo jīvaḥ | anugrahaḥ sva-sammukhī-karaṇa-śaktiḥ | kiṃ bahunā sa-guṇo māyikaḥ viguṇaś cāmāyikaḥ sarvārthas tvam eveti || 7.9 || śrī-prahlādaḥ śrī- nṛsiṃham ||67||

[68]

atha tasya māyā-śakti-kārya-māyā-jīvebhyo'nyatvaṃ ca spaṣṭayati -

yatholmukād visphuliṅgād
dhūmād vāpi sva-sambhavāt |
apy ātmatvenābhimatād
yathāgniḥ pṛthag ulmukāt || [BhP 3.28.40]

bhūtendriyāntaḥ-karaṇāt
pradhānāj jīva-saṃjñitāt |
ātmā tathā pṛthag draṣṭā
bhagavān brahma-saṃjñitaḥ || [BhP 3.28.41]

ayam arthaḥ | sva-sambhavāt svopādāna-kāraṇāt ulmukāt kāṣṭha-muṣṭy- upādhikāt | agner hetor yā visphuliṅgo yaś ca dhūmas tasmāt tasmād yathā tat-tad-upādānam agniḥ pṛthag yathā ca tasmād ulmukāt tad-upādāna, asāv agniḥ pṛthak | kīdṛśād api tat-trayād apy ātmatvenābhimatāt nāpakatayā dhūme'gny-aṃśa-sad-bhāvenāgni-svarūpatayā pratītād api tathā visphuliṅga- sthānīyāj jīva-saṃjñitāj jīvāt ulmuka-sthānīyāt pradhānāt pradhānopādhika-bhagavat-tejasaḥ dhūma-sthānīyād bhūtādeḥ sarvopādāna- rūpo bhagavān pṛthak | ya evātmā svāṃśena tat-tad-antaryāmitayā paramātmā | kvacid adhikāriṇi nirviśeṣa-cinmātratayā sphuran brahma- saṃjñitaś ca | yata eva draṣṭā teṣām ādi-madhyāntāvasthā- sākṣīti || 3.28 || śrī-kapiladevaḥ ||68||

[69]

tatra yeṣāṃ manaḥ paramātmani nāsti, te paramātmātmake jagaty asad aṃśam eva gṛhṇanti, ye tu paramātma-vidas te sad-aṃśam eva gṛhṇantīty āhur bhāgavatāḥ |

sad iva manas tirvṛt tvayi vibhāty asadām anujāt
sad abhimṛśanty aśeṣam idam ātmatayātmavidaḥ |
na hi vikṛtiṃ tyajanti kanakasya tad-ātmatayā
svakṛtam anupraviṣṭam idam ātmatayāvasitam || [BhP 10.87.26]

tvayy asad avartamānaṃ yan manas tat khalu trivṛt tri-guṇa-kārye jagati vartamānaṃ sat tvayi sad iva vartamānam iva vibhāti | darvīsūparasa- nyāyena svāvagāḍhe jagati sato'pi paramātmano grahaṇābhāvāt | na tu vartamānam eva vibhātīty arthaḥ | ataevāsad-aṃśasya triguṇa-māyāmayatvaṃ manomayatvaṃ coktam -

yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ | naśvaraṃ gṛhyamāṇaṃ ca viddhi māyā-manomayam || iti | [BhP 11.7.7]

ye tv ātma-vidas tvad-dhetor aaste āmanujāt sopādhika-jīvasvarūpam abhivyāpya idam aśeṣaṃ jagad eva ātmatayā tvad-rūpatayā sad abhimṛśanti teṣāṃ sad-aṃśa eva dṛṣṭir nānyatrety arthaḥ |

tatra dṛṣṭāntaḥ na hi vikṛtam iti | teṣāṃ kanaka-mātraṃ mṛgayamānānāṃ kanaka-vaṇijāṃ hi kanaka-vikāre sundara-kurūpākāratāyāṃ dṛṣṭir nāsti | śuddha-kanaka-mātra-gṛāhitvāt tathātma-vidām apīti bhāvaḥ | dārṣṭāntike'pi tad-ātmatve hetu-trayam āhuḥ idaṃ jagat svena sac-chakti- viśiṣṭena upādāna-rūpeṇa tvayā kṛtaṃ paścāt siddhe'pi kārye kāraṇāṃśa- vyabhicāritayāntaryāmitayā ca svena tvayā praviṣṭaṃ punaḥ pralaye'py ātmatayā sac-chakti-viśiṣṭa-sad-rūpatayaivāvasitaṃ ceti | evaṃ dṛṣṭānte'pi vivecanīyam | tad etat sarvam abhipretyoktaṃ vaiṣṇave -

jñāna-svarūpam akhilaṃ
jagad etad abuddhayaḥ |
artha-svarūpaṃ paśyanto
bhrāmyante moha-samplave ||

ye tu jñāna-vidaḥ śuddha- cetasas te'khilaṃ jagat | jñānātmakaṃ prapaśyanti tvad-rūpaṃ parameśvara || iti || [ViP 1.4.40-41]

||10.87|| śrutayaḥ ||69||

[70]

tad evaṃ pariṇāmādikaṃ sādhitam | vivartaś ca parihṛtaḥ | tato vivarta- vādinām iva rajju-sarpavan na mithyātvaṃ kintu ghaṭavan naśvaratvam eva tasya | tato mithyātvābhāve'pi trikāla-vyabhicārabhāvāj jagato na sattvam |

vivarta-pariṇāmāsiddhatvena tad-doṣa-dvayābhāvavaty eva hi vastūni sattvaṃ vidhīyate | yathā paramātmani tac-chaktau vā | sad eva saumyedam agra āsīd ity ādau idaṃ-śabdoktaṃ jagat | sūkṣmāvasthā-lakṣaṇa-tac-chakti-brahmaṇor mithas tādātmyāpannayoḥ sac-chabda-vacanāt | ataḥ sat-kārya-vādaś ca sūkṣmāvasthām avalambyaiva pravartate | tad evaṃ sthite'pi punar āśaṅkate |

nanu sad-upādānaṃ jagat kathaṃ tadvan naśvaratām api bhajan na khalu sat syāt | yadi ca naśvaraṃ syāt tarhi kathaṃ śukti-rajatavat vyabhicāritvena kevala-vivartāntaḥ pāti na syāt | tad etat praśnam uṭṭaṅkya pariharanti ||

sata idam utthitaṃ sad iti cen nanu tarka-hataṃ
vyabhicarati kva ca kva ca mṛṣā na tathobhaya-yuk |
vyavahṛtaye vikalpa iṣito'ndha-paramparayā
bhramayati bhāratī ta uruvṛttibhir uktha-jaḍān || [BhP 10.87.36]

idaṃ viśvaṃ dharmi sad iti sādhyo dharmaḥ sata utpannatvāt yad yata utpannaṃ tat khalu tad-ātmakam eva dṛṣṭaṃ | yathā kanakād utpannaṃ kuṇḍalādikaṃ tad-ātmakaṃ tadvat | tatrotthitam eva na tu śuktau rajatam iva | tatrāropitam iti siddhāntinaḥ svamatam anūditaṃ naivety āhuḥ |

nanu tarka-hatam iti | apādāna-nirdeśena bheda-pratīter viruddha-hetutvāt | nanu nāmedaṃ sādhayāmaḥ | kintu tata utpannatvena kuṇḍalādivad bhedam anūdya pratiṣedhāmaḥ | tatrābheda eva syād ity āśaṅkyānaikāntikatvena hetuṃ dūṣayati | vyabhicarati kva ceti | kva ca kutrāpi kāraṇa-dharmānugatir vyabhicarati | kārya-kāraṇa-dharmasya savāṃśenānugataṃ bhavatīti niyamo na vidyata ity arthaḥ | dahanādy-udbhavae prabhādau dāhakatvādi- dharmādarśanād iti bhāvaḥ |

dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca |
kṣarākṣara-svarūpe te sarva-bhūteṣv avasthite ||

akṣaraṃ tat-paraṃ brahma kṣaraṃ sarvam idaṃ jagad | ity [ViP 1.22.55] ādy-

anantaram |

eka-deśa-sthitasyāgner jyotsnā vistāriṇī yathā | parasya brahmaṇaḥ śaktis tathedam akhilaṃ jagat || ity [ViP 1.22.56] etad |

evaṃ vyākhyātaṃ śrī-svāmibhir eva śrī-viṣṇu-purāṇe - nanv akṣarasya para- brahmaṇas tad-vilakṣaṇaṃ kṣara-rūpaṃ kathaṃ syād ity āśaṅkya dṛṣṭāntenopapādayati ekadeśeti | prādeśikasyāgner dīpāder dāhakasyāpi tad-vilakṣaṇā jyotsnā prabhā yathā tat-prakāśa-vistāras tathā brahmaṇaḥ śakti-kṛta-vistāra idam akhilaṃ jagad iti |

prakṛtam anusarāmaḥ | nanu tarhi vyabhicāritve śukti-rajatavad evāstu | tatrāhuḥ kva ca mṛṣeti | kva ca śuktādāv eva prātītika-mātra-sattākaṃ rajatādikaṃ mṛṣā | anyatra yatra ubhayaṃ pratītim artha-kriyā-kāritvaṃ ca yunakti bhajate tatra na tathā mṛṣeti |

nanu kūṭatāmrikādiṣv arthakriyā-kāritāpi dṛśyete ity āśaṅkyāhuḥ vyavṛtaya iti | kraya-vikrayādi-lakṣaṇa-vyavahārāyaiva vikalpo bhrama iṣṭaḥ | na tu tat-tat-prasiddha-samyag-artha-kriyā-kāritāyai | tad-dānādau yathāvat puṇya-phalādikaṃ krītvā śuṇṭhī-jñānena bhakṣitam api nārogya-janakaṃ pratuyta mārakam eva iti | tasmāt tat-tat-prasiddha-samyag-artha-kriyā- kāritayaiva satyatvam aṅgī-kriyate | ekāṅgena sā kūṭa-sarpādau bhayādi- rūpā tvasty eveti na tad-dhetuḥ | kiṃ cāndha-paramparayeti |

sa ca kraya-vikrayādi-lakṣaṇa-vyavahāro'pi na tu yathārtha-tāmrikasyeva tad- vyavahāra-kuśaleṣv api kintv andha-paramparayaiva | atas tatra tadīya- kuśaleṣv asiddhatvena vyavahārasyābhyāsa-mātratvāt tasmād anyathā nānumeyam | dhūmābhāse hi vahni-vyabhicārasyaucityam eveti bhāvaḥ | tad evam artha-kriyā-kāritvenāsty evetarasya bhrama-vastu-vailakṣyāt satyatvam iti vivartavādini niraste punar anaśvara-vādī pratyuttiṣṭhate |

nanv apāma somam amṛtā abhūma akṣayyaṃ ha vai cāturmāsa-yājinaḥ sukṛtaṃ bhavatīti [Atharva-śira Upaniṣad 3] śrutyaiva karma-phalasya nityatva-pratipādanān naśvaratvaṃ na ghaṭate ity āśaṅkyāhuḥ bhramayatīti | he bhagavan te tava bhāratī uru-vṛttibhiḥ vahnībhir gauṇa-lakṣaṇādibhir vṛttibhiḥ uktha-jaḍān ukthāni yajñe śasyante tatra jaḍāḥ karma-śraddhā- bharākrānta-manda-mataya ity arthaḥ tān bhramayati | ayaṃ bhāvaḥ na hi vedaḥ karma-phala:a nityam abhipraiti | kintu lakṣaṇayā prāśastya-mātram | anyeṣāṃ vākyānāṃ vidhy-eka-vakyatvena vidhāv eva tātparyāt | anyathā vākya-bheda-prasaṅgaḥ tad yatheha karma-jito lokaḥ kṣīyate evam evāmutra puṇya-jito lokaḥ kṣīyata [ChāU 8.1.6] iti nyāyopārta hi śruty-antara-virodhaś ca | ataḥ karma-jaḍānām idaṃ bhrama-mātraṃ jagat tu satyam api pariṇāma- dharmatvena naśvaram eveti | tad uktaṃ bhaṭṭenaiva athavetihāsa-purāṇa- prāmāṇyāt sṛṣṭi-pralayāv apīṣyete iti |

athavā nābhedaṃ sādhayāma ity ādikam āśaṅkya prasiddhasya sattā-trayasya mitho vailakṣaṇyāt pariharati | kva ca ghaṭādau artha-kriyā-kāriṇy api vyabhicarati satteti śeṣaḥ | vastv-antarasyārtha-kriyākāritāyām asāmrthyāt deśāntare svayam aidyamānatvāt kālāntare tirobhāvitvāc ca | kva ca śukti- rajatādau tatrāpi tadānīm api mṛṣā artha-kriyā-kāritvābhāvāt | yā tūbhaya- yuk ubhayatra ghaṭādi-sattāyāṃ śukti-rajatādi-sattāyāṃ ca yug yogo yasyāḥ | yayā sā sattā labdha-padā bhavatīty arthaḥ | sā parama-kāraṇa-sattā na tathā kintu sarvatrāpi sarvadāpi tat-tad-upādhy-anurūpa-sarvārtha-kriyādy- adhiṣṭhāna-rūpety arthaḥ | tasmād artha-kriyā-kāritvena satyam api pariṇatatvena ghaṭavan naśvaram eva jagat na pratīta-mātra-sattākaṃ na cānaśvara-sattākam iti paraspara-vailakṣaṇya-darśanāt katham ekam anyad bhavitum arhatīti bhāvaḥ |

kūṭa-tāmrikatvam āśaṅkyāhuḥ vyavahṛtaya iti | vikalpyate anyatrāropyate iti vikalpaḥ svataḥ-siddhas tāmrikādir arthaḥ sa eva vyavahṛtaye iṣitaḥ | ayam arthaḥ | atra kūṭa-tāmrikeṇa yaṃ vyavahāraṃ manyase so'pi na tena sidhyati | kiṃ tarhi satya-tāmrikeṇaiva | arthāntaraṃ vyavahartur hṛdi tasyaiva pratyakṣatvāt | kūṭa-tāmrikam atropalakṣaṇam eva kvacit taṃ vināpi tava gṛhe tāmriko datta iti paścād dātavya iti vā chala-prayoge smaryamāṇenāpi tena tathā vyavahāra-siddheḥ | tasmād vyavahāra-rūpāpy artha-kriyā-kāritā tasyaiva bhavatīti sa satya eva | anyathā satyasya tāmrikasyābhāve śatam apy andhānāṃ na paśyatīti nyāyena kūṭa-tāmrika-paramparayāpi vyavahāro'pi na sidhyed ity āhuḥ | andha-paramparayeti | andha-paramparā doṣāt sa eva vyavahṛtaya iṣita ity anvayaḥ | yathāndha-paramparayā vyavahāro na sidhyet tathā kūṭa-tāmrika-paramparayāpīty arthaḥ | ittham eva vijñāna-vādo'pi nirākṛtaḥ | śaṅkara-śārīrike'pi anāditve'py andha-paramparā- nyāyenāpratiṣṭhaivānavasthā vyavahāra-vilopinī syāt | nābhiprāya-siddhir ity uktam |

etad uktaṃ bhavati - yathedaṃ suvarṇaṃ kena krītam iti praśne kaścid āha anenāndheneti | anena kathaṃ paricitam iti punar āha tenāndhena paricāyitam | tena ca kathm ity āha kenāpy apareṇāndhenety andhaparamparayāpi na sidhed vyavahāraḥ | kintu tatrāndha-paramparāyāyṃ yady eko'pi cakṣṣmān sarvādi-pravartako bhavati tadaiva sidhyati | yathā ca tatra sarveṣv api cakṣuṣmata eva vyavahāra-sādhakatvaṃ | tathā kasmiṃścit tāmrike prathamaṃ satye saty eva vyavahāraḥ sidhyati | tatra ca satyasaiva vyavahāra-sādhakatvaṃ | tad anusandhānenaiva tatra pravṛtteś cakṣuṣmata iva pravartakatvāt tataś ca na tāmrika satya iti sthite, yatra tad-vyavahāra-kuśalaḥ parīkṣayā satyatāvagamyate sa eva kūṭa-tāmrike'py āropyamāṇaḥ satyo bhavet | tad evam artha-kriyā-kāritvena tasya satyatve tad-upalakṣitaṃ viśvam eva bhrama-vastu-vilakṣaṇaṃ satyam iti siddham | paramātmana evāvayavitva- vyavahāra-sādhitatvād yuktam eva tat | tathā ca bhramādibhiḥ stutam - satyasya yonim [BhP 10.2.26] iti | tat satyam ity ācakṣata iti śrutiś ca | śiṣṭam anyat samānam |

[71]

evaṃ jagataḥ satyatvam aṅgīkṛtaṃ tac ca naśvaram iti | tatra naśvaratvaṃ nātyantikaṃ kintv avyaktatayā sthiter adṛśyatā-mātram eva | sat-kāryatā- samprattipatteḥ | yad bhūtaṃ bhavac ca bhaviṣyac cety ādi śruteḥ | ataeva śuktitve rajatvam iva tasyāvyakta-rūpatve jagattvam asan na bhavati | paṭavac ca iti [Vs 2.1.20] nyāyena jagad eva hi sūkṣmatāpannam avyaktam iti dṛśyatvena bhrānti-rajata-kakṣam api jagat tad-vilakṣaṇa-sattākaṃ tathātmavad apariṇatatvābhāvena naikāvastha-sattākam ity evam artha- siddhaye tad-anantaram evāhuḥ |

na yad idam agra āsa na bhaviṣyad ato nidhanād
anumitam antarā tvayi vibhāti mṛṣaika-rasa |
ata upamīyate draviṇa-jāti-vikalpa-pathair
vitatha-mano-vilāsa-mṛtam ity avayasnty abudhāḥ || [BhP 10.87.37]

yad yadi idaṃ viśvam agre sṛṣṭeḥ pūrvaṃ nāsat nāsīt tadā na bhaviṣyan nābhaviṣyad eva aḍāgamābhāva ārṣaḥ ākāśe kusumam iveti | śrutayaś āsīd eveti vadanti sad eva saumyedam agra āsīt ātmā vā yad idam agra āsīd ity ādyāḥ | tad evaṃ sūkṣmatayā tvat-tādātmyena sthitaṃ kāraṇāvastham idaṃ jagat vistṛtataya kāryāvasthaṃ bhavati | ato yan-nidhanān nāśa-mātrād dhetoḥ śuktau rajatam iva tvayi tad idam antarā sṛṣṭi-madhya eva na tv agre cānte ca vibhātīty anumitaṃ tan mṛṣeti pramāṇa-siddhaṃ na bhavatīty arthaḥ | tatra hetum āhur ekarase iti | anubhavāntarā-viṣayānanda-svāda iti | yasminn anubhūte sati viṣayāntara-sphūrtir na sambhavati tasmiṃs tvayi śukty-ādi- nikṛṣṭa-vastūnīva viṣayāropaḥ kathaṃ syād ity arthaḥ |

dadhati sakṛn manas tvayi ya ātmani nitya-sukhe na punar upāsate puruṣa-sāra-harāvasthān || ity [BhP 10.87.35] asmākam evokteḥ ||

ato'cintya-śaktyā svarūpād acyutasyaiva tava pariṇāma-svīkāreṇa draviṇa- jātīnāṃ dravya-mātrāṇāṃ mṛl-lohādīnāṃ vikalpā bhedā ghaṭa- kuṇḍalādayas teṣāṃ panthāno mārgāḥ prakārās tair evāsmābhir upamīyate na tu kutrāpi bhramara-jatādibhiḥ | yasmād evaṃ tasmād vitathā mano- vilāsāḥ ya etādṛśam eva ṛtaṃ tad-rūpaṃ brahma vedaṃ jagad ity abudhā evāvayanti manyante | tasya tad-adhiṣṭhānatvāsamabhavād iti bhāvaḥ | ita- śabda-prayogas tv atra mithyāsambandha-rāhitya-vyañjanārtham va kṛta iti jñeyam |

atra sat-kāryavādinām ayam abhiprāyaḥ | mṛt-piṇḍādi-kārakair yo ghaṭa utpadyate sann asan vā | ādye piṣṭa-peṣaṇam | dvitīye kriyāyāḥ kārakaiś ca tat-siddhir iti dik | tasmān na prakaṭam eva sanna cātyantam asan kintv avyaktatayā mṛt-piṇḍe eva sthito'sau yathā kāraka-tan-niṣpanna-kriyā-yogena vyajyate | tathā parama-kāraṇe tvayi sthitaṃ viśvaṃ tvat-svābhāvika-śakti-tan- niṣpanna-kriyā-yogeneti | atra sva-vedāntitva-prakhyāpakānām anyathā- yukti-viruddham eva | mana eva bhūta-kāryam iti hi tatra prasiddhaṃ yukti- viruddhaṃ ca | mano'haṅkārādīnāṃ manaḥ-kalpitatvāsambhavāt | tathā hi sati veda-viruddho'nīśvara-vādaś ca prasajyeta | sa ca ninditaḥ pādme -

śrutayaḥ smṛtayaś caiva yuktayaś ceśvaraṃ param | vadanti tad-viruddhaṃ yo vadet tasmān na cādhamaḥ || iti |

asatyam apratiṣṭhante jagad āhur anīśvaram |
aparaspara-sambhūtaṃ kim anyat kāma-haitukam || iti [Gītā 16.8]

śrī-gītopaniṣadam anīśvara-vādina eva vyācakṣate | asatyaṃ mithyā-bhūtaṃ satyāsatyābhyām anirvacanīyatvenāpratiṣṭhaṃ nirdeśa-śūnyaṃ sthāṇau puruṣatvavat brahmaṇīśvaratvasyājñāna-mātra-kalpitatvād īśvarābhimānī tatra kaścin nāstīty anīśvaram eva jagat aparaspara-sambhūtam anādy- ajñāna-paramparā-sambhūtam aparasparāḥ kriyā-sātatye ataḥ kāma-haitukaṃ manaḥ saṅkalpa-mātra-jātaṃ svapnavad ity arthaḥ | atra pravṛttiṃ cety ādinā teṣāṃ saṃskāra-doṣa uktaḥ |

etāṃ dṛṣṭim ity [Gītā 16.9] ādinā tu gatiś ca nindiṣyate iti jñeyam ebhir eva brahmaṇa aiśvaryopādir māyāpi jīvājñāna-kalpitā tayaiva jagat-sṛṣṭir iti matam | yad uktaṃ tadīya-bhāṣye tad-ananyatvam ity [Vs 2.1.15] ādi-sūtre - sarva-jñeśvarasyātmabhūte ivāvidyā-kalpite nāma-rūpe tatvātattvābhyām anirvacanīye saṃsāra-prapañca-bīja-bhūte sarvajñeśvarasya māyā-śaktiḥ prakṛtir iti śruti-smṛtyor abhilapyete iti | kintv atra vidyāvidye mama tanū ity [BhP 11.11.3] ādi śrī-bhagavad-vākyena tu viruddham iti | ato māyāvādatayā cāyaṃ vādaḥ khyāyate |

tad evaṃ ca pādmottara-khaṇḍe devīṃ prati pāṣaṇḍa-śāstraṃ gaṇatayā śrī- mahādevenoktam -

māyāvādam asac chāstraṃ pracchannaṃ bauddham ucyate |
mayaivaṃ kathitaṃ devi kalau brāhmaṇa-rūpiṇā ||

vedānte tu mahā-śāstre māyāvādam avaidikam | mayaiva vakṣyate devi jagatāṃ nāśa-kāraṇāt || iti |

tac cāsurāṇāṃ mohanārthaṃ bhagavata evājñayeti tatraivoktam asti | tayā ca pādma evānyatra śaive ca --

dvāparādau yuge bhūtvā kalayā mānuṣādiṣu |
svāgamaiḥ kalpatais tvaṃ ca janān mad-vimukhān kuru ||

iti śrī-bhagavad-vākyam iti dik | ataevoktaṃ śrī-nṛsiṃha-purāṇe yama- vākyam -

viṣadhara-kaṇa-bhakṣa-śaṅkaroktīr daśabala-pañca-śikhākṣa-pāda-vādān | mahad api suvicārya loka-tantraṃ bhagavad-uktim ṛte na siddhir asti || iti |

sarve'tra vāda-granthā eva nirdiṣṭā na tu mantra-granthā iti nāmākṣaram eva sākṣān nirdiṣṭam iti ca nānyathā mananīyam | ato yat kvacit tat-tat- praśaṃsā vā syāt tad api nitānta-nāstika-vādaṃ nirjityāṃśenāpy āstikya- vādaḥ khyāpita ity apekṣayā jñeyam | tasmāt svatantra īśvara eva sarva- sraṣṭā na tu jīvaḥ | svājñānena sva-śaktyaivety āyātam | tad uktaṃ śrī- bādarāyaṇenāpi bahutra saṃjñā-mūrti-k ptis tu trivṛt kurvata upadeśād ity [Vs 2.4.20] ādiṣu |

atas tan-mano'sṛjata manaḥ prajāpatim ity ādau manaḥ-śabdena samaṣṭi- mano'dhiṣṭhātā śrīmān aniruddha eva | bahu syāṃ prajāyeya iti [Chā 6.2.3] tat-saṅkalpa eva vā vācyaḥ | satya-svābhāvikācintya-śaktiḥ parameśvaras tuccha-māyikam api na kuryāt cintāmaṇīnām adhipatiḥ svayaṃ cintāmaṇir eva vā kūṭa-kanakādivat | tathā ca mādhva-bhāṣya-pramāṇitā śrutiḥ - athainam āhuḥ satya-karmeti satyaṃ hy evedaṃ viśvam asṛjata iti | evaṃ ca --

satya-vrataṃ satya-paraṃ tri- satyaṃ
satyasya yoniṃ nihitaṃ ca satye |
satyasya satyam ṛta- satya-netraṃ
satyātmakaṃ tvāṃ śaraṇaṃ prapannaḥ || [BhP 10.2.26]

ity atra satya-saṅkalpatvaṃ satya-pārāyaṇatvaṃ sṛṣṭy-ādi-līlā-trayeṣu satyatvaṃ satyasya viśvasya kāraṇatvaṃ satya eva viśvasminn antaryāmitayā sthitatvaṃ satyasya tasya sthitatā-hetutvaṃ satya-vacanasyāvyabhicāri-diṣṭeś ca pravartakatvaṃ satya-rūpatvam ity eteṣām arthānām ākūtaṃ paripāṭī ca saṅgacchate | anyathā satyasya yonim ity ādau traye tatrāpi nihitaṃ ca satya ity atrākasmād ardha-jaratīya-nyāyena kaṣṭa-kalpanāmayārthāntare tu bhagavatā sva-pratiśrutaṃ satya-kṛtaṃ yat tat tad yuktam evety ato brahmādibhis tathā stave svārasya-bhaṅgaḥ syāt prakrama-bhaṅgaś ca | tasmāt satyam eva viśvam iti sthitam || 10.87 || śrutayaḥ śrī-bhagavantam ||71||

[72]

tad eva na yad idam agra āsety anena prākṛta-layo'pi sat-kārya- vāde'nugamitaḥ | ātyantike tu mokṣa-lakṣaṇa-laye na pṛthivyādīnāṃ nāśaḥ | jīva-kṛtena tathā bhāvanā-mātreṇa svābhāvika-paramātma-śakti-mayānāṃ teṣāṃ nāśāyukteḥ | labdha-mokṣeṣu śrī-parīkṣitādiṣu tad-deha-sthānām api pṛthivy-ādy-aṃśānāṃ sthiteḥ śravaṇāt tathā hiraṇyagarbhāṃśānāṃ buddhy- ādīnām api bhaviṣyati | atas teṣv adhyāsa-parityāga evātyantika-laya ity ucyate | ataeva

ghaṭe bhinne ghaṭākāśa ākāśaḥ syād yathā purā | evaṃ dehe mṛte jīvo brahma sampadyate punaḥ || ity atra |

tathā -

evaṃ samīkṣya cātmānam ātmany ādhāya niṣkale |
daśantaṃ takṣakaṃ pāde lelihānaṃ viṣānalam ||

na drakṣyasi śarīraṃ tvaṃ viśvaṃ ca pṛthag-ātmanaḥ || [BhP 12.5.12]

ity atrāpy upādheḥ saṃyoga eva partiyajyate na tu tasya mithyātvaṃ pratipādyate |

tathā hi buddhīndriyety ādi-prakaraṇam | tatra tad-āśrayatva-tat- prakāśyatva-tad-avyatiriktatvebhyo hetubhyo buddhīndriyādīnāṃ paramātma-svabhāva-śaktimayatvam āha |

buddhīndriyārtha-rūpeṇa
jñānaṃ bhāti tad-āśrayam |
dṛśyatvāvyatirekābhyām
ādy-antavad avastu yat || [BhP 12.4.23]

antaḥkaraṇa-bahiḥ-karaṇa-viṣaya-rūpeṇa paramātma-lakṣaṇaṃ jñānam eva bhāti tasmād anyad eva buddhy-ādi-vastv ity arthaḥ | yatas tad-āśrayaṃ teṣām āśraya-rūpaṃ taj jñānam | klībtvam ārṣam | tathāpi rāja-bhṛtyayor ivātyanta- bhedaḥ syāt | tatra hetv-antare'py āha | dṛśyatvaṃ tat-prakāśyatvam avyatirekas tad-vyatireke vyatirekaḥ tābhyām | tasmāt eka-deśa-sthitasyāgner jyotsnā vistāriṇī yathā | ity [ViP 1.22.56] ādivad buddhy-ādīnāṃ tat-
svābhāvika-śaktimayatvam eva setsyatīti bhāvaḥ | yat khalv ādy-antavat śukty-ādau kadācid evāropitaṃ rajataṃ tat punar avastu tad-āśrayakatva-tat- prakāśakatva-tad-avyatirekābhāvāt | śukty-ādi-vastu na bhavati śukty- ādibhyo'nanyan na bhavatīty arthaḥ | tataś caika-vijñānena sarva-vijñāna- pratijñā viruddheteti bhāvaḥ ||72||

[73]

evam asat-kārya-vādāntare'pi jñeyam | ekasyāpi vastuno'ṃśabhedenāśrayāśrayitvaṃ svayam eva dṛṣṭāntena spaṣṭayati --

dīpaś cakṣuṣaś ca rūpaṃ ca
jyotiṣo na pṛthag bhavet |
evaṃ dhīḥ khāni mātrāś ca
na syur anyatamādṛtāt || [BhP 12.4.24]

dīpaś cakū-rūpāṇāṃ mahābhūta-jyotir-aṃśa-rūpatvāt dīpādikaṃ na tataḥ pṛthak | evaṃ dhī-prabhṛtīni ṛtāt paramātmano na pṛthak syuḥ | tathāpi yathā mahā-bhūta-jyotir dīpādi-doṣeṇa na lipyate tathā buddhyadi-doṣeṇa paramātmāpi | tadvad asyāpy anyatamatvād ity āha anyatamād iti |

[74]

tad evaṃ dhī-prabhṛtīnāṃ paramātma-svābhāvika-śaktimayatvam uktvā tathāpi tebhyo bahiraṅgaa-śaktimayebhyo'ntaraṅga-śakti-taṭastha-śakti- viśiṣṭa-paramātmano 'nyatamatvena teṣām aśuddhatva-vyañjanayā sa- doṣatvam uktvā teṣ dhī-vṛttiṣu tāvac chuddhasyaiva jīvasya sakāraṇam adhyāsam āha --

buddher jāgaraṇaṃ svapnaḥ
suṣuptir iti cocyate |
māyāmātram idaṃ rājan
nānātvaṃ pratyag-ātmani || [BhP 12.4.25]

buddhi-vṛtti-rūpaṃ jāgaraṇaṃ svapnaḥ suṣuptir itīdaṃ pratyag-ātmani śuddha- jīve viśvatairjasa-prājñatvākhyaṃ nānātvaṃ māyā-mātraṃ māyā-kṛtādhyāsa- mātreṇa jātam ity arthaḥ |

[75]

tataḥ paramātmani buddhy-ādi-mayasya jagataḥ sato'pi samparkaḥ sutarāṃ nāstīty arthaṃ cāha --

yathā jaladharā vyomni
bhavanti na bhavanti ca |
brahmaṇīdaṃ tathā viśvam
avayavyudayāpyayāt || [BhP 12.4.26]

yathā vyomni vyoma-kārya-vāyu-jyotiḥ-salila-pārthivāṃśa-dhūma-pariṇatā jaladharāḥ sveṣām evāvayavinām udayād bhavanti dṛśyante | apy ayān na bhavanti na dṛśyante ca te ca tan na spṛśantīti jñeyam | tathā brahmaṇīdaṃ viśvam iti yojyam | tataḥ sūkṣma-rūpeṇa tasya sthitir asty eva jagac-chakti- viśiṣṭa-kāraṇāstitvāt | ittham evoktam sato'bhivyañjakaḥ kāla iti ||75||

[76]

tad evaṃ vaktuṃ kāraṇāstitvaṃ dṛṣṭāntena pratipādayati --

satyaṃ hy avayavaḥ proktaḥ
sarvāvayavinām iha |
vinārthena pratīyeran
paṭasyevāṅga tantavaḥ || [BhP 12.4.27]

sarveṣām avayavināṃ sthūla-vastūnām avayavaḥ kāraṇaṃ satyaṃ satyo vyabhicāra-rahitaḥ proktaḥ | loke yathā darśnād ity āha vineti ||76||

[77]

arthena sthūla-rūpeṇa paṭenāpi vinā tasmin kāryāstitvam api vyatirekeṇa pratipādayati |

yat sāmānya-viśeṣābhyām upalabhyeta sa bhramaḥ | [BhP 12.4.28]

ayam arthaḥ | yady evam ucyate pūrvaṃ sūkṣmākāreṇāpi jagan nāsīt kintu sāmānyaṃ kevalaṃ śuddhaṃ brahmaivāsīt tad eva śaktyā nimitta-bhūtayā viśeṣākāreṇa jagad-rūpeṇa pariṇatam iti tad asat | yataḥ yad eva sāmānya- viśeṣābhyām upalabhyeta sa bhramo vivarta-vāda eva | tatra hi śuddhaṃ brahmaivājñāna-rūpayā śaktyā jagattayā vivṛtam iti mataṃ na cāsmākaṃ tad- abhyupapattiḥ pariṇāmavādasya sat-kāryatā-pūrvakatvād ity arthaḥ ||77||

[78] nanv apūrvam eva kāryam ārambha-vivarta-vādinām iva yuṣmākam api jñāyatāṃ tatrāha -

anyonyāpāśrayāt sarvam ādyantavad avastu yat || [BhP 12.4.28]

yadādyantarvad apūrvaṃ kāryaṃ tat punar avastu nirūpaṇāsaham ity arthaḥ | tatra hetur anyonyopaśrayāt | yāvat kāryaṃ na jāyate tāvat kāraṇatvaṃ mṛt- śukty-āder na sidhyati kāraṇatvāsiddhau ca kāryaṃ na jāyata eveti paraspara- sāpekṣatva-doṣāt | tataḥ kāraṇatva-siddhaye kārya-śaktis tatrāvaśyam abhupagantavyā | sā ca kārya-sūkṣmāvasthaiveti kāryāstitvaṃ sidhyati | tathāpi sth”la-rūpatā-pādakatvān mṛd-ādeḥ kāraṇatvam api sidhyatīti bhāvaḥ |

[79]

tad evaṃ svābhāvaika-śaktimayam eva paramātmano jagad ity upasaṃharati -

vikāraḥ khyāyamāno'pi
pratyag-ātmānam antarā |
na nirūpyo'sty aṇur api
syāc cec cit-sama ātmavat || [BhP 12.4.29]

yadyapi khyāyamāmanaḥ prakāśamāna eva tathāpi svalpo'pi vikāraḥ pratyag- ātmānaṃ paramātmānaṃ vinā tad-vyatirekeṇa svatantratayā na nirūpyo'sti | tad uktaṃ tad-ananyatva-vivaraṇa eva | yadi ca taṃ vināpi syāt tadā cit-samaḥ syāc cid-rūpeṇa samaḥ sva-prakāśa evābhaviṣyat | ātmavat paramātmavan nityaikāvasthaś cābhaviṣyat |

[80]

nanu yadi paramātmānaṃ vinā vikāro nāsti tarhi paramātmanaḥ sopādhitve nirupādhitvaṃ na sidhyati | tasmāt sopādher nirupādhir any eva kim ity atrāha --

na hi satyasya nānātvam
avidvān yadi manyate |
nānātvaṃ chidrayor yadvaj
jyotiṣor vātayor iva || [BhP 12.4.30]

satyasya paramātmano nānātvaṃ na hi vidyate | yadi tasya nānātvaṃ manyate tarhy avidvān yatas tasya nirupādhitva-sopādhitva-lakṣaṇaṃ nānātvaṃ mahākāśa-ghaṭākāśayor yadvat tadvad gṛhāṅgana-gata-sarva-vyāpi-tejasor iva bāhya-śarīra-vāyvor iva ceti |

[80]

yasmād vikāraḥ khyāyamāno'pi pratyag-ātmānam antarā na nirūpyo'sty aṇur api tasmāt sarva-śabda-vācyo'pi sa eveti sa-dṛṣṭāntam āha -

yathā hiraṇyaṃ bahudhā samīyate
nṛbhiḥ kiryābhir vyavahāra-vartmasu |
evaṃ vacobhir bhagavān adhokṣajo
vyākhyāyate laukika-vaidikair janaiḥ || [BhP 12.4.31]

kriyābhis tat-tad-vacana-bhedair bahudhā kaṭaka-kuṇḍādi-rūpeṇa yathā suvarṇam eva vacobhis tat-tan-nāmabhiḥ pratīyate tathā laukiak-vaidikaiḥ sarvair eva vacobhir bhagavān eva vyākhyāyate | tad uktam - sarva- nāmābhidheyaś ca sarva-vedeḍitaś ca saḥ iti skānde |

[81]

tad evaṃ jagataḥ paramātma-svābhāvika-śaktimayatvam uktvā tena ca jīva- kartṛkeṇa jñānena tan-nāśana-sāmarthyaṃ vyajya mokṣārthaṃ tad-adhyāsa- parityāgam upadeṣṭuṃ paramātma-śaktimayasyāpi tasyopādhyadhyātmakasya jīva-svarūpa-prakāśāvarakatva-rūpaṃ doṣaṃ sadṛṣṭāntam upapādayati --

yathā ghano'rka-prabhavo'rka-darśito
hy arkāṃśa-bhūtasya ca cakṣuṣas tamaḥ |
evaṃ tv ahaṃ brahma-guṇas tad-īkṣito
brahmāṃśakasyātmana ātma-bandhanaḥ || [BhP 12.4.32]

arka-raśmaya eva megha-rūpeṇa pariṇatā varṣanti | (!)

agnau prāptāhutiḥ samyag ādityam upatiṣṭhate | ādityāj jāyata vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ | iti vacanāt |

ayam arthaḥ | yathārka-prabhavo'rkeṇaiva darśitaḥ prakā- śitaś ca ghano niviḍo meghaḥ | arkāṃśa-bhūtasya cakṣuṣas tamaḥ divi bhūmau ca mahāndhakāra-rūpo bhavati | evam ahaṃ prākṛtāhaṅkāro brahma-guṇaḥ paramātma-śakti-kārya-bhūtaḥ tadīkṣitas tenaiva paramātmanā prakāśitaś ca brāhmāṃśakasya taṭastha-śakti-rūpatvāt paramātmano yo hīnāṃśas tasyātmano jīvasyātma-bandhanaḥ svarūpa- prakāśāvarako bhavati |

[82]

sa cādhyāsa-parityāgaḥ svato na bhavati kintu paramātma-jijñāsayā tat- prabhāvenaiveti vaktuṃ pūrvavad eva dṛṣṭānta-paaripāṭīm āha --

ghano yadārka-prabhavo vidīyaryate
cakṣuḥ svarūpaṃ ravim īkṣate tadā |
yadā hy ahaṅkāra upādhir ātmano
jijñāsayā naśyati tarhy anusmaret || [BhP 12.4.33]

ghano yathārka-prabhavo vidīryate iti dṛṣṭāntāṃśe tad-vidāraṇasya na cakṣuḥ-śakti-sādhyatvam kintu sūrya-prabhāva-sādhyatvam iti vyaktam | anena dārṣṭāntike'pi ātmanaḥ paramātmano jijñāsayā jātena tat prasādenāhaṅkāro naśyati palāyate ity atrāṃśe puruṣa-jñāna-sādhyatvam ahaṅkāra-nāśasya khaṇḍitam | ato vivarta-vādo nābhyupagataḥ | atra copādhir iti viśeṣaṇena svarūpa-bhūtāhaṅkāras tv anya eveti spaṣṭībhūtam | evaṃ yathā dṛṣṭānteghana-prāya-mahāndhakārāvaraṇābhāvāt tat- prabhāveṇa yogyatālābhāc ca cakṣḥ kartṛ bhūtaṃ svarūpaṃ karma-bhūtam īkṣate sva-svarūpa-prakāśam astitvena jānāti sva-śakti-prākaṭyaṃ labhata ity arthaḥ | kadācit tadīkṣaṇonmukhaḥ san raviṃ cekṣate tathā dārṣṭāntike'py anusmaret smartur anusandhātuṃ yogyo bhavati, ātmānaṃ ceti śeṣaḥ |

[83]

nigamayati -

yadaivam etena viveka-hetinā
māyāmayāhaṅkāraṇātma-bandhanam |
cchitvācyutātmānubhavo'vatiṣṭhate
tam āhur āyantikam aṅga samplavam || [BhP 12.4.34]

etena pūrvokta-viveka-śastreṇa | māyāmayeti viśeṣaṇaṃ svarūpa- bhūtāhaṅkārasya vyavacchedārtham | avatiṣṭhate sva-svarūpeṇāvasthito bhavati | na kevalam etāvad eva acyutmānubhavaḥ acyute'cyuta-nāmny ātmani paramātmany anubhavo yasya tathābhūta eva sann avatiṣṭhate || 12.4 || śrī- śukaḥ ||84||

[84]

atrāyam apy ekeṣāṃ pakṣaḥ parameśvarasya śakti-dvayam asti svarūpākhyā māyākhyā ceti | pūrvayā svarūpa-vaibhava-prakāśanam aparayā tv indra- jāla-vattayaiva mohitebhyo jīvebhyo viśva-sṛṣṭy-ādi-darśanam | dṛśyate caikasya nānāvidyāvataḥ kasyāpi tathā vyavahāraḥ | na caivam advaitavādinām iva vedanam āpatitam | satyenaiva kartrā satyam eva draṣṭāraṃ prati satyayaiva tathā śaktyā vastunaḥ sphoraṇāt loke'pi tathaiva dṛśyata iti bhavatv apīdaṃ nāma |

yataḥ satyaṃ na satyaṃ naḥ
kṛṣṇa-pādābjāmodam antarā |
jagat satyam asatyaṃ vā
ko'yaṃ tasmin durāgrahaḥ ||

tad etan-mate sata idam utthitam ity ādivākyāni prāyo yathā ṭīkā- vyākhyānam eva jñeyāni | kvacit tat-kṛtānumānādau bheda-mātrasyāsattve prasakte vaikuṇṭhādīnām api tathātva-prasaktis tan-mate syād ity atra tu teṣām ayam abhiprāyaḥ | vayaṃ hi yal loka-pratyakṣādi-siddhaṃ vastu tad eva tat-siddha-vastv-antara-dṛṣṭāntena tad-dharmakaṃ sādhayāmaḥ | yat tu tad asiddhaṃ śāstravid-anubhavaika-gamya-tādṛśatvaṃ tat punas tad-dṛṣṭānta- parārdhādināpy anyathākartuṃ na śakyata eveti | jīveśvarābheda-sthāpanā ca cid-rūpatā-mātra eveti | atha svābhāvika-māyā-śaktyā parameśvaro viśva- sṛṣṭy-ādikaṃ karoti jīva eva tatra muhyatīty uktam | tatra sandehaṃ praśnottarābhyāṃ pariharaty aṣṭabhiḥ -

śrī-vidura uvāca

brahman kathaṃ bhagavataś
cin-mātrasyāvikāriṇaḥ |
līlayā cāpi yujyeran
nirguṇasya guṇāḥ kriyāḥ || [BhP 3.7.2]

he brahman cin-mātrasya cinmātra-svarūpasya sataḥ svarūpa-śaktyā bhagavataḥ śrī-vaikuṇṭhādi-gata-tādṛśaiśvaryādi-yuktasya ataeva nirguṇasya prākṛta-guṇāspṛṣṭasya tata evāvikāriṇas tādṛk-svarūpa-śakti-vilāsa- bhūtānāṃ kriyāṇām anantānām api sadodita-varānanta-vidha-prakāśe tasmin nitya-siddhatvāt tat-tat-kriyāvirgbhāva-kartus tasyāvasthāantara- prāptatvābhāvāt prākṛta-kartur iva na vikārāpattir iti | nirvikārasya ca kathaṃ sattvādayaḥ prākṛta-guṇāḥ kathaṃ vā tadāsaṅga-hetukāḥ sthity- ādayaḥ kriyāś ca yujyeran | tataś ca cinmātra-vastu-virodhād eva te ca tāś ca na yujyante | bhagavattve tu svaira-ceṣṭayāpi na yujyeran ity āha līlayā vāpīti | atrāvikāritva-nirguṇatvābhyāṃ saha cinmātra-bhagavattvaṃ cety ubhayam api svīkṛtyaiva pūrva-pakṣiṇā pṛṣṭam |

[85]

tataś ca tasya cin-mātra-svarūpasya bhavatu bhagavattvaṃ tatrāsmākaṃ na sandehaḥ | kintu tasya katham itara-guṇādi-svīkāro yujyate ity eva pṛcchata iti vākyārthaḥ | tataś cinmātratve bhagavattve ca tasya tucchā guṇāḥ kriyāś ca na sambhavanty eveti dviguṇībhūyaiva praśnaḥ | līlayā vāpi kathaṃ yujyeran iti viśadayati |

krīḍāyām udyamo 'rbhasya
kāmaś cikrīḍiṣānyataḥ |
svatas-tṛptasya ca kathaṃ
nivṛttasya sadānyataḥ || [BhP 3.7.3]

udyamayait pravartayati ity udyamaḥ | arbhakasya krīḍāyāṃ pravṛtti-hetuḥ kāmo'sti | anyatas tu vastv-antareṇa bālāntara-pravartanena vā tasya krīḍecchā bhavati | bhagavatas tu svataḥ svenātmanā svarūpa-vaibhavena ca tṛptasya ata evānyataḥ sadā nivṛttasya ca katham anyato jīvāj jagac ca nimittāt cikrīḍiṣeti | na ca tasya te guṇās tāṅ kriyāś ca na vidyante ity apalapanīyam |

[86]

tathaiva prasiddher ity āha --

asrākṣīd bhagavān viśvaṃ
guṇa-mayyātma-māyayā |
tayā saṃsthāpayaty etad
bhūyaḥ pratyapidhāsyati || [BhP 3.7.4]

guṇa-mayyā traiguṇya-vyañjinyā ātmāśritayā māyayā saṃsthāpayati pālayati pratyapidhāsyati prātilaumyena tirohitaṃ kariṣyati | jīvasya ca kathaṃ māyā- mohitatvaṃ

[88]

ghaṭatīty ākṣepāntaram āha --

deśataḥ kālato yo 'sāv
avasthātaḥ svato 'nyataḥ |
aviluptāvabodhātmā
sa yujyetājayā katham || [BhP 3.7.5]

yo'sau deśādibhir aviluptāvabodha ātmā jīvaḥ sa katham ajayāvidyayā yujyeta | tatra deśa-vyavadhānato deśa-gata-doṣato vā cakṣuḥ prakāśa iva

kālato vidyud iva avasthātaḥ smṛtir iva svataḥ śukti-rajatam iva anyato
ghaṭādi-vastv iva na tasyāvabodho lupyate avyāhata-svarūpa-bhūta-
jñānāśrayatvād evety arthaḥ ||

[89]

tatraiva virodhāntaram āha -

bhagavān eka evaiṣa
sarva-kṣetreṣv avasthitaḥ |
amuṣya durbhagatvaṃ vā
kleśo vā karmabhiḥ kutaḥ || [BhP 3.7.6]

eṣa eka eva bhagavān paramātmāpi sarva-kṣetreṣu sarvasya jīvasya kṣetreṣu deheṣv avasthitaḥ | tatra sati katham amuṣa jīvasya durbhagatvaṃ svarūpa- bhūta-jñānādi-lopaḥ karmabhiḥ kleśaś ca tasya vā kuto nāsti | na hy ekasmin jalādau sthitayor vastunoḥ kasyacit tat-saṃsargaḥ kasyacin neti yujyata ity arthaḥ |

[90]

tatra kevalaṃ cin-mātratvaṃ na sambhavatīti bhatgavattvam evāṅgīkṛtya śrī- maitreya uvāca -

seyaṃ bhagavato māyā
yan nayena virudhyate |
īśvarasya vimuktasya
kārpaṇyam uta bandhanam || [BhP 3.7.9]

yayā viśva-sṛṣṭy-ādikaṃ bhavati seyaṃ bhagavato'cintya-svarūpa-śakter māyākhyā śaktiḥ | yad yā ca nayena tarkeṇa virudhyate tarkātītatayā seyam apy acintyety arthaḥ | yadyapy evaṃ dvayor apy acintyatvaṃ tathāpi bhagavato m>ayety anena vyaktatvāt svarūpa-śakter antaraṅgatvād bahiraṅgāyā māyāyā guṇaiḥ sattvādibhis tat-kāryaiḥ sthāpanādi-līlābhiś ca nāsau spṛśata ity arthaḥ | tantreṇa cāyam arthaḥ | yad yayā māyayā yena bhagavatā saha na virudhyate nāsau virodha-viṣayīkriyata iti ca evam eva ṣaṣṭhe navamādhyāye - duravabodha iva tavāyam ity [BhP 6.9.34] ādinā gadyena tasya saguṇa- kartṛtvaṃ virudhya punar atha tatrabhavān iti [BhP 6.9.35] gadyenāntaryāmitayā guṇa-visarga-patitatvena jīvavad bhoktṛtva-yogaṃ sambhāvya, na hi virodha ubhayam ity [BhP 6.9.36] ādi gadyena tatra tatrāvitarkya-śaktitvam eva ca siddhānte yojitam |

tatra svarūpa-śakter avitarkyatvaṃ bhagavatīty ādibhir viśeṣaṇair māyāyāś cātma-māyām ity anena darśitam | tatra svarūpa-dvayābhāvād ity asya tathāpy acintya-śaktyā tat-kartṛtvaṃ tad-antaḥpātitvaṃ ca vidyate ity arthaḥ | sama-viṣama-matīnām iti [BhP 6.9.37] tu gadyaṃ tathāpy uccāvaca-buddhīnāṃ tathā sphurasīti pratipatty-arthaṃ jñeyam | duravabodha iveti prāktana-gadye tv aśarīra iti śarīra-ceṣṭāṃ vinā aśaraṇa iti bhūmy-ādy-āśrayaṃ vinā ity arthaḥ |

atha tatrety ādau svakṛte'pi tasyāpi hetu-kartṛtvād yojanīyam | tasmād atrāpi svarūpa-śakter eva prādhānyaṃ darśitam | ataeva ṛte'rthaṃ yat pratīyeta ity [BhP 2.9.34] ādau māyāyā ābhāsa-sthānīyatvaṃ pradarśya tad-aspṛśyatvam eva bhagavato darśitam | tvam ādyaḥ puruṣaḥ sākṣād ity ādau māyāṃ vyudasya cic-chaktyā ity [BhP 1.7.23] anena ca tathā jñāpitam | māyā paraity abhimukhe ca vilajjamānā ity [BhP 2.7.47] anena ca | tad evaṃ bhagavati tad- virodhaṃ parihṛtya jīve'py avidyā-sambandham atarkyatvena darśitayā tan- māyayaiva samādadhati | īśvarasyeti yad ity anenaiva sambadhyate |

artha-vaśād atra ca tṛtīyayā pariṇamyate | yad yayā īśvarasya svarūpa- jñānādibhiḥ samarthasya ataeva vimuktasya jīvasya kārpaṇyaṃ tat-tat- prakāśa-tirobhāvas tathā bandhanaṃ tad-darśi-guṇa-maya-jāla-praveśaś ca bhavatīti | tad uktam - tat-saṅga-bhraṃśitaiśvaryam iti [BhP 6.5.15] | tad etat sarvam abhipretya śrutayo'py āhuḥ - sa yad ajayā tv ajām ity ādāv apeta- bhaga iti [BhP 10.87.38] ca |

atra mūla-padye bhagavato māyety anena bhagavattvaṃ tu māyikam ity āyātam | indrasya māyety atra yathendratvam |

[91]

evaṃ pūrvatrāpi jñeyam | punar api jīvasya vastutaḥ svīya-tat-tad- avasthatvābhāve'pi bhagavan-māyayaiva tat-tat-pratītir iti sadṛṣṭāntam upapādayati |

yad arthena vināmuṣya
puṃsa ātma-viparyayaḥ |
pratīyata upadraṣṭuḥ
sva-śiraś chedanādikaḥ || [BhP 3.7.10]

yad yasya | māyayā hetor arthena vināpi | yady api tasya trikālam eva so'rtho nāsti tathāpy ātma-viparyayaḥ ātmavismṛti-pūrvaka-parābhimāne nāham eva tad-dharmīty evaṃrūpaḥ so'rthaḥ syāt | upadraṣṭur jīvasya | tṛtīyārthe ṣaṣṭhī | svapnāvasthāyāṃ jīvena sva-śiraś-chedanādiko'tīvāsambhavo'rthaḥ pratīyate | na hi tasya śiraś chinnaṃ na tu vā sva-śiraś chedaṃ ko'pi paśyet | kintu bhagavan-māyaivānyatra-siddhaṃ tad-rūpam arthaṃ tasminn āropayatīti |

[92]

māyā-mātraṃ tu kārtsnyenānabhivyakta-svarūpatvād iti nyāyena | ataeva śuddhasyāpi sato jīvasyaupādhikenaiva rūpeṇopādhi-dharmāpattir iti dṛṣṭāntāntareṇopapādayatīti --

yathā jale candramasaḥ
kampādis tat-kṛto guṇaḥ |
dṛśyate 'sann api draṣṭur
ātmano 'nātmano guṇaḥ || [BhP 3.7.11]||

yathā jale pratibimbitasyaiva candramaso jalopādhi-kṛtaḥ kampādi-guṇo dharmo dṛśyate na tv ākāśa-sthitasya tadvad anātmanaḥ prakṛta-rūpopādher dharmaḥ ātmana śuddhasyāsann api aham eva so'yam ity āveśān māyayopādhi-tādātmyāpannāhaṅkārābhāsasya pratibimba-sthānīyasya tasya draṣṭur ādhyātmikāvasthasyaiva yadyapi syāt tathāpi śuddho'sau tad- abhedābhimānena taṃ paśyatīty arthaḥ | tad uktam ekādaśe śrī-bhagavatā -

nṛtyato gāyataḥ paśyan yathaivānukaroti tām | evaṃ buddhi-guṇān paśyann anīho'py anukāryate || [BhP 11.22.53] iti |

tathaivoktam - śuddho vicaṣṭe hy aviśuddha-kartur iti | vi-śabdasya cātra tad- āveśa eva tātparyaṃ tasmād bhagavato'cintya-svarūpāntaraṅga-mahā-pravala- śaktitvād bahiraṅgayā pravalayāpy acintayāpi māyayāpi na sṛṣṭiḥ | jīvasya tu tayā sṛṣṭir iti siddhāntitam || 3.7 || śrī-śukaḥ || 85-92 ||

[93]

evaṃ sṛṣṭy-ādi-līlā-traye yojine'pi punar viśeṣataḥ saṃśayya siddhāntaḥ kriyate sthūṇā-nikhanana-nyāyena | nanu pālana-līlāyāṃ ye ye'vatārās tathā tatraiva sva-prasāda-vyaṭjaka-smitābhaya-mudrādi-ceṣṭayā sura-pakṣa-pāto yuddhādi-ceṣṭayā daitya-saṃhāra ity ādikā yā yā vā līlāḥ śrūyante te ca tāś ca svayaṃ parameśvareṇa kriyante na vā | ādye pūrva-pakṣas tad atrastha eva pratyuta pakṣa-pātādinā vaiṣamyaṃ ca | ante teṣām avatārāṇāṃ līlānāṃ ca na svarūpa-bhūtayā sidhyatīti sampratipatti-bhaṅgaḥ | atrocyate | satyaṃ viśva- pālanārthaṃ parameśvaro na kiñcit karoti kintu svena sahaivāvatīrṇān vaikuṇṭha-pārṣadān tathādhikārika-devādy-antargatān tathā taṭasthān anyāṃś ca bhaktān ānandayituṃ svarūpa-śaktyāviṣkāreṇaiva nānāvatārān līlāś cāsau prakāśayati | tad uktaṃ pādme -

muhūrtenāpi saṃhartuṃ śakto yadyapi dānavān |
mad-bhaktānāṃ vinodārthaṃ karomi vividhāḥ kriyāḥ ||

darśana-dhyāna-saṃsparśair matsya-kūrma-vihaṅgamāḥ | svāny apatyāni puṣṇanti tathāham api padmaja || iti |

hari-bhakti-sudhodaye -

nityaṃ ca pūrṇa-kāmasya janmāni vividhāni me | bhakta-sarveṣṭa-dānāya tasmāt kiṃ te priyaṃ vada || iti |

tathā śrī-kuntī-devī-vacanaṃ ca -- bhakti-yoga-vidhānārthaṃ kathaṃ paśyema hi striya iti [BhP 1.8.20] | atra bhakti-yoga-vidhānārthaṃ tad-artham avatīrṇaṃ tvām iti ṭīkā ca | śrī-brahma-vacanaṃ ca --

prapañcaṃ niṣprapañco'pi
viḍambayasi bhūtale |
prapanna-janatānanda-
sandohaṃ prathituṃ prabho || [BhP 10.14.37]

svarūpa-śaktyaivāviṣkāraś ca śrī-brahmaṇaiva darśitaḥ -

eṣa prapanna-varado ramayātma-śaktyā yad yat kariṣyati gṛhīta-guṇāvatāra [BhP 3.9.23] ity ādinā | gṛhītā guṇāḥ kāruṇyādayo yatra tathābhūto'vatāro yasyety arthaḥ | tad evaṃ bhaktānandārtham eva tān prakaṭayatas tasyānanusaṃhitam api sura-pakṣa-pātādi-viśva-pālana-rūpaṃ tan-māyā- kāryaṃ svata eva bhavati | loke yathā kecid bhaktāḥ parasparaṃ bhagavat- prema-mukhollāsāya militās tad anabhijñān api kāṃścin mārdaṅgikādīn saṅgṛhya tad-guṇa-gānānandenonmattavan nṛtyanto viśveṣām evāmaṅgalaṃ ghnanti maṅgalam api vardhayantīti | tad uktaṃ vāg gad-gadety ādau mad- bhakti-yukto bhuvanaṃ punātīti [BhP 11.14.24] | evam evoktam -

sṛṣṭy-ādikaṃ harer naiva prayojanam apekṣya tu | kurute kevalānandād yathā martyasya nartanam || iti | [Nārāyaṇa-saṃhitā]

na ca vaktavyaṃ svena teṣāṃ tair api svasyānandane svatas tṛptatā-hāniḥ syāt tathānyān parityajya ca teṣām evānandane vaiṣamyāntaram api syād iti | tatrādye viśuddhorjita-sattva-tanum āśrite'pi muni-jane svatas tṛpti- parākāṣṭhāṃ prāpto bhakta-vātsalya-darśanāt tad-anucara evāsau guṇo na tu tat-pratighātīti labhyate | yathā sarvān munīn prati śrī-parīkṣid-vākyam

nehātha nāmutra ca kaścanārtha ṛte parānugraham ātma-śīlam | [BhP 1.19.23]

tathā jaḍa-bharata-caritādau - sindhu-pataya ātma-satatvaṃ vigaṇayataḥ parānubhāvaḥ parama-kāruṇikatayopadiśya ity ādi [BhP 5.13.24]

śrī-nārada-pūrva-janmani -- cakruḥ kṛpāṃ yadyapi tulya-darśanāḥ; śuśrūṣamāṇe munayo 'lpa-bhāṣiṇi | [BhP 1.5.24]

tathā kuntī-stave -

namo 'kiñcana-vittāya nivṛtta-guṇa-vṛttaye |
ātmārāmāya śāntāya kaivalya-pataye namaḥ || [BhP 1.8.27]

akiñcanā bhaktā eva vittaṃ sarvasvaṃ yasyeti ṭīkā ca | tato'nyathā cākṛtajñatā-doṣaś ca nirdoṣe bhagavaty āpatati | tataḥ siddhe tathāvidhasyāpi bhakta-vātsalye bhaktānāṃ duḥkha-hānyā sukha-prāptyā vā svānando bhavatīty āyātam eva | kiṃ ca parama-sāraa-bhūtāyā api svarūpa-śakteḥ sāra- bhūtā hlādinī nāma yā vṛttis tasyā eva sāra-bhūto vṛtti-viśeṣo bhaktiḥ sā ca raty-apara-paryāyā | bhaktir bhagavati bhakte ca nikṣipta-nijobhaya-koṭiḥ sarvadā tiṣṭhati | ataevoktaṃ bhagavān bhakta-bhaktimān iti | tasmād bhaktasthayā tayā bhagavatas tṛptau na svatas tṛptirtā-hāniḥ | pratyuta śaktitvena svarūpato bhinnābhinnāyā api tasyāḥ ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham iti nyāyena bhakta-citta-sphuritāyā bheda-vṛtter eva sphuraṇāt bhagavato māṃ hlādayaty asya bhaktir iti ānandacamatkārātiśayaś ca bhavati | śakti-tadvator bhedamate'pi viśiṣṭasyaiva svarūpatvaṃ sampratipannam |

tad etat sarvam abhipretya bhaṇitaṃ durvāsasaṃ prati śrī-viṣṇunā -

ahaṃ bhakta-parādhīno
hy asvatantra iva dvija |
sādhubhir grasta-hṛdayo
bhaktair bhakta-jana-priyaḥ ||

nāham ātmānam āśāse
mad-bhaktaiḥ sādhubhir vinā |
śriyaṃ cātyantikīṃ brahman
yeṣāṃ gatir ahaṃ parā ||

ye dārāgāra-putrāpta-
prāṇān vittam imaṃ param |
hitvā māṃ śaraṇaṃ yātāḥ
kathaṃ tāṃs tyaktum utsahe ||

mayi nirbaddha-hṛdayāḥ
sādhavaḥ sama-darśanāḥ |
vaśe kurvanti māṃ bhakty
sat-striyaḥ sat-patiṃ yathā ||

mat-sevayā pratītaṃ te
sālokyādi-catuṣṭayam |
necchanti sevayā pūrṇāḥ
kuto 'nyat kāla-viplutam ||

sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tv aham | mad-anyat te na jānanti nāhaṃ tebhyo manāg api || [BhP 9.4.63-68] iti |

atra ye dārāgāreti trayam akṛtajñatā-nivāraṇe sādhavo hṛdayaṃ mahyam iti svatas tṛpti-parihāre | bhakteḥ svarūpa-śakti-sāra-hlādinī-sāratve ca ahaṃ bhakta-parādhīna iti dvayam |

tatraiva bhakteṣv api bhakti-rūpeṇa tat-praveśe sati viśeṣato mat-sevayā pratītam ity api jñeyam | tato na prāktano doṣaḥ | dvitīye'py evam ācakṣmahe | parānandane pravṛttir dvidhā jāyate parato nijābhīṣṭa- sampattyai kvacit tad-abhīṣṭa-mātra-sampattyai ca | tatra prathamo nātrāpy ayuktaḥ sātmārtha-mātratayā kutrāpi pakṣapātābhāvāt | atrottara-pakṣe para-sukhasya para-duḥkhasya cānubhavenaiva parānukūlyenaiva pravṛttīcchā jāyate na tu yat-kiñcij-jñāna-mātreṇa cittasya para-duḥkhāsparśe kṛpā-rūpa- vikārāsambhavāt |

yathā kaṇṭaka-biddhāṅgo jantor necchati tāṃ vyathām | jīva-sāmyaṃ gato liṅgair na tathābiddha-kaṇṭakaḥ || iti nyāyāt |

tataś ca sadā paramānandaikarūpe'pahata-kalmaṣe bhagavati prākṛtasya sukhābhidha-duḥkhasya prasiddha-duḥkhasya ca sūrya pecaka-cakṣur jyotiṣa iva tamasa iva cātyantābhāvāt tat-tad-anubhavo nāsty eva |

yat tu bhagavati duḥkha-sambandhaṃ parijihīrṣanto'pi kecid evaṃ vadanti, tasmin duḥkhānubhava-jñānam asty eva, tac ca parakīyatvenaiva bhāsate na tu svīyatveneti | tad api ghaṭṭa-kuḍyāṃ prabhātam duḥkhānubhavo nāma hi antaḥ-karaṇe duḥkha-sparśaḥ, sa ca svasmād bhavatu parasmād veti duḥkha-sambandhāviśeṣāt | asarvajñatā-doṣaś ca sūrya-dṛṣṭāntenaiva parihṛtaḥ, pratyuta guṇatvenaiva darśitaś ca | tasmāt tasmin yat kiñcid duḥkha-jñānam astu, duḥkhānubhavas tu nāsty eva | yata eva kartum akartum anyathā-kartuṃ samarthe parama-karuṇāmaya-nicaya-śiromaṇau tasmin virājamāne'py adyāpi jīvāḥ saṃsāra-duḥkham anubhavantīty atra nairghṛṇya- parihāraś ca bhavati | yat tu bhaktānāṃ sukhaṃ tat tasya bhakti-rūpam eva, tathā teṣāṃ duḥkhaṃ bhagavat-prāpty-antarāyeṇaiva bhavati, tatra cādhikā bhagavaty eva cittārdratā jāyate sā ca bhaktir eveti | kvacid gajendrādīnām api prākṛta eva duḥkhe sa eva mama śaraṇam ity ādinā tathaiva bhaktir udbhūtaiveti | kvacid yamalārjunādiṣu śrī-nāradādi- bhaktānāṃ bhaktiḥ sphuṭaiveti ca sarvathā dainyātmaka-bhakta-bhakty- anubhava eva taṃ karuṇayati na tu prākṛtaṃ duḥkhaṃ, yogye kāruṇe saty ayogyasya kalpanānaucityaāt duḥkha-sad-bhāvo'sty eva kāraṇatve sarva- saṃsārocchitteḥ |

atha tasya paramparā-kāraṇatvam asty eva ced asstu na kāpi hānir iti | tasmād ubhayathā bhaktānandane tad-bhakty-anubhava eva bhagavantaṃ pravartayatīti siddham | tat etad uktaṃ bhavati | yady anyasya sukha-duḥkham anubhūyāpi tat-tat-tyāgenetarasya sukhaḥ duḥkha-hāniṃ vā sampādayati tadaiva vaiṣamyam āpatati | śrī-bhagavati tu prākṛta-sukha- duḥkhānubhavābhāvān na tad āpatati, yathā kalpa-tarau | tad uktaṃ śrīmad- akrūreṇa -

na tasya kaścid dayitaḥ suhṛttamo na cāpriyo dveṣya upekṣya eva vā | tathāpi bhaktān bhajate yathā tathā sura-drumo yadvad upāśrito'rthadaḥ || iti [BhP 10.38.22] |

atra bhaktād anya eva kaścid iti jñeyam |

kaḥ paṇḍitas tvad-aparaṃ śaraṇaṃ samīyād bhakta-priyād ṛta-giraḥ suhṛdaḥ kṛtajñād ity [BhP 10.48.26] etad-vākyenaiva tat-priyatva-prokteḥ | śrī- mahādevenāpy uktam --

na hy asyāsti priyaḥ kaścin
nāpriyaḥ svaḥ paro 'pi vā |
ātmatvāt sarva-bhūtānāṃ
sarva-bhūta-priyo hariḥ ||

tasya cāyaṃ mahā-bhāgaś
citraketuḥ priyo 'nugaḥ |
sarvatra sama-dṛk śānto
hy ahaṃ caivācyuta-priyaḥ || [BhP 6.17.33-34]

tathoktaṃ śrī-prahlādenāpi --

citraṃ tavehitam aho 'mita-yogamāyā- līlā-visṛṣṭa-bhuvanasya viśāradasya | sarvātmanaḥ samadṛśo 'viṣamaḥ svabhāvo bhakta-priyo yad asi kalpataru-svabhāvaḥ || [BhP 8.23.8] iti |

arthaś ca -- yat tvaṃ bhakta-priyo'si so'pi samadṛśas tava svabhāvo'viṣamaḥ viṣamo na bhavati | tatra hetu-garbha-viśeṣaṇaṃ kalpataru-svabhāva iti | tasmād viṣama-svabhāvatayā pratīte'pi tvayy avaiṣyam ity atīva citram iti | athavā paratrāpi kalpa-vṛkṣādi-lakṣaṇe samāna evāśrayaṇīye vastuni bhakta- pakṣa-pāta-rūpa-vaiṣamya-darśanād vaiṣamyam api samasyaiva svabhāva ity eva vyākhyeyam | tathā pūrvatrāpi bhaktān bhajata iti vaiṣamya eva yojanīyam iti | vastutas tu śrī-bhagavaty acintyam aiśvaryam eva mukhyas tad-avirodhe hetuḥ | yad uktam - namo namas te'stv ṛṣabhāya sātvatām ity [BhP 2.4.14] ādau dvitīyasya caturthe ṭīkāyām | tad evaṃ vaiṣamya-pratītāv apy adoṣatvāyācintyam aiśvaryam āheti | tad uktaṃ śrī-bhīṣmeṇa

sarvātmanaḥ samadṛśo hy advayasyānahaṅkṛteḥ |
tat-kṛtaṃ mati-vaiṣamyaṃ niravadyasya na kvacit ||

tathāpy ekānta-bhakteṣu paśya bhūpānukampitam |
yan me 'sūṃs tyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ || iti [BhP 1.9.21-22]

tathā śrī-bhagavatā -

samo 'haṃ sarvabhūteṣu

na me dveṣyo 'sti na priyaḥ
ye bhajanti tu māṃ bhaktyā
mayi te teṣu cāpy aham || iti [BhP 9.29]

tad evaṃ tat-tad-doṣe bhakta-pakṣa-pātasya svarūpa-śakti-sāra-bhūtatve bhakta-vinodārtham eva svarūpa-śaktyaiva svayam eva ca tat-tad-avatāra-līlāḥ karoti bhagavān tato viśva-pālanaṃ tu svayam eva sidhyatīti sthite na vaidura- praśnas tad-avasthaḥ | atra devādīnāṃ prākṛtatayā taiḥ saha līlāyāṃ svatas tṛptatā-hānis teṣu tad-aṃśāveśādi-svīkāreṇāgre parihartavyā | tathā na cāvatārādīnāṃ svarūpa-śakty-ātmatā-hāniḥ | tathā bhakta-vinodaika- prayojanaka-svaira-līlā-kaivalyena cānyatra rāga-dveṣābhāvān na vaiṣamyam api pratyuta pitta-dūṣita-jihvānāṃ khaṇḍād vairasya iva tasmān nigrahe'py anubhūyamāne teṣāṃ duṣṭatādi-kṣapaṇa-lakṣaṇaṃ hitam eva bhavati | atra

na hy asya janmano hetuḥ karmaṇo vā mahīpate |
ātma-māyāṃ vineśasya parasya draṣṭur ātmanaḥ |
yan mayā ceṣṭitaṃ puṃsaḥ sthity-utpatty-apyayāya hi |
anugrahas tan-nivṛtter ātma-lābhāya ceṣyate || [BhP 9.24.57-58]

iti navamāntastha-śrī-śuka-vākyānusāreṇa pralaye līnopādher jīvasya dharmādy-asambhavād upādhi-sṛṣṭy-ādinā dharmādi-sampādanenānugraha iti tadīya=ṭīkānusāreṇa ca | tathā,

loke bhavān jagati naḥ kalayāvatīrṇaḥ
sad-rakṣaṇāya khala-nigrahaṇāya cānyaḥ |
kaścit tadīyam abhiyāti nideśam īśa
kiṃ vā janaḥ svakṛtam ṛchati tan na vidmaḥ || [BhP 10.70.27]

iti jarāsandha-baddha-rāja-vṛnda-nivedane'pi īśvare tvayi sad-rakṣaṇārtham avatīrṇe'pi ced asmākaṃ duḥkhaṃ syāt tarhi kim anyaḥ kaścij jarāsandhādis tvad-ājñām api laṅghayati kiṃ ca tvayā vakṣyamāṇo'pi janaḥ sva-karma- duḥkhaṃ prāpnotīty eveti na vidmaḥ | na caitad ubhayam api yuktam iti bhāvaḥ | iti tadīya-ṭīkānusāreṇa ca līlāyāḥ svairatve'pi durghaṭanī māyaiva tadā tadā devānusarādīnāṃ tat-tat-karmodbodha-sandhānam api ghaṭayati | yathā sva-sva-karmaṇā pṛthag eva ceṣṭamānānāṃ jīvānāṃ ceṣṭā-viśeṣāḥ paraspara-śubhāśubha-śakuntatayā ghaṭitā bhavatīty ādikaṃ loke'pi dṛśyate | yatra tu kvacid eṣā tal-līlājavam anugantuṃ na śaknoti tatraiva parameśituḥ svairatā vyaktībhavati | yathā -

guru-putram ihānītaṃ nija-karma-nibandhanam |
ānayasva mahārāja mac-chāsana-puraskṛtaḥ || [BhP 10.45.45]

iti yama-viṣayaka-śrī-bhagavad-ādeśādau | tataś ca tasyātivirala-pracāratvān na sarvatra kṛta-hāny-akṛtābhyāgama-prasaṅgaś ca |

atha yadi kecid bhaktānām eva dviṣanti tadā tadā bhakta-pakṣa- pātāntaḥpātitvād bhagavatā svayaṃ tad-dveṣe'pi na doṣaḥ | pratyuta bhakta- viṣayaka-tad-rateḥ poṣakatvena hlādinī-vṛtti-bhūtānandollāsa-viśeṣa evāsau | yena hi dveṣeṇa pratipada-pronmīlat-sāndrānanda-vaicitrī-samatirikta-bhakti- rasa-marusthala-brahma-kaivalyāpādāna-rūpatvena tadīya-bhakti-rasa-mahā- pratiyogitayā tato'nyathā duścikitsatayā ca tatrocitam | tad-uttha-bhagavat- tejasā tat-svarūpa-śakter api tiraskāreṇa dhvaṃsābhāva-tulyatvam | svargāpavarga-narakeṣv api tulyārtha-darśina iti [BhP 6.17.28] nyāyenānyeṣām atīva duḥsahaṃ teṣām api kāmukānāṃ nikāmam anabhīṣṭam uddaṇḍa-daṇḍa-viśeṣaṃ kurvaty eva bhagavati tasya sarva-hita- paryavasāyi-cāritra-svabhāvatvād eva tat-tad-durvāra-durvāsanāmayāśeṣa- saṃsāra-kleśa-nāśo'pi bhavati | yaḥ khalv abhedopāsakānām atikṛcchra- sādhyaḥ puruṣārthaḥ | kvacic ca paramārtha-vastv-avabhijñānāṃ naraka- nirviśeṣaṃ teṣāṃ kāmināṃ tu nikāmam abhīṣṭaṃ viṭakīṭānām ivāmedhyaṃ svarga-viśeṣaṃ tebhyo dadāti sa parameśvaraḥ | ataevoktaṃ nāgapatnībhiḥ - ripoḥ sutānām api sutavat

pālyānāṃ devānām ity [BhP 10.16.33] arthaḥ | damam iti yato dama apīty arthaḥ | yat tu pūtanādāv uttama-bhakta-gatiḥ śrūyata tad-bhaktānukaraṇa- māhātmyenaiveti tatra tatra spaṣṭam eva | yathā sad-veṣād api pūtanāpi sakulety [BhP 10.14.35] ādi |

atha yadi kecid bhaktā eva santo bhaktāntreṣu kathañcid aparādhyanti tadā tenaivāparādhena bhakteṣu bhagavati ca vivartamānaṃ dveṣa-bāḍavānala- jvālālāpam anubhūya cirāt kathañcit punaḥ sad-veṣeṇāpi bhagavat- saṃsparśādinā saparikare tad-aparādha-doṣe vinaṣṭe svapadam eva prāpnuvanti | na tu brahma-kaivalyam bhakti-lakṣaṇa-bījasyānaśvara- vabhāvatvāt | teṣu bhagavataḥ krodhaś ca bāleṣu mātur iveti ||

[93]

tathā hi śrī-rājovāca -

samaḥ priyaḥ suhṛd brahman
bhūtānāṃ bhagavān svayam |
indrasyārthe kathaṃ daityān
avadhīd viṣamo yathā || [BhP 7.1.1]

paramātmatvena samaḥ suhṛt hitakārī priyaḥ prīti-viṣayo bhagavān | evaṃ sati sāmyenaivopakartavyatvena prīti-viṣayatvena na ca sarveṣv eva prāpteṣu kathaṃ viṣama iva daityān avadhīt | viṣamatvam upalakṣaṇam asuhṛdi vā priya iva ceti |

[94]

kiṃ ca yasya yaiḥ prayojanaṃ sidhyati sa tat-pakṣapātī bhavati | yebhyo bibheti tān dveṣeṇa hanti na tu tad atrāstīty āha --

na hy asyārthaḥ sura-gaṇaiḥ
sākṣān niḥśreyasātmanaḥ |
naivāsurebhyo vidveṣo
nodvegaś cāguṇasya hi || [BhP 7.1.2]

niḥśreyasaṃ paramānandaḥ |

[95]

ataḥ -

iti naḥ sumahā-bhāga
nārāyaṇa-guṇān prati |
saṃśayaḥ sumahān jātas
tad bhavāṃś chettum arhati || [BhP 7.1.3]

guṇān anugraha-nigrahādīn prati tat-tat-saṃśayam |

[96]

atra śrī-ṛṣr uvāca -

sādhu pṛṣṭaṃ mahārāja
hareś caritam adbhutam |
yad bhāgavata-māhātmyaṃ
bhagavad-bhakti-vardhanam || [BhP 7.1.4]

he mahārāja | idaṃ yat pṛṣṭhaṃ tat sādhu suvicāritam eva | kintu hareś caritam adbhutam apūrvam avaiṣamye'pi viṣamatayā pratīyamānatvena vicārātītatvāt | yad yatra hareś caritre bhagavad-bhakti-vardhanaṃ bhāgavata- māhātmyaṃ bhāgavatānāṃ prahlādopalakṣita-bhakta-vṛndānāṃ māhātmyaṃ vartate | anena bhāgavatārtham eva sarvaṃ karoti bhagavān na tv anyārtham ity asyaivārthasya paryavasānaṃ bhaviṣyatīti vyañjitam | ṭīkā ca -

sva-bhakta-pakṣa-pātena tad-vipakṣa-vidāraṇam | nṛsiṃham adbhutaṃ vande paramānanda-vigraham || ity eṣā |

[97]

ato -

gīyate paramaṃ puṇyam
ṛṣibhir nāradādibhiḥ |
natvā kṛṣṇāya munaye
kathayiṣye hareḥ kathām || [BhP 7.1.5]

paramaṃ puṇyaṃ yathā syāt tathā yā gīyate tāṃ kathām iti yat tadoradhyāhāreṇānvayaḥ | atra ca tair gīyamānatvena bhaktaika-sukha- prayojanatvam eva vyañjitam |

[98]

tatra tatra tāvad vyañjitārthānurūpam eva praśnasyottaram āha --

nirguṇo 'pi hy ajo 'vyakto
bhagavān prakṛteḥ paraḥ |
sva-māyā-guṇam āviśya
bādhya-bādhakatāṃ gataḥ || [BhP 7.1.6]

yasmāt prakṛteḥ paras tasmān nirguṇaḥ prākṛta-guṇa-rahitaḥ tata evājo nitya- siddhaḥ tata eva cāvyaktaḥ prākṛta-dehendriyādi-rahitatvān nānyena vyajyate iti svayaṃ prakāśa-dehādir ity arthaḥ | tataś ca prakṛti-guṇottha-rāga-dveṣādi- rahitaś ceti bhāvaḥ | evam evambhūto'pi sveṣu bhakteṣu yā māyā kṛpā tatropito yo guṇo līlā-kautukamaya-viśuddhorjita-sattvākhyas tam āviśyālambya bhagavān nityam eva prakāśita-ṣaḍ-guṇaiśvaryaḥ san, etad apy upalakṣaṇaṃ kadācid ity ādau jātaḥ san lokendriyeṣu vyakto'pi san bādhya- bādhakatāṃ gataḥ | nija-dṛṣṭi-pathe'pi sthātum asamartheṣu atikṣudreṣu devāsurādiṣu sva-sāhāyya-pratiyoddhṛtva-sampādanāya svayaṃ sañcāritaṃ kiñcit tad-aṃśa-lakṣaṇam eva tejaḥ samāśritya bādhyatāṃ bādhakatāṃ ca gataḥ | yuddha-līlā-vaicitryāya pratiyoddhṛṣu tadānīṃ svasmin prakāśyamānād api tejaso'dhikaṃ tejo'ṃśaṃ sañcārya bādhyatāṃ parājayaṃ kadācit tu tasmān nūnaṃ sañcārya bādhakatāṃ jayaṃ prāpta ity arthaḥ | syāt kṛpā-dambhayor māyā iti viśva-prakāśaḥ |

atra saty apy arthāntare bhāgavatānugraha-prayojanatvenaivopakrāntatvād upasaṃhariṣyamāṇatvāc ca gati-sāmānyāc ca chala-maya-māyayā tat-tat- kartṛtve'py adhika-doṣāpātāc ca tan nāpekṣate | tasmād bhakta-vinodaika- prayojanaka-svaira-līlā-kaivalyenānyatra rāga-dveṣābhāvān nātra vaiṣamyam iti bhāvaḥ | ataeva bādhyatām api yātīti bādhaktayā sahaivoktam | tathā nija- svarūpa-śakti-vilāsa-lakṣaṇa-līlāviṣkāreṇa sarveṣām eva hitaṃ paryavasyatīti suhṛttādikaṃ ca nāpayātīti dhvanitam |

[99] atha kathaṃ so'pi viśuddha-sattvākhyo guṇaḥ prākṛto na bhavati kadā vā kutra taṃ vīryātiśayaṃ sañcārayati kathāṃ vā kṛta-hānya-kṛtābhyābhyāgama- prasaṅgo na bhavatīty ādikam āśaṅkyāha dvābhyām --

sattvaṃ rajas tama iti
prakṛter nātmano guṇāḥ |
na teṣāṃ yugapad rājan
hrāsa ullāsa eva vā || [BhP 7.1.7]

sattvādayo guṇāḥ prakṛter eva nātmanaḥ | ātmanaḥ parameśvarasya tasya tu ye sarve'pi nityam evollāsino guṇās te tu te na bhavantīty arthaḥ | tad uktam - sattvādayo na santīśa [ViP 1.9.44] iti |

hlādinī sandhinī saṃvit tvayy eva sarva-saṃsthitau iti [ViP 1.12.69] ca |

yasmān nātmanas te tasmād eva yugapat hrāsa eva vā ullāsa eva vā nāsti, kintu vikāritvena parasparam upamardyatvāt kasyacit kadācit hrāsaḥ kadācit kadācid ullāso bhavatīty arthaḥ |

[100]

tataś ca devādīnāṃ tat-sāhāyye surādīnāṃ ca tad-yuddhe yogyatāṃ darśayati | tathā sattvādy-ullāsa-kāle tal-līlāyās tad-adhīnatvam iva yat pratīyate tad anuvadan pariharati --

jaya-kāle tu sattvasya
devarṣīn rajaso 'surān |
tamaso yakṣa-rakṣāṃsi
tat-kālānuguṇo 'bhajat || [BhP 7.1.8]

sattvasya jaya-kāle devān ṛṣīṃś cābhajat bhajati bhagavān tat-tad-deheṣu sattvopādhika-nija-tejaḥ sañcārayati yena ca tān sahāyamānān karotīty arthaḥ | evaṃ rajaso jaya-kāle asureṣu raja-upādhikaṃ tamaso jaya-kāle yakṣa- rakṣaḥsu tama-upādhikam iti yojanīyam |

tataś ca yena tān yakṣādīn pratiyoddṝn kurvan devādīn parājitān karoti svayam api tathā darśayatīty arthaḥ | tad evaṃ bhakta-rasa-poṣa-līlā- vaicitryāya bādhya-bādhakatāṃ yātīti darśitam | yac ca kṣīroda-mathane śrūyate |

tathā surāṇ āviśad āsureṇa rūpeṇa teṣāṃ bala-vīryam īrayan | uddīpayan deva-gaṇāṃś ca viṣṇur devena nāgendram abodha-rūpaḥ || [BhP 8.7.11] iti |

tatrāpi tad-vaicitryārtham eva tathā tat-tad-āveśas tasyeti labhyate |

nanv āyātā tasya tat-tad-guṇodbodhakālapāravaśyena svaira-līlatā-hāniḥ | tataś ca guṇa-sambandhātiśaye vaiṣyādikaṃ ca spaṣṭam evety āśaṅkyāha tat- kālānuguṇa iti | teṣāṃ sattvādīnāṃ kāla evānuguṇo yasya saḥ | bhagavac- charaṇa itivat samāsaḥ | svairam eva krīḍati tasmin nityam eva tad- anugatikayā māyayā tad-anusāreṇaivānādi-siddha-pravāhaṃ taṃ jagat-karma- samudāyaṃ prerya sva-vṛtti-viśeṣa-rūpatvena pravartyamānaḥ sattvādi- guṇānāṃ kāla eva tad-adhīno bhavatīty arthaḥ | kālasya māyā-vṛttitvam udāhṛtaṃ kālo daivam ity ādau tvan-māyaiṣeti | yad vā teṣāṃ kālo'pi sadānugato bhaktānugraha-mātrārtha-svaira-ceṣṭātmaka-prabhāva-lakṣaṇo guṇo yasya sa ity arthaḥ | tato'pi tac-ceṣṭānusāreṇaiva māyayā tat-tat- pravartanam iti bhāvaḥ | yad uktam -

yo 'yaṃ kālas tasya te 'vyakta-bandho ceṣṭām āhuś ceṣṭate yena viśvam || [BhP 10.3.26] iti |

tathā cobhayathāpi na pāravaśyam ity āyātam | ittham eva śrī-kapila-devo'pi - yaḥ kālaḥ pañca-viṃśaka iti [BhP 3.26.15] | prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam iti [BhP 3.26.16] ca | tatra māyāvyaṅgatva-puruṣa- guṇatva-lakṣaṇa-mata-dvayam upanyastavān | atra tasya ceṣṭā prabhāvasya bhakta-vinodāyaiva mukhyā pravṛttiḥ | guṇodbodhādi-kāryaṃ tu tatra svata eva bhavatīti tatra pravṛttyābhāsa eva | tataś ca pūrvo'ṃśaḥ svayam eveti svarūpa-śakter eva vilāsaḥ paras tad-ābhāsa-rūpa evety ābhāsa-śakter māyāyā evāntargataḥ | yo'yaṃ kāla ity ādau nimeṣādir ity uktis tu dvayor abheda-vivakṣayaiveti jñeyam |

ata evaṃ vyākhyeyaṃ | yathā bhṛtyasyānugato bhṛtyo'nubhṛyaḥ tathātra prabhāva-lakṣaṇasya guṇasyānugata ābhāsa-rūpo guṇo'nuguṇaḥ | tathā ca teṣāṃ kālo'py anuguṇo na tu sākṣād guṇo yasyeti ||

[101]

nanu teṣu teṣu tenāveśyamānaṃ tejaḥ kathaṃ na lakṣyate | tatrāha --

jyotir-ādir ivābhāti
saṅghātān na vivicyate |
vidanty ātmānam ātma-sthaṃ
mathitvā kavayo 'ntataḥ || [BhP 7.1.9]

yadyapi teṣu teṣu nija-tejo'ṃśenāviṣṭo'sau saṅghātāt sammiśratvāt na vivicyate lokair vivektuṃ na śakyate tathāpi kavayo viveka-nipuṇā antato mathitvā tasyāpi sāhāyyaṃ tenāpi yuddham ity ādikāsambhavārtha-niṣedhena vivicya tad-aṃśenātmasthaṃ tat-tad-ātmani praviṣṭam ātmānam īśvaraṃ vidanti jānanti | tatra hetu-garbho dṛṣṭāntaḥ | yasmāt tat-tejaḥ jyotir-ādi- padārtha ivābhāti draṣṭṛṣv iti viśeṣaḥ |

ayam arthaḥ | yathā nedaṃ maṇes tejaḥ pūrvam adarśanāt, kintu tadātapa- saṃyogena sauraṃ teja evātra praviṣṭam iti sūrya-kāntādau tūlādi-dāhena tad- anubhaviṣu tadā bhāti | yathā ca pūrvavad eva vāyor ayaṃ gandhaḥ pārthiva eva praviṣṭa iti teṣv ābhāti | tathātrāpīti |

athavā nanv evaṃ tarhi tair api krīḍatīti dṛśyata tatrāha jyotir iti | yathā cakṣr-ādi-jyotibhiḥ svāṃśe rūpa-mātre'pi prakāśyamāne gandhādi-guṇa- pañcakā mṛd evāsua prakāśata iti pratīyate | yathā ca karṇādi-nabhasā svāṃśe śabda-mātre'pi gṛhyamāne dundubhir evāsāv iti pratīyate | tac ca tat- tad-guṇānāṃ saṃmiśratvād eva bhavati na vastutaḥ | tathā kavayaḥ ātmānam īśvaraṃ tat-tat-saṅghāta-sthatvenānyair aviviktam api ātmasthaṃ svāṃśa- tejobhir eva krīḍantaṃ jānantīty arthaḥ |

[102]

yad evaṃ yuddhādi-nija-līlābhir bhakta-vinodanam eva prayojanaṃ, viśva- pālanaṃ tu tataḥ svata eva bhavatīty uktvā, sṛṣṭi-pralayayoḥ prakṛtīkṣaṇādāv api sarvāśaṅka-nirāsārtham atidiśan triṣv apy aviśeṣam āha -

yadā sisṛkṣuḥ pura ātmanaḥ paro
rajaḥ sṛjaty eṣa pṛthak sva-māyayā |
sattvaṃ vicitrāsu riraṃsur īśvaraḥ
śayiṣyamāṇas tama īrayaty asau || [BhP 7.1.10]

yadā yatra sva-ceṣṭā-lakṣaṇe kāle eṣa paraḥ parameśvaraḥ sva-māyayā bhakta-kṛpayā ātmanaḥ puraḥ prācīna-sṛṣṭi-gata-sādhaka-bhakta-rūpāṇi svasyādhiṣṭhānāni sisṛkṣur bhavati prakṛtyā saha teṣu līneṣu āvirbhāvanārthām īkṣāṃ karoti tadā pṛthak svarūpa-śakter itarāsau jīva- māyākhyā śaktiḥ pūrvavat tac-ceṣṭātmaka-prabhāvābhāsoddīptā rajaḥ sṛjati svāṃśa-bhūtād guṇa-traya-sāmyād avyaktād vikṣipati udbodhayatīti vā | yad vā pṛthaṅ-māyānugata eṣa kāla eva sṛjati tathāsau-padena ca kāla evocyate |

atha vicitrāsu nānā-guṇa-vaicitrī-matīṣu tal-lakṣaṇāsu pūrṣu yadā rantum icchur bhavati tadāsau sattvaṃ sṛjati, yadā punas tābhir eva militvā śayiṣyamāṆaḥ śayitum icchur bhavatīty arthaḥ | tadāsau tamaḥ sṛjatīti | tato bhakta-nimittam eva sarvā eva sṛṣṭy-ādi-kriyāḥ pravartante iti bhāvaḥ | yathāṅgīkṛtam ekādaśasya tṛtīye ṭīkākṛdbhir api | kim arthaṃ sasarja sva- mātrātma-prasiddhaye | svaṃ mimīte pramimīte ātmānam upāste yaḥ sa sva- mātā tasyātmano jīvasya prakṛṣṭā ye siddhaya iti śayanam atra puruṣāvatārasya kadācit pralayodadhau yoga-nidrā kadācid bhagavat-praveśo vā | yadyapi sarveṣv api jīveṣu antaryāmitayā parameśvaras tiṣṭhati tathāpi tatrāsaṃsaktatvād asthita eva bhavati tad bhakteṣu tu samāsaktatvān na tatheti | na ca tat-saṅgādau tasyeccheti yathokta-vyākhyānam eva balavat | tathā ca śrī-bhagavad-upaniṣadaḥ

matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ |
na ca matsthāni bhūtāni paśya me yogam aiśvaram || [Gītā 9.4-5] iti

ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham || [Gītā 9.29] iti ca |

uktaṃ ca hari-bhakti-sudhodaye -

bhaktānāṃ hṛdayaṃ śāntaṃ saśriyo me priyaṃ gṛham | vasāmi tatra śobhaiva vaikuṇṭhākhyād ivarṇanā || iti |

[103]

evaṃ prasaṅgena sṛṣṭi-pralayāv api vyākhyāya punaḥ pālanam eva vyācakṣāṇaḥ prakaraṇam upasaṃharati sārdhena --

kālaṃ carantaṃ sṛjatīśa āśrayaṃ pradhāna-pumbhyāṃ nara-deva satya-kṛt |

ya eṣa rājann api kāla īśitā
sattvaṃ surānīkam ivaidhayaty ataḥ |
tat-pratyanīkān asurān sura-priyo
rajas-tamaskān pramiṇoty uruśravāḥ || [BhP 7.1.11]

satya-kṛt svarūpa-śakti-vilāsenaiva svayaṃ paramārtha-satya-kriyāvirbhāvaka eva san sva-ceṣṭā-rūpaṃ kālaṃ sṛjati vyañjayati | kiṃ kurvantaṃ pradhāna- puṃbhyāṃ ca carantaṃ tat-tat-sambandhānāṃ sādhaka-bhaktānāṃ devādi- praviṣṭaṃ nija-tejo'ṃśānāṃ ca sāhāyyaa-hetor eva sṛjyamānatayā utpattaivāvyakta-jīva-saṅghātābhyāṃ carantam ataeva sannidhānenaiva tayos tat-tad-avasthānām āśrayam udbhava-hetuṃ ca | narad-deveti sambodhanena yathā nijaiṣayā mukhyam eva kāryaṃ kurvatas tava tathaivānayad api kṣudrataraṃ svayam eva sidhyati tadvad ihāpīti bodhitam | tato ya eṣa ceṣṭā- rūpaḥ kāla sa sattvaṃ satrtva-pradhānaṃ surānīkameghayatīva tata eva ta- pratyanīkān rajas-tamaḥ-pradhānān asurān pramiṇotīva hinstīva, ye tu deveṣu bhaktā asureṣu bhakta-dveṣiṇas tān svayaṃ pālayati caiveti pūrvem evoktam | yasmāt tac-ceṣṭā-lakṣaṇasya kālasyaivaṃ vārtā tasmād īśitāpi edhayatīva pramiṇotīva ceti | he rājann iti pūrvābhiprāyam eva |

nanu yadi ceśituḥ prayojanaṃ na bhavati tarhi kathaṃ kadāpy asurān api sva- pakṣān vidhāya devair na yudhyeta, tatrāha sura-priyaḥ | sureṣu vartamānāḥ priyā bhaktā yasya saḥ | sattva-pradhāneṣu sureṣu prāyaśas teṣāṃ sarveṣām anugamanenaiva tasyānugamanam | kadācid bṛhaspaty-ādiṣu mahatsv aparādhe tu teṣāṃ mālinyena suratvācchādanāt teṣāṃ tasya caiteṣv ananugamanaṃ syād iti | jayakāle tu sattvasyety ādy uktam iti bhāvaḥ |

nanu kathaṃ te'pi tān nānugacchanti tatrāha - rajas-tamaskān iti | atyanta- bhagavad-bahirmukhatā-karayor guṇayor arocakatvād eveti bhāvaḥ | tary asau sadaivāsurāṇāṃ nigraham eva karotīty athāpy asamañjasyam ity āśaṅkyāha uruśravāḥ | uru sarvato vistṛtaṃ mahattamaṃ vā śravaḥ kīrtir yasya sa teṣām apy anugrahaṃ karotīti bhāvaḥ |

[104]

tad evaṃ siddhāntaṃ pradarśya tatra sva-bhaktānugraha-mātra-prayojanas tat tat karoti pareśa iti pratijñātārthodāharaṇāya prahlāda-jaya-vijayādi-kṛpāyāḥ sūcakam itihāsa-viśeṣam āha --

atraivodāhṛtaḥ pūrvam itihāsaṃ surarṣiṇā | prītyā mahākratau rājan pṛcchate'jāta-śatrave || ity [BhP 7.1.12] ādi | ṭīkaiva dṛśyā || 7.1 || śrī- śukaḥ ||93-104||

[105-106]

tad evaṃ sarve api vaiṣamya-nairghṛṇye parihṛte | īśvaras tu paryanyavad draṣṭavya ity asya brahma-sūtra-nirgatārtha-nyāyasyāpy atraivāntarbhāva- siddheḥ | iti brahma-bhagavat-paramātmāno vivṛtāḥ | tad evaṃ trivyūhatvam eva vyākhyātam | kvacid vāsudevādi-caturvyūhāditvaṃ ca dṛśyate | sa ca bhedaḥ kasyacit kenacid abheda-vivakṣayā ca nāyuktaḥ| tad uktaṃ mokṣa- dharme nārāyaṇīye --

eka-vyūha-vibhāgo vā kvacid dvi-vyūha-saṃjñitaḥ |
tri-vyūhaś cāpi saṅkhyātaś caturvyūhaś ca dṛśyate || iti [Mbh 12.336.53]

śrutiś ca - sa ekadhā bhavati dvidhā bhavatīty [Chā 7.26.2] ādyā |

atha pūrva-rītyā caturvyūhatvādy-avisaṃvāditayā yad atra tri-vyūhatvaṃ tatra prathama-vyūhasya śrī-bhagavata eva mukhyatvaṃ yat-pratipādakatvenaivāsya śrī-bhāgavatam ity ākhyā | yathoktam - idaṃ bhāgavataṃ nāma purāṇaṃ brahma-sammitam iti | tasya hi prādhānye ṣaḍ-vidhena liṅgena tātparyam api paryālocyate |

upakramopasaṃhārāv abhyāso'pūrvatā phalam | arthavādopapattī ca liṅgaṃ tātparya-nirṇaye || ity ukta-prakāreṇa |

tathā hi tāvad upakramopasaṃhārayor aikyena --

janmādy asya yato 'nvayād itarataś cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ |
tejo-vāri-mṛdāṃ yathā vinimayo yatra tri-sargo 'mṛṣā
dhāmnā svena sadā nirasta-kuhakaṃ satyaṃ paraṃ dhīmahi || [BhP 1.1.1]

kasmai yena vibhāsito'yam atulo jñāna-pradīpaḥ purā
tad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇā |
yogīndrāya tad-ātmanātha bhagavad-rātāya kāruṇyatas
tac chuddhaṃ vimalaṃ viśokam amṛtaṃ satyaṃ paraṃ dhīmahi || [BhP 12.13.19]

tatra purvasyārthaḥ | artho'yaṃ brahma-sūtrāṇām iti gāruḍokter asya mahā- purāṇasya brahma-sūtrākṛtrima-bhāṣyātmakatvāt prathamaṃ tad upādāyaivāvatāraḥ | tatra pūrvam athāto brahma jijñāseti vyācaṣṭe tejo-vāri- mṛdām ity-ādy-ardhena | yojanāyāṃ prāthamikatvād asya pūrvatvam |

tatra brahma-jijñāseti vyācaṣṭe paraṃ dhīmahīti | paraṃ śrī-bhagavantaṃ dhīmahi dhyāyema | tad evaṃ mukta-pragrahayā yoga-vṛttyā bṛhatvād brahma yat sarvātmakaṃ tad-bahiś ca bhavati | tat tu nija-raśmy-ādibhyaḥ sūrya iva sarvebhyaḥ param eva svato bhavatīti mūla-rūpatva-pradarśanāya para-padena brahma-padaṃ vyākhyāyate | tac cātra bhagavān evety abhimatam | puruṣasya tad-aṃśatvān nirguṇasya brahmaṇo guṇādi-hīnatvāt | uktaṃ ca śrī-rāmānuja-caraṇaiḥ - sarvatra bṛhatva-guṇa-yogena hi brahma- śabdaḥ | bṛhatvaṃ ca svarūpeṇa guṇaiś ca yatrānavadhikātiśayaḥ so'sya mukho'rthaḥ | sa ca sarveśvara eveti | uktaṃ pracetobhiḥ nahyanto yad vibhūtīnāṃ so'nanta iti gīyate | ataeva vivdha-manoharānantākāratve'pi tat- tad-ākārāśraya-paramādbhuta-mukhyākāratvam api tasya vyañjitam | tad evaṃ mūrtatve siddhe tenaiva paratvena na tasya viṣṇv-ādi-rūpaka- bhagavattvam eva siddham | tasyaiva brahma-śivādi-paratvena darśitatvāt | atra jijñāsety asya vyākhyā dhīmahīti | yatas taj-jijñāsās tāt-paryaṃ tad- dhyāna eva | tad uktam ekādaśe svayaṃ bhagavatā --

śabda-brahmaṇi niṣṇāto niṣṇāyāt pare yadi | śrutas tasya śrama-phalo hy adhenum iva rakṣata || [BhP 11.11.18] iti |

tato dhīmahīty anena śrī-rāmānuja-mataṃ jijñāsā-padaṃ nididhyāsana- param eveti | svīyatvenāṅgīkaroti śrī-bhāgavata-nāmā sarva-vedādi-sāra- rūpo'yaṃ grantha ity āyātam | dhīmahīti bahu-vacanaṃ kāla-deśa-paramparā- sthitasya sarvasyāpi tat-kartavyatābhiprāyeṇa ananta-koṭi- brahmāṇḍāntaryāmināṃ puruṣāṇām aṃśibhūte bhagavaty eva dhyānasyābhidhānāt | anenaika-jīva-vāda-jīvana-bhūto vivarta-vādo'pi nirastaḥ | dhyāyatir api bhagavato mūrtatvam api bodhayati dhyānasya mūrta evākaṣṭārthatvāt | sati ca susādhye pumarthopāye duḥsādhyasya puruṣāpravṛttyā svata evāpakarṣāt tad-upāsakasyaiva yuktatamatva-nirṇayāc ca | tathā ca gītopaniṣadaḥ -

mayy āveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetās te me yuktatamā matāḥ || [Gītā 12.2]

ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate |
te prāpnuvanti mām eva sarvabhūtahite ratāḥ || [Gītā 12.3-4]

kleśo 'dhikataras teṣām avyaktāsakta-etasām avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || [Gītā 12.5]

idam eva ca vivṛtaṃ brahmaṇā --

śreyaḥ-sṛtiṃ bhaktim udasya te vibho kliśyanti ye kevela-bodha-labdhaye | teṣām asau kleśala eva śiṣyate nānyad yathā sthūla-tuṣāvaghātinām || [BhP 10.14.4] iti | ataevāsya dhyeyasya svayaṃ bhagavattvam eva sādhitam | śivādayaś ca vyāvṛttāḥ | tathā dhīmahīti liṅgā dhyotitā pṛthag-anusandhāna-rahitā prārthanā dhyānopalakṣita-bhagavad-bhajanam eva param-puruṣārthatvena vyanakti | tato bhagvatas tu tathātvaṃ svayam eva vyaktam | tataś ca yathokta- parama-manohara-mūrtitvam eva lakṣyate | tathā ca vedānāṃ sāmavedo'smīti [Gītā 10.22]| tatra ca bṛhat-sāma tathā sāmnām ity [Gītā 10.35] ukta-mahimni bṛhat-sāmni bṛhad-dhāmaṃ bṛhat-pārthivaṃ bṛhad-antarīkṣaṃ bṛhad divaṃ bṛhad vāmaṃ bṛhadbhyo vāmaṃ vāmebhyo vāmam iti | tad evaṃ brahma- jijñāseti vyākhyātam |

athāta ity asya vyākhyām āha satyam iti | yatas tatrātha-śabda ānantarye ataḥ śabdo vṛttasya hetu-bhāve vartate tasmād atheti svādhyāya-kramataḥ prāk prāpta-karma-kāṇḍe pūrva-mīmāṃsayā samyak karma-jñānād anantaram ity arthaḥ | ata iti tat-kramataḥ samanantaraṃ prāpta-brahma-kāṇḍe tūttara- mīmāṃsayā nirṇeya-samyag-arthe'dhīta-carād yat-kiñcid-anusaṃhitārthāt kutaścid vākyād dhetor ity arthaḥ | pūrva-mīmāṃsāyāḥ pūrva- pakṣatvenottara-mīmāṃsānirṇayottara-pakṣe'sminn avayśyāpekṣyatvād aviruddhāṃśe sahāyatvāt karmaṇaḥ śānty-ādi-lakṣaṇa-sattva-śuddhi-hetutvāc ca tad-anantaram ity eva labhyam | vākyāni caitāni tad yatheha karma-jito lokaḥ kṣīyate evāmevāmutra puṇya-jito lokaḥ kṣīyate | atha ya ihātmānam anuvidya vrajanty etāṃś ca satya-kāmāṃs teṣāṃ sarveṣu lokeṣu kāma-cāro bhavatīti na sa punar āvartate iti sa cānantyāya kalpate iti nirañjanaḥ paramaṃ sāmyam upaitīti |

idaṃ jñānam upāśritya mama sādharmyam āgatāḥ | sarge 'pi nopajāyante pralaye na vyathanti ca || iti [Gītā 14.2] | tad etad ubhayaṃ vivṛtaṃ rāmānuja-śārīrake mīmāsā-pūrvabhāga-jñātasya karmaṇo'lpāsthira-phalatvaṃ tad-uparitana-bhāgāvaseyasya brahma-jñānasya tv anantāha-praphalatvaṃ śrūyate | ataḥ pūrva-vṛttān karma-jñānād anantaraṃ brahma jñātavyam ity uktaṃ bhavati | tad āha sarvādi-vṛttikāro bhagavān baudhāyanaḥ - vṛttān karmādhigamād anantaraṃ brahma vividiṣetīti |

etad eva purañjanopākhyāne ca dakṣiṇa-vāma-karṇayoḥ pitṛ-hūdva-hū-śabda- niruktau vyaktam asti | tad evaṃ samyak karma-kāṇḍa-jñānānantaraṃ brahma- kāṇḍa-gateṣu keṣucid vākyeṣu svargādy-ānandasya vastu-vicāreṇa duḥkha- rūpatva-vyabhicāri-sattākatva-jñāna-pūrvakaṃ brahmaṇas tv avyabhicāri- paratamānandatvena satyatva-jñānam eva brahma-jijñāsāyāṃ hetur iti arthāta ity asyārthe labdhe tan-nirgalitārtham evāha satyam iti | sarva- sattādātravyabhichāri-sattākam ity arthaḥ | param ity anenānvayāt satyaṃ jñānam anantaṃ brahmety atra [Taitt 2.1.3] śrutau ca brahmety anena |

tad evam anyasya tad-icchādhīna-sattākatvena vyabhicāri-sattākatvam āyāti | tad evam atra tad etad avadhi vyabhicāri-sattākam eva dhyātavanto vayam idānīṃ tv avyabhicāri-sattākaṃ dhyāyemeti bhāvaḥ |

atha paratvam eva vyanakti dhāmneti | atra dhāma-śabdena prabhāva ucyate prakāśo vā | gṛha-deha-tviṭ-prabhāvā dhāmanīty amarādi-nānārtha-vargāt | na tu svarūpam | tathā kuhaka-śabdenātra pratāraṇa-kṛd ucyate | tac ca jīva- svarūpāvaraṇa-vikṣepakāritvādinā māyā-vaibhavam eva | tataś ca svena dhāmnā sva-prabhāva-rūpayā sva-prakāśa-rūpayā vā śaktyā sadā nityam eva nirastaṃ kuhakaṃ māyā-vaibhavaṃ yasmāt tam | tad uktaṃ māyāṃ vyudasya cic-chaktyeti | tasyā api śakter āgantukatvena svenety asya vaiyaarthyaṃ syāt | sva-svarūpeṇety evaṃ vyākhyāne tu svenetyanenaiva caritārthatā syāt | yathā kathañcit tathā vyākhyāne'pi kuhaka-nirasana-lakṣaṇā śaktir evāpadyate | sā ca sādhakatama-rūpayā tṛtīyayā vyakteti | etena māyātatkārya-vilakṣaṇaṃ yad vastu tat tasya svarūpam iti sva-svarūpa-lakṣaṇam api gamyam | tac ca satyaṃ jñānam ānandaṃ brahmeti vijñānam ānandaṃ brahmeti [Taitt 2.1.3] śruti-prasiddham eva | etac-chruti-lakṣakam eva ca satyam iti vinyastam | tad evaṃ svarūpa-śaktiś ca sākṣād evopakrāntā tataḥ sutarām evāsya bhagavattvaṃ spaṣṭam |

atha mukhye satyatve yuktiṃ darśayati yatreti | brahmatvāt sarvatra sthite vāsudeve bhagavati yasmin shtitas trayāṇāṃ guṇānāṃ bhūtendriya- devatātmako yasyaiveśituḥ sargo'py ayam ṛṣā śaktyādau rajatādikam ivāropito na bhavati | kintu yato vā imānīti śruti-prasiddhe brahmaṇi yatra sarvadā sthitatvāt saṃjñā-mūrti-k ptis tu trivṛt kurvata upadeśād iti [Vs. 2.4.20] yad eka-kartṛkatvāc ca satya eva | tatra dṛṣṭāntenāpy amṛṣātvaṃ sādhayati - teja-ādīnāṃ vinimayaḥ parasparāṃśa-vyatyayaḥ parasparasminn aṃśenāvasthitir ity arthaḥ | sa yathā mṛṣā na bhavati kintu yathaiveśvara- nirmāṇaṃ tathety arthaḥ | hatemās tisro devatās trivṛd ekaikā bhavati | tad agne rohitaṃ rūpaṃ tejasas tad-rūpaṃ yat śuklaṃ tad apāṃ yat kṛṣṇaṃ tat pṛthivyāḥ tad annasyeti śruteḥ [ChāU 6.4.1] |

tad evam arthasyāsya śruti-mūlatvāt kalpanā-mūlas tv anyo'rthaḥ svata eva parāstaḥ | tatra ca sāmānyatayā nirdiṣṭānāṃ teja-ādīnāṃ viśeṣatve saṅkramaṇaṃ na śābdikānāṃ hṛdaya-madhyārohati | yadi ca tad evāmaṃsyata tadā vārādīni marīcikādiṣu yathety evāvakṣyate | kiṃ ca tan-mate brahmatas trisargasya mukhyaṃ janma nāsti kintyāropa eva janmety ucyate | sa punar bhramād eva bhavati | bhramaś ca sādṛśyāvalambī | sādṛśyaṃ tu kāla- bhedenobhayam evādhiṣṭhānaṃ karoti | rajate'pi śukti-bhrama-sambhavāt | na caikātmakaṃ bhramādhiṣṭhānaṃ bahv-ātmakaṃ tu bhrama-kalpitam ity asti niyamo mitho militeṣu vidūra-varti-dhūma-parvata-vṛkṣeṣv akhaṇḍa- megha-bhrama-sambhavāt |

tad evaṃ prakṛte'py anādita eva tri-sargaḥ pratyakṣaṃ pratīyate | brahma ca cinmātratayā svata eva sphurad asti | tasmād anādya-jñānākrāntasya jīvasya yathā sad-rūpatā-sādṛśyena brahmaṇi tri-sarga-bhramaḥ syāt tathā tri-sarge'pi brahma-bhramaḥ kathaṃ na kadācit syāt | tataś ca brahmaṇa evādhiṣṭhānatvam ity anirṇaye sarva-nāśa-prasaṅgaḥ | āropakatvaṃ tu jaḍasyaiva cinmātrasyāpi na sambhavati | brahma ca cinmātram eva tan- matam iti | tataś ca śruti-mūla eva vyākhyāne siddhe so'yam abhiprāyaḥ | yatra hi yan nāsti kintv anyatraiva dṛśyate tatraiva tad-āropaḥ siddhaḥ | tataś ca vastutas tad-ayogāt tatra tat-sattayā tat-sattā kartuṃ na śakyata eva | tri- sargasya tu tac-chakti-viśiṣṭād bhagavato mukhya-vṛttyaiva jātatvena śrutatvāt tad-vyatirekāt tatraiva sarvātmake so'sti | tatas tasmin na cāropitaṃ ca | āropas tu tathāpi dhāmnety ādi-rītyaivācintya-śaktitvāt tena liptatvābhāve'pi tac-chāṅkara-rūpa eva | tathā ca ekadeśa-sthitasyāgner jyotsnā vistāriṇī yathety anusāreṇa tat-sattayā tat-sattā bhavati |

tato bhagavato mukhyaṃ satyatvaṃ tri-sargasya ca na mithyātvam iti | tathā ca śrutiḥ satyasya satyam iti tathā prāṇā vai satyaṃ teṣām eva satyam iti (BṛhdadU 2.3.6) | prāṇa-śabdoditānāṃ sthūla-sūkṣma-bhūtānāṃ vyavahārataḥ satyatvenādhigatānāṃ mūla-kāraṇa-bhūtaṃ parama-satyaṃ bhagavantaṃ darśayatīti |

atha tam eva taṭastha-lakṣaṇena ca tathā vyañjayan prathamaṃ viśadārthatayā brahma-sūtrāṇām eva vivṛtir iyaṃ saṃhiteti bibodayiṣayā ca tad-antaraṃ sūtram eva prathamam anuvadati janmādyasya yata iti | janmādīni sṛṣṭi- sthiti-pralayam | tad-guṇa-sa:avijñāna-bahuvrīhi | asya viśvasya brahmādistamba-paryantāneka-kartṛ-bhoktṛ-saṃyuktasya pratinyata-deśakāla- nimitta-kriyā-phalāśrayasya manasāpy acintya-vividha-citra-racanā-rūpasya yato yasmād acintya-śaktyā svayam upādāna-rūpāt kartrādi-rūpāc ca janmādi taṃ paraṃ dhīmahīty anvayaḥ | atra viṣayā-vākyaṃ ca bhūgurvai vāruṇir varuṇaṃ pitaram upasasāra adhīhi bho bhagavo brahmety ārabhya yato vā imāni bhūtāni jāyante yena jātāni jīvanti yat prayanty abhisaṃviśanti tad-vijijñāsasva tad brahma iti (TaittU 3.1.1.) tat tejo'sṛjata ity ādi (ChāU 6.2.3) ca |

janmādikam iho lakṣaṇaṃ na tu viśeṣaṇam | tatas tad-dhyāne tan na praviśanti | kintu śuddha eva dhyeya iti | kiṃ ca atra prāg ukta-viśeṣaṇa- viśiṣṭa-viśva-janmādes tādṛśa-hetutvena sarva-śaktitvaṃ satya-saṅkalpatvaṃ sarva-jñatvaṃ sarveśvaratvaṃ ca tasya sūcitam | yaḥ sarvajñaḥ sarva-vid yasya jñānamayaṃ tapaḥ sarvasya vaśī ity ādi śruteḥ [Muṇḍ 1.1.9, 2.2.7]| tathā paratvena nirastākhila-heya-pratyanīka-svarūpatvaṃ jñānādy-ananta-kalyāṇa- guṇatvaṃ sūcitam | na tasya kāryaṃ kāraṇaṃ ca vidyate ity ādi śruteḥ | ye tu nirviśeṣa-vastu jijñāsyam iti vadanti tan-mate brahma-jijñāsāyāṃ janmā̆dyasya yata ity asaṅgataṃ syāt | niratiśaya-bṛhad-bṛṃhaṇaṃ ceti nirvacanāt | tac ca brahma jagaj-janmādi-kāraṇam iti vacanāc ca | evam uttareṣv api sūtreṣu sūtrodāhṛta-śrutayaś ca na tatra pramāṇam | tarkaś ca sādhya- dharmāvyabhicāri-sādhana-dharmānvita-vastu-viṣayatvān na nirviśeṣa- vastuni pramāṇam | jagañ-janmādibhramo yatas tad brahmati svotprekṣa- pakṣe ca na nirviśeṣa-vastu-siddhiḥ | bhram-mūlam ajñānam ajñāna-sākṣi brahmeti upayamāt | sākṣitvaṃ hi prakāśaika-rasatayocyate | prakāśatvaṃ tu jaḍād vyāvartakaṃ svasya parasya ca vyavahāra-yogyatāpādana-svabhāvena bhavati | tathā sati svaiśeṣatvaṃ tad-abhāve prakāśataiva na syāt | tucchataiva syāt | kiṃ ca tejo-vāri-mṛdām ity anenaiva teṣāṃ vivakṣitaṃ setsyatīti janmādyasya yata ity aprayojakaṃ syāt | atas tad-viśeṣatve labdhe sa viśeṣaḥ śakti-rūpa eva | śaktiś cāntarāṅgā bahiraṅgā taḍasthā ceti tridhā darśitā | tatra vikārātmakeṣu jagaj-janmādiṣu sākṣād-dhetunā bahiraṅgāyā eva syād iti sā māyākhyā copakrāntā | taṭasthā ca vayaṃ dhīmahīty anena |

atha yadyapi bhagavato'ṃśāt tad-upādāna-bhūta-prakṛtyākhya-śakti-viśiṣṭāt puruṣād evāsya janmādi tathāpi bhagavaty eva tad-dhetunā paryavasati | samudraika-deśe yasya janmādi tasya samudra eva janmādīni | yathoktam -

prakṛtir yasyopādānam
ādhāraḥ puruṣaḥ paraḥ |
sato'bhivyañjakaḥ kālo
brahma tat tritayaṃ tv aham || [BhP 11.24.19]

tasya ca bhagavato janmādyasya yata ity anenāpi mūrtatvam eva labhyate | yato mūrtasya jagato mūrit-śakter nidhāna-rūpa-tādṛśānānanta-para-śaktīnāṃ nidhāna-rūpo'sāv ity ākṣipyate | tasya parama-kāruṇatvāṅgīkārāt | na ca tasya mūrtatve saty anyato janmāpatet anavasthāpatter ekasyaivāditvenāṅgīkārāt | sāṅkhyānām avyaktasyeva |

sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ [ŚvetU 6.9]

iti śruti-niṣedhāt | anādu-siddhāprākṛta-svābhāvika-mūrtitvena tasya tat prasiddhiś ca | tad evaṃ mūrtatve siddhe sa ca mūrto viṣṇu-nārāyaādi- sākṣād-rūpakaḥ śrī-bhagavān eva nānyaḥ | tathā ca -

yataḥ sarvāṇi bhūtāni
bhavanty ādi-yugāgame |
yasmiṃś ca pralayaṃ yānti
punar eva yuga-kṣaye ||

ity ādi tat-pratipādaka-sahasra-nāmādau tatraiva tu yathoktam anirdeśya- vapuḥ śrīmān iti |

evaṃ ca skānde -

sraṣṭā pātā ca saṃhartā sa eko harir īśvaraḥ |
sraṣṭṛtvādikam anyeṣāṃ dāru-yoṣāvad ucyate ||

eka-deśa-kriyāvattvān na tu sarvātmaneritam | sṛṣṭy-ādikaṃ samastaṃ tu viṣṇor eva paraṃ bhavet || iti |

mahopaniṣadi ca - sa brahmaṇā sṛjati sa rudreṇa vilāpayati ity ādikam | ata eva vivṛtaṃ -

nimittaṃ param īśasya viśva-sarga-nirodhayoḥ | hiraṇyagarbhaḥ sarvaś ca kālasyārūpiṇas tava || iti |

tava yo rūpa-rahitaḥ kālaḥ kāla-śaktis tasya nimitta-mātram iti vyadhikaraṇa eva ṣaṣṭhī | tathā ādyo'vatāraḥ puruṣaḥ parasyety ādi | yad-aṃśato'sya sthiti- janma-nāśā ity ādi ca |

tad evam atrāpi tathāvidha-mūrtir bhagavān evopakrāntaḥ | tad evaṃ taṭastha-lakṣaṇena paraṃ nirdhārya tad eva lakṣaṇaṃ brahma-sūtre śāstra- yonitvāt, tat tu samanvayād ity etat-sūtra-dvayena (1.1.3-4) sthāpitam asti tatra pūrva-sūtrasyārthaḥ | kuto brahmaṇo jagaj-janmādi-hetutvaṃ tatrāha - śāstraṃ yonir jñāna-kāraṇaṃ yasya tattvāt | yato vāmāni bhūtānīty ādi-śāstra- pramāṇakatvād iti | nātra darśanānataravat tarka-pramāṇakatvam | tarkāpratiṣṭhānāt antyantātīndriyatvena pratyakṣādi-pramāṇa-viṣayatvād brahmaṇaś ceti bhāvaḥ | vaināśikās tv avirodhā-dhyāye tarkeṇaiva nirākariṣyante | atra tarkāpratiṣṭhānaṃ caivam - īśvaraḥ kartā na bhavati prayojana-śūnyatvān muktātmavat | tanu-bhuvanādikaṃ jīva-kartṛkaṃ kāryatvāta ghaṭavat | vimati-viṣayaḥ kālo na loka-śūnyaḥ kālatvāt vartamāna-kālavad ity ādi | tad evaṃ darśanānuguṇyneśvarānumānaṃ darśanāntara-prātikūlya-parāhatam iti śāstraika-prāmāṇikaḥ para-brahma- bhūtaḥ sarveśvaraḥ puruṣottamaḥ | śāstraṃ tu sakaletara-pramāṇa-paridṛṣṭa- samasta-vastu-vijātīya-sārvajñya-satya-saṅkalpatvādi- miśrānavadhikātiśayāparimitodāra-vicitra-guṇa-sāgaraṃ nikhila-heya- pratyanīka-svarūpaṃ pratipādayatīti na pramāṇāntarāvasita-vastu-sādharmya- prayukta-doṣa-gandhaḥ | ataeva svābhāvikānanta-nitya-mūrtimattvam api tasya sidhyati |

athottara-sūtrasyārthaḥ | brahmaṇaḥ kathaṃ śāstra-pramāṇakatvaṃ tatrāha tat tv iti | tu śabdaḥ prasaktāśaṅka-nivṛtty-arthaḥ | tac-chāstra-pramāṇakatvaṃ brahmaṇaḥ sambhavaty eva | kutaḥ samanvayāt | anvaya-vyatirekābhyām upapādanaṃ samanvayas tasmāt | tatrānvayaḥ satyaṃ jñānam anantaṃ brahmeti [Taitt 2.1.3] ānando brahmeti ekam evādvitīyaṃ brahma iti | tat satyaṃ sa ātmā iti | sad eva somyedam agra āsīd iti | ātmā vā idam eka evāgra āsīt puruṣa- vidha iti | puruṣo ha vai nārāyaṇa iti | eko ha vai nārāyaṇa āsīd iti | bahu syāṃ prajāyeya iti [Chā 6.2.3] | tasmād vā etasmād ātmana ākāśaḥ sambhūta iti | tat-tejo'sṛjata iti | yato vā imāni bhūtāni jāyanta iti | puruṣo ha vai nārāyaṇo'kāmayata atha nārāyaṇād ajo'jā̆āyata yataḥ prajāḥ sarvāṇi bhūtāni nārāyaṇaṃ paraṃ brahma tattvaṃ nārāyaṇaḥ param ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ piṅgalam ity ādiṣu ca |

atha vyatirekaḥ | katham asataḥ sajjāyeta iti | ko hy evānyāt kaḥ prāṇyād yad eṣa ākāśa ānando na syād iti | eko ha vai nārāyaṇa āsīn na brahmā na ca śaṅkara ity ādinā | sa caivaṃ paramānanda-rūpatvenaiva samanvito bhavatīti tad upalabdhyaiva parama-puruṣārhtatva-siddher na prayojana-śūnyatvam api |

tad evaṃ sūtra-dvayārthe sthite tad etad vyācaṣṭe, anvayāditarataś cārtheṣv iti | artheṣu nānā-vidheṣu veda-vākyārtheṣ satsv anvayāt anvaya-mukhena yato yasmāt ekasmād asya janmādi pratīyate tathetarato vyatireka-mukhena ca yasmād evāsya tataḥ pratīyata ity arthaḥ | ataeva tasya śruty-anvaya- vyatireka-darśitena parama-sukha-rūpatvena parama-puruṣārthatvaṃ ca dhvanitam | eko ha vai nārāyaṇa āsīd ity ādi-śāstra-pramāṇatvena prāk- sthāpita-rūpaṃ ceti |

athekṣater nāśabdam iti vyācaṣṭe abhijña iti | atra sūtrārthaḥ idam āmnāyate chāndogye sad eva somyedam agra āsīd ekam evādvitīyaṃ brahma tad aikṣata bahu syāṃ prajāyayeti | [Chā 6.2.3] | tat-tejo'sṛjatety ādi | atra paroktaṃ pradhānam api jagat-kāraṇatvenāyāti | tac ca nety āha īkṣater iti | yasmin śabda eva pramāṇaṃ na bhavati tad-aśabdam ānumānikaṃ pradhānam ity arthaḥ | na tad iha pratipādyam | kuto'śabdatvaṃ tasyety āśaṅkyāha īkṣateḥ | na tad iha pratipādyam | kuto'śabdatvaṃ tasyety āśaṅkyāha īkṣateḥ | sac- chabda-vācya-sambandhi-vyāpāra-viśeṣābhidhāyia īkṣater dhātoḥ śravaṇāt | tad aikṣatetīkṣaṇaṃ cācetane pradhāne na sambhavet | anyatra cekṣāpūrvikaiva sṛṣṭiḥ | sa aikṣata lokānusṛjā iti sa imān lokān asṛjatety ādau | īkṣaṇaṃ cātra tadeśa-sṛjya-vicārātmakatvāt sarvajñatvam eva kroḍīkaroti | tad etad āha abhijña iti |

nanu tadānīyam evādvitīyam ity uktes tasyekṣaṇa-sādhanaṃ na sambhavati tatrāha svarāḍ iti | sva-svarūpeṇaiva tathā rājata iti | na tasya kāryaṃ karaṇaṃ ca vdiyata ity ādau svābhāvikī jñāna-bala-kriyā cety ādi śruteḥ | etenekṣaṇavan-mūrtimattvam api tasya svābhāvaikam ity āyātam | niḥśvatitasyāny agre darśayiṣyamāṇatvāt | tac ca yathoktam eveti ca |

atra śāstra-yonitvād ity asyārthāntaraṃ vyācaṣṭe tena iti | tac cārthāntaraṃ yathā kathaṃ tasya jagaj-janmādi-kartṛtvaṃ kathaṃ vā nānya-tantroktasya pradhānasya na cānyasyeti tatrāha | śāstrasya veda-lakṣaṇasya yoniḥ kāraṇaṃ tad-rūpatvāt | evaṃ vā are asya mahato bhūtasya niśvasitam etad yadṛg-vedo yajur-vedaḥ sāmavedo'tha vāṅgirasa itihāsa-purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy upasūtrāṇi vyākhyānānīti śruteḥ | śāstraṃ hi sarva- pramāṇāgocara-vividhānanta-jñāna-mayaṃ tasya ca kāraṇaṃ brahmaiva śrūyata iti |

tad evaṃ mukhyaṃ sarvajñaṃ tādṛśaṃ sarvajñatvaṃ vinā ca sarva-śṛṣṭy- ādikam anyasya nopapadyat iti prokta-lakṣaṇaṃ brahmaiva jagat-kāraṇaṃ na pradhānaṃ na jīvāntaram iti | tad eva vivṛtyāha tene brahma hṛdā ya ādikavaya iti | brahma vedam ādi-kavaye brahmaṇe brahmāṇaṇaṃ hṛdāntaḥ- karaṇa-dvāraiva, na tu vākya-dvārā | tene āvirbhāvitavān |

atra bṛhad-vācakena brahma-padena sarva-jñāna-mayatvaṃ tasya jñāpitam | hṛdety anenāntaryāmitvaṃ sarva-śaktimayatvaṃ ca jñāpitam | ādikavaya ity anena tasyāpi śikṣā-nidānatvāc chāstra-yonitvaṃ ceti | śrutiś cātra

yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai | taṃ ha devam ātma-buddhi-prakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye || [ŚvetU 6.18] |

mukta-jīvā api tat-kāraṇaṃ nety āha muhyantīti | yatra brahmaṇi vedakhye sūrayaḥ śeṣādayo'pi | anena ca śayana-līlā-vyañjita-niśvasitamaya-vedo brahmādi-vividhānana-locanaś ca yaḥ padmanābhas tad-ādi-mūrtikaḥ śrī- bhagavān evābhihitaḥ | vivṛtaṃ caitat | pracoditā yena purā sarasvatīty [BhP 2.4.22] ādinā |

atha tat tu samanvayād ity asyāntaraṃ, yathā śāstra-yonitve hetuś ca dṛśyate ity āha tat tv iti | samanvayo'tra samyak sarvatomukho'nvayo vyutpattir vedārtha-parijñātaṃ yasmāt tu śāstra-nidānatvaṃ niścīyata iti jīve samyak | jñānam eva nāsti pradhānaṃ tv acenam eveti bhāvaḥ | sa vetti viśvaṃ na hi tasya vetteti śruteḥ | yad etad asya tadīya-samyag-jñānaṃ vyatirekamukhena bodhayituṃ jīvānāṃ sarveṣām api tadīya-samyag-jñānābhāvam āha muhyantīti | sūrayaḥ śeṣādayo'pi yad yatra śabda-brahmaṇi muhyanti | tad etad vivṛtaṃ svayaṃ bhagavatā -

kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet | ity asyā hṛdayaṃ loke nānyā mad veda kaścana || iti (BhP 11.21.42) |

anena ca sākṣād-bhagavān evābhihitaḥ |

athekṣater nāśabdam ity asyārthāntaram abhiijña ity atraiva vyañjitam asti | atra sūtrārthaḥ - nanv aśabdam asparśam arūpam avyayam ity ādi śruteḥ | kathaṃ tasya śabda-yonitvaṃ, tatra hi prakṛta-brahma śabda-hīnaṃ na bhavati | kutaḥ | īkṣateḥ | tad aikṣata bahu syāṃ prajyāyeyety atra bahu syām iti śabdātmakekṣa-dhātoḥ śravaṇāt | tad etad āha, abhijñaḥ | bahu syām ity ādi- śabdātmaka-vicāra-vidagdhaḥ | sa ca śabdādi-śakti-samudāyas tasya na prākṛtaḥ prakṛti-kṣobhāt pūrvatrāpi sad-bhāvāt | tataḥ svarūpa-bhūta evety āha svarāḍ iti |

atra pūrvavat tādṛśaṃ sadharmakatvaṃ mūrtimattvam api siddham | yathāhuḥ sūtrakārāḥ antas tad-dharmopadeśād iti (Vs 1.1.10) | ato'śabdatvādikaṃ prākṛta-śabda-hīnatvādim eveti jñeyam | atrottara-mīmāṃsādhyāya- catuṣṭayasyāpy artho darśitaḥ | tatrānvayād itarataś ceti samanvayādhyāyasya satyaṃ param iti phalādhyāyayeti | tathā gāyatry-artho'pi spaṣṭaḥ | tatra janmādyasya yata iti praṇavārthaḥ sṛṣṭy-ādi-śaktimattva-vācitvāt | tad evam evāgni-purāṇe gāyatrī-vyākhyāne proktam taj-jyotir bhagavān viṣṇur jagaj- janmādi-kāraṇam iti | yatra tri-sargo mṛṣeti vyāhṛti-trayārthaḥ | ubhayatrāpi lokatrayasya tad-ananyatvena vivakṣitatvāt | svarāḍ iti savitṛ-prakāśaka- parama-tejo-vāci | tene brahma hṛdeti buddhi-pravṛtti-preraṇā prārthanā sūcitā | tad eva kṛpayā svadhyānāyāsmākaṃ buddhi-vṛttīḥ prerayatād iti bhāvaḥ | evam evoktaṃ gāyatryā ca samārambha iti | tac ca tejas tatra antas tad-dharmopadeśād ity ādinā sampratipannaṃ yan-mūrtaṃ tad-ādy-ananta- mūrtimad eva dhyeyam iti | tatra cāgni-purāṇa-krama-vacanāni

evaṃ sandhyā-vidhiṃ kṛtvā gāyatrīṃ ca japet smaret |
gāyatry-ukthāni śāstrāṇi bhargaṃ prāṇāṃs tathaiva ca ||

tataḥ smṛteyaṃ gāyatrī sāvitrī yata eva ca |
prakāśinī sā savitur vāg-rūpatvāt sarasvatī ||

taj-jyotiḥ paramaṃ brahma bhargas tejo yataḥ smṛtaḥ |
bhargaḥ syāt bhrājata iti bahulaṃ chandasīritam ||

vareṇyaṃ sarva-tejobhyaḥ śreṣṭhaṃ vai paramaṃ param |
sargāpavarga-kāmair vā varaṇīyaṃ sadaiva hi ||

vṛṇoter varaṇārthatvāt jāgrat-svapnādi-varjitam |
nityaṃ śuddhaṃ buddham ekaṃ nityaṃ bhargam adhīśvaram ||

ahaṃ brahma paraṃ jyotir dhyāyema hi vimuktaye |
taj-jyotir bhagavān viṣṇur jagaj-janmādi-kāraṇam ||

śivaṃ kecit paṭhanti sma śakti-rūpaṃ paṭhanti ca |
kecit sūryaṃ kecid agniṃ daivatāny agni-hotriṇaḥ ||

agny-ādi-rūpo viṣṇur hi vedādau brahma gīyate |
tat padaṃ paramaṃ viṣṇor devasya svaituḥ smṛtam ||

dadhāter vā dhīmahīti manasā dhārayemahi |
no'smākaṃ yac ca bhargas tat sarveṣāṃ prāṇināṃ dhiyaḥ ||

codayāt prerayād buddhiṃ bhoktṝṇāṃ sarva-karmasu |
dṛṣṭādṛṣṭa-vipākeṣu viṣṇuḥ sūryāgni-rūpa-bhāk ||

īśvara-prerito gacchet svargaṃ vā śvabhram eva vā |
īśāvāsyam idaṃ sarvaṃ mahad-ādi-jagad dhariḥ ||

svargādyaiḥ krīḍate devī yo haṃsaḥ puruṣaḥ prabhuḥ |
dhyānena puruṣo'yaṃ ca draṣṭavyaḥ sūrya-maṇḍale ||

satyaṃ sadā-śivaṃ brahma viṣṇor yat paramaṃ padam |
devasya svaitur devo vareṇyaṃ hi turīyakam ||

yo'sāv āditya-puruṣaḥ so'sāv aham anuttamam | janānāṃ śubha-karmādīn pravartayati yaḥ sadā || ity ādi |

yatrādhikṛtya gāyatrīṃ varṇyate dharma-vistaraḥ | vṛtrāsura-vadhotsiktaṃ tad-bhāgavatam ucyate || ity ādīni ca |

tasmād bhaga brahma parā viṣṇur bhagavatac-chabdābhinna-varṇatayā tatra tatra nirdiṣṭā api bhagavat-pratipādakā eva jñeyāḥ | madhye madhye tv ahaṃgrahopāsanā-nirdeśas tat-sāmya iva labdhe hi tad-upāsanā-yogyatā bhavatīti | tathā daśa-lakṣaṇartho'py atraiva dṛśyaḥ | tatra sarga-visarga- sthāna-nirodhā jandmādy asya yataḥ ity atra | manvantareśānukathane ca sthānāntargate poṣaṇaṃ tena ity ādau | ūtir muhyantīty ādau | muktir jīvānām api tat-sānnidhye sati kuhaka-nirasana-vyañjake dhāmnety ādau | āśrayaḥ satyaṃ param ity ādau[*ENDNOTE #9] |

sa ca svayaṃ-bhagavattvena nirṇīyatvāt śrī-kṛṣṇa eveti pūrvokta-prakāra eva vyakta iti | tad evam asminn upakrama-vākye sarveṣu pada-vākya-tātparyeṣu tasya dhyeyasya saviśeṣatvaṃ mūrtitvaṃ bhagavad-ākāraṃ ca vyaktam | tac ca yuktam | svarūpa-vākyāntara-vyaktatvāt |

yo'syotprekṣaka ādi-madhya-nidhane yo'vyakta-jīveśvaro yaḥ sṛṣṭyedam anupraviśya ṛṣiṇā cakra-puraḥ śāsti tāḥ | yaṃ sampadya jahāty ajām anuśayī suptaḥ kulāyaṃ yathā taṃ kaivalya-nirasta-yonim abhayaṃ dhyāyed ajasraṃ harim || iti |[BhP 10.87.50]

ato dharmaḥ projjhitety ādāv anantara-vākye'pi kiṃ vā parair ity ādinā tatraiva tātparyaṃ darśitam |

tathopasaṃhāra-vākyādhīnārthatvād upakramasya nātikamaṇīyam eva | kasmai yena vibhāsito'yam ity ādi-darśitam tasya tādṛśa-viśeṣavattvādikam | yathaiva ātma-gṛhītir itaravad uttarād ity atra (Vs 3.3.16) śaṅkara- śārīrakasyāparasyāṃ yojanāyām upakramoktasya sac-chabda- vācyasyātmatvam upasaṃhārasthād ātma-śabdāl labhyate tadvad ihāpi catuḥślokī-vaktur bhagavattvaṃ darśitaṃ ca śrī-vyāsa-samādhāv api tasyaiva dhyeyatvam | tad eva ca sva-sukha-nibhṛtetyādi śrī-śuka-hṛdayānugatam iti || 1.1 || śrī-vyāsaḥ ||105||

athopasaṃhāra[*ENDNOTE #10]-vākyasyāpy ayam arthaḥ | kasmai garbhodaka-śāyi-puruṣa-nābhi-kamalasthāya brahmaṇe tatraiva yena mahā- vaikuṇṭhaṃ darśayatā dvitīya-skandha-varṇita-tādṛśa-śrī-mūrty-ādinā bhagavatā vibhāsitaḥ prakāśitaḥ na tu tadāpi racitaḥ ayaṃ śrī-bhāgavata- rūpaḥ purā pūrva-parārdhādau tad-rūpeṇa brahma-rūpeṇa tad-rūpiṇā śrī- nārada-rūpiṇā yogīndrāya śrī-śukāya tad-ātmanā śrī-kṛṣṇa-dvaipāyana- rūpeṇa | tad-ātmanety asyottareṇānvayaḥ | tatra tad-ātmanā śrī-śuka- rūpeṇeti jñeyam | tad-rūpeṇety ādibhis tribhiḥ padair na kevalaṃ catuḥśloky eva tena prakāśitā kiṃ tarhi tatra tatrāviṣṭenākhaṇḍam eva purāṇam iti dyotitam |

atra mad-rūpeṇa ca yuṣmabhyam iti saṅkocenānukto'pi śrī-sūta-vākya-śeṣo gamyaḥ | evaṃ sarvasyāpi śrī-bhāgavata-guror mahimā darśitaḥ | saṅkarṣaṇa- sampradāya-pravṛttis tu kṛṣṇa-dvaipāyana-kartṛka-prakāśanāntargataiveti pṛthaṅ nocyate |

tat-paraṃ satyaṃ śrī-bhagavad-ākhyaṃ tattvaṃ dhīmahi | yat tat param anuttamam iti sahasra-nāma-stotrāt para-śabdena ca śrī-bhagavān evocyate | ādyo'vatāraḥ puruṣaḥ parasyeti dvitīyāt | brahmādīnāṃ buddhi-vṛddhi- prerakatvenābhidhānād gāyatryā apy artho'yaṃ grantha iti darśayati | tad uktaṃ - gāyatrī-bhāṣya-rūpo'sau bhāratārtha-vinirṇayaḥ || iti ||

||12.13|| śrī-sūtaḥ || 106||

[107]

athābhyāsena -

kali-mala-saṃhati-kālano'khileśo
harir itaratra na gīyate hy abhīkṣṇam |
iha tu punar bhagavān aśeṣa-mūrtiḥ
parivṛto'nupadaṃ kathā-prasaṅgaiḥ || [BhP 12.12.66]

kālenonāśanaḥ | itaratra karma-brahmādi-pratipādaka-śāstrāntare | akhileśo virāḍ-antaryāmī nārāyaṇo'pi tat-pālako viṣṇur vāpi na gīyate kvacid gīyate vā tatra tv abhīkṣṇaṃ naiva gīyate tu-śabdo'vadhāraṇe sākṣāt śrī-bhagavān punar iha śrī-bhāgavate evābhīkṣṇaṃ gīyate | nārāyaṇādayo vā ye'tra varṇitās te'py aśeṣā eva mūrtayo'vatārā yasya saḥ | tathābhūta eva gīyate na tv itaratraiva tad-avivekenety arthaḥ | ataeva tat tat kathā-prasaṅgair anupadaṃ padaṃ padam api lakṣyīkṛtya bhagavān eva pari sarvato-bhāvena paṭhito vyaktam evokta iti | anenāpūrvatāpi vyākhyātā anyatrānadhigatatvāt || 12.12 || śrī-sūtaḥ ||107||

[108]

atha phalenāpi -

pibanti ye bhagavata ātmanaḥ satāṃ
kathāmṛtaṃ śravaṇa-puṭeṣu sambhṛtam |
punanti te viṣaya-vidūṣitāśayaṃ
vrajanti tac-caraṇa-saroruhāntikam || [BhP 2.2.37]

satām ātmanaḥ prāṇeśvarasya yad vā vyadhikaraṇe ṣaṣṭhī satām ātmanaḥ svasya yo bhagavāṃs tasyety arthaḥ | teṣāṃ bhagavati svāmitvena mamatāspadatvāt atra kathāmṛtaṃ prakramyamāṇaṃ śrī-bhāgavatākhyam eva mukhyam | yasyāṃ vai śrūyamāṇāyām ity [BhP 1.7.7] ādikaṃ ca tathaivoktam iti ||2.2|| śrī-śukaḥ ||108||

[109]

athārthavādena -

yaṃ brahma varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavair
vedaiḥ sāṅga-pada-kramopaniṣadair gāyanti yaṃ sāmāgāḥ |
dhyānāvasthita-tad-gatena manasā paśyanti yaṃ yogino
yasyāntaṃ na viduḥ surāsura-gaṇā devāya tasmai namaḥ || [BhP 12.13.1]

stavair vedaiś ca stunvanti stuvanti | dhyānenāvasthitaṃ niścalaṃ tad-gataṃ yan-manas tena || 12.13 || śrī-sūtaḥ || 109 ||

[110]

athopapattyā -

bhagavān sarva-bhūteṣu
lakṣitaḥ svātmanā hariḥ |
dṛśyair buddhy-ādibhir
draṣṭā lakṣaṇair anumāpakaiḥ || [BhP 2.2.35]

prathama-draṣṭā jīvo lakṣitaḥ | kair dṛśyair buddhy-ādibhiḥ | tad eva dvedhā darśayati dṛśyānāṃ jaḍānāṃ buddhy-ādīnāṃ darśanaṃ sva-prakāśaṃ draṣṭāraṃ vinā na ghaṭata jñānopapatti-dvārā lakṣaṇaiḥ sva-prakāśa- draṣṭṛa-lakṣakaiḥ tathā buddhy-ādīni kartṛ prayojyāni karaṇatvād vāsyādivad iti vyāpti-dvārānumāpakair iti |

atha bhagavān api lakṣitaḥ | kena sarva-bhūteṣu sarveṣu teṣu draṣṭṛṣu praviṣṭena svātmanā svāṃśa-rūpeṇāntaryāmiṇā | ādau sarvair draṣṭṛbhir antaryāmī lakṣitaḥ tatas tena bhagavān api lakṣita ity arthaḥ | sa ca sa ca pūrvavat dvidhaiva lakṣyate | tathā hi kartṛtva-bhoktṛtvayor asvātatnrya- darśanāt karmaṇo jaḍatvāt karmaṇo jaḍatvāt sarveṣām api jīvānāṃ tatra tatra pravṛttir antaḥ-prayojaka-viśeṣaṃ vinā na ghaṭata ity anupapatti- dvārāntaryāmī lakṣyate | eṣa hy anenātmanā cakṣuṣā darśayati śrotreṇa śrāvayati manasā mānayati buddhyā bodhayati tasmād etā bāhuḥ | mṛtir amṛtir iti bhāllaveya-śrutiś ca |

ataeva gītopaniṣatsu - athavā bahunaitena kiṃ jñātena tavārjuna | viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat || iti |

viṣṇu-purāṇe ca - sva-śakti-leśāvṛta-bhūta-sarga iti | tathā jīvāḥ prayojaka- kartṛ-preritavyāpārāḥ | asvātantryāt | takṣādi-karma-kara-janavad ity evam antaryāmiṇi tattve vyāpti-dvārā siddheḥ | punas tenaiva bhagavān api sādhyate | tuccha-vaibhava-jīvāntaryāmi-svarūpam īśvara-tattvaṃ nijāṃśitvāśrayaṃ tathaiva paryāpteḥ | rāja-prabhutvāśrita-takṣakādi-karma- kara prayojaka-prabhutvādivad iti | athavātra

yathendriyaiḥ pṛthag-dvārair artho bahu-guṇāśrayaḥ |
eko nāneyate tadvad bhagavān śāstra-vartmabhiḥ || [BhP 3.32.33] ity

evodāharaṇīyam | anenaiva gati-sāmānyaṃ ca sidhyatīti || 2.2 || śrī- śukaḥ || 110 ||

pratyavasthāpitaṃ vadantīty ādipadyam |

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-

bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
bhājana-śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe
paramātma-sandarbho nāma tṛtīyaḥ sandarbhaḥ ||

śrī-bhāgavata-sandarbhe sarva-sandarbha-garbha-ge |
paramātmābhidheyo'sau sandarbho'bhūt tṛtīyakaḥ ||

samāpto'yaṃ tṛtīyaḥ sandarbhaḥ ||

[*ENDNOTE #1] The Yadavpur edition makes reference to Sridhar's commentary to 3.29.13. [*ENDNOTE #2] In Laghu-bhāgavatāmṛta 1.2.9, this is given as ā̆Sātvata- tantra. [*ENDNOTE #3] Not found in my edition. [*ENDNOTE #4] This verse is first quoted in Śrīdhara's commentary to BhP 11.15.16 and later at CC 1.2.53. [*ENDNOTE #5] Quoted above in section 22. [*ENDNOTE #6] Above, section 19. [*ENDNOTE #7] Not found in Gita Press edition. [*ENDNOTE #8] ambuvad agrahaṇāt tu na tathātvam is the full sūtra. [*ENDNOTE #9] See Tattva-sandarbha 55-56. BhP 2.10.1-7. [*ENDNOTE #10] The verse is given above at the beginning of 106. kasmai yena, etc.

śrī-kṛṣṇa-sandarbha

[There are several different editions of the Kṛṣṇa-sandarbha. The Bengali edition appears to be earlier than the Vrindavan edition published by Haridas Shastri in 1983. The additions found in the Vṛ edition are probably authentic, as there is clear evidence Jiva Goswami made extensive corrections and emendations in some of his books after they were sent to Bengal with Srinivas Thakur in the 1570's.]

tau santoṣayatā santau śrīla-rūpa-sanātanau |
dākṣiṇātyena bhaṭṭena punar etad vivicyate ||o||

tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam |
paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||o||

[1]

atha pūrva-sandarbha-trayeṇa yasya sarva-paratvaṃ sādhitaṃ tasya śrī- bhagavato nirdhāraṇāya sandarbho'yam ārabhyate | tatra prathamasya dvitīye vadanti [BhP 1.2.11] ity ādinā [Vṛ. adds: nānāvirbhāvatvāt tāni vacanāni tattva-nirdhāraṇārtham uddhriyante | end Vṛ.] tad ekam eva tattvaṃ brahmāditayā śabdyata ity uktam | tad eva brahmādi-trayaṃ tṛtīyaṃ vivicyate | brahma tv iha -

yatreme sad-asad-rūpe pratiṣiddhe sva-saṃvidā |
avidyayātmani kṛte iti tad brahma-darśanam || [BhP 1.3.33]

ity ādinā tatra viviktam api | ekākārāvirbhāvatayā saṃśayābhāvān nopayuktam iti tad-vacanaṃ nodāharaṇīyam | śrī-bhagavat-paramātmanos tu udāhriyate | tatra īśvaro nāma nirākāro nāstīti pūrvaṃ nirṇītaṃ, paramātma-śabdena ca sarvāntaryāmi-puruṣaḥ pratipāditaḥ teṣv eva sandarbheṣu | tathā ca sati tasmiṃs tṛtīyādhyāyārabhya evam ābhāsyam |

nanu pūrvaṃ brahmāditayā tridhaiva tattvam ekam uktam | tatra brahmaṇaḥ kiṃ lakṣaṇaṃ bhagavat-paramātmanor vā tatra viśeṣaḥ kaścid vā kim astīti śrīmad-īśvarākārādiṣu bahuṣu ca satsu śrī-bhagavan-nāma katamākāraḥ paramātmā vā tayoś ca kiṃ svarūpādikam iti śrī-śaunakādi-praśnam āśaṅkya prathamaṃ śrī-bhagavat-paramātmanau nirdhārayan śrī-sūta uvāca

jagṛhe pauruṣaṃ rūpaṃ bhagavān mahad-ādibhiḥ |
sambhūtaṃ ṣoḍaśa-kalam ādau loka-sisṛkṣayā || [BhP 1.3.1]

[page 2] ādau jīvāvirbhāva-mahad-ādi-sṛṣṭitaḥ pūrvaṃ pauruṣaṃ rūpaṃ jagṛhe prakaṭitavān | kena hetunā ? loka-sisṛkṣayā | lokānāṃ samaṣṭi-vyaṣṭi- jīvānāṃ tad-adhiṣṭhānānāṃ ca prādurbhāvārtham ity arthaḥ | tasmin hi tāni līnāny āsann iti |

atas tat-prādurbhāvas tṛtīye tad-dvāraiva uktaḥ | bhagavān eka āsedam [BhP 3.5.23] ity-ādi-prakaraṇe --

kāla-vṛttyā tu māyāyāṃ guṇa-mayyām adhokṣajaḥ | puruṣeṇātma-bhūtena vīryam ādhatta vīryavān || [BhP 3.5.26] iti |

tatra teṣāṃ sad-bhāvaṃ vivṛṇoti mahad-ādibhiḥ sambhūtaṃ militam | antarbhūta-mahad-ādi-tattvam ity arthaḥ | so'ntaḥ-śarīre'rpita-bhūta-sūkṣmā [BhP 3.8.11] iti tṛtīyād eva | sam-pūrvo bhavatiḥ saṅgamārthe prasiddha eva, sambhūyāmbhodhim abhyeti mahān adyā nagāpāgeti [ŚiśV 2.100] ity ādau |

tad evaṃ viṣṇos tu trīṇi rūpāṇi ity ādau mahat-sraṣṭṛtvena prathamaṃ puruṣākhyaṃ rūpaṃ yac chrūyate yac ca brahma-saṃhitādau kāraṇārṇava- śāyi-saṅkarṣaṇatvena śrūyate | tad eva jagṛhe iti pratipāditam tasya jagat- sṛṣṭy-ādi-kartṛtvena | tato'pi paratraiśvarya-sambhāvanārtham āha ṣoḍaśa- kalaṃ sampūrṇa-sarva-śakti-yuktam ity arthaḥ | pūrṇatvaṃ cātrāpekṣikaṃ svarūpa-śakti-nidhir api svasānnidhyena māyā-vṛttibhir jagat-sṛṣṭy-ādi-kartā bhagavad-aṃśī svarūpa-śakty-eka-vilāsavān ity abhihitam |

[2]

tad evaṃ sāmānyato bhagavat-paramātmānau nirūpya paramātmānaṃ tāvad anekaiḥ sthāna-karma-svarūpākāra-viśeṣair nirdhārayati tribhiḥ -

yasyāmbhasi śayānasya yoga-nidrāṃ vitanvataḥ |
nābhi-hradāmbujād āsīd brahmā viśva-sṛjāṃ patiḥ || [BhP 1.3.2]

yasya pauruṣa-rūpasyāmbhasi pralaya-kālīna-garbhodake śayānasya sataḥ |

[The Vṛ. edition differs between ādau and śayānasya sataḥ: yaḥ śrī-bhagavān pūrṇa-ṣaḍ-aiśvaryatvena pūrvaṃ nirdiṣṭaḥ | sa eva pauruṣaṃ rūpaṃ puruṣatvenāmnyāyate | yad rūpaṃ tad evādau sargārambhe jagṛhe | prākṛta- pralayeṣv asmin līnaṃ sat prakaṭatayā svīkṛtavān | kim artham ? tatrāha - loka-sisṛkṣayā | tasminn eva līnānāṃ lokānāṃ samaṣṭi-vyaṣṭi-jīvānāṃ sisṛkṣayā prādurbhāvanārtham ity arthaḥ |

kīdṛśaṃ sat ? tad-rūpaṃ līnam āsīt tatrāha - mahad-ādibhiḥ sambhūtaṃ militam antarbhūta-mahad-ādi-tattvam ity arthaḥ | sambhūyāmbhodhim abhyeti mahān adyā nagāpāgeti [ŚiśV 2.100] iti sambhavatir milanārthaḥ | tatra hi mahad-ādīni līnāny āsann iti |

tad evaṃ viṣṇos tu trīṇi rūpāṇi ity ādau mahat-sraṣṭṛtvena prathamaṃ puruṣākhyaṃ rūpaṃ yac chrūyate yac ca brahma-saṃhitādau kāraṇārṇava- śāyi-saṅkarṣaṇatvena śrūyate | tad eva jagṛhe iti pratipāditam | punaḥ kīdṛśaṃ tad rūpam ? tatrāha ṣoḍaśa-kalaṃ tat-sṛṣṭy-upayogi-pūrṇa-śaktīty arthaḥ | tad evaṃ yas tad-rūpaṃ jagṛhe sa bhagavān | yat tu tena gṛhītaṃ tat tu sva-sṛjyānām āśrayatvāt paramātmeti paryavasitam | tasya puruṣa-rūpasya visarga-nidānatvam api pratipādayitum āha sārdhena --

yasyāmbhasi śayānasya yoga-nidrāṃ vitanvataḥ |
nābhi-hradāmbujād āsīd brahmā viśva-sṛjāṃ patiḥ |
yasyāvayava-saṃsthānaiḥ kalpito loka-vistaraḥ || [BhP 1.3.3]

yasya pauruṣa-rūpasya dvitīyena vyūhena brahmāṇḍaṃ praviśya ambhasi garbhodake śayānasyety ādi yojyam | yasya ca tādṛśatvena tatra śayānasya avayava-saṃsthānaiḥ sākṣāc-chrī-caraṇādi-sanniveśe lokasya vistāro virāḍ- ākāraḥ prapañcaḥ kalpitaḥ | yathā tad-avayava-sanniveśās tathaiva pātālam etasya hi pāda-mūlam [BhP 2.1.26] ity ādinā navīnopāsakān prati manaḥ- sthairyāya prakhyāpitaḥ | na tu vastutas tad eva yasya rūpam ity arthaḥ | yad vā candramā manaso jātaḥ ity ārabhya padbhyāṃ bhūmir diśaḥ śrotrāt tathā lokān akalpayat iti śrutes [Ṛk 10.90.13-14] tair hetu-bhūtair loka-vistāro racita ity arthaḥ | [end Vṛ. reading.]

tathā ca bhārate mokṣa-dharma-nārāyaṇīye -

asman mūrtiś caturthī yā sāsṛjac cheṣam avyayam |
sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat ||

pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ |
aniruddhāt tathā brahmā tatrādi kamalodbhavaḥ ||

brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca || [Mbh 12.326.68-70]

tatraiva vyāsaḥ --
paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ |
mahāpuruṣa saṃjñāṃ sa labhate svena karmaṇā ||

tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ |
avyaktād vyaktam utpannaṃ lokasṛṣṭy artham īśvarāt ||

aniruddho hi lokeṣu mahān ātmeti kathyate | yo 'sau vyaktatvam āpanno nirmame ca pitāmaham || [Mbh 12.327.24-26] iti |

[Vṛ. adds here:] tad evaṃ saṅkarṣaṇasya vaibhavam uktvāniruddhasyāpy āha aniruddho hīti | lokeṣu pratyekaṃ brahmāṇḍeṣu mahān ātmā paramātmā | vyaktatvaṃ prākaṭyaṃ pradyumnād iti śeṣaḥ | sutena tv abheda-vivakṣayā pradyumnaḥ pṛthaṅ noktaḥ viṣṇos tu trīṇi rūpāṇi itivat | seyaṃ prakriyā dvitīyasya saṣṭhe dṛśyate yathā sa eṣa ādyaḥ puruṣaḥ [BhP 2.9.39] ity ādi- padye ṭīkā - sa eṣa ādyo bhagavān yaḥ puruṣāvatāraḥ san sṛṣṭy-ādikaṃ karoti ity eṣā | evam ādyo'vatāraḥ puruṣaḥ parasya [BhP 2.6.42] ity atra ṭīkā parasya bhūmnaḥ puruṣaḥ prakṛti-pravartako yasya sahasra-śīrṣā [Ṛk 10.90.1] ity ādy-ukto līlā-vigrahaḥ sa ādyo'vatāraḥ ity eṣā | tathā tṛtīyasya viṃśe devena [BhP 3.20.12] ity ādikaṃ so'nu ity antaṃ sa-ṭīkam eva prakaraṇam atrānusandheyam | tasmād virāṭtvena tad-rūpaṃ na vyākhyātam | tasmāc ca vāsudeva-sthānīyo bhagavān puruṣād anya evety āyātam |

atha yasya rūpa-dvayasya sāmānyata aikavidhyena svarūpam āha tad vai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam [BhP 1.3.3] iti | tat śrī-bhagavataḥ pauruṣaṃ rūpaṃ vai prasiddhau viśuddho'rjita-sattvābhivyaktatvāc chakti- svarūpayor abhedāc ca tad-rūpam evety arthaḥ | uktaṃ ca dvitīyaṃ puruṣa- vyūham adhikṛtya svarūpatvaṃ tad-rūpasya - nātaḥ paraṃ parama yad bhavataḥ svarūpam [BhP 3.9.3] ity atra | viśuddhaṃ jāḍyāṃśenāpi rahitam, svarūpa- śakti-vṛttitvāt | ūrjitaṃ sarvato balavat paramānanda-rūpatvāt - ko hy evānyāt kaḥ prāṇyāt yad eṣa ākāśa ānando na syāt [TaittU 2.7.1] iti śruteḥ | tasmāc chākṣād bhagavad-rūpe tu kaimutyam evāyātam | tad evaṃ puruṣasya dvidhā sthāna-karmaṇī uktvā svarūpavad ākāraṃ tv eka-prakāram āha paśyanty ado [See para. 4] [End of Vṛ. addition.]

tato'trāvāntara-bhede'py abheda-svīkāreṇa dvi-vyūhoktir ity eva viśeṣa iti vāsudeva-sthānīyo bhagavāṃs tasmād anya evety āyātam | evam ekādaśe ca - - [page 4]

bhūtair yadā pañcabhir ātma-sṛṣṭaiḥ
puraṃ virājaṃ viracayya tasmin |
svāṃśena viṣṭaḥ puruṣābhidhānam
avāpa nārāyaṇa ādi-devaḥ || [BhP 11.4.3]

ity atra tair eva vyākhyātam | ādau puruṣāvatāram āha - bhūtair iti | yadā sva-sṛṣṭaiḥ bhūtaiḥ virājaṃ brahmāṇḍaṃ puraṃ nirmāya tasmin līlayā praviṣṭaḥ, na tu bhoktṛtvena | prabhūta-puṇyasya jīvasya tatra bhoktṛtvād ity evam asyottaratra śloka-dvaye'py evam evārtho dṛśyate | tathā dvitīyasya ṣaṣṭhe sa eṣa ādyaḥ puruṣaḥ [BhP 2.6.39] ity ādi-padye ca ṭīkā - sa eṣa ādyo bhagavān yaḥ puruṣāvatāraḥ san sṛṣṭy-ādikaṃ karoti ity eṣā | evam ādyo'vatāraḥ puruṣaḥ parasya [BhP 2.6.42] ity asya ṭīkā ca darśitaiva | tathā tṛtīyasya viṃśe daivena [BhP 3.20.12] ity ādikaṃ so'nu [BhP 3.20.17] ity antam sa-ṭīkam eva prakaraṇam atrānusandheyam | tasmād virāṭtvena tad-rūpaṃ na vyākhyātam | atra mahat-sraṣṭṛ-brahmāṇḍa-praviṣṭa-puruṣayor abhedenaivoktiḥ |

[3]

atha taṭastha-svarūpa-lakṣaṇābhyāṃ tad eva viśinaṣṭi -

yasyāvayava-saṃsthānaiḥ kalpito loka-vistaraḥ |
tad vai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam || [BhP 1.3.3]

avayava-saṃsthānaiḥ sākṣāc-chrī-caraṇādi-sanniveśair loka-vistaro virāḍ- ākāraḥ prapañcaḥ kalpitaḥ | yathā tad-avayava-sanniveśās tathaiva pātālam etasya hi pāda-mūlam [BhP 2.1.26] ity ādinā navīnopāsakān prati manaḥ- sthairyāya prakhyāpitaḥ | na tu vastutas tad eva tasyāṅgam ity arthaḥ | tac chrī-bhagavataḥ pauruṣaṃ rūpaṃ | vai prasiddhau | viśuddhorjjita- sattvābhivyaktatvāc chakti-svarūpayor abhedāc ca tad-rūpam evety arthaḥ | uktaṃ ca svarūpatvaṃ tad-rūpasya nātaḥ paraṃ parama yad bhavataḥ svarūpam [BhP 3.9.3] ity atra | viśuddhaṃ jāḍyāṃśenāpi rahitaṃ svarūpa-śakti-vṛttitvāt | ūrjitaṃ sarvato balavat paramānanda-rūpatvāt | ko hy evānyāt kaḥ prāṇyāt yad eṣa ākāśa ānando na syād [TaittU 2.7.1] iti śruteḥ |

[4]

tad evaṃ sthāna-karma-svarūpāṇy abhidhāya ākāram apy āha --

paśyanty ado rūpam adabhra-cakṣuṣā
sahasra-pādoru-bhujānanādbhutam |
sahasra-mūrdha-śravaṇākṣi-nāsikaṃ
sahasra-mauly-ambara-kuṇḍalollasat || [BhP 1.3.4]

(page 5) adaḥ pauruṣa-rūpam adabhra-cakṣuṣā bhakty-ākhyena | puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā [Gītā 8.22] ity ukteḥ | asya sahasra- pādāditvaṃ ca vyañjitaṃ tṛtīyasyāṣṭame śrī-maitreyeṇa - veṇu- bhujāṅghripāṅgheḥ [BhP 3.8.24] iti, dor-daṇḍa-sahasra-śākham [BhP 3.8.29] iti, kirīṭa-sāhasra-hiraṇya-śṛṅgam [BhP 3.8.30] iti ca | tathā navamasya caturdaśe śrī-śukena -

sahasra-śirasaḥ puṃso nābhi-hrada-saroruhāt | jātasyāsīt suto dhātur atriḥ pitṛ-samo guṇaiḥ || [BhP 9.14.2] iti |

[5]

tasya pūrṇatvam eva vivṛṇoti -

[B. reads here: tatra śrī-bhagavantaṃ suṣṭhu spaṣṭīkartuṃ garbhodaka- sthasya dvitīyasya puruṣasya vyūhasya nānāvatāritvaṃ vivṛṇoti -- [end Vṛ. reading.]

etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam |
yasyāṃśāṃśena sṛjyante deva-tiryaṅ-narādayaḥ || [BhP 1.3.5]

etad iti brahmāṇḍastham | nidhānaṃ sarovarāṇāṃ samudra iva sva-rāśmīn sūrya iva sadaivāśrayaḥ | ataevāvyayam anapakṣayam | bījam udgama- sthānam | na kevalam avatārāṇāṃ bījaṃ jagato'pīty āha yasyeti |

[6]

atha prācuryeṇa tad-avatārān kathayaṃs tad-aikya-vivakṣayā tad-aṃśāṃśinor apy avirbhāva-mātraṃ gaṇayati viṃśatyā -

sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ |
cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam || [BhP 1.3.6]

yo'mbhasi śayāno yaś ca sahasra-pādādi-rūpaḥ sa eva puruṣākhyo devaḥ | ete cāṃśa-kalāḥ puṃsaḥ [BhP 1.3.28] ity upasaṃhārasyāpi saṃvādāt | kaumāraṃ catuḥsana-rūpam | brahmā brahmaṇo bhūtvā | [7]

dvitīyaṃ tu bhavāyāsya rasātala-gatāṃ mahīm |
uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ || [BhP 1.3.7]

asya viśvasya udbhavāya |

[8]

tṛtīyam ṛṣi-sargaṃ vai devarṣitvam upetya saḥ |
tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ || [BhP 1.3.8]

ṛṣi-sargam upetya tatrāpi devarṣitvaṃ nāradatvam upetya | sātvataṃ vaiṣṇavam | tantraṃ pañcarātrāgamam | karmaṇā karmākāreṇāpi satāṃ śrī- bhagavad-dharmāṇāṃ yatas tantrān naiṣkarmyaṃ karma-bandha-mocakatvena karmabhyo nirgatatvaṃ tebhyo bhinnatvaṃ pratīyate iti śeṣaḥ |

[9]

turye dharma-kalā-sarge nara-nārāyaṇāv ṛṣī |
bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ || [BhP 1.3.9]

spaṣṭam |

[10]

pañcamaḥ kapilo nāma siddheśaḥ kāla-viplutam |
provācāsuraye sāṅkhyaṃ tattva-grāma-vinirṇayam || [BhP 1.3.10]

āsuri-nāmne viprāya |

[11]

ṣaṣṭham atrer apatyatvaṃ vṛtaḥ prāpto 'nasūyayā |
ānvīkṣikīm alarkāya prahlādādibhya ūcivān || [BhP 1.3.11]

atriṇā tat-sadṛśa-putrotpatti-mātraṃ prakaṭaṃ yācitam iti caturthādy- abhiprāyaḥ | etad-vākyenānasūyayā tu kadācit sākṣād eva śrīmad- īśvarasyaiva putra-bhāvo vṛto'stīti labhyate | uktaṃ ca brahmāṇḍa-purāṇe pativratopākhyāne -

anasūyābravīn natvā devān brahmeśa-keśavān | (page 6)

yūyaṃ yadi prasannā me varārhā yadi vāpy aham | prasādābhimukho bhūtvā mama putratvam eṣyatha || iti |

ānvīkṣikīm ātma-vidyām | śrī-viṣṇor evāvatāro'yam |

[12]
tataḥ saptama ākūtyāṃ rucer yajño 'bhyajāyata |
sa yāmādyaiḥ sura-gaṇair apāt svāyambhuvāntaram || [BhP 1.3.12]

sa yajñas tadā svayam indro'bhūd ity arthaḥ |

[13]

aṣṭame merudevyāṃ tu nābher jāta urukramaḥ |
darśayan vartma dhīrāṇāṃ sarvāśrama-namaskṛtam || [BhP 1.3.13]

urukrama ṛṣabho jātaḥ |

[14]

ṛṣibhir yācito bheje navamaṃ pārthivaṃ vapuḥ |
dugdhemām oṣadhīr viprās tenāyaṃ sa uśattamaḥ || [BhP 1.3.14]

pārthivaṃ rāja-dehaṃ pṛthu-rūpam | uśattamaḥ kamanīyatamaḥ ||

[15]

rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhi-samplave |
nāvy āropya mahī-mayyām apād vaivasvataṃ manum || [BhP 1.3.15]

cākṣuṣa-manvantare ya udadhi-samplavas tasmin | vaivasvatam iti bhāvinī saṃjñā satyavratasya | pratimanvantarāvasāne'pi pralayaḥ śrūyate | śrī-viṣṇu- dharmottare prathama-kāṇḍe - manvantare parikṣīṇe kīdṛśī dvija jāyate [1.75.1] iti śrī-vajra-praśnasya manvantare parikṣīṇe ity ādi mārkaṇḍeya- dattottare -

ūrmi-mālī mahā-vegaḥ sarvam āvṛtya tiṣṭhati |
bhūrlokam āśritaṃ sarvaṃ tadā naśyati yādava ||

na vinaśyanti rājendra viśrutāḥ kula-parvatāḥ | naur bhūtvā tu mahā-devī ity ādi ca | [1.75.5-6, 9]

evam eva manvantareṣu saṃhāra ity ādi prakaraṇaṃ śrī-hari-vaṃśe tadīya- ṭīkāsu ca spaṣṭam eva | ataś cākṣuṣe vaivasvatam ity upalakṣaṇam |

[16]

surāsurāṇām udadhiṃ mathnatāṃ mandarācalam |
dadhre kamaṭha-rūpeṇa pṛṣṭha ekādaśe vibhuḥ || [BhP 1.3.16]

spaṣṭam |

[17]

dhānvantaraṃ dvādaśamaṃ trayodaśamam eva ca |
apāyayat surān anyān mohinyā mohayan striyā || [BhP 1.3.17]

bibhrad ity uttareṇānvayaḥ | dvādaśamaṃ dhānvantaraṃ rūpaṃ bibhrat | trayodaśaṃ mohinī-rūpaṃ bibhrat | surān apāyayat sudhām iti śeṣaḥ | kena rūpeṇa ? mohinyā striyā tad-rūpeṇety arthaḥ | kiṃ kurvan ? anyān surān mohayan, dhanvantari-rūpeṇa sudhāṃ copaharann iti śeṣaḥ | ajitasyāvatārā ete trayaḥ |

[18]

caturdaśaṃ nārasiṃhaṃ bibhrad daityendram ūrjitam |
dadāra karajair ūrāv erakāṃ kaṭa-kṛd yathā || [BhP 1.3.18]

nārasiṃhaṃ rūpaṃ bibhrat |

[19]

pañcadaśaṃ vāmanakaṃ kṛtvāgād adhvaraṃ baleḥ |
pada-trayaṃ yācamānaḥ pratyāditsus tri-piṣṭapam || [BhP 1.3.19]

kṛtvā prakaṭayya |

[20]

avatāre ṣoḍaśame paśyan brahma-druho nṛpān |
triḥ-sapta-kṛtvaḥ kupito niḥ-kṣatrām akaron mahīm || [BhP 1.3.20]

avatāre śrī-paraśurāmābhidhe | spaṣṭam |

[21]

tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt |
cakre veda-taroḥ śākhā dṛṣṭvā puṃso 'lpa-medhasaḥ || [BhP 1.3.21]

[22]

nara-devatvam āpannaḥ sura-kārya-cikīrṣayā |
samudra-nigrahādīni cakre vīryāṇy ataḥ param || [BhP 1.3.22]

naradevatvaṃ śrī-rāghava-rūpeṇa | ataḥ param aṣṭādaśe | ayaṃ sākṣāt puruṣa eva | skānde śrī-rāma-gītāyāṃ viśva-rūpaṃ darśayatas tasya brahma- viṣṇu-rudra-kṛta-stuteḥ śravaṇāt | (page 7)

[23]

ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī |
rāma-kṛṣṇāv iti bhuvo bhagavān aharad bharam || [BhP 1.3.23]

bhagavān iti sākṣād bhagavata evāvirbhāvo'yaṃ na tu puruṣa- saṃjñasyāniruddhasyeti viśeṣa-pratipatty-artham | tatra tasya sākṣād-rūpatvāt śrī-kṛṣṇa-rūpeṇa nijāṃśa-rūpatvād rāma-rūpeṇāpi bhārahāritvaṃ bhagavata evety ubhayatrāpi bhagavān aharad bharam iti śliṣṭam eva | ato rāmasyāpy aniruddhāvatāratvaṃ svayaṃ pratyākhyātam | śrī-kṛṣṇasya vāsudevatvāc chrī-rāmasya ca saṅkarṣaṇatvād yuktam eva ca tad iti |

[24]

tataḥ kalau sampravṛtte sammohāya sura-dviṣām |
buddho nāmnāñjana-sutaḥ kīkaṭeṣu bhaviṣyati || [BhP 1.3.24]

kīkaṭeṣu gayā-pradeśeṣu |

[25]

athāsau yuga-sandhyāyāṃ dasyu-prāyeṣu rājasu |
janitā viṣṇu-yaśaso nāmnā kalkir jagat-patiḥ || [BhP 1.3.25]

yuga-sandhyāyāṃ kaler ante |

[26]

atha śrī-hayagrīva-hari-haṃsa-pṛśnigarbha-vibhu-satyasena-vaikuṇṭhājita- sārvabhauma-viśvaksena-dharmasetu-sudhāma-yogeśvara-bṛhadbhānv- ādīnāṃ śuklādīnāṃ cānuktānāṃ saṅgrahārtham āha -

avatārā hy asaṅkhyeyā hareḥ sattva-nidher dvijāḥ |
yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ || [BhP 1.3.26]

asaṅkhyeyatve hetuḥ sattva-nidheḥ sattvasya tat-prādurbhāva-śakteḥ sevadhi- rūpasya | tatraiva dṛṣṭāntaḥ yatheti | avidāsina upakṣaya-śūnyāt sarasaḥ sakāśāt | [Vṛ. adds: kulyās tat-svabhāva-kṛtā nirjharā avidāsinyaḥ sahasraśaḥ sambhavantīti | Vṛ. addition ends.] atra ye'ṃśāvatārās teṣu caiṣa viśeṣo jñeyaḥ | śrī-kumāra-nāradādiṣv ādhikārikeṣu jñāna-bhakti- śaktyāṃśāveśaḥ | śrī-pṛthv-ādiṣu kriyā-śakty-aṃśāveśaḥ | kvacit svayam āveśas teṣāṃ bhagavān evāham iti vacanāt | atha śrī-matsya-devādiṣu sākṣād-aṃśatvam eva | tatra cāṃśatvaṃ nāma sākṣād-bhagavattve'py avyabhicāri-tādṛśa-tad-icchā-vaśāt sarvadaika-deśatayaivābhivyakta-śakty- ādikatvam iti jñeyam | tahtaivodāhariṣyate rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan [BrahmaS 5.50] iti |

[27]

atha vibhūtīr āha -

ṛṣayo manavo devā manu-putrā mahaujasaḥ |
kalāḥ sarve harer eva saprajāpatayaḥ smṛtāḥ || [BhP 1.3.27]

kalā vibhūtayaḥ | alpa-śakteḥ prakāśād vibhūtitvaṃ mahā-śaktes tv āveśatvam iti bhedaḥ |

[28]

tad evaṃ paramātmānaṃ sāṅgam eva nirdhāryaṃ proktānuvāda-pūrvakaṃ śrī-bhagavantam apy ākāreṇa nirdhārayati -

ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam | iti [BhP 1.3.28]

(page 8) ete pūrvoktāḥ | ca-śabdād anuktāś ca prathamam uddiṣṭasya puṃsaḥ puruṣasyāṃśa-kalāḥ | kecid aṃśāḥ svayam evāṃśāḥ sākṣād- aṃśatvenāṃśāṃśatvena ca dvividhāḥ | kecid aṃśāviṣṭatvād aṃśāḥ, kecit tu kalā-vibhūtayaḥ | iha yo viṃśatitamāvatāratvena kathitaḥ sa kṛṣṇas tu bhagavān | puruṣasyāpy avatārī yo bhagavān sa eṣa evety arthaḥ | atra anuvādam anuktvaiva na vidheyam udīrayed iti vacanāt kṛṣṇasyaiva bhagavattva-lakṣaṇa-dharmitve siddhe mūlāvatāritvam eva sidhyati na tu tataḥ prādurbhūtatvam | etad eva vyanakti svayam iti | tatra ca svayam eva bhagavān, na tu bhagavataḥ prādurbhūtatayā na tu vā bhagavattvādhyāsenety arthaḥ | na cāvatāra-prakaraṇe'pi paṭhita iti saṃśayaḥ | paurvāparye pūrva- daurbalyaṃ prakṛtivad iti nyāyāt | yathāgniṣṭome yady udgātā vicchidyād adakṣiṇena yajeta yadi pratihartā sarvasva-dakṣiṇeneti śruteḥ | tayoś ca kadācid dvayor api vicchede prāpte viruddhayoḥ prāyaścittayoḥ samuccayāsambhave ca param eva prāyaścittaṃ siddhāntitaṃ tadvad ihāpi iti |

athavā kṛṣṇas tv iti śrutyā prakaraṇasya bādhāt | yathā śaṅkara-śārīrike bhāṣye śruty-ādi-balīyastvāc ca na bādhaḥ [Vs 3.3.50] iti sūtre, te haite vidyācita eva iti śrutir manaś cid-ādīnām agnīnāṃ prakaraṇa-prāptaṃ kriyānupraveśa-prakaraṇe'py anyatra kvacid api bhagavac-chabdam akṛtvā tatraiva bhagavān aharad bharam [BhP 1.3.23] ity anena kṛtavān |

tataś cāsyāvatāreṣu gaṇanāt tu svayaṃ bhagavān apy asau svarūpa-stha eva nija-parijana-vṛndānām ānanda-viśeṣa-camatkārāya kim api mādhuryaṃ nija-janmādi-līlayā puṣṇan kadācit sakala-loka-dṛśyo bhavatīty apekṣayaivety āyātam | yathoktaṃ brahma-saṃhitāyām -

rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan
nānāvatāram akarod bhuvaneṣu kintu |
kṛṣṇaḥ svayaṃ samabhavat paramaḥ pumān yo
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BS 5.39]

avatārāś ca prākṛta-vaibhave'vataraṇam iti | śrī-kṛṣṇa-sāhacaryeṇa śrī- rāmasyāpi puruṣāṃśatvātyayo jñeyaḥ | atra tu-śabdo'ṃśa-kalābhyaḥ puṃsaś ca sakāśād bhagavato vailakṣaṇyaṃ bodhayati | yad vānena tu-śabdena sāvadhāraṇā śrutir iyaṃ pratīyate | tataḥ sāvadhāraṇā śrutir balavatīti nyāyena śrutyaiva śrutam apy anyeṣāṃ mahā-nārāyaṇādīnāṃ svayaṃ bhagavattvaṃ guṇībhūtam āpadyate |

evaṃ puṃsa iti bhagavān iti ca prathamam upakramoddiṣṭasya śabda-dvayasya tat-sahodareṇa tenaiva śabdena ca pratinirdeśāt tāv eva khalv etāv iti smārayati | uddeśa-pratinirdeśayoḥ pratīti-(page 9)-sthagitatā-nirasanāya vidvadbhir eka eva śabdaḥ prayujyate tat-sama-varṇo vā | yathā jyotiṣṭomādhikaraṇe vasante vasante ca jyotiṣā yajeta ity atra jyotiḥ-śabdo jyotiṣṭhoma-viṣayo bhavatīti |

atra tattva-vāda-guravas tu ca-śabda-sthāne sva-śabdaṃ paṭhitvaivam ācakṣate - ete proktā avatārāḥ | mūla-rūpī svayam eva | kiṃ-svarūpā ? svāṃśa-kalā na tu jīvavad bhinnāṃśāḥ | yathā vārāhe -

svāṃśaś cātha vibhinnāṃśa iti dvedhāṃśa iṣyate |
aṃśino yat tu sāmarthyaṃ yat svarūpaṃ yathā sthitiḥ ||

tad eva nāṇumātro'pi bhedaḥ svāṃśāṃśinoḥ kvacit | vibhinnāṃśo'lpa-śaktiḥ syāt kiñcit sāmarthya-mātra-yuk || iti |

atrocyate - aṃśānām aṃśi-sāmarthyādikaṃ tad-aikyenaiva mantavyam | tatra yathāvidāsina ity ādau tasyākṣayatvena tāsām akṣayatvaṃ yathā tadvat aṃśāṃśitvānupapatter eva | tathā ca śrī-vāsudevāniruddhayoḥ sarvathā sāmye prasakte kadācid aniruddhenāpi śrī-vāsudevasyāvirbhāvanā prasajyate | tac ca śruti-viparītam ity asad eva | tasmād asty evāvatāry- avatārayos tāratamyam | ataeva tṛtīyāṣṭame -

āsīnam urvyāṃ bhagavantam ādyaṃ
saṅkarṣaṇaṃ devam akuṇṭha-sattvam |
vivitsavas tattvam ataḥ parasya
kumāra-mukhyā munayo 'nvapṛcchan ||

svam eva dhiṣṇyaṃ bahu mānayantaṃ | yad vāsudevābhidham āmananti | [BhP 3.8.3-4]

ity ādau vāsudevasya saṅkarṣaṇād api paratvaṃ śrūyate | yat tu teṣāṃ tathā vyākhyānam atra kṛṣṇas tv ity anarthakaṃ syāt | bhagavān svayam ity anenaivābhipreta-siddheḥ | kiṃ ca taiḥ svayam eva prakāśādivan naiva paraḥ [Vs 2.3.45] iti sūtre sphuṭam aṃśāṃśi-bhedo darśitaḥ | aṃśatve'pi na matsyādi- rūpī para evaṃvidho jīva-sadṛśaḥ | yathā tejo'ṃśasyaiva sūryasya khadyotasya ca naika-prakāratety ādinā | tasmāt sthite bhede sādhv eva vyākhyātaṃ kṛṣṇas tu bhagavān svayam iti |

indrārīti padyārdhaṃ tatra nānveti | tu-śabdena vākyasya bhedanāt | tac ca tāvataivākāṅkṣā-paripūrteḥ | eka-vākyatve tu ca-śabda evākariṣyat | tataś cendrārīty atrārthāt ta eva pūrvoktā eva mṛḍayantīty āyāti |

|| 1.3 || śrī-sūtaḥ || 2-28 ||

[29]

tad evaṃ śrī-kṛṣṇo bhagavān puruṣas tu sarvāntaryāmitvāt paramātmeti nirdhāritam | tatrāśaṅkyate - nanv idam ekam aṃśitva-pratipādakaṃ vākyam aṃśatva-pratipādaka-bahu-vākya-virodhe guṇa-vādaḥ syāt | atrocyate tāni kiṃ śrī-bhāgavatīyāni parakīyāṇi vā | ādye janma-guhyādhyāyo hy ayaṃ sarva- bhagavad-avatāra-vākyānāṃ sūtraṃ sūcakatvāt prāthamika-pāṭhāt tair uttaratra tasyaiva vivaraṇāc ca | tatra caite cāṃśa-kalāḥ puṃsa iti paribhāṣeti | avatāra-vākyeṣu anyān puruṣāṃśatvena jānīyāt | kṛṣṇas tu svayaṃ bhagavattveneti pratijñākāreṇa granthārtha-nirṇāyakatvāt | tad uktaṃ - aniyame niyama-kāriṇī paribhāṣā iti |

atha paribhāṣā ca sakṛd eva paṭhyate śāstre na tv abhyāsena | [Vṛ. adds: yathā pratiṣedhe paraṃ kāryam iti |] tataś ca vākyānāṃ koṭir apy ekenaivāmunā śāsanīyā bhaved iti nāsya guṇavādatvaṃ pratyutaitad viruddhāyamānānām etad anuguṇārtham eva vaiduṣī | na ca paribhāṣikatvāt tac-chāstra eva sa vyavahāro jñeyaḥ | na sarvatreti gauṇatvam āśaṅkyam | paramārtha-vastu-paratvāc chrī-bhāgavatasya (page 10) tatrāpy ārthikatvāc ca tasyāḥ paribhāṣāyāḥ |

kiṃ ca - pratijñā-vākya-mātrasya ca dṛśyate paratrāpi nānā- vākyāntaropamardakatvam | yathākāśasyānutpatti-śrutiḥ prāṇānāṃ ca tac- chrutiḥ sva-virodhinī nānyā śrutiś ca ātmani vijñāte sarvam idaṃ vijñātaṃ bhavati [BAU 4.5.6] idaṃ sarvaṃ yad ayam ātmā [BAU 2.4.6] ity ādinopamardyate | ataeva svāmi-prabhṛtibhir apy etad eva vākyaṃ tat-tad- virodha-nirāsāya bhūyo bhūya eva darśitam |

tad evaṃ śrī-bhāgavata-mate siddhe ca tasya vākyasya balavattamatve śrī- bhāgavatasya sarva-śāstropamardakatvena prathame sandarbhe pratipannatvāt asminn eva pratipatsyamānatvāc ca parakīyāṇām apy etad ānuguṇyam eva vidvaj-jana-dṛṣṭam | yathā rājñaḥ śāsanaṃ tathaiva hi tad-anucarāṇām apīti | tatra śrī-bhāgavatīyāni vākyāni tad-anugatārthatayā darśyante | tatrāṃśenāvatīrṇasya [BhP 10.1.2] ity aṃśena baladevena saha ity arthaḥ | kalābhyāṃ nitarāṃ hareḥ [BhP 10.20.48] iti hareḥ kalā pṛthvī, ābhyāṃ rāma- kṛṣṇābhyām iti |

diṣṭyāmba te kukṣi-gataḥ paraḥ pumān aṃśena sākṣād bhagavān bhavāya naḥ || [BhP 10.2.41]

ity atra yo matsyādi-rūpeṇāṃśenaiva pūrvaṃ no'smākaṃ bhavāyābhūt he amba sa tu sākṣāt svayam eva tava kukṣi-gato'stīti | tato jagan-maṅgalam acyutāṃśam [BhP 10.2.18] iti tu saptamy-anya-padārtho bahuvrīhiḥ | tasminn aṃśiny avatarati teṣām aṃśānām apy atra praveśasya vyākhyāsyamānatvāt | pūrṇatvenaiva tatra sarvātmakam ātma-bhūtam ity uktam | tathā ca nātividvaj-jana-vākye -

etau bhagavataḥ sākṣād dharer nārāyaṇasya hi |
avatīrṇāv ihāṃśena vasudevasya veśmani || [BhP 10.43.23]

ity atrāpi sarasvatī-preritatayā aṃśena sarvāṃśena sahaivety arthaḥ | evam eva

tāv imau vai bhagavato harer aṃśāv ihāgatau |
bhāra-vyayāya ca bhuvaḥ kṛṣṇau yadu-kurūdvahau || [BhP 4.1.59]

ity atra āgatāv iti kartari niṣṭhā | kṛṣṇāv iti karmaṇi dvitīyā | tataś ca bhagavato nānāvatāra-bījasya hareḥ puruṣasya tāv imau nara-nārāyaṇākhyau aṃśau kartṛ-bhūtau kṛṣṇau kṛṣṇārjunau karma-bhūtāv āgatavantau tayoḥ praviṣṭavantāv ity arthaḥ | kīdṛśau kṛṣṇau ? bhuvo bhāra-vyayāya | ca- kārād bhakta-sukhada-nānā-līlāntarāya ca | yadu-kurūdvahau yadu-kuru- vaṃśayor avatīrṇāv ity arthaḥ | arjune tu narāveśaḥ kṛṣṇo nārāyaṇaḥ svayam ity āgama-vākyaṃ śrīmad-arjune nara-praveśāpekṣayā | yas tu svayam ananya-siddho nārāyaṇo nārāyaṇas tvaṃ na hi sarva-dehinām [BhP 10.14.14] ity ādinā darśitaḥ | sa punaḥ kṛṣṇa ity arthāntarāpekṣayā mantavyam | yayor eva samaṃ vīparyam [BhP 10.60.15] ity ādi nyāyāt | tathā viṣṇu-dharme --

yas tvāṃ vetti sa māṃ vetti yas tvām anu sa mām anu | abhedenātmano vedmi tvām ahaṃ pāṇḍu-nandana || iti |

taṃ prati śrī-bhagavad-vākyāc cārjunasyāpi śrī-kṛṣṇa-sakhatvena nārāyaṇa- sakhān narāt pūrṇatvāt tatra praveśaḥ samucita eva | kutracic cāṃśādi-śabda- prayogaḥ - nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ [Gītā 7.15] iti śrī- gītopaniṣad-diśā pūrṇasyāpi sādhāraṇa-jane khaṇḍāṃśa-prakāśāt (Page 11) tat-pratītāv evāṃśa ivāṃśa iti jñeyam | nārāyaṇa-samo guṇaiḥ [BhP 10.8.19]
ity atrāpi nārāyaṇaḥ paravyomādhipa eva guṇaiḥ samo yasyety eva gargābhiprāyaḥ | tad evaṃ mahā-kāla-purākhyāne'pi pratijñā-vākyam idam adhikuryāt | kiṃ ca śāstraṃ hi śāsanātmakam | śāsanaṃ copadeśaḥ | sa ca dvidhā sākṣād arthāntara-dvārā ca | sākṣād-upadeśas tu śrutir iti paribhāṣyate | sākṣāttvaṃ cātra nirapekṣatvam ucyate | tad uktaṃ nirapekṣa- ravā śrutir iti | tathā ca sati śruti-liṅga-vākya-prakaraṇa-sthāna- samākhyānāṃ samavāye pāradaurbalyam artha-viprakarṣāt [Jaiminī-sūtra 3.3.14] ity uktānusāreṇa caramasya pūrvāpekṣayā dūra-pratīty-arthatve kṛṣṇas tu bhagavān svayam iti śrī-śaunakaṃ prati śrī-sūtasya sākṣād-upadeśena itihāsa-dvāropadeśo bādhyate | na ca me kalāvatīrṇau [BhP 10.89.58] iti ca mahākāla-purādhipa eva śrī-kṛṣṇaṃ sākṣād evopadiṣṭavān iti vācyam | śrī- kṛṣṇasya sārvajñyāvyabhicāreṇa vaktṛ-śrotṛ-bhāva-pūrvaka- saṅgamāprastāvena dvijātmajā me yuvayor didṛkṣuṇā [BhP 10.89.58] iti kāryāntara-tātparya-darśanena ca | tasyaitan mahā-purāṇasya ca tattvopadeṣṭṛ-sūtādivat tad-upadeśe tātparyābhāvād vakṣyamāṇārthāntara eva naikaṭyena pada-sambandhāc ca |

kiṃ ca bhavatu vā tuṣyatu nyāyena śrī-kṛṣṇasya tam apekṣyāpūrṇatvam, tathāpi sarveṣām apy avatārāṇāṃ nityam eva svasthatvena darśayiṣyamāṇatvāt keṣāṃcin mate tu svayaṃ puruṣatve'pi svatantra- sthititvāt | yuvāṃ nara-nārāyaṇāv ṛṣī [BhP 10.89.59] iti, tvarayetām anti me [BhP 10.89.59] iti ca tat-tad-arthatve virudhyeta | astu tāvad asmākam anyā vārtā, na ca kutrāpi mahākālo'yam aṃśena tat-tad-rūpeṇāvatīrṇa ity upakhyāyate vā | tataś cāprasiddha-kalpanā prasajjate | tatraiva ca tvarayetam anti me iti yuvāṃ nara-nārāyaṇāv ṛṣī dharmam ācaratām ity ādeśa-dvayasya pārasparika-virodhaḥ sphuṭa eva |

kiṃ ca, yadi tasya tāv aṃśāv abhaviṣyatāṃ tarhi kara-tala-maṇivat sadā sarvam eva paśyann asau tāv api dūrato'pi paśyann evābhaviṣyat | tac ca yuvayor didṛkṣuṇeti tad-vākyena vyabhicāritam | yadi svayam eva śrī-kṛṣṇas tat-tad- rūpāv ātmānau darśayati tadaiva tena tau dṛśyeyātām ity ānītaṃ ca | tathā ca sati, tayor dṛśyatvābhāvād aṃśatvaṃ nopapadyate | tasmād apy adhika- śaktitvena pratyuta pūrṇatvam evopapadyate |

evam api yat tv arjunasya taj-jyotiḥ-pratāḍitākṣatvaṃ tad-darśana-jāta- sādhvasatvaṃ ca jātaṃ tatra svayam eva bhagavatā tat-tal-līlā-rasaupayika- mātra-śakteḥ prakāśanād anyasyāḥ sthitāyā api kuṇṭhanān na viruddham | dṛśyate ca svasyāpi kvacid yuddhe prākṛtād api parābhavādikam | yathātraiva tāvat svayam eva vaikuṇṭhād āgatānām apy aśvānāṃ prākṛta-tamasā bhraṣṭa-gatitvam | tad evam eva śrī-kṛṣṇasya tasmin bhakti-bhara- darśanenāpy anyathā na mantavyam | śrī-rudrādau śrī-nāradādau ca tathā darśanāt |

evam atra paratra vā tadīya-līlāyāṃ tu pūrva-pakṣo nāsti tasya svarācaraṇatvāt | atas tadīya-tātparya-(page 12)-śabdotthāv arthāv evam eva dṛśyete | tat-tātparyottho yathāsau śrī-kṛṣṇaḥ svayaṃ bhagavān api yathā govardhana-makha-līlāyāṃ śrī-gopa-gaṇa-vismāpana-kautukāya kāñcin nijāṃ divya-mūrtiṃ pradarśayan taiḥ samam ātmanaivātmānaṃ namaścakre | tathaivārjuna-vismāpana-kautukāya mahākāla-rūpeṇaivātmanā dvija- bālakān hārayitvā pathi ca taṃ taṃ camatkāram anubhāvya mahākāla-pure ca tāṃ kām api nijāṃ mahākālākhyaṃ divya-mūrtiṃ darśayitvā tena samaṃ tad-rūpam ātmānaṃ namaścakre | tad-rūpeṇaiva sārjunam ātmānaṃ tathā babhāṣe ca | tad uktaṃ - tasmai namo vraja-janaiḥ saha-cakre'tmanātmanai [BhP 10.24.36] itivat | atrāpi babandha ātmānam anantam acyutaḥ [BhP 10.89.31] iti | ataeva harivaṃśe tat-samīpa-jyotir uddiśya cārjunaṃ prati śrī- kṛṣṇenoktaṃ mat-tejas tat sanātanam [HV 2.114.9] iti |

atha śabdottho'py artho yathā tatra śrī-mahākālam uddiśya puruṣottamottamam [BhP 10.89.54] iti viśeṣaṇasyārthaḥ | puruṣo jīvas tasmād uttamas tad-antaryāmī tasmād uttamaṃ bhagavat-prabhāva-rūpa-mahākāla- śakti-mayaṃ tam iti |

atha śrī-mahākāla-vākyasya -

dvijātmajā me yuvayor didṛkṣuṇā
mayopanītā bhuvi dharma-guptaye |
kalāvatīrṇāv avaner bharāsurān
hatveha bhūyas tvarayetam anti me || [BhP 10.89.59]

ity asya yuvayor yuvāṃ didṛkṣuṇā mayā dvija-putrā me mama bhuvi dhāmni upanītā ānītā ity ekaṃ vākyam | vākyāntaram āha he dharma-guptaye kalāvatīrṇau kalā aṃśās tad-yuktāv avatīrṇau madhyama-pada-lopī samāsaḥ | kalāyām aṃśa-lakṣaṇe māyika-prapañce'vatīrṇau vā pādo'sya viśvā bhūtāni [Rv 10.90.3] iti śruteḥ | bhūyaḥ punar api avaiśiṣṭān avaner bharāsurān hatvā me mama anti samīpāya samīpam āgamayituṃ yuvāṃ tvarayetaṃ tvaratam | atra prasthāpya tān mocayatam ity arthaḥ | tad-dhatānāṃ mukti-prasiddheḥ | mahākāla-jyotir eva muktāḥ praviśantīti brahma- tejomayaṃ divyaṃ mahad yad dṛṣṭavān asi [HV 2.114.9] iti śrī-harivaṃśokteś ca | tvarayetam iti prārthanāyāṃ hetu-ṇij-antasya liṅi rūpaṃ antīty-avyayāc caturthyāṃ luk, caturthī ca edhobhyo vrajatītivat kriyārthopapasya ca karmaṇi sthāninaḥ [Pāṇ 2.3.14] iti smaraṇāt | kaṭaṃ kṛtvā prasthāpayatītivad ubhayor ekenaiva karmaṇānvayaḥ | tasmād eka evārthaḥ spaṣṭam akaṣṭo bhavati | arthāntare tu sambhavaty eka-padatve pada-cchedaḥ kaṣṭāya kalpyate |

tathā --
pūrṇa-kāmāv api yuvāṃ nara-nārāyaṇāv ṛṣī |
dharmam ācaratāṃ sthityai ṛṣabhau loka-saṅgraham || [BhP 10.89.60]

ity asya na kevalam etad-rūpeṇaiva yuvāṃ loka-hitāya pravṛttau | api vaibhavāntareṇāpīti stauti pūrṇeti | svayaṃ bhagavattvena tat-sakhatvena ca ṛṣabhau sarvāvatārāvatāri-śreṣṭhāv api (page 13) pūrṇa-kāmāv api sthityai loka-rakṣaṇāya loka-saṅgrahaṃ lokeṣu tat-tad-dharma-pracāra-hetukaṃ dharmam ācaratāṃ kurvatāṃ madhye yuvāṃ nara-nārāyaṇāv ṛṣī ity anayor alpāṃśatvena vibhūtivan nirdeśaḥ | uktaṃ caikādaśe śrī-bhagavatā vibhūti- kathana eva nārāyaṇo munīnāṃ ca [BhP 11.16.25] iti | dhārmika-maulitvād dvija-putrārtham avaśyam eṣyatha ity ata eva mayā tathā vyavasitam iti bhāvaḥ | tathā ca harivaṃśe śrī-kṛṣṇa-vākyam --

mad-darśanārthaṃ te bālā hṛtās tena mahātmanā |
viprārtham eṣyate kṛṣṇo nāgacched anyathā tv iha || [HV 2.114.8]

atrācaratam ity arthe ācaratām iti prasiddham ity ataś ca tathā na vyākhyātam | tasmān mahākālato'pi śrī-kṛṣṇasyaivādhikyaṃ siddham | tad etan mahimānurūpam evoktaṃ -

niśāmya vaiṣṇavaṃ dhāma pārthaḥ parama-vismitaḥ |
yat kiñcit pauruṣaṃ puṃsāṃ mene kṛṣṇānukampitam || [BhP 10.89.63]

atra mahākālānubhāvitam iti tu noktam | evam eva sa cetikṣaṇo bhagavān śrī-kṛṣṇa eveti darśayitum ākhyānāntaram āha ekadā [BhP 10.89.21] iti | śrī- svāmi-likhitaitat-prakaraṇa-cūrṇikāpi susaṅgatā bhavati |

atha parakīyāṇy api viruddhāyamānāni vākyāni tad-anugatārthatayā dṛśyante | tatra śrī-viṣṇu-purāṇe ujjahārātmanaḥ keśau sita-kṛṣṇau mahā- mune [ViP 5.1.59] iti | mahābhārate [1.189.31-32] -

sa cāpi keśau harir udbabarha śuklam ekam aparaṃ cāpi kṛṣṇam | tau cāpi keśau viśatāṃ yadūnāṃ kule striyo rohiṇīṃ devakīṃ ca |

tayor eko balabhadro babhūva yo'sau śvetas tasya devasya keśaḥ | kṛṣṇo dvitīyaḥ keśavaḥ sambabhūva keśo yo'sau varṇataḥ kṛṣṇa uktaḥ || iti ||[*ENDNOTE #1]

atra tātparyaṃ svāmibhir itthaṃ vivṛtaṃ -- bhūmeḥ suretara-varūtha [BhP 2.7.26] ity ādi-padye | sita-kṛṣṇa-keśa ity atra sita-kṛṣṇa-keśatvaṃ śobhaiva na tu vayaḥ-pariṇāma-kṛtam avikāritvāt | yac ca ujjahārātmanaḥ keśāv ity ādi tat tu na keśa-mātrāvatārābhiprāyaṃ kintu bhū-bhārāvatāraṇa-rūpaṃ kāryaṃ kiyad etad ātma-keśau eva tat kartuṃ śaktāv iti dyotanārthaṃ rāma-kṛṣṇayor varṇa-sūcanārthaṃ ca keśoddharaṇam iti gamyate | kṛṣṇas tu bhagavān svayam ity etad virodhanāc ceti | idam apy atra tātparyaṃ sambhavati |

nanu devāḥ kimarthaṃ mām evātārayituṃ bhavadbhir āgṛhyate aniruddhākhya-puruṣa-prakāśa-viśeṣasya kṣīroda-śvetadvīpa-dhāmno mama yau keśāv iva sva-sva-śirodhārya-bhūtau tāv eva śrī-vāsudeva- saṅkarṣaṇau svayam evāvatariṣyataḥ | tataś ca bhū-bhāra-haraṇaṃ tābhyām īṣatkaram eveti | atha ujjahārātmanaḥ keśāv ity asyaiva śabdo'rtho'pi muktāphala-ṭīkāyāṃ keśau sukha-svāminau sito rāmaḥ ātmanaḥ sakāśād ujjahāra uddhṛtavān |

harivaṃśe hi kasyāṃcid giri-guhāyāṃ bhagavān sva-mūrtiṃ nikṣipya garuḍaṃ ca tatrāvasthāpya svayam atrāgata ity uktam | tad uktam sa devān abhyanujñāya [HV 1.55.50] ity ādi | yais tu yathā-śrutam evedaṃ vyākhyātaṃ te na samyak parāmṛṣṭavantaḥ yataḥ suramātrasyāpi nijraratva-prasiddhiḥ | akāla-kalite bhagavati jarānudayena keśa-śauklyānupapattiḥ | na cāsya keśasya naisargika-sita-kṛṣṇateti pramāṇam asti | ataeva nṛsiṃha-purāṇe kṛṣṇāvatāra-prasaṅge śakti-śabda eva prayujyate na tu keśa-śabdaḥ | tathā hi -

vasudevāc ca devakyām avatīrya yadoḥ kule |
sita-kṛṣṇe ca mac-chaktī kaṃsādyān ghātayiṣyataḥ || (NṛsiṃhaP 53.30-31)

ity ādinā | astu tarhi aṃśopalakṣakaḥ keśa-śabdaḥ | (page 14) na, avipluta- sarva-śaktitvena sākṣād-ādi-puruṣatvena niścettuṃ śakyatvāt | kṛṣṇa-viṣṇv- ādi-śabdānām aviśeṣataḥ paryāya-pratīteś ca | naivam avatārāntarasya kasya vānyasya janma-dinaṃ jayantyākhyayātiprasiddham | ataevoktaṃ bhārate (1.1.193?)[*ENDNOTE #2] -

bhagavān vāsudevaś ca kīrtyate'tra sanātanaḥ | śāśvataṃ brahma paramaṃ yogi-dhyeyaṃ nirañjanam || iti |

tasyākāla-kalitatvaṃ yo'yaṃ kālas tasya te'vyakta-bandho ceṣṭām āhuḥ [BhP 10.3.26] ity ādau śrī-devakī-devī-vākye,

natāḥ sma te nātha sadāṅghri-paṅkajaṃ
viriñci-vairiñcya-surendra-vanditam |
parāyaṇaṃ kṣemam ihecchatāṃ paraṃ
na yatra kālaḥ prabhavet paraḥ prabhuḥ || [BhP 1.11.6]

ity ādau śrī-dvārakā-vāsi-vākye ca prasiddham |

ato yat prabhāsa-khaṇḍe keśasya bālatvam eva tat sitimnaḥ kāla-kṛta-palita- lakṣaṇatvam eva ca darśitam, tasya śarīriṇāṃ śukla-vairāgya-pratipādana- prakaraṇa-patitatvena sura-mātra-nirjaratā-prasiddhatvena cāmukhyārthatvān na svārtha-prāmāṇyam | brahmā yena ity ārabhya,

viṣṇur yena daśāvatāra-grahaṇe kṣipto mahā-saṅkaṭe |
rudro yena kapāla-pāṇir abhito bhikṣāṭanaṃ kāritam || [GarP 1.113.15]

ity ādau tasmai namaḥ karmaṇe iti garuḍa-vacanāt | kintu tat-pratipādanāya śabda-sāmyena chaloktir eveyam | yathā -

aho kanaka-daurātmyaṃ nirvaktuṃ kena yujyate | nāma-sāmyād asau yasya dhūstaro'pi mada-pradaḥ || iti |

śiva-śāstrīyatvāc ca nātra vaiṣṇava-siddhānta-viruddhasya tasyopayogaḥ | yata uktaṃ skānda eva ṣaṇmukhaṃ prati śrī-śivena - śiva-śāstre'pi tad grāhyaṃ bhagavac-chāstra-yogi yat iti | anya-tātparyakatvena svatas tatrāprāmāṇyād yuktaṃ caitat yathā paṅkena paṅkāmbha [BhP 1.8.52] ity ādivat |

pādmottara-khaṇḍe ca śiva-pratipādakānāṃ purāṇānām api tāmasatvam eva darśitam | mātsye'pi tāmasa-kalpa-kathāmayatvam iti yuktaṃ ca tasya vṛddha- sūtasya śrī-bhāgavatam apaṭhitavataḥ śrī-baladevāvajñātuḥ śrī-bhagavat- tattvāsamyak-jñāna-jaṃ vacanaṃ evaṃ vadanti rājarṣe ṛṣayaḥ kecanānvitāḥ [BhP 10.77.30] itivat | etādṛśa śrī-bhāgavata-vākyena sva-viruddha- purāṇāntara-vacana-bādhanaṃ ca | yatheha karmajito lokaḥ kṣīyata [ChāU 8.1.6] ity ādi vākyena upāma somam amṛtā abhūma [Rk 8.48.3] ity ādi-vacana- bādhanavaj jñeyam | atrāpi yat sva-vaco viruddheta nūnaṃ te na smaranty amum [BhP 10.77.30] iti yukti-sad-bhāvao dṛśyate | tatraivātmanaḥ sandighdatvam eva tena sūtena vyañjitam | acintyā khalu ye bhāvā na tāṃs tarkeṇa yojayed ity ādinā |

kiṃ ca tatraivottara-granthe kalaṅkāpatti-kāraṇa-kathane śrī-kṛṣṇāvatāra- prasaṅge svayaṃ viṣṇur evety uktatvāt svenaiva virodhaś ca | tasmān na keśāvatāratve'pi tātparyaṃ keśa-śabdasya bālatva-vācanaṃ ca | chalato bhagavat-tattvājñānato veti | ato vaiṣṇavādi-padyānāṃ śabdottam artham evaṃ paśyāmaḥ -

aṃśavo ye prakāśante mama te keśa-saṃjñitāḥ |
sarvajñāḥ keśavaṃ tasmān mām āhur muni-sattama || [MBh 12.328.43]

iti sahasra-nāma-bhāṣyotthāpita-bhārata-vacanāt keśa-śabdenāṃśur ucyate | tatra ca sarvatra keśetara-śabdāprayogāt nānāvarṇāṃśūnāṃ śrī-nārada-(page 15)-dṛṣṭatayā mokṣa-dharma-prasiddheś ca | tathā cāṃśutve labdhe tau cāṃśū vāsudeva-saṅkarṣaṇāvatāra-sūcakatayā nirdiṣṭāv iti tayor eva syātām iti gamyate | tadīyayor api tayor aniruddhe'bhivyaktiś ca yujyata eva | avatāritojo'ntarbhūtatvād avatārasya | evam eva sattvaṃ rajas tama [BhP 1.2.23] ity ādi-prathama-skandha-padya-prāptam aniruddhākhya-puruṣāvatāratvaṃ bhavānī-nāthair [BhP 5.17.16] ity-ādi-pañcama-skandha-gadya-prāptaṃ saṅkarṣaṇāvatāratvaṃ ca bhavasya saṃgacchate | tataś cojjahārety asyāyam arthaḥ - ātmanaḥ sakāśāt śrī-vāsudeva-saṅkarṣaṇāṃśa-bhūtau keśāv aṃśū ujjahāra uddhṛtavān prakaṭīkṛtya darśitavān ity arthaḥ | atrāyaṃ sumerur ity ekadeśa-darśanenaivākhaṇḍa-meru-nirdeśavat tad-darśanenāpi pūrṇasyaivāvirbhāva-nirdeśo jñeyaḥ |

atha ca sāpi keśāv ity ādika-vyākhyā | udvadarhe yogabalenātmanaḥ sakāśād vicchidya darśayāmāsa | sa cāpīti ca-śabdaḥ pūrvam uktaṃ deva-kartṛkaṃ nivedana-rūpam arthaṃ samuccinoti | api-śabdas tad-udbarhaṇe śrī-bhagavat- saṅkarṣaṇau svayam hetu-kartṛtvaṃ sūcayati | tau cāpīti ca-śabdo'nukta- samuccayārthatvena bhagavat-saṅkarṣaṇau svayam āviviśatuḥ | paścāt tau ca tat-tādātmyenāviviśatur iti bodhayati | api-śabdo yatrānusyūtāv amū so'pi tad-aṃśā apīti gamayati | tayor eko balabhadro babhūvety-ādikaṃ tu naro nārāyaṇo bhavet | harir eva bhaven nara ity ādivat tad-aikyāvāpty-apekṣayā |

keśavaḥ śrī-mathurāyāṃ keśava-sthānākhya-mahāyoga-pīṭhādhipatvena prasiddhaḥ | sa eva kṛṣṇa iti | ata evodāhariṣyate bhūmeḥ suretara [BhP 2.7.26] ity ādi | śrī-nṛsiṃha-purāṇe sitāsite ca mac-chaktī iti tac-chakti-dvāraiva śrī- kṛṣṇena tādghātanāpekṣayā | arjune tu narāveśaḥ kṛṣṇo nārāyaṇaḥ svayam ity āgama-vākyaṃ tu śrīmad-arjune nara-praveśāpekṣayā | yas tu svayam anyathā siddho nārāyaṇaḥ nārāyaṇas tvaṃ na hi sarve-dehinām ity ādau darśitaḥ | sa punaḥ kṛṣṇa ity arthāntar-apekṣayā ca mantavyam | ataeva puruṣa-nārāyaṇasya tathāgamana-pratipādaka-śrī-hari-vaṃśa-vākyam api tat- tejaḥ-samākarṣaṇa-vivakṣayaivoktam | sarveṣāṃ praveśaś ca tasmin sa- yuktikam evodāraṇīyaḥ |

ataḥ pādmottara-khaṇḍe nṛsiṃha-rāma-kṛṣṇeṣu ṣāḍguṇyaṃ paripūraṇam ity āvatārāntara-sādhāraṇyam api na mantavyam | kintv avatārāṇāṃ prasaṅge teṣu śreṣṭhe vividiṣite sāmānyatas tāvat sarva-śreṣṭhās traya uktās teṣv apy uttarottaratrādhikya-kramābhiprāyeṇa śrī-kṛṣṇa-śraiṣṭhyaṃ vivakṣitam |

ataeva śrī-viṣṇu-purāṇe maitreyeṇa hiraṇyakaśiputvādiṣu tayor amukti- mukti-kāraṇe pṛṣṭe śrī-parāśaro'pi (page 16) śrī- kṛṣṇasyaivātyudbhaṭaiśvaryam āha | kiṃ ca śrī-kṛṣṇam aprāpyāny atra tv asurāṇāṃ muktir na sambhavati | eva-kāra-dvayena svayam eva śrī-gītāsu tathā sūcanāt -

tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān |
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu ||

āsurīṃ yonim āpannā mūḍhā janmani janmani | mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim || [Gītā 16.19-20] iti |

kutracid bhagavad-dveṣiṇāṃ tat-smaraṇādi-prabhāvena śrūyatāṃ vā muktiḥ | sarveṣām api tad-dveṣiṇāṃ tu mukti-pradatvam anyatrāvatāre'vatāriṇi vā na kvacit śrūyate | tasmāt teṣām api mukti-dātṛtvāya śrī-kṛṣṇa evaiśvaryādhikyaṃ yuktam eva varṇāyāmāsa śrī-parāśaraḥ | ataeva pūrvam aiśvarya-sākṣātkārasya mukti-hetutvam uktvā punaḥ pūtanādi-mokṣaṃ vicintya kālanemy-ādīnāṃ ca tad-abhāvam āśaṅkya tad apy asahamānas tasya tu śrī-kṛṣṇākhyasya bhagavataḥ paramādbhuta-svabhāva evāyam ity uvāca sarvāntima-gadyena -- ayaṃ hi bhagavān kīrtitaḥ saṃsmṛtaś ca dveṣānubandhenāpy akhila-surāsurādi-durlabhaṃ phalaṃ prayacchati kim uta samyak bhaktimatām [ViP 4.15.17] ity anena |

ataḥ śrī-bhāgavata-mate tayor janma-traya-niyamaś ca śrī-kṛṣṇād eva mokṣaḥ sambhaved ity apekṣayaiveti jñeyam | ataeva śrī-nāradenāpi tam uddiśyaivoktam vaireṇa yaṃ nṛpatayaḥ [BhP 11.5.48] ity ādi | sarveṣāṃ muktidatvaṃ ca tasya kṛṣṇasya nija-prabhāvātiśayena yathā kathañcit smartṛ- cittākarṣaṇātiśaya-svabhāvāt | anyatra tu tathā svabhāvo nāstīti nāsti muktidatvam | ataeva veṇasyāpi viṣṇu-dveṣiṇas tadvad āveśābhāvāt mukty- abhāva iti | ataevoktaṃ - tasmāt kenāpy upāyena manaḥ kṛṣṇe niveśayet [BhP 7.1.31] iti |

tasmād asty eva sarvato'py āścaryatamā śaktiḥ śrī-kṛṣṇasya iti siddham | tad evaṃ virodha-parihāreṇa viruddhārthānām apy arthānukūlyena śrī-kṛṣṇasya svayaṃ bhagavattvam eva dṛḍhīkṛtam | tatra ca vedānta-sūtrādāv apy ekasya mahā-vākyasya nānā-vākya-virodha-parihāreṇaiva sthāpanīyā darśanān nāpy atraivedṛśam ity aśraddheyam | vākyānāṃ durbala-balitvam eva vicāraṇīyam, na tu bahv-alpatā | dṛśyate ca loke ekenāpi yuddhe sahasra- parājaya iti | evaṃ ca bahuv-virodha-parihāreṇaiva svasmin śrī-kṛṣṇākhye para-brahmaṇi sarva-vedābhidheyatvam āha --

kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet |
ity asyā hṛdayaṃ loke nānyo mad veda kaścana ||

māṃ vidhatte 'bhidhatte māṃ vikalpyāpohyate tv aham | etāvān sarva-vedārthaḥ śabda āsthāya māṃ bhidām || [BhP 11.21.42-43] iti |

vikalpya vividhaṃ kalpayitvā apohyate, tat-tan-niṣedhena siddhāntyate yat tad ahaṃ śrī-kṛṣṇa-lakṣaṇaṃ vastv iti ||

|| 11.12 || śrī-bhagavān || 29 ||

[30] tad evaṃ kṛṣṇas tu bhagavān svayam ity etat pratijñā-vākyāya mahāvīra- rājāyevātmanaiva nirjityātma-sātkṛta-virodhi-śatārthāyāpi śobhā-viśeṣeṇa prekṣāvatām ānandanārthaṃ caturaṅginīṃ senām ivānyām api vacana- śreṇīm upaharāmi | tatra tasya līlāvatāra-kartṛtvam āha -

matsyāśva-kacchapa-nṛsiṃha-varāha-haṃsa- rājanya-vipra-vibudheṣu kṛtāvatāraḥ tvaṃ pāsi ity-ādi [10.2.40] | spaṣṭam ||

|| 10.2 || devāḥ śrī-bhagavantam || 30 ||

(page 17)

[31]

tathā, sureṣv ṛṣiṣv īśa tathaiva [BhP 10.14.2] ityādi | spaṣṭam ||

|| 10.14 || brahmā tam || 31 ||

[32]

tathā, bahūni santi nāmāni rūpāṇi ca sutasya te [BhP 10.8.15] ity ādi |
spaṣṭam ||

|| 10.8 || gargaḥ śrī-vrajeśvaram || 32 ||

[33]

evaṃ, yasyāvatārā jñāyante śarīreṣv aśarīriṇaḥ [BhP 10.10.34] ity ādi | śarīreṣv aśarīriṇa ity api jñāne hetu-garbha-viśeṣaṇam |

śarīriṣu madhye'py avatīrṇasya yataḥ sataḥ svayam aśarīriṇaḥ | nātaḥ paraṃ parama yad bhavataḥ svarūpam [BhP 3.9.3] ity ādi dvitīya-sandarbhodāharaṇa- praghaṭṭaka-dṛṣṭyā jīvavad deha-dehi-pārthakyābhāvena mukhyamatvārthābhāvāt |

|| 10.10 || yamalārjunau śrī-bhagavantam || 33 ||

[34]

aparaṃ ca -

yat-pāda-paṅkaja-rajaḥ śirasā bibharti

śrīr abja-jaḥ sa-giriśaḥ saha loka-pālaiḥ
līlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥ
kāle 'dadhat sa bhagavān mama kena tuṣyet || [BhP 10.58.37]

|| spaṣṭam || 10.58 || nagnajic chrī-bhagavantam || 34 ||

[35] paraṃ ca -

namas tasmai bhagavate kṛṣṇāyākuṇṭha-medhase |
yo dhatte sarva-bhūtānām abhavāyośatīḥ kalāḥ || [BhP 10.87.46]

ṭīkā ca - nama iti śrī-kṛṣṇāvatāratayā nārāyaṇaṃ stauti | ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam ity ukter ity eṣā | ataeva tac- chravaṇānantaraṃ tasmā eva namaskārāt śruti-stutāv api śrī-kṛṣṇa eva stutya ity āyātam | tathaiva śrutibhir api nibhṛta-marun-mano'kṣa [BhP 10.87.23] ity- ādi-padye nijāri-mokṣa-pradatvādy-asādhāraṇa-liṅgena sa eva vyañjitaḥ | spaṣṭam |

|| 10.87 || śrī-nāradaḥ || 35 ||

[36]

tathā guṇāvatāra-kartṛtvam āha -

ity uddhavenāty-anurakta-cetasā
pṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥ |
gṛhīta-mūrti-traya īśvareśvaro
jagāda sa-prema-manohara-smitaḥ || [BhP 11.29.7]

spaṣṭam | atra ajānatāṃ tvat-padavīm [BhP 10.14.29] ity udāhṛtaṃ vacanam

apy anusandheyam ||

|| 11.29 || śrī-śukaḥ || 36 ||

[37]

atha puruṣāvatāra-kartṛtvam āha -

iti matir upakalpitā vitṛṣṇā
bhagavati sātvata-puṅgave vibhūmni |
sva-sukham upagate kvacid vihartuṃ
prakṛtim upeyuṣi yad-bhava-pravāhaḥ || [BhP 1.9.32]

ṭīkā ca - parama-phala-rūpāṃ śrī-kṛṣṇa-ratiṃ prārthayituṃ prathamaṃ sva- kṛtam arpayati itīti | vigato bhūmā yasmāt tasmin | yam apekṣyānyasya mahattvaṃ nāstīty arthaḥ | tad eva pāramaiśvaryam āha sva-sukhaṃ svarūpa- bhūtaṃ paramānandam upagate prāptavaty eva | kvacit kadācid vihartuṃ krīḍituṃ prakṛtim upeyuṣi svīkṛtavati, na tu svarūpa-tirodhānena jīvavat pāratantryam ity arthaḥ | vihartum ity uktaṃ prapañcayati yad yato bhava- pravāhaḥ sṛṣṭi-paramparā bhavati ity eṣā ||

[B reads here: evam eva taṃ pratyuktaṃ devair apy ekādaśe -- tattvaḥ pumān samadhigamya yayāsya vīryaṃ dhatte mahāntam iva garbham amogha-vīryaḥ [BhP 11.6.16] iti | ṭīkā ca - tattvaḥ puruṣo vīryaṃ śaktiṃ samadhigamya prāpya yayā māyayā saha mahāntaṃ dhatte | kam iva ? asya viśvasya garbham iva ity eṣā ||[B ends.]

|| 1.9 || bhīṣmaḥ śrī-bhagavantam || 37 ||

[38] (page 18) ataeva bhava-bhayam apahartuṃ [BhP 11.29.49] ity ādau tasyādi-puruṣatvaṃ śreṣṭhatvam apy āha - puruṣam ṛṣabham ādyaṃ kṛṣṇa-saṃjñaṃ nato'smi iti |

kṛṣṇeti saṃjñāṃ yasyeti mūrty-antaraṃ niṣidhyate | tan-mūrter namaskriyamāṇatvena ca nitya-siddhatvaṃ darśyate | atraiva ṭīkākṛdbhir api - taṃ vande paramānandaṃ nanda-nandana-rūpiṇam ity uktam ||

|| 11.29 || śrī-śukaḥ || 38 ||

[39]

tad evaṃ jagṛhe ity ādi-prakaraṇe yat svayam utpekṣitaṃ tac-chrī-svāmi- sammatyā dṛḍhīkṛtam | punar api tat-sammatir abhyasyate yathā -

śrutvājitaṃ jarāsandhaṃ nṛpater dhyāyato hariḥ |
āhopāyaṃ tam evādya uddhavo yam uvāca ha || [BhP 10.72.15]

ṭīkā ca - ādyo hariḥ śrī-kṛṣṇa ity eṣā ||

|| 10.72 || śrī-śukaḥ || 39 ||

[40]

kiṃ ca - athāham aṃśa-bhāgena devakyāḥ putratāṃ śubhe | prāpsyāmi [BhP 10.2.9] ity ādi |

aṃśa-bhāgenety atra pūrṇocitam evārthaṃ bahudhā yojayadbhir madhye aṃśena uruṣa-rūpeṇa māyayā bhāgo bhajanam īkṣaṇaṃ yasya teneti ca vyācakṣāṇair ante sarvathā paripūrṇa-rūpeṇeti vivakṣitam | kṛṣṇas tu bhagavān svayam ity uktatvāt | ity evaṃ hi tair vyākhyātam |

|| 10.2 || śrī-bhagavān yogamāyām || 40||

[41]

evam --
yasyāṃśāṃśāṃśa-bhāgena viśvotpatti-layodayāḥ |
bhavanti kila viśvātmaṃs taṃ tvādyāhaṃ gatiṃ gatā || [BhP 10.85.31]

ṭīkā ca - yasyāṃśaḥ puruṣas tasyāṃśo māyā tasyā aṃśā guṇās teṣāṃ bhāgena paramāṇu-mātra-leśena viśvotpatty-ādayo bhavanti | taṃ tvā tvāṃ gatiṃ śaraṇaṃ gatāsmi ity eṣā ||

|| 10.85 || śrī-devakī bhagavantam || 41 ||

[42]

yathā ca -- nārāyaṇas tvaṃ na hi sarva-dehinām ity ādau nārāyaṇo'ṅgaṃ nara-bhū-jalāyanāt iti | [BhP 10.14.14]

ṭīkā ca - narād udbhūtā ye'rthāḥ tathā narāj jātaṃ yaj jalaṃ tad-ayanād yo nārāyaṇaḥ prasiddhaḥ so'pi tavāṅgaṃ mūrtir ity eṣā | atra sa tavāṅgaṃ tvaṃ punar aṅgīty asau tu viśado'rthaḥ | na tu stuti-mātram idam | dṛṣṭvāghāsura-mokṣaṇaṃ prabhavataḥ prāptaḥ paraṃ vismayam [BhP 10.13.15] ity ukta-rītyā kvacid apy avatāry-avatārāntareṣu tādṛśasyāpi mokṣam adṛṣṭa-gocaraṃ dṛṣṭvā vismayaṃ prāptavān brahmā | draṣṭuṃ mañjum ahitvam anya api tad-vatsān ito vatsapān nītvānyatra kurudvahāntar adhād ity ukta-rītyā tasyāparam api māhātmyaṃ didṛkṣus tathā māhātmyaṃ dadarśeti prakaraṇa-sārasyenāpi labdham | na cāpara-māhātmya-darśanaṃ sambhāvanā-mātram |

tāvat sarve vatsa-pālāḥ paśyato ñjasya tat-kṣaṇāt |
vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ || [BhP 10.13.46]

ity ādinā śaktibhir ajādyābhir aiśvaryair aṇimādyaiś caturviṃśati-saṅkhya- tattvair mahad-ādibhiḥ tat-saha-kāribhiḥ kāla-svabhāvādyais tat-sambhūtair brahmāṇḍaiḥ tad-antarbhūta-sraṣṭṛbhir brahmādibhir jīvaiś ca stamba- paryantaḥ pṛthak pṛthag upāsitās tādṛśa-brahmāṇḍeśvara-koṭayaḥ śrī- kṛṣṇenaiva tat-tad-aṃśāṃśenāvirbhāvya brahmāṇaṃ prati sākṣād eva darśitā iti hy uktaṃ tadīdṛśam eva kṛṣṇas tu bhagavān svayam ity atrāviṣkṛta-sarva- śaktitvād ity etat-(page 19)-svāmi-vyākhyānasyāsādhāraṇaṃ bījaṃ bhavet | viśva-rūpa-darśanādīnāṃ tat-tad-brahmāṇḍāntaryāmi-puruṣāṇām ekatareṇāpi śakyatvāt | tasmād virāṭ-puruṣayor iva puruṣa-bhagavator api jagṛhe pauruṣaṃ rūpam ity ādāv upāsanārtham eva tair abheda-vyākhyā kṛteti gamyate | vastutas tu paramāśrayatvena śrī-kṛṣṇa eva tair aṅgīkṛto'sti | yathā --

viśva-sarga-visargādi-nava-lakṣaṇa-lakṣitam |
śrī-kṛṣṇākhyaṃ paraṃ dhāma jagad-dhāma namāmi tat ||

daśame daśamaṃ lakṣyam āśritāśraya-vigraham |
krīḍad yadu-kulāmbhodhau parānandam udīryate || iti [Bhāvārtha-dīpikā,

10.2.1]|

yady anyeṣām api paramāśrayatvaṃ tan mataṃ tadā daśama ity anarthakaṃ syāt | tasmān nārāyaṇo'ṅgam iti yuktam uktam ||

|| 10.14 || brahmā śrī-kṛṣṇam || 42 ||

[43]

avatāra-prasaṅge'pi tathaiva spaṣṭam -

giraṃ samādhau gagane samīritāṃ
niśamya vedhās tridaśān uvāca ha |
gāṃ pauruṣīṃ me śṛṇutāmarāḥ punar
vidhīyatām āśu tathaiva mā ciram ||

puraiva puṃsāvadhṛto dharā-jvaro
bhavadbhir aṃśair yaduṣūpajanyatām |
sa yāvad urvyā bharam īśvareśvaraḥ
sva-kāla-śaktyā kṣapayaṃś cared bhuvi ||

vasudeva-gṛhe sākṣād bhagavān puruṣaḥ paraḥ |
janiṣyate tat-priyārthaṃ sambhavantu sura-striyaḥ || [BhP 10.1.21-23]

pauruṣīṃ puruṣeṇa sṛjāmi tan-niyukto'ham [BhP 2.6.30] ity-ādy-anusārāt puruṣābhinnena viṣṇu-rūpeṇa kṣīrodaśāyinā svayam evoktāṃ gāṃ vācam | puruṣasyaiva vācam anuvadati puraiveti | puṃsā ādi-puruṣeṇa kṛṣṇaḥ svayaṃ samabhavat paramaḥ pumān yaḥ [BrahmaS 5.49] ity anusārāt | svayaṃ bhagavattā śrī-kṛṣṇasyety arthaḥ | aṃśaiḥ śrī-kṛṣṇasyāṃśa-bhūtais tat- pārṣadaiḥ śrīmad-uddhavādibhiḥ saha | ittham eva prācuryeṇoktam --

nandādyā ye vraje gopā yāś cāmīṣāṃ ca yoṣitaḥ |
vṛṣṇayo vasudevādyā devaky-ādyā yadu-striyaḥ ||

sarve vai devatā-prāyā ubhayor api bhārata | jñātayo bandhu-suhṛdo ye ca kaṃsam anuvratāḥ || [BhP 10.1.62-63] iti |

tasmād ādi-puruṣatvam eva vyanakti sa iti sarvāntaryāmitvāt | puruṣas tāvad īśvaraḥ | tasyāpy aṃśitvāt sa ādi-puruṣaḥ śrī-kṛṣṇaḥ punar īśvareśvaraḥ try-adhīśa-śabdavat | tathā ca daśamasya pañcāśītitame śrīmad- ānakadundubhinoktam - yuvāṃ na naḥ sutau sākṣāt pradhāna-puruṣeśvarau [BhP 10.85.18] iti | sva-kāla-śaktyā sva-śaktyā kāla-śaktyā ca | īśvareśvaratve hetuḥ sākṣāt svayam eva bhagavān iti | tad alaṃ mayi tat-prārthanayeti bhāvaḥ | tat-priyārthaṃ tat-prītyai | amara-striyaḥ śrīmad-upendra-preyasy- ādi-rūpāḥ kāścit sambhavantu militā bhavantu | sākṣād avatarataḥ śrī- bhagavato nityānapāyi-mahā-śakti-rūpāsu tat-preyasīṣv avatarantīṣu śrī- bhagavati tad-aṃśāntaravat tā api praviśantv ity arthaḥ | tat-priyāṇāṃ tāsām eva dāsy-ādi-prayojanāya jāyantām iti vā | anena tair apārthitasyāpy asyārthasyādeśena parama-bhaktābhis tābhir līlā-viśeṣa eva bhagavataḥ svayam avatitīrṣāyāṃ kāraṇam | bhārāvataraṇaṃ cānuṣaṅgikam (page 20) eva bhavatīti vyañjitam |

tad evaṃ śrutīnāṃ ca daṇḍakāraṇya-vāsināṃ munīnāṃ cāgni-putrāṇāṃ ca śrī-gopikāditva-prāptir yat śrūyate tad api pūrvavad eva mantavyam | atra prasiddhārthe nāyaṃ śriyo'ṅga u nitānta-rateḥ prasādaḥ svar-yoṣitāṃ nalina- gandha-rucāṃ kuto'nyāḥ [BhP 10.47.60] iti virudhyeta | na ca sura-strīṇāṃ sambhava-vākyaṃ śrī-mahiṣī-vṛnda-paraṃ, tāsām api tan-nija-śakti- rūpatvena darśayiṣyamāṇatvāt |

|| 10.1 || śrī-śukaḥ || 43 ||

[44]

tad evam avatāra-prasaṅge'pi śrī-kṛṣṇasya svayaṃ bhagavattvam evāyātam | yasmād evaṃ tasmād eva śrī-bhāgavate mahā-śrotṛ-vaktṝṇām api śrī-kṛṣṇa eva tātparyaṃ lakṣyate | tatra śrī-vidurasya --

yac cānyad api kṛṣṇasya bhavān bhagavataḥ prabhoḥ |
śravaḥ suśravasaḥ puṇyaṃ pūrva-deha-kathāśrayam ||

bhaktāya me 'nuraktāya tava cādhokṣajasya ca |
vaktum arhasi yo 'duhyad vainya-rūpeṇa gām imām || [BhP 4.17.6-7]

pūrva-dehaḥ pṛthv-avatāraḥ | loka-dṛṣṭāv abhivyakti-rītyā pūrvatvam | tat- kathaivāśrayo yasya tat ||

||4.17|| viduraḥ ||44||

[45]

atha śrī-maitreyasya tad-anantaram eva --

codito vidureṇaivaṃ vāsudeva-kathāṃ prati |
praśasya taṃ prīta-manā maitreyaḥ pratyabhāṣata || [BhP 4.17.8]

tat-praśaṃsayā prīta-manastvena cāsyāpi tathaiva tātparyaṃ labhyate | ataevātra vasudeva-nandanatvenaiva vāsudeva-śabdaḥ prayuktaḥ |

||4.17|| śrī-sutaḥ ||45||

[46]

atha śrī-parīkṣitaḥ --

atho vihāyemam amuṃ ca lokaṃ
vimarśitau heyatayā purastāt |
kṛṣṇāṅghri-sevām adhimanyamāna
upāviśat prāyam amartya-nadyām || [BhP 1.19.5]

ṭīkā ca -śrī-kṛṣṇāṅghri-sevām adhimanyamānaḥ sarva-puruṣārthādhikāṃ jānan ity eṣā |

|| 1.19 || śrī-sutaḥ ||46||

[47]

na vā idaṃ rājarṣi-varya citraṃ
bhavatsu kṛṣṇaṃ samanuvrateṣu |
ye 'dhyāsanaṃ rāja-kirīṭa-juṣṭaṃ
sadyo jahur bhagavat-pārśva-kāmāḥ || [BhP 1.19.20]

bhavatsu pāṇḍor vaśyeṣu ye jahur iti śrī-yudhiṣṭhirādy-abhiprāyeṇa | ataeva tatra sthitānāṃ sarva-śrotṝṇām api śrī-kṛṣṇa eva tātparyam āyāti |

|| 1.19 || śrī-maharṣayaḥ parīkṣitam ||47||

[48]

api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍu-suta-priyaḥ |
paitṛ-ṣvaseya-prīty-arthaṃ tad-gotrasyātta-bāndhavaḥ ||

anyathā te 'vyakta-gater darśanaṃ naḥ kathaṃ nṛṇām |
nitarāṃ mriyamāṇānāṃ saṃsiddhasya vanīyasaḥ || [BhP 1.19.35-36]

teṣāṃ paitṛ-ṣvaseyāṇāṃ pāṇḍu-sutānāṃ gotrasya me āttaṃ svīkṛtaṃ bāndhavaṃ bandhu-kṛtyaṃ yena te tava śrī-kṛṣṇasyaika-rasikasya vanīyasaḥ atyudāratayā māṃ yācethā iti pravartakasyety arthaḥ |

|| 1.19 || rājā śrī-śukam || 48 ||

[49]

sa vai bhāgavato rājā pāṇḍaveyo mahā-rathaḥ |
bāla-krīḍanakaiḥ krīḍan kṛṣṇa-krīḍāṃ ya ādade || [BhP 2.3.15]

yā yā śrī-kṛṣṇasya vṛndāvanādau bāla-krīḍā śrutāsti tat-premāveśena tat- sakhyādi-bhāvavān tāṃ tām eva krīḍāṃ yaḥ kṛtavān ity arthaḥ ||

|| 2.3 || śrī-śaunakaḥ || 49 ||

[50]

evaṃ jātīyāni bahūny eva vacanāni virājante - tathā kathito vaṃśa-vistāraḥ [BhP 10.1.1] ity ārabhya, naiṣāti-duḥsahā kṣun mām [BhP 10.1.13] ity antaṃ daśama-skandha-prakaraṇam (page 21) apy anusandheyam |

kiṃ ca itthaṃ dvijā yādava-devadattaḥ [BhP 10.12.40] ity ādi | yena śravaṇena nitarāṃ gṛhītaṃ vaśīkṛtaṃ ceto yasya saḥ |

|| 10.12 || śrī-sutaḥ || 50 ||

[51]

tathā, yena yenāvatāreṇa ity ādi yat śṛṇvato'paity aratiḥ [BhP 10.7.1-2] ity ādi ca | ṭīkā ca -

kṛṣṇārbhaka-sudhā-sindhu-samplavānanda-nirbharaḥ |
bhūyas tad eva sampraṣṭuṃ rājānyad abhinandati ||

yena yena matsyādyavatāreṇāpi yāni karmāṇi karoti tāni naḥ karṇa- sukhāvahāni manaḥ prīti-karāṇi ca bhavanty eva | tathāpi yac chṛṇvataḥ puṃsaḥ puṃ-mātrasyāratir mano-glānis tan-mūla-bhūtā vividhā tṛṣṇā cāpagacchati, tathā sattva-śuddhi-hari-bhakti-hari-dāsya-sakhyāni ca bhavanty acireṇaiva tad evaṃ hāraṃ hareś caritaṃ manoharaṃ vā vada anugrahaṃ yadi karoṣi ity eṣā |

|| 10.7 || rājā || 51 ||

[52]

atha śrī-śukadevasya api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍu-suta-priyaḥ [BhP 1.19.35] ity ādinā śrī-kṛṣṇa eva sva-ratiṃ vyajya mriyamāṇānāṃ śrotavyādi- praśnenaivānta-kāle śrī-kṛṣṇa eva mayy upadiśyatām iti rājābhiprāyānantaraṃ -

varīyān eṣa te praśnaḥ kṛto loka-hitaṃ nṛpa |
ātmavit sammataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ || [BhP 2.1.1]

te tvayā puṃsāṃ śrotavyādiṣu madhye yaḥ paraḥ śrī-kṛṣṇa- śravaṇābhiprāyeṇa paramaḥ praśnaḥ kṛta eṣa varīyān sarvāvatārāvatāri- praśnebhyaḥ parama-mahān | loka-hitaṃ yathā syāt tathaiva kṛtaḥ | tvaṃ tu tathābhūta-śrī-kṛṣṇaika-nibaddha-prematvāt kṛtārtah eveti bhāvaḥ | tad uktam -

vaiyāsaker iti vacas-tattva-niścayam ātmanaḥ |
upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt || [BhP 2.4.1]

satī vidyamānā kṛṣṇe yā matis tām eva viśeṣeṇa dhṛtavān ity arthaḥ | etad eva vyaktīkariṣyate rājñā -

harer adbhuta-vīryasya kathā loka-sumaṅgalā |
kathayasva mahābhāga yathāham akhilātmani |
kṛṣṇe niveśya niḥsaṅgaṃ manas tyakṣye kalevaram || iti [BhP 2.8.2]

|| 2.1 || śrī-śukaḥ || 52 ||

[53]

evam eva kathito vaṃśa-vistāram [BhP 10.1.1] ity ādy-anantaraṃ samyag- vyavasitā buddhiḥ [BhP 10.1.15] ity ādi |

pūrvaṃ mayā nānāvatārādi-kathābhir abhinanditasyāpi yat śrī-vasudeva-
nandanasyaiva kathāyāṃ naiṣṭhikī sthāyi-rūpā ratir jātā eṣā buddhis tu
samyag-vyavasitā parama-vidagdhety arthaḥ ||

|| 10.1 || śrī-śukaḥ || 53 ||

[54]

tathā, itthaṃ dvijā yādava-deva-dattaḥ śrutvā sva-rātuś caritaṃ vicitram [BhP 10.12.40] ity anantaraṃ -

itthaṃ sma pṛṣṭaḥ sa tu bādarāyaṇis
tat-smāritānanta-hṛtākhilendriyaḥ |
kṛcchrāt punar lab dha-bahir-dṛśiḥ śanaiḥ
pratyāha taṃ bhāgavatottamottama || [BhP 10.12.44]

anantaḥ prakaṭita-pūrṇaiśvaryaḥ śrī-kṛṣṇaḥ | sarvadā tena smaryamāṇe'pi tasmin pratikṣaṇaṃ navyatvena tat-smāritety uktam ||

|| 10.12 || śrī-sutaḥ || 54 ||

[55]

ataeva sa vai bhāgavato rājā [BhP 2.3.15] ityādy-anantaraṃ rājñā samāna- vāsanātvenaiva tam āha -

vaiyāsakiś ca bhagavān vāsudeva-parāyaṇaḥ |
urugāya-guṇodārāḥ satāṃ syur hi samāgame || [BhP 2.3.16] (page 22)

ca-śabdaḥ prāg-varṇitena samāna-vāsanatvaṃ bodhayati | tasmāt śrī- vasudeva-nandanatvenaivātrāpi vāsudeva-śabdo vyākhyeyaḥ | anyeṣām api satāṃ samāgame tāvad urugāyasya guṇodārāḥ kathā bhavanti | tayos tu śrī- kṛṣṇa-carita-pradhānā eva tā bhaveyur iti bhāvaḥ ||

|| 2.3 || śrī-śukaḥ || 55 ||

[56]

kiṃ bahunā, śrī-śukadevasya śrī-kṛṣṇa eva tāt-parye tad-eka-caritamayau granthārdhāyamānau daśamaikādaśa-skandhāv eva pramāṇam | skandhāntareṣv anyeṣām caritaṃ saṃkṣepeṇaiva samāpya tābhyāṃ tac- caritasyaiva vistāritatvāt | ata ārabhya eva tat-prasādaṃ prārthayate śriyaḥ patiḥ ity ādau --

patir gatiś cāndhaka-vṛṣṇi-sātvatāṃ prasīdatāṃ me bhagavān satāṃ gatiḥ || [BhP 2.4.20] ||

spasṭam || 2.4 || śrī-śukaḥ || 56 ||

[57]

atha śrī-vyāsa-devasya -
anarthopaśamaṃ sākṣād bhakti-yogam adhokṣaje |
lokasyājānato vidvāṃś cakre sātvata-saṃhitām ||

yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe parama-pūruṣe |
bhaktir utpadyate puṃsaḥ śoka-moha-bhayāpahā || [BhP 1.7.6-7]

adhokṣaje śrī-kṛṣṇe |

adho'nena śayānena śakaṭāntara-cāriṇā |
rākṣasī nihatā raudrā śakunī-veśa-dhāriṇī ||

pūtanā nāma ghorā sā mahā-kāyā mahā-balā |
viṣa-digdha-stanaṃ kṣudrā prayacchantī janārdane ||

dadṛśur nihatāṃ tatra rākṣasīṃ vana-gocarāḥ |
punar jāto'yam ity āhur uktas tasmād adhokṣajaḥ || [HV 2.101.30-32]

iti harivaṃśe śrī-vāsudeva-māhātmye tan-nāmnaḥ śrī-kṛṣṇa-viṣayatāyā prasiddheḥ | ataevottaratra-padye sākṣāt kṛṣṇa ity evoktam | śrī-bhagavan- nāma-kaumudī-kārāś ca kṛṣṇa-śabdasya tamāla-śyāmala-tviṣi yaśodā- stanandhaye para-brahmaṇi rūḍhiḥ iti prayoga-prācuryāt tatraiva prathamataḥ pratīter udaya iti coktavantaḥ | sāmopaniṣadi ca kṛṣṇāya devakī-nandanāya iti | atra grantha-phalatvaṃ tasyaiva vyaktam iti caikenaivānena vacanena tat- paripūrṇatā sidhyati ||

|| 1.7 || śrī-sūtaḥ || 57 ||

[58]

atha śrī-nāradasya -

tatrānvahaṃ kṛṣṇa-kathāḥ pragāyatām
anugraheṇāśṛṇavaṃ manoharāḥ |
tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ
priyaśravasy aṅga mamābhavad ruciḥ || [BhP 1.5.26]

yena yenāvatāreṇa [BhP 10.7.1] ity etac-chrī-parīkṣid-vacana-padya-dvayam apy atra śrī-yaśodā-stanandhayatve sādhakaṃ śruti-sāmānya-nyāyena ||

|| 1.5 || śrī-nāradaḥ śrī-veda-vyāsam || 58 ||

[59]

tac-chabdasyaivābhyāso dṛśyate - evaṃ kṛṣṇa-mateḥ [BhP 1.6.28] ity ādau | anyatra ca --

yūyaṃ nṛ-loke bata bhūri-bhāgā
lokaṃ punānā munayo 'bhiyanti |
yeṣāṃ gṛhān āvasatīti sākṣād
gūḍhaṃ paraṃ brahma manuṣya-liṅgam ||

sa vā ayaṃ brahma mahad-vimṛgya-
kaivalya-nirvāṇa-sukhānubhūtiḥ |
priyaḥ suhṛd vaḥ khalu mātuleya
ātmārhaṇīyo vidhi-kṛd guruś ca ||

na yasya sākṣād bhava-padmajādibhī
rūpaṃ dhiyā vastutayopavarṇitam |
maunena bhaktyopaśamena pūjitaḥ
prasīdatām eṣa sa sātvatāṃ patiḥ || [BhP 7.10.48-50]

(page 23) ṭīkā ca - aho prahlādasya bhāgyaṃ yena devo dṛṣṭaḥ | vayaṃ tu manda- bhāgyā iti viṣīdantaṃ rājānaṃ praty āha yūyam iti tribhir ity eṣā | manuṣyasya dṛśyamāna-manuṣyasyeva liṅgaṃ kara-caraṇādi-sanniveśo yasya taṃ rūpaṃ śrī-vigrahaḥ | vastutayā nopavarṇitaṃ tad-rūpasyaiva para- brahmatvena kim idaṃ vastv iti nirdeṣṭum aśakyatvāt | yathoktaṃ sahasra- nāma-stotre anirdeśya-vapur iti | eṣām eva padyānāṃ saptamānte'pi paramāmodakatvāt punar āvṛttir dṛśyate ||

|| 7.10 || sa śrī-yudhiṣṭhiram || 59 ||

[60]

atra ca spaṣṭam -

deva-dattām imāṃ vīṇāṃ svara-brahma-vibhūṣitām |
mūrcchayitvā hari-kathāṃ gāyamānaś carāmy aham ||

pragāyataḥ sva-vīryāṇi tīrtha-pādaḥ priya-śravāḥ |
āhūta iva me śīghraṃ darśanaṃ yāti cetasi || [BhP 1.6.33-34]

devaḥ śrī-kṛṣṇa eva | liṅga-purāṇe upari-bhāge tenaiva svayaṃ tasya vīṇā- grahaṇaṃ hi prasiddham | atra yad-rūpeṇa vīṇā grāhitā tad-rūpeṇaiva cetasi darśanaṃ svārasya-labdham | deva-dattām iti kṛtopakāratāyāḥ smaryamāṇatvena tam anusandhāyaiva tad-ukteḥ |

|| 1.6 || śrī-nāradaḥ śrī-veda-vyāsam || 60 ||

[61]

ata etad evam eva vyākhyeyam |

tvam ātmanātmānam avehy amogha-dṛk
parasya puṃsaḥ paramātmanaḥ kalām |
ajaṃ prajātaṃ jagataḥ śivāya tan
mahānubhāvābhyudayo 'dhigaṇyatām || [BhP 1.5.21]

he amogha-dṛk tvam ātmanā svayam ātmānaṃ svaṃ parasya puṃsaḥ kalām aṃśa-bhūtam avehi anusandhehi | punaś ca jagataḥ śivāyādhunaiva śrī- kṛṣṇa-rūpeṇa yaś cājo'pi prajātas tam avehi | tad etad dvayaṃ jñātvā mahānubhāvasya sarvāvatārāvatāri-vṛndebhyo'pi darśita-prabhāvasya tasya śrī-kṛṣṇasyaivābhyudayo līlā adhi adhikaṃ gaṇyatāṃ nirūpyatām | svayam īśvaro'pi bhavān nijājñāna-rūpāṃ māyāṃ na prakaṭayatv iti bhāvaḥ ||

|| 1.5 || sa tam ||61 ||

[62]

ataeva purāṇa-prādurbhāvāya śrī-vyāsaṃ śrī-nāradena caturvyūhātmaka- śrī-kṛṣṇa-mantra evopadiṣṭas tad-upāyakasya sarvottamatvaṃ ca | yathā - namo bhagavate tubhyam [BhP 1.5.37] ity ādi sa samyag-darśanaḥ pumān [BhP 1.5.38] ity antam | spaṣṭam |

|| 1.5 || sa tam || 62 ||

atha śrī-brahmaṇaḥ -

bhūmeḥ suretara-varūtha-vimarditāyāḥ
kleśa-vyayāya kalayā sita-kṛṣṇa-keśaḥ |
jātaḥ kariṣyati janānupalakṣya-mārgaḥ
karmāṇi cātma-mahimopanibandhanāni || [BhP 2.7.26]

asura-senā-nipīḍitāyāḥ bhūmeḥ kleśam apahartuṃ paramātmano'pi paratvāj janair asmābhir anupalakṣya-mārgo'pi prādurbhūtaḥ san karmāṇi ca kariṣyati | ko'sau kalayā aṃśena sita-kṛṣṇa-keśo yaḥ | yatra sita-kṛṣṇa-keśau devair dṛṣṭāv iti śāstrāntara-prasiddhiḥ | so'pi yasyāṃśena sa eva bhagavān svayam ity arthaḥ | tad-avinābhāvitvāc chrī-baladevasyāpi grahaṇaṃ dyotitam |

nanu puruṣād api paro'sau bhagavān kathaṃ bhū-bhārāvatāraṇa-mātrārthaṃ (page 24) svayam avatāriṣyatīty āśaṅkyāha - ātmano mahimānaḥ parama- mādhurī-sampada upanibadhyante nija-bhaktair adhikaṃ varṇyante yeṣu tāni karmāṇi ca kariṣyati | yadyapi nijāṃśenaiva vā nijecchābhāsenaiva vā bhū- bhāra-haraṇam īṣat-karaṃ tathāpi nija-caraṇāravinda-jīvātu-vṛndam ānandayann eva līlā-kādambinīr nija-mādhurī-varṣaṇāya vitariṣamāṇo'vatariṣyatīty arthaḥ | etad eva vyaktīkṛtaṃ tokena jīva-haraṇam [BhP 2.7.27] ity ādau | itarathā sva-mādhurī-sampat-prakāśanecchām antareṇa madhurataraṃ tokādi-bhāvaṃ dadhatā tena pūtanādīnāṃ jīvana- haraṇādikaṃ karma na bhāvyaṃ na sambhāvanīyam |

tathā ca tathāyaṃ cāvatāras te [BhP 1.7.25] ity ādau tair eva vyākhyātam | kiṃ bhū-bhāra-haraṇaṃ mad-icchā-mātreṇa na bhavati tatrāha svānām itīti | jayati jananivāsa [BhP 10.90.48] ity atra ca icchā-mātreṇa nirasana-samartho'pi krīḍārthaṃ dorbhir adharmam asyann iti tad evam ādibhiḥ śrī-kṛṣṇasyaiva sarvādbhutatā-varṇanābhiniveśa-prapañco brahmaṇi spaṣṭa eva | astu tāvat tad bhūri bhāgyam iha janma kim apy aṭavyām [BhP 10.14.34] ity ādi ||

|| 2.7 || brahmā śrī-nāradam || 63 ||

[64]

evaṃ catuḥ-ślokī-vaktuḥ śrī-bhagavato'pi

[Vṛ. inserts] śrī-kṛṣṇatvam eva | tathā hi -

dadarśa tatrākhila-sātvatāṃ patiṃ śriyaḥ patiṃ yajña-patiṃ jagat-patim | sunanda-nanda-prabalārhaṇādibhiḥ sva-pārṣadāgraiḥ parisevitaṃ vibhum || [BhP 2.9.14] iti |

vyākhyā ca - akhila-sātvatāṃ sarveṣāṃ sātvatānāṃ yādava-vīrāṇāṃ patim |

śriyaḥ patir yajña-patiḥ prajā-patir
dhiyāṃ patir loka-patir dharā-patiḥ |
patir gatiś cāndhaka-vṛṣṇi-sātvatāṃ
prasīdatāṃ me bhagavān satāṃ patiḥ || [BhP 2.4.20]

ity etad-vākya-saṃvādi-tattvāt |

purā mayā proktam ajāya nābhye
padme niṣaṇṇāya mamādi-sarge |
jñānaṃ paraṃ man-mahimāvabhāsaṃ
yat sūrayo bhāgavataṃ vadanti || [BhP 3.4.13]

iti tṛtīye uddhavaṃ prati śrī-kṛṣṇa-vākyānusāreṇa ca -

yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vidyāstasmai gopāyati sma kṛṣṇaḥ |
taṃ ha daivamātmabuddhiprakāśaṃ
mumukṣurvai śaraṇamanuvrajeta || [GTU 1.22]

iti śrī-gopāla-tāpany-anusāreṇa ca tasyaivopadeṣṭṛtva-śruteḥ - tad u hovāca brāhmaṇo'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so'budhyata | gopa- veśo me puruṣaḥ purastād āvirbabhūva || [GTU 1.25] iti śrī-gopāla-tāpany- anusāreṇa kvacit kalpe śrī-gopāla-rūpeṇa sṛṣṭy-ādāv ittham eva brahmaṇe darśita-nija-rūpatvād dhāmnā mahā-vaikuṇṭhatvena sādhayiṣyamāṇatvāc ca | tathā ca brahma-saṃhitāyām --

sisṛkṣāyāṃ matiṃ cakre pūrva-saṃskāra-saṃskṛtaḥ |
dadarśa kevalaṃ dhvāntaṃ nānyat kim api sarvataḥ ||

uvāca puratas tasmai tasya divya sarasvatī |
kāmaḥ kṛṣṇāya govinda he gopī-jana ity api |
vallabhāya priyā vahner mantram te dāsyati priyam ||

tapas tvaṃ tapa etena tava siddhir bhaviṣyati | atha tepe sa suciraṃ prīṇan govindam avyayam || [BrahmaS 5.22-25] ity ādi | sunanda prabalārhaṇādhibhiḥ [BhP 2.9.14] ity atra tu dvārakāyāṃ prākaṭyāvasare śruta-sunanda-nandādi-sāhacaryeṇa prabalādayo'pi jñeyāḥ | yathoktaṃ prathame sunadananda-śīrṣaṇyā ye cānye sātvatarṣabhāḥ [BhP 1.14.32] iti | [end Vṛ. addition]

[A reads instead of above] śrī-kṛṣṇatvenaiva darśitatvāt tasya ca aham evāsam evāgre [BhP 2.9.32] ity uktes tasminn eva tātparyaṃ spaṣṭam [end A] |

(page 25) kiṃ bahunā, nānāvatārāvatāriṣv api satsu mahā-purāṇa-prārambha eva śrī- śaunakādīnāṃ śrī-kṛṣṇe tātparyam | atra pūrve sāmānyato'smābhir ekānta- śreyastvena sarva-śāstra-sāratvena ātmasu prasāda-hetutvena ca yat pṛṣṭaṃ tad etad evāsmākaṃ bhāti yat śrī-kṛṣṇasya līlā-varṇanam ity abhipretyāhuḥ |

sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ |
devakyāṃ vasudevasya jāto yasya cikīrṣayā || [BhP 1.1.12]

bhadraṃ ta iti śrī-kṛṣṇa-līlā-praśna-sahodarautsukyenāśīrvādaḥ | bhagavān svayam evāvatārī | sātvatāṃ yādavānām |

[Vṛ. adds: sampūrṇaiśvarādi-yuktaḥ | sātvatāṃ sātvatānāṃ patiḥ | nuḍ-abhāve ārṣaḥ | yādavānām ity arthaḥ | jāto jagad-dṛśyo babhūva | [end Vṛ.]

[65]

tan naḥ śuṣrūṣamāṇānām arhasy aṅgānuvarṇitum |
yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca || [BhP 1.1.13]

aṅge he sūta sāmānyatas tāvad yasyāvatāra-mātraṃ kṣemāya pālanāya bhavāya samṛddhaye ca | tat-prabhāvam anuvarṇayantas tad-yaśaḥ- śravaṇautsukyam āviṣkurvanti |

[66]

āpannaḥ saṃsṛtiṃ ghorāṃ yan-nāma vivaśo gṛṇan |
tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam || [BhP 1.1.14]

vivaśo'pi yasya śrī-kṛṣṇasya nāma tasyāvatāritvād avatāra-nāmnām api tatraiva paryavasānāt | ataeva sākṣāt śrī-kṛṣṇād api tat-tan-nāma-pravṛtti- prakārāntareṇa śrūyate śrī-viṣṇu-purāṇe | tatra tv akhilānām eva bhagavan- nāmnāṃ kāraṇāny abhavann iti his tadīyaṃ gadyam | tataḥ saṃsṛteḥ | yad yato bhayam api svayaṃ bibheti | [67]

kiṃ ca --

yat-pāda-saṃśrayāḥ sūta munayaḥ praśamāyanāḥ sadyaḥ punanty upaspṛṣṭāḥ svardhuny-āpo 'nusevayā || [BhP 1.1.15]

yasya śrī-kṛṣṇasya pādau saṃśrayau yeṣām | ataeva praśamāyanāḥ śamo bhagavan-niṣṭha-buddhitā | śamo man-niṣṭhatā buddher iti [BhP 11.19.36] svayaṃ śrī-bhagavad-vākyāt sa eva prakṛṣṭaḥ śamaḥ praśamaḥ | sākṣāt- pūrṇa-bhagavat-śrī-kṛṣṇa-sambandhitvāt | praśama evāyanaṃ vartma āśrayo vā yeṣāṃ te śrī-kṛṣṇa-līlā-rasākṛṣṭa-cittā munayaḥ śrī-śukadevādayaḥ | upaspṛṣṭāḥ sannidhi-mātreṇa sevitāḥ sadyaḥ punanti sa-vāsana-pāpebhyaḥ śodhayanti | svardhunī gaṅgā tasyā āpas tu - yo'sau nirañjano devaś cit- svarūpā api sākṣāc chrī-vāmana-deva-caraṇān niḥsṛtā api, anusevayā sākṣāt sevābhyāsenaiva tathā śodhayanti na sannidhi-mātreṇa sevayā | sākṣāt sevayāpi na sadya iti tasyā api śrī-kṛṣṇāśritānām utkarṣāt tasyotkarṣaḥ | evam eva tatas tad-yaśaso'py ādhikyaṃ varṇyate | tīrthaṃ cakre nṛponaṃ yad ajani yaduṣu svaḥ-sarit-pāda-śaucam iti [BhP 10.90.47] |

(page 26) ṭīkā ca - itaḥ pūrvaṃ svaḥ-sarid eva sarvato'dhikaṃ tīrtham ity āsīd idānīṃ yaduṣu yad ajani jātaṃ tīrthaṃ śrī-kṛṣṇa-kīrti-rūpaṃ etat svaḥ-sarid-rūpaṃ pāda-śaucaṃ tīrtham ūnam alpaṃ cakre ity eṣā |

[68]

etasya daśama-skandha-padyasyaiva saṃvāditāṃ vyanakti |

ko vā bhagavatas tasya puṇya-ślokeḍya-karmaṇaḥ |
śuddhi-kāmo na śṛṇuyād yaśaḥ kali-malāpaham || [BhP 1.1.16]

spaṣṭam ||

[69]

yasmād eva tasmāt |

tasya karmāṇy udārāṇi parigītāni sūribhiḥ |
brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ || [BhP 1.1.17]

udārāṇi paramānanda-dātṝṇi janmādīni svayaṃ paripūrṇasya līlayā anyā api kalāḥ puruṣādi-lakṣaṇā dadhatas tat-tad-aṃśān apy ādāya tasyāvatīrṇasya sata ity arthaḥ |

[70]

athākhyāhi harer dhīmann avatāra-kathāḥ śubhāḥ |
īlā vidadhataḥ svairam īśvarasyātma-māyayā || [BhP 1.1.18]

śrī kṛṣṇasya tāvan-mukhyatvena kathaya atha tad-anantaram ānuṣaṅgikatayaivety arthaḥ | hareḥ śrī-kṛṣṇasya prakaraṇa-balāt | avatārāḥ puruṣasya guṇāvatārā līlāvatārāś ca | teṣāṃ kathā līlāḥ sṛṣṭy-ādi-karma- rūpā bhū-bhāra-haraṇādi-rūpāś ca | [71]

autsukyena punar api tac-caritāny eva śrotum icchantas tatrātmanas tṛpty- abhāvam āvedayanti |

vayaṃ tu na vitṛpyāma uttama-śloka-vikrame |
yac-chṛṇvatāṃ rasa-jñānāṃ svādu svādu pade pade || [BhP 1.1.19]

yoga-yāgādiṣu tṛptāḥ smaḥ | bhagavad-vikrama-mātre tu na tṛpyāma eva tatrāpi tīrthaṃ cakre nṛponam ity ādy-ukta-lakṣaṇasya sarvato'py uttamaślokasya vikrame viśeṣeṇa na tṛpyāmaḥ | alam iti na manyāmahe | tatra hetuḥ | yad vikramaṃ śṛṇvatām | yad vā anye tṛpyantu nāma vayaṃ tu neti tu-śabdasyānvayaḥ |

[72]

kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ |
atimartyāni bhagavān gūḍhaḥ kapaṭa-mānuṣaḥ || [BhP 1.1.20]

ṭīkā ca - ataḥ śrī-kṛṣṇa-caritāni kathayety āśayenāhuḥ kṛtavān iti | atimartyāni martyān atikrāntāni govardhanoddharaṇādīni | manuṣyeṣv asambhāvitānīty arthaḥ ity eṣā | nanu kathaṃ mānuṣaḥ sann atimartyāni kṛtavān ? tatrāha kapaṭa-mānuṣaḥ | pārthiva-deha-viśeṣa eva mānuṣa-śabdaḥ pratītaḥ tasmāt kapaṭenaivāsau tathā bhātīty arthaḥ | vastutas tu narākṛter eva para-brahmatvenāsaty api prasiddha-mānuṣatve narākṛti-nara-līlātvena labdham aprasiddha- mānuṣatvam asty eva | (page 27) tat punar aiśvaryāvyāghātakatvān na pratyākhyāyata iti bhāvaḥ | ataeva syamantakāharaṇe puruṣaṃ prākṛtaṃ matvā [BhP 10.53.22] ity anena jāmbavato'nyathā-jñāna-vyañjakena tasya prākṛtatvaṃ niṣidhya puruṣatvaṃ sthāpyate | evaṃ māyā-manuṣyasya vadasva vidvann [BhP 10.1.7] ity ādiṣv api jñeyam | yasmāt kapaṭa-mānuṣas tasmād eva gūḍhaḥ svatas tu tad- rūpatayaiva bhagavān iti ||

|| 1.1 || śrī-śaunakaḥ || 64-72 ||

[73]

atha śrī-sūtasyāpi iti sampraśna-saṃhṛṣṭaḥ [BhP 1.2.1] ity ādy-anantaraṃ nārāyaṇaṃ namaskṛtya [BhP 1.2.2] ity-ādy-ante purāṇam upakramyaivāha --

munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhir loka-maṅgalam |
yat kṛtaḥ kṛṣṇa-sampraśno yenātmā suprasīdati || [BhP 1.2.5]

ṭīkā ca - teṣāṃ vacaḥ pratipūjyeti yad uktaṃ tat pratipūjanaṃ karoti | he munayaḥ sādhu yathā bhavati tathāhaṃ pṛṣṭaḥ | yato lokānāṃ maṅgalam etat | yataḥ kṛṣṇa-viṣayaḥ saṃpraśnaḥ kṛtaḥ | sarva-śāstrārtha-sāroddhāra- praśnasyāpi kṛṣṇe paryavasānād evam uktam | ity eṣā |

ity evottareṣv api padyeṣu adhokṣaja-vāsudeva-sātvatāṃ-pati-kṛṣṇa-śabdās tat-prādhānya-vivakṣayaiva paṭhitā | atra śreyaḥ-praśnasyāpy uttaraṃ loka- maṅgalam ity anenaiva dattaṃ bhavati | tathātma-suprasāda-hetoś ca yenātmā suprasīdati ity anena |

|| 1.2 || śrī-sūtaḥ || 73 ||

[74]

tad evaṃ śrotṛ-vaktṝṇām aikamatyena ca tātparyaṃ siddham |

[Vṛ. adds here: atha śruti-liṅgādibhiḥ ṣaḍbhir api pramāṇaiḥ sa eva pramīyate | tatra nirapekṣa-ravā śrutir darśitaiva kṛṣṇas tu bhagavān svayam ity atra | atha śruti-sāmarthya-rūpaṃ liṅgaṃ ca |

tāvat sarve vatsa-pālāḥ paśyato'jasya tat-kṣaṇāt |
vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ || [BhP 10.13.46] ity ādau

jñeyam |

kintv anyatra barhir deva-sadanaṃ dāmi ity asya mantra-rūpasya liṅgasya balāt śrutiḥ kalpyate | atra tu kṛṣṇas tu bhagavān svayam iti sākṣād eva tad- rūpo'stīti viśeṣo'py asti | athākāṅkṣā-yogyatāsatti-mad-aneka-pada- viśiṣṭaikārthya-pratipādaka-śabda-rūpaṃ vākyaṃ ca yasyāṃ vai śrūyamānāyāṃ [BhP 1.7.7] iti aśvābhidhānīm ādatte iti brāhmaṇa-vākyād aśva-rasanā-dāne viniyogaḥ pratīyate | tathātrāpi bhakti-yogena manasi samyak praṇihite'male | apaśyat puruṣaṃ pūrṇaṃ [BhP 1.7.6] ity atra pūrṇa- puruṣatvenoktasya kṛṣṇatvam | yasyāṃ vai śrūyamānāyāṃ kṛṣṇe parama- pūruṣe [BhP 1.7.7] iti vākyād vyajyate iti | tathārabhyādhīta-rūpaṃ prakaraṇaṃ cātra sūta jānāsi bhadraṃ te [BhP 1.10.12] ity ādi-rūpam | yathā darśa-pūrṇamāsābhyāṃ yajeta ity atra tṛtīyayā śrutyā darśa-pūrṇamāsayoḥ prakaraṇatvena prāpte karaṇasya ceti kartavyatākāṅkṣāyāṃ agniṣṭomena svarga-kāmo yajeta iti tad ārabhya prakaraṇārthārabdhena svarga-kāma ity anena yojanā | tathā sūta jānāsi bhadra te ity atra śravaṇārambha eva śrī- kṛṣṇasyāvatāre hetuṃ vijñātum icchadbhiḥ śaunakādibhis tatra paramādbhutatāṃ vyajya śrī-kṛṣṇasyaiva sarvatra jñeyatvena yojanā gamyeti tasyaiva svayaṃ bhagavattvaṃ vyaktam | darśitaṃ tac ca sarva-śrotṛ-vaktṝṇāṃ tad aikamatya-prakaraṇeneti |

atha krama-vartināṃ padārthānāṃ krama-vartibhiḥ padārthaiḥ yathā-krama- sambandha-rūpaṃ sthānaṃ cātra sūta jānāsi bhadraṃ te ity ādāv eva jñeyam | yathā darśa-paurṇamāsa-prakaraṇe kānicit karmāṇi upāṃśu-yāga-prabhṛtīni darvir asi ity ādayaḥ kecana mantrāś ca samāmnāyante | tatra yasya krameṇa yo mantraḥ samāsnātas tenaiva tasya ca sambandhas tathā munayaḥ sādhu pṛṣṭo'haṃ bhavadbhir loka-maṅgalam | yat-kṛtaṃ kṛṣṇa-sampraśnaḥ ity atra kṛṣṇa-śabdasya prathama-praśnottara-gatatvena paṭhitasya devakī-jāta- vācakatvam eva labhyate | atha nāmādinā tulyatākhyāna-rūpā samākhyā ca jagṛhe pauruṣaṃ rūpaṃ bhagavān ity asya ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam ity atra paryavasānam ity evaṃ jñeyam | yathādhvara- saṃjñānāṃ mantrāṇām agnir yajñaṃ nayatu prajānan ity ādīnāṃ ādhvarya- saṃjñake karmaṇi niyoga iti | [end Vṛ. addition.]

kiṃ ca etasyām aṣṭādaśa-sāhasryāṃ saṃhitāyāṃ śrī-kṛṣṇasyaivābhyāsa- bāhulyaṃ dṛśyate | tatra prathama-daśamaikādaśeṣv ativistareṇaiva | dvitīye śrī-brahma-(page 28)-nārada-saṃvāde | tṛtīye śrī-viduroddhava-saṃvāde | caturthe tāv imau vai bhagavato harer aṃśāv ihāgatāv [BhP 4.1.57] ity ādau, yac cānyad api kṛṣṇasya [BhP 4.17.6] ity ādau ca | pañcame rājan patir gurur alam [BhP 5.6.18] ity ādau | ṣaṣṭhe māṃ keśavo gadayā prātar avyād govinda āsaṅgavam ātta-veṇuḥ [BhP 6.8.20] ity atra | saptame nārada-yudhiṣṭhira- saṃvāde | aṣṭame tan-mahima-viśeṣa-bījāropa-rūpe kālanemi-vadhe tādṛśa- śrīmad-ajita-dvārāpi tasya muktir nābhavat kintu punaḥ kaṃsatve tad- dvāraiveti tat-tan-mahima-viśeṣa-kathana-prathamāṅgatvāt | navame sarvānte | dvādaśe ca śrī-kṛṣṇa-kṛṣṇa-sakha-vṛṣṇy-ṛṣabhāvani-dhrug- rājanya-vaṃśa-dahanānapavargya-vīrya [BhP 12.11.25] ity ādau |

śrī-bhāgavatānukramaṇikāyāṃ ca uttarottaratra sarvato'pi bhūyastvena gīyate | tathā ca yasyābhyāsas tad eva śāstre pradhānam ity ānandamayo'bhyāsād [Vs 4.1.12] ity atrāparair api samarthitatvād ihāpi śrī- kṛṣṇa eva pradhānaṃ bhaved itīti tasyaiva mūla-bhagavattvaṃ sidhyati | yat- pratipādakatvenāsya śāstrasya bhāgavatam ity ākhyā | api ca na kevalaṃ bahutra sūcana-mātram atrābhyāsanam api tv ardhād apy adhiko granthas tat- prastāvako dṛśyate | tatrāpi sarvāścaryatayā | tasmāt sādhūktam ete cāṃsa- kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam [BhP 1.3.28] iti |

tad evam asya vacana-rājasya senā-saṅgraho nirūpitaḥ | tathā tasya pratinidhi- rūpāṇi vākyāntarāṇi api dṛśyante | yathā -

aṣṭamas tu tayor āsīt svayam eva hariḥ kila || iti [BhP 9.24.55]

kila-śabdena kṛṣṇas tv iti prasiddhiḥ sūcyate | tato harir atra bhagavān eva | yathoktam - vasudeva-gṛhe sākṣād bhagavān puruṣaḥ paraḥ [BhP 10.1.23] iti ca |

|| 9.24 || śrī-śukaḥ || 74 ||

[75]

yathā vā - aho bhāgyam aho bhāgyam ity ādi || [BhP 10.14.32]

brahmatvenaiva bṛhattamatve labdhe'pi pūrṇam ity adhikaṃ viśeṣaṇam atropajīvyate ||

|| 10.14 || śrī-brahmā bhagavantam || 75 ||

[76]

ataeva -

svayaṃ tv asāmyātiśayas tryadhīśaḥ
svārājya-lakṣmy-āpta-samasta-kāmaḥ |
baliṃ haradbhiś cira-loka-pālaiḥ
kirīṭa-koṭīḍita-pāda-pīṭhaḥ || [BhP 3.2.21]

na sāmyātiśayau yasya yam apekṣyānyasya sāmyam atiśayaś ca nāstīty arthaḥ | tatra hetavas try-adhīśas triṣu saṅkarṣaṇa-pradyumnāniruddheṣv apy adhīśaḥ | sarvāṃśitvād ataeva svārājya-lakṣmyā sarvādhika-paramānanda- svarūpa-sampattyaiva prāpta-samasta-bhogaḥ | baliṃ tad-icchānusaraṇa-rūpam arhaṇaṃ haradbhiḥ samarpayadbhiś cirair loka-pālair bhagavad-dṛṣṭy- apekṣayā brahmādayas tāvad acira-loka-pālāḥ anityatvāt tataś ca cira- kālīnair loka-pālair ananta-brahmāṇḍāntaryāmi-puruṣaiḥ kirīṭa-koṭi-dvārā īḍitaṃ stutaṃ pāda-pīṭhaṃ yasya saḥ | atyanta-tiraskṛta-vācya-dhvaninā parama-śreṣṭha ity arthaḥ | samasta-pāda-pāṭhe'pi (page 29) sa evārthaḥ | śrī-kṛṣṇa iti kṛṣṇas tu bhagavān svayam itivat svayaṃ bhagavattām eva vyanakti |

|| 3.2 || śrīmad-uddhavo viduram || 76 ||

[77]

tad etat pūrṇatvaṃ dṛṣṭānta-dvārāpi darśitam asti |

devakyāṃ deva-rūpiṇyāṃ viṣṇuḥ sarva-guhā-śayaḥ |
āvirāsīd yathā prācyāṃ diśīndur iva puṣkalaḥ || [BhP 10.3.8]

yathā yathāvat sva-svarūpeṇaivety arthaḥ ||

|| 10.3 || śrī-śukaḥ || 77 ||

[78]

yathā ca -

akhaṇḍa-maṇḍalo vyomni rarājoḍu-gaṇaiḥ śaśī |
yathā yadu-patiḥ kṛṣṇo vṛṣṇi-cakrāvṛto bhuvi || [BhP 10.20.44]

spaṣṭam || 10.20 || śrī-śukaḥ || 78 ||

[79]

tathā śrī-kṛṣṇa-pratinidhi-rūpatvād asya mahā-purāṇasya śrī-kṛṣṇa eva mukhyo'bhidheya ity apy āha |

kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha |
kalau naṣṭa-dṛśām eṣa purāṇārko 'dhunoditaḥ || [BhP 1.3.43]

spaṣṭam || 1.3 || śrī-sūtaḥ || 79 ||

[80]

tad evaṃ śrī-kṛṣṇasya svayaṃ bhagavattvaṃ darśitam | tat tu gati-sāmānyenāpi labhyate | yathā mahābhārate -

sarve vedāḥ sarva-vidyāḥ sarva-śāstrāḥ sarve yajñāḥ sarva īḍyaś ca kṛṣṇaḥ | viduḥ kṛṣṇaṃ brāhmaṇās tattvato ye teṣāṃ rājan sarvājñāḥ samāptāḥ || iti |

atra sarva-samanvaya-siddheḥ pūrṇatvam eva labhyate | evaṃ śrī-bhagavad- upaniṣatsu ca - vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham [Bg 15.15] iti, brahmaṇo hi pratiṣṭhāham [Bg 14.27] ity ādi ca | brahma-saṃhitāyām [5.29] -- cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhīr abhipālayantam ity ādikam upakramya -

yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ | viṣṇur mahān sa iha yasya kalā-viśeṣo govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || iti [BrahmaS 5.30] |

nanu pādmottara-khaṇḍādau sarvāvatārī para-vyomādhipatir nārāyaṇa eveti śrūyate | pañcarātrādau tu vāsudevaḥ, na ca sa kṛṣṇa eveti vaktavyam | tat tu sthāna-parikara-nāma-rūpāṇāṃ bhedāt | tarhi kathaṃ śrī-kṛṣṇasyaiva sarvāvatāritvaṃ svayaṃ-bhagavattvaṃ vā ? tatrocyate śrī-bhāgavatasya sarva- śāstra-cakravartitvaṃ prathama-sandarbhe praghaṭṭakenaiva darśitam | pūrṇa-jñāna-prādurbhāvānantaram eva śrī-veda-vyāsena tat prakāśitam iti ca tatraiva prasiddham | sphuṭam eva dṛśyate cāsminn apara- śāstropamardakatvam |

ity aṅgopadiśanty eke vismṛtya prāg udāhṛtam | muni-vāsa-nivāse kiṃ ghaṭetāriṣṭa-darśanam || [BhP 10.57.31] ity ādau |

evaṃ vadanti rājarṣe [BhP 10.77.30] ity ādau ca | ataeva navame'py uktam

hitvā sva-śiṣyān pailādīn bhagavān bādarāyaṇaḥ | mahyaṃ putrāya śāntāya paraṃ guhyam idaṃ jagau || [BhP 9.22.22] iti |

tad evaṃ sarva-śāstropacaritatvaṃ siddham | tatra śrī-kṛṣṇasyaiva svayaṃ bhagavattvaṃ nirūpitam | dṛśyate ca praśaṃsitur vaiśiṣṭyena praśaṃsyasyāpi vaiśiṣṭyam | yathā grāmādhyakṣya-rāja-sabhayoḥ sarvottamatvena praśasyamānau vastu-viśeṣau tāratamyam āpadyete | (page 30) tad evaṃ satsv apy anyeṣu teṣv anyatra praśasteṣu śrī-bhāgavata-praśaṃsyamānasya śrī- kṛṣṇasyaiva paramādhikyaṃ sidhyati | ataeva kṛṣṇas tu bhagavān svayam iti sāvadhārāṇā śrutir anya-śruti-bādhiketi yuktam eva vyākhyātaṃ pūrvam api |

tataś ca te tu para-vyomādhipa-nārāyaṇa-vāsudevādayaḥ śrī-kṛṣṇasyaiva mūrti-viśeṣā bhaveyuḥ | svayaṃ śrī-kṛṣṇas tu nārāyaṇas tvam ity ādy ukto mahā-nārāyaṇo dvārakādi-prasiddho mahā-vāsudevaś ca bhavet | tataś ca nārāyaṇa-vāsudevopaniṣadoḥ sa eva vyaktaḥ | brahmaṇyo devakī-putra iti [NāU 4], devakī-nandano nikhilam ānandayād iti ca | tad ittham eva taṃ vāsudevam api vibhūti-nirviśeṣatayā svayam eva spaṣṭam āha - vāsudevo bhagavatām [BhP 11.19.29] iti spaṣṭam |

[81]

tathā -

sātvatāṃ nava-mūrtīnām ādi-mūrtir ahaṃ parā || iti [BhP 11.19.32]

ṭīkā ca - sātvatāṃ bhāgavatānāṃ nava-vyūhārcane vāsudeva-saṅkarṣaṇa- pradyumnāniruddha-nārāyaṇa-hayagrīva-varāha-nṛsiṃha-brahmāṇa iti yā nava-mūrtayas tāsāṃ madhye vāsudevākhyā | ity eṣā |

ataeva dṛśyate cādvaita-vādinām api sannyāsināṃ vyāsa-pūjā-paddhatau śrī- kṛṣṇasya madhya-siṃhāsanasthatvaṃ vāsudevādīnāṃ vyāsādīnāṃ cāvaraṇa- devatātvam iti | ataeva krama-dīpikāyām aṣṭākṣara-paṭale vāsudevādayas tad-āvaraṇatvena śrūyante | yat tu vṛṣṇīnāṃ vāsudevo'smi [Gītā 10.37] iti bhagavad-upaniṣadaḥ | tatra vāsudeva-śabdena vasudevāpatyārthena śrī- baladeva evocyate | vaktā hi tatra śrī-kṛṣṇa eva | tataś ca sva-vibhūtiṃ kathayati tasminn api vibhūtitvāropo na yujyate | vaktur anyatraiva śrotṛbhis tat-pratīteḥ | tato mukhyārtha-bādhe tathaiva vyākhyā samucitā | tasmāt sādhu vyākhyātam - vāsudevo bhagavatām ity ādi [BhP 11.19.29] |

|| 11.19 || śrī-bhagavān || 80-81 ||

[82]

yasmād evaṃ sarvato'pi tasyotkarṣas tasmād evānyatas tadīya-nāmādīnām api mahimādhikyam iti gati-sāmānyāntaraṃ ca labhyate | tatra nāmno yathā brahmāṇḍa-purāṇe śrī-kṛṣṇāṣṭottara-śata-nāmāmṛta-stotre -

sahasra-nāmnāṃ puṇyānāṃ trir-āvṛttyā tu yat phalam | ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tat prayacchati || iti |

vyaktīkriyate cādhika-phalatvaṃ kṛṣṇa-nāmnaḥ pādme pātāla-khaṇḍe śrī- mathurā-māhātmye śrī-mahādevasyaiva vākye - tārakāj jāyate muktiḥ prema-bhaktis tu pārakād iti | pūrvam atra mocakatva-premadatvābhyāṃ tāraka-pāraka-saṃjñe rāma-kṛṣṇa-nāmnor hi vihite | tatra ca rāma-nāmni mocakatva-śaktir evādhikā śrī-kṛṣṇa-nāmni tu mokṣa-sukha-tiraskāri- premānanda-dātṛtva-śaktiḥ samadhiketi bhāvaḥ | ittham evoktaṃ viṣṇu- dharmottare -

yac chaktir nāma yat tasya tasminn eva ca vastuni | sādhakaṃ puruṣa-vyāghra saumya-krūreṣu vastuṣu || iti |

kiṃ ca śrī-kṛṣṇa-nāmno māhātmyaṃ nigadenaiva śrūyate prabhāsa-purāṇe śrī-nārada-kuśadhvaja-saṃvāde śrī-bhagavad-uktau - nāmnāṃ mukhyatamaṃ nāma kṛṣṇākhyaṃ me parantapa iti | tad evaṃ gati-sāmānyena nāma-mahima- dvārā tan-mahimātiśayaḥ sādhitaḥ | tathā tadīya-guṇa-rūpa-līlā-mathurādi- sthānānām api tat-tac-chāstra-pratipādyamānaiḥ sarvādhika-mahimabhir apy asāv anusandheyaḥ | vistara-bhiyā tu nodāhriyate | (page 31) [Sarva-saṃvādinī: etad anantaraṃ gati-sāmānya-prakaraṇ śrī-kṛṣṇa-nāma- māhātmye sahasra-nāmnām ity ādi-brahmāṇḍa-vākyānantaram eva vyākhyeyam | yathā

sarvārtha-śakti-yuktasya deva-devasya cakriṇaḥ |
yac cābhirucitaṃ nāma tat sarvārtheṣu yojayet ||

iti viṣṇu-dharma-dṛṣṭyā sarveṣām eva bhagavan-nāmnāṃ niraṅkuśa- mahimatve sati samāhṛtānām uccāraṇam api nānārthakaṃ saṃskāra-pracaya- hetutvād ekasyaivoccārāra-pracayavad iti nāma-kaumudī-kārair aṅgīkṛtam | tathā samāhṛta-sahasra-nāma-trir-āvṛtti-śakteḥ kṛṣṇa-nāmoccāraṇa-vaśyaṃ mantavyam | atra devadevasya yad abhirucitaṃ priyaṃ nāma tat sarvārtheṣu yojayed ity api kecid vyācakṣate | yathā hareḥ priyeṇa govinda-nāmnā nihatāni sadyaḥ iti |

nanu bṛhat-sahasra-nāma-stotraṃ nityam eva paṭhantīṃ devīṃ prati sahasra- nāma-tat-tulyaṃ rāma-nāma varānane ity ādy-upapattyā rāma-nāmnaiva sahasra-nāma-phalaṃ bhavatīti bodhayan śrī-mahādevas tat-sahasra- nāmāntargata-kṛṣṇa-nāmnām api gauṇatvaṃ bodhayati | tarhi kathaṃ brahmāṇḍa-vacanam aviruddhaṃ bhavati | ucyate prastutasya bṛhat-sahasra- nāma-stotrasyaivaikayā vṛttyā yat phalaṃ tad bhavatīti rāma-nāmni prauḍhiḥ | kṛṣṇa-nāmni tu dvigāva-sambhavāt sahasra-nāmnām iti bahu- vacanāt tādṛśānāṃ bahūnāṃ sahasra-nāma-stotrāṇāṃ trir-āvṛttyā tu yat phalaṃ tad bhavatīti tato'pi mahatī prauḍhiḥ | ataeva tatra

samasta-japa-yajñānāṃ phaladaṃ pāpa-nāśanam |
śṛṇu devi pravakṣyāmi nāmnām aṣṭottaraṃ śatam ||

ity uktvā anyeṣām api japānāṃ vedādy-uktānāṃ phalam antarbhāvitam | tataś ca prauṅhyādhikyād uttarasya pūrvasmād balavattve sati pūrvasya mahimāpi tad-aviruddha eva vyākhyeyaḥ | tadā hi yadyapy evam eva śrī- kṛṣṇavat tan-nāmno'pi sarvataḥ śakti-pūrṇatayā sarveṣām api nāmnām avayavitvam eva tathāpi avayava-sādhāraṇyena phalaṃ bhavet | yathā sākṣān- mukter api dātuḥ śrī-viṣṇor ādhānasya yajñāṅgatvena kriyamāṇasya svarga- mātra-pradatvam | yathā vā veda-japatas tad-antargata-bhagavan-mantreṇāpi na brahma-lokādhika-phala-prāptiḥ | yathātraiva tāvat kevalaṃ rāma-nāmaiva sakṛd vadato'pi bṛhat-sahasra-nāma-phalam antarbhūta-rāma-nāmaikona- sahasra-nāmakaṃ sampūrṇam | bṛhat-sahasra-nāmāpi paṭhato bṛhat-sahasra- nāma-phalaṃ na tv adhikam ekona-sahasra-nāma-phalam iti | ataeva sādhāraṇānāṃ keśavādi-nāmnāpi tadīyatā-vailakṣaṇyenāgṛhyamāṇānām avatārāntara-nāma-sādhāraṇa-phalam eva jñeyam | nāma-kaumudyāṃ tu sarvānartha-kṣaya eva jñānājñāna-viśeṣo niṣiddhaḥ na tu premādi-phala- tāratamye | tad evaṃ kṛṣṇa-nāmnaḥ sādhāraṇa-phala-dattve sati - sahasra- nāmabhis tulyaṃ rāma-nāma varānana ity api yuktam uktam | vastutas tv evaṃ sarvāvatārāvatāriṇām abhyaḥ śrī-kṛṣṇa-nāmno'bhyadhikaṃ phalaṃ svayaṃ bhagavattvāt tasya |

nanu yathā darśa-paurṇamāsyādy-aṅga-bhūtayā pūrṇāhūtyā sarvān kāmān avāpnoti ity ādāv arthavādatvaṃ tathaivātrobhayatrāpi bhaviṣyatīti cet, na | bṛhat-sahasra-nāma-stotraṃ paṭhitvaiva bhojana-kāriṇīṃ devīṃ prati rāma- nāmaiva sakṛt kīrtayitvā kṛta-kṛtyā satī mayā saha bhuṅkṣveti sākṣād- bhojane śrī-mahādevena pravartanāt | kṛṣṇ-nāmni tu tathārtha-vādatvaṃ dūrotsāritam eveti || [End Sarva-saṃvādinī]

ittham eva śrī-kṛṣṇasyaivāsamorddhva-mahimatvāt svayam eva tenāpi sakala- bhakta-vṛnda-vandita-bhagavat-praṇayaṃ śrīmad-arjunaṃ prati sarva- śāstrārtha-sāra-bhūta-śrī-gītopasaṃhāra-vākye nijākhila-prādurbhāvāntara- bhajanam atikramya sva-bhajanam eva sarva-guhyatamatvenopadiṣṭam | yathāha - kartuṃ necchasi yan mohāt kariṣyasy avaśo'pi tad [Gītā 18.60] ity anantaram -

īśvaraḥ sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati |
bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā ||

tam eva śaraṇaṃ gaccha sarva-bhāvena bhārata |
tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||

iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā |
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru ||

sarva-guhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam ||

man-manā bhava mad-bhakto mad-yājī māṃ namaskuru |
mām evaiṣyasi satyaṃ te pratijāne priyo 'si me ||

sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ || [Gītā 18.61-66]

eṣām arthaḥ - aśocyān anvaśocas tvam ity ādi [Gītā 2.11] grantho na yuddhābhidhāyakaḥ, yataḥ kartum ityādi tataḥ paramārthābhidhāyaka evāyaṃ tatrāpi guhyataraṃ sarva-guhyatamaṃ ca śṛṇu ity āha | īśvara ity ādi | ya eka sarvāntaryāmī īśvaraḥ sa eva sarvāṇi saṃsāra-yantrāruḍhāni bhūtāni māyayā bhrāmayan teṣām eva hṛd-deśe tiṣṭhati sarva-bhāvena puruṣa evadaṃ sarvam [ŚvetU 3.15] iti bhāvanāyāḥ sarvendriya-pravaṇatayā vā parāṃ śāntiṃ tadīyāṃ paramāṃ bhaktiṃ śamo man-niṣṭhatā buddher [BhP 11.19.36] ity ukteḥ | sthānaṃ tadīyaṃ dhāma guhyād brahma-jñānād api guhyataraṃ dvayoḥ prakarṣe tarap |

athedam api nijaikānta-bhakta-varāya tasmai na paryāptam iti avadhyāya svayam eva mahā-kṛpā-bhareṇodghāṭita-parama-rahasyaḥ śrī-bhagavān anyām api pradyumna-saṅkarṣaṇa-vāsudeva-parama-vyomādhipa-lakṣaṇa- bhajanīya-tāratamya-gamyāṃ bhajana-krama-bhūmikām atikramyaiva sarvato'py upādeyam eva sahasopadiśati sarva-guhyatamaṃ bhūyaḥ [18.64] iti | yadyapi guhyatamatvokter eva guhya-guhyatarābhyām api prakṛṣṭam idam ity āyāti tathāpi sarva-śabda-prayogo guhyatamam api parama-vyomādhipādi- bhajanārtha-śāstrāntara-vākyam atyeti, tasya yāvad-artha-vṛttikatvāt | bahūnāṃ prakarṣe tamap | ataeva paramam | sva-kṛta-tādṛśa-hitopadeśa- śravaṇe hetum āha iṣṭo'si me dṛḍham itīti | paramāptasya mamaitādṛśaṃ vākyaṃ tvayāvaśyaṃ śrotavyam iti bhāva ity arthaḥ |

svasya ca tādṛśa-rahasya-prakāśane hetum āha tata iti | tatas tādṛśeṣṭatvād eva hetoḥ | tad evam autsukyam ucchalayya kiṃ tad ity apekṣāyāṃ sapraṇayāśru-kṛtāñjalim etaṃ praty āha man-manā iti | mayi tvan-mitratayā sākṣād asmin sthite śrī-kṛṣṇe mano yasya tathāvidho bhava | evaṃ mad- bhakto mad-eka-tātparyako bhavety ādi | sarvatra mac-chabdāvṛttyā mad- bhajanasyaiva nānā-prakāratayā āvṛttiḥ kartavyā | na tv īśvara-tattva-mātra- bhajanasyeti bodhyate | sādhanānurūpam eva phalam āha mām evaiṣyasīti | anenaiva-kāreṇāpy ātmanaḥ sarva-śreṣṭhatvaṃ sūcitam | anyasya (page 32) kā vārtā mām eveti | etad eva phalaṃ śrī-parīkṣitāpi vyaktīkariṣyate kaliṃ prati |

yas tvaṃ kṛṣṇe gate dūraṃ saha gāṇḍīva-dhanvanā | śocyo'sy aśocyān rahasi praharan vadham arhasi || [BhP 1.17.6] iti |

satyaṃ te ity anenātrārthe tubhyam eva śape'ham iti praṇaya-viśeṣo darśitaḥ | punar apy atikṛpayā sarva-guhyatamam ity ādi vākyārthānāṃ puṣṭy-artham āha pratijāne iti |

nanu nānā-pratibandha-vikṣiptasya mama kathaṃ tvan-manastvādikam eva sidhyet tatrāha sarveti | sarva-śabdena nitya-paryantā dharmāḥ vivakṣitāḥ | pari-śabdena teṣāṃ svarūpato'pi tyāgaḥ samarthitaḥ | pāpāni pratibandhās tad-ājñayā parityāge pāpānutpatteḥ | tad eva vyatirekena draḍhayati mā śuca iti | tatra --

aśocyān anvaśocas tvaṃ
prajñā-vādāṃś ca bhāṣase |
gatāsūn agatāsūṃś ca
nānuśocanti paṇḍitāḥ || [Gītā 2.11]

ity upakrama-vākye tasyāpaṇḍitatvaṃ vyajya śoka-parityāgena mat- kṛtopadeśam eva gṛhāṇeti vivakṣitam | tataś ca tāratamya-jñānārtham eva bahudhopadiśyāpi mahopasaṃhāra-vākya-sthasya tv asyopadeśasya paramatvaṃ nirdiśya śoka-parityāgena tam etam evopadeśaṃ tvaṃ gṛhāṇeti dvayor vākyayor ekārtha-pravṛttatvam api spaṣṭam |

Sarva-saṃvādinī -- atha īśvaraḥ sarva-bhūtānām ity ādi-śrī-gītā-padya- ṣaṭke vyākhyānāntaram eva vyākhyeyam | tathā hi - atra kaścid vadati īśvaraḥ sarva-bhūtānām ity ādau sarva evedam īśvara iti bhāvena yad- bhajanaṃ, tatra jñānāṃśa-sparśaḥ | iha tu manmanā bhavetyādi-śuddhaiva bhaktir upadiṣṭety ata eva sarvaguhyatmatvam | kiṃ vā pūrveṇa vākyena parokṣatayaiveśvaram uddiśyāpareṇa tam evāparokṣatayā nirdiṣṭavān ity ata eva na ca vaktavayam | pūrvam api --

man-manā bhava mad-bhakto
mad-yājī māṃ namaskuru |
mām evaiṣyasi yuktvaivam
ātmānaṃ matparāyaṇaḥ || [9.34]

ity ādibhiḥ śuddha-bhajanasyoktatvāt | tathāpi adhiyajño'ham evātra dehe deha-bhṛtāṃ varaḥ [Gītā 8.4] ity ādau ca svasyāntaryāmitvena coktatvāt | sarva-guhyatamatva-guhyataratvayor anupapattir iti | yad yad eva pūrvaṃ sāmānyatayoktaṃ tasyaivānte vivicya nirdiṣṭatvāt | ucyate - na tāvad bhajana- tāratamyam | atra bhajanīya-tāratamyasyāpi sambhave gauṇa-mukhya- nyāyena bhajanīya evārtha-sampratīteḥ | mukhyatvaṃ ca tasya phalam ata upapatter iti [Vs 3.2.29] nyāyena | viśeṣatas tu tac-chabdena na svayam eva tad- rūpa iti mac-chabdena svayam evaitad-rūpa iti ca bhedasya vidyamānatvāt upadeśa-dvaye nijenaudāsīnyenāveśena ca liṅgenāpūrṇatvopalambhanāt | phala-bheda-vyapadeśenaiva-kāreṇa ca tad-arthasyaiva puṣṭatvāt | sākṣād eva bhajanīya-tāratamyam upalabhyate | vastutas tu sarva-bhāvenety asya sarvendriya-pravaṇatayety evārthaḥ | gauṇa-mukhya-nyāyenaiva jñāna- miśrasya sarvātmatā-bhāvanā-lakṣaṇa-bhajana-rūpārthasya bādhitatvāt |

sthānaṃ prāpsyasi śāśvatam iti loka-viśeṣa-prāpter eva nirdiṣṭatvāt | tasmān na ca bhajanāvṛtti-tāratamyāvakāśaḥ | na ca bhajanīyasyaiva parokṣāparokṣatayā nirdeśayos tāratamyam | tadaiva tayā prācīnayārvācīnayā cānayā gati-kriyayā saṅkoca-vṛttir iyaṃ kalpanīyā | yady antaryāmiṇaḥ sakāśād anyā parāvasthā na śrūyate, śāstre śrūyate tu tad-avasthātaḥ parā, tato'pi parā ca sarvatra | atraiva tāvat sādhibhūtādhidaivaṃ māṃ cādhiyajñaṃ ca ye viduḥ [Gītā 7.30] ity ādau bheda-vyapadeśāt | tatra saha-yukte'pradhāne [Pāṇ 2.3.17] iti smaraṇenādhiyajñasyāntar-yāmiṇaḥ sahārtha-tṛtīyāntatayā labdha-samāsa- padasya svasmād apradhānatvoktes tataḥ paratvaṃ śrī-kṛṣṇasya vyaktam eva | adhiyajño'ham evātra [Gītā 8.4] ity ādau ca tad eva vyajyate | eṣa vai bhagavān droṇaḥ prajā-rūpeṇa vartate [BhP 1.7.45] itivat | tasmād bhajanīya- tāratamya-vivakṣayaivopadeśa-tāratamyaṃ siddham | eṣa tu vātivadati yaḥ satyenātivadati [ChāU 7.16.1] itivat yaḥ satyena brahmaṇaiva pratipādya- bhūtena sarvaṃ vādinam atikramya vadati eṣa eva sarvam atikramya vadatīty arthaḥ | tad evam arthe sati yathā tatra vādasyātiśāyitā-liṅgena nāmādi- prāṇa-paryantāni tat-prakaraṇa uttarottara-bhūmatayopadiṣṭāny api sarvāṇi vastūny atikramya brahmaṇa eva bhūmatvaṃ sādhyate tadvad atrāpy upadeśādhikyena pratipādyādhikyam iti | ataḥ śrī-kṛṣṇasyaivādhikyam ity ante'py uktam iti dik | [end Sarva-saṃvādinī]

ataḥ śrī-kṛṣṇasyaivādhikyaṃ siddham | ataeva asad-vyapadeśān neti cen na dharmāntareṇa vākya-śeṣād [Vs. 2.1.17] iti nyāyād upasaṃhārasyaivopakramārthasya ca sarva-śāstrārthatvāt tatroktaṃ viśva- rūpam abhi tad-adhīnām eva | tac ca yuktam | tenaiva darśitatvāt | tatra ca -

ity arjunaṃ vāsudevas tathoktvā svakaṃ rūpaṃ darśayām āsa bhūyaḥ || [Gītā 11.50]

ity narākāra-caturbhuja-rūpasyaiva svakatva-nirdeśāt | tad viśva-rūpaṃ na tasya sākṣāt svarūpam iti spaṣṭam | ataeva parama-bhaktasyārjunasyāpi na tad-abhīṣṭam, kintu tadīyaṃ svayaṃ rūpam evābhīṣṭam | adṛṣṭa-pūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me [Gītā 11.45] | ity ādy ukteḥ | tad-darśanārtham arjunaṃ prati divya-dṛṣṭi-dāna-liṅgena tasyaiva māhātmyam iti tu bāla-kolāhalaḥ | narākṛti paraṃ brahma iti, tad amitaṃ brahmādvayaṃ śiṣyate iti [BhP 10.14.18], yan-mitraṃ paramānandam [BhP 10.14.32] iti, sa eva nityātma-sukhānubhūty-abhi-vyudasta-māyaḥ [BhP 10.12.39] iti, sa tvaṃ vibho katham ihākṣa-pathaḥ pratīta iti ca, tathā brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti, nāhaṃ prakāśaḥ sarvasya [Gītā 7.25] iti ca śravaṇena prakṛṣṭa-dṛṣṭes tatrāpy akaraṇatvād bhagavac-chakti-viśeṣa- saṃvalita-dṛṣṭer eva tatra karaṇatvāt | tatas tasyā dṛṣṭer divyatvaṃ dānaṃ ca narākāra-para-brahma-darśana-hetu-lakṣaṇāyās tat-svābhāvika-dṛṣṭer anyāsau deva-vapur darśana-hetur ity apekṣayāiva | tac ca narākṛti-para- brahma divya-dṛṣṭibhir api durdarśam ity uktam -

sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama | devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ || [Gītā 11.52] ity ādinā |

kintu bhaktyaiva sudarśanam ity apy uktam |

bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna | jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa || [Gītā 11.54] ity ādinā |

na ca sudurdarśam (page 33) ity ādikaṃ viśva-rūpa-param | dṛṣṭvedaṃ mānuṣaṃ rūpam [Gītā 11.51] ity āder evāvyavahita-pūrvoktatvāt viśva-rūpa- prakaraṇasya tad-vyavadhānāc ca | tathā caikādaśe sarveṣāṃ devādīnām āgamane vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhuta-darśanam [BhP 11.6.5] iti | tatraivānyatra govinda-bhuja-guptāyām [BhP 11.2.1] ity ādi | saptame yūyaṃ nṛloke [7.10.48] ityādi ca | tṛtīye ca vismāpanaṃ svasya ca [3.2.12] |

ata upasaṃhārānurodhena sva-vākya-tātparyeṇa cāsyāpi prakaraṇasya śrī- kṛṣṇa-paratvam eva | tasmāt śrī-kṛṣṇa-gītāsu ca śrī-kṛṣṇasyaiva svayaṃ bhagavattvaṃ siddham | tad uktam --

ekaṃ śāstraṃ devakī-putra-gītam eko devo devakī-putra eva | karmāpy ekaṃ devakī-putra-sevā mantro'py eko devakī-putra-nāma || iti |

tathā śrī-gopāla-pūrva-tāpanī-śrutāv api munayo ha vai brahmāṇam ūcuḥ, kaḥ paramo devaḥ [GTU 1.2] ity ādy-anantaraṃ tad u hovāca brāhmaṇaḥ | kṛṣṇo vai paramaṃ daivatam [GTU 1.3] ity ādi | upasaṃhāre ca - tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed ity oṃ tat sad [GTU 1.49] iti |

kiṃ bahunā sarvāvatārāvatāri-vilakṣaṇā mahā-bhagavattā-mudrāḥ sākṣād eva tatra vartanta iti śrūyate pādmādhyāya-trayeṇa | yathā tadīyā kiyantaḥ ślokāḥ |

brahmovāca -
śṛṇu nārada vakṣyāmi pādayoś cihna-lakṣaṇam |
bhagavat-kṛṣṇa-rūpasya hy ānandaika-ghanasya ca ||

avatārā hy asaṅkhyeyāḥ kathitā me tavānagha |
paraṃ samyak pravakṣyāmi kṛṣṇas tu bhagavān svayam ||

devānāṃ kārya-siddhy-artham ṛṣīṇāṃ ca tathaiva ca |
āvirbhūtas tu bhagavān svānāṃ priya-cikīrṣayā ||

yair eva jñāyate devo bhagavān bhakta-vatsalaḥ |
tāny ahaṃ veda nānyo'sti satyam etan mayoditam ||

ṣoḍaśaiva tu cihnāni mayā dṛṣṭāni tat-pade |
dakṣiṇenāṣṭa-cihnāni itare sapta eva ca ||

dhvajāḥ padmaṃ tathā vajram aṅkuśo yava eva ca |
svastikaṃ cordhva-rekhā ca aṣṭa-koṇas tathaiva ca ||

saptānyāni pravakṣyāmi sāmprataṃ vaiṣṇavottama |
indra-cāpaṃ trikoṇaṃ ca kalasaṃ cārdha-candrakam ||

ambaraṃ matsya-cihnaṃ ca goṣpadaṃ saptamaṃ smṛtam |
aṅkāny etāni bho vidvan dṛśyante tu yadā kadā ||

kṛṣṇākhyaṃ tu paraṃ brahma bhuvi jātaṃ na saṃśayaḥ |
dvayaṃ vātha trayaṃ vātha catvāraḥ pañca eva vā ||

dṛśyante vaiṣṇava-śreṣṭha avatāre kathañcana || ity ādi | ṣoḍaśaṃ tu tathā cihnaṃ śṛṇu devarṣi-saptam | jambū-phala-samākāraṃ dṛśyate yatra kutracit || ity antam |

Sarva-saṃvādinī: atha śṛṇu nārada pravakṣyāmīty-ādi-caraṇa-cihna- pratipādaka-pādma-vacanāntaṃ ādi-śabdād etāny api padyāni jñeyāni |

madhye dhvajā tu vijñeyā padmaṃ tryāṅgulam ānataḥ |
vajraṃ vai dakṣiṇe pārśve aṅkuśo vai tad-agrataḥ ||

yavo'py aṅguṣṭha-mūle syāt svastikaṃ yatra kutracit |
ādiṃ caraṇam ārabhya yāvad vai madhyamā sthitā ||

tāvad vai cordhva-rekhā ca kathitā pādma-saṃjñake |
aṣṭa-koṇaṃ tu bho vatsa mānaṃ cāṣṭāṅgulaiś ca tat ||

nirdiṣṭaṃ dakṣiṇe pāde ity āhur munayaḥ kila |
evaṃ pādasya cihnāni tāny eva vaiṣṇavottama ||

dakṣiṇetara-sthānāni saṃvadāmīha sāmpratam |
caturaṅgula-mānena tv aṅgulīnāṃ samīpataḥ ||

indra-cāpaṃ tato vidyād anyatra na bhavet kvacit |
trikoṇaṃ madhya-nirdiṣṭaṃ kalaso yatra kutracit ||

aṣṭāṅgula-pramāṇena tad bhaved ardha-candrakam |
ardha-candra-samākāraṃ nirdiṣṭaṃ tasya suvrata ||

bindur vai matsya-cihnaṃ ca ādyante vai nirūpitam | goṣpadaṃ teṣu vijñeyam ādyāṅgula-pramāṇataḥ || ity ādi |

tad-agre ca - ṣoḍaśaṃ tu tathā cihnaṃ śṛṇu devarṣi-sattama | jambū-phala-samākāraṃ dṛśyate yatra kutracit | tac cihnaṃ ṣoḍaśaṃ proktam ity āhur munayo'naghāḥ || iti |

atra vaiṣṇavottamety-ādikaṃ śrī-nārada-sambodhanam | yadā kadeti yadā kadācid evety arthaḥ | madhyamā-pārṣṇi-paryantayoḥ samadeśo madhyas tatra dhvajā dhvajaḥ | try-aṅgula-mānataḥ | pādāgre try-aṅgula-pramāṇa- deśaṃ parityajyety arthaḥ | padyasyādho dhvajaṃ dhatte sarvānartha-jaya- dhvajam iti skānda-saṃvādāt |

atra kutracit parita ity arthaḥ ādim aṅguṣṭha tarjanī-sandhim ārabhya madhyamā yāvat tāvad ūrdhva-rekhā vyavasthitā pādma-saṃjñake purāṇe kathitety arthaḥ | aṣṭāṅgulair mānaṃ tad iti madhyamāṅguly-agrād aṣṭāṅgula-mānaṃ parityajyety arthaḥ | tāvad vistāratvena vyākhyāyāṃ sthānāsamāveśaḥ | ataeva pūrvam api tathā vyākhyātam | evam uttaratrāpi jñeyam | indra-cāpaṃ trikoṇārdha-candrakāṇi kramād adho'adhobhāga- sthānāni | anyatreti | śrī-kṛṣṇād anyatrety arthaḥ | bindur ambaraṃ | ādau caraṇasyādideśa tad-aṅgula-samīpe binduḥ | ante pārṣṇi-deśe matsya-cihnaṃ ṣoḍaśa-cihnam ubhayor api jñeyam | dakṣiṇādy-aniyamenoktatvāt | atra dakṣiṇāṅguṣṭhādhaś cakraṃ vāmāṅguṣṭhādhas tan mukhaṃ daraṃ ca skāndoktānusāreṇa | te hi śrī-kṛṣṇe'py anyatra śrūyate | yathā ādi-vārāhe mathurā-maṇḍala-māhātmye -

yatra kṛṣṇena saṃkīrṇaṃ krīḍitaṃ ca yathā-sukham | cakrāṅkita-padā tena sthāne brahma-maye śubhe || iti |

śrī-gopāla-tāpanyāṃ -- śaṅkha-dhvajātapatrais tu cihnitaṃ ca pada-dvayam [GTU 2.62] iti | ātapatram idaṃ cakrādhastāj jñeyam | dakṣiṇasya prādhānyāt tatraiva sthāna-samāveśāc ca | aṅguli-parimāṇa-mātra-dairghyāc caturdaśāṃśena tad-vistārāt | ṣaṣṭhāṃśena jñeyam | anyatra dairghye caturdaśāṅguli-parimāṇatvena vistāre ṣaḍ-aṅguli-parimāṇatvena prasiddher iti | [end Sarva-saṃvādinī]

tasmād asty eva svayaṃ bhagavattvaṃ śrī-kṛṣṇasyaiva |

[Vṛ. here reads -- tathā ca brahma-vaivarte bhagavad-avatāra-prasaṅge sūta- vākyam--

avatārā hy asaṅkhyeyā āsan sattva-svabhāvinaḥ |
viśatis teṣu mukhyān yān śrutvā mucyen mahāṃhasaḥ ||

ity ādinā prāyaśaḥ śrī-bhāgavatavat śrī-kṛṣṇa-saṃhitāṃs tān gaṇayitvā punar āha -

nara-siṃhādayo'nye'pi sarva-pāpa-vināśanāḥ |
yad-vibhūti-viśeṣeṇālaṅkṛtaṃ bhuvi jāyate |
tat sarvam avagantavyaṃ kṛṣṇāṃśāṃśa-samudbhavam || [end Vṛ. section]

tad itthaṃ sarvam abhipretya mahopakramaṃ ślokam eva śrī-viṣṇu-purāṇīya- bhagavac-chabda-niruktivat sākṣāt śrī-kṛṣṇābhidheyatvenāpi yojayati janmādyasya [BhP 1.1.1] iti |

narākṛti (page 34) paraṃ brahma iti [Vṛ. reads here: purāṇa-vargāt, tasmāt kṛṣṇa eva paro devaḥ [GTU 1.49] iti gopāla-tāpanī-śruteś ca | [end Vṛ. addition] paraṃ śrī-kṛṣṇaṃ dhīmahi |

asya svarūpa-lakṣaṇam āha satyam iti | satya-vrataṃ satya-paraṃ tri-satyam [BhP 10.2.26] ity ādau tathā-śrutatvāt |

[Vṛ. reads here: ô
satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam |
satyāt satyaṃ ca govindas tasmāt satyo hi nāmataḥ || [Mbh 5.68.12]

ity udyama-parvaṇi sañjaya-kṛta-śrī-kṛṣṇa-nāma-niruktau ca tathā śrutatvāt | [end Vṛ. addition]

etena tad-ākārasyāvyabhicāritvaṃ darśitam | taṭastha-lakṣaṇam āha dhāmnā svena ity āha | svena sva-svarūpeṇa dhāmnā śrī-mathurākhyena sadā nirastaṃ kuhakaṃ māyā-kārya-lakṣaṇaṃ yena tam |

mathyate tu jagat sarvaṃ brahma-jñānena yena vā | tat-sāra-bhūtaṃ yad yasyāṃ mathurā sā nigadyate || [GTU 2.66] iti gopālottara-tāpanī-prasiddheḥ |

līlām āha ādyasya nityam eva śrīmad-ānakadundubhi-vrajeśvara- nandanatayā śrī-mathurā-dvārakā-gokuleṣu virājamānasyaiva tasya kasmaicid arthāya loke prādurbhāvāpekṣayā | yataḥ śrīmad-ānakadundubhi- gṛhāj janma tasmād ya itarataś ca itaratra śrī-vrajeśvara-gṛhe'pi anvayāt putra-bhāvatas tad-anugatatvenāgacchat | uttareṇaiva ya iti padenānvayaḥ | yata ity anena tasmād iti svayam eva labhyate |

katham anvayāt ? tatrāha - artheṣu kaṃsa-vañcanādiṣu tādṛśa-bhāvavadbhiḥ śrī-gokula-vāsibhir eva sarvānanda-kadamba-kādambinī-rūpā sā sā kāpi līlā sidhyatīti tal-lakṣaṇeṣu vā artheṣu abhijñaḥ | tataś ca svarāṭ svair gokula-vāsibhir eva rājate iti | tatra teṣāṃ prema-vaśatām āpannasyāpy avyāha | tad-aiśvaryam āha tena iti | ya ādi-kavaye brahmaṇe brahmāṇaṃ vismāpayituṃ hṛdā saṅkalpa-mātreṇaiva brahma-satya-jñānānantānanda- mātraika-rasa-mūrti-mayaṃ vaibhavaṃ tene vistāritavān | yad yatas tathāvidha- laukikālaukikatā-samucita-līlā-hetoḥ sūrayas tad-bhaktā muhyanti premātiśayodayena vaivaśyam āpnuvanti | yad ity uttareṇāpy anvayāt | yad yata eva tadṛśa-līlātas tejo-vāri-mṛdām api yathā yathāvad vinimayo bhavati | tatra tejasaś cāndrāder vinimayo nistejo-vastubhiḥ saha dharma-parivartaḥ | tat śrī-mukhādi-rucā candrāder nistejastvāvidhānāt nikaṭa-stha-nistejo- vastunaḥ svabhāsā tejasvitāpādanāc ca | tathā vāri dravaś ca kaṭhinaṃ bhavati | veṇu-vādyena mṛt-pāṣāṇādiḥ dravatīti | yataḥ śrī-kṛṣṇe tri-sargaḥ śrī-gokula-mathurā-dvārakā-vaibhava-prakāśaḥ amṛṣā satya eveti |

|| 1.1 || veda-vyāsaḥ || 82 ||

[83]

evaṃ sarvopasaṃhāra-vākyam api tatraiva saṃgacchate kasmai yena vibhāsita ity ādi [BhP 12.13.19] |

yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vidyās tasmai gāpayati sma kṛṣṇaḥ |
taṃ hi devam ātma-buddhi-prakāśaṃ
mumukṣur vai śaraṇam amuṃ vrajet || [GTU 1.26]

iti gopāla-pūrva-tāpanī-śruteḥ | vyākṛtaṃ ca dvitīya-sandarbhe tasyaiva catuḥ- ślokī-vaktṛtvam api ||

|| 12.13 || śrī-sūtaḥ || 83 ||

[84] tad evam abhyāsādīny api tasmin vispaṣṭāny eva pūrvodāhṛta-vākyeṣu | tad etat śrīmad-gītā-gopāla-tāpanyādi-śāstra-gaṇa-sahāyasya nikhiletara-śāstra- śata-praṇata-caraṇasya śrī-bhāgavatasyābhiprāyeṇa śrī-kṛṣṇasya svayaṃ bhagavattvaṃ karatala iva darśitam | śrī-bhāgavatasya ca sa (page 35) eva pratipādya iti purāṇāntareṇaiva ca svayaṃ vyākhyātam | yathā brahmāṇḍa- purāṇe śrī-kṛṣṇāṣṭottara-śata-nāmāmṛta-stotre śrī-kṛṣṇasya nāma-viśeṣa eva śuka-vāg-amṛtābdhīndur iti |

atha tasya mahā-vāsudevatve siddhe śrī-baladevādīnām api mahā- saṃkarṣaṇāditvaṃ svata eva siddham | yad-rūpaḥ svayaṃ bhagavān tad-rūpā eva te bhavitur mahantīti | ataḥ śrī-balarāmasya yat kaścid āveśāvatāratvaṃ manyate tad asat | dṛśyate ca śrī-kṛṣṇa-rāmayor yugalatayā varṇanena sama- prakāśatvam - tāv aṅghri-yugmam anukṛṣya sarīsṛpantau [BhP 10.8.22], yad viśveśvarayor yācñāṃ [BhP 10.23.37], dadarśa rāmaṃ kṛṣṇaṃ ca [BhP 10.38.27], tau rejatū raṅga-gatau mahā-bhujau [BhP 10.43.19] ity ādau |

loke'pi sūrya-candramasāv eva yugalatayā varṇyete | na tu sūrya-śukrau | ataeva harivaṃśe'pi vāsudeva-māhātmye rāma-kṛṣṇayor dṛṣṭāntaḥ sūryācandramasāv iti | tathā dhvaja-vajrāṅkuśāmbhojaiś cihnitair aṅghribhir vrajam | śobhayantau mahātmānau [BhP 10.38.30] ity evaṃ bhagaval-lakṣaṇāny api tatra śrūyante, na tv evaṃ pṛthv-ādiṣu | tasmād eṣa tan-mahimāpi varṇyate --

naitac citraṃ bhagavati hy anante jagad-īśvare |
otaṃ protam idaṃ yasmiṃs tantuṣv aṅga yathā paṭaḥ || [BhP 10.15.35]

spaṣṭam || 10.15 || śrī-śukaḥ || 84 ||

[85]

kiṃ ca --

saptamo vaiṣṇavaṃ dhāma yam anantaṃ pracakṣate |
garbho babhūva devakyāṃ harṣa-śoka-vivardhanaḥ || [BhP 10.2.5]

garbho babhūva na tu garbhe babhūveti saptamy-antānuktyā sākṣād evāvatāratvaṃ sūcitam ||

|| 10.2 || sa eva ||85||

[86]

ata idam apy evam eva vyākhyeyam --

vāsudeva-kalānantaḥ sahasra-vadanaḥ svarāṭ |
agrato bhavitā devo hareḥ priya-cikīrṣayā || [BhP 10.1.24]

śrī-vasudeva-nandanasya vāsudevasya kalā prathamo'ṃśaḥ śrī-saṃkarṣaṇaḥ | tasya śrī-saṃkarṣaṇatvaṃ svayam eva na tu saṃkarṣaṇāvatāratvenety āha -- svarāṭ svenaiva rājate iti | ataevānantaḥ kāla-deśa-pariccheda-rahitaḥ | ataeva māyayā tasya garbha-samaya ākarṣaṇaṃ ca yuktam | pūrṇasya vāstavākarṣaṇāsambhavād iti kecit | etad-vidha-kārye ca tad- akuṇṭhecchātmaka-cic-chakty-āviṣṭaiva sā prabhavet | uktaṃ ca tadānīṃ tad- āviṣṭatvaṃ tasyāḥ -- ādiṣṭā prabhunāṃśena kāryārthe sambhaviṣyati [10.1.25] iti | miliṣyatīti tatra hy arthaḥ | ataeva ekānaṃśeti | tasyā nāma | eko'naṃśo yatreti niruktir iti kecit | ya eva śeṣākhyaḥ sahasra-vadano'pi bhavati | yato devo nānākāratayā dīvyatīti | tad-uktaṃ śrī-yamunā-devyā --

rāma rāma mahā-bāho na jāne tava vikramam | yasyaikāṃśena vidhṛtā jagatī jagataḥ pateḥ || [BhP 10.65.28] iti |

ekāṃśena śeṣākhyena iti ṭīkā ca | anyathā tad-ekāvayavaikadeśa- rūpārthatve yenaikāṃśeneti yac-chabdasya karṛtva-nirdeśa eva yuktaḥ syāt | tad-aṃśāvayavaika-deśa-rūpārthatve yenaikāṃśeneti yac-chabdasya kartṛtva- nirdeśa eva yuktaḥ syāt | tad-aṃśāvatāra-lakṣaṇārthāntara-pratīti-nirasanāya mahā-vidvad-vākyatvāt | sambandha-nirdeśena tu ṭīkā-vyākhyaiva sphuṭatarā | ekāṃśe mukhyasyaiva (page 36) kartṛtvasya nirvāja-pratītir na tv aupacārikasyeti |

evaṃ śrī-lakṣmaṇasyāpy antima-daśānukaraṇasyāpy antima-daśānukaraṇa- līlāyāṃ śrūyate skāndīyāyodhyā-māhātmye --

tataḥ śeṣātmatāṃ yātaṃ lakṣmaṇaṃ satya-saṅgaram |
uvāca madhuraṃ śakraḥ sarvasya ca saḥ paśyataḥ ||

indra uvāca --
lakṣmaṇottiṣṭha śīghraṃ tvam ārohasva padaṃ svakam |
deva-kāryaṃ kṛtaṃ vīra tvayā ripu-nisūdana ||

vaiṣṇavaṃ paramaṃ sthānaṃ prāpnuhi svaṃ sanātanam | bhavan-mūrtiḥ samāyātā śeṣo'pi bila-sat-phaṇaḥ || ity ādi |

tataś ca --
ity uktvā sura-rājendro lakṣmaṇaṃ sura-saṅgataḥ |
śeṣaṃ prasthāpya pātāle bhū-bhāra-dharaṇa-kṣamam ||

lakṣmaṇaṃ yānam āropya pratasthe divam ādarāt || iti |

ato nārāyaṇa-varmaṇy api -- yajñaś ca lokād avatāt kṛtāntād balo gaṇāt krodha-vaśād ahīndraḥ || iti baladevasya śeṣād anyatvaṃ śakty-atiśayaś ca darśitaḥ | janāntād iti pāṭhe'pi janānāṃ nāśād iti sa evārthaḥ | ataḥ śeṣākhyaṃ dhāma māmakam iti [BhP 10.2.8] ity atrāpi śiṣyate śeṣa-saṃjña itivat avyabhicāryāṃśa evocyate | seṣasyākhyā khyātir yasmād iti vā | śrīmad-ānakadundubhinā ca śrī-kṛṣṇa-sāmyenaiva nirdiṣṭam -- yuvāṃ na naḥ sutau sākṣāt pradhāna-puruṣeśvarau [BhP 10.85.18] iti |

atra sākṣād eveti tv adhikam upajīvyam | atha yadi prāyo māyāṃ tu me bhartur nānyā me'pi vimohinī [BhP 10.13.37] tad-

vākyānusāreṇāveśāvatāratvaṃ mantavyaṃ tadā pūrva-grantha-balāt śrī-
baladeve svāṃśatvam eveti, kintu śeṣākhya-tad-āviṣṭa-pārṣada-viśeṣasya tad-
antaḥ-pātāt tad-aṃśenaiva tad-vyavahāra ity api mantavyam ||

[Vṛ. reads here: tad evam eka-rūpatve'pi prāyo māyāṃ tu me bhartur nānyā me'pi vimohinī ity ādau yat tasmiṃs tasya bhaktiḥ śrūyate tat tu lakṣmyā iva draṣṭavyam | [end Vṛ. addition]

|| 10.2 || śrī-brahmā devān || 86 ||

[87]

atha śrī-pradyumnasyāpi śiva-netra-dagdhaḥ smaro jāto'yam iti yac chrūyate tad apy eka-deśa-prastāva-mātram | tasya śrī-gopāla-tāpanī-śruty-ādau --

yatrāsau saṃsthitaḥ kṛṣṇas tribhiḥ śaktyā samāhitaḥ |
rāmāniruddha-pradyumnai rukmiṇyā sahito vibhuḥ || [GTU 2.36]

ity ādinā nitya-śrī-kṛṣṇa-catur-vyūhāntaḥ-pātitatayā prasiddhes tathā sambhavābhāvāt | tasya smarasyāpi sādhāraṇa-devatā-viśeṣa-mātratvena prasiddhatve caturvyūhāntaḥ-pātitāyām ayogyatamatvāt | tasmād vakṣyamāṇābhiprāyeṇaivaitad āha --

kāmas tu vāsudevāṃśo dagdhaḥ prāg rudra-manyunā |
dehopapattaye bhūyas tam eva pratyapadyata || [BhP 10.55.1]

avedajñasyāpi brāhmaṇye saty eva brāhmaṇas tu vedajña itivat tu śabdo'tra mukhyatāṃ sūcayati | tataḥ kāmas tu vāsudevāṃśa ity asya vāsudevāṃśo yaḥ kāmaḥ sa eva mukhya ity arthaḥ | tu-śabdo'yaṃ bhinnopakrame vā | tato vāsudevāṃśas tu kāma ity anvaye'pi pūrvavad evārthaḥ | tad evaṃ sati yaḥ prāg rudrasya manyunā dagdho devatā-viśeṣaḥ kāmaḥ sa dehopapattaye tat- kopa-dagdhatayā nityam evānaṅgatāṃ prāptasya svato dehāpatty-abhāvād deha-prāpty-arthaṃ tam eva vāsudevāṃśaṃ pradyumnākhyaṃ kāmam eva pratyapadyata praviṣṭavān | bhūyaḥ-śabdena pradyumnād eva pūrvam apy udbhūto'sāv iti bodhyate | yad vā yas tu prāg rudra-kopenādagdho na dagdhaḥ sa bhūyaḥ prakaṭa-līlāyāṃ dehopapattaye (page 37) sva-mūrti- prakāśanārthaṃ, taṃ vāsudevam eva praviṣṭavān | adagdhatve hetur vāsudevāṃśa iti ||

[88]

pūrvoktam eva vyanakti -

sa eva jāto vaidarbhyāṃ kṛṣṇa-vīrya-samudbhavaḥ |
pradyumna iti vikhyātaḥ sarvato'navamaḥ pituḥ || [BhP 10.55.2]

yaḥ kṛṣṇa-vīrya-samudbhavo yaś ca pradyumna iti vikhyātaḥ, sa eva prakaṭa- līlāvasare'po vaidarbhyāṃ jāta āvirbhūtaḥ | na tv anyaḥ prākṛta-kāma eva | tatra hetuḥ sarvato guṇa-rūpādiṣv aśeṣeṣv eva dharmeṣu pituḥ śrī-kṛṣṇād anavamaḥ tulya eveti | anyathā tādṛśānavamatvaṃ na kalpata iti bhāvaḥ | tasmād yathā mahābhārate sarvatra śrīmad-arjunasya naratva-prasiddhāv api pañcendropākhyāne indratva-prasiddhiḥ indrasyāpi tatra praveśa-vivakṣayā ghaṭate tadvad atrāpi |

ataḥ śrī-nāradena ratyai tathopadeśas tathā tat-prāptiś ca na doṣāya | pūrva- padyasya uttarasminn arthe śrī-nāradopadeśa-balenaiva dagdha-kāmasya praveśas tatra gamyaḥ | tataḥ sākṣāt pradyumna-saṅgame yogyatā cāsyāḥ sparśa-maṇivat tat-sāmīpya-guṇād eva mantavyā | śrī-pradyumnasya nija- śaktis tu śrīmad-aniruddha-mātaiveti jñeyam | ataḥ tāpanī-śruti-labdho'rthaḥ samañjasaḥ ||

|| 10.55 || śrī-śukaḥ || 87-88 ||

[89]

evam aniruddhasyāpi sākṣāc caturvyūhatve liṅgam āha -

api svid āste bhagavān sukhaṃ vo
yaḥ sātvatāṃ kāma-dugho 'niruddhaḥ |
yam āmananti sma hi śabda-yoniṃ
mano-mayaṃ sattva-turīya-tattvam || [BhP 3.1.34]

śabda-yoniṃ niśvāsa-vyañjita-veda-vṛndam | evaṃ vā are asya mahato bhūtasya niśvasitam etad yad ṛg-vedaḥ [BAU 2.4.10] ity ādi-śruteḥ | manomayaṃ citte vāsudevavan manasy upāsyam | sattvaṃ śuddha-sattvātmakaḥ śrī-vāsudevādi- rūpo bhagavān tatra turīyaṃ rūpam | ato bāṇa-yuddhādau bandhanānukaraṇādikam ātmecchāmayī līlaiva śrī-rāmacandrādivat | asya pādma-bṛhat-sahasra-nāmni māhātmya-nāmāni caitāni -

aniruddho bṛhad-brahma prādyumnir viśva-mohanaḥ |
catur-ātmā catur-varṇaś catur-yuga-vidhāyakaḥ ||

catur-bhedaika-viśvātmā sarvotkṛṣṭāṃśa-koṭi-sūḥ | āśrayātmā... || iti |

ataḥ śrī-kṛṣṇa-vyūhatvena mahāniruddhatvād asyaivāvirbhāva-viśeṣaḥ pralayārṇavādi-dhāmā puruṣa iti jñeyam | ata evābhedena jagṛhe pauruṣaṃ rūpaṃ bhagavān [BhP 1.3.1] ity-ādy-uktaṃ mūla-saṅkarṣaṇādy-aṃśair eva hītara-saṅkarṣaṇādy-avasthā-trayaṃ puruṣaṃ prakāśayatīti | tathaivābhedena viṣṇu-dharmottare'pīdam uktaṃ tatra | śrī-vajra-praśnaḥ -

kas tv asau bāla-rūpeṇa kalpānteṣu punaḥ punaḥ |
dṛṣṭo yo na tvayā jñātas tatra kautūhalaṃ mama ||

śrī-mārkaṇḍeyottaraṃ ca -
bhūyo bhūyas tv asau dṛṣṭo mayā devo jagat-patiḥ |
kalpa-kṣayeṇa vijñātaḥ sa māyā-mohitena vai ||

kalpa-kṣaye vyatīte tu taṃ devaṃ prapitāmahāt | aniruddhaṃ vijānāmi pitaraṃ te jagat-patim || iti | [1.79.1-3]

[Vṛ. adds here: bhīṣma-parvaṇi duryodhanaṃ prati bhīṣma-śikṣāyāṃ śrī- kṛṣṇasyāvatārārambhe gandha-mādanam āgatasya brahmaṇas tad-āvirbhāvaṃ manasi paśyatas tu bālasya tad idaṃ vacanam --

sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā |
kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātma-saṃbhavam ||

pradyumnāc cāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam |
aniruddho 'sṛjan māṃ vai brahmāṇaṃ loka-dhāriṇam ||

vāsudeva-mayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ || [MBh 6.61.65-67] [Vṛ addition

ends]

ataeva ca pūrvam api ca jagṛhe pauruṣaṃ rūpam ity atra śrī-kṛṣṇasya aniruddhāvatārāntaḥ-pātitvaṃ na vyākhyātam ||

|| 3.1 || viduraḥ śrīmad-uddhavam || 89 ||

[90]

tad etat tasya caturvyūhātmakasyaiva pūrṇatvaṃ vyākhyātam | śrī- gopālottara-tāpanyām api (page 38) tathaivāyaṃ praṇavārthatvena darśitaḥ -

rohiṇī-tanayo rāmo a-kārākṣara-sambhavaḥ |
taijasātmakaḥ pradyumno u-kārākṣara-sambhavaḥ ||

prājñātmako'niruddho ma-kārākṣara-sambhavaḥ |
ardha-mātrātmakaḥ kṛṣṇo yasmin viśvaṃ pratiṣṭhitam || iti [GTU 2.55-56]

atha śrī-kṛṣṇe'vatarati tat-tad-aṃśāvatārāṇām api praveśa iti yad uddiṣṭaṃ tad yathā atra kṛṣṇas tu bhagavān svayam ity ādikaṃ siddham eva tathā tasya tad-rūpeṇaiva śrī-vṛndāvanādau sarvadāvasthāyitvaṃ pratipādayiṣyāmaḥ |

atha ca śrī-hari-vaṃśa-mate upendra evāvatatāreti | jaya-vijaya-śāpa-prastāve ca - yāsyāmi bhavanaṃ brahmann etad-ante evānagha [BhP 11.3.31] ity atra ca pāhi vaikuṇṭha-kiṅkarān [BhP 11.6.27] ity atra ca svāmi-vyākhyānusāreṇa vikaṇṭhā-suta eveti kvacit kṣīrodaśāyya eveti kvacit puruṣa eveti, kvacin nārāyaṇa-rṣir eveti bṛhat-sahasra-nāmni lakṣmaṇasyaiva balarāmatva- kathanena śrī-rāghava eveti kvacin nārāyaṇa-keśa evety ādikaṃ nānā- vidhatvaṃ śrūyate | evaṃ caikaṃ sandhitsato'nyat pracyavato'tra satyaṃ ca sarvaṃ vākyam | [Vṛ. adds: yathā sva-maty-anubhavānurūpāt nānā-vākyaika-vākyatā ca | yathā krama-mukti-mārge'rcir-ādi-krama evāṅgī, nāḍī-raśmy-ādi-mārgās tu tad-aṅgatvenaiva arcir-ādinā tat-prathiteḥ [Vs. 4.3.1] iti sūtre svīkriyante tadvat | yataḥ svayaṃ bhagavaty avatarati sarve'pi te praviṣṭā iti yadā yat kiñcid yenānubhūtam, tadā tena tad eva nirdiṣṭam iti | [Vṛ. ends here.]

tasmād vidvadbhir evaṃ vicāryatām - svayaṃ bhagavati tasmin praveśaṃ vinā kathaṃ tat sambhaved iti | dṛśyate ca tasmāt keṣāṃcid aṃśānāṃ punar āvirbhāvaḥ yathā pradyumnādīnām | ataeva vikuṇṭhā-sutasya praveśābhiprāyeṇaiva śiśupāla-dantavakrayoḥ śrī-kṛṣṇa-sāyujyam eva tadānīṃ jātam - punar avatāra-līlām āptau śrī-vikuṇṭhā-sute sva-dhāma- gate pārṣadatva-prāptiḥ | yathoktaṃ śrī-nāradena -

vairānubandha-tīvreṇa dhyānenācyuta-sātmatām | nītau punar hareḥ pārśvaṃ jagmatur viṣṇu-pārṣadau || [BhP 7.1.46] iti |

tathā hari-vaṃśe ca kṣīroda-śāyino mukuṭe daityāpahṛte daitya-māraṇāya garuḍo yāvat kṛta-vilambas tāvat śrī-kṛṣṇo'vatatāra | tataś cāsau mukuṭam āhṛtya tatra cordhva-loke kutrāpi bhagavantam adṛṣṭvā gomanta-śirasi śrī- kṛṣṇāyaiva samarpitavān iti prasiddhiḥ |

[Vṛ. adds: evam eva bali-sad-gatayoḥ śrī-kṛṣṇa-rāmayos tad-dvārastha-viṣṇu- darśanam | kintu tat-tad-vākyārtha-paryālocanayā keṣāṃcin mūrty-ākarṣaṇaṃ hari-vaṃśa-gata-giri-guhāśayana-paryālocanayā tu tac-chakty-ākarṣaṇam iti labhyate | tac ca tadānīm ātmani sarveṣām eva bhaktānām ekatānatākṛti- līlā-kautukārtham eveti ca gamyate | [Vṛ. addition ends here.]

ato yathā krama-mukti-mārge'rcir-ādi-krama evāṅgī nāḍī-raśmy-ādi-vidhi- kramas tu tad-aṅgatvenaiva prastūyate tadvad ihāpīti | arcir-ādinā tat- prathiteḥ [Vs. 4.3.1] ity eṣa nyāyo'tra dṛṣṭāntayitavyaḥ |

tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ |
avatīrṇo 'si bhagavan svecchopātta-pṛthag-vapuḥ || [BhP 11.11.28]

(page 39) sākṣād bhagavān eva tvam avatīrṇo'si | bhagavata eva vaibhavam āha - brahmatvaṃ parama-vyomākhyo vaikuṇṭhas tvaṃ prakṛteḥ paraḥ puruṣo'pi tvam iti | bhagavān api kathambhūtaḥ sann avatīrṇaḥ |

[Vṛ. adds: svecchāmayasya ity anusāreṇa sveṣāṃ sarveṣām eva bhaktānāṃ yā icchā tāṃ pūrayitum upāttāni tatas tataḥ svataḥ ākṛṣṭāni pṛthag-vapūṃṣi nija-tat-tad-āvirbhāvā yena tathābhūtaḥ sann iti | taṃ prati yathāha jāmbavān

yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣair
vartmādiśat kṣubhita-nakra-timiṅgilo 'bdhiḥ |
setuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkā
rakṣaḥ-śirāṃsi bhuvi petur iṣu-kṣatāni || [BhP 10.56.58]

yathā ca devāḥ -

ketus tri-vikrama-yutas tri-patat-patāko
yas te bhayābhaya-karo 'sura-deva-camvoḥ |
svargāya sādhuṣu khaleṣv itarāya bhūman
pādaḥ punātu bhagavan bhajatām aghaṃ naḥ || [BhP 11.6.13]

yathā vā brahmā nārāyaṇas tvam ity ādau nārāyaṇo'ṅga nara-bhū-jalāyanāt [BhP 10.14.4] iti | ataevākrūraḥ -

adbhutānīha yāvanti bhūmau viyati vā jale |
tvayi viśvātmake tāni kiṃ me 'dṛṣṭaṃ vipaśyataḥ || [BhP 10.41.4]

ataeva -

govinda-bhuja-guptāyāṃ dvāravatyāṃ kurūdvaha |
avātsīn nārado 'bhīkṣṇaṃ kṛṣṇopāsana-lālasaḥ || [BhP 11.2.1] [Vṛ. addition

ends here.] svecchayopāttāni tatas tata ākṛṣṭāni pṛthag-vapūṃṣi nija-tat-tad-āvirbhāvā yena tathābhūtaḥ sann iti |

|| 11.11 || uddhavaḥ śrī-bhagavantam || 90 ||

[91]

tad evaṃ pramāṇavattve prayojanavattve sthite tam eva praveśam āha -

sva-śānta-rūpeṣv itaraiḥ sva-rūpair
abhyardyamāneṣv anukampitātmā |
parāvareśo mahad-aṃśa-yukto
hy ajo 'pi jāto bhagavān yathāgniḥ || [BhP 3.2.15]

tac ca janma nija-tat-tad-aṃśāny ādāyaivety āha mahad-aṃśa-yuktaḥ | mahataḥ svasyaivāṃśair yuktaḥ | mahāntaṃ vibhum ātmānam [KaṭhU 1.2.22] ity ādi śruteḥ, mahac ceti [Vs 1.4.8] nyāya-prasiddheś ca | mahānto ye puruṣādayo'ṃśās tair yukta iti vā | lokanāthaṃ mahad-bhūtam itivad ātmatvāvyabhicāraḥ | mahadbhir aṃśibhir aṃśaiś ca yukta iti vā ||

|| 3.2 || viduraṃ śrīmad-uddhavaḥ || 91 ||

[92]

tathaivam athāham aṃśa-bhāgena [BhP 10.2.9] ity ādāv apy evaṃ vyākhyeyam | aṃśānāṃ bhāgo bhajanaṃ praveśo yatra tena paripūrṇa-rūpeṇa | aṃśānāṃ bhajanena lakṣito vā prāpsyāmīti prakaṭa-līlābhiprāyeṇa bhaviṣyan-nirdeśaḥ | ataeva tad-avatāra-samaye yugāvatārāś ca sa evety abhipretyāha -

āsan varṇās trayo hy asya gṛhṇato 'nuyugaṃ tanūḥ |
śuklo raktas tathā pīta idānīṃ kṛṣṇatāṃ gataḥ || [BhP 10.8.13]

asya tava putrasya prati-yugaṃ tanuḥ yugāvatāra-līlāvatārān gṛhṇataḥ prakaṭayato yadyapi śuklādayas trayo'py anye varṇā āsan tathāpi idānīm asya prādurbhāvavati asmin dvāpare tu sa śuklo yugāvatāras tathā raktaḥ pīto'pi | etad apy upalakṣaṇam anya-dvāpara-yugāvatāraḥ (page 40) śuka- pakṣa-varṇo'pi kṛṣṇatām eva gata etasminn antarbhūta ity arthaḥ | tasmāt kṛṣṇī-kartṛtvāt svayaṃ kṛṣṇatvāt sarvākarṣakatvāc ca kṛṣṇa ity ekam asya nāmeti prākaraṇiko'py arthaḥ śreyān | tadānīṃ śrī-kṛṣṇasyaiva dvāpara- yugāvatāratvaṃ śrī-karabhājanena yugāvatāropāsanāyām uktam, na tu dvāparāntaravac-chuka-pakṣa-varṇasyānyasya -

dvāpare bhagavāñ śyāmaḥ pīta-vāsā nijāyudhaḥ |
śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ ||

taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam |
yajanti veda-tantrābhyāṃ paraṃ jijñāsavo nṛpa ||

namas te vāsudevāya namaḥ saṅkarṣaṇāya ca | pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ || [BhP 11.5.27-29] iti | [Vṛ. adds here:] atra śrī-kṛṣṇatve liṅgaṃ mahārājopalakṣaṇam iti vāsudevāyety ādi ca śrī-hari-vaṃśokta-rāja-rājābhiṣekād dvārakāyāṃ catur- vyūhatva-prasiddheś ca | [end of Vṛ. addition.]

|| 10.8 || gargaḥ śrī-nandam || 92 ||

[93]

tad evaṃ śrī-kṛṣṇasya svayaṃ bhagavattve suṣṭhu nirdhārite nityam eva tad- rūpatvenāvasthitir api svayam eva siddhā | tathāpi manda-dhiyāṃ bhrānti- hānārtham idaṃ viviriyate | tatra tāvad ārādhanā-vākyenaiva sā sidhyati | ārādhyasyābhāve ārādhanānodanāyā vipralipsā-janyatvāpatteḥ | tac ca paramāpte śāstre na sambhavati | sambhave ca puruṣārthābhāvāt śāstrānarthakyam |

Sarva-saṃvādinī - atha dvi-navatitama-vākyānantaraṃ nityatva-prakaraṇe ôśāstrānarthakyamö ity asyānantaram idaṃ vivecanīyam | nanu bālāturādy- upacchandana-vākyavat taj-jñāna-mātreṇāpi puruṣārtha-siddhir dṛśyate | tato nārthāntara-sad-bhāve tat-smāraka-vākyaṃ kāraṇam | kintu prathamatas tad- abhirucite tadānīm asaty api vastu-viśeṣe tadīya-hita-vastv-antara- cittāvatārāya bālādīn iva mātrādi-vākyaṃ sa-guṇa-viśeṣe sādhakān pravartayati śāstram | paścād yathā sva-hite krameṇa svayam eva pravartante bālādayas tathā balavac chāstrāntaraṃ dṛṣṭvā nirguṇe vā nitya-prākaṭya- vaikuṇṭha-nātha-lakṣaṇa-guṇe vā pravartasyanta iti | tan na | ananta-guṇa- rūpādi-vaibhava-nityāspadatvāt | tad-rūpeṇāvasthitir nāsambhaviteti | yad gataṃ bhavac ca bhaviṣyac ca [BAU 3.8.3] iti śruteḥ |

sambhāvitāyāṃ tu tasyām avatāra-vākyaṃ cāvatārasya prapañca-gata-tadīya- prakāśa-mātra-lakṣaṇatvāt | nārāyaṇādīnāṃ ca tatraivāvatāre praveśa- mātra-vivakṣāto na virudhyate | kiṃ cottara-mīmāṃsāyāṃ tat-tad-upāsanā- śāstroktā yā yā mūrtis tadvatī eva devatā iti siddhānta-grahaḥ | tataś ca taṃ pīṭhagaṃ ye tu yajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām [GTU 1.20] ity ādikā gopāla-tāpany-upaniṣadi yenāyathārthā manyate tasya tu mahad eva sāhasam | atra ca śāśvata-sukha-phala-prāpti-śravaṇāt tat-pīṭhasya yajanaṃ vinā jñānam ayaṃ jñānāt mokṣa iti śruteḥ | tatraiva ghorā iti viśeṣaṇāt bālāturavad bhāvas teṣāṃ dūra evotsāritaḥ | netareṣām iti nirdhāraṇe tad-yajanasya paramparā-hetutvam api niṣidhyate | ataeva nāma brahmety upāsīta [ChāU 7.1.5] itivad atrāropo'pi na mantavyaḥ | tasmād ārādhana-vākyena tasya nityatvaṃ sidhyaty eva svādhyāyādiṣṭa-devatā- samprayoga iti smaraṇaṃ cātropaṣṭambhakam iti | [end Sarva-saṃvādinī]

āropaś ca paricchinna-guṇa-rūpa eva vastuni kalpyate nānanta-guṇa-rūpe | śrī-svāmi-caraṇair apīdam eva puṣṭam ekādaśa-samāptau dhāraṇā-dhyāna- maṅgalam [BhP 11.31.6] ity atra dhāraṇāyā dhyānasya ca maṅgalaṃ śobhanaṃ viṣayam itarathā tayor nirviṣayatvam | dṛśyate cādyāpy upāsakānāṃ sākṣātkāras tat-phalas-prāptiś ceti bhāvaḥ | śrūyate caivaṃ pañcame navasu varṣeṣu tat-tad-avatāropāsanādi | yathoktaṃ - navasv api varṣeṣu bhagavān nārāyaṇo mahā-puruṣaḥ puruṣāṇāṃ tad-anugrahāyātma-tattva- vyūhenātmanādyāpi sannidhīyate | [BhP 5.17.14] iti |

sannidhānaṃ cedaṃ sākṣād-rūpeṇa śrī-pradyumnādau gati-vilāsāder varṇitatvāt | tatra cātmanā svayam evety uktam | tathā nityatve eva śālagrāma-śilādiṣu narasiṃhatvādi-bhedaś ca saṃgacchate | tat-tad-avatāra- sānnidhyād eva hi tat-tad-bhedaḥ | tathā śrī-kṛṣṇam adhikṛtyāpi gītaṃ śrī- kṛṣṇa-sahasra-nāma-prārambhe śrī-viṣṇu-dharmottare --

tasya hṛṣṭāśayaḥ stutyā viṣṇur gopāṅganāvṛtaḥ | tāpiñcha-śyāmalaṃ rūpaṃ piñchottaṃsam adarśayat || iti |

agre ca tad-vākyam - mām avehi mahābhāga kṛṣṇaṃ kṛtya-vidāṃ vara | puraskṛto'smi tvad-bhaktyā pūrṇāḥ santu manorathāḥ || iti |

tathā pādme nirmāṇa-khaṇḍe - paśya tvaṃ darśayiṣyāmi svarūpaṃ veda- gopitam iti śrī-bhagavad-vākyānantaraṃ brahma-vākyam -

tato'paśyam ahaṃ bhūpa bālaṃ kālāmbuda-prabham |
gopa-kanyāvṛtaṃ gopaṃ hasantaṃ gopa-bālakaiḥ ||

kadamba-mūla āsīnaṃ pīta-vāsasam adbhutam | vanaṃ vṛndāvanaṃ nāma nava-pallava-maṇḍitam || ity ādi |

trailokya-saṃmohana-tantre śrīmad-aṣṭādaśākṣara-japa-prasaṅge -

ahar-niśaṃ japed yas tu mantrī niyata-mānasaḥ | sa paśyati na sandeho gopa-veśa-dharaṃ harim || iti |

[Sarva-saṃvādinī: trailokya-saṃmohana-tantra-vacanānantaraṃ caivaṃ vyākhyeyam | yadi vā śrī-kṛṣṇādīnāṃ svayaṃ-bhagavattvādikam ananusandhāyaiva pralāpibhir upāsanānusāreṇānyadāpi kaścin mūla-bhūta- bhagavān tad-rūpeṇopāsakebhyo darśanaṃ dadātīti mantavyam | tathāpi śruty-ādi-prasiddhānāṃ tat-tad-upāsanā-pravāhāṇāṃ

svayaṃ samuttīrya sudustaraṃ dyuman
bhavārṇavaṃ bhīmam adabhra-sauhṛdāḥ |
bhavat-padāmbhoruha-nāvam atra te
nidhāya yātāḥ sad-anugraho bhavān || [BhP 10.2.31]

ity anusāreṇāvicchinna-sampradāyatvenādi-siddhatvāt anantatvāt keṣāṃcit tac-caraṇāravindaika-sevā-mātra-puruṣārthānāṃ ye yathā māṃ prapadyante [Gītā 4.11] iti nyāyena nitya-tad-ekopalabdhatvāt śrī-bhagavataḥ sarvadaiva tat-tad-rūpeṇāvasthitir gamyate eva | ataeva bhagavat-padāmbhoruha- nāvamātra te nidhāyety uktam | tad etām api paripāṭīṃ paścād vidhāyāha | [end SS.]

gautamīye ca sad-ācāra-prasaṅge - ahar-niśaṃ japen mantraṃ mantrī niyata-mānasaḥ | sa paśyati (page 41) na sandeho gopa-veśa-dharaṃ harim || iti |

śrī-gopāla-tāpanī-śrutiś caivam - tadu hovāca brahmaṇo'sāv anvarataṃ me dhyātaḥ stutaḥ parameśvaraḥ parārdhānte so'budhyata | gopaveśo me puruṣaḥ purastādāvirbabhūva || [GTU 1.29] iti siddha-nirdeśo'pi śrūyate yathā vande vṛndāvanāsīnam indirānanda-mandiram [NārP 1.1.1] iti bṛhan- nāradīyārambhe maṅgalācaraṇam |

gṛhaṃ santiṣṭhate yasya māhātmyaṃ daitya-nāyaka |
dvārakāyāḥ samudbhūtaṃ sānnidhyaṃ keśavasya ca |
rukmiṇī-sahitaḥ kṛṣṇo nityaṃ nivasate gṛhe ||

iti skānde dvārakā-māhātmye baliṃ prati śrī-prahlāda-vākyam |

vratinaḥ kārttike māsi snātasya vidhivan mama |
gṛhāṇārghyaṃ mayā dattaṃ danujendra-niṣūdana || [PadmaP 6.93.24]

iti pādma-kārttika-māhātmye tat-prātaḥ-snānārghya-mantraḥ | evaṃ ca śrīmad-aṣṭādaśākṣarādayo mantrās tat-tat-parikarādi- viśiṣṭatayivārādhyatvena siddha-nirdeśam eva kurvanti | tad-āvaraṇādi-pūjā- mantrāś ca | kiṃ bahunā karma-vipāka-prāyaścitta-śāstre'pi tayā śrūyate | yad āha bodhāyanaḥ - homas tu pūrvavat kāryo govinda-prītaye tataḥ ity ādy anantaraṃ ----

govinda gopījana-vallabheśa kaṃsāsuraghna tridaśendra-vandya | godāna-tṛptaḥ kuru me dayālo aṃśo-vināśaṃ kṣapitāri-varga || iti |

anyatra ca yathā --

govinda gopījana-vallabheśa
vidhvasta-kaṃsa tridaśendra-vandya |
govardhanādi-pravaraika-hasta
saṃrakṣitāśeṣa-gava-pravīṇa ||

go-netra-veṇu-kṣapaṇa prabhūtam āndhyaṃ tathograṃ timiraṃ kṣipāṃśu || iti |

spaṣṭaṃ ca tathātvaṃ śrī-gopāla-tāpanyāṃ - govindaṃ sac-cid-ānanda- vigrahaṃ vṛndāvana-sura-bhūruha-talāsīnaṃ satataṃ sa-marud-gaṇo'haṃ toṣayāmi [GTU 1.37] iti |

ataeva puraskṛto'smi tvad-bhaktyā ity evoktam iti | alaṃ caivāṃ-vidha- pramāṇa-saṅgraha-prapañcena | yataś cic-chakty-eka-vyañjitānāṃ tat- paricchadādīnāṃ api tathā nityāvasthititvenāvirbhāva-tirobhāvāv eva dvitīya- sandarbhe sādhitau staḥ | sarvathotpatti-nāśau tu niṣiddhau | tatas tad- avatārāṇāṃ kim uta svayaṃ bhagavato vā tasya kim utatarām iti | yathā ca vyākhyātaṃ jagṛhe pauruṣaṃ rūpam ity atra tattva-vāda-gurubhiḥ | vyakty- apekṣayā jagṛhe | tathā ca tantra-bhāgavate -

aheyam anupādeyaṃ yad rūpaṃ nityam avyayam |
sa evāpekṣya-rūpāṇāṃ vyaktim eva janārdanaḥ ||

agṛhṇād vyasṛjac ceti rāma-kṛṣṇādikāṃ tanum |
paṭhyate bhagavān īśo mūḍha-buddhi-vyapekṣayā ||

tamasā hy upagūḍhasya yat tamaḥ-pānam īśituḥ |
etat puruṣa-rūpasya grahaṇaṃ samudīryate ||

kṛṣṇa-rāmādi-rūpāṇāṃ loke vyakti-vyapekṣayā || iti |

evam eva prathame dvādaśādhyāye vidhūya [BhP 1.12.11] ity-ādi-padye svāmibhir api vyākhyātam - yatra dṛṣṭas tatraivāntarhitaḥ na tv anyatra gataḥ | yato vibhuḥ sarva-gata iti | tathā mādhva-bhāṣya-pramāṇitā śrutiś ca

vāsudevaḥ saṅkarṣaṇaḥ pradyumno'niruddho'haṃ matsyaḥ kūrmo varāho narasiṃho vāmano rāmo rāmo rāmaḥ kṛṣṇo buddhaḥ kalkir ahaṃ śatadhāhaṃ sahasradhāham ito'ham ananto'haṃ naivaite jāyante naite mriyante | naiṣām ajñāna-bandho na muktiḥ sarva eva hy ete pūrṇā ajarā amṛtāḥ paramā paramānandā iti caturveda-śikhāyām |

tathā ca śrī-nṛsiṃha-purāṇe - yuge yuge viṣṇur anādi-mūrtim āsthāya viśvaṃ paripāti duṣṭahā iti |

tathā ca nṛsiṃha-tāpanyāṃ tad-bhāṣya-kṛdbhir vyākhyātam - etan nṛsiṃha- vigrahaṃ nityam iti | śrutiś ca seyaṃ ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ nṛ- keśari-vigraham iti | evaṃ ca brāhma-pādmottara-khaṇḍādāv api śrī-matsya- devādīnāṃ ca pṛthak pṛthag vaikuṇṭhādi-lokāḥ śrūyante | evam eva jaleṣu māṃ (page 42) rakṣatu matsya-mūrtir iti nārāyaṇa-varmādy-uktam api saṅgacchate |

tasmāt svayaṃ bhagavati śrī-kṛṣṇe'py anyathāsambhāvanam anādi-pāpa- vikṣepa eva hetuḥ | tad evam abhipretya tān durbuddhīn api bodhayituṃ tasya svopāsyatvaṃ pratipādayann āha patir gatiś cāndhaka-vṛṣṇi-sātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ || [BhP 2.4.20] iti | spaṣṭam |

|| 2.4 || śrī-śukaḥ || 93 ||

[94]

tathā - deve varṣati yajña-viplava-ruṣā ity-ādau prīyān na indro gavām [BhP 10.26.25] iti | spaṣṭam |

|| 10.26 || śrī-śukaḥ || 94 ||

[95]

tathā -

śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-
rājanya-vaṃśa-dahanānapavarga-vīrya |
govinda gopa-vanitā-vraja-bhṛtya-gīta-
tīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān || [BhP 12.11.25]

spaṣṭam || 12.11 || śrī-sūtaḥ || 95 ||

[96]

api ca svayam eva sva-vigraham eva lakṣyīkṛtyāha --

tadā vāṃ parituṣṭo 'ham amunā vapuṣānaghe |
tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ ||

prādurāsaṃ varada-rāḍ yuvayoḥ kāma-ditsayā |
vriyatāṃ vara ity ukte mādṛśo vāṃ vṛtaḥ sutaḥ || [BhP 10.3.37-38]

ity upakramya -
adṛṣṭvānyatamaṃ loke śīlaudārya-guṇaiḥ samam |
ahaṃ suto vām abhavaṃ pṛśnigarbha iti śrutaḥ ||

tayor vāṃ punar evāham adityām āsa kaśyapāt |
upendra iti vikhyāto vāmanatvāc ca vāmanaḥ ||

tṛtīye 'smin bhave 'haṃ vai tenaiva vapuṣātha vām |
jāto bhūyas tayor eva satyaṃ me vyāhṛtaṃ sati || [BhP 10.3.41-43]

amunā śrī-kṛṣṇasya mama prādurbhāva-samaye'tra prakāśamānenaitena śrī-kṛṣṇākhyenaiva | tṛtīya iti tenaiva pūrvaṃ varārthaṃ prādurbhāvitenaiva | ataeva pṛśnigarbhāditve tenaiva vapuṣety uktatvān na tu tadānīm adhuneva svayam eva babhūva kintv aṃśenaiveti gamyate | pṛśnigarbhas tu te buddhim ātmānaṃ bhagavān paraḥ [BhP 10.6.12] ity atrāpy etad eva gīr-devyā sūcitam asti | ataeva tṛtīya eva bhave tat-sadṛśa-suta-prāpti-lakṣaṇa-varasya parama- pūrṇatvāpekṣayā tatraiva satyaṃ me vyāhṛtam ity uktaṃ caturbhujatvaṃ cedaṃ rūpaṃ śrī-kṛṣṇa eva | kṛṣṇāvatārotsavaḥ [BhP 10.3.11] ity-ādibhis tasyātyanta- prasiddheḥ ||

|| 10.3 || śrī-bhagavān devakī-devīm || 96 ||

[97]

evaṃ ca devakyāṃ deva-rūpiṇyām [BhP 10.3.8] ity ādi | spaṣṭam |

|| 10.3 || śrī-śukaḥ || 97 ||

[98]

nanu satyaṃ tasya caturbhujākāra-rūpasya tādṛśatvaṃ kintu rūpaṃ cedaṃ

pauruṣaṃ dhyāna-dhiṣṇyaṃ mā pratyakṣaṃ māṃsa-dṛśāṃ bho kṛṣīṣṭhāḥ
[BhP 10.3.28] iti mātṛ-vijñāpanānusāreṇa |
etad vāṃ darśitaṃ rūpaṃ prāg-janma-smaraṇāya me |
nānyathā mad-bhavaṃ jñānaṃ martya-liṅgena jāyate || [BhP 10.3.44]

iti pratyuttarayya -
ity uktvāsīd dharis tūṣṇīṃ bhagavān ātma-māyayā |
pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ || [BhP 10.3.46]

ity ukta-diśā yan-mānuṣākāra-rūpaṃ svīkṛtavān tatra sandigdham iva bhāti | atra ca bhavatu vā harir api tatyāja ākṛtiṃ try-adhīśa iti [BhP 3.4.28] tyakṣan deham iti [BhP 3.4.29] ca tantra-bhāgavatānusāreṇāntardhāpanārthatvād asahāyam |

yayāharad bhuvo bhāraṃ tāṃ tanuṃ vijahāv ajaḥ |
kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam ||

yathā matsyādi-rūpāṇi dhatte jahyād yathā naṭaḥ | (page 43)

bhū-bhāraḥ kṣapito yena jahau tac ca kalevaram || [BhP 1.15.34-35]

iti tu paripoṣakam | etad eva śrī-vasudeva-vacane'pi labhyate -

sūtī-gṛhe nanu jagāda bhavān ajo nau
sañjajña ity anu-yugaṃ nija-dharma-guptyai |
nānā-tanūr gagana-vad vidadhaj jahāsi
ko veda bhūmna uru-gāya vibhūti-māyām || [BhP 10.85.20]

atrocyate tat-tad-vacanam anyārthatvena dṛśyam iti | ekasminn eva tasmin śrī- vigrahe kadācit caturbhujatvasya kadācid dvibhujatvasya ca prakāśa- śravaṇenāviśeṣāpātād bhū-bhāra-kṣapaṇe dvayor api sāmānyāt | sūtī-gṛhe ity ādi-vākyasya caturbhuja-viṣayatvāc ca | kiṃ ca yair vidvad-anubhava-sevita- śabda-siddhair nityatvādibhir dharmaiḥ śrī-vigrahasya parama-tattvākāratvaṃ sādhitam | te prāyaśo narākāram adhikṛtyaiva hy udāhriyante sma dvitīya- sandarbhe | tathātraiva copāsakeṣu sākṣātkārādi-liṅgena siddha-nirdeśena ca tad-ākārasyāpi nitya-siddhatvaṃ dṛḍhīkṛtam | udāhariṣyate ca siddha- nirdeśaḥ - māṃ keśavo gadayā prātar avyād govinda āsaṅgava mātta-veṇuḥ [BhP 8.9.20] iti |

saṃpraty anyad api tatrodāhriyate | tatra nityatvaṃ yathā --

kaṃso batādyākṛta me 'ty-anugrahaṃ
drakṣye 'ṅghri-padmaṃ prahito 'munā hareḥ |
kṛtāvatārasya duratyayaṃ tamaḥ
pūrve 'taran yan-nakha-maṇḍala-tviṣā ||

yad arcitaṃ brahma-bhavādibhiḥ suraiḥ
śriyā ca devyā munibhiḥ sa-sātvataiḥ |
go-cāraṇāyānucaraiś carad vane
yad gopikānāṃ kuca-kuṅkumāṅkitam || [BhP 10.38.7-8]

atra pūrva ity ādi-dyotitaṃ go-cāraṇāya ity-ādi-labdhasya sphuṭaṃ śrī- narākārasyaiva nityāvasthāyitvaṃ labhyate ||

|| 10.38 || śrīmad-akrūraḥ || 98 ||

[99]

tathā -

yā vai śriyārcitam ajādibhir āpta-kāmair
yogeśvarair api yad ātmani rāsa-goṣṭhyām |
kṛṣṇasya tad bhagavataś caraṇāravindaṃ
nyastaṃ staneṣu vijahuḥ parirabhya tāpam || [BhP 10.47.62]

sadā bhūta-vartamāna-bhaviṣyat-kāleṣu śry-ādīnāṃ sarvadāvasthāyitvena prasiddheḥ | sadety asya tathaiva hy artha-pratītiḥ | saṅkoca-vṛttau kaṣṭatāpatteḥ | śrī-bhagavati tādṛśatvāsambhavāc ca | tathā ca śrutau - govindaṃ sac-cid-ānanda-vigrahaṃ vṛndāvana-sura-bhū-ruha-talāsīnaṃ satataṃ sa-marud-gaṇo'haṃ toṣayāmi [GTU 1.37] iti brahma-vākyam |

[Vṛ. reads here:| tad-uttara-tāpanī-śrutau śrī-gopīḥ prati durvāsaso vākyam - janma-jarābhyāṃ bhinnaḥ sthānur ayam acchedyo'yaṃ yo'sau saurye tiṣṭhati | yo'sau goṣu tiṣṭhati, yo'sau gāḥ pālayati, yo'sau gopeṣu tiṣṭhati sa vo hi svāmī bhavati || [GTU 2.23] iti | [end Vṛ. addition.]

|| 10.47 || śrīmad-uddhavaḥ || 99 ||

[100]

evaṃ ca --

yat-pāda-pāṃsur bahu-janma-kṛcchrato
dhṛtātmabhir yogibhir apy alabhyaḥ |
sa eva yad-dṛg-viṣayaḥ svayaṃ sthitaḥ
kiṃ varṇyate diṣṭam ato vrajaukasām || [BhP 10.12.12]

atra svayam ity anena tu bāḍham evānyathā-pratītir durdhiyāṃ nirastā ||

[Vṛ. reads here:| sthita iti vartamāne kta | yac ca kiñcij jagat sarvaṃ vyāpya nārāyaṇa sthitaḥ [Mahānārāyaṇa Upaniṣad 9.5] itivat | [end Vṛ. addition.]

|| 10.12 || iti śukaḥ || 100 ||

(page 44) [101]

ataeva svabhāva-siddhatvaṃ pūrṇaiśvaryādy-āśrayatvaṃ ca -

gopyas tapaḥ kim acaran yad amuṣya rūpaṃ
lāvaṇya-sāram asamordhvam ananya-siddham |
dṛgbhiḥ pibanty anusavābhinavaṃ durāpam
ekānta-dhāma yaśasaḥ śriya aiśvarasya || [BhP 10.44.14]

ananya-siddham anyena tat siddham iti na, kintu svābhāvikam evety arthaḥ | anyatrāsiddham iti tu vyākhyāpi piṣṭa-peṣaṇam | asamordhvam iti hi yuktam eva ||

[Vṛ. adds here: tad idaṃ ca tāsāṃ vākyaṃ śrī-śukadevādibhiḥ svayam anumoditam iti nānyathā mantavyam | [Vṛ. addition ends.]

|| 10.44 || mathurā-pura-striyaḥ parasparam || 101 ||

[102] atha vibhutvaṃ - na cāntar na bahir yasya [BhP 10.9.13] ity ādau | prākṛta- vastv-atiriktatvam tvak-śmaśru-roma-nakha-keśa-pinaddham [BhP 10.60.45] ity ādau spaṣṭam | sva-prakāśa-lakṣaṇatvam

asyāpi deva-vapuṣo mad-anugrahasya
svecchā-mayasya na tu bhūta-mayasya ko'pi |
neśe mahitva-vasituṃ manasāntareṇa
sākṣāt tavaiva kim utātma-sukhānubhūteḥ || [BhP 10.14.2]

asya naumīḍya te [BhP 10.14.1] ity ādinā varṇita-lakṣaṇasya śrīman- narākarasya tava samprati bālaka-vatsādy-aṃśair darśiteṣu ekam api deva- rūpaṃ caturbhujākāraṃ yad vapus tasyāpi | [Vṛ. adds: astu vā tāvat samastānām ity arthaḥ | end Vṛ. addition.] evaṃ ca sati sākṣād etad- rūpasyāṃśinas tava, kim uta deva-vapuṣo viśeṣaṇaṃ mad-anugrahasyetyādi | mamānugraho yasmāt tasya tad-darśanenaiva bhavan-mahima-jñānāt | kathambhūtasya tava ? ātma-sukhānubhūteḥ | ātmanā svenaiva na tv anyena sukhasyānubhūtir anubhavo yasya tasyānanya-vedyānandasyety arthaḥ |

|| 10.14 || brahmā śrī-bhagavantam || 102 ||

[103]

kaimutyena svayaṃ-rūpatva-nirdeśaś ca -

sakṛd yad-aṅga-pratimāntar-āhitā
manomayī bhāgavatīṃ dadau gatim |
sa eva nityātma-sukhānubhūty-abhi-
vyudasta-māyo 'ntar-gato hi kiṃ punaḥ || [BhP 10.12.39]

spaṣṭam || || 10.12 || śrī-śukaḥ || 103 ||

[104]

ataeva sākṣāt para-brahmatvam eva darśitam - adyaiva tvad-ṛte'sya [BhP 10.14.18] ity ādau aho bhāgyam aho bhāgyam [BhP 10.14.32] ity ādau ca | ataevoktaṃ gūḍhaṃ paraṃ brahma manuṣya-liṅgam [BhP 7.15.75] iti | vaiṣṇave ca -

yador vaṃśaṃ naraḥ śrutvā sarva-pāpaiḥ pramucyate | yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti || [ViP 4.11.2] iti |

narākṛti paraṃ brahmeti bṛhat-sahasra-nāma-stotre ca | etena śrī-kṛṣṇasya narākṛtitvam eveti | dvibhujatva eva śrī-kṛṣṇatvaṃ narākṛti-kaivalyān mukhyaṃ, caturbhujatve tu śrī-kṛṣṇatvaṃ narākṛti-bhūyiṣṭhatvāt tad- anantaram eva | ataeva caturbhujatve'pi manuṣa-rūpatvaṃ varṇitaṃ śrīmad- arjunena tenaiva rūpeṇa caturbhujena sahasra-bāho bhava viśva-mūrte [Gītā 11.51] ity uktvā, dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumya janārdana, idānīm asmi saṃvṛttaḥ [Gītā 11.51] ity uktatvāt | evaṃ-jātīyakāni bahūni, tāni ca draṣṭavyāni |

ataeva sā narākārā mūrtir eva parama-kāraṇaṃ vastu-tattvam ity āha - nārāyaṇe kāraṇa-mārtya-mūrtau [BhP 10.46.33] sarva-kāraṇaṃ yat tattvaṃ tad eva martyākārā mūrtir yasya | tad uktaṃ tattvaṃ paraṃ yoginām [BhP 10.43.17] iti | tathā ca pādma-nirmāṇa-khaṇḍe śrī-veda-vyāsa-vākyam -

dṛṣṭātihṛṣṭo hy abhavaṃ sarva-bhūṣaṇa-bhūṣaṇam |
gopālam abalā-saṅge muditaṃ veṇu-vādinam ||

tato mām āha bhagavān vṛndāvana-caraḥ svayam | (page 45)

yad idaṃ me tvayā dṛṣṭaṃ rūpaṃ divyaṃ sanātanam ||

niṣkalaṃ niṣkriyaṃ śāntaṃ sac-cid-ānanda-vigraham |
pūrṇaṃ padya-palāśākṣaṃ nātaḥ-parataraṃ mama ||

idam eva vadanty ete vedāḥ kāraṇa-kāraṇam || ity ādi |

|| 10.46 || uddhavaḥ śrī-vrajeśvaram || 104 ||

[105]

ataeva bahūṃś caturbhujān dṛṣṭavān api śrī-narākārasyaiva viśeṣataḥ stutyatvaṃ pratijānīte | naumīḍya te'bhra-vapuṣe taḍid-ambarāya [BhP 10.14.1] ity ādi |

idam eva tava paramaṃ tattvam ity ajñātvā pūrvam ahaṃ bhrāntavān | adhunā tu adyaiva tvad-ṛte'sya kim [BhP 10.14.18] ity ādi-didarśitayā bhavataḥ kṛpayā jñātavān ity atas tatra tad-ākāram eva tvāṃ labdhuṃ staumīti tātparyam |

|| 10.14 || brahmā śrī-bhagavantam || 105 ||

[106]

tad evaṃ sādhūktaṃ tat-tad-vacanam anyārthatvena dṛśyam iti | tathā hi pūrva-rītyā caturbhujatva-dvibhujatvayor dvayor api dhyāna-dhiṣṇyatve sati, yat pūrvasya jananyā nigūhana-prārthanaṃ tat tu tasya prasiddhatyaā sarva eva jñāsyatīti janma te mayy asau pāpo mā vidyān madhusūdana [BhP 10.3.29] ity ādy-ukta-lakṣaṇayā kaṃsa-bhiyā viśvaṃ yad etat sva-tanau niśānte [BhP 10.3.31] ity-ādy-ukta-lakṣaṇayā māṃsa-dṛk-śabdokta-bhagavat-svarūpa-śakti- vilāsa-taj-janmādi-līlā-tattvānabhijña-prākṛta-dṛgbhyo lajjayā ca | na punar aparasya gūḍhaṃ paraṃ brahma manuṣya-liṅgam [BhP 7.15.35] ity ādau gūḍhatvena kathitasya dhyāna-dhiṣṇyatvābhāva-vivakṣayā | śrī-gopāla- tāpanī-śrutāv apy ubhayor api dhyāna-dhiṣṇyatvaṃ śrūyate --

mathurāyāṃ viśeṣeṇa māṃ dhyāyan mokṣam aśnute |
aṣṭa-patraṃ vikasitaṃ hṛt-padmaṃ tatra saṃsthitam || [GTU 2.58-59]

ity ādiṣu madhye catur-bhujaṃ śaṅkha-cakra [GTU 2.60] ity ādikam uktvā sarvānte -- śṛṅga-veṇu-dharaṃ tu vā [GTU 2.60] ity uktam | evam āgame'pi dvibhuja-dhyānaṃ śrūyate - tasmān nigūḍhatva-vivakṣayaiva samīcīnā | tathaiva tad-vivakṣayā nānyathā mad-bhāvaṃ martya-liṅgena jāyate [BhP 10.3.44] iti śrī-bhagavatoktam |

tathā ca pādma-nirmāṇa-khaṇḍe śrī-bhagavad-vākyaṃ vyāsa-vākye -

paśya tvaṃ darśayiṣyāmi svarūpaṃ veda-gopitam | tato'paśyam ahaṃ bhūpa bālaṃ kālāmbuda-prabham | gopa-kanyāvṛtaṃ gopaṃ hasantaṃ gopa-bālakaiḥ || iti |

evam ity uktvāsīd dharis tūṣṇīm [BhP 10.3.46] ity ādau ca vyākhyeyam | ātma-māyayā svecchayā ātma-māyā tad-icchā syād iti mahā-saṃhitokteḥ | prakṛtyā svarūpeṇaiva vyaktaḥ prākṛtaḥ | na tv aupādhikatayā śaiṣiko'ṇ | tatra hi bhagavad-vigrahe śiśutvādayo vicitrā eva dharmāḥ svābhāvikāḥ santīti ko vetti bhūman [BhP 10.14.21] ity asya vyākhyāne dvitīya-sandarbhe darśitam eva |

atra śrī-rāmānujācārya-sammatir api | śrī-gītāsu prakṛtiṃ svām avaṣṭabhya sambhavāmy ātma-māyayā [Gītā 4.6] ity atra svam eva svbhāvam āsthāya ātma-māyayā sva-saṅkalpa-rūpeṇa jñānenety arthaḥ | māyā vyūnaṃ jñānam iti nairghaṇṭukāḥ | mahābhārate ca avatāra-rūpasyāpy aprākṛtatvam ucyate - na bhūta-saṅgha-saṃsthāno deho'sya paramātmanaḥ iti |

atha bṛhad-vaiṣṇave'pi - yo vetti bhautikaṃ dehaṃ kṛṣṇasya paramātmanaḥ | sa sarvasmād bahiṣkāryaḥ śrauta-smārta-vidhānataḥ | mukhaṃ tasyāvalokyāpi sa-celaḥ snānam ācaret | paśyet sūryaṃ spṛśed gāṃ ca dhṛtaṃ prāśya viśuddhyati || iti | [page 46]

atha yathāharad bhuvo bhāram [BhP 1.15.34] ity ādau caivaṃ mantavyam | tanu-rūpa-kalevara-śabdair atra śrī-bhagavato bhū-bhāra-jihīrṣā-lakṣaṇo devādi-pipālayiṣā-lakṣaṇaś ca bhāva evocyate | yathā tṛtīye viṃśatitame tat- tac-chabdair brahmaṇo bhāva evoktaḥ | yadi tatraiva tahtā vyākhyeyaṃ tadā sutarām eva śrī-bhagavatīti | tataś ca tasya bhāvasya bhagavati tad-ābhāsa- rūpatvāt kaṇṭaka-dṛṣṭāntaḥ susaṅgata eva | tathā dvayam eveśituḥ sāmyam api | tat tu tṛtīye sandarbha eva vivṛtaṃ matsyādi-rūpāṇi [BhP 1.15.35] matsyādy-avatāreṣu tat-tad-bhāvān |

atha naṭa-dṛṣṭānte'pi naṭaḥ śrāvya-rūpakābhinetā | vyākhyātaṃ ca ṭīkā- kṛdbhiḥ prathamasyaikādaśe naṭā nava-rasābhinaya-caturā [Bhāvārtha- dīpikā 1.11.21] iti | tato yathā śravya-rūpakābhinetā naṭaḥ svarūpeṇa sva- veśena ca sthita eva pūrva-vṛttam abhinayena gāyan nāyaka-nāyikādi-bhāvaṃ dhatte jahāti ca tatheti | ataeva tṛtīye -

pradarśyātapta-tapasām avitṛpta-dṛśāṃ nṛṇām |
ādāyāntar adhād yas tu sva-bimbaṃ loka-locanam || [BhP 3.2.11]

ity atrāpi loka-locana-rūpaṃ sva-bimbaṃ nija-mūrtiṃ pradarśya punar ādāyaiva ca antaradhāt | na tu tyaktvety uktaṃ śrī-sūtena yathā matsyādi-rūpāṇi [BhP 1.15.35] ity anantaram api tathoktaṃ - yadā mukundo bhagavān imāṃ mahīṃ jahau sva-tanvā [BhP 1.15.36] iti | tyāgo'tra sva-tanu-karaṇaka iti na tu sva- tanvā saheti vyākhyeyam | adhyāhāryāpekṣāgauravāt upapada-vibhakteḥ kāraka-vibhaktir balīyasīti nyāyāc ca |

[Vṛ. reads here: athavā nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ [Gītā 7.25] iti śrī-gīta-vacanena |

yogibhir dṛśyate bhaktyā nābhaktyā dṛśyate kvacit |
draṣṭuṃ na śakyo roṣāc ca matsarāc ca janārdanaḥ ||

iti pādmottara-khaṇḍa-nirṇayena | mallānām aśaniḥ [BhP 10.43.17] iti śrī-

bhāgavata-darśanena | ātma-vināśāya bhagavad-dhasta-cakrāṃśu- mālojjvalam akṣaya-tejaḥ-svarūpaṃ parama-brahma-bhūtam apagata-dveṣādi- doṣo bhagavantam adrākṣīt [ViP 4.15.15] iti śiśupālam uddiśya viṣṇu- purāṇa-gadyena cāsureṣu yad-rūpaṃ sphurati | tat tasya svarūpaṃ na bhavati kintu māyā-kalpitam eva | svarūpe dṛṣṭe dveṣaś cāpayātīti tataś cāsureṣu sphuratyā yayā tanvā bhuvo bhāra-rūpam asura-vṛndam aharat tāṃ tanuṃ vijahau | punas tat-praty-āyanaṃ na cakārety arthaḥ | bhakti-dṛśyā tanus tu tasya nitya-siddhavety āha aja [Gītā 4.6] iti, devakyāṃ deva-rūpiṇyām [BhP 10.3.8] ity ādeḥ, kṛṣṇaṃ ca tatra chandobhiḥ stūyamānam [BhP 10.28.17] ity atra golokādhiṣṭhātṛtva-nirdeśāc ca |

tataś ca yathā matsyādi-rūpāṇi ity asyāpy ayam evārthaḥ | yathā naṭa aindrajālikaḥ kaścit sva-bhakṣakānāṃ bakādīnāṃ nigrahāya mastyādy- ākāān dhatte, svasmin pratyāyāti tan-nigrahe sati yathā ca tāni jahāti, tathā so'yam ajo'pi yena māyitvena lakṣyatāṃ prāpitena rūpeṇa bhū-bhāra- rūpāsura-vargaḥ kṣapita-tad-vargaṃ kṣapitavān ity arthaḥ | tac ca kalevaram ajo jahau antardhāpitavān ity arthaḥ | kintu śrī-gītā-padye yoga-māyā- samāvṛtaḥ [Gītā 7.25] sarpa-kañcukavan-māyā-racita-vapur-ābhāsa-samāvṛta ity arthaḥ |

viṣṇu-purāṇa-gadye ātma-vināśāya iti ātmanaḥ svasya śiśupālasyety arthaḥ | bhagavatā astaṃ kṣiptaṃ yac cakraṃ tasyāṃśu-mālayā ujjvalaṃ yathāsyāt tathādrākṣīt | yataḥ upagata-dveṣādi-doṣa iti | tayā tasya dṛṣṭāv ujjvalāyāṃ satyām apagata-dveṣādi-doṣaḥ san dūrīkṛta-māyika-nijāvaraṇaṃ bhagavantam adrākṣīd ity arthaḥ | kiṃ ca, tan-mate kalpāntara-gata-tat-

kathāyāṃ śiśupālādi-dvaya-mukti-viṣayaka-maitreya-parāśara-praśnottara-
rītyā jaya-vijayayoḥ śāpa-saṅgatir nāstīty anyāv eva tāv asurau jñeyau |
yuktaṃ ca tat, pratikalpaṃ tayoḥ śāpa-kadarthanāyā ayuktatvāt || [end. Vṛ.

addition.]

[page 47] atha sūtī-gṛhe [BhP 10.85.20] ity asyārthaḥ | etat prāktana-vākyeṣu śrī- bhagavan-mahima-jñāna-bhakti-pradhāno'sau viśuddha-sattva- prādurbhāvasyāpy ātmano manuṣya-līlām eva dainyātiśayataḥ prākṛta- mānuṣatvena sthāpayitvā śrī-bhagavaty-apatya-buddhim ākṣiptavān |

tataś ca - nanu tarhi katham apatya-buddhiṃ kuruṣe iti śrī-bhagavat-praśnam āśaṅkya tatra tad-vākya-gauravam eva mama pramāṇaṃ na tūpattir ity āha sūtī-gṛha iti | nau āvayor anuyugam | ata eva bhavān saṃjajñe avatīrṇavān iti sūtī-gṛhe bhagavān anujagāda |

nanu mayā tad api bhavad-ādi-tanu-praveśa-nirgamāpekṣayaiva jajñe ity uktam, na tu mama pravśa-nirgama-liṅgenaiva janma vācyam | jīva-sakhena vyaṣṭeḥ samaṣṭer vāntaryāmi-rūpeṇa -

taṃ durdaśaṃ gūḍham anupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam [KaṭhU 1.2.12]

tat sṛṣṭvā tad evānuprāviśat [TaittU 2.6.2] ity ādau ca tat tad anupraveśādi- darśana-sāmānyāt | tatas tadvad idam upacaritam eveti manyatām |

tatrāha nāneti | sva-kṛta-vicitra-yoniṣu viśann iva hetutayā [BhP 10.87.19]

ityādi-śravaṇāt gaganavad asaṅga eva tvaṃ yaj-jīvānāṃ nānā-tanūr vidadhat praviśan jahāsi | muhuḥ praviśasi jahāsi cety arthaḥ | tad-bhūmnas tava vibhūti-viśeṣa-rūpāṃ māyāṃ ko veda bahu manyate, no ko'pīty arthaḥ | idaṃ tv āvābhyāṃ janma sarvair eva stūyate iti bhāvaḥ | tato vidvad-ādaro'py atrāstu pramāṇaṃ mama tu tat sarvathā na buddhi-gocara iti vyañjitam | atra vid-dhātoḥ praveśārtho nānupapannaḥ | yathoktaṃ sahasra-nāma-bhāṣye - śiṣṭān karoti pālayati iti | sāmānya-vacano dhātur viśeṣa-vacane dṛṣṭaḥ | kuru kāṣṭhānīty āharaṇe yathā tadvad iti |

tad evaṃ śrī-kṛṣṇasya svayaṃ bahagavattvaṃ tasyaiva narākṛti-para-brahmaṇo nityam eva tad-rūpeṇāvasthāyitvaṃ darśitam | tathā prathame pṛthivyāpi satyaṃ śaucaṃ dayā śauciḥ [BhP 1.16.27] ity ādinā tadīyānāṃ kānti-saha-ojo- balānāṃ svābhāvikatvam avyabhicāritvaṃ ca darśitam | ataeva brahmāṇḍe cāṣṭottara-śata-nāma-stotre narākṛtitvaṃ prakṛtyaivoktam -

nanda-vraja-janānandī sac-cid-ānanda-vigrahaḥ | nava-nīta-viliptāṅgī nava-nīta-naṭo'nagha || iti |

śrī-gopāla-pūrva-tāpanyām api tathaiva - nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān | taṃ pīṭhagaṃ ye'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām || [GTU 1.20] iti |

tam ekaṃ govindaṃ sac-cid-ānanda-vigraham [GTU 1.33] ity ādi ca | tasmāc catur-bhujatve dvibhujatve ca śrī-kṛṣṇatvasyāvyabhicāritvam eveti siddham |

atha katamat tat-padaṃ yatrāsau viharati | tatrocyate -

yā yathā bhuvi vartante puryo bhagavataḥ priyāḥ |
tās tathā santi vaikuṇṭhe tat-tal-līlārtham ādṛtāḥ ||

iti skānda-vacanānusāreṇa vaikuṇṭhe yad yat sthānaṃ vartate tat tad eveti mantavyam | tac cākhila-vaikuṇṭhopari-bhāga eva | yataḥ pādmottara-khaṇḍe daśāvatāra-gaṇane śrī-kṛṣṇam eva navamatvena varṇayitvā krameṇa pūrvādiṣu tad-daśāvatāra-sthānānāṃ parama-vyomābhidha- vaikuṇṭhasyāvaraṇatvena gaṇanayā śrī-kṛṣṇa-lokasya brahma-diśi prāpte sarvopari-sthāyitvam eva paryavasitam | āgamādau hi dik-kramas tathaiva dṛśyate | tatrāsmābhis tu tat-tac-chravaṇāt śrī-kṛṣṇa-lokasya svatantraiva sthitiḥ | kintu parama-vyoma-pakṣa-pātitvenaiva [page 48] pādmottara-khaṇḍe tad-āvaraṇeṣu praveśito'sāv iti mantavyam | pādmottara-khaṇḍa- pratipādyasya gauṇatvaṃ tu śrī-bhāgavata-pratipādyāpekṣayā varṇitam eva | svāyambhuvāgame ca svatantratayaiva sarvopari tat-sthānam uktam | yathā īśvara-devī-saṃvāde caturdaśākṣara-dhyāna-prasaṅge pañcāśītitame paṭale

dhyāyet tatra viśuddhātmā idaṃ sarvaṃ krameṇa tu |
nānā-kalpa-latākīrṇaṃ vaikuṇṭhaṃ vyāpakaṃ smaret ||

adhaḥ-sāmyaṃ guṇānāṃ ca prakṛtiṃ sarva-kāraṇam |
prakṛteḥ kāraṇāny eva guṇāṃś ca kramaśaḥ pṛthak ||

tatas tu brahmaṇo lokaṃ brahma-cihnaṃ smaret sudhīḥ |
ūrdhvaṃ tu sīmni virajāṃ niḥsīmāṃ vara-varṇini ||

vedāṅga-sveda-janita-toyaiḥ prasrāvitāṃ śubhām |
imāś ca devatā dhyeyā virajāyāṃ yathā-kramam || ity ādy-anantaram -

tato nirvāṇa-padavīṃ munīnām ūrdhva-retasām |
smaret tu parama-vyoma yatra devāḥ sanātanāḥ ||

tato'niruddha-lokaṃ ca pradyumnasya yathā-kramam |
saṅkarṣaṇasya ca tathā vāsudevasya ca smaret ||

lokādhipān smaret... ity ādy-anantaraṃ ca -

pīyūṣa-latikākīrṇāṃ nānā-sattva-niṣevitām |
sarvartu-sukhadāṃ svacchāṃ sarva-jantu-sukhāvahām ||

nīlotpala-dala-śyāmāṃ vāyunā cālitāṃ mṛdu |
vṛndāvana-parāgais tu vāsitāṃ kṛṣṇa-vallabhām ||

sīmni kuñja-taṭāṃ yoṣit-krīḍā-maṇḍapa-madhyamām |
kālindīṃ saṃsmared dhīmān suvarṇa-taṭa-paṅkajām ||

nitya-nūtana-puṣpādi-rañjitaṃ sukha-saṅkulam |
svātmānanda-sukhotkarṣa-śabdādi-viṣayātmakam ||

nānā-citra-vihaṅgādi-dhvanibhiḥ parirambhitam |
nānā-ratna-latā-śobhi-mattāli-dhvani-mandritam ||

cintāmaṇi-paricchinnaṃ jyotsnā-jāla-samākulam |
sarvartu-phala-puṣpāḍhyaṃ pravālaiḥ śobhitaṃ pari ||

kālindī-jala-saṃsarga-vāyunā kampitaṃ muhuḥ |
vṛndāvanaṃ kusumitaṃ nānā-vṛkṣa-vihaṅgamaiḥ ||

saṃsmaret sādhako dhīmān vilāsaika-niketanam |
trilokī-sukha-sarvasvaṃ suyantraṃ keli-vallabham ||

tatra siṃhāsane ramye nānā-ratna-maye sukhe |
sumano'dhika-mādhurya-komale sukha-saṃstare ||

dharmārtha-kāma-mokṣākhya-catuṣpādair virājate |
brahma-viṣṇu-maheśānāṃ śiro-bhūṣaṇa-bhūṣite ||

tatra prema-bharākrāntaṃ kiśoraṃ pīta-vāsasam |
kalāya-kusuma-śyāmaṃ lāvaṇyaika-niketanam ||

līlā-rasa-sukhāmbhodhi-saṃmagnaṃ sukha-sāgaram | navīna-nīradābhāsaṃ candrikāṅcita-kuntalam || ity ādi | (page 49)

[Vṛ. here adds. - mṛtyu-sañjaya-tantre ca -

brahmāṇḍasyordhvato devi brahmaṇaḥ sadanaṃ mahat |
tad-ūrdhvaṃ devi viṣṇūnāṃ tad-ūrdhvaṃ rudra-rūpiṇām ||

tad-ūrdhvaṃ ca mahā-viṣṇor mahā-devyās tad-ūrdhvagam |
kālātikālayoś cātha paramānandayos tataḥ |
pāre purī mahā-devyāḥ kālaḥ sarva-bhayāvahaḥ |
tataḥ śrī-ratna-pīyūṣa-vāridhir nitya-nūtanaḥ ||

tasya pāre mahā-kālaḥ sarva-grāhaka-rūpa-dhṛk |
tasyottare samudbhāsī ratna-dvīpaḥ śivāhvayaḥ ||

udyac-candrodayaḥ kṣubdha-ratna-pīyūṣa-vāridheḥ |
madhye hema-mayīṃ bhūmiṃ smaren māṇikya-maṇḍitām ||

ṣoḍaśa-dvīpa-saṃyuktāṃ kalā-kauśala-maṇḍitām |
vṛndāvana-samūhaiś ca maṇḍitāṃ paritaḥ śubhaiḥ ||

tan-madhye nandanodyānaṃ madanonmādanaṃ mahat |
analpa-koṭi-kalpa-dru-vāṭībhiḥ pariveṣṭitam || ity ādi -

tan-madhye vipulāṃ dhyāyed vedikāṃ śata-yojanām | sahasrāditya-saṅkāśām... ity ādi - tasyāntare mahā-pīṭhaṃ mahā-cakra-samanvitam | tan-madhye maṇḍapaṃ dhyāyed vyāpta-brahmāṇḍa-maṇḍalam || ity ādi | dhyāyet tatra mahā-devīṃ svayam eva tathā-vidhaḥ | rakta-padma-nibhāṃ devīṃ bālārka-kiraṇopamām || ity ādi |

pīta-vastra-paridhānāṃ vaṃśa-yukta-karāmbujām |
kaustubhoddīpta-hṛdayāṃ vanamālā-vibhūṣitām ||

śrīmat-kṛṣṇāṅka-paryaṅka-nilayāṃ parameśvarīm || ity ādi |

iti dhyātvā tathā bhūtvā tasyā eva prasādataḥ |
tad-ājñayā parānandam etyānanda-kalāvṛtam ||

tad-ākarṇaya deveśi kathayāmi davānaghe |
etad-antar maheśāni śvetadvīpam anuttamam ||

kṣīrāmbhonidhi-madhyasthaṃ nirantara-sura-drumam |
udyad-ardhendu-kiraṇa-dūrīkṛta-tamo-bharam ||

kāla-megha-samāloka-nṛtyad-barhi-kadambaram |
kūjat-kokila-saṅghena vācālita-jagat-trayam ||

nānā-kusuma-saugandhya-vāhi-gandhavahānvitam |
kalpa-vallī-nikuñjeṣu guñjad-bhṛṅga-gaṇānvitam ||

ramyāvāsa-sahasreṇa virājita-nabhas-talam |
ramya-nārī-sahasraughair gāyadbhiḥ samalaṅkṛtam ||

govardhanena mahatā ramyāvāsa-vinodinā |
śobhitaṃ śubha-cihnena māna-daṇḍena cāparam ||

avācī-prācy-udīcy-āśāḥ kramāyata-vivṛddhayā |
vyāptā yamunayā devyā nīla-meghāmbu-śobhayā ||

tan-madhye sphaṭika-mayaṃ bhavanaṃ mahad adbhutam | ity ādi |

tat-tad-antar-mahā-kalpa-mandārādi-drumair vṛtam | tat-tan-madhye samudbhāsi-vṛndāvana-kulākulam || ity ādi |

kutracid ratna-bhavanaṃ kutracit sphaṭikālayam || ityādi | go-gopair asaṅkhyātaiḥ sarvataḥ samalaṅkṛtam | vipāpaṃ vilayaṃ ramyaṃ sadā ṣaḍ-ūrmi-vivarjitam || ity ādi | tasya madhye maṇimayaṃ maṇḍapaṃ toraṇānvitam | tan-madhye garuḍodvāhi-mahā-maṇi-mayāsanam || ity ādi |

kalpa-vṛkṣa-samudbhāsi-ratna-bhūdhara-mastake |
dhyāyet tatra paramānandaṃ ramyopāsyaṃ paraṃ mahaḥ ||

smared vṛndāvane ramye mohayantam anāratam | vallavī-vallabhaṃ kṛṣṇaṃ gopa-kanyāḥ sahasraśaḥ || ity ādi |

phullendīvara-kāntim indu-vadanam [Pv 46] ity ādi ca | etad anantaraṃ nityānitya-loka-viveke devyā pṛṣṭe śrī-śiva āha -

brahmādīnāṃ ca sarveṣāṃ bhavanānāṃ ca pārvati |
vināśo'stīha sarveṣāṃ vinā tad-bhavanaṃ tayoḥ ||

iti pūrvoktayoḥ śrī-bhagavan-mahādevyor ity arthaḥ || [Vṛ. addition ends here.]

[page 49]

tasmād yā yathā bhuvi vartante iti nyāyāc ca svatantra eva dvārakā-mathurā- gokulātmakaḥ śrī-kṛṣṇa-lokaḥ svayaṃ bhagavato vihārāspadatvena bhavati sarvoparīti siddham | ataeva vṛndāvanaṃ gokulam eva sarvopari-virājamānaṃ golokatvena prasiddham | brahma-saṃhitāyāṃ -- īśvaraḥ paramaḥ kṛṣṇaḥ ity upakramya --

sahasra-patra-kamalaṃ gokulākhyaṃ mahat padam |
tat-karṇikāraṃ tad-dhāma tad-anantāṃśa-sambhavam ||

karṇikāraṃ mahad yantraṃ ṣaṭ-koṇaṃ vajra-kīlakam ṣaḍ-aṅga-ṣaṭ-padī-sthānaṃ prakṛtyā puruṣeṇa ca ||

premānanda-mahānanda-rasenāvasthitaṃ hi yat jyotī-rūpeṇa manunā kāma-bījena saṅgatam ||

tat-kiñjalkaṃ tad-aṃśānāṃ tat-patrāṇi śriyām api ||

catur-asraṃ tat-paritaḥ śvetadvīpākhyam adbhutam catur-asraṃ catur-mūrteś catur-dhāma catuṣ-kṛtam ||

caturbhiḥ puruṣārthaiś ca caturbhir hetubhir vṛtam śūlair daśabhir ānaddham ūrdhvādho dig-vidikṣv api ||

aṣṭabhir nidhibhir juṣṭam aṣṭabhiḥ siddhibhis tathā manu-rūpaiś ca daśabhir dik-pālaiḥ parito vṛtam ||

śyāmair gauraiś ca raktaiś ca śuklaiś ca pārṣadarṣabhaiḥ śobhitaṃ śaktibhis tābhir adbhutābhiḥ samantataḥ || iti | (page 50) tathāgre brahma-stave --

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhir abhipālayantam | lakṣmī-sahasra-śata-sambhrama-sevyamānaṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || iti |

vyākhyām āha - sahasrāṇi patrāṇi yatra tat kamalaṃ cintāmaṇi-mayaṃ padmaṃ tad-rūpam | tac ca mahat sarvotkṛṣṭaṃ padaṃ mahato mahābhagavato vā padaṃ śrī-mahā-vaikuṇṭham ity arthaḥ | tat tu nānā-prakāram ity āśaṅkya prakāra-viśeṣatveṇa niścinoti gokulākhyam iti | gokulam ity ākhyā prasiddhir yasya tat go-gopāla-sarūpam ity arthaḥ | rūḍhir yogam apaharati iti nyāyena tasyaiva pratīteḥ | tata etad anuguṇatvenaivottara-grantho'pi vyākhyeyaḥ | tasya śrī-kṛṣṇasya dhāma nanda-yaśodādibhiḥ saha vāsa- yogyaṃ mahāntaḥpuram | tasya svarūpam āha tad iti | anantasya śrī- baladevasyāṃśāt | sambhavo nityāvirbhāvo yasya tat | tathā tantreṇaitad api bodhyate | ananto'ṃśo yasya tasya śrī-baladevasyāpi sambhavo nivāso yatra tad iti |

sarva-mantra-gaṇa-sevitasya śrīmad-aṣṭādaśākṣara-mahā-mantra-rājasya bahu-pīṭhasya mukhyaṃ pīṭham ity āha karṇikāram iti dvayena | mahad yantram iti | yat pratikṛtir eva sarvatra yantratvena pūjārthaṃ likhyate ity arthaḥ | yantratvam eva darśayati | ṣaṭkoṇā abhyantare yasya tad vajra- kīlakaṃ karṇikāre (bīja-rūpa-)hīraka-kīlaka-śobhitam | ṣaṭ-koṇatve prayojanam āha | ṣaṭ aṅgāni yasyāḥ sā yā ṣaṭ-padī śrīmad-aṣṭādaśākṣarī tasyāḥ sthānaṃ prakṛtir mantrasya svarūpaṃ svayam eva śrī-kṛṣṇaḥ kāraṇa- svarūpatvāt | puruṣaś ca sa eva tad-devatā-rūpaḥ | tābhyām avasthitam adhiṣṭhitam | dvayor api viśeṣaṇaṃ premeti | prema-rūpā ye ānanda- mahānanda-rasās tat-paripāka-bhedās tad-ātmakena, tathā jyotī-rūpeṇa sva- prakāśena manunā mantra-rūpeṇa ca kāma-bījena avasthitam iti mūla- mantrāntargatatve'pi pṛthag-uktiḥ kutracid vaiśiṣṭyāpekṣayā |

tad evaṃ tad-dhāmoktvā tad-āvaraṇāny āha tad iti | tasya karṇikārasya kiñjalkās tal-lagnābhyantara-valaya ity arthaḥ | tad-aṃśānāṃ tasminn aṃśo dāyo vidyate yeṣāṃ teṣāṃ sajātīyānāṃ dhāmety arthaḥ | gokulākhyam ity ukter eva | teṣāṃ taj-jātīyatvaṃ śrī-śukadevena ca uktam --

evaṃ kakudminaṃ hatvā stūyamānaḥ dvijātibhiḥ | viveśa goṣṭhaṃ sa-balo gopīnāṃ nayanotsavaḥ || [BhP 10.36.15] iti |

tasya kamalasya patrāṇi śriyāṃ tat-preyasīnāṃ śrī-rādhādīnām upavana- rūpāṇi dhāmānīty-arthaḥ | atra patrāṇām ucchrita-prāntānāṃ mūla- sandhiṣu vartmāni agrima-sandhiṣugoṣṭhāni jñeyāni | akhaṇḍa-kamalasya gokulākhyatvāt tathaiva samāveśāc ca |

atha gokulāvaraṇāny āha caturasram iti | tad bahiś caturasraṃ tasya gokulasya bahiḥ sarvataś caturasraṃ catuṣkoṇātmakaṃ sthalaṃ śvetadvīpākhyam iti tad- aṃśe gokulam iti nāma-viśeṣābhāvāt | kintu caturasrābhyantara-maṇḍalaṃ vṛndāvanākhyaṃ bahir-maṇḍalaṃ kevalaṃ śvetadvīpākhyaṃ jñeyaṃ, goloka iti yat-paryāyaḥ | tad iha kroḍīkṛta-gokulaṃ vṛndāvanākhyayātiprasiddham iti na nirdiṣṭam | kroḍīkṛta-tat-sarvam asya tu bahir-maṇḍalaṃ goloka- śvetadvīpākhyaṃ jñeyam |

[Vṛ. reads in the place of the last two sentences: tad etad upalakṣaṇaṃ gokokākhyaṃ cety arthaḥ | yadyaḸ gokule'pi śvetadvīpatvam asty eva, tad avāntara-bhūmi-mayatvāt tathāpi viśeṣa-nāmnāmnātatvāt enaiva tat pratīyate iti tathoktam | kintu caturasre'py antar-maṇḍalaṃ śrī- vṛndāvanākhyaṃ jñeyaṃ bṛhad-vāmana-svāyambhuvāgamayos tathā dṛṣṭatvāt | end Vṛ.]

catur-mūrteś caturvyūhasya śrī-vāsudevādi-catuṣṭayasya catuṣkṛtaṃ caturdhā vibhaktaṃ catur dhāma | kintu deva-līlatvāt tad-upari vyoma-yāna-sthā eva te jñeyā | hetubhiḥ puruṣārtha-sādhanair manu-rūpaiḥ sva-sva-mantrātmakair indrādibhiḥ | śyāmair ity ādibhir iti caturbhir vedair ity arthaḥ | kṛṣṇaṃ ca tatra chandobhiḥ stūyamānam suvismitāḥ [BhP 10.28.18] iti śrī-daśamokteḥ |

śaktibhir iti śrī-vimalādibhir ity arthaḥ | iyaṃ ca bṛhad-vāmana-purāṇa- prasiddhiḥ | yathā śrī-bhagavati śruti-prārthanā-pūrvakāṇi padyāni -

ānanda-rūpam iti yad vidanti hi purāvidaḥ |
tad-rūpaṃ darśyāsmākaṃ yadi deyo varo hi naḥ ||

śrutvaitad darśayāmāsa sva-lokaṃ prakṛteḥ param |
kevalānubhavānanda-mātram akṣaram avyayam ||

yatra vṛndāvanaṃ nāma vanaṃ kāma-dughair drumaiḥ |
manorama-nikuñjāḍhyaṃ sarvartu-sukha-saṃyutam ||

yatra govardhano nāma sunirjhara-darī-yutaḥ |
ratna-dhātu-mayaḥ śrīmān supakṣi-gaṇa-saṅkulaḥ ||

yatra nirmala-pānīyā kālindī saritā varā |
ratna-baddhobhaya-taṭā haṃsa-padmādi-saṅkulā ||

śaśvad-rāsa-rasonmattaṃ yatra gopī-kadambakam | tat-kadambaka-madhyasthaḥ kiśorākṛtir acyutaḥ || iti | etad-anusāreṇa śrī-hari-vaṃśa-vacanam apy eva vyākhyeyam | tad yad āha śakraḥ -

svargād ūrdhvaṃ brahma-loko brahmarṣi-gaṇa-sevitaḥ |
tatra soma-gatiś caiva jyotiṣāṃ ca mahātmanām ||

tasyopari gavāṃ lokaḥ sādhyās taṃ pālayanti hi |
sa hi sarva-gataḥ kṛṣṇa mahākāśa-gato mahān ||

upary upari tatrāpi gatis tava tapomayī |
yāṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham |
gatiḥ śama-damāḍhyānāṃ svargaḥ sukṛta-karmaṇām ||

brāhmye tapasi yuktānāṃ brahma-lokaḥ parā gatiḥ |
gavām eva tu yo loko durāroho hi sā gatiḥ ||

sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā | dhṛto dhṛtimatā vīra nighnatopadravān gavām || [HV 2.19.29-35] iti |

asyārthaḥ | svarga-śabdena -

bhūr-lokaḥ kalpitaḥ padbhyāṃ bhuvar-loko 'sya nābhitaḥ |
svar-lokaḥ kalpito mūrdhnā iti vā loka-kalpanā || [BhP 2.5.42]

iti dvitīyoktānusāreṇa svar-lokam ārabhya satya-loka-paryantaṃ loka- pañcakam ucyate | tasmād ūrdhvam upari brahma-loko brahmātmako vaikuṇṭhākhyaḥ sac-cid-ānanda-rūpatvāt | brahmaṇo bhagavato loka iti vā dadṛśur brahma-lokaṃ te yatrākrūro'dhyagāt purā [BhP 10.28.17] iti daśamāt | evaṃ dvitīye mūrdhabhiḥ satya-lokas tu brahma-lokaḥ sanātanaḥ [BhP 2.5.38] iti | ṭīkā ca -brahma-loko vaikuṇṭhākhyaḥ | sanātano nityaḥ | na sṛjyāntarvartīty arthaḥ | ity eṣā |

brahmāṇi mūrtimanto vedāḥ | ṛṣayaś ca śrī-nāradādayaḥ | gaṇāś ca śrī- garuḍa-viṣvaksenādayaḥ | tair niṣevitaḥ | evaṃ nityāśritān uktvā tad- gamanādhikāriṇa āha | tatra brahma-loke umayā saha vartata iti somaḥ śrī- śivas tasya gatiḥ |

[Vṛ. inserts:

sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān
viriñcatām eti tataḥ paraṃ hi mām |
avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ
padaṃ yathāhaṃ vibudhāḥ kalātyaye || [BhP 4.24.29] iti caturthe śrī-rudra-

gītam | [end Vṛ. addition.]

someti supāṃ sulug ity ādinā (page 52) ṣaṣṭhyā luk chāndasaḥ | tata uttaratrāpi gati-padānvayaḥ | jyotir brahma tad-aikātmya-bhāvānāṃ muktānām ity arthaḥ | na tu tādṛśānām api sarveṣām ity āha mahātmanāṃ mahāśayānāṃ mokṣa-nirādaratayā bhajatāṃ śrī-sanakādi-tulyānām ity arthaḥ --

muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ sudurlabhaḥ praśāntātmā koṭiṣv api mahā-mune || [BhP 6.14.5] ity ādau,

yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

ity ādāv api teṣv eva mahattva-paryavasanāt | tasya ca brahma-lokasyopari sarvordhva-pradeśe gavāṃ lokaḥ śrī-goloka ity arthaḥ | taṃ ca śrī-golokaṃ sādhyā asmākaṃ prāpañcika-devānāṃ prasādanīyā mūla-rūpā nitya-tadīya- deva-gaṇāḥ pālayanti | tatra tatra dik-pālatvenāvaraṇa-rūpā vartante, te ha nākaṃ mahimānaḥ sacantaḥ yatra pūrve sādhyāḥ santi devāḥ [Rk 10.90.16] iti śruteḥ |

tatra pūrve ye ca sādhyā viśve devāḥ sanātanāḥ | te ha nākaṃ mahimānaḥ sacante śubha-darśanāḥ || [PadmaP 6.227.76] iti pādmottara-khaṇḍāc ca |

yad vā tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ yad gokule'pi [BhP 10.14.34] ity ādy-uktyānusāreṇa tad-vidha-parama-bhaktānām api sādhyās tādṛśa-siddhi-prāptaye prāsādanīyāḥ śrī-gopa-gopī-prabhṛtayaḥ | taṃ pālayanti adhikṛtya bhuñjanti | hi prasiddhau | sa golokaḥ sarva-gataḥ śrī- kṛṣṇavat sarva-prāpañcikāprāpañcika-vastu-vyāpakaḥ | ataeva mahān bhagavad-rūpa eva | mahāntaṃ vibhum ātmānam [KaṭhU 2.22] iti śruteḥ | tatra hetuḥ | mahākāśaḥ parama-vyomākhyaḥ brahma-viśeṣaṇa-lābhād ākāśas tal-liṅgād [Vs 1.1.22] iti nyāya-prasiddheś ca | tad-gataḥ | brahmākārodayāntaram eva vaikuṇṭha-prāpteḥ | yathā śrī-gopānāṃ vaikuṇṭha-darśane tair eva vyākhyātam | yathā vā śrīmad-ajāmilasya vaikuṇṭha-gamanam | yad vā mahākāśaḥ parama-vyomākhyo mahā- vaikuṇṭhas tad-gatas tad-ūrdhva-bhāga-sthitaḥ | evam upary upari sarvopary api virājamāne tatra śrī-goloke'pi tava gatiḥ | nānā-rūpeṇa vaikuṇṭhādau krīḍatas tava tatrāpi śrī-govinda-rūpeṇa krīḍā vidyata ity arthaḥ |

ataeva sā ca gatiḥ sādhāraṇī na bhavati kintu tapomayī anavacchinnaiśvaryamayī paramaṃ yo mahat tapaḥ ity atra sahara-nāma- bhāṣye'pi tapaḥ-śabdena tathaiva vyākhyātam | ataeva brahmādi- durvitarkyatvam apy āha yām iti | adhunā tasya śrī-golokety ākhyā bījam abhivyañjayati gatir iti | brāhme brahmaṇo loka-prāpake tapasi viṣṇu- viṣayaka-manaḥ-praṇidhāne yuktānāṃ rata-cittānāṃ prema-bhaktānām ity arthaḥ | brahma-loko vaikuṇṭha-lokaḥ | parā prakṛtyatītā | gavāṃ mocayan vraja-gavāṃ dina-tāpam [BhP 10.35.25] ity-uktānusāreṇa atraiva nighnatopadravān gavām ity uktyā ca goloka-vāsi-mātrāṇāṃ svatas tad- bhāva-bhāvitānāṃ ca sādhana-vaśenety arthaḥ | ataeva tad- bhāvasyāsulabhatvād durārohā |

tad evaṃ golokaṃ varṇayitvā tasya gokulena sahābhedam āha sa tv iti | sa eva tu sa loko dhṛto rakṣitaḥ | śrī-govardhanoddharaṇeneti | yathā mṛtyu-sañjaya- tantre |

ekadā sāntarīkṣāc ca vaikuṇṭhaṃ svecchayā bhuvi | gokulatvena saṃsthāpya (page 53) gopīmaya-mahotsavā | bhakti-rūpāṃ satāṃ bhaktim utpāditavatī bhṛśam || iti |

atra śabda-sāmya-bhrama-pratītārthāntare svargād ūrdhvaṃ, brahma-loka ity ayuktaṃ loka-trayam atikramyokteḥ | tathā somagatir ity ādikaṃ na sambhavati | yato dhruva-lokād adhastād eva candra-sūryādīnāṃ gatir maharloke'pi na vartate | tathāvara-sādhya-gaṇānāṃ tucchatvāt satya- lokasyāpi pālanaṃ na yujyate kutas tad-upari-lokasya śrī-golokākhyasya | tathā sarvagatatvaṃ cāsambhāvyaṃ syāt | ataeva tatrāpi eva gatir ity āpi śabdo vismaye prayuktaḥ | yāṃ na vidma ity ādikaṃ ca | anyathā yathoktir na sambhavati sveṣāṃ brahmaṇaś ca tad-ajñāna-jñāpanāt | tasmāt prākṛta- golokād anya evāsau sanātano goloko brahma-saṃhitāvat śrī-harivaṃśe'pi parokṣa-vādena nirūpitaḥ |

evaṃ ca nārada-pañcarātre vijayākhyāne -

tat sarvopari goloke śrī-govindaḥ sadā svayam | viharet paramānandī gopī-gokula-nāyakaḥ || iti |

evaṃ coktaṃ mokṣa-dharme nārāyaṇīye tathā skānde ca -

evaṃ bahu-vidhai rūpaiś carāmīha vasundharām | brahma-lokaṃ ca kaunteya golokaṃ ca sanātanam || [Mbh 12.330.68] iti |

tad evaṃ sarvopari śrī-kṛṣṇa-loko'stīti siddham | sa ca lokas tat-tal-līlā- parikara-bhedenāṃśa-bhedāt dvārakā-mathurā-gokulākhya-sthāna- trayātmaka iti nirṇītam | anyatra tu bhuvi prasiddhāny eva tat-tad-ākhyāni sthānāni tad-rūpatvena śrūyante teṣām api vaikuṇṭhāntaravat prapañcātītatva-nityatvālaukika-rūpatva-bhagavan-nityāspadatva-kathanāt | tatra dvārakāyās tattaraṃ skānda-prahlāda-saṃhitādāv anveṣṭavyam | iyaṃ ca śrutir udāharaṇīyā -

antaḥ-samudre manasā carantaṃ brāhmānvavindan daśahotāram arṇe | samudre'ntaḥ kavayo vicakṣate marīcīnāṃ padam anvicchanti vedhasaḥ || ity ādyā |

śrī-mathurāyāḥ prapañcātītatvaṃ yathā vārāhe anyaiva kācit sā sṛṣṭir vidhātur vyatirekiṇī iti | nityatvam api yathā pādme pātāla-khaṇḍe - ṛṣir māthura-nāmātra tapaḥ kurvati śāśvate iti | atra mathurā-maṇḍale śāśvate nitye kurvati karoti |

alaukika-rūpatvaṃ yathā ādivārāhe -

bhūr bhuvaḥ svas talenāpi na pātāla-tale'malam | nordhva-loke mayā dṛṣṭaṃ tādṛk kṣetraṃ vasundhare || iti |

śrī-bhagavan-nityāspadatvaṃ yathā - aho'tidhanyā mathurā yatra sannihito hariḥ || iti | na ca vaktavyam upāsanā-sthānam evedam, yato ādivārāhe - mathurāyāḥ paraṃ kṣetraṃ trailokye na hi vidyate | tasyāṃ vasāmy ahaṃ devi mathurāyāṃ tu sarvadā || iti |

tatra vāsasyaiva kaṇṭhoktiḥ | atredṛśaṃ śrī-varāha-deva-vākyam aṃśāṃśinor aikya-vivakṣayaiva na tu tasyaivāsau nivāsaḥ śrī-kṛṣṇa-kṣetratvenaiva prasiddheḥ | tathaiva pātāla-khaṇḍe aho madhu-purī dhanyā yatra tiṣṭhati kaṃsahā iti |

vāyu-purāṇe tu svayaṃ sākṣād evety uktam - catvāriṃśad yojanānāṃ tatas tu mathurā smṛtā | yatra devo hariḥ sākṣāt svayaṃ tiṣṭhati kaṃsahā || iti |

atra sākṣāc-chabdena sūkṣma-rūpatā | svayaṃ-śabdena śrīmat-pratimā- rūpatā ca niṣiddhā | tata iti pūrvoktāt puṣkarākhya-tīrthāt ity arthaḥ | mathurāyāḥ paraṃ kṣetram ity anena varāha-vacanena pūryām eva tiṣṭhatīti nirastam |

[page 54] atra śrī-gopāla-tāpanī-śrutiś ca -- sa hovāca taṃ hi nārāyaṇo devaḥ sakāmyā meroḥ śṛṅge yathā sapta-pūryo bhavanti tathā niṣkāmyāḥ sakāmyāś ca bhūgola-cakre sapta-pūryo bhavanti | tāsāṃ madhye sākṣād brahma gopāla- purī hīti || sakāmyā niṣkāmyā devānāṃ sarveṣāṃ bhūtānāṃ bhavati yathā hi vai sarasi padmaṃ tiṣṭhati tathā bhūmyāṃ tiṣṭhatīti cakreṇa rakṣitā hi mathurā tasmāt gopāla-purī bhavati | bṛhad bṛhad-vanaṃ madhor madhu- vanam [GTU 2.26-28] ity ādikā |

punaś ca etair āvṛtā purī bhavati tatra teṣv eva gahaneṣv evam ity ādikā | tathā -- dve vane staḥ kṛṣṇa-vanaṃ bhadra-vanaṃ tayor antar dvādaśa-vanāni puṇyāni puṇyatamāni teṣv eva devās tiṣṭhanti siddhāḥ siddhiṃ prāptāḥ | tatra hi rāmasya rāma-mūrtiḥ [GTU 2.31-32] ity ādikā | tad apy ete ślokā bhavanti |

prāpya mathurāṃ purīṃ ramyāṃ sadā brahmādi-sevitam |
śaṅkha-cakra-gadā-śārṅga-rakṣitāṃ muṣalādibhiḥ ||

yatrāsau saṃsthitaḥ kṛṣṇas tribhiḥ śaktyā samāhitaḥ | rāmāniruddha-pradyumnai rukmiṇyā sahito vibhuḥ || [GTU 2.35-36] iti |

kiṃ tasya sthānam iti śrī-gāndharvyāḥ praśnasyottaram idam | evam eva śrī- raghunāthasyāpy ayodhyāyāṃ śrūyate, yathā skāndāyodhyā-māhātmye svarga-dvāram uddiśya -

caturdhā ca tanuṃ kṛtvā devadevo hariḥ svayam | atraiva ramate nityaṃ bhrātṛbhiḥ saha rāghavaḥ || iti |

ataeva, yatra yatra hareḥ sthānaṃ vaikuṇṭhaṃ tad vidur budhā ity anusāreṇa mahā-bhagavataḥ sthānatvāt mahā-vaikuṇṭha evāsau | yato vaikuṇṭhāt tasya garīyastvaṃ śrūyate | yathā pātāla-khaṇḍe - evaṃ sapta-purīṇāṃ tu sarvotkṛṣṭaṃ ca māthuram | śrūyatāṃ mahimā devi vaikuṇṭho bhuvanottamaḥ || iti |

ataeva tatraiva - aho madhupurī dhanyā vaikuṇṭhāc ca garīyasī | iti |

[B reads here] ādi-vārāhe - mathurāyāṃ ye vasanti viṣṇu-rūpā hi te khalu | ajñānās tān na paśyanti paśyanti jñāna-cakṣuṣā || iti | [end Vṛ.]

atha śrī-vṛndāvanasya prapañcātītatvādikaṃ mathurā-maṇḍalasyaiva tattvena siddham | yathā ca śrī-govinda-vṛndāvanākhya-bṛhad-gautamīye tantre nārada-praśnasyottaraṃ śrī-kṛṣṇasyottaram | tatra praśnaḥ -

kim idaṃ dvādaśābhikhyaṃ vṛndāraṇyaṃ viśāmpate |
śrotum icchāmi bhagavan yadi yogo'smi me vada ||

athottaram --
idaṃ vṛndāvanaṃ ramyaṃ mama dhāmaiva kevalam |
atra ye paśavaḥ pakṣi-vṛkṣā kīṭā narāmarāḥ |
ye vasanti mamādhiṣṇye mṛtā yānti mamālayam ||

atra yā gopa-kanyāś ca nivasanti mamālaye |
yoginyas tā mayā nityaṃ mama sevā-parāyaṇāḥ ||

pañca-yojanam evāsti vanaṃ me deha-rūpakam |
kālindīyaṃ suṣumnākhyā paramāmṛta-vāhinī ||

atra devāś ca bhūtāni vartante sūkṣma-rūpataḥ |
sarva-deva-mayaś cāhaṃ na tyajāmi vanaṃ kvacit ||

āvirbhāvas tirobhāvo bhaven me 'tra yuge yuge |
tejo-mayam idaṃ ramyam adṛśyaṃ carma-cakṣuṣā || iti

viśeṣatas tādṛg-alaukika-rūpatva-bhagavan-nitya-dhāmatve tu divya- kadambāśokādi-vṛkṣādayo'py adyāpi mahā-bhāgavataiḥ sākṣāt kriyante iti prasiddhāvagateḥ | yathā vārāhe kālīya-hrada-māhātmye -

atrāpi mahad āścaryaṃ paśyanti paṇḍitā narāḥ | kālīya-hrada-pūrveṇa kadambo mahito drumaḥ | śata-śākhaṃ viśālākṣi puṇyaṃ surabhi-gandhi ca | sa ca dvādaśa-māsāni manojñaḥ śubha-śītalaḥ | puṣpāyati viśālākṣi prabhāsanto diśo daśa || iti | śatānāṃ śākhānāṃ samāhāraḥ śata-śākhaṃ tad yatra pravartat ity arthaḥ | prabhāsantaḥ prabhāsayann ity arthaḥ | tatraiva tadīya-brahma-kuṇḍa- māhātmye

tatrāścaryaṃ pravakṣyāmi tac chṛṇu tvaṃ vasundhare |
labhante manujāḥ siddhiṃ mama karma-parāyaṇāḥ ||

tasya tatrottare pārśve'śoka-vṛkṣaḥ sita-prabhaḥ |
vaiśākhasya tu māsasya śukla-pakṣasya dvādaśī ||

sa puṣpati ca madhyāṅge mama bhakta-sukhāvahaḥ | na kaścid api jānāti vinā bhāgavataṃ śucim || ity ādi |

dvādaśīti dvādaśyām ity arthaḥ | supāṃ sulug ity ādinaiva pūrva-savarṇaḥ | śucitvam atra tad-ananya-vṛttitvam | anena pṛthivyāpi tasya tasya tādṛśa-rūpaṃ na jñāyate ity āyātam | ataeva tadīya-tīrthāntaram uddiśya yathā cādivārāhe

kṛṣṇa-krīḍā-setu-bandhaṃ mahā-pātaka-nāśanam |
valabhīṃ tatra krīḍārthaṃ kṛtvā devo gadādharaḥ ||

gopakaiḥ sahitas tatra kṣaṇam ekaṃ dine dine | tatraive ramaṇārthaṃ hi nitya-kālaṃ sa gacchati || iti |

evaṃ skānde - tato vṛndāvanaṃ puṇyaṃ vṛndā-devī-samāśritam | hariṇādhiṣṭhitaṃ tac ca brahma-rudrādi-sevitam || iti |

śrutiś ca darśitā - govindaṃ sac-cid-ānanda-vigrahaṃ vṛndāvana-sura-bhūruha-talāsīnaṃ satataṃ sa-marud-gaṇo'haṃ paritoṣayāmi | [GTU 1.37] iti |

evaṃ pātāla-khaṇḍe yamunā-jala-kallole sadā krīḍati mādhavaḥ | iti | yamunāyā jala-kallolā yatra evaṃbhūte vṛndāvane iti prakaraṇāl labdham | tatrājahal-lakṣaṇayā tīra-hradāv eva gṛhyete | tīraṃ ca vṛndāvana-lakṣaṇaṃ tatra prastutam | ataevāsya śrī-vṛndāvanasya vaikuṇṭhatvam eva kaṇṭhoktyā kṛṣṇa-tāpanyāṃ śrutau darśitaṃ gokulaṃ vana-vaikuṇṭham [Kṛṣṇopaniṣat 7] iti | tasmān nitya-dhāmatva-śravaṇāt śrī-mathurādīnāṃ tat-svarūpa- vibhūtitvam eva sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni [ChāU 1.24.1] iti śruteḥ |

ataeva tāpanī-śrutiḥ - sākṣād brahma gopāla-purī hi [GTU 2.26] iti | bṛhad- gautamīya-tantre ca - tejomayam idaṃ ramyam adṛśyaṃ carma-cakṣuṣā iti | tad-īdṛśa-rūpatā kāśīm uddiśya brahma-vaivarte tv itthaṃ samādhīyate | yathā śrī-viṣṇuṃ prati munīnāṃ praśnaḥ --

chatrākāraṃ tu kiṃ jyotir jalād ūrdhvaṃ prakāśate |
nimagnāyāṃ dharāyāṃ tu na vai majjati tat katham ||

kim etac chāśvataṃ brahma vedānta-śata-rūpitam |
tāpa-trayārti-dagdhānāṃ jīvanaṃ chatratāṃ gatam ||

darśanād eva cāsyātha kṛtārthāḥ smo jagad-guro |
vāraṃ vāraṃ tavāpy atra dṛṣṭir lagnā janārdana ||

paramāścarya-rūpo'pi sāścarya iva paśyasi ||

atha śrī-viṣṇūttaram -
chatrākāraṃ paraṃ jyotir dṛśyate gaganecaram |
tat-paraṃ paramaṃ jyotiḥ kāśīti prathitaṃ kṣitau ||

ratnaṃ suvarṇe khacitaṃ yathā bhavet
tathā pṛthivyāṃ khacitā hi kāśikā |
na kāśikā bhūmi-mayī kadācit
tato na majjen mama sadgatir yataḥ ||

jaḍeṣu sarveṣv api majjamāneṣv iyaṃ cid-ānanda-mayī na majjet || ity ādi |

[page 56]

tathāgre ca -
cetanā-jaḍayor aikyaṃ yadvan naikasthayor api |
tathā kāśī brahma-rūpā jaḍā pṛthvī ca saṅgatā ||

nirmāṇaṃ tu jaḍasyātra kriyate na parātmanaḥ |
uddhariṣyāmi ca mahīṃ vārāhaṃ rūpam āsthitaḥ ||

tadā punaḥ pṛthivyāṃ hi kāśī sthāsyāmi mat-priyā || iti |

cetanā-śabdenātrāntaryāmī upalakṣyate | jaḍa-śabdena tu dehaḥ paramātmana ity uktatvāt | tataś ca kecit svadehāntar-hṛdayāvakāśe prādeśa- mātraṃ puruṣaṃ vasantam [BhP 2.2.8] ity ādinā caturbhujatvena varṇito'ntaryāmī dehe sthito'pi yathā deha-vedanādinā na spṛśyate tadvad iti jñeyam |

tad evaṃ tad-dhāmnām upary-adhaḥ prakāśa-mātratvenobhaya-vidhatvaṃ prasaktam | vastutas tu śrī-bhagavan-nityādhiṣṭhānatvena tac-chrī- vigrahavad ubhayatra prakāśāvirodhāt samāna-guṇa-nāma- rūpatvenāmnātatvāl lāghavāc caika-vidhatvam eva mantavyam | ekasyaiva śrī-vigrahasya bahutra prakāśaś ca dvitīya-sandarbhe darśitaḥ |

citraṃ bataitad ekena vapuṣā yugapat pṛthak gṛheṣu dvy-aṣṭa-sāhasraṃ striya eka udāvahat || [BhP 10.69.1] ity ādinā |

evaṃvidhatvaṃ ca tasyācintya-śakti-svīkāreṇa sambhāvitam eva | svīkṛtaṃ cācintya-śaktitvam śrutes tu śabda-mūlatvāt [Vs 2.1.27] ity ādau | tad evam ubhayābhedābhiprāyeṇaiva śrī-hari-vaṃśe'pi golokam uddiśya sa hi sarva- gato mahān [HV 2.19.30] ity uktam | bhede tu brahma-saṃhitāyām api goloka eva nivasaty akhilātma-bhūtaḥ [BrahmaS 5.48] ity eva-kāro'tra svakīya-nitya- vihāra-pratipādaka-vārāhādi-vacanair virudhyeta | avirodhas tūbhayeṣām aikyenaiva bhavatīti taṃ nyāya-siddham evārthaṃ brahma-saṃhitā tu gṛhṇāti | ataeva śrī-hari-vaṃśe'pi śakreṇa -

sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā | dhṛto dhṛtimatā vīra nighnatopadravān gavām || [HV 2.19.35] iti |

goloka-gokulayor abhedenaivoktam | tasmād abhedena ca bhedena copakrāntatvād eka-vidhāny eva śrī-mathurādīni prakāśa-bhedenaiva tūbhaya-vidhatvenāmnātānīti sthitam | darśayiṣyate cāgre | kṣauṇi- prakāśamāna eva śrī-vṛndāvane śrī-goloka-darśanam | tato'syaivāparicchinnasya golokākhya-vṛndāvanīya-prakāśa-viśeṣasya vaikuṇṭhopary api sthitir māhātmyāvalambanena bhajatāṃ sphuratīti jñeyam | ayam eva mathurā-dvārakā-gokula-prakāśa-viśeṣātmakaḥ śrī- kṛṣṇa-lokas tad-virahiṇā śrīmad-uddhavenāpi samādhāv anubhūta ity āha -

śanakair bhagaval-lokān nṛ-lokaṃ punar āgataḥ |
vimṛjya netre viduraṃ prītyāhoddhava utsmayan || [BhP 3.2.6]

spaṣṭam || 3.2 || śrī-śukaḥ || 106 ||

[107]

imam eva lokaṃ dyu-śabdenāpy āha -

viṣṇor bhagavato bhānuḥ kṛṣṇākhyo 'sau divaṃ gataḥ |
tadāviśat kalir lokaṃ pāpe yad ramate janaḥ ||

yāvat sa pāda-padmābhyāṃ spṛśan āste ramā-patiḥ |
tāvat kalir vai pṛthivīṃ parākrantuṃ na cāśakat || [BhP 12.2.29-30]

yadā guṇāvatārasya bhagavato viṣṇos tad-aṃśatvād raśmi-sthānīyasya kṛṣṇākhyo bhānuḥ sūrya-maṇḍala-sthānīyo divaṃ prāpañcika-lokāgocaraṃ mathurādīnām eva prakāśa-viśeṣa-rūpaṃ vaikuṇṭha-lokaṃ gatas tadā kalir lokam āviśat | eṣāṃ sa ca prakāśaḥ pṛthivīstho'py antardhāna-śaktyā tām apṛśann eva virājate | atas tayā na spṛśyate pṛthivy-ādi-bhūtamayair asmābhir vārāhokta-mahā-kadambādir iva | yas tu prāpañcika-loka-gocaro mathurādi- prakāśaḥ so'yaṃ kṛpayā pṛthivīṃ spṛśann evāvatīrṇaḥ | atas tayā ca spṛśyate tādṛśair asmābhir dṛśyamāna-kadambādir iva | asmiṃś ca (page 57) prakāśe yadāvatīrṇo bhagavāṃs tadā tat-sparśenāpi tat-sparśāt tāṃ spṛśann evāste sma | samprati tad-aspṛṣṭa-prakāśe virahamāṇaḥ punar aspṛśann eva bhavati | [Vṛ. adds. yadyapy evaṃ tathāpi kvacid dvayor bhedena kvacid abhedena ca vivakṣā tatrāvagantavyā | end Vṛ.] tad etad abhipretyāha yāvad iti | parākrantum ity anena tat-pūrvam api kaṃcit kālaṃ prāpya praviṣṭo'sāv iti jñāpitam ||

|| 12.2 || śrī-śukaḥ || 107 ||

[108]

tene dhīrā api yanti brahma-vida utkramya svarga-lokam ito vimuktāḥ [BAU 4.4.8] iti śruty-anusāreṇa svarga-śabdenāpy āha - yātu-dhāny api sā svargam āpa jananī-gatim [BhP 10.6.38] iti |

atra jananī-gatim iti viśeṣaṇena lokāntaraṃ nirastam | tat-prakaraṇa eva tadādīnāṃ bahuśo gaty-antara-niṣedhāt | sad-veṣād iva pūtanāpi sakulā tvām eva devāpitā [BhP 10.14.35] ity atra sākṣāt tat-prāpti-nirdhāraṇāc ca |

tathā ca kenopaniṣadi dṛśyate - keneṣitaṃ manaḥ patati prāṇasya prāṇam uta cakṣuṣaś cakṣur atimucya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti [KenaU 1.1-2] ity upakramya, tad eva brahma tvaṃ viddhi [KenaU 1.4] iti madhye procya, amṛtatvaṃ hi vidante [KenaU 2.4], satyam āyatanaṃ [KenaU 4.8] yo vā etām evam upaniṣadaṃ vedāpahatya pāpmānam anante svarge loke pratiṣṭhati [KenaU 4.9] iti upasaṃhṛtam | tataḥ ko vāsudevaḥ kiṃ tad vanaṃ ko vā svargaḥ kiṃ tad brahma ity apekṣāyām puruṣo ha vai nārāyaṇaḥ ity upakramya, punaś cābhyāsena nityo deva eko nārāyaṇaḥ ity uktvā nārāyaṇopāsakasya ca stutiṃ kṛtvā tad brahma nārāyaṇa eveti vyajya svargaṃ pratipādayituṃ vaikuṇṭhaṃ vana-lokaṃ gamiṣyati tad idaṃ puram idaṃ puṇḍarīkaṃ vijñāna-ghanaṃ tasmāt tad ihāvabhāsam iti vana-lokākārasya vaikuṇṭhasyānandātmakatvaṃ pratipādya sa ca tad-adhiṣṭhātā nārāyaṇaḥ kṛṣṇa evety upasaṃharati brahmaṇyo devakī-putraḥ iti |

|| 10.6 || śrī-śukaḥ || 108 ||

[109]

kāṣṭhā-śabdenāpi tam evoddiśati -

brūhi yogeśvare kṛṣṇe brahmaṇye dharma-varmaṇi |
svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ || [BhP 1.1.23]

svāṃ kāṣṭhāṃ diśam | yatra svayaṃ nityaṃ tiṣṭhati tatraiva prāpañcika-loka- sambandhaṃ tyaktvā gate satītyarthaḥ |

|| 1.1 || śrī-śaunakaḥ || 109 ||

[110]

tad evam abhipretya dvārakāyās tāvan nitya-śrī-kṛṣṇa-dhāmatvam āha -

satyaṃ bhayād iva guṇebhya urukramāntaḥ
śete samudra upalambhana-mātra ātmā |
nityaṃ kad-indriya-gaṇaiḥ kṛta-vigrahas tvaṃ
tvat-sevakair nṛpa-padaṃ vidhutaṃ tamo 'ndham || [BhP 10.60.35]

ayam arthaḥ | pūrvaṃ śrī-kṛṣṇa-devena śrī-rukmiṇī-devyai --

rājabhyo bibhyataḥ su-bhru samudraṃ śaraṇaṃ gatān |
bala-vadbhiḥ kṛta-dveṣān prāyas tyakta-nṛpāsanān || [BhP 10.60.12]

kasmān no vavṛṣe iti parihasitam | atrottaram āha satyam iti | atrātmā tvam ity etayoḥ padayor yugapac chetu iti kriyānvayāyogāt viśeṣaṇa-viśeṣya- bhāvaḥ pratihanyeta | vākya-cchede tu kaṣṭatāpatet | tataś copamānopameya- bhāvenaiva te upatiṣṭhataḥ | iyaṃ ca luptopamā | tathā ca ātmā sākṣī yathā guṇebhyaḥ sattvādi-vikārebhyas tad-asparśāliṅgād bhayād iva samudre tadvad agādhe viṣayākārair aparicchinne upalambhana-mātre jñāna-mātra- sva-śaktyākāre'ntar-hṛdaye nityaṃ śete, akṣubdhatayā prakāśate | he urukrama tathā tvam api tebhyaḥ samprati tad-vikāramayebhyo rājabhyo bhayād iva upalambhana-mātre vaikuṇṭhāntaravat cid-eka-vilāse antaḥ- samudre dvārakākhye dhāmni nityam eva śeṣe svarūpānanda-vilāsair gūḍhaṃ viharasi | artha-vaśād vibhakti-vipariṇāmaḥ prasiddha eva | udāhariṣyate ca nitya-sthāyitvaṃ dvārakāṃ hariṇā tyaktām [BhP 11.31.23] (page 58) ity ādau nityaṃ sannihitas tatra bhagavān madhusūdanaḥ [BhP 11.31.24] iti |

ato vastutas tasya tadāśrayakasya jīva-caitanyasya yadi tebhyo bhayaṃ nāsti tadā sutarām eva tava nāsti kintūbhayatrāpi sva-dhāmaikya-vilāsitvāt tatraudāsīnyam eva bhayatvenotprekṣata iti bhāvaḥ | evaṃ tasya eva ca samañjasatā | teṣāṃ tu daurātmyam evety āha | tathāpy ātmā kutsitānām indriyāṇāṃ gaṇais tadīya-nānā-vṛtti-rūpaiḥ kṛto vigraho yatra tathāvidhas tvam api kutsita indriya-gaṇo yeṣāṃ tathābhūtaiḥ rājabhiḥ kṛta-vigrahaḥ | ubhayatrāpyāvaraṇa-dhārṣṭyam | yady evambhūtas tvaṃ tarhi kā tava nṛpāsana-parityāge hāniḥ | tat tu tvat-sevakaiḥ prāthamikatvad- bhajanonmukhair eva vidhutaṃ tyaktam | tac coktaṃ tayaiva yad-vāñchayā nṛpa-śikhāmaṇayaḥ [BhP 10.60.41] ity ādinā | yato'ndhaṃ tama eva tat prākṛta- sukha-mayatvāt | ataḥ śrī-dvārakāyā nityatvam api dhvanitam |

|| 10.60 || śrī-rukmiṇī śrī-bhagavantam || 110 ||

[111]

atha śrī-mathurāyāḥ | mathurā bhagavān yatra nityaṃ sannihito hariḥ || [BhP 10.1.28] arthāt tatratyānām |

|| 10.1 || śrī-śukaḥ || 111 ||

[112]

tat tāta gaccha bhadraṃ te yamunāyās taṭaṃ śuci |
puṇyaṃ madhu-vanaṃ yatra sānnidhyaṃ nityadā hareḥ || [BhP 4.8.42]

spaṣṭam || 4.8 || śrī-nārado dhruvam || 112 ||

[113]

tasya hareḥ śrī-kṛṣṇatvam eva vyanakti -

ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ |
yayau madhu-vanaṃ puṇyaṃ hareś caraṇa-carcitam || [BhP 4.8.62]

[Vṛ. here reads: pādma-kalpārambha-kathane prathama-svāyambhuva- manvantare tasmin hareś caraṇa-carcitavaṃ śrī-mathurāyās tan-nityatvāt śrī- kṛṣṇāvatārasya | tathā hari-śabdenāpy atra śrī-kṛṣṇa eva vivakṣitaḥ śruty- ādau tad-avasthiti-prasiddheḥ | End addition.]

pratikalpam āvirbhāvāt tasyaiva caraṇābhyāṃ carcitam iti śrī-kṛṣṇasyaiva nitya-sānnidhyatvaṃ gamyate | ataeva dvādaśākṣara-vidyā-daivatasya śrī- dhruvārādhyasya tv anyata eva tatrāgamanam abhihitam iti madhor vanaṃ bhṛtya-didṛkṣayā gataḥ [BhP 4.9.1] ity aneneti |

|| 4.8 || śrī-maitreyaḥ || 113 ||

[114]

atha śrī-vṛndāvanasya -

puṇyā bata vraja-bhuvo yad ayaṃ nṛ-liṅga-
gūḍhaḥ purāṇa-puruṣo vana-citra-mālyaḥ |
gāḥ pālayan saha-balaḥ kvaṇayaṃś ca veṇuṃ
vikrīḍayāñcati giritra-ramārcitāṅghriḥ || [BhP 10.44.12]

atra pūrvodāhṛta-śruty-ādy-avaṣṭambhena tiṣṭhanti parvatā itivad añcati sadaiva viharatīti mathurā-strīṇāṃ śrī-bhagavat-prasādajā yathāvad bhāratī- niḥsṛtir iyam iti vyākhyeyam | (page 59)

|| 10.44 || pura-striyaḥ parasparam || 114 ||

[Vṛ. reads for this section:
sa ca vṛndāvana-guṇair vasanta iva lakṣitaḥ |
yatrāste bhagavān sākṣād rāmeṇa saha keśavaḥ || [BhP 10.18.3]

atra yatrāsīd ity aprocya yatrāste ity uktyā nitya-sthititvam eva vyaktīkṛtam ||

|| 10.18 || śrī-śukaḥ || 114 ||

End alternative reading.]

[115]

athavā triṣv apy etad evodhāraṇīyam -

jayati jana-nivāso devakī-janma-vādo
yadu-vara-pariṣat svair dorbhir asyann adharmam |
sthira-cara-vṛjina-ghnaḥ su-smita- śrī-mukhena
vraja-pura-vanitānāṃ vardhayan kāma-devam || [BhP 10.90.48]

yadu-varāḥ pariṣat sabhya-rūpā yasya saḥ | devakī-janma-vādas taj- janmatvena labdha-khyātiḥ | devakyāṃ janmeti vādas tattva-bubhutsu-kathā yasya sa iti vā | śrī-kṛṣṇo jayati parmotkarṣeṇa sadaiva virājate | lohitoṣṇīṣāḥ pracarantītivat yadu-vara-sabhya-viśiṣṭatayaiva jayābhidhānam | atra yaduvara-śabdena śrī-vrajeśvara-tad-bhrātaro'pi gṛhyante teṣām api yadu-vaṃśotpannatvena prasiddhatvāt | tathā ca bhārata- tātparye śrī-madhvācāryair evaṃ brahma-vākyatvena likhitam -

tasmai varaḥ sa mayā sannisṛṣṭaḥ sa cāsa nāndākhya utāsya bhāryā | nāmnā yaśodā sa ca śūra-tāta- sutasya vaiśyā-prabhavasya gopaḥ || iti |

śūra-tāta-sutasya śūra-sapatnī-mātṛjasya vaiśyāyāṃ tṛtīya-varṇāyāṃ jātasya sakāśāt āsa babhūva ity arthaḥ | ataeva śrīmad-ānakadundubhinā tasmin bhrātar iti muhuḥ sambodhanam akliṣṭārthaṃ bhavati bhrātaraṃ nandam āgatam [BhP 10.5.20] iti śrīman-munīndra-vacanaṃ ca | tad etad apy upalakṣaṇaṃ tad-bhrātṝṇām |

[Vṛ. adds here : yathā skānde mathurā-khaṇḍe - rakṣitā yādavāḥ sarve indra- vṛṣṭi-nivāraṇāt iti | yatrābhiṣikto bhagavān maghonā yadu-vairiṇā iti ca, yādavānāṃ hitārthāya dhṛto giri-varo mayā iti cānyatra | Vṛ. addition ends.]

yathā ca yādava-madhya-pātitatvenaiva teṣu nirdhāraṇa-mayaṃ śrī-rāma- vacanaṃ śrī-harivaṃśe yādaveṣv api sarveṣu bhavanto mama bāndhavāḥ [HV 83.15] iti | saptamyā hy asya jātāv eva nirdhāraṇam ucyate puruṣeṣu kṣatriyaḥ śūra itivat | vijātīyatve tu śroghnebhyo mathurā hy āḍhyatamā itivat yādavebhyo'pi sarvebhyo ity evocyateti jñeyam | atra jayatīty atra loḍ-arthatvaṃ na saṅgacchate sadaivotkarṣānantyam iti tasminn āsīrvādānavakāśāt | tad- avakāśo vā āśīrvāda-viṣayasya tadānīm āśīrvādaka-kṛtānuvāda-viśeṣa- viśiṣṭatayaiva sthiter avagamāt pratipipādayiṣitaṃ tādṛśatvenaiva tātkālikatvam āgacchaty eva | yathā dhārmika-sabhyo'yaṃ rājā vardhatām iti | tad evaṃ patir gatiś cāndhaka-vṛṣṇi-sātvatām [BhP 2.4.20] ity atrāpy anusandheyam | anena yadu-varāṇām api tathaiva jayo vivakṣitaḥ |

nanv evaṃ tathā viharaṇa-śīlaś cet punaḥ katham iva devakī-janma- vādo'bhūt | tatrāha svair dorbhir dorbhyāṃ caturbhiś caturbhujair adharmaṃ tad-bahulam asura-rāja-vṛndam asyan nihantum | tad artham eva loke'pi tathā prakaṭībhūta ity arthaḥ |

kiṃ vā kiṃ kurvan jayati ? svaiḥ kāla-traya-gatair api [page 60] bhaktair eva dorbhis tad-dvārā adharmaṃ jagad-gata-pāpmānam asyan nāśayann eva | tad uktam - mad-bhakti-yukto bhuvanaṃ punāti [BhP 10.14.24] iti |

punaḥ kim arthaṃ devakī-janma-vādaḥ ? tatrāha -- sthira-cara-vṛjina-ghnaḥ nijābhivyaktyā nikhila-jīvānāṃ saṃsāra-hantā tad-artham evety arthaḥ | tad uktaṃ yata etad vimucyate [BhP 10.29.16] iti |

kiṃ vā kathambhūto jayati ? vraja-yadu-pura-vāsināṃ sthāvara-jaṅgamānāṃ nija-caraṇa-viyoga-duḥkha-hantā san | nitya-vihāre pramāṇam āha jana- nivāsaḥ | jana-śabdo'tra svajana-vācakaḥ | sālokyety [BhP 3.29.13] ādi-padye janā itivat | svajana-hṛdaye tat-tad-vihāratvena sarva-devāvabhāsamāna ity arthaḥ | sarva-pramāṇa-caya-cūḍāmaṇi-bhūto vidvad-anubhava evātra pramāṇam iti bhāvaḥ |

svayaṃ tu kiṃ kurvan jayati ? vraja-vanitānāṃ mathurā-dvārakā-pura- vanitānāṃ ca kāma-lakṣaṇo yo devaḥ svayam eva tad-rūpas taṃ vardhayan sadaivoddīpayan | atra tadīya-hṛdaya-stha-kāma-tad-adhidevayor abheda- vivakṣā tādṛśa-tad-bhāvasya tadvad eva paramārthatā-bodhanāya śrī-kṛṣṇa- sphūrti-mayasya tādṛśa-bhāvasyāprākṛtatvāt paramānanda-parākāṣṭhā- rūpatvāc ca | śrī-kṛṣṇasya kāma-rūpopāsanā cāgame vyaktāsti | vanitā janitātyarthānurāgāyāṃ ca yoṣiti iti nāma-liṅgānuśāsanam | vrajeti śraiṣṭhyena pūrva-nipātaḥ | ataeva pūrvaṃ meru-devyāṃ sudevīti saṃjñāvat devakī-śabdena śrī-yaśodā ca vyākhyeyā -

dve nāmnī nanda-bhāryāyā yaśodā devakīti ca | ataḥ sakhyam abhūt tasyā devakyā śauri-jāyayā || iti purāṇāntara-vacanam |

tad evaṃ triṣv api nitya-vihāritvaṃ siddham |

|| 10.90 || śrī-śukaḥ || 115 ||

[116]

atha yad uktaṃ śrī-vṛndāvanasyaiva prakāśa-viśeṣe golokatvaṃ | tatra prāpañcika-loka-prakaṭa-līlāvakāśatvenāvabhāsamāna-prakāśo goloka iti samarthanīyam | prakaṭa-līlāyāṃ tasmiṃs tac-chabda-prayogādarśanāt bhedāṃśa-śravaṇāc ca | prakaṭāprakaṭatayā līlā-bhedaś cāgre darśayitavyaḥ | tad evaṃ vṛndāvana eva tasya golokākhya-prakāśasya darśanenābhivyanakti -

nandas tv atīndriyaṃ dṛṣṭvā loka-pāla-mahodayam |
kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito 'bravīt ||

te cautsukya-dhiyo rājan matvā gopās tam īśvaram |
api naḥ svagatiṃ sūkṣmām upādhāsyad adhīśvaram ||

iti svānāṃ sa bhagavān vijñāyākhila-dṛk svayam |
saṅkalpa-siddhaye teṣāṃ kṛpayaitad acintayat ||

jano vai loka etasminn avidyā-kāma-karmabhiḥ |
uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman ||

iti sañcintya bhagavān mahā-kāruṇiko hariḥ |
darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param ||

satyaṃ jñānam anantaṃ yad brahma-jyotiḥ sanātanam |
yad dhi paśyanti munayo guṇāpāye samāhitāḥ ||

te tu brahma-hradaṃ nītā magnāḥ kṛṣṇena coddhṛtāḥ |
dadṛśur brahmaṇo lokaṃ yatrākrūro 'dhyagāt purā ||

nandādayas tu taṃ dṛṣṭvā paramānanda-nirvṛtāḥ |
kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ || [BhP 10.28.10-17]

atīndriyam adṛṣṭa-pūrvam | loka-pālaḥ varuṇaḥ | sva-gatiṃ sva-dhāma | (page 61) sūkṣmāṃ durjñeyām | upādhāsyan upadhāsyati no'smān prati prāpayiṣyatīti saṅkalpitavanta ity arthaḥ | jana iti |

[Vṛ. reads here:] jana-śabdena tadīya-svajana evocyate | sālokya-sārṣṭi ity ādi padye janā itivat | atraite mat-sevanaṃ vinā prāpyamāṇā sālokyādi- parityāgena tat-sevaika-vāñchā-vratāḥ sādhakā eveti labhyate | na veda svāṃ gatiṃ ity atra tu śrī-bhagavatā tasmin loke svīyatva-tadīyatvayor ekatvam anena svābheda eva pratipādita iti parama evāsau tadīya-svajanaḥ | ataeva

tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham |
gopāye svātma-yogena so'yaṃ me vrata āhitaḥ || [BhP 10.25.18]

iti svayam eva bhagavatā mat-parigraham ity anena svasmiṃs tat-parikaratā- mac-charaṇam ity ādi-krama-prāpta-bahuvrīhiṇā darśitā | so'yaṃ me vrataḥ ity anena svasya tad-gopana-vratatā ca tad evaṃ vrajavāsi-jana eva labdhe taṃ praty eva karuṇayā darśitavān | na tv anyān svāṃ gatim iti sāmānādhikaraṇye eva vyakte | na tu tābhyāṃ padābhyāṃ vastu-dvayam ucyate | sva-gatiṃ sūkṣmām iti pūrvoktam api tathā | tasmāt tal-loka- darśanam evobhayatra vivakṣitam | vivakṣite ca tal-loke sa tu jana-mātrasya sva-gatir na bhavatīti ca jana-śabdena tad-viśeṣa eva vyākhyātaḥ | tad evaṃ saty ayam arthaḥ | [Vṛ. addition ends.]

[jano'sau vraja-vāsī mama svajanaḥ |] etasmin prāpañcika-loke | avidyādibhiḥ kṛtā yā uccāvacā gatayo deva-tiryag-ādayaḥ | tāsu svāṃ gatiṃ bhraman tābhyo nirviśeṣatayā jānan tām eva svāṃ gatiṃ na vedety arthaḥ |

[The Vṛ. edition adds here: tato mām api sarvottamatayā prema-bhaktyā sarvottamatayā draṣṭur etasya yadyapi tat-tal-līlā-rasa-poṣāya madīya-līlā- śaktyaiva bhramādikaṃ kalpitam | na punar avidyādibhiḥ |

iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā | kurvanto ramamāṇāś ca nāvindan bhava-vedanām || [BhP 10.11.58] iti |

yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte [BhP 10.14.25] ity ādi | tathāpy etasyecchānusāreṇa kṣaṇa-katipayam etadīyām | [End Vṛ. ed.]

tato'yaṃ bhramo yadyapi tat-tal-līlā-poṣāyaiva madīya-līlā-śaktyā kalpitas tathāpi tad-icchānusāreṇa kṣaṇa-katipayaṃ tadīyāṃ sarva-vilakṣaṇāṃ svāṃ gatiṃ darśayan tam apaneṣyāmīti bhāvaḥ | vailakṣaṇyaṃ cāgre vyañjanīyam | gopānāṃ svaṃ lokaṃ śrī-golokaṃ | yaḥ khalu [Vṛ. edition only:] gopī-gopair asaṅkhyātaiḥ sarvataḥ samalaṅkṛtam iti mṛtyu-sañjaya-tantre varṇitaḥ | tathā

padmākṛti-purodvāri lakṣa-maṇḍala-nāyikāḥ |
rāmādayas tu gopālāś catur-dikṣu maheśvarāḥ ||

iti nārada-pañcarātre vijayākhyāne varṇitaḥ | [end Vṛ. addition] cintāmaṇi- prakara-sadmasu ity ādibhir bahu-varṇita-vyakta-vaibhavātikrānta-prapañca- loka-mahodayas tam |

tamasaḥ prakṛteḥ paraṃ prapañcānabhivyaktatvena tadīyenāpy asaṅkaram | ataeva saccidānanda-rūpa evāsau loka ity āha satyam iti | satyādi-rūpaṃ yad brahma yac ca guṇātyaye paśyanti tad eva svarūpa-śakti-vṛtti-viśeṣa- prākaṭyena satyādi-rūpāvyabhicāriṇaṃ golokaṃ santaṃ darśayāmāseti pūrvenānvayaḥ | yathānyatrāpi vaikuṇṭhe bhagavat-sandarbhodāhṛtaṃ pādmādi-vacanaṃ brahmābhinnatā-vācitvena darśitaṃ tadvat |

atha śrī-vṛndāvane ca tādṛśa-darśanaṃ katama-deśa-sthitānāṃ teṣāṃ jātam ity apekṣāyām āha brahma-hradam akrūra-tīrthaṃ kṛṣṇena nītāḥ punaś ca tad-ājñayaiva magnāḥ, punaś ca tasmāt tīrthāt śrī-kṛṣṇenaivoddhṛtāḥ | uddhṛtya vṛndāvana-madhya-deśam ānītās tasminn eva narākṛti-para- brahmaṇaḥ śrī-kṛṣṇasya lokaṃ golokākhyaṃ dadṛśuḥ |

[V edition adds:] ko'sau brahma-hradaḥ ? tatrāha yatreti | purety etat- prasaṅgād bhāvi-kāla ity arthaḥ | purā purāṇe nikaṭe prabandhātīta- bhāviṣu iti koṣa-kārāḥ | [end V. addition]

yatra ca brahma-hrade'dhyagād (page 62) astauta adhigatavān iti vā | sarvatraiva śrī-vṛndāvane yadyapi tat-prakāśa-viśeṣo'sau golokaḥ darśayituṃ śakyaḥ syāt tathāpi tat-tīrtha-māhātmya-jñāpanārtham eva vā vinodārtham eva vā tasmin majjanam iti jñeyam |

[The Vṛ. edition here reads: nandādaya iti kartr-antarā-nirdeśāc chandobhir eva mūrtaiḥ kartṛbhiḥ | tad-abhijñāpanārthaṃ taj-janmādi-līlayā stūyamānam | antaraṅgāḥ parikarās tu pūrva-darśita-rītyā go-gopādaya eva | ataeva kṛṣṇaṃ yathā dadṛśus tathā tat-parikarāntarāṇāṃ darśanānuktes tatra ka eva tatra parikarā ity abhivyajyate | ta eva ca pūrva-darśita-mṛtyu- sañjayādi-tantra-hari-vaṃśādi-vacanānusāreṇa prakaṭāprakaṭa-prakāśa- gatatayā dvidhā-bhūtāḥ sampraty aprakaṭa-prakāśa-praveśe saty eka-rūpā eva jātā iti pṛthag-dṛṣṭāḥ |

yadā tat-prakāśa-bhedo bhavati, tadā tat-tal-līlā-rasa-poṣāya teṣu prakāśeṣu tat-tal-līlā-śaktir evābhimāna-bhedaṃ parasparam anusandhānaṃ ca prāyaḥ sampādayatīti gamyate | udāhariṣyate cāgre | ataevoktaṃ na veda svāṃ gatiṃ bhraman iti | tathā ca satīdānīṃ śrī-vraja-vāsināṃ kathañcij jātayā tādṛśecchayā tebhyas teṣām eva tādṛśa-loka-prakāśa-viśeṣādikaṃ darśitam iti gamyate | na ca prakāśāntara-sambhāvanīyam | parameśvaratvena tac ca śrī-vigraha-parikara-dhāma-līlādīnāṃ yugapad ekatrāpy ananta-vidha- vaibhava-prakāśa-śīlatvāt | End of Vṛ. addition.]

atra svāṃ gatim iti tadīyatā-nirdeśo gopānāṃ svaṃ lokam iti ṣaṣṭhī-sva- śabdayor nirdeśaḥ | kṛṣṇam iti sākṣāt tan-nirdeśaś ca vaikuṇṭhāntaraṃ vyavacchidya śrī-golokam eva pratipādayati | ataeva teṣāṃ tad-darśanāt paramānanda-nirvṛtatvaṃ suvismitatvam api yuktam uktam | tasyaiva pūrṇatvāt | tathāpi teṣāṃ putrādi-rūpeṇaivodayāc ca |[*ENDNOTE #3] tathā tatra kṛṣṇaṃ yathā dadṛśus tathā tat-parikarāṇām anyeṣāṃ darśanānuktes ta eka eva tatra parikarā ity abhivyajyate | tataś ca līlā-dvaye kṛṣṇavat teṣām eva prakāśa-bhedaḥ | yadā ca prakāśa-bhedo bhavati tadā tat-tal-līlā-rasa- poṣāya teṣu prakāśeṣu tat-tal-līlā-śaktir evābhimāna-bhedaṃ parasparam ananusandhānaṃ ca prāyaḥ sampādayatīti gamyate | udāhariṣyate cāgre |

ataevoktaṃ na veda svāṃ gatiṃ bhraman iti | tathā ca satīdānīṃ śrī-vraja- vāsināṃ kathañcij jātayā tādṛśecchayā tebhyas teṣām eva tādṛśaṃ prakāśa- viśeṣādikaṃ darśitam iti gamyate | na ca prakāśāntaram asambhāvanīyam | parameśvaratvena tat śrī-vigraha-parikara-dhāma-līlādīnāṃ yugapad ekatrāpy ananta-vidha-vaibhava-prakāśa-śīlatvāt | tad evam ukto'rthaḥ samañjasa eva |

|| 10.28 || śrī-śukaḥ || 116 ||

[117]

evaṃ dvārakādīnāṃ tasya nitya-dhāmatvaṃ siddham | atha tatra ke tāvad asya parikarāḥ | ucyate - pūryor yādavādayo vane śrī-gopādayaś ceti | śrī- kṛṣṇasya dvārakādi-nitya-dhāmatvena teṣāṃ svataḥ-siddheḥ | tad-rūpatve parikarāntarāṇām ayuktatvād aśravaṇatvāc ca | tat- parikaratvenaivārādhanādi-vākyāni darśitāni darśayitavyāni ca | ataevoktaṃ pādme kārtika-māhātmye śrī-kṛṣṇa-satyabhāmā-saṃvāde -

ete hi yādavāḥ sarve mad-gaṇā eva bhāmini |
sarvadā mat-priyā deva mat-tulya-guṇa-śālinaḥ || [PadmaP

6.89.22[*ENDNOTE #4]]

eva-kārān na devādayaḥ | śrī-hari-vaṃśe'py aniruddhānveṣaṇe tādṛśatvam evoktam akrūreṇa - devānāṃ ca hitārthāya vayaṃ yātā manuṣyatām [HV 2.121.57][*ENDNOTE #5] iti | śrī-mathurāyāṃ tv avatārāvasareṇābhivyaktā api nigūḍhatayā kecit tasyām eva vartamānāḥ śrūyante | yathā śrī- gopālottara-tāpanyām -

yatrāsau saṃsthitaḥ kṛṣṇas tribhiḥ śaktyā samāhitaḥ | rāmāniruddha-pradyumnai rukmiṇyā sahito vibhuḥ || [GTU 2.36] iti |

śrī-vṛndāvane (page 63) taiḥ sadā vihārāś ca | yathā pādma-pātāla-khaṇḍe śrī-yamunām uddiśya -

aho abhāgyaṃ lokasya na pītaṃ yamunā-jalam | go-vṛnda-gopikā-saṅge yatra krīḍati kaṃsa-hā || iti |

skānde ca - vatsair vatsatarībhiś ca sadā krīḍati mādhavaḥ | vṛndāvanāntara-gataḥ sa-rāmo bālakair vṛtaḥ || iti |

na tu prakaṭa-līlā-gatebhya ete bhinnāḥ, ete hi yādavāḥ sarve ity anusārāt | tathā hi pādma-nirmāṇa-khaṇḍe ca śrī-bhagavad-vākyam -

nityāṃ me mathurāṃ viddhi vanaṃ vṛndāvanaṃ tathā |
yamunāṃ gopa-kanyāś ca tathā gopāla-bālakān ||

mamāvatāro nityo'yam atra mā saṃśayaṃ kṛthāḥ || iti |

atas tān evoddiśya śrutau ca tatra ṛkṣu - tāṃ vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūri-śṛṅgā ayāsaḥ | atrāha tad urugāyasya vṛṣṇaḥ paramaṃ padam avabhāti bhūri || iti |

vyākhyātaṃ ca - tāṃ tāni vāṃ yuvayoḥ kṛṣṇa-rāmayor vāstūni līlā-sthānāni gamadhyai gantuṃ prāptuṃ uśmasi kāmayāmahe | tāni kiṃ-viśiṣṭāni ? yatra yeṣu bhūri-śṛṅgā mahā-śṛṅgyo gāvo vasanti | yathopaniṣadi bhūma-vākye dharmi-pareṇa bhūma-śabdena mahiṣṭham evocyate na tu bahutaram iti | yūtha-dṛṣṭyaiva vā bhūri-śṛṅgā bahu-śṛṅgyo bahu-śubha-lakṣaṇā iti vā | ayāsaḥ śubhāḥ | atra bhūmau tal-loka-veda-prasiddhaṃ śrī-golokākhyaṃ urugāyasya svayaṃ bhagavato vṛṣṇaḥ sarva-kāma-dugha-caraṇāravindasya paramaṃ prapañcātītaṃ padaṃ sthānaṃ bhūri bahudhā avabhātīty āha veda iti |

yajuḥsu -- mādhyandinīyās tu yā te dhāmany uśmasi ity ādau | [yāti dhāmany uśmasi iti vā pāṭhaḥ]

pādmottara-khaṇḍe tu yat tv iyaṃ śrutiḥ parama-vyoma-prastāva udāhṛtā tat parama-vyoma-golokayor ekatāpatty-apekṣayeti mantavyam | go-śabdasya sāsnādi-maty eva pracura-prayogeṇa jhaṭity artha-pratīteḥ | śrī-golokasya brahma-saṃhitā-harivaṃśa-mokṣadharmādiṣu prasiddhatvāc ca | atharvaṇi ca śrī-gopāla-tāpanyāṃ - janma-jarābhyāṃ bhinnaḥ sthāṇur ayam acchedyo'yaṃ yo'sau saurye tiṣṭhati yo'sau goṣu tiṣṭhati yo'sau gāḥ pālayati | yo'sau gopeṣu tiṣṭhati [GTU 2.22] ity ādi |

tad evam ubhayeṣām api nitya-pārṣadatve siddhe yat tu śastrāghāta-kṣata- viṣa-pāna-mūrcchā-tattva-bubhutsā-saṃsāra-sāra-nistāropadeśāspadatvādikaṃ śrūyate, tad bhagavata iva nara-līlaupāyikatayā prapañcitam iti mantavyam | yathā taveyaṃ viṣamā buddhir [BhP 10.54.42] ity ādikaṃ sākṣāt śrī-rukmiṇīṃ prati śrī-baladeva-vākye | yac ca śrīmad-uddhavam uddiśya - sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ [BhP 3.2.3] ity uktam | tad api cira-kāla-sevā- tātparyakam eva | tatra pravayaso'py āsan yuvāno' tibalaujasaḥ [BhP 10.45.19] iti virodhāt |

kvacic ca prakaṭa-līlāyāḥ prāpañcika-loka-miśratvāt yathārtham eva tad- ādikam | yathā śatadhanva-vadhādau | antaraṅgānāṃ bhagavat-sādhāraṇyaṃ tu yādavān uddiśyoktam - mat-tulya-guṇa-śālinaḥ iti | gopān uddiśya ca gopaiḥ samāna-guṇa-śīla-vayo-vilāsa-veśyaiś ca iti | pādma-nirmāṇa-khaṇḍe - gopālā munayaḥ sarve vaikuṇṭhānanda-mūrtayaḥ iti | yato yo vaikuṇṭhaḥ śrī-bhagavān sa ivānanda-mūrtayas te tatas tat-parama-bhaktatvād eva munaya ity ucyate | na tu muny-avatāratvād iti jñeyam | naite sureśā ṛṣayo na vaite ity ādikaṃ śrī-baladeva-vākyaṃ ca bhagavad-āvirbhāva-lakṣaṇa- gopādīnāṃ keyaṃ vā kuta āyātā daivī vā nāry utāsurī [BhP 10.13.37] ity ādi- prāptam anyatvam eva niṣedhati, na tu pūrveṣāṃ ca tad vidadhāti kalpanā- gauravād iti jñeyam | [B addition: itthaṃ satāṃ brahma-sukhānubhūtyā ity ādeḥ tad bhūri-bhāgyam ity ādeś ca | end Vṛ.] yuktaṃ caiṣāṃ tat-sādṛśyaṃ --

tasyātma-tantrasya harer adhīśituḥ (page 64)
parasya māyādhipater mahātmanaḥ |
prāyeṇa dūtā iha vai manoharāś
caranti tad-rūpa-guṇa-svabhāvāḥ || [BhP 6.3.18] iti śrī-yama-

vākyānugatatvāt |

dṛṣṭaṃ ca prathame - prāviśat puram [BhP 1.11.11] ity ārabhya madhu-bhoja- daśārhārha-kukurāndhaka-vṛṣṇibhiḥ ātma-tulya-balair guptām [BhP 1.11.12] ity ādi | ataeva -

gopa-jāti-praticchannā devā gopāla-rūpiṇam |
īḍire kṛṣṇaṃ rāmaṃ ca naṭā iva naṭaṃ nṛpaḥ || [BhP 10.18.11]

ity atra sāmyam eva sūcitam | arthaś ca devāḥ śrī-kṛṣṇāvaraṇe mad-bhakta- pūjābhyadhikā iti nyāyena tadvad evopāsyā api śrīdāmādayo gopa-jātyā praticchannā anya-gopa-sāmānya-bhāvena prāyas tādṛśāv api tau tad-rūpiṇau tathā te'pīty arthaḥ (?) | atra devā ity anena guṇa-sāmyaṃ cābhipretam iti |

[118]

tatra yādavādīnāṃ tat-pārṣadatvaṃ yojayati -

ahaṃ yūyam asāv ārya ime ca dvārakaukasaḥ |
sarve 'py evaṃ yadu-śreṣṭha vimṛgyāḥ sa-carācaram || [BhP 10.85.23]

yūyaṃ śrīmad-ānakadundubhy-ādayo vimṛgyāḥ paramārtha-rūpatvād anveṣaṇīyāḥ | tathānyad api dvārakauko jaṅgama-sthāvara-sahitaṃ yat kiñcit tad-anveṣyam | ahaṃ śrī-kṛṣṇa iti dṛṣṭāntatvenopanyastam | tataś ca narākāra-brahmaṇi svasminn iva tan nitya-parikare sarvatraiva parama- puruṣārthatvam iti bhāvaḥ | tasmād yathā pūrvaṃ sattvaṃ rajas tamaḥ ity ādinā sattvādi-guṇānāṃ tad-vṛttīnāṃ ca brahmaṇi traikālika-sparśa- sambhavān māyayaiva tad-adhyāso bhavatā varṇitas tathā dṛṣṭir atra tu nakāryeti tātparyam | laukikādhyātma-goṣṭhīty evam evety āha dvayena -

ātmā hy ekaḥ svayaṃ-jyotir nityo 'nyo nirguṇo guṇaiḥ |
ātma-sṛṣṭais tat-kṛteṣu bhūteṣu bahudheyate || [BhP 10.85.24]

atrānugatārthāntaraṃ ca dṛśyate | dvārakāyām iti prakaraṇena labhyate | hi yasmād eka evātmā bhagavattvam ātma-sṛṣṭaiḥ svarūpād evollasitair guṇaiḥ svarūpa-śakti-vṛtti-viśeṣaiḥ kartṛbhis tat-kṛteṣu tasmin svarūpe eva prādurbhāviteṣu bhūteṣu paramārtha-satyeṣu dvārakāntarvarti-vastuṣu bahudhā tat-tad-rūpeṇa īyate prakāśate | sahasra-nāma-bhāṣye lokanāthaṃ mahad-bhūtam ity atra ca bhūtaṃ paramārtha-satyam iti vyākhyātam | tathā tathā ca prakāśaḥ svarūpa-guṇāparityāgenaivety āha svayaṃ jyotiḥ sva- prakāśa eva san, nitya eva san, anyaḥ prapañce'bhivyakto'pi tad-vilakṣaṇa eva san, nirguṇaḥ prākṛta-guṇa-rahita eva ca sann iti | [119]

atra cārthāntaraṃ yathā tarhi kathaṃ bhavata ātyantikaṃ samam evātra sarvam ity āśaṅkya tathāpi mayy asti vaiśiṣṭyam ity āha -

khaṃ vāyur jyotir āpo bhūs tat-kṛteṣu yathāśayam |
āvis-tiro-'lpa-bhūry eko nānātvaṃ yāty asāv api || [BhP 10.85.25]

sat-kārya-vādābhyupagamāt tasya kāraṇānanyatvābhyupagamāc ca | yathā khādīni bhūtāni tat-kṛteṣu tat-svarūpeṇaiva vikāsiteṣu vāyv-ādi-ghaṭānteṣu yathāśayaṃ vāyv-ādy-āvirbhāvādy-anurūpam evāvirbhāvādikaṃ yānti na tu teṣv adhikam | atra yāvān vāyur gṛhyate tāvān eva tatrākāśa-dharmaḥ śabdo'pi gṛhyate | yāvaj jyotis tāvān eva vāyu-dharmaḥ sparśo'pīty ādikaṃ jñeyam | tathā svarūpeṇaiva vikāsiteṣu dvārakā-vastuṣu asau bhagavad-ākhya ātmāpi | tasmād ahaṃ tu tat-sarva-mayaḥ sarvasmāt pṛthak paripūrṇaś cety asti vaiśiṣṭyam iti bhāvaḥ | anena dṛṣṭāntena (page 65) matta evollasitā mad-dharmā eva te bhavitum arhanti na tv ākāśe dhūsaratvādivan mayi kevala-madhya-sthā iti ca jñāpitam | atra yathā tatheti vyākhyānam api śabdena dyotyate |

|| 10.85 || śrī-bhagavān śrī-vasudevam || 119 ||

[120]

ataevāha -

tad-darśana-sparśanānupatha-prajalpa-
śayyāsanāśana-sayauna-sapiṇḍa-bandhaḥ |
yeṣāṃ gṛhe niraya-vartmani vartatāṃ vaḥ
svargāpavarga-viramaḥ svayam āsa viṣṇuḥ || [BhP 10.82.20]

yeṣāṃ vo yuṣmākaṃ vṛṣṇīnāṃ gṛhe viṣṇuḥ śrī-kṛṣṇākhyo bhagavān svayam ātmanā svabhāvata eva āsa nivāsaṃ cakre na tv anyena hetunety arthaḥ | kathambhūte'niraya-vartmani nirayaḥ saṃsāras tad-vartma prapañcaḥ tato'nyasmin, prapañcātīta ity arthaḥ | kīdṛśānāṃ vas tasminn eva vartamānānām | svayaṃ kathambhūtaḥ svargāpavarga-viramaḥ svargasyāpavargasya ca viramo yena | yo nija-bhaktebhyas tad- bahirmukhatākaraṃ svargaṃ na dadāti tad-bhakty-udāsīnaṃ kevalaṃ mokṣaṃ ca na dadāti kintu tān sva-caraṇāravinda-tala eva rakṣatīty arthaḥ | yeṣāṃ yuṣmākaṃ tu gṛhe sa evambhūta evāsety āha tad-darśaneti | tasya yuṣmat- kartṛkaṃ darśanaṃ ca anupatho'nugatiś ca prajalpo goṣṭhī ca, tathā yuṣmat- saṃvalitā śayyā śayanaṃ ca āsanaṃ ca aśanaṃ bhojanaṃ ca tair viśiṣṭaiś cāsau sa-yauna-sa-piṇḍa-bandhaś ceti śāka-pārthivādivan madhya-pada-lopī karma- dhārayaḥ | tatra vṛṣṇibhiḥ saha yauna-bandho vivāha-sambandhaḥ, sa-piṇḍa- bandho daihika-sambandhas tābhyāṃ saha vartamāno'sāv iti bahuvrīhi- garbhatā |

|| 10.82 || rājānaṃ śrīmad-ugrasenam || 120 ||

[121]

kiṃ ca -

saṅkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām |
yatrāyutānām ayuta- lakṣeṇāste sadāhukaḥ || [BhP 10.90.42]

āhukaḥ ugrasenaḥ | yatrāsta iti vartamāna-prayogeṇa tatrāpi sadeti nityatā- vācakāvyayena teṣāṃ nitya-pārṣadatvaṃ suvyaktam ||

|| 10.90 || śrī-śukaḥ || 121 ||

[122]

atas teṣāṃ śrī-bhagavat-pārṣadatve yogyatām avyabhicāritvam api dṛṣṭāntena spaṣṭayati --

tatropaviṣṭaḥ paramāsane vibhur

babhau sva-bhāsā kakubho 'vabhāsayan
vṛto nṛ-siṃhair yadubhir yadūttamo
yathoḍu-rājo divi tārakā-gaṇaiḥ || [BhP 10.70.18]

spaṣṭam | evam eva duryodhanaṃ prati svayaṃ viśva-rūpaṃ darśayatā śrī- bhagavatā teṣāṃ yādavādīnāṃ nijāvaraṇa-rūpatvaṃ darśitam ity udyama- parvaṇi prasiddhiḥ ||

|| 10.70 || śrī-śukaḥ || 122 ||

[123]

yaś caiṣām ekādaśa-skandhānte tad-anyathā-bhāvaḥ śrūyate, sa tu śrīmad- arjuna-parājaya-vimoha-paryanto māyika eva | tathā-vacanaṃ ca brahma- śāpānivartyatā-khyāpanāyaiva go-brāhmaṇa-hitāvatāriṇā bhagavatā vihitam iti jñeyam | dṛśyate ca bṛhad-agni-purāṇādau rāvaṇa-hṛtāyāḥ (page 66) sītāyā māyikatvaṃ yathā tadvat[*ENDNOTE #6] | tathā hi tadānīm evāha -

tvaṃ tu mad-dharmam āsthāya jñāna-niṣṭha upekṣakaḥ |
man-māyā-racitām etāṃ vijñāyopaśamaṃ vraja || [BhP 11.30.49]

tvaṃ tu dāruko jñāna-niṣṭho madīya-līlā-tattvajñaḥ, mad-dharmaṃ mama svabhakta-pratipālayitṛtva-rūpaṃ sva-tulya-parikara-saṅgitva-rūpaṃ ca svabhāvam āsthāya viśrabhya etām adhunā prakāśitāṃ sarvām eva mauṣalādi-līlāṃ mama indra-jālavad racitāṃ vijñāya upekṣako bahir dṛṣṭyā jātaṃ śokam upekṣamāṇa upaśamaṃ citta-kṣobhāt nivṛttiṃ vraja prāpnuhi | tu-śabdenānye tāvan muhyantu tava tu tathā moho na yukta eveti dhvanitam | atra śrī-dārukasya svayaṃ vaikuṇṭhāvatīrṇatvena siddhatvād etām ity atrātisannihitārtha-lābhāc cānyathāvyākhyānam eva prathama-pratītya- viṣaya iti vivektavyam |

|| 11.30 || śrī-bhagavān dārukam || 123 ||

[124]

tathā ca padya-trayam -

rājan parasya tanu-bhṛj-jananāpyayehā
māyā-viḍambanam avehi yathā naṭasya |
sṛṣṭvātmanedam anuviśya vihṛtya cānte
saṃhṛtya cātma-mahinoparataḥ sa āste || [BhP 11.31.11]

parasya śrī-kṛṣṇasya ye tanu-bhṛtaḥ prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum [BhP 1.6.29] iti śrī-nāradokty-anusāreṇa tadīyāṃ tanum eva dhārayantas tat-pārṣadā yādavādayas teṣāṃ jananāpyaya-rūpā īhāś ceṣṭāḥ kevalaṃ parasyaiva māyayā anukaraṇam avehi yathā indrajāla-vettā naṭaḥ kaścij jīvata eva mārayitveva dagdhveva punaś ca tad-dehaṃ janayitveva darśayati tasyeva | viśva-sargādi-hetv-acintya-śaktes tasya tādṛśa- śaktitvaṃ na ca citram ity āha sṛṣṭveti | evaṃ sati śrī-saṅkarṣaṇādau mugdhānām anyathābhāna-hetūdāharaṇābhāsaḥ sutarām eva māyika-līlā- varṇane praveśito bhavati | skānde śrī-lakṣmaṇasyāpy anyādṛśatvaṃ na sampratipannam | nārāyaṇa-varmaṇi ca śeṣād vilakṣaṇa-śaktitvena nityam evopāsaka-pālakatvena tathaivānumatam iti darśitam | ataeva jarāsandha- vākye tava rāma yadi śraddhā [BhP 10.50.18] ity atra śrī-svāmibhir apītthaṃ vāstavārtho vyañjitaḥ |

acchedya-deho'sāv iti svayam eva matvā aparitoṣāt pakṣāntaram āha yad vā māṃ jahīti | tad evaṃ cānena vyākhyānena lokābhirāmāṃ sva-tanuṃ [BhP 11.31.6] ity ādi-padyeṣu yogi-jana-śakti-vilakṣaṇa-bhagavac-chakti-vyañjakaka- śrī-svāmi-caraṇānām adagdhvety ādi-pada-cchedādi-maya-vyākhyā- sauṣṭhavaṃ kaimutyātiśayena suṣṭhv eva sthāpitam | yata eva dṛśyate cādyāpy upāsakānām ity ādikaṃ ca tad-uktaṃ susaṅgataṃ bhavati | tat-tat- parikareṇaiva sārdhaṃ teṣu tat-sākṣātkāra iti | aprākṛta-dehānāṃ teṣāṃ tan na sambhavatīy āstām |

[125]

śrī-kṛṣṇa-pālyatvenaiva na sambhavatīty āha --

martyena yo guru-sutaṃ yama-loka-nītaṃ
tvāṃ cānayac charaṇa-daḥ paramāstra-dagdham |
jigye 'ntakāntakam apīśam asāv anīśaḥ
kiṃ svānane svar anayan mṛgayāṃ sa-deham || [BhP 11.31.12]

yaḥ śrī-kṛṣṇaḥ yama-lokaṃ gatam api guru-sutaṃ guror jātena pañcajana- bhakṣitena tena martyena dehenaivānayat | na ca brahma-tejaso balavattvaṃ mantavyam | tvāṃ ca brahmāstra-dagdhaṃ yas tasmād brahmāstrād ānayad rakṣitavān ity arthaḥ | kim anyad vaktavyam ? yaś cāntakānām antakam īśaṃ śrī-rudram api bāṇa-saṅgrāme jitavān | aho yaś ca taṃ jarākhyaṃ mṛgayum api svaḥ svargaṃ vaikuṇṭha-viśeṣaṃ sa-śarīram eva prāpitavān | sa kathaṃ svānāṃ yadūnām (page 67) avane īśo na bhavati ? tasmāt teṣv anyathā-darśanaṃ na tāttvika-līlānugatam | sa-śarīraṃ tu teṣāṃ sva-loka- gamanam atīva yuktam ity arthaḥ |

[126]

nanu gacchantu te sa-śarīrā eva svaṃ dhāma tatrāpi svayaṃ bhagavān virājata eveti na teṣāṃ tad-viraha-duḥkham api | śrī-bhagavāṃs tu tathā-samarthaś cet tarhi katham anyāṃs tādṛśān āvirbhāvya taiḥ saha martya-lokānugrahārtham aparam api kiyantaṃ kālaṃ martya-loke'pi prakaṭo nāsīd ity atra siddhāntayan teṣāṃ śrī-bhagavataś ca sauhārda-bhareṇāpi parasparam avyabhicāritvam āha

tathāpy aśeṣa-sthiti-sambhavāpyayeṣv
ananya-hetur yad aśeṣa-śakti-dhṛk |
naicchat praṇetuṃ vapur atra śeṣitaṃ
martyena kiṃ sva-stha-gatiṃ pradarśayan || [BhP 11.31.13]

yadyapy ukta-prakāreṇa aśeṣa-sthiti-sambhavāpyayeṣu ananya-hetuḥ yat yasmāt tad-ūrdhvam apy ananta-tādṛśa-śakti-dhṛk, tathāpi yādavān antardhāpya nijaṃ vapur atra śeṣitaṃ praṇetuṃ kiñcit kālaṃ sthāpayituṃ naicchat, kintu svam eva lokam anayat | tatra hetuḥ | tān vinā martyena lokena kiṃ mama prayojanam iti sva-sthānāṃ tad-dhāma-gatānāṃ teṣāṃ gatim eva svasyābhimatatvena prakṛṣṭāṃ darśayann iti |

|| 11.31 || śrī-śukaḥ || 124-126 ||

[127]

atas teṣāṃ śrī-bhagavadvad antardhānam eva na tv anyad astīti śrī- bhagavad-abhiprāya-kathanenāpy āha -

mitho yadaiṣāṃ bhavitā vivādo
madhv-āmadātāmra-vilocanānām |
naiṣāṃ vadhopāya iyān ato 'nyo
mayy udyate 'ntardadhate svayaṃ sma || [BhP 3.3.15]

eṣāṃ yadūnāṃ yadā mitho vivādas tadāpy eṣāṃ pṛthivī-parityājane vadha- rūpa upāyo na vidyate kim utānyena vivāde sa na syād iti | tarhi teṣāṃ mamābhilaṣite pṛthivī-parityājane katama upāyo bhavet | tatra punaḥ parāmṛśati | ato vadhād anya eva iyān etāvān eva upāyo vartate | ko'sau mayi udyate mamecchayā ete svayam antardadhata iti yaḥ | smeti niścaye | yad vā vadhasyopāyo na vidyata ity evaṃ vyākhyāya ato vadhopāyād anya iyān vadhopāya-tulya upāyo vidyate iti vyākhyeyam | anyat samānam | || 3.3 || śrīmad uddhavo viduram || 127 ||

[128]

ataevāntarhite bhagavati śrīmad-uddhavasya vidur iti vartamāna-pratyaya- nirdeśa-vākyena tadānīm antarhitasyāpi tad-vargasya iva śrī-bhagavataiva saha saṃvāso vyajyate yathā -

durbhago bata loko 'yaṃ yadavo nitarām api |
ye saṃvasanto na vidur hariṃ mīnā ivoḍupam || [BhP 3.2.8]

ayaṃ mama hṛdaye sphuran dvārakā-vāsī lokaḥ | ye saṃvasantaḥ saha vasanto'pi na vidur na jānanti | ahaṃ tu saṃvāsa-bhāgya-hīno na jānāmīti nāścaryam iti bhāvaḥ | atra tadānīṃ yadi saṃvāso nābhaviṣyat tadā nāvediṣur ity evāvakṣyad iti jñeyam |

[129]

nanv adhunāpi na jānantīti kathaṃ jānāsīty āśaṅkya hetuṃ prācīna- nijānubhavam āha -

iṅgita-jñāḥ puru-prauḍhā ekārāmāś ca sātvatāḥ |
sātvatām ṛṣabhaṃ sarve bhūtāvāsam amaṃsata || [BhP 3.2.9]

yaṃ sātvatāṃ sveṣām eva ṛṣabhaṃ nitya-kula-patitvena vartamānaṃ svayaṃ bhagavantam api bhūtāvāsaṃ tad-aṃśa-rūpaṃ bhūtāntaryāminam evāmaṃsateti | me eko deva (page 68) ity ādau sarva-bhūtādhivāsa [ŚvetU 6.18]
ity antaryāmi-śruteḥ | uktaṃ ca vṛṣṇīnāṃ para-daivatā [BhP 10.43.27] iti |

|| 3.2 || śrīmad-uddhavo śrī-viduram || 128-129 ||

[130]

yam eva saṃvāsaṃ pūrvam api prārthayāmāsa -

nāhaṃ tavāṅghri-kamalaṃ kṣaṇārdham api keśava |
tyaktuṃ samutsahe nātha sva-dhāma naya mām api || [BhP 11.6.43]

sva-dhāma-dvārakāyā eva prāpañcikā-prakaṭa-prakāśa-viśeṣam apīti | yathā yādavān anyān nayasi tathā mām api nayety arthaḥ | arthāntare tv api- śabda-vaiyarthyaṃ syāt |

|| 11.6 || śrīmān uddhavaḥ || 130 ||

[131]

pādmottara-khaṇḍe kārttika-māhātmye ca yādavānāṃ tadṛśatvaṃ -

yathā saumitri-bharatau yathā saṅkarṣaṇādayaḥ |
tathā tenaiva jāyante nija-lokād yadṛcchayā ||

punas tenaiva gacchanti tat-padaṃ śāśvataṃ param | na karma-bandhanaṃ janma vaiṣṇavānāṃ ca vidyate || [PadmaP 6.229.57-58] iti |

atra nija-lokād iti tat-padam iti ca rāma-kṛṣṇādi-vaikuṇṭhaṃ pādmottara- khaṇḍa-matam | śrī-matsyādy-avatārāṇāṃ pṛthak pṛthak vaikuṇṭhāvasthites tatra sākṣād uktatvāt | tādṛśānāṃ bhagavata iva bhagavad-icchayaiva janmādi-kāraṇaṃ coktaṃ śrī-vidureṇa -

ajasya janmotpatha-nāśanāya karmāṇy akartur grahaṇāya puṃsām nanv anyathā ko 'rhati deha-yogaṃ paro guṇānām uta karma-tantram || [BhP 3.1.44] iti |

ko vānyo'pīti ṭīkā ca | tad evaṃ teṣāṃ śrī-kṛṣṇa-nitya-parikaratve siddhe sādhite śrī-vasudevādīnāṃ prāg-janmani sādhakatvādi-kathanaṃ ca bhagavata iva bhagavad-icchayaiva loka-saṅgrahādy-artham aṃśenaivāvatārāt kvacij-jīvāntarāveśāt sambhavati | punaś ca svayam avataratsu teṣu tad-aṃśa- praveśa-kathā-rītyā tv ekatvena kathanam iti jñeyam | yathā pradyumnasya vyākhyātam | evaṃ tṛtīye vedāham ity ādi bhagavad-vākye uddhavaṃ prati vasv-aṃśatvāpekṣayaiva vaso iti sambodhanaṃ tādṛśāṃśa- paryavasānāspadāṃśi-rūpatvena carama-janmatoktiś ca jñeyā | ataevāha --

tvam eva pūrva-sarge 'bhūḥ pṛśniḥ svāyambhuve sati |
tadāyaṃ sutapā nāma prajāpatir akalmaṣaḥ || [BhP 10.3.32]

tvaṃ śrī-devakī-devy eva pṛśnir abhūḥ na tu pṛśnis tvam abhūd iti | evaṃ tadāyam apīti |

|| 10.3 || śrī-bhagavān || 131 ||

[132]

evam evāha -- vasudevaṃ hareḥ sthānaṃ vadanty ānakadundubhim [BhP 9.24.30] iti | sattvaṃ viśuddhaṃ vasudeva-śabditaṃ yad īyate tatra pumān apāvṛtaḥ [BhP 4.3.23] ity ādau prasiddhaṃ vasudevākhyaṃ hareḥ sthānam atrānakadundubhiṃ vadanti munaya iti ||

|| 9.24 || śrī-śukaḥ || 132 ||

[133]

tathātrāpy evaṃ vyākhyeyaṃ devakyāṃ deva-rūpiṇyām [BhP 10.3.8] vasudevas tad-rūpiṇyāṃ śuddha-sattva-vṛtti-rūpāyām eveti | ataeva viṣṇu-purāṇe tāṃ prati deva-stutau - tvaṃ parā prakṛtiḥ sūkṣmā [BhP 5.2.7] ity-ādi bahutaram ||

|| 10.3 || śrī-śukaḥ || 133 ||

[134]

ataevāham iva nityam eva mat-pitṛ-rūpeṇāprakaṭa-līlāyāṃ vartamānau yuvām adhunā (page 69) prakaṭa-līlām anugatau punar aprakaṭa-līlā- praveśaṃ yadṛcchayaivāpsyatha ity āha --

yuvāṃ māṃ putra-bhāvena brahma-bhāvena cāsakṛt |
cintayantau kṛta-snehau yāsyethe mad-gatiṃ parām || [BhP 10.3.45]

brahma-bhāvena narākṛti-para-brahma-buddhyā | parāṃ prakaṭa-līlāto'nyāṃ mad-gatiṃ līlām |

[135]

yuvayoḥ prāg aṃśenāvirbhūtayor api mad-eka-niṣṭhāsīd ity āha -

ajuṣṭa-grāmya-viṣayāv anapatyau ca dam-patī |
na vavrāthe 'pavargaṃ me mohitau deva-māyayā || [BhP 10.3.39]

mama māyayā mad-viṣaya-sneha-mayyā śaktyety arthaḥ | vaiṣṇavīṃ vyatanon māyāṃ putra-sneha-mayīṃ vibhur [BhP 10.8.47] iti vraja-rājñīṃ prati ca darśanāt | tādṛśa-sneha-janikayā mama kṛpayeti vā | māyā dambhe kṛpāyāṃ ca iti viśva-prakāśāt | tat-premṇaiva hy apavargasya tiraskāraḥ sarvatra śrūyate, yadyapi mokṣa-varaṇe hetur astīty āha ajuṣṭeti | viṣayāveśābhāvād vairāgyotpatter iti bhāvaḥ ||

|| 10.3 || śrī-bhagavān pitarau || 134-135 ||

[136]

atha śrī-gopādīnām api tan-nitya-parikaratvam | jayati jananivāsa ity ādāv eva vyaktam | ataevāha -

tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham |
gopāye svātma-yogena so 'yaṃ me vrata āhitaḥ || [BhP 10.25.18]

spaṣṭam || 10.25 || śrī-bhagavān || 136 ||

[137]

tathā -

tata ārabhya nandasya vrajaḥ sarva-samṛddhimān |
harer nivāsātma-guṇai ramākrīḍam abhūn nṛpa || [BhP 10.5.18]

harer nivāsa-bhūto ya ātmā tasya ye guṇās tair eva sarva-samṛddhimān, nitya- yoge matvarthīyena nityam eva sarva-samṛddhi-yuktaḥ | śrī-nandasya vrajaḥ tatas taṃ śrī-kṛṣṇa-prādurbhāvaṃ ārabhya tu ramākrīḍāṃ --

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhir abhipālayantam | lakṣmī-sahasra-śata-sambhrama-sevyamānam ity atra prasiddhyā |

ramāṇāṃ mahā-lakṣmīṇāṃ śrī-vrajadevīnām api sākṣād vihārāspadaṃ babhūva | hari-nivāsātmani tatra śrī-kṛṣṇo yāvan nigūḍhatayā viharati sma tāvat tā api tathaiva viharanti sma | vyaktatayā tu tā api vyaktatayety arthaḥ |

|| 10.5 || śrī-śukaḥ || 137 ||

[138]

etad eva prapañcayati ṣaḍbhiḥ --

aho bhāgyam aho bhāgyaṃ nanda-gopa-vrajaukasām |
yan-mitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam || [BhP 10.14.32]

bhāgyam anirvacanīyā kāpi śrī-kṛṣṇasya kṛpā | tasya punar-ukty-ādareṇa sarvathaivāparicchedyatvam uktam | pūrṇa-paramānanda-brahmatvenaiva sanātanatve siddhe yat punas tad-upādānaṃ tan-mitra-padasyaiva viśeṣaṇatvena labhyam | athavā vidheyasya viśeṣa-pratipatty-artham anūdyaṃ viśiṣyate | yathā manoramaṃ suvarṇam idaṃ kuṇḍalaṃ jātam iti kuṇḍalasyaiva manoramatvaṃ sādhyam | tasmād atrāpy anūdyasya śrī-kṛṣṇākhyasya para- brahmaṇaḥ paramānanda-pūrṇatva-lakṣaṇaṃ viśeṣaṇa-dvayaṃ vidheyāyā mitratāyā eva tat-tad-bhāvaṃ sādhayatīti tad-ekārtha-pravṛttaṃ sanātanatvaṃ tasyās tad-bhāvaṃ sādhayet |

kiṃ cātra mitram iti kāla-viśeṣayoga-nirdeśābhāvāt kāla-sāmānyam eva bhajate | tataś ca tasya mitratā-lakṣaṇasya vidheyasya kāla-trayāvasthitatvam eva spaṣṭam | kālāntarāsaṃjananaṃ tu kaṣṭam | atra cottarayor arthayoḥ śrī- kṛṣṇasya sanātanatve śabda-labdhe sati tadīya-maitrīmatāṃ parikarāṇām api sanātanatvaṃ nāsambhavam api śrī-rukmiṇī-prabhṛtīnām tathā darśanāt | (page 70)

[139]

aho astu tāvad eṣāṃ nityam eva śrī-kṛṣṇa-maitrī-paramānandam anubhavatāṃ bhāvyaṃ, samprati asmākam api tat kim api jātam ity āha -

eṣāṃ tu bhāgya-mahimācyuta tāvad āstām
ekādaśaiva hi vayaṃ bata bhūri-bhāgāḥ |
etad dhṛṣīka-caṣakair asakṛt pibāmaḥ
śarvādayo'ṅghry-udaja-madhv-amṛtāsavaṃ te || [BhP 10.14.33]

ekā akhaṇḍitā nityeti yāvat | sā bhāgya-mahimā bhāgya-māhātmyam eṣāṃ tāvad āstāṃ samprati śarvādayo daśa-dik-pāla-devā eva vayaṃ bhūri-bhāgāḥ | parama-bhaktatvāt teṣu mukhyatvāc ca śarvādaya ity uktam | bhūri- bhāgatvam eva darśayati hṛṣīka-caṣakaiś cakṣur-ādi-lakṣaṇa-pāna-pātraiḥ kṛtvā vayam apy etat sākṣād eva yathā syāt tathā te tava aṅghry-udaja- madhv-amṛtāsavam asakṛt punaḥ punar ihāgatya pibāma iti | caraṇa- saundaryādikam evātimanoharatvāt madhv-āditayā tridhāpi rūpitaṃ samāhāra-dvandvena | etad iti cāsyaiva vā viśeṣaṇasya | atra tuṣyatu durjanaḥ iti nyāyena śrī-vraja-vāsināṃ prākṛta-dehitva-mate'pi teṣāṃ karaṇair devatā- kartṛka-bhogo na yujyeta tasya ca nityatvāt [Vs 2.4.17] ity atra śrī- śaṅkarācāryeṇa ca karaṇa-pakṣasyaiva hi devatā na bhoktṛ-pakṣasya ity ātmanaḥ eva bhoktṛtva-nirdhāraṇāt |

[140]

ataḥ pūrvam api tad astu me nātha sa bhūri-bhāgaḥ [BhP 10.14.30] ity ādi yat prārthitaṃ tad etad evety āha --

tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ
yad gokule'pi katamāṅghri-rajo'bhiṣekam |
yaj jīvitaṃ tu nikhilaṃ bhagavān mukundas
tv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva || [BhP 10.14.34]

anena śrī-gokula-janma-lābhād eva tava pāda-niṣevā-lakṣaṇo yācito bhūri- bhāgaḥ sadaiva setsyatīti sūcitam |

[Sarva-saṃvādinī: tatrāvatīrṇaḥ śrī-bhagavān tatra iha śrī-mathurā- maṇḍale | tatrāpi aṭavyāṃ śrī-vṛndāvane tatrāpi śrī-gokule | kathambhūtaṃ janma ? gokula-vāsināṃ madhye api katamasya yasya kasyāpi aṅghr- rajasābhiṣeko yasmin tat | End SS.]

[141]

tasmāt teṣāṃ bhāga-dheyaṃ kiṃ varṇanīyam | aho yeṣāṃ bhaktyā bhavān api nitya-mṛṇitām āpanno yeṣu ruddha evāste ity āha --

eṣāṃ ghoṣa-nivāsinām uta bhavān kiṃ deva rāteti naś
ceto viśva-phalāt phalaṃ tvad-aparaṃ kutrāpy ayan muhyati |
sad-veṣād api pūtanāpi sakulā tvām eva devāpitā
yad dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte || [BhP 10.14.35]

satāṃ śuddha-cittānāṃ dhātry-ādi-janānām iva veṣāt | [Vṛ. adds - lebhe gatiṃ dhātry-ucitām [BhP 3.2.23] iti tṛtīyokteḥ [end Vr.] | tasmād anādi-kalpa- paramparā-gatatvād avatārata evaivaṃ prāptatvena tair ekair eva bhakti- ruddhatvāt sanātanaṃ mitram ity evaṃ sādhūktam | tataś ca tad-bhūri- bhāgyam ity ādikam api sādhv eva prārthitam iti bhāvaḥ |

[Sarva-saṃvādinī: ity atra rātā dātā tva tvattaḥ | ayat itas tato gacchat | End SS.]

[142]

nanv eṣāṃ manuṣyāntaravat rāgādikaṃ dṛśyate | kathaṃ tarhi svayaṃ bhagavato nitya-parikaratvaṃ tatra kaimutyam āha --

tāvad rāgādayaḥ stenāḥ tāvat kārāgṛhaṃ gṛham |
tāvan moho'ṅghri-nigaḍo yāvat kṛṣṇa na te janāḥ || [BhP 10.14.36]

stenāḥ puruṣa-sāra-harāḥ | anyeṣāṃ prākṛta-janānām api tāvad eva rāgādayaś caurādayo bhavanti yāvat te janās te tava na bhavanti sarvato- bhāvena tvayy ātmānaṃ na samarpayanti | samarpite cātmani teṣāṃ rāgādayo'pi tvan-niṣṭhā eveti rāgādīnāṃ prākṛtatvābhāvān na caurāditvaṃ pratyuta paramānanda-rūpatvam (page 71) evety arthaḥ | tathaiva prārthitaṃ śrī-prahlādena -

yā prītir avivekānāṃ viṣayeṣv anapāyinī | tvām anusmarataḥ sā me hṛdayān nāpasarpatu || [ViP 1.20.19] iti |

ato yadi sādhakānām evaṃ vārtā tadā kiṃ vaktavyaṃ, nityam eva tādṛśa- priyatvena satāṃ śrī-gokula-vāsinām evam iti | ittham evoktam -

iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā | kurvanto ramamāṇāś ca nāvindan bhava-vedanām || [BhP 10.11.58] iti |

bhavanty asminn iti bhavaḥ prapañcaḥ | yadyapi prapañca-janeṣv abhivyaktās te tathāpi tat-sambandhinī yā vedanā viṣaya-duḥkhādi-jñānaṃ tāṃ nāvindann ity arthaḥ | vedanā jñāna-pīḍayoḥ iti koṣajñāḥ |

[143]

tarhi kathaṃ gokule prapañcavad bhānaṃ lokānāṃ bhavati tatrāha -

prapañcaṃ niṣprapañco'pi viḍambayasi bhūtale |
prapanna-janatānanda- sandohaṃ prathituṃ prabho || [BhP 10.14.37]

prapañcād atīto'pi tvaṃ bhūtale sthitaṃ prapañcaṃ viḍambayasi (janmādi- līlayā mamāyaṃ pitā mameyaṃ mātā ity ādi bhāva-liṅgataḥ) svayam anena prastutena gokula-rūpeṇānukaroṣi | vastutas tu śrī-gokula-rūpam idaṃ tava svarūpaṃ prapañcavad eva bhāti na tu prapañca-rūpam eveti tātparyam | tadvac ca bhānaṃ kim arthaṃ tatrāha prapanneti | etādṛśa-laukikākāra- līlayaiva hi prapanna-jana-vṛndasya paramānando bhavatīty etad artham | tasmāt sādhūktam aho bhāgyam ity ādi |

|| 10.14 || brahmā śrī-bhagavantam || 138-143 ||

[144]

ataevāha -

tāsām avirataṃ kṛṣṇe kurvatīnāṃ sutekṣaṇam |
na punaḥ kalpate rājan saṃsāro'jñāna-sambhavaḥ || [BhP 10.6.40]

tāsāṃ śrī-gopa-pura-strīṇāṃ saṃsāraḥ saṃsāritvaṃ prāpañcikatvaṃ na punaḥ kalpyate na tu ghaṭate, kintu aprāpañcikatvam eva ghaṭata ity arthaḥ | yato'sāv ajñāna-sambhavaḥ | tāsāṃ tu kathambhūtānāṃ ? ajñāna-tamaḥ-

sūryasya jñānasyopari-virājamāno yaḥ premā tasyāpy upari vartamānaṃ yat
sutekṣaṇaṃ putra-bhāvo vātsalyābhidhaḥ premā tad eva tatrāpy avirataṃ
nityam anādita eva śrī-kṛṣṇe kurvatīnām iti ||

[Vr. here adds: iti sthite tan-nāma-siddha-śrī-kṛṣṇa-nāma-viśeṣāṅkita- viditānāṃ śrī-kṛṣṇena sahāntaraṅgatayā tan-mahā-yoga-pīṭha-dhyeyānāṃ tadvad anyāsv api līlāsu tādṛśatayā darśayitavyānāṃ tāsāṃ śrī-kṛṣṇa- preyasīnāṃ tu kiṃ vaktavyam | Vṛ. section ends.]

|| 10.6 || śrī-śukaḥ || 144 ||

[145]

yasmād evaṃ śrī-gopādīnāṃ tadīya-nitya-parikaratvaṃ (page 72) tasmād etat prakaraṇatva-siddha-dehānāṃ sādhaka-carīṇāṃ kāsāṃcid apekṣayā | yad vā etad abhiprāyaṃ tac ca antar-gṛha-gatā [BhP 10.29.9] ity ādikaṃ, na caivaṃ vismayaḥ kāryaḥ [BhP 10.29.16] ity ādy-antam |

[Sarva-saṃvādinī: --
antar-gṛha-gatāḥ kāścid gopyo 'labdha-vinirgamāḥ |
kṛṣṇaṃ tad-bhāvanāyuktā dadhyur mīlita-locanāḥ ||

duḥsaha-preṣṭha-viraha-tīvratāpa-dhutāśubhāḥ |
dhyānaprāptācyutāśleṣa-nirvṛtyā kṣīṇamaṅgalāḥ ||

tam eva paramātmānaṃ jāra-buddhyāpi saṅgatāḥ |
jahur guṇamayaṃ dehaṃ sadyaḥ prakṣīṇa-bandhanāḥ ||

rājovāca --
kṛṣṇaṃ viduḥ paraṃ kāntaṃ na tu brahmatayā mune |
guṇa-pravāhoparamas tāsāṃ guṇa-dhiyāṃ katham ||

śrī-śuka uvāca --
uktaṃ purastād etat te caidyaḥ siddhiṃ yathā gataḥ |
dviṣann api hṛṣīkeśaṃ kim utādhokṣaja-priyāḥ ||

nṝṇāṃ niḥśreyasārthāya vyaktir bhagavato nṛpa |
avyayasyāprameyasya nirguṇasya guṇātmanaḥ ||

kāmaṃ krodhaṃ bhayaṃ sneham aikyaṃ sauhṛdam eva ca |
nityaṃ harau vidadhato yānti tan-mayatāṃ hi te ||

na caivaṃ vismayaḥ kāryo bhavatā bhagavaty aje |
yogeśvareśvare kṛṣṇe yata etad vimucyate || [BhP 10.29.9-16] End SS addition.]

[Vr. replaces above paragraph with the following: tad evam eva tāsāṃ śrī- kṛṣṇavad ānanda-vigrahāṇāṃ tair eva vigrahaiḥ śrī-kṛṣṇa-saṅgaḥ proktaḥ | uktaṃ ca tāsāṃ vigraha-māhātmyaṃ tatrātiśuśubhe tābhir bhagavān devakī- sutaḥ [BhP 10.33.6] ity ādibhiḥ | śrīmad-uddhavena ca tān namasyatā prathamaṃ etāḥ paraṃ tanu-bhṛtaḥ [BhP 10.47.58] ity anena tāsām eva parama- tanu-bhṛtatvaṃ pradarśya madhye kvemāḥ striyaḥ [BhP 10.47.59] ity anena paramatam anūdya tat khaṇḍayatā nāyaṃ śriyo'ṅga [BhP 10.47.60] ity anena lakṣmīto'pi vilakṣaṇaṃ tāsu tat-preyasī-rūpatvaṃ pradarśya parama-nityatvaṃ sthāpayitvā tatra ca yaḥ prasāda udagāt ity anena tat-prasādasya sadāntarbhūya sthāyitvaṃ sūcayitvā punaḥ āsām aho caraṇa [BhP 10.47.61] ity ādinā svīya-parama-puruṣārtha-caraṇa-reṇutvaṃ darśitam | yatra bhejur mukunda-padavīṃ śrutibhir vimṛgyām [BhP 10.47.61] ity anena yad eva puruṣārthatayā sthāpitam | yatra vṛndāvane ity ādinā vṛndāvanasya ca tādṛśatvaṃ sthāpitam | tad etad vyatirekeṇa draḍhayitum anyāsām āgantukānām asiddha-dehānāṃ vigraha-tyāgenaiva tat-saṅga-prāptir ity āha antar-gṛha-gatā [BhP 10.29.9] ity ādikena, na caivaṃ vismayaḥ kāryaḥ [BhP 10.29.16] ity ādy-antena | antar-gṛha-gatāḥ śuśrūṣantyaḥ patīn kāścit ity atroktā ity arthaḥ | viśeṣa-vyākhyā ca krama-sandarbhe darśayiṣyate | Vṛ. section ends.]

atra antar iti sphuṭam eva | aśubhaṃ [BhP 10.29.10] śrī-kṛṣṇa-prāptāv

antarāya-rūpaṃ guru-bhayādikam | maṅgalaṃ śrī-kṛṣṇa-prāptau sādhanaṃ sakhyādi-sāhāyya-cintanam | na karma-bandhanaṃ janma vaiṣṇavānāṃ ca vidyate [PadmaP 6.229.58] iti hy uktam eva | dṛśyate cānyatrāpi tad- asambhava-sthale tac-chabda-prayogaḥ vatsyaty urasi me bhūtir bhavat-pāda- hatāṃhasaḥ [BhP 10.89.11] ity ādau | tatra yathā śrī-bhagavad-vākya- yāthārthyāyārthāntaram anusandheyaṃ tadvad ihāpīti |

paramātmānam [BhP 10.29.11] iti brahma-stambānta-nirdiṣṭa-siddhānta-rītyā śrī-kṛṣṇasya svabhāvata eva parama-premāspadatvaṃ darśitam | jāra iti yā buddhis tayāpi tan-mātreṇāpi saṅgatāḥ na tu sākṣād eva jāra-rūpeṇa prāptir iti | tad-bhāva-puraskāreṇa bhajanasya prābalyaṃ vyañjitam | jāra-śabdena nirdeśāt loka-dharma-maryādātikramaṃ darśayitvā tathāvidha- bhāvasyātinirargalatvaṃ darśitam | bandhanaṃ śrī-kṛṣṇa-prāpti-virodhi-guru- jana-madhya-vāsādi-rūpam |

atra guṇa-mayaṃ dehaṃ jahur ity atra rājñaḥ sandehaḥ kṛṣṇaṃ vidur [BhP 10.29.12] iti | he mune, tāḥ śrī-kṛṣṇaṃ paraṃ kevalaṃ kāntaṃ nigūḍha- vallabhaṃ vidur na tu brahmeti | tarhi kathaṃ tāsāṃ guṇa-pravāhasyoparamaḥ sambhavati ? yasya brahma-bhāvanā syāt tatra tasya nirguṇasyaivodayād bhavet prācīna-māyika-guṇa-pravāhoparamaḥ | tāsu tu kāntatayaiva bhāvayantīṣu prākṛta-guṇātīta-guṇasyaiva tasyodayāt prākṛta-guṇābhāve'pi tad-guṇānubandha-guṇatvāt parama-puruṣārthānugatānāṃ teṣāṃ guṇānāṃ katham uparama ity arthaḥ | yad vā tāsāṃ guṇa-pravāhaḥ katham uparamaḥ pāramarthiko na bhavati, yena tato muktiṃ kathayasīti bhāvaḥ | brahmatayā vedanā-vailakṣaṇyaṃ pratipādayati guṇa-dhiyāṃ brahma-niṣṭhāyā api tyājake tasya parama-saundaryādi-guṇe dhīś ceto yāsām | tatrottara-muktim iti | purañjaneti-hāsādivad durūhatvāt svayam uktasya vyākhyānam idam | evaṃ hi dṛṣṭānta-balena labhyate | yathā caidya-śabdenātra kāruṣo'pi gṛhītaḥ tau ca jaya-vijayau tayoś ca -

dehendriyāsu-hīnānāṃ vaikuṇṭha-pura-vāsinām |
deha-sambandha-sambaddham etad ākhyātum arhasi || [BhP 7.13.34]

iti śrī-yudhiṣṭhira-praśna-dṛśā tv aprākṛta-vigrahatvenānaśvara-vigrahayor eva satoḥ --

bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam |
brahma-tejaḥ samartho 'pi hantuṃ necche mataṃ tu me || [BhP 3.16.29]

iti bhagavad-ukty-anusāreṇa | itthaṃ jaya-vijayau sanakādi-śāpa-vyājena kevalaṃ bhagavato līlārthaṃ saṃsṛtāv avatīrya iti pādmottara-khaṇḍa- gadyānusāreṇa ca sva-bhakta-cittākarṣa-vinodāya yuddhādi-krīḍā- nimittatayā tasya durghaṭa-ghaṭanā-kāriṇyecchayā eva vāra-trayaṃ svīyasya aṇimādi-siddhi-maya-parama-jyotir-dehasya guṇamaya-pārthiva-dehāntara- praveśaḥ |

ataeva saptame kṛṣṇa-cakra-hatāṃhasau [BhP 7.1.45] ity atra ṭīkā ca - kṛṣṇa- cakreṇa (page 73) hatam aṃho yayos tau | tayoḥ pāpam eva hataṃ na tu tau ity eṣā |

tathā tad-artham eva śrī-kṛṣṇecchayaivātrāpi tāsām aprākṛta-vigrahāṇām eva tad-abhisāra-pratirodha-samaye -

nāsūyan khalu kṛṣṇāya mohitās tasya māyayā |
manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ || [BhP 10.33.37]

itivat |

tātkālika-kalpito yo guṇamayo dehas tatra praveśaḥ | imam evāpekṣya dārṣṭāntike'py uktam jahur guṇamayaṃ deham [BhP 10.29.11] iti, viśeṣaṇa- vaiyarthyān na tu svam ity arthaḥ | tatra ca yathā tayoḥ saha dveṣābhāsas tasyāpy anusmaraṇasya (sad-veṣasyāpy anusmaraṇasya) prabhāvena tādṛśopādhi-parityāgāt tato'ntardhāya bhagavat-prāptis tathā sutarām eva saprītes tasya prabhāvena tat-prāptiḥ | atra ca bhakta-cittākarṣaṇam evaṃ sambhavati - aho tādṛśo'sau śrī-kṛṣṇe madhurimā yena tāḥ sva- sākṣātkārāya prāṇān api tyājyante smeti |

nṝṇām [BhP 10.29.14] iti sāmānyato jīvānām eva niḥśreyasāya vyaktau satyāṃ bhaktānāṃ tu sutarām evety āyātam | anyathā tasya vyaktir eva na sambhaved ity āha | avyayasyeti | nirguṇasya prākṛta-guṇa-rahitasya guṇātmanaḥ | tatra ye caiśvaryādayo guṇās te ātmanaḥ svarūpāṇy eva yasya tasya |

tarhy etādṛśa-līlayā kathaṃ nṝṇāṃ niḥśreyasaṃ bhavati | ucyate | etad- bodhanena bhavatīty āha kāmam [BhP 10.29.15] iti | atra tan-mayatā-śabdena tat-pracuratocyate | tatra kāma-snehādiṣu tad-anuraktātmateti paryavasānaṃ strīmayo jālma itivat | krodha-bhayaikyeṣu te prāyas tat-pralīnateti dugdha- mayaṃ jalam itivat | ekasyaiva śabdasya viśeṣaṇa-vaśād artha-bhedaś ca yujyate syāc caikasya brahma śabdavad [Vs. 2.3.4] iti nyāyena | krodha- bhayayor atra paṭhanam anyeṣu kaimutyāpādanāyaiva na tu tad-upadeśa- vivakṣayā | na ca śrī-gopikādīnāṃ ye kāmādayo bhāvās tad-anusaraṇenānye kṛtārthā bhavantīti citram ity āha | na ceti | kiṃ vaktavyam ekeṣāṃ vimuktir jagato'pi sambhavatīty āha yata iti |

[Vṛ. adds: eke tu prakaṭa-līlāyām ārādhana-pākād āgantukasya evaitā na tu nitya-siddhavat sac-cid-ānanda-dehaṃ prāptāḥ | tato na doṣa iti varṇayanti | [end Vṛ. addition.]

|| 10.29 || śrī-śukaḥ || 145 ||

[146-150]

atha pūrvavad ihāpi śrī-vrajeśvarādīnāṃ prācīna-janmādikaṃ vyākhyeyam | tathā hi -

trayyā copaniṣadbhiś ca sāṅkhya-yogaiś ca sātvataiḥ |
upagīyamāna-māhātmyaṃ hariṃ sāmanyatātmajam || [BhP 10.8.45] ity etat,

nemaṃ viriñco na bhavaḥ [BhP 10.9.20] iti vakṣyamāṇānusāri-mahā- māhātmyaṃ śrutvā vismita-manāḥ śrī-rājovāca -

nandaḥ kim akarod brahman śreya evaṃ mahodayam |
yaśodā ca mahā-bhāgā papau yasyāḥ stanaṃ hariḥ ||

pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam |
gāyanty adyāpi kavayo yal loka-śamalāpaham || [BhP 10.8.46-7]

yayoḥ prasanno'vatīrṇas tau pitarāv api | tad evaṃ praśnam avadhārya śrī- śuka uvāca -

droṇo vasūnāṃ pravaro dharayā bhāryayā saha |
kariṣyamāṇa ādeśān brahmaṇas tam uvāca ha || [BhP 10.8.48]

ādeśān go-pālanādi-lakṣaṇān | kim uvāca tad āha --

jātayor nau mahādeve bhuvi viśveśvare harau |
bhaktiḥ syāt paramā loke yayāñjo durgatiṃ taret || [BhP 10.8.49]

(page 74) spaṣṭam | tataś ca --

astv ity uktaḥ sa eveha vraje droṇo mahā-yaśāḥ |
jajñe nanda iti khyāto yaśodā sā dharābhavat ||

tato bhaktir bhagavati putrī-bhūte janārdane |
dampatyor nitarām āsīd gopa-gopīṣu bhārata || [BhP 10.8.50-51]

anyeṣāṃ yaḥ putro nāsīt tasmiṃs tu tayoḥ putratāṃ prāpta iti cvi- pratyayārthaḥ | bhakti-viśeṣa-mātreṇaivodaya-viśeṣa-niyamāt | vātsalyābhidha-prema-viśeṣeṇaiva śrī-kṛṣṇaḥ putratayodeti, na tu sva- dehādāv āvirbhāvena, hiraṇyakaśipu-sabhā-stambhe śrī-nṛsiṃhasya brahmaṇi śrī-varāhasya ca pitṛtvāprayogāt | na ca garbha-praveśena parīkṣid- rakṣaṇārthaṃ tat-praviṣṭasyāpi tasyottarā-mātṛtvāśravaṇāt | tādṛśa-premā tu śuddhaḥ samudriktaś ca śrī-vrajeśvarayor eva | ataeva garbha- praveśādikaṃ vināpi tayoḥ putratayā tasya prasiddhiḥ | yathā nandas tv ātmaja utpanna [BhP 10.5.1] ity ādau, tathopāsanā ca yathā - sakala-loka- maṅgalo nanda-gopa-tanayaḥ ity ādau | na tv evaṃ stambhādeḥ |

kiṃ ca - śrīmad ānakadundubhi-prabhṛtiṣv āvirbhāvo'pi na prākṛtavat tadīya-carama-dhātv-ādau praveśaḥ | kiṃ tarhi, sac-cid-ānanda-vigrahasya tasya tan-manasy āveśa eva | tad uktam --

tato jagan-maṅgalam acyutāṃśaṃ samāhitaṃ śūra-sutena devī | dadhāra sarvātmakam ātma-bhūtaṃ kāṣṭhā yathānanda-karaṃ manastaḥ || [BhP 10.2.18] iti |

tataḥ śrī-nārada-prahlāda-dhruvādiṣu darśanāt sarva-sammatatvāt tādṛśa- prema-viṣayatvena sākṣāt śrī-bhagavad-āvirbhāvāvyavahita-pūrva-pracura- kālaṃ vyāpya santatas tad-āveśaḥ śrī-vrajeśvarayor apy avaśyam eva kalpyate | brahma-vara-prārthanayāpi tad eva labhyata iti samāna eva panthāḥ | vātsalyaṃ tv atrādhikaṃ, yena vinā tasya putra-bhāvo na sambhavatīty atraiva putratāṃ manyāmaha iti putrībhūta ity asya bhāvaḥ | idaṃ prakaṭāyām eva līlāyāṃ samāhitam, aprakaṭāyāṃ tu tayor nitya- siddhatve eva purato'vadhārayiṣyamāṇe lakṣmī-viṣṇor anāditayā ādi-rasa- siddha-dāmpatyavat śrī-vrajeśvarayos tasya cānādito vatsala-rasa-siddha-pitṛ- putra-bhāvo vidyata eva | ataḥ putra-bhūta iti ca kvacit pāṭhaḥ |

[Vṛ. adds here: prāg ayaṃ vasudevasya kvacij jātas tavātmajaḥ [BhP 10.8.14] ity atra satya-vacasaḥ śrī-gargasyāpy ayam abhiprāyaḥ | śrī-devakyāṃ upasaṃhara viśvātmann ado rūpam alaukikam [BhP 10.3.30] iti prārthitavatyāṃ śrī- bhagavān śrī-devakī-manasi sphurita-caraṃ samprati bahiś cāvirbhūtaṃ caturbhujatvam antarbhāvya śrī-vrajeśvarī-manasi sphuritaṃ dvibhujatvaṃ tatrāvirbhāvitavān | tasyās tvarayā manasi sphūrti-bhedaś ca tathā tathāvirbhāva-bhedād gamyate | phalena phala-kāraṇam anumīyate iti | End Vṛ. addition.]

ataeva - na hy asyāsti priyaḥ kaścid [BhP 10.46.37] ity ādi prakaraṇe, --

yuvayor eva naivāyam ātmajo bhagavān hariḥ |
sarveṣām ātmajo hy ātmā pitā mātā sa īśvaraḥ || [BhP 10.46.42]

ity etat śrī-vrajeśvarau prati śrīmad-uddhava-vākyaṃ tad-audāsīnya- prakaṭanenāpāta-sāntvana-mātra-tātparyaka-bāhyārtham api vāstavam arthaṃ tv evaṃ vahati | pūrvokta-prakāreṇāyaṃ priyāpriyādi-mātāpitrādi- (page 75)-rahito'pi bhagavān hariḥ yaḥ so'yaṃ kṛṣṇa-rūpatvena viśeṣākāraḥ san yuvayor evātmajo naiva sarveṣām | sa eveśvara-rūpatvena sāmānyākāras tu sarveṣām ātmajādi-sarva-rūpaḥ syāt | kintu paratra māyāmayatvāt nāsmākam ādaraḥ | pūrvatra tu mumukṣu-mukta-bhakta-ślāghya- premamayatvād atyādara iti bhāvaḥ | tathoktaṃ prāg eva --

tayor itthaṃ bhagavati kṛṣṇe nanda-yaśodayoḥ |
vīkṣyānurāgaṃ paramaṃ nandam āhoddhavo mudā ||

yuvāṃ ślāghyatamau nūnaṃ dehinām iha māna-da | nārāyaṇe 'khila-gurau yat kṛtā matir īdṛśī || [BhP 10.46.29-30] iti |

tathā --

sa pitā sā ca jananī yau puṣṇītāṃ sva-putra-vat |
śiśūn bandhubhir utsṛṣṭān akalpaiḥ poṣa-rakṣaṇe || [BhP 10.45.22]

iti śrī-vrajeśvaraṃ prati śrī-kṛṣṇa-rāmābhyāṃ sāntvanaṃ ca | śrī-rāmasyaiva para-putram apekṣyeti jñeyam | yathoktaṃ tatraiva tena -

yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān | jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham || [BhP 10.45.23] iti |

draṣṭum eṣyāmaḥ | mama tatrāgamanasya bhavad-darśanam eva puruṣārtha ity anena yuṣmān apaśyanta eva sthāsyāma ity arthaḥ | [Vṛ. addition: yad vā tathāpi bhūman mahimā-guṇasya te viboddhum arhati [BhP 10.14.6] ity atra viboddhuṃ bodha-gocarī-bhavitum itivad draṣṭuṃ darśana-gocarī-bhavitum ity arthaḥ | tatra hetuḥ - jñātīn iti | End Vṛ. addition.]

tasmād anayor eva mukhyaṃ putratvaṃ śrī-kṛṣṇe virājate iti siddham | prakṛtam anusarāmaḥ | gopa-gopīnām api tasmin premāsīd eva | dampatyos tayos tu tāsv api nitarām āsīd iti | upasaṃharati --

kṛṣṇo brahmaṇa ādeśaṃ satyaṃ kartuṃ vraje vibhuḥ |
saha-rāmo vasaṃś cakre teṣāṃ prītiṃ sva-līlayā || [BhP 10.8.52]

sveṣu bhakta-jana-viśeṣeṣu yā līlā tad-bhakti-viśeṣa-vaśa-līlā-viśeṣas tayaiva teṣāṃ sarveṣām api prītiṃ cakre | dvāv api tau prati tena vara-dānād iti bhāvaḥ | yadyapy evaṃ tathāpi brahmaṇa ādeśaṃ satyaṃ kartṛ mahad-āśīr anyathā na syād iti darśayitum apīty arthaḥ | yad vā sva-līlayā teṣāṃ prītiṃ kartuṃ vraje vasan brahmaṇa ādeśaṃ satyaṃ cakre | tad anuṣaṅgataḥ svayam ādṛtya sarvatrāvyabhicāriṇaṃ cakāreti |

|| 10.8 || śrī-śukaḥ || 146-150 ||

[151-152]

tad etat kāraṇaṃ tad-ābhāsam eva manyamānas tayor brahmādibhyo'pi saubhāgyātiśayasya khyāpanārtham anantaram eva ekadā gṛha-dāsīṣu [BhP 10.9.1] ity ādy-adhyāyam ārabdhavān | tatraiva ca sākṣāc chrī-bhagavad- bandhana-rūpa-mahā-vaśīkaraṇa-kāraṇa-vātsalyam api viditaṃ, tena brahmaṇo'pi śiva-lakṣmībhyām api durlabhaṃ bhagavat-prasāda-bharam āha

nemaṃ viriñco na bhavo na śrīr apy aṅga-saṃśrayā |
prasādaṃ lebhire gopī yat tat prāpa vimuktidāt || [BhP 10.9.20]

sa ādidevo jagatāṃ puro gurur [BhP 2.9.5] ity ukteḥ viriñcis tāvad bhaktādi- guruḥ | (page 76) sa ca bhavas tu vaiṣṇavānāṃ yathā śambhuḥ [BhP 12.13.16] ity ādi-darśanāt tato'py utkarṣavān | sā ca śrīs tu tayor api bhagavad-bhakti- śikṣā-nidarśana-prathama-rūpatvāt paramotkarṣavatī | tad evam uttarottara- vinyāsena yathottara-mahimānaṃ sūcayitvā śrīs tu na kevalaṃ bhakti-mātreṇa tādṛśy eva | kiṃ tarhi parama-sakhyena tato'py anirvacanīya-māhātmyety āha | aṅga-saṃśrayeti | evaṃbhūtāpi sā ca prasādaṃ lebhire eva | kasmāt ? vimuktidāt -

astv evam aṅga bhajatāṃ bhagavān mukundo muktiṃ dadāti karhicit sma na bhakti-yogam | [BhP 5.6.18]

ity ukta-rītyā prāyo vimuktim eva dadāti na tu tathābhūtaṃ prasādaṃ, tasmāt śrī-bhagavata eva kintu gopī śrī-gopeśvarī yat tad anirvacanīyaṃ prasāda- śabdenāpi vaktuṃ śaṅkanīyaṃ, tasmāt prāpa, tad-rūpa-prasādaṃ viriñciś ca bhavaś ca śrīś ca na lebhire na lebhire ne lebhire ity arthaḥ | lebhire ity asya pratyekaṃ nañ-trayeṇānvayaḥ | nañas trir-āvṛttiś ca niṣedhasyātiśayārthā | pūrvottarādhyāya-dvaye śr-bādarāyaṇer vivakṣitam idam | droṇa-dharayos tāvat sādhāraṇa-devatātvaṃ cet tarhi tayoḥ śrī-śivādi-durlabha- caraṇāravinda-sphūrti-leśasya śrī-kṛṣṇasya tathā prāptau svataḥ sambhāvanā nāsti | na ca tayos tādṛśa-gāḍha-bhajanādikaṃ kutracid varṇyate | anyathā tad evāham ākhyāsyam | na ca tābhyāṃ yad īdṛśaṃ phalaṃ labdhaṃ tad brahmaṇi pūrvaṃ prārthitaṃ, kintu durgati-taraṇa-hetutvenottama-bhakti-mātram | na ca brahmāpi śrī-kṛṣṇasya mahā-bhaktair api durlabha-putratvādikaṃ viśiṣya tābhyāṃ varaṃ dattavān | na ca nemaṃ viriñciḥ ity ādinocyamāna-tādṛśa- prasādāpti-rāhityasya brahmaṇo varas tādṛśa-phala-dāne bhavati samarthaḥ | vakṣyate ca tat-prasādāpti-rāhityātiśayaḥ | tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ yad gokule'pi katamāṅghri-rajo'bhiṣekam [BhP 10.14.34] ity ādinā | tasmāt tayos tādṛśa-mahodaye kāraṇaṃ nāsti kintu niṣkāraṇatvena tayor nityām eva tādṛśīṃ sthitiṃ vijñāya mayā śrī-bhagaval-līlayaiva [Vṛ. adds: sva-bhakti-viśeṣa-pracāra-kāraṇaka-śrī-bhagavad-icchayaiva end addition.] droṇa-dharā-rūpeṇāṃśenaivāvatīrṇayor aikya-vivakṣayā yathā kathañcit kāraṇābhāsa evopanyasta iti | kiṃ ca śrīmad-bhāgavate'smin śrī- bhagavat-premaiva sarva-puruṣārtha-śiromaṇitvenodghuṣyate | tasya ca paramāśraya-rūpaṃ śrī-gokulam eva | tatrāpi śrī-vrajeśvarau | tatas tat paramāśraya-nityatve siddha eva tādṛśa-grantha-prayatnaḥ sakalaḥ syāt | yata eva śrī-brahmādibhis tatra yat kiñcij janma prārthyate iti | tasmāt svābhāviky eva tayos tādṛśī sthitir iti pratipādayaṃs tat-sambandhenaiva bhajatāṃ sukhāpo nānyeṣām ity āha --

nāyaṃ sukhāpo bhagavān dehināṃ gopikā-sutaḥ |
jñānināṃ cātma-bhūtānāṃ yathā bhaktimatām iha || [BhP 10.9.21]

sukhenāpyata iti sukhāpaḥ | ayaṃ śrī-gopikā-sutaḥ bhagavān dehināṃ dehābhimānināṃ tapa-ādinā na sukhāpaḥ na sulabhaḥ kintu tair aticireṇaiva tena śuddhe'ntaḥkaraṇe kathañcid (page 77) bhaktāvalokana-leśena jāta-sad- buddhibhis tad eva tapa-ādikaṃ tasminn arpayadbhiḥ kathañcid evāsau labhyate | tathā ātma-bhūtānām āvirbhūtādvaita-vṛttīnāṃ nivṛtta- dehābhimānānāṃ jñāninām api tādṛśena jñānena na sukhāpaḥ kintu pūrveṇaiva karaṇena jāta-tad-āsattibhis tena jñānena yad brahma sphurati tad evāyam iti cintayadbhis taiḥ kathañcid evāsau labhyate | tataś ca dvayor api tayoḥ sādhanayor hīnatvāt tal-lābhaś ca na sākṣāt kintu kenacid aṃśena vyañjitam te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ [Gītā 12.4], kleśo'dhikataras teṣām avyaktāsakta-cetasām [Gītā 12.5] iti śrī-bhagavad- ukteḥ | śābde pare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṃ vicakṣva [BhP 1.5.7] iti śrī-vyāsa-praśnānantarāt |

bhavatānudita-prāyaṃ yaśo bhagavato 'malam |
yenaivāsau na tuṣyeta manye tad darśanaṃ khilam || [BhP 1.5.8]

iti śrī-nārada-prativacanāc ca | sukhāpas tu keṣām ity apekṣāyāṃ nidarśanam āha - iha gopikā-sute bhaktimatāṃ yathā [Vṛ edition here adds: tathā ca śrī-brahmoktiḥ - jñāne prayāsam udapāsya [BhP 10.14.3] ity ādi, śrī- nāradoktiś ca yajate yajña-puruṣaṃ sa samyag-darśanaḥ pumān [BhP 1.5.38] iti | Vṛ addition ends.] sukhāpa iti śrī-gopikāyās tu sukhāpa iti kiṃ vaktavyam | tasyāḥ suta evāyaṃ bhagavān ity ato gopikā-suta iti viśeṣaṇaṃ dattam |

sukham āpayatīti vā sukhāpaḥ | yataś cāyaṃ na dehābhimānināṃ sukhāpaḥ yato gopikāsutas tat-sutatva-līlāyāḥ sva-sādhāraṇa-dṛṣṭyānādarāt | tathā jñāninām api na sukhāpaḥ yato gopikāsutaḥ sarvātmaika-vṛtty-udayena bhagavat-svarūpānanda-vaicitrī-sāroparicara-tal-līlā-tattvānubhavāt | yatheha śrī-gopikā-sute bhaktimatām iti nidarśanam |

sukhenāpyate jñāyate iti vā sukhāpaḥ subodhaḥ | tataś cāyaṃ dehābhimānibhis [Vṛ. addition] tarkādinā na subodhaḥ | tathā jñānibhir api jñānena na subodhaḥ | tatra pūrvavad dhetur gopikā-suta iti | dehebhiḥ dehābhimānibhir api | [end Vṛ. addition] tat-tad-alaukika-karma-liṅgakāt tarkāt jñānibhir apy anāvṛta-brahmatvāvagamāt subodha eva | satyaṃ tathāpi yatheha śrī-gopikā-sute bhaktimadbhiḥ subodhas tathā na | te hi śrī-kṛṣṇa- bhaktāḥ sva-sukha-nibhṛta-cetās tad-vyudastāny abhāvo'py ajita-rucira- līlākṛṣṭa-sāraḥ [BhP 12.12.69] ity ādi-darśanāt tādṛśa-līlānubhavasyaiva parama-puruṣārthatvam avagacchantīti bhāvaḥ | atrārtha-trayo'pīha-padena śrī-paravyoma-nāthādi-bhaktimanto'pi vyāvṛttāḥ | gopikā-suta iti viśeṣaṇena ca traikālika-tad-bhaktānāṃ tat-sambandhi-sukhāpatvaṃ prati tat-sutatvāyoga- tad-anyatva-yogau vyavacchidyete | ity ato vidvad-anubhava-yāthārthyena nitya eva tat-sambandho vivakṣitaḥ | (page 78)

ataevāyaṃ gopikā-suta iti svayam api sākṣād aṅgulyā nirdiśyate | tasmād api sādhūktaṃ nitya eva śrī-vrajeśvarayos tat-sambandha iti | atra ekadā gṛha- dāsīṣu [BhP 10.9.1] ity ādikam, nemaṃ viriñcaḥ [BhP 10.9.20] ity ādi padya- dvayāntam idam uttara-vākyaṃ, droṇo vasūnāṃ pravaraḥ [BhP 10.8.48] ity ādikasya pūrva-vākyasya bādhakatvenaivoktaṃ, pūrva-virodha-dharmāntara- pratipādanād ayuktatvāc ca pūrvasya asad-vyapadeśān neti cen na dharmāntareṇa vākya-śeṣād [Vs 2.1.17] itivat | tatra ca yathivāsac-chabdasya gaty-antaraṃ cintyate tathātrāpi | tac ca pūrvam eva darśitaṃ pūrvottarādhyāya-dvaye bādarāyaṇe vivakṣitam idam ārabhya prakaraṇena |

|| 10.8 || śrī-śukaḥ || 151-152 ||

[153]

tad evaṃ śruti-purāṇādi-nigamokty-anusāreṇa śrī-kṛṣṇasya nityābhivyaktitvaṃ dvārakādiṣu nitya-vihāritvaṃ nitya-yādavādi-parikaratvaṃ ca darśitam | ittham eva ca kṛṣṇas tu bhagavān svayam iti susiddham | athāśaṅkate - yadi nityam eva tathāvidhaḥ śrī-kṛṣṇākhyaḥ svayaṃ bhagavān tatra tatra etair nija-parikaraiḥ sārdhaṃ viharati tarhi brahmādi-prārthanayā śrī-nārāyaṇa etāvatatāreti śrūyate | tasya yadi śrī-kṛṣṇe praveśaḥ tarhi ca kathaṃ nityam eva dvārakādiṣu virājamānaṃ svayaṃ bhagavantaṃ parityajya te tasmai nivedayituṃ gatāḥ | kathaṃ vā janmādi-līlayā krameṇa mathurāṃ gokulaṃ punar mathurāṃ dvārakāṃ ca tyaktvā vaikuṇṭham ārūḍhavān iti |

atredam ucyate -- yo dvārakādau nityaṃ viharati sa śrī-kṛṣṇākhyaḥ svayaṃ bhagavān parātparo brahmādiṣv aprakaṭa eva prāyaśaḥ | yas tu kṣīrodādi- līlā-dhāmā nārāyaṇādi-nāmā puruṣaḥ sa eva viṣṇu-rūpaḥ sākṣād vā nijāṃśena vā teṣu prakaṭaḥ san brahmāṇḍa-pālanādi-kartety uktam eva | tatra brahmāṇḍādhikāriṇo brahmādayo'pi brahmāṇḍa-kāryaṃ tasmā eva nivedayitum arhanti | tatas tadāpi tasmā eva pṛthivī-bhārāvatārāya niveditavantaḥ | anantaraṃ so'pi puruṣas tān prati keśa-darśanena sa yāvad urvyāṃ bharam īśvareśvaraḥ [BhP 10.1.22] ity ādi-vākyena ca svayaṃ bhagavata evāvatāra-samayo'yam iti sūcayitvā svayam apy avatitīrṣāṃ cakāra | sā cāvatitīrṣā pūrva-yuktyā prakaṭībhavati svayaṃ bhagavati praveśāyaiva | tadedaṃ vaikuṇṭhādy-ārohaṇam api tat-tad-aṃśenaiva | svayaṃ tu tatra tatraiva punar nigūḍhaṃ līlāyate | atrodāhṛtaṃ tantra-bhāgavatādi-vākyaṃ vārāhādi- vākyaṃ cānusandheyam | udāhariṣyate ca nityaṃ sannihitas tatra bhagavān madhusūdanaḥ [BhP 11.31.24] ity ādikam | eṣa cābhisandhir na sarvair evāvabudhyateti |

yatha sva-sva-dṛṣṭam eva munibhis tādṛg varṇyate | yathā samudra-tīra-stha- dṛṣṭyaiva adbhuto vā eṣa prātar udety apaḥ sāyaṃ praviśati iti śrutiḥ | pravartate na tu vastuta iti prāñcaḥ | yadi tatra sumeru-parikramādi- vākyenānyathā gatiḥ kriyate tadātrāpi svayaṃ bhagavattā-nitya-vihāritādi- pratipādaka-vākyena kathaṃ nāma na kriyatām | tathā mathurādi- parityāgādy-uktir avatāre prāpañcika-jana-prakaṭa-līlāpekṣayaiva | tad- aprakaṭā tu līlā nityam eva vidyate eva | tasmān nityatvena janmādimayatvena ca līlā-pratipādakānāṃ vākyānāṃ samanvaya-svārasyād idaṃ labhyate | yathā ya eva śrī-kṛṣṇas tatra tatra nityam aprakaṭo viharati sa eva svayaṃ janmādi-līlayā prakaṭo bhavati | tatra nārāyaṇādayo'pi praviśantīti sarvaṃ śāntam |

tad evaṃ tatra śrī-kṛṣṇa-līlā dvividhā aprakaṭa-rūpā prakaṭa-rūpā ca | prāpañcika-lokāprakaṭatvāt tat-prakaṭatvāc ca | tatrāprakaṭā -

(page 79) yatrāsau saṃsthitaḥ kṛṣṇas tribhiḥ śaktyā samāhitaḥ | rāmāniruddha-pradyumnai rukmiṇyā sahito vibhuḥ || [GTU 2.36] iti |

mathurā-tattva-pratipādaka-śrī-gopāla-tāpany-ādau - cintāmaṇi-prakara- sadmasu-kalpa-vṛkṣa [BhP 5.40] ity ādi vṛndāvana-tattva-pratipādaka-brahma- saṃhitādau ca prakaṭa-līlātaḥ kiñcid vilakṣaṇatvena dṛṣṭā, prāpañcika-lokais tad-vastubhiś cāmiśrā, kālavad-ādi-madhyāvasāna-pariccheda-rahita-sva- pravāhā, yādavendratva-vraja-yuvarājatvādy-ucitāharahar-mahā- sabhopaveśa-gocāraṇa-vinodādi-lakṣaṇā | prakaṭa-rūpā tu śrī-vigrahavat kālādibhir aparicchedyaiva satī bhagavad-icchātmaka-svarūpa-śaktyaiva labdhārambha-samāpanā prāpañcikāprāpañcika-loka-vastu-saṃvalitā tadīya- janmādi-lakṣaṇā |

tatrāprakaṭā dvividhā | mantropāsanāmayī svārasikī ca | prathamā yathā tat-tad-ekatara-sthānādi-niyata-sthitikā tat-tan-mantra-dhyāna-mayī | yathā bṛhad-dhyāna-ratnābhiṣekādi-prastāvaḥ krama-dīpikāyām | yathā vā --

atha dhyānaṃ pravakṣyāmi sarva-pāpa-praṇāśanam |
pītāmbara-dharaṃ kṛṣṇaṃ puṇḍarīka-nibhekṣaṇam || ity ādi gautamīya-

tantre |

yathā vā -

veṇuṃ kvaṇantam aravinda-dalāyatākṣam-
barhāvataṃsam asitāmbuda-sundarāṅgam |
kandarpa-koṭi-kamanīya-viśeṣa-śobhaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||

ālola-candraka-lasad-vanamālya-vaṃśī- ratnāṅgadaṃ praṇaya-keli-kalā-vilāsam | śyāmaṃ tri-bhaṅga-lalitaṃ niyata-prakāśaṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || iti brahma-saṃhitāyām [5.39-40] |

homas tu pūrvavat kāryo govinda-prītaye tataḥ ity-ādy-anantaraṃ -

govindaṃ manasā dhyāyet gavāṃ madhye sthitaṃ śubham |
barhāpīḍaka-saṃyuktaṃ veṇu-vādana-tat-param ||

gopī-janaiḥ parivṛtaṃ vanya-puṣpāvataṃsakam || iti bodhāyana-karma-vipāka- prāyaścitta-smṛtau |

tad u hovāca hairaṇyo gopa-veśam abhrābhaṃ taruṇaṃ kalpa-drumāśritam | tadiha ślokā bhavanti --

sat-puṇḍarīka-nayanaṃ meghābhaṃ vaidyutāmbaram |
dvi-bhujaṃ mauna-mudrāḍhyaṃ vanamālinamīśvaram ||

gopa-gopī-gavāvītaṃ sura-druma-talāśritam |
divyālaṅkaraṇopetaṃ rakta-paṅkaja-madhyagam ||

kālindī-jala-kallola-saṅgi-māruta-sevitam |
cintayaṃś cetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ ||

iti śrī-gopāla-tāpanyām [1.11-15] - govindaṃ gokulānandaṃ sac-cid-ānanda- vigraham [GTU 1.37] ity ādi ca |

yā tu tat-tat-kāmanātmaka-prayoga-mayī pūtanā-vadhādi-rūpā yad-yad- dhiyā ta urugāya vibhāvayanti tat-tad-vapuḥ praṇayase sad-anugrahāya [BhP 3.9.11] ity uktānusāreṇādyāpi sādhaka-hṛdi kadācit sāmpratīva sphurati sā khalu mantropāsanāmayītve'pi svārasikyām eva paryavasyati atītatvena sarvatra nirdiṣṭatvāt |

atha svārasikī ca yathodāhṛtam eva skānde --

vatsair vatsatarībhiś ca sadā krīḍati mādhavaḥ | vṛndāvanāntaragataḥ sa-rāmo bālakaiḥ saha || ity ādi |

tatra ca-kārāt śrī-gopendrādayo gṛhyante | rāma- (page 80) -śabdena rohiṇy

api | tathā tenaiva krīḍatīty ādinā vrajāgamana-śayanādi-līlāpi | krīḍā- śabdasya vihārārthatvād vihārasya nānā-sthānānusāraṇa-rūpatvād eka- sthāna-niṣṭhāyā mantropāsanāmayyā bhidyate'sau | yathāvasara-vividha- svecchāmayī svārasikī | evaṃ brahma-saṃhitāyām --

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhir abhipālayantam lakṣmī-sahasra-śata-sambhrama-sevyamānaṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.28] iti |

atra kathā gānaṃ nātyaṃ gamanam api vaṃśī [BrahmaS 5.52] ity atrānusandheyam | tatra nānā-līlā-pravāha-rūpatayā svārasikī gaṅgeva | ekaika-līlātmatayā mantropāsanāmayī tu labdha-tat-sambhava-hrada-śreṇir iva jñeyā | kiṃ ca mantropāsanāmayyām api vraja-rājādi-sambandhaḥ śrūyate kim uta svārasikyām iti na kutrāpi tad-rahitatā kalpanīyā | tad etat sarvaṃ mūla-pramāṇe'pi dṛśyate | tatra prakaṭa-rūpā vispaṣṭaiva |

athāprakaṭāyāṃ mantropāsanā-mayīm āha --

māṃ keśavo gadayā prātar avyād govinda āsaṅgavam ātta-veṇuḥ | [BhP 6.8.2] iti |

ātta-veṇur iti viśeṣeṇa govindaḥ śrī-vṛndāvana-mathurā-prasiddha-mahā- yoga-pīṭhayos tan-nāmnaiva sahitau prasiddhau | tau ca tatra tatra prāpañcika-loka-dṛṣṭyāṃ śrīmat-pratimākāreṇābhātaḥ svajana-dṛṣṭyāṃ sākṣād-rūpa-vṛnda-prakaraṇa eva etau paṭhitau | tataś ca nārāyaṇa-

varmākhya-mantropāsya-devatātvena (śrī-gopāla-tāpanyādi-prasiddha-
svatantra-mantrāntaropāsya-devatātvena) ca mantropāsanā-mayyām idam
udāhṛtam ||

|| 6.8 || viśvarūpa indram || 153 ||

[154]

vakṣyamāṇa-bhagavad-abhiprāyānusāreṇa spaṣṭārthatvena ca vastutaḥ svārasikīm āha -

mā khidyataṃ mahā-bhāgau drakṣyathaḥ kṛṣṇam antike |
antar hṛdi sa bhūtānām āste jyotir ivaidhasi || [BhP 10.46.36]

he mahā-bhāgau śrī-vrajeśvarau mā khidyataṃ yataḥ śrī-kṛṣṇaṃ drakṣyathaḥ | kathaṃ yataḥ so'ntika evāste | tasyāntika-sthiter avyabhicāre dṛṣṭāntaḥ | bhūtānām antar-hṛdi paramātma-lakṣaṇaṃ jyotir iva edhasi cāgni-lakṣaṇaṃ jyotir iveti | tatra nirantaras tat-sphūrtir eva bhavatāṃ pramāṇam iti bhāvaḥ | arthāntare tūttarārdhasya hetutvāspaṣṭatvāt paramātma-rūpeṇāntarhṛdi-sthitasyāpi darśanāniyamāt |

|| 10.46 || uddhavaḥ śrī-vrajeśvarīm || 154 ||

[155]

evaṃ śrī-bhagavān uvāca - bhavatīnāṃ viyogo me na hi sarvātmanā kvacit ||

[BhP 10.47.29]

ye mayā saha bhavatīnāṃ yo'yaṃ viyogaḥ sa sarvātmanā sarveṇāpi prakāśena na vidyate | kiṃ tarhy ekena prakaṭa-līlāyāṃ virājamānena prakāśena viyogaḥ | aprakaṭa-līlāyāṃ tv anyena (page 81) prakāśena saṃyoga evety arthaḥ | atraitad uktaṃ bhavati na cāntar na bahir yasya ity ādi dāmodara-līlā- praghaṭṭaka-dṛṣṭyā mṛd-bhakṣaṇa-līlādau śrī-vrajeśvary-ādīnāṃ tathānubhūtyā ca śrī-vigrahasya madhyamatva eva vibhutvaṃ dṛśyate | tac ca paraspara-virodhi-dharma-dvayam ekatrācintya-vibhutva-śaktimati tasminn āsambhavaṃ śrutes tu śabda-mūlatvād ity etan nyāyena ity evaṃ bhagavat- sandarbhe praghaṭṭakena vivṛtam asti |

tad evaṃ vibhutve sati yugapad aneka-sthānādy-adhiṣṭhānārthaṃ rūpāntara- sṛṣṭiḥ piṣṭa-peṣitā | kintu yugapan-madhyamatva-vibhutva-prakāśikayā tathaivācintya-śaktyā tad-icchānusāreṇaika eva śrī-vigraho'nekadhā prakāśate | bimba iva svacchopādhibhiḥ | kintu atropādhi-mātra-jīvanatvena sākṣāt sparśādy-abhāvena vaiparītyodaya-niyamena bimbasya paricchinnatvena ca pratibimbatvam | atra tu svābhāvaika-śakti-sphuritatvena sākṣāt-sparśādi-bhāvena yatheccham udayena śrī-vigrahasya vibhutvena ca bimbatvam eveti viśeṣaḥ | evam eva sarveṣām api prakāśānāṃ pūrṇatvam āha śrutiḥ -

pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate | pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate || [BAU 6.5.4] iti |

tatra ca teṣāṃ prakāśānāṃ tathaivācintya-śaktyā pṛthak pṛthag eva kriyādīni bhavanti | ataeva yugapad āvirbhūtānāṃ prakāśa-bhedāvalambinīnāṃ nimeṣonmeṣaṇādi-kriyāṇām avirodhaḥ | ataeva vibhor api paraspara- viruddha-kriyā-gaṇāśrayasyāpi tat-tat-kriyā-kartṛtvaṃ yathārtham eva | tad- yathārthatve bahuśaḥ śrī-bhāgavatādi-varṇitaṃ viduṣāṃ tu tad-udbhavaṃ sukhaṃ nopapadyata iti tad-anyathānupapattiś cātra pramāṇam | ittham evābhipretya śrī-nāradena citraṃ bataitad ekena vapuṣā yugapat pṛthak [BhP 10.69.1] ity ādau vapuṣā ekatve'pi pṛthak-prakāśatvaṃ teṣu prakāśeṣu pṛthak pṛthak kriyādhiṣṭhānāditvaṃ tādṛśa-śaktis tv anyatra muni-janādau na sambhavatīti svayaṃ citratvaṃ coktam | eṣa eva prakāśaḥ kvacid ātma- śabdenocyate kvacid rūpādi-śabdena ca | yathā tatraiva na hi sarvātmanā kvacid iti, anyatra kṛtvā tāvantam ātmānam [BhP 10.33.19] iti, tāvad-rūpa- dharo'vyayaḥ [BhP 10.59.42] iti, kṛṣṇenecchā-śarīriṇā [BhP 10.30.40] iti ca |

tatra nānā-kriyādy-adhiṣṭhānatvād eva līlā-rasa-poṣāya teṣu prakāśeṣv abhimāna-bhedaṃ parasparam ananusandhānaṃ ca prāyaḥ svecchayorīkarotīty api gamyate | evaṃ tac-chaktimayatvāt tat-parikareṣv api jñeyam | tatra teṣv api prakāśa-bhedaḥ, yathā kanyāṣoḍaśa-sahasra-vivāhe śrī-devaky-ādiṣu | uktaṃ hi ṭīkā-kṛdbhiḥ - anena devakyādi-bandhu-jana-samāgamo'pi prati- gṛhaṃ yaugapadyena sūcita iti | teṣu śrī-kṛṣṇe ca prakāśa-bhedād abhimāna- kriyā-bhedo yathā śrī-nārada-dṛṣṭa-yogamāyā-vaibhave tatra hy ekatra --

dīvyantam akṣais tatrāpi priyayā coddhavena ca | pūjitaḥ parayā bhaktyā pratyutthānāsanādibhiḥ || [BhP 10.69.20] iti |

mantrayantaṃ ca kasmiṃścin mantribhiś coddhavādibhiḥ | [BhP 10.69.27]

tatrānyatra iti bhāva-bhedād abhimāna-bhedo lakṣyate | ayam eva tad- avastho'ham atrāsmīti | evaṃ ṣoḍaśa-sahasra-vivāhe kutracit śrī-kṛṣṇa- samakṣaṃ māṅgalikaṃ karma kurvatyā devakyās tad-darśana-sukhaṃ bhavati | tat-parokṣaṃ tu tad-darśanotkaṇṭheti | tathā yoga-māyā-vaibhava-darśana eva kvacid (page 82) uddhavena saṃyogaḥ kvacid viyoga iti vicitratā |

tad evaṃ tatra prakāśa-bhede sati tad-bhāvenābhimāna-kriyā-bhede ca sthite tadānīṃ vṛndāvana-prakāśa-viśeṣe sthitena śrī-kṛṣṇasyāprakaṭa-prakāśena tāsām aprakaṭa-prakāśātmikānāṃ saṃyogas tat-prakāśa-viśeṣe prāk-sthitena samprati mathurāṃ gatena tat-prakaṭa-prakāśenaiva svīkṛtena sthāna-traye'pi saparikara-śrī-kṛṣṇa-nityāvasthāyitā-vākyam anupahataṃ syāt | prakaṭa- līlāyām anyatra sa-parikarasya tasya kadācid gamane'pi prakāśāntareṇāvasthānād iti | tasmāt sādhūktaṃ bhavatīnāṃ viyogo me [BhP 10.47.29] ity ādi |

seyaṃ ca nitya-saṃyogitā parama-rahasyeti brahma-jñāna-sādṛśya-bhaṅgyā samācchādyaivopadiṣṭā | dṛśyate cānyatrāpi rahasyopadeśe'rthāntara- samācchannoktiḥ | yathā mahābhārate jatu-gṛhe gacchataḥ pāṇḍavān prati vidurasya | yathā vā ṣaṣṭhe haryāśvādīn prati śrī-nāradasya |

[156]

tad evaṃ punar api tathaivopadiśati --

yathā bhūtāni bhūteṣu khaṃ vāyv-agnir jalaṃ mahī |
tathāhaṃ ca manaḥ-prāṇa- bhūtendriya-guṇāśrayaḥ || [BhP 10.47.29]

yathā khādīni kāraṇa-rūpāṇi bhūtāni vāyv-ādiṣu sva-sva-kārya-rūpeṣu bhūteṣv avasthitāni, tatrākāśasya sthitir vāyau vāyor agnāv ity ādi | tathā bhavatīṣv ahaṃ bahir-anupalabhyamāno'pi nityaṃ tiṣṭhāmy evety arthaḥ | kathambhūto'ham ? bhavatīnāṃ mad-eka-jīvātūnāṃ mana-ādy-āśrayaḥ | anyathā nimeṣam api mad-viyogena tāny api na tiṣṭheyur iti bhāvaḥ |

yad vā, kiṃ-rūpas tiṣṭhasīty ākāṅkṣāyām āha, bhavatīnāṃ mana-ādy- āśraya-bhūto yo dvibhuja-śyāmasundara-veṇu-vinodi-rūpas tad-rūpa eveti |

[157]

nanv itthaṃ prakāśa-vaicitrī kathaṃ syāt yayā viraha-saṃyogayor yugapad eva sthitir ity āśaṅkyāha -

ātmany evātmanātmānaṃ sṛje hanmy anupālaye |
ātma-māyānubhāvena bhūtendriya-guṇātmanā || [BhP 10.47.30]

ātmani ananta-prakāśa-maye śrī-vigraha-lakṣaṇe svasmin ātmanā svayam ātmānaṃ prakāśa-viśeṣaṃ sṛje abhivyañjayāmi | kena ? nimitta-bhūtena ātmā-māyānubhāvena acintyāyāḥ svarūpa-śakteḥ prabhāvena | svarūpa- bhūtayā nitya-śaktyā māyākhyayā yuta iti madhva-bhāṣya-dhṛta-caturveda- śikhātaḥ | kīdṛśena ? bhūtendriya-guṇātmanā bhūtāni paramārtha-satyāni yāni mamendriyāṇi ye ca guṇā rūpa-rasādayas teṣām ātmanā prakāśakenety arthaḥ | buddhīndriyeti pāṭhe ātmanety asya viśeṣaṇam | buddhayo'ntaḥ- karaṇāni, indriyāṇi bahiḥ-karaṇāni, guṇā rūpādayaḥ, tāni sarvāṇy api ātmā svarūpaṃ yatra, teneti |

tad evam āvirbhūya anu paścāt kadāpi hanmi, tato'nyatra gacchāmi | han hiṃsā-gatayoḥ | kadāpy anu paścāt punaḥ pālaye svayam āgatya pālayāmi nija-viraha-dūnān iti śeṣaḥ | etat-kāraṇaṃ tu yat tv ahaṃ bhavatīnāṃ vai [BhP 10.47.34] ity ādau vakṣyate | hanter arthāntare trayāṇām eka-karma-kartṛtve'pi tam ātmānaṃ prakāśaṃ kadācit tirodhāpayāmi | tasmāt taṃ prakāśam ākṛṣya prakāśa-vaividhyam ekīkaromīty arthaḥ |

evam eva daśama-saptatimamādhyāye svāmibhir api vyākhyātam - evaṃ sarva-gṛhebhyaḥ pṛthak pṛthaṅ nirgatyānantaram eka eva sudharmāṃ prāviśat [10.70.17] iti | yathā ca mādhva-bhāṣya-dhṛta-(page 83) -svāmi(?)-vacanam -

sa devo bahudhā nirguṇaḥ puruṣottamaḥ | ekībhūyaḥ punaḥ śete nirdoṣo harir ādikṛt || iti |

śrutiś ca śaṅkara-bhāṣya-dhṛtā - sa ekadhā bhavati, dvidhā bhavati ity ādyā | tad-anantaraṃ punar api tam ātmānaṃ pālaye punar abhivyajya nija- śreṣṭha-janaiḥ saha krīḍayā sambhūtānandaṃ karomīty arthaḥ | evaṃ hantir aślīlo'pi sva-viyogi-jana-viṣaya-kāruṇya-kṛta-bhāvāntareṇa svayam eva prayukta iti na doṣa āśaṅkyaḥ - chindyāṃ sva-bāhum api vaḥ pratikūla-vṛttim [BhP 3.16.6] itivat |

[158]

nanu prakaṭam eva mathurāyāṃ vikrīḍasi tarhy atrāpy adhunā virkīḍasīty atrāsmākaṃ sambhāvanā kathaṃ jāyatām ity āśaṅkya tāsām evānubhavaṃ pramāṇayati -

ātmā jñāna-mayaḥ śuddho vyatirikto 'guṇānvayaḥ |
suṣupti-svapna-jāgradbhir māyā-vṛttibhir īyate || [BhP 10.47.31]

yad vā āstāṃ tāvad aprakaṭa-līlāyāṃ mad-viyogābhāva-vārtā | prakaṭa- līlāyām api tayānusandhīyatām ity āha ātmā jñāna-maya ity ādi | arthaś cāyam - ātma-śabdo'sminn asmac-chabda-paraḥ | tataś ca ātmāhaṃ śrī- kṛṣṇa-lakṣaṇo bhavatīnāṃ suṣupty-ādi-lakṣaṇābhir mano-vṛttibhir īyate anubhūyata eva | kīdṛśaḥ ? jñāna-mayo nānā-vidyā-vidagdhaḥ | śuddho doṣa-rahitaḥ | vigato'tirikto yasmād iti vā viśeṣeṇātirikta iti vā vyatiriktaḥ sarvottamo guṇānvayaḥ sarva-guṇa-śālī |

ataeva sa ca sphūrti-rūpo'yam anubhavaḥ kadācit sākṣātkāra-dvārāpi kalpyate iti cira-kāla-virahe'pi tāsāṃ sandhukṣaṇa-kāraṇaṃ jñeyam | atra suṣupte'pi tat- sphūrti-nirdeśaḥ sarvadaiva sphurāmīti-mātra-tātparyakaḥ | yad vā tatra tāsāṃ svapna-jāgrator ananya-vṛttitvaṃ siddham eva | vṛtty-antarāsambhavāt tu śrī-kṛṣṇa-samādhi-lakṣaṇe suṣupte'pi tasminn eva svapna-jāgrad-gatānāṃ vṛtti-vaicitrīṇāṃ tad-anubhāvitā-mātrāvaśeṣatayā praveśo bhavati | tad uttara-kāle prākṛtaiḥ sukham aham asvāpsam itivat tābhiḥ sa iti evānusandhīyate iti tathoktam |

tathā hi gāruḍe - jāgrat-svapna-susuptiṣu yogasthasya ca yoginaḥ | yā kācin manaso vṛttiḥ sa bhavaty acyutāśrayaḥ || iti |

[159]

nanu tathāpy asmākaṃ viraha eva sarvopamardakaḥ sphurati | kiṃ kurma ity āśaṅkya, hanta yadi mad-viyogitābhimāni-mano-vṛttiṃ katham api roddhuṃ śaknutha tadā svata eva nitya-saṃyogitvam uddeṣyatīty evam upadeśena vaktuṃ yoga-śāstra-prakriyām āha dvābhyāṃ -

yenendriyārthān dhyāyeta mṛṣā svapna-vad utthitaḥ |
tan nirundhyād indriyāṇi vinidraḥ pratyapadyata || [BhP 10.47.32]

utthitaḥ pumān yathā mithyābhūtam eva svapnaṃ dhyāyati evaṃ bādhitān api indriyārthān śabdādīn yena manasā dhyāyeta cintayet, dhyāyaṃś ca yenedriyāni pratyapadyata prāpa, tan mano vinidro'nalasaḥ san nirundhyān niyacched iti | yadyapi svapnādivat tad-virahas tāsu nājñānādhyastaḥ, prakaṭa-līlāyāṃ tasyāprāptes tāsām evānubhava-siddhatvāt tathāpy aprakaṭa-līlāyāṃ nitya-saṃyogam anusandhāpayituṃ tasya tādṛśatvenaivopadeśo bhagavatā yogya iti tathoktam | ekāṃśe'pi saṃyoge viyogo nāsty eveti vā |

[160]

taṃ mano-nirodham eva stauti -

etad-antaḥ samāmnāyo yogaḥ sāṅkhyaṃ manīṣiṇām |
tyāgas tapo damaḥ satyaṃ samudrāntā ivāpagāḥ || [BhP 10.47.33] (page 84)

eṣa mano-nirodho'ntaḥ samāptiḥ phalaṃ yasya saḥ | samāmnāyo vedaḥ | sa tatra paryavasyatīty arthaḥ | mārga-bhede'py ekatra prayavasāne dṛṣṭāntaḥ | samudrāntā āpagatā nadya iva iti | yasmāt sarvair eva vedādividbhiḥ praśasyate mano-nirodhas tasmād yūyam api mad-viyogābhimāni-mano-vṛttiṃ niyacchatheti padya-dvayena dhvanitam |

[161]

nanu, aho yadi tad-viraheṇa vayam atiduḥkhitā ity ataḥ kṛpālu-citta eva tvam asmabhyaṃ nija-prāpti-sādhanam upadiśasi | tarhi svayaṃ kim u prakaṭam eva nāyāsi, tasmāt kaitavam evedaṃ tava kṛpālutvam ity āśaṅkyāha -

yat tv ahaṃ bhavatīnāṃ vai dūre varte priyo dṛśām |
manasaḥ sannikarṣārthaṃ mad-anudhyāna-kāmyayā || [BhP 10.47.34]

sāmprataṃ bhavatīnāṃ dṛśāṃ priyo'py ahaṃ yad dūre varte, tad-bhavatīnāṃ mad-anudhyānecchayā yo manasaḥ sannikarṣas tad-arthaṃ mama bhavan- nikaṭa-shtitau mad-arthaṃ bhavatīnāṃ dṛśye vāveśaḥ syād, bhavad-dūre tu manasy eveti tatra mama sannikarṣaḥ syād ity etad-arthaḥ |

[162]

tad eva nidarśayati --

yathā dūra-care preṣṭhe mana āviśya vartate |
strīṇāṃ ca na tathā cetaḥ sannikṛṣṭe 'kṣi-gocare || [BhP 10.47.35]

ca-kārāt strīṣu preṣṭhasya ca |

[163]

manaḥ-sannikarṣe kiṃ syāt śrīghram eva labdho bhavṣyāmīti jñāyatām ity āha --

mayy āveśya manaḥ kṛtsnaṃ vimuktāśeṣa-vṛtti yat |
anusmarantyo māṃ nityam acirān mām upaiṣyatha || [BhP 10.47.36]

vimuktā aśeṣā viraha-tat-kāraṇa-bhāvanā-rūpā vṛttayo yena tan-mano mayi kṛṣṇa-rūpe āveśya māṃ kṛṣṇa-rūpam evānusmarantyo māṃ kṛṣṇa-rūpam evācirād eva samīpa evaiṣyatha, ananya-vedyatayā prāpsyatha |

[164]

tarhi kathaṃ prakaṭaṃ nāgacchasi tatrāha - tasya jhaṭiti prāpter vṛndāvana eva līlāntara-nityāstitāyāś ca pratīty-arthaṃ nidarśanam apy āha --

yā mayā krīḍatā rātryāṃ vane 'smin vraja āsthitāḥ |
alabdha-rāsāḥ kalyāṇyo māpur mad-vīrya-cintayā || [BhP 10.47.37]

tad bahir-vighna-vañcanārtham ity arthaḥ | tā hi tad-rātri-prakaṭa-rāsa- mātram alabdhavatyo'py asmin vṛndāvana eva sarva-vighnāspṛṣṭāḥ prakaṭa- vicitra-krīḍā-nidhānaṃ mām āpur eveti | tathā ca vāsanā-bhāṣya-dhṛtaṃ mārkaṇḍeya-vacanam -

tadānīm eva taṃ prāptāḥ śrīmantaṃ bhakta-vatsalam | dhyānataḥ paramānandaṃ kṛṣṇaṃ gopāla-nāyikāḥ || iti |

tatrāpi he kalyāṇyaḥ sarva-vighna-rahitāḥ | arthāntare sa-śarīrā eva ca | [Vṛ. adds: sa-śarīrā iti tat-tad-deha-tyāgena bhavatīnāṃ mat-prāptir na syāt, kintv anenaiva dehena mat-prāptiḥ syād iti bhāvaḥ | [end. Vṛ. addition]

tāsāṃ śarīra-parityāgādikaṃ tu māyikam eveti bhāvaḥ | tasmāt tāsāṃ vraje prākaṭyenānupalambhāt tathā mayi bhaktir hi bhūtānām [BhP 10.82.44] ity ādi vakṣyamāṇānusāreṇa mārkaṇḍeya-vacanānusāreṇa ca tadīyābhīpsita- rūpa-vilāsasyaiva mama prāpteḥ siddhatvāc ca vidyata eva prakaṭāyā asyā līlāyā pṛthak tasminn anyā līlā, tasyāṃ ca mameva yuṣmākam api sthitir adhyavasīyatām | yām eva līlāṃ madīya-vrajāgamanāsakṛt-pratijñānusāreṇa (page 85) śīghram eva yadu-puryāḥ sakāśād-bhavat-prema-yantritatayā samāgatyāhaṃ (sarva-samañjasatayā bhavatīnāṃ tat-tad-vighna-nivāraṇa- pūrvakaṃ) sarvebhya eva vraja-vāsibhyaḥ santataṃ darśayiṣyāmīti bhāvaḥ | asminn iti nirdeśāt tadānīm api svasya vṛndāvana-sthatvaṃ sūcayati | prakaraṇe'sminn idam uktaṃ bhavati | na hy atra tāsām adhyātma-vidyā

śreyaskarī bhavati |
tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ |
na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha || [BhP 11.20.31]

iti śrī-bhagavatā | jñāne prayāsam udapāsya namanta eva jīvanti [BhP 10.14.3]

iti brahmaṇā ca sādhāraṇa-bhaktānām apy anupādeyatvenoktatvāt | na ca tac-chravaṇena tāsāṃ viraha-jvālā śāmyati | taṃ śyāmaṃ manoharaṃ vinā sādhāraṇa-bhaktānām api svargāpavarga-narakeṣv api tulyārtha-darśinaḥ [BhP 6.17.18] ity ukta-diśā, nātyantikaṃ vigaṇayanty api te prasādam [BhP 3.15.48] ity-ādy-ukta-diśā vā heya-rūpatvenaivānubhavāt | tāsāṃ tu sva-rasasya parama-virodhy eva tat | pūrvaṃ ca śrūyatāṃ priya-sandeśo bhavatīnāṃ sukhāvahaḥ [BhP 10.47y.28] ity evoktam |

ata uktaṃ tāsām evābhiprāya-kathane śrī-svāmibhir api - nanu kim anyānivāsmān ātma-vidyayā lobhayasi ? vayaṃ tu sarva-sundara- sarvālaṅkaraṇena tvayā virahaṃ naiva sahāmahe [Bhāvārtha-dīpikā to 10.47.34] iti | tasmād vidurasyeva kūṭoktir iyam ity ukta evārthī bhavaty antaraṅgaḥ | sa ca yudhiṣṭhirasyeva tāsām eva gamya iti |

|| 10.47 || śrī-bhagavān śrī-vraja-devīḥ || 155-164 ||

[165]

pūrva-vyākhyānusāreṇaivāha -

evaṃ priyatamādiṣṭam ākarṇya vraja-yoṣitaḥ |
tā ūcur uddhavaṃ prītās tat-sandeśāgata-smṛtīḥ || [BhP 10.47.38]

tat-sandeśenāgatā smṛtir nitya-saṃyogānusandhāna-rūpā yāsāṃ tādṛśyaḥ | ataeva prītāḥ | itaḥ paraṃ kadācit prakaṭa-līlānubhave sati tāsāṃ santoṣaḥ prakaṭa-līlā-darśanatas tu viraha eveti bhāva-dvaitaṃ lakṣyate |

[166]

tac ca santoṣam āha -

tatas tāḥ kṛṣṇa-sandeśair vyapeta-viraha-jvarāḥ |
uddhavaṃ pūjayāṃ cakrur jñātvātmānam adhokṣajam || [BhP 10.47.53]

tathā tena sandiṣṭaṃ tathaivātmānam anubhūyādhokṣajaṃ cānubhūyety arthaḥ |

|| 10.47 || śrī-śukaḥ || 165-166 ||

[167]

sva-virahaṃ vyañjayanti --
apy eṣyatīha dāśārhas taptāḥ sva-kṛtayā śucā |
sañjīvayan nu no gātrair yathendro vanam ambudaiḥ || [BhP 10.47.44]

sva-nimittena śokena taptāḥ no'smān gātraiḥ kara-sparśādibhiḥ sañjīvayan kiṃ nu ihaiṣyatīti ||

|| 10.47 || śrī-vraja-devya uddhavam || 167 ||

[168]

evaṃ tathā śrīmad-uddhava-dvāropadiṣṭaṃ tathā kurukṣetre sākṣād api svayam upadiṣṭam | (page 86)

[Vṛ. adds:] kurukṣetra-yātrāyām api --
api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā |
gatāṃś cirāyitāñ chatru- pakṣa-kṣapaṇa-cetasaḥ || [BhP 10.82.41]

ity anena svāgamana-vilambe kāraṇaṃ vijñāpya punaś ca | [Vṛ. ends.]

mayi bhaktir hi bhūtānām amṛtatvāya kalpate |
diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ || [BhP 10.82.44]

ity atra tādṛśīnāṃ sākṣād eva tat-prāptiḥ phalaṃ nānyeṣām ivāmṛtatva- mātram ity etat tāsām āśvāsana-rūpa-bhagavad-vacanānantaram | nanu tvaṃ dvārakāyām eva sadā krīḍasi vayaṃ tu vṛndāvana-vāsinyaḥ kathaṃ prāpsyāma ity āśaṅkya yuṣmābhir nitya-saṃyukta evāham asmīti tathāvidham ātmānam upadiśati dvābhyāṃ -

[Vṛ. reads instead of the above paragraph: ity anena tāsāṃ sva-prāptim avaśyambhāvinīṃ procya tatrāpi tāsāṃ kāla-vilambākṣamatvaṃ vilokya jhaṭiti sāntvanārtham uddhava-dvārā prahita-cara-sandeśavad eva svena nitya- saṃyogam upadiśati - End Vṛ. reading.]

ahaṃ hi sarva-bhūtānām ādir anto 'ntaraṃ bahiḥ |
bhautikānāṃ yathā khaṃ vār bhūr vāyur jyotir aṅganāḥ ||

evaṃ hy etāni bhūtāni bhūteṣv ātmātmanā tataḥ |
ubhayaṃ mayy atha pare paśyatābhātam akṣare || [BhP 10.82.45-46]

yathāham ahaṅkāro bhūtādiḥ sarveṣāṃ bhūtānāṃ khādīnām ādyantādi- rūpaḥ | ahaṅkārāntargatāny eva khādīnīty arthaḥ | yathā ca khādīni bhūtāni bhautikānāṃ śarāva-saindhavādīnām ādy-antādi-rūpāṇi, khādīnām antargatāny eva tānīty arthaḥ | evam etāni prakaṭa-līlāyām anubhūyamānāni yuṣmākaṃ mamatāspadāni bhūtāni paramārtha-satya- vastūni śrī-vṛndāvanādīni bhūteṣv aprakaṭa-līlā-gateṣu paramārtha-satya- vastuṣu teṣu vartante | yuṣmākaṃ prakaṭa-līlābhimāny-ahantāspadam ātmā cāprakaṭa-līlābhimāny ahantāspadenātmanā tato vyāptaḥ | evam idantāhantāspadaṃ yad ubhayaṃ tac ca punaḥ pare prakaṭam atra dṛśyamāne'pi tasyāṃ vṛndāṭavyāṃ viharamāṇe'kṣare nityam eva yuṣmat- saṅgini mayy āśraya-rūpe ābhātaṃ virājamānaṃ paśyateti | tasmāt prakāśa- bhedād eva tat-tad-vastv-ādi-bheda-vyapadeśo viraha-saṃyoga-vyavasthā cetīdam atrāpi vyaktam |

[169]

śrī-bhagavac-chikṣānurūpam eva śrī-ṛṣir uvāca --

adhyātma-śikṣayā gopya evaṃ kṛṣṇena śikṣitāḥ |
tad-anusmaraṇa-dhvasta-jīva-kośās tam adhyagan || [BhP 10.82.47]

adhyātma-śikṣayā tad-upadeśena ātmānaṃ śrī-kṛṣṇam adhikṛtya yā śikṣā tayā vā | tathāvidhaṃ yad upadiṣṭaṃ tad-anusmaraṇena nitya-siddhāprakaṭa- līlāyāḥ punar anusandhānena dhvastas tyakta-prāyo jīva-koṣaḥ prapañcas tatra prākaṭyābhiniveśo yābhis tāḥ | taṃ svayam upadiṣṭaṃ nitya-saṃyukta- rūpaṃ śrī-kṛṣṇam adhyagan praṇihitavatyaḥ | tatrāpi pūrva-darśita-śruti- purāṇādi-gata-nityatā-vākyaṃ mayi bhaktir hi [BhP 10.82.44] iti | phala-bheda- vākyaṃ ca na jñānaṃ na ca vairāgyam [BhP 11.20.31] ity ādy-ayuktatā-vyañji- vākyaṃ cānusandhāya parokṣa-vādārtha-prayuktam arthāntaraṃ na prameyam |

[170] atha jñāna-rūpaṃ prakaṭārtham asvīkuṛvāṇā nitya-līlā-rūpaṃ rahasyārthaṃ svīkurvāṇā api pūrvavat punaś ca prakaṭa-līlābhiniveśena viraha-bhītāḥ parama-dainyottaram evaṃ prārthayāmāsur ity āha -

āhuś ca te nalina-nābha padāravindaṃ

yogeśvarair hṛdi vicintyam agādha-bodhaiḥ
saṃsāra-kūpa-patitottaraṇāvalambaṃ
gehaṃ juṣām api manasy udiyāt sadā naḥ || [BhP 10.82.48]

āstāṃ tāvad durvidhi-hatānām asmākaṃ tvad-darśana-gandha-vārtāpi | he nalina-nābha tava padāravindaṃ tvad-upadeśānusāreṇāsmākaṃ manasy udiyāt |

nanu (page 87) kim ivātrāsambhāvyam ? tatrāhuḥ - yogeśvarair eva hṛdi vicintyaṃ na tv asmābhis tvat-smaraṇārambha eva mūrcchā-gāminībhiḥ | tad uktam uddhavaṃ prati svayaṃ bhagavatā -

mayi tāḥ preyasāṃ preṣṭhe dūra-sthe gokula-striyaḥ | smarantyo 'ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ || [BhP 10.46.5] iti |

tad evopapādayanti agādha-bodhaiḥ sākṣād-darśane'py akṣubhita- buddhibhiḥ | na tv asmābhir iva tvad-darśanecchayā kṣubhita-buddhibhiḥ | caraṇasyāravindatā-rūpakaṃ ca tvat-sparśenaiva dāha-śāntir bhavati na tu tathā tvat-smaraṇeneti jñāpanāya |

nanu tathā nididhyāsanam eva yogeśvarāṇāṃ saṃsāra-duḥkham iva bhavatīnāṃ viraha-duḥkhaṃ dūrīkṛtya tad-udayaṃ kariṣyatīti āśaṅkyāha saṃsāra-kūpa-patitānām evottaraṇāvalambaṃ na tv asmākaṃ viraha-sindhu- nimagnānām | tvac-cintanārambhe duḥkha-vṛddher evānubhūyamānatvād iti bhāvaḥ | nanv adhunaivāgatya muhur māṃ sākṣād evānubhavata, tatrāha - gehaṃ juṣāṃ para-gṛhiṇīnām asvādhīnānām ity arthaḥ | yad vā gehaṃ juṣām iti tava saṅgatiś ca tvat-pūrva-saṅgama-vilāsa-dhāmni tat-tad-asmat-kāma-dughe svābhāvikāsmat-prīti-nilaye nija-gehe gokula eva bhavatu, na tu dvārakādāv iti sva-manoratha-viśeṣeṇa tasminn eva prītimatīnām ity arthaḥ | yaḥ kaumāra-haraḥ sa eva hi varaḥ ityādivat | tasmād asmākaṃ manasi bhavac- caraṇa-cintana-sāmarthyābhāvāt svayam āgamanasyāsāmarthyād anabhirucer vā sākṣād eva śrī-vṛndāvana eva yady āgacchasi tadaiva nistāra iti bhāvaḥ |

[Vṛ edition adds here: tam etam eva bhāvaṃ śrī-bhagavān aṅgīcakāra | yathoktam etad-anantaram -

ta evaṃ loka-nāthena paripṛṣṭāḥ su-sat-kṛtāḥ |
pratyūcur hṛṣṭa-manasas tat-pādekṣā-hatāṃhasaḥ || [BhP 10.83.2] [end Vṛ

addition]

|| 10.82 || śrī-śukaḥ || 168-170 ||

[171]

tad evaṃ svārasikya-prakaṭa-līlā darśitā | athāprakaṭa-līle dve apy artha- viśeṣeṇāha -

gopīnāṃ tat-patīnāṃ ca sarveṣām eva dehinām |
yo 'ntaś carati so 'dhyakṣaḥ krīḍaneneha deha-bhāk || [BhP 10.33.35]

antar-antaḥ-sthitam aprakaṭaṃ yathā syāt tathā gopīnāṃ tat-patīnāṃ ca tat- patiṃ-manyānāṃ krīḍana-deha-bhāk san teṣām eva gokula-yuvarājatayā adhyakṣaś ca san yaś carati krīḍati sa eva prakaṭa-līlā-gato'pi bhūtvā sarveṣāṃ viśva-vartināṃ dehinām api krīḍana-deha-bhāk san teṣāṃ pālakatvenādhyakṣo'pi san carati | tasmād anādita eva tābhiḥ krīḍā-śālitvena svīkṛtatvāt tac-chakti-rūpāṇāṃ tāsāṃ saṅgame vastuta eva para-dāratā- doṣo'pi nāsti |

tatas teṣāṃ tat-patitvaṃ ca | nāsūyan khalu kṛṣṇāya [BhP 10.33.37] ityādi-

vakṣyamāṇa-diśā, teṣāṃ tāsāṃ ca prātītika-mātraṃ na tu daihikam | tādṛśa- pratīti-sampādanaṃ ca tāsām utkaṇṭhāpoṣārtham iti tat-prakaraṇa- siddhāntasya parākāṣṭhā darśitā ||

|| 10.33 || śrī-śukaḥ || 171 ||

(page 88) [172]

evaṃ tat-tal-līlā-bhedenaikasyāpi tat-tat-sthānasya prakāśa-bhedaḥ śrī- vigrahavat | tad uktam - vṛṣṇaḥ paramaṃ padam avabhāti bhūri iti śrutyā | tatra tv itara-līlāntaḥ-pātibhiḥ prāyaśa itara-līlāvakāśa-viśeṣo nopalabhyate | dṛśyate ca prakaṭa-līlāyām apy asaṅkarībhāvenaiva vicitrāvakāśatvam | yathā dvādaśa-yojana-mātra-pramitāyām eva dvārakāntaḥ-puryāṃ krośa- dvaya-pramita-gṛha-koṭi-prabhṛti-vastūni | yathā svalpe govardhana-garte tad- asaṅkhya-gokula-praveśaḥ | yathā brahmaṇā dṛṣṭyā vṛndāvanasya sa-vṛkṣa- tṛṇa-pakṣyādy-avakāśatā brahmāṇḍādy-ananta-vastv-avakāśatā ca | yathā ca śrī-nārada-dṛṣṭa-yoga-māyā-vaibhave sama-kālam eva dvārakāyāṃ prātastya-mādhyāhnika-sāyantana-līlā ity ādi | tad evaṃ vṛndāvanasya tāvat prakāśa-bhedā udāhriyante | tatrāprakaṭa-līlānugato yathā yāmale rudra- gaurī-saṃvāde -

vīthyāṃ vīthyāṃ nivāso'dhara-madhu-suvacas tatra santānakānām
eke rākendu-koṭy-ātapa-viśada-karās teṣu caike kamante |
rāme rātrer virāme samudita-tapana-dyoti-sindhūpameyā
ratnāṅgānāṃ suvarṇācita-mukura-rucas tebhya eke drumendrāḥ ||

yat kusumaṃ yadā mṛgyaṃ yat phalaṃ ca varānane |
tat tadaiva prasūyante vṛndāvana-sura-drumāḥ ||

arthaś ca - he adhara-madhu-suvacaḥ adhara-madhu-tulyāni suvacāṃsi yasyāḥ tathābhūte he gauri ! tatra śrī-vṛndāvane rathāṅgānāṃ santānakānāṃ madhye eke drumendrā rākendu-koṭy-ātapa-viśada-karāḥ | he rāme, teṣu santānakeṣu ca eke rātrer virāme samudita-tapana-dyoti-sindhūpameyāḥ kamante virājante | tebhyas tān atikramya eke kamante | kathambhūtāḥ suvarṇācita-mukura-ruca iti | tatra ca yadā yat kusumaṃ mṛgyaṃ bhavati yadā ca yat phalaṃ mṛgyaṃ bhavati tadaiva tad vṛndāvana-sura-drumāḥ prasūyanta iti |

evaṃ brahma-saṃhitāyām api ādi-puruṣa-govinda-stotra eva --

śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo
drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam |
kathā gānaṃ nāṭyaṃ gamanam api vaṃśī priya-sakhi
cid-ānandaṃ jyotiḥ param api tad āsvādyam api ca ||

sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ | bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣiti-virala-cārāḥ katipaye || [BrahmaS 5.56] iti |

jyotir laukika-līlā-mādhuryāya mahā-pralaye'py anaśvara-sūryādi-rūpaṃ yat tatra vartate tathā teṣām āsādyam api yat kiñcit tat cidānanda-rūpaṃ param api parama-tattvam eva na tu prākṛtam | candrārkayoḥ sthitiś ca tatra vilakṣaṇatvenaiva gautamīya-tantre kathitā samānodita-candrārkam iti hi vṛndāvana-viśeṣaṇam | samānatvaṃ ca rātro rātrau rākā-candra-mayatvād iti | api ceti pareṇānvayaḥ | (page 89) rasāveśena tad-ajñānād eva samayo na vrajatīty uktam | anyathā paurvāparyābhāve sati ceṣṭātmikāyā līlāyāḥ svarūpa-hāniḥ syāt | śvetaṃ śubhraṃ doṣa-rahitam ity arthaḥ | dvīpaṃ tad ivānyāsaṅga-śūnyaṃ sarvataḥ param ity arthaḥ | tad uktaṃ śrutyā -yathā hi sarasi padmaṃ tiṣṭhati tathā bhūmyāṃ tiṣṭhati [GTU 2.30] iti | kiṃ ca brahma- saṃhitāyām eva tat-stavādau - cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu [BrahmaS 5.29] ity ādi |

evaṃ nārada-pañcarātre ca śruti-vidyā-saṃvāde -

tataḥ śveta-mahā-dvīpaś catur-dikṣu vidikṣu ca |
adhaś cordhvaṃ ca diṅ-nāthās toyaṃ kṣīrāmṛtārṇavaḥ ||

mahā-vṛndāvanaṃ tatra keli-vṛndāvanāni ca |
vṛkṣāḥ sura-drumāś caiva cintāmaṇi-mayī sthalī ||

krīḍā-vihaṅga-lakṣaṃ ca surabhīnām anekaśaḥ |
nānā-citra-vicitra-śrī-rāsa-maṇḍala-bhūmayaḥ ||

keli-kuñja-nikuñjāni nānā-saukhya-sthalāni ca |
prācīna-cchatra-ratnāni phaṇāḥ śeṣasya bhānty aho ||

yac-chiro-ratna-vṛndānām atula-dyuti-vaibhavam | brahmaiva rājate tatra rūpaṃ ko vaktum arhati || iti |

itthaṃ śrī-vṛndāvanasyāprakaṭa-līlānugata-prakāśa eva goloka iti vyākhyātam | tatrāprakaṭa-līlāyā dvaividhye mantropāsanāmayyāṃ kiñcid vilakṣaṇaḥ | sa ca tat-tan-mantreṣu yathādarśita-pratiniyata-līlā-sthāna- sanniveśaḥ | yathā pūrva-tāpanyāṃ, yathā ca skānde śrī-nārada-vākyam -

yasmin vṛndāvane puṇyaṃ govindasya niketanam |
tat-sevaka-samākīrṇaṃ tatraiva sthīyate mayā ||

bhuvi govinda-vaikuṇṭhaṃ tasmin vṛndāvane nṛpa | yatra vṛndādayo bhṛtyāḥ santi govinda-lālasāḥ || iti |

atha prakaṭa-līlānugata-prakāśaḥ śrī-viṣṇu-purāṇa-harivaṃśādau prasiddhaḥ | sa eṣa eva prakāśas tadānīṃ prākṛtair api kaiścid bhāgya- viśeṣodayavadbhir dadṛśe sampraty asmābhir api tad-aṃśo dṛśyate | atra tu yat prākṛta-pradeśa iva rītayo'valokyante tat tu śrī-bhagavatīva svecchayā laukika-līlā-viśeṣāṅgīkāra-nibandhanam iti jñeyam | śrī-bhagavad- dhāmnāṃ teṣāṃ sarvathā prapañcātītatvādi-guṇaiḥ śruti-smṛtibhyāṃ kṛta- pramāṇatvāt | ataevoktam ādivārāhe -

vasanti ye mathurāyāṃ viṣṇu-rūpā hi te khalu | ajñānās tān na paśyanti paśyanti jñāna-cakṣuṣaḥ || iti |

tad etan-mūla-pramāṇe'py aprakaṭa-līlānugataḥ prakāśaḥ śrī-vṛndāvanasya - te cautsukya-dhiyo rājan matvā gopās tam īśvaraḥ [BhP 10.28.11] ity ādau darśita eva | prakaṭa-līlānugato yathā -

aho amī deva-varāmarārcitaṃ pādāmbujaṃ te sumanaḥ-phalārhaṇam | namanty upādāya śikhābhir ātmanas tamo'pahatyai taru-janma yat-kṛtam || [BhP 10.15.5] ity ādi |

ātmanaḥ sumanaḥ phala-rūpam arhaṇam upādāyātmana eva śikhābhir namanti | yad yaiḥ | śṛṇvatāṃ paśyatāṃ ca saṃsāriṇāṃ tamo'pahatyai taru- janmaitat-kṛtam iti | yat-kṛtam iti tṛtīyā-tat-puruṣo vā ||

|| 10.15 || śrī-bhagavān śrī-baladevam || 172 ||

[173]

yathā ca -

sapady evābhitaḥ paśyan diśo 'paśyat puraḥ-sthitam |
vṛndāvanaṃ janājīvya- drumākīrṇaṃ samā-priyam ||

yatra naisarga-durvairāḥ sahāsan nṛ-mṛgādayaḥ | mitrāṇīvājitāvāsa- druta-ruṭ-tarṣakādikam || [BhP 10.13.59-60] ity ādi |

(page 90) samānām ātmārāmāṇām api samasya sahacarasya śrī-bhagavato'pi vā | ā sarvatobhāvena sarvāṃśenaiva priyam iti | tatrāsad-aṃśatvaṃ niṣidhya sarvato'py ānandātiśaya-pradatvaṃ pradarśitam ||

|| 10.13 || śrī-śukaḥ || 173 ||

[174]

tad evaṃ śrī-kṛṣṇa-līlāspadatvena tāny eva sthānāni darśitāni | tac cāvadhāraṇaṃ śrī-kṛṣṇasya vibhutve sati vyabhicāri syāt | tatra samādhīyate teṣāṃ sthānānāṃ nitya-tal-līlāspadatvena śrūyamānatvāt tad-ādhāra-śakti- lakṣaṇa-svarūpa-vibhūtitvam avagamyate - sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni [ChāU 7.24.1] iti śruteḥ | sākṣād brahma-gopāla-purī [GTU 2.26] ity ādeś ca |

tatas tatraivāvyavadhānena tasya līlā | anyeṣāṃ prākṛtatvāt na sākṣāt tat- sparśo'pi sambhavati dhāraṇa-śaktis tu natarām | yatra kvacid vā prakaṭa- līlāyāṃ tad-gamanādikaṃ śrūyate | tad api teṣām ādhāra-śakti-rūpāṇāṃ sthānānām āveśād eva mantavyam | vaikuṇṭhāntarasya tv aprākṛtatve'pi śrī-kṛṣṇa-vilāsāspadatākara-nija-yogyatā-viśeṣābhāvān na tādṛśatvam iti jñeyam |

athāprakaṭa-prakaṭa-līlayoḥ samanvayas tv evaṃ vivecanīyaḥ | tatra yadyapi tasya (mantropāsanāmayy)-aprakaṭa-līlāyāṃ bālyādikam api vartate tathāpi (svārasika-līlāmaya-)kiśorākārasyaiva mukhyatvāt | tam āśrityaiva sarvaṃ pravartate iti prakaṭa-līlāpi tam āśrityaiva vaktavyā | yad vā dvārakāyām api mathurāyām api vṛndāvane'pi yugapad eka eva kiśorākṛtiḥ śrī- kṛṣṇākhyo bhagavān śrīmad-ānakadundubhi-vraja-rāja-nandana-rūpeṇa prāpañcika-lokāprakaṭaṃ nityam eva līlāyamāna āste |

atha kadācit bhakti-yoga-vidhānārthaṃ kathaṃ paśyema hi striyaḥ [BhP 1.8.20] ity ādy-ukta-diśā saty apy ānusaṅgike bhū-bhāra-haraṇādike kārye, sveṣām ānanda-camatkāra-poṣāyaiva loke'smiṃs tad-rīti-sahayoga-camatkṛta-nija- janma-bālya-paugaṇḍa-kaiśorātmaka-laukika-līlāḥ prakaṭayan tad-arthaṃ prathamata evāvatārita-śrīmad-ānakadundubhi-gṛhe tad-vidha-yadu-vṛnda- saṃvalite svayam eva bāla-rūpeṇa prakaṭībhavati |

atha ca tatra tatra sthāne vacana-jāta-siddha-nija-nityāvasthita-kaiśoraādi- vilāsa-sampādanāya tair eva prakāśāntareṇāprakaṭam api sthitaiḥ parikaraiḥ sākaṃ nija-prakāśāntareṇāprakaṭam api viharaty eva |

atha śrīmad-ānakadundubhi-gṛhe'vatīrya ca tadvad eva prakāśāntareṇāprakaṭam api sthityaiva svayaṃ prakaṭībhūtasya sa-vraja-śrī- vraja-rājasya gṛhe'pi tadīyām anādita eva siddhāṃ sva-vātsalya-mādhurīṃ jāto'yaṃ nandayati | bālo'yaṃ riṅgati | paugaṇḍo'yaṃ vikrīḍatīty-ādi-sva- vilāsa-viśeṣaiḥ punaḥ punar navīkartuṃ samāyāti | tatra ca sakala-mādhurī- śiromaṇi-mañjarīm ākaiśora-bālya-keli-lakṣmīm ullāsya gokula-janān nitarām ātma-vaśīkṛtāntar-bahir-indriyāṇy āpadya punar api teṣāṃ samadhikām api prema-rddhiṃ saṃvardhayan | śrīmad ānakadundubhi- prabhṛtīn api nandayan bhūbhāra-rājanya-saṅgham api saṃharan mathurāyāṃ prayāti | tataś ca dvārakākhyaṃ sva-dhāma-viśeṣaṃ prakāśayituṃ samudraṃ gatvā tat-tal-līlā-mādhurīṃ pariveśayati |

atha siddhāsu nijāpekṣitāsu tat-tal-līlāsu ca tatra tatra nitya- (page 91) siddham aprakaṭatvam evorīkṛtya tāv aprakaṭa-līlā-prakāśau prakaṭa-līlā- prakāśābhyām ekīkṛtya tathāvidha-tat-tan-nija-vṛndam apratyūham evānandayatīti | tatra pūrṇa-kaiśora-vyāpiny eva vraje prakaṭa-līlā jñeyā - kva cātisukumārāṅgau kiśorau nāpta-yauvanau [BhP 10.44.8] iti |

nāsmatto yuvayos tāta nityotkaṇṭhitayor api | bālya-paugaṇḍa-kaiśorāḥ putrābhyām abhavan kvacit || [BhP 10.45.3] iti |

manāṃsi tāsām aravinda-locanaḥ pragalbha-līlā-hasitāvalokaiḥ | jahāra matta-dviradendra-vikramo dṛśāṃ dadac chrī-ramaṇātmanotsavam || [BhP 10.41.27] ity api hi śrūyate |

ataeva ekādaśa-samās tatra gūḍhārciḥ sabalo'vasad [BhP 3.2.26] ity atraikādaśa-samā vyāpya gūḍhārcir ity eṣa evārthaḥ | athavā ekādaśabhir eva samābhis tasya pūrṇa-kaiśoratvaṃ jñeyam |

kālenālpena rājarṣe rāmaḥ kṛṣṇaś ca gokule |
aghṛṣṭa-jānubhiḥ padbhir vicakramatur añjasā || [BhP 10.8.26]

[Vṛ. reads here: gūḍhārcir iti | yathā gūḍhārciḥ kutrāpy agniḥ prāptaṃ prāptam indhanaṃ dahati, tathā gopa-līlāyā gūḍha-prabhāva eva san prāptaṃ prāptam asuraṃ dahann ity arthaḥ | ekādaśa-paryantaṃ gūḍhārciḥ | tataḥ paraṃ pañcadaśa-paryantaṃ prakaṭārcir iti sādhyāhāraṃ vyākhyānaṃ tv aghaṭamānaṃ ca | ekādaśābhyantare tat-tat-prabhāvasya madhye madhye prasṛtatvāt | [Vṛ. addition ends.] tad evaṃ sthite līlā-dvaya-samanvaye tv aprakaṭa-līlaikānubhāva-samanvayaś caivam anusandheyaḥ | prathamaṃ śrī-vṛndāvane tato dvārakā-mathurayor iti | sarva-prakaṭa-līlā-paryavasāne yugapad eva hi dvārakā-mathurayor līlā- dvayaikyaṃ mathurā-prakaṭa-līlāyā eva dvārakāyām anugamanāt | ataeva rukmiṇī-prabhṛtīnāṃ mathurāyām aprakaṭa-prakāśaḥ śrūyate | vṛndāvane tv iyaṃ prakriyāṃ viśiṣya likhyate | tatra prathamaṃ śrī-vṛndāvana-vāsināṃ tasya prāṇa-koṭi-nirmañchanīya-darśana-leśasya virahas tataḥ śrīmad- uddhava-dvārā sāntvanam | punaś ca pūrvavad eva teṣāṃ mahā-vyākulatāyā mudritāyāṃ śrī-baladeva-dvārāpi tathaiva samādhānam |

atha punar api paramotkaṇṭhā-koṭi-visphuṭa-hṛdayānāṃ sūryoparāga- vrajyā-vyājayā tad-avalokana-kāmyayā kurukṣetra-gatānāṃ teṣāṃ gharmānte cātakānām iva nijāṅga-nava-ghana-saṅghāvaloka-dānena tādṛśa-saṃlāpa- mantra-garjitena ca punar jīvana-sañcāraṇam |

atha dina-katipaya-sahavāsādinā ca tān atikṣīṇatarān annena durbhikṣa- duḥkhitān iva saṃtarpya taiḥ saha nija-vihāra-viśeṣaṇām ekam eva ramyam āspadaṃ śrī-vṛndāvanaṃ praty eva pūrvavat sambhāvitayā nijāgamanāśvāsa- vacana-racanayā prasthāpanam | sūryoparāga-yātrā tv iyaṃ dūrataḥ prastutāpi kaṃsa-vadhān nātibahusaṃvatsarān antarā śiśupāla-śālva-dantavaktra-vadhāt prāg eva jñeyā | śrī-baladeva-tīrtha-yātrā hi duryodhana-vadhaika-kālīnā | tasmin tasyāṃ kurukṣetram āgate khalu duryodhana-vadhaḥ | sā ca sūryoparāga-yātrāyāḥ pūrvaṃ paṭhitā | sūryoparāga-yātrā ca śrī-bhīṣma- droṇa-duryodhanādy-āgamana-mayīti |

tatrāyaṃ kramaḥ - prathamaṃ sūryoparāga-yātrā | tataḥ śrī-yudhiṣṭhira- sabhā | tasyāṃ śiśupāla-vadhaḥ, tataḥ kuru-pāṇḍava-dyūtaṃ, tadaiva śālva- vadho vana-parvaṇi prasiddhaḥ | dantavaktra-vadhaś ca tataḥ | tataḥ pāṇḍavānāṃ vana-gamanaṃ, tataḥ śrī-baladevasya tīrtha-yātrā, tato duryodhana-vadha iti | tasmād uparāga-yātrā kaṃsa-vadhān nātikāla- vilambenābhavad iti lakṣyate | yat tu tasyām eva āste'niruddho rakṣāyāṃ (page 92) kṛtavarmā ca yūthapaḥ [BhP 10.82.6] iti | tad api śrī- pradyumnāniruddhayor alpa-kālād eva yauvana-prāptyā sambhavati | yathoktaṃ - nātidīrghena kālena sa kārṣṇo rūḍha-yauvanaḥ [BhP 10.55.9] iti |

athavā aniruddha-nāmā kaścit kṛṣṇa-nandana eva yo daśamānte'ṣṭādaśa- mahāratha-madhye gaṇitaḥ | tathaiva ca vyākhyātaṃ tatra tair iti | ataḥ kurukṣetra-yātrāyām eva śrīmad-ānakadundubhinā śrī-kuntī-devīṃ praty uktaṃ --

kaṃsa-pratāpitāḥ sarve vayaṃ yātā diśaṃ diśam | etarhy eva punaḥ sthānaṃ daivenāsāditāḥ svasaḥ || [BhP 10.82.21] iti |

ataḥ prathama-darśanād eva draupadī-śrī-kṛṣṇa-mahiṣīṇāṃ paraspara- vivāha-praśno'pi saṅgacchate | atra āgamiṣyaty atidīrgheṇa kālena vrajam acyutaḥ [BhP 10.46.34] ity ādikam api padyaṃ sahāyaṃ bhavet |

prakṛtam anusarāmaḥ | atha vṛndāvanaṃ prasthāpitānām api teṣāṃ punar api nijādarśanena mahā-santāpa-vṛddhim atīvotkaṇṭhābhiḥ śrī-govindaḥ sasmāra | yām eva sākṣād dṛṣṭavān paramotkaṇṭhaḥ śrīmad uddhavaḥ | tam avasaraṃ labdhā prasāvāntare gāyanti --

gāyanti te viśada-karma gṛheṣu devyo rājñāṃ sva-śatru-vadham ātma-vimokṣaṇaṃ ca | gopyaś ca kuñjara-pater janakātmajāyāḥ pitroś ca labdha-śaraṇo munayo vayaṃ ca || [BhP 10.71.9] iti vyañjayāmāsa |

tataś ca rājasūya-samāpty-anantaraṃ śālva-dantavaktra-vadhānte jhaṭiti svayaṃ gokulam eva jagāma | tathā ca pādmottara-khaṇḍe gadya-padyāni -

atha śiśupālaṃ nihataṃ śrutvā dantavaktraḥ kṛṣṇena yoddhuṃ mathurām ājagāma | kṛṣṇas tu tac chrutvā ratham āruhya tena yoddhuṃ mathurām āyayau | dantavaktra-vāsudevayor ahorātraṃ mathurā-pura-dvāri yamunā-tīre saṅgrāmaḥ samavartata kṛṣṇas tu gadayā taṃ jaghāna | sa tu cūrṇita-sarvāṅgo vajra-nirbhinna-mahīdhara iva gatāsur avani-tale papāta | so'pi hareḥ sāyujyaṃ yogi-gamyaṃ nityānandasukhaṃ śāśvataṃ paramaṃ padam avāpa | itthaṃ jaya- vijayau sanakādi-śāpa-vyājena kevalaṃ bhagavato līlārthaṃ saṃsṛtāv avatīrya janma-traye 'pi tenaiva nihatau janma-trayāvasāne muktim avāptau |

kṛṣṇo'pi taṃ hatvā yamunām uttīrya nanda-vrajaṃ gatvā prāktanau pitarāv abhivādya āśvāsya tābhyāṃ sāśrukaṇṭham āliṅgitaḥ sakala-gopa-vṛddhān praṇamyāśvāsya ratnābharaṇādibhis tatrasthān santarpayāmāsa |

kālindyāḥ puline ramye puṇya-vṛkṣa-samāvṛte |
gopa-nārībhir aniśaṃ krīḍayāmāsa keśavaḥ ||

ramya-keli-sukhenaiva gopa-veṣa-dharo hariḥ |
baddha-prema-rasenātra māsa-dvayam uvāsa ha || [PadmaP 6.252.19-27]

ity atredaṃ jñeyam | dantavaktrasya mathurāyām āgamanaṃ rājasūyānantaram indraprasthe śrī-kṛṣṇāvasthānaṃ jñātvā jarāsandha-vadhārthaṃ śrīmad- uddhava-yukti-cchāyām avalambya gadā-kuśalaṃmanyatvenaikākinaṃ dvandva-yuddhāya tam āhvayituṃ tad artham eva tad-rāṣṭraṃ tad upadrāvayituṃ ca | punaś ca dvārakā-gataṃ taṃ śrutvā prasthitasya tasya mathurā-dvāra-gatena saṅgamaḥ | yat-sthānam adyāpi dvārakā-dig-gataṃ datiheti prasiddhaṃ vartate | sarvam etat śrī-nāradasya śrī-bhagavad-rathasya ca manomayatvāt sambhavati | ataḥ śrī-bhāgavatenāpi virodho nāstīti alaṃ kalpa-bheda-kalpanayā | ataeva jhaṭiti tasya śālva-vadha-śravaṇam api tatroktaṃ sampadyate | tathā śrī-kṛṣṇasya (page 93) gokula-gamanaṃ ca śrī- bhāgavata-saṃmatam eva -

tās tathā tapyatīr vīkṣya sva-prasthāne yadūttamaḥ | sāntvayām āsa sa-premair āyāsya iti dautyakaiḥ || [BhP 10.39.35] iti |

yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān | jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham || [BhP 10.45.23] iti |
hatvā kaṃsaṃ raṅga-madhye pratīpaṃ sarva-sātvatām | yad āha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat || [BhP 10.46.35] iti |

āgamiṣyaty atidīrgheṇa kālena vrajam acyutaḥ | priyaṃ vidhāsyate pitror bhagavān sātvatāṃ patiḥ || [BhP 10.46.34] iti ca |

tasya śrī-mukhena bhakta-jana-mukhena ca bahuśaḥ saṅkalpānām anyathānupapatteḥ satya-saṅkalpaḥ [MaitrU 1.1] iti hi śrutiḥ | īśvarāṇāṃ vacaḥ satyam [BhP 10.33.31] iti svayaṃ śrī-bhāgavataṃ ca |

na kevalam etāvad eva kāraṇaṃ, tasya vrajāgamanam api sphuṭam evety āhuḥ -- yarhy ambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛd- didṛkṣayā [BhP 1.11.9] iti | atra madhūn mathurāṃ veti vyākhyāya tadānīṃ tan-maṇḍale suhṛdo vrajasthā eva prakaṭā iti tair apy abhimatam | tatra yoga- prabhāvena nītvā sarva-janaṃ hariḥ [BhP 10.50.51] ity atra sarva-śabdāt |

[The Vṛ edition here adds:
balabhadraḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ |
suhṛd-didṛkṣur utkaṇṭhaḥ prayayau nanda-gokulam || [BhP 10.65.1] ity atra

prasiddhatvāt | Vṛ addition ends.]

|| 1.11 || dvārakā-vāsinaḥ śrī-bhagavantam || 174 ||

[175]

tad etad-āgamanaṃ dantavaktra-vadhānantaram eva śrī-bhāgavata-sammataṃ, yataḥ jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham [BhP 10.45.23] iti kaṃsa-vadhānte -

api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā |
gatāṃś cirāyitāñ chatru- pakṣa-kṣapaṇa-cetasaḥ || [BhP 10.82.41]

iti kurukṣetra-yātrāyāṃ ca śrī-bhagavad-vākyena tad-āgamane dantavaktra- vadhāntaṃ tac-chatru-pakṣa-kṣapaṇa-lakṣaṇaṃ sukhādānam evāpekṣitam āsīt | tad evaṃ māsa-dvayaṃ prakaṭaṃ krīḍitvā śrī-kṛṣṇo'pi tān ātma- virahārti-bhaya-pīḍitān avadhāya punar eva mābhūd iti bhū-bhāra-haraṇādi- prayojana-rūpeṇa nija-priya-jana-saṅgamāntarāyeṇa saṃvalita-prāyāṃ prakaṭa-līlāṃ tal-līlā-bahiraṅgeṇāpareṇa janena durvedyatayā tad-antarāya- sambhāvanā-leśa-rahitayā tayā nija-santatā-prakaṭa-līlayaikīkṛtya pūrvoktāprakaṭa-līlāvakāśa-rūpaṃ śrī-vṛndāvanasyaiva prakāśa-viśeṣaṃ, tebhyaḥ kṛṣṇaṃ ca tatra chandobhiḥ stūyamānam [BhP 10.28.18] ity ādy-ukta- diśā svena nāthena sa-nāthaṃ śrī-gokulākhyaṃ padam āvirbhāvayāmāsa | ekena prakāśena ca dvāravatīṃ ca jagāmeti | tathā pādmottara-khaṇḍa eva tad-anantaraṃ gadyam -

atha tatrasthā nandādayaḥ sarve janāḥ putra-dāra-sahitāḥ paśu-pakṣi- mṛgādayaś ca vāsudeva-prasādena divya-rūpa-dharā vimānam ārūḍhā parama-vaikuṇṭha-lokam avāpur iti | kṛṣṇas tu nanda-gopa-vrajaukasāṃ sarveṣāṃ paramaṃ nirāmayaṃ sva-padaṃ dattvā divi deva-gaṇaiḥ saṃstūyamāno dvāravatīṃ viveśa || [PadmaP 6.252.28-29] iti ca |

itthaṃ māthura-hari-vaṃśe'pi prasiddhir astīti śrūyate | tatra nandādayaḥ putra-dāra-sahitāḥ ity anena putrāḥ śrī-kṛṣṇādayaḥ | dārāḥ śrī-yaśodādaya iti labdhe putrādi-rūpair eva śrī-kṛṣṇādibhiḥ saha tat-prāpteḥ kathanāt | prakāśāntareṇa tatra teṣāṃ sthitiś ca tair api nāvagateti (page 94) labhyate | vāsudeva-prasādenākasmāt āgamana-rūpeṇa parama-prasādena divya-rūpa- dharās tadānandotphullatayā pūrvato'py āścarya-rūpāvirbhāvaṃ gatā ity arthaḥ | vimānam ārūḍhā iti golokasya sarvopari-sthiti-dṛṣṭy-apekṣayā vastutas tv ayam abhisandhiḥ | kṛṣṇo'pi taṃ hatvā yamunām uttīrya iti gadyānusāreṇa yamunāyā uttara-pāre eva vraja-vāsas tadānīm ity avagamyate | sa ca teṣāṃ vṛndāvana-darśanākṣamatayā eva tat-parityāgena tatra gatatvāt | tataś ca vimāna-śiromaṇinā svenaiva rathena punaḥ tasyāḥ dakṣiṇa-pāra-prāpaṇa-pūrvakaṃ śrīmad-gopebhyaḥ śrī-vṛndāvana eva pūrvaṃ golokatayā darśite tat-prakāśa-viśeṣa eva nigūḍhaṃ niveśanaṃ vaikuṇṭhāvāptir iti | akke cen madhu vindeta kim arthaṃ parvataṃ vrajed iti nyāyena | samīpārthe'vyayam akke-śabdaḥ | na veda svāṃ gatiṃ bhramann [BhP 10.28.14] iti vadatā śrī-bhagavatā teṣāṃ gatitvenāpi vibhāvito'sau lokaḥ | tasmād vṛndāvane nigūḍha-praveśa eva samañjasaḥ | atra vṛndāvana-nitya- līlā-vākya-vṛndaṃ cādhikam apy asti pramāṇam |

[Vṛ adds] evam eva śrī-garga-vākyaṃ kṛtārthaṃ syāt - eṣa vaḥ śreya ādhāsyad gopa-gokula-nandanaḥ | anena sarva-durgāṇi yūyam añjas tariṣyatha || [BhP 10.8.16] iti | [Vṛ addition ends.]

atha gadyānte dvāravatīṃ viveśa iti ca śālva-vadhārthaṃ nirgataiḥ śrī- bhagavat-pratyāgamanaṃ pratīkṣamāṇaiḥ yādavaiḥ sahaiveti śrī- bhāgavatavad eva labhyate | taṃ vinā svayaṃ gṛha-praveśānaucityāt | kṣaṇārdhaṃ menire'rbhakāḥ [BhP 10.14.43] itivad alpa-kāla-bhāvanena vā | tad evaṃ punaḥ śrī-gokulāgamanābhi-prāyeṇaiva śrī-vṛndāvana- nāthopasanā-mantre nihata-kaṃsatvena tad-viśeṣaṇaṃ dattam | yathā bodhāyanokteḥ -govindaṃ manasā dhyāyed gavāṃ madhye sthitaṃ śubham iti dhyānānantaraṃ, govindaṃ gopī-jana-vallabheśa kaṃsāsura-ghna tridaśendra- vandya ity ādi | anyatra ca govinda gopī-jana-vallabheśa vidhvasta-kaṃsa ity ādi |

[Vṛ adds] evam eva gautamīye śrīmad-daśākṣaropāsanāyāṃ vaiśya-viśesa- gopāla-līlāya tasmai yajña-sūtra-samarpaṇaṃ vihitaṃ - yajña-sūtraṃ tato dadyād athavā svarṇa-nirmitam | [Vṛ addition ends.]

ittham eva punaḥ prāpty-abhiprāyeṇoktam - anusmarantyo māṃ nityam acirān mām upaiṣyatha [BhP 10.47.36] iti, diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ [BhP 10.82.44] iti | athānugṛhya bhagavān gopīnāṃ sa gurur gatiḥ [BhP 10.83.1] iti ca | tathaiva kevalena hi bhāvena [BhP 11.12.8] ity-ādi-padya- dvaya-kṛtena sādhaka-carīṇāṃ gopīnāṃ prathamaṃ tat-prāpti-prastāvena nitya-preyasīnām api tan-mahā-viyogānantara-prāptiṃ tasya viyogasyātītatva- nirdeśād draḍhayati dvābhyām --

rāmeṇa sārdhaṃ mathurāṃ praṇīte
śvāphalkinā mayy anurakta-cittāḥ |
vigāḍha-bhāvena na me viyoga-
tīvrādhayo 'nyaṃ dadṛśuḥ sukhāya ||

tās tāḥ kṣapāḥ preṣṭhatamena nītā
mayaiva vṛndāvana-gocareṇa |
kṣaṇārdha-vat tāḥ punar aṅga tāsāṃ
hīnā mayā kalpa-samā babhūvuḥ || [BhP 11.12.10-11]

atra vigāḍha-bhāvena viyoga-tīvrādhayaḥ satyo matto'nyaṃ nija-sakhy-ādikam api na sukhāya dadṛśuḥ | tataś cādhunā tu sukhāya paśyantīti viyogo nāstīty arthaḥ | evaṃ tās tāḥ (page 95) kṣapāḥ mayā hīnāḥ satyaḥ kalpa-samā babhūvur adhunā tu tādṛśyo na bhavantīti nāsty eva viyoga ity arthaḥ |

[Vṛ adds] pūrvaṃ tv etam evoddhavaṃ prati -
mayi tāḥ preyasāṃ preṣṭhe dūra-sthe gokula-striyaḥ |
smarantyo 'ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ ||

dhārayanty ati-kṛcchreṇa prāyaḥ prāṇān kathañcana |
pratyāgamana-sandeśair ballavyo me mad-ātmikāḥ || [BhP 10.46.5-6]

ity atra vartamāna-prayoga eva kṛta iti so'yam arthaḥ spaṣṭa eva pratipattavyaḥ | [Vṛ addition ends.]

[176]

tataś ca prakaṭāprakaṭa-līlayoḥ pṛthaktvāpratipattyaivāprakaṭa-bhāvam āpadya sva-nāma-rūpayor eva tāḥ sthitā ity āha -

tā nāvidan mayy anuṣaṅga-baddha-
dhiyaḥ svam ātmānam adas tathedam |
yathā samādhau munayo 'bdhi-toye
nadyaḥ praviṣṭā iva nāma-rūpe || [BhP 11.12.12]

tās tathābhūta-virahautkaṇṭhyātiśayenābhivyakta-durdhara-mahā-bhāvāḥ satyaḥ, (tathā āgamiṣyaty atidīrghena kālena vrajam acyutaḥ [BhP 10.46.34] iti bhagavad-ukty-anusāreṇa yarhy ambujākṣāpasasāra bho bhavān kurūn madhūn vā [BhP 1.11.9] iti dvārakā-vāsi-prajā-vacanānusāreṇa ca,) kadācit tāsāṃ darśanārthaṃ gate mayi labdho yo'nuṣaṅgo mahā-modana- bhāvābhivyakti-kārī punaś ca saṃyogas tena baddhā dhīr yāsāṃ tathābhūtāḥ satyaḥ svaṃ mamatāspadam ātmānam ahaṅkārāspadaṃ cādaḥ aprakaṭa- līlānugatatvenābhimataṃ vā tathedaṃ prakaṭa-līlānugatatvenābhimataṃ vā yathā syāt tathā nāvidan, kintu dvayor aikyenaivāvidur ity arthaḥ |

prakaṭāprakaṭatayā bhinnaṃ prakāśa-dvayam abhimāna-dvayaṃ līlā-dvayaṃ cabhedenaivājānann iti vivakṣitam | tataś ca nāma ca rūpaṃ ca tasmin tat-tan- nāma-rūpātmani aprakaṭa-prakāśa-viśeṣe praviṣṭā iva, na tu praviṣṭā vas tv abhedād ity arthaḥ | nāma-rūpa iti samāhāraḥ |

tatra prakaṭāprakaṭa-līlā-gatayor nāma-rūpayor abhede dṛṣṭāntaḥ - yathā samādhau munayaḥ iti | samādhir atra śuddha-jīvasyeti gamyam | tayor līlayor bhedāvedane dṛṣṭāntas tv ayaṃ līlābdhe āvedanāṃśa eva, na tu sarvāvedanāṃśe lokavat tu līlā-kaivalyam [Vs. 2.1.33] itivat |

[177]

tad evaṃ prakaṭāprakaṭa-līlayor dvayor api tāsāṃ sva-prāptau bhāva eva kāraṇaṃ darśitam | tataś cāprakaṭa-līlāyāṃ praviṣṭā api yādṛśaṃ tasya svarūpaṃ prāptās tad-darśayann anyad apy anuvadati -

mat-kāmā ramaṇaṃ jāram asvarūpa-vido 'balāḥ |
brahma māṃ paramaṃ prāpuḥ saṅgāc chata-sahasraśaḥ || [BhP 11.12.13]

[B reads here: ayam arthaḥ - yathā bhīṣmam udāraṃ darśanīyaṃ kaṭaṃ karoti ity atra kriyā khalu viśeṣasya kṛtiṃ pratyāyantī viśeṣaṇānām api pratyāyayati | kaṭaṃ karoti taṃ ca bhīṣmam ity ādi-rītyā | tathātrāpi pratīyate viśeṣyaṃ cātra brahmaiva | sarva-viśeṣaṇāśrayaṇīya-parama- vastutayā teṣu viśeṣaṇeṣu tasyābhedenānugamāt ekam evādvitīyaṃ brahma [ChāU 6.1.1] iti śruteḥ | param ity ādīni tu viśeṣaṇāni tad-abhinnatve'pi pratisvaṃ bhedakatvāt sa ekadhā bhavati dvidhā bhavati ity ādi śruteḥ | tad evaṃ sthite kramo'py atrārthika eva gṛhyate pacyantāṃ vividhāḥ pākāḥ [BhP 10.24.26] ity ādau, sarva-dohaś ca gṛhyatām itivat agni-hotraṃ juhoti yavāgaṃ pacati ity ādivac ca | tataś ca [end Vṛ. addition]

(page 96) evaṃ pūrvokta-rītyā tā abalā brahma prāpus tac ca paramaṃ bhagavad-rūpaṃ prāpuḥ | brahmaṇo hi pratiṣṭhāham [Gītā 14.27] ity ādeḥ | tad evaṃ sthite tāsāṃ mad-aṃśa-bhūtānāṃ nitya-priyāṇāṃ saṅgād anyā api tadānīm eva gokula-bhājaḥ śata-sahasraśaḥ prāpuḥ | saṅgasya tat-prāpakatvaṃ ca jhaṭiti samāna-bhāva-janakatvāt | yathoktam etat pūrvam eva kevalena hi bhāvena gopyo gāvaḥ [BhP 11.12.8-9] ity ādi | evaṃ gavādiṣv api dvividhatvaṃ gamyam | kim ākhyaṃ prāpus tatrāha - māṃ kṛṣṇākhyam eva narākṛti paraṃ brahmeti purāṇa-vargāt | yo'vatārāṇāṃ madhye śreṣṭho'vatāraḥ ko bhavitā katham asyāvatārasya brahmatā bhavati [GTU 2.13] tāpanībhyaś ca |

kīdṛśa-sambandhaṃ tvāṃ prāpus tatrāha ramaṇaṃ jāram iti | ramaṇaḥ patir nandana-śabdavad yaugikatva-bādhāt | yathā mitrā-putro mitrā-nandana evocyate, na tu mitrā-patiḥ | mitrā-patir api mitrā-ramaṇa evocyate, na tu mitrā-putra iti |

tataś cāyam arthaḥ | yathā bhīṣmam udāraṃ darśanīyaṃ kaṭaṃ karoti ity atra kriyā khalu viśeṣasya kṛtiṃ pratyāyantī viśeṣaṇānām api pratyāyayati | kaṭaṃ karoti taṃ ca bhīṣmam ity ādi-rītyā | tathātrāpi prāptaṃ brahma prāpus tac ca paramaṃ bhagavad-rūpaṃ tac ca māṃ śrī-kṛṣṇākhyaṃ svayaṃ bhagavad-rūpam ity ādi-rītyā | kintu jāram ity ukter eva ramaṇa-viśeṣatve labdhe ramaṇa-padam adhikaṃ syād ity akṣarādhikyenārthādhikyam iti nyāyād adhikārtham eva bodhayati | tatra cādhika-padasyaivārthaḥ paryavasyatīti prayatne nopādānāj jāratvaṃ ca prātītika-mātram | gopīnāṃ tat-patīnāṃ cety ādeḥ | kintu sādhāraṇīṣv api para-brahmaṇaḥ sarvāṃśitvāt sarva-pātṛtvāc patitvam eva | yathoktaṃ piṅgalayā ātmanā ramaṇena vai [BhP 11.8.39] iti, reme'nena yathā ramā [BhP 11.8.34] iti | lakṣmī-devyā ca, sa vai patiḥ syād akutobhayaḥ (page 97) svayaṃ samantataḥ pāti bhayāturaṃ janam [BhP 5.18.20] iti | tasmāt pūrvaṃ yaṃ jāratvena pratītaṃ prāpuḥ paścān nija- rūpam eva taṃ prāpur iti | tathā jāram ity evokte paryavasitaṃ na siddhyed iti (page 98) ramaṇam ity ucyate | ramaṇam ity evokte bhagavattvaṃ śrī-kṛṣṇa- rūpatvaṃ ca na siddhyati, mām ity evokte brahmatvaṃ bhagavattvaṃ ca pramāṇāntara-sākāṅkṣaṃ bhavati iti sākṣād eva tat tad ucyate | pūrva- pratītatvād ramaṇa-padenāpi jāratvam eva pratīyeteti tan-nirāsārthaṃ tat-tad- anuvādaś cāvaśyaṃ kāryaḥ | (page 99) brahma māṃ paramam ity eṣu padeṣu
pāṭha-kramasyāvivakṣitatvāj jāra-bhāvasya ca pūrvatvād ārthika eva kramo labhyate | eṣa eva ca sarvatra balīyān | tato na viparyayeṇārthaś ca kāryaḥ | kiṃ cāprāpte hi śāstram arthavad iti nyāyena | dadhnā juhotīty ādivad aprāpte ramaṇa-pade eva tātparyaṃ na tu pūrva-pūrva-prāpte brahmādi-jāra- paryante | nanda-gopa-sutaṃ devi patiṃ me kuru te namaḥ [BhP 10.22.4] iti kṛta- japānāṃ kumārīṇāṃ tu pati-bhāvanā-pūrteti cet tarhi tāsām anavadya- bhāvānāṃ saṅkalpa-siddhir eva śrī-bhagavatā sutarāṃ kāryā | tatraiva ca svayam aṅgīkṛtaṃ yātābalā [BhP 10.22.21] ity ādau siddhā iti mayā iti ca |

[The above section starting with ôbrahmaṇo hi pratiṣṭhāhamö up to ôiti mayeti caö is not found in Vṛ. It reads as follows:

paramaṃ yo mahad brahma iti sahasra-nāma-stotrāt | śubhāśrayaḥ sva-cittasya sarvagasya tathātmanaḥ [ViP 6.7.75] iti viṣṇu-purāṇāc ca | tādṛśaṃ taṃ ca māṃ kṛṣṇākhyam eva prāpuḥ kṛṣṇākṛti paraṃ brahma iti purāṇa-vargāt | brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti śrī-gītopaniṣadbhyaḥ | tad- rūpasyaiva svasya prāptis tāsu svayam eva śrī-bhagavatā proktā [BhP 10.4.36] |

mayy āveśya manaḥ kṛtsnaṃ vimuktāśeṣa-vṛttir yat | anusmarantyo māṃ nityam acirān mām upaiṣyatha || [BhP 10.47.36] iti |

mayi bhaktir hi bhūtānām amṛtatvāya kalpate | diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ || [BhP 10.82.44] iti ca |

atha tādṛśaṃ ca māṃ bhāva-viśeṣa-saṃvalitam eva prāpur ity āha, mat-kāmā ramaṇaṃ jāram asvarūpa-vidaḥ iti, ramaṇa-śabdena patir evocyate, nandana- śabdena putra iva rūḍhyā yaukitatva-bādhāt | yathā mitrā-nandana- śabdenātra mitrā-putra evocyate na tu mitrā-patiḥ | mitrā-ramaṇa-śabdena ca mitrā-patiḥ | na tu mitrā-putraḥ tadvad atrāpi | koṣa-mate ca ramaṇa- śabdaḥ patyāv eva rūḍhaḥ | paṭola-mūle ramaṇaṃ syāt tathā ramaṇaḥ priye śrī-strī-jāti-sambandhe sati ramaṇa-śabdavat priya-śabdena patir evocyate tathaiva prasiddheḥ | dhavaḥ priyaḥ patir bhartā ity amara-koṣāc ca | patitvaṃ tūdvāhena kanyāyāḥ svīkāritvam iti loka eva bhagavati tu sva-bhāvenāpi dṛśyate parama-vyomādhipasya mahā-lakṣmī-patitvaṃ hy anādi-siddham iti |

jāra-śabdena sarvatropapatir evocyate jāras tūpapatiḥ samau ity amara-koṣāt | upapatitvaṃ cādharmeṇa pratīyamānatvam | yathopadharmatvam adharme dharmīyamānatvam iti | ubhayatrāpi (page 97) veda-viruddhatvāt | tad eva jāraḥ pāpa-patiḥ samau iti trikāṇḍa-śeṣaḥ | tataś ca jāratvaṃ ramaṇe nāsti, ramaṇatvaṃ jāre nāsti | dharmopadharmayor iva dravyasya svāmi-caurayor iva ca viruddha-vastutvād iti sthite brahma māṃ paramam itivan naikādhikaraṇatvaṃ jāratva-ramaṇatvayoḥ sambhavati | tasmād adhikāriṇīnāṃ tāsāṃ viśeṣaṇa-bhedena tad-dvayaṃ samādadhat tad-arthaṃ caikasya vāstavatvam anyasya tv avāstavatvaṃ darśayati mat-kāmā ramaṇam iti jāram asvarūpavidaḥ ity ābhyāṃ tatra jāratvasyaiva prātītika-mātratvād avāstavatvaṃ svāmibhir aṅgīkṛtaṃ nānyasya | jāra-buddhi-vedyam api ity uktatvāt | sthāpayiṣyate ca tad idam asmābhir uttaratra |

tataś cāyam arthaḥ | svarūpaṃ man-nitya-preyasī-rūpatvam ajānantyo janmādi-līlā-śaktyā vismarantyo māṃ jāraṃ prāpuḥ dharma-viruddhatayā pratītāv api rāgātiśayena jāratayāpi svīkṛtaṃ prāpur ity arthaḥ | tathā tat- prāptāv api mat-kāmāḥ iti yat paty-apaty-suhṛdām anuvṛttir aṅga [BhP 10.29.32] ity-ādi-rītyā mayi kāmo'bhilāṣa-viśeṣaḥ katham anyatra patitvaṃ svapnavad vilīyate | śrī-kṛṣṇa eva patitvaṃ jāgradvad āvirbhaved ity evaṃrūpo yāsāṃ tādṛśyaḥ satyo ramaṇa-rūpam eva māṃ prāpur iti | etad artham eva pṛthak-kṛtya tāsāṃ viśeṣaṇābhyāṃ saha sva-viśeṣaṇa-dvayaṃ mat-kāmā ramaṇam iti |

jāra-svarūpa-vidaḥ iti yathā-yogaṃ ca paṭhitam | na tu brahma māṃ paramam ity ebhiḥ saha kṛtam | tad idaṃ sveṣu tadīya-svīyātvaṃ prakaṭayitum api tāsāṃ prārthanāpi dṛśyate | yasmāt api bata madhu-puryām ārya- putro'dhunāste [BhP 10.47.21] ity atra tadīyātva eva svāmi-matiṃ vyajya tatra ca kiṅkarīṇām ity anena dainyāt punas tad apalāpya punar utkaṇṭhayā bhujam aguru-sugandham [BhP 10.47.21] ity ādinā spaṣṭatayaiva svīyātvena sveṣu tadīya-svīkārasyābhikāṅkṣā-vyañjanā śrī-rādhā-devyā kṛteti hi gamyate | dainyaṃ cātra patitva-kāmanāyām api śyāmasundara te dāsyaḥ [BhP 10.22.15] itivad gamyam | spaṣṭaṃ ca tat-svīkaraṇa-prārthanā ca |

yadyapi mām eva dayitaṃ preṣṭham ātmnānaṃ manasā gatāḥ [BhP 10.46.4] ity anena ballavyo me mad-ātmikāḥ ity anena cāsmāsu svīyātva-bhāvas tasyāpi manasi vartate eva, tathāpi dhārayanty atikṛcchreṇa ityādi svābhiprāyeṇa yady āgatya spaṣṭam eva svīkriyāmahe tadaivāsmākaṃ nistāraḥ syād iti tasyābhiprāyaḥ | tasmāt sādhv eva tathā vyākhyātaṃ mat- kāmā ramaṇam iti |

atha prastutam evānusarāmaḥ | jāratayā pratītatvena ramaṇatvena ca prāptau hetuḥ abalā iti | etat-padena hi tāsu nija-kāruṇyaṃ vyañjitam | tena ca tasya kāraṇaṃ rāmeṇa sārdhaṃ ity ādy uktaṃ tāsāṃ mahā-prema smāritam | tasmāt tathā mat-prāptau tādṛśa-mahā-premaiva hetur ity arthaḥ | tad evam ubhayathā-prāptāv api mat-kāmā ity anena ramaṇatayā prāptāv eva paryāptiḥ darśitā | tad yathā tu ahaṃ bhakta-parādhīnaḥ [BhP 9.4.63] iti, svecchāmayasya [BhP 10.14.2] iti, ye yathā māṃ prapadyante [Gītā 4.11] iti ca pratijñā-hāniḥ syāt | tatra ye yathā iti yena kāmanā-prakāreṇety arthaḥ tat- kratu-nyāyāt |

tad evaṃ tāsām abhīṣṭa-pūraṇaṃ kaimutyenaivāyātam | tataś cāstāṃ tāsāṃ tadīya-parama-lakṣmī-rūpāṇāṃ vārtā | tat-saṅgād anyā api śata-sahasraśas tathā māṃ prāpur ity āha saṅgād iti | atraivaṃ vivecanīyaṃ tāsāṃ nitya- preyasīnāṃ tasmin jāratvaṃ na sambhavaty eva | śrīmad-daśārṇādau hi tan- nāmnā tāsāṃ patitvenaivāsāv abhidhīyate vallabho dayite'dhyakṣe iti viśva- prakāśādi-gata-vallabha-śabdasya dvy-arthatve'pi dayitatvasya tāsv arhatvāt | gautamīya-tantre ca tan-mantra-vyākhyāyāṃ patitvenaiva tad-vyākhyā dṛśyate | tan-nāmnaḥ khalu brahmatveśvaratva-yogena vyākhyā-dvayaṃ vidhāyottara-pakṣatvenābhīṣṭaṃ vyākhyānam āha gautamīya-tantre dvitīyādhyāye daśārṇa-vyākhyāyāṃ -

aneka-janma-siddhānāṃ gopīnāṃ patir eva vā | nanda-nandana ity uktas trailokyānanda-vardhanaḥ || iti |

atrāneka-janma-siddhatvam anādi-kalpa-paramparā-prādurbhūtatvam evocyate bahūni me vyatītāni janmāni tava cārjuna [Gītā 4.5] itivat | vaivasvata-manvantarāntargatāvaśyambhāvaṃ tat-prādurbhāvaṃ vinā kalpābhāvāt | anādi-siddha-veda-prāpta-tad-upāsanā-siddhānāditvāt | tad- eka-patitvaṃ ca tat-tan-mantropāsanā-śāstre (page 98) tāsāṃ kālānavacchedena tad-ārādhana-tat-paratayā sthitānāṃ dhyātuṃ vidhīyamānatvāt, paty-antara-sambandha-gandhasyāpy aśravaṇāt | tathā ca brahma-saṃhitāyāṃ -

ānanda-cin-maya-rasa-pratibhāvitābhis tābhir ya eva nija-rūpatayā kalābhiḥ | goloka eva nivasaty akhilātmabhūto govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.48] iti |

lakṣmī-sahasra-śata-sambhrama-sevyamānam ity ukta-rītyāmantratas tac- chabda-prāptyā ca gopī-rūpābhiḥ saha goloka eva nivasati iti prakaṭa- līlāyām iva parakīyātva-prapañcaṃ niṣiddham | kalātvenaiva nija-rūpatve prāpte nija-rūpatayety asya tathaiva sārthakatvāt |

tathaivoktaṃ - śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ [BrahmaS 5.56] iti | atra śrī-parama-puruṣayor aupapatyaṃ na sambhavatīti yuktaṃ ca darśitavān | tapanyāṃ tāḥ prati durvāsaso vacanaṃ, sa vo hi svāmī [GTU 2.27] iti | pati- ramaṇa-vallabha-śabdavat svāmi-śabdaś ca tathā prasiddhaḥ svāmino devṛ- devarau ity amara-koṣāt | te ca śabdā eka-niṣṭhatvena prayogād anyonyam anyārthatāṃ nirasyanti kṛṣṇāya vāsudevāya devakī-nandanāya ca [BhP 1.8.21] ity ādivat | āstām aprakaṭa-līlāyā vārtā gupta-tādṛśatāyāṃ prakaṭa- līlāyām api rasa-prasaṅge śrī-śukenāpi sukhāveśād aguptam eva kṛṣṇa- vadhvaḥ [BhP 10.33.7] ity uktam | ṛṣabhasya jaguḥ kṛtāni ityatra svāmināpi ṛṣabhasya patyuḥ iti vyākhyātam | gopī-patir ananto 'pi vaṃśa-dhvani-vaśaṃ gataḥ iti saṅgīta-śāstre | śrī-yamunā-stave śrī-śaṅkarācārya-vacanair apy uktam, vidhehi tasya rādhikā-dhavāṅghri-paṅkaje ratim iti | śrī-gīta-govinde śrī-jayadeva-caraṇaiś ca patyur manaḥ kīlitam iti |

tasmāt svayaṃ bhagavatā sādhv eva darśitam - jāram asvarūpa-vidaḥ iti mat- kāmā ramaṇam iti ca | pūrvaṃ yayaiva līlā-śaktyā tāsām uktaṇṭhātiśaya- prakaṭanārthaṃ tan-nitya-preyasītva-svarūpānusandhānāvaraṇa-pūrvakaṃ śrī-kṛṣṇe jāratvaṃ pratyāyitam āyatyām api tathaiva punas tasmin svābhāvika-patitva-prakāśamaya-sukha-camatkāra-kara-tādṛśa- svarūpānusandhānaṃ kriyate iti bhāvaḥ | āstāṃ nitya-preyasīnāṃ tāsāṃ vārtā | tat-saṅgāt prāptavatīnām anyāsām api tasmin ramaṇatvam eva sidhyati, na tu jāratvam |

tad eva vyañjitam - mat-kāmā ity anena brahma māṃ paramaṃ prāpuḥ ity anena ca parama-brahmaṇaḥ sarvāṃśitvāt sarva-pātṛtvāc ca sarvādhipatyam eva sidhyati na tu paratvam | tatra ca sati tāsu tādṛśa-mat-kāmāsu patitvam eva syān na jāratvam ity abhiprāyāt | tad uktaṃ dattātrayeṇāpi pāramārthika- tad-viveka-ślāghā-garbha-gurutvena matayā piṅgalayā ātmanā ramaṇena vai [BhP 11.8.40] iti, reme'nena yathā ramā [BhP 11.8.35] iti | ramā-devyā ca sa vai patiḥ syād akutobhayaḥ svayaṃ samantataḥ pāti bhayāturaṃ janam [BhP 5.18.20] iti | tasmād vāstava-vastuna eva phalatva-paryavasānāj jāra-buddhyāpi prāpte tasmin ramaṇatayā prāpter eva lālasā-viṣayatvāc ca patitvam eva paryavasyati |

tad evam evoktaṃ -

tam eva paramātmānaṃ jāra-buddhyāpi saṅgatāḥ jahur guṇamayaṃ dehaṃ sadyaḥ prakṣīṇa-bandhanāḥ || [BhP 10.29.11]

atra jighāṃsayāpi haraye stanaṃ dattvāpa sad-gatim [BhP 10.6.35] iti yathā vigītārthena jighāṃsayā-padena saṃsajann api-śabdo jighāṃsāyās tatrāpravartanīyatvaṃ vyanakti, tathāpi puruṣārthaḥ siddha iti viṣayasya śaktim eva sthāpayati, tathā vigītārthena jāra-padena saṃsajana-jāratvasya tathātvaṃ viṣayasya ca tāṃ gamayati ramaṇatvaṃ tu na tathā vigītam, pratyuta

yāḥ samparyacaran premṇā pāda-saṃvāhanādibhiḥ |
jagad-guruṃ bhartṛ-buddhyā tāsāṃ kiṃ varṇyate tapaḥ || [BhP 10.90.27]

ity ādinā suṣṭhu stutam eva na ca āsām aho caraṇa-reṇu-juṣām [BhP 10.47.61] ity ādinā jāratvam api stutaṃ, kintu tāsāṃ rāga eva stutaḥ | yena jāratvenāpy asau svīkṛta iti | jāra-buddhyā saheti yā jāra-vādinaḥ kalpanā sā (page 99) tv asatyaiva | anarhatvāj jāra-pada-saṃsaktasyāpi-śabdasyānyathā pratyāyakatvena darśitatvāt | saha-pada-sāpekṣatvena kaṣṭatvāt | upapada- vibhakteḥ kāraka-vibhaktir balīyasī iti nyāyāt | sādhakatamasyānyasya kalpanīyatvāc ca |

te sarve strītvam āpannāḥ samudbhūtāś ca gokule |
hariṃ samprāpya kāmena tato muktā bhavārṇavāt ||

iti pādmottara-khaṇḍa-śravaṇād etāḥ khalu tadāpi na siddha-dehā iti paryavasīyate | tataś ca tasya dehasya patyuś ca tyāgena śrī-kṛṣṇa-prāptau parakīyātvānupapattiḥ | kim uta māyā-mātreṇa parakīyātvena pratīyamānānāṃ nitya-preyasīnām | evam eva ca svayaṃ bhagavatāpi darśitaṃ - yā mayā krīḍatā rātryāṃ [BhP 10.47.30] ity ādinā | kintu jāra-padam etādṛg aślīlam | yat khalu jāratayā bhajantībhir api na jāraṃ prativacana- viṣayīkriyate | kintu ramaṇādi-padam eveti tad abhidheyaṃ katham iva phalāya kalpate | tad evaṃ jāram iti brahmety-ādy anūdya-vargāntaḥ-pāty eva | kintu bhramamayatvān ninditatvāc ca jāratvasya heyatvam | ramaṇam iti tu vidheyam iti yad uktam | tat khalu prakaṭa-līlāyāṃ pūrvasya spaṣṭatayā varṇitatvena śrotari prasiddhatvād uttarasya tadvad avarṇitatvenāpi prasiddhatvād api sidhyati | prasiddhatvāprasiddhatve eva tayoḥ pravṛtti-hetuḥ brāhmaṇyo'yaṃ paṇḍitaḥ itivat | na ca anuvādam anuktvā tu na vidheyam udīrayet iti sarvatropalabhyate | yasya parṇamayī juhur bhavati ity atra vaiparītya-darśanāt, aprāpte hi śāstram arthavat iti nyāyena ca dadhnā juhoti ity ādivad aprāpte ramaṇatva eva tātparyam | na ca pūrva-pūrva-prasiddhe brahmatvādi-jāratva-paryante anadhigatārtha-gantṛ-pramāṇam iti ca vṛddhāḥ |

kiṃ ca jāratvasya vāstavatve'ślīlatā durnivārā | avāstavatve vyabhicāritvam eveti | sarvathā tad-vidheyaṃ na bhavaty eva vety alam ativistareṇa | atra brahmety evokte bhagavantaṃ, śruta-nirviśeṣa-brahma-vādasya kasyacit sandeha-viṣayo bhavatīti paramam ity uktam | paramam ity ukte śrī-kṛṣṇa- rūpatvaṃ na pratīyate iti mām ity uktam | mām ity evokte brahmatvaṃ paramatvaṃ ca pramāṇāntara-sāpekṣaṃ bhavatīti tat tad ucyate | tathā jāram ity evokte paryavasitaṃ na sidhyatiīti ramaṇam ity uktam | ramaṇam ity evokte pūrva-pratītatvād ramaṇa-padenāpi kathañcij jāratvam eva lakṣyeteti tan- nirāsārthaṃ jāram iti cānūdyate | paramābhīṣṭatvād api ramaṇatvasyaiva vidheyatvaṃ, na tu jāratvasya | [end Vṛ. reading.]

tathāpi sarvatra paryavasāna-nirupadraveṣṭa-prāptir eva khalu siddhānta- rasa-śāstrayoḥ sammatīḥ | prācīnair ādhunikaiś ca laukikālaukia-varṇakaiḥ kavibhis tathaivopākhyāyate | śrīmad-asmad-upajīvya-caraṇair api lalita- mādhave-pūrṇa-manoratha-nāmany aṅke tathaiva samārpitam tad evojjvala- nīlamaṇau pramāṇīkṛtya sarva-rasa-pūrakaḥ samṛddhimayaḥ sambhoga udāhṛtaḥ | śrī-bhagavatā ca yat tv ahaṃ bhavatīnāṃ vai [BhP 10.47.34] ity
ādinā, yā mayā krīḍatā rātryām [BhP 10.47.37] ity ādy-antena tathaivābhipretam | jāra-bhāva-mayaḥ saṅgamaś ca sadaiva sopadravas tasmād asau paryavasāna-puruṣārthatve tat-tac-chāstra- (page 100) -sammato na syāt | tathā para-koṭi-saṅkhyānāṃ nija-padābja-dalaiḥ [BhP 10.35.16] ity- ādi-yugale, kuja-gatiṃ gamitā na vidāmaḥ kaśmalena kavaraṃ vasanaṃ vā [BhP 10.35.17] iti cetyādi-rītīnām udbhaṭa-mahā-bhāvānāṃ tāsāṃ vraje bhāva-saṃgopanaṃ pūrvam api duṣkaram āsīt |

mahā-virahe tu jāte nivārayāmaḥ samupetya mādhavaṃ kiṃ no'kariṣyan kula- vṛddha-bāndhavāḥ [BhP 10.39.28] iti, visṛjya lajjāṃ ruruduḥ sma susvaraṃ govinda dāmodara mādhaveti [BhP 10.39.31] ceti, tā man-manaskā mat-prāṇā mad-arthe tyakta-daihikāḥ [BhP 10.46.4] iti, kṛṣṇa-dūte vrajāyāte uddhave tyakta-laukikāḥ [BhP 10.47.9] iti, gata-hriyaḥ [BhP 10.47.10] iti, kācin madhukaraṃ dṛṣṭvā [BhP 10.47.11] iti, yā dustyajaṃ svajanam ārya-pathaṃ ca hitvā [BhP 10.47.61] iti, gopyo hasantyaḥ papracchū rāma-darśanādṛtāḥ [BhP 10.65.9] iti,

mātaraṃ pitaraṃ bhrātṝn patīn putrān svasṝn api |
yad-arthe jahima dāśārha dustyajān sva-janān prabho || [BhP 10.65.11] iti ca

śrūyate |

atra nivārayāma ity ādikaṃ yathā saṅk pte tathaiva visṛjya lajjām ity ādinācaritam | tāsāṃ lajjā-tyāgaḥ khalu bhāva-vyaktyaiva syāt, sarveṣāṃ goikula-vāsināṃ rodanādi-sāmyāt | tatas tad-vyakti-pūrvaika-rodana-dvāreṇa tābhir nivāraṇam api yogyam iti |

evaṃ tyakta-laukikā ity-ādiṣu ca suṣṭhv eva bhāva-vyaktir gamyate | kiṃ bahunā, mātaram ity ādau mātrādīn jahima ity uktaṃ na tu pūrva-rāgavat pati-sutānvaya-bhrātṛ-bāndhavān ativilaṅghya [BhP 10.31.16] ity mātram uktam | gopyo hasantya iti tūnmāda-lakṣaṇam | tadānīṃ hāsāyogyatvāt, yathaiva kācin madhukaraṃ dṛṣṭvā ity ādāv unmāda eva dṛśyate |

tad evaṃ tadānīṃ tu durdhara-mahā-bhāvenonmatta-ceṣṭānāṃ nirapatrapa- vyañjita-bhāvānāṃ tyakta-mātrādīnāṃ tāsām asaṅkhyānāṃ bhāvasya saṃgopanaṃ nopapadyata eva | kintu jñāto'py asau mahā-viraha-pīḍayā sa- vaira-jñāta iva āsīt | anantaraṃ tv anusandadha eva | sa tu bhāva- saṅgopanayaiva kāla-katipayaṃ svasya rasatām āvahati | vyaktatve tu svasya pareṣām api sarvatra vastuto dharma-mayatva-pratītau jātāyām eveti rasa- vidāṃ matam | adharma-mayatva-pratīta tv aślīlatayā vyāhanyata eva rasaḥ | adharma-mayatvaṃ ca dvidhāṃ parakīyātvena para-sparśena ca | tasmād yathaiśvarya-jñāna-mayyāṃ śrī-parīkṣit-sabhāyām aiśvarya-jñāna-rītyaiva tat parihṛtya rasāvahatvaṃ samāhitam | tathā lokaval-līlā-kaivalyāvalambane prema-mayyāṃ śrī-gokula-sabhāyāṃ loka-rītyaiva samādheyam | tathā hi -

nāsūyan khalu kṛṣṇāya mohitās tasya māyayā | manyamānāḥ sva-pārśva-sthān svān svān dārān vrajaukasaḥ | [BhP 10.33.37]

iti yat śrūyate (page 101) tac cātrāpy avaśyam eva saṅgamanīyam tasyāpy asamarthaḥ | tasya māyayā mohitāḥ santo nāsūyan tasya sva-nitya-preyasī- svīkāra-lakṣaṇe katham asāv asmad-dhāmārtha-suhṛta-priyātma-tanaya- prāṇāśaya-jīvātutamaḥ para-dāra-svīkārāmaṅgalam aṅgīkarotīti doṣāropaṃ nākurvann ity arthaḥ | māyā-mohitatvam evāha manyeti | svarūpa- siddhānāṃ bhagavad-dārāṇām apara-kartṛka-balātkāra-parihārārthaṃ tat- tad-ākāratayā māyā-kalpitā ye sve sve dārās tān sva-pārśva-sthān manyamānāḥ svamatyā niścinvānā ity arthaḥ |

tad evaṃ antar-gṛha-gatāḥ kāścit [BhP 10.29.9] ity atroktānām api samādhānaṃ jñeyam | parama-samarthāyās tasyāḥ māyāyā nija-prabhu- preyasīnāṃ tad-ekānurāga-svabhāvānāṃ maryādā-rakṣaṇārthaṃ pariṇayam ārabhya sadaiva sāvadhānatāyāḥ yogyatvāt tad-dinam upalakṣaṇam eveti |

[Vṛ. adds] śrūyate ca kūrma-purāṇe dvātriṃśādhyāyasyānte pati- vratāmātrasya parāt paribhavo na sambhavatīti kaimutyena śrī-sītā-devy- udāhṛtā -

pati-vratādharma-parā rudrāṇy eva na saṃśayaḥ |
nāsyāṃ parābhāvaṃ kartuṃ śaknotīha janaḥ kvacit ||

yathā rāmasya subhagā sītā trailoka-viśrutā |
patnī dāśarather devī vijigye rākṣaseśvaram ||

rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ |
sītāṃ viśāla-nayanāṃ cakame kāla-coditaḥ ||

gṛhītvā māyayā veśaṃ carantīṃ vijane vane |
samāhartuṃ matiṃ cakre tāpasaḥ kila bhāvinīm ||

vijñāyā sā ca tad-bhāvaṃ smṛtvā dāśarathiṃ patim |
jagāma śaraṇaṃ vahnim āvasathyaṃ śuci-smitā ||

upatasthe mahā-yogaṃ sarva-pāpa-vināśanam |
kṛtāñjalī rāma-patnī sākṣāt patim ivācyutam ||

namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param | dāhakaṃ sarva-bhūtānām īśānaṃ kāla-rūpiṇam || ity ādi |

iti vahniṃ pūjya japtvā rāma-patnī yaśasvinī |
dhyāyantī manasā tasthau rāmam unmīlitekṣaṇā ||

athāvavasthyād bhagavān havya-vāho maheśvaraḥ |
āvirāsīt sudīptātmā tejasaiva dahann iva |
sṛṣṭvā māyāmayīṃ sītāṃ sa rāvaṇa-vadhecchayā ||

sītām ādāya dharmiṣṭhāṃ pāvako'ntaradhīyata | tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ | samādāya yayau laṅkāṃ sāgarāntara-saṃshtitām | kṛtvā ca rāvaṇa-vadhaṃ rāmo lakṣaṇa-saṃyutaḥ | samādāyābhavat sītāṃ śaṅkākulita-mānasaḥ | sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ | viveśa pāvakaṃ dīptaṃ dadāha jvalano'pi tām |

dagdhvā māyāmayīṃ sītāṃ bhagavān ugra-dīdhitiḥ |
rāmāyādarśayat sītāṃ pāvako'bhūt sura-priyaḥ |
pragṛhya bhartuś caraṇau karābhyāṃ sā sumadhyamā |
cakāra praṇatiṃ bhūmau rāmāya janakātmajā ||

dṛṣṭvā hṛṣṭa-manā rāmo vismayākula-locanaḥ |
nanāma vahniṃ śirasā toṣayāmāsa rāghavaḥ ||

uvāca vahne bhagavan kim eṣā vara-varṇinī |
dagdhvā bhagavatā pūrvaṃ dṛṣṭyā mat-pārśvam āgatā ||

tam āha devo lokānāṃ dāhako havya-vāhanaḥ |
yathā vṛttaṃ dāśarathiṃ bhūtānām eva sannidhau || [KūrmaP 32.513-530] ity

ādi |

evam agni-purāṇam api dṛśyam | tad evam api yat tu vālmīkinā nedaṃ spaṣṭīkṛtaṃ tat khalu karuṇa-rasa-poṣaārtham eveti gamyate | seyaṃ ca tasya paripāṭī kvacid anyenāpy upajīvyate iti jñeyaṃ |

tad evaṃ pativratā-mātrāṇāṃ viśeṣataḥ śrī-bhagavat-preyasyā prabhāve sati -

ya etasmin mahā-bhāge prītiṃ kurvanti mānavāḥ |
nārayo 'bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ || [BhP 10.26.21]

iti sāmānya-viṣaye garga-vacane ca sati tādṛśīnāṃ bhrame'pi taṃ nitya-kāntaṃ parityajantīnāṃ nityaṃ tat-kāntaṃ paricarantī māyā śrī-rāmāvasathyāgnivad api kiṃ rakṣāṃ na kurvīta kintu takīya līlā-nāṭya-rakṣārthaṃ [Vṛ addition ends here.]

tad evaṃ ca tat-patiṃ-manyādiṣv eva vivāhādi-śayanādi-samayeṣv eva ca svarūpa-siddhā āvavrire | anyeṣu cānyadā ca kalpitā eveti gamyate | tāvad eva ca yuktaṃ tāsu maryādā-rakṣaṇotkaṇṭhā-vardhanaika-prayojanatvāt tasyāḥ | (page 102)

yathaiva hi tava sutaḥ sati yadādhara-bimbe datta-veṇuḥ [BhP 10.35.14] ity ādau, śuśrūṣantyaḥ patīn kāścit [BhP 10.29.7] ity ādau, tā vāryamāṇāḥ patibhiḥ [BhP 10.29.8] ity ādau ca svarūpa-siddhānām eva darśanaṃ tatra tatrāvagatam | evam anyatrāpy avagamyam | tāsām anya-kṛta- dhvaṃsābhāvasya kāraṇaṃ prabhāvaś ca sambhāvyate -

ya etasmin mahā-bhāgāḥ prītiṃ kurvanti mānavāḥ | nārayo 'bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ || [BhP 10.8.18] iti kaimutya-prāpteḥ |

atha tāsām apatya-śravaṇaṃ ca yātṛ-māninī-prabhṛtīnām apatye tad- vyavahārāt |

[Vṛ. omits between yathaiva hi and -prabhṛtīnām apatye tad-vyavahārāt: atha tāsām apatya-śravaṇaṃ ca yātṛ-māninī-prabhṛtīn āpatyeṣu tad-vyavahārāt | sāmba-lakṣaṇā prayānayane śrī-baladevam uddiśya sa-sutaḥ sa-snuṣaḥ prāyāt suhṛdbhir abhinanditaḥ itivat | End Vṛ. reading.]

svāpatyatve sati vibhāva-vaiguṇyena rasābhāsatvam āpadyeta | tataś ca bhajate tādṛśīḥ krīḍā yāḥ śrutvā tāt-paro bhavet [BhP 10.33.36] iti, siṣeva ity ādau sarvāḥ śarat-kāvya-kathā-rasāśrayā [BhP 10.33.26] iti ca virudhyate | para- putratva-pratipādanāyaiva hi pāyayantyaḥ śiśūn paya ity evoktaṃ na tu sutān stanam iti | ataeva mātaraḥ pitaraḥ putrā bhrātaraḥ patayaś ca vaḥ [BhP 10.29.20] iti parihāsatvenaiva śrī-bhagavad-vākyaṃ rasāya sampadyate | vāstavatvena tu vairasyāyaiva syāt, tāsām aṅgīkariṣyamāṇatvāt | kvacit tābhir eva teṣu yat pati-śabdaḥ prayuktas tad-bahir-loka-vyavahārata eva nāntar-dṛṣṭitaḥ yat-paty-apatya-suhṛdām anuvṛttir aṅga [BhP 10.29.32] ity ādinā tad-aṅgīkārāt | mām eva dayitaṃ śreṣṭham ātmānaṃ manasā gatāḥ [BhP 10.46.4] iti bhagavatā tāsām antaḥ-karaṇa-prakāśanāt |

[Vṛ. adds: paraṃ saukhyaṃ hi nairāśyaṃ svairiṇy apy āha piṅgalā [BhP 10.47.47] ity ādinā tābhiḥ sveṣāṃ tad-eka-niṣṭhatā-vyañjanāt | End Vṛ. reading.]

gopyaḥ kim ācarayad ayam ity ādau dāmodarādhara-sudhām api gopikānāṃ bhuṅkte svayam [BhP 10.21.9] ity anena api bata madhu-puryām ārya- putro'dhunāste [BhP 10.47.21] ity anena tābhiḥ svayam ukteś ca | tata etad uktaṃ bhavati rāsa-pañcādhyāyyāṃ nāsūyan khalu kṛṣṇāya [BhP 10.33.37] ity ukta-diśā, sa vo hi svāmī [GTU 2.22] ity tāḥ prati tāpanī-sthita-durvāsaso vākyavat | kṛṣṇa-vadhva ity-ukta-rītyā ca yāḥ khalu yogamāyām upāśritya iti śravaṇāt tat-tad-artha-bhagavan-niyukta-yogamāyā-kalpitākalpitatayā yogamāyaika-viditāḥ svataḥ parataś ca pracchanna-dvividhāyamānā āsan, tās tu paścād yogamāyayaiva devyā prāpañcitābhyāṃ maryādotkalitābhyāṃ sva- pālitasya rasa-poṣataroḥ paryavasāna-nirupadrava-mahā-sukha-prāpti-rūpāya phalāya muny-ākāśādi-vāṇy-ādikaṃ dvārī-kṛtya vā svayam eva prakaṭībhūya eva vā śrī-gokula-vāsinaḥ prati tathaiva vyaktī-kṛtāḥ, svarūpeṇa mām eva ramaṇaṃ prāptāḥ, nāsūyan khalu kṛṣṇāya ity ādy- uktāsūyā-parihārasya samyaktvāya tat-kalpitās tu sva-sva-patim ity eva śrī- bhagavantam | dṛśyate ca saṃjñā-chāyādivat kalpanāyā vyaktatvam eva pariṇāmaḥ sarvatra | tad ittham eva mātā-pitr-ādīnām abhīṣṭaṃ sidhyati ||

[Vṛ. adds here: tasminn eva teṣāṃ vātsalyasya viśrānteḥ | na ca dāmpatye prakaṭe -

bahu vāryate yataḥ khalu yatra pracchanna-kāmukatvaṃ ca |
yā ca mitho durlabhatā sā paramā manmathasya ratiḥ || [UN 1.20]

iti bharatānusṛta-nivāraṇādy-abhāvād-rasa-niṣpattir na syād iti vācyam | tasya nivāraṇaṃ khalu na bhaya-dānena bhavet sarvātiśāyi-sāmarthyāt, kintu lajjā-dānenaiva | lajjā tu kulīna-kumārāṇāṃ sva-strī-gata-rahasya-vihāra- viśeṣasya pareṇānumitāv api jāyate, kim uta -

yatra hrīḥ śrīḥ sthitā tatra yatra śrīs tatra sannatiḥ |
sannatir hrīs tathā śrīś ca nityaṃ kṛṣṇe mahātmani || [HV 2.101.73 (96.72)]

iti harivaṃśādy-uktānusāreṇa parama-lajjādi-guṇa-nidhānasya vraje nava- vayaḥ śrīlatām evābhivyañjatas tasya siddhe ca lajjālutve svayam eva nivāraṇādi-trayaṃ sidhyati | kintu lajjā dvividhā saṅgopya nyāyya-karmaṇi saṅkoca-mātra-karī, anyāyya-karmaṇi nyakkāra-karī ca | atra pūrvāvyājāntarācchannā nātivirodhinī uttarā yaśaḥ priyeṇa tena kṛtte'pi vyāje tasyānumitiś ced dviguṇībhūya virodhinī |

tad evaṃ sati gopa-nārībhir aniśaṃ krīḍayāmāsa keśavaḥ [PadmaP 6.252.26] śrutāniśa-krīḍā pāradārye sarvathā na sambhavati, sva-dāratve tu tāsām asaṅkhyānāṃ sva-svarūpa-paty-aprāptā jāta-parama-duḥkhānāṃ gurubhir api sammataḥ sāntvanādi-rūpo ya āvaśyaka-dharmas tad-vidha-vyājena sambhavati | yac ca

ramya-keli-sukhenaiva gopa-veśa-dharaḥ prabhuḥ |
bahu-prema-rasenātra māsa-dvayam uvāsa ha ||

ity etat-padyam tad-anantaraṃ ca sarveṣāṃ manoramatvaṃ bahu-prema-rasa- pradatvaṃ ca ittham eva saṅgacchate iti | na ca gopa-nārībhir iti para-dāratvaṃ śabda-labdham | devahutyāṃ sā tvaṃ brahman nṛpa-vadhūr iti kardamaṃ prati bhagavad-vākyāj jāty-apekṣayāpi sambhavāt |

na ca nivāraṇādibhir aupapatyam eva bharata-mataṃ ratnāvalī-nāṭikāyāṃ yayāti-caritādivad dāmpatye'pi sambhavāt | neṣṭā yad aṅgini rase kavibhir paroḍhā [UN 5.3] iti virodhāt |

tad evaṃ gūḍhatayā māyayā praṇītānāṃ ramaṇatayā tasya prāptau mat-kāmā ramaṇam iti padyaṃ yojitam | nanda-gopa-sutaṃ devi patiṃ me kuru te namaḥ iti kṛta-japānāṃ kumārītvena prasiddhānāṃ parāsām api saṅkalpa-siddhir eva śrī-bhagavatā kṛtā | tatraiva hi svayam aṅgīkṛtam yātābalā vrajaṃ siddhāḥ iti | tad etat-pakṣe'pi pūrvavad eva gupta-patitvāj jāram iva jāram iti saṅgamanīyam | tasmāc ca śrī-gopālottara-tāpanyāṃ tāḥ prati durvāsasā yad uktaṃ tad eva nigamanīyam janma-jarābhyāṃ bhinnaṃ sthāṇur ayam ity ādau sa vo hi svāmī bhavati iti | [end Vṛ. addition.]

|| 11.12 || śrī-bhagavān uddhavam || 175-177 ||

(page 103) [178]

pūrvokta evāprakaṭa-līlā-praveśa-prakaṭa-līlāviṣkāra-rūpo'rthas tad- anantara-praśnottarābhyām apy abhipreto'sti | praśnas tāvat śrī-uddhava uvāca -

saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara |
na nivartata ātma-stho yena bhrāmyati me manaḥ || [BhP 11.12.16]

tava vācaṃ śṛṇvato'vadhārayato'pi mamātmasthaḥ saṃśayo mayoditeṣv avahita ity ādikādhyāya-traya-gata-mahā-vākyārtha-paryālocanāsāmarthyaṃ na nivartate | kutaḥ ? yena yata eva rāmeṇa sārdhaṃ mathurāṃ praṇīte [BhP 11.12.10] ity ādi lakṣaṇāt tava vākyān mama mano bhrāmyati | hanta tāsām anena saṅgamaḥ kutra kathaṃ vidyate iti cintayā na svasthaṃ vartate ity arthaḥ |

[179]

tathottaraṃ tatra tasya saṃśayam apanetuṃ dvābhyāṃ tāvat tac-cittaṃ svasthayan śrī-bhagavān uvāca --

sa eṣa jīvo vivara-prasūtiḥ
prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ |
mano-mayaṃ sūkṣmam upetya rūpaṃ
mātrā svaro varṇa iti sthaviṣṭhaḥ || [BhP 11.12.17]

sa eva mal-lakṣaṇo jīvo jagato jīvana-hetuḥ viśeṣato vrajasya jīvana-hetur vā parameśvaraḥ prāṇena mat-prāṇa-tulyena ghoṣeṇa vrajena saha vivara- prasūtir vivarād aprakaṭa-līlātaḥ prasūtiḥ prakaṭa-līlāyām abhivyaktir yasya tathābhūtaḥ san punar guhām aprakaṭa-līlām eva praviṣṭaḥ | (page 104) kīdṛśaḥ san ? kiṃ kṛtvā ? mātrā mama cakṣur-ādīni svaro bhāṣā-gānādi- varṇo rūpam iti itthaṃ sthaviṣṭaḥ sva-parijanānāṃ prakaṭa eva san anyeṣāṃ sūkṣmam adṛśyaṃ bahiraṅga-bhaktānāṃ ca manomayaṃ kathañcin manasy eva gamyaṃ yad-rūpaṃ prakāśas tad upetya |

[180]

prakaṭa-līlāviṣkāraṃ ca sa-dṛṣṭāntaṃ spaṣṭayati -

yathānalaḥ khe 'nila-bandhur uṣmā
balena dāruṇy adhimathyamānaḥ |
aṇuḥ prajāto haviṣā samedhate
tathaiva me vyaktir iyaṃ hi vāṇī || [BhP 11.12.18]

dṛṣṭānto'yaṃ garbhādi-krameṇāvirbhāva-mātrāṃśe | tṛtīye'pi tad uktaṃ śrīmad-uddhavenaiva - ajo'pi jāto bhagavān yathāgniḥ [BhP 3.2.15] iti | vyaktir āvirbhāvaḥ | hi yasmād iyaṃ svarahasyaika-vijñasya mamaiva vāṇī, nātrāsambhāvanā vidheyety arthaḥ | tataś cānantaraṃ vakṣyamāṇa evaṃ gadir [BhP 11.12.19] ity ādi granthas tu saṃśayāpattodane vyākhyeyaḥ | evaṃ pūrvokta-vākyasyaivārtha-bhedena gadir laukika-bhāṣaṇam iti jñeyam | tasyāpy utpattir jñeyety arthaḥ | sa ca sa-tātparyako'rtha-bhedaṣ ṭīkāyām eva dṛśyate iti ||

|| 11.12 || śrī-śukaḥ || 179-180 ||

[181]

tad evaṃ śrīmad-bhāgavate punar vrajāgamanādi-rūpo'yam artho bahudhā labdho'pi pādmottara-khaṇḍavad yan na spaṣṭatayā varṇitas tat khalu nijeṣṭa-devatvasya bahirmukhān pratyācchādanecchayā antarmukhān pratyutkaṇṭhā-vardhanecchayeti gamyate | ataevoktam - parokṣa-vādā ṛṣayaḥ parokṣaṃ ca mama priyam [BhP 11.21.35] iti | yad etat tu mayā kṣudreṇa taralāyitaṃ kṣamatāṃ tat kṣamā-śīlaḥ śrīmān gokula-vallabhaḥ |

tad etat śrīla-vṛndāvane līlā-dvayasya milanaṃ sāvasaram eva prastutam | dvārakāyāṃ tu prasiddham eva | tatra mauṣalādi-līlā māyiky eveti pūrvam eva darśitam | vastutas tu dvārakāyām eva sa-parikarasya śrī-bhagavato nigūḍhatayā sthitir yādavānāṃ ca nitya-parikaratvāt tat-tyāgena svayaṃ bhagavata evāntardhāne tair atikṣobheṇonmatta-ceṣṭair upamarditā pṛthivy eva naśyed iti prathamaṃ teṣām antardhāpanam | ataevoktam -

bhū-bhāra-rāja-pṛtanā yadubhir nirasya guptaiḥ sva-bāhubhir acintayad aprameyaḥ | manye 'vaner nanu gato 'py agataṃ hi bhāraṃ yad yādavaṃ kulam aho aviṣahyam āste || [BhP 11.1.3] iti |

atra teṣām adhārmikatayā tu pṛthivī-bhāratvaṃ na mantavyam |

brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām |
vipra-śāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇa-cetasām || [BhP 11.1.8] ity ādau

śayyāsanāṭanālāpa-
krīḍā-snānādi-karmasu |
na viduḥ santam ātmānaṃ
vṛṣṇayaḥ kṛṣṇa-cetasaḥ || [BhP 10.90.46] ity ādau ca parama-sādhutva-

prasiddheḥ |

pṛthvī-bhāraś ca vyakti-bāhulya-mātreṇa neṣyate | parvata-samudrādīnām anantānāṃ vidyamānatvāt | tathā na vastavyam [BhP 11.7.5] ity ādi bhagavad- vākyasya tātparyam idam | māyayāpi yadūnāṃ tādṛśatva-darśanaṃ mamānanda-vaibhava-dhāmni madīya-jana-sukhada-mad-vilāsaika-nidhau dvārakāyāṃ nocitaṃ, prabhāse tu tat-tad-yogād ucitam iti |

atha ca jijīviṣubhiḥ [BhP 11.6.34] ity uktvā vṛjināni tariṣyāmaḥ [BhP 11.6.38] iti coktvā vastutas tu teṣāṃ tādṛśatvaṃ na bhaviṣyatīty evoktam | (page 105) tatra cāsmābhiḥ iti vayam iti coktvā svenaikya-sūcanayā svātmavad anyathābhāvatvam eka-gatitvaṃ vyañjitam iti |

tad evaṃ sthite taiḥ sākaṃ śrī-bhagavato dvārakāyām eva nityāṃ sthitim āha -

dvārakāṃ hariṇā tyaktāṃ samudro 'plāvayat kṣaṇāt |
varjayitvā mahārāja śrīmad-bhagavad-ālayam ||

nityaṃ sannihitas tatra bhagavān madhusūdanaḥ |
smṛtyāśeṣāśubha-haraṃ sarva-maṅgala-maṅgalam || [BhP 11.31.23-24]

loka-dṛṣṭyaiva hariṇā tyaktām atyaktām iti vā, nityaṃ sannihita iti vakṣyamāṇatvāt | tataś cobhayathāpy āplāvanaṃ parito jalena parikhāvad āvaraṇaṃ taj-jala-majjanaṃ ca samudreṇaiva śrī-bhagavad-ājñayā tyakta- bhūmi-lakṣaṇasya hastināpura-prasthāpita-bahirjana-gṛhādy-adhiṣṭhāna- bahir-āvaraṇasyaiva | tathā racanaṃ viśva-karmaṇā tasyaiva prakaṭa-līlāyāḥ prāpañcika-miśratvāt | ataḥ sudharmādīnāṃ svargād āgamanaṃ ca yujyate | aprakaṭa-līlāyāṃ tato'pi divyataraṃ sabhāntarādikam api syāt | śrīmān yādavādi-gṛha-vṛnda-lakṣaṇa-śobhopaśobhāvān yo bhagavad-ālayas taṃ varjayitvā | tad evam adyāpi samudra-madhye kadācid asau dūrataḥ kiñcid dṛśyate iti tatratyānāṃ mahatī prasiddhiḥ | atra mahārājeti sambodhanaṃ dṛṣṭānta-garbham | yad vā mahānto rājāno yādava-lakṣaṇā yatra tathābhūtaṃ tad-ālayaṃ śrī-kṛṣṇa-nitya-dhāma-rūpaṃ dvārakā-puram | na kevalaṃ pura-mātrāstitvaṃ tatra ca śrīmati bhagavad-ālaye madhusūdanaḥ śrī-kṛṣṇo nityam eva sannihitaḥ | arthāt tatratyānāṃ kiṃ vā na tatra sannihitaḥ | bhagavān yādavādi-lakṣaṇākhila-nijaiśvaryavān eva |

tad-ālayam eva viśinaṣṭi smṛtyeti | sākṣād adhunā vyakta-tad- darśanābhāvāt smṛtyety uktam | yaḥ svayam evambhūtas tasya tv anyathā sambhāvitatvam api nāstīti | evam eva viṣṇu-purāṇe -

plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ |
nityaṃ sannihitas tatra bhagavān keśavo yataḥ ||

tad atīva mahā-puṇyaṃ sarva-pāpa-praṇāśanam | viṣṇu-krīḍānvitaṃ sthānaṃ dṛṣṭvā pāpāt pramucyate || [ViP 5.38.9-10] iti |

[Vṛ. adds here: tathaiva śrī-hari-vaṃśe yādavān pratīndra-preṣitasya nāradasya vākyam -

kṛṣṇo bhogavatīṃ ramyām ṛṣi-kāntāṃ mahā-yaśāḥ |
dvārakām ātmasāt kṛtvā samudraṃ gamayiṣyati || [HV 2.102.32]

ity atra ātmasāt kṛtvā iti na tu tyaktveti | Vṛ. addition ends.]

|| 11.31 || śrī-śukaḥ || 181 ||

[182]

tad evam aprakaṭa-prakaṭa-līlayoḥ samanvayo darśitaḥ | ete eva pādmottara- khaṇḍe bhoga-līlā-śabdābhyām ucyete - bhoge nitya-sthitis tasya līlāṃ saṃharate kadā [BhP 6.226.9] ity ādinā | yāṃ kadācit saṃharate sā līlety arthaḥ | tatra prakaṭa-līlā-gata-bhāvasya viraha-saṃyogādi-līlā-vaicitrī-bhara- vāhitvena balavattaratvāt ubhaya-līlaikī-bhāvānantaram api tanmayas teṣām abhimāno'nuvartate eva | tatraiśvarya-jñāna-saṃvalita-bhāvānāṃ śrī- yādavānāṃ sa tāvan nūnam evaṃ sambhavati | aho sarva-daivānya-jīvātūnām asmākam īśitā śrī-kṛṣṇākhyo bhagavān ayaṃ nānā-līlāmṛta-nirjharaiḥ sāndrānanda-camatkāram āsvādayituṃ yādava-śikhāmaṇer nityam eva pitṛ- bhāva-samṛddhasya śrīmad-ānakadundubher gṛhe sva-janmanā svān svān alaṃcakāra | tataś ca sādhitāsmad-ānanda-satra-pradhāna-vividha-kāryaḥ parama-bāndhavo'sau parameśvaras tat-tad-rūpān evāsmān punar brahmādyair api duradhigame śrī-mathurā-nāmni śrī-dvārakā-nāmni vā parama-dhāmni nānā-mādhurī-dhurīṇābhir ātma-līlābhir anuśīlita eva (page 106) vibhrājate iti | so'yam abhimānaḥ śrī-vṛndāvane tu nija-nija- sambandha-sandhāyaka-premaikānusāriṇāṃ śrī-vraja-vāsināṃ nūnam eva samujjṛmbhate - ahoyo'sau gokula-kula-bhāga-dheya-puñja-mañjula-prakāśo mādṛśāṃ dṛśāṃ jīvana-sañcaya-nirmañchanīya-pāda-lāñchana-leśo vāñchātīta-sukha-santati-santānako mahā-vana-vraja-mahā-khanijaninī-nīla- maṇir āvirāsīt | yo'sau duṣṭa-bhoja-rāja-visṛṣṭaiḥ pūtanādi-graha-samūhair uparako'pi muhur anukūlena vidhinā teṣāṃ svayam eva vināśa-pūrvakaṃ cakorebhyaḥ candramā ivāsmabhyaṃ vitīrṇa evāsīt | yo'sau tādṛśa-tadīya- mahā-guṇa-gaṇād eva parituṣyadbhir muni-devair iva dattena kenāpi prabhāveṇa muhur api vipad-gaṇād ātma-kleśam agaṇayann eva naḥ paritrātavān | yo'sau nija-śīla-lāvaṇya-rūpa-guṇa-vilāsa-keli-vinigūḍha- sauhṛdya-prakaṭana-cāturī-gumphita-mādhurībhir asmān susṭhu puṣṭāṃś cakāra | yo'sau laghunāpi guṇābhāsenāsmākam ānanda-sandoham abhivindamāno yad yad api mādṛśām abhilaṣitaṃ tad-atītā vā tat tad api pratilavam apy āścarya-bhūtaṃ nija-mādhurya-varyam ullāsitavān | yo'sau sakala-sādhu-janāvanāya vikhyāpita-yādava-sambandhas tad-dvārā svayam api ca rājanyāsura-saṅgha-saṃharaṇāya yadu-purīṃ prasthitavān | yo'sau kāryānurodhena tatraiva cirāya tiṣṭhata ātmano viprayogena satapta-buddhīn uddhavādibhir asmān asakṛd āśvāsayāmāsa | yo'sau punar-utkaṇṭhā-koṭi- samākṛṣṭa-mūrtibhis tīrtha-vrajyā-vyājena kurukṣetra-pragatair asmābhiḥ śvāsa-mātrāvaśiṣṭair ivāmṛta-vāridhi-rūpa-labdho babhūva | yo'sau tathāvidhān asmān ātma-sannidhau māsa-katipayaṃ saṃvāsya parama- svajanayā mudhaiva kṛtābhimānebhyo yādavebhyo nigūḍhāṃ kām api sneha- mudrām asmāsu samudghaṭayya bhavatām evāham iti vyañjanayā muhur evāsmān abhitaḥ sandhukṣitavān | yo'sau śrī-vṛndāvanam evāsmākam ātmano'pi paramam abhīṣṭam iti niṣṭaṅkya śapathādinā nija-jhaṭity- āgamane visrabhya sāgraham asmān atraiva prasthāpitavān | so'yam aho akṛtāpara-kartavya-śeṣa evāsmān nijāgamanaṃ vinā samārabdha-prāṇa-koṭi- mocana-vyavasāyān āśaṅkya jhaṭiti svayam eva gokulaṃ sāmpratam āgamya nija-viraha-kāla-vyāla-mukhān niṣkāsya ca svāvalokanāmṛta-pūreṇa siñcann evāste |

tatra ca pratikṣaṇam api nava-navī-kṛtenānanya-sādhāraṇena kenāpi sneha- sandohamayena kevalena nija-svabhāva-viśeṣeṇa tatrāpi nija-saundarya- varyāmṛta-pūra-prapācaya-cayanena, tatrāpi vividha-puṣpādi-vibhūṣaṇa-para- bhāga-parābhogena, tatrāpi vilāsa-mādhurī-dhurā-viśeṣādhānena, tatrāpi vicitra-guṇa-gaṇollāsa-camatkāra-vidyā-vinodena, tatrāpi go-pālana- gavākāraṇa-bālya-krīḍana-mohana-mantrāyita-muralī-vādanādi-vibhrameṇa, tatrāpi gokula-nirgamana-praveśādi-līlā-cāturī-mādhuryāḍambareṇa, tatrāpi suhṛdāṃ yathāyatham anusantarpaṇa-keli-kalā-viśeṣa-prakāśita- snehātiśayenāsmān upalālayann evāste |

tena vayam aho samaya-gamanāgamanam api sambhālayituṃ na pārayāma iti | etad-anusāreṇa dvārakātaḥ samāgate śrī-kṛṣṇe keṣāñcid vraja-vāsinām eva tadānīntanam ullāsa-vacanaṃ jayati jananivāsa [BhP 10.90.48] ity-ādikaṃ śrī- śuka-mukhād āvirbhūtam iti vrajaikānta-bhaktā vyācakṣante | akleśenaivārtha-viśeṣa-sphūrteḥ | sambhavati ca śrī-bhāgavatasya vicitrārthatvaṃ, vidvat-kāma-dhenu-rūpatvāt | tathā hi jayati ity ādi |

ko'pi so'yam asmākaṃ jīvana-koṭi-priyatamo viṣvak-pracāreṇa śrī- vṛndāvanasyaiva (page 107) viśeṣataḥ sthāvarāṇāṃ jaṅgamānāṃ ca tad- virahād yad duḥkhaṃ tan-nihantā jayati sarvotkarṣeṇa vartate | arthāc chrī- vṛndāvana eva | śrī-vṛndāvanasya sthāvarāṇām api bhāvo varṇita eva, kevalenaiva bhāvena ity ādinā | kena viśiṣṭaḥ ? susmitena śrī-mukhena | etena sadātanam ānandaika-rasatvaṃ sveṣu sadaiva suprasannatvaṃ ca tasya prakāśitam | kiṃ kurvan ? vraja-rūpaṃ yat puraṃ tat-sambandhinyo yā vanitā janitānurāgāḥ kula-vadhvas tāsāṃ kāma-devaṃ sarva- premānandoparivirājamānatvāt tāsāṃ kāmas tu devaḥ parama-divya-rūpas taṃ vardhayan |

nanu śrī-devakyāḥ putro'yam ity evaṃ vadanti, tat kathaṃ yusmākam atrāsmadīyatvenābhimānaḥ ? tatrāha devakyāṃ janmeti vādo mithyaiva loka- khyātir yasya saḥ | tarhi kathaṃ vāsudeva iti nāmety āśaṅkyāha jananivāso janānāṃ svajanānām asmākaṃ nivāsatvād āśrayatvād eva tathābhidhīyata ity arthaḥ | svajaneṣv asmāsu kṛta-vāsatvād eva vā | tataś cādhikaraṇe kartari vauṇādiko vāsuḥ | sa ca dīvyati krīḍatīti devaś ca sa iti vigrahaḥ | prāg ayaṃ vāsudevasya [BhP 10.8.14] ity ādikā śrī-gargoktir api nāsmabhyaṃ bhātīti bhāvaḥ | kim artham asau devakī-janma-vādo'bhūd ity āśaṅkāyām āha - yadu-varāḥ pariṣat-sahāya-rūpā yatra tādṛśaṃ yathā syāt tathā, svair dorbhir bhuja-prāyair arjunādibhir adharmaṃ tat pracuraṃ duṣṭa-kulam asyan nihantuṃ, lakṣaṇa-hetvoḥ, kriyāyāḥ śatṛ-pratyaya-smaraṇāt | tasyām ātma- janmani khyāpite te te sahāyā bhaviṣyantīty evam anusandhāyety arthaḥ | tathoktaṃ kaṃsa-vadhānantaraṃ śrī-kṛṣṇena śrī-vrajeśvaraṃ prati jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham [BhP 10.45.23] iti | atra viśeṣeṇenaiva śrī-kṛṣṇa-rūpa-viśeṣya-padam upasthāpyate ayam udayati mudrā-bhañjanaḥ padminīnām itivat ||

|| 10.90 || śrī-śukaḥ || 182 ||

[183]

atha teṣāṃ tena paramānandena samayānanusandhānam apy uktam vrajati na hi yatrāpi samayaḥ [BrahmaS 5.56] iti | atas teṣāṃ śrī-kṛṣṇāgamana- paramānanda-mattānām adyaivāyam āgata itīva sadā hṛdi vartate |

[Vṛ. adds here:] sa eṣa yadvad aprakaṭa-svārasikyāṃ prakaṭa-līlā-gata-bhāva- praveśas tathā tad-vaibhava-rūpāsu mantropāsanāmayīṣv api sva-sva- prāktana-tad-bhāva-praveśo jñeyaḥ | gaṅgāyā bhāvas tadīya-hrada-śreṇīṣv eva | ubhayatrāpy asau samāna eva darśitaḥ | pādma-pātāla-khaṇḍe go-gopa- gopikā-saṅge yatra krīḍati kaṃsahā iti govinda gopījana-vallabheśa kaṃsāsuraghna ity ābhyām | evaṃ yathā svārasikyām iva mantra-mayyām api nandanandanatvam anugacched evaṃ śrūyate - sakala-loka-maṅgalo nanda- gopa-tanayo devatā ity atra gautamīya-tantre dvitīyādhyāye nandanandana ity uktaḥ ity atra ca | [Vṛ. addition ends.]

tad evaṃ prakaṭa-līlā-gata-bhāva-viśeṣasyāprakaṭa-līlāyāṃ praveśād bahir- antardhāna-līlā-dvitīyasyaikyaṃ varṇitam | tatra yadyapi pūrva-pūrvam api tādṛśa-bhāvas teṣām anādita evānuvartate tathāpi tam eva navanavīkṛtya samuddīpayituṃ punaḥ punar avatāra iti jñeyam |

tad evaṃ śrī-kṛṣṇasya svayaṃ bhagavattvaṃ darśitam | tatrāpi śrī-gokule tat- prakāśātiśayo dṛśyate | sa caiśvarya-gatas tāvat satya-jñānānantānanda-rasa- mātraika-mūrti-brahmāṇḍa-koṭīśvara-darśanādau | kāruṇya-gataś ca pūtanāyā api sākṣān mātṛ-gati-dāne | mādhurya-gataś ca |

vraja-striyo yad vāñchanti pulindyas tṛṇa-vīrudhaḥ |
gāvaś cārayato gopāḥ pāda-sparśaṃ (page 108) mahātmanaḥ || [BhP 10.83.43]

iti śrī-paṭṭa-mahiṣī-prārthanādau |

atra sthite'pi sarvato'pi prema-varīyasīnāṃ tāsāṃ tat-pāda-sparśa-saubhāgye tan-mādhurya-prakāśātiśaya-vaiśiṣṭyābhiprāyeṇaiva tathoktiḥ saṅgacchate | tathaiva coktaṃ -

trailokya-saubhagam idaṃ ca nirīkṣya rūpaṃ yad go-dvija-druma-mṛgān pulakāny abibhrat || [BhP 10.29.40] ity ādiṣu |

ato līlā-gataś cāsau ślāghyate pitarau nānvavindetāṃ kṛṣṇodārārbhake hitam [BhP 10.8.47] ity ādiṣu | atas tadīyānām apy utkarṣa uktaḥ vṛndāvanaṃ govardhanaṃ yamunā-pulināni ca [BhP 10.11.36] vīkṣyāmīty ādau | tataḥ parikarāṇāṃ tu aho bhāgyam aho bhāgyam [BhP 10.14.32] ity ādau | itthaṃ satām [BhP 10.12.11] ity ādau, nandaḥ kim akarot [BhP 10.8.43] ity ādau, etāḥ param [BhP 10.47.51] ity ādau, gopyas tapaḥ kim acaran [BhP 10.44.14] ity ādau | tatrāpi tatrātiśuśubhe tābhiḥ [BhP 10.33.6] ity ādau ca tāsu prakāśātiśaya-sīmā darśitā | tataḥ sarvāsv api tāsu anayārādhito nūnaṃ bhagavān harir īśvaraḥ [BhP 10.30.28] ity ādibhiḥ | prema-varīyastvena prasiddhāyāṃ śrī-rādhikāyāṃ tu kim uteti jñeyam | atra cedaṃ tattvam | dvitīye sandarbhe khalu paramatvena śrī-bhagavantaṃ nirūpya tasya śakti- dvayī nirūpitā | tatra prathamā śrī-vaiṣṇavānāṃ śrī-bhagavad-upāsyā tadīya-svarūpa-bhūtā yan mayy eva khalu tasya sā bhagavattā | dvitīyā cātha teṣāṃ jagadvad-upekṣaṇīyā māyā-lakṣaṇā, yan mayy eva khalu tasya jagattā | tatra pūrvasyāṃ śaktau śaktimati bhagavac-chabdaval-lakṣmī-śabdaḥ prayujyata ity api dvitīya eva darśitam | tato'smin sandarbhe tu sa ca bhagavān śrī-kṛṣṇākhya eveti nirdhārite tadīyā svarūpa-śaktis tu kim ākhyeti nirdhāryam | tatra dvayor api puryoḥ śrī-mahisākhyā jñeyā | mathurāyām apy aprakaṭa-līlāyāṃ śrutau rukmiṇyāḥ prasiddher anyāsām upalakṣaṇāt | śrī-mahiṣīṇāṃ tadīya-svarūpa-śaktitvaṃ skānda-prabhāsa-khaṇḍe śrī-śiva- gaurī-saṃvāde gopyāditya-māhātmye dṛṣṭam -

purā kṛṣṇo mahātejā yadā prabhāsam āgataḥ |
sahito yādavaiḥ sarvaiḥ ṣaṭ-pañcāśat-prakoṭibhiḥ ||

ṣoḍaśaiva sahasrāṇi gopyas tatra samāgatāḥ |
lakṣam ekaṃ tathā ṣaṣṭhir ete kṛṣṇa-sutāḥ priye || ity upakramya,

tato gopyo mahā-devi vidyāyāḥ ṣoḍaśa smṛtāḥ |
tāsāṃ nāmāni te vakṣye tāni hy ekamanāḥ śṛṇu ||

lambinī candrikā kāntā krūrā śāntā mahodayā |
bhīṣaṇī nandinī śokā supūrva-vimalā kṣayā ||

śubhadā śobhanā puṇyā haṃsasyaitāḥ kalā kramāt |
haṃsa eva mataḥ kṛṣṇaḥ paramātmā janārdanaḥ ||

tasyaitāḥ śaktayo devi ṣoḍaśaiva prakīrtitāḥ |
candra-rūpī mataḥ kṛṣṇaḥ kalā-rūpās tu tāḥ smṛtāḥ ||

sampūrṇa-maṇḍalā tāsāṃ mālinī ṣoḍaśī kalā |
pratipat-tithim ārabhya sañcaraty āsu candramāḥ ||

ṣoḍaśaiva kalā yās tu gopī-rūpā varāṇane |
ekaika-śastāḥ sambhinnāḥ sahasreṇa pṛthak pṛthak ||

evaṃ te kathitaṃ devi rahasyaṃ jñāna-sambhavam | ya evaṃ veda puruṣaḥ sa jñeyo vaiṣṇavo budhaiḥ || [108.5-8, 10-16] iti |

atra gopyo rājñyaḥ ity arthaḥ | gopo bhūpe'pi iti nāma-liṅgānuśāsanāt | lambinī avatāra-śaktiḥ | supūrva-vimalā suvimalā | haṃsaśītety atra prāptasya haṃsayety asya vācyam āha haṃsa eveti | sa ca candra-rūpī candra- dṛṣṭāntenoddeśya ity arthaḥ | kalā-rūpā iti tāś ca śaktayaś ca candrasyāmṛtety ādi-kalā-dṛṣṭāntenoddeśyā ity arthaḥ | anuktām antimāṃ mahā-śaktim āha sampūrṇeti | seyaṃ tu (page 109) kalā-samaṣṭi-rūpā jñeyā | dṛṣṭāntopapādanāya candrasya tādṛśatvam āha pratipad iti | āsu etat-tulyāsu kalāsu | vivakṣitam āha ṣoḍaśaiveti ṣoḍaśānām eva vidyā-rūpatvāt | etad- upadeśasya jñāna-sambhava-rahasyatvāt | taj-jñānasya vaiṣṇavatānumāpaka- liṅgatvāc ca |

krūrābhīṣaṇī-śokānām api bhagavat-svarūpa-bhūtānām eva satīnāṃ mallānām aśaniḥ [BhP 10.4717] itivat śrī-kṛṣṇasya kaṭhinatva- pratyāyakatvāt | mṛtyur bhoja-pater itivad durjana-vitrāsakatvāt, asatāṃ śāstā itivat tadīya-śoka-hetutvād eva ca tat-tan-niruktir upapadyate | yathā prakāśaika-rūpāyā eva sūrya-kānter ulūkeṣu tama-ādi-vyañjakateti | ataś candra-rūpī mataḥ kṛṣṇaḥ kalā-rūpās tu tāḥ smṛtāḥ iti sphuṭam eva svarūpa-bhūtatvaṃ darśitam |

tad evaṃ tāsāṃ svarūpa-śakti-bhūtatve lakṣmītvaṃ sidhyaty eva | tad evam abhipretya lakṣmītvam āha --

gṛheṣu tāsām anapāyy atarka-kṛn
nirasta-sāmyātiśayeṣv avasthitaḥ |
reme ramābhir nija-kāma-sampluto
yathetaro gārhaka-medhikāṃś caran || [BhP 10.59.34]

ṭīkā ca -ramābhir lakṣmyā aṃśa-bhūtābhir ity eṣā | svarūpa-śaktitvād eva reme ity uktam | ataeva nijaḥ svakīyaḥ paramānanda-śakti-vṛtti-viśeṣodaya- rūpa-prema-viśeṣa-svarūpo yaḥ kāmas tena sampluto vyāpta iti ||

|| 10.49 || śrī-śukaḥ || 183 ||

[184]

ittham aṣṭānāṃ śrī-paṭṭa-mahiṣīṇāṃ tu tat-svarūpa-śaktitvaṃ kaimutyenaiva sidhyati | tatra śrī-satyabhāmāyā bhū-śakti-rūpatvaṃ pādmottara-khaṇḍādau prasiddham | śrī-yamunāyāḥ kṛpā-śakti-rūpatvaṃ skānda-yamunā-māhātmyādāv ity ādy-anveṣaṇīyam | kintu śrī- harivaṃśādau satyabhāmāyāḥ saubhāgyātiśayasya vikhyātatvāt prema-śakti- pracura-bhū-śaktitvaṃ jñeyam | svayaṃ lakṣmīs tu śrī-rukmiṇī --

dvārakāyām abhūd rājan mahā-modaḥ puraukasām |
rukmiṇyā ramayopetaṃ dṛṣṭvā kṛṣṇaṃ śriyaḥ patim || [BhP 10.54.6]

ity ādiṣu tasyām eva bhūriśaḥ prasiddheḥ | ataḥ svayaṃ lakṣmītvenaiva paraspara-yogyatām āha -

asyaiva bhāryā bhavituṃ rukmiṇy arhati nāparā |
asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ || [BhP 10.53.37]

spaṣṭam |

|| 10.53 || vidarbha-pura-vāsinaḥ parasparam || 184 ||

[185]

tathā tāṃ rukmiṇīṃ śriyam ity ādau yā līlayā dhṛta-tanor anurūpa-rūpā [BhP 10.60.9] iti | spaṣṭam |

ataḥ svayaṃ bhagavato'nurūpatvena svayaṃ lakṣmītvaṃ siddham eva | ataeva vaidarbhīṃ bhīṣmaka-sutāṃ śriyo mātrāṃ svayaṃvare [BhP 10.52.16] ity atra māti antarbhavatyasyām iti mātrā-padaṃ bāhulyād adhikaraṇa evauṇādikaṃ jñeyam | kārtsnye avadhāraṇe mātram itivat | tataś ca vaikuṇṭha-prasiddhāyā lakṣmyā antarbhāvāspadatvād eṣaiva lakṣmīḥ sarvataḥ paripūrṇety arthaḥ | yat tu -

nanv evam etad aravinda-vilocanāha
yad vai bhavān bhagavato 'sadṛśī vibhūmnaḥ |
kva sve mahimny abhirato bhagavāṃs try-adhīśaḥ
kvāhaṃ guṇa-prakṛtir ajña-gṛhīta-pādā || [BhP 10.60.34]

iti tasyā evoktis tatra nijāṃśābhāsam eva dainyena svaṃ matvoktam iti mantavyam | yad vā, guṇā gauṇī prakṛtiḥ svabhāvo yasyāḥ sā apakṛṣṭa- rūpety arthaḥ | yathā tatraiva, syān me tavāṅghrir araṇaṃ sṛtibhir bhramantyāḥ [BhP 10.60.43] iti manuṣyāvatāratābhiniveśāt tasyā eva dainyoktiḥ | atra daiva-prerito vāstavo'rthas tv evaṃ (page 110) he'ravinda- locana bhagavatas tavāsadṛśy aham ity etad | yad bhavān āha nanu niścitaṃ tat tv evaṃ vakṣyamāṇa-prakārakaṃ na tv anya-prakārakam | tathaivāha sve svarūpa-bhūte mahimni aiśvaryādāv abhirato bhagavān kva kutrānyatra, tathāhaṃ tā te guṇā aiśvaryādaya eva prakṛtiḥ svarūpaṃ yasyās tathābhūtā kva kutrānyatra, kintu na kutracid anyatreti dvayor ekatra eva svarūpe sthitir ity arthaḥ | ataevājñair asya śrī-viṣṇos tava tattvajñair gṛhītau sevitau pādau yasyās tathābhūtāhaṃ tasmāc chakti-śaktimator atyanta-bhedābhāvād evopamānopameyatvābhāvena sādṛśyābhāva iti bhāvaḥ | evaṃ sṛtibhir bhramantyā ity atrāpi hi tvadīya-padavībhir ity eva vāstavo'rthaḥ | tad uktam - devatve deva-dehaiyaṃ manuṣyatve ca mānuṣī [ViP 1.9.143] iti |

evam eva -

astv ambujākṣa mama te caraṇānurāga
ātman ratasya mayi cānatirikta-dṛṣṭeḥ |
yarhy asya vṛddhaya upātta-rajo-'ti-mātro
mām īkṣase tad u ha naḥ paramānukampā || [BhP 10.60.46]

ity atrāpi tasyāḥ prakṛtitvaṃ dainyajenābhedopacāreṇaiva vyākhyeyam | yad vā asya gārhasthasya upāttā aṅgīkṛtā rajo'timātro sarva- bhūtānurañjanātiśayo yena saḥ | vāstavārthas tv evaṃ yad uktaṃ - udāsīnā vayam ity ādi, śrī-bhagavatā tatrāha - astv iti | he ambujākṣa ātman ātmani mayi ca ratasya te caraṇānurāgo mamāstu | mayi ratatvaṃ coktaṃ tathāham api tac-citto nidrāṃ ca na labhe niśi [BhP 10.53.2] iti svayam eveti bhāvaḥ |

nanv ātma-ratasya mama kathaṃ tvayi ratis tatrāha anatirikta-dṛṣṭeḥ | śaktimaty ātmani śaktau ca mayy anatiriktā pṛthag-bhāva-śūnyā dṛṣṭir yasya | śakti-śaktimator apṛthag-vastutvād dvayor api mitho viśiṣṭatayaivāvagamād vā yujyata eva mayy api ratir iti bhāvaḥ |

tad evaṃ satyām api svābhāvikyāṃ ratau viśeṣatas tu, yarhy asya ratyākhyasya bhāvasya vṛddhaye upāttā rajo'timātrā rāgātiśayo yena tathābhūtas tvaṃ mām īkṣase sa-bhāvam ālokayasi tadāsau no'smān prati paramaivānukampeti | evam udāsīnatvaṃ tava sākṣān mat-sambandhād anyatraiveti mama sudṛḍha eva viśvāsa iti bhāvaḥ | tasmāt sādhūktaṃ yā līlayā dhṛta-tanoḥ [BhP 10.60.9] ity ādinā śrī-rukmiṇī-devyāḥ svayaṃ lakṣmītvam |

|| 10.60 || śrī-śukaḥ || 185 ||

[186-187]

atha vṛndāvane tadīya-svarūpa-śakti-prādurbhāvāś ca śrī-vraja-devyaḥ | yathā brahma-saṃhitāyām -

ānanda-cinmaya-rasa-pratibhāvitābhis tābhir ya eva nija-rūpatayā kalābhiḥ | goloka eva nivasaty akhilātma-bhūto govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.30] iti |

tābhiḥ śrī-gopībhir mantre tac-chabda-prayogāt | kalābhiḥ śaktibhiḥ | nija- rūpatayā sva-svarūpatayā | śaktitvaṃ ca tāsāṃ pūrvoktotkarṣeṇa parama- pūrṇa-prādurbhāvānāṃ sarvāsām api lakṣmītvam eva | tad uktaṃ tatraiva - lakṣmī-sahasra-śata-sambhrama-sevyamānam iti, śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ iti ca | etad abhipretyaiva svāyambhuvāgame'pi śrī-bhū-līlā- śabdais tat-preyasī-viśeṣa-trayam upadiṣṭam | tasmāl lakṣmīto'py utkarṣa- varṇanam āsāṃ (page 111) para-vyomādi-sthitābhyas tan-nāmnaiva lakṣmībhya ādhikya-vivakṣayeti mantavyam | śrī-vṛndāvana-lakṣmyas tv etā eveti |

evam eva pāda-nyāsair bhuja-vidhūtibhiḥ [BhP 10.33.7] ity ādau kṛṣṇa- vadhvaḥ ity uktam | ataeva gopī-janāvidyā-kalā-prerakaḥ [GTU 1.8] ity atra tāpanī-vākye śrīmad-daśākṣarastha-nāma-niruktau ye gopī-janās te ā samyag yā vidyā parama-prema-rūpā tasyāḥ kalā vṛtti-rūpā iti vyākhyeyam | rāja-vidyā rāja-guhyam [Gītā 9.2] ity ādi śrī-gītā-prakaraṇāt | (avidyā- kalā-śabdena avidyaiva kalā vṛttir yasyāḥ sā sarvendriya-vimoha-kāriṇī prema-śaktir evākhyātā |) vyākhyāntare bhagavaty avidyā-saṃśleṣābhāvāt | tad uktaṃ -

hlādinyā saṃvid-āśliṣṭaḥ saccidānanda īśvaraḥ | svāvidyā-saṃvṛto jīvaḥ saṃkleśa-nikarākaraḥ || iti svāmi-sūktau | tathā -

hlādinī sandhinī saṃvit tvayy ekā sarva-saṃśraye |
hlāda-tāpa-karī miśrā tvayi no guṇa-varjite || iti [ViP 1.12.69] viṣṇu-purāṇe

ca |

[B here adds: athavā vaibhava-mātrābhijñān prati virāḍ-upāsanāvat gopījana- śabdasyānya-niruktir iyam | yathā tatraiva gopāla-pada-niruktau sṛṣṭi- paryantam ālātīty uktam | tatrāvidyā-kalā-śabdena māyaivocyate iti | B addition ends.]

tatas tāsāṃ prerakas tat-tat-krīḍāyāṃ pravartaka iti vallabha- śabdenaikārthyam eva | sa vo hi svāmī iti tasyām eva śrutau tāḥ prati durvāsaso vākyāt | yac ca tāsāṃ kvacit pūrva-janmani sādhakatvam iva śrūyate | tat tu pūrvāsām eva vyākhyeyam | tās tu nitya-siddhā eva | ata idam ittham eva vyākhyeyam -

tābhir vidhūta-śokābhir bhagavān acyuto vibhuḥ |
vyarocatādhikaṃ tāta puruṣaḥ śaktibhir yathā || [BhP 10.32.10]

yathā yathāvat | ataevādhikaṃ vyarocata ity uktam upapadyate sva-śakty-eka- prakāśakatvāt śrī-bhagavataḥ --

gopyo labdhvācyutaṃ kāntaṃ śriya ekānta-vallabham |
gṛhīta-kaṇṭhyas tad-dorbhyāṃ gāyantyas taṃ vijahrire || [BhP 10.33.15]

gopya eva śriyaḥ | kāntaṃ manoharam | ekānta-vallabhaṃ raho-ramaṇam (apāṇigrāhakatvāt) |

|| 10.32 || śrī-śukaḥ || 186-187 ||

[188]

tāsāṃ mahattvaṃ tu hlādinī-sāra-vṛtti-viśeṣa-prema-rasa-sāra-viśeṣa- prādhyānyāt | tad uktaṃ ānanda-cinmaya-rasa-pratibhāvitābhiḥ [BrahmaS 5.30] iti | ānanda-cinmaya-rasena prema-rasa-viśeṣeṇa pratibhāvitābhir ity arthaḥ | ataeva tat-prācurya-prakāśena śrī-bhagavato'pi tāsu paramollāsa- prakāśo bhavati | yena tābhī ramaṇecchā jāyate | tathaivāha -

bhagavān api tā rātrīḥ śaradotphulla-mallikāḥ |
vīkṣya rantuṃ manaś cakre yoga-māyām upāśritaḥ || [BhP 10.29.1]

yoga-māyāṃ durghaṭa-sampādikāṃ svarūpa-śaktiṃ tat-tal-līlā-sauṣṭhava- ghaṭanāyopāśrita iti tasmai tāṃ pravartyety arthaḥ |

|| 10.29 || śrī-śukaḥ || 188 ||

[189]

[page 112]

atha tāsāṃ nāmāni śrūyante bhaviṣyottare malla-dvādaśī-prasaṅge śrī- kṛṣṇa-yudhiṣṭhira-saṃvāde -

gopī-nāmāni rājendra prādhānyena nibodha me | gopālī pālikā dhanyā viśākhā dhyāna-niṣṭhikā | rādhānurādhā somābhā tārakā daśamī tathā || iti |

daśamy api tārakā-nāmny evety arthaḥ | skānde prahlāda-saṃhitāyāṃ dvārakā-māhātmye maya-nirmita-saraḥ-prastāve śrī-lalitovācety ādinā -- lalitā śyāmalā dhanyā viśākhā rādhā śaivyā padmā bhadrety etāny aṣṭaiva gṛhītāni |

atha varṇitā-śata-koṭibhir ity āgama-prasiddher anyāny api loka-śāstrayor avagantavyāni | atra śata-koṭitvānyathānupapatty-ādinā tāsāṃ tan-mahā- śaktitvam evāvagamyate |

tad evaṃ parama-madhura-prema-vṛtti-mayīṣu tāsv api tat-sārāṃśodreka- mayī śrī-rādhikā tasyām eva premotkarṣa-parākāṣṭhāyā darśitatvāt prīti- sandarbhe darśayiṣyamāṇatvāc ca | yatra ca tat-prema-vaiśiṣṭyaṃ tatraiva | yasyāsti bhaktir bhagavaty akiñcana [BhP 5.18.12] ity ādivat sarvā apy aiśvaryādi-rūpā anyāḥ śaktayo nātyādṛtā apy anugacchantīti śrī-vṛndāvane śrī-rādhikāyām eva svayaṃ-lakṣmītvam |

ataeva satīṣv anyāsv api mukhyābhiprāyeṇaiva tasyā eva vṛndāvanādhipatyena nāma-grahaṇam | yathā pādme kārttika-māhātmye śaunaka-nārada-saṃvāde -

vṛndāvanādhipatyaṃ ca dattaṃ tasyai pratyuṣyatā | kṛṣṇenānyatra devī tu rādhā vṛndāvane vane || [PadmaP 5.77.39] ity anena |

anyatra sādhāraṇe deśe devy evādhikāriṇī śrī-vṛndāvanābhidhe vane tu śrī-rādhikaivety arthaḥ | evaṃ skānde -

vārāṇasyāṃ viśālākṣī vimalā puruṣottame | rukmiṇī dvāravatyāṃ ca rādhā vṛndāvane vane || iti |

tathā mātsye'pi | śaktitva-mātra-sādhāraṇyenaiva lakṣmī-sītā-rukmiṇī- rādhā-nāmāpi devyā saha gaṇanam | vaiśiṣṭyaṃ tu lakṣmīvat sītādiṣv api jñeyam | tasmān na devyā saha lakṣmy-ādīnām aikyam | śrī-rāma-tāpanī- śrī-gopāla-tāpany-ādau tāsāṃ svarūpa-bhūtatvena kathanāt | śrī-rādhikāyāś ca yāmale pūrvodāhṛta-padya-trayānantaram --

bhuja-dvaya-yutaḥ kṛṣṇo na kadācic catur-bhujaḥ | gopyaikayā yutas tatra parikrīḍati sarvadā || iti |

atra vṛndāvana-viṣayaka-tat-sahita-sarvadā-krīḍitva-liṅgāvagatena parasparāvyabhicāreṇa svarūpa-śaktitvam | satīṣv apy anyāsu ekayā ity anena (page 113) tatrāpi para-mukhyātvam abhihitam |

[Vṛ. omits from ataeva satīṣv anyāsu and ending abhihitam, and has instead - yat tu mātsye devyā dakṣaṃ prati -

rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane |
devakī mathurāyāṃ tu pātāle parameśvarī |
citrakuṭe yathā sītā vindhye vindhya-vāsinī ||

ity ādinā svarūpa-śakti-vyūha-rukmiṇī-rādhā-devakī-sītānāṃ māyāṃśa- rūpeṇa svena sahābheda-kathanaṃ tat khalu yathā devendraḥ pratardanaṃ prati prāṇo'smi prajñātmā ity ādikam | yathā vā vāsudevaś cāhaṃ manur abhavaṃ sūryaś ca ity ādikaṃ paramātmanā sahābhedaṃ matvāvādīti | na vaktur upadeśādi vedānta-sūtreṣu śāstra-dṛṣṭyā tūpadeśo vāma-devavat [Vs. 1.1.30] ity anena vicāritam tadvad ihāpīti gamyate | śāstraṃ khalu caturdhā parāvarayor abhedaṃ darśayati yathā - tattvam asi iti paramātmā-jīayoś cit- sāmyena, yathā sarvaṃ samāpnoṣi tato'si sarvaḥ [Gītā 11.40] ity adhiṣṭhānādhiṣṭhātror abhedopacāreṇa | yathā vā rāmo'ham ity ādikam ahaṅgrahopāsaneneti | yatrāpi yathāsvaṃ mantavyam | viśeṣataḥ śrī- rādhāyāḥ svayaṃ lakṣmītvam | [end Vṛ. addition]

tathā ca bṛhad-gautamīye śrī-baladevaṃ prati śrī-kṛṣṇa-vākyam -

sattvaṃ tattvaṃ paratvaṃ ca tattva-trayam ahaṃ kila |
tri-tattva-rūpiṇī sāpi rādhikā mama vallabhā ||

prakṛteḥ para evāhaṃ sāpi mac-chakti-rūpiṇī |
sāttvikaṃ rūpam āsthāya pūrṇo'haṃ brahma-cit-paraḥ ||

brahmaṇā prārthitaḥ samyak sambhavāmi yuge yuge | tayā sārdhaṃ tvayā sārdhaṃ nāśāya devatā-druhām || ity ādi |

sattvaṃ kāryatvaṃ tattvaṃ kāraṇatvaṃ tato'pi paratvaṃ ceti yat tattva-trayaṃ tad aham ity arthaḥ | ataeva śrī-rādhikā-prasaṅge tat-purato'pi -

devī kṛṣṇa-mayī proktā rādhikā para-devatā | sarva-lakṣmī-mayī sarva-kāntiḥ saṃmohinī parā || iti |

ṛk-pariśiṣṭa-śrutiś ca tathaivāha - rādhayā mādhavo devo mādhavenaiva rādhikā | vibhrājante janeṣv ā | vibhrājante vibhrājate | ā sarvata iti śruti- padārthaḥ |

[Vṛ adds: ataeva tasyāḥ sarvottamatvaṃ saubhāgyātiśayatvaṃ cādi-vārāhe tat- kuṇḍa-prasaṅge draṣṭavyam | śrī-bhāgavate anayārādhito nūnam ity ādau ca | [End Vṛ addition.]

etat sarvam abhipretya mūrdhaṇya-śloke tādṛśo'py arthaḥ sandadhai | tatra tayor mahā-mahaiśvarya-pratipādako'rthaḥ pūrvavat svayam anusandheyaḥ | parama-mādhurī-pratipādako'rthas tu yathā janmādy asya iti |

yato'nvayād anugacchati sadā nija-paramānanda-śakti-rūpāyāṃ tasyāṃ śrī- rādhāyām āsakto bhavatīty anvayaḥ śrī-kṛṣṇas tasmād yasmāt tathā itarata itarasyāś ca tasya sadā dvitīyāyāḥ śrī-rādhāyā eva | yato yasyā ādyasyādi- rasasya janma prādurbhāvaḥ yāv evādi-rasa-vidyāyāḥ parama-nidhānam ity arthaḥ | ataeva tayor atyadbhuta-vilāsa-mādhurī-dhurīṇatām uddiśati yo'rtheṣu tat-tad-vilāsa-kalāpeṣu abhijño vidagdhaḥ | yā ca svena tathā- vidhenātmanā rājate vilāsatīti svarāṭ |

ataeva sarvatopy āścarya-rūpayos tayor varṇane mama tat-kṛpaiva sāmagrīty āha ādi-kavaye prathamaṃ tal-līlā-varṇanam ārabhamāṇāya mahyaṃ śrī- veda-vyāsāya hṛdā antaḥ-karaṇa-dvāraiva brahma nija-līlā-pratipādakaṃ śabda-brahma yas tene | ārambha-sama-kālam eva yugapat sarvam idaṃ mahā- purāṇaṃ mama hṛdi prakāśitavān ity arthaḥ | etac ca prathamasya spatma eva vyaktam | yad yasyāṃ ca sūrayaḥ śeṣādayo'pi muhyanti svarūpa-saundarya- guṇādibhiḥ atyadbhutā keyam iti nirvaktum ārabdhā niśetuṃ na śaknuvanti | evaṃ bhūtvā sā yadi kṛpāṃ nākariṣyat tadā labdha-mādhava-tādṛśa- kṛpasyāpi mama -

tais taiḥ padais tatpadavīm anvicchantyo 'grato 'balāḥ |
vadhvāḥ padaiḥ supṛktāni vilokyārtāḥ samabruvan || [BhP 10.30.26]

ity ādinā tasyā līlā-varṇana-leśo'pi sāhasa-siddhir asau nābhaviṣyad eveti bhāvaḥ | tayor āścarya-rūpatvam eva vyanakti tejo-vāri-mṛdāṃ caitanyānām api yathā yena prakāreṇa vinimayaḥ parasparaṃ svabhāva-viparyayor bhavati tathā yo vibhrājita iti śeṣaḥ | vākya-śeṣaṃ ca bhāvābhibhūtatvena na vaktuṃ śaktavān iti gamyate |

tatra tejasaś candrādes tat-pada-nakha-kānti-visphāratādinā (page 114) vāri- mṛdvan nistejastva-dharmāvāptiḥ | vāriṇo nadyādeś ca tat-saṃsarga-vaṃśī- vādyādinā vahny-ādi-tejovad ucchūnatā-prāptiḥ pāṣāṇādi-mṛdvac ca stambha-prāptiḥ | mṛdaś ca pāṣāṇādes tat-kānti-kandaīl-cchuritvena tejovad ujjvalatā-prāptir vaṃśī-vādyādinā vārivac ca dravatā-prāptir iti |

tad etat sarvaṃ tasya līlā-varṇane prasiddham eva | yatra yasyāṃ ca vidyamānāyāṃ tir-dhāma-sargaḥ śrī-bhū-līleti-śakti-trayī-prādurbhāvo vā | dvārakā-mathurā-vṛndāvanānītī-sthāna-traya-gata-śakti-varga-traya- prādurbhāvo vā | vṛndāvane eva rasa-vyavahāreṇa suhṛd-udāsīna-pratipakṣa- nāyikā-rūpa-tri-bhedānāṃ sarvāsām api vraja-devīnām eva prādurbhāvo vā mṛṣā mithyaiva | yasyāḥ saundaryādi-guṇa-sampadā tās tāḥ kṛṣṇasya na kiñcid iva prayojanam arhantīty arthaḥ | tad-dhīmahīti yac-chabda-labdhena tac-chabdenānvayaḥ | parama-bhakti-śaktimattvenātiśāyita-mahābhāva-rasena vā paraspara-bhinnatāṃ gatayor aikyenaiva vivakṣitaṃ tad iti | ataeva sāmānyatayā parāmarśān napuṃsakatvaṃ ca |

kathambhūtam ? svena dhāmnā sva-sva-prabhāvena sadā nirastaṃ sva-līlā- pratibandhakānāṃ jaratī-prabhṛtīnāṃ pratipakṣa-nāyikānāṃ ca kuhakaṃ māyā yena tat | tathā satyaṃ tādṛśatvena nitya-siddham | yad vā parasparaṃ vilāsādibhir anavaratam ānanda-sandoha-dāne kṛta-satyam iva jātam | tatra niścalam ity arthaḥ | ataeva param anyatra kutrāpy adṛṣṭa-guṇa-līlādibhir viśva-vismāpakatvāt sarvato'py utkṛṣṭam | atraiko'pi dharmo bhinna- vācakatayā vākyato niridiṣṭa ity ubhaya-sādṛśyāvagamāt prativastūpamā- nāmālaṅkāro'yam | iyaṃ ca muhur upamiti-mālā-prativastūpamā | tena tais tair guṇair mitho yogyatayā nibaddhatvāt samanāmāpi | etad-alaṅkāreṇa ca aho parasparaṃ parasmāt param api tan-mithuna-bhūtaṃ kim api tattvaṃ mitho guṇa-gaṇa-mādhurībhiḥ samatām eva samavāptam iti sakala-jīva-jīvātur- tamarasa-pīyūṣa-dhārādhārādharatā-sampadā kasmai vā nija-caraṇa-kamala- vilāsaṃ na rocayatīti svataḥ sambhavi vastu vyajyate | tad āhuḥ -

prativastūpamā sā syād vākyayor gamya-sāmyayoḥ | eko'pi dharmaḥ sāmānyo yatra nirdiśyate pṛthak || [SāhD 10.49] iti |

iyaṃ mālayāpi dṛśyate iti | evaṃ samaṃ syād ānurūpyeṇa ślāghā yogyasya vastuna iti | tathā vastu vālaṅkṛtir vāpi dvidhārthaḥ sambhavī svataḥ | kaveḥ prauḍhokti-siddho vā tan-nibaddhasya veti ṣaṭ |

ṣaḍbhis tair vyajyamānas tu vastv-alaṅkāra-rūpakaḥ | artha-śakty-udbhavo vyaṅgyo yāti dvādaśa-bhedatām || iti |

tad uktaṃ śrutyā - rādhayā mādhavo devaḥ ity ādinā | tad uktam ādi-purāṇe vedāntino'pi iti padyānantaram -

aham eva paraṃ rūpaṃ nānyo jānāti kaścana | jānāti rādhikā pārtha aṃśān arcanti devatāḥ || iti |

tayor nitya-vilāsas tv itthaṃ yathā varṇito'smad-upajīvya-caraṇāmbujaiḥ --

vācā sūcita-śarvarī-rati-kalā-prāgalbhyayā rādhikāṃ vrīḍā-kuñcita-locanāṃ viracayann agre sakhīnām asau | tad-vakṣo-ruha-citra-keli-makarī-pāṇḍitya-pāraṃ gataḥ kaiśoraṃ saphalī-karoti kalayan kuñje vihāraṃ hariḥ || iti [BRS 2.1.231] |

tad evaṃ sandarbha-catuṣṭayena sambandho vyākhyātaḥ | tasminn api sambandhe śrī-rādhā-mādhava-rūpeṇaiva prādurbhāvas tasya sambandhinaḥ paramaḥ prakarṣaḥ | tad uktaṃ śrutyā rādhayā mādhavo deva iti | etad- artham eva vyatāniṣamimāḥ sarvā api paripāṭīr iti pūrṇaḥ sambandhaḥ |

gaura-śyāma-rucojjvalābhir amalair akṣṇor vilāsotsavair
nṛtyantībhir aśeṣa-mādana-kalā-vaidagdhya-digdhātmabhiḥ |
anyonya-priyatā-sudhā-parimala-stomonmadābhiḥ sadā
rādhā-mādhava-mādhurībhir abhitaś cittaṃ mamākrāmyatām ||

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-

bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
bhājana-śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe
śrī-kṛṣṇa-sandarbho nāma caturthaḥ sandarbhaḥ ||

śrī-bhāgavata-sandarbhe sarva-sandarbha-garbha-ge |
śrī-kṛṣṇa-sandarbha-nāmā sandarbho'bhūc caturthakaḥ ||

samāpto'yaṃ śrī-kṛṣṇa-sandarbhaḥ ||

[*ENDNOTE #1] ... ition does not have the second and fourth lines of the second stanza. [*ENDNOTE #2] bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam [*ENDNOTE #3] This portion up to the end of the paragraph is mostly omitted in Vṛ. [*ENDNOTE #4] The second line is not found. [*ENDNOTE #5] 109.53 in the critical edition. The line reads there: devatārthaṃ vayaṃ cāpi mānuṣatvam upāgatāḥ. [*ENDNOTE #6] The V. edition has kūrma-purāṇe vyāsa-gītāyāṃ sad- ācāra-prasaṅge pativratā-māhātmye. Chatterjee quotes the following verse from Agni Purana - sītayā rādhito vahniś chāyā-sītām ajījanat | tāṃ jagrāha daśa-grīvaḥ sītā vahni-puraṃ gatā ||

śrī-bhakti-sandarbhaḥ

tau santoṣayatā santau śrīla-rūpa-sanātanau |
dākṣiṇātyena bhaṭṭena punar etad vivicyate ||o||

tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam |
paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||o||

[1]

tatra pūrva-sandarbha-catuṣṭayena sambandho vyākhyātaḥ | tatra pūrṇa- sanātana-paramānanda-lakṣaṇa-para-tattva-rūpaṃ sambandhi ca brahma paramātmā bhagavān iti tridhāvirbhāvatayā śabditam iti nirūpitam | tatra ca bhagavattvenaivāvirbhāvasya paramotkarṣaḥ pratipāditaḥ | prasaṅgena viṣṇv- ādyāś catuḥ-sanādyāś ca tad-avatārā darśitāḥ | sa ca bhagavān svayaṃ śrī- kṛṣṇa eva iti nirdhāritam |

paramātma-vaibhava-gaṇane ca taṭastha-śakti-rūpāṇāṃ cid-eka-rasānām api anādi-para-tattva-jñāna-saṃsargābhāvamaya-tad-vaimukhya-labdha-cchidrayā tan-māyayāvṛta-svarūpa-jñānānāṃ tayaiva sattva-rajas-tamo-maye jaḍe pradhāne racitātma-bhāvānāṃ jīvānāṃ saṃsāra-duḥkhaṃ ca jñāpitam | tathā coktam ekādaśe śrī-bhagavatā -

ātmā parijñānamayo vivādo hy astīti nāstīti bhidātma-niṣṭhaḥ | vyartho'pi naivoparameta puṃsāṃ mattaḥ parāvṛtta-dhiyāṃ svalokāt || [BhP 11.22.34] iti |

atas tad-arthaṃ parama-kāruṇikaṃ śāstram upadiśati | tatra ye jīvā ye kecit janmāntarāvṛtta-tad-arthānubhava-saṃskāravato ye ca tadaiva vā labdha- mahat-kṛpātiśaya-dṛṣṭi-prabhṛtayas teṣāṃ tādṛśa-para-tattva-lakṣaṇa- vastūpadeśa-śravaṇārambha-mātreṇaiva tat-kālam eva yugapad eva tat- sāmmukhyaṃ tad-anubhavo'pi jñāyate | yathoktaṃ - kiṃ vā parair īśvaraḥ sadyo hṛdy avarudhyate'tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt iti [BhP 1.1.1] |

atas teṣāṃ nopadeśāntarāpekṣā | yādṛcchikam upadeśāntara-śravaṇaṃ tu tat- tal-līlā-śravaṇavat tadīya-rasasyaivoddīpakaṃ, yathā śrī-prahlādādīnām | tathānyeṣāṃ tādṛśatvaṃ bījāyamānam api kāmādi-vaiguṇyena tad-itara- doṣeṇaiva pratihataṃ tiṣṭhati |

[page 2]

naitan manas tava kathāsu vikuṇṭha-nātha
samprīyate durita-duṣṭam asādhu tīvram |
kāmāturaṃ harṣa-śoka-bhayaiṣaṇārtaṃ
tasmin kathaṃ tava gatiṃ vimṛśāmi dīnaḥ || [BhP 7.9.39]

iti dīnaṃ-manya-śrī-prahlāda-vacanānusāreṇānyeṣām eva tat-prāpteḥ |

ataevoktaṃ brahma-vaivarte -
yāvat pāpais tu malinaṃ hṛdayaṃ tāvad eva hi |
na śāstre satya-buddhiḥ syāt sad-buddhiḥ sad-gurau tathā ||

aneka-janma-janita-puṇya-rāśi-phalaṃ mahat | sat-saṅga-śāstra-śravaṇād eva premādi jāyate || iti |

tato mukhyena tātparyeṇa para-tattve paryavasite'pi teṣāṃ para-tattvādy- upadeśasya kim abhidheyaṃ prayojanaṃ cety apekṣāyāṃ tad-avāntara- tātparyeṇa tad-dvayam upadeṣṭavyam | tatrābhidheyaṃ tad-vaimukhya- virodhitvāt tat-sāmmukhyam eva | tac ca tad-upāsanā-lakṣaṇaṃ yata eva taj- jñānam āvirbhavati | prayojanaṃ ca tad-anubhavaḥ | sa cāntar-bahiḥ- sākṣātkāra-lakṣaṇaḥ yata eva svayaṃ kṛtsna-duḥkha-nivṛttir bhavati |

tad etad dvayaṃ yadyapi pūrvatra siddhopadeśa eva abhipretam asti, yathā tava gṛhe nidhir asti iti śrutvā kaścid daridras tad-arthaṃ prayatate labhate ca tam iti | tadvat tathāpi tac-chaithilya-nirāsāya punas tad-upadeśaḥ | tad evaṃ tān prati anādi-siddha-taj-jñāna-saṃsargābhāva-maya-tad-vaimukhyādikaṃ duḥkha-hetuṃ vadan vyādhi-nidāna-vaiparītya-maya-cikitsā-nibhaṃ tat- sāmmukhyādikam upadiśati |

bhayaṃ dvitīyābhiniveśataḥ syād
īśād apetasya viparyayo'smrtiḥ |
tan-māyayāto budha ābhajet tam
bhaktyaikayeśa gurudevatātmā || [BhP 11.2.37]

ṭīkā ca - nanu kim evaṃ parameśvara-bhajanenājñāna-kalpita-bhayasya jñānaika-nivartakatvādityāśaṅkyāha bhayam iti | yato bhayaṃ tan-māyayā bhavet tato buddhimān tam eva ābhajed upāsīta | nanu bhayaṃ dvitīyābhiniveśata`y syāt | sa ca dehādy-ahaṅkārataḥ | sa ca svarūpāsphuraṇāt kim atra tasya māyā karoti | ata āha īśād apetasyeti | īśa- vimukhasya tan-māyayā asmṛtiḥ svarūpa-sphūrtir bhavati tato viparyayo deho'smīti | tato dvitīyābhiniveśād bhayaṃ bhavati | evaṃ hi prasiddhaṃ laukikīṣv api māyāsu | uktaṃ ca bhagavatā --

daivī hy eṣā guṇamayī mama māyā duratyayā | mām eva ye prapadyante māyām etāṃ taranti te || [Gītā 7.14] iti | [page 3]

ekayā avyabhicāriṇyā bhajet | kiṃ ca guru-devatātmā gurur eva devatā īśvara ātmā preṣṭhaś ca yasya tathādṛṣṭiḥ sann ity arthaḥ | ity eṣā ||

||11.2|| kavir videham ||1||

[2]

kiṃ ca -

evaṃ sva-citte svata eva siddha
ātmā priyo'rtho bhagavān anantaḥ |
taṃ nirvṛto niyatārtho bhajeta
saṃsāra-hetūparamaś ca yatra || [BhP 2.2.6]

ṭīkā ca - tadā anena kiṃ kartavyaṃ, haris tu sevya ity āha | evaṃ viraktaḥ san taṃ bhajeta | bhajanīyatve hetavaḥ - svacitte svata eva siddhaḥ | yata ātmā ataeva priyaḥ | priyasya ca sevā sukharūpaiva | arthaḥ satyaḥ | na tu anātmavat mithyā | bhagavān bhajanīya-guṇaś ca anantaś ca nityaḥ | yata evambhūtas taṃ bhajeta | niyatārthaś niścita-svarūpaḥ | bhagavad-anubhavānandena nirvṛtaḥ san, iti svataḥ sukhātmakatvaṃ darśitam | kiṃ yatra yasmin bhajane sati saṃsāra-hetor avidyāyā uparamo nāśo bhavati ity eṣā | atra ca-kārāt tat- prāptir jñeyā ||

||2.2|| śrī-śukaḥ ||2||

[3]

tatra yadyapi śravaṇa-mananādikaṃ jñāna-sādhanam api tat-sāmmukhyam eva | brahmākārasyānubhava-hetutvāt, ataeva tat-paramparopayogitvāt sāṅkhyāṣṭāṅgayoga-karmāṇy api tat-sāmmukhyāny eva | tathā teṣāṃ kathañcid bhaktitvam api jāyate | karmaṇas tad-ājñā-pālana-rūpatvena tad- arpitatvādinā ca karaṇāt | jñānādīnāṃ cānyatrānāsakti-hetutvādi-dvārā bhakti-sacivatayā vidhānāt tathāpi pūrvaṃ bhaktyā bhajetety anena karma- jñānādikaṃ nādṛtaṃ kintu sākṣād-bhaktyā śravaṇa-kīrtanādi-lakṣaṇayaiva bhajeta ity uktam | tathaiva sahetukaṃ śrī-sūtopadeśopakramata eva dṛśyate |

yathāha dvāviṃśatyā - sa vai ity-ādinā ato vai kavaya ity antena granthena -

sa vai puṃsāṃ paro dharmo yato bhaktir adhokṣaje | ahaituky apratihatā yayātmā suprasīdati ||3|| [BhP 1.2.6]

yat khalu mahā-purāṇārambhe pṛṣṭaṃ sarva-śāstra-sāram aikāntikaṃ śreyo brūhīti tatrottaraṃ sa vai ity-ādi | yato dharmād adhokṣaje bhaktis tat-kathā- śravaṇādiṣu rucir bhavati | dharmaḥ svanuṣṭhita ity-ādau [BhP 1.2.8] vyatirekeṇa darśyaiṣyamāṇatvāt | sa vai sa eva svanuṣṭhitasya dharmasya saṃsiddhir hari-toṣaṇam iti [BhP 1.2.13] vakṣyamāṇa-rītyā tat-santoṣārtham eva kṛto dharmaḥ paraḥ sarvataḥ śreṣṭhaḥ na nivṛtti-mātra-lakṣaṇo'pi, vaimukhyāviśeṣāt | tathā ca śrī-nārada-vākyam - naiṣkarmyam apy acyuta- bhāva-varjitam ity-ādau kutaḥ punaḥ śaśvad abhadram īśvare na cārpitaṃ karma yad apy akāraṇam iti [BhP 1.5.12] | ato vakṣyate ataḥ pumbhir ity [BhP 1.2.13] ādi | tataḥ sa evaikāntikaṃ śreyaḥ ity arthaḥ | anena bhaktes tādṛśa- dharmato'pi atiriktatvam | tasyāḥ bhakteḥ svarūpa-guṇam āha, svata eva sukha-rūpatvād ahaitukī phalāntarānusandhāna-rahitā | apratihatā tad-upari- sukhada-padārthāntarābhāvāt kenāpi vyavadhātum aśakyā ca | jātāyāṃ ca tasyāṃ ruci-lakṣaṇāyāṃ bhaktyā tayaiva śravaṇādi-lakṣaṇo bhaki-yogaḥ pravartitaḥ syāt | [4]

tataś ca yasyāsti bhaktir bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ [BhP 5.18.12] ity-ādy-anusāreṇa bhagavat-svarūpādi-jñānaṃ tato'nyatra vairāgyaṃ ca tad-anugāmyeva syād ity āha --

vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ |
janayaty āśu vairāgyaṃ jñānaṃ ca yad ahaitukam || [BhP 1.2.7]

ahaitukaṃ śuṣka-tarkādy-agocaram aupaniṣadaṃ jñānam āśu īṣat-śravaṇa- mātreṇa janayatīty arthaḥ | vyatirekeṇāha -

dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksena-kathāsu yaḥ |
notpādayed yadi ratiṃ śrama eva hi kevalam || [BhP 1.2.8]

vāsudevālambanābhāvena yadi tat-kathāsu tal-līlā-varṇaneṣu ratiṃ ruciṃ notpādayet tadā śramaḥ syān na tu phalam | kathā-ruceḥ sarvatraivādyatvāt śreṣṭhatvāc ca saivoktā | tad-upalakṣaṇatvena bhajanāntara-rucir apy upadiṣṭhā | eva-śabdena pravṛtti-lakṣaṇa-karma-phalasya svargādeḥ kṣayiṣṇutvaṃ, hi-śabdena tatraiva ca tad yatheha karma-jito lokaḥ kṣīyate [Chā 8.1.6] iti sopapattika-śruti-pramāṇatvam | kevala-śabdena nivṛtti-mātra- lakṣaṇa-dharma-phalasyāsādhyatvaṃ, siddhasyāpi naśvaratvam | tatrāpi tenaiva hi-śabdena yasya deve parā bhaktir [Śvet 6.23] ity-ādi, śreyaḥ-sṛtiṃ bhaktim udasya te vibho kliśyanti ye kevala-bodha-labdhaye ity-ādi [BhP 10.14.4], āruhya kṛcchreṇa paraṃ padaṃ tataḥ patanty adho'nādṛta-yuṣmad- aṅghrayaḥ [BhP 10.2.32] ity-ādi vacana-pramāṇatvaṃ ca sūcitam | śloka- dvayena bhakir nirapekṣā, jñāna-vairāgye tu tat-sāpekṣe iti labhyate | tad evaṃ bhakti-phalatvenaiva dharmasya sāphalyam uktam | [5-6]

tatra yad anye manyante dharmasyārthaḥ phalaṃ, tasya kāmas tasya cendriya- prīts tat-prīteś ca punar api dharmādi-parampareti tac cānyathaivety āha dvābhyāṃ --

dharmasya hy āpavargyasya nārtho'rthāyopakalpate |
nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ ||

kāmasya nendriya-prītir lābho jīveta yāvatā |
jīvasya tattva-jijñāsā nārtho yaś ceha karmabhiḥ || [BhP 1.2.9-10]

āpavargasya -- yathā-varṇa-vidhāna apavargaś ca bhavati | yo'sau bhagavati sarvātmany anātmye'nirukte'nilayane paramātmani vāsudeve'nanya-nimitta- bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-bandhana-dvāreṇa yadā hi mahā-puruṣa-puruṣa-prasaṅga iti [BhP 5.19.19-20] pañcama-skandha- gadyānusāreṇa apavargo bhakti-yogaḥ | tathā ca skānde revā-khaṇḍe -

niścalā tvayi bhaktir yā saiva muktir janārdana | muktā eva hi bhaktās te tava viṣṇo yato hare || iti |

ata ukta-rītyā bhakti-sampādakasyety arthaḥ | arthāya phalatvāya | tathārthasyāpy evambhūta-dharmāvyabhicāriṇaḥ kāmo lābhāya phalatvāya na hi smṛtas tattva-vidbhiḥ | kāmasya viṣaya-bhogasyendriya-prīti-lābhaḥ phalaṃ na bhavati kintu yāvatā jīveta tāvān eva kāmasya lābhaḥ | tādṛśa- jīvana-paryanta eva kāmaḥ sevya ity arthaḥ | jīvasya jīvanasya ca punar dharmānuṣṭhāna-dvārā karmabhir ya iha prasiddhaḥ svargādiḥ so'rtho na bhavati, kintu tattva-jijñāsaiveti | tad evaṃ tattva-jñānaṃ yasyā bhakter avāntara-phalam uktaṃ saiva paramaṃ phalam iti bhāvaḥ |

[7]

kiṃ tattvam ity apekṣāyāṃ padyam ekaṃ tūdāhṛtam --

vadanti tat tattva-vidas tattvaṃ yaj jñānam advayam | brahmeti paramātmeti bhagavān iti śabdyate || [BhP 1.2.11] iti |

advayam iti tasyākhaṇḍatvaṃ nirdiśyānyasya tad-ananyatva-vivakṣayā tac- chaktitvam evāṅgīkaroti | tatra śakti-varga-lakṣaṇa-tad-dharmātiriktaṃ kevalaṃ jñānaṃ brahmeti śabdyate | antaryāmitvamaya-māyā-śakti-pracura- cic-chakty-aṃśa-viśiṣṭaṃ paramātmeti | paripūrṇa-sarva-śakti-viśiṣṭaṃ bhagavān iti | vivṛtaṃ caitat prāktana-sandarbha-trayeṇa | tac ca tridhāvirbhāva-yuktam eva tattvaṃ bhaktyaiva sākṣāt kriyata ity āha --

tac chraddadhānā munayo jñāna-vairāgya-yuktayā |
paśyanty ātmani cātmānaṃ bhaktyā śruta-gṛhītayā || [BhP 1.2.12]

bhaktyā tat-kathā-rucer eva parāvasthā-rūpayā prema-lakṣaṇayā tat pūrvokta-tattvam ātmani śuddhe cetasi paśyanti ca | jñāna-mātrasya kā vārtā | sākṣād api kurvantīty arthaḥ | kīdṛśaṃ tad-ātmānam | svarūpākhya- jīvākhya-māyā-śaktīnām āśrayam | jñāna-vairāgya-yuktayā jñānaṃ ca vairāgyaṃ ca, tābhyāṃ yuktayā svātmajābhyāṃ tābhyāṃ sevitayā | ataeva te munayaḥ pṛthak ca viśiṣṭaṃ ca svecchayā paśyantīty āyāti | tad evaṃ śruta- gṛhītayā munayaḥ śraddadhānā iti pada-trayeṇa tasyā eva bhakter daurlabhyaṃ darśitam | sad-guroḥ sakāśād vedāntādy-akhila-śāstrārtha- vicāra-śravaṇa-dvārā yadi svāvaśyaka-parama-kartavyatvena jñāyate | punaś ca --

bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā tad adhyavasyat kūṭa-stho ratir ātman yato bhavet || [BhP 2.2.34]

itivad yadi viparīta-bhāvanātyājakau manana-yogyatā-mananābhiniveśau syātāṃ, tataḥ ^craddadhānaiś ca sā bhaktir upāsanā-dvārā labhyate iti | [8]

ataḥ śrutir api tad-artham āgṛhṇāti | ātmā vāre draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavya iti [BṛhadU 2.4.4.6] iti | atra nididhyāsanam upāsanam | darśanaṃ sākṣātkāra ucyate | sā caivaṃ durlabhā bhaktiḥ hari- toṣaṇe prayuktāt svābhāvika-dharmād api labhyate iti | tasmād dhari- toṣaṇam eva tasya parama-phalam ity āha -

[page 6]
ataḥ pumbhir dvija-śreṣṭhā varṇāśrama-vibhāgaśaḥ |
svanuṣṭhitasya dharmasya saṃsiddhir hari-toṣaṇam || [BhP 1.2.13]

svanuṣṭhitasya bahu-prayatnenācchidram upārjitasya iti tucche svargādi-phale tat-prayogo'tīvāyukta iti bhāvaḥ | yady evaṃ śrī-hari-santoṣakasyāpi dharmasya phalaṃ śravaṇādiruci-lakṣaṇā bhaktir eva tat-pravartitāyā bhakteś cānugatā jñāna-vairāgyādi-guṇā ity āyātaṃ tadā sākṣāc-chravaṇādi-rūpā bhaktir eva kartavyā |

[9]

kiṃ tat tad-āgraheṇety āha --

tasmād ekena manasā bhagavān sātvatāṃ patiḥ |
śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaś ca nityadā || [BhP 1.2.14]

ekena karmādyāgraha-śūnyena | śravaṇam atra nāma-guṇādīnāṃ tathā kīrtanaṃ ca | [10]

tatraivāntima-bhūmikā-paryantāṃ sugamāṃ śailīṃ vaktuṃ dharmādi-kaṣṭa- nirapekṣeṇa yukti-mātreṇa tat-prathama-bhūmikāṃ śrī-hari-kathā-rucim utpādayan tasya guṇaṃ smārayati -

yad-anudhyāsinā yuktāḥ karma-granthi-nibandhanam |
chindanti kovidās tasya ko na kuryāt kathā-ratim || [BhP 1.2.15]

kovidā vivekino yuvatāḥ saṃyata-cittā yasya harer anudhyā anudhyānaṃ cintana-mātram evāsiḥ khaḍgas tena granthiṃ nānā-deheṣv ahaṅkāraṃ nibadhnāti yat-tat-karma chindanti | tasyaivambhūtasya parama-duḥkhād udvartuḥ kathāyāṃ ratiṃ ko nu kuryāt |

[11]

nanv evam api tasya kathā-rucir manda-bhāgyānāṃ na jāyata ity āśaṅkya tatropāyān vadan tām ārabhya naiṣṭhika-bhakti-paryantāṃ bhaktim upadiśati pañcabhiḥ |

śuśrūṣoḥ śraddadhānasya vāsudeva-kathā-ruciḥ |
syān mahat-sevayā viprāḥ puṇya-tīrtha-niṣevaṇāt || [BhP 1.2.16]

bhuvi puru-puṇya-tīrtha-sadanāny ṛṣayo vimadāḥ ity-ādy-anusāreṇa [BhP 10.87.35] prāyas tatra mahat-saṅgo bhavatīti tadīya-ṭīkānumatyā ca puṇya- tīrtha-niṣevaṇād dhetor labdhā yadṛcchayā yā mahat-sevā tayā vāsudeva- kathā-ruciḥ syāt | kāryāntareṇāpi tīrthe bhramato mahatāṃ prāyas tatra bhramatāṃ tiṣṭhatāṃ vā darśana-sparśana-sambhāṣaṇādi-lakṣaṇā sevā svata eva sampadyate | tat-prabhāveṇa ca tadīyācaraṇe śraddhā bhavati | tadīya- svābhāvika-paraspara-bhagavat-kathāyāṃ kim ete saṅkathayanti tat śṛṇomīti tac-icchā jāyate | tac-chravaṇena ca tasyāṃ rucir jāyate iti | tathā ca mahadbhya eva śrutā jhaṭiti kārya-karīti bhāvaḥ | tathā ca kapila-deva- vākyam -- satāṃ prasaṅgān mama vīrya-saṃvido bhavanti hṛt-karṇa- rasāyanāḥ kathāḥ [BhP 3.25.22] ity-ādi |

[12]

tataś ca,

śṛṇvatāṃ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ |
hṛdy antaḥstho hy abhadrāṇi vidhunoti suhṛt-satām || [BhP 1.2.17]

kathā-dvārā antaḥstho bhāvanā-padavīṃ gataḥ san harir abhadrāṇi vāsanāḥ | [page 7]

[13]

tataś ca,

naṣṭa-prāyeṣv abhadreṣu nityaṃ bhāgavata-sevayā |
bhagavaty uttama-śloke bhaktir bhavati naiṣṭhikī || [BhP 1.2.18]

naṣṭa-prāyeṣu na taj-jñānam iva samyaṅ-naṣṭeṣv eveti bhakter nirargala- svabhāvatvam uktam | bhāgavatānāṃ bhāgavata-śāstrasya vā sevayā bhaktir anudhyāna-rūpā naiṣṭhikī santatā eva bhavati |

[14]

tadaiva tri-bhuvana-vibhava-hetave'py akuṇṭha-smṛtir [BhP 11.2.53] ity-ādy- ukta-rītyā sarva-vāsanā-nāśāt cittaṃ śuddha-sattvam agraṃ sat bhagavat- tattva-sākṣātkāra-yogyaṃ bhavatīty āha --

tadā rajas-tamo-bhāvāḥ kāma-lobhādayaś ca ye |
ceta etair anāviddhaṃ sthitaṃ sattve prasīdati || [BhP 1.2.19]

rajas tamaś ca ye ca tat-prabhāvā bhāvāḥ kāmādaya etair ity anvayaḥ |

[15]

evaṃ prasanna-manaso bhagavad-bhakti-yogataḥ |
bhagavat-tattva-vijñānaṃ mukta-saṅgasya jāyate || [BhP 1.2.20]

evaṃ pūrvokta-prakāreṇa prasanna-manasas tato mukta-saṅgasya tyakta- kāmādi-vāsanasya bhakti-yogataḥ punar api kriyamāṇāt tasmād vijñānaṃ sākṣātkāro manasi bahir vā bhāvanāṃ vinaivānubhavo yaḥ sa jāyate |

[16] tasya ca paramānandaika-rūpatvena svataḥ-phala-rūpasya sākṣāt- kārasyānuṣaṅgikaṃ phalam āha --

bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ |
kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare || [BhP 1.2.21]

hṛdaya-granthi-rūpo'haṅkāraḥ | sarva-saṃśayāś chidynate iti śravaṇa- mananādi-pradhānānām api tasmin dṛṣṭa eva sarve saṃśayāḥ samāpyante ity arthaḥ | tatra śravaṇena tāvaj-jñeya-gatāsambhāvanāś chidyante iti | mananena tad-gata-viparīta-bhāvanāḥ | sākṣātkāreṇa tvātmayogyatāgatāsambhāvanā-viparīta-bhāvane iti jñeyam | kṣīyante tad- icchā-mātreṇa tad-ābhāsaḥ kiñcid eva teṣv avaśiṣyata ity arthaḥ | [17]

atra prakaraṇārthe sad-ācāraṃ darśayann upasaṃharati |

ato vai kavayo nityaṃ bhaktiṃ paramayā mudā |
vāsudeve bhagavati kurvanty ātma-prasādanīm || [BhP 1.2.22]

ātma-prasādanīṃ manasaḥ śodhanīm | na kevalam etāvad-guṇatvaṃ tasyāḥ |

kiṃ ca paramayā mudeti karmānuṣṭhānavan na sādhana-kāle sādhya-kāle
vā bhakty-anuṣṭhānaṃ duḥkha-rūpaṃ pratyuta sukha-rūpam evety arthaḥ |
ataeva nityaṃ sādhaka-daśāyāṃ siddha-daśāyāṃ ca tāvat kurvantīty uktam ||

||1.2|| śrī-sūtaḥ || 3-17 ||

[18]

tad evaṃ karma-jñāna-vairāgya-yatna-parityāgena bhagavad-bhaktir eva kartavyeti matam | karma-viśeṣa-rūpaṃ devatāntara-bhajanam api na kartavyam ity āha saptabhiḥ | tatrānyeṣāṃ kā vārtā | saty api śrī-bhagavata (page 8) eva guṇāvatāratve śrī-viṣṇuvat sākṣāt-para-brahmatvābhāvāt sattva-mātropakārakatvābhāvāc ca pratyuta rajas-tamo-bṛṃhaṇatvāc ca brahma-śivāv api śreyo'rthibhir nopāsyāv ity atra dvau ślokau paramātma- sandarbhe evodāhṛtau --

sattvaṃ rajas tama iti prakṛter guṇās tair
yuktaḥ parama-puruṣa eka ihāsya dhatte |
sthity-ādaye hari-viriñci-hareti saṃjñāḥ
śreyāṃsi tatra khalu sattva-tanor nṝṇāṃ syuḥ || [BhP 1.2.23]

pārthivād dāruṇo dhūmas tasmād agnis trayīmayaḥ | tamasas tu rajas tasmāt sattvaṃ yad brahma-darśanam || [BhP 1.2.24] iti |

sattva-tanoḥ sattva-śakteḥ | trayīmayas trayy ukta-karma-pracuraḥ | dārusthānīyaṃ tamaḥ | dhūma-sthānīyaṃ rajaḥ | agni-sthānīyaṃ sattvaṃ | trayy ukta-karma-sthānīyaṃ brahma | tataś ca trayy-ukta-karma yathāgnāv eva sākṣāt pravartate nānyayos tadvat para-brahma-bhūto bhagavān api sattva evety arthaḥ |

devatāntara-parityāgenāpi bhagavad-bhaktau sad-ācāraṃ pramāṇayati --

bhejire munayo'thāgre bhagavantam adhokṣajam |
sattvaṃ viśuddhaṃ kṣemāya kalpante ye'nu tān iha || [BhP 1.2.25]

atha ato hetoḥ | agre purā | sattvaṃ viśuddhaṃ viśuddha-sattvātmaka-mūrtiṃ bhagavantam | prakṛta-sattvātītatvaṃ ca tasya vivṛtaṃ bhagavat-sandarbhe | ato ye tām anuvartante ta iha saṃsāre kṣemāya kalpante |

[19]

nanv anyān bhairavādīn devān api kecid bhajanto dṛśyante | satyaṃ yatas te sakāmāḥ | kintu mumukṣavo'py anyān na bhajante | kim uta tad-bhaktiyika- puruṣārthā ity āha -

mumukṣavo ghora-rūpān hitvā bhūta-patīn atha |
nārāyaṇa-kalāḥ śāntā bhajanti hy anasūyavaḥ || [BhP 1.2.26]

bhūta-patīn iti pitṛ-prajeśādīnām upalakṣaṇam | anasūyavo devatāntara- nindakāḥ santaḥ |

[20]

nanu kāma-lobho'pi lakṣmī-pati-bhajane bhavaty eva tarhi katham anyāṃs te bhajante ?

rajas-tamaḥ-prakṛtayaḥ sama-śīlā bhajanti vai |
pitṛ-bhūta-prajeśādīn śriyaiśvarya-prajepsavaḥ || [BhP 1.2.27]

tatrāha, rajas-tamaḥ-prakṛtitvenaiva pitrādibhiḥ samaṃ śīlaṃ yeṣāṃ, sama- śīlatvād evaṃ tad-bhajane pravṛttir ity arthaḥ |

[21]

tato vāsudeva eva bhajanīya ity uktam | sarva-śāstra-tātparyaṃ ca tatraivety āha dvābhyām |

vāsudeva-parā vedā vāsudeva-parā makhāḥ |
vāsudeva-parā yoga vāsudeva-parāḥ kriyāḥ ||

vāsudeva-paraṃ jñānaṃ vāsudeva-paraṃ tapaḥ |
vāsudeva-paro dharmo vāsudeva-parā gatiḥ || [BhP 1.2.28-9]

(page 9) ṭīkā ca - vāsudeva-paras tātparya-gocaro yeṣāṃ te | nanu vedā makha-parā dṛśyante ity āśaṅkya te'pi tad-ārādhanārthatvāt tat-parā evety uktam | yogā yoga-śāstrāṇi | teṣām apy āsana-prāṇāyāmādi-kriyā-paratvam āśaṅkya tāsām api tat-prāpty-upāyatvāt tat-paratvam uktam | jñānaṃ jñāna-śāstram |

nanu taj-jñāna-param evety āśaṅkya jñānasyāpi tat-paratvam uktam | tapo'tra jñānam | dharmo dharma-śāstraṃ dāna-vratādi-viṣayam |

nanu tat-svargādi-param ity āśaṅkya gamyate iti gatiḥ svargādi-phalam | sāpi tadānandāṃśa-rūpatvāt tat-paraivety uktam | yad vā vedā ity anenaiva tan- mūlatvāt sarva-śāstrāṇi vāsudeva-parāṇīty uktam |

nanu teṣāṃ makha-yoga-kriyādi-nānārtha-paratvān na tad-eka-paratvam ity āśaṅkya makhādīnām api tat-paratvam uktam iti draṣṭavyam ity eṣā |

atra yogādīnāṃ kathañcid bhakti-sacivatvenaiva tat-paratvaṃ mukhyaṃ draṣṭavyam | [22]

vedāś ca karma-kāṇḍa-parā eva jñeyāḥ keṣāñcit sākṣād-bhakti-paratvam api dṛśyata iti -

yasya deve parā bhaktiḥ yathā deve tathā gurau | tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23] ity-ādeḥ |

tad evaṃ dvātriṃśyā tad-bhajanasyaivābhidheyatvaṃ darśayitvā pūrvoktaṃ sarva-śāstra-samanvayam eva sthāpayati -

sa evedaṃ sasarjāgre bhagavān ātma-māyayā |
sad-asad-rūpayā cāsau guṇa-mayy aguṇo vibhuḥ || [BhP 1.2.30]

ṭīkā ca - nanu jagat-sarga-praveśa-niyamanādi-līlā-yukte vastuni sarva- śāstra-samanvayo dṛśyate, kathaṃ vāsudeva-paratvaṃ sarvasya | tatrāha sa eveti caturbhir ity eṣā | idaṃ mahad-ādi-viriñci-paryantam | evaṃ praveśādikāpy uttara-ślokeṣu draṣṭavyā ||

||1.2|| śrī-sutaḥ śrī-śaunakam ||19-22||

[23]

śrī-bhāgavatādir bhāva-kāraṇe śrī-nārada-vyāsa-saṃvāde'pi --

naiṣkarmyam apy acyuta-bhāva-varjitaṃ

na śobhate jñānam alaṃ nirañjanam
kutaḥ punaḥ śaśvad abhadram īśvare
na cārpitaṃ karma yad apy akāraṇam || [BhP 1.5.12]

ity-ādy udāhṛtam | ṭīkā ca - niṣkarma brahma tad-ekākāratvān niṣkarmatā- rūpaṃ naiṣkarmyam | ajyate anenety añjanam upādhis tan nivartakaṃ nirañjanam evambhūtam api jñānam ucyate bhāvo bhaktis tad-varjitaṃ ced alam atyarthaṃ na śobhate samyag aparokṣāya na kalpate ity arthaḥ | tadā śaśvat sādhana-kāle phala-kāle ca abhadraṃ duḥkha-rūpaṃ yat kāmyaṃ karma yad apy akāraṇam akāmyaṃ tac ceti cakārasyānvayaḥ | tad api karma īśvare nārpitaṃ cet kutaḥ punaḥ śobhate, bahir-mukhatvena sattva- śodhakatvābhāvād ity eṣā |

tad evaṃ jñānasya bhakti-saṃsargaṃ vinā karmaṇaś tad-upapādakatvaṃ vinā vyarthatvaṃ vyaktam | (page 10) kiṃ ca -

jugupsitaṃ dharma-kṛte'nuśāsataḥ svabhāva-raktasya mahān vyatikramaḥ || [BhP 1.5.15]

ity-ādikam uktvāha -

tyaktvā sva-dharmaṃ caraṇāmbujaṃ harer
bhajann apakvo'tha patet tato yadi |
yatra kva vābhadram abhūd amuṣya kiṃ
ko vārtha āpto'bhajatāṃ sva-dharmataḥ || [BhP 1.5.17]

ṭīkā ca - idānīṃ tu nitya-naimittika-svadharma-niṣṭhām apy anādṛtya kevalaṃ hari-bhaktir evopadeṣṭavyā ity āśayenāha tyaktveti | nanu svadharma-tyāgena bhajan bhakti-paripākena yadi kṛtārtho bhavet tadā na kācic cintā | yadi punar apakva eva mriyeta bhraśyed vā tadā tu svadharma- tyāga-nimitto'narthaḥ syād ity āśaṅkyāha, tato bhajanāt patet kathañcid bhraśyen mriyeta vā yadi tadāpi bhakti-rasikasya karmānadhikārān nānartha-śaṅkā | aṅgīkṛtyāpy āha, vā-śabdaḥ kaṭākṣe, yatra kva vā nīcayonāv api amuṣya bhakti-rasikasya abhadram abhūt kim? nābhūd evety arthaḥ | bhakti-vāsanā-sad-bhāvād iti bhāvaḥ | abhajatām abhajadbhis tu kevalaṃ svadharmataḥ ko vārtha āptaḥ | abhajatām iti ṣaṣṭhī sambadna- mātra-vivakṣayety eṣā |

|| 1.5 || śrī-nāradaḥ śrī-vyāsam ||23||

[24]

tad evaṃ bhaktir evābhidheyaṃ vas tv ity uktam | tathaiva śrī-śuka-parīkṣit- saṃvādopakrame'pi -

śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ | apaśyatām ātma-tattvaṃ gṛheṣu gṛha-medhinām || [BhP 2.1.2] ity-ādi |

gṛheṣv ity-ādikam upalakṣaṇaṃ bahirmukhānām | ātma-tattvaṃ bhagavat- tattvaṃ, tathā nigamayiṣyamānatvāt |

[25]

nigamayati -

tasmād bhārata sarvātmā bhagavān īśvaro hariḥ |
śrotavyaḥ kīrtitavyaś ca smartavyaś cecchatābhayam || [BhP 2.1.5]

ṭīkā ca - sarvātmeti preṣṭhatvam āha, bhagavān iti saundaryam | īśvara ity āvaśyakatvaṃ harir iti bandha-hāritvam abhayaṃ mokṣam icchatety eṣā | mokṣas tu sarva-kleśa-śānti-pūrvaka-bhagavat-prāptir eveti jñeyam |

[26]

etad-anantaraṃ virāḍ-dhāraṇām uktvā tad-apavādenāpi bhaktiṃ tām āha -

sa sarva-dhī-vṛtty-anubhūta-sarva
ātmā yathā svapna-janekṣitaikaḥ |
taṃ satyam ānanda-nidhiṃ bhajeta
nānyatra sajjed yata ātma-pātaḥ || [BhP 2.1.39]

ṭīkā ca -sarveṣāṃ śrī-vṛttibhir anubhūtaṃ sarvaṃ yena sa eka eva sarvāntarātmā | tam eva satyaṃ bhajeta | anyatropalakṣaṇe na sajjeta | yata āsaṅgād ātmanaḥ pātaḥ saṃsāro bhavati | ekasya tat-tad-indriyaiḥ sarvānubhūtau dṛṣṭāntaḥ svapna-janānām īkṣitā yatheti | svapne'pi kadācid bahūn dehān prakalpya jīvas tat-tad-indriyaiḥ sarvaṃ paśyati tadvad īśvarasya tu vidyā-śaktitvān na bandha ity eṣā |

atra svadhī-vṛttibhiḥ paśyann eva sarveṣāṃ dhī-vṛttibhir api sarvaṃ paśyatīty evaṃ tathoktam | sa aikṣata ity atra sarva-dhī-vṛtti-sṛṣṭeḥ pūrvam api tac- chravaṇāt | tathā svapna-dehānām īśvara-kartṛkatve'pi jīva-kartṛka- prakalpana-kathanaṃ tat-saṅkalpa-dvāraiveśvaraḥ karotīty apekṣāyām uktam | yaḥ sarva-dhīty anuktatvāt satyaṃ bhajeteti yojayitavyasya kartur vidyamānatvād ayam evārthaḥ | sa tathābhūto dṛṣṭāntaḥ ātmā svapna- draṣṭā jīvo yathā svapna-gatānāṃ sarveṣāṃ janānāṃ tad-upalakṣitānāṃ vastūnāṃ ca eka eva īkṣitā bhavatīti tadvat | atra tam ity anena sa aikṣateti [AitU 1.1.2] svābhāvikī jñāna-bala-kriyā ca iti [ŚvetU 6.8], śruti-prasiddha- parānapekṣa-jñānādi-siddhes tathā sandhye sṛṣṭir āha hi [Vs 3.2.1], māyāmātraṃ tu kārtsnyenānabhivyakta-svarūpatvād [Vs 3.2.3] iti nyāya- prāptena svapnasyāpi kartṛtvena jāgrad-ādimaya-jagat-kartṛtvasya pūrṇatva- prāpte vailakṣaṇyaṃ darśitaṃ satyādi-dvayena parama-puruṣārthatvaṃ ceti jñeyam |

||2.1|| śrī-śukaḥ || 24-26 ||

[27]

etad-anantarādhyāye'pi tathaivāha -

yāvan na jāyeta parāvare'smin
viśveśvare draṣṭari bhakti-yogaḥ |
tāvat sthavīyaḥ puruṣasya rūpaṃ
kriyāvasāne prayataḥ smareta || [BhP 2.2.14]

pare brahmādayo'vare yasmāt | viśveśvare draṣṭari na tu dṛśye caitanya- ghanatvāt | bhakti-yogaḥ kecit svadehāntar-hṛdayāvakāśe prādeśa-mātraṃ puruṣaṃ vasantaṃ caturbhujam ity-ādi nokt-sādhana-lakṣaṇābhiniveśaḥ | kriyāvasāne āvaśyaka-karmānuṣṭhānānantaram | anena karmāpi bhakti- yoga-paryantam ity uktam |

[28]

anantaraṃ ca sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsur [BhP 2.2.15] ity-ādinā, yadi prayāsyan nṛpa pārameṣṭhyaṃ vaihāyasānām uta yad vihāram ity [BhP 2.2.22] ādinā ca, krameṇa sadyomukti-krama-mukty-upāyau jñāna-yogāv uktvā tato'pi śreṣṭhatvaṃ bhakti-yoga-hetu-bhagavad-arpita- karmaṇaḥ evoktvā sākṣād bhakti-yogasya kaimutyam evānītam | yathā --

na hy ato'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāv iha |
vāsudeve bhagavati bhakti-yogo yato bhavet || [BhP 2.2.33]

ṭīkā ca - santi saṃsarataḥ puṃso bahavo moka-mārgās tapo-yogādayaḥ | samīcīnas tv ayam evety āha na hīti | yato'nuṣṭhitād bhakti-yogo bhaved ato'nyaḥ śivaḥ sukha-rūpo nirvighnaś ca nāsty eva ity eṣā | yac-chabdenātra bhagavat-santoṣārthakaṃ karmocyate sa vai puṃsāṃ paro dharma ity ukteḥ |

[29]

sa ca bhakti-yogaḥ sarva-veda-siddha ity āha --

bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā |
tad adhyavasyat kūṭa-stho ratir ātmany ato bhavet || [BhP 2.2.34]

bhagavān brahmā | kūṭasthaḥ nirvikāra ekāgra-cittaḥ sann ity arthaḥ | tris trīn vārān kārtsnyena sākalyena brahma vedam anvīkṣya vicārya yata ātmani harau ratir bhavet tad eva bhakti-yogākhyaṃ vastu manīṣayādhyavasyat niścitavān | atrāpy upasaṃhārānurodhena ātma- śabdasya hari-vācakatā | niruktaṃ ca - ātatvāc ca mātṛtvād ātmā hi paramo harir iti | athavā bhagavān sva-prakāśa-sārvajñyādi-guṇaḥ parameśvaro'pi sarvavedābhidheya-sārākarṣaṇa-līlārtham anvīkṣya tatra śāstra- vidantarāṇām īkṣaṇam anukṛtya ananta-vaikuṇṭha-vaibhavādimayānām ananta-viriñca-pāṭhya-bhedānāṃ vedānāṃ tathekṣaṇaṃ ca tenaiva sambhavatīty āha kūṭastha eka-rūpatayaiva kālavyāpīti | ataevoktaṃ svayam eva

kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet | ity asyā hṛdayaṃ loke nānyo mad veda kaścana || [BhP 11.21.42] iti | [30]

tathaiva yac chrotavyam [BhP 1.19.38] ity-ādinā praśnasyottaratvenopasaṃharati

tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā |
śrotavyaḥ kīrtitavyaś ca smartavyo bhagavān nṛṇām || [BhP 2.2.36]

ca-kārāt pāda-sevādayo'pi gṛhyante | anantaraṃ ca śravaṇādi-phalaṃ yad darśitaṃ tat tūdāhṛtam -

pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇa-puṭeṣu sambhṛtam punanti te viṣaya-vidūṣitāśayaṃ vrajanti tac-caraṇa-saroruhāntikam || [BhP 2.2.37] iti |

atra pūnantīy anena pūrvoktaḥ sthūla-dhāraṇa-mārgaḥ parihṛtaḥ | bhakti- yogasyaiva svataḥ pāvanatvād alaṃ tat-prayāseneti ||

|| 2.2 || śrī-śukaḥ || 28-30 ||

[31]

evaṃ prāktanādhyāyābhyāṃ karma-yoga-jñānebhyaḥ śreṣṭhatvam uktvā tad- uttarādhyāye'pi sarva-devatopāsanebhyaḥ śreṣṭhatva-pravacanena bhagavad- bhakti-yogasyaivābhidheyatvam āha brahma-varcasa-kāmas tu yajeta brahmaṇaḥ patim [BhP 2.3.2] ity-ādy-anantaram --

akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ |
tīvreṇa bhakti-yogena yajeta puruṣaṃ param || [BhP 2.3.10]

ṭīkā ca - akāma ekānta-bhaktaḥ uktānukta-kāmo vā sarva-kāmo vā | puruṣaṃ pūrṇaṃ nirupādhim ity eṣā | tīvreṇa dṛḍhena svabhāvata eva anupaghātyeneti vighnānavakāśatoktā | kāmanā tu yathā kathañcit kṛtenāpi syāt | yathoktaṃ bhārate -

bhakta-kṣaṇaḥ kṣaṇo viṣṭoḥ smṛtiḥ sevā sva-veśmani |
sva-bhogyasyārpaṇaṃ dānaṃ phalam indrādi-durlabham ||[*ENDNOTE #1]

(page 13)

tad uktaṃ śrī-kapilena śrī-kardamaṃ prati | na vai jātu mṛṣaiva syāt prajādhyakṣa mad-arhaṇam iti [BhP 6.21.24] |

athavā yat tat-kāmas tīvreṇaiva yajeta tataś ca śuddha-bhakti- sampādanāyaivānte paryavasiṣyatīty abhiprāyeṇa saviśeṣaṇam upadiṣṭam | tad anena ekānta-bhakteṣu mumukṣau vā tad-bhakti-yogasyaivābhidheyatvaṃ kiṃ vaktavyam api tu sarva-kāmeṣv apīti tad eva sarvathāpi nirṇītam | [32] kiṃ ca --

etāvān eva yajatām iha niḥśreyasodayaḥ |
bhagavaty acalo bhāvo yad bhāgavata-saṅgataḥ || [BhP 2.3.11]

ṭīkā ca - pūrvokta-nānādevatā-yajanasyāpi saṃhyoga-pṛthaktvena bhaktiyoga-phalatvam āha etāvān iti | indrādīn api yajatām iha tat-tad-yajane bhāgavatānāṃ saṅgato bhāvo bhaktir bhavatīti yad etāvān eva niḥśreyasasya parama-puruṣārthasodayaḥ lābhaḥ anyat tu sarvaṃ tuccham ity artham ity eṣā |

atra indram indriya-kāmas tv ity-ādy uktam | indriya-pāṭavādikaṃ pṛthaktvena phalam | bhāgavatena saṃyoge tu bhāvaḥ phalaṃ khādirayūpasaṃyoge yāgasya phala-vaiśiṣṭyavad iti jñeyam ||

||2.3|| śrī-śukaḥ || 31-32 ||

[33]

anantaraṃ śrī-śaunakenāpi vyatirekoktyā tasyaivābhidheyatvaṃ dṛḍhīkṛtam | yathāha --

āyur harati vai puṃsām udyann astaṃ ca yann asau |
tasyarte yat-kṣaṇo nīta uttama-śloka-vārtayā || [BhP 2.3.17]

asau sūryaḥ yan udgacchan astaṃ ca yan gacchan harati vṛthāgāmitvād ācchinattīva | yat-kṣaṇo'pi yena nītaḥ uttamaḥ śloka-vārtayā tasyāyuḥ ṛte varjayitvā | tāvataiva sarva-sāphalyād iti bhāvaḥ | [34]

nanu jīvanādikam eva teṣām āyuṣaḥ phalam astu | tatrāha -

taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasanty uta |
na khādanti na mehanti kiṃ grāme paśavo'pare || [BhP 2.3.18]

na mehanti na maithunaṃ kurvanti | tam api narākāraṃ paśuṃ matvāha apare iti | [35]

tad evāha -

śva-viḍ-varāhoṣṭra-kharaiḥ saṃstutaḥ puruṣaḥ paśuḥ |
na yat-karṇa-pathopeto jātu nāma gadāgrajaḥ || [BhP 2.3.19]

śvādi-tulyais tat-parikaraiḥ samyak-stuto'py asau puruṣaḥ paśuḥ | teṣām eva madhye śreṣṭhaś cet tarhi mahā-paśur evety arthaḥ | [36-40]

tasyāṅgāni niṣphalānīty āha pañcabhiḥ -

bile batorukrama-vikramān ye
na śṛṇvataḥ karṇa-puṭe narasya |
jihvāsatī dārdurikeva sūta
na copagāyaty urugāya-gāthāḥ || [BhP 2.3.20]

na śṛṇvataḥ aśṛṇvato narasya ye karṇa-puṭe te bile te vṛthārandhre ity arthaḥ | asatī duṣṭā |

bhāraḥ paraṃ paṭṭa-kirīṭa-juṣṭam
apy uttamāṅgaṃ na namen mukundam |
śāvau karau no kurute saparyāṃ
harer lasat-kāñcana-kaṅkaṇau vā || [BhP 2.3.21]

paṭṭa-vastrauṣṇīṣeṇa kirīṭena vā juṣṭam api | apy arthe vā śabdaḥ |

barhāyite te nayane narāṇāṃ
liṅgāni viṣṇor na nirīkṣato ye |
pādau nṛṇāṃ tau druma-janma-bhājau
kṣetrāṇi nānuvrajato harer yau || [BhP 2.3.22]

drumavaj-janma-bhājāv iti tathā vṛkṣa-mūla-tulyāv ity arthaḥ |

jīvañ chavo bhāgavatāṅghri-reṇuṃ
na jātu martyo'bhilabheta yas tu |
śrī-viṣṇu-padyā manujas tulasyāḥ
śvasañ chavo yas tu na veda gandham || [BhP 2.3.23]

jātv api śrī-viṣṇupadyās tat-pāda-lagnāyāḥ |

tad aśma-sāraṃ hṛdayaṃ batedaṃ

yad gṛhyamāṇair hari-nāma-dheyaiḥ
na vikriyetātha yadā vikāro
netre jalaṃ gātra-ruheṣu harṣaḥ || [BhP 2.3.24]

aśmavat sāro balaṃ kāṭhinyaṃ yasya | vikriyālakṣaṇam atheti | yadā tad- vikāro bhavet tadā netrādau jalādikaṃ bhavatīty arthaḥ | idam evānvayena śrīmatā rājñā dṛḍhīkariṣyate | sā vāg yayā tasya guṇān gṛṇīte ity- ādibhyām [BhP 10.80.3-4] | tad evaṃ śrī-śuka-vākyārambhādhyāya evābhidheyatvena śrī-bhaktir eva labdhā |

ṭīkā ca -
tatr atu prathame'dhyāye kīrtaṇa-śravaṇādibhiḥ |
sthaviṣṭhe bhagavad-rūpe manaso dhāraṇocyate ||

dvitīye tu tataḥ sthūla-dhāraṇāto jitaṃ manaḥ |
sarva-sākṣiṇi savaśe viṣṇau dhāryam itīryate ||

tṛtīye viṣṇu-bhaktes tu vaiśiṣṭyaṃ śṛṇvato muneḥ |
bhaty-udrekeṇa tat-karma-śravaṇādara īryate || ity eṣā ||

|| 2.3 || śrī-śaunakaḥ || 33-40 ||

[41]

śrī-brahma-nārada-saṃvāde'pi -
samyak kāruṇikasyedaṃ vatsa te vicikitsitam |
yad ahaṃ coditaḥ saumya bhagavad-vīrya-darśane || [BhP 2.5.9]

agre ca sarva-śāstra-samanvayena - nārāyaṇa-parā vedā ity-ādi [BhP 2.5.15]

śrī-nārāyaṇa evopāsyatvena paraḥ tātparya-viṣayo yeṣāṃ te vedāḥ | nanv anye'pi devās tatropāsyatvenābhidhīyante | satyaṃ te'pi nārāyaṇāṅga- prabhavatvenaiva tathā varṇyanta ity arthaḥ | ye'pi tad-āśrayāḥ [page 15] lokās tat-pada-prāpti-hetavo'nye makhāś ca te tat-parā eva | tad-ānandāṃśābhāsa- rūpatvāt tat-sādhanatvāc ceti bhāvaḥ |

tathā yogo'ṣṭāṅgaḥ sāṅkhyaṃ ca | tat sādhyaṃ tapaś cittaikāgryam | tat- sādhyaṃ brahma-jñānaṃ ca tat-paraṃ | tadīya-sāmānyākāra-prakāśatvāt taj- jñānasya |

yoga-tapasos tat-sādhanatvāc ceti bhāvaḥ | kiṃ bahunā | gatis tat-prāpyaṃ brahmāpi tat-parā tadīya-sāmānyākāra-prakāśatvena tad- adhīnāvirbhāvatvāt | tad uktaṃ śrī-matsya-devena satyavrataṃ prati --

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam |
vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || iti [BhP 8.24.38]

|| 2.5 || śrī-brahmā nāradam || 41-42 ||

[43]

śrī-vidura-maitreya-saṃvāde'pi | tatra praśno yathā -

tat sādhu-varyādiśa vartma śaṃ naḥ
saṃrādhito bhagavān yena puṃsām |
hṛdi sthito yacchati bhakti-pūte
jñānaṃ sa-tattvādhigamaṃ purāṇam || [BhP 3.5.4]

atra śaṃ sukha-rūpaṃ vartmeti | ṭīkā ca - bhakti-pūte prema-vimale | sa- tattvaṃ tattvaṃ tac ca brahma-bhagavat-paramātmety-ādy-āvirbhāvaḥ ||

|| 3.5 || śrī-viduraḥ śrī-maitreyam || 43 ||

[44]

tatrājānaja-deva-stuti-dvāraivottaram -

pānena te deva kathā-sudhāyāḥ
pravṛddha-bhaktyā viśadāśayā ye |
vairāgya-sāraṃ pratilabhya bodhaṃ
yathāñjasānvīyur akuṇṭha-dhiṣṇyam ||

tathāpare cātma-samādhi-yoga-
balena jitvā prakṛtiṃ baliṣṭhām |
tvām eva dhīrāḥ puruṣaṃ viśanti
teṣāṃ śramaḥ syān na tu sevayā te || [BhP 3.5.45-46]

akuṇṭha-dhiṣṇyaṃ vaikuṇṭha-lokam iti | ṭīkā - viśadāśayāḥ projjhita- kaitavāḥ sevaika-puruṣārthāḥ | apare mokṣa-mātra-kāmāḥ | tan-mātra- puruṣārthe'pi teṣāṃ śramaḥ syāt | ye tu sevaika-puruṣārthās teṣāṃ sevayā śramo na syāt | sadaiva sevayā paramānandam anubhavatām ānuṣaṅgikatyā mokṣaś ca syād ity arthaḥ |

|| 3.5 || ajānaja-devāḥ śrī-paramātmānam || 44 ||

[45]

ataeva svayaṃ tat ślāghyate --

sat-sevanīyo bata pūru-vaṃśo
yal loka-pālo bhagavat-pradhānaḥ |
babhūvithehājita-kīrti-mālāṃ
pade pade nūtanayasy abhīkṣṇam || [BhP 3.8.1]

tasmāt kathopalakṣitā bhaktir eva paraṃ śreya iti bhāvaḥ |

|| 3.8 || śrī-maitreyaḥ || 45 ||

[46-47]

śrī-kāpileye'pi yathāha --

na yujyamānayā bhaktyā bhagavaty akhilātmani |
sadṛśo'sti śivaḥ panthā yogināṃ brahma-siddhaye || [BhP 3.25.19]

brahma-siddhiḥ para-tattvāvirbhāvaḥ | yathā -

etāvān eva loke'smin puṃsāṃ niḥśreyasodayaḥ |
tīvreṇa bhakti-yogena mano mayy arpitaṃ sthiram || [BhP 3.25.41]

bhakti-yogena śravaṇādinā mayy arpitaṃ sat manaḥ sthiraṃ bhavatīti yad etāvān eva | atrāsmin ity anenānyasmiṃs tu etāvato'py adhiko nāstīti vyajyate ||

||3.25|| śrī-kapila-devaḥ ||46-47||

[48]

śrī-kumāropadeśe'pi jñānopadeśānantaram -

yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā
karmāśayaṃ grathitam udgrathayanti santaḥ |
tadvan na rikta-matayo yatayo'pi ruddha-
sroto-gaṇās tam araṇaṃ bhaja vāsudevam ||

kṛcchro mahān iha bhavārṇavam aplaveśāṃ
ṣaḍ-varga-nakram asukhena titīrṣanti |
tat tvaṃ harer bhagavato bhajanīyam aṅghriṃ
kṛtvoḍupaṃ vyasanam uttara dustarārṇam || [BhP 4.22.37-38}

ṭīkā ca - tam avehīti jñānam upadiṣṭam | tasya tu duṣkaratvena bhaktim upadiśati dvābhyāṃ yat-pāda-paṅkajety-ādikam ārabhya | nanu brahmavid āpnoti param iti śruteḥ [TaittU 2.1.1] | kathaṃ yatayo nodgrathayantīty ucyate tatrāha kṛcchra iti | aplaveśāṃ na plavas taraṇa-hetur īḍa, īśo yeṣāṃ, teṣām iha taraṇe mahān kṛcchraḥ kleśaḥ | te hi asukhena indriya-ṣaḍ-varga-grāhaṃ bhavārṇavaṃ titīrṣanti |tasmād uḍupaṃ plavaṃ dustarārṇaṃ dustarārṇavam ity eṣā |

samāna-prāpyayor api pathorekasya durgamatva- kathanenānyasyābhidheyatvaṃ svata eva sidhyati | atra titīrṣanti mātraṃ na tu tarantīty artho jñeyaḥ |

||4.22|| śrī-sanat-kumāraḥ śrī-pṛthum ||48||

[49]

ato yac ca jñānam upadiṣṭaṃ tad api tad-upadeśāvyarthatā-sampādanecchā- mātreṇānuṣṭhīyamānaṃ tena bhakti-rasād eva kṛtam ity āha --

sanat-kumāro bhagavān yad āhādhyātmikaṃ param
yogaṃ tenaiva puruṣam abhajat puruṣarṣabhaḥ |
bhagavad-dharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā
bhaktir bhagavati brahmaṇy ananya-viṣayābhavat || [BhP 4.23.7-8]

tenaiva dvārīkṛtena ||

||4.23|| śrī-maitreyaḥ ||49||

[50]

śrī-rudra-gīte'pi -

idaṃ japata bhadraṃ vo viśuddhā nṛpa-nandanāḥ |
sva-dharmam anutiṣṭhanto bhagavaty arpitāśayāḥ ||

tam evātmānam ātma-sthaṃ sarva-bhūteṣv avasthitam |
pūjayadhvaṃ gṛṇantaś ca dhyāyantaś cāsakṛd dharim || [BhP 4.24.64-65]

atha tam eva pūjayadhvaṃ na tu svadharmānuṣñhānāgrahādikam api kurudhvam ity eva-kārārthaḥ | ātmasthaṃ svāntaryāmitvena sthitam | tadvad apareṣv api bhūteṣv avasthitam ātmānaṃ paramātmānaṃ gṛṇantaḥ kīrtayanto dhyāyantaś cety anyatra manovaco vyāpāro'pi niṣiddhaḥ | asakṛd iti ekasyāṃ pūjāyāṃ samāpyamānāyām evānyārabhdyavyā na tu karmādyāgraheṇa vicchedaḥ kartavya ity arthaḥ ||

|| 4.24 || śrī-rudraḥ pracetasaḥ || 50 ||

(page 17) [51] etad eva śrī-nāradenāpi sphuṭīkariṣyate anvaya-vyatirekābhyāṃ | yathāha -

taj janma tāni karmāṇi tad āyus tan mano vacaḥ |
nṝṇāṃ yena hi viśvātmā sevyate harir īśvaraḥ ||

kiṃ janmabhis tribhir veha śaukra-sāvitra-yājñikaiḥ |
karmabhir vā trayī-proktaiḥ puṃso'pi vibudhāyuṣā ||

śrutena tapasā vā kiṃ vacobhiś citta-vṛttibhiḥ |
buddhyā vā kiṃ nipuṇayā balenendriya-rādhasā ||

kiṃ vā yogena sāṅkhyena nyāsa-svādhyāyayor api |
kiṃ vā śreyobhir anyaiś ca na yatrātma-prado hariḥ ||

śreyasām api sarveṣām ātmā hy avadhir arthataḥ |
sarveṣām api bhūtānāṃ harir ātmātmadaḥ priyaḥ || [BhP 4.31.9-13]

śaukraṃ śukra-sambandhi janma viśuddha-mātā-pitṛbhyām utpattiḥ | sāvitram upanayanena | yājñikaṃ dīkṣayā | indriya-rādhasā tat-pāṭavena | atra sāṅkhyena dehādi-vyatiriktātma-jñāna-mātreṇeti ṭīkā |

atha śreyasām ity-ādi-ṭīkā ca - nanv eṣāṃ nānā-phala-sādhanānāṃ hari- sevanābhāva-mātreṇa kuto vaiyarthyam | tatrāha, śreyasāṃ phalānām ātmaivāvadhiḥ parākāṣṭhā | arthataḥ paramārthataḥ ātmārthatvenaivānyeṣāṃ priyatvād ity arthaḥ | bhavatv ātmāvadhiḥ | hareḥ kim āyātam | tatrāha sarveṣām apīti | ātmadaś ca avidyānirāsena svarūpābhivyañjakaḥ | aiśvareṇāpi rūpeṇa bali-prabhṛtibhya iva ātmapradaḥ | priyaś ca paramānanda-rūpatvād ity eṣā |

atra sarveṣāṃ bhūtānāṃ śuddha-jīvānām api ātmā paramātmeti jñeyam | raśmi-sthānīyānāṃ jīvānāṃ sūrya-sthānīyatvāt tasya | tad uktam --

tasmāt priyatamaḥ svātmā sarveṣām eva dehinām | tad artham eva sakalaṃ jagac caitac carācaram | kṛṣṇam enam avehi tvam ātmānam akhilātmanām || [BhP 10.14.54] iti |

ātmānau jīva-tādātmyāpanna-brahmeśvarākhyau dadāti yathāyathaṃ sphorayati vaśīkārayati ca yaḥ sa ātmada iti svāmy-abhiprāyaḥ ||

[52]

kiṃ ca -

yathā taror mūla-niṣecanena
tṛpyanti tat-skandha-bhujopaśākhāḥ |
prāṇopahārāc ca yathendriyāṇāṃ
tathaiva sarvārhaṇam acyutejyā || [BhP 4.31.12]

ṭīkā ca - kiṃ ca nānā-karmabhis tat-tad-devatā-prīti-nimittāny api phalāni hari-prītyā bhavanti | kevala-tat-tad-devatārādhanena tu na kiñcid iti sadṛṣṭāntam āha yathety-ādinā ||

|| 4.31 || śrī-nāradaḥ pracetasaḥ ||52||

[53]

śrī-ṛṣabha-deva-kṛta-sva-putra-śikṣaṇe'pi ye vā mayīśe [BhP 5.5.3] ity- ādikaṃ, matto'py anantād ity-ādikaṃ [BhP 5.5.25] cāgre darśanīyam | brāhmaṇa-rahūgaṇa-saṃvādānte'pīdam asti --

rahūgaṇa tvam api hy adhvano'sya;
sannyasta-daṇḍaḥ kṛta-bhūta-maitraḥ |
asaj-jitātmā hari-sevayā śitaṃ;
jñānāsim ādāya tarāti-pāram || [BhP 5.13.20] (page 18)

jñānam atra bhavaty āśrayam eva | tathoktam etad-anantaraṃ śrī- rahūgaṇenaiva --

aho nṛ-janmākhila-janma-śobhanaṃ

kiṃ janmabhis tv aparair apy amuṣmin
na yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṃ
mahātmanāṃ vaḥ pracuraḥ samāgamaḥ || [BhP 5.13.21]

na hy adbhutaṃ tvac-caraṇābja-reṇubhir
hatāṃhaso bhaktir adhokṣaje'malā |
mauhūrtikād yasya samāgamāc ca me
dustarka-mūlo'pahato'vivekaḥ || [BhP 5.13.21]

spaṣṭam |

||5.13|| śrī-brāhmaṇo rahūgaṇam ||53||

[54]

tathā citraketuṃ prati śrī-saṅkarṣaṇopadeśānte'pi dṛṣṭa-śrutābhir mātrābhir ity [BhP 6.16.62] ādau mad-bhaktaḥ puruṣo bhaved ity agrata udāhāryam |

asura-bālānuśāsane'pi --
kaumāra ācaret prājño dharmān bhāgavatān iha |
durlabhaṃ mānuṣaṃ janma tad apy adhruvam arthadam ||

yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam |
yad eṣa sarva-bhūtānāṃ priya ātmeśvaraḥ suhṛt || [BhP 7.6.1-2]

ihaiva mānuṣa-janmani bhāgavatān dharmān ācaret yato'rthadam etaj- janma | devādi-janmani mahā-viṣayāveśāt paśv-ādi-janmani vivekābhāvāc ca, mānuṣaṃ janma ca prāpya na vilambetetyāha kaumāre, kaumāram ārabhya ity arthaḥ | yatas tad api janma dhruvaṃ punar durlabhaṃ ca | śāstrasya ca prādhānyena manuṣyam adhikṛtya pravṛttatvāt tad- anuvādenoktir iyam | tad-buddhy-ādi-sāmyena mānuṣatvam āropyaiveti jñeyam | tatra bhāgavata-dharmācaraṇasyaiva yuktatvaṃ darśayati yathā hīty- ādi | iha puruṣasya ca viṣṇoḥ pādopasarpaṇam eva yathānurūpaṃ yogyam ity arthaḥ | yad yasmād eva bhūtānāṃ svabhāvata eva priyaḥ prīti-viṣayaḥ prema- kartā | tatra hetuḥ ātmā paramātmā | pādopasarpaṇe hetv-antaraṃ yasmāc caiṣa īśvaraḥ kartum akartum anyathā-kartuṃ samarthaḥ | suhṛt sarveṣāṃ hitaṃ cikīrṣuś ceti | [55] tad etad upakramyopasaṃharati |

dharmārtha-kāma iti yo'bhihitas tri-varga
īkṣā trayī naya-damau vividhā ca vārtā |
manye tad etad akhilaṃ nigamasya satyaṃ
svātmārpaṇaṃ sva-suhṛdaḥ paramasya puṃsaḥ || [BhP 7.6.24]

īkṣā ātma-vidyā | tad etat sarvaṃ nigamasyārtha-jātaṃ sva-suhṛdaḥ svāntaryāminaḥ paramasya puṃsas tasmai svātmārpaṇa-sādhanaṃ cet tarhi satyaṃ manye satya-phalatvāt | yad vā, satyam artha-kriyā-kārakaṃ saphalam iti yāvat | anyathā dharmādīnāṃ niṣphalatvam eveti bhāvaḥ ||

|| 7.6 || śrī-prahlādo'surabālakān ||54-55||

[56]

agre ca -

tatropāya-sahasrāṇām ayaṃ bhagavatoditaḥ |
yad īśvare bhagavati yathā yair añjasā ratiḥ || [BhP 7.7.24]

tatra pūrvokte triguṇātmaka-karmaṇāṃ bīja-nirharaṇe'pi upāya-sahasrāṇāṃ madhye ayam eva upāyaḥ bhagavatā śrī-nāradena māṃ pratyupadiṣṭaḥ | yair upāya-sahasraiḥ siddhād yad yasmād upāyād yathā yathāvad īśvare bhagavati añjasā vyavadhānānantaraṃ vinaiva ratiḥ prītir bhavati | ataḥ karma-bīja-nirharaṇam api tasyānuṣaṅgikam eva phalam iti bhāvaḥ | (page 19) [57]

agre ca guru-śuśrūṣayā bhaktyā [BhP 7.7.30] ity-ādibhis tasyaivopāyasyāṅgāny uktvāha -

evaṃ nirjita-ṣaḍ-vargaiḥ kriyate bhaktir īśvare |
vāsudeve bhagavati yayā saṃlabhyate ratiḥ || [BhP 7.7.33]

evaṃ pūrvokta-guru-śuśrūṣādi-prakāreṇaiva, na tu tad-arthe pṛthak- prayatnena | nirjita-karma-bīja-lakṣaṇa-kāma-krodha-lobha-moha-mada- mātsaryair janaiḥ punar api bhaktiḥ kriyata eva | yathā vāsudeve ratir api saṃlabhyata ity arthaḥ ||

|| 7.7 || prahlādas tān ||56-57||

[58]

varṇāśramācāra-kathanārambhe naramātra-dharma-kathane'pi -
dharma-mūlaṃ hi bhagavān sarva-vedamayo hariḥ |
smṛtaṃ ca tad-vidāṃ rājan yena cātmā prasīdati || [BhP 7.11.7]

dharmasya mūlaṃ pramāṇaṃ bhagavān | yataḥ sarva-vedamayaḥ | smṛtaṃ smṛtiś ca, tad-vidāṃ vedamaya-bhagavad-vidāṃ, tasya pramāṇam | ābhyāṃ tad-bahirmukha-dharmasyāpārthatvaṃ bhagavad-dharmasyaivāvaśyakatvaṃ coktam | ataeva -

vedo'khilo dharma-mūlaṃ smṛti-śīle ca tad-vidām |
ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca || [Manu 2.6]

iti manusmṛti-vākyād apy atra viśiṣṭatayopadiṣṭaṃ, tac ca yuktam -- dharmaḥ projjhita-kaitavo'tra paramo nirmatsarāṇāṃ satāṃ vedyaṃ vāstavam atra vastu śivadaṃ tāpa-trayonmūlanam | [BhP 1.1.2] ity uktatvāt |

yenaiva dharmeṇa manaḥ prasīdatīty anena yenātmā suprasīdatītivat su- śabda-viśiṣṭatayānuktatvāt tac-chravaṇādi-lakṣaṇa-sākṣād-bhakter eva praśastatvaṃ ca bodhitam | tat-tat-sarva-dharma-kathanānte tu svayam eva svasya tṛtīye gandharva-jātau janmānuṣaṅgikaṃ bhagavat-tattva-jñāna- mātraṃ sat-karmoktvā dvitīye ca śūdra-jātau janmani sat-saṅgaja-śravaṇādi- mātraṃ tad uktvā, svasya tādṛśa-bhagavat-pārṣadatva-paryanta-phala-prāptau tathāvidham api sva-dharma-lakṣaṇaṃ kāraṇāntaraṃ nādṛtavān |

tathā hi tatraiva yūyam ity [BhP 7.10.48] asya ṭīkā ca - etac ca sarva- sādhāraṇam uktaṃ bhaktasya tu bhaktir eva sarva-puruṣārthatve hetur iti pāṇḍavān eva lakṣyīkṛtyāha yathā hīty eṣā | tasmād atrāpi sākṣāt bhaktāv eva tātparyam | athātra tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo'tha patet tato yadi [BhP 1.5.17] ity-ādau bhakter dharmātiriktatve'pi śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gatā [BhP 7.11.10] ity-ādinottara- granthe dharmatva-vidhānaṃ sarveṣv appi prāṇiṣv āvaśyakatvāpekṣayā parama-śreyo-rūpatvāpekṣayā ca lākṣaṇikam eva | vastutas tu pañcame tatrāpītyādi-gadye [BhP 5.9.3] bhagavataḥ karma-bandha-vidhvaṃsana- śravaṇa-smaraṇetyādinā śrī-jaḍabharatasya yā bhakti-niṣṭhoktā tasyā pitary uparata ity-ādi-gadye [BhP 5.9.7] trayyāṃ vidyāyām eva paryavasita-matayo na para-vidyāyām ity-ādinā tad-avajñātṝṇāṃ tad-bhrātṝṇām ajñatva-bodhanena dharmātiriktatvaṃ para-vidyātvaṃ ca bodhitam | ataevoktaṃ śrī-nārasiṃhe - (page 20) sanakādayo nivṛttākhye te ca dharme niyojitāḥ | pravṛttākhye marīcādyām uktvaikaṃ nāradaṃ munim || iti | [NārP 4.4]

tena brahmaṇeti prākaraṇikam | tathā lakṣaṇāmaya-kaṣṭha-kalpanayā śravaṇādīnāṃ svadharmāntargaṇanā ca bahirmukhānām api sākṣād-bhakti- pravartanāyaiva | evam anyatrāpy anya-miśra-bhakty-udeśa-vākyeṣu jñeyam | tasmād api bhaktāv eva tātparyam iti ||

|| 7.11 || śrī-nārado yudhiṣṭhiram ||58||

[59-60]

jāyanteyopākhyāne'pi ata ātyantikaṃ kṣemaṃ pṛcchāma [BhP 11.2.28] ity asyottaram -

manye'kutaścid bhayam acyutasya
pādāmbujopāsanam atra nityam |
udvigna-buddhe rasadātma-bhāvād
viśātmanā yatra nivartate bhīḥ || [BhP 11.2.33]

ṭīkā ca - prathamam ātyantikaṃ kṣemaṃ kathayati manye ity-ādikā | punaś ca dharmān bhāgavatān brūte [BhP 11.2.31] ityuttaratvena ye vai bhagavatā proktā upāyā hy ātma-labdhaye [BhP 11.2.34] ity-ādi-padya-trayam uktvā bhayaṃ dvitīyābhiniveśataḥ syād ity-ādi-padye budha ābhajet tam bhaktyaikayeśam [BhP 11.2.37] ity atra bhaktyety anena tasyā jñānādy-amiśra- śravaṇa-kīrtanādi-lakṣaṇatvam | ekayety anena nairantarya-lakṣaṇam avyabhicāritvaṃ copadiṣṭam | tatra yadyapi kāyena vācā manasendriyair vety- ādi-prāktana-vākye [BhP 11.2.36] laukikasyāpi karmaṇo bhagavad-arpaṇād bhāgavata-dharmatvaṃ sidhyatīti yathoktaṃ tasya nairantaryam api sambhavati | tathāpi śravaṇa-kīrtanādi-lakṣaṇa-mātratvaṃ vyāhanyeta, tasmāt tatrāvyabhicāritvaṃ, tanmātratvaṃ ca yathā bhavet tathopāyaṃ tad-anantaram āha dvābhyām | tatra prathamam avyabhicāritvopāyam āha prathamena --

avidyamāne'py avabhāti hi dvayo
dhyātur dhiyā svapna-manorathau yathā |
tat-karma-saṃkalpa-vikalpakaṃ mano
budho nirundhyād abhayaṃ tataḥ syāt || [BhP 11.2.38]

dvayaḥ pradhānādi-dvaita-pañcaḥ | yadyapy avidyamāna ātmani śuddhe na vidyata evety arthas tathāpi dhyātur avidyāmaya-dhyāna-yuktasya satas tasya dhiyāvabhāti, tasmin śuddhe'pi kalpata evety arthaḥ | yathā svapno manorathaś ca tathety arthaḥ | tat tasmāt karmāṇi saṅkalpayati vikalpayati ca yan manas tan niyacchet | tataś cāvyabhicāriṇyā bhaktyā bhajanād abhayaṃ syād iti bhāvaḥ | [61]

nanu tathāpi mano-nirodha-rūpeṇa yogābhyāsena bhakti-kaivalya-vyabhicāraḥ syād ity āśaṅkya bhaktyaiva kriyamāṇayā tad-āsaktatvena svata eva mano- nirodho'pi syād iti | tan-mātratvopāyam āha dvitīyena --

śṛṇvan subhadrāṇi rathāṅga-pāṇer
janmāni karmāṇi ca yāni loke |
gītāni nāmāni tad-arthakāni
gāyan vilajjo vicared asaṅgaḥ || [BhP 11.2.39]

tad-arthakāṇi tāni janmāni karmāṇi cārtho yeṣāṃ tāni nāmāni | etāny api sākalyena jñātum aśakyānīty āśaṅkyāha yāni loke gītāni prasiddhāni, tāni śṛṇvan gāyaṃś ca vicaret | asaṅgo niḥspṛhaḥ ||

|| 11.2 || śrī-kavir videham || 59-61 ||

[62]

agre ca karmādīn pariharan sākṣād bhaktim eva vidhatte -

parokṣa-vādo vedo'yaṃ bālānām anuśāsanam |
karma-mokṣāya karmāṇi vidhatte hy agadaṃ yathā ||

nācared yas tu vedoktaṃ svayam ajño'jitendriyaḥ |
vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ ||

vedoktam eva kurvāṇo niḥsaṅgo'rpitam īśvare |
naiṣkarmyaṃ labhate siddhiṃ rocanārthā phala-śrutiḥ ||

ya āśu hṛdaya-granthiṃ nirijihīrṣuḥ parātmanaḥ | vidhinā ca yajed devaṃ tantroktena ca keśavam || [BhP 11.3.44-47] ity ādi |

parokṣeti ṭīkā ca - yatrānyathā sthito'rthaḥ saṅgopayitum anyathā kṛtvocyate sa parokṣa-vādaḥ | tathā ca śrutiḥ - taṃ vā etaṃ caturchutaṃ (?) santaṃ caturhotety ācakṣate parokṣeṇa parokṣa-priyā eva hi vedā iti | parokṣa- vādam evāha karma-mokṣāyeti | nanu svargādy-arthaṃ karmāṇi vidhatte na karma-mokṣārthaṃ tatrāha bālānām anuśāsanaṃ yathā tathā | atra dṛṣṭāntaḥ agadam auṣadhaṃ yathā pitā bālam agadaṃ pāyayan khaṇḍa- laḍḍukādibhiḥ pralobhyan pāyayati dadāti ca tāni khaṇḍa-laḍḍukādīni | naitāvatā agadasya tal-lābhaḥ prayojanam apitvārogyam | tathā vedo'py avāntara-phalaiḥ pralobhayan karma-mokṣāyaiva karmāṇi vidhatta ity eṣā |

ajño na vidyate jñā śrī-bhagavataḥ kathā-śravaṇādau śraddhā-lakṣaṇā dhī- vṛttir yasya saḥ | ataeva tasmin na pravartata ity arthaḥ | tathaivājitendriyo brahma-jijñāsuḥ san pārameṣṭhya-paryanta-bhoge virakto vā na bhavatīty arthaḥ | tāvat karmāṇi kurvīta ity-ādau [BhP 11.2.9] parasapara-nirapekṣayoḥ śraddhā-viraktayor dvayor eva tat-tan-maryādātvenokteḥ | vikarmaṇā vihitākaraṇa-rūpeṇa mṛtyor anantaraṃ mṛtyuṃ maraṇa-tulyāṃ yātanām upaiti | punaḥ punar maraṇam upait yātanān copaitīty arthaḥ | atas teṣāṃ vihita-karma-tyāge kathañcin na nistāraḥ | īśvara-prayojaka-kartṛkasya karmaṇaḥ īśvarārpaṇa-lakṣaṇa-yathārthānuṣṭhānena tat-prasāde tv asau sutarām evaṃ syād ity āha vedoktam iti | tasmād vedoktam eva kurvāṇo na tu niṣiddham | naiṣkarmyāṃ karma-bandhāgocaratā-rūpāṃ siddhiṃ labhate |

nanu karmaṇi kriyamāṇe tasminn āsaktis tat-phalaṃ ca syān na tu naiṣkarma- rūpā siddhir ata āha niḥsaṅgo'nabhiniveśavān | īśvare tan-nimittam eva tatrārpitaṃ na tu phaloddeśena |

nanu phalasya śrutatvāt karmaṇi kṛte phalaṃ bhaved eva | na, rocanārtheti karmaṇi rucy-utpādanārthā agada-pāne khaṇḍalaḍḍukādivat | tataś ca (page 22) karmābhirucyā vedārthaṃ samyag vicārayati | atha ca -- yo vā etad akṣaram aviditvā gārgy asmāl lokāt praiti sa kṛpaṇa [Bṛhad 3.8.10] ity anenābrahmajñasya kṛpaṇatāṃ, tam etaṃ vedānuvacanena bāhmaṇā vividiṣanti brahmacaryeṇa [Bṛhad 4.4.22] ity ādinā yajñādīnāṃ jñāna-śeṣatāṃ cāvadhārya niṣkāmeṣu karmasu pravartate | tataḥ svarga-kāmo yajeta ity ādibhiḥ kāmitasyaiva svargādeḥ phalatvenāvagamād akāmito'sau na bhavatīti naiṣkarmya-siddhiḥ svata eva bhavatīti sthite kim uta śrīmad-īśvarārpaṇena tat-prasāde satīty arthaḥ |

tad evaṃ vilambenaiva naiṣkarmya-siddher hetum uktvā yathā taror mūla- niṣecanena [BhP 4.31.14] iti nyāyena sarva-dharma-paryāpti-hetuṃnaiṣkarma- siddhi-sādhya-hṛdaya-granthi-bhedasyāpi śīghropāyaṃ svātantryenāha ya āśv iti | ya āśu śīghram eva deha-dvayāt parasya ātmano jīvasya hṛdaya-granthiṃ dehāhaṅkāraṃ nirahrtum icchur bhavati sa tv anyat karmādikṃ svarūpata eva tyaktvā tantroktenāgama-mārgeṇa cakārāt vedoktena ca vidhinā prakāreṇa keśavaṃ devam arcayet | [63]

anya-deva-dṛṣṭi-parityāgārthas tathopasahāraś ca |

evam agny-arka-toyād atithau hṛdaye ca yaḥ |
yajatīśvaram ātmānam acirān mucyate hi saḥ || [BhP 11.3.55]

ātmānaṃ paramātmānam ||

||11.3|| śrīmad-āvirhotro videham ||63||

[64]

agre ca vyatirekamukhena -

bhagavantaṃ hariṃ prāyo na bhajanty ātma-vittamāḥ |
teṣām aśānta-kāmānāṃ kā niṣṭhā vijitātmanām || [BhP 11.5.1]

ity-etat-praśnottaram -

mukha-bāhūru-pādebhyaḥ puruṣasyāśramaiḥ saha |
catvāro jajñire varṇā guṇair viprādayaḥ pṛthak ||

ya evaṃ puruṣaṃ sākṣād ātma-prabhavam īśvaram |
na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ || [BhP 11.5.2-3]

pūrvaṃ śrī-draviḍopadeśe'pi deva-kṛta-śrī-nārāyaṇa-stutau --

tvāṃ sevatāṃ sura-kṛtā bahavo'ntarāyāḥ svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te | nānyasya barhiṣi balīn dadataḥ sva-bhāgān dhatte padaṃ tvam avitā yadi vighna-mūrdhni || [BhP 11.4.10] ity uktam |

tatra ca yajñe sva-bhāgān dadataḥ sura-kṛtā vighnā na bhavanti | tvāṃ sevamānānāṃ tu mātsaryeṇa tat-kṛtās te bhavanti kintu yadīti niścaye yadi vedāḥ pramāṇam itivan niścitam eva tvaṃ teṣām aviteti | tvāṃ sevamāno vighna-mūrdhni padaṃ ca dhatte pratuta tam eva sopānam iva kṛtvā vrajatīty arthaḥ | tad evaṃ śrutvā saṃsāra eva tiṣṭhatāṃ yat paryavasānaṃ bhavet tat pṛṣṭhaṃ bhagavantam ity ādinā tatrottarayan prathamaṃ teṣāṃ pratyavāyitvam āha mukheti pādona-dvayena | paryavasānam āha sthānād iti pādena ||

|| 11.5 || śrī-camaso videham ||64||

[65]

agre ca pūrvokta-prakāreṇa bhakter evābhihitatve bhavet tasya tad-viśeṣa- praśno'pi yuktaḥ | kasmin kāla ity ādinā [BhP 11.5.18] tathaivottaritam |

kṛtaṃ tretā dvāparaṃ ca kalir ity eṣu keśavaḥ |
nānā-varṇābhidhākāro nānaiva vidhinejyate || [BhP 11.5.20]

nānaiva vidhinā vividhena mārgena ||

|| 11.5 || śrī-karabhājano videham ||65||

[66]

śrī-bhagavad-uddhava-saṃvāde'pi -

tvaṃ tu sarvaṃ parityajya snehaṃ sva-jana-bandhuṣu mayy āveśya manaḥ samyak sama-dṛg vicarasva gām || [BhP 11.7.6]

noddhavo'ṇv api man-nyūna [BhP 3.4.31] ity-ādibhiḥ śrīmad-uddhvasya siddhatvenaiva prasiddhatvāt taṃ lakṣyīkṛtya tad-dvārānyebhya evopadeśo'yam | evam anyatra jñeyam | tataś ca jahal-lakṣaṇayā tvaṃ tvadīya- mārgānugato bhakto vicarasva vicaratv ity evārthaḥ | samadṛktvaṃ ca māṃ vinānyatra heyopādeyatvābhāvāt | tu-śabdo bahirmukha-nivṛtty-arthaḥ | tenāpi pūrvam idam abhipretam |

tvayopayukta-srag-gandha-vāso'laṅkāra-carcitāḥ |
ucchiṣṭa-bhojino dāsās tava māyāṃ jayemahi ||

munayo vāta-vāsanāḥ[*ENDNOTE #2] śramaṇā ūrdhva-manthinaḥ |
brahmākhyaṃ dhāma te yānti śāntāḥ sannyāsino'malāḥ ||

vayaṃ tv iha mahāyogin bhramantaḥ karma-vartmasu |
tvad-vārtayā tariṣyāmas tāvakair dustaraṃ tamaḥ ||

smarantaḥ kīrtayantaś ca kṛtāni gaditāni te | gaty-utsmitekṣita-kṣveli yan nṛloka-viḍambanam || [BhP 11.6.46-50] iti |

|| 11.7 || śrī-bhagavān ||66||

[67] agre ca jñāna-yogasya kevalayāsādhyatvaṃ bhakti-yogasya tu sukha- sādhyatvam ānuṣāṅgikatayā jñāna-janakatvaṃ svayam api puruṣārthatvaṃ ceti | yathā -

na kuryān na vadet kiñcin na dhyāyet sādhv asādhu vā |
ātmārāmo'nayā vṛttyā vicarej jaḍavan muniḥ || [BhP 11.11.17]

ity antena jñāna-yogam uktvā bhakti-yogam uddbhāvayitum āha --

śabda-brahmaṇi niṣṇāto niṣṇāyāt pare yadi |
śrutas tasya śrama-phalo hy adhenum iva rakṣata || [BhP 11.11.18]

atra para-brahma-padena para-tattva-mātram ucyate |na tu brahmatva- bhagavattvādi-vivekeneti jñeyam, sarvatra tat-sāmyāt | tad evaṃ śabda- brahmābhyāsasya para-brahmābhyāsaḥ prayojanam ity uktam | tatra sarveṣv evāṃśeṣu viśeṣataḥ upaniṣad-bhāgeṣu śabda-brahmaṇas tat-pratipādakatve sthite'pi tad-vicāra-koṭibhir api para-brahma-niṣṭhā na jāyate, kintu tasmin yasminn aṃśe śrī-bhagavad-ākāra-para-brahma-līlādikaṃ pratipādyate tad- abhyāsenaiva bhagavad-ākāre ca niṣṭhā jāyate | tad uktam --

saṃsāra-sindhum atidustaram uttitīrṣor
nānyaḥ plavo bhagavataḥ puruṣottamasya |
līlā-kathā-rasa-niṣevaṇam antareṇa
puṃso bhaved vividha-duḥkha-davārditasya ||[BhP 12.4.40] (page24)

śreyaḥ-sṛtiṃ bhaktim udasya te vibho kliśyanti ye kevela-bodha-labdhaye | teṣām asau kleśala eva śiṣyate nānyad yathā sthūla-tuṣāvaghātinām || [BhP 10.14.4] ity-ādi ca | [68-69]

ataeva madīya-līlā-śūnyāṃ vaidikīm api vācaṃ nābhased ity āha dvābhyām -

gāṃ dugdha-dohām asatīṃ ca bhāryāṃ
dehaṃ parādhīnam asat-prajāṃ ca |
vittaṃ tvat-tīrthīkṛtam aṅga vācaṃ
hīnāṃ mayā rakṣati duḥkha-duḥkhī || [BhP 11.11.19]

mayā śrī-bhagavatā hīnāṃ mama līlādi-śūnyām | mayā hīnāṃ vācam ity uktaṃ vivṛṇoti -

yasyāṃ na me pāvanam aṅga karma
sthitudbhava-prāṇa-nirodham asya |
līlāvatārepsita-janma- vā syād
bandhyāṃ giraṃ tāṃ vibhṛyān na dhīraḥ || [BhP 11.11.20]

yasyāṃ me jagataḥ śodhakaṃ caritaṃ na syāt kiṃ tad asya viśvasya sthity-ādi- rūpaṃ tad-dhetur ity arthas tato'py utkṛṣṭatamatvena vimṛṣyāha līlāvatāreṣu īpsitaṃ jagataḥ premāspadaṃ śrī-kṛṣṇa-rāmādi-janma vā na syāt, tāṃ niṣphalāṃ giraṃ veda-lakṣaṇām api dhīro dhīmān na dhārayet | tad uktaṃ śrī-nāradena - idaṃ hi puṃsas tapamaḥ śrutasya vā [BhyP 1.5.22] ity ādi | ataeva gītaṃ kali-yuga-pāvanāvatāreṇa śrī-bhagavatā -

śrutam apy aupaniṣadaṃ dūre hari-kathāmṛtam | yan na santi dravac-citta-kampāśru-pulakādayam || [Padyāvalī, 39] iti | [70]

tad evaṃ bhaktyaiva jñānaṃ sidhyatīty uktvā taṃ ca jñāna-mārgam upasaṃharati -

evaṃ jijñāsayāpohya nānātva-bhramam ātmani |
upārameta virajaṃ mano mayy arpya sarvage || [BhP 11.11.21]

jijñāsayā baddho mukta iti vyākhyā guṇato me na vastutaḥ [BhP 11.11.1] ity- ādi-pūrvokta-prakāraka-vicāreṇa | ātmani śuddha-jīve | nānātvaṃ devatva- manuṣyatvādi-bhedam apohya | evaṃ mal-līlādi-śravaṇena mano mayi brahmākāre sarvage arpya dhārayitvā upārameta | [71]

tad evaṃ jñāna-miśrāṃ bhaktim upadiśya tad-anādareṇānuṣaṅga-siddha- jñāna-guṇāṃ śuddhām eva bhaktim upadiśati caturbhiḥ -

yady anīśo dhārayituṃ mano brahmaṇi niścalam |
mayi sarvāṇi karmāṇi nirapekṣaḥ samācara || [BhP 11.11.22]

yadīti niścaye | ṭīkāyāṃ dhatte padaṃ tvam avitā yadi vighna-mūrdhni [BhP 11.4.10] ity-ādivat | atra jñānecchur eva prakṛteḥ | śrīmad-uddhavaṃ prati ca tādṛśatvam āropyaivedam ucyate | tataś ca śreyaḥ-sṛtiṃ bhaktim udasya te vibho kliśyanti [BhP 10.14.4] ity-ādi-pramāṇena bhaktiṃ vinā kevala-jñāna- mārgeṇa mano brahmaṇi dhārayituṃ niścitam evānīśo bhavasi | tato'pi svato jñānādi-sarva-guṇa-sevitaṃ bhakti-yogam evāśrayeti tat-sopānam upadiśati mayīty-ādinā | [72]

athavā prāktana-bhakti-(page 25) balābhāvād brahma-jñānecchur yadi tatra mano dhārayitum anīśaḥ syāt, tadādhunāpy evaṃ kurvīteti yojyam | samācara arpaya | nirapekṣo vāñchāntara-rahitaḥ |

śraddhālur mat-kathāḥ śṛṇvan subhadrā loka-pāvanīḥ |
gāyann anusmaran karma janma cābhinayan muhuḥ ||

mad-arthe dharma-kāmārthān ācaran mad-apāśrayaḥ |
labhate niścalāṃ bhaktiṃ mayy uddhava sanātane || [BhP 11.11.23-4]

ṭīkā ca - mad-arpaṇaḥ karmabhir viśuddha-sattvasyāntaraṅgāṃ bhaktim āha śraddhālur itīty eṣā |

abhinayan janma-karma-līlayor madhye ye'ṃśā nijābhīṣṭa-bhāva-bhakti- gatās tān svayam anukurvan bhagavad-gatāṃ bhaktāntara-gatāṃś ca tān anya- dvārānukurvann ity arthaḥ | kiṃ ca, yo dharmo godānādi-lakṣaṇas tam api mad-arthe madīya-janmādi-mahotsavāṅgatvenaiva | yaś ca kāmo mahā- prāsāda-vāsādi-lakṣaṇas tam api mad-arthe madīya-sevādy-arthe man- mandira-vāsādi-laksaṇatvenaiva | yaś cārtho dhana-saṅgrahas tam api mad- arthe mat-sevā-mātropayogitvenaivācaran sevamānaḥ | mad-apāśrayaḥ mad- arthe āśrayāntara-śūnya-cetāś ca san tām eva kathā-śravaṇādi-lakṣaṇāṃ bhaktiṃ mayi niścalāṃ kāla-traye'py avyabhicāriṇīṃ labhate, tat-sukhena kaivalyādāv apy anādarāt | na ca bhajanīyasya calatayā vā sā caliṣyatīti mantavyam ity āha sanātana iti | [73-74]

nanv evambhūta-bhakti-mārga-pravṛttir niṣṭhā vā kathaṃ syād ity āśaṅkya tatra hetum āha -

sat-saṅga-labdhayā bhaktyā mayi māṃ sa upāsitā |

iti bhaktyā bhakti-rucyā sa bhakto mām upāsitā bhajamāno bhavati | tasya ca bhaktasya madīyaṃ brahmākāraṃ bhagavad-ākāraṃ ca sarvam api svarūpa- vijñānam anāyāsenaiva bhavatīty āha --

sa vai me darśitaṃ sadbhir añjasā vindate padam || [BhP 11.11.25] iti |

añjasā bhakty-anuṣaṅgenaiva | padaṃ svarūpam ||

|| 11.11 || śrī-bhagavān || 67-75 ||

[75]

agre ca bhakti-yogasyaiva prāk-siddhatā, sākṣāt śrī-bhagavat-pravartitatā svayam eva mukhyatā | pareṣām arvācīnatā yathā-rucinānaājana-pravartitatā tucchatā ceti | yathā, śrīmad-uddhava uvāca --

vadanti kṛṣṇa śreyāṃsi bahūni brahma-vādinaḥ |
teṣāṃ vikalpa-prādhānyam utāho eka-mukhyayā ||

bhavatodāhṛtaḥ svāmin bhaktiyogo'napekṣitaḥ |
nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ || [BhP 11.14.1-2]

ṭīkā ca - śreyāṃsi śreyaḥ-sādhanāni | kiṃ vikalpena prādhānyam utāho kiṃ vā ekasyaiva mukhyatā, eka-mukhyatāpekṣotthāpane kāraṇaṃ bhavateti | na apekṣitam anapekṣā yasmin sa ahaitukaḥ | ayam artho - bhavatā yo bhakti- yoga uktaḥ, anye ca yāni niḥśreyasa-sādhanāni vadanti tteṣāṃ kiṃ phala- sādhanatvena prādhānyam eva sarveṣām utāṅgāṅgitvam | prādhānyenāpi sarveṣāṃ kiṃ vikalpena tulya-phalatvaṃ yad vā kaścid viśeṣa ity eṣā | [76]

atrottaraṃ śrī-bhagavān uvāca --

kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā |
mayādau brahmaṇe proktā dharmo yasyāṃ mad-ātmakaḥ || [BhP 11.14.3]

(page 26)

ṭīkā ca - tatra bhaktir eva mahā-phalatvena mukhyā, anyāni tu svasva- prakṛty-anusāreṇa kha-puṣpa-sthānīya-svargādi-phala-buddhibhiḥ prāṇibhiḥ prādhānyena parikalpitāni kṣullaka-phalānīti vivektuṃ prakṛty-anusāreṇa bahudhā pratipattim āha kāleneti saptabhiḥ | mad-atmako mayy evātmā cittaṃ yena sa ity eṣā |

yad vā madātmako mat-svarūpa-bhūto nirguṇatvāsmat-svarūpa-bhūto bhakti- lakṣaṇo dharmaḥ proktaḥ sarva-samanvaye pratipāditam ity arthaḥ | [77-80]

tad evaṃ sati tasyām evāneka-vidha-śreyo-vadane hetum āha --

man-māyā-mohita-dhiyaḥ puruṣāḥ puruṣarṣabha |
śreyo vadanty anekāntaṃ yathā-karma yatha-ruci || [BhP 11.14.9]

tat-prakṛtīnāṃ māyā-guṇa-mūlatvād manmāyāmohitadhiyaḥ | anekāntaṃ nānā-vidham | śreyaḥ puruṣārthaṃ tat-sādhanaṃ ca | yataḥ -

na sādhayati māṃ yogo na sāṅkhyaṃ dharma uddhava |
na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā || [BhP 11.14.20]

na sādhayati na vaśīkaroti | tapo jñānam | tyāgaḥ sannyāsaḥ |

dharmaḥ satya-dayopeto vidyā vā tapasānvitā |
mad-bhaktyāpetam ātmānaṃ na samyak prapunāti hi || [BhP 11.14.22]

dharmo niṣkāmaḥ | vidyā śāstrīyaṃ brahma-jñānam | tapas tad-īkṣaṇam | bhakti-lakṣaṇais tu --

yathā yathātmā parimṛjyate'sau
mat-puṇya-gāthā-śravaṇābhidhānaiḥ |
tathā tathā paśyati vastu sūkṣmaṃ
cakṣur yathaivāñjana-samprayuktam || [BhP 11.14.26]

ṭīkā ca - nanu brahma-vid āpnoti param [TaittU 2.1.1] tam eva viditvātimṛtyum eti [ŚvetU 6.15] ity ādi-śrutibhyo jñānād evāvidyā-nivṛttyā tvat-prāptir avagamyate kuto bhakti-yogenety ucyate | atrāha yathā yateti | ātmā cittaṃ parimṛjyate śodyate mat-puṇya-gāthānāṃ śravaṇair abhidhānaiś ca | bhakta-revāvāntara-vyāpāro jñānaṃ na pṛthag ity artham | ity eṣā |

|| 11.14 || śrī-bhagavān ||77-80||

[81-83]

agre ca karma-jñāna-bhakti-yogān tat-tad-adhikāritāyāṃ pṛthag hetūṃś coktvā jñāna-karmānādareṇa (page 27) bhakter evābhidheyatvam āha pañcabhiḥ | tatra jñānābhyāsānādaraṃ vaktuṃ tad-adhikāra-hetu- vairāgyābhyāsānādaraṃ vidhatte --

proktena bhakti-yogena bhajato māsakṛn muneḥ |
kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite || [BhP 11.20.29]

jñānābhyāsānādaraṃ vidhatte --

bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ |
kṣīyante cāsya karmāṇi mayi dṛṣṭe'khilātmani || [BhP 11.20.30]

bhaktyaiva dṛṣṭe sākṣāt-kṛte | tathaivāha -

tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ |
na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha || [BhP 11.20.31]

ṭīkā ca - tad evaṃ vyavashtayādhikāri-trayam uktam | tatra bhakter anya- nirapekṣatvād anyasya ca tat-sāpekṣatvād bhakti-yoga eva śreṣṭha ity upasaṃharati tasmād iti tribhiḥ |mad-ātmano mayi ātmā cittaṃ yasya tasya śreyaḥ-sādhanam ity eṣā |

atra prāyo-grahaṇasyāyaṃ bhāvaḥ | bhajatāṃ jñāna-vairāgyābhyāsena prayojanaṃ nāsty eva | tatra yathā-sthite'pi sadyo mukti-mārge keṣāṃcit krama-mukti-mārge pravṛttir jāyate | tathā brahma-bhūtaḥ prasannātmā [Gītā 18.54] ity ādi śrī-gītānusāreṇa yadi krama-bhakti-mārge pravṛttiḥ syāt tadā bhavatv iti | tad evaṃ bhakteḥ prema-lakṣaṇe sarva-phala-rāje sva-phale nāsty eva jñānādy-apekṣā |

[84]

pṛthak pṛthak jñānādi-phale'pi sādhye nāstīty āha --

yat karmabhir yat tapasā jñāna-vairāgyataś ca yat |
yogena dāma-dharmeṇa śreyobhir itarair api ||

sarvaṃ mad-bhakti-yogena mad-bhakto labhate'ñjasā |
svargāpavargaṃ mad-dhāma kathañcid yadi vāñchati || [BhP 11.20.32-33]

itarais tīrtha-yātrā-vratādibhir api yad bhāvyaṃ tat sarvaṃ mad-bhakti-yogena mad-bhaktau labhate | tatrāpy añjasā anāyāsenaiva kiṃ tat sarvam | tad āha - svargāvargam iti | svargaḥ prāpañcika-sukhaṃ sattva-śuddhy-ādi- krameṇāpavargo mokṣa-sukhaṃ ca | tad-atikrami-sukhaṃ ca bhavatīty āha - mad-dhāma vaikuṇṭhaṃ ceti | kathañcid bhakty-upakaraṇatvenaiva yadi vāñchati kaścit, tatra śrī-citraketv-ādivat svarga-vāñchā | tasya bhakty- upakaraṇatvaṃ coktaṃ - reme vidyādhara-strībhir gāpayan harim īśvaram [BhP 6.17.3] iti | śrī-śukādivad-apavarga-vāñchā | tat-prārthanayā go- śṛṅgopari-sarṣapa-sthiti-kālaṃ vyāpya śrī-kṛṣṇena dūrīkṛtāyāṃ māyāyāṃ satyāṃ mātṛ-garbhād bahirbabhūva iti brahma-vaivarta-kathā | tatra ca bhakty-upakaraṇatvaṃ brahma-bhūtaḥ prasannātmā ity-ādi-gītā-vacanāt | tathā prāpta-bhagavat-pārṣada-tadīya-vṛnda-viśeṣavad vaikuṇṭhecchā | te hi premṇā sākṣāt śrī-bhagavac-caraṇāravinda-sevecchayaiva tat-prārthyaṃ (page 28) prāptavantaḥ | yac ca vrajanty animiṣāmṛṣabhānu-vṛttyā [BhP 3.15.25]

|| 11.20 || śrī-bhagavān || 81-84||

[85] ante ca -

eṣā buddhimatāṃ buddhir manīṣā ca manīṣiṇām |
yat satyam anṛteneha martyenāpnoti māmṛtam || [BhP 11.29.22]

ṭīkā ca - ato mad-bhajanam eva buddher vivekasya manīṣāyāś cāturyasya ca phalam ity āha eṣeti | tām eva darśayati satyam amṛtaṃ ca mā mām anṛtenāsatyena martyena vināśinā manuṣya-dehena iha asminn eva janmani prāpnotīti yat saiva buddhir manīṣā ceti | buddhir viveko manīṣā cāturyam ity eṣā |

pūrvaṃ bhakti-prakaraṇasya gatatvād ity ato hetūpanyāsaḥ kṛtaḥ -

hariścandro rantideva uñcha-vṛttiḥ śivir baliḥ | vyādhaḥ kapoto bahavo hy adhruveṇa dhruvaṃ gatāḥ || [BhP 10.72.19] iti |

|| 11.29 || 85 ||

[86]

śrī-śukopadeśopasaṃhāre ca śravaṇam upalakṣya -

saṃsāra-sindhum atidustaram uttitīrṣor
nānyaḥ plavo bhagavataḥ puruṣottamasya |
līlā-kathā-rasa-niṣevaṇam antareṇa
puṃso bhaved vividha-duḥkha-davārditasya || [BhP 12.4.40]

ṭīkā ca - anyaḥ plava uttaraṇa-sādhanaṃ na bhaved upāyāntarābhāvād ity eṣā | anyāsām api bhaktīnāṃ tat-pūrvakatvenaiva pravṛtter upāyāntarāsambhavatvam uktam | etad-anantarādhyāyaś ca tādṛśopakramopasaṃhāra-maya eva |

atrānugīyate'bhīkṣṇaṃ bhagavān harir īśvaraḥ |
yasya prasādajo brahmā rudraḥ krodha-samudbhavaḥ || [BhP 12.5.1]

ity upakramya, etat kathitaṃ tāta yad ātmā pṛṣṭavān nṛpaḥ [BhP 1.19.5] harer viśvātmanaś ceṣṭāṃ kiṃ bhūyaḥ śrotum icchasi [BhP 12.5.14] ity upasaṃhāre'pi | tādṛśa-mahimatvena pūrvokta-līlā-kathā-śravaṇasyaiva prādhānyāt ata upakramopasaṃhāra-nirdiṣṭatvāt śravaṇopalakṣita-bhakter evātrāpi prādhānyam | yas tu tan-madhye tvaṃ tu rājan mariṣyati [BhP 12.5.2] ity ādinā jñānopadeśaḥ sa ca tasya yā prāg avagatā bhakti-niṣṭhāyā eva svayaṃ darśayiṣyamāṇatvāt | tatra prācīnā tan-niṣṭhā yathā prathame kṛṣṇāṅghri-sevām adhimanyamānaḥ [BhP 1.19.5] iti | dadhyau mukundāṅghrim ananya-bhāvaḥ [BhP 1.19.7] ity ādi tan-niṣṭhataiva | tad- bhaya-parityāgo yathā tad-vākye - (page 29)

dvijopasṛṣṭaḥ kuhakas takṣako vā daśatv alaṃ gāyata viṣṇu-gāthāḥ || [BhP 1.19.15] iti | taj-jñānopadeśam abahu matvā śravaṇa-lakṣaṇayā bhaktyaiva sva- kṛtārthatvam uktam |

siddho'smy anugṛhīto'smi bhavatā karuṇātmanā |
śrāvito yac ca me sākṣād anādi-nidhano hariḥ ||

nātyadbhutam ahaṃ manye mahatām acyutātmanām |
ajñeṣu tāpa-tapteṣu bhūteṣu yad-anugrahaḥ ||

purāṇa-saṃhitām etām aśrauṣma bhavato vayam | yasyāṃ khalūttamaḥśloko bhagavān anuvarṇyate || [BhP 12.6.2-4] iti |

punaś caikena padyena tad-vākya-gaurava-mātreṇāṅgīkṛtasya brahma- jñānasya takṣakādi-bhaya-nivṛtti-hetutvam uktvāpy anyena tad-ūrdhvam adhokṣaja eva vāk-cetasos tan-nāma-kīrtana-dhyānāveśānujñā prārthitā |

bhagavaṃs takṣakādibhyo mṛtyuṃ yo na bibhemy aham |
praviṣṭo bhrama-nirvāṇam abhayaṃ darśitaṃ tvayā ||

anujānīhi māṃ brahman vācaṃ yacchāmy adhokṣaje | mukta-kāmāśayaṃ cetaḥ praveśya visṛjāmy asūn || [BhP 12.6.5-6] iti |

atha punar anyena padyenājñāna-nirāsaka-jñāna-vijñāna-siddhiś ca bhagavat- padāravinda-darśanānandāntarbhūtaiva mama sphuratīti vijñāpitam | yathā -

ajñānaṃ ca nirastaṃ me jñā-vijñāna-niṣṭhayā | bhavatā darśitaṃ kṣemaṃ paraṃ bhagavataḥ padam || [BhP 12.6.7] iti |

atra pada-śabdasya caraṇāravindābhidhāyakatve jñānena vaiyāsaki-śabditena bheje khagendra-dhvaja-pāda-mūlam [BhP 1.18.16] ity evāsti prathame sādhakam | tad etat prakaraṇārthas tatra śrī-sūtenaiva spaṣṭīkṛtaḥ |

brahma-kopotthitād yas tu takṣakāt prāṇa-viplavāt |
na sammumohoru-bhayād bhagavaty arpitāśayaḥ || [BhP 1.18.2]

nottamaśloka-vārtānāṃ juṣatāṃ tat-kathāmṛtam | syāt sambhramo'nta-kāle'pi smaratāṃ tat-padāmbujam || [BhP 1.18.4] iti |

tathā pūrvaṃ dvādaśasyaiva tṛtīye prathama-skandhāntaḥsthasya -

ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum |
puruṣasyeha yat kāryaṃ mriyamāṇasya sarvathā || [BhP 1.19.34]

ity asya rāja-praśnasyottaratvena bhagavad-dhyāna-kīrtane eva svayaṃ śrī-

śukadevenāpy upadiṣṭe --
tasmāt sarvātmanā rājan hṛdisthaṃ kuru keśavam |
mriyamāṇo hy avahitas tato yāti parāṃ gatim ||

mriyamāṇair abhidhyeyo bhagavān parameśvaraḥ |
ātma-bhāvaṃ nayaty aṅga sarvātmā sarva-sambhavaḥ ||

kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ kīrtanād eva kṛṣṇasya mukta-saṅgaḥ paraṃ vrajet || [BhP 12.3.48-50]

ity ādinā tatas tatra keśava avahitaḥ kṛtāvadhāna ātma-bhāvam ātmano bhaktim | astu tāvad āyāsa-(page 30) sādhyaṃ jñānam | hi yasmād anāyāsa- sādhyāt kīrtanād evety arthaḥ | dvitīya-skandhe'pi na hy ato'nyaḥ śivaḥ panthā [BhP 2.2.33] ity ādinā evam etan nigaditam [BhP 2.3.1] ity antena granthena nānāṅgavān śuddha-bhakti-yoga eva tatrottaratvena paryavasitaḥ | tatrāpi pibanti ye bhagavataḥ [BhP 2.2.37] ity ādinā līlā-kathā-śravaṇa eva parama-paryavasānaṃ dṛśyate | tasmāt sādhūktaṃ tvaṃ tu rājan mariṣyeti ity ādikaṃ tad-bhakti-niṣṭhā-prakaṭanārtham eveti | yatho bhaktāv eva tad- upadeśasya tātparyam |

ataeva dvitīyasyāṣṭame rāja-prārthanā ca nānyathā syāt | kṛṣṇe niveśya niḥsaṅgaṃ manas tyakṣye kalevaram [BhP 2.8.2] ity ādi |

|| 12.4 || śrī-śukaḥ || 86 ||

[87-91]

śrī-sūtopadeśānte'pi pañcabhiḥ -

naiṣkarmyam apy acyuta-bhāva-varjitaṃ
na śobhate jñānam alaṃ nirañjanam |
kutaḥ punaḥ śaśvad abhadram īśvare
na cārpitaṃ karma yad apy akāraṇam || [BhP 12.12.52]

ṭīkā ca - idānīṃ jñāna-karmādarād api bhagavat-kīrtanādiṣv evādaraḥ kartavya ity āha naiṣkarmyaṃ tat-prakāśakaṃ yaj jñānaṃ yato nirañjanam upādhi-nivartakaṃ, tad api acyuta-bhakti-varjitaṃ cen na śobhate nāparokṣa- paryantaṃ bhavatīty artha ity ādikā |

yaśaḥ-śriyām eva pariśramaḥ paro
varṇāśramācāra-tapaḥ-śrutādiṣu |
avismṛtiḥ śrīdhara-pāda-padmayor
guṇānuvāda-śravaṇādibhir hareḥ || [BhP 12.12.53]

ṭīkā ca -kiṃ ca varṇāśramācārādiṣu yaḥ paro mahān pariśramaḥ sa yaśo- yuktāyāṃ śriyām eva kīrto sampadi vā kevalaṃ na parama-puruṣārthaḥ | guṇānuvādādibhis tu śrīdhara-pāda-padmayor avismṛtir bhavati ity eṣā | tathā --

avismṛtiḥ kṛṣṇa-padāravindayoḥ
kṣiṇoty abhadrāṇi ca śaṃ tanoti ca |
sattvasya śuddhiṃ paramāṃ ca bhaktiṃ
jñānaṃ ca vijñāna-virāga-yuktam || [BhP 12.12.54]

spaṣṭam | tathā -

yūyaṃ dvijāgryā bata bhūri-bhāgā
yac-chaśvad-ātmany-akhilātma-bhūtam |
nārāyaṇaṃ devam adevam īśam
ajasra-bhāvā bhajatāviveśya || [BhP 12.12.55]

ṭīkā ca - tad evaṃ śrotṝṇ ātmānaṃ cābhinandayann āha | tathā yūyam iti dvābhyām | tthā hi dvjāgryā yad yasmād ātmany antaḥkaraṇe śrī- nārāyaṇam āviveśya śaśvad bhajata | sambhāvanāyāṃ loṭ | ato bhūri-bhāgā bahu-puṇyavantaḥ kathambhūtam akhilātma-bhūtaṃ sarvānaryāmiṇam ata eva devaṃ sarvopāsyam | adevaṃ na devo'nyo yasya tam | kuta īśam | yad vā yasmād yūyaṃ bhūri-bhāgās tapa ādinā sampannās tato nārāyaṇaṃ bhajateti vidhiḥ ity eṣā | (page 31)

atra tapa-ādi-sampatteḥ sārthakatvaṃ nārāyaṇa-bhajanena bhavatīti svāmy- abhiprāyaḥ | tathā -

ahaṃ ca saṃsārita ātma-tattvaṃ
śrutaṃ purāṇe paramarṣi-vaktrāt |
prāyopaveśe nṛpateḥ parīkṣitaḥ sadasy
ṛṣīṇāṃ mahatāṃ ca śṛṇvatām || [BhP 12.12.56]

etat-prasaṅgenāhaṃ cātma-tattvam akhilātma-bhūtaṃ nārāyaṇaṃ smāritaḥ | taṃ prati paramotkaṇṭhitīkṛto'smīty arthaḥ | yad ātma-tattvaṃ me mayā maharṣi-vaktrāc chrutam ||

|| 12.12 || śrī-sūtaḥ || 87-91 ||

[92]

tad evam asmin śrīmati mahā-purāṇe guru-śiṣya-bhāvena pravṛttānām upadeśa-śikṣā-vākyeṣu hakter evābhidheyatvaṃ sādhitam | tathā -

tat kathyatāṃ mahā-bhāga yadi kṛṣṇa-kathāśrayam |
athavāsya padāmbhoja- makaranda-lihāṃ satām || [BhP 1.16.6]

ity anusāreṇa sarveṣām itihāsānām api tan-mātra-tātparyatvaṃ jñeyam | vistara-bhiyā tu na vivriyate | anyatra ca tad eva dṛśyate | tatrānvayena yathā -

etāvān eva loke'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ |
bhakti-yogo bhagavati tan-nāma-grahaṇādibhiḥ || [BhP 6.3.22]

puṃsāṃ jīva-mātrāṇāṃ paraḥ dharmaḥ sārvabhaumo dharma etāvān eva smṛto naitad adhikaḥ | etāvat tvam evāha - tan-nāma-grahaṇādibhir yo bhakti-yogaḥ sākṣād bhaktir iti | eva-kāreṇānya-vyāvṛttatvaṃ spaṣṭayati bhavatīti | nāma-grahaṇādīny api yadi karmādau tat-sādguṇyādy-arthaṃ prayujyante | tadā tasya paratvaṃ nāsti | tuccha-phalārtha-prayojyatvena tad- aparādhād ity arthaḥ | tathaiva kṣayiṣṇu-phala-dātṛtvaṃ ca bhavatīti bhāvaḥ | || 6.3 || śrī-yamaḥ sva-bhaṭān || 92 ||

[93] tathā ca --

sadhrīcīno hy ayaṃ loke panthāḥ kṣemo'kuto-bhayaḥ |
suśīlāḥ sādhavo yatra nārāyaṇa-parāyaṇāḥ || [BhP 6.10.17]

ayaṃ panthāḥ śrī-nārāyaṇa-bhakti-mārgaḥ ||

|| 6.1 || śrī-śukaḥ || 93 ||

[94]

tatraivānvayena sarva-śāstra-phalatvaṃ sa-kaimutyam āha -

śrutasya puṃsāṃ sucira-śramasya
nanv añjasā sūribhir īḍito'rthaḥ |
tat-tad-guṇānuśravaṇaṃ mukunda-
pādāravindaṃ hṛdayeṣu yeṣām || [BhP 3.13.4] (page 32)

puṃsāṃ śrutasya vedārthāvagater ayam evārthaḥ prayojanam īḍitaḥ ślāghitaḥ | ko'sau ? mukundasya pādāravindaṃ yeṣāṃ hṛdayeṣu vartate teṣāṃ tad-guṇānāṃ bhagavad-bhakty-ātmakānām anusmaraṇaṃ tat so'yam iti | tataḥ sutarām eva śrī-mukundasyety arthaḥ | evam evoktaṃ vāsudeva-parā vedāḥ [BhP 2.2.28] ity ādi |

bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā |
tad adhyavasyat kūṭa-stho ratir ātman yato bhavet || [BhP 2.2.34]

tathā ca pādme bṛhat-sahasra-nāmni -
smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit |
sarve vidhi-niṣedhāḥ syur etayor eva kiṅkarāḥ ||

skānde prabhāsa-khaṇḍe, liṅga-purāṇe ca -
āloḍya sarva-śāstrāṇi vicārya ca punaḥ punaḥ |
idam eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā || [LiP 2.7.11]

ata eva vedādy-arpaṇa-mantra iti -
vidyā-tapo-dhyāna-yonir ayonir viṣṇur īḍitaḥ |
brahma-yajñas tato devaḥ prīyatāṃ me janārdanaḥ ||

|| 3.13 || śrī-viduraḥ ||94||

[95]

yato yaś ca śāstre varṇāśramācāro vidhīyate tasyāpy anupama-caritaṃ phalaṃ bhaktir eva | yathā -

dāna-vrāta-tapo-homa- japa-svādhyāya-saṃyamaiḥ |
śreyobhir vividhaiś cānyaiḥ kṛṣṇe bhaktir hi sādhyate || [BhP 10.47.21]

dānādibhiḥ śrī-kṛṣṇa-santoṣārther iti jñeyam | taj janma tāni karmāṇi tad- āyus tan-manaḥ [BhP 4.31.7] ity ādi | bṛhan-nāradīye (1.39.51) -

janma-koṭi-sahasreṣu puṇyaṃ yaiḥ samupārjitam | teṣāṃ bhaktir bhavec chuddhā deva-deve janārdane || iti | agastya-saṃhitāyām -

vratopavāsa-niyama-janma-koṭyāpy anuṣṭhitaiḥ | yajñaiś ca vividhaiḥ samyag bhaktir bhavati mādhave || iti |

etad eva vyatirekeṇoktaṃ dharmaḥ svanuṣṭhitaḥ puṃsām [BhP 1.2.8] ity ādau | yaśaḥ śriyām eva [BhP 12.12.4] ity ādau ca |

|| 10.47 || uddhavaḥ śrī-vraja-devīm ||95||

[96]

yac ca yatra jñānam abhidhīyate tad api bhakty-antar-bhūtatayiava labhyam | yathā -

pureha bhūman bahavo'pi yoginas
tvad-arpitehā nija-karma-labdhayā |
vibudhya bhaktyaiva kathopanītayā
prapedire'ñjo'cyuta te gatiṃ parām || [BhP 10.14.5]

he bhūman, iha loke pūrvaṃ bahavo yogino'pi santo yogair jñānam aprāpya paścāt tvayi arpitehā laukiky appi ceṣṭā | tathārpitāni yāni nijāni karmāṇi tair labdhayā kathā-rucir-rūpayā, punaś ca (page 33) kathopanītayā tvat- samīpaṃ prāpitayā bhaktyaivāñjasā sukhena vibhudhyātma-tattvam ārabhya śrī-bhagavat-tattva-paryantam anubhūya tava parāmantaraṅgāṃ gatiṃ prāptāḥ | śrī-gītopaniṣatsu ca ahaṃ sarvasya prabhavo mattaḥ [Gītā 10.8] ity ādibhiḥ śuddhāṃ bhaktim upadiśyāha --

teṣām evānukampārtham aham ajñānajaṃ tamaḥ | nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā || [Gītā 10.11] iti |

|| 10.14 || brahmā śrī-bhagavantam || 96 ||

[97]

yāny anyāni sarvāṇi tatra puruṣārtha-sādhanāny ucyante tāny api tathaiva bhakti-mūlāny eva | yathā -

svargāpavargayoḥ puṃsāṃ rasāyāṃ bhuvi sampadām |
sarvāsām api siddhīnāṃ mūlaṃ tac-caraṇārcanam || [BhP 10.81.19]

mantratas tantrataś chidram [BhP 8.23.16] ity ādi-nyāyena mukha-bāhūru- pādebhyaḥ [BhP 11.5.2] ity ādy-ukta-nityatvena ca sarvathā tad- bahirmukhānāṃ tu tat-tad-alābha eva syād ity arthaḥ | yathā skānde --

viṣṇu-bhakti-vihīnānāṃ śrautāḥ smārtāś ca yāḥ kriyāḥ | kāya-kleśaḥ phalaṃ tāsāṃ svairiṇī-vyabhicāravat || iti |

tad uktaṃ śrī-yudhiṣṭhireṇa -

tvat-pāduke avirataṃ pari ye caranti dhyāyanty abhadra-naśane śucayo gṛṇanti | vindanti te kamala-nābha bhavāpavargam āśāsate yadi ta āśiṣa īśa nānye || [BhP 10.72.4] iti |

ata uktaṃ bṛhan-nāradīye (1.4.4) -

yathā samasta-lokānāṃ jīvanaṃ salilaṃ smṛtam |
tathā samasta-siddhīnāṃ jīvanaṃ bhaktir iṣyate ||

|| 10.82 || śrīdāma-vipraḥ ||97||

[98]

tad evaṃ tāni sādhanāni bhakti-jīvanāny eveti bhakter eva sarvatrābhidheyatvam | tāni vināpi bhakter eva

śrī-viṣṇu-purāṇe (1.11.48) pulaha-vākyam -
yo yajña-puruṣo yajñe yoge ca paramaḥ pumān |
tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane ||

ataeva mokṣa-dharme - yā vai sādhana-sampattiḥ puruṣārtha-catuṣṭaye | tayā vinā tad āpnoti naro nārāyaṇāśrayaḥ || iti |

tasmāt sādhūktaṃ sarva-śāstra-śravaṇa-phalatvena tad-abhidheyatvam | ataeva prathamaṃ svayaṃ bhagavatā saiva pravartitety uktaṃ kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā mayā [BhP 11.14.3] ity-ādinā |

tad evaṃ sati ye tu nātikovidās te tat-tad-arthaṃ karmādy-aṅgatvenaiva śrī- viṣṇūpāsanaṃ kurvate | (page 34) tatas tad-aparādhena nija-kāmanā-mātra- phala-pradatvam | na ca tat-tan-mātra-dānena paryāptiḥ kintu paryāvasāne parama-phala-pradatvam eveti | tatas tasyā eva parama-hitatvenābhidheyatvam āha --

satyaṃ diśaty arthitam arthito nṛṇāṃ
naivārthado yat punar arthitā yataḥ |
svayaṃ vidhatte bhajatām anicchatām
icchāpidhānaṃ nija-pāda-pallavam || [BhP 5.19.28]

arthitaḥ prārthitaḥ san nṝṇām arthitaṃ satyam eva dadāti | na tatra kadācid vyabhicāra ity arthaḥ | kintu tathāpi tan-mantreṇārthado na bhavati, tan- mātraṃ dattvā nivṛtto na bhavatīty arthaḥ | yata upāsakas tatrāpūrṇatvād bhoga-kṣaye sati tadaiva punar arthitā bhavati | na jātu kāmaḥ kāmānāṃ [ManuS 2.94] ity ādeḥ | tad evam abhipretya sa tu parama-kāruṇikas tat-pāda- pallavam eva vidhatte tebhyo dadātīty arthaḥ | yathā mātā carvyamāṇāṃ mṛttikāṃ bālaka-mukhād apasārya tatra khaṇḍaṃ dadāti tadvad iti bhāvaḥ | evam apy uktaṃ akāmaḥ sarva-kāmo vā [BhP 2.3.10] ity ādau tīvratvaṃ bhakteḥ | tathoktaṃ gāruḍe -

yad durlabhaṃ yad aprāptaṃ manaso yan na gocaram | tad apy aprārthitaṃ dhyāto dadāti madhusūdanaḥ || [GarP 2.234.12] iti |

evaṃ śrī-sanakādīnām api brahma-jñānināṃ bhakty-anuvṛttyā tat-pāda- pallava-prāptir jñeyā ||

|| 5.19 || devāḥ parasparam ||98||

[99]

atha vyatireke karmānādareṇāha | tatra karmaṇaḥ phala-prāptāv aniścayavattvaṃ duḥkha-rūpatvaṃ ca bhaktes tu tasyām āvaśyakatvaṃ, sādhaka-daśāyām api sukha-rūpatvaṃ cety āhuḥ -

karmaṇy asminn anāśvāse dhūma-dhūmrātmanāṃ bhavān |
āpāyayati govinda- pāda-padmāsavaṃ madhu || [BhP 1.18.12]

asmin karmaṇi satra anāśvāsa aviśvasanīye vaiguṇya-bāhulyena kṛṣivat phala-niścayābhāvād anena bhakter viśvasanīyatvam dhvanitam | dhūmena dhūmro virañjitau ātmānau śarīra-citte yeṣāṃ, karmaṇi ṣaṣṭhī, tān asmān ity arthaḥ | pāda-padmasya yaśo-rūpam āsavaṃ makarandaṃ madhu madhuram | atra satravat karmāntaram, yaśaḥ-śravaṇavad bhakty-antaraṃ ceti jñeyam |

tad evaṃ bhaktiṃ vinā karmādibhir asmākaṃ duḥkham evāsīd iti vyatirekatvam atra gamyate | tad uktaṃ - yaśaḥ-śriyām eva pariśramaḥ paraḥ [BhP 12.12.40] ity ādi | ato vai kavayo nityam [BhP 1.2.22] ity ādi ca | brahma- vaivarte ca śivaṃ prati śrī-viṣṇu-vākyam -

yadi māṃ prāptum icchanti prāpunvanty eva nānyathā | kalau kaluṣa-cittānāṃ vṛthāyuḥ-prabhṛtīni ca | bhavanti varṇāśramiṇāṃ na tu mac-charaṇārthinām || iti |

|| 1.18 || śrī-ṛṣayaḥ sūtam || 99 ||

[100] tathā tyaktā svadharmaṃ [BhP 1.5.17] ity ādikam anusandheyam | evaṃ mahā- vitta-mahāyāsādi-sādhyena karmādinā tucchaṃ svargādi-phalaṃ svalpāyāsa- svalpa-vittādi-sādhyayā bhaktyā (page 35) tad-ābhāsena ca parama-mahat- phalaṃ tatra tatrānusandhāya bhaktāv eva śāstra-tātparyaṃ paryālocanīyam | tasmāt tat-tac-chāstrāṇām api bhakti-vidheya-tad-anuvādena pravṛttatvān na vaiphalyam ity api jñeyam | kiṃ ca --

viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha-
pādāravinda-vimukhāt śvapacaṃ variṣṭham |
manye tad-arpita-mano-vacanehitārtha-
prāṇaṃ punāti sa kulaṃ na tu bhūrimānaḥ || [BhP 7.9.10]

ṭīkā ca - bhaktyaiva kevalayā hares toṣaḥ sambhavatīty uktam | idānīṃ bhaktiṃ vinā nānyat kiñcit tat-toṣa-hetur ity āha viprād iti |

manye dhanābhijana-rūpa-tapaḥ-śrutaujas- tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥ || [BhP 7.9.9]

ity ādau pūrvoktā ye dhanādayo dviṣaḍ dvādaśa-guṇās tair yuktād viprād api śvapacaṃ variṣṭhaṃ manye | yad vā sanat-sujātoktā dvādaśa dharmādayo guṇā draṣṭavyāḥ -

dharmaṃ ca satyaṃ ca damas tapaś ca vimatsaraṃ hrīs titikṣānasūyā | yajñaś ca dānaṃ ca dhṛtiḥ śrutaṃ ca vratāni vai dvādaśa brāhmaṇasya || iti |

kathambhūtaṃ śvapacaṃ, tasminn aravinda-nābhe'rpitā mana ādāya yena tam | īhitaṃ karma | variṣṭhatve hetuḥ - sa evambhūtaḥ śvapacaḥ sarva-kulaṃ punāti | bhūri-māno garvo yasya sa tu vipra ātmānam api na punāti, kutaḥ kulam | yato bhakti-hīnasyaite guṇā garvāyaiva bhavanti, na tu śuddhaye | ato hīna iti bhāvaḥ | ity eṣā ||

muktā-phala-ṭīkā - dviṣaṭ dvādaśa-guṇā dhanābhijanādayaḥ | yad vā -

śamo damas tapaḥ śaucaṃ kṣānty-ārjava-viraktayaḥ | jñāna-vijñāna-santoṣaḥ satyāstikyaṃ dviṣaḍ-guṇāḥ || ity atroktā ity eṣā |

skānde śrī-nārada-vākyam -
kulācāra-vihīno'pi dṛḍha-bhaktir jitendriyaḥ |
praśastaṃ sarva-lokānāṃ na tv aṣṭādaśa-vidyakaḥ |
bhakti-hīno dvijaḥ śāntaḥ saj-jāti-dharmikas tathā ||

kāśī-khaṇḍe ca -
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā yadi vetaraḥ |
viṣṇu-bhakti-samāyukto jñeyaḥ sarvottamottamaḥ ||

bṛhan-nāradīye --
viṣṇu-bhakti-vihīnā ye caṇḍālāḥ parikīrtitāḥ |
caṇḍālā api vai śreṣṭhā hari-bhakti-parāyaṇāḥ || [NārP 1.37.12]

nāradīye ca - śvapaco'pi mahī-pāla viṣṇor bhakto dvijādhikaḥ | viṣṇu-bhakti-vihīno yo dvijātiḥ śvapacādhamaḥ || [NārP 1.33.41] iti |

atra mūla-padye sa kulaṃ punātīty ukte svaṃ punātīti sutarām eva siddham | yathoktaṃ -

kirāta-hūṇāndhra-pulinda-pulkaśā ābhīra-śumbhā yavanāḥ khasādayaḥ | ye'nye ca pāpā yad-apāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ || [BhP 2.4.18] iti |

|| 7.9 || prahlādaḥ śrī-nṛsiṃham ||

[101]

ataevāhuḥ - (page 36)

dhig janma nas trivṛd-vidyāṃ dhig vrataṃ dhig bahujñatām |
dhik kulaṃ dhik kriyā-dīkṣāṃ vimukhā ye tv adhokṣaje || [BhP 10.23.40]

ṭīkā ca - trivṛt śaukraṃ sāvitraṃ daikṣam iti triguṇitaṃ janma | vrataṃ brahmacaryam | kriyāḥ karmāṇi dākṣyaṃ cety ādikā | tathoktaṃ kiṃ janmabhis tribhiḥ [BhP 4.31.8] ity ādi ||

|| 10.13 || yājñika-viprāḥ || 101 ||

[102]

mayy eva mana ādhatsva mayi buddhiṃ niveśaya nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram abhyāsayogena tato mām icchāptuṃ dhanaṃjaya abhyāse'py asamartho'si matkarmaparamo bhava

madartham api karmāṇi kurvan siddhim avāpsyasi
athaitad apy aśakto'si kartuṃ madyogam āśritaḥ
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān || [Gītā 12.8-11]

atra pādme kārttika-māhātmyetihāso'nusandheyaḥ | yathā cola-deśa-rājasya kasyacid viṣṇu-dāsa-nāmnā vipreṇa śuddham arcanam eva kurvatā saha kasya pūrvaṃ bhagavat-prāptiḥ syād iti spardhayā bahūn yajñān bhagavad- arpitān api suṣṭhu vidadhato na bhagavat-prāptir abhūt | kintu viprasya bhagavat-prāptau dṛṣṭāyāṃ tān parityajya -

yat spardhayā mayā caitad yajña-dānādikaṃ kṛtam |
sa viṣṇu-rūpa-dhṛg vipro yāti vaikuṇṭha-mandiram ||[PadmaP 6.109.22]

tasmād dānaiś ca yajñaiś ca naiva viṣṇuḥ prasīdati |
bhaktir eva paraṃ tasya nidānaṃ darśane vibhoḥ ||[PadmaP 6.109.25]

iti mudgalaṃ praty uktā |

viṣṇo bhaktiṃ sthirāṃ dehi mano-vāk-kāya-karmabhiḥ |
ity uktvā so'patad vahnau sarveṣām eva paśyatām ||[PadmaP 6.109.29]

ity uktā śuddha-bhakti-śaraṇatām eva muhur dainyenāṅgīkṛtya homa-kuṇḍe dehaṃ tyejataḥ paścād eva tat-prāptir iti |

yogānādareṇāha --

yuñjānānām abhaktānāṃ prāṇāyāmādibhir manaḥ akṣīṇa-vāsanaṃ rājan dṛśyate punar utthitam || [BhP 10.51.60]

utthitaṃ viṣayābhimukham ||

|| 10.51 || śrī-bhagavān mucukundam ||102||

[103]

tathā -
yamādibhir yoga-pathaiḥ kāma-lobha-hato muhuḥ |
mukunda-sevayā yadvat tathātmāddhā na śāmyati || [BhP 1.6.36]

(page 37) ataḥ sutarām eva na sādhayati māṃ yogaḥ [BhP 11.14.20] ity-ādikam iti bhāvaḥ |

|| 1.6 || śrī-nārado vyāsam ||103||

[104]

atha jñānānādareṇodāhriyate | tatra tasya kṛcchra-sādhanatvenānādaro darśita eva pānena te deva-kathā-sudhāyāḥ [BhP 3.5.44] ity-ādibhyām | śrī- gītāsu ca -

śrī arjuna uvāca --
evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate |
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ ||

śrī-bhagavān uvāca --
mayy āveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetās te me yuktatamā matāḥ ||

ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate |
sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam ||

saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ |
te prāpnuvanti mām eva sarvabhūtahite ratāḥ ||

kleśo'dhikataras teṣām avyaktāsaktacetasām |
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || [Gītā 12.1-5]

bhakti-mārge tu śramo na syāt | tad-vaśīkāritā-rūpaṃ phalaṃ cāpūrvam ity āha -

jñāne prayāsam udapāsya namanta eva
jīvanti san-mukharitāṃ bhavadīya-vārtām |
sthāne sthitāḥ śruti-gatāṃ tanu-vāṅ-manobhir
ye prāyaśo ñjita jito'py asi tais tri-lokyām || [BhP 10.14.3]

udapāsya iṣad apy akṛtvā sthāne nivāsa eva sthitā api yadṛcchayā saṅgataiḥ sadbhir mukharitāṃ svata eva nityaṃ prakaṭitāṃ bhavadīya-vārtāṃ tat svata eva śruti-gatāṃ śravaṇaṃ prāptāṃ tanuvāṅ-manobhir namantaḥ sannidhi- mātreṇa kurvanto ye jīvanti kevalaṃ yadyapi nānyat kurvanti taiḥ prāyaśas tri-lokyām anyair ajito'pi tvaṃ jito'si vaśīkṛto'si | ataevoktaṃ śrī-nṛsiṃha- purāṇe -

patreṣu puṣpeṣu phaleṣu toyeṣv akrīta-labhyeṣu sadaiva satsu | bhaktyā sulabhye puruṣe purāṇe muktau kimarthaṃ kriyate prayatnaḥ || iti |

vastutas tu -

śreyaḥ-sṛtiṃ bhaktim udasya te vibho
kliśyanti ye kevela-bodha-labdhaye |
teṣām asau kleśala eva śiṣyate
nānyad yathā sthūla-tuṣāvaghātinām || [BhP 10.14.4]

ṭīkā ca - bhaktiṃ vinā naiva jñānaṃ sidhyatīty āha śreya iti | śreyasām abhyudayāpavarga-lakṣaṇānāṃ sṛtir yasyāḥ sarasa iva nirjharāṇāṃ tāṃ te tava bhaktim udasya tyaktvā teṣāṃ kleśala evāvaśiṣyate | ayaṃ bhāvaḥ | yathālpa- pramāṇaṃ dhānyaṃ parityajyāntaḥ-kaṇa-hīnān sthūla-dhānyābhāsān ye'vaghnanti teṣāṃ na kiñcit phalam | evaṃ bhaktiṃ tucchikṛtya ye kevala- bodhāya prayatante (page 38) teṣām api | ity eṣā |

atra vibho itivat kevala-śuddha ity api sambodhanam | asau dṛśyamānaḥ kleśalaḥ sannyāsādīny eveti ca jñeyam | śrī-gītāsu ca śrī-bhagavān uvāca amānitvam adambhitvam [Gītā 13.7] ity-ādikaṃ jñāna-yoga-mārgam upakramya, madhye tattva-jñānārtha-darśanam [Gītā 13.11] iti samāpyāha -- etaj jñānam iti proktam ajñānaṃ yad ato'nyathā [Gītā 13.11] iti | tato bhakti- yogaṃ vinā jñānaṃ na bhavatīty arthaḥ | tato'net'py uktaṃ mad-bhakta etad vijñāya mad-bhāvāyopapadyate [Gītā 13.18] iti | anyatra ca -

aśraddadhānāḥ puruṣā dharmasyāsya parantapa | aprāpya māṃ nivartante mṛtyu-saṃsāra-vartmani || [Gītā 9.3] iti |

asya satataṃ kīrtayanto māṃ [Gītā 9.14] ity-ādi-pūrvokta-lakṣaṇasyety arthaḥ |
ata evāsphuṭa-bhaktīnāṃ mudgalādīnām api kṛtacarī sādhana-bhaktir
anusandheyā ||

|| 10.14 || brahmā śrī-bhagavantam || 105 ||

[106]

āśrayāntara-svātantryānādareṇāha -

avismitaṃ taṃ paripūrṇa-kāmaṃ
svenaiva lābhena samaṃ praśāntam |
vinopasarpaty aparaṃ hi bāliśaḥ
śva-lāṅgulenātititarti sindhum || [BhP 6.9.22]

avismitaṃ tato'nyasyāpūrva-vastuno'sad-bhāvād vismaya-rahitam | ataḥ svenaiva svīyenaiva svasyaiva karma-bhūtasya kriyā-bhūtena lābhena paripūrṇa-kāmaṃ nānyasyety arthaḥ | ataḥ sarvatra samaṃ praśāntaṃ citta- doṣa-rahitam | atititarti atitartum icchatīty arthaḥ | tathoktaṃ - rajas-tamaḥ- prakṛtayaḥ [BhP 1.2.27] ity ādi |

skānde śrī-brahma-nārada-saṃvāde -
vāsudevaṃ parityajya yo'nyaṃ devam upāsate |
sva-mātaraṃ parityajya śvapacīṃ vandate hi saḥ ||

tathaivānyatra ca -
vāsudevaṃ parityajya yo'nyaṃ devam upāsate |
tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam ||

mahābhārate - yas tu viṣṇuṃ parityajya mohād anyam upāsate | sa hema-rāśim utsṛjya pāṃśu-rāśiṃ jighṛkṣati || iti |

(page 39)

ataevoktaṃ śrī-satyavratena - na yat-prasādāyuta-bhāga-leśam anye na devā guravo janāḥ svayam | kartuṃ sametāḥ prabhavanti puṃsas tam īśvaraṃ vai śaraṇaṃ prapadye || iti |

śrī-brahma-śivāv api vaiṣṇavatvenaiva bhajeta | sa ādi-devo jagatāṃ paro guruḥ [BhP 2.9.5] vaiṣṇavānāṃ yathā śambhuḥ [BhP 12.13.16] ity-ādy- aṅgīkārāt | ataeva dvādaśe śrī-śivaṃ prati mārkaṇḍeya-vacanam -

varam ekaṃ vṛṇe'thāpi pūrṇāt kāmābhivarṣaṇāt |
bhagavaty acyutāṃ bhaktiṃ tat-pareṣu tathā tvayi || [BhP 12.10.34]

tvayy api tva-para ity arthaḥ | ataevāṣṭame prajāpati-kṛta-śrī-śiva-stutau - ye tv ātmarāma-gurubhir hṛdi cintitāṅghri-dvandvam [BhP 8.7.26] iti | caturthe śrīmad-aṣṭa-bhujaṃ prati śrī-pracetobhir api -

vayaṃ tu sākṣād bhagavan bhavasya priyasya sakhyuḥ kṣaṇa-saṅgamena | [BhP 4.30.38] iti |

vaiṣṇavasya sataḥ sama-darśinas tu na bhakti-lābhaḥ pratyavāyaś ca | yathā vaiṣṇava-tantre --

na labheyuḥ punar bhaktiṃ harer aikāntikīṃ jaḍāḥ |
ekāgra-manasaś cāpi viṣṇu-sāmānya-darśinaḥ ||

yas tu nārāyaṇaṃ devaṃ brahma-rudrādi-daivataiḥ | samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam || iti |

ataevābheda-dṛṣṭi-vacanaṃ sama-bhakta-jñāny-ādi-param eva | yathā śrī- mārkaṇḍeyopākhyāne dvādaśa eva śrī-śiva-vākyam -

brāhmaṇāḥ sādhavaḥ śāntā niḥsaṅgā bhūta-vatsalāḥ |
ekānta-bhaktā asmāsu nirvairāḥ sama-darśinaḥ ||

sa-lokā loka-pālās tān vandanty arcanty upāsate |
ahaṃ ca bhagavān brahmā svayaṃ ca harir īśvaraḥ ||

na te mayy acyute'je ca bhidām aṇv api cakṣate | nātmanaś ca janasyāpi tad yuṣmān vayam īmahi || [BhP 12.10.20-22] iti |

tat tato'pi tān apy atikramya yuṣmān mārkaṇḍeyādīn śuddha-vaiṣṇavān vayam īmahi bhajām ity arthaḥ | tad uktaṃ śrī-śivenaiva pracetasaṃ prati -

atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā | na mad-bhāgavatānāṃ ca preyān anyo'sti karhicit || [BhP 4.24.26] iti |

anyatra ca prīte harau bhagavati prīye'haṃ sa-carācaraḥ iti ca | tasya śuddha- vaiṣṇavatvaṃ coktam eva tat-pūrvaṃ -

naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta | bhaktiṃ parāṃ bhagavati labdhavān puruṣe'vyaye || [BhP 12.10.6] iti |

śrī-mārkaṇḍeyam uddiśya śrī-śivena | tathā śrī-śivasya tac-cetasy āvirbhāvāt samādhi-virāmeṇa tad eva vyañjitam | yathā - kim idaṃ kuta eveti samādher virato muniḥ [BhP 12.101.6] iti | (page 40) kiṃ ca brāhmaṇāḥ sādhavaḥ [BhP 12.10.16] ity ādāv abhedād adṛṣṭi-vacane'pi svayaṃ ca hari īśvaraḥ [BhP 12.10.16] ity anena tasyaiva prādhānyam uktam | tasyaiva svayaṃ ceśvaratvam uktaṃ pārthivād dāruṇaḥ [BhP 1.2.24] ity ādinā | brahma-purāṇe śrī-śiva-vākyam api tathaiva -

yo hi māṃ draṣṭum iccheta brahmāṇaṃ vā pitāmaham | draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān || [BrahmaP 226.46] iti |

tad-vijñānena sarva-vijñānād iti bhāvaḥ | tad evaṃ vaiṣṇavatvenaiva śiva- bhajanaṃ yuktam | kecit tu vaiṣṇavās tat-pūjanam āvaśyakatvenopasthitaṃ cet tarhi tasminn adhiṣṭhāne śrī-bhagavantam eva pūjayanti | yathā śrī-viṣṇu- dharmāntimo'yam itihāsaḥ - viṣvaksena-nāmā kaścid vipra ekānta- bhāgavataḥ pṛthivīṃ vicarann āsīt | sa kadācid eka eva vanānta upaviṣṭaḥ | tathārtha grāmādhyakṣa-sutaḥ kaścid āgatas tam uvāca ko'sīti | tataḥ kṛta- svākhyānaṃ tam uvāca - mama śiraḥ-pīḍādyā jāteti nijeṣṭa-devaṃ śivaṃ pūjayituṃ na śaknomi, tato mama pratinidhitvena tvam eva taṃ pūjayeti | etad- anantaraṃ ca tatratyaṃ sārdhaṃ padyam -

etad uktaṃ pratyuvāca vayam ekāntinaḥ śrutāḥ |
caturātmā hariḥ pūjyaḥ prādurbhāva-gato'thavā |
pūjayāmaś ca naivānyaṃ tasmāt tvaṃ gaccha mā ciram || [ViDhP 3.354.12-13]

iti |

tatas tasmiṃs tad-aṅgīkṛtavati sa khaḍgam unnamitavān śiraś chettum | tataś cāsau vipras tad-dhastena mṛtyum anabhīpsan vicāryoktavān bhadraṃ tatra gacchāma iti | gatvā cedaṃ manasi cintitam - ayaṃ rudraḥ pralaya-hetutayā tamo-vardhanatvāt tamo-bhāvaḥ | śrī-nṛsiṃha-devaś ca tāmasa-daitya-gaṇa- vidārakatayā tamo-bhañjana-kartṛtvāt tad-bhañjanārtham eva tatrodayeta sūrya iva tamo-rāśeḥ | ato rudrākārādhiṣṭhāne'pi tad-upāsakānām eṣāṃ tad-bhajana-kṛte śrī-nṛsiṃha-pūjām evāsmin kariṣyāmīti |

atha śrī-nṛsiṃhāya nama iti gṛhīta-puṣpāñjalau tasmin punaḥ krodhāviṣṭena grāmādhyakṣa-putreṇa khaḍgaḥ samudyamitaḥ | tataś cākasmāt tad eva liṅgaṃ sphoṭayitvā śrī-nṛsiṃha-devaḥ svayam āvirbhūya taṃ grāmādhyakṣa- putraṃ sa-parikaraṃ jaghāna | dakṣiṇasyāṃ diśi liṅga-sphoṭa-nāmā svayaṃ ca tatra sthitavān iti | kecit kadācit tad-adhiṣṭhānatvenaiva vā | ataevoktam ādi- vārāhe --

janmāntara-sahasreṣu samārādhya vṛṣa-dhvajam | vaiṣṇavatvaṃ labhed dhīmān sarva-pāpa-kṣaye sati || iti |

ataeva śrī-nṛsiṃha-śiva-bhaktyor anantaraṃ bṛhad eva śrī-nṛsiṃha-tāpanyāṃ śrutau --

anupanīta-śatam ekam ekenopanītena tat-samam | upanīta-śatam ekam ekena gṛhasthena tat-samam | gṛhastha-śatam ekam ekena vānaprasthena tat samaṃ | vānaprastha-śatam ekam ekena yatinā tat samaṃ | yatīnāṃ tu śataṃ pūrṇam ekam ekena rudra-jāpakena tat-samam | rudra-jāpaka-śatam ekam ekena atharva-śiraḥ-śikhādhyāpakena[*ENDNOTE #3] tat-samam | atharvaśiraḥ- śikhādhyāpaka-śatam ekam ekena tāpanīyopaniṣad-adhyāpakena tat-samam | tāpanīyopaniṣad-adhyāpaka-śatam ekam ekena mantra-rājādhyāpakena tat- samam | [NTU 5.8] iti | (page 41)

mantra-rājaś ca tatra śrī-nṛsiṃha-mantra eveti | svatantratvena bhajane tu bhṛgu-śāpo duratyayaḥ | yathā caturthe - bhṛguḥ pratyasṛjac chāpaṃ brahma-daṇḍaṃ duratyayam | bhava-vrata-dharā ye ca ye ca tān samanuvratāḥ | pāṣaṇḍinas te bhavantu sac-chāstra-paripanthinaḥ || [BhP 4.2.27-28] ity-ādi |

veda-vihitam evātra bhava-vratam anūdyate anya-vihitatve pāṣaṇḍinatva- vidhānāyogaḥ syāt | pūrvata eva pāṣaṇḍitva-siddheḥ | atha tat-paripanthināṃ śrī-bhāgavatādīnāṃ sac-chāstratvam āyātam | tat-puraskṛtānāṃ sūta- saṃhitādīnām asac-chāstratvaṃ spaṣṭam eva | tasmāt svatantratvenaivopāsanāyām ayaṃ doṣaḥ | yataś ca tatraiva tena śrī- janārdanasyaiva veda-mūlatvam uktam -

eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ | yaṃ pūrve cānusantasthur yat-pramāṇaṃ janārdanaḥ || [BhP 4.2.31] iti |

eṣa veda-lakṣaṇo yat-pramāṇaṃ yatra mūlam iy arthaḥ | ata evānvayenāpi śrī-viṣṇu-bhaktir dṛḍhī-kṛtā sattvaṃ rajas tamaḥ [BhP 1.2.23] ity ādinā | tathā śrī-hari-vaṃśe śiva-vākyam -

harir eva sadā dhyeyo bhavadbhiḥ sattva-saṃsthitaiḥ | viṣṇu-mantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam || iti |

tasmāt śrī-śiva-bhakter apy evambhūte sthite parāṇām api devatānāṃ vaiṣṇavāgamādau tad-bahiraṅgāvaraṇa-sevakatvenāprākṛtānām eva pūjā- vidhānaṃ śrī-bhagaval-loka-saṅgraha-parāṇāṃ tal-līlaupāyika-nara-līlā- pārṣadānāṃ vā śrī-bhagavat-prīṇana-yajñādau tu yudhiṣṭhira-rājasūyavad anyāsām api tad-vibhūtitvenaiveti jñeyam |

tataḥ sampūjya śirasā vavande parameṣṭhinam | bhavaṃ prajāpatīn devān prahrādo bhagavat-kalāḥ || [BhP 7.10.32] iti |

tad uktaṃ śrī-yudhiṣṭhireṇaiva -
kratu-rājena govinda rājasūyena pāvanīḥ
yakṣye vibhūtīr bhavatas tat sampādaya naḥ prabho || [BhP 10.72.31]

vibhūtitvenaivam uktaṃ pādme kārttika-māhātmye śrī-satyabhāmāṃ prati śrī-bhagavatā --

śaivāḥ saurāś ca gāṇeśā vaiṣṇavāḥ śakti-pūjakāḥ |
mām eva prāpnuvantīha varṣāmbhaḥ sāgaraṃ yathā ||

eko'haṃ pañcadhā jātaḥ krīḍayan nāmabhiḥ kila | deva-datto yathā kaścit putrādy-āhvāna-nāmabhiḥ || [PadmaP 6.88.43-44] iti |

vastutas tu sarvāpekṣayā śrī-vaiṣṇavā eva śreṣṭhāḥ | tad uktaṃ skānde brahma-nārada-saṃvāde tathaivānyatra prahlāda-saṃhitāyām ekādaśī- jāgaraṇa-prasaṅge ca -

na sauro na ca śaivo vā na brāhmo na ca śāktikaḥ | na cānya-devatā-bhakteḥ bhaved bhāgavatopamaḥ || iti | tādṛśa-saurādīnāṃ tat-prāptiś ca na kevalaṃ tad-dhetutvena kintu bhagavat- prīty-artha-kṛta-japa-tapas-taj-jāta-(page 42) -śuddha-bhakti-dvārā śrī- visṇu-kṣetra-maraṇādi-prabhāveṇa vā | yathā tatraiva varṇitayor devaśarma- candraśarma-nāmnoḥ sūryam ārādhayatoḥ | tad uktaṃ śrī-bhagavatā -

tat-kṣetrasya prabhāveṇa dharma-śīlatayā punaḥ |
vaikuṇṭha-bhavanaṃ nītau mat-parau mat-samīpagaiḥ ||

yāvaj jīvantu yat tābhyāṃ sūrya-pūjādikaṃ kṛtam | tenāhaṃ karmaṇā tābhyāṃ suprīto hy abhavaṃ kila || iti |

tat-kṣetraṃ māyāpurī | tau ca śrī-kṛṣṇāvatāre satrājid-akrūrākhyau jātāv iti ca tatra prasiddhiḥ | evaṃ puṇḍarīkasyāpi pitṛ-sevayā tat-prāptiś ca yojanīyā |

svatantropāsanāyāṃ tat-prāptiḥ śrī-gītopaniṣadi niṣiddhaḥ --

ye'py anyadevatābhaktā yajante śraddhayānvitāḥ |
te'pi mām eva kaunteya yajanty avidhipūrvakam ||

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca |
na tu mām abhijānanti tattvenātaś cyavanti te ||

yānti devavratā devān pitṝn yānti pitṛvratāḥ |
bhūtāni yānti bhūtejyā yānti madyājino'pi mām || [Gītā 9.23-25]

tasmāt tadīyatvenopāsanāyāṃ kaścid guṇo'pi bhavati |

avajñādau tu doṣaḥ - śraddhāṃ bhāgavate śāstre'nindām anyatra cāpi hi [BhP 11.3.26] itivat | yathā pādme -

harir eva sadārādhyaḥ sarva-deveśvareśvaraḥ | itare brahma-rudrādyā nāvajñeyāḥ kadācana || iti |

gautamīye ca - gopālaṃ pūjayed yas tu nindayed anya-devatām | astu tāvat paro dharmaḥ pūrva-dharmo'pi naśyati || [GautamīyaT 33.84] iti |

ataeva hayaśīrṣā māṃ pathi deva-helanāt [BhP 6.8.15] iti śrī-nārāyaṇa- varmaṇi tad-āgaḥ-prāyaścittam |

viṣṇu-dharme cāyam itihāsaḥ - pūrvaṃ śrmad-ambarīṣo bahu-dinaṃ śrī- bhagavad-ārādhanaṃ taop'nuṣṭhitavān | tad-ante ca bhagavān evednra- rūpeṇairāvatī-kṛtaṃ garuḍam āruhya taṃ vareṇa chandayāmāsa | sa cendra- rūpaṃ dṛṣṭvā taṃ namaskārādibhir ādṛtyāpi tasmād varaṃ neṣṭavān | uktavāṃś ca - mamārādhyākāro yaḥ sa eva mama vara-dātā bhaven nānya iti | atha tad-deya-varam aham eva dāsyāmīti punar uktyvaty apīndre taṃ neṣṭavantaṃ taṃ prati vajraṃ samudyatavān | tadāpi taṃ varaṃ nāṅgīkṛtavati tasmin suprasanno bhūvā tad-rūpam antardhāpya svarūpam āvirbhāvayann anujagrāheti | tatra ca śivāvajñādau mahān eva doṣaḥ | yathā caturthe eva nandīśvara- śāpaḥ | saṃsarantv iha ye cāmum anu śarvāvamāninam [BhP 4.2.24] iti | idam api yat kiñcid eva, śrī-śivasya mahābhāgavatatvena doṣasya svayam eva siddhatvāt | helanaṃ giriśa-bhrātur dhanadasya tvayā kṛtam [BhP 4.11.32] ity
ukta-rītyā nūnaṃ tat-sakhyam anusmṛtyaiva kuberād api śrī-dhruveṇa bhagavad-bhakti-svabhāva-kṛta-sarva-viṣayaka-vinaya-punaḥ-punar-bhbhakty- abhilāṣābhyāṃ yuktena satā kṛtaṃ bhagavad-bhakti-vara-prārthanam iti caturthābhiprāyaḥ | ataevoktaṃ --(page 43)

yo māṃ samarcayen nityam ekāntaṃ bhāvam āśritaḥ | vinindan devam īśānaṃ sa yāti narakaṃ dhruvam || iti |

dṛṣṭaṃ ca yathā citraketu-carite | śrī-kapila-devena sādhāraṇānām api prāinām avamānādikaṃ ninditaṃ kim uta tad-vidhānām | tathā hi -

ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā tam avajñāya māṃ martyaḥ kurute'rcā-viḍambanam || [BhP 3.29.21]

bhūteṣu vakṣyamāṇa-rītyā prāṇa-bhṛj-jīvam ārabhya bhagavad-arpitātma- jīva-paryanteṣu bhūtātmā tad-antaryāmī | taṃ mām avajñāya teṣām avajñayā tad-adhiṣṭhānakasya mamaivāvajñāṃ kṛtvety arthaḥ | tatas tāṃ kṛtvā yo'rcāṃ mat-pratimāṃ kurute sa tad-viḍambanaṃ tasyā avajñām eva kuruta ity arthaḥ | yataḥ -

yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram |
hitvārcāṃ bhajate mauḍhyād bhasmany eva juhoti saḥ || [BhP 3.29.22]

mauḍhyāt śailī dārumayo vā kācit pratimeyam iti mūḍha-buddhitvād yaṃ sarveṣu bhūteṣu vartamānaṃ paramātmānam īśvaraṃ māṃ hitvā tasyā mayaikyaṃ avibhāvyārcāṃ madīyāṃ pratimāṃ bhajate kevala-loka-rīti-dṛṣṭyā tasyai jalādikam arpayati | yathāgni-purāṇe daśaratha-mārita-putrasya tapasvino vilāpe -

śilā-buddhiḥ kṛtā kiṃ vā pratimāyāṃ harer mayā |
kiṃ mayā pathi dṛṣṭasya viṣṇu-bhaktasya karhicit ||

tan-mudrāṅkita-dehasya cetasānādaraḥ kṛtaḥ | yena karma-vipākena putra-śoko mamedṛśaḥ || iti |

yathā coktaṃ - viṣṇv-arcāyāṃ śilā-dhīr guruṣu nara-matir vaiṣṇave jāti-buddhir viṣṇor vā vaiṣṇavānāṃ kali-mala-mathane pāda-tīrthe'mbu-buddhiḥ | śrī-viṣṇor nāmni mantre sakala-kaluṣa-he śabda-sāmānya-buddhir viṣṇau sarveśvareśe tad-itara-sama-dhīr yasya vā nārakī saḥ || [Pv 114] iti |

tasya ca mūḍhasya mad-dṛṣṭy-abhāvāt sarva-bhūtāvajñāpi bhavati | tatas tad- doṣeṇa bhasmani yathā juhoti kaścit tathā tasyāśraddadhānasya phalābhāva ity arthaḥ | ye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ [Gītā 17.1] ity- ādy-ukta-rītyā loka-paramparā-mātra-jāte yat-kiñcic-chraddhā-sad-bhāve tu kaniṣṭha-bhāgavatatvam eva |

arcāyām eva haraye pūjāṃ yaḥ śraddhayehate |
na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ || [BhP 11.2.47] ity

ukteḥ |

yadyapi yathā-kathañcid bhajanasyaivāvaśyaka-phalāvasānatāsty eva tathāpi jhaṭiti na bhavatīty eva tathoktam | vakṣyate ca sāphalyam arcādāv arcayet tāvad [BhP 3.29.20] ity ādinā | avajñā-mātrasya tādṛśatve sutarāṃ tu -

dviṣataḥ para-kāye māṃ mānino bhinna-darśinaḥ | bhūteṣu baddha-vairasya na manaḥ śāntim ṛcchati || [BhP 3.29.18] ity ukteḥ |

(page 44)

bhinna-darśinaḥ sarvatrāntaryāmy-eka-dṛṣṭi-rahitasya ataeva mānina ataeva tad-dhavairasya ca | tathā ca mahābhārate -

piteva putraṃ karuṇo nodvejayati yo janaḥ |
viśuddhasya hṛṣīkeśas tasya tūrṇaṃ prasīdati ||

kiṃ ca -
aham uccāvacair dravyaiḥ kriyayotpannayānaghe |
naiva tuṣye'rcito'rcāyāṃ bhūta-grāmāvamāninaḥ || [BhP 3.29.24]

avamānino nindā-kartuḥ | nindāpi dveṣa-samā | kiṃ vā -

na tathā tapyate viddhaḥ pumān bāṇair hi marmagaiḥ |
yathā tudanti marmasthā asatāṃ puruṣeṣavaḥ ||

ity-ādy-ukta-rītyā tato'dhikā iti nāyaṃ vyutkramya ity abhipretya na dveṣāt pūrvam asau paṭhitā |

tad evaṃ īśvara-jñānābhāvād bhaktāv aśraddadhānasya doṣa uktaḥ | atha tac-chraddhā-hetu-taj-jñānasya sva-dharma-saṃyuktaṃ tad-arcanam eva kāraṇam upadiśan tādṛśārcanasyāpy avyarthatām aṅgīkaroti -

arcādāv arcayet tāvad īśvaraṃ māṃ sva-karma-kṛt |
yāvan na veda sva-hṛdi sarva-bhūteṣv avasthitam || [BhP 3.29.25]

tāvad eva sva-karma-kṛt san arcādāv arcayed yāvat sarva-bhūteṣv avasthitam īśvaraṃ māṃ na veda na jānāti | atra sva-karma-sahāyatvam ajāta-śraddhasya śuddha-bhaktāv anadhikārāt tat pratipādayiṣyate jāta-śraddho mat-kathāsu [BhP 11.20.27] ity ādinā | ato bhagavaj-jñānād ūrdhvaṃ jāta-śraddhas tu sva- karma-kṛt san nārcayet kintu śuddham arcādikam eva kurvītety āyātam | tac ca pratipādayiṣyate tāvat karmāṇi kurvīta [BhP 11.20.9] ity ādinā, na tv arcāṃ parityajed ity arthaḥ | pratiṣṭhitārcā na tyājyā yāvaj-jīvaṃ samarcayet | varaṃ prāṇa-parityāgaḥ śiraso vāpi kartanam || iti śrī-hayaśīrṣa-pañcarātra-virodhāt |

atha sva-dharma-pūrvakam arcanaṃ kurvaṃś ca bhūta-dayāṃ vinā na siddhyatīty āha --

ātmanaś ca parasyāpi yaḥ karoty antarodaram |
tasya bhinna-dṛśo mṛtyur vidadhe bhayam ulbaṇam || [BhP 3.29.26]

antarodaram udara-bhedena bhedaṃ karoti na tu mad-adhiṣṭhānatvenātma- samaṃ paśyati | tataś ca kṣudhitādikam api dṛṣṭvā svodarādikam eva kevalaṃ bibhartīty arthaḥ | tasya bhinna-dṛśo mṛtyu-rūpo'ham ulbaṇaṃ bhayaṃ saṃsāram | nigamayati -

atha māṃ sarva-bhūteṣu bhūtātmānaṃ kṛtālayam |
arhayed dāna-mānābhyāṃ maitryābhinnena cakṣuṣā || [BhP 3.29.27]

atha ato hetoḥ yathā-yuktaṃ yathā-śakti dānena tad-abhāve mānena cābhinnena cakṣuṣeti pūrvavat | tathoktaṃ sanakādīn prati śrī-vaikuṇṭha- devena -

ye me tanūr dvija-varān duhatīr madīyā bhūtāny alabdha-śaraṇāni ca bheda-buddhyā || [BhP 3.16.10] ity ādi |

yad vābhinnena cakṣṣānyatra yā dṛṣṭis tato'tivilakṣaṇayā dṛṣṭyā sarvotkṛṣṭa-dṛṣṭyety arthaḥ | tatra sarveṣāṃ sādhāraṇyenevārhaṇe prāpte viśeṣayati - (page 45)

jīvāḥ śreṣṭhā hy ajīvānāṃ tataḥ prāṇa-bhṛtaḥ śubhe |
tataḥ sa-cittāḥ pravarās tataś cendriya-vṛttayaḥ ||

tatrāpi sparśa-vedibhyaḥ pravarā rasa-vedinaḥ |
tebhyo gandha-vidaḥ śreṣṭhās tataḥ śabda-vido varāḥ ||

rūpa-bheda-vidas tatra tataś cobhayato-dataḥ |
teṣāṃ bahu-padāḥ śreṣṭhāś catuṣ-pādas tato dvi-pāt ||

tato varṇāś ca catvāras teṣāṃ brāhmaṇa uttamaḥ |
brāhmaṇeṣv api veda-jño hy artha-jño'bhyadhikas tataḥ ||

artha-jñāt saṃśaya-cchettā tataḥ śreyān sva-karma-kṛt |
mukta-saṅgas tato bhūyān adogdhā dharmam ātmanaḥ ||

tasmān mayy arpitāśeṣa- kriyārthātmā nirantaraḥ |
mayy arpitātmanaḥ puṃso mayi sannyasta-karmaṇaḥ |
na paśyāmi paraṃ bhūtam akartuḥ sama-darśanāt || [BhP 3.29.28-33]

purvasmād uttarottarasmin ekaika-guṇādhikyenādhikyam | dharmam adogdhā niṣkāma-karmā | nirantaro jñānādy-avyavahita-bhaktiḥ | akartur arpitātmatvena svabharaṇādikarmānapekṣamāṇāt | yad bhagavati bhaktiḥ kriyate tatrāpi svasya bhagavd adhīnatvaṃ jñātvā tad-abhimāna-śūnyāc ca | sama-darśanād bhagavad-adhiṣṭhātṛtva-sāmyenātmavat pareṣv api hitam āśaṃsanena śravaṇādi-karmāpekṣamāṇāt jīvāḥ śreṣṭhā hy ajīvānām ity ādinā bhedo hi vivakṣitaḥ | tato mad-bhakteṣv evādara-bāhulyaṃ kartavyam anyatra ca yathā-prāptaṃ yathā-śakti ceti bhāvaḥ | tathaivoktam -

manasaitāni bhūtāni praṇamed bahu-mānayan |
īśvaro jīva-kalayā praviṣṭo bhagavān iti || [BhP 3.29.34]

jīva-kalayā tat-kalanayā tad-antaryāmitayety arthaḥ | tad evaṃ prathamopāsakānāṃ sarva-bhūtādaro vihitaḥ | sa-śraddha-sādhakānāṃ tu bhagavad-vaibhavasa sārvatrikatā-sphūrtyā bhavaty evāsau | yathoktaṃ skānde

etena hy adbhutā vyādha tavāhiṃsādayo guṇāḥ | hari-bhaktau pravṛttā ye na te syuḥ para-tāpinaḥ || iti |

vakṣyamāṇa-rītyā śuddha-bandhutvādi-bhāva-sādhakānām api śuddha- bandhu-bhāva-siddha-śrī-gokula-vāsy-anuśīlanānusāreṇa tādṛśa-bhagavad- guṇānusmaraṇena cāsau jāyate | jāta-bhāvānāṃ tv ahiṃsoparamaś ca svīya eva svabhāvaḥ | yathā -

yatrānurakātḥ sahasaiva dhīrā
vyapohya dehādiṣu saṅga-mūḍham |
vrajanti tat pāramahaṃsyam antyaṃ
yasmin na hiṃsā paramaḥ sva-dharmaḥ ||

ity anusāreṇa siddha eva saḥ | tatra parama-siddhānāṃ ca sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ [BhP 11.2.45] ity-ādy-anusāreṇa siddha eva saḥ | tatra sādhakānāṃ yat tu yathā taror mūla-niṣecanena [BhP 4.31.12] ity ādau tad-anyopāsanānāṃ punaruktatvam upalabhyate, tat punaḥ kevala- svatantra-tat-tad-dṛṣṭyopāsanānām eva | atra tu tat-tad-adhiṣṭhānaka- bhagavad-upāsanam eva vidhīyate | tad-ādarāvaśyakatvaṃ ca tat- sambandhenaiva sampādyata iti bhedaḥ | tac cānyatra jhaṭiti rāga-dveṣa- viśleṣārtham iti jñeyam | ataeva kevala-bhūtānukampayā bhagavad-arcanaṃ tyaktavato bharatasyāntarāyaḥ | tasmād bhūta-dayaiva bhagavad-bhaktir mukhyā nārcanam iti nirastam | tathā vaitad avyavahita-pūrvaṃ nirguṇa- bhakty-apāyatvena (page 46) kriyā-yogena śastena nātihiṃsreṇa nityaśaḥ ity atra ati-śabdena pāñcarātrikārcana-lakṣaṇa-kriyā-yogārthā patra- puṣpāvacayādi-lakṣāṇā kiñcid dhiṃsāpi vihitā | tasmād anādaro na kartavyas tat-sambandhenādarādikaṃ ca kartavyam | svātantryeṇopāsanaṃ tu dhik-kṛtam iti sādhv evoktam avismitaṃ taṃ paripūrṇa-kāmam ity ādi |

|| 6.9 || devāḥ śrīmad-ādi-puruṣam || 106 ||

[107]

tathā --

kaḥ paṇḍitas tvad aparaṃ śaraṇaṃ samīyād
bhakta-priyād ṛta-giraḥ suhṛdaḥ kṛta-jñāt |
sarvān dadāti suhṛdo bhajato'bhikāmān
ātmanam apy upacayāpacayau na yasya || [BhP 10.48.26]

suhṛdo hitakāri-svabhāvāt tatrāpi kṛtajñād upakārābhāse'pi bahu-mānanāt | yo bhajato bhajamānāya sarvān kāmān abhīṣṭān abhi sarvato-bhāvena dadāti | atra suhṛdaḥ suhṛde prītaye tv ātmānam api dadāti | na ca sarvato- bhāvena dāne tādṛśebhyo bahubhyo dāne vā samāveśābhāvaḥ syād ity āha upacayeti ||

|| 10.48 || akrūraḥ śrī-bhagavantam || 107 ||

[108]

tad-abhakta-mātrānādareṇāha -

ye'bhyarthitām api ca no nṛ-gatiṃ prapannā
jñānaṃ ca tattva-viṣayaṃ saha-dharmaṃ yatra |
nārādhanaṃ bhagavato vitaranty amuṣya
sammohitā vitatayā bata māyayā te || [BhP 3.15.24]

yatra yasyāṃ bhagavad-dharma-paryanto dharmo bhavati bhagavat-paryantasya tattvasya jñānaṃ ca bhavatīty arthaḥ | tāṃ prāptā api sarveṣāṃ dharmāṇāṃ jñānānāṃ ca mūlaṃ ye bhagavad-ārādhanaṃ na vitaranti na kurvanti | tad uktaṃ - bile batorukrama-vikramān ye [BhP 2.3.20] ity ādi | tathā ca brahma- vaivarte -

prāpyāpi durlabhataraṃ mānuṣyaṃ vibudhepsitam |
yair āśrito na govindas tair ātmā vañcitaś ciram ||

aśīti-caturaś caiva lakṣāṃs tān jīva-jātiṣu |
bhramadbhiḥ puruṣaiḥ prāpya mānuṣyaṃ janma-paryayāt ||

tad apy aphalatāṃ jātaṃ teṣām ātmābhimāninām | varākānām anāśritya govinda-caraṇa-dvayam || iti |

|| 3.15 || śrī-brahmā devān || 108 ||

[109]

tathā --

yasyāsti bhaktir bhagavaty akiñcanā
sarvair guṇais tatra samāsate surāḥ |
harāv abhaktasya kuto mahad-guṇā
manorathenāsati dhāvato bahiḥ || [BhP 5.18.12]

akiñcanā niṣkāmā | guṇair jñāna-vairāgyādibhiḥ saha sarve brahmādayo devāḥ samyag āsate |

|| 5.18 || bhadraśravaḥ śrī-hayaśīrṣam || 109 ||

[110]

ataeva tat-tan-mārga-siddha-munīnām apy anādaraḥ -

ahny āpṛtārta-karaṇā niśi niḥśayānā
nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ |
daivāhatārtha-racanā ṛṣayo'pi deva
yuṣmat-prasaṅga-vimukhā iha saṃsaranti || [BhP 3.9.10]

(page 47)

ahnyāpṛtārta ity ādi-svabhāvā yuṣmad-bhajana-vimukhāḥ saṃsāriṇo bhavanti | kiṃ bahunā, tat-tan-mārga-siddhā munayo'pi yuṣmat-prasaṅga- vimukhāś ced iha jagati tadvad eva saṃsaranti | athavā munayo'pi tvad- vimukhāś cet tarhi saṃsaranty eva | kathambhūtāḥ santaḥ saṃsaranti ity atrāha ahnyāpṛtety ādi | āruhya kṛcchreṇa paraṃ padam [BhP 10.28.32] ity ādeḥ | ata uktaṃ śrī-dharmeṇa -

dharmaṃ tu sākṣād bhagavat-praṇītaṃ
na vai vidur ṛṣayo nāpi devāḥ |
na siddha-mukhyā asurā manuṣyāḥ
kuto nu vidyādhara-cāraṇādayaḥ ||

svayambhūr nāradaḥ śambhuḥ kumāraḥ kapilo manuḥ |
prahlādo janako bhīṣmo balir vaiyāsakir vayam ||

dvādaśaite vijānīmo dharmaṃ bhāgavataṃ bhaṭāḥ |
guhyaṃ viśuddhaṃ durbodhaṃ yaṃ jñātvāmṛtam aśnute ||

etāvān eva loke'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ | [BhP 6.3.19-22]

ete dharma-pravartakā vijānīma eva na tu sva-smṛty-ādiṣu prāyeṇopadiśāma ity arthaḥ | yato guhyam aprakāśyaṃ durbodham anyais tathā grahītum aśakyaṃ ca | gṛhyatve hetur yaj jñātveti | ataeva vakṣyate prāyeṇa veda tad idaṃ na mahājano'yam [BhP 6.3.25] ity ādi | mahājano dvādaśabhyas tad- anugṛhīta-sampradāyibhyaś cānyo mahāguṇa-yukto'pīty arthaḥ | tasmāt sādhūktam ahnyāpṛcchatārtety ādi |

|| 3.9 || brahmā garbhodaśāyinam ||110||

[111]

tad evaṃ śrī-bhagavad-ukter eva sarvordhvam abhidheyatvaṃ sthitam -

tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ |
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ||

yoginām api sarveṣāṃ madgatenāntarātmanā | śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.46-47] iti |

atra yoginām api sarveṣām iti ca pañcamy artha eva ṣaṣṭhī, tapasvibhya ity ādinā tathaivopakramād bhajataḥ sarvādhikya eva vikhyātasya | sarva- śabdo'tra devam evāpare yajñaṃ yoginaḥ paryupāsate [Gītā 4.25] ity ādinā pūrva-pūrvoktaṃ na sarvān upāyino gṛhṇātīti jñeyam |

tad evam abhakta-nindā-śravaṇāt śrīmad-bhagavad-bhakteḥ sarveṣu nityatvam api siddham | uktaṃ ca śrī-bhagavatā uddhavaṃ prati bhikṣor dharmaḥ śamo'hiṃsā tapa īkṣā vanaukasaḥ [BhP 11.18.44] ity ādau sarveṣāṃ mad-upāsanam [BhP 11.18.43] iti | tathā nāradena ca sārvavarṇika-svadharma- kathane, śravaṇaṃ kīrtanaṃ cāsya [BhP 7.11.10] ity ādi |

tathā ca mahābhārate -- mātṛvat parirakṣantaṃ sṛṣṭi-saṃhāra-kārakam | yo nārcayati deveśaṃ ptaṃ vidyād brahma-ghātakam || ity ādi |

śrī-gītopaniṣatsu -
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ || [Gītā 7.15] (page 48)

ity ādi |

āgneye viṣṇu-dharme ca -
dvividho bhūta-sargo'yaṃ daiva āsura eva ca |
viṣṇu-bhakti-paro daiva āsuaras tad-viparyayaḥ ||

anyad apy udāhṛtam - viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha- pādāravinda-vimukhāt [BhP 7.9.10] iti śvapaco'pi mahīpālaḥ ity ādi ca |

tathā gāruḍe -
antaṃ gato'pi vedānāṃ sarva-śāstrārtha-vedy api |
yo na sarveśvare bhaktas taṃ vidyāt puruṣādhamam || [GarP 1.231.17]

bṛhan-nāradīye -- hari-pūjā-vihīnāś ca veda-vidveṣiṇas tathā | go-dvija-dveṣa-niratā rākṣasāḥ parikīrtitā || [NārP 1.37.5] iti |

aparaṃ ca -- ye'nye'ravindākṣa vimukta-māninas tvayy asta-bhāvād aviśuddha-buddhayaḥ | āruhya kṛcchreṇa paraṃ padaṃ tataḥ patanty adho'nādṛta-yuṣmad-aṅghrayaḥ || [BhP 10.2.32] iti |

prathamatas tāvat tvayy asta-bhāvād aviśuddha-buddhayaḥ |

dharmaḥ satya-dayopeto vidyā vā tapasānvitā | mad-bhaktyāpetam ātmānaṃ na samyak prapunāti hi || [BhP 11.14.22] ity-ādy-ukteḥ |

tathā jñāna-mārgam āśritya vimukta-mānino deha-dvayātiriktatvenātmānaṃ bhāvayantaḥ, tataḥ - kleśo'dhikataras teṣām avyaktāsakta-cetasām [Gītā 12.5] ity-ādy-ukteḥ kṛcchreṇa jīvan-mukti-rūpām āruhya prāpyāpi tato'dhaḥ patanti bhraśyanti | kadety apekṣāyām āha nādṛteti | yadīti śeṣaḥ | teṣāṃ bhakti-prabhāvasyānanuvṛtter abuddhi-pūrvakasya tvad-anādarasya nivartakābhāvāt | tathāpi dagdhānām api pāpa-karmaṇāṃ mahā-śakti-śrī- bhagavat-pāda-padmāvajñayā punar virohāt | tathā ca vāsanā- bhāṣyotthāpitaṃ bhagavat-pariśiṣṭa-vacanam -

jīvan-muktā api punar bandhanaṃ yānti karmabhiḥ |
yady acintya-mahā-śaktau bhagavaty aparādhinaḥ ||

ataeva tatraiva - jīvan-muktāḥ prapadyante kvacit saṃsāra-vāsanām | yogino vai no lipyante karmabhir bhagavat-parāḥ || iti |

tathā rathayātrā-prasaṅge viṣṇu-bhakti-candrodayādi-dhṛtaṃ purāṇāntara- vacanam -

nānuvrajati yo mahād vrajantaṃ parameśvaram | jñānāgni-dagdha-karmāpi sa bhaved brahma-rākṣasaḥ || iti |

evam uktaṃ yo nādṛtī naraka-bhāgbhir asat-prasaṅgaiḥ [BhP 3.9.4] iti | ataevopadiṣṭam -

tasmāj jñānena sahitaṃ jñātvā svātmānam uddhava |
jñāna-vijñāna-sampanno bhaja māṃ bhakti-bhāvataḥ || [BhP 11.19.5]

tasmāt sutarām eva sarveṣāṃ śrī-hari-bhaktir nityety āyātam ||

|| 10.2 || devāḥ śrī-bhagavantam ||111||

[112] (page 49) prema-kṛta-karmāśaya-nidhūnanātaram api bhaktiḥ śrūyate -

yathāgninā hema malaṃ jahāti
dhmātaṃ punaḥ svaṃ bhajate ca rūpam |
ātmā ca karmānuśayaṃ vidhūya
mad-bhakti-yogena bhajaty atho mām || [BhP 11.14.25]

tathaivātmā jīvo mat-premṇā karmāśayaṃ vidhūya tataḥ śuddha-svarūpaṃ ca prāpya māṃ bhajatīty arthaḥ | tad uktaṃ muktā api līlayā vigrahaṃ kṛtvā bhagavantaṃ bhajante iti |

|| 11.14 || śrī-bhagavān ||112||

evam apy uktaṃ skānde revā-khaṇḍe -

indro maheśvaro brahmā paraṃ brahma tadaiva hi |
śvapaco'pi bhavaty eva yadā tuṣṭo'si keśava ||

śvapacād apakṛṣṭatvaṃ brahmeśānādayaḥ surāḥ | tadaivācyuta yānty ete yadaiva tvaṃ parāṅmukhaḥ || iti |

tathaivāha - yac-chauca-niḥsṛta-sarit-pravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo'bhūt | [BhP 3.28.22] iti | spaṣṭam |

tasmād bhakter mahān ity atvenāpy abhidheyatvam āyātam | agre sva-kṛta- pureṣu [BhP 10.87.20] ity ādau jīvānāṃ sva-bhāva-siddhā seveti vyākhyeyam ||

|| 3.28 || śrī-kapila-devaḥ || 113 ||

[114]

tad evam avāntara-tātparyeṇa bhakter evābhidheyatvaṃ ṣaḍ-vidhair api liṅgair avagamyate | tatropakramopasaṃhārayor ektavena yathā janmādy asya yataḥ [BhP 1.1.1] ity ādāv upakrama-padye satyaṃ paraṃ dhīmahi iti | atra śrī- gītāsu evaṃ satata-yuktā ye bhaktās tvāṃ paryupāsate [Gītā 12.1] ity ādau śrī-bhagavaty eva dhyānasyākaṣṭārthatvena tad-dhyānino yuktatamatvena coktatvāt | brahmaṇo hi pratiṣṭhāham [Gītā 14.7] ity ādau paratvasya śrī- bhagavad-rūpa eva paryavasānāt | tasyaiva sarvajñatva-sarva-śaktitvābhyāṃ jagaj-janmādi-hetutvāt tatra śrī-bhagavaty eva dhyānam abhidhīyate | tathaiva hi tat padyaṃ paramātma-sandarbhe vivṛtam asti | kasmai yena vibhāṣito'yam atulo jñāna-pradīpaḥ purā [BhP 12.13.14] ity ādāv upasaṃhāra- padye'pi satyaṃ paraṃ dhīmahi [BhP 1.1.2] iti | ataeva spaṣṭam evāsya śrī- bhagavattvaṃ śrī-bhāgavata-vaktṛtvāt | pūrvaṃ ca tene brahma hṛdā ya ādi- kavaye ity uktam | abhyāsenodāharaṇaṃ pūrvaṃ darśitam adarśitaṃ cāneka- vidham eva | apūrvatayā phalena ca darśitaṃ śrī-vyāsa-samādhau anarthopaśamaṃ sākṣāt [BhP 1.7.6] ity ādi | praśaṃsā-lakṣaṇenārtha-vādena cābhyāsavad bahu-vidham eva tatrāsti | upapattyā ca - bhayaṃ dvitīyābhiniveśataḥ syāt [BhP 11.2.35] ity ādy anekam iti | atra gati-sāmānye ca idaṃ hi puṃsas tapasaḥ śrutasya vā [BhP 1.5.22] ity ādi | tathāha --

munir vivakṣur bhagavad-guṇānāṃ sakhāpi te bhāratam āha kṛṣṇaḥ || [BhP 3.5.12] ity ādi | spaṣṭam |

|| 3.5 || śrī-viduraḥ || 114 ||

(page 50) [115]

iyam eva bhaktiḥ dharmaḥ projjhita-kaitavo'tra paramo nirmatsarāṇāṃ satām [BhP 1.1.2] ity atroktā | atra sargo visargaś ca [BhP 2.10.1] ity ādau daśa- lakṣaṇyām api sad-dharma ity eka-lakṣaṇatvenoktā | tasyā abhidheyatvaṃ śrī- bhāgavata-bīja-rūpāyāṃ catuḥ-ślokyām apy udāhṛtam |

etāvad eva jijñāsyaṃ tattva-jijñāsunātmanaḥ |
anvaya-vyatirekābhyāṃ yat syāt sarvatra sarvadā || [BhP 2.9.35]

pūrvaṃ hi jñāna-vijñāna-rahasya-tad-aṅgāni vaktavyatvena catvāry eva pratijñātāni | tatra catuḥ-ślokyāṃ prāktanās trayo'rthā api krameṇaiva prāktana-śloka-traye vyākhyātāḥ | rahasya-śabdenātra prema-bhaktiḥ tad- aṅga-śabdena sādhana-bhaktir ucyate | ṭīkā ca - rahasyaṃ bhaktis tad-aṅgaṃ sādhanam ity eṣā |

tataḥ krama-prāptatvena -
kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā |
mayādau brahmaṇe proktā dharmo yasyāṃ mad-ātmakaḥ || [BhP 11.14.3]

iti bhagavad-vākyānusāreṇa ca caturthe'smin padye sādhana-bhaktir eva vyākhyātā | atra ca punar vyākhyā-vivaraṇāyotthāpyate | tathā hi - ātmano mama bhagavataḥ tattva-jijñāsunā prema-rūpaṃ rahasyam anubhavaitum icchunā etāvan-mātraṃ jijñāsitavyaṃ, śrī-guru-caraṇebhyaḥ śikṣaṇīyam | kiṃ tat ? yad ekam eva anvayena vidhi-mukhena vyatirekeṇa niṣedha-mukhena ca syād upapadyate | tatrānvayena yathā etāvān eva loke'smin [BhP 6.3.22] ity ādi, man-manā bhava mad-bhaktaḥ [Gītā 9.24] ity ādi ca | vyatirekeṇa yathā -

mukha-bāhūru-pādebhyaḥ puruṣasyāśramaiḥ saha |
catvāro jajñire varṇā guṇair viprādayaḥ pṛthak ||

ya eṣāṃ puruṣaṃ sākṣād ātma-prabhavam īśvaram |
na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ || [BhP 11.5.2-3]

na māṃ duṣkṛtino mūḍhā [Gītā 7.15] ity ādi |

yāvaj jano bhajati no bhuvi viṣṇu-bhakti- vārtā-sudhā-rasam aśeṣa-rasaika-sāram | tāvaj jarā-maraṇa-janma-śatābhighāta- duḥkhāni tāni labhate bahu-dehajāni || [PadmaP 5.85.33] iti padma-purāṇāt |

kutra kutropapadyate ? sarvatra śāstra-kartṛ-deśa-karaṇa-dravya-kriyā-kārya- phaleṣu samasteṣv eva | tatra samasta-śāstreṣu yathā skānde brahma-nārada- saṃvāde -

saṃsāre'smin mahā-ghore janma-mṛtyu-samākule |
pūjanaṃ vāsudevasya tārakaṃ vādibhiḥ smṛtam ||

tatrāpy anvayena yathā - bhagavan brahma kārtsnyena trir anvīkṣya manīṣayā [BhP 2.2.34] ity ādi | tathā pādme skānde ca -

āloḍya sarva-śāstrāṇi vicārya ca punaḥ punaḥ | idam ekaṃ saniṣpannaṃ dhyeyo nārāyaṇaḥ sadā || (page 51) iti |

vyatirekeṇa yathā - pāraṅgato'pi vedānām ity ādikaṃ sarvam avagantavyam | tac cānte darśayiṣyate | sarva-kartṛṣu, yathā -

te vai vidanty atitaranti ca deva-māyāṃ strī-śūdra-hūṇa-śabarā api pāpa-jīvāḥ | yady adbhuta-krama-parāyaṇa-śīla-śikṣās tiryag-janā api kim u śruta-dhāraṇā ye || [BhP 2.7.46] iti |

gāruḍe --
kīṭa-pakṣi-mṛgāṇāṃ ca harau sannyasta-cetasām |
ūrdhvam eva gatiṃ manye kiṃ punar jñānināṃ nṝṇām || [GarP 1.234.31]

atraiva sācāre durācāre, jñāniny ajñānini, virakte rāgiṇi, mumukṣau mukte, bhakty-asiddhe bhakti-siddhe, tasmin bhagavat-pārṣadatāṃ prāpte tasmin nitya-pārṣade ca sāmānyena darśanād api sārvatrikatā |

tatra sācāre durācāre yathā - api cet sudurācāro bhajate mām ananyabhāk | sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ || [Gītā 9.30] iti |

sad-ācāras tu kiṃ vaktavya ity aper arthaḥ |

jñāniny ajñānini ca - jñātvājñātvātha ye vai mām [BhP 11.11.33] ity ādi | harir harati pāpāni duṣṭa-cittair api smṛtaḥ ity ādi |

virakte rāgiṇi ca - bādhyamāno'pi mad-bhakto viṣayair ajitendriyaḥ | prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate || [BhP 11.14.17] iti |

abādhyamānas tu sutarāṃ nābhibhūyata ity aper arthaḥ |

mumukṣau mukte ca mumukṣavo ghora-rūpān [BhP 1.2.26] ity ādi | ātmārāmāś ca munayaḥ [BhP 1.7.10] ity ādi |

bhakty-asiddhe bhakti-siddhe ca - kecit kevalayā bhaktyā vāsudeva-parāyaṇāḥ | aghaṃ dhunvanti kārtsnyena nīhāram iva bhāskaraḥ || [BhP 6.10.15] iti |

na calati bhagavat-padāravindāl lava-nimiṣārdham api sa vaiṣṇavāgryaḥ || [BhP 11.2.51] iti |

bhagavat-pārṣadatāṃ prāpte - mat-sevayā pratītaṃ te sālokyādi-catuṣṭayam | necchanti sevayā pūrṇāḥ kuto'nyat kāla-viplutam || [BhP 9.4.67] iti |

nitya-pārṣade -

vāpīṣu vidruma-taṭāsv amalāmṛtāpsu
preṣyānvitā nija-vane tulasībhir īśam |
abhyarcatī svalakam unnasam īkṣya vaktram
uccheṣitaṃ bhagavatety amatāṅga yac-chrīḥ || [BhP 3.15.22]

sarveṣu varṣeṣu bhuvaneṣu brahmāṇḍeṣu teṣāṃ bahiś ca tais taiḥ śrī- bhagavad-upāsanāyāḥ kriyamāṇāyāḥ śrī-bhāgavatādiṣu prasiddhiḥ siddhaiveti sarva-deśodāharaṇaṃ jñeyam | sarveṣu karaṇeṣu yathā -

mānasenopacāreṇa paricarya hariṃ mudā | pare'vāṅ-manasāgamyaṃ taṃ sākṣāt pratipedire || ity ādi |

evambhūta-vacane hy astu tāvad-bahir-indriyeṇa manasā vacasāpi tat-siddhir iti prasiddhiḥ | sarva-dravyeṣu yathā -

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tad ahaṃ bhakty-upahṛtam aśnāmi prayatātmanaḥ || [Gītā 9.26, BhP 10.81.4]

iti | (page 52)

sarva-kriyāsu yathā --
śruto'nupaṭhito dhyāta ādṛto vānumoditaḥ |
sadyaḥ punāti sad-dharmo deva-viśva-druho'pi hi || [BhP 11.2.11]

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat |
yat tapasyasi kaunteya tat kuruṣva madarpaṇam || [Gītā 9.27]

evaṃ bhakty-ābhāseṣu bhaktyābhāsāparādheṣv api ajāmila-mūṣikādayo dṛṣṭāntā gamyāḥ |

sarveṣu kāryeṣu yathā - yasya smṛtyā ca nāmoktyā tapo-yajña-kriyādiṣu | nūnaṃ sampūrṇatāṃ yāti sadyo vande tam acyutam || iti |

sarva-phaleṣu yathā - akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ [BhP 2.3.10] ity ādi | yathā taror mūla-niṣecanena [BhP 4.31.12] ity ādi-vākyena hari- paricaryāyāṃ kriyamāṇāyāṃ sarveṣām anyeṣām api devādīnām upāsanā svata eva sidhyatīty ato'pi sārvatrikatā | yathoktaṃ skānde brahma-nārada- saṃvāde -

arcite deva-deveśa śaṅkha-cakra-gadādhare |
arcitāḥ sarva-devāḥ syur yataḥ sarva-gato hariḥ ||

evaṃ yo bhaktiṃ karoti yad gavādikaṃ bhagavate dīyate yena dvāra-bhūtena bhaktiḥ kriyate, yasmai śrī-bhagavat-prīṇanārthaṃ dīyate, yasmād gavādikāt paya-ādikam ādāya bhagavate nivedyate, yasmin deśādau kule vā kaścid bhaktim anutiṣṭhati teṣām api kṛtārthatvaṃ purāṇeṣu dṛśyate iti kāraka- gatā | evaṃ sārvatrikatvaṃ sādhitam |

sadātanatvam āha sarvadeti | tatra sargādau yathā -- kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā [BhP 11.14.3] iti vidura-praśne |

sarveṣu yugeṣu -- kṛte yad dhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ | dvāpare paricaryāyāṃ kalau tad dhari-kīrtanāt || [BhP 12.3.52] iti |

kiṃ bahunā - sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ | yan-muhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate || iti vaiṣṇave |

sarvāvasthāsv api - garbhe śrī-nārada-kārita-śravaṇe prahlāde prasiddham | bālye śrī-dhruvādiṣu | yauvane śrīmad-ambarīṣādiṣu | vārdhakye dhṛtarāṣṭrādiṣu | maraṇe'jāmilādiṣu | svargitāyāṃ śrī-citraketv-ādiṣu | nārakitāyām api -

yathā yathā harer nāma kīrtayanti sma nārakāḥ | tathā tathā harau bhaktim udvahanto divaṃ yayuḥ || [NṛsiṃhaP 8.31] iti śrī-nṛsiṃha-purāṇāt |

ataevoktaṃ durvāsasā mucyeta yan-nāmny udite nārako'pi [BhP 9.4.45] iti | yathā -

etan nirvidyamānānām icchatām akuto-bhayam | yogināṃ nṛpa nirṇītaṃ harer nāmānukīrtanam || [BhP 2.1.11] ity atrāpi | (page 53)

tatra tatra vyatirekodāharaṇāni ca kiyanti darśyante - kiṃ vedaiḥ kim u śāstrair vā kiṃ vā tīrtha-niṣevaṇaiḥ | viṣṇu-bhakti-vihīnānāṃ kiṃ tapobhiḥ kim adhvaraiḥ || [NāradaP 1.30.111] iti |

kiṃ tasya bahubhiḥ śāstraiḥ kiṃ tapobhiḥ kim adhvaraiḥ |
vājapeya-sahasrair vā bhaktir yasya janārdane ||

iti bṛhan-nāradīya-pādmavacanādīni |

tapasvino dāna-parā yaśasvino
manasvino mantra-vidaḥ sumaṅgalāḥ |
kṣemaṃ na vindanti vinā yad-arpaṇaṃ
tasmai subhadra-śravase namo namaḥ || [BhP 2.4.17]

na yatra vaikuṇṭha-kathā-sudhāpagā
na sādhavo bhāgavatās tadāśrayāḥ |
na yatra yajñeśa-makhā mahotsavāḥ
sureśa-loko'pi na vai sa sevyatām || [BhP 5.19.24]

yayāca ānamya kirīṭa-koṭibhiḥ
pādau spṛśann acyutam artha-sādhanam |
siddhārtha etena vigṛhyate mahān
aho surāṇāṃ ca tamo dhig āṭhyatām || [BhP 10.59.41]

sālokya-sārṣṭi-sālokya- [BhP 3.29.11] ity ādi, no dānaṃ no tapo nejyā [BhP 7.7.44] ity ādi | naiṣkarmyam apy acyuta-bhāva-varjitam [BhP 1.5.12] ity ādi | nātyantikaṃ vigaṇayanty api te [BhP 3.15.48] ity ādi ca |

atha sadā sarvatra yad upapadyate [BhP 2.9.35] ity ādi yojanikārtho yugapad yathā tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā [BhP 2.2.36] ity ādi | anvaya-vyatirekābhyāṃ sadā sarvatra yad upapadyate ity ādi | yathā --

smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit | sarve vidhi-niṣedhāḥ syur etasyaiva vidhiṅkarāḥ || [PadmaP 6.71.100] iti |

anvaya-vyatirekābhyāṃ sadā sarvatra yad upapadyate iti sākalyena yathā na hy ato'nyaḥ śivaḥ panthāḥ [BhP 2.2.33] ity upakramya, tad-upasaṃhāre -

tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā | śrotavyaḥ kīrtitavyaś ca smartavyo bhagavān nṝṇām || [BhP 2.2.36] iti |

nṝṇāṃ jīvānāṃ iti nṛgatiṃ vivicya kavayaḥ [BhP 10.87.16] itivat | etad uktaṃ bhavati - yat karma tat sannyāsa-bhoga-śarīra-prāpty-avadhi yogaḥ siddhy- avadhiḥ | sāṅkhyam ātma-jñānāvadhi | jñānaṃ mokṣāvadhi | tathā tathā tat- tad-yogyatādikāni ca sarvāṇi | evaṃ teṣu karmādiṣu śāstrādi-vyabhicāritā jñeyā | hari-bhaktes tu anvaya-vyaktirekābhyāṃ sadā sarvatra tat-tan- mahimabhir upapannatvāt tathā-bhūtasya rahasyasyāṅgatvaṃ yuiktam | yato rahasyāṅgatvena ca jñāna-rūpārthāntarācchannatayaivedam uktam iti |

tad evaṃ śrī-bhāgavataṃ saṅkṣepeṇopadekṣyantaṃ śrī-nāradaṃ śrī-brahmāpi tathaiva saṅkalpaṃ kāritavān --

yathā harau bhagavati nṛṇāṃ bhaktir bhaviṣyati sarvātmany akhilādhāre iti saṅkalpya varṇaya || [BhP 2.7.52] (page 54)

bhaviṣyati avaśyaṃ bhaved itīmaṃ prakāraṃ saṅkalpya niyamenāṅgīkṛtya |

|| 2.7 || śrī-brahmā nāradam || 115 ||

[116]

śrī-nāradenāpi tan mahā-purāṇāvirbhāvārthaṃ tathaivopadiṣṭam -

atho mahā-bhāga bhavān amogha-dṛk
śuci-śravāḥ satya-rato dhṛta-vrataḥ |
urukramasyākhila-bandha-muktaye
samādhinānusmara tad-viceṣṭitam || [BhP 1.5.13]

atho ato naiṣkarmyam apy acyuta-bhāva-varjitam [BhP 1.5.12] ity ādi- kāraṇāt |

[117] ante ca -

tvam apy adabhra-śruta viśrutaṃ vibhoḥ
samāpyate yena vidāṃ bubhutsitam |
prākhyāhi duḥkhair muhur arditātmanāṃ
saṅkleśa-nirvāṇam uśanti nānyathā || [BhP 1.5.40]

vidāṃ viduṣām |

|| 1.5 || śrī-nāradaḥ śrī-vyāsam || 116-117 ||

[118]

śrī-vyāso'pi tan-mahā-purāṇa-pracāraṇārambhe bhaktim eva parama-śreyaḥ- pradatvena samādhāv anubhūtavān iti prathama-sandarbhe darśitaṃ bhakti- yogena manasi [BhP 1.7.4] ity-ādi-prakaraṇe | tathaiva ko lābha iti praśnāntaraṃ 11.19.28] śrī-bhagavataiva sammatam | bhago me [BhP 11.19.37] ity ādau lābho mad-bhaktir uttamaḥ [BhP 11.19.37] iti | spaṣṭam ||

|| 11.19 || śrī-bhagavān || 118 ||

[119]

ataeva svagataṃ vicārayati sma --

kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ |
priyāḥ paramahaṃsānāṃ ta eva hy acyuta-priyāḥ || [BhP 1.4.31]

spaṣṭam |

|| 1.4 || śrī-vyāsaḥ || 119 ||

[120]

aśeṣopadeṣṭur api tad-upadeśenaiva bhagavataḥ parama utkarṣa ucyate | yathā -- jitam ajita tadā bhavatā yad āha bhāgavataṃ dharmam anavadyam [BhP 6.16.40] iti | jitam ity atra bhavateti jñeyam | āhety atra bhagavān iti |

|| 6.16 || citraketuḥ śrī-saṅkarṣaṇam || 120 ||

[121]

tad evaṃ bhakter evābhidheyatvaṃ sthitam | tatra yad bahutra karmādi- miśratvena tad dharma upadiśyate, tat tu tat-tan-mārga-niṣṭhān bhakti- sambandhena kṛtārthayituṃ tān eva kāṃścid bhakty-āsvādanena śuddhāyām eva bhaktau pravartayituṃ ceti jñeyam | punaś ca sarvatra tasyā evābhidheyatvaṃ vaktuṃ tadīyo mahimā pūrvatra vyākhyāto'pi krameṇa vyākhyāyate sarvair eva | viśeṣato bhakter anyat tu na kartavyam ity abhiprāyeṇa | tatra tasyāḥ parama-dharmatvaṃ sarva-kāma-pradatvaṃ ca etāvān eva loke'smin [BhP 3.25.41] ity ādau | akāmaḥ sarva-kāmo vā [BhP 2.3.10] ity ādau, sarvāsām api siddhānāṃ [BhP 10.81.16] ity ādau ca darśitam eva | skānde ca śrī-sanāt-kumāra-mārkaṇḍeya-saṃvāde -

viśiṣṭaḥ sarva-dharmāṇāṃ dharmo viṣṇv-arcanaṃ nṛṇām |
sarva-yajña-tapo-homa-tīrtha-snānaiś ca yat phalam || (page 55)

tat-phalaṃ koṭi-guṇitaṃ viṣṇuṃ sampūjya cāpnuyāt |
tasmāt sarva-prayatnena nārāyaṇam ihārcayet ||

bṛhan-nāradīye ca -- aśvamedha-sahasrāṇāṃ sahasraṃ yaḥ karoti vai | na tat phalam avāpnoti mad-bhaktair yad avāpyate || iti |

aśubhaghnatvam api sadhrīcīno hy ayaṃ loke panthāḥ [BhP 6.1.15] ity ādau darśitam | ṭīkā ca - ato na jñāna-mārga ivāsahāyatā-nimittaṃ bhayaṃ nāpi karma-mārgavan-matsarādi-yuktebhyo bhayam iti bhāvaḥ ity eṣā |

tathā ca skānde dvārakā-māhātmye parameśvara-vākyam - mad-bhaktiṃ vahatāṃ puṃsām iha loke pare'pi vā | nāśubhaṃ vidyate loke kula-koṭiṃ nayed divam || iti |

śrī-viṣṇu-purāṇe -
smṛte sakala-kalyāṇa-bhājanaṃ yatra jāyate |
puruṣaṃ tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim || [ViP 5.17.17]

sarvāntarāya-nivārakatvam āhuḥ -

tathā na te mādhava tāvakāḥ kvacid
bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ |
tvayābhiguptā vicaranti nirbhayā
vināyakānīkapa-mūrdhasu prabho || [BhP 10.2.33]

pūrvaṃ ye'nye'ravindākṣa [BhP 10.2.26*] ity ādinā muktānām api bhagavad- anādareṇa pāramārthiko bhraṃśa uktaḥ | bhaktānāṃ sa nāstīty āha tatheti | tathā pūrvaṃ ārūḍha-parama-padatvāvasthāto'pi bhraśyanti tathā tāvakā mārgāt sādhanāvasthāto'pi na bhraśyantīty arthaḥ | śrī-vṛtra-gajendra- bharatādīnāṃ saj-janmato bhraṃśe'pi bhakti-vāsanānugati-darśanāt |

muktā api prapadyante punaḥ saṃsāra-vāsanām |
yady acintya-mahā-śaktau bhagavaty aparādhinaḥ ||

teṣāṃ tu punaḥ saṃsāravāsanānugateḥ | yatas tvayi baddha-sauhṛdāḥ | sauhṛdam atra śraddhā | mārgād iti sādhakatva-pratīter eva | tvad-baddha- sauhṛdatvād eva tvayety ādi | tathoktaṃ tvāṃ sevatāṃ sura-kṛtāḥ [BhP 11.4.10]
ity ādau | dhāvan nimīlya vā netre na skhalen na patet [BhP 11.2.33] ity ādau ca |

|| 10.2 || śrī-brahmādayaḥ śrī-bhagavantam || 121 ||

[122]

na vai jātu mṛṣaiva syāt prajādhyakṣa mad-arhaṇam |
bhavad-vidheṣv atitarāṃ mayi saṅgṛbhitātmanām || [BhP 3.21.24]

mayi saṃgṛbhitaḥ saṃgṛhīto baddha ātmā yeṣām | tathā bādhyamāno'pi [BhP 11.14.17] ity ādikam atrodāharaṇīyam | atra prāyo bādhyamānatvaṃ kadācit tad-dhyānādita ākṛṣyamāṇatvam eva gamyate | tathāpy anabhibhūtatvaṃ veda duḥkhātmakān kāmān parityāge'py anīśvaraḥ [BhP 11.20.27] ity-ādi- nyāyena | tatrāpi bhagavantaṃ prati nija-dainyādi-vedanādinā bhakter evānuvṛttir iti jñeyam |

|| 3.21 || śrī-śukaḥ kardamam || 122 ||

[123]

duṣṭa-jīvādi-bhaya-nivārakatvam āha -

dig-gajair dandaśūkendrair abhicārāvapātanaiḥ |
māyābhiḥ sannirodhaiś ca gara-dānair abhojanaiḥ || (page 56)

hima-vāyv-agni-salilaiḥ parvatākramaṇair api |
na śaśāka yadā hantum apāpam asuraḥ sutam ||

cintāṃ dīrghatamāṃ prāptas tat-kartuṃ nābhyapadyata | [BhP 7.5.43-45]

atra dantā gajānāṃ kuliśāstra-niṣṭhurāḥ [ViP 1.17.44] ity ādikaṃ vaiṣṇava- vacana-jātam anusandheyam | na yatra śravaṇādīni [BhP 10.6.3] ity ādikaṃ ca | yathā bṛhan-nāradīye -

yatra pūjā-paro viṣṇor vahnis tatra na bādhate |
rājā vā taskaro vāpi vyādhayaś ca na santi hi ||

pretāḥ piśācāḥ kūṣmāṇḍa-grahā bāla-grahās tathā |
ḍākinyo rākṣasāś caiva na bādhante'cyutārcakam || [NārP 1.10.8-9]

|| 7.5 || śrī-nāradaḥ śrī-yudhiṣṭhiram || 123 ||

[124]

tathā -

śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ |
bhautikāś ca kathaṃ kleśā bādhante hari-saṃśrayam || [BhP 3.22.37]

evam apy uktaṃ gāruḍe - na ca durvāsasaḥ śāpo vajraṃ cāpi śacīpateḥ | hantuṃ samarthaṃ puruṣaṃ hṛdisthe madhusūdane || [GarP 1.234.33] iti |

|| 3.22 || śrī-maitreyo viduram || 124 ||

[125]

atha pāpaghnatve tāvad aprārabdha-pāpaghnatvam āha -

yathāgniḥ su-samṛddhārciḥ karoty edhāṃsi bhasmasāt |
tathā mad-viṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ || [BhP 11.14.19]

ṭīkā ca - pādādy-arthaṃ prajvālito'gnir yathā kāṣṭhāni bhasmīkaroti tathā rāgādināpi kathañcin mad-viṣayā bhaktiḥ samasta-pāpānīti | bhagavān api sva-bhakti-mahimāścaryeṇa sambodhayati - aho uddhava | vismayaṃ śṛṇu ity eṣā |

pādma-pātāla-khaṇḍa-stha-vaiśākhya-māhātmye ca -

yathāgniḥ su-samṛddhārciḥ karoty edhāṃsi bhasmasāt | pāpāni bhagavad-bhaktis tathā dahati tat-kṣaṇāt || [PadmaP 5.85.31] iti |

yadyaḸ harir ity avaśenāpi pumān nārhati yātanārtham [BhP 6.2.15] ity ādau liṅgādi-pratyaya-virahe'pi pūṣāpraviṣṭa-bhāgo yad āgneyāṣṭāka-pālo bhavati ity ādivad vidhitvam asti |

tasmād bhārata sarvātmā bhagavān īśvaro hariḥ |
śrotavyaḥ kīrtitavyaś ca smartavyaś cecchatābhayam || [BhP 2.10.5]

ity ādau sākṣād vidhitva-śravaṇam apy asti | tasmād iti hetur-nirdeśaś cākaraṇe doṣaṃ kroḍīkaroti | tathāpi vidhi-sāpekṣeyaṃ na bhavatīti tathābhūta-svabhāvāgni-lakṣaṇa-vastu-dṛṣṭāntena sūcitam | ataeva yān āsthāya naro rājan [BhP 11.2.33] ity ādikam api dṛśyate | susamiddhārcir ity anena sādhanāntara-sāpekṣatvam aśakya-sādhyatvaṃ vilambitatvaṃ ca nirākṛtam | tad eva vyaktaṃ pādmāt tat-kṣaṇād iti |

|| 11.14 || śrī-bhagavān || 125 ||

(page 57)

[126]

tathā ca --

kecit kevalayā bhaktyā vāsudeva-parāyaṇāḥ |
aghaṃ dhunvanti kārtsnyena nīhāram iva bhāskaraḥ || [BhP 6.1.15]

ṭīkā ca - kecid ity anenaivambhūtā bhakti-prādhānā viralā iti darśayati | kevalayā tapa-ādi-nirapekṣayā vāsudeva-pārāyaṇā iti nādhikāri-viśeṣaṇam etat kintu anyeṣām aśraddhayā tatra pravṛtter arthāt teṣv eva paryavasānād anuvāda-mātram ity eṣā |

atra bhāskaro'pi kevalena svaraśminā sva-sv>avata eva nīhāraṃ niḥśeṣaṃ dhunoti | na tad arthaṃ prayatnatas tathā vāsudeva-parāyaṇā api bhaktyeti jñeyam |

[127]

kiṃ ca -

na tathā hy aghavān rājan pūyeta tapa-ādibhiḥ |
yathā kṛṣṇārpita-prāṇas tat-puruṣa-niṣevayā || [BhP 6.1.16]

ṭīkā ca - etac ca jñāna-mārgād api śreṣṭham ity āha na tathā pūyeta śudhyet | tat-puruṣa-niṣedhayā kṛṣṇe arpitāḥ prāṇā yena ity eṣā |

atra prāyaścittaṃ vimarśanam [BhP 6.1.10] iti jñānasyāpi prāyaścittatvaṃ pūrvam uktam | ataeva ṭīkoktam etac cety ādi | tad evaṃ ṛtambhara-dhyāna- nivāritāghaḥ [BhP 6.13.13] ity ādy-uktyā bhagavad-dhyāna-nivārita-vṛtra- hatyā-pāpasyendrasya taṃ ca [BhP 6.13.14] ity ādau punar aśvamedha- vidhānaṃ sādhāraṇa-loke pāpa-prasiddher eva nivāraṇārtham iti jñeyam | nanu kathaṃ tadānīm apy āvirbhūta-bhagavat-prematvāt parama- bhāgavatasya vṛtrasya hatyā bhagavad-ārādhanenāpi gacchatu | mahad- aparādha-mātram api bhogaika-nāśyaṃ tat-prasāda-nāśyaṃ veti matam | ucyate, tathāpi bhagavat-preraṇayā tatra pravṛttasyendrasya na tādṛśo doṣa iti tad-ārādhanam evātra prāyaścittaṃ vihitam | śrī-bhagavatāpi tad-āsura- bhava-nivāraṇāyaiva tathopadiṣṭam ity anavadyam |

|| 6.1 || śrī-śukaḥ || 126-127 ||

[128]

kvacit prārabdha-pāpa-hārtvam apy āha dvābhyām -

yan-nāmadheya-śravaṇānukīrtanād
yat-prahvaṇād yat-smaraṇād api kvacit |
śvādo'pi sadyaḥ savanāya kalpate
kutaḥ punas te bhagavan nu darśanāt ||

aho bata śva-paco'to garīyān
yaj-jihvāgre vartate nāma tubhyam |
tepus tapas te juhuvuḥ sasnur āryā
brahmānūcur nāma gṛṇanti ye te || [BhP 3.33.6-7]

śvādatvam atra śva-bhakṣaka-jāti-viśeṣatvam eva śvānam attīti nirukter vartamāna-prayogāt kravyādavat tac-chīlatva-prāpteḥ | kādācitka-bhakṣaṇ prāyaścitta-vivakṣāyāṃ tv atītaḥ prayogaḥ kriyeta | rūḍhir yogam apaharatīti nyāyena ca tad virudhyate | ataeva śvapaca iti tair vyākhyātam | savanaṃ cātra soma-yāga ucyate | tataś cāsya bhagavan-nāma-śravaṇādy-ekatarāt sadya eva savana-yogyatā-pratikūla-durjātitva-prārambhaka-prārabdha-pāpa-nāśaḥ pratipadyate | uddhavaṃ prati bhagavatā ca - tasmāt bhaktiḥ (page 58) punāti man-niṣṭhā śvapākān api sambhavāt [BhP 11.14.20] iti kaimutyārtham eva proktam ity āyāti | kintu yogyatvam atra śvapacatva-prāpaka-prārabdha-pāpa- vicchinnatva-mātram ucyate | savanārthaṃ tu guṇāntarādhānam apekṣata eva | brāhmaṇa-kumārāṇāṃ śaukre janmani yogyatve saty api sāvitra-daiksya- janmāpekṣāvat | sāvitrādi-janmani tu sad-ācāra-prāpter iti savane pravṛttir na yujyate | tasmāt pūjyatva-mātre tātparyam ity abhipretya ṭīkā-kṛdbhir apy uktam anena pūjyatvaṃ lakṣyata iti | tathāpi jāti-doṣa-haratvena prārabdha- hāritvaṃ tu vyaktam evāyātam |

ṭīkā ca - tad upapādayati aho bata āścarye, yasya jihvāgre tava nāma vartate śvapaco'pi | atas tasmād eva hetor garīyān yad yasmād vartata iti vā kuta ity ata āha ta eva tapas tepur ity ādikā | tvan-nāma-kīrtane tapa-ādy-antar- bhūtaṃ tatas te puṇyatamā ity antā |

uddhavaṃ prati śrī-bhagavatā coktaṃ bhaktiḥ punāti man-niṣṭhā śvapākān api sambhavāt [BhP 11.14.20] iti | atra jāti-doṣa-haratvena prārabdha-hāritvaṃ spaṣṭam | evaṃ prārabdha-hetu-vyādhy-ādi-haratvaṃ ca skānde -

ādhayo vyādhayo yasya smaraṇān nāma-kīrtanāt | tad eva vilayaṃ yānti tam anantaṃ namāmy aham || iti |

uktaṃ ca nāma-kaumudyām - prārabdha-pāpa-haratvaṃ ca kvacid upāsakecchā-vaśāt iti |

|| 3.33 || śrī-devahūtiḥ || 128 ||

[129]

tad-vāsanā-hāritvam āha -

tais tāny aghāni pūyante tapo-dāna-vratādibhiḥ |
nādharmajaṃ tad-dhṛdayaṃ tad apīśāṅghri-sevayā || [BhP 6.20.17]

adharmāj jātaṃ teṣām aghānāṃ hṛdayaṃ saṃskārākhyena śuddhyati tad apīśāṅghri-sevayā śuddhyatīty arthaḥ | pādme ca -

aprārabdha-phalaṃ pāpaṃ kūṭaṃ bījaṃ phalonmukham | krameṇaiva pralīyeta viṣṇu-bhakti-ratātmanām || iti |

aprārabdha-phalaṃ vakṣyamāṇebhyo'nyat | kūṭaṃ bījatvonmukhaṃ bījaṃ prārabdhonmukhaṃ phalonmukhaṃ prārabdham ity arthaḥ |

|| 6.2 || śrī-viṣṇu-dūtā yama-dūtān || 129 ||

[130]

avidyāharatvam āha -

tvaṃ pratyag-ātmani tadā bhagavaty ananta
ānanda-mātra upapanna-samasta-śaktau |
bhaktiṃ vidhāya paramāṃ śanakair avidyā-
granthiṃ vibhetsyasi mamāham iti prarūḍham || [BhP 4.11.30]

tathā ca pādme -

kṛtānuyātrā-vidyābhir hari-bhaktir anuttamā | avidyāṃ nirdahaty āśu dāva-jvāleva pannagīm || iti |

|| 4.11 || śrī-manur dhruvam || 130 ||

[131]

sarva-prīṇana-hetutvam uktam - yathā taror mūla-niṣecanena [BhP 4.31.12] ity ādinā | tathāha surucis taṃ samutthāpy apādāvanatam arbhakam | pariṣvajyāha jīveti bāṣpa-gadgadayā girā | (page 59)

yasya prasanno bhagavān guṇair maitry-ādibhir hariḥ |
tasmai namanti bhūtāni nimnam āpa iva svayam || [BhP 4.9.47]

surucir nija-vidveṣiṇī mātuḥ sapatny api ta# bhagavad-ārādhanata āyātaṃ śrī-dhruvam | yathā pādme -

yenārcito haris tena tarpitāni jaganty api | rajyanti jantavas tatra jangamāḥ sthāvarā api || iti |

|| 4.9 || śrī-maitreyaḥ || 131 ||

[132]

jñāna-vairāgyādi-sad-guṇa-hetutvam uktaṃ -- yasyāsti bhaktir bhagavaty akiñcanā [BhP 5.18.12] ity ādinā | svargāpavarga-bhagavad-dhāmādi- sarvānanda-hetutvam apy uktaṃ yat karmabhir yat tapasā [BhP 11.20.32] ity ādinā | svataḥ parama-sukha-dānena karmādi-jñānānanta-sādhana-sādhya- vastūnāṃ heyatva-kāritām āha --

na pārameṣṭhyaṃ na mahendra-dhiṣṇyaṃ
na sārvabhaumaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
mayy arpitātmecchati mad vinānyat || [BhP 11.14.14]

rasādhipatyaṃ pātālādi-svāmyam | apunarbhavaṃ brahma-kaivalya-rūpaṃ mokṣam | kiṃ bahunā yat kiñcid api sādhya-jātaṃ tat sarvaṃ necchaty eva, kintu mad māṃ vinā tādṛśa-bhakti-sādhyaṃ mām eva sarva- puruṣārthādhikam icchatīty arthaḥ | mayy arpitātmā kṛtātma-nivedanaḥ |

|| 11.14 || śrī-bhagavān || 132 ||

[133]

atha sākṣād bhakter nirguṇatvaṃ vaktuṃ bhagavad-arpita-karmārabhya sarveṣāṃ karmaṇāṃ tāvat saguṇatvam āhaikena -

mad-arpaṇaṃ niṣphalaṃ vā sāttvikaṃ nija-karma tat |
rājasaṃ phala-saṅkalpaṃ hiṃsā-prāyādi tāmasam || [BhP 11.25.23]

mayi arpaṇaṃ yasya mad-arpitam ity arthaḥ | niṣphalaṃ niṣkāmam | phalaṃ saṅkalpyate yasmin tat | ādi-śabdād dambha-mātsaryādibhiḥ kṛtam |

[134]

athānuṣṭhānāntarāṇāṃ triguṇāntargatatvaṃ vadan caturtha-kakṣāyāṃ sākṣād-bhakter nirguṇatvam āha catuḥṣu --

kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ tu yat |
prākṛtaṃ tāmasaṃ jñānaṃ man-niṣṭhaṃ nirguṇaṃ smṛtam || [BhP 11.25.23]

prākṛtaṃ bāla-mūkādi-jñāna-tulyam | vaikalpikaṃ dehādi-viṣayaṃ yat tad rajo rājasam | kevalasya nirviśeṣasya brahmaṇaḥ śuddha-jīva-bhedena jñānaṃ kaivalyaṃ, tvat-padārtha-mātra-jñānasya kevalatvānupapattiḥ | tat-padārtha- jñāna-sāpekṣatvāt | sattva-yukte hi citte prathamataḥ śuddhaṃ sūksmaṃ jīva- caitanyaṃ prakāśate | tataś cid-ekākāratvābhedena tasmin śuddhaṃ pūrṇaṃ brahma-caitanyam apy anubhūyate | tataḥ sattva-guṇasyaiva tatra kāraṇatā- prācuryāt sāttvikatvam | tathā ca śrī-gītopaniṣadaḥ - sattvāt sañjāyate jñānaṃ [Gītā 14.17] iti | bhagavaj-jñānasya tu -

devānāṃ śuddha-sattvānām ṛṣīṇāṃ cāmalātmanām |
bhaktir mukunda-caraṇe na prāyeṇopajāyate || [BhP 6.14.2]

muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune || [BhP 6.14.5] (page 60) ity ādy-uktyā sattvādi-sad-bhāve'py abhāvāt --

rajas-tamaḥ-svabhāvasya brahman vṛtrasya pāpmanaḥ |
nārāyaṇe bhagavati katham āsīd dṛḍhā matiḥ || [BhP 6.14.1]

ity-uktyā tad-abhāve'pi sad-bhāvān na tat-kāraṇatvam | kintu tad-uttaratvena tasya pūrva-janmani nāradādi-saṅga-varṇanayā |

naiṣāṃ matis tāvad urukramāṅghriṃ
spṛśaty anarthāpagamo yad-arthaḥ |
mahīyasāṃ pāda-rajo-'bhiṣekaṃ
niṣkiñcanānāṃ na vṛṇīta yāvat || [BhP 7.5.32]

ity uktyā ca bhagavat-kṛpā-parimala-pātra-bhūtasya śrīmato mahataḥ saṅga eva kāraṇam | tat-saṅgaś ca -

tulayāma lavenāpi na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ || [BhP 1.18.13, 4.30.33]

ity uktyā nirguṇāvasthāto'py adhikatvāt parama-nirguṇa eva | sa tam asya ca prathame ca samaḥ priyaḥ suhṛd brahman [BhP 7.1.1] ity ādau sa-guṇe devādau tasya kṛpā vāstavī na bhavati, kintu śrīmat-prahlādādiṣv eveti pratipādanān mahatāṃ nirguṇatvābhivyaktyā sat-saṅgasyāpi nirguṇatvaṃ vyaktam | tathā bhakter api guṇa-saṅga-nirdhūnanānantaraṃ cānuvṛttiḥ śrūyate | yad uktam uddhavaṃ prati śrī-bhagavatā --

tasmād deham imaṃ labdhvā jñāna-vijñāna-sambhavam | guṇa-saṅgaṃ vinirdhūya māṃ bhajantu vicakṣaṇāḥ || [BhP 11.25.33] iti |

parameśvara-jñānasya nairguṇya-hetutvena nirguṇatvoktis tu lakṣaṇā-maya- kaṣṭa-kalpanā | tathā kaivalya-jñānasyāpi nairguṇya-hetutvād avaiśiṣṭyenodāharaṇa-bhedāpravṛttiś ca syāt | tasmāt svata eva nirguṇaṃ bhagavaj-jñānam | ataeva -

sāttvikaṃ sukham ātmotthaṃ viṣayotthaṃ tu rājasam |
tāmasaṃ moha-dainyotthaṃ nirguṇaṃ mad-apāśrayam || [BhP 11.25.29]

ity atra tat-sukhasyāpi nirguṇatvaṃ vakṣyate | śravaṇādi-lakṣaṇa-kriyā- rūpāyā api bhakteḥ śuśrūṣoḥ śraddadhānasya vāsudeva-kathā-ruciḥ syān mahat-sevayā [BhP 1.2.13] ity uktyā tad-eka-nidānatvena nirguṇatvam eva |

nanu - madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam | vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38] iti |

śrī-matsya-deva-vacanena brahma-jñānam api śrī-bhagavat-prasādotthaṃ śrūyate, tat kathaṃ tasya saguṇatvam ? ucyate - brahma-jñānaṃ dvividhānāṃ jāyate | tatra bhagavad-upāsakānām ānuṣaṅgikatvena brahmopāsakānāṃ svatantratvena | bhagavad-upāsakais tu bhagavac-chakti-rūpayā bhaktyā kiñcid-bhedenaiva gṛhyate tac ca brahma-bhūtaḥ prasannātmā [Gītā 18.54] ity- ādi-śrī-gītoktānusāreṇa ātmārāmāś ca (page 61) munayaḥ [BhP 1.7.10] ity ādy-anusāreṇa ca bhagavataḥ parākhya-bhakti-parikaro bhavati | brahmopāsakais tu pūrvavad abhedenaiva gṛhyate | tat-phalasya nātyantikaṃ vigaṇayaty api te prasādam [BhP 6.15.48] ity-ukta-diśā parair ātyantikatvena matasyāpi parama-vidvadbhir ādṛtatvāt | tathā bhakti-viruddhatvena svargāpavarga-narakeṣv api tulyārtha-darśinaḥ [BhP 6.17.23] ity uktyā narakavad apavargasyāpi heyatvāt prasādābhāsa evāsau | sva-maty-anusāreṇa prasādatayā gṛhyamāṇas tan-mati-kalpitatvāt sa-guṇa eva | tataḥ kaivalya- jñānam api tathā | viśeṣatas tasya sa-guṇa-sambandhena janmāṅgīkṛtam asti |

nanu antar bahiś ca karaṇaṃ puruṣasya guṇamayam eva | tad-udbhavayor bhakti-rūpayoḥ kathaṃ nirguṇatvam ? ucyate, jñāna-śaktiḥ kriyā-śaktir vā na tāvaj jaḍasya traiguṇyasya dharme ghaṭasy eva | na ca cid-rūpasyāpi jīvasya īśvarādhīna-śaktitvenāmukhyatvād devatāviṣṭa-puruṣasyevātaḥ paramātma-caitanyasyeivety āyātam | tathoktaṃ --

dehendriya-prāṇa-mano-dhiyo'mī yad-aṃśa-viddhāḥ pracaranti karmasu | [BhP 6.16.24] iti |

tathā ca śrutiḥ - prāṇasya prāṇa uta cakṣuṣaś cakṣur uta śrotrasya śrotraṃ manaso mana iti na ṛte tat kriyate kiṃ ca nāre ity ādikā |

[śrotrasya śrotraṃ manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ | cakṣuṣaś cakṣur atimucya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti || KenaU 1.2||]

tad evaṃ sati traiguṇya-kārya-prādhānyena bhavantyau te guṇamayatvenocyete | parameśvara-prādhānyena tu svato guṇātīte eva te | tad uktaṃ devāmṛta-pānādhyāye śrī-śukena --

yad yujyate'su-vasu-karma-mano-vacobhir dehātmajādiṣu nṛbhis tad asat pṛthaktvāt | tair eva sad bhavati yat kriyate'pṛthaktvāt sarvasya tad bhavati mūla-niṣecanaṃ yat || [BhP 8.9.29] iti |

pṛthaktvāt paramātmetarāśrayatvāt | apṛthaktvāt tad-ekāśrayatvād ity arthaḥ | ato yuktam eva jñāna-kriyātmikāyā hari-bhakter nirguṇatvam | viśeṣatas tasya bhakter guṇa-sambandhena janmābhāvaś cāṅgīkṛta iti na tu brahma-jñānasyeva guṇa-sambandhena janma-bhāva iti | tato'sau bhaktis tasyāpi prīṇanatvādi-guṇair udāhariṣyate | yat tu śrī-kapila-devena bhakter api nirguṇa-saguṇāvasthāḥ kathitās tāḥ punaḥ puruṣāntaḥkaraṇa-guṇā eva tasyām upacaryanta iti sthitam |

tad evam abhipretya jñāna-rūpāyā bhakter nirguṇatvam uktvā kriyā-rūpāyā vyācaṣṭe | tatrāpy astu tāvat śravaṇa-kīrtanādi-rūpāyā bhagavat- sambandhena vāsa-mātra-rūpāyā āha --

vanaṃ tu sāttviko vāso grāmo rājasa ucyate |
tāmasaṃ dyūta-sadanaṃ man-niketaṃ tu nirguṇam || [BhP 11.15.24]

vanaṃ vāsa iti tat-sambandhinī vasana-kriyety artho vānaprasthānām iti jñeyam | evaṃ grāmya iti gṛhasthānām | tāmasam iti durācārāṇām | dyūta- sadanam ity upalakṣaṇam | man-niketam iti (page 62) mat-sevā-parāṇām iti ca | vanādīnāṃ vāsena saha āyur ghṛtam itivad ekādhikaraṇatvam | vanasya vṛkṣa-ṣaṇḍa-rūpasya rajas-tamaḥ-prādhānyāt | ataeva vivktatva-lakṣaṇa- tadīya-sāttvika-guṇasyāpi tad-yugala-miśratvena gauṇatvam | vāsa-kriyāyās tu sattvopapannatvāt tad-vardhanatvāc ca sāttvikatve mukhyatvam iti tasyā evābhidheyatvam ucitam | ataeva grāmya iti taddhitānta eva paṭhitaḥ | evaṃ dyūta-sadanam ity atra ca vāsa-kriyaiva vivakṣitā | man-niketam ity atrāpi | kintu bhagavat-sambandha-māhātmyena niketasyāpi nirguṇatvaṃ bhavet sparśa-maṇi-nyāyena tādṛśatvaṃ tu tādṛśa-bhakti-cakṣurbhir evopalabdhavyam | diviṣṭhās tatra paśyanti sarvān eva caturbhujān itivat | evam eva ṭīkā ca - bhagavan-niketaṃ tu sākṣāt tad-āvirbhāvān nirguṇaṃ sthānam ity eṣā |

[136]

evaṃ vāsa-mātrasya tādṛśatvam uktvā sarvāsām eva tat-kriyāṇāṃ tādṛśatvam āha --

sāttvikaḥ kārako'saṅgī rāgāndho rājasaḥ smṛtaḥ |
tāmasaḥ smṛti-vibhraṣṭo nirguṇo mad-apāśrayaḥ || [BhP 11.25.26]

atra ca kriyāyām eva tātparyaṃ na tad-āśrite dravye | sāttvika-kārakasya śarīrādikaṃ hi guṇatraya-pariṇatam eva |

[137]

tad evaṃ kriyā-mātrasya tādṛśatvam uktvā tat-pravṛtti-hetu-bhūtāyāḥ śraddhāyā apy āha -

sāttviky ādhyātmikī śraddhā karma-śraddhā tu rājasī |
tāmasy adharme yā śraddhā mat-sevāyāṃ tu nirguṇā || [BhP 11.25.27]

adharmo'tra para-dharmaḥ | anyat pūrvavat |

|| 11.25 || śrī-bhagavān || 133-137 ||

[138]

ata āha dharmaṃ bhāgavataṃ śuddhaṃ traividyaṃ ca guṇāśrayam | [BhP 6.2.24]

śuddhaṃ nirguṇam iti | traividyaṃ veda-traya-pratipādyaṃ guṇāśrayam iti |

ṭīkā ca - veda-śabdenātra karma-kāṇḍam evocyate evaṃ trayī-dharmam [Gītā 9.21] ity ādeḥ |

|| 6.2 || śrī-śukaḥ || 138 ||

[139]

ataeva bhakteḥ śrī-bhagavat-svarūpa-śakti-bodhakatvaṃ svayam-prakāśatvam āha -

yajñāya dharma-pataye vidhi-naipuṇāya
yogāya sāṅkhya-śirase prakṛtīśvarāya |
nārāyaṇāya haraye nama ity udāraṃ
hāsyan mṛgatvam api yaḥ samudājahāra || [BhP 5.14.45]

ya ārṣabheyo bharato maraṇa-samaye tatrāpi mṛga-śarīre tad-vacana- janmātyantāsambhāvāt sva-prakāśatvam eva tasyāḥ kīrtana-lakṣaṇāyā bhakteḥ sidhyati | evaṃ gajendre'pi jñeyam ||

|| 5.14 || śrī-śukaḥ || 139 ||

[140]

parama-sukha-rūpatvaṃ ca dṛśyate | tatra sādhana-daśāyāṃ ato vai kavayo nityam [BhP 1.2.12] ity ādau karmaṇy asminn anāśvāse [BhP 1.18.12] ity ādau ca tad-rūpatvābhivyaktir darśitaiva siddha-daśāyāṃ tu sutarāṃ prakaṭībhavati | yathā -

(page 63)

mat-sevayā pratītaṃ te sālokyādi-catuṣṭayam |
necchanti sevayā pūrṇāḥ kuto'nyat kāla-viplutam || [BhP 9.4.67]

atrānyasya kāla-viplutatvam iti sevāyās tad-abhāve nirguṇitvaṃ siddham | akāla-vipluta-sālokyādibhyo'tiśaye kim uteti |

|| 9.4 || śrī-viṣṇur durvāsasam || 140 ||

[141]

śrī-bhagavad-viṣayaka-rati-pradatvam uktam | evaṃ nirjita-ṣaḍ-vargaiḥ kriyate bhaktir īśvare [BhP 7.7.33] ity ādinā | yat tu - astv evam aṅga bhagavān bhajatāṃ mukundo muktiṃ dadāti karhicit sma na bhakti-yogam [BhP 5.6.18] ity uktyāpi tad-ratir na prāpyata iti śaṅkyate tat khalv avivekād eva | karhicid iti bhakti-yogākhya-tad-rati-puruṣārthatāyāṃ śaithilye saty evety artha-lābhāt karhicid apy anuktatvāt asākalye tu cic-canau ity amara-koṣāc ca | tathā yady aticiram āvṛttiḥ syāt tadā ratim api dadāti - satyaṃ diśaty arthitam arthito nṝṇām [BhP 5.19.24] ity āder iti ca karhicit-padena gamyate | bhakti-viṣayaka- bhagavat-prīty-eka-hetutvam apy udāhṛtam | nālaṃ dvijatvaṃ devatvam [BhP 7.7.43] ity ādi |

tathā cāha --

manye dhanābhijana-rūpa-tapaḥ-śrutaujas-
tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥ |
nārādhanāya hi bhavanti parasya puṃso
bhaktyā tutoṣa bhagavān gaja-yūtha-pāya || [BhP 7.9.9]

abhijanaḥ sat-kula-janma | buddhir jñāna-yogaḥ | yogo'ṣṭāṅgaḥ ||

|| 7.9 || śrī-prahlādaḥ śrī-nṛsiṃha-devam || 141 ||

[142] nanu niratiśaya-nityānanda-rūpasya bhagavataḥ kathaṃ tayā sukham utpadyeta niratiśayatva-nityatvayor virodhāt | ucyate - śāstre khalu niratiśayānandatvaṃ nityatvaṃ ca bhagavataḥ śrūyate | bhakter api tathā tat-prīti-hetutvaṃ śrūyate | tata evaṃ gamyate - tasya paramānandaika-rūpasya sva-parānandinī svarūpa- śaktir yā hlādinī nāmnī vartate prakāśa-vastunaḥ sva-para-prakāśana- śaktivat parama-vṛtti-rūpaivaiṣā | tāṃ ca bhagavān sva-vṛnde nikṣipann eva nityaṃ vartate | tat-sambandhena ca svayam atitarāṃ prīṇātīti | ataeva tasya prīti-rūpasyāpi bhakti-prīṇanīyatvam āha -

yat-prīṇanād barhiṣi deva-tiryaṅ-
manuṣya-vīrut-tṛṇam āviriñcāt |
prīyeta sadyaḥ sa ha viśva-jīvaḥ
prītaḥ svayaṃ prītim agād gayasya || [BhP 5.15.13]

viśva-bījaḥ sarva-jīvana-hetuḥ | devādīnāṃ dvandvaikyam | prītiḥ sukha- rūpo'pi ||

|| 5.15 || śrī-śukaḥ || 141 ||

ataeva tathābhūtatvenātmārāmasya pūrṇa-kāmasyāpi tasya kṣudra-guṇa-vastv api kalpata iti dṛṣṭānenāha -- (page 64)

tatropanīta-balayo raver dīpam ivādṛtāḥ
ātmārāmaṃ pūrṇa-kāmaṃ nija-lābhena nityadā |
prīty-utphulla-mukhāḥ procur harṣa-gadgadayā girā
pitaraṃ sarva-suhṛdam avitāram ivārbhakāḥ || [BhP 1.11.4-5]

atra śrī-dvārakāyāṃ raver upahāra-rūpaṃ dīpam ādṛtavanto janā ivety arthaḥ | evaṃ stutyādikam api tat-prīṇanatām arhatīty āha prītyeti | pitaram arbhakā iveti dṛṣṭāntaḥ | tasya prītāvasādhāraṇa-guṇa-viśeṣam apy āha sarva-suhṛdam iti | sarva-suhṛttve liṅgam avitāram iti | tathā ātmārāma- pūrṇa-kāmatve'pi tādṛśasya sva-sambandhābhimāni-prīti-mat-putrādiṣu prīti-viśeṣodayo yathā dṛśyate teṣu taṃ prītimantam ity arthaḥ | evaṃ kalpataru-dṛṣṭānte'pi bhagavato bhakti-viṣayikā kṛpā yathārtham evopapadyate ye khalu shaja-tat-prītim evātmani prārthayamānā bhajante tebhyas tad-dāna-yāthārthyaasyāvaśyakatvāt | tasmād asty evānanda- rūpasyāpi bhaktāv ānandollāsa iti |

|| 1.11 || śrī-sūtaḥ || 143 ||

[144]

evaṃ bhakti-rūpāyās tac-chakter jīve'bhivyaktau bhagavān eva kāraṇam | tad- indriyādi-pravṛttaau sa ca eveti | tasmiṃs tayā jīvasyopakārābhāsatvam eva | tathāpi bhaktānurajyad ātmatve bhagavataḥ sva-kṛpā-prābalyam eva kāraṇam iti vadan pūrvārtham eva sādhayati -

kiṃ varṇaye tava vibho yad-udīrito'suḥ
saṃspandate tam anu vāṅ-mana-indriyāṇi |
spandanti vai tanu-bhṛtām aja-śarvayoś ca
svasyāpy athāpi bhajatām asi bhāva-bandhuḥ || [BhP 12.8.40]

he vibho | tava kim ahaṃ varṇaye | tvat-kṛpālutāyāḥ kiyantam aṃśaṃ varṇayeyam ity arthaḥ | yato yena tvayaiva udīritaḥ prerito'suḥ prāṇaḥ saṃspandante pravartate, tam asum anu ca vāg-ādayaḥ spandanti tatra hetur vai anvaya-vyatirekābhyāṃ śrotrasya śrotram [KenaU 1.2] ity-ādi-śrutibhyaś ca tat-prasiddha ity arthaḥ | na kevalaṃ prākṛtānāṃ tanu-bhṛtāṃ kintu aja- śarvayoś ca | ataḥ svasya mamāpi tathaiva | evaṃ saty api na kvacid api kasyāpi svātantryam | tathāpi dāru-yantravat pravartitair api vāg-ādibhir bhajatāṃ puṃsāṃ bhāvena svadattayaiva bhaktyā bandhur asīti |

|| 12.8 || mārkaṇḍeyaḥ śrī-nara-nārāyaṇau || 144 ||

[145]

śrī-bhagavad-anubhava-kartṛtve'nanya-hetutvam āha -

śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ
smaranti nandanti tavehitaṃ janāḥ |
ta eva paśyanty acireṇa tāvakaṃ
bhava-pravāhoparamaṃ padāmbujam || [BhP 1.8.36]

spaṣṭam || 1.8 || śrī-kuntī śrī-bhagavantam || 145 ||

[146]

śrī-bhagavat-prāpakatvam āha -

bhaktyoddhavānapāyinyā sarva-loka-maheśvaram |
sarvotpatty-apyayaṃ brahma kāraṇaṃ mopayāti saḥ || [BhP 11.18.45]

(page 65) ṭīkā ca - maheśvaratve hetuḥ sarvotpatty-apyayaṃ sarvasyotpatty- apyayau yasmāt tam | ataeva tat-kāraṇaṃ māṃ brahma-svarūpaṃ vaikuṇṭha- nivāsinam | yad vā brahmaṇo vedasya kāraṇaṃ mām upayāti sāmīpyena prāpnoti ity eṣā | śrī-gītāsu ca puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā [Gītā 8.22] iti |

|| 11.18 || śrī-bhagavān || 146 ||

[147]

tathā manaso'py agocara-phala-dāne śrī-dhruva-caritaṃ pramāṇaṃ parama- bhakti-saṃvalita-sva-loka-dānāt | tad-vaśīkāritvaṃ tūdāhṛtaṃ na sādhayati māṃ yogo [BhP 11.14.20] ity ādi | tathā tat-padyānte bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām [BhP 11.14.21] iti | atraiva vivecanīyam | yadyapy asya vākyasyaikādaśa-caturdaśādhyāya- prakaraṇe sādhya-sādhana-bhaktyor aviviktatayaiva mahima-nirūpaṇam iti sādhana-paratvaṃ durnirṇeyaṃ, tathāpi phala-bhakti-mahima-dvārāpi sādhana-mahima-paratvam eva yatredṛśam api phalaṃ bhavatīti | vadanti kṛṣṇa śreyāṃsi [BhP 11.14.1] ity ādi-praśnam ārabhya sādhanasyopakrāntatvāt | yathā yathātmā parimṛjyate'sau mat-puṇya-gāthā- śravaṇābhidhānaiḥ | [BhP 11.14.26] ity ādinā tasyaivopasaṃhṛtatvāc ca |

viśeṣas tu tatra bādhyamāno'pi mad-bhakto [BhP 11.14.18] ity ādikaṃ dharmaḥ satya-dayopetaḥ [BhP 11.14.22] ity-ādy-anta-tadīyam ukta-prakaraṇaṃ prāya- sādhana-mahima-param eva | tatra bādhyamāno'pi iti padyaṃ sādhya-bhaktau jātāyāṃ bādhyamānatvāyogāt -

dadhati sakṛn manas tvayi ya ātmani nitya-sukhe na punar upāsate puruṣa-sāra-harāvasathān || [BhP 10.87.35] ity ukteḥ |

viṣayāviṣṭa-cittānāṃ viṣṇv-āveśaḥ sudūrataḥ |
vāruṇī-dig-gataṃ vastu vrajann aindrīṃ kim āpnuyāt ||

iti viṣṇu-purāṇāc ca tan-mahima-paratvena gamyate | atraiva tad vakṣyate -

kathaṃ vinā roma-harṣaṃ dravatā cetasā vinā |
vinānandāśru-kalayā śudhyed bhaktyā vināśayaḥ || [BhP 11.14.23] ity anena,

mad-bhakti-yukto bhuvanaṃ punāti [BhP 11.14.24] iti kaimutya-vākyena ca sādhya-bhakteḥ saṃskāra-hāritvam | tato viṣayā eva bādhyamānā bhavantīti |

atha yathāgniḥ susamṛddhārciḥ [BhP 11.14.19] iti padyaṃ nāmābhāsādeḥ sarva-pāpa-kṣaya-kāritva-prasiddhes tat-param | atha na sādhayati māṃ yogaḥ ity etat sārdha-padyaṃ yogādīnāṃ sādhana-rūpāṇāṃ pratiyogitvena nirdiṣṭatvāt śraddhā-sahāyatvena vidhānāc ca tat-param | sādhyāyāṃ śraddhollekhaḥ punar-ukta iti | yadyapi phala-bhakti-dvāraiva tad- vaśīkāritvaṃ tasyās tathāpy atra sādhaka-rūpāyā mukhyatvena prātatvāt tatraivodāhṛtam |

kiṃ vā - (page 66)

astv evam aṅga bhagavān bhajatāṃ mukundo muktiṃ dadāti karhicit sma na bhakti-yogam [BhP 5.6.18]

iti nyāyena nāvaśaḥ san premāṇaṃ dadātīti tasyā eva sākṣāt tad-guṇakatvaṃ jñeyam | atha dharmaḥ satya-dayopetaḥ [BhP 11.14.21] iti padyaṃ ca dharmādi-
sādhana-pratiyogitvena nirdeśāt | sādhya-bhakter evānyatrāpi tat- phalatayodāhṛtatvāc ca tat-param | yat tu kathaṃ vinā [BhP 11.14.22] ity ādikaṃ tac ca sādhana-bhakti-phalasya śodhakatvātiśaya-pratipādanena tat-param iti | tasmāt sādhv eva bādhyamāno'pi [BhP 11.14.17] ity ādi-padyāni tat-prasaṅge darśitāni | || 11.14 || śrī-bhagavān || 147 ||

[148]

tathāstu tasyāḥ sākṣād bhakteḥ para-dharmatvādikam | bhagavad-arpaṇa- siddha-tad-anugatikasya laukika-karmaṇo'pi para-dharmam udāhariṣyate yo yo mayi pare dharmaḥ [BhP 11.29.21] ity ādau | tathā pāpa-ghnatvādikaṃ tasyāḥ śravaṇādināpi bhavatīty uktaṃ śruto'nupaṭhito dhyātaḥ [BhP 11.2.3] ity ādau | pādme māgha-māhātmye deva-dūta-vākyaṃ ca -

prāhāsmān yamunā-bhrātā sādaraṃ hi punaḥ punaḥ |
bhavadbhir vaiṣṇavas tyājyo viṣṇuṃ ced bhajate naraḥ ||

vaiṣṇavo yad-gṛhe bhuṅkte yeṣāṃ vaiṣṇava-saṅgatiḥ | te'pi vaḥ parihāryāḥ syus tat-saṅga-hata-kilbiṣāḥ || iti |

bṛhan-nāradīye yajñamāly-upākhyānānte -

hari-bhakti-parāṇāṃ tu saṅgināṃ saṅga-mātrataḥ | mucyate sarva-pāpebhyo mahā-pātakavān api || [NārP 1.36.61] iti |

tataḥ sutarām evedam ādideśa -

jihvā na vakti bhagavad-guṇa-nāmadheyaṃ
cetaś ca na smarati tac-caraṇāravindam |
kṛṣṇāya no namati yac-chira ekadāpi
tān ānayadhvam asato'kṛta-viṣṇu-kṛtyān || [BhP 6.3.29]

āstāṃ tāvat tān ānayadhvam ity ādikenaitat pūrva-dvitīya-padyenoktānāṃ mukunda-pādāravinda-vimukhānām ānayana-vārtā | tathā te deva-siddhaḥ [BhP 6.3.27] ity ādikena tat pūrva-tṛtīya-padyenoktānāṃ deva-siddha-parigīta- pavitra-gāthānāṃ sādhūnāṃ samadṛśāṃ bhagavat-parāṇāṃ nikaṭa-gamana- niṣedha-vārtāpi | yad yasya jihvāpi śrī-bhagavato guṇaṃ ca nāmadheyaṃ caikadā janma-madhye yadā kadācid api na vakti | jihvāyā abhāve cetaś ca tac-caraṇāravindam ekadāpi na smarati | cetaso vikṣiptatve śiraś ca kṛṣṇāya kṛṣṇaṃ lakṣīkṛtya na namatīti | (page 67)

śaṭhenāpi namaskāraṃ kurvataḥ śārṅgadhanvine |
śata-janmārjitaṃ pāpaṃ tat-kṣaṇād eva naśyati ||

iti skāndokta-mahimānaṃ namaskāraṃ na karoti tān ānayadhvam | tatra hetur asataḥ | asattve hetur akṛta-viṣṇu-kṛtyān | yathā skānde revā-khaṇḍe śrī- brahmoktau -

sa kartā sarva-dharmāṇāṃ bhakto yas tava keśava |
sa kartā sarva-pāpānāṃ yo na bhaktas tavācyuta ||

pāpaṃ bhavati dharmo'pi tavābhaktaiḥ kṛto hare |
niḥśeṣa-dharma-kartā vāpy abhakto narake hare |
sadā tiṣṭhati bhaktas te brahmahāpi vimucyate ||

pādme (?) ca -
man-nimittaṃ kṛtaṃ pāpam api kṣemāya kalpate |
mām anādṛtya dharmo'pi pāpaṃ syān mat-prabhāvataḥ ||

yuktaṃ caitat śravaṇaṃ kīrtanaṃ cāsya [BhP 7.11.10] ity ādinā | mukha- bāhūru-pādebhyaḥ [BhP 11.5.2] ity ādinā | sarva-vidhi-niṣedhāḥ syuḥ ity ādinā ca parama-nityatvādi-pratipādanāt | eṣāṃ kīrtanādīnāṃ trayāṇām api sukarāṇām abhāve pareṣāṃ sutarām evābhāvo bhaved iti sāmānyenaiva viṣṇu-kṛtya-rahitatvam uktam | jihvādīnāṃ karaṇa-bhūtānām api kartṛtvena nirdeśaḥ puruṣānicchayāpi yathā kathañcit kīrtanādikam ādatte | caraṇāravindam iti viśeṣāṅga-nirdeśaḥ śrī-yamasya bhakti-khyāpaka eva na tu tan-mātra-smaraṇa-niyāmakaḥ | atrābhaktānām ānayanena bhaktānām ānayanam eva vidhīyate | ānayanasyotsarga-siddhatvāt vaivasvataṃ saṃyamanaṃ prajānām iti śruteḥ |

sakṛn manaḥ kṛṣṇa-padāravindayor
niveśitaṃ tad-guṇa-rāgi yair iha |
na te yamaṃ pāśa-bhṛtaś ca tad-bhaṭān
svapne'pi paśyanti hi cīrṇa-niṣkṛtāḥ || [BhP 6.1.19]

ity atra tad-guṇa-rāgīti viśeṣaṇaṃ tu teṣāṃ tad-dṛṣṭi-patha-gamana- sāmarthyasyāpi ghātakaṃ tādṛśa-tat-smaraṇasya prabhāva-viśeṣam eva bodhayatīti jñeyam | yathaiva nārasiṃhe -

aham amara-gaṇārcitena dhātrā yama iti loka-hitāhite niyuktaḥ | hari-guru-vimukhān praśāsmi martyān hari-caraṇa-praṇatān namaskaromi || [NṛsiṃhaP 9.2] iti |

tathaivāmṛta-sāroddhāre skānda-vacanam -
na brahmā na śivāgnīndrā nāhaṃ nānye divaukasaḥ |
śaktās tu nigrahaṃ kartuṃ vaiṣṇavānāṃ mahātmanām || iti ||

|| 6.3 || śrī-yamas tad-dūtān || 148 ||

[149]

tathā sakṛd-bhajanenaiva sarvam apy āyuḥ saphalam ity udāhṛtam eva śrī- śaunaka-vākyena āyur harati vai puṃsām udyann astaṃ ca yann asau [BhP 2.3.17] ity ādi-granthena | evaṃ bhakty-ābhāsenāpy ajāmilādeḥ pāpaghnatvaṃ ca dṛśyate | tathā sarva-karmādi-vidhvaṃsa-pūrvaka-parama-gati-prāptāv api svalāyāsenaiva bhakteḥ kāraṇatvaṃ ca śrūyate | laghu-bhāgavate -

vartamānaṃ ca yat pāpaṃ yad bhūtaṃ yad bhaviṣyati | tat sarvaṃ nirdayaty āśu govindānala-kīrtanāt || iti |

(page 68)

tathaiva ca tatra yathā kathañcit tad-bhakti-sambandhasya kāraṇatvaṃ dṛśyate | brahma-vaivarte -

sa samārādhito devo muktikṛt syād yathā tathā | anicchayāpi hṛtabhuk saṃspṛṣṭo dahati dvija || iti |

skānde umā-maheśvara-saṃvāde -
dīkṣā-mātreṇa kṛṣṇasya narā mokṣaṃ labhanti vai |
kiṃ punar ye sadā bhaktyā pūjayanty acyutaṃ narāḥ ||

bṛhan-nāradīye-
akāmād api ye viṣṇoḥ sakṛt pūjāṃ prakurvate |
na teṣāṃ bhava-bandhas tu kadācid api jāyate || [NārP 36.58]

pādme deva-dyuti-stutau -
sakṛd uccārayed yas tu nārāyaṇam atandritaḥ |
śuddhāntaḥkaraṇo bhūtvā nirvāṇam adhigacchati ||

tathānyatra -
samparkād yadi vā mohād yas tu pūjayate harim |
sarva-pāpa-vinirmuktaḥ prayāti paramaṃ padam ||

itihāsa-samuccaye śrī-nārada-puṇḍarīka-saṃvāde -
ye nṛśaṃsā durācārāḥ pāpācāra-ratāḥ sadā |
te'pi yānti paraṃ dhāma nārāyaṇa-padāśrayāḥ ||

lipyante na ca pāpena vaiṣṇavā vīta-kalmaṣāḥ |
punanti sakalān lokān sahasrāṃśur ivoditaḥ ||

janmāntara-sahasreṣu yasya syān matir īdṛśī |
dāso'haṃ vāsudevasya sarvān lokān samuddharet ||

sa yāti viṣṇu-sālokyaṃ puruṣo nātra saṃśayaḥ |
kiṃ punas tad-gata-prāṇāḥ puruṣāḥ saṃyatendriyāḥ ||

ataeva -
sakṛd eva prapanno yas tavāsmīti ca yācate |
abhayaṃ sarvadā tasmai dadāmy etad vrataṃ hareḥ ||

iti ca garuḍa-purāṇe | tathā cāha -

āpannaḥ saṃsṛtiṃ ghorāṃ yan-nāma vivaśo gṛṇan | tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam || [BhP 1.1.14] iti |

spaṣṭam || 1.1 || śrī-śaunakaḥ || 149 ||

[150]

tathā -

na hi bhagavann aghaṭitam idaṃ
tvad-darśanān nṛṇām akhila-pāpa-kṣayaḥ |
yan-nāma sakṛc chravaṇāt
pukkaśo'pi vimucyate saṃsārāt || [BhP 6.16.44]

spaṣṭam || 6.16 || citraketuḥ śrī-saṅkarṣaṇam || 150 ||

[151]

ataevoktaṃ śrī-viṣṇu-dharmottare - jīvitaṃ viṣṇu-bhaktasya varaṃ pañca dināni vai | na tu kalpa-sahasrāṇi bhakti-hīnasya keśave || iti |

atra yat tṛtīye garbha-sthasya jīvasya stutiḥ śrūyate | tasyaiva saṃsāro'pi varṇyate | tatrocyate jāty-ekatvenaika-varṇanam iti | vastutas tu kaścid eva jīvo bhāgyavān bhagavantaṃ stauti | sa ca (page 69) nistaraty api | na tu sarvasyāpi bhagavaj-jñānaṃ bhavati | tathā ca nairuktāḥ paṭhanti navame sarvāṅga- sampūrṇo bhavatīti paṭhitvāmṛtaś cāhaṃ punar jāto jātaś cāhaṃ punar mṛtaḥ ity ādi-tad-bhāvanā-pāṭhāntaraṃ -

avāṅ-mukhaḥ pīḍyamāno jantubhiś ca samanvitaḥ |
sāṅkhya-yogaṃ samabhyaset puruṣaṃ vā pañcaviṃśakam ||

tataś ca daśame māsi prajāyate ity ādi |

atra puruṣaṃ veti vāśabdāt kasyacid eva bhagavaj-jñānam iti gamyate | sarvāv apy avasthāsu bhakteḥ samarthatvaṃ ca varṇitam | bhede'py ekavad-varṇanam anyatrāpi dṛśyate | tṛtīye yathā pāda-kalpa-sṛṣṭi-kathane'pi śrī-sanakādīnāṃ sṛṣṭiḥ kathyata iti | ṭīkāyāṃ ca - brahma-kṛta-sṛṣṭi-mātra-kathana- sāmyenaikīkṛtyor iyam iti yojitaṃ śrī-varāhāvatāravac ca | tatra prathama- manvantarasyādau pṛthivī-majjane brahma-nāsikāto'vatīrṇaḥ śrī-varāhas tām uddharan hiraṇyākṣeṇa saṃgrāmaṃ kṛtavān iti varṇyate | hiraṇyākṣaś ca ṣaṣṭha-manvantarāvasāna-jāta-prācetasa-dakṣa-kanyāyā diter jātaḥ | tasmāt tathā varṇanaṃ tad-avatāra-mātratva-pṛthivī-majjana-mātratvaikya- vivakṣayaiva ghaṭate tadvad atrāpīti |

kaścid evānyo jīvaḥ stauty anyaḥ saṃsaratīty eva mantavyam | atra pūrvavat parama-gati-prāptau bhakteḥ paramparākāraṇatvaṃ ca dṛśyate | bṛhan- nāradīye dhvajāropaṇa-māhātmye -

yatīnāṃ viṣṇu-bhaktānāṃ paricaryā-parāyaṇāḥ |
te dūtāḥ sahasā yānti pāpino'pi parāṃ gatim || [NāradaP 1.20.73]

śrī-viṣṇu-dharme -
kalānāṃ śatam āgāmi samatītaṃ tathā śatam |
kārayan bhagavad-dhāma nayaty acyuta-lokatām ||

ye bhaviṣyanti ye'tītā ākalpāt puruṣāḥ kule |
tāṃs tārayati saṃsthāpya devasya pratimāṃ hareḥ ||

dūtān prati yamājñā ceyam - yenārcā bhagavad-bhaktyā vāsudevasya kāritā | navāyutaṃ tat-kulajaṃ bhavatāṃ śāsanātigam || iti |

yathāha -
triḥ-saptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te'nagha |
yat sādho'sya kule jāto bhavān vai kula-pāvanaḥ || [BhP 7.10.18]

triḥ-saptabhiḥ prācīna-kalpāgata-tadīya-pūrva-janma-sambandhibhiḥ pitṛbhiḥ saha asmin janmani hiraṇyakaśipu-marīci-brahmāṇa eva tat-pitara iti ||

|| 7.10 || śrī-nṛsiṃhaḥ prahlādam || 151 ||

[152]

tathā bhakty-ābhāsasyāpi sarva-pāpa-kṣaya-pūrvaka-śrī-viṣṇu-pada- prāpakatvaṃ yathā bṛhan-nāradīye kokila-māninor madironmattayor dhṛta- cīra-khaṇḍa-daṇḍayor jīrṇa-bhagavan-mandire nṛtyator dhvajāropaṇa-phala- prāptyā tādṛśatvaṃ jātam | tathā vyāghatasya pakṣiṇaḥ kukkura-mukha- gatasya tat-palāyana-vṛttyā bhagavan-mandira-parikramaṇa-phala-prāptyā tādṛśatva-prāptir iti | kvacit tatra mahā-bhakti-prāptiś ca | yathā bṛhan- nāradīya-purāṇa śrī-prahlādasya | tasya prāg-janmani veśyayā saha vivādena śrī-nṛsiṃha-caturdaśyāṃ daivād upavāsaḥ sampanno jāgaraṇaṃ ceti | tathā cāha -

yasyāvatāra-guṇa-karma-viḍambanāni
nāmāni ye'su-vigame vivaśā gṛṇanti |
te'naika-janma-śamalaṃ sahasaiva hitvā
saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye || [BhP 3.9.15]

(page 70) asuvagame'pīti tadānīntana-nāma-mātratvam aśuddha-varṇatvaṃ ca vyañjitam | vivaśā iti tad-icchāṃ vināpi kenacit kāraṇāntareṇāpīty arthaḥ | vaśakāntau ity amaraḥ | tādṛśa-śaktitve hetum āhāvatāreti | avatārādi- sadṛśāni tat tulya-śaktīnīty arthaḥ | karma-viḍambanāni tad-viṣaya- prayuktāni giridharety ādīni tāny api | kim uta sākṣāt tan-nāmāni kṛṣṇa- govindety-ādīnīty arthaḥ |

|| 3.9 || brahmā śrī-garbhodaka-śāyinam || 152 ||

[153]

astu tāvat śuddha-bhakty-ābhāsasya vārtā | aparādhatvena dṛśyamāno'py asau mahā-prabhāvo dṛśyate | yathā viṣṇu-dharme bhagavan-mantreṇa kṛta- nija-rakṣaṃ vipraṃ prati rākṣasa-vākyaṃ -

tvām attum āgataḥ kṣiptau rakṣayā kṛtayā tvayā |
tat-saṃsparśāc ca me brahman sādhv etan manasi sthitam ||

kā sā rakṣā na tāṃ vedmi vedmi nāsyāḥ parāyaṇam | kintv asyāḥ saṅgamāsādya nirvedaṃ prāpitaḥ param || iti |

yathā vā viṣṇu-dharmādy-udāhṛtāyāḥ śrī-bhagavad-gṛha-dīpa-tailaṃ pibantyāḥ kasyāścin mūṣikāyā daivato mukhoddhṛta-vartau dīpe samujjvalite sati mukha-dāhena maraṇāt rājītvaṃ prāpya dīpa-dānādi-lakṣaṇa-bhakti- niṣṭhā-prāptir ante parama-pada-prāptiś ca | yathā brahmāṇḍa-purāṇe janmāṣṭamī-māhātmye kṛta-janmāṣṭamīkāyā dāsyā duḥsaṅgenāpi kasyacit tat-phala-prāptiḥ | tathā ca bṛhan-nāradīye tādṛśa-duṣṭakāryārtham api bhagavan-mandiraṃ mārjayitvā kaścid uttamāṃ gatim avāpa | na tv īdṛśatvaṃ brahma-jñānasyāpi |

yathoktaṃ brahma-vaivarte - dṛṣṭaḥ paśyed aharahaḥ saṃśritaḥ pratisaṃśrayet | arcitaś cārcayen nityaṃ sa devo dvija-puṅgava || iti |

yathā ca śrī-viṣṇu-dharme śrī-nārada-vākyam - tulasī-dala-mātreṇa jalasya culukena ca | vikrīṇīte svam ātmānaṃ bhaktebhyo bhakta-vatsalaḥ || iti |

tad īdṛśaṃ māhātmya-vṛndaṃ na praśaṃsā-mātram ajāmilādau prasiddhatvāt | darśitāś ca nyāyāḥ śrī-bhagavan-nāma-kaumudy-ādau |

tathaiva nāmny arthavāda-kalpanāyāṃ doṣo'pi śrūyate tathārtha-vādo hari- nāmni [HBV 11.284] iti nāmāparādha-gaṇane |

artha-vādaṃ harer nāmni sambhāvayati yo naraḥ | sa pāpiṣṭho manuṣyāṇāṃ niraye patati sphuṭam || iti kātyāyana-saṃhitāyām | (page 71)

man-nāma-kīrtana-phalaṃ vividhaṃ niśamya
na śraddadhāti manute yad utārtha-vādam |
yo mānuṣas tam iha duḥkha-caye kṣipāmi
saṃsāra-ghora-vividhārti-nipīḍitāṅgam ||

iti brahma-saṃhitāyāṃ bodhāyanaṃ prati śrī-parameśvaroktau | tato'ntarbhūta- nāmānusandhāneṣv anyeṣu tad-bhajaneṣu ca sutarām evārtha-vāde doṣo'vagamyate tad evaṃ yathārtha eva tan-māhātmye saty api yatra samprati tad-bhajane phalodayo na dṛśyate| kutracic chāstre ca purātanānām apy anyathā śrūyate tatra nāmārtha-vāda-kalpanā vaiṣṇavānādarādayo durantā aparādhā eva pratibandha-kāraṇaṃ vaktavyam | ataevoktaṃ śrī-śaunakena --

tad aśma-sāraṃ hṛdayaṃ batedaṃ yad gṛhyamāṇair hari-nāma-dheyaiḥ | na vikriyetātha yadā vikāro netre jalaṃ gātra-ruheṣu harṣaḥ || [BhP 2.3.24] iti |

yathā prāyeṇādhunikānām -

brahmaṇyasya vadānyasya tava dāsasya keśava |
smṛtir nādyāpi vidhvastā bhavat-sandarśanārthinaḥ || [BhP 10.64.25]

tad-ukta-rītyādhyavasita-bhakter api nṛgasya jihvā na vakti [BhP 6.3.29] ity ādi-yama-vākya-viruddhaṃ yama-loka-gamanaṃ prāptavato vinā cārthavāda- kalpanāmayaṃ bhāvaṃ śruta-śāstrasyāpi tasya satyāṃ tādṛśa-māhātmyāyāṃ bhaktau śrīmad-ambarīṣādivat sevāgrahaṃ parityajya dāna-karmāgraho na syāt | tādṛśāparādhe bhakti-stambhaś ca śrūyate | yathā pādme nāmāparādha-bhañjana-stotre -

nāmaikaṃ yasya vāci smaraṇa-patha-gataṃ śrotra-mūlaṃ gataṃ vā
śuddhaṃ vāśuddha-varṇaṃ vyavahita-rahitaṃ tārayaty eva satyam |
tac ced deha-draviṇa-janatā-lobha-pāṣaṇḍa-madhye
nikṣiptaṃ syān na phala-janakaṃ śīghram evātra vipra ||

dehādi-lobhārthaṃ ye pāṣaṇḍā gurv-avajñādi-daśāparādha-yuktās tan- madhya ity arthaḥ | skānde prahlāda-saṃhitāyāṃ dvārakā-māhātmye -

pūjito bhagavān viṣṇur janmāntara-śatair api |
prasīdati na viśvātmā haris tasya pūjāṃ dvādaśa-varṣikīm ||

dṛṣṭvā bhāgavataṃ vipraṃ namaskāreṇa nārcayet | dehinas tasya pāpasya na ca vai kṣamate hariḥ || iti |

evaṃ bahūny evāparādhāntarāṇy api dṛśyate |

evam eva śrī-viṣṇu-purāṇe śata-dhanur nāmno rājño bhagavad-ārādhana- tatparasyāpi veda-vaiṣṇava-nindakālpa-sambhāṣayaiva kukkurādi-yoni- prāptir uktā | ataḥ śuśrūṣoḥ śraddadhānasya [BhP 1.2.16] ity ādau āvṛttir asakṛd-upadeśāt [Vs 4.1.1] ity ādau ca puruṣāṇāṃ prāyaḥ sāparādhatvābhi- (page 72) prāyeṇaivāvṛti-vidhānam | sāparādhānām āvṛtty-apekṣā coktā pādme nāmāparādha-bhañjana-stotre nāmopalakṣya -

nāmāparādha-yuktānāṃ nāmāny eva haranty agham | aviśrānti-prayuktāni tāny evārtha-karāṇi ca || iti |

etad-apekṣayaiva trailokya-sammohana-tantrādāv aṣṭādaśākṣarāder āvṛtti- vidhānam | yathā -

idānīṃ śṛṇu devi tvaṃ kevalasya manor vidhim |
daśa-kṛtvo japen mantram āpat-kalpena mucyate ||

sahasra-japtena yathā mucyate mahatainasā | ayutasya japenaiva mahā-pātaka-nāśanam || ity ādi |

tathā brahma-vaivarte nāmopalakṣya -

hanan brāhmaṇam atyantaṃ kāmato vā surāṃ piban | kṛṣṇa kṛṣṇety ahorātraṃ saṅkīrtya śucitām iyāt || ity ādi |

atrāparādhālambanatvenaiva vartamānānāṃ pāpa-vāsanānāṃ sahaivāparādhena nāśa iti tātparyam | etādṛśa-pratibandhopekṣayaivoktaṃ viṣṇu-dharme -

rāgādi-dūṣitaṃ cittaṃ nāspadaṃ madhusūdane |
badhnāti na ratiṃ haṃsaḥ kadācit kardamāmbuni ||

na yogyā keśavaṃ stotuṃ vāg duṣṭā cānṛtādinā | tamaso nāśanāyālaṃ nendor lekhā ghanāvṛtā || iti |

siddhānām āvṛttis tu pratipadam eva sukha-viśeṣodayārthā | asiddhānām āvṛtti-niyamaḥ phala-paryāpit-paryantaḥ | tad-antarāye'parādhāvasthiti- vitarkāt | yataḥ kauṭilyam aśraddhā bhagavan-niṣṭhā-cyāvakas tv antarābhiniveśo bhakti-śaithilyaṃ sva-bhakty-ādi-kṛta-mānitvam ity evam ādīni mahat-saṅgādi-lakṣāṇa-bhaktyāpi nivartayituṃ duṣkarāṇi cet tarhi tasyāparādhasyaiva kāryāṇi | tāny eva ca prācīnasya tasya liṅgāni | ataeva kuṭilātmanām uttamam api nānopacārādikaṃ nāṅgīkaroti bhagavān yathā dūtya-gato duryodhanasya | ādhunikānāṃ ca śruta-śāstrāṇām aparādha- doṣena bhagavati śrī-gurau tad-bhaktādiṣu cāntarānādarādāv api sati bahis tad-arcanādy-ārambhaḥ kauṭilyam | ataevākuṭila-mūḍhānāṃ bhajanābhāsādināpi kṛtārthatvam uktam | kuṭilānāṃ tu bhakty-anuvṛttir api na sambhavatīti | skānde śrī-parāśara-vākye dṛśyate -

apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanām | bhaktir bhavati govinde kīrtanaṃ smaraṇaṃ tathā || iti |

tad apekṣayaivoktaṃ viṣṇu-dharme - satyaṃ śatena vighnānāṃ sahasreṇa tathā tapaḥ | vighnāyutena govinde nṝṇāṃ bhaktir nivāryate || iti |

ataevāha -
taṃ sukhārādhyam ṛjubhir ananya-śaraṇair nṛbhiḥ |
kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ || [BhP 3.19.36]

(page 73) spaṣṭam || 3.11 | śrī-sūtaḥ || 153 ||

[154]

yathaiva bhagavad-bhaktā apy akuṭilātmano'jñānanugṛhṇanti na tu kuṭilātmano vijñān iti dṛśyate | yathā -

dūre hari-kathāḥ kecid dūre cācyuta-kīrtanāḥ
striyaḥ śūdrādayaś caiva te'nukampyā bhavādṛśām |
vipro rājanya-vaiśyau vā hareḥ prāptāḥ padāntikam
śrautena janmanāthāpi muhyanty āmnāya-vādinaḥ || [BhP 11.5.5]

ṭīkā ca - tatra ye'jñās te bhavad-vidhānām anugrāhyā ity āha dūra iti | jñāna-bala-durvidagdhās tv acikitsyatvād upekṣyā ity āśayetnāha vipra iti | ity eṣā | || 11.5 || camaso nimim || 154 ||

[155]

athāśraddhā dṛṣṭe śrute'pi tan-mahimādau viparīta-bhāvanādinā viśvāsābhāvaḥ | yathā duryodhanasyaiva viśvarūpa-darśanādāv api | ataeva yathā -- āpannaḥ saṃsṛtiṃ ghorāṃ yan-nāma vivaśo gṛṇan [BhP 1.1.14] ityādi śaunakasya, dantā gajānāṃ kuliśāgra-niṣṭhurāḥ [ViP 1.17.44] iti śrī- prahlādasyānubhava-siddhaṃ na tathā sarveṣām | īdṛśam ānuṣaṅgikaṃ phalaṃ tu śuddha-bhaktair bhagavan-mahima-khyāpanecchā yadi syāt tadaiveṣyate na tu sva-rakṣaṇāya sva-mahima-darśanāya vā | yathaivoktaṃ --

dantā gajānāṃ kuliśāgra-niṣṭhurāḥ
śīrṇā yad ete na balaṃ mamaitat |
mahā-vipat-pāta-vināśano'yaṃ
janārdanānusmaraṇānubhāvaḥ || [ViP 1.17.44]

śrī-parīkṣit-prabhṛtibhis tu tad api neṣṭaṃ, yathā -

dvijopasṛṣṭaḥ kuhakas takṣako vā daśatv alaṃ gāyata viṣṇu-gāthāḥ || [BhP 1.19.15]

|| spaṣṭam | 1.19 || rājā || 155 ||

[156]

ataevādhunikeṣu mahānubhāva-lakṣaṇavatsu tad-adarśane'pi nāviśvāsaḥ kartavyaḥ | kutracid bhagavad-upāsanā-viśeṣeṇaiva tādṛśam ānuṣaṅgikaṃ phalam udayate | yathā -

yadaika-pādena sa pārthivārbhakas
tasthau tad-aṅguṣṭha-nipīḍitā mahī |
nanāma tatrārdham ibhendra-dhiṣṭhitā
tarīva savyetarataḥ pade pade || [BhP 4.8.79]

atra sarvātmakatayaiva viṣṇu-samāvdhinā tādṛk phalam uditam | etādṛśy upāsanā cāsya bhāvi-jyotir-maṇḍalātmaka-viśva-cālana-padopayogitayoditeti jñeyam ||

||| 4.9 || śrī-maitreyaḥ || 156 ||

[157]

atha bhagavan-niṣṭhā-cyāvaka-vastv-antarābhiniveśo yathā -

evam aghaṭamāna-manorathākula-hṛdayo mṛga-dārakābhāsena svārabdha- karmaṇā yogārambhaṇato vibhraṃśitaḥ sa yoga-tāpaso bhagavad-ārādhana- lakṣaṇāc ca | [BhP 5.8.26] iti | (page 74)

sa śrī-bharataḥ | atraivaṃ cintyaṃ bhagavad-bhakty-antarāyakaṃ sāmānyam ārabdha-karma na bhavitum arhati durbalatvāt | tataḥ ^rācīnāparādhātmakam eva tal labhyata indradyumnādīnām iveti ||

|| 5.8 || śrī-śukaḥ || 157 ||

[158]

kecit tu sādhāraṇasyaiva prārabdhasya tādṛśeṣu bhakteṣu prābalyaṃ tad- utkaṇṭhā-vardhanārthaṃ svayaṃ bhagavataiva kriyata iti manyante | sā ca varṇitā mṛga-dehaṃ prāptasya tasya | tathaiva śrī-nāradasya pūrva-janmani jāta-rater api kaṣāya-rakṣaṇam āha -

hantāsmin janmani bhavān mā māṃ draṣṭum ihārhati |
avipakva-kaṣāyāṇāṃ durdarśo'haṃ kuyoginām || [BhP 1.6.22]

spaṣṭam || 1.6 || śrī-bhagavān || 158 ||

[160]

tad evam aparādha-hetuka-tad-abhiniveśodāharaṇaṃ gajendrādīnāṃ viṣayāvasthāyāṃ kāryam | atha bhakti-śaithilyaṃ yenādhyātmikādi-sukha- duḥkha-niṣṭhaivollasati | bhakti-tat-parāṇāṃ tu tatrānādaro bhavati | yathā sahasra-nāma-stotre -

na vāsudeva-bhaktānām aśubhaṃ vidyate kvacit | janma-mṛtyu-jarā-vyādhi-bhayaṃ cāpy upajāyate || iti |

yā tu sat-sādhakasya manuṣya-deha-rirakṣiṣā jāyate sāpy upāsanā-vṛddhi- lobhena na tu deha-mātra-rirakṣiṣayeti | na tayā ca bhakti-tātparya-hāniḥ | tad evaṃ viveka-sāmarthya-yuktasyāpi bhakti-tātparya-vyatireka-gamyaṃ tac- chaithilyaṃ madhye madhye rucyamānayā bhaktyā yad dūrīkriyate tad- aparādhālambaname eveti gamyate | ataevāparādhānumānāpravṛtter mūḍhe cāsamarthe cālpena siddhiḥ samartheva | tatra dīna-dayāloḥ śrī-bhagavataḥ kṛpā cādhikā pravartate |

kiṃ ca viveka-sāmarthya-yukte smapraty api yo'parādhāpāto bhavati so'tyanta- daurātmyād eva tad-viparīte tu nātidaurātmyād iti viduṣaḥ samarthasya śatadhanupo'ntarāyo'nanta-ravi-hita-bhagavad-upāsanasyāpi yukta eva | mūḍhānāṃ tu mūṣikādīnām aparādhe'pi siddhis tathaiva yuktā | daurātmyābhāvena bhajana-svarūpa-prabhāvasyāparādham atikramyodayāt |

atha bhaktyādi-kṛtābhimānatvaṃ cāparādha-kṛtam eva vaiṣṇavāvamānādi- laksaṇāparādhāntara-janakatvāt | yathā dakṣasya prāktana-śrī- śivāparādhena prācetasatvāvasthāyāṃ śrī-nāradāparādha-janmāpi dṛśyate | tad evaṃ yaḥ sakṛd bhajanādinaiva phalodaya uktas tad yathāvad eva, yadi prācīno'rvācīno vāparādho na syāt | maraṇe tu sarvathā sakṛd eva yathā kathañcid api bhajanam apekṣate, tatra hi tasyaiva sakṛd api bhagavan-nāma- grahaṇādikaṃ jāyate, yasya pūrvatra vātra vā janmani siddhena bhagavad- ārādhanādinā tadānīṃ svīya-prabhāvaṃ prakaṭayatānantaram eva bhagavat- sākṣātkāro gamyate |

yaṃ yaṃ vāpi smaran bhāvaṃ tyajanty ante kalevaram | taṃ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ || [Gītā 8.6] (page 75) iti śrī-gītopaniṣadbhyaḥ |

tato'parādhābhāvā tat-kṣayārthaṃ na tatrāvṛtty-apekṣayā | yathājāmilasya na tathā kṛta-tan-nāma-śravaṇādīnām api yama-dūtānām | yathāha --

athāpi me durbhagasya vibudhottama-darśane |
bhavitavyaṃ maṅgalena yenātmā me prasīdati || [BhP 6.2.32]

pūrveṇa maṅgalena mahatā puṇyeneti ṭīkā ca |

[160]

vyatirekeṇāha --

anyathā mriyamāṇasya nāśucer vṛṣalī-pateḥ |
vaikuṇṭha-nāma-grahaṇaṃ jihvā vaktum ihārhati || [BhP 6.2.33]

spaṣṭam || 6.2 || śrīmān ajāmilaḥ || 159-160 ||

[161]

yat tu śrī-bharatasya mṛga-śarīraṃ tyajato nāmāni gṛhītvāpi śarīrāntara- prāptis tatrāpi sākṣād-bhāva-prāptir eva tādṛśānāṃ hṛdi sadāvirbhāvāt | evam ajāmilasya pūrva-śarīra-sthitāv api jñeyam | tato maraṇa-samaye sakṛd- bhajanasyānantaram eva kṛtārthatva-prāpaṇe vyabhicāro na syāt | ataevāha -

etāvān sāṅkhya-yogābhyāṃ sva-dharma-pariniṣṭhayā |
bhagavaty acalo bhāvo yad bhāgavata-saṅgataḥ || [BhP 2.3.11]

ṭīkā ca - etāvān eva janmano lābhaḥ phalam | tam āha nārāyaṇa-smṛtir iti | sāṅkhyādibhiḥ sādhya iti teṣāṃ svātantryeṇa lābhatvaṃ vārayati | ante ca smṛtiḥ paro lābho na tan-mahimā vaktuṃ śakyate ity eṣā |

nāma-kaumudī-kāraiś cāntima-pratyayo'bhyarhita ity uktam ||

|| 2.1 || śrī-śukaḥ || 161 ||

[162]

ataevājāmilasyānyadāpi putropacāritaṃ nārāyaṇa-nāma gṛhṇataḥ -

prayāṇe cāprayāṇe ca yan nāma smaratāṃ nṝṇām |
sadyo naśyati pāpaugho namas tasmai cid-ātmane ||

iti pādma-deva-dyuti-stotrānusāreṇa jarā-maraṇa-daśāyām api sakala- kaśmala-nirasanāni tava guṇa-kṛta-nāma-dheyāni [BhP 5.3.14] iti pañcamokta- sthitāpi-śabdena ca prathama-nāma-grahaṇād eva kṣīṇa-sarva-pāpasyāpi maraṇe yan-nāma-grahaṇaṃ tat-praśaṃsaiva śrūyate | tatrāpy āvṛttyā -

athainaṃ māpanayata kṛtāśeṣāgha-niṣkṛtam |
yad asau bhagavan-nāma mriyamāṇaḥ samagrahīt || [BhP 6.2.13]

ity ādi | aśeṣa-śabdo'tra vāsanā-paryantaḥ | agha-śabdaś cāparādha-paryanta iti | atra maraṇe sarveṣāṃ dainyādayo'pi śrī-bhagavat-kṛpātiśaya-dvāram iti draṣṭavyam |

|| 6.1 || śrī-viṣṇu-dūtāḥ yama-dūtān || 162 ||

[163]

tad evam adhikāri-viśeṣaṃ prāpyaiva tat-tat-phalodayo draṣṭavyaḥ | yathaiva pūrvam udāhṛtam | yathā ca jāta-ruciṃ prāpya -- (page 76)

tava vikrīḍitaṃ kṛṣṇa nṛṇāṃ parama-maṅgalam |
karṇa-pīyūṣam āsādya tyajanty anya-spṛhāṃ janāḥ || [BhP 11.6.44]

ataevoktam -
na krodho na ca mātsaryaṃ na lobho na śubhā matiḥ |
bhavanti kṛta-puṇyānāṃ bhaktānāṃ puruṣottama || iti ||

|| 11.6 || śrīmad-uddhavaḥ || 163 ||

[164]

jāta-premāṇaṃ prāpya -

naiṣātiduḥsahā kṣun māṃ tyaktodam api bādhate |
pibantaṃ tvan-mukhāmbhoja- cyutaṃ hari-kathāmṛtam || [BhP 10.1.13]

spaṣṭam || 10.1 || śrī-rājā || 164 ||

[165]

vyākhyāte yathā kathañcid bhajana-samyag-bhajanāvṛttī | tad evaṃ bhagavad- arpita-dharmādi-sādhyatvāt tāṃ vinānyeṣām akiñcitkaratvāt tasyāḥ svata eva samarthatvāt sva-leśena svābhāsādināpi paramārtha-paryanta-prāpakatvāt sarveṣāṃ varṇānāṃ nityatvāt sākṣād bhakti-rūpaṃ tat-sāmmukhyam evātrābhidheyaṃ vastv iti sthitam | iyam eva kevalatvād ananyatākhyā |

ananyāś cintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham ||

ye'py anyadevatābhaktā yajante śraddhayānvitāḥ |
te'pi mām eva kaunteya yajanty avidhipūrvakam || [Gītā 9.22-23]

iti vākya-dvaye'nvaya-vyatirekoktyā | ananyatvaṃ nāma hy anyopāsanā- rāhityena tad-bhajanam ucyate | ittham evāṅgīkṛtam -- api cet sudurācāro bhajate mām ananyabhāk [Gītā 9.30] ity ādau | tasyāś ca mahā-durbodhatvaṃ mahā-durlabhatvaṃ coktam -- dharmaṃ tu sākṣād bhagavat-praṇītaṃ na vai vidur ṛṣayo nāpi devāḥ [BhP 6.3.19] ity ādau, ye'bhyarthitām api ca no nṛ- gatiṃ prapannā [BhP 3.15.24] ity ādau ca |

tad evaṃ tasyāḥ śravaṇādi-rūpāyāḥ sākṣād-bhakteḥ sarva-vighna-nivāraṇa- pūrvaka-sākṣād-bhagavat-prema-phaladatve sthite parama-durlabhatve ca saty anya-kāmanayā ca nābhidheyatvam | tathā caturthe --

taṃ durārādhyam ārādhya satām api durāpayā | ekānta-bhaktyā ko vāñchet pāda-mūlaṃ vinā bahiḥ || [BhP 4.24.55] iti |

tan-mātrakām anāyāṃ ca bhakter evākiñcanatvam akāmatvaṃ ca saṃjñāpitam |

matto'py anantāt parataḥ parasmāt
svargāpavargādhipater na kiñcit |
yeṣāṃ kim u syād itareṇa teṣām
akiñcanānāṃ mayi bhakti-bhājām || [BhP 5.5.25]

iti śrī-ṛṣabhadeva-vākyāt | akāmaḥ sarva-kāmo vā ity ādeś ca | tathā iyam evaikāntitety ucyate -

ekāntino yasya na kañcanārthaṃ vāñchanti ye vai bhagavat-prapannāḥ [BhP 8.3.20] iti gajendra-vākyam |

(page 77) evaṃ pralobhyamāno'pi varair loka-pralobhanaiḥ | ekāntitvād bhagavati naicchat tān asurottamaḥ || [BhP 7.9.55] iti nārada-vākyāc ca |

ataevoktaṃ gāruḍe - ekāntena sadā viṣṇau yasmād eva parāyaṇāḥ | tasmād ekāntinaḥ proktās tad-bhāgavata-cetasaḥ || [GarP 1.231.14] iti |

eṣaivopadiṣṭā śrī-gītopaniṣatsu -
bhaktyā tv ananyayā śakya aham evaṃvidho'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ||

mat-karma-kṛn mat-paramo mad-bhaktaḥ saṅga-varjitaḥ |
nirvairaḥ sarva-bhūteṣu yaḥ sa mām eti pāṇḍava || [Gītā 11.54-55]

mat-karma śravaṇa-kīrtanādi | aham eva paramaḥ sādhanatvena sādhyatvena ca yasya | ataeva sādhana-sādhyāntara-saṅga-vivarjita iti vyākhyeyam | imām eva bhaktim āha -

tasmād arthāś ca kāmāś ca dharmāś ca yad-apāśrayāḥ |
bhajatānīhayātmānam anīhaṃ harim īśvaram || [BhP 7.7.48]

yad-apāśrayā yad-adhīnāḥ | taṃ harim ity anvayaḥ | anīhayā kāmanā- tyāgena | anīhaṃ tathaiva kāmanā-śūnyam | icchākāṅkṣā-spṛhehātṛṅ ity amaraḥ |

|| 7.7 || śrī-prahlādo'sura-bālakān || 165 ||

[166]

tathaivobhayoḥ kāmanā-śūnyatvaṃ svayam evāha -

āśāsāno na vai bhṛtyaḥ svāminy āśiṣa ātmanaḥ |
na svāmī bhṛtyataḥ svāmyam icchan yo rāti cāśiṣaḥ ||

ahaṃ tv akāmas tvad-bhaktas tvaṃ ca svāmy anapāśrayaḥ |
nānyathehāvayor artho rāja-sevakayor iva || [BhP 7.10.5]

spaṣṭam || 7.10 || śrī-prahlādaḥ śrī-nṛsiṃhadevam || 166 ||

[167]

evam evāha -

naivātmanaḥ prabhur ayaṃ nija-lābha-pūrṇo
mānaṃ janād aviduṣaḥ karuṇo vṛṇīte |
yad yaj jano bhagavate vidadhīta mānaṃ
tac cātmane prati-mukhasya yathā mukha-śrīḥ || [BhP 7.9.11]

ayaṃ prabhur ātmano mānaṃ janān nija-bhaktān na vṛṇīte necchati | tatra hetur nijasya bhaktasyaiva lābhena pūrṇaḥ parama-santuṣṭaḥ | hetv-antaraṃ karuṇaḥ pūjārthaṃ tat-prayāsādāv asahiṣṇuḥ | kathambhūtāj janād aviduṣaḥ | pitur agre bālakavat tasyāgre na kiñcid api jānataḥ | eṣā svasya janaika-vargatvena dainyoktiḥ yad vā tad-āveśenānyat kiñcid api na jānata ity arthaḥ | ubhayatra pakṣe'pi tac ca tasya kāruṇya-hetur iti bhāvaḥ | tarhi kiṃ janas tasya pūjāṃ na kuruta ity āśaṅkyāha yad iti | sa ca (page 78) jano yaṃ yaṃ mānaṃ bhagavate vidadhīta sampādayati sa sarvo'py ātmārtham eva | tat- sambhāvanā-mātreṇaiva sva-sammānanābhimananāt sukhaṃ manyamānas tan-mānaṃ karoty evety arthaḥ | tat-sammāna-mātreṇa sva-sammānaś ca | tad-eka-jīvanasya taj-janasya yukta eveti dṛṣṭāntam āha - yathā mukhe yā śobhā kriyate tan-mātram eva pratimukhasya śobhaiva bhavati nānyad iti ||

|| 7.9 || śrī-prahlādaḥ śrī-nṛsiṃham || 167 ||

[168]

ataevāha -

nālaṃ dvijatvaṃ devatvam ṛṣitvaṃ vāsurātmajāḥ |
prīṇanāya mukundasya na vṛttaṃ na bahu-jñatā ||

na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca |
prīyate'malayā bhaktyā harir anyad viḍambanam || [BhP 7.7.51-52]

amalayā niṣkāmayā viḍambanaṃ naṭana-mātram | ataḥ sakāma-bhaktasyāpi bhakter naṭana-mātratvāt | yathā pareṣām api naṭānāṃ kvacit tad- anukaraṇaṃ tathaiveti | tatra sakāmatvam aihikaṃ pāralaukikaṃ ceti dvividhaṃ tat sarvam eva niṣidhyate | śrī-nāgapatnī-vacanādau na pārameṣṭhyaṃ na mahendra-dhiṣṇyam ity ādinā | tasmād vaivasvata-manu-putrasya pṛṣadhrasya tu mumukṣor api ekāntitva-vyapadeśo gauṇa eva boddhavyaḥ |

mā māṃ pralobhayotpattyā saktaṃkāmeṣu tair varaiḥ |
tat-saṅga-bhīto nirviṇṇo mumukṣus tvām upāśritaḥ || [BhP 7.10.2]

ity atra śrī-prahlāda-vākye mumukṣā tu kāma-tyāgecchaiva |

yadi dāsyasi me kāmān varāṃs tvaṃ varadarṣabha |
kāmānāṃ hṛdy asaṃrohaṃ bhavatas tu vṛṇe varam || [BhP 7.10.7] iti

vakṣamāṇāt |

bhakti-yogasya tat sarvam antarāyatayārbhakaḥ [BhP 7.10.1] iti śrī-nāradena prāg uktatvāc ca | evaṃ śrīmad-ambarīṣasya yajña-vidhānam api loka- saṅgrahārthakam eva jñeyam | tam uddiśyāpy ekānta-bhakti-bhāvenety uktam asti | tatra caihikaṃ niṣkāmatvaṃ bhaktyā jīvikāpy upārjanaṃ yat tad abhāva-mayam api boddhavyam | viṣṇuṃ yo nopajīvati it gāruḍe śuddha- bhakta-lakṣaṇam |

mauna-vrata-śruta-tapo-'dhyayana-sva-dharma-
vyākhyā-raho-japa-samādhaya āpavargyāḥ |
prāyaḥ paraṃ puruṣa te tv ajitendriyāṇāṃ
vārtā bhavanty uta na vātra tu dāmbhikānām || [BhP 7.9.46]

iti śrī-prahlāda-vākyavat | maunādaya evājitendriyāṇāṃ vārtā jīvanopāyā bhavanti | dāmbhikānāṃ tu vārtā api bhavanti na vā dambhasyāniyata- phalatvād ity arthaḥ | ataevoktaṃ -

ārādhanaṃ bhagavata īhamānā nirāśiṣaḥ | ye tu necchanty api paraṃ te svārtha-kuśalāḥ smṛtāḥ || [BhP 6.18.74] iti | (page 79) paraṃ mokṣam apīti ṭīkā ca | tasmāt sādhūktaṃ nālaṃ dvijatvam ity ādi |

|| 7.7 || śrī-prahlādo'sura-bālakān || 168 ||

[169]

tato'syā eva bhakteḥ sarva-śāstra-sāratvam āha -

śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pāda-sevanam |
arcanaṃ vandanaṃ dāsyaṃ sakhyam ātma-nivedanam ||

iti puṃsārpitā viṣṇau bhaktiś cen nava-lakṣaṇā |
kriyeta bhagavaty addhā tan manye'dhītam uttamam || [BhP 7.5.23-24]

śravaṇa-kīrtane tadīya-nāmādīnāṃ smaraṇaṃ ca | pāda-sevanaṃ paricaryā | arcanaṃ vidhy-ukta-pūjā | vandanaṃ namaskāraḥ | dāsyaṃ tad-dāso'smīty abhimānam | sakhyaṃ bandhu-bhāvena tadīya-hitāśaṃsanam | ātma- nivedanaṃ gavāśvādi-sthānīyasya sva-dehādi-saṅghātasya tad-eka- bhajanārthaṃ vikraya-sthānīyaṃ tasminn arpaṇaṃ, yatra tad-bharaṇa-pālana- cintāpi svayaṃ na kriyate | udāhṛtāni caitāni prācīnaiḥ |

śrī-viṣṇoḥ śravaṇe parīkṣid abhavad vaiyāsakiḥ kīrtane
prahlādaḥ smaraṇe tad-aṅghri-bhajane lakṣmīḥ pṛthuḥ pūjane |
akrūras tv abhivandane kapi-patir dāsye'tha sakhye'rjunaḥ
sarvasvātma-nivedane balir abhūt kṛṣṇāptir eṣāṃ parā || [Padyāvalī 53]

iti nava-lakṣaṇāni yasyāḥ sā bhagavati tad-viṣayikā | addhā sākṣād-rūpāṃ na tu karmādy-arpaṇa-rūpā pāramparikī bhaktir iyam | tatrāpi śrī-viṣṇāv evārpitā tad-artham evedam iti bhāvitā | na tu dharmārthādiṣv arpitā | evambhūtā cet kriyate tadā tena kartrā yad adhītaṃ tad uttamaṃ manya ity artham | tathā ca śrī-gopāla-tāpanī-śrutiḥ -

bhaktir asya bhajanam | tad ihāmutropādhi-nairāsyenaivāmuṣmin manaḥ- kalpanam | etad eva ca naiṣkarmyam || [GTU 1.14]

ataeva nava-lakṣaṇeti samuccayo nāvaśyakaḥ | ekenaivāṅgena sādhyāvyabhicāra-śravaṇāt | kvacid anyāṅga-miśraṇaṃ tu tathāpi bhinna- śraddhā-rucitvāt | tato nava-lakṣaṇa-śabdena bhakti-sāmānyoktyā tan- mātrānuṣṭhānaṃ vidhīyata iti jñeyam | tato nava-lakṣaṇatvaṃ cāsyā anyeṣām apy aṅgānāṃ tad-antarbhāvād uktam ||

|| 7.5 || śrī-prahlādaḥ sva-pitaram || 169 ||

[170]

athāsyā akiñcanākhyāyā bhakteḥ sarvordhva-bhūmikāvasthitiḥ | adhikāri- viśeṣa-niṣṭhatvaṃ ca darśayituṃ prakriyāntaram | tatra para-tattvasya vaimukhyasya parihārāya yathā-kathañcit sāmmukhya-mātraṃ kartavyatvena labhyate | tac ca tridhā - nirviśeṣa-rūpasya tadīya-brahmākhyāvirbhāvasya jñāna-rūpam | sa-viśeṣa-rūpasya ca tadīya-bhagavad-ākhyāvirbhāvasya bhakti-rūpam iti dvayam | tṛtīyaṃ ca tasya dvayasyaiva dvāraṃ karmārpaṇa- rūpam iti | tad etat trayaṃ puruṣa-yogyatā bhedena vyavasthāpayituṃ loke jñāna-karma-bhaktīnām evopāyatvaṃ nānyeṣām ity anuvadati -- (page 80)

yogās trayo mayā proktā nṝṇāṃ śreyo-vidhitsayā |
jñānaṃ karma ca bhaktiś ca nopāyo'nyo'sti kutracit || [BhP 11.20.6]

yogāḥ upāyāḥ | mayā śāstra-yoninā śreyāṃsi mukti-tri-varga-premāṇi | anena bhakteḥ karmatvaṃ ca vyāvṛttam |

[171]

teṣvadhikāri-hetūn āha dvābhyām -

nirviṇṇānāṃ jñāna-yogo nyāsinām iha karmasu |
teṣv anirviṇṇa-cittānāṃ karma-yogas tu kāminām ||

yadṛcchayā mat-kathādau jāta-śraddhas tu yaḥ pumān |
na nirviṇṇo nāti-sakto bhakti-yogo'sya siddhi-daḥ || [BhP 11.20.7-8]

iha eṣāṃ madhye nirviṇṇām aihika-pāralaukika-viṣaya-pratiṣṭhā-sukheṣu viraktānām ata eva tat-sādhana-bhūteṣu laukika-vaidika-karmasu nyāsināṃ tāni tyaktavatām ity arthaḥ | pada-dvayena dṛḍha-jāta-mumukṣūṇām atrābhipretam | eṣāṃ jñāna-yogaḥ siddhida ity uttareṇānvayaḥ | kāmināṃ tat- tat-sukheṣu rāgiṇām ataeva teṣu karmasu anirviṇṇa-cittānāṃ tāni tyaktam asamarthānāṃ karma-yogaḥ siddhidaḥ tat-saṅkalpānurūpa-phaladaḥ |

atha te vai vidanty atitaranti na deva-māyām [BhP 2.5.45] ity ādau tiryag-janā api ity anena bhakty-adhikāre karmādivat jātyādi-kṛta-niyamātikramāt śraddhā-mātraṃ hetur ity āha yadṛcchayeti | yadṛcchayā kenāpi parama- svatantra-bhagavad-bhakta-saṅga-tat-kṛpā-jāta-maṅgalodayena | yad uktaṃ śuśrūṣoḥ śraddadhānasya [BhP 1.2.16] ity ādi | tad etat padyaṃ svayam evāgre vyākhyāsyate dvābhyāṃ --

jāta-śraddho mat-kathāsu nirviṇṇaḥ sarva-karmasu

veda duḥkhātmakaṃ kāmān parityāge'py anīśvaraḥ
tato bhajeta māṃ prītaḥ śraddhālur dṛṭha-niścayaḥ
juṣamāṇaś ca tān kāmān duḥkhodarkāṃś ca garhayan || [BhP 11.20.27-28]

kathety upalakṣaṇaṃ mat-kathādiṣu etad eva kevalaṃ paramaṃ śreya iti jāta- viśvāsaḥ | ataevānyeṣu karmasu udvignaḥ kintu vartamāneṣu prācīna-puṇya- karma-phala-bhāgeṣu evambhūta ity āha vedeti |

tatas tān vedety-ādi-vyākhyā | tān na nirviṇṇo nātisakta ity evaṃ-lakṣaṇām avasthāṃ ārabhyaivety arthaḥ | māṃ bhajeta madīyānanyākhya-bhakty- adhikārī syāt, na tu jñānavaj jāte samyag vairāgya eva tasyāḥ svataḥ

śaktimattvenānya-nirapekṣatvād ity arthaḥ anantaraṃ ca vakṣyate --
tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ |
na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha ||

yat karmabhir yat tapasā jñāna-vairāgyataś ca yat | [BhP 11.20.31-32] ity ādi |

na ca karma-nirveda sāpekṣatvam āpatitam | sa tu bhakteḥ sarvottamatva- viśvāsena svata eva pravartate | nirviṇṇa ity anuvāda-mātram | ataeva yadyapi jñāna-karmaṇor api śraddhāpekṣāsty eva (page 81) tāṃ vinā bahir antaḥ samyak pravṛtty-anupapattes tathāpy atra śraddhā-mātrasya kāraṇatvena viśeṣatas tad-aṅgīkāraḥ | atrāpi ca tad-apekṣā pūrvavat samyak-pravṛtty- arthaiva, tāṃ vinā ananyatākhya-bhaktis tathā na pravartate | kadācit kiñcit pravṛttyā ca naśyatīti | ataeva na nirviṇṇo nātisaktaḥ [BhP 11.20.8] ity asyānantaram api mat-kathā-śravaṇādau vā [BhP 11.24.9] ity atra śraddhāyāṃ jātāyām eva karma-parityāgo vihitaḥ | bhakti-mātraṃ tu tāṃ vinā siddhyati |

sakṛd api parigītaṃ śraddhayā helayā vā bhṛguvara nara-mātraṃ tārayet kṛṣṇa-nāma | ity ādau |

satāṃ prasaṅgān mama vīrya-saṃvido
bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ |
taj-joṣaṇād āśv apavarga-vartmani
śraddhā ratir bhaktir anukramiṣyati || [BhP 3.25.25]

ity ādau ca tat-pūrvato'pi tasyāḥ phala-dātṛtva-śravaṇāt |

mriyamāṇo harer nāma gṛṇan putropacāritam |
ajāmilo'py agād dhāma kim uta śraddhayā gṛṇan || [BhP 6.2.49}

ity ādau tathā phala-dātṛtva-sauṣṭhava-śravaṇāc ca | sā ca śraddhā śāstrābhidheyāvadhāraṇasyaivāṅgaṃ tad-viśvāsa-rūpatvāt | tato nānuṣṭhānāṅge praviśati | bhaktiś ca phalotpādane vidhi-sāpekṣāpi na syād dāhādi-karmaṇi vahny-ādivat | bhagavac-chravaṇa-kīrtanādīnāṃ svarūpasya tādṛśa-śaktitvāt | tatas tasyāḥ śraddhādy-apekṣā kutaḥ syāt | ataḥ śraddhāṃ vinā ca kvacin-mūḍhādāv api siddhir dṛśyate śraddhayā helayā vā ity ādau | helā tv aparādha-rūpādy-abuddhi-pūrvaka-kṛtā ced daurātmyābhāve na bhaktyā bādhyata ity uktam eva | jñāna-bala-durvidagdhādau tu tad- vaiparītyena bādhyate | yathā matsareṇa nāmādikaṃ gṛhṇāti veṇe | kvacid vastu-śaktir bādhitā dṛśyate | ārdrendhanādau vahni-śaktir iva |

śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāry api |
bhūry apy abhaktopahṛtaṃ na me toṣāya kalpate || [BhP 11.27.18]

ity atra śraddhā-bhakti-śabdābhyām ādara evocyate | sa tu bhagavat-toṣa- lakṣaṇa-phala-viśeṣasyotpattāvanādara-lakṣaṇa-tad-vighātakāparādhasya nirasana-paraḥ | tasmāt śraddhā na bhakty-aṅgaṃ kintu karmaṇy arthi- samartha-vidvat tāvad ananyatākhyāyāṃ bhaktau adhikāri-viśeṣaṇam evety ataeva tad-viśeṣaṇatvenaivoktaṃ yadṛcchayā mat-kathādau jāta-śraddhas tu yaḥ pumān [BhP 11.20.8] iti, jāta-śraddho mat-kathāsu [BhP 11.20.27] iti ca |

atra tām ārabhyety arthena lyab-lope pañcamy-antena tata iti padenānavadhika-nirdeśenātmārāmatāvasthāyām api sā keṣāṃcit pravartata iti tasyāḥ sāmrājyam abhipretam | anantaraṃ ca vakṣyate na kiñcit sādhavo dhīrāḥ [BhP 11.20.34] iti | ataḥ sāmrājya-jñāpanayā tāṃ vinā karma-jñāne api na sidhyata iti ca jñāpitam | tad evam ananya-bhakty-adhikāre hetuṃ śraddhā- mātram uktvā sa yathā bhajet tathā śikṣayati sa śraddhālur viśvāsavān | prīto jātāyāṃ rucāv āsaktaḥ | dṛḍha-niścayaḥ sādhanādhyavasāya-bhaṅga- rahitaḥ san sahasā tyaktum (page 82) asamarthatvāt kāmān juṣamāṇaś ca garhayaṃś ca | garhaṇe hetuḥ - duḥkhodarkān śokādi-kṛd-uttara-kālān iti | atra kāmā apāpa-karā eva jñeyāḥ | śāstre kathañcid apy anyānuvidhānāyogāt | pratyuta --

para-patnī-para-dravya-para-hiṃsāsu yo matim |
na karoti pumān bhūpa toṣyate ten keśavaḥ || [ViP 3.8.14]

iti viṣṇu-purāṇa-vākyādau karmārpaṇāt pūrvam eva tan-niṣedhāt | atraiva ca niṣkāma-karmaṇy api yady anyan na samācaret [BhP 11.20.10] iti vakṣyamāṇa-niṣedhāt | karma-parityāga-vidhānena sutarāṃ duṣkarma- parityāga-pratyāsatteḥ | viṣṇu-dharme --

maryādāṃ ca kṛtāṃ tena yo bhinatti sa mānavaḥ |
na viṣṇu-bhakto vijñeyaḥ sādhu-dharmārcito hariḥ ||

iti vaiṣṇaveṣv api tan-niṣedhāt |

yat-pāda-sevābhirucis tapasvinām
aśeṣa-janmopacitaṃ malaṃ dhiyaḥ |
sadyaḥ kṣiṇoty anvaham edhatī satī
yathā padāṅguṣṭha-viniḥsṛtā sarit || [BhP 4.21.31]

ity atra sadyaḥ-śabda-prayogeṇa jāta-mātra-rucīnām --

yadā necchati pāpāni yadā puṇyāni vāñchati | jñeyas tadā manuṣyeṇa hṛdi tasya hariḥ sthitaḥ || iti viṣṇu-dharme |

niyamena - vikarma ya cotpatitaṃ kathañcid dhunoti sarvaṃ hṛdi sanniviṣṭaḥ [BhP 11.5.38] ity atrāpi kathañcit śabda-prayogeṇa labdha-bhaktīnāṃ ca svatas tat-pravṛtty-ayogāt | nāmno balād yasya hi pāpa-buddhir na vidyate tasya yamair hi śuddhiḥ iti pādme nāmāparādha-bhañjana-stotrādau hari-bhakti- balenāpi tat-pravṛttāv aparādhāpātāc ca | api cet sudurācāraḥ [Gītā 9.30] iti tu tad-anādara-doṣa-para eva, na tu durācāratā-vidhāna-paraḥ | kṣipraṃ bhavati dharmātmā [Gītā 9.31] ity anantara-vākye durācāratāpagamasya śreyas tv anirdeśād iti ||

|| 11.20 || śrī-bhagavān || 172 ||

[173]

nanv evaṃ kevalānāṃ karma-jñāna-bhaktīnāṃ vyvasthoktā | nitya-naimittikaṃ karma tu sarveṣv āvaśyakaṃ, tarhi sāṅkarye kathaṃ śuddhe jñāna-bhaktī pravarteyātāṃ tad etad āśaṅkya tayoḥ karmādhikāritāṃ vārayati |

tāvat karmāṇi kurvīta na nirvidyeta yāvatā |
mat-kathā-śravaṇādau vā śraddhā yāvan na jāyate || [BhP 11.20.9]

karmāṇi nitya-naimittikādīnīti ṭīkā ca | ataeva -

śruti-smṛtī mamaivājñe yas te ullaṅghya vartate |
ājñā-cchedī mama dveṣī mad-bhakto'pi na vaiṣṇavaḥ ||

ity ukta-doṣo'py atra nāsti ājñā-karaṇāt | pratyuta tayor api nirveda- śraddhayos tat-karaṇa evājñā-bhaṅgaḥ syāt | yathā ca vyākhyātam ājñāyaiva guṇān doṣān [BhP 11.11.32] ity asya (page 83) ṭīkāyāṃ - bhakti-dārḍhyena nivṛttādhikāratayā santyajyeti | nivṛttādhikāritvaṃ coktaṃ śrīkara-bhājanena

devarṣi-bhūtāpta-nṛṇāṃ pitṝṇāṃ
na kiṅkaro nāyam ṛṇī ca rājan |
sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ
gato mukundaṃ parihṛtya kartam || [BhP 11.5.41]

iti teṣāṃ na kiṅkaraḥ kintu śrī-bhagavata eva ity anadhikāritvam | kartaṃ kṛtyam | kartaṃ bhedam ity arthe tato devatādīnāṃ svātantryam iti yāvat | evam evoktaṃ gāruḍe -

ayaṃ devo munir vandya eṣa brahmā bṛhaspatiḥ |
ity ākhyā jāyate tāvad yāvan nārcayate harim || [GarP 1.235.20]

na ca vikarma-prāyaścitta-rūpaṃ karmāntaraṃ kartavyaṃ tasya tac-charaṇasya vikarma-pravṛtty-abhāvāt | kathañcid āpatite'pi vikarmaṇi tad- anusmaraṇenaiva prāyaścittasyāpy ānuṣaṅgika-siddhir ity apy uktam anantara-padyenaiva --

sva-pāda-mūlaṃ bhajataḥ priyasya tyaktānya-bhāvasya hariḥ pareśaḥ | vikarma yac cotpatitaṃ kathañcid dhunoti sarvaṃ hṛdi sanniviṣṭaḥ || [BhP 11.5.42] iti |

tyakto'nyatra devatāntare bhagavatīva bhāvo bhaktir yeneti vyākhyeyam | atra karma-parityāga-hetutvenābhidhānāt śraddhā-śaraṇāpattyor aikārthyaṃ labhyate, tac ca yuktam | śraddhā hi śāstrārtha-viśvāsaḥ | śāstraṃ ca tad- aśaraṇasya bhayaṃ tac-charaṇasyābhayaṃ vadati | tato jātāyāḥ śraddhāyāḥ śaraṇāpattir eva liṅgam | na ca vedādīnāṃ tarpaṇa-mātra-tātparyeṇāpi pṛthak-pṛthag-ārādhanaṃ kartavyam | yathā taror mūla-niṣecanena [BhP 4.31.12] ity ādau tat-paunaruktya-prāpteḥ | na ca tyakta-karmaṇo madhye vighna-sthagitāyām api bhaktau tat-tyāgānutāpo yujyate - tyaktvā sva- dharmaṃ [BhP 1.5.17] ity-ādy-ukteḥ | śrī-gītāsu -

sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ || [Gītā 18.66]

ity asya devarṣi-bhūtāpta-nṝṇāṃ [BhP 11.5.37] ity ādi-dvayenaikārthyaṃ dṛśyate | ato bhakty-ārambha eva tu svarūpata eva karma-tyāgaḥ kartavyaḥ | parityajyety atra pariśabdasya hi tathaivārthaḥ | gautamīye ca -

na japo nārcanaṃ naiva dhyānaṃ nāpi vidhi-kramaḥ |
kevalaṃ satataṃ kṛṣṇa-caraṇāmbhoja-bhāvinām || [GautamīyaT 33.57]

man-manā bhava mad-bhakto mad-yājī māṃ namaskuru | [Gītā 9.34] ity

ādinā cānanyām eva bhaktim upadideśa | yathā viṣṇu-purāṇe'pi bharatam uddiśya -

yajñeśācyuta govinda mādhavānanta keśava |
kṛṣṇa viṣṇo hṛṣīkeśety āha rājā sa kevalam |
nānyaj jagāda maitreya kiñcit svapnāntareṣv api || [ViP ?]

atra vacanāntarasyānavakāśāt | sutarām eva tad-vacanamaya-karmāntara- parityāgo'ṅgīkṛtaḥ | kathañcit (page 84) kriyamāṇam api tan-nāmnaiva kṛtam ity avagateś ca sarvatra tad-īkṣaṇāc chuddha-bhaktitvam evāṅgīkṛtam | yathoktaṃ pādme -

sarva-dharmojjhitā viṣṇor nāma-mātraika-jalpakaḥ | sukhena yāṃ gatiṃ yānti na tāṃ sarve'pi dharmikāḥ || [PadmaP 6.71.99] iti |

tasmān matāntareṇāpy ucitaḥ śraddhāvato'nanya-bhakty-adhikāraḥ karmādy- anadhikāraś ceti | kintu śraddhā-sad-bhāva eva kathaṃ jāyate iti vicāryam | tatra ca liṅgatvena pūrvaṃ śaraṇāpattir upadiṣṭaiva | yasmāc ca śaraṇāpattau vakṣyamāṇāni ānukūlyasya saṅkalpaḥ ity ādīni liṅgāni | tathā vyavahāra- kārpaṇyādy-abhāvo'pi śraddhā-liṅgaṃ jñeyam | śāstraṃ hi tathaiva śraddhām utpādayati |

ananyāś cintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yoga-kṣemaṃ vahāmy aham || [Gītā 9.22]

kiṃ ca śraddhāvataḥ puruṣasya bhagavat-sambandhi-dravya-jāti-guṇa- kriyāṇāṃ śāstre śrūyamāṇeṣv aihika-vyavahārika-prabhāveṣv api na kathañcid anāśvāso bhavati | tatas tāsu prākṛta-dravyādi-sādhāraṇa-dṛṣṭyā doṣa-viśeṣānusandhānato na kadācid apravṛttiḥ syāt | te ca tādṛśa- prabhāvāḥ --

akāla-mṛtyu-śamanaṃ sarva-vyādhi-vināśanam | sarva-duḥkhopaśamanaṃ hari-pādodakaṃ smṛtam || [NārP 37.16] ity ādayaḥ |

kecit tu tatra śraddhāvanto'pi svāparādha-doṣeṇa samprati tat phalaṃ nodeṣyatīti sthagitāyante | yat tu yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantara-śuciḥ ity ādau śraddadhānā api snānādikam ācaranti | tat khalu śrīman-nārada-vyāsādi-sat-paramparācāra-gauravād eva | anyathā tad- atikrame'py aparādhaḥ syāt | te ca tathā maryādāṃ lokasya kadarya-vṛttyādi- nirodhāyaiva sthāpitavanta iti jñeyam |

kiṃ ca, jātāyāṃ śraddhāyāṃ siddhe vāsiddhau ca svarṇa-siddhi-lipsor iva sadā tad-anugati-ceṣṭaiva syāt | siddhiś cātrāntaḥkaraṇa-kāmādi-doṣa-kṣaya-kāri- paramānanda-paramākāṣṭhā-gāmi-śrī-hari-sphuraṇa-rūpaiva jñeyā | tasyāṃ svārtha-sādhanānupravṛttau ca dambha-pratiṣṭhādi-lipsādi-maya-ceṣṭā- leśo'pi na bhavati | na teṣāṃ sutarāṃ jñāna-pūrvakaṃ mahad- avajñādayo'parādhāś cāpatanti, virodhād eva | ataeva citraketoḥ śrī- mahādevāparādhaḥ tasya sva-ceṣṭāntareṇācchanna-svabhāvasya bhāgavata- tattva-jñānād eva mantavyaḥ | yadi vā śraddhāvato'pi prārabdhādi-vaśena viṣaya-sambandhābhyāso bhavati | tathāpi tad-bādhayā viṣaya-sambandha- samaye'pi dainyātmikā bhaktir evocchalitā syāt | yathoktaṃ - juṣamāṇaś ca tān kāmān duḥkhodarkāṃś ca garhayet [BhP 11.14.17] ity atra bādhyamāno'pi mad-bhaktaḥ [BhP 11.14.18] ity ādau ca |

api cet sudurācāraḥ [Gītā 9.30] ity-ādy-uktasyānanya-bhāktvena lakṣitā tu yā śraddhā sā khalu ye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ [Gītā 17.1] itival loka-paramparā-prāptā, na tu śāstrāvadhāraṇa-jātā | śāstrīya- śraddhāyāṃ tu jātāyāṃ sudurācāratvāyogaḥ syāt | para-patnī-para-dravya- [ViP 3.8.14] (page 85) ity-ādi-viṣṇu-toṣaṇa-śāstra-virodhāt | maryādāṃ kṛtāṃ tena ity ādinā tad-bhaktatva-virodhāc ca | na tu sā durācāratā tad-bhakti- mahima-śraddhākṛtaiva | api-śabdena durācāratvasya heyatva-vyañjanāt | tathā kṣipraṃ bhavati dharmātmā ity-uttarāpratipatteḥ | nāmno balād yasya hi pāpa-buddhiḥ ity ādināparādhāpātāc ca |

tataḥ sā śraddhā na śāstrīya-bhakty-adhikāriṇāṃ viśeṣaṇatve praveśanīyā, kintu bhakti-praśaṃsāyām eva | tādṛśyāpi śraddhayā bhakteḥ sattva-hetutvaṃ na tu devāntara-yajanavat | ye śāstra-vidhim utsṛjya [Gītā 17.1] ity-ādāv evoktam anyādṛśatvam iti |

asyāḥ śraddhāyāḥ pūrṇatāvasthā tu brahma-vaivarte -

kiṃ satyam anṛtaṃ ceti vicāraḥ sampravartate |
vicāre'pi kṛte rājann asatya-parivarjanam |
siddhaṃ bhavati pūrṇā syāt tadā śraddhā mahā-phalā ||

tad evaṃ-laksaṇeṣu śraddhotpatti-lakṣaṇeṣu satsu vidhīyate | mat-kathā- śravaṇādau vā [BhP 11.20.9] ity ādi ca | ataevānadhikāry-adhikāri-viṣayatva- vivakṣayaiva śrī-bhagavan-nāradayor vākye vyavatiṣṭhate -

na buddhi-bhedaṃ janayed ajñānāṃ karma-saṅginām | joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran || [Gītā 3.26] ity ādi |

jugupsitaṃ dharma-kṛte'nuśāsataḥ svabhāva-raktasya mahān vyatikramaḥ | yad-vākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ || [BhP 1.5.15] iti ca |

evam ajita-vākyaṃ ca tad-adhikāri-viṣayam eva - svayaṃ niḥśreyasaṃ vidvān na vakty ajñāya karma hi | na rāti rogiṇo'pathyaṃ vāñchato'pi bhiṣaktamaḥ || iti |

atra yadyapy adhikāritāyāṃ śraddhaiva hetuḥ sā cājñasya na sambhavatīti naitat tad-viṣayaṃ syāt | tathāpi katham api prācīna-saṃskāra-vitarkeṇa tad- adhikāritva-nirṇayān na doṣa iti jñeyam | anyathopadeṣṭur eva doṣāpātaḥ syāt | aśraddadhāne vimukhe'py aśṛṇvati yaś copadeśaḥ iti vakṣyamāṇāparādha-śravaṇāt |

atha prakṛtam anusarāmaḥ | tad evaṃ yoga-trayaṃ tad-adhikāra-hetuś coktvā karmaṇo'pi yathā bhagavat-sammukhya-rūpatvaṃ syāt tathāha -

sva-dharma-stho yajan yajñair anāśīḥ-kāma uddhava |
na yāti svarga-narakau yady anyan na samācaret ||

asmiṟ loke vartamānaḥ sva-dharma-stho'naghaḥ śuciḥ |
jñānaṃ viśuddham āpnoti mad-bhaktiṃ vā yadṛcchayā || [BhP 11.20.12-13]

anāśīḥ kāmo'phala-kāmaḥ | anyan niṣiddh## | naraka-yānaṃ hi dvidhaiva bhavati vihitāntikramān niṣiddhācaraṇād vā | ataḥ sva-dharma-sthatvān niṣiddha-varjanāc ca narakaṃ na yāti | aphala-kāmatvān na svargam apīty arthaḥ | kintv asmin loke asminn eva dehe anagho niṣiddha-parityāgī | ataḥ śucir nivṛtta-rāgādi-malaḥ | yadṛcchayeti kevala-jñānād api bhakte durlabhatāṃ dyotayatīty eṣā |(page 86)

atrāphala-kāmatvaṃ kevaleśvarājñā-buddhyā kurvāṇatvam | atra jñāni-saṅge sati tan-mātratvam eva bhagavad-arpaṇaṃ bhavet | bhakta-saṅge tu satoṣamayatvam ato yadṛcchayeti pūrvavad bhakta-saṅga-tat-kṛpā-lakṣaṇaṃ bhāgyaṃ bodhitam | yad uktam etāvān eva yajatām [BhP 2.3.11] ity ādi | tad evaṃ karmārpaṇa-kevala-jñāna-kevala-bhaktayo'dhikāri-bhedena vyavasthāpitāḥ |

ataḥ svādhikārānusāreṇaiva sthātavyam ity āha -- sve sve'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ [BhP 11.21.2] spaṣṭam |

|| 11.21 || śrī-bhagavān || 175 ||

[176]

tatra sāmmukhya-dvāra-bhūtasya karmaṇaḥ sākṣāt-sāmmukhya-rūpa-jñāna- bhakty-udaya-paryantatvāt svayam eva tābhyāṃ nyakkāraḥ | tatra sākṣāt- sāmmukhye ca nirviśeṣa-sāmmukhyaṃ jñānam | sa-viśeṣasyāpi tattvasya bhagavattvaṃ paramātmatvaṃ ceti mukhyam āvirbhāva-dvayam iti | sa-viśeṣa- sāmmukhya-rūpāyā bhaktes tu mukhyaṃ bheda-dvayaṃ ca bhagavan- niṣṭhatvaṃ paramātma-niṣṭhatvaṃ ca | tad etat trayaṃ tatra śrī-gītāsūktam | tatra akṣaraṃ brahma paramam [Gītā 8.3] ity akṣara-śabdena pūrvoktaṃ brahma | tat-sāmmukhya-rūpaṃ jñānātmakam upāsanaṃ cottaroktaṃ yathā - yad akṣaraṃ veda-vido vadanti [Gītā 8.11] ity ādi | yathā paramātmānam api puruṣaś cādhidaivatam [Gītā 8.4] iti, adhiyajño'ham evātra dehe dehabhṛtāṃ vara [Gītā 8.4] iti ca, virāḍ vyaṣṭi-rūpādhiṣṭhāna-dvaya-bhedena bhinna- prāyam uktvā bhakti-rīti-dvayī tayor eka-prāyā darśitā | abhyāsa-yoga- yuktena [Gītā 8.8] ity-ādinaikā | kavi-purāṇam anuśāsitāram [Gītā 8.9] ity ādinānyā | tathā mat-śabdokta-śrī-kṛṣṇākhyasya bhagavad-bhakti-prakāśaś cāyam --

ananya-cetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nitya-yuktasya yoginaḥ || [Gītā 8.14]

tad etat sāmmukhya-trayaṃ śrī-kapila-devenāpy uktam |

jñāna-mātraṃ paraṃ brahma paramātmeśvaraḥ pumān | dṛśy-ādibhiḥ pṛthag bhāvair bhagavān eka īyate || [BhP 3.32.26] iti |

dṛśir jñānaṃ pṛthak paramparam anyādṛśo bhāvo bhāvanā | yeṣyu tathāvidhair jñānādibhir eka eva paripūrṇa-svarūpa-guṇaḥ paraṃ brahmeyate paramātmeyate bhagavāṃś ceyate | tatra jñānena para-brahmatayā jñāyate | bhakti-viśeṣeṇa paramātmatayā pūrṇayā bhaktyā bhagavattayeti jñeyam | para-brahmaṇaḥ svarūpa-lakṣaṇaṃ jñāna-mātram iti paramātmana īśvaraḥ pumān iti | bhagavato bhagavān ity eva | vivṛtaṃ caitat sāmmukhya-trayaṃ bhagavat-paramātma-sandarbhayoḥ | brahmaṇaḥ tathāpi bhūman [BhP 10.14.6] ity ādinā | paramātmanaḥ kecit svadehāntar-hṛdayāvakāśe prādeśa-mātraṃ puruṣaṃ vasantam [BhP 2.2.8] ity ādinā | bhagavato bhakti-yogena manasi [BhP 1.7.4] ity ādinā ca |

tathā ca yadyapi sāmmukhyatvenāviśiṣṭaṃ jñānādi-trayam api tad vaimukhya-pratiyogi bhavet | tathāpi (page 87) śreyaḥ-sṛtiṃ bhaktim udasya te vibho [BhP 10.14.4] ity ādinā bhaktiṃ vinā kevala-jñānasyākiñcitkaratvāt tatrāpi ca tasmān mad-bhakti-yuktasya [BhP 11.20.31] ity ādau bhaktes tan- nirapekṣatvāt yat karmabhir yat tapasā [BhP 11.20.32] ity ādāv ānusaṅgika- sarva-phalatvāc ca jñānam api nyakkṛtam |

tato'vaśiṣṭāyāṃ sa-viśeṣopāsana-rūpāyāṃ, bhaktau ca śrī-viṣṇu-rūpam abahu-manyamānāḥ kecin nirākāreśvarasya vopāsanāṃ yāṃ manyante sāpi nyakkṛtāsti | yato hiraṇyakaśipor api nitya ātmāvyayaḥ śuddhaḥ [BhP 7.2.18]
ity ādi-tad-vākyena yadṛcchayeśaḥ sṛjatīdam avyayaḥ [BhP 7.2.34] ity-ādi-tad- udāhṛtetihāsa-vākyena tat-kṛta-brahma-stavena ca brahma-jñānaṃ nirākāreśvara-jñānam anyākāreśvara-jñānaṃ tasyāstīti varṇyate | śrī-viṣṇau devatā-sāmānya-dṛṣṭer nindyate ca sa iti | tathānyatrāhaṃgrahopāsanā ca nyakkṛtā, pauṇḍraka-vāsudevādau yadubhir iva śuddha-bhaktair upahāsyatvāt | sālokya-sārṣṭi-sārūpya- [BhP 3.29.11] ity-ādiṣu tat-phalasya heyatayā nirdeśāt | tad uktaṃ śrī-hanumatā ko mūḍho dāsatāṃ prāpya prābhavaṃ padam icchati iti | tad etat sarvam abhiprety niṣkiñcanāṃ bhaktim eva tādṛśa-bhakta-praśaṃsā-dvāreṇa sarvordhvam upadiśati,

na kiñcit sādhavo dhīrā bhaktā hy ekāntino mama |
vāñchanty api mayā dattaṃ kaivalyam apunar-bhavam || [BhP 11.20.34]

ṭīkā ca - dhīrā dhīmanto yato mamaikāntino mayy eva prīti-yuktāḥ | ato mayā dattam api na gṛhṇanti, kiṃ punar vaktavyaṃ na vāñchantīty arthaḥ | apunar-bhavam ātyantika-kaivalyam ity eṣā |

īdṛśām ekāntinām eva parama-mahimā gāruḍe --
brāhmaṇānāṃ sahasrebhyaḥ satra-yājī viśiṣyate |
satra-yāji-sahasrebhyaḥ sarva-vedānta-pāragaḥ ||

sarva-vedānta-vit-koṭyāṃ viṣṇu-bhakto viśiṣyate | vaiṣṇavānāṃ sahasrebhyaḥ ekānty eko viśiṣyate || iti |

yasmād evaṃ sarvānandātikrama-liṅgena paramānanda-svarūpāsau bhaktis tasmāt tatra svabhāvata eva pravṛttir guṇaḥ | tathābhūtām api tan-mādhurīṃ svadoṣeṇānubhavitum asamarthānāṃ tu kevala-vidhi-niṣedha-sambhava-guṇa- doṣa-dṛṣṭyaivapravṛttir api pūrvāpekṣayā doṣa eva | yathoktam etat pūrvādhyāye śamo man-niṣṭhatā-buddhiḥ [BhP 11.19.33] ity ādau, sākṣād- bhakter api vidhānāvidhānayor guṇa-doṣatāṃ kiṃ varṇitena bahunā [BhP 3.29.11] ity antena granthena pratipādya guṇa-doṣa-dṛśir doṣo guṇas tūbhaya- varjitaḥ [BhP 11.19.43] iti | ataeva labdha-tan-mādhuryānubhāvanāṃ tad-vidhi- niṣedha-kṛta-guṇa-doṣau nas ta evety āha na mayy ekānta-bhaktānāṃ guṇa- doṣodbhavā guṇāḥ [BhP 11.20.36] |

ṭīkā ca -- guṇa-doṣair vihita-pratiṣiddhair udbhavā yeṣāṃ te guṇāḥ puṇya- pāpādaya ity eṣā |

|| 11.20 || śrī-bhagavān || 177 ||

[178] iyam akiñcanākhyā bhaktir eva jīvānāṃ svabhāvata ucitā | svābhāvika-tad- āśrayā hi jīvāḥ | sa kāraṇaṃ kāraṇādhipādhipaḥ iti śruteḥ | aṃśatve'pi bahiraṅgava-svīkārāt tad-āśrayatvaṃ sūrya-maṇḍala-bahir-ātapa- paramāṇūnām iva | ataeva pādmottara-khaṇḍe praṇava-vyākhyāne - (page 88)

akāraś cāpy u-kāraś ca ma-kāraś ca tataḥ param |
veda-trayātmakaṃ proktaṃ praṇavaṃ brahmaṇaḥ padam ||22||

akāreṇocyate viṣṇuḥ śrīr ukāreṇa cocyate |
ma-kāras tv anayor dāsaḥ pañcaviṃśaḥ prakīrtitaḥ || [PadmaP 6.226.22-23]

ante ca-bahagavac-cheṣa-rūpo'sau ma-kārākhyaḥ sa-cetanaḥ iti | tathā --

avadhāraṇa-vācy evam u-kāraḥ kaiścid ucyate |
śrīś ca tat-pakṣa-pātitvād a-kāreṇaiva cocyate |
bhāskarasya prabhā yadvat tasya nityānapāyinī || [PadmaP 6.226.29-30] ity

ādi |

ataeva śrī-vaiṣṇavānāṃ praṇava eva mahā-vākyam iti sthitam | tathāṣṭādaśākṣara-vyākhyāne -

śrīmate viṣṇave tasmai dāsyaṃ sarvaṃ karomy aham |
deśa-kālādy-avasthāsu sarvāsu kamalāpateḥ ||

iti svarūpa-saṃsiddhaṃ sukhaṃ dāsyam avāpnuyāt |
evaṃ viditvā mantrārthaṃ tad bhaktiṃ samyag ācaret ||

dāsa-bhūtam idaṃ tasya jagat sthāvara-jaṅgamam | śrīman-nārāyaṇaḥ svāmī jagatāṃ prabhur īśvaraḥ || [PadmaP 6.226.36-38] iti |

tad etad āhuḥ -

sva-kṛta-pureṣv amīṣv abahir-antara-saṃvaraṇaṃ
tava puruṣaṃ vadanty akhila-śakti-dhṛto'ṃśa-kṛtam |
iti nṛ-gatiṃ vivicya kavayo nigamāvapanaṃ
bhavata upāsate'ṅghrim abhavaṃ bhuvi viśvasitāḥ || [BhP 10.87.20]

svayena tvā kṛteṣu pareṣu deheṣu vartamānaṃ puruṣaṃ janaṃ tavaivāṃśa- rūpeṇa kṛtaṃ nitya-siddhaṃ vadanti | tatrākhila-śakti-dhṛtas tava ity uktvā tad- akhila-śakti-guṇāntaḥ-pāti-jīvākhya-taṭastha-śakti-viśiṣṭasyaiva tavāṃśo na tu svarūpa-śakti-viśiṣṭasya kevala-svarūpasyety āyātam | tato mūla-maṇḍala- sthānīya-tvad-āśrayakas tvadevajīvanaś cāsau jīva iti tattvaṃ vivicya jñātvā kavayaḥ paṇḍitāḥ viśvasitāḥ śraddadhānā bhavata evāṅghrim upāsate | viśvāse hetur nigamāvapanaṃ sakala-veda-bījojjīvanaikāśraya-ksetraṃ śāstra- yonim ity arthaḥ | ato nityatvāśrayaika-jīvanānām api teṣāṃ tvad- vaimukhyena yat saṃsāra-duḥkhaṃ bhavati tad api svayam eva palāyata ity āhuḥ abhavam iti | na vidyate bhavaḥ saṃsāro yatreti | athavā bhajanīyasya nityatvena bhakter apy anaśvaratvaṃ pratipādayanti abhavaṃ janma-rahitam aṅghrim iti | tasmād akiñcānākhyā bhaktir eva sarvordhvam abhidheyā ||

|| 10.87 || śrutayaḥ śrī-bhagavantam || 178 ||

[179]

atha tasyā eva prakārāntareṇa sthāpanāya prakaraṇāntaraṃ yāvat-tal-lakṣaṇa- prakaraṇam | tad evaṃ parama-durlabha-svarūpaṃ parama-durlabha-phalaṃ cākiñcanākhya-sākṣād-bhakti-rūpaṃ sāmmukhyaṃ kathaṃ syād iti vaktuṃ sāmmukhya-mātrasya nidānam upalakṣayati | (page 89)

bhavāpavargo bhramato yadā bhavej
janasya tarhy acuta sat-samāgamaḥ |
sat-saṅgamo yarhi tadaiva sad-gatau
parāvareśe tvayi jāyate matiḥ || [BhP 10.51.53]

yadā bhramataḥ saṃsarato bhavāpavargo bhavet samprāpta-kālaḥ syāt, tadā sat-saṅgamo bhavet | tadā bhavāpavargo bhaved iti vaktavye vaiparītyena nirdeśas tatra sat-saṅgamasya śrīghratayāvaśyakatayā ca hetutā-vivakṣayā tathoktaṃ nalakūvara-maṇigrīvau prati śrī-bhagavatā --

sādhūnāṃ sama-cittānāṃ sutarāṃ mat-kṛtātmanām | darśanān no bhaved bandhaḥ puṃso'kṣṇoḥ savitur yathā || [BhP 10.10.41] iti |

ataevātiśayokti-nāmālaṅkārasya caturtho bhedo'yam ity ālaṅkārikāḥ | tad uktaṃ tad-vivṛttau -

caturthī sā kāraṇasya gadituṃ śīghra-kāritām | yā hi kāryasya pūrvoktiḥ iti |

tatra hetur yarhi yadā sat-saṅgamasya daiva-parāvareśe tvayi matir bhavati tad-vaimukhya-karān ādi-siddha-taj-jñāna-saṃsargābhāvānte tat- sāmmukhyakaraṃ taj jñānaṃ jāyata ity arthaḥ | ataevoktaṃ śrī-vidureṇa -

janasya kṛṣṇād vimukhasya daivād adharma-śīlasya suduḥkhitasya | anugrahāyeha caranti nūnaṃ bhūtāni bhavyāni janārdanasya || [BhP 3.5.3] iti |

atra daivāt prācīna-karmaṇo hetos tadāveśād adharma-śīlasya bhagavad- dharma-rahitasyety arthaḥ | mūla-padye yarhi yadeti nirdeśān na kāla- vilambena | tatra caivakārān nānyadā kadācid apīty arthaḥ | tena tan-matau hetuḥ sad-gatau yatra yatrasantaḥ saṅgacchante tatra tatra gatiḥ sphuraṇaṃ yasya tasmiṃs tvayīti | tathā ca itihāsa-samuccaye -

yatra rāgādi-rahitā vāsudeva-parāyaṇāḥ | tatra sannihito viṣṇur nṛpater nātra saṃśayaḥ || iti |

satāṃ gatāv ity atra vyākhāne'pi asatāṃ tv asau na gatiḥ | atas tad- dvāraivānyeṣāṃ tal-lābho yukta iti pūrvavad eva | piṅgalāyā api sat-saṅge videhānāṃ pure hy asminn aham ekaiva mūḍha-dhīḥ [BhP 11.8.33] ity atra vyakto'sti | ṭīkā ca - sat-saṅgatau satyām apy aho me moha ity āha videhānām iti ity eṣā |

tad evaṃ yatra nopalabhyate sat-saṅgas tatrāpy ādhunikaḥ prāktano vā pārampariko vānumeya eva | atra kṛta-śrī-nāradādi-darśanāder api devatādeḥ śrī-nalakūvarādivattādṛśatva-prāptir na śrūyata ity ata evaṃ vivecanīyam | yadyapy aparādha-sad-bhāvo vartate puruṣe tadā tad-doṣeṇa satsu nirādarāṇāṃ sādhāraṇa-puṇyādi-dṛṣṭīnāṃ ca tad-doṣa-śānty-arthaṃ sat-saṅgasya bhagavat-sāmmukhya-kāraṇatve'pi tat-kṛpā-sāhāyyam apekṣate | niraparādhatve sati tat-saṅgenaiva jāta-paramottama-dṛṣṭīnāṃ teṣu mano'vadhānābhāve'pi sat-saṅga-mātraṃ tat-kāraṇam iti | ataḥ sāparādhān evādhikṛtyoktam ajān aja-devaiḥ --

(page 90)

tān vai hy asad-vṛttibhir akṣibhir ye
parāhṛtāntar-manasaḥ pareśa |
atho na paśyanty urugāya nūnaṃ
ye te padanyāsa-vilāsa-lakṣyāḥ || [BhP 3.5.44]

te tava pada-nyāsa-vilāsa-kṣaṇyāḥ sambandhio ye bhaktā ity arthaḥ | te tān nūnaṃ prāyo na paśyanti na kṛpā-dṛṣṭi-viṣayīkurvantīty arthaḥ | kān ? ya asad-vṛttibhiḥ sāparādha-ceṣṭair akṣibhir indriyaiḥ para-kṛtāntarmanaso dūrīkṛtāntarmukha-citta-vṛttayo bahirmukhā ity evaṃ vyākhyānam atrāpy anusandheyam | atra sādhāraṇāsad-vṛttitvaṃ na gṛhyate | sarvasya tat-kṛpāyāḥ prāk tathābhūtatvāt | janasya kṛṣṇād vimukhasya daivād [BhP 3.5.3] ity ādika-viṣayaṃ syād iti tasmād aparādhāsad-vṛttau teṣāṃ kṛpā pravartata eva | kathañcid aparādhābhāvena tad-apravṛttāv api saṅga-mātreṇaiva teṣāṃ sammatiḥ syāt | yatra tu sāparādhe'pi svairatayaiva kṛpāṃ kurvanti tasyaiva tan-matiḥ syān nānyasya nalakūvaravat sādhāraṇa-devatāvac ceti | tathā śrī- bharatasya rahūgaṇe yathā coparicara vasor vṛttaṃ viṣṇu-dharme-sa hi deva- sāhāyyāyaiva daityān hatvā virajya ca bhagavad-anudhyānāya pātālaṃ ca praviṣṭavān | taṃ ca nivṛttam api hantuṃ labdha-cchidrā daityāḥ samāgatya tat-prabhāveṇodyata-śastrā evātiṣṭhan | tataś ca vyarthodyamāḥ punaḥ śakropadeśena taṃ prati pāṣaṇḍa-mārgam upadiśanto'pi jātayā tat-kṛpayā bhagavad-bhaktā babhūvuḥ [ViDhP 3.346] iti |

ata uktaṃ viṣṇu-dharma eva --

aneka-janma-saṃsāra-racite pāpa-samuccaye | nākṣīṇe jāyate puṃsāṃ govindābhimukhī matiḥ || iti |

nanu, naitān vihāya kṛpaṇān vimumukṣa eko nānyaṃ tvad asya śaraṇaṃ bhramato'nupaśye || [BhP 7.9.44] ity evaṃ śrī-prahlādasya sarvasminn api saṃsāriṇi kṛpā jātā tarhi kathaṃ na sarva-muktiḥ syāt ? ucyate, jīvānām anantatvān na te sarve manasi tasyārūḍhā yāvanto dṛṣṭvā śrutās tac- cetasyārūḍhās tāvatāṃ tat-prasādād bhaviṣyaty eva mokṣaḥ | naitān ity etac- chabda-prayogāt | ye cānye teṣām api tat-kīrtana-smaraṇa-mātreṇaiva kṛtārthatāvaraṃ svayam eva kṛpayā dattavān śrī-nṛsiṃha-devaḥ --

ya etat kīrtayen mahyaṃ tvayā gītam idaṃ naraḥ | tvāṃ ca māṃ ca smaran kāle karma-bandhāt pramucyate || [BhP 7.10.14] iti |

yas tvāṃ kīrtayed api kiṃ punas tvaṃ yān kṛpayā smarasīti bhāvaḥ | tasmāt sādhūktaṃ bhavāpavargo bhramato yadā bhaved iti |

|| 10.51 || mucukundaḥ śrī-bhagavantam || 179 ||

[180]

tataḥ sat-saṅgasyaiva tatra nidānatvaṃ siddham | tac ca yuktam anādi-siddha- taj-jñānamaya-tad-vaimukhyavatām | anyathā hi tad-asambhavaḥ | tad uktam

tarko'pratiṣṭhaḥ śrutayo vibhinnā
nāsāv ṛṣiḥ yasya mataṃ na bhinnam |
dharmasya tattvaṃ nihitaṃ guhāyāṃ
mahājano yena gataḥ sa panthāḥ || [Mbh 3.313.117]

(page 91)

tathaiva śrī-prahlāda-vākyam -- matir na kṛṣṇe parataḥ svato vā mitho'bhipadyeta gṛha-vratānām | [BhP 7.5.30]

ity upakramya --

naiṣāṃ matis tāvad urukramāṅghriṃ
spṛśaty anarthāpagamo yad-arthaḥ |
mahīyasāṃ pāda-rajo-'bhiṣekaṃ
niṣkiñcanānāṃ na vṛṇīta yāvat || [BhP 7.5.32]

tathā tad-vimukha-karmādibhis tat-sāmmukhya-pratipatteś cātyāntāyogaḥ | kṛtākṛtād anyatra bhūtāc ca bhavyāc ca iti śruty-ādeḥ | tam etam ātmānaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānaśakena [BAU 4.4.2] iti śruty-ādikaṃ tu tat-sāmmukhenaiva prayuktāni karmāṇy abhidadhāti | tarhi tad eva sāmmukhyaṃ kathaṃ syād iti punar api hetur eva praṣṭavyaḥ syāt |

atha bhagavat-kṛpaiva tat-sāmmukhye prāthamikaṃ kāraṇam iti ca gauṇam | sā hi saṃsāra-durantānanta-santāpa-santapteṣv api tad-vimukheṣu svatantrā na pravartate tad-asambhavāt | kṛpā-rūpaś ceto-vikāro hi para-duḥkhasya sva- cetasi parśa saty eva jāyate | tasya tu sadā paramānandaikarasatvenāpahata- kalmaṣatvena ca śrutau jīva-vilakṣaṇatva-sādhanāt | tejomālinas timirāyogavat tac-cetasy api tamomaya-duḥkha-sparśanāsambhavena | tatra tasyā janmāsambhavaḥ ataeva sarvadā virājamāṇe'pi kartum akartum anyathā kartuṃ samarthe tasmiṃs tad-vimukhānāṃ na saṃsāra-santāpāḥ santi | ataḥ sat- kṛpaikāvaśiṣyate | santo'pi tadānīṃ yadyapi sāṃsārika-duḥkhair na spṛśyanta eva tathāpi labdha-jāgarāḥ svapna-duḥkhavat te kadācit smareyur apīty atas teṣāṃ saṃsārike'pi kṛpā bhavati | yathā śrī-nāradasya nalakūvara- maṇigrīvayoḥ | tasmāt prastute'pi saṃsārika-duḥkhasya tad-dhetutvābhāvāt | parameśvara-kṛpā tu sa evātra mama śaraṇam ity ādi-dainyātmikā bhakti- sambandhenaiva jāyate, yathā gajendrādau vyatireke nārakyādau | bhaktir hi bhakta-koṭi-praviṣṭa-tad-ārdrībhāvayitṛ-tac-chakti-viśeṣa iti vivṛtaṃ vivariṣyate ca | dainya-sambandhena ca sādhv iyam ucchalitā bhavatīti tatra tad-ādhikyam | tasmād yā kṛpā tasya satsu vartate sā sat-saṅga-vāhanaiva vā sat-kṛpā-vāhanaiva vā satī jīvāntare saṅkramate na svatantreti sthitam | tathaiva cāhuḥ -

svayaṃ samuttīrya sudustaraṃ dyuman
bhavārṇavaṃ bhīmam adabhra-sauhṛdāḥ |
bhavat-padāmbhoruha-nāvam atra te
nidhāya yātāḥ sad-anugraho bhavān || [BhP 10.2.31]

he dyuman sva-prakāśa bhavat-padāmbhoruha-lakṣaṇā yā naur bhavārṇava- taraṇopāyas tām atra bhavārṇava-pāre nidhāya uttarottara-janeṣu prakāśyety arthaḥ | nanu kathaṃ tāṃ na svayaṃ prakāśayāmi | katham iva teṣām apekṣā | tatra sadbhir eva dvāra-bhūtair anyān anugṛhṇāti yaḥ sa sad-anugraho bhavān iti | yad vā santa evānugraho yasya saḥ | tavānugraho yaḥ prāpañcike carati sa tad-ākāratayaiva carati nānya-rūpatayety arthaḥ | tathoktaṃ śrī-rudra-gīte - - (page 92)

athānaghāṅghres tava kīrti-tīrthayor antar-bahiḥ-snāna-vidhūta-pāpmanām | bhūteṣv anukrośa-susattva-śīlināṃ syāt saṅgamo'nugraha eṣa nas tava || [BhP 4.24.58] iti |

satsv anugraho yasyeti vyākhyāne'pi tad-vimukheṣv asatsu tavānugraho nāstīti prāpteḥ sad-dvāraiva tat prakāśanam ucitam ity evāyāti | tad evaṃ -

jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ |
sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ || [Mbh 12.336.68]

iti mokṣa-dharma-vacanam api sat-saṅgānantara-janma-param eva boddhavyam |

|| 10.2 || devāḥ bhagavantam || 180 ||

[181]

tataḥ sat-saṅga-hetuś ca satāṃ svaira-cāritaiva nānyaḥ | yathāha -

ta ekadā nimeḥ satram upajagmur yadṛcchayā | [BhP 11.2.24]

te nava-yogeśvarā yadṛcchayā svairatayā na tu hetv-antara-prayuktety arthaḥ | yadṛcchā svairitā ity amaraḥ | satsu parameśvara-prayoktṛtvaṃ ca sad- icchānusāreṇaiva | tad uktaṃ svecchāmayasya [BhP 10.14.2] iti | ahaṃ bhakta- parādhīnaḥ [BhP 9.4.46] iti ca |

|| 11.2 || śrī-nāradaḥ || 181 ||

[182]

tathā -

tasyaikadā tu bhavanam aṅgirā bhagavān ṛṣiḥ |
lokān anucarann etān upāgacchad yadṛcchayā || [BhP 6.14.14]

tasya citraketoḥ | atrāpi tadaiva tasya sāmmukhyaṃ jāyam | kālāntare tu prādurbhūtam iti mantavyam | ataeva tad-vilāpa-samaye śrīmatāṅgirasaiva - brahmaṇyo bhagavad-bhakto nāvasīditum arhati [BhP 6.15.12] ity uktam |

|| 6.14 || śrī-śukaḥ || 182 ||

[183]

satāṃ kṛpā ca duravasthā-darśana-mātrodbhavā na svopāsanādy-apekṣā, yathā śrī-nāradasya nalakūvara-maṇigrīvayoḥ | tad āha -

bhajanti ye yathā devān devā api tathaiva tān | chāyeva karma-sacivāḥ sādhavo dīna-vatsalāḥ || [BhP 11.2.6] iti |

spaṣṭam || 11.2 || śrīmān ānakadundubhiḥ || 183 ||

[184]

tad evaṃ sat-saṅgamātrasya tat-sāmmukhya-mātre nidānatvam uktam | etad eva vyaktirekeṇāha -

na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ |
te punanty uru-kālena darśanād eva sādhavaḥ || [BhP 10.84.11]

te kathaṃ nādriyante gauṇatvād ity āha te punantīti |

|| 10.84 || śrī-bhagavān muni-vargam || 184 ||

[185]

tad evaṃ satsaṅgamātrasya tat-sāmmukhya-mātre nidānatvam uktam | etad eva vyatirekeṇāha --

jñānaṃ viśuddhaṃ paramārtham ekam
anantaraṃ tv abahir brahma satyam |
pratyak praśāntaṃ bhagavac-chabda-saṃjñaṃ
yad vāsudevaṃ kavayo vadanti ||

rahūgaṇaitat tapasā na yāti na cejyayā nirvapaṇād gṛhād vā | (page 93)
na cchandasā naiva jalāgni-sūryair vinā mahat-pāda-rajo-'bhiṣekam || [BhP 5.12.12]

tarhi kiṃ satyam ? jñānaṃ satyam | vyāvahārika-satyatvaṃ vyāvartayati | paramārtham | vṛtti-jñāna-vyavacchedārthāni ṣaḍ-viśeṣaṇāni | viśuddhaṃ tat tu āvidyakam | ekaṃ tat tu nānā-rūpam | anantaraṃ tu bahir bāhyābhyantara- śūnyaṃ tat tu viparītaṃ brahma paripūrṇaṃ tat tu paricchinnam | pratyak tat tu viṣayākāram | praśāntaṃ nirvikāraṃ, tat tu sa-vikāram | tad evaṃ svarūpaṃ jñānaṃ satyam ity uktam | kīdṛśaṃ tat ? aiśvaryādi-ṣaḍ-guṇatvena bhagavac- chabdaḥ saṃjñā yasya | yac ca jñānaṃ vāsudevaṃ vadanti | tat-prāptiś ca mahat-sevāṃ vinā na bhavatīty āha he rahūgaṇa | etaj jñānaṃ tapasā puruṣo na yāti ijyayā vaidika-karmaṇā nirvapaṇād annādi-saṃvibhāgena gṛhād vā tan-nimitta-paropakāreṇa chandasā vedābhyāsena jalāgny-ādibhir upāsitair ity eṣā |

atra brahmatvādinā jīva-svarūpaṃ sūkṣmatvādi-dharmakaṃ jñānam api nirastaṃ veditavyam ||

|| 5.12 || śrī-brāhmaṇo rahūgaṇam || 185 ||

[186]

tad evaṃ sat-saṅga eva tat-sāmmukhye dvāram ity uktam | te ca santas tat- sammukhā evātra gṛhyante | na tu vaidikācāra-mātra-parā anupayogitvāt | tatra yādṛśaḥ sat-saṅgas tādṛśam eva sāmmukhyaṃ bhavatīti vaktuṃ teṣu satsu ye mahāntas teṣāṃ dvaividhyam āha sārdhena |

mahāntas te sama-cittāḥ praśāntā
vimanyavaḥ suhṛdaḥ sādhavo ye |
ye vā mayīśe kṛta-sauhṛdārthā
janeṣu dehambhara-vārtikeṣu ||

gṛheṣu jāyātmaja-rātimatsu na prīti-yuktā yāvad-arthāś ca loke || [BhP 5.5.2-3]

ye sama-cittā nirviśeṣa-brahma-niṣṭhās te mahāntas teṣāṃ śīlam āha praśāntā ity ādi | mahad-viśeṣam āha ye veti | vā-śabdaḥ pakṣāntare | uttara-pakṣatvād asyaiva śreṣṭhatvaṃ mayi kṛtaṃ siddhaṃ yat sauhṛdaṃ prema tad eva arthaḥ puruṣārtho yeṣāṃ yathā-bhūtā ye te mahānta iti pūrveṇānvayaḥ | yato mayi sauhṛdārthās tata eva deambhaaravārtikeṣu viṣaya-vārtā-niṣṭheṣu janeṣu tathā geheṣu jāyātmaja-bandhu-varga-yukteṣu na prīti-yuktāḥ, kintu yāvad-arthaḥ yāvān arthaḥ śrī-bhagavad- bhajanānurūpaṃ prayojanaṃ tāvān artho dhanaṃ yeṣāṃ tathābhūtā ity arthaḥ | ubhayor mahattvaṃ ca mahā-jñānitvān mahā-bhāgavatatvāc ca, na tu dvayoḥ sāmyābhiprāyeṇa | muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ [BhP 6.14.5] ity ādy-ukteḥ | atra jñāna-mārge brahmānubhavino mahānto bhakti- mārge labdha-bhagavat-premāṇo mahānta iti lakṣaṇa-sāmānyam iti jñeyam |

|| 5.5 || śrī-ṛṣabhaḥ sva-putrān || 186 ||

[187]

atra caivaṃ vivecanīyam | tat-tan-mārge siddhā mahānto dvividhā darśitāḥ | atra ca jñāna-siddhāḥ | dehaṃ ca naśvaram avasthitam utthitaṃ vā siddho na paśyati yato'dhyagamat svarūpam [BhP 11.13.35] ity ādau varṇitāḥ | (page 94)

atra bhakta-siddhās trividhāḥ | prāpta-bhagavat-pārṣada-dehā nirdhūta- kaṣāyā mūrcchita-kaṣāyāś ca | yathā śrī-nāradādayaḥ śrī-śukādayaḥ prāg- janma-gata-nāradādayaḥ |

prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum | ārabdha-karma-nirvāṇo nyapatat pāñca-bhautikaḥ || [BhP 1.6.29] ity ādau |

sva-sukha-nibhṛta-cetās tad-vyudastānya-bhāvo'py ajita-rucira-līlākṛṣṭa-sāraḥ [BhP 12.12.52] ity ādau |

hantāsmin janmani bhavān mā māṃ draṣṭum ihārhati | avipakva-kaṣāyāṇāṃ durdarśo'haṃ kuyoginām || [BhP 1.6.22] ity ādau ca prasiddheḥ |

śrī-nāradasya pūrva-janmani sthita-kaṣāyasya prema varṇitaṃ svayam eva | premātibhara-nirbhinna- pulakāṅgo'tinirvṛtaḥ | ānanda-samplave līno nāpaśyam ubhayaṃ mune || [BhP 1.6.18] ity ādau |

śrī-bharata evātrodāharaṇīyaḥ | tasya ca bhūta-pipālayiṣā-rūpaḥ prārabdhālambanaḥ sāttvika-kaṣāyo nigūḍha āsīt premā ca varṇita iti | tad evaṃ ā̆samāna-premṇi trividhe pūrva-pūrvādhikyaṃ jñeyam | kvacit sthtite'pi prākṛta-dehāditve yadi premṇaḥ pariṇāmataḥ svarūpato vādhikyaṃ dṛśyate tadā premādhikyenaivādhikyaṃ jñeyam | tac ca bhajanīyasya bhagavato'ṃśāṃśitva-bhedena bhajataś ca dāsya-sakhyādi-bhedena svarūpādhikyaṃ, premāṅkura-premādi-bhedena parimāṇādhikyaṃ ca prīti- sandarbhe vivṛtya darśayiṣyāmaḥ | sākṣātkāra-mātrasyāpi yadyapi puruṣa- prayojanatvaṃ tathāpi tasminn api sākṣātkāre yāvān yāvān śrī-bhagavataḥ priyatva-darmānubhavas tāvāṃs tāvān utkarṣaḥ | nirupādhi- prītyāspadatāsvabhāvasya priyatva-dharmānubhavaṃ vinā tu sākṣātkāro'py asākṣātkāra eva mādhuryaṃ vinā duṣṭa-jihvayā khaṇḍasyeva | ataevoktaṃ śrī-ṛṣabhadevena --

prītir na yāvan mayi vāsudeve; na mucyate deha-yogena tāvat | [BhP 5.5.6] iti |

tataḥ prema-tāratamyenaiva bhakta-mahattva-tāratamyaṃ mukhyam | ataeva mayīśe kṛta-sauhṛdārthāḥ [BhP 5.5.3] ity eva tal-lakṣaṇatvenoktam | yatra tu premādhikyaṃ sākṣātkāraḥ kaṣāyādi-rāhityādikam apy asti sa paramo mukhyaḥ | tatraikaikāṅga-vaikalye nyūna iti jñeyam | tad evaṃ ye vā mayīśe [BhP 5.5.3] ity ādinā ye uktās te tu prāpta-pārṣada-dehā na bhavanti, tathā viṣaya-vairāgye'pi gūḍha-saṃskāravanto'pi sambhavanti | atas tad-vivecanāya prakaraṇāntaram utthāpyate | yathā rājovāca --

atha bhāgavataṃ brūta yad-dharmo yādṛśo nṛṇām |
yathārcarati yad brūte yair liṅgair bhagavat-priyaḥ || [BhP 11.2.44]

athānantaraṃ bhāgavataṃ brūta taj-jñānārtham | sa ca brūṇāṃ madhye yad- dharmo yat-svabhāvas taṃ svabhāvaṃ brūta | yathā ca sa ācarati anutiṣṭhati tad-anuṣṭhānaṃ brūta | yad brūte tad-vacanaṃ ca brūteti mānasa-kāyika- vācika-liṅga-pṛcchā |

[188]

nanu pūrvaṃ śṛṇvan subhadrāṇi rathāṅga-pāṇeḥ [BhP 11.2.37] ity ādinā (page 95) granthena tat-tal-liṅgaṃ śrī-kavir naivoktam | satyam | tathāpi punas tad-anuvādena teṣu liṅgeṣu yair liṅgair bhagavat-priyo yādṛśa uttama- madhyamatādi-bheda-vivikto bhavati tāni liṅgāni vivicya brūtety arthaḥ | tatrottaraṃ śrī-harir uvāca -

sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ |
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ || [BhP 11.2.45]

tatra tat-tad-anubhava-dvārāvagamyena mānasa-liṅgena mahā-bhāgavataṃ lakṣayati sarva-bhūteṣv ity ādi | evaṃvratiḥ sva-priya-nāma-kīrtyā jātānurāgo druta-citta uccaiḥ [BhP 11.2.38] iti śrī-kavi-vākyokta-rītyā yaś citta-drava- hāsa-rodanādy-anubhāvakānurāga-vaśatvāt khaṃ vāyum agnim [BhP 11.2.39] ity ādi-tad-ukta-prakāreṇaiva cetanā-cetaneṣu sarva-bhūteṣu ātmano bhagavad-bhāvam ātmābhīṣṭo yo bhagavad-ādy-anubhavas tam evety arthaḥ paśyed anubhavati | atas tāni ca bhūtāni ātmani sva-citte tathā sphurati yo bhagavān tasminn eva tad-āśritatvenaiva anubhavati | eṣa bhāgavatottamo bhavati | idam eva śrī-vrajadevībhir uktam - vana-latās tarava ātmani viṣṇuṃ vyañjayantya iva puṣpa-phalāḍhyāḥ [BhP 10.35.5]

yad vā ātmano yo bhagavati bhāvaḥ premā, tam eva cetanācetaneṣu bhūteṣu paśyati | śeṣaṃ pūrvavat | ataeva bhakta-rūpādhiṣṭhāna-buddhi-jāta-bhaktyā tāni namaskarotīti khaṃ vāyum ity ādau pūrvam uktam iti bhāvaḥ | tathaiva coktaṃ tābhir eva -

nadyas tadā tad upadhārya mukunda-gītam āvarta-lakṣita-mano-bhava-bhagna-vegāḥ || [BhP 10.21.15] ity ādi |

śrī-paṭṭa-mahiṣībhir api kurari vilapasi tvam [BhP 10.90.7] ity ādi | atra na brahma-jñānāny abhidhīyante bhāgavatais taj-jñānasya tat-phalasya ca heyatvena jīva-bhagavad-vibhāgābhāvena ca bhāgavatva-virodhāt | ahaituky avyavahitā [BhP 3.29.10] ity ādau hy aikāntika-bhakti-lakṣaṇānusāreṇa sutarām uttamatva-virodhāc ca | na ca nirākāreśvara-jñānaṃ praṇaya- raśanayā dhṛtāṅghri-padmaḥ [BhP 11.2.53] ity upasaṃhāra-gata-lakṣaṇa- parama-kāṣṭhā-virodhād eveti vivecanīyam |

[189]

atha mānasa-liṅga-viśeṣaṇenaiva madhyama-bhāgavataṃ lakṣayati --

īśvare tad-adhīneṣu bāliśeṣu dviṣatsu ca |
prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ || [BhP 11.2.46]

parameśvare prema karoti | tasmin bhakti-yukto bhavatīty arthaḥ | tathā tad- adhīneṣu bhakteṣu ca maitrīṃ bandhu-bhāvam | bāliśeṣu tad-bhaktim ajānatsu udāsīneṣu kṛpām | yathoktaṃ śrī-prahlādena -

śoce tato vimukha-cetasa indriyārthā māyā-sukhāya bharam udvahato vimūḍhān | [BhP 7.9.42] iti |

ātmano dviṣatsu upekṣām | tadīya-dveṣe cittākṣobhenodāsīnyam ity arthaḥ | teṣv api bāliśatvena kṛpāṃśa-sad-bhāvāt | yathaiva śrī-prahlādo hiraṇyakaśipau | bhagavato bhāgavatasya vā dviṣatsu tu saty api citta-kṣobhe tatrānabhiniveśa ity arthaḥ | asya bāliśeṣu kṛpāyāḥ sphuraṇaṃ dviṣatsūpekṣāyā eva | na tu prāgvat sarvatra premṇā vā sphuraṇam | tato madhyamatvam | athottamasyāpi (page 96) tad-adhīna-darśanena tat- sphuraṇānandodayo viśeṣata eva | tataś ca tasminn adhikaiva matrī yad bhavati tan na niṣidhyate kintu sarvatra tad-bhāvāvaśyakatā vidhīyate | paramottame'pi tathā dṛṣṭam --

kṣaṇārdhenāpi tulaye na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ || [BhP 4.24.57]

atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā [BhP 4.25.30] iti ca rudra- gītāt |

harer guṇākṣipta-matir bhagavān bādarāyaṇiḥ | adhyagān mahad ākhyānaṃ nityaṃ viṣṇu-jana-priyaḥ || [BhP 1.7.11] iti sūta-vākyāc ca |

evaṃ bhojānāṃ kulapāṃsanāḥ [BhP 10.1.24] ity ādau tatra bādarāyaṇi- prabhṛtīnāṃ dveṣo'pi dṛśyate | kintu madhyamānāṃ tatrānābhiniveśa eva sphurati | teṣāṃ tu tatrāpi tad-vidha-śāstṛtvena nijābhīṣṭa-deva-parisphūrtir na vyāhanyeta iti viśeṣaḥ | tad-dṛṣṭyaiva ca śrīmad-uddhavādīnām api śrī- duryodhanādau namaskāraḥ |

sattvaṃ viśuddhaṃ vasudeva-śabditaṃ yad īyate tatra pumān apāvṛtaḥ | [BhP 4.3.21] ity ādi śrī-śiva-vākyavat |

uktaṃ ca lakṣmaṇā-haraṇe - so'bhivandyāmbikā-putram [BhP 10.68.17] ity ādau duryodhanaś ceti | yatra pakṣe ca svakīya-bhāvasyaiva sarvatra parisphūrteḥ śrī-bhagavad-ādi-dviṣatsv api sā paryavasyati, tatra ca nāyuktatā, yatas te nija-prāṇa-koṭi-nirmañchanīya-tac-caraṇa-paṅkaja- parāga-leśās teṣāṃ durvyavahāra-dṛṣṭyā kṣubhyanti | svīya-bhāvānusāreṇa tv evaṃ manyante - aho īdṛśaś cetano vā kaḥ syād yaḥ punar asmin sarvānanda-kadambake nirupādhi-parama-premāspade sakala-loka-prasādaka- sad-guṇa-maṇi-bhūṣite sarva-hita-paryavasāyi-caryāmṛte śrī-puruṣottame tat- priya-jane vā prītiṃ na kurvīta | tad-dveṣa-kāraṇaṃ tu sutarām evāsmad- buddhi-paddhatim atītam | tasmād brahmādi-sthāvara-paryantā aduṣṭā duṣṭāś ca tasmin bāḍhaṃ rajyanta eveti | tad uktaṃ śrī-śukena --

govinda-bhuja-guptāyāṃ dvāravatyāṃ kurūdvaha |
avātsīn nārado'bhīkṣṇaṃkṛṣṇopāsana-lālasaḥ ||

ko nu rājann indriya-vān mukunda-caraṇāmbujam | na bhajet sarvato-mṛtyur upāsyan amarottamaiḥ || [BhP 11.2.1-2] iti |

[190]

atha bhagavad-dharmācaraṇa-rūpeṇa kāyikena kiñcin mānasena ca liṅgena kaniṣṭhaṃ lakṣayati -

arcāyām eva haraye pūjāṃ yaḥ śraddhayehate |
na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ || [BhP 11.2.47]

arcāyāṃ pratimāyām eva tad-bhakteṣu anyeṣu ca sutarāṃ na bhagavat- premābhāvad bhakta-māhātmya-jñānābhāvāt sarvādara-lakṣaṇa-bhakta- guṇānudayāc ca | sa prākṛtaḥ prakṛti-prārabdho'dhunaiva prārabdha-bhaktir ity arthaḥ | iyaṃ ca śraddhā na śāstrārthāvadhāraṇa-jātā |

yasyātma-buddhiḥ kuṇape tri-dhātuke sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ | yat-tīrtha-buddhiḥ salile na karhicij [BhP 10.84.13] (page 97) ity ādi śāstra- jñānāt |

tasmāl loka-paramparā-prāptaiveti pūrvavat | ataś cājāta-premāśāstrīya- śraddhā-yuktaḥ sādhakas tu mukhyo kaniṣṭho jñeyaḥ |

[191]

atha ṭīkā - punar aṣṭabhiḥ ślokair abhyarhitatvād uttamasyaiva lakṣaṇāny āha gṛhītvā ity eṣā | tathā hi -

gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati |
viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ || [BhP 11.2.48]

pūrvokta-prakāreṇa tadāviṣṭa-citto na gṛhṇāti tāvad-indriyair arthān gṛhītvāpīty api-śabdārthaḥ | idaṃ viśvaṃ māyāṃ bahiraṅga-śakti-vilāsatvād dheyam ity arthaḥ | atrāpi kāyika-mānasayoḥ sāṅkaryam |

[192]

atha kevala-mānasa-liṅgenāha yāvat prakaraṇam -

dehendriya-prāṇa-mano-dhiyāṃ yo
janmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥ |
saṃsāra-dharmair avimuhyamānaḥ
smṛtyā harer bhāgavata-pradhānaḥ || [BhP 11.2.49]

yo hareḥ smṛtyā dehādīnāṃ saṃsāra-dharmair janmāpyayādibhir avimuhyamāno bhavati sa bhāgavata-pradhānaḥ uktaṃ ca śrī-gītāsu -

yeṣāṃ tv anta-gataṃ pāpaṃ janānāṃ puṇya-karmaṇām |
te dvandva-moha-nirmuktā bhajante māṃ dṛḍha-vratāḥ || [Gītā 7.28]

[193]

tathā -

na kāma-karma-bījānāṃ yasya cetasi sambhavaḥ |
vāsudevaika-nilayaḥ sa vai bhāgavatottamaḥ || [BhP 11.2.50]

bījāni vāsanāḥ | vāsudevam atrāśrayaḥ |

[194]

tathā -

na yasya janma-karmabhyāṃ na varṇāśrama-jātibhiḥ |
sajjate'sminn aham-bhāvo dehe vai sa hareḥ priyaḥ || [BhP 11.2.51]

janma sat-kulam | karma tapa-ādi | jātayaḥ anulomajā mūrdhābhiṣiktādayaḥ | etābhir yasyāsmin deha ahambhāvo na sajjate kintu bhagavat-sevaupayika- sādhya-deha eva sajjata ity arthaḥ sa hareḥ priyo bhāgavatottama iti pūrveṇānvayaḥ | prakaraṇārthatvād dhareḥ priya iti bhāgavata-mātra-vāci- bhāgavatatvād eva |

[195]

tathā -

na yasya svaḥ para iti vitteṣv ātmani vā bhidā |
sarva-bhūta-samaḥ śāntaḥ sa vai bhāgavatottamaḥ || [BhP 11.2.52]

vitteṣu mamatāspada-mātreṣu svīyaṃ parakīyam iti ātmani svaḥ para iti | atra vittavad ātmani ca sva-pakṣapāta-mātraṃ niṣidhyate na vyakti-bhedaḥ | tathoktaṃ skānde mārkaṇḍeya-bhagīratha-saṃvāde -

para-duḥkhenātma-duḥkhaṃ manyante ye nṛpottama |
bhagavad-dharma-niratās te narā vaiṣṇavottamāḥ ||

[196]

kiṃ ca -

tri-bhuvana-vibhava-hetave'py akuṇṭha-
smṛtir ajitātma-surādibhir vimṛgyāt |
na calati bhagavat-padāravindāl
lava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ || [BhP 11.2.53]

acalena hetus tribhuvaneti | tatra hetur ajite harāv eva ātmā yeṣāṃ tair brahmeśa-prabhṛtibhiḥ surādibhir api vimṛgyād durlabhād ity arthaḥ | (page 98)

[197]

api ca viṣayābhisandhinā calanaṃ kāmenātisantāpe sati bhavet | sa tu bhagavat-sevā-nirvṛtau na sambhavatīty āha -

bhagavata uru-vikramāṅghri-śākhā-
nakha-maṇi-candrikayā nirasta-tāpe |
hṛdi katham upasīdatāṃ punaḥ sa
prabhavati candra ivodite'rka-tāpaḥ || [BhP 11.2.54]

uru-vikramau ca tāv aṅghrī | tayoḥ śākhā aṅga layaḥ | candrikā tāpa-hāriṇī dīptiḥ | tāpaḥ kāmādi-santāpaḥ |

[198]

tathā -

visṛjati hṛdayaṃ na yasya sākṣād dharir avaśābhihito'py aghaugha-nāśaḥ || [BhP 11.2.55]

ṭīkā ca - ukta-samasta-lakṣaṇa-sāram āha - visṛjatīti | harir eva svayaṃ sākṣād yasya hṛdayaṃ na visṛjati na muñcati | avaśenāpy abhihita-mātro'py aghaughaṃ nāśayati yaḥ saḥ | tat kiṃ na visṛjati | yataḥ praṇaya-raśanayā dhṛtaṃ hṛdaye baddham aṅghr-padmaṃ yasya sa bhāgavata-pradhāna ukto bhavati ity eṣā |

atra kāmādīnām asambhave hetuḥ sākṣād iti padam uttara-kālatvāt sāksātkārasya | tathā harir avaśābhihito'pīty ādinā yat tādṛśa-praṇayavāṃs tenānena tu sarvadā parmāveśenaiva kīrtyamānaḥ sutarām evāghaugha- nāśaḥ syād ity abhihitam | uktaṃ ca - etan nirvidyamānānām icchatām akuto- bhayam [BhP 2.1.11] ity ādi | tata ubhayathaiva teṣām agha-saṃskāro'pi na sthātum iṣṭa iti dhvanitam | anena vācika-liṅgam api nirdiśya yad brūte [BhP 11.2.42] ity asyottaram uktam | prakaraṇe'smin gṛhītvāpi [BhP 11.2.43] ity ādīnām uttama-bhāgavata-lakṣaṇa-padyānām amīṣām apṛthak pṛthak ca vākyatvaṃ jñeyam | tathābhūta-bhagavad-vaśīkāravati bhāgavatottame tat-tal- lakṣaṇānām antarbhāvāt | kvacit dvitrādimātra-lakṣaṇa-darśanāc ca | tatrāpṛthag-vākyatāyām ekaika-vākya-gatenaikaikenaiva lakṣaṇena ayam eva sarva-bhūteṣu ity-ādy-ukto mahā-bhāgavato lakṣyate | tat-tad-dharma- hetutvena tu visṛtatīty ādinā sarva-lakṣṇa-sāropanyāsaḥ | yā ca tatrāpi smṛtyā harer ity ādinā hetutvena smṛtir uktā | tasyā eva vivaraṇam idam antima-vākyam iti samarthanīyam | ataeva pṛthak pṛthag bhāgavatottama ity ādy-anuvādo'pi saṅgacchate | pṛthag-vākyatāyāṃ yatra sākṣād-bhagavat- sambandho na śrūyate | tatra bhāgavata-pada-balenaiva prakaraṇa-balenaiva vā jñeyaḥ | pūrvottara-padya-stha-smṛtyetyādi-padaṃ vā yojanīyam | tathātra pakṣe cāpekṣikam evānyatraa bhāgavatottamatvam | tatrottara-śraiṣṭhya- kramo'yam | arcāyām eva iti | na yasya janma-karmābhyām iti | na yasya svaḥ paraḥ iti | gṛhītvāpīndriyaiḥ iti | dehendriya-prāṇa iti | asya saṃskāro'sti | kintu tena vimoho na syād iti mūrcchita-saṃskāro'yaṃ jāta-navīna- premāṅkuraḥ syāt | tathā na kāma-karma-bījānām ity asyaiva vivaraṇaṃ tribhuvana-vibhava-hetave'pi iti | iyam eva naiṣṭhikī (page 99) bhaktir dhyānākhyā dhurvānusmṛtir ity ucyate | asya premāṅkuro'py anācchādyatayā jāto'sti | anyathā tādṛśa-smaraṇa-sātatya-bhāvaḥ syāt | ayaṃ hi nirdhūta-kaṣāyo nirūdḥa-premāṅkura iti labhyate | ata ūrdhvaṃ sākṣāt- prema-janmataḥ īśvare tad-adhīneṣu iti | asya maitry-ādikaṃ trayam api bhakti-hetukam eveti na kaṣāya-sthitir avagantavyā | nirdhūta-kaṣāya-mahā- prema-sūcakasya sarva-bhūteṣu ity asya tu vivaraṇaṃ visṛjati iti |

tāpādi-pañca-saṃskāro
navejyā-karma-kārakaḥ |
artha-pañcaka-vid vipro
mahā-bhāgavataḥ smṛtaḥ || [PadmaP 6.253.27] iti pādmottara-khaṇḍa-

vacanam |

mahattvaṃ cārcana-mārga-parāṇāṃ madhya eva jñeyam asiddha-prematvāt | atra tāpādi-pañca-saṃskārādi tāpaḥ puṇḍraṃ tathā nāma [PadmaP 6.226.6] ity ādinā tatraiva darśitam | navejyā-karma-kārakatvaṃ cānena vacanena dṛśyate

arcanaṃ mantra-paṭhanaṃ yogo yāgo hi vandanam |
nāma-saṅkīrtanaṃ sevā tac-cihner aṅkanaṃ tathā ||

tadīyārādhanaṃ cejyā navadhā bhidyate śubhe | nava-karma-vidhānejyā viprāṇāṃ satataṃ smṛtā || iti |

artha-pañcaka-vittvaṃ tu - śrī-bhagavān tat-paramaṃ-padaṃ tad-dravyaṃ tan- mantro jīvātmā ceti pañca-tattva-jñātṛtvam | tac ca śrī-hāyaśīrṣe vivṛtaṃ saṅkṣipya likhyate -

eka eveśvaraḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ |
puṇḍarīka-viśālākṣaḥ kṛṣṇa-cchurita-mūrdhajaḥ ||

vaikuṇṭhādhipatir devyā līlayā cit-svarūpayā |
svarṇa-kāntyā viśālākhyā svabhāvād gāḍham āśritaḥ ||

nityaḥ sarvagataḥ pūrṇo vyāpakaḥ sarva-kāraṇam | veda-guhyo gabhīrātmā nānā-śaktyodayo naraḥ || ity ādi |

sthāna-tattvam ato vakṣye prakṛteḥ param avyayam |
śuddha-sattva-mayaṃ sūrya-candra-koṭi-sama-prabham ||

cintāmaṇimayaṃ sākṣāt sac-cid-ānanda-lakṣaṇam | ādhāraṃ sarva-bhūtānāṃ sarva-pralaya-varjitam || ity ādi |

dravya-tattvaṃ śṛṇu brahman pravakṣyāmi samāsataḥ |
sarva-bhoga-pradā yatra pādapāḥ kalpa-pādapāḥ ||

bhavanti tādṛśā vallyas tad-bhavaṃ cāpi tādṛśam |
gandha-rūpaṃ svādu-rūpaṃ dravyaṃ puṣpādikaṃ ca yat ||

heyāṃśānām abhāvāc ca rasa-rūpaṃ bhaved dhi tat |
tvag-bījaṃ caiva heyāṃśaṃ kaṭhināṃśaṃ ca yad bhavet ||

sarva tad bhautikaṃ viddhi na hy abhūtamayaṃ ca tat |
rasasya yogato brahman bhautikaṃ svāduvad bhavet ||

tasmāt sādhyo raso brahman rasaḥ syād vyāpakaḥ paraḥ | rasavad bhautikaṃ dravyam atra syād rasa-rūpakam || iti |

vācyatvaṃ vācakatvaṃ ca deva-tan-mantrayor iha | abhedenocyate brahmaṃs tattvavidbhir vicāritaḥ || ity ādi |

marut-sāgara-saṃyoge taraṅgāt kaṇikā yathā |
jāyante tat-svarūpāś ca tad-upādhi-samāvṛtāḥ ||

āśleṣād ubhayos tadvad ātmanaś ca sahasraśaḥ | sañjātāḥ sarvato brahman mūrtāmūrta-svarūpataḥ || (page 100) ity ādy api |

kintu śrī-bhagavad-āvirbhāvādiṣu sva-svopāsanā-śāstrānusāreṇāparo'pi bhedaḥ kaścij jñeyaḥ |

jīva-nirūpaṇaṃ cedam | na ghaṭata udbhavaḥ [BhP 10.87.31] ity ādy-

anusāreṇopādhi-sahitam eva kṛtam | nirupādhikaṃ tu -

viṣṇu-śaktiḥ parā proktā kṣetrajñākhyā tathāparā | avidyā-karma-saṃjñānyā tṛtīyā śaktir iṣyate || [ViP 6.7.61] iti viṣṇu-purāṇānusāreṇa |

tathā - apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām | jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || [Gītā 7.5] iti |

mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ [Gītā 15.7] iti ca gītānusāreṇa | tathā -

yat taṭasthaṃ tu cid-rūpaṃ
sva-saṃvedyād vinirgatam |
rañjitaṃ guṇa-rāgeṇa
sa jīva iti kathyate || iti śrī-nārada-pañcarātrānusāreṇa jñeyam ||

|| 11.2 || hari-yogeśvaro nimim || 187-198 ||

[199]

tad evam upadiṣṭā bhāgavata-satsu mūrcchita-kaṣāyādayā mahad-bhedāṃ bhāgavata-sanmātra-bhedāś ca tat-san-mātra-bhedeṣu arcāyām eva haraye [BhP 11.2.45] ity ādinā tat-tad-guṇāvirbhāva-tāratamyāl labdha-tāratamyāḥ katicid darśitāḥ |

atha sādhana-tāratamyenāpi teṣāṃ tāratamyam āha pañcabhiḥ | tatrāvaraṃ miśra-bhakti-sādhakam āha tribhiḥ -

kṛpālur akṛta-drohas titikṣuḥ sarva-dehinām |
satya-sāro'navadyātmā samaḥ sarvopakārakaḥ ||

kāmair ahata-dhīr dānto mṛduḥ śucir akiñcanaḥ |
anīho mita-bhuk śāntaḥ sthiro mac-charaṇo muniḥ ||

apramatto gabhīrātmā dhṛti-māñ jita-ṣaḍ-guṇaḥ |
amānī māna-daḥ kalyo maitraḥ kāruṇikaḥ kaviḥ || [BhP 11.11.29-31]

ṭīkā ca - kṛpāluḥ para-duḥkhāsahiṣṇuḥ | sarva-dehināṃ keṣāñcid apy akṛta- drohaḥ | titikṣuḥ kṣamāvān | satyaṃ sāraṃ sthiraṃ balaṃ vā yasya saḥ | anavadyātmā asūyādi-rahitaḥ | sukha-duḥkhayoḥ samaḥ | yathā-śakti sarveṣām apy akārakaḥ | kāmair akṣubhita-cittaḥ | dāntaḥ saṃyata- bāhyendriyaḥ | mṛdur akaṭhina-cittaḥ | akiñcanaḥ aparigrahaḥ | anīho dṛṣṭa- kriyā-śūnyaḥ | mitabhuk laghv-āhāraḥ | śānto niyatāntaḥ-karaṇaḥ sthiraḥ sva-dharme | mac-charaṇo mad-ekāśrayaḥ | munir manana-śīlaḥ | apramattaḥ sāvadhānaḥ | gabhīrātmā nirvikāraḥ | dhṛtimān vipady apy akṛpaṇaḥ | jita- ṣaḍ-guṇaḥ śoka-mohau jarā-mṛtyū kṣt-pipāse ṣaḍ-ūrmaya ete jitā yena saḥ | amānī na mānākāṅkṣī | anyebhyo mānadaḥ | kalyaḥ para-bodhane dakṣaḥ maitraḥ avañcakaḥ | kāruṇikaḥ karuṇayaiva pravartamāno na tu dṛṣṭa- lobhena | kaviḥ samyak jñānī ity eṣā |

atra mac-charaṇa iti viśeṣyam | uttaratra sa ca sattama (page 101) iti ca-kāreṇa

tu pūrvokto yathā sattamaḥ tathāyam api sattama iti vyaktir evam evambhūto mac-charaṇaḥ sattama ity ākṣipyate |

[200]

madhyamam amiśra-sākṣād-bhakti-sādhakam āha --

ājñāyaivaṃ guṇān doṣān mayādiṣṭān api svakān |
dharmān santyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ || [BhP 11.11.32]

ṭīkā ca - mayā veda-rūpeṇādiṣṭān api sva-dharmān santyajya yo māṃ bhajat so'py evaṃ pūrvoktavat sattamaḥ | kim ajñānād nāstikyād vā ? na | dharmācaraṇe sattva-śuddhy-ādīn guṇān vipakṣe santyajya | yad vā bhakti- dārḍhyena nivṛttādhikāratayā santyajya ity eṣā | yathā hāyaśīrṣa- pañcarātrokta-nārāyaṇa-vyūha-stave -

ye tyakta-loka-dharmārthā viṣṇu-bhakti-vaśaṃ gatāḥ | dhyāyanti paramātmānaṃ tebhyo'pīha namo namaḥ || iti |

atra tv evaṃ vyākhyā - yadi ca svātmani tat-tad-guṇa-yogābhāvas tathāpy evaṃ pūrvokta-prakāreṇa guṇān kṛpālatvādīn doṣāṃs tad-viparītāṃś cājñāya heyopādeyatvena niśictyāpi yo mayā teṣu guṇeṣu madhye tatrādiṣṭān api svakān nitya-naimittika-lakṣaṇān sarvān eva varṇāśrama- vihitān dharmān tad-upalakṣaṇaṃ jñānam api mad-ananya-bhakti- vighātakatayā santyajya māṃ bhajet sa ca sattamaḥ | ca-kārāt pūrvokto'pi sattama ity uttarasya tat-tad-guṇābhāve'pi pūrva-sāmyaṃ bodhayati | tato yas tu tat-tad-guṇān labdhvā dharma-jñāna-parityāgena māṃ bhajati kevalaṃ sa tu parama-sattama eveti vyakty-ananya-bhaktasya pūrvata ādhikyaṃ darśitam | atra adveṣṭā sarva-bhūtānāṃ [Gītā 12.12] ity ādi śrī-gītā-dvādaśādhyāya- prakaraṇam apy anusandheyam | sattama ity anena tad avaratrāpi samatvam apy astīti darśitam | astu tāvat sadācārasya tad-bhaktasya sattvam | ananya- devatā-bhaktatva-mātreṇāpi durācārasyāpi sattānya-aryāyaṃ sādhutvaṃ vidhīyate api cet sudurācāraḥ [Gītā 9.30] ity ādau | atra sādhu-saṅga- prastāve yat tādṛśaṃ lakṣaṇaṃ notthāpitaṃ tat khalu tādṛśa-saṅgasya bhakty- unmukhe'nupayuktatābhiprāyeṇa | yathoktaṃ śrī-prahlādena - saṅgena sādhu-bhaktānām [BhP 7.7.25] iti | sādhur atra sad-ācāraḥ | tad evam īśvara- buddhyā vidhi-mārga-bhaktayos tāratamyam uktam | tatraivottarasyānanyatvena śreṣṭhatvaṃ darśitam | tatraivārcana-mārge trividhatvaṃ labhyate pādmottara-khaṇḍāt | tatra mahattvaṃ tāpādi-pañca- saṃskārī ity ādau |

madhyamatvam -

tāpaṃ puṇḍraṃ tathā nāma mantro yāgaś ca pañcamaḥ | amī pañcaiva saṃskārāḥ paramaikānti-hetavaḥ || ity atra |

kaniṣṭhatvaṃ -

śaṅkha-cakrādy-ūrdhva-puṇḍra-dhāraṇādy-ātma-lakṣaṇam | tan-namaskaraṇaṃ caiva vaiṣṇavatvam ihocyate || ity atra | (page 102)

[201]

atha śuddha-dāsya-sakhyādi-bhāva-mātreṇa yo'nanyaḥ sa tu sarvottama ity āha -

jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ |
bhajanty ananya-bhāvena te me bhaktatamā matāḥ || [BhP 11.11.33]

yāvān deśa-kālādy-aparicchinaḥ | yaś ca sarvātmā | yādṛśaḥ sac-cid-ānanda- rūpaḥ | taṃ māṃ jñātvājñātvā vā ye kevalam ananya-bhāvena śrī-vrajendra- nandana ālambano yaḥ svabhīpsito dāsyādīnām ekataro bhāvas tenaiva bhajanti na kadācid anyena ity arthaḥ | te tu mayā bhaktatamā matāḥ | ataeva caturthe śrī-yogeśvarair api prārthitam --

preyān na te'nyo'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ | athāpi bhaktyeśa tayopadhāvatām ananya-vṛttyānugṛhāṇa vatsala || [BhP 4.7.38] iti |

śrī-gītāsu -
jñānaṃ te'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ |
yaj jñātvā neha bhūyo'nyaj jñātavyam avaśiṣyate || [Gītā 7.2] ity uktvāha --

bhūmir āpo'nalo vāyuḥ khaṃ mano buddhir eva ca |
ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā ||

apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ||

etadyonīni bhūtāni sarvāṇīty upadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ||

mattaḥ parataraṃ nānyat kiṃ cid asti dhanaṃjaya | mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva || [Gītā 7.4-7] iti |

pradhānākhya-jīvākya-nija-śakti-dvārā jagat-kāraṇatvam | tac- chaktimayatvena jagatas tad-ananyatvam | svasya tu tayoḥ paratvaṃ tad- āśrayatvaṃ ca vadan nija-jñānam upadiṣṭavān | prasaṅgena jīva-svarūpa- jñānaṃ ca | sa caivambhūto jñānī-mat-svarūpa-man- mahimānusandhānakṛttvād jñāni-bhaktārta-bhaktādīn atikramya mat-priyo bhavatīty apy ante'bhihitavān --

caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna |
ārto jijñāsur arthārthī jñānī ca bharatarṣabha ||

teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate |
priyo hi jñānino'tyartham ahaṃ sa ca mama priyaḥ ||

udārāḥ sarva evaite jñānī tv ātmaiva me matam | āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim || [Gītā 7.16-18] iti |

tataś cāyam arthaḥ | yas tvayi viśvātmany ātmani jīvān īkṣet tvac-chakttvād ananyatvenaiva jānāti na tu pṛthak svatantratvenekṣeta | mauta amuṣmād yadyapi te preyān nāsti tathāpi he vatsala he bhṛtya-priya bhṛtyeśabhāvena ye bhajanti teṣāṃ yānanyā vṛttir avyabhicāriṇī nijā bhaktis tayaivānugṛhāṇa | prastutatvenāsmān jñāni-bhaktān iti labhyata iti |

atha mūla-padye jñātvājñātvety atra jñānājñānayor heyopādeyatvaṃ niṣiddham | bhaktatamā ity atra pūrva-vākya-stha-sat-padam atikramya viśeṣato (page 103) bhakta-pada-nirdeśād bhakteḥ svarūpādhikyam atraiva vivakṣitam | te me matā ity atra mama tu viśiṣṭā sammatir atraiveti sūcitam īdṛśānukta-caratvāt | ataeva prakaraṇa-prāptim eka-vacana-nirdeśam apy atikramya gauraveṇaiva ye ta iti bahu-vacanaṃ nirdiṣṭam | tataḥ kim uta tad- bhāva-siddha-premāṇa iti bhāvaḥ | eṣāṃ bhāva-bhajana-vivṛttir agre rāgānugā-kathane jñeyā |

|| 11.11 || śrī-bhagavān || 200-201 ||

[202]

ete hi vaiṣṇavāḥ santo mahattvena san-mātratvena ca vibhidya nirdiṣṭāḥ | san-mātra-bhede tāratamyaṃ cātra yad aviviktaṃ tad-bhakti-bheda-nirūpaṇe purato vivecanīyam | anye tu sva-goṣṭhy-apekṣayā vaiṣṇavāḥ | tatra karmiṣu tad-apekṣayā yathā skānde mārkaṇḍeya-bhagīratha-saṃvāde -

dharmārthaṃ jīvitaṃ yeṣāṃ santānārthaṃ ca maithunam | pacanaṃ vipramukhyārthaṃ jñeyās te vaiṣṇavā narāḥ || ity ādi |

atra śrī-viṣṇor ājñā-buddhyaiva tat tat kriyata iti vaiṣṇava-padena gamyate | śrī-visṇu-purāṇe ca -

na calati nija-varṇa-dharmato yaḥ sama-matir ātma-suhṛd-vipakṣa-pakṣe | na harati na hanti kiñcid uccaiḥ sthita-manasaṃ tam avehi viṣṇu-bhaktam || [ViP 3.7.20] iti |

tad-arpaṇe tu sutarām eva vaiṣṇavatvam | yathā pātāla-khaṇḍe vaiśākha- māhātmye-

jīvitaṃ yasya dharmārthaṃ dharmo hary-artham eva ca | aho-rātrāṇi puṇyārthaṃ taṃ manye vaiṣṇavaṃ bhuvi || [PadmaP 5.94.8] iti |

tathaiva śaiveṣu tad-apekṣayā yathā bṛhan-nāradīye -

śive ca parameśāne viṣṇau ca paramātmani | samabuddhyā pravarttante te vai bhāgavatottamāḥ || [NārP 1.5.72] iti | śaiva-goṣṭhīṣu bhāgavatottamatvaṃ tatraiva prasiddham iti tathoktam | vaiṣṇava-tantre tu tan-nindaiva -

yas tu nārāyaṇaṃ devaṃ brahma-rudrādi-daivataiḥ | samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam || iti |

tad evaṃ teṣāṃ bahu-bhedeṣu satsu teṣām eva prabhāva-tāratamyena kṛpā- tāratamyena bhakti-vāsanā-tāratamyena sat-saṅgāt kāla-śaighrya-svarūpa- vaiśiṣṭyābhyāṃ bhaktir udayate | evaṃ jñāni-saṅgāc ca jñānaṃ jñeyam | atra yadyapy akiñcanā bhaktir evābhidheyeti tat-kāraṇatvena tad-bhakta-saṅga evābhidheye bhakto'pi sa eva lakṣayitavyas tathāpi tat-parīkṣārtham eva tat- tad-anuvādaḥ kriyate | tatra prathamaṃ tāvat tat-tat-saṅgāj jātena tat-tac- chraddhā-tat-tat-kathā-rucy-ādinā jāta-bhagavat-sāmmukhyasya tat-tad- anuṣaṅgenaiva tat-tad-bhajanīye bhagavad-āvirbhāva-viśeṣe tat-tad-bhajana- mārga-viśeṣe ca rucir jāyate | tataś ca viśeṣa-bubhutsāyāṃ satyānteṣv ekato'nekato vā śrī-gurutvenāśritāc chravaṇaṃ kriyate | tac copakramopasaṃhārādibhir arthāvadhāraṇaṃ punaś cāsambhāvanāviparīta- bhāvanā-viśeṣevatā svayaṃ tad-vicāra-rūpaṃ mananam api kriyate | tato bhagvataḥ sarvasminn evāvirbhāve tathāvidho'sau sadā sarvatra virājata ity evaṃrūpā śraddhā jāyate | tatraikasmiṃs tv anayā prathama-jātayā rucyā saha nijābhīṣṭa-dāna-sārthyādy-atiśayavatā-nirdhāra-rūpatvena saiva śraddhā samullasati | tatra yadyapy ekatraivātiśayitā-paryavasānaṃ sambhavati na tu sarvatra, tathāpi keṣāṃcit tato viśiṣṭasyājñānād anyatrāpi tathā-buddhi-rūpā śraddhā sambhavaty evaṃ bhajana-mārga-viśeṣaś ca vyākhyātavyaḥ | tad evaṃ siddhe jñāna-vijñānārthaṃ nididhyāsana-lakṣaṇa-tat-tad-upāsanā-mārga- bhedo'nuṣṭhīyata ity evaṃ vicāra-pradhānānāṃ mārgo darśitaḥ |

ruci-pradhānāṃ tu na tādṛg vicārāpekṣā jāyate | kintu sādhu-saṅga-līlā- kathana-śravaṇa-ruci- (page 104) śraddhā-śravaṇādy-āvṛtti-rūpa evāsau mārgo yathā - śuśrūṣoḥ śraddadhānasya [BhP 1.2.16] ity ādinā pūrvaṃ darśitaḥ | satāṃ prasaṅgāt mama vīrya-saṃvidaḥ [BhP 3.25.22] ity ādau ca draṣṭavyaḥ | prīti-lakṣaṇa-bhaktīcchānāṃ tu ruci-pradhāna-mārga eva śreyān | nājāta-rucīnām iva vicāra-pradhānaḥ | yathoktaṃ prahlādena --

naite guṇā na guṇino mahad-ādayo ye
sarve manaḥ prabhṛtayaḥ sahadeva-martyāḥ |
ādy-antavanta urugāya vidanti hi tvām
evaṃ vimṛśya sudhiyo viramanti śabdāt ||

tat te'rhattama namaḥ stuti-karma-pūjāḥ karma smṛtiś caraṇayoḥ śravaṇaṃ kathāyām | saṃsevayā tvayi vineti ṣaḍ-aṅgayā kiṃ bhaktiṃ janaḥ paramahaṃsa-gatau labheta || [BhP 7.9.49-50] iti |

karma paricaryā | karma-smṛtir līlā-smaraṇam | caraṇayor iti sarvatrānvitaṃ bhakti-vyañjakam |

tad etad ubhayasminn api tad-bhajana-vidhi-śikṣā-guruḥ | prāktanaḥ śravaṇa- gurur eva bhavati tathāvidasya prāptatvāt | prāktānāṃ bahutve'pi prāyas teṣv evānyataro'bhirucitaḥ | pūrvasmād eva hetoḥ - śrī-mantra-gurus tv eka eva niṣetsyamānatvād bahūnām | athātra pramāṇāni | tatra tadāvirbhāva-viśeṣe ruciḥ - mahā-puruṣam abhyarcen mūrtyābhimatayātmanaḥ [BhP 11.3.48] ity ādau śrīmad-āvirhotrādinābhpretā | bhajana-viśeṣa-ruciś ca -

vaidikas tāntriko miśra iti me tri-vidho makhaḥ |
trayāṇām īpsitenaiva vidhinā māṃ samarcayet || [BhP 11.27.7]

ity ādau śrī-bhagavatābhipretā | atha śravaṇa-gurum āha --

tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam |
śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam || [BhP 11.3.22]

śābde brahmaṇi vede vicāra-tātparyeṇa | pare brahmaṇi bhagavad-ādi- rūpāvirbhāve'parokṣānubhavena niṣṇātaṃ tathaiva niṣṭhāṃ prāptam | yathoktaṃ śrī-purañjanopākhyādy-upasaṃhāre śrī-nāradena --

sa vai priyatamaś cātmā yato na bhayam aṇv api | iti veda sa vai vidvān yo vidvān sa gurur hariḥ || [BhP 4.29.51] iti |

|| 11.3 || śrī-prabuddho nimim || 202 ||

[203]

atra brahma-vaivarte viśeṣaḥ -

vaktā sa-rāgo nīrāgo dvividhaḥ parikīrtitaḥ |
sa-rāgo lolupaḥ kāmī tad uktaṃ hṛn na saṃspṛśet ||

upadeśaṃ karoty eva na parīkṣāṃ karoti ca |
aparīkṣyopadiṣṭaṃ yal loka-nāśāya tad bhavet ||

kiṃ ca -
kulaṃ śīlam athācāram avicārya paraṃ gurum |
bhajeta śravaṇādy-arthī sarasaṃ sāra-sāgaram ||

sarasatvādikaṃ ca vyañjitaṃ tatraivānyatra | (page 105)

kāma-krodhādi-yukto'pi kṛpaṇo'pi viṣādavān | śrutvā vikāśam āyāti sa vaktā paramo guruḥ || iti |

evambhūta-guror abhāvād yukti-bheda-bubhutsayā bahūn apy āśrayante kecit | yathā -

na hy ekasmād guror jñānaṃ su-sthiraṃ syāt su-puṣkalam |
brahmaitad advitīyaṃ vai gīyate bahudharṣibhiḥ || [BhP 11.9.31]

spaṣṭam || 11.9 || śrī-dattātreyo yadum || 203 ||

[204]

tatra ruci-pradhānānāṃ śravaṇādikam -

tatrānvahaṃ kṛṣṇa-kathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ | tāḥ śraddhayā me'nupadaṃ viśṛṇvataḥ priyaśravasy aṅga mamābhavad ruciḥ || [BhP 1.5.26] ity-ādy-ukta-prakāram |

vicāra-pradhānānāṃ śravaṇaṃ yathā catuḥślokyādīnām | mananaṃ yathā bhagavān brahma kārtsnyena [BhP 2.2.34] ity ādau |

atha taj-jātā bhagavati śraddhā, yathā -

asti yajña-patir nāma keṣāñcid arha-sattamāḥ |
ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacid bhuvaḥ ||

manor uttānapādasya dhruvasyāpi mahīpateḥ |
priyavratasya rājarṣer aṅgasyāsmat-pituḥ pituḥ ||

īdṛśānām athānyeṣām ajasya ca bhavasya ca |
prahlādasya baleś cāpi kṛtyam asti gadābhṛtā ||

dauhitrādīn ṛte mṛtyoḥ śocyān dharma-vimohitān |
varga-svargāpavargāṇāṃ prāyeṇaikātmya-hetunā || [BhP 4.21.27-30]

he arha-sattamāḥ yajña-patir nāma sarva-karma-phala-dātṛtvena śruti- pratipāditaḥ parameśvaraḥ keṣāṃcit śruty-artha-tattva-vijñānāṃ mate tāvad asti tathāpi vipratipatter na tat-siddhir ity āśaṅkya tatra jagad- vaicitryānyathānupapatti-pramāṇam apy upodvalakam ity āha | iha pratyakṣeṇāmutra-śāstreṇa tadvad ity anumānena ca jyotsnāvatyaḥ kāntamatyo bhuvo bhoga-bhūmayo dehāś ca kvacid evopalabhyante na sarvatrety ayaṃ bhāvaḥ | na tāvaj jaḍasya karmaṇas tat-tat-phala-dātṛtvaṃ ghañate phalam ata upapatteḥ [Vs 3.2.38] iti nyāyāt | na cārvāg-devatānāṃ svātantryam antaryāmi-śrutiḥ | na ca karma-sāmye phala-tāratamyaṃ kvacic ca tad-asiddhiḥ sambhavati | ataḥ svatantreṇa parameśvareṇa bhāvyam |

atra vidvad-anubhavo'pi pramāṇam ity āha manor iti tribhiḥ | asmat- pitāmahasyāṅgasya | prahlāda-balī tadānīṃ śāstrād eva jñātvā gaṇitau | gadābhṛtā parameśvareṇa kṛtyam asti hṛdaye bahir apy āvirbhūya teṣāṃ muhuḥ kṛtya-sampādanāt tena yat kṛtyaṃ karaṇīyaṃ tat teṣām astīty arthaḥ | teṣām eva tena saha kṛtyam asti nānyeṣām ity artho vā | tad-anyāṃs tu ninditatvenāha mṛtyor dauhitrādīn veṇa-prabhṛtīn dharma-vimohitān | (page 106)

gadābhṛc-chabdena tan-nāmnā prasiddhāt śrī-viṣṇor anyatra parameśvaratvaṃ vārayati | śruti-yukti-vidvad-anubhaveṣu taṃ gadābhṛtaṃ viśinaṣṭi | vargeti vargo'tra trivargaḥ | svargo dhardharasya phalam | apavargo mokṣaḥ | teṣām aikātmyenaika-rūpeṇa sarvāntargatena hetunā | tatrāpi prāyeṇa pracareṇa hetunā | tad uktaṃ skānde -

bandhako bhava-pāśena bhava-pāśāc ca mocakaḥ | kaivalyadaḥ paraṃ brahma viṣṇur eva sanātanaḥ || iti |

[205]

atha bhajana-śraddhā -

yat-pāda-sevābhirucis tapasvinām
aśeṣa-janmopacitaṃ malaṃ dhiyaḥ |
sadyaḥ kṣiṇoty anvaham edhatī satī
yathā padāṅguṣṭha-viniḥsṛtā sarit ||

vinirdhutāśeṣa-mano-malaḥ pumān
asaṅga-vijñāna-viśeṣa-vīryavān |
yad-aṅghri-mūle kṛta-ketanaḥ punar
na saṃsṛtiṃ kleśa-vahāṃ prapadyate || [BhP 4.21.31-32]

tapasvināṃ saṃsāra-taptānam | tat-pāda-sambandhasyaiveṣa mahimeti dṛṣṭāntenāha yatheti | asaṅgas tato'nyatrānāsaktis tena vijñāna-viśeṣo bhagavato nānāvirbhāvatvāt teṣāṃ madhye kasyāpy āvirbhāvasya sākṣātkāras tad eva vīryaṃ vidyate yasya saḥ | yasyāṅkghri-mūle kṛtāśramaḥ san |

|| 4.21 || śrī-pṛthu-rājaḥ sabhyān || 204-205 ||

[206]

atha śravaṇa-guru-bhajana-śikṣā-gurvoḥ prāyikam ekatvam iti tathaivety āha

tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ |
amāyayānuvṛttyā yais tuṣyed ātmātma-do hariḥ || [BhP 11.3.22]

tasmād guruṃ prapadyeta iti pūrvoktes tatra śravaṇa-gurau | gurur evātmā jīvanaṃ daivataṃ nijeṣṭa-devatatayābhimataś ca yasya tathābhūtaḥ san | amāyayā nirdambhayānuvṛttyā tad-anugatyā śikṣet | yair dharmaiḥ | ātmā paramātmā | bhaktebhyaḥ ātma-pradaḥ śrī-bali-prabhṛtibhya iva | asya śikṣā- guror bahutvam api prāgvaj jñeyam |

|| 11.3 || śrī-prabuddho nimim || 206 ||

[207]

mantra-gurus tv eka evety āha -

labdhvānugraha ācāryāt tena sandarśitāgamaḥ |
mahā-puruṣam abhyarcen mūrtyābhimatayātmanaḥ || [BhP 11.3.48]

anugraho mantra-dīkṣā-rūpaḥ | āgamo mantra-vidhi-śāstram | asyaikatvam eka-vacanatvena bodhyate |

bodhaḥ kaluṣitas tena daurātmyaṃ prakaṭīkṛtam |
gurur yena parityaktas tena tyaktaḥ purā hariḥ ||

iti brahma-vaivartādau tat-tyāga-niṣedhāt | tad-aparitoṣeṇāpy anyo guruḥ kriyate tato'neka-guru-karaṇe pūrva-tyāga eva siddhaḥ | etac cāpavāda-vacana- dvārāpi śrī-nārada-pañcarātre bodhitam --

avaiṣṇavopadiṣṭena mantreṇa nirayaṃ vrajet | punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ || iti |[*ENDNOTE #4]

|| 11.3 || śrī-āvirhotro nimim || 207 ||

[208]

tatra śravaṇa-guru-saṃsargeṇaiva śāstrīya-vijñānotpattiḥ syāt nānyathety āha

ācāryo'raṇir ādyaḥ syād ante-vāsy uttarāraṇiḥ |
tat-sandhānaṃ pravacanaṃ vidyā-sandhiḥ sukhāvahaḥ || [BhP 11.10.12]

(page 107) ādyo'dharaḥ | tat-sandhānaṃ tayor madhyamaṃ manthana-kāṣṭhaṃ pravacanam upadeśaḥ | vidyā śāstrokta-jñānaṃ tu sandhau bhavo'gnir iva | tathā ca śrutiḥ - ācāryaḥ pūrva-rūpam ity ādi | ataeva tad-vijñānārthaṃ sa gurum evābhigacched [MuṇḍU 1.1.12] iti, ācāryavān puruṣo veda [ChāU 6.14.2] iti, naiṣā tarkeṇa matir apaneyā proktānyenaiva sujñānāya preṣṭhā [KaṭhU 1.2.9] iti |

|| 11.10 || śrī-bhagavān || 208 ||

[209]

śikṣā-guror apy avaśyakatvam āhuḥ -

vijita-hṛṣīka-vāyubhir adānta-manas tura-gaṃ
ya iha yatanti yantum ati-lolam upāya-khidaḥ |
vyasana-śatānvitāḥ samavahāya guroś caraṇaṃ
vaṇija ivāja santy akṛta-karṇa-dharā jaladhau || [BhP 10.87.33]

ye guroś caraṇaṃ samavahāya atilolam adāntam adamitaṃ mana eva turagaṃ vijitair indriyaiḥ prāṇaiś ca kṛtvā yantuṃ bhagavad unmukhīkartuṃ prayatante te upāya-khidaḥ | teṣu teṣu upāyeṣu khidyante | ato vyasana- śatānvitā bhavanti | ataeva iha saṃsāre tiṣṭhanty eva | he aja akṛta- karṇadharā asvīkṛta-nāvikā jaladhā yathā tadvat | śrī-guru-pada-darśita- bhagavad-bhajana-prakāreṇa bhagavad-vartma-jñāne sati tat-kṛpayā vyasanānabhibhūtau satyāṃ śīghram eva mano niścalaṃ bhavatīti bhāvaḥ | ato brahma-vaivarte -

guru-bhaktyā sa milati smaraṇāt sevyate budhaiḥ |
milito'pi na labhyeta jīvair ahamikā-paraiḥ ||

śrutiś ca -
yasya deve parā bhaktir yathā deve tathā guruḥ |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23]

|| 10.87 || śrutayaḥ || 209 ||

[210]

ato mantra-guror āvaśyaktavaṃ sutarām eva | tad etat paramārtha-gurv- āśrayo vyavahārika-gurv-ādi-tyāgenāpi kartavya ity āha -

gurur na sa syāt sva-jano na sa syāt
pitā na sa syāj jananī na sā syāt |
daivaṃ na tat syān na patiś ca sa syān
na mocayed yaḥ samupeta-mṛtyum || [BhP 5.5.18]

samupetaḥ samprāpto mṛtyuḥ saṃsāro yena tam | ata uktaṃ śrī-nāradena -

jugupsitaṃ dharma-kṛte'nuśāsataḥ svabhāva-raktasya mahān vyatikramaḥ | [BhP 1.5.15] ity ādi |

tasmāt tāvad eva teṣāṃ gurv-ādi-vyavahāro yāvat mṛtyu-mocakaṃ śrī-guru- caraṇaṃ nāśriyata ity arthaḥ |

|| 5.5 || śrī-ṛṣabhadevaḥ sva-putrān || 210 ||

[211]

anyadā sva-gurau karmibhir api bhagavad-dṛṣṭiḥ kartavyety āha -

ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit |
na martya-buddhyāsūyeta sarva-deva-mayo guruḥ || [BhP 11.17.27]

brahmacāri-dharmāntaḥ-paṭhitam idam |

|| 11.17 || śrī-bhagavān || 211 ||

[212]

ataḥ sutarām eva paramārthibhis tādṛśe gurāv ity āha - (page 108)

yasya sākṣād bhagavati jñāna-dīpa-prade gurau |
martyāsad-dhīḥ śrutaṃ tasya sarvaṃ kuñjara-śaucavat ||

eṣa vai bhagavān sākṣāt pradhāna-puruṣeśvaraḥ |
yogeśvarair vimṛgyāṅghrir loko yaṃ manyate naram || [BhP 7.15.26-27]

eṣa śrī-kṛṣṇa-lakṣaṇo'pi | tataḥ prākṛta-dṛṣṭir na bhagavat-tattva-grahaṇe pramāṇam iti bhāvaḥ |

|| 7.15 || śrī-nārado yudhiṣṭhiram || 212 ||

[213]

śuddha-bhaktās tv eke śrī-guroḥ śrī-śivasya ca bhagavatā sahābheda-dṛṣṭiṃ tat-priyatamatvenaiva manyante | yathā -

vayaṃ tu sākṣād bhagavan bhavasya
priyasya sakhyuḥ kṣaṇa-saṅgamena |
suduścikitsyasya bhavasya mṛtyor
bhiṣaktamaṃ tvādya gatiṃ gatāḥ sma || [BhP 4.30.38]

ṭīkā ca - tava yaḥ priyaḥ sakhā tasya bhavasya | atyantam acikitsasya bhavasya janmano mṛtyoś ca bhiṣaktamaṃ sad vaidyaṃ tvāṃ gatiṃ prāptā ity eṣā | śrī- śivo hy eṣāṃ vakṛṇāṃ guruḥ |

|| 4.30 || śrī-pracetasaḥ śrīad-aṣṭa-bhuja-puruṣam || 213 ||

[214]

tad evaṃ rucy-ādinā gurv-āśrayānte upāsanā-pūrvāṅga-rūpaḥ sāmmukhya- bhedo bahu-vidho darśitaḥ | atha sākṣād upāsanā-lakṣaṇas tad-bhedo'pi bahu-vidho darśyate | atra sāmmukhyaṃ dvividhaṃ nirviśeṣa-mayaṃ sa-viśeṣa- mayaṃ ca | atra pūrvaṃ jñānam | uttaraṃ tu dvividham - ahaṅgrahopāsanā- rūpaṃ bhakti-rūpaṃ ca | asya jñānasya lakṣaṇaṃ jñānaṃ caikātmya-darśanam [BhP 11.19.25] iti | abhedopāsanaṃ jñānam ity arthaḥ |

|| 11.19 || śrī-bhagavān || 214 ||

[215]

tat-sādhana-prakāraṃ caivaṃ bahu-vidhas tatra tatroktiḥ | sa ca jñānam evocyate | tatra śravaṇaṃ śrī-pṛthu-sanatkumāra-saṃvādādau draṣṭavyam |

tad-anusāreṇa mananaṃ ca jñeyam | prathamataḥ śrotṝṇāṃ hi vivekas tāvān eva yāvatā jaḍātirikta-cin-mātraṃ vastūpasthitaṃ bhavati | tasmiṃś cin- mātre'pi vastuni ye viśeṣāḥ svarūpa-bhūta-śakti-siddhā bhagavattādi-rūpā vartante tāṃs tu te vivektuṃ na kṣamante, yathā divā-rajanī-khaṇḍini jyotiṣi jyotir-mātratve'pi ye maṇḍalāntar-bahiś ca divya-vimānādi-paraspara-pṛthag- bhūta-raśmi-paramāṇu-rūpā viśeṣās tāṃś carma-cakṣuṣo vivektuṃ na kṣamante tadvat | pūrvavac ca yadi mahat-kṛpā-viśeṣaṇa-divya-dṛṣṭitā bhavati tadā viśeṣopalabdhiś ca bhavet | na cen nirviśeṣa-cin-mātra- brahmānubhavena tal-līnam eva bhavati | tathaiva nididhyāsanam api teṣām | tad yathā --

sthiraṃ sukhaṃ cāsanam āsthito yatir
yadā jihāsur imam aṅga lokam |
kāle ca deśe ca mano na sajjayet
prāṇān niyacchen manasā jitāsuḥ ||

manaḥ sva-buddhyāmalayā niyamya
kṣetra-jña etāṃ ninayet tam ātmani |
ātmānam ātmany avarudhya dhīro
labdhopaśāntir virameta kṛtyāt || [BhP 2.2.15-16]

etāṃ buddhiṃ kṣetrajñe buddhyādi-draṣṭari nilayet pravilāpayet | taṃ ca kṣetrajñaṃ svarūpa-bhūtayā buddhyā ātmani tad-draṣṭṛtvādi-rahite śuddhe jīve, taṃ ca śuddham ātmānam ātmani brahmaṇy avarudhya tad-ekatvena vicintya labdhopaśāntiḥ prāpta-nirvṛtiḥ san kṛtyād viramet, tasya tataḥ paraṃ prāpyābhāvāt |

|| 2.2 || śrī-śukaḥ || 215 ||

(page 109)

tad evaṃ jñāna-muktim idam eva svābhāvo'dhyātmam ucyate ity anena śrī- gītāsūktam | svasya śuddhasyātmano bhāvo bhāvanā ātmany adhikṛtya vartamānatvād adhyātma-śabdenocyata ity arthaḥ |

athāhaṃgrahopāsanaṃ tac-chakti-viśiṣṭa īśvara evāham iti cintanam | asya phalaṃ svasmiṃs tac-chakty-ādy-āvirbhāvaḥ yathā viṣṇu-purāṇe nāgapāśādi- yantritaḥ śrī-prahlādas tādṛśam ātmānaṃ smaran nāgapāśādikam utsāritavān | atrāntima-phalaṃ ca kīṭa-peśaskṛtn-nyāyena sārūpya- sārṣṭyādikaṃ jñeyam |

atha bhaktiḥ | tasyās taṭastha-lakṣaṇaṃ svarūpa-lakṣaṇaṃ ca yathā garuḍa- purāṇe --

viṣṇu-bhaktiṃ pravakṣyāmi yayā sarvam avāpyate |
yathā bhaktyā haris tuṣyeta tathā nānyena kenacit ||

ity uktvāha - bhaja ity eṣa vai dhātuḥ sevāyāṃ parikīrtitaḥ | tasmāt sevā budhaiḥ proktā bhaktiḥ sādhana-bhūyasī || iti |

yayā sarvam avāpyate iti taṭastha-laksaṇam | atra ca akāmaḥ sarva-kāmo vā ity ādi-siddhatvād avyāpty-abhāvaḥ | yathā bhaktyā ity-ādy-uktatvād ativyāpty-abhāva | budhaiḥ proktatvād asambhavābhāvaś ca | sevā-śabdena svarūpa-lakṣaṇam | sā ca sevā kāyika-vācika-māsaātmikā trividhaivānugatir ucyate | ataeva bhaya-dveṣādīnām ahaṅgrahopāsanāyāś ca vyāvṛttiḥ | sādhana-bhūyasī sādhaneṣu śreṣṭhety arthaḥ |

tad evaṃ lakṣaṇa-dvayaṃ prakārāntareṇāha --

ye vai bhagavatā proktā upāyā hy ātma-labdhaye |
añjaḥ puṃsām aviduṣāṃ viddhi bhāgavatān hi tān || [BhP 11.2.34]

aviduṣāṃ puṃsāṃ tan-māhātmyam avidvadbhir api kartṛbhiḥ | ātmano brahma paramātmā bhagavān ity āvirbhāva-bhedavataḥ svasya dharma-bhūtasya añjaḥ anāyāsenaiva labdhaye lābhāya upāyāḥ sādhanāni svayaṃ bhagavatā --

kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā |
mayādau brahmaṇe proktā dharmo yasyāṃ mad-ātmakaḥ || [BhP 11.14.3]

ity anusāreṇa proktāḥ | tān upāyān bhāgavatān dharmān viddhi bhāgavatīṃ bhaktiṃ jānīhīty arthaḥ | hi prasiddhau | tatra sākṣād bhakter api bhāgavata- dharmākhyatvaṃ etāvān eva loke'smin [BhP 11.3.23] ity atra parama- dharmatva-khyāpanāya darśitam | atra ātma-labdhaye proktā iti taṭastha- laksaṇam | anyena tad-alābhād avyabhicāri | ātma-labdhaya upāyā iti svarūpa-lakṣaṇam | tal-lābhopāyo hi tad-anugatir eva |

|| 11.2 || śrī-kavir nimim || 216 ||

[217]

sā bhaktis trividhā | āropa-siddhā, saṅga-siddhā, svarūpa-siddhā ca | tatrāropa-siddhā svato bhaktitvābhāve'pi bhagavad-arpaṇādinā bhaktitvaṃ prāptā karmādi-rūpā | saṅga-siddhā svato bhaktitvābhāve'pi tat-parikaratayā saṃsthāpanena tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ [BhP 11.3.24] ity ādi-prakaraṇeṣu sarvato manaso'saṅgam [BhP 7.5.18] ity ādinā labdha-tad-antaḥ-pātā jñāna-karma-tad-aṅga-rūpā | svarūpa-siddhā cājñānādināpi tat-prādurbhāve bhaktitvāvyabhicāriṇī sākṣāt tad- anugatyātmā tadīya-śravaṇa-kīrtanādi-rūpā | śravaṇaṃ kīrtanaṃ viṣṇoḥ (page 110) ity ādau viṣṇoḥ śravaṇaṃ viṣṇoḥ kīrtanam iti viśiṣṭasyaiva vivakṣitatvat teṣām api nāropa-siddhatvaṃ pratyuta mūḍha-pronmmattādiṣu tad-anukartṛṣv api kathañcit sambandhena phala-prāpakatvāt svarūpa- siddhatvaṃ, yathā śrī-prahlādasya pūrva-janmani śrī-nṛsiṃha-caturdaśy- upavāsaḥ | yathā kukkura-mukha-gatasya śyenasya bhagavan-mandira- parikramaḥ | evam anya-dṛṣṭyādinā mūḍhādibhiḥ kṛtasya vandanasyāpi jñeyam |

tad evaṃ trividhāpi sā punar akaitavā sakaitavā ceti dvividhā jñeyā | tatrāropa-saṅga-siddhayor yasyā bhaktaḥ sambandhena bhakti-pada-prāptyāṃ sāmarthyaṃ tan-mātrāpekṣatvaṃ ced akaitavatvaṃ svīyānyadīya-phalāpekṣa- parikaratvaṃ ced akaitavatvaṃ prayojanāntarāpekṣayā karma-jñāna- parikaratvaṃ cet sakaitavatvam | svarūpa-siddhāyāś ca yasya bhagavataḥ sambandhena tādṛśaṃ māhātmyaṃ tan-mātrāpekṣa-parikaratvaṃ ced akaitavatvaṃ prayojanāntarāpekṣayā karma-jñāna-parikaratvaṃ cet sakaitavatvam | iyam evākaitavākiñcanākhyatvena pūrvam uktā | dharmaḥ projjhita-kaitavo'tra paramaḥ [BhP 1.1.2] ity atra cāsyās tad-ubhaya-vidhatve pramāṇaṃ jñeyam | tathoktaṃ - prīyate'malayā bhaktyā harir anyad- viḍambanam [BhP 7.7.52] iti |

athāropa-siddhā - etad-artham eva naiṣkarmyam apy acyuta-bhāva-varjitam [BhP 1.5.12] ity ādau sakāma-niṣkāmayor dvayor api karmaṇor nindā | bhagavad-vaimukhyāviśeṣāt |

tatra yādṛcchika-ceṣṭāyā api bhagavad-arpitatve bhagavad-dharmatvaṃ bhavati kim uta vaidika-karmaṇa iti vaktuṃ tasyā api tad-rūpatvam āha -

kāyena vācā manasendriyair vā
buddhyātmanā vānusṛta-svabhāvāt |
karoti yad yat sakalaṃ parasmai
nārāyaṇāyeti samarpayet tat || [BhP 11.2.36]

pūrvaṃ hi dharmān bhāgavatān brūta [BhP 11.2.31] iti praśnānantaraṃ ye vai bhagavatā proktā [BhP 11.2.34] ity ādinā mukhyatvena sākṣāt-tal-labdhaye upāya-bhūtāḥ śravaṇa-kīrtanādayo bhāgavatā dharmā lakṣitāḥ te cātraiva śṛṇvan su-bhadrāṇi rathāṅga-pāṇer [BhP 11.2.39] ity-ādinā katicid darśitāḥ | uttarādhyāye ca -- tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ [BhP 11.3.22] ity upakrama-vākyād anantaraṃ iti bhāgavatān dharmān śikṣayan bhaktyā tad-utthayā [BhP 11.3.33] ity upasaṃhāra-vākyasya prāg bhāgavata-dharmatvenānya-saṅga-tyāgādikam api vakṣyate | sarvato manaso'saṅgam [BhP 11.3.23] ity ādinā | tasmāt laukika-karmādy-arpaṇam idaṃ yathā kathañcit tad-dharma-siddhy-artham evocyate |

arthaś cāyaṃ ṭīkāyām - ātmanā cittenāhaṅkāreṇa vā anusṛto yaḥ svabhāvas tasmāt | ayam arthaḥ - na kevalaṃ vidhitaḥ kṛtam eveti niyamaḥ svabhāvānusāri laukikam apīti | śrī-gītāsu ca -

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat | yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam || [Gītā 9.27] iti |

itaḥ pūrvaṃ prāṇa-buddhi-dharmādhikārataḥ ity ādi-mantraś ca tathā | atra svābhāvika-karmaṇo'rpaṇe duṣkarmaṇo dvividhā gatiḥ | jñānecchūnām aviśeṣeṇa | bhaktīcchūnāṃ tu anena durvāsana-duḥkha-darśanena ca sa karuṇāmayaḥ karuṇāṃ karotv iti vā (page 111)

yā prītir avivekānāṃ viṣayeṣv anapāyinī | tvām anusmarataḥ sā me hṛdayān nāpasarpatu || [ViP 1.20.19] iti viṣṇu-purāṇokta-prakāreṇa |

yuvatīnāṃ yathā yūni yūnāṃ ca yuvatau yathā |
mano'bhiramate tadvan mano'bhiramatāṃ tvayi || [PadmaP 6.128.258]

iti pādmokta-prakāreṇa ca mama sukarmaṇi duṣkarmaṇi yad-rāga-sāmānyaṃ tat sarvato-bhāvena bhagavad-viṣayam eva bhavatv iti samādhyeyam | kāmināṃ tu na sarvathaiva sarva-duṣkarmārpaṇam | vedoktam eva kurvāṇo niḥsaṅgo'rpitam īśvare [BhP 11.3.4] ity atra punar vaidikam eveśvare'rpitaṃ kurvāṇa ity uktam ||

|| 11.2 || śrī-kavir nimim || 217 ||

[218]

atha vaidika-karmārpaṇasya praśaṃsām āhuḥ -

kleśa-bhūry-alpa-sārāṇi karmāṇi viphalāni vā |
dehināṃ viṣayārtānāṃ na tathaivārpitaṃ tvayi || [BhP 8.5.47]

viṣayārtānāṃ karmāṇi kvacit kleśo bhūrir yeṣu tathāpy alpaṃ phalaṃ yeṣu tathāpy abhūtāni bhavanti, kvacit kṛṣyādivad viphalāni vā bhavanti, tvayy arpitaṃ karma tu na tathā | kintu kleśaṃ vinā yathā kathañcit kṛtasya kāmanayāpy arpaṇe tat-kāmasyāvaśyaka-prāptiḥ | sā ca sarvata utkṛṣṭā bhavati | tathā tan-mātra-phalena ca paryāptir na bhavati saṃsāra-vidhvaṃsādi- phalatvād ity arthaḥ | tad uktam --

yān āsthāya naro rājan na pramādyeta karhicit | dhāvan nimīlya vā netre na skhalen na pated iha || [BhP 11.2.35] iti |

satyaṃ diśaty arthitam arthito nṝṇām [BhP 5.19.28] ity ādi ca | yathaiva nābhiḥ ṛṣabha-deva-rūpaṃ bhagavantaṃ putratvenāpi lebhe | śrī-gītāsu ca --

nehābhikramanāśo'sti pratyavāyo na vidyate | svalpam apy asya dharmasya trāyate mahato bhayāt || [Gītā 2.40] iti |

|| 8.5 || devāḥ śrīmad-ajitam || 218 ||

[219]

tad eva karmārpaṇam upapādayati tribhiḥ -

etat saṃsūcitaṃ brahmaṃs tāpa-traya-cikitsitam |
yad īśvare bhagavati karma brahmaṇi bhāvitam || [BhP 1.5.32]

brahman he śrī-veda-vyāsa etat tāpa-trayasya cikitsitaṃ cikitsā taiś cāturmāsya-vāsibhiḥ paramahaṃsaiḥ sūcitam | kiṃ tat ? bhagavati karma yat samarpitaṃ bhavati | tatra karma samarpaṇam evety arthaḥ | kathambhūte ? svayaṃ bhagavati pūrṇa-svarūpaikśvaryādi-mattayā sarvāṃśiny eva kenacid aṃśena jīvādi-niyantṛtayā īśvare paramātma-śabda-vācye svarūpa-bhūta- viśeṣaṇena vinā kevala-cin-mātratayā pratipādyatvena brahmani tac-chabda- vācye |

[220]

nanu utpattyaiva tat-tat-saṅkalpena vihitatvāt saṃsāra-hetoḥ karmaṇaḥ kathaṃ tāpa-traya-nivartakatvam | ucyate sāmagrī-bhedena ghaṭata iti yathā -- (page 112)

āmayo yaś ca bhūtānāṃ jāyate yena suvrata |
tad eva hy āmayaṃ dravyaṃ na punāti cikitsitam || [BhP 1.5.33]

āmayo rogo yena ghṛtādinā jāyate tad eva kevalam āmaya-kāraṇaṃ dravyaṃ tam āmayaṃ na nivartayati kintu cikitsitaṃ dravyāntarair bhāvitaṃ sat nivartayaty eva |

[221]

evaṃ nṛṇāṃ kriyā-yogāḥ sarve saṃsṛti-hetavaḥ |
ta evātma-vināśāya kalpante kalpitāḥ pare || [BhP 1.5.34]

pare bhagavati kalpitāḥ kāmanayāpy arpitāḥ santaḥ saṃsāra-dhvaṃsa-paryanta- phalatvād ātma-vināśāya karma-nivṛttaye kalpante |

|| 1.5 || śrī-nārado vyāsam || 219-221 ||

[222]

kiṃ ca karma-phalaṃ vastuto bhagavad-āśrayam eva | tat tu durbuddher ātma- sāt-kurvato yuktyavatucha-phala-prāptiḥ saṃsāraś ca | sudhiyas tu tat-sākṣāt- kurvatas tad-vaiparītyam ity āha gadyābhyām --

sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrvaṃ yat tat kriyā-phalaṃ dharmākhyaṃ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānāṃ mantrāṇām artha-niyāma-katayā sākṣāt-kartari para-devatāyāṃ bhagavati vāsudeva eva bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo haviḥṣv adhvaryubhir gṛhyamāṇeṣu sa yajamāno yajña-bhājo devāṃs tān puruṣāvayaveṣv abhyadhyāyat | [BhP 5.7.6] iti |

ṭīkā ca - sampracaratsu pravartamāneṣu viracitā anuṣṭhitā aṅga-kriyā yeṣāṃ teṣu yad apūrvaṃ tad vāsudeva eva bhāvayamānaś cintayan sa yajamāno yajña-bhāga-bhājo ye devās tān puruṣasya vāsudevasya āvayaveṣu caksur-ādiṣu abhyadhyāyat, na tu tat-pṛthaktvenety anvayaḥ |

apūrve pakṣa-dvayaṃ mīmāṃsakānām | tadānīm eva sūkṣmatvenotpannaṃ phalam evāpūrvaṃ kālāntara-phalotpādikā karma-śaktir veti | tad uktam --

yāgād eva phalaṃ tad dhi śakti-dvāreṇa sidhyati | sūkṣma-śakty-ātmakaṃ vāpi phalam evopajāyate || iti |

tad etad āha kriyā-phalaṃ dharmākhyam [BhP 5.7.6] iti ca |

nanu yady aṅgaṃ devatā karma pradhānam iti mataṃ tarhi kartṛ-niṣṭham apūrvaṃ syāt | tad uktam -

karmabhyaḥ prāg ayogyasya karmaṇaḥ puruṣasya vā | yogyatā śāstra-gamyā yā parā sāpūrvam iṣyate || iti |

atha devatā pradhānaṃ karma tu devatārādhanārthaṃ, tadā devatā-prasād- rūpatvād apūrvasya devatāśratvam eva yuktaṃ prokṣaṇādy-apūrvasyeva vrīhy-ādy-āśrayatvam | kuto vāsudevāśrayam apūrvaṃ bhāvayati ? ucyate | yadi kartṛ-niṣṭham apūrvaṃ syāt tarhi vāsudevasyāntaryāmiṇaḥ pravartakatvena mukhya-kartṛtvāt tad-āśrayam evāpūrvaṃ, na tu tat-prayojya- yajamānāśrayaṃ, śāstra-phalaṃ prayoktarīti nyāyāt | anyathā ṛtvijām apy apūrvāśrayatva-prasaṅgāt | tad evāha - sākṣāt-kartarīti | devatāśrayatve'pi vāsudevāśrayatvam evety āha - para-devatāyām iti | paradevatātve hetuḥ sarvadevatā-liṅgānāṃ tat-tad-devatā-prakāśakānāṃ mantrāṇāṃ ye'rthā indrādi-devatās teṣāṃ niyāmakatayā tasyaiva prasādanīyatvāt phala-dātṛtvāc ca yukta-sevāśrayatvam ity arthaḥ | evaṃ bhāvanam evātmano naipuṇyaṃ kauśalaṃ tena mṛditāḥ kṣīṇāḥ kaṣāyā rāgādayo yasya | adhvaryubhir iti bahu-vacanaṃ nānā-karmābhiprāyeṇa ity eṣā |

(page 116) atra viṣṇor aṅgitvena tad-bhajanaṃ ca doṣa iti labhyate | atra pādmottara- khaṇḍe yathā -

uddiśya devatā eva juhoti ca dadāti ca | sa pāṣaṇḍīti vijñeyaḥ svatantro vāpi karmasu || [PadmaP 6.235.8] iti |

pāṣaṇḍatvam atra vaiṣṇava-mārgād bhraṣṭatvam ity arthaḥ | śrī-gītāsu -

ye'py anyadevatābhaktā yajante śraddhayānvitāḥ |
te'pi mām eva kaunteya yajanty avidhipūrvakam ||

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca |
na tu mām abhijānanti tattvenātaś cyavanti te || [Gītā 9.23.-24]

ato vāstava-vicāre sarva eva veda-mārgāḥ śrī-bhagavaty eva paryavasyantīty abhipretyoktaṃ śrīmad-akrūreṇa --

sarva eva yajanti tvāṃ sarva-deva-mayeśvaram |
ye'py anya-devatā-bhaktā yady apy anya-dhiyaḥ prabho ||

yathādri-prabhavā nadyaḥ parjanyāpūritāḥ prabho | viśanti sarvataḥ sindhuṃ tadvat tvāṃ gatayo'ntataḥ || [BhP 10.40.9-10] iti |

gatayo mārgāḥ | antato vicāra-paryavasānena | atha dvitīyaṃ gadyam -

evaṃ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇi bhagavati vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana- mālāri-dara-gadādibhir upalakṣite nija-puruṣa-hṛl-likhitenātmani puruṣa- rūpeṇa virocamāna uccaistarāṃ bhaktir anudinam edhamāna-rayājāyata [BhP 5.7.7] iti |

evaṃ pūrvokta-prakāreṇa karma-viśuddhyā viśuddha-sattvasya bhaktiḥ sa- śraddha-śravaṇa-kīrtanādi-lakṣaṇā jāyatety anvayaḥ | kva ? bhagavati vāsudeve pūrṇa-svarūpa-bhagābhyāṃ sarva-nivāsena ca tat-tan-nāmnā prasiddho'ntar-hṛdaye ya ākāśaḥ sa eva śarīraṃ svasyaivāvirbhāva- viśeṣādhiṣṭhānaṃ yasya tasmin antaryāmiṇi paramātmākhye brahmaṇi nirviśeṣāvirbhāvāt tad-ākhye ca bhagavato nirākāratvaṃ vārayati mahā- puruṣasya yad rūpaṃ śāstre śrūyate tad rūpaṃ lakṣyate dṛśyate yatra tasmin | kiṃ ca śrīvatsādibhir api cihnite | edhamāna-rayā vardhamāna-prakarṣā |

|| 5.7 || śrī-śukaḥ || 223 ||

[224]

tad etat karmārpaṇaṃ dvividham | bhagavat-prīṇana-rūpaṃ, tasmiṃs tat-tyāga- rūpaṃ ceti | yathoktaṃ kaurme -

prīṇātu bhagavān īśaḥ karmaṇānena śāśvataḥ |
karoti satataṃ buddhyā brahmārpaṇam idaṃ param ||

yad vā phalānāṃ sannyāsaṃ prakuryāt parameśvare | karmaṇām etad apy āhur brahmārpaṇam anuttamam || iti |

atra nimittāni ca trīṇi - kāmanā naiṣkarmyaṃ bhakti-mātraṃ ceti | niṣkāmas tu kevalaṃ na sambhavati | yad yad dhi kurute jantus tat tat kāmasya ceṣṭitam ity ukteḥ | atra kāmanā-naiṣkarmyayoḥ prāyaḥ karma-tyāgaḥ | prīṇanaṃ tu tad-ābhāsa eva svārtha-paratvāt | bhaktau punaḥ prīṇanam eva bhaktes tu tad-eka-jīvanatvāt |

kāmanā-prāptir yathā - kleśa-bhūry-alpa-sārāṇi ity ādi | yathā cāṅgasya rājñaḥ putrāthake (page 114) yajñe | naiṣkarmya-prāptiś ca -

vedoktam eva kurvāṇo niḥsaṅgo'rpitam īśvare | naiṣkarmyāṃ labhate siddhiṃ [BhP 11.3.47] ity atra |

bhakti-prāptiś ca - evaṃ karma-viśuddhiṃ [BhP 5.7.7] ity-ādi-gadye darśitaiva |

yad atra kriyate karma bhagavat-paritoṣaṇam | jñānaṃ yat tad adhīnaṃ hi bhakti-yoga-samanvitam || [BhP 1.5.35] ity atra ca |

bhakti-yogasayacaraatvād jñānam atra bhagavaj-jñānam | parama-bhaktās tu bhagavat-paritoṣaṇaṃ prīṇanam eva prārthayante --

yan naḥ svadhītaṃ guravaḥ prasāditā
viprāś ca vṛddhāś ca sad-ānuvṛttyā |
āryā natāḥ suhṛdo bhrātaraś ca
sarvāṇi bhūtāny anasūyayaiva || [BhP 4.30.39]

te tava paritoṣaṇāya bhavatv iti vṛṇīmahe |

|| 4.30 || pracetasaḥ śrīmad-aṣṭabhujaṃ puruṣam || 224 ||

[225]

tad evam āropa-siddhā darśitā | atha saṅga-siddhodāharaṇa-prāptā miśrā bhaktir darśyate | svarūpa-siddhāsaṅgena hy anyeṣām api bhaktitvaṃ darśitam | tatra bhāgavatān dharmān ity ādi-śrī-prabuddha-vākya-prakaraṇe sarvāsaṅga-dayā-maitrādīnām api bhāgavata-dharmatvābhidhānāt |

tatra karma-miśrā trividhā sambhavati - sa-kāmā kaivalya-kāmā, bhakti- mātra-kāmā ca | yadyapi kāma-vaikalye api -

yā vai sādhana-sampattiḥ purṣārtha-catuṣṭaye |
tayā vinā tad āpnoti naro nārāyaṇāśrayaḥ ||

ity ukteḥ kevalayaiva bhaktyā sambhavatas tathāpi tat-tad-vāsanānusāreṇa tatra tatra rucir jāyate ity evaṃ tat-tad-arthaṃ tan-miśratā jāyata ity avagantavyam | tataḥ sakāmā prāyaḥ karma-miśraiva | tatra karma-śabdena dharma eva gṛhyate | tal-lakṣaṇaṃ ca yama-dūtaiḥ sāmānyata uktaṃ veda- praṇihito dharmaḥ [BhP 6.2.36] iti | vedo'tra traiguṇya-viṣayaḥ traiguṇya- viṣayā vedāḥ [Gītā 2.45] iti śrī-gītokteḥ | tat-pravartana-mātratvena siddhaḥ na tu bhaktivad ajñānenāpīty arthaḥ | śrī-gītāsv evānyatra tasya karma- saṃjñitatvaṃ coktaṃ bhūta-bhāvodbhava-karo visargaḥ karma-saṃjñitaḥ [Gītā 8.3] iti | visargo devatoddeśena dravya-tyāgaḥ | tad-upalakṣitaḥ sarvo'pi dharmaḥ karma-saṃjñita ity arthaḥ | sa ca bhūtānāṃ prāṇināṃ ye bhāvā vāsanās teṣām udbhava-kara iti viśeṣaṇād bhagavad-bhaktir vyāvṛttā |

atha bhakti-saṅgāya dharmasya vaiśeṣṭyaṃ caikādaśe | śrī-bhagavatoktaṃ - dharmo mad-bhakti-kṛt proktaḥ [BhP 11.19.25] iti | bhagavad-arpaṇena bhakti- parikarīkṛtatvena ca bhaktikṛttvam ucyate | tad evam īdṛśena karmaṇā miśrā sa-kāmā bhaktir yathā -- (page 115)

prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ |
sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa ||

tataḥ samādhi-yuktena kriyā-yogena kardamaḥ |
samprapede hariṃ bhaktyā prapanna-varadāśuṣam || [BhP 3.21.6-7]

atra tad-darśana-jāta-bhagavad-aśru-pāta-liṅgena niṣkāmasyāpy asya | brahmādeśa-gauraveṇaiva kāmanā jñeyā |

|| 3.21 || śrī-maitreyaḥ || 225 ||

[226]

atha kaivalya-kāmā kvacit karma-jñāna-miśrā kvacid jñāna-miśrā ca | tatra jñānaṃ jñānaṃ caikātmya-darśanam iti darśitam | tadīya-śravaṇādīnāṃ vairāgya-yoga-sāṅkhyānāṃ ca tad-aṅgatvāt tad-antaḥ-pātaḥ | atha karma- jñāna-miśrā | yathā --

animitta-nimittena sva-dharmeṇāmalātmanā |
tīvrayā mayi bhaktyā ca śruta-sambhṛtayā ciram ||

jñānena dṛṣṭa-tattvena vairāgyeṇa balīyasā |
tapo-yuktena yogena tīvreṇātma-samādhinā ||

prakṛtiḥ puruṣasyeha dahyamānā tv ahar-niśam |
tiro-bhavitrī śanakair agner yonir ivāraṇiḥ || [BhP 3.27.21-23]

nimittaṃ phalaṃ na tan-nimittaṃ pravartakaṃ yasmin tena niṣkāmena | amalātmanā nirmalena manasā | jñānena śāstrotthena | yogo jīvātma- paramātmano dhyānaṃ yogaḥ sannahanopāya-dhyāna-saṅgati-yuktiṣu iti nānārtha-vargāt | dhyānam eva dhyātṛ-dhyeya-viveka-rahitaṃ samādhiḥ | atra sarvāsām eva siddhīnāṃ mūlaṃ tac-caraṇārcanam [BhP 10.81.16] ity uktyā bhakter aṅgitve'pi aṅgavan nirdeśas teṣāṃ tatra sādhanāntara-sāmānya- dṛṣṭir ity abhiprāyeṇa | ataeva teṣāṃ mokṣa-mātra-phalam iti |

|| 3.27 || śrī-kapila-devaḥ || 226 ||

[227]

jñāna-miśrām āha -

vivikta-kṣema-śaraṇo mad-bhāva-vimalāśayaḥ |
ātmānaṃ cintayed ekam abhedena mayā muniḥ || [BhP 11.18.21]

bhāvo bhāvanā |

|| 11.18 || śrī-bhagavān || 227 ||

[228]

tad evaṃ kaivalya-kāmāyāṃ jñāna-miśroktā | atha bhakti-mātra-kāmāyāṃ karma-miśrā yathā -

śraddhāmṛta-kathāyāṃ me śaśvan mad-anukīrtanam | pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama || [BhP 11.19.20] iti |

mad-arthe'rtha-parityāgo bhogasya ca sukhasya ca |
iṣṭaṃ dattaṃ hutaṃ japtaṃ mad-arthaṃ yad vrataṃ tapaḥ ||

evaṃ dharmair manuṣyāṇām uddhavātma-nivedinām |
mayi sañjāyate bhaktiḥ ko'nyo'rtho'syāvaśiṣyate || [BhP 11.19.23-24] (page 116)

ity antam |

mad-arthe mad-bhajanārthaṃ tad-virodhito'rthasya parityāgaḥ | bhogasya tat- sādhanasya candanādeḥ | sukhasya putropalālanādeḥ | iṣṭādi-vaidikaṃ yat karma tad api mad-arthaṃ kṛtaṃ bhakteḥ kāraṇam ity arthaḥ | dharmair bhāgavatābhidhaiḥ | evaṃ kāya-vāṅ-manobhis tad-artha-mātra- ceṣṭāvattvenānuṣṭhitair bhagavad-dharmair ātma-nivedinām | yasyāsti bhaktir bhagavaty akiñcanā [BhP 5.18.12] ity ādi-nyāyenāsya bhakti-mātra- kāmasya anyaḥ ko'rthaḥ sādhana-rūpaḥ sādhya-rūpo vāvaśiṣyate | sarvo'syānādṛto'pi tad-āśrito bhavatīty arthaḥ |

|| 11.19 || śrī-bhagavān || 228 ||

[229] karma-jñāna-miśrā yathā -

niṣevitenānimittena sva-dharmeṇa mahīyasā |
kriyā-yogena śastena nātihiṃsreṇa nityaśaḥ ||

mad-dhiṣṇya-darśana-sparśa- pūjā-stuty-abhivandanaiḥ |
bhūteṣu mad-bhāvanayā sattvenāsaṅgamena ca ||

mahatāṃ bahu-mānena dīnānām anukampayā |
maitryā caivātma-tulyeṣu yamena niyamena ca ||

ādhyātmikānuśravaṇān nāma-saṅkīrtanāc ca me |
ārjavenārya-saṅgena nirahaṅkriyayā tathā ||

mad-dharmaṇo guṇair etaiḥ parisaṃśuddha āśayaḥ |
puruṣasyāñjasābhyeti śruta-mātra-guṇaṃ hi mām || [BhP 3.29.15-19]

niṣevitena samyag anuṣṭhitena animittena ca niṣāmena sva-dharmeṇa | mahīyasā śraddhādi-yuktena | kriyā-yogena pañcarātrādy-ukta- vaiṣṇavānuṣṭhānena | śastena uttama-deśa-kālādimatā niṣkāmena ca | nātihiṃsreṇa atihiṃsā-rahitena | ati-śabdaḥ prāṇādi-pīḍā-parityāga-phala- patrādi-jīvāvayava-svīkārārthaḥ | mad-dhiṣṇyaṃ mad-arcādi | bhūteṣv antaryāmitvena mad-bhāvanayā | sattvena dhairyeṇa | asaṅgamena vairāgyeṇa ca | ahiṃsāsteya-brahmacarya-parigrahā yamāḥ | śauca-santoṣa-tapaḥ- svādhyāeśvara-praṇidhānāni niyamāḥ | ādhyātmikam ātmānam ātma- viveka-śāstram | nirahaṅkriyayā garva-rāhityena | mad-dharmaṇaḥ mad- dharmānuṣṭhātuḥ puruṣasyāśayaḥ | śruta-mātra-guṇaṃ mām añjasābhyeti mad-guṇa-śruti-mātreṇa mayi [BhP 3.29.11] ity-ādy-ukta-lakṣaṇāṃ dhruvānusmṛtiṃ prāpnotīty arthaḥ | atrādhyātmika-śravaṇādinā jñāna- miśratvam api |

|| 3.29 || śrī-kapila-devaḥ || 229 ||

[230]

atha jñāna-miśrā -

dṛṣṭa-śrutābhir mātrābhir nirmuktaḥ svena tejasā |
jñāna-vijñāna-santṛpto mad-bhaktaḥ puruṣo bhavet || [BhP 6.16.62]

dṛṣṭeti aihikāmuṣmika-viṣayaiḥ | svena tejasā viveka-balena |

|| 6.16 || śrī-saṅkarṣaṇaś citraketum || 230 ||

[231]

atha kevala-svarūpa-siddhodāhriyate | tatra sakāmā kaivalya-kāmā copāsaka- saṅkalpa-guṇais tat-tad-guṇatvenopacaryate | tataḥ sakāmā dvividhā tāmasī rājasī ca | pūrvā yathā -

abhisandhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā |
saṃrambhī bhinna-dṛg bhāvaṃ mayi kuryāt sa tāmasaḥ || [BhP 3.29.8]

abhisandhāya saṅkalpya | saṃrambhī sa-krodhaḥ | bhinna-dṛk svasminn iva sarvatra yatra sukhaṃ duḥkhaṃ ca tat-tad-devatā niranukampa ity arthaḥ |

[232]

uttarā yathā - (page 117)

viṣayān abhisandhāya yaśa aiśvaryam eva vā |
arcādāv arcayed yo māṃ pṛthag-bhāvaḥ sa rājasaḥ || [BhP 3.29.9]

pṛthak matto'nyatra viṣayādiṣv eva bhāvaḥ spṛhā yasya na tu mayīti rājasatva-hetutā darśitā |

[233]

atha kaivalya-kāmā sāttviky eva | sā yathā --

karma-nirhāram uddiśya parasmin vā tad-arpaṇam |
yajed yaṣṭavyam iti vā pṛthag-bhāvaḥ sa sāttvikaḥ || [BhP 3.29.10]

[234]

atha yasyā evotkarṣa-jñānārtham ete bhakti-bhedā nirūpitāḥ sā bhakti- mātra-kāmatvān niṣkāmā nirguṇā kevalā svarūpa-siddhā nirūpyate | iyam evākiñcanākhyatvena sarvordhvaṃ pūrvam apy abhihitā | tām āha --

mad-guṇa-śruti-mātreṇa mayi sarva-guhāśaye |
mano-gatir avicchinnā yathā gaṅgāmbhaso'mbudhau ||

lakṣaṇaṃ bhakti-yogasya nirguṇasya hy udāhṛtam |
ahaituky avyavahitā yā bhaktiḥ puruṣottame ||

sālokya-sārṣṭi-sāmīpya- sārūpyaikatvam apy uta |
dīyamānaṃ na gṛhṇanti vinā mat-sevanaṃ janāḥ ||

sa eva bhakti-yogākhya ātyantika udāhṛtaḥ |
yenātivrajya tri-guṇaṃ mad-bhāvāyopapadyate || [BhP 3.29.11-15]

mad-guṇa-śruti-mātreṇa na tu tatroddeśāntara-siddhy-abhiprāyeṇa | prākṛta- guṇa-maya-karaṇānāṃ sarveṣāṃ guhā karaṇāgocara-padavī tasyāṃ śete guhyatayā niścalatayā ca tiṣṭhati yas tasmin mayi avicchinnā viṣayāntareṇa vccettum aśakyā yā manogatiḥ sā | avicchinnatve dṛṣṭānto yatheti | gatir iti pūrvasmād ākṛṣyate nityāpekṣātvāt | lakṣaṇaṃ svarūpam |

nanu tasyā guṇa-śruteḥ kā vārtā uddeśyāntarābhāvena manogatitvābhāvena ca dvidhāpi nirdeṣṭum aśaktyatvāt | tatrāha - ahaitukī phalānusandhāna- rahitā | avyavahitā svarūpa-siddhatvena sākṣād-rūpā na tv āropa-siddhatvena vyavadhānātmikā | tādṛśī yā bhaktiḥ śrotrādinā sevana-mātraṃ sā ca tasya svarūpam ity arthaḥ | mātra-padenāvicchinnety anena ca mano-gater ahaitukītvādi-siddheḥ pṛthag-yojanānarhattvāt | sāttvikaḥ kārako'saṅgī [BhP 11.25.25] ity ādiṣu nirguṇo mad-apāśrayaḥ [BhP 11.25.25] ity ādibhis tad- āśraya-kriyādīnāṃ nirguṇatva-sthāpanāt -- (page 118)

māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam |
suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo'guṇāḥ || [BhP 11.13.40]

ity atra tad-guṇānām apy aprākṛtatva-śravaṇād ahaitukītvam eva viśeṣato darśayati | janā madīyāḥ | sālokyādikam api uta api dīyamānam api na gṛhṇāti | mat-sevanaṃ vineti gṛhṇanti cet tarhi mat-sevārtham eva gṛhṇanti na tu tad-artham evety arthaḥ | sārṣṭiḥ samānaiśvaryam | ekatvaṃ bhagavat- sāyujyaṃ brahma-sāyujyaṃ ca | anayos tal-līnātmakatvena tat- sevanārthatvābhāvād agrahaṇāvaśyakatvam eveti bhāvaḥ | tasmāt sa eva cātyantika-phalatayā bhavatīty apavarga ity arthaḥ | nātyantikaṃ vigaṇayanti [BhP 3.15.48] ity āder ātyantika-pralayatayā tat-prasiddheś ca |

nanu guṇa-trayātyaya-pūrvaka-bhagavat-sākṣātkāra evāpavarga iti cet tasyāpi tādṛśa-dharmatvaṃ svataḥ siddham evety āha yeneti | yena kadācid apy aparityājyena mama bhāvāya vidyamānatāyai sākṣātkārāyety arthaḥ | upapadyate samartho bhavati | yathoktaṃ pañcame yathā varṇa-vidhānam apavargaś ca bhavati [BhP 5.19.19] yo'sau bhagavati [BhP 5.19.20] ity ādikam ananya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthir andhana- dvāreṇa [BhP 5.19.20] ity antam |

ato nirguṇāpi bahudhaivāvagantavyā | evam uktam etat-prakaraṇārambhe -

bhakti-yogo bahu-vidho mārgair bhāmini bhāvyate | svabhāva-guṇa-mārgeṇa puṃsāṃ bhāvo vibhidyate || [BhP 3.29.7] iti |

mārgaḥ prakāra-viśeṣaiḥ | ataḥ svasya bhakti-yogasyaiva mārgeṇa vṛtti- bhedena śravaṇādinā bhāvayābhimānasya tad-bhedena dāsyādinā guṇānāṃ tama-ādīnāṃ ca tad-bhedena hiṃsādinā puṃsāṃ bhāvo'bhiprāyo vibhidyata ity arthaḥ |

atra muktā-phala-ṭīkā ca - ayam ātyantikas tataḥ paraṃ prakārāntarābhāvāt | asyaiva bhakti-yoga ity ākhyā | anvarthena bhakti- śabdasyātraiva mukhyatvāt | itareṣu phala evānurāgo na tu viṣṇau phala- lābhena bhakti-tyāgāt ity eṣā |

śrī-gopāla-tāpanī-śrutau ca -- bhaktir asya bhajanam | tad ihāmutropādhi- nairāsyenaivāmuṣmin manaḥ-kalpanam | etad eva ca naiṣkarmyam [GTU 1.14] iti | śatapatha-śrutau - sa hovāca yājñavalkyas tat pumān ātma-hitāya premṇā hariṃ bhajet iti | premṇā prīti-mātra-kāmanayā yad-ātma-hitaṃ tasmai ity arthaḥ |

|| 3.29 || śrī-kapila-devaḥ || 231-234 ||

(page 119)

[235]

tad evaṃ bahudhā sādhitaiṣākiñcanātyantikīty ādi-saṃjñā bhaktir dvividhā vaidhī rāgānugā ca iti | tatra vaidhī śāstrokta-vidhinā pravartitā | sa ca vidhir dvividhaḥ | tatra prathamaḥ pravṛtti-heturḥ | tad-anukrama- kartavyākartavyānāṃ jñāna-hetuś ca | prathamas tūdāhṛtaḥ --

tasmād ekena manasā bhagavān sātvatāṃ patiḥ | śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaś ca nityadā || [BhP 1.2.14] ity ādinā |

dvitīyaś cārcana-vratādi-gataḥ | tam āha -

mām eva nairapekṣyeṇa bhakti-yogena vindati |
bhakti-yogaṃ sa labhata evaṃ yaḥ pūjayeta mām || [BhP 11.27.53]

nairapekṣyeṇa ahaitukena | ahaituka-bhakti-yoga eva kathaṃ syāt tatrāha bhakti-yogam iti | evaṃ -

yadā sva-nigamenoktaṃ dvijatvaṃ prāpya pūruṣaḥ |
yathā yajeta māṃ bhaktyā śraddhayā tan nibodha me || [BhP 11.27.8]

ity ādy ukta-vidhinā |

|| 11.27 || śrī-bhagavān || 235 ||

[236]

evam ekādaśī-janmāṣṭamyādigato'pi jñeyaḥ | atha vaidhī-bhedāḥ śaraṇāpatti-śrī-gurv-ādi-sat-sevā-śravaṇa-kīrtanādayaḥ | ete ca pratyekam api dvitrādayaḥ samutyāpi kāraṇāni bhavanti | tathā śravaṇāt | tatra prathamataḥ śaraṇāpattiḥ | ṣaḍ-vargādy-avikṛta-saṃsāra-bhaya-bādhyamāna eva hi śaraṇaṃ praviśaty ananya-gatiḥ | bhakti-mātra-kāmo'pi tat-kṛta- bhagavad-vaimukhya-bādhyamānaḥ |

ananya-gatitvaṃ ca dvidhā darśyate | āśrayāntrasyābhāva-kathanena ati- prajñayā kathañcid āśritasyānyasya tyājanenaa ca | pūrveṇa yathā -

martyo mṛtyu-vyāla-bhītaḥ palāyan
lokān sarvān nirbhayaṃ nādhyagacchat |
tvat pādābjaṃ prāpya yadṛcchayādya
susthaḥ śete mṛtyur asmād apaiti || [BhP 10.3.27]

uttareṇa yathā -

tasmāt tvam uddhavotsṛjya codanāṃ praticodanām |
pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutam eva ca ||

mām ekam eva śaraṇam ātmānaṃ sarva-dehinām | yāhi sarvātma-bhāvena mayā syā hy akuto-bhayaḥ || [BhP 11.12.14-15] iti |

codanāṃ śrutiṃ praticodanāṃ smṛtim iti ṭīkā ca |

śrī-gītāsu ca - sarva-dharmān parityajya [Gītā 18.66] ity ādi | tasyā śaraṇāpatter lakṣaṇaṃ vaiṣṇava-tantre -

ānukūlyasya saṅkalpaḥ pratikūlya-vivarjanam | rakṣiṣyatīti viśvāso goptṛtve varaṇaṃ tathā | ātma-nikṣepa-kārpaṇye ṣaḍ-vidhā śaraṇāgatiḥ || iti |

aṅgāṅgi-bhedena ṣaḍ-vidhā | tatra goptṛtve varaṇam evāṅgi śaraṇāgati- śabdenaikārthyāt | (page 120) anyāni tv aṅgāni tat-parikaratvāt | ānukūlya- prātikūlye tad-bhaktādīnāṃ śaraṇāgatasya bhāvasya vā | rakṣiṣyatīti viśvāsaḥ | kṣemaṃ vidhāsyati sa no bhagavāṃs try-adhīśas tatrāsmadīya- vimṛśe na kiyān ihārthaḥ [BhP 3.16.35] ity ādi-prakāraḥ |

ātma-nikṣepaḥ kenāpi devena ṛdi sthitena yathā niyukto'smi tathā karomi iti gautamīya-tantrokta-prakāraḥ | yathoktaṃ pādmottara-khaṇḍe cāṣṭākṣarasya namaḥ-śabda-vyākhyāne -

ahaṅkṛtir ma-kāraḥ syān na-kāras tan-niṣedhakaḥ |
tasmāt tu namasā cātra svātantryaṃ pratiṣidhyate ||

bhagavat-para-tantro'sau tadā yattaś ca jīvati |
tasmāt sva-sāmarthya-vidhiṃ tyajet sarvam aśeṣataḥ ||

īśvarasya tu sāmarthyān nālabhyaṃ tasya vidyate |
tasmin nyasta-bhavaḥ śete tat-karmaiva samācaret || [PadmaP 6.226.41-46]

ataeva brahma-vaivarte - ahaikāra-nivṛttānāṃ keśavo na hi dūragaḥ | ahaṅkāra-yutānāṃ hi madhye parvata-rāśayaḥ || [BhP 3.9.9] iti |

kārpaṇyaṃ - parama-kāruṇiko na bhavet paraḥ parama-śocyatamo na ca mat- para ity ādi-prakāram | goptṛtve varaṇaṃ ca yathā nārasiṃhe -

tvāṃ prapanno'smi śaraṇaṃ deva-devaṃ janārdanam | iti yaḥ śaraṇaṃ prāptas taṃ kleśād uddharāmy aham || iti prakāram |

tad api tri-prakāraṃ kāyikatvādi-bhedena yathoktaṃ brahma-purāṇe -

karmaṇā manasā vācā ye'cyutaṃ śaraṇaṃ gatāḥ | na samartho yamas teṣāṃ te mukti-phala-bhāginaḥ || iti |

vyākhyātaṃ śrī-hari-bhakti-vilāse - tavāsmīti vadan vācā tathaiva manasā vidan | tat-sthānam āśritas tanvā modate śaraṇāgataḥ || [HBV 11.677] iti |

tad evaṃ yasya sarvāṅga-sampannā śaraṇāpattis tasya jhaṭity eva sampūrṇa- phalā anyeṣāṃ tu yathā-sampatti yathā-kramaṃ ceti jñeyam | tām etāṃ śaraṇāpattiṃ ślāghate -

tāpa-trayeṇābhihatasya ghore
santapyamānasya bhavādhvanīśa |
paśyāmi nānyac charaṇaṃ tavāṅghri-
dvandvātapatrād amṛtābhivarṣāt || [BhP 11.19.9]

śaraṇāgatānāṃ sarva-duḥkha-dūrīkaraṇaṃ nija-mādhurīṇāṃ sarvato-varṣaṃ cātrābhihitam |

|| 11.19 || uddhavaḥ śrī-bhagavantam || 236 ||

[237]

tad evaṃ śaraṇāpattir vivṛtā | asyāś ca pūrvatvaṃ tāṃ vinā tadīyatvāsiddhiḥ | tatra śaraṇāpattyaiva yadyapi sarvaṃ sidhyati |

śaraṇaṃ taṃ prapannā ye dhyāna-yoga-vivarjitāḥ | te vai mṛtyum atikramya yānti tad vaiṣṇavaṃ padam || (page 121) iti gāruḍāt |

tathāpi vaiśiṣṭhya-lipsuḥ śaktaś cet tato bhagavac-chāstropadeṣṭṝṇāṃ bhagavan-mantropadeṣṭṝṇāṃ vā śrī-guru-caraṇānāṃ nityam eva viśeṣataḥ sevāṃ kuryāt | tat-prasādaḥ sva-sva-nānā-pratīkāra-dustyajān artha-hānau parama-bhagavat-prasāda-siddhau ca mūlam | pūrvatra yathā saptame śrī- nārada-vākyam -

asaṅkalpāj jayet kāmaṃ krodhaṃ kāma-vivarjanāt |
arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt ||

ānvīkṣikyā śoka-mohau dambhaṃ mahad-upāsayā |
yogāntarāyān maunena hiṃsāṃ kāmādy-anīhayā ||

kṛpayā bhūtajaṃ duḥkhaṃ daivaṃ jahyāt samādhinā |
ātmajaṃ yoga-vīryeṇa nidrāṃ sattva-niṣevayā ||

rajas tamaś ca sattvena sattvaṃ copaśamena ca | etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet || [BhP 7.15.22-25] iti |

uttaratra vāmana-kalpe brahma-vākyam - yo mantraḥ sa guruḥ sākṣād yo guruḥ sa hariḥ svayam | gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam || iti |

anyatra - harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana | tasmāt sarva-prayatnena gurum eva prasādayet || iti |

ataeva sevā-mātraṃ tu nityam eva | yathā cānyatra parameśvara-vākyam -

prathamaṃ tu guruḥ pūjyaḥ tataś caiva mamārcanam | kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet || iti |

ataeva nārada-pañcarātre -
vaiṣṇavaṃ jñāna-vaktāraṃ yo vidyād viṣṇuvad gurum |
pūjayed vāṅ-manaḥ-kāyaiḥ sa śāstrajñaḥ sa vaiṣṇavaḥ ||

śloka-pādasya vaktāpi yaḥ pūjyaḥ sa sadaiva hi | kiṃ punar bhagavad-viṣṇoḥ svarūpaṃ vitanoti yaḥ || ity ādi |

pādme devahūti-stutau - bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi | mamāsti tena satyena svaṃ darśayatu hariḥ || iti |

tasmād anyad-bhagavaj-janam api nāpekṣate | yathoktam āgame puraścaraṇa- phala-prasaṅge -

yathā siddha-rasa-sparśāt tāmraṃ bhavati kāñcanam | sannidhānād guror evaṃ śiṣyo viṣṇumayo bhavet || iti |

tad etad āha -
nāham ijyā-prajātibhyāṃ tapasopaśamena vā |
tuṣyeyaṃ sarva-bhūtātmā guru-śuśrūṣayā yathā || [BhP 10.80.34]

ṭīkā ca -- jñāna-pradād guror adhikaḥ sevyo nāstīty uktam | ataeva tad- bhajanād adhiko dharmaś ca nāstīty āha nāham iti | ijyā gṛhastha-dharmaḥ | prajātiḥ prakṛṣṭaṃ janma upanayanaṃ tena brahmacāri-dharma upalakṣyate tābhyām | tathā tapasā vanastha-dharmeṇa | upaśamena yati-dharmeṇa vā | ahaṃ parameśvaras tathā na tuṣyeya yathā sarva-bhūtātmāpi guru- śuśrūṣayā | ity eṣā |

atra jñānaṃ brahma-niṣṭhaṃ bhagavan-niṣṭhaṃ ceti dvividham | tatra pūrvatra tathaiva vyākhyā | uktaṃ tv evam -- (page 122) ijyā pūjā | prajāti vaiṣṇava- dīkṣā | tapaḥ samādhiḥ | upaśamo bhagavan-niṣṭheti ||

|| 10.80 || śrī-bhagavān śrīdāma-vipram || 237 ||

[238]

śrī-gurv-ājñayā tat-sevanāvirodhena cānyeṣām api vaiṣṇavānāṃ sevanaṃ śreyaḥ | anyathā doṣaḥ syāt | yathā śrī-nāradoktau -

gurau sannihite yas tu pūjayed anyam agrataḥ | sa durgatim avāpnoti pūjanaṃ tasya niṣphalam || iti |

yaḥ prathamaṃ śābde pare ca niṣṇātaṃ [BhP 11.3.21] ity ādy ukta-lakṣaṇaṃ guruṃ nāśritavān tādṛśa-guroś ca matsarādito mahābhāgavata-satkārādāv anumatiṃ na labhate sa prathamata eva tyakta-śāstro na vicāryate | ubhaya- saṅkaṭa-pāto hi tasmin bhavaty eva |

evam-ādikābhiprāyeṇaiva -

yo vakti nyāya-rahitam anyāyena śṛṇoti yaḥ | tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam || iti nārada-pañcarātre |

ata eva dūrata evārādhyas tādṛśo guruḥ | vaiṣṇava-vidveṣī cet parityājya eva |

guror apy avaliptasya kāryākāryam ajānataḥ | utpathapratipannasya kāryaṃ bhavati śāsanam || [Mbh 5.178.24] iti smaraṇāt |

tasya vaiṣṇava-bhāva-rāhityeṇāvaiṣṇavatayā avaiṣṇavopadiṣṭenety ādi- vacana-viṣayatvāc ca | yathokta-lakṣaṇasya guror avidyamānāyāṃ tu tasyaiva mahā-bhāgavatasyaikasya nitya-sevanaṃ parama-śreyaḥ | sa ca śrī-guruvat samavāsanaḥ svasmin kṛpālu-cittaś ca grāhyaḥ |

yasya yat-saṅgatiḥ puṃso maṇivat syāt sa tad-guṇaḥ |
sva-kularddhyai tato dhīmān sva-yūthāny eva saṃśrayet ||

iti śrī-hari-bhakti-sudhodaya-dṛṣṭyā kṛpāṃ vinā tasmin cittāratyā ca | atha sarvasyaiva bhāgavata-cihna-dhāri-mātrasya tu yathā-yogyaṃ sevā-vidhānam |

tatra mahā-bhāgavata-sevā dvividhaḥ - prasaṅga-rūpā paricaryā-rūpā ca | tatra prasaṅga-rūpā yathā -

no rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca |
na svādhyāyas tapas tyāgo neṣṭā-pūrtaṃ na dakṣiṇā ||

vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ |
yathāvarundhe sat-saṅgaḥ sarva-saṅgāpaho hi mām || [BhP 11.12.1-2]

pūrvādhyāye -

iṣṭā-pūrtena mām evaṃ yo yajeta samāhitaḥ |
labhate mayi sad-bhaktiṃ mat-smṛtiḥ sādhu-sevayā || [BhP 11.11.47]

ity anena sādhu-sevayā bhakti-niṣṭhā-janane sādhanānantara-sevy apekṣatvam ivoktam |

atreṣṭa-śabdena saptama-skandhokta-rītyāgnihotra-darśa-paurṇamāsa- cāturmāsyayāgapaśu-yāga-vaiśvadeva-bali-haraṇāny ucyante [BhP 7.15.48-49] | pūrta-śabdena surāla-yārāma-kūpa-vāpī-taḍāga-prapā | satrāṇy ucyante [BhP 7.15.49]

atra tu iṣṭaṃ haviṣāgnau yajeta mām [BhP 11.11.42] (page 123) | ity ādau agnihotrādy upalakṣitaṃ pūrtam udyānopavanākrīḍety ādy upalakṣitaṃ jñeyam | evaṃ pūrvokta-prakāreṇeṣṭā-pūrtena yo māṃ yajeta sa mat-smṛtis tatra sādhu-sevayā satāṃ prasaṅgena sa-bhaktim | antaraṅgabhakti-niṣṭhāṃ prāpnotīty arthaḥ | tatrāgni-hotrādīnāṃ bhaktau praveśo'gny-antaryāmi- rūpa-bhagavad-adhiṣṭhānatvenāgnyādi-santarpaṇāt | kūpārāmādīnāṃ ca tat- paricaryārthaṃ kriyamāṇatvāt tatra praveśaḥ | tad evaṃ sat-saṅgasya sarvāpekṣatvam uktam | punaś ca tatra ca tasya svātantryeṇa yatheṣṭa-phala- dātṛtvaṃ sarvāpekṣayā parama-sāmarthyaṃ ca vaktuṃ parama-guhyam upadiṣṭam |

athaitat paramaṃ guhyaṃ śṛṇvato yadu-nandana | su-gopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā || [BhP 11.11.49] iti |

etādṛśa-mahimatvenānūktatvāt tad etat parama-guhyatvam āha na rodhyatīti | tyāgaḥ sannyāsaḥ | dakṣiṇā dāna-mātram | yajño deva-pūjā | chandāṃsi rahasya-mantrāḥ | yathā satsaṅgo mām avarundhe vaśīkarotīti tathā yogo na vaśīkaroti na ca sāṅkhyam ity ādiko'nvayaḥ | tatas te'pi kiñcid vaśīkurvantīty artha-labdher bhagavat-parā eva jñeyā na ca sādhāraṇāḥ | ataeva ca vratāny ekādaśyādīnīti ṭīkā-kārāḥ | na caitāvataiṣāṃ nityānāṃ vaiṣṇava-vratānām akartavyatvaṃ prāptam ekasya phalātiśaya-sāmarthya- praśaṃsayetarasya nityatva-nirākaraṇāyogāt | yathā karmādhikāriṇaḥ --

na hy agni-mukhato'yaṃ vai bhagavān sarva-yajña-bhuk |
ijyeta haviṣā rājan yathā vipra-mukhe hutaiḥ || [BhP 7.14.17]

iti śrutvāpi pūrvoktam agnihotrādinā yajeta iti vidhiṃ na parityaktuṃ śaknuvanti tadvat bhakty-adhikāriṇaś ca yathā mad-bhakta-pūjābhyadhikā [BhP 11.19.29] ity śrutvāpi dīkṣānantaraṃ nityatayā prāptāṃ bhagavat-pūjāṃ tyaktuṃ na śaknuvanti tadvad iti | ata eva -

ṣaḍbhir māsopavāsais tu yat phalaṃ parikīrtitam | viṣṇor naivedya-sikthena tat phalaṃ bhuñjatāṃ kalau || ity api na bādhakam |

ekādaśy-ādau hi nityatve'py ānuṣaṅgikam eva mahāphalakatvaṃ tatra tatra matam | ataeva nityatva-rakṣaṇārtham api tādṛśaṃ vaiṣṇavaṃ vratam avaśyam eva kartavyam ity āgatam | nitya-vaiṣṇava-vratatvādikaṃ caikādaśyāder arcana-prasaṅgaṃ kiñcid darśayiṣyāmaḥ | ataeva pūrvādhyāye ṭīkākārair api ājñāyaiva guṇān doṣān [BhP 11.11.32] ity atra biddhaikādaśī-kṛṣṇaikādaśy- upavāsānupavāsānivedya-śrāddhādayo ye bhakti-viruddhā dharmās tān santyajya ity artha ity uktam | prathame ca śrī-bhīṣma-yudhiṣṭhira-saṃvāde bhagavad-dharmān [BhP 1.9.24] ity atra hari-toṣaṇād dvādaśy-ādi-niyama- rūpān ity vyākhyātam | vratāni cere hari-toṣaṇāni [BhP 3.1.19] ity atra tṛtīya ekādaśyādīnīti | ataeva bhagavan-mahā-prasādaika-vratasya śrīmad- ambarīṣasya sac-chiromaṇe`r ācāra-darśanāya tad eva niścīyata iti |

atha prastutam anusarāmaḥ | vaśīkaraṇam atra dvividham - mukhyaṃ gauṇaṃ ca | tatra mukhyena prema labhyate | (page 124)

astv evam aṅga bhagavān bhajatāṃ mukundo muktiṃ dadāti karhicit sma na bhakti-yogam [BhP 5.6.18] iti nyāyena |

ataeva gauṇenānyat phalam | atra mukhyaṃ śrī-gopyādau | gauṇaṃ bāṇādau | uttaratra vaśīkaraṇatvaṃ phala-dānonmukhīkaraṇatayopacaryate | tad etad vaśīkaraṇe dṛṣṭāntam āha --

sat-saṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ |
gandharvāpsaraso nāgāḥ siddhāś cāraṇa-guhyakāḥ ||

vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo'ntyajāḥ |
rajas-tamaḥ-prakṛtaya tasmiṃs tasmin yuge yuge ||

bahavo mat-padaṃ prāptās tvāṣṭra-kāyādhavādayaḥ |
vṛṣa-parvā balir bāṇo mayaś cātha vibhīṣaṇaḥ ||

sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇik-pathaḥ |
vyādhaḥ kubjā vraje gopyo yajña-patnyas tathāpare || [BhP 11.12.3-6]

daiteyās tad-upalakṣitāsura-dānavāś ca | yātudhānā rākṣasāḥ | taj-jātiṣu dig-darśanaṃ tvāṣṭrety ādi | tvāṣṭrā vṛtrāsuraḥ | vṛtāsurasya sat-saṅgaḥ prāg-janmani śrī-nāradāṅgirasoḥ saṅgaḥ śrī-saṅkarṣaṇa-saṅgaś ca prasiddhaḥ |

kāyādhavaḥ kayādhu-putraḥ prahlādaḥ | asya garbhe śrī-nārada-saṅgaḥ | ādi-śabda-gṛhītān pūrvokta-jāti-krameṇa katicid gaṇayati vṛṣeti | vṛṣa-parvā dānavaḥ | ayaṃ hi jāta-mātra-mātṛ-parityakto muni-pālitā viṣṇu-bhakto babhūveti purāṇāntara-prasiddhiḥ |

baleḥ śrī-prahlāda-saṅgaḥ śrī-vāmana-saṅgaś ca | tad-anantaram eva bhakty- udbodha-darśanāt | bāṇasya bali-maheśa-bhagavat-saṅgaḥ | asya bhuja- kartanānantaraṃ jñāta-viṣṇu-mahimno mahā-bhāgavata-maheśa-prāptir eva sva-prāptir ity ucyate | mayo dānavaḥ | asya sabhā-nirmāṇādau pāṇḍava- saṅgo bhagavat-saṅgaś ca | ante tat-prāptis tu jñeyā | vibhīṣaṇo yātudhānaḥ | asya hanūma-saṅgo bhagavat-saṅgaś ca |

sugrīvādyā gajāntā mṛgāḥ | tatra ṛkṣo jāmbavān | asya bhagavat-saṅgaḥ | gajo gajendraḥ | asya pūrva-janmani sat-saṅga unneyaḥ | uttara-janmānte bhagavat-saṅgaś ca | gṛdhro jaṭāyu-nāmā khagaḥ | asya śrī-garuḍa- daśarathādi-saṅgaḥ | śrī-sītā-darśanaṃ śrī-bhagavad-darśanaṃ ca |

gandharvādīs tv anati-prasiddhatvenānudāhṛtya manuṣyeṣu vaiśyādīn udāharati | vaṇik-pathas tulādhāraḥ | asya bhārate jājali-muni-gandharva- prasaṅge prokta-mahimnaḥ sat-saṅgo'nveṣaṇīyaḥ |

vyādho dharma-vyādhaḥ śūdro'ntyajo'pi | atra ādivārāhe katheyam - kvacit prācīna-kali-yuge vasu-nāmnā vaiṣṇavena rājñā prāg-janmani mṛga- bhrāntyā nihato brāhmaṇo brahma-rākṣasatāṃ prāptas tasya rājñaḥ prāpañcika-viṣṇu-loka-gamana-samaye tac-charīraṃ praviṣṭaḥ | punaś ca tasya tad-bhogānte rājatāṃ prāptasya dehāt tat-kartṛka-brahma- pārākhyastava-pāṭha-tejasā nirgatas tat-kṛta-dharma-vyādha-saṃjño hiṃsātiśaya-vimukhaḥ paryavasāne dṛṣṭa-nīlādri-nāthas taṃ ca stutavān | prāpta-tad-āliṅganas tat-sāyujyam avāpeti |

kubjāyā bhagavat-saṅgaḥ pūrva-janmani ca nārada-saṅga iti māthura-hari- vaṃśa-prasiddham | gopyo'tra sādhāraṇyaḥ śrī-kṛṣṇa-vraje tadānīṃ vivāhādinā samāgatāḥ | āsāṃ tan-nitya-preyasī-vṛnda-saṅgaḥ śrī-kṛṣṇa- darśanādi-rūpo bhagavat-saṅgaś ca | yajña-patnīnāṃ śrī-kṛṣṇa-guṇa- kathaka-loka-saṅgas tat-saṅgaś ca | apare daiteyādayo'ney ca |

[240]

teṣāṃ sat-saṅga-vyatirikta-sādhanābhāvam āha --

te nādhīta-śruti-gaṇā nopāsita-mahattamāḥ |
avratātapta-tapaso mat-saṅgān mām upāgatāḥ || [BhP 11.12.7] (page 125)

nādhītāḥ śruti-gaṇāḥ yaiḥ | tad-arthaṃ ca nopāsitā mahattamā yaiḥ | kiṃ ca akṛta-vratā akṛta-tapaskāś ca | pūrvavad adhyayanādikaṃ bhagavat-prīṇanam eva grāhyam | atraikeṣāṃ vṛtrādīnāṃ prāg-janmādau sādhanānantaraṃ yat tad api sat-saṅgānuṣaṅga-siddham ity abhipretya sat-saṅgasyaiva tat tat phalam uktam | dharma-vyādhādīnāṃ tu kevalasyaiva tasyeti jñeyam |

sat-saṅga-śabdenātra mama saṅgo madīyādīnāṃ ca saṅga ity abhidhāpyate | ubhayatāpi mat-sambandhitvādity abhiprāyeṇa | tatra svasyāpi sattvāt sat- saṅgo'py antrabhāvitaḥ | yat tu purā bhāgavata-saṅgenaiva bhagavat-kṛpā bhavatīty uktaṃ tat tu tat-sāmmukhya-janmany eva | atra tu sa eva bhāgavata- saṅgaḥ sādhana-viśeṣatvenocyata iti na doṣaḥ | yadi vātra kutracit sāmmukhya-janma-kāraṇam api bhagavat-saṅgo bhavet tadāpy evam ācakṣmahe | sac-chabdārtham avatāra-saṅgī-kṛtya yat kadācit sarvatra kṛpāṃ vitanoti bhagavān tac ca sat-sambandhenaivety ato nābhyupagama-hānir iti |

[241]

atha mukhyaṃ vaśīkaraṇam asambhāvita-sādhanāntareṇa sat-saṅga-mātreṇa śrī-gopy-ādīnāṃ darśayati --

kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ |
ye'nye mūṭha-dhiyo nāgāḥ siddhā mām īyur añjasā || [BhP 11.12.8]

bhāvena prakaraṇa-prāpta-mat-saṅgamātra-janmanā prītyā | bhāvo'tra vaśīkāra-mukhyatve cihnam | vaśe kurvanti māṃ bhaktyā sat-striyaḥ sat-patiṃ yathā [BhP 9.4.48] ity ādeḥ | bhaktyāham ekayā grāhyaḥ [BhP 11.14.20] ity ādeś ca | gāvo'pi gopīvad āgantukya eva jñeyāḥ | nagā yamalārjunādayaḥ | mṛgā api pūrvavat | nāgāḥ kāliyādayaḥ | yamalārjuna-kāliyayoḥ prāptis tadānīntana-tat-kṣaṇika-bhagavat-prāpty-āvaśyambhāvi-nitya-prāptim apekṣyoktā | siddhāḥ pūrvavad dvividhāt sat-saṅgāt | sa tu teṣāṃ bhāvo yogādibhir aprāpya eveti | yathāvarundhe [BhP 11.12.2] ity atra yathā- śabdārthasya parākāṣṭhā |

[242]

tām eva vyanakti -

yaṃ na yogena sāṅkhyena dāna-vrata-tapo-'dhvaraiḥ |
vyākhyā-svādhyāya-sannyāsaiḥ prāpnuyād yatnavān api || [BhP 11.12.9]

yaṃ bhāvam | atrāpi yogādayo bhagavat-parā eva | yogādibhir yatnavān apīty anena tat-prāpty-arthaṃ prayujyamānatvāvagamāt | eṣv api śrī-gopīnāṃ paramakāṣṭhā-prāptiṃ darśayitum - asyaitat paramaṃ guhyaṃ śṛṇvato yadunandana ity etat-pūrvokta-parama-guhyatvasya [BhP 11.11.48] parama- kāṣṭhāṃ darśayituṃ rāmeṇa sārdhaṃ [BhP 11.12.9]ity-ādi-prakaraṇam anusandheyam |

|| 11.12 || śrī-bhagavān || 238-242 ||

[243]

eṣa ca sat-saṅgo jñānaṃ vināpi kṛto'rthada eva syād ity āha -

saṅgo yaḥ saṃsṛter hetur asatsu vihito'dhiyā |
sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate || [BhP 3.23.55]

adhiyā ajñānena | yat tu pūrvaṃ śrī-nāradādau munyantara-sādhāraṇa- dṛṣṭir ninditā tad ihāsnigdhe jñāna-lava-durvidagdhe ca jñeyam |

|| 3.23 || śrī-devahūtiḥ || 243 ||

[244]

tad evaṃ mahā-bhāgavata-prasaṅga-phalam uktam | tat-paricaryā-phalam āha

yat-sevayā bhagavataḥ kūṭa-sthasya madhu-dviṣaḥ |
rati-rāso bhavet tīvraḥ pādayor vyasanārdanaḥ || [BhP 3.7.19] (page 126)

yeṣāṃ yuṣmākaṃ mahā-bhāgavatānāṃ sevayā paricaryayā kūṭasthasya nityasya bhagavataḥ pādayo rati-rāsaḥ premotsavo bhavet | tīvra iti viśeṣaṇaṃ prasaṅga-mātrāt paricaryāyāṃ viśiṣṭaṃ phalaṃ dyotayati | ānuṣaṅgikaṃ phalam āha vyasanārdana iti | vyasanaṃ saṃsāraḥ | yata evoktaṃ mad-bhakta- pūjābhyadhikā [BhP 11.19.19] iti | mama pūjāto'py abhi sarvato-bhāvenādhikā adhika-mat-prīti-akarīty arthaḥ |

evaṃ pādmottara-khaṇḍe -- ārādhanānāṃ sarveṣāṃ viṣṇor ārādhanaṃ param | tasmāt parataraṃ devi tadīyānāṃ samarcanam || [PadmaP 6.253.176] iti |

|| 3.7 || viduraḥ śrī-maitreyam || 244 ||

[245]

vyatirekeṇāha -

yasyātma-buddhiḥ kuṇape tri-dhātuke
sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ |
yat-tīrtha-buddhiḥ salile na karhicij
janeṣv abhijñeṣu sa eva go-kharaḥ || [BhP 10.84.13]

jaḍatvāt kuṇape svayaṃ mṛta-tulye śarīre | cid-yoge'pi tribhir vāta-pittādibhir dūṣita ity arthaḥ | bhaume devatā-pratimādau | yat yasya | abhijñeṣu tattvavitsu tā buddhayo na santi | tatrātma-buddhiḥ parama-prītyāspadatvam | sa eva gokharo go-nikṛṣṭa ucyate | yad vā sindhu-sauvīra-prasiddho vanya- gardabha-jāti-viśeṣo mlecca-jāti-viśeṣo vā sa na tv anyaḥ prasiddhaḥ | vivekitvābhimānitāyāṃ satyām apy avivekitvāt tato'pi nikṛṣṭatvaṃ tasyeti | bhauma ijya-dhīr iti sādhāraṇa-devatā-viṣayakam eva pūrvaṃ tathaivopakrāntatvāt | arcāyām eva haraye [BhP 11.2.45] ity ādi-virodhāc ca | tad evaṃ yathā taror mūla-niṣecanena [BhP 4.31.12] ity ādi-vākyam atra nāvatāryitavam ||

|| 10.84 || bhagavān muni-vṛndam || 245 ||

[246]

atha mahābhāgavata-sevā-siddha-lakṣaṇam -

te na smaranty atitarāṃ priyam īśa martyaṃ
ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ |
ye tv abja-nābha bhavadīya-padāravinda-
saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ || [BhP 4.9.12]

parama-priyam api martyaṃ vapuḥ | ye cādo vapur anulakṣīkṛtya sutādayo vartante tān api na smaranti | ke ta ity apekṣāyām āha - ye tv iti |

|| 4.9 || dhruvaḥ śrī-dhruva-priyam || 246 ||

[247]

vaiṣṇava-mātrāṇāṃ ca yathāyogyam ārādhanaṃ yathā itihāsa-samuccaye -

tasmād viṣṇu-prasādāya vaiṣṇavān paritoṣayet | prasāda-sumukho viṣṇus tenaiva syān na saṃśayaḥ || iti |

tatra -
sarvatrāskhalitādeśaḥ sapta-dvīpaika-daṇḍa-dhṛk |
anyatra brāhmaṇa-kulād anyatrācyuta-gotrataḥ || [BhP 4.21.12]

iti śrī-pṛthu-caritānusāreṇa yat kiñcij jātāv apy uttamatvam eva mantavyam |

yasya yal lakṣaṇaṃ proktaṃ puṃso varṇābhivyañjakam |
yad anyatrāpi dṛśyeta tat tenaiva vinirdiśet || [BhP 7.11.35]

(page 127) iti nāradokti-dṛṣṭāntena vā | yathoktaṃ pādma-māgha-māhātmye

śvapākam iva nekṣeta loke vipram avaiṣṇavam |
vaiṣṇavo varṇa-bāhyo'pi punāti bhuvana-trayam ||

na śūdrā bhagavad-bhaktās te tu bhāgavatā narāḥ |
sarva-varṇeṣu te śūdrā ye na bhaktā janārdane ||

itihāsa-samuccaye -
smṛtaḥ sambhāṣito vāpi pūjito vā dvijottama |
punāti bhagavad-bhaktaś cāṇḍālo'pi yadṛcchayā ||

anyathā doṣa-śravaṇaṃ ca tatraiva - śūdraṃ vā bhagavad-bhaktaṃ niṣādaṃ śvapacaṃ tathā | vīkṣate jāti-sāmānyāt sa yāti narakaṃ dhruvam || iti |

bhakti-vaiśiṣṭyena tu vaiśiṣṭyam api dṛśyate | yathā gāruḍe-

mad-bhakta-jana-vātsalyaṃ pūjāyāṃ cānumodanam |
mat-kathā-śravaṇe prītiḥ svara-netrādi-vikriyā ||

viṣṇoś ca kāraṇaṃ nṛtyaṃ tad-arthe dambha-varjanam |
svayam abhyarcanaṃ caiva yo viṣṇuṃ nopajīvati ||

bhaktir aṣṭa-vidhā hy eṣā yasmin mlecche'pi vartate | sa viprendro muni-śreṣṭhaḥ sa jñānī sa ca paṇḍitaḥ | tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hariḥ || iti |

ata evāha bhagavān - na me bhaktaś catur-vedī mad-bhaktaḥ śvapacaḥ priyaḥ | tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hy aham || iti |

ataeva bhakti-mahimnā satā durvāsasāpi śrīmad-ambarīṣasya tatraiva vandanāc ca pāda-grahaṇam apy ācaritam | kintu ambarīṣasyānabhīṣṭam eva tad iti tatraiva vyaktatvāt śrī-bhagavatā śrīmad-uddhavādibhiś ca brāhmaṇa-mātrasya vandanāc ca itara-vaiṣṇavais tu tat sarvathā na mantavyam |

vipraṃ kṛtāgasam api naiva druhyata māmakāḥ |
ghnantaṃ bahu śapantaṃ vā namas-kuruta nityaśaḥ || [BhP 10.64.41]

iti bhagavad-ādeśa-bhaṅga-prasaṅgāc ca | śvapākam iva nekṣeta ity ādikaṃ tu tad-darśanāsakti-niṣedha-paratvena samādheyam | dṛśyate yudhiṣṭhira- draupady-ādīnām aśvatthāmni tathā vyavahāraḥ | vaiṣṇava-pūjakais tu vaiṣṇavānām ācāro'pi na vicāraṇīyaḥ | api cet sudurācāraḥ [Gītā 9.30] ity ādeḥ | yathoktaṃ gāruḍe -

viṣṇu-bhakti-samāyukto mithyācāro'py anāśramī | punāti sakalān lokān sahasrāṃśur ivoditaḥ || iti |

tad etad udāhṛtam eva - aho bata śvapaco'to garīyān yaj jihvāgre vartate nāma tubhyam [BhP 3.33.7] ity ādau | atra śvapaca-śabdo yaugikārtha- puraskāreṇaiva vartate | tato durjātitvena durācāratvenāpi nāvamantavyas tad-bhakta-janaḥ | svavamantṛtve tu sutarām | ataevoktaṃ gāruḍe -

rukṣākṣaraṃ tu śṛṇvan vai tathā bhāgavateritam | praṇāma-parvaṃ taṃ kṣāntyā yo vaded vaiṣṇavo his saḥ || iti | (page 128) tad evaṃ mahad-ādi-sevā darśitā | asyāś ca śravaṇāditaḥ pūrvatvaṃ mahat- sevāṃ dvāram āhur vimuktes tamo-dvāraṃ yoṣitāṃ saṅgi-saṅgam [BhP 5.5.2] ity ukteḥ tebhyo mahadbhyas tv anyad api kim api parama-maṅgalāyanaṃ jāyate | yathā --

teṣu nityaṃ mahā-bhāga mahā-bhāgeṣu mat-kathāḥ |
sambhavanti hi tā n.ṇāṃ juṣatāṃ prapunanty agham ||

tā ye śṛṇvanti gāyanti hy anumodanti cādṛtāḥ |
mat-parāḥ śraddadhānāś ca bhaktiṃ vindanti te mayi ||

bhaktiṃ labdhavataḥ sādhoḥ kim anyad avaśiṣyate |
mayy ananta-guṇe brahmaṇy ānandānubhavātmani ||

yathopaśrayamāṇasya bhagavantaṃ vibhāvasum |
śītaṃ bhayaṃ tamo'pyeti sādhūn saṃsevatas tathā || [BhP 11.26.28-31]

teṣu santo'napekṣā mac-cittāḥ [BhP 11.26.27] ity-ādy-ukta-lakṣaṇeṣu | bhaktiṃ prema | ataevoktaṃ śrī-rudreṇa --

kṣaṇārdhenāpi tulaye na svargaṃ nāpunar-bhavam | bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ || [BhP 4.24.57] iti |

śrī-śaunakenāpi tulayāma lavenāpi na svargam ity ādi pūrvavat | tatānuṣaṅgikaṃ phalaṃ sa-dṛṣṭāntam āha yatheti | vibhāvasum agnim | upāsya-buddhyā śrayamānasya homādy-arthaṃ jvālayata ity arthaḥ | tasya tathā śītādikam apaiti | bhayaṃ duṣṭa-jīvādi-kṛtam | tathā sādhūn sevamānasya karmādi-jāḍyam | āgāmi saṃsāra-bhayaṃ tan-mūlam ajñānaṃ ca naśyatīty arthaḥ |

|| 11.26 || śrī-bhagavān || 247 ||

[248]

atha krama-prāptaṃ śravaṇam | tac ca nāma-rūpa-guṇa-līlāmaya-śabdānāṃ śrotra-sparśaḥ | tatra nāma-śravaṇaṃ yathā -

na hi bhagavann aghaṭitam idaṃ
tvad-darśanān nṛṇām akhila-pāpa-kṣayaḥ |
yan-nāma sakṛc chravaṇāt
pukkaśo'pi vimucyate saṃsārāt || [BhP 6.16.44]

tādṛśasyāpi sakṛc-chravaṇe'pi mukti-phala-prāpter uttamasya tac-chravaṇe tu parama-bhaktir eva phalam ity abhipretam |

|| 6.16 || citraketuḥ śrī-saṅkarṣaṇam || 248 ||

[249]

atha rūpa-śravaṇam -

ye tu tvadīya-caraṇāmbuja-kośa-gandhaṃ
jighranti karṇa-vivaraiḥ śruti-vāta-nītam |
bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṃ
nāpaiṣi nātha hṛdayāmburuhāt sva-puṃsām || [BhP 3.9.5]

tu-śabdo yo nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ [BhP 3.9.4] iti pūrvokta- ninditānāṃ bhagavad-rūpānādaravatāṃ pratiyogy-artha-nirdeśe nirdiṣṭaḥ | anena ye'tra etad-virodhino bhavanti ta eva (page 129) pūrvoktā asat-prasaṅgā iti gamyate | caraṇa-mātra-nirdeśo bhakty-atiśayena | gandhaṃ varṇākārādi- mādhuryaṃ karṇa-vivarair jighranti nāsā-vivaraiḥ paramāmodam iva tair āsvādayantīty arthaḥ | śrutir vedas tad-anugāmi-śabdāntaraṃ ca saiva vātas tena prāpitam | tataḥ parayā ca bhaktyā prema-lakṣaṇayā gṛhīta-caraṇas tvaṃ nāpayātuṃ śaknoṣi |

|| 3.9 || brahmā śrī-garbhodaśāyinam || 249 ||

[250]

atha guṇa-śravaṇam --

kathā imās te kathitā mahīyasāṃ
vitāya lokeṣu yaśaḥ pareyuṣām |
vijñāna-vairāgya-vivakṣayā vibho
vaco-vibhūtīr na tu pāramārthyam ||

yat tūttamaḥ-śloka-guṇānuvādaḥ
saṅgīyate'bhīkṣṇam amaṅgala-ghnaḥ |
tam eva nityaṃ śṛṇuyād abhīkṣṇaṃ
kṛṣṇe'malāṃ bhaktim abhīpsamānaḥ || [BhP 12.3.14-15]

ṭīkā ca - rāja-vaṃśānukīrtanasya tātparyam āha kathā imā iti | vijñānaṃ viṣayāsāratā-jñānam | tato vairāgyam | tayor vivakṣayā | pareyuṣāṃ mṛtānāṃ vaco-vibhūtīr vāg-vilāsa-mātra-rūpī̀aḥ | pāramārthyaṃ paramārtha-yuktaṃ kathanaṃ na bhavatīty artha | kas tarhi puruṣāṇām upādeyaḥ paramārthas tam āha yas tv iti | nityaṃ pratyaham | tatrā̆ā̆apy abhīkṣṇam ity eṣā |

atra yata kvacic chrī-rāma-lakṣmaṇādayo'pi teṣāṃ rājñāṃ madhye vairāgyārthaa chatri-nyāyena paṭhyante tan nirasyate | ato yadyapi nigama- kalpa-taror ity ādy-anusāreṇa sarvasyaiva prasaṅgasya rasa-rūpatvaṃ tathāpi kvacit sākṣād-bhakti-maya-śāntādi-rasa-rūpatvaṃ kvacit tad-upakaraṇa- śāntādi-rasa-rūpatvaṃ ca samarthanīyam | asti hi tatra tatra bhakti-raseṣv api tāratamyam iti | guṇāḥ kāruṇyādayaḥ | tad-guṇa-kīrtiḥ svabhāva evāsāv iti śrī-gītāsv api dṛṣṭam - sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca [Gītā 11.36] ity ādau |

atra mahābhāgavatānām api bhagavata iva guṇa-śravaṇaṃ matam --
tat kathyatāṃ mahā-bhāga yadi kṛṣṇa-kathāśrayam |
athavāsya padāmbhoja- makaranda-lihāṃ satām || [BhP 1.16.6]

iti śaunakokteḥ | yadyapy atra guṇa-śabdena rūpa-līlayor api sauṣṭhavaṃ gṛhyate tathāpi tat-prādhānya-nirdeśāt pṛthag-grahaṇam | evam uttaratrāpi jñeyam | bhaktiṃ premāṇam | amalāṃ kaivalyādīcchā-rahitām |

|| 12.3 || śrī-śukaḥ || 250 ||

[251]

kiṃ ca --

yatrottamaśloka-guṇānuvādaḥ
prastūyate grāmya-kathā-vighātaḥ |
niṣevyamāṇo'nudinaṃ mumukṣor
matiṃ satīṃ yacchati vāsudeve || [BhP 5.12.13]

mumukṣor api kiṃ punar bhakti-mātrecchoḥ | satīṃ mumukṣādy-anya- kāmanā-rahitām | tad anyā tu vyabhicāriṇīti bhāvaḥ |

|| 3.9 || śrī-brāhmaṇo rahūgaṇam || 251 || (page 130)

[252]

vyatirekeṇa ca -

nivṛtta-tarṣair upagīyamānād
bhavauṣadhāc chrotra-mano-'bhirāmāt |
ka uttamaśloka-guṇānuvādāt
pumān virajyeta vinā paśughnāt || [BhP 10.1.4]

nivṛtty-ādi-viśeṣaṇa-trayeṇa mukta-mumukṣu-viṣayi-janānāṃ grahaṇam | paśughno vyādhaḥ | tasya hi -

rāja-putra ciraṃ jīva mā jīva muni-putraka | jīva vā mara vā sādho vyādho mā jīva mā mara || iti nyāyena viṣaya-sukhe'pi tātparyaṃ nāsti |

na ca tad-abhijñatvam asti viśeṣatas tu kathā-rasa-jñāne | parama-mūḍhatvāt sāmarthyaṃ nāsty eva | yad vā daitya-svabhāvasya yasya nindā-mātra- tātparyaṃ sa eva hiṃsakatvena paśyaghna-śabdenocyate | paśughno vyādhaḥ | so'pi mṛgādīnāṃ saundaryādika-guṇam agaṇayann eva hiṃsā-mātra-tatpara iti | tato rasa-grahaṇābhāvād yuktam uktaṃ vinā paśughnād iti | ubhayathāpi tad-bahirmukhebhyo gāli-pradāna eva tātparyam | yathā tṛtīye śrī- maitreyasya --

ko nāma loke puruṣārtha-sāravit purā-kathānāṃ bhagavat-kathā-sudhām | āpīya karṇāñjalibhir bhavāpahām aho virajyeta vinā naretaram || [BhP 3.13.51] iti |

|| 10.1 || śrī-rājā śrī-śukam || 252 ||

[253] atha līlā-śravaṇam --

jñānaṃ yad āpratinivṛtta-guṇormi-cakram
ātma-prasāda uta yatra guṇeṣv asaṅgaḥ |
kaivalya-sammata-pathas tv atha bhakti-yogaḥ
ko nirvṛto hari-kathāsu ratiṃ na kuryāt || [BhP 2.3.12]

yat yāsu kathāsu jñānaṃ bhavati | kīdṛśaṃ ? ā sarvataḥ pratinivṛttaṃ uparataṃ guṇormīāṃ rāgādīnāṃ cakraṃ samūho yasmāt | yato yatra yāsu kathāsu tad- dhetur ātma-prasādaś ca tat-prasāda-hetur viṣayānāsaktiś ca | kiṃ bahunā ? tat-phalaṃ yat kaivalyaṃ tad api | brahma-bhūtaḥ prasannātmā ity ādy- uktānusāreṇa | sammataḥ panthāḥ prāpti-dvāraṃ yatra sa premākhyo bhakti- yogo'pi | yāsa śruta-mātrāsu tat-tad-anapekṣyaiva bhavati tāsu hari-kathāsu tac-cariteṣu kaṃ śravaṇa-sukhena nirvṛtaḥ san anyatrānirvṛto vā ratiṃ rāgaṃ na kuryāt |

|| 2.3 || śrī-śukaḥ || 253 ||

[254]

kiṃ bahunā, etad-artham evāsya mahā-purāṇāvirbhāva iti bhavatānudita- prāyaṃ yaśo bhagavato'malam [BhP 1.5.8] ity ādau samādhinānusmara tad- viceṣṭitam [BhP 1.5.16] ity ādau ca varṇitam |

sā ca līlā dvividhā - sṛṣṭy-ādi-rūpā līlāvatāra-vinoda-rūpā ca | tayor uttarā tu praśastatarety āśayenāha -

prādhānyato yān ṛṣa āmananti
līlāvatārān puruṣasya bhūmnaḥ |
āpīyatāṃ karṇa-kaṣāya-śoṣān
anukramiṣye ta imān supeśān || [BhP 2.6.46]

yadyapi pūrvam ādyo'vatāraḥ puruṣaḥ parasya [BhP 2.6.40] ity ādi-granthena puruṣaṃ kālādi- (page 131) tac-chaktiṃ mana ādi-tat-kāryaṃ brahmādi-tad- guṇāvatārān dakṣādi-tat-tad-vibhūtīṃś coktavān asmi, tena ca sṛṣṭy-ādi- līlāḥ, tathāpi yān he ṛṣe puruṣasya bhūmno līlāvatārān prādhānyena āmananti tān eva imān mama hṛdayādhirūḍhān karṇakaṣāya-śoṣān tad- itara-śravaṇa-rāga-hantṝn kiṃ ca supeśām | parama-manoharān anukramiṣye | tad-anukrameṇa ā samyak pīyatām |

|| 2.6 || śrī-brahmā nāradena || 254||

[255]

evaṃ duravagamātma-tattva-nigamāya [BhP 10.87.17] ity ādau veda-stutāv api tac-chlāghā draṣṭavyā | ataeva prathame bhāvayaty eṣaḥ [BhP 1.2.33] ity ādau, līlāvatārānurata [BhP 1.2.33] iti tad-viśeṣaṇaṃ dattam | tathā ca śrī- bhagavad-gītāsu -

janma karma ca me divyam evaṃ yo vetti tattvataḥ | tyaktvā dehaṃ punarjanma naiti mām eti so'rjuna || [Gītā 4.9] iti |

eṣā khalu martya-śarīram api pārṣada-bhāvena jita-mṛtyakaṃ vidadhāti | yad āha -

sādhu vīra tvayā pṛṣṭam avatāra-kathāṃ hareḥ |
yat tvaṃ pṛcchasi martyānāṃ mṛtyu-pāśa-viśātanīm ||

yayottānapadaḥ putro muninā gītayārbhakaḥ |
mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam || [BhP 3.14.5-6]

muninā śrī-nāradena | atas tena bhagavad-avatāra-kathāpi taṃ prati śrāvitāstīti gamyate | tena śarīreṇaiva mṛtyu-jayaḥ pārṣadatvaṃ coktam --

parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāv abhivandya ca | iyeṣa tad adhiṣṭhātuṃ bibhrad rūpaṃ hiraṇmayam || [BhP 4.12.29] iti |

|| 3.14 || śrī-maitreyaḥ || 255 ||

[256]

tad evaṃ nāmādi-śravaṇam uktam atra tat-parikara-śravaṇam api jñeyam -

śrutasya puṃsāṃ sucira-śramasya nanv añjasā sūribhir īḍito'rthaḥ | tat-tad-guṇānuśravaṇaṃ mukunda- pādāravindaṃ hṛdayeṣu yeṣām || [BhP 3.13.4] ity ādau |

tatra yadyapy ekatareṇāpi vyutkrameṇāpi siddhir bhavaty eva tathāpi prathamaṃ nāmnaḥ śravaṇam antaḥkaraṇa-śuddhy-artham apekṣyam | śuddhe cāntaḥkaraṇe rūpa-śravaṇena tad-udaya-yogyatā bhavati | samyag- udite ca rūpe guṇānāṃ sphuraṇaṃ sampadyate | tatas teṣu nāma-rūpa-guṇeṣu tat-parikareṣu ca samyak sphuriteṣv eva līlānāṃ sphuraṇaṃ suṣṭhu bhavatīty abhipretya sādhana-kramo likhitaḥ | evaṃ kīrtana-smaraṇayor jñeyam |

idaṃ ca śravaṇaṃ śrīman-mahan-mukharitaṃ cen mahā-māhātmyaṃ jāta- rucīnāṃ parama-sukhadaṃ ca | tac ca dvividhaṃ - mahad-āvirbhāvitaṃ mahat- kīrtyamānaṃ ceti | tatra śrī-bhāgavatam upalakṣya pūrvaṃ yathā --

idaṃ bhāgavataṃ nāma purāṇaṃ brahma-sammitam |
uttama-śloka-caritaṃ cakāra bhagavān ṛṣiḥ || [BhP 1.3.40]

atra tan-māhātmya-sūcanārtham eva tat-kartṛkatva-vacanam |

|| 1.3 || śrī-sūtaḥ || 256 ||

[257]

yathā vā nigama-kalpa-taror galitaṃ phalaṃ śuka-mukhād amṛta-drava- saṃyutam [BhP 1.1.3] (page 132) ity ādau | atra śrī-śuka-mukhād amṛta- drava-saṃyutatvena parama-sukhadatvam uktam | etad-upalakṣaṇatvena śrī- līlā-śukādyārbhāvita-karṇāmṛtādi-granthā api kroḍīkartavyāḥ |

atha mahat-kīrtyamānaṃ yathā --

sa uttamaśloka mahan-mukha-cyuto
bhavat-padāmbhoja-sudhā kaṇānilaḥ |
smṛtiṃ punar vismṛta-tattva-vartmanāṃ
kuyogināṃ no vitaraty alaṃ varaiḥ || [BhP 4.20.25]

na kāmaye nātha tad api [BhP 4.20.21] ity ādi pūrvoktānusārāt sva- sukhātiśayena kaivalya-sukha-tiraskārī mahatāṃ mukhād vigalito bhavat- pādāmbhoja-mādhurya-leśasyāpi sambandhī śabdātmako'nilo | vismṛta- parama-tattvātmaka-tvadīya-jñānānām asmākaṃ tvadīyāṃ smṛtim api yac ceti | tsmāt tathāvidhasya tasya parama-sādhya-sādhanātmakatvād alam anyair varair ity arthaḥ |

|| 4.20 || pṛthuḥ śrī-viṣṇum || 257 ||

[258-259 ]

tad eva mahā-māhātmyaṃ mahā-sukha-pradatvaṃ coktam | tad etad ubhayam apy atrāha dvābhyām -

tasmin mahan-mukharitā madhubhic-
caritra-pīyūṣa-śeṣa-saritaḥ paritaḥ sravanti |
tā ye pibanty avitṛṣo nṛpa gāḍha-karṇais
tān na spṛśanty aśana-tṛḍ-bhaya-śoka-mohāḥ || [BhP 4.29.40]

asmin sādhu-saṅge | mahadbhir mukharitāḥ kīrtitāḥ | śeṣaḥ sāraḥ | avitṛṣo'laṃ-buddhi-śūnyāḥ | gāḍhatvaṃ sāvadhānatvam | aśanaṃ kṣut |

etair upadruto nityaṃ jīva-lokaḥ svabhāvajaiḥ |
na karoti harer nūnaṃ kathāmṛta-nidhau ratim || [BhP 4.29.41]

yair etair aśanādibhir upadrutaiḥ san kathāmṛta-nidhau ratiṃ na karoti tān
etān mahat-kīrtyamānāni bhagavad-yaśāṃsi sva-māhātmyena dūrīkṛtya sva-
sukham anubhāvayantīti padya-dvaya-yojanārthaḥ ||

|| 3.29 || śrī-nāradaḥ prācīnabarhiṣam || 258-259 ||

[260]

tatrāpi śravaṇe śrī-bhāgavata-śravaṇaṃ tu parama-śreṣṭham | tasya tādṛśa- prabhāvamaya-śabdātmakatvāt parama-rasamayatvāc ca | tatra pūrvasmād yathā -

śrīmad-bhāgavate mahā-muni-kṛte kiṃ vā parair īśvaraḥ sadyo hṛdy avarudhyate'tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt || [BhP 1.1.2] iti |

mahāmuniḥ sarva-mahan-mahanīya-caraṇa-paṅkajaḥ śrī-bhagavān | atra kiṃ vā parair ity ādinā śabda-svābhāvika-māhātmyaṃ darśitam |

|| 1.1 || śrī-vyāsaḥ || 260 ||

[261]

uttarasmād yathā -

sarva-vedānta-sāraṃ hi śrī-bhāgavatam iṣyate |
tad-rasāmṛta-tṛptasya nānyatra syād ratiḥ kvacit || [BhP 12.13.12]

tad-rasa evāmṛtaṃ tena tṛptasya |

|| 12.13 || śrī-sūtaḥ || 261 ||

[262]

atraiva vivecanīyam - śrī-bhagavan-nāmādeḥ śravaṇaṃ tāvat paramaṃ śreyaḥ | tatrāpi mahad-āvirbhāvit prabandhādeḥ | tatra mahat-kīrtyamānasya tato'pi śrī-bhāgavatasya | tatrāpi ca mahat-kīrtyamānasyeti | atra mūrtyābhimatayātmanaḥ itivat nijābhīsṭa-nāmādi-śravaṇaṃ tu muhur āvartayitavyam | (page 133) tatrāpi savāsana-mahānubhava-mukhāt sarvasya śrī-kṛṣṇa-nāmādi-śravaṇaṃ tu parama-bhāgyād eva sampadyate tasya pūrṇa- bhagavattvād iti | evaṃ kīrtanādiṣv apy anusandheyam | tatra yat svayaṃ samprati kīrtyate tad api śrī-śukadevādi mahat kīrtita-caratvenānusandhāya kīrtanīyam iti |

tad eva śravaṇaṃ darśitam | asya ca kīrtanāditaḥ pūrvatvaṃ tad vinā tat-tad- ajñānāt | viśeṣataś ca yadi sākṣād eva mahat-kṛtasya śravaṇa-bhāgyaṃ na sampadyate tadaivaṃ svayaṃ pṛthak-kīrtanīyam iti tat-prādhānyāt | ataevoktaṃ tad-vāg-visargo janatāgha-viplavaḥ [BhP 1.5.11, 12.12.52] ity ādau | ṭīkākṛdbhiḥ yad yāni nāmāni vaktari sati śṛṇvanti śrotari sati gṛṇanti anyadā tu svayam eva gāyanti iti |

athātaḥ kīrtanam | tatra pūrvavan nāmādikramo jñeyaḥ | nāmno yathā -

sarveṣām apy aghavatām idam eva suniṣkṛtam |
nāma-vyāharaṇaṃ viṣṇor yatas tad-viṣayā matiḥ || [BhP 6.2.10]

ṭīkā ca - suniṣkṛtaṃ śreṣṭhaṃ prāyaścittam idam eva | tatra hetuḥ - yato nāma-vyāharaṇāt tad-viṣayā nāmoccāraka-puruṣa-viṣayā madīyo'yaṃ mayā sarvato rakṣaṇīya iti viṣṇor matir bhavati ity eṣā |

ataḥ svābhāvika-tadīyāveśa-hetutvena tadīya-svarūpa-bhūtatvāt parama- bhāgavatānāṃ tad-eka-deśa-śravaṇam api prītikaram | yathā pādmottara- khaṇḍe śrī-rāmāṣṭottara-śata-nāma-stotre śrī-śiva-vākyam -

rakārādīni nāmāni śṛṇvato devi jāyate | prītir me manaso nityaṃ rāma-nāma-viśaṅkayā || [PadmaP 6.254.21*] iti |

tad evaṃ sati pāpa-kṣaya-mātra-phalaṃ kiyad iti bhāvaḥ |

|| 6.2 || śrī-viṣṇudūtā yama-dūtān || 262 ||

[263]

phalaṃ tv idam eva, yad āha --

evaṃ-vrataḥ sva-priya-nāma-kīrtyā
jātānurāgo druta-citta uccaiḥ |
hasaty atho roditi rauti gāyaty
unmāda-van nṛtyati loka-bāhyaḥ || [BhP 11.2.40]

evaṃ śṛṇvan subhadrāṇi rathāṅgapāṇeḥ [BhP 11.2.38] ity-ādy-ukta-prakāraṃ vrataṃ vṛttaṃ yasya tathābhūto'pi sva-priyāṇi svābhīṣṭāni yāni nāmāni teṣāṃ kīrtanena jātānurāgas tata eva citta-dravād druta-cittaḥ | tatrocita-bhāva- vaicitrībhir hasatīty ādi | atra tṛtīyāśrutyā nāma-kīrtanasyaiva sādhakatvamatvaṃ labdham | tad evaṃ vrata ity atrāpi śabdo'py adhyāhṛtaḥ | ataeva bhaktiḥ pareśānubhavo viraktiḥ [BhP 11.2.40] ity ādy-uttara-padye ṭīkā-cūrṇikā - nanv iyam ārūḍha-yoginām api bahu-janmabhir durlabhā gatiḥ kathaṃ nāma-kīrtana-mātreṇaikāsmin janmani bhaved ity āśaṅkya sa- dṛṣṭāntam āha bhaktir iti ity eṣā |

ittham utthāpitaṃ ca śrī-bhagavan-nāma-kaumudyāṃ sahasra-nāma-bhāṣye ca purāṇāntara-vacanam -

naktaṃ divā ca gata-bhīr jita-nidra eko nirviṇṇa īkṣita-patho mita-bhuk praśāntaḥ | yady acyute bhagavati sa mano na sajjen nāmāni tad-rati-karāṇi paṭhed vilajjaḥ || iti |

atra gata-bhītyādayo guṇā nāmaika-tatparatā-sampādanārthā na tu kīrtanāṅga-bhūtā | bhakti- (page 134) mātrasya nirapekṣatvaṃ tasya tu sutarāṃ tādṛśatvam iti | yathā viṣṇudharma-sarva-pātakātipātaka- mahāpātaka-kāri-dvitīya-kṣatra-bandhūpākhyāne brāhmaṇa uvāca -

yady etad akhilaṃ kartuṃ na śaknoṣi bravīmi te |
svalpam ananyan mayoktaṃ bho kariṣyati bhavān yadi ||

kṣatra-bandhur uvāca -
aśakyam uktaṃ bhavatā cañcalatvād dhi cetasaḥ |
vāk-śarīra-viniṣpādyaṃ yac chakyaṃ tad udīraya ||

brāhmaṇa uvāca - uttiṣṭhatā prasvapatā prasthitena gamiṣyatā | govindeti sadā vācyaṃ kṣut-tṛṭ-praskhalitādiṣu || iti |

|| 11.3 || śrī-kavir videham || 263 ||

[264] anyatra ca -

na niṣkṛtair uditair brahma-vādibhis
tathā viśuddhyaty aghavān vratādibhiḥ |
yathā harer nāma-padair udāhṛtais
tad uttamaśloka-guṇopalambhakam || [BhP 6.2.11]

[265]

ataeva prathama-skandhānta-sthitānāṃ rājñaḥ śreyo-vividiṣā-vākyānām anantaraṃ dvitīya-skandhārambhe sarvottamam uttaraṃ vaktum --

idaṃ bhāgavataṃ nāma purāṇaṃ brahma-sammitam |
adhītavān dvāparādau pitur dvaipāyanād aham ||

pariniṣṭhito'pi nairguṇya uttama-śloka-līlayā |
gṛhīta-cetā rājarṣe ākhyānaṃ yad adhītavān ||

tad ahaṃ te'bhidhāsyāmi mahā-pauruṣiko bhavān |
yasya śraddadhatām āśu syān mukunde matiḥ satī || [BhP 2.1.8-10]

iti śrī-bhāgavatasya parama-mahimānam uktvā tad-anantaraṃ śrī- bhāgavatam upakramamāṇa eva tasya nānāṅgavataḥ śrī-bhagavad- unmukhatayā tan-nāma-kīrtanam evopadiśati | tatrāpi sarveṣām eva parama- sādhanatvena parama-sādhyatvena copadiśati --

etan nirvidyamānānām icchatām akuto-bhayam |
yogināṃ nṛpa nirṇītaṃ harer nāmānukīrtanam || [BhP 2.1.11]

ṭīkā ca - sādhakānāṃ siddhānāṃ ca nātaḥ param anyac-chreyo'stīty āha etad iti | icchatāṃ kāmināṃ tat-tat-phala-sādhanam etad eva | nirvidyamānānāṃ mumukṣūṇāṃ mokṣa-sādhanam etad eva | yogināṃ jñānināṃ phalaṃ caitad eva nirṇītam | nātra pramāṇaṃ vaktavyam ity arthaḥ | ity eṣā |

nāma-kīrtanaṃ cedam uccair eva praśastam - nāmāny anantasya hata-trapaḥ paṭhan [BhP 1.5.11] ity ādau |

atha pādmoktā daśāpy aparādhāḥ parityājyāḥ | yathā sanat-kumāra-vākyam

sarvāparādha-kṛd api mucyate hari-saṃśrayāt |
harer apy aparādhān yaḥ kuryād dvipada-pāṃsavaḥ ||

nāmāśrayaḥ kadācit syāt taraty eva sa nāmataḥ | nāmno'pi sarva-suhṛdo hy aparādhāt pataty adhaḥ || iti |

aparādhāś caite --

satāṃ nindā nāmnaḥ paramam aparādhaṃ vitanute
yataḥ khyātiṃ yātaṃ katham u sahate tad-vigarhām |
śivasya śrī-viṣṇor ya iha guṇa-nāmādi-sakalaṃ
dhiyā bhinnaṃ paśyet sa khalu hari-nāmāhita-karaḥ ||

(page 135)

guror avajñā śruti-śāstra-nindanam
tathārtha-vādo hari-nāmni kalpanam |
nāmno balād yasya hi pāpa-buddhir
na vidyate tasya yamair hi śuddhiḥ ||

dharma-vrata-tyāga-hutādi-sarva-
śubha-kriyā-sāmyam api pramādaḥ |
aśraddadhāne vimukhe'py aśṛṇvati
yaś copadeśaḥ śiva-nāmāparādhaḥ ||

śrutvāpi nāma-māhātmye yaḥ prīti-rahito'dhamaḥ | ahaṃ-mamādi-paramo nāmni so'py aparādha-kṛt || iti |

atra sarvāparādha-kṛd api ityādau śrī-viṣṇu-yāmala-vākyam apy anusandheyam -

mama nāmāni loke'smin śraddhayā yas tu kīrtayet | tasyāparādha-koṭīs tu kṣamāmy eva na saṃśayaḥ || iti |

satāṃ nindā ity anena hiṃsādīnāṃ vacanāgocaratvaṃ darśitam | nindādayas tu yathā skānde śrī-mārkaṇḍeya-bhagīratha-saṃvāde -

nindāṃ kurvanti ye mūḍhā vaiṣṇavānāṃ mahātmanām |
patanti pitṛbhiḥ sārdhaṃ mahāraurava-saṃjñite ||

hanti nindanti vai dveṣṭi vaiṣṇavān nābhinandati | krudhyate yāti no harṣaṃ darśane patanāni ṣaṭ || iti | tan-nindā-śravaṇe'pi doṣa uktaḥ - nindāṃ bhagavataḥ śṛṇvan tat-parasya janasya vā | tato nāpaiti yaḥ so'pi yāty adhaḥ sukṛtāc cyutaḥ || [BhP 10.76.26] iti |

tato'pagamaś cāsamarthasyaiva | samarthena tu nindaka-jihvā chettavyā | tatrāpy asamarthana-svaprāṇa-parityāgo'pi kartavyaḥ | yathoktaṃ devyā -

karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne | chindyāt prasahya ruśatīm asatīṃ prabhuś cej jihvām asūn api tato visṛjet sa dharmaḥ || [BhP 4.4.17] iti |

śivasya śrī-viṣṇor ity atraivam anusandheyam | śrūyate'pi -

yad yad vibhūtimat sattvaṃ śrīmad ūrjitam eva vā | tat tad evāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam || [Gītā 10.41] iti |

brahmā bhavo'ham api yasya kalāḥ kalāyāḥ [BhP 10.68.26] iti |

yat-pāda-niḥsṛta-sarit-pravarodakena tīrthena mūrdhnādhikṛtena śivaḥ śivo'bhūt [BhP 3.28.22] iti |

sṛjāmi tan-niyukto'haṃ haro harati tad-vaśaḥ |
viśvaṃ puruṣa-rūpeṇa paripāti triśakti-dhṛk || [BhP 2.6.30]

tathā mādhva-bhāṣya-darśitāni vacanāni brahmāṇḍe -
rujaṃ drāvayate yasmād rudras tasmāj janārdanaḥ |
īśanād eva ceśāno mahā-devo mahattvataḥ ||

pibanti ye narā nākaṃ muktāḥ saṃsāra-sāgarāt |
tad-ādhāro yato viṣṇuḥ pinākīti tataḥ smṛtaḥ ||

śivaḥ sukhātmakatvena sarva-sarodhanād dharaḥ |
kṛtyātmakam imaṃ dehaṃ yato vaste pravartayan ||

kṛttivāsās tato devo viriñciś ca virecanāt |
bṛṃhaṇād brahma-nāmāsau aiśvaryād indra ucyate ||

evaṃ nānā-vidhaiḥ śabdair eka eva trivikramaḥ | vedeṣu ca purāṇeṣu gīyate puruṣottamaḥ || iti |

vāmane - na tu nārāyaṇādīnāṃ nāmnām anyatra saṃśayaḥ | anya-nāmnāṃ gatir viṣṇur eka eva prakīrtitaḥ || iti |

skānde - ṛte nārāyaṇādīni nāmāni puruṣottamaḥ | adād anyatra bhagavān rājevarte svakaṃ puram || iti |

brāhme - caturmukhaḥ śatānando brahmaṇaḥ padmabhūr iti| ugro bhasmadharo nagnaḥ kapālīti śivasya ca | viśeṣ-nāmāni dadau svakīyāny api keśavaḥ || iti |

tad evaṃ śrī-viṣṇoḥ sarvātmakatvena prasiddhatvāt tasmāt sakāśāt śivasya guṇa-nāmādikaṃ bhinnaṃ śakty-antara-siddham iti yo dhiyāpi paśyed ity arthaḥ | dvayor abheda-tātparyeṇa ṣaṣṭhy-antatve sati śrī-viṣṇoś cety apekṣya ca-śabdaḥ kriyeta | tat-prādhānya-vivakṣayaiva śrī-śabdaś ca tatraiva dattaḥ | ataeva śiva-nāmāparādha iti śiva-śabdena mukhyatayā śrī-viṣṇur eva pratipādita ity abhipretam | sahasra-nāmādau ca shtāṇu-śivādi-śabdās tathaiva |

atha śruti-śāstra-nindanam - yathā pāṣaṇḍa-mārgeṇa dattātreya-rṣabha- devopāsakānāṃ pāṣaṇḍinām |

tathārtha-vādaḥ stuti-mātram idam iti mananam | kalpanaṃ tan-māhātmya- gauṇatākaraṇāya gaty-antara-cintanam | yathoktaṃ kaurme vyāsa-gītāyāṃ -

deva-drohād guru-drohaḥ koṭi-koṭi-guṇādhikaḥ | jñānāpavādo nāstikyaṃ tasmāt koṭi-guṇādhikam || iti |

yat tu śruta-nām-māhātmyasyāpy ajāmilasya so'haṃ vyaktaṃ patiṣyāmi narake bhṛśa-dāruṇe [BhP 6.2.27] ity etad vākyaṃ tat khalu sva-daurātmya- mātra-dṛṣṭyā | nāma-māhātmya-dṛṣṭyā tv agre vakṣyate tathāpi me durbhagasya [BhP 6.2.30] ity ādi dvayam |

nāmno balād iti | yadyaḸ bhaven nāmno balenāpi kṛtasya pāpasya tena nāmnā kṣayaḥ | tathāpi yena nāmno balena parama-puruṣārtha-svarūpaṃ sac- cid-ānanda-sāndraṃ sākṣāc-chrī-bhagavac-caraṇāravindaṃ sādhayituṃ pravṛttas tenaiva parama-ghṛṇāspadaṃ pāpa-viṣayaṃ sādhayatīti parama- daurātmyam | tataḥ kadarthayaty eva taṃ tan nāma ceti tat-pāpa-koṭi- mahattamasyāparādhasyāpāto bāḍham eva | tato yamair bahubhir yama- niyamādibhiḥ kṛta-prāyaścittasya krameṇa pātpādhikārair anekair api daṇḍa- dharair vā kṛta-daṇḍasya tasya śuddhy-abhāvo yukta eva | nāmāparādha- yuktānām ity ādi vakṣyamāṇānusāreṇa punar api satata-nāma-kīrtana- mātrasya tatra prāyaścittatvāt | sarvāparādha-kṛd api ity ādy ukty-anusāreṇa nāmāparādha-yuktasya bhagavad-bhaktimato'py adhaḥpāta-lakṣaṇa-bhoga- niyamāc ca | tata indrasyāśvamedhākhya-bhagavad-yajana-balena vṛtra-hatyā- pravṛttis tu lokopadrava-śāntiṃ tadīyāsura-bhāva-khaṇḍanaṃ cecchūām ṛṣīṇām aṅgīkṛtatvān na doṣa iti mantavyam | (p137)

atha dharma-vrata-tyāgeti dharmādibhiḥ sāmya-mananam api pramādaḥ | aparādho bhavatīty arthaḥ | ata eva ca -

vedākṣarāṇi yāvanti paṭhitāni dvijātibhiḥ |
tāvanti hari-nāmāni kīrtitāni na saṃśayaḥ ||

ity atideśenāpi nāmna eva māhātmyam āyāti | uktaṃ hi madhura-madhuram etan maṅgalaṃ maṅgalānāṃ sakala-nigama-vallī-sat-phalaṃ cit-svarūpam iti |

tathā śrī-viṣṇu-dharme -
ṛg-vedo hi yajur-vedaḥ sāma-vedo'py atharvaṇaḥ |
adhītās tena yenoktaṃ harir ity akṣara-dvayam ||

skānde pārvaty-uktau -
mā ṛco mā yajus tāta mā sāma paṭha kiñcana |
govindeti harer nāma geyaṃ gāyasva nityaśaḥ ||

pādme śrī-rāmāṣṭottara-śata-nāma-stotre - viṣṇor ekaika-nāmaiva sarva-vedādhikaṃ matam [PadmaP 6.254.27] iti |

atha aśraddadhāne ity ādinopadeṣṭur aparādhaṃ darśayitvopadeśasyāha - śrutveti | yataḥ ahaṃ-mamādi-paramaḥ ahantā-mamatādy-eka-tātparyeṇa tasminn anādaravān ity arthaḥ | nāmaikaṃ yasya vāci smaraṇa-patha-gatam ity ādau deha-draviṇādi-nimittaka-pāṣaṇḍa-śabdenan ca daśāparādhā lakṣyante pāṣaṇḍa-mayatvāt teṣām | tathā tad-vidhānām evāparādhāntaram uktaṃ pādma-vaiśākha-māhātmye -

avamanya ca ye yānti bhagavat-kīrtanaṃ narāḥ | te yānti narakaṃ ghoraṃ tena pāpena karmaṇā || [PadmaP 5.96.63] iti |

eṣāṃ cāparādhānām ananya-prāyaścittatvam evoktaṃ tatraiva - nāmāparādha-yuktānāṃ nāmāny eva haranty agham | aviśrānta-prayuktāni tāny evārtha-karāṇi ca || iti |

atra sta-prabhṛtiṣv aparādhe tu tat-santoṣārtham eva santata-nāma- kīrtanādikaṃ samucitam | ambarīṣa-caritādau tad-eka- kṣamyatvenāparādhānāṃ darśanāt | uktaṃ ca nāma-kaumudyām -- mahad- aparādhasya bhoga eva nivartakaḥ tad-anugraho vā iti | tasmād agaty- antarābhāvāt sādhūktaṃ etan-nirvidyamānānām [BhP 2.1.11] iti |

|| 2.1 || śrī-śukaḥ || 265 ||

[266]

evaṃ śrī-nāradenoktaṃ bṛhan-nāradīye - mahimnām api yan-nāmnaḥ pāraṃ gantum anīśvaraḥ | manavo'pi munīndrāś ca kathaṃ taṃ kṣuṇṇa-dhīr bhaje || iti |

atha śrī-rūpa-kīrtanam | pratyākraṣṭuṃ nayanam abalā ity ādau - yac chrīr vācāṃ janayati ratiṃ kīrtyamānā kavīnām || [BhP 11.30.3] iti |

yasya śrī-kṛṣṇa-rūpasya śobhā-sampattiḥ kīrtyamānā satī kavīnāṃ tat- kīrtakānāṃ vācāṃ tat-kīrtaneṣv eva rāgaṃ janayati | athoktaṃ śrī- catuḥsanena kāmaṃ bhavaḥ savṛjinair nirayeṣu nastāt [BhP 3.15.49] ity ādau | vācaś ca nas tulasivad yadi te'ṅghri-śobhāḥ iti |

|| 11.30 || rājā śrī-śukam || 266 ||

[267]

atha guṇa-kīrtanam --

idaṃ hi puṃsas tapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhi-dattayoḥ | avicyuto'rthaḥ kavibhir nirūpito yad uttamaḥśloka-guṇānuvarṇanam || 267 || [BhP 1.5.22]

(p138) śrutaṃ vedādhyayanam | sviṣṭaṃ yāgādi | sūktaṃ mantrādi-jayaḥ | buddha`aśāstrīya-bodhaḥ | dattaṃ dānam | eteṣāṃ bhagavad-arpitānāṃ satām evāvicyuto'rthaḥ nityaṃ phalam | kiṃ tat ? uttamaḥślokasya guṇānukīrtanaṃ yat | jātāyām api guṇānuvarṇana-sādhyāyāṃ parama-puruṣārtha-rūpāyāṃ ratau guṇānuvarṇanasya pratyuta nitya-nityollāsād avicyutatvam uktam | tasmād avicyutatvena ratim evāsya phalaṃ sūcayati |

|| 1.5 || śrī-nāradaḥ śrī-vyāsam || 267 ||

[268]

atha līlā-kīrtanam -

śṛṇvataḥ śraddhayā nityaṃ gṛṇataś ca sva-ceṣṭitam |
kālena nāti-dīrghena bhagavān viśate hṛdi || [BhP 2.8.3]

nātidīrghena svalpenaiva | viśate sphurati |

|| 2.8 || śrī-parīkṣit || 268 ||

[269]

tathā -

mṛṣā giras tā hy asatīr asat-kathā na kathyate yad bhagavān adhokṣajaḥ | tad eva satyaṃ tad u haiva maṅgalaṃ tad eva puṇyaṃ bhagavad-guṇodayam || [BhP 12.12.49] ity ādi |

yad uttamaḥśloka-yaśo'nugīyate [BhP 12.12.50]

asatīr asatyaḥ | asatāṃ bhagavatas tad-bhaktebhyaś cānyeṣāṃ kathā yāsu tāḥ | yad yāsu gīrṣu na kathyate | uttamaḥślokasya yaśo'nugīyaa iti tu yat tat tadīya-līlāmayānugānam eva | satyam ity ādi | kathaṃ satyatvaṃ maṅgalatvaṃ ca | tatrāha bhagavad-guṇānām udayo gāyaka-hṛdi sphūrtir yasmāt tat | tadīya-rati-pradam ity arthaḥ | skānde -

yatra yatra mahīpāla vaiṣṇavī vartate kathā |
tatra tatra harir yāti gaur yathā suta-vatsalā ||

viṣṇudharme skānde ca bhagavad-uktau - mat-kathā-vācakaṃ nityaṃ mat-kathā-śravaṇe ratam | mat-kathā-prīti-manasaṃ nāhaṃ tyakṣyāmi taṃnaram || iti |

atra cānugīyata ity anena sukaṇṭhatā ced gānam eva kartavyaṃ tac ca praśastam ity āyātam | evaṃ nāmādīnām api | uktaṃ ca -

gītāni nāmāni tad-arthakāni gāyan vilajjo vicared asaṅgaḥ | evaṃ-vrataḥ sva-priya-nāma-kīrtyā jātānurāgo druta-citta uccaiḥ || [BhP 12.2.37] iti |

anyatra ca - yānīha viśva-vilayodbhava-vṛtti-hetuḥ karmāṇy ananya-viṣayāṇi hariś cakāra | yas tv aṅga gāyati śṛṇoty anumodate vā bhaktir bhaved bhagavati hy apavarga-mārge || [BhP 10.69.29] iti |

gāna-śakty-abhāve svasmād utkṛṣṭatarasya prāptau vā tac chṛṇoti | tadā śakty-abhāve tad anumodate'pīty arthaḥ | śrī-viṣṇu-dharme śrī-viṣṇūktau -

rāgeṇākṛṣyate ceto gāndharvābhimukhaṃ yadi | mayi buddhiṃ samāsthāya gāyethā mama sat-kathāḥ || iti |

pādme ca kārttika-māhātmye śrī-bhagavad-uktau -
nāhaṃ vasāmi vaikuṇṭhe yogināṃ hṛdaye na ca |
mad-bhaktā yatra gāyanti tatra tiṣṭhāmi nārada ||

teṣāṃ pūjādikaṃ gandha-dhūpādyaiḥ kriyate naraiḥ | tena prītiṃ parāṃ yāmi na tathā mama pūjanāt || iti |

te ca prāṇi-mātrāṇām eva paramopakartāraḥ kim uta sveṣām | yathoktaṃ nārasiṃhe śrī-prahlādena - (page 139)

te santaḥ sarva-bhūtānāṃ nirupādhika-bāndhavāḥ | ye nṛsiṃha bhavan-nāma gāyanty uccair mudānvitāḥ || iti |

atra ca bahubhir militvā kīrtanaṃ saṅkīrtanam ity ucyate | tt tu camatkāra- viśeṣa-poṣāt pūrvato'py adhikam iti jñeyam | astra ca nāma-saṅkīrtane yathopadiṣṭaṃ kali-yuga-pāvanāvatāreṇa śrī-bhagavatā -

tṛṇād api sunīcena taror api sahiṣṇunā | amāninā mānadena kīrtanīyaḥ sadā hariḥ || [Padyāvalī 32] iti |

|| 12.12 || śrī-sūtaḥ || 269 ||

[270}

iyaṃ ca kīrtanākhyā bhaktir bhagavato dravya-jāti-guṇa-kriyābhir dīna- janaika-viṣayāpāra-karuṇāmayīti śruti-purāṇādi-viśrutiḥ | kalau ca dīnatvaṃ yathā brahma-vaivarte -

ataḥ kalau tapo-yoga-vidyā-yājñādikāḥ kriyāḥ | sāṅgāḥ bhavanti na kṛtāḥ kuśalair api dehibhiḥ || iti |

ataeva kalau svabhāvata evātidīneṣu lokeṣv āvirbhūya tān anāyāsenaiva tat- tad-yuga-gata-mahāsādhnānāṃ sarvam eva phalaṃ dadānā sā kṛtārthayati | ataeva tayaiva kalau bhagavato viśeṣataś ca santoṣo bhavati |

tathā caivottamaṃ loke tapaḥ śrī-hari-kīrtanam |
kalau yuge viśeṣeṇa viṣṇu-prītyai samācaret ||

iti skānda-cāturmāsya-māhātmya-vacanānusāreṇa | tad evam āha -

kṛte yad dhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ |
dvāpare paricaryāyāṃ kalau tad dhari-kīrtanāt || [BhP 12.3.52]

yad yat kṛtādiṣu tena tena sādhanena syāt tat sarvaṃ kalau hari-kīrtanād bhavatīti | anyatra ca [ViP 6.2.17] -

dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare'rcayan | yad āpnoti tad āpnoti kalau saṅkīrtya keśavam || iti |

||12.3|| śrī-śukaḥ || 270 ||

[271]

ataeva -
kaliṃ sabhājayanty āryā guṇa-jñāḥ sāra-bhāginaḥ |
yatra saṅkīrtanenaiva sarva-svārtho'bhilabhyate || [BhP 11.5.36]

guṇa-jñāḥ kīrtana-pracāra-rūpaṃ tad-guṇaṃ jānantaḥ | ataeva tad-doṣa- grahaṇāt sāra-bhāginaḥ sāra-mātra-grahaṇāḥ kaliṃ sabhājayanti | guṇam eva darśayati yatra pracāritena saṅkīrtanenaiva sādhanāntara-nirapekṣeṇa tenety arthaḥ | sarvo dhyānādibhiḥ kṛtādiṣu sādhana-sahasraiḥ sādhyaḥ | [272]

kīrtanasyaiva mahimānam āha -

na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha |
yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ || [BhP 11.5.37]

ataḥ kīrtanāt | yato yasmāt kīrtanāt | paramāṃ śāntiṃ śamo man-niṣṭhatā buddhiḥ iti bhagavad-vākyānusāreṇa dhyānādibhir apy asādhyāṃ sarvotkṛṣṭāṃ bhagavan-niṣṭhāṃ prāpnoti | anuṣaṅgeṇa (page 140) saṃsāraś ca naśyati | ata eva dhyāna-niṣṭhā api kṛtādi-prajā etādṛśīṃ bhagavan- niṣṭhāṃ na prāptavatyaḥ | mahā-bhāgavatā nityaṃ kalau kurvanti kīrtanam iti skāndādy-anusāreṇa kṛtādiṣu prajā rājan kalāv icchanti sambhavam tādṛśa-niṣṭhā-kāraṇaṃ kīrtana-māhātmyaṃ ca | dīnaika-kṛpātiśaya-śālinā bhagavatā tadānīṃ tat-tat-sāmarthyāvasare yasmāt na prakāśitaṃ tasmāt dhyānādi-samarthās tāḥ prajā jihvauṣṭha-spandana-mātrasya nātisādhanatvaṃ bhaved iti matvā tan na śraddhitavatyaś ca |

[273]

tataḥ kali-prajānāṃ parama-bhagavan-niṣṭhatāṃ śrutvā tad-arthaṃ kalāv eva kevalaṃ nija-janma prārthayanta ity āha -

kṛtādiṣu prajā rājan kalāv icchanti sambhavam |
kalau khalu bhaviṣyanti nārāyaṇa-parāyaṇāḥ || [BhP 11.5.35]

tat-parāyaṇatvam atra tadīya-premātiśayavattvam | etad eva paramāṃ śāntim ity anena kārya-dvārā vyañjitaṃ muktānām api siddhānāṃ nārāyaṇa- parāyaṇaḥ sudurlabhaḥ praśāntātmā [BhP 6.14.5] ity atra yadvat |

atra kali-saṅgena kīrtanasya guṇotkarṣa iti na vaktavyaṃ bhakti-mātre kāla- deśa-niyamasya niṣiddhatvāt | viśeṣato nāmopalakṣya ca viṣṇu-dharme ca cakrāyudhasya nāmāni sadā sarvatra kīrtayet iti | skānda eva ca -

na deśa-kālāvasthātma-śuddhy-ādikam apekṣate | kintu svatantram evaidaṃ tan nāma kāmita-kāmadam || iti |

viṣṇu-dharme ca - kalau kṛta-yugaṃ tasya kalis tasya kṛte yuge | yasya cetasi govindo hṛdaye yasya nācyuta || iti |

na ca kalāv anya-sādhana-samarthatvād eva tenālpenāpi mahat phalaṃ bhavati na tu tasya garīyastveneti mantavyam |

yasmin nyasta-matir na yāti narakaṃ svargo'pi yac-cintane
vighno yatra niveśitātma-manasāṃ brāhmo'pi loko'lpakaḥ |
muktiṃ cetasi yaḥ sthito'mala-dhiyāṃ puṃsāṃ dadāty avyayaḥ
kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite || [ViP 6.8.57}

iti samādhi-paryantād api smaraṇāt kaumutyena kīrtanasyaiva garīyastvaṃ śrī-viṣṇu-purāṇe darśitam | ataevoktam etan-nirvidyamānānāṃ [BhP 2.1.11] ity ādi | tathā ca -

aghacchit-smaraṇaṃ viṣṇor bahv-āyāsena sādhyate | oṣṭha-spandana-mātreṇa kīrtanaṃ tu tato varam || iti vaiṣṇava-cintāmaṇau |

yena janma-śataiḥ pūrvaṃ vāsudevaḥ samarcitaḥ | tan-mukhe hari-nāmāni sadā tiṣṭhanti bhārata || ity anyatra |

sarvāparādha-kṛd api ity ādi-nāmāparādha-bhajana-stotre ca | tasmāt sarvatraiva yuge śrīmat-kīrtanasya samānam eva sāmarthyam | kalau ca śrī- bhagavatā kṛpayā tad grāhyata ity apekṣayaiva tatra ta-praśaṃseti sthitam |

ataeva yadyapi anya-bhaktiḥ kalau kartavyā tadā tat-saṃyogenaivety uktam -- yajñaiḥ saṅkīrtana-(page 141) prāyair yajanti hi su-medhasaḥ [BhP 11.5.29] iti |

atra ca svatantram eva nāma-kīrtanam atyanta-praśastam - harer nāma harer nāma harer nāmaiva kevalam | kalau nāsty eva nāsty eva nāsty eva gatir anyathā || ity ādau |

tasmāt sādhūktaṃ kaliṃ sabhājayanty āryāḥ [BhP 11.5.3] ity ādi-trayam ||

||11.5|| śrī-karabhājano nimim || 271-273 ||

[274]

tad evaṃ kalau nāma-kīrtana-pracāra-prabhāveṇaiva parama-bhagavat- parāyaṇatva-siddhir darśitā | tatra pāṣaṇḍa-praveśena nāmāparādhino ye teṣāṃ tu tad-bahirmukhatvam eva syād iti vyatirekeṇa tad draḍhayati -

kalau na rājan jagatāṃ paraṃ guruṃ
tri-loka-nāthānata-pāda-paṅkajam |
prāyeṇa martyā bhagavantam acyutaṃ
yakṣyanti pāṣaṇḍa-vibhinna-cetasaḥ ||

yan-nāmadheyaṃ mriyamāṇa āturaḥ
patan skhalan vā vivaśo gṛṇan pumān |
vimukta-karmārgala uttamāṃ gatiṃ
prāpnoti yakṣyanti na taṃ kalau janāḥ || [BhP 12.3.37-38]

spaṣṭam ||

|| 12.3 || śrī-śukaḥ || 274 ||

[275]

tad evaṃ kīrtanaṃ vyākhyātam | tatrāsmin kīrtane nija-dainya-nijābhīṣṭa- vijñapti-stava-pāṭhāv apy antarbhāvyau | tathā tatra śrī-bhāgavata-sthita- nāmādi-kīrtanaṃ tu pūrvavad anyadīyā nāmādi-kīrtanād adhikaṃ jñeyam | kalau tu praśastaṃ tat |

kṛṣṇe svadhāmopagate dharma-jñānādibhiḥ saha | kalau naṣṭa-dṛśām eṣa purāṇārko'dhunoditaḥ || [BhP 1.3.42] iti |

atha śaraṇāpatty-ādibhiḥ śuddhāntaḥ-karaṇaś cet etan-nirvidhyamānānām icchatām akutobhayam [BhP 2.1.11] ity ādy-uktatvān nāma- kīrtanāparityāgena smaraṇaṃ kuryāt | tac ca manasānusandhānam | yad eva nāmādi-sambandhitvena bahu-vidhaṃ bhavati | tatra smaraṇa-sāmānyam -

etāvān yoga ādiṣṭo mac-chiṣyaiḥ sanakādibhiḥ |
sarvatomana ākṛṣya mayy addhāveśyate yathā || [BhP 11.13.14]

yathā yathāvat mayy āveśyata ity etāvān ity arthaḥ | tathā ca skānde brahmoktau - āloḍya sarva-śāstrāṇi vicārya ca punaḥ punaḥ ityādi ||

|| 11.13 || śrī-bhagavān || 275 ||

[276]

tatra nāma-smaraṇam -

harer nāma paraṃ japyaṃ dhyeyaṃ geyaṃ nirantaram |
kīrtanīyaṃ ca bahudhā nirvṛtīr bahudheycchatā ||

iti jābāli-saṃhitādy-anusāreṇa jñeyam | nāma-smaraṇaṃ tu śuddhāntaḥ- karaṇatām apekṣate | tat kīrtanāc cāvaram iti mūle tu nodāraraṇa-spaṣṭatā | rūpa-smaraṇam āha -

avismṛtiḥ kṛṣṇa-padāravindayoḥ
kṣiṇoty abhadrāṇi ca śaṃ tanoti |
sattvasya śuddhiṃ paramātma-bhaktiṃ
jñānaṃ ca vijñāna-virāga-yuktam || [BhP 12.12.50]

(page 142) paramātmani śrī-kṛṣṇe prema-lakṣaṇāṃ bhaktim iti mukhyaṃ phalam anyāni tv ānuṣaṅgikāṇi |

|| 12.12 || śrī-sūtaḥ || 276 ||

[277]

kiṃ ca -
smarataḥ pāda-kamalam ātmānam api yacchati |
kiṃ nv artha-kāmān bhajato nāty-abhīṣṭān jagad-guruḥ || [BhP 10.80.11]

smarataḥ smarate | sākṣāt prādurbhūya ātmānaṃ smartur vaśīkarotīty arthaḥ | arthakāmān iti bahuvacanaṃ mokṣam apy antarbhāvayait liṅga- samavāya-nyāyena | yasmād evaṃ tan-māhātmyaṃ tasmād eva gāruḍe'pīdam uktam |

ekasminn apy atikrānte muhūrte dhyāna-varjite | dasyubhir muṣitenaiva yuktam ākrandituṃ bhṛśam || iti |

|| 10.80 || śrīdāma-vipra-bhāryā tam || 277 ||

[278]

atha pūrvavat krama-sopāna-rītyā sukha-labhyaṃ guṇa-parikara-sevā-līlā- smaraṇaṃ cānusandheyam | tad idaṃ smaraṇaṃ pañca-vidham | yat kiñcid anusandhānaṃ smaraṇam | sarvataś cittam ākṛṣya sāmānyākāreṇa mano- dhāraṇaṃ dhāraṇā | viśeṣato rūpādi-vicintanaṃ dhyānam | amṛta-dhārāvad avicchinnaṃ tad dhruvānusmṛtiḥ | dhyeya-mātra-sphuraṇaṃ samādhir iti |

tatra smaraṇam - yena kenāpy upāyena smṛto nārāyaṇo'vyayaḥ | api pātaka-yuktasya prasannaḥ syān na saṃśayaḥ || [NārP 1.1.77] iti bṛhan-nāradīyādau |

dhāraṇā - viṣayān dhyāyataś cittaṃ viṣayeṣu visajjate | mām anusmarataś cittaṃ mayy eva pravilīyate || [BhP 11.14.27] ity ādau |

dhyānam -- bhagavac-caraṇa-dvandva-dhyānaṃ nirdvandvam īritam | pāpino'pi prasaṅgena vihitaṃ suhitaṃ param || iti nārasiṃhādau |

tatra nirdvandavaṃ śītoṣṇādimaya-duḥkha-paramparātītam | īritaṃ śāstra- vihitam | tac ca pāpino'pi prasaṅgenāpi param utkṛṣṭaṃ suhitaṃ vihitaṃ tatraivety arthaḥ |

dhruvānusmṛtiś ca mad-guṇa-smṛti-mātreṇa [BhP 3.29.10] ity ādau tribhuvana-vibhava-hetave'py akuṇṭha-smṛtiḥ [BhP 11.2.51] ity ādau ca | eṣaiva śrī-rāmānuja-bhagavat-pādaiḥ prathama-sūtre darśitāsti |

samādhim āha -
tayor āgamanaṃ sākṣād īśayor jagad-ātmanoḥ |
na veda ruddha-dhī-vṛttir ātmānaṃ viśvam eva ca || [BhP 12.10.9]

tayo rudra-tat-patnyoḥ | bhagavad-aṃśa-tac-chaktitvāt jagad-ātmanoḥ tat- pravartakayor api | tatra hetuḥ ruddha-dhī-vṛttir bhagavad-āviṣṭa-cittaḥ bhaktiṃ parāṃ bhagavati labdhavān [BhP 12.10.6] iti pūrvokteḥ | tasmād asamprajñāta-nāmno brahma-samādhito bhinna evāsau |

|| 12.10 || śrī-sūtaḥ || 278 ||

[279]

kvacil līlādi-yukte ca tasminn ananyā sphūrtiḥ samādhiḥ syāt | yathāha -

urukramasyākhila-bandha-muktaye samādhinānusmara tad-viceṣṭitam || [BhP 1.5.13] (page 143)

iti spaṣṭam | etad-rūpo dāsādi-bhaktānām | pūrvaṃ tu prāyaḥ śānta- bhaktānām | sva-sukha-nibhṛta-cetās tad-vyudastānya-bhāvo'py ajita-rucira- līlākṛṣṭa-sāraḥ [BhP 12.12.69] ity ādy-uktibhyaḥ |

|| 1.5 || śrī-nārado vyāsam || 279 ||

[280]

atha ruciḥ śaktiś ca cet tad-aparityāgena pāda-sevā ca kartavyā | sevā smaraṇa-siddhy-arthaṃ ca sā kaiścit kriyate | tathā ca viṣṇu-rahasye parameśvara-vākyam --

na me dhyāna-ratāḥ samyag yoginaḥ parituṣṭaye | tathā bhaktiś ca devarṣe kriyā-yoga-ratā yathā | kriyākrameṇa yogo'pi dhyāninaḥ sampravartate || iti |

yogo'tra samādhiḥ | pāda-sevāyāṃ pāda-śabdo bhaktyaiva nirdiṣṭaḥ | tataḥ sevāyāḥ sādaratvaṃ vidhīyate | sevā ca kāla-deśādy-ucitā paricaryādi- paryāyā | sā yathā -

yat-pāda-sevābhirucis tapasvinām
aśeṣa-janmopacitaṃ malaṃ dhiyaḥ |
sadyaḥ kṣiṇoty anvaham edhatī satī
yathā padāṅguṣṭha-viniḥsṛtā sarit || [BhP 4.21.31]

tapasvināṃ saṃsāra-taptānām alaṃ tat-tad-vāsanām | tat-pādasyaivaiṣa mahimeti dṛṣṭāntenāha yatheti |

|| 4.21 || pṛthuḥ śrī-viṣṇum || 280 ||

[281]

tathā -

na kāmaye'nyaṃ tava pāda-sevanād
akiñcana-prārthyatamād varaṃ vibho |
ārādhya kas tvāṃ hy apavarga-daṃ hare
vṛṇīta āryo varam ātma-bandhanam || [BhP 10.51.55]

akiñcanā mokṣa-paryanta-kāmanā-rahitāḥ | tatra hetuḥ tvām ārādhya kas tvām apavargadaṃ santaṃ apavargadatayāvirbhavantaṃ vṛṇīta samāśrayetety arthaḥ | varam ity avyayam īṣat priye | varam ātmano bandhanam eva vṛṇīta | anantaraṃ cāsya tasmād visṛjyāśiṣaḥ [BhP 10.51.56] ity ādi-vākye nirañjanam ity ādi |

atra sevya-pādatvenaiva prāptasya tasya puruṣottamasya sac-cid-ānandatvam evābhipretam | || 10.51 || mucukundaḥ śrī-bhagavantam || 282 ||

[283]

atra pāda-sevāyāṃ śrī-mūrti-darśana-sparśa-parikramānuvrajana-bhagavan- mandira-gaṅgā-puruṣottama-dvārakā-mathurādi-tadīya-tīrtha-snāna- gamanādayo'py antarbhāvyāḥ | tat-parikara-prāyatvāt | yāvaj-jīvaṃ tan- mandirādi-nivāsas tu śaraṇāpattāv antarbhavati | gaṅgādīnāṃ tat-stha-prāṇi- vṛndānāṃ ca parama-bhāgavatatvam eveti | pakṣe tu tat-sevādikaṃ mahat- sevādāv eva paryavasyati | tato gaṅgādiṣv api bhakti-nidānatvaṃ bhavet | ataeva -

śuśrūṣoḥ śraddadhānasya vāsudeva-kathā-ruciḥ |
syān mahat-sevayā viprāḥ puṇya-tīrtha-niṣevaṇāt || [BhP 1.2.16] (page 144)

ity atra puṇya-tīrtha-śabdoktasya gaṅgādeḥ pṛthak-kāraṇatvaṃ vyākhyeyam | yathā tṛtīye -- yat-pāda-niḥsṛta-sarit-pravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo'bhūt [BhP 3.28.22] iti | śivatvaṃ nāma hy atra parama- sukha-prāptir iti ṭīkā-kṛn-matam | tādṛśa-sukhatvaṃ ca bhaktāv eva paryavasitam | tata ūrdhvaṃ sukhāntarābhāvāt | brāhme puruṣottamam uddiśya -

aho kṣetrasya māhātmyaṃ samantād daśa-yojanam |
diviṣṭhā yatra paśyanti sarvān eva caturbhujān ||

skānde -
saṃvatsaraṃ vā ṣaṇ-māsān māsaṃ māsārdham eva vā |
dvārakā-vāsinaḥ sarva-narā nāryaś caturbhujāḥ ||

pādma-pātāla-khaṇḍe -
aho madhupurī dhanyā vaikuṇṭhāc ca garīyasī |
dinam ekaṃ nivāsena harau bhaktiḥ prajāyate ||

ādi-vārāhe tām uddiśya janma-bhūmiḥ priyā mama iti | eṣu ca svopāsanā- sthānam adhikaṃ sevyam | śrī-kṛṣṇasya pūrṇa-bhagavattvāt tat-sthānaṃ tu sarveṣām eva pūrṇa-puruṣārthadaṃ bhavet | ataeva ādivārāhe -

mathurāṃ ca parityajya yo'nyatra kurute ratim | mūḍho bhramati saṃsāre mohito mama māyayā || iti |

tad evaṃ tulasī-sevā ca sat-sevāyām antarbhāvyā parama-bhagavat-priyatvāt tasyāḥ | yathā agastya-saṃhitāyāṃ gāruḍa-saṃhitāyāṃ ca -

viṣṇos trailokya-nāthasya rāmasya janakātmajā | priyā tathaiva tulasī sarva-lokaika-pāvanī || iti |

skānde -
ratiṃ badhnāti nānyatra tulasī-kānanaṃ vinā |
deva-devo jagat-svāmī kali-kāle viśeṣataḥ ||

nirīkṣitā narair yais tu tulasī-vana-vāṭikā |
ropitā yais tu vidhinā samprāptaṃ paramaṃ padam ||

skānda eva tulasī-stave - tulasī-nāma-mātreṇa prīṇāty asura-darpa-hā iti | tad evaṃ pāda-sevā vyākhyātā | prasaṅga-saṅgatyā gaṅgādi-sevā ca |

tac cāgamoktāvāhanādi-kramakam | tan-mārge śraddhā ced āśrita-mantra- gurus taṃ viśeṣataḥ pṛcchet | tathodāhṛtam - labdhvānugraha ācāryāt tena sandarśitāgamaḥ [BhP 11.3.48] ity ādinā |

yadyapi śrī-bhāgavata-mate pañcarātrādivad arcana-mārgasyāvaśyakatvaṃ nāsti, tad vināpi śaraṇāpatty-ādīnām ekatareṇāpi puruṣārtha-siddher abhihitatvāt, tathāpi śrī-nāradādi-vartmānusaradbhiḥ śrī-bhagavatā saha sambandha-viśeṣaṃ dīkṣā-vidhānena śrī-guru-caraṇa-sampāditaṃ cikīrṣadbhiḥ kṛtāyāṃ dīkṣāyām arcanam avaśyaṃ kriyetaiva |

divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam |
tasmād dīkṣeti sā proktā deśikais tattva-kovidaiḥ ||

ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca |
gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣā-pūrvaṃ vidhānataḥ || [HBV 2.9-10] (page

145) ity āgamāt |

divyaṃ jñānaṃ hy atra śrīmati mantre bhagavat-svarūpa-jñānaṃ, tena bhagavatā sambandha-viśeṣa-jñānaṃ ca | yathā pādmottara-khaṇḍādāv aṣṭākṣarādikam adhikṛtya vivṛtam asti ye tu sampattimanto gṛhasthās teṣāṃ tv arcana-mārga eva mukhyaḥ | yathoktaṃ śrī-vāsudevaṃ prati munibhiḥ -

ayaṃ svasty-ayanaḥ panthā dvi-jāter gṛha-medhinaḥ | yac chraddhayāpta-vittena śuklenejyeta pūruṣaḥ || [BhP 10.84.37] iti |

tad akṛtvā hi niṣkiñcanavat kevala-smaraṇādi-niṣṭhatve vitta-śāṭhya- vipratipattiḥ syāt | para-dvārā tat-sampādanaṃ vyavahāra- niṣṭhatvasyālasatvasya vā pratipādakam | tato'śraddhāmayatvād dhinam eva tat | tataś ca yo'māyayā satatayānuvṛttyā ity ādy-upadeśād bhraśyet |

kiṃ ca gṛhasthānāṃ paricaryā-mārge dravya-sādhyatayārcana-mārgād aviśeṣeṇa prāpte'py arcana-mārgasyaiva prādhānyam atyanta-vidhi- sāpekṣatvāt teṣām | tathā gārhasthya-dharmasya devatā-yāgasya śākhā- pallavādi-seka-sthānīyasya mūla-seka-rūpaṃ tad-arcanam ity api tad-akaraṇe mahān doṣaḥ | ataḥ skānde śrī-prahlāda-vākyam -

keśavārcā gṛhe yasya na tiṣṭhati mahīpate | tasyānnaṃ naiva bhoktavyam abhakṣyeṇa samaṃ smṛtam || iti |

dīkṣitānāṃ tu sarveṣāṃ tad-akaraṇe naraka-pātaḥ śrūyate | yathā viṣṇu- dharmottare -

eka-kālaṃ dvi-kālaṃ vā tri-kālaṃ pūjayed dharim | apūjya-bhojanaṃ kurvan narakāṇi vrajen naraḥ || ity ādi |

aśaktam ayogyaṃ prati ca āgneye - pūjitaṃ pūjyamānaṃ vā yaḥ paśyed bhaktimato harim | śraddhayā modayed yas tu so'pi yoga-phalaṃ labhet || iti |

yogo'tra pañcarātrādy-uktaḥ kriyā-yogaḥ | kvacid atra mānasa-pūjā ca vihitāsti | tathā ca pādmottara-khaṇḍe - sādhāraṇaṃ hi sarveṣāṃ mānasejyā nṝṇāṃ priyā iti |

kiṃ cāsminn arcana-mārge'vaśyaṃ vidhir apekṣaṇīyaḥ | tataḥ pūrvaṃ dīkṣā kartavyā | atha śāstrīyaṃ vidhānaṃ ca śikṣaṇīyam |

dīkṣā yathāgame --
dvijānām anupetānāṃ sva-karmādhyayanādiṣu |
yathādhikāro nāstīha syāc copanayanād anu ||

tathātrādīkṣitānāṃ tu mantra-devārcanādiṣu | nādhikāro'sty ataḥ kuryād ātmānaṃ śiva-saṃstutam || [HBV 2.3-4] iti |

śāstrīya-vidhānaṃ ca yathā viṣṇu-rahasye - avijñāya vidhānoktaṃ hari-pūjā-vidhi-kriyām | kurvan bhaktyā samāpnoti śata-bhāgaṃ vidhānataḥ || iti |

bhaktyā paramādareṇaiva śata-bhāgavaṃ prāpnoti | anyathā tāv antam api nety arthaḥ | vidhau tu vaiṣṇava-sampradāyānusāra eva pramāṇam | yato viṣṇu-rahasye -

arcayanti sadā viṣṇuṃ mano-vāk-kāya-karmabhiḥ |
teṣāṃ hi vacanaṃ grāhyaṃ te hi viṣṇu-samā matāḥ ||

kaurme -
saṃspṛṣṭvā vaiṣṇavān viprān viṣṇu-śāstra-viśāradān |
cīrṇa-vratān sadācārān tad uktaṃ yatnataś caret || (page 146)

vaiṣṇava-tantre - yeṣāṃ gurau ca japye ca viṣṇau ca paramātmani | nāsti bhaktiḥ sadā teṣāṃ vacanaṃ parivarjayet || iti |

tathāha evaṃ sadā ity ādau tan-niṣṭha-viprābhihitaḥ śaśāsa ha [BhP 3.4.18] iti | ambarīṣa iti prakaraṇa-labdham ||

|| 9.4 || śrī-śukaḥ || 286 ||

[287]

nanu bhagavan-nāmātmakā eva mantrāḥ | tatra viśeṣeṇa namaḥ-śabdādy- alaṃkṛtāḥ śrībhagavatā śrīmad-ṛṣibhiś cāhita-śakti-viśeṣāḥ śrībhagavatā samam ātma-sambandha-viśeṣa-pratipādakāś ca | tatra kevalāni śrībhagavan- nāmāny api nirapekṣāṇy eva parama-puruṣārtha-phala-paryanta-dāna- samarthāni | tato mantreṣu nāmato'py adhika-sāmarthye labdhe kathaṃ dīkṣādy-apekṣā | ucyate | yadyapi svarūpato nāsti tathāpi prāyaḥ svabhāvato dehādi-sambandhena kadartha-śīlānāṃ vikṣipta-cittānāṃ janānāṃ tat-tat- saṃkocīkaraṇāya śrīmad-ṛṣi-prabhṛtibhir atrārcana-mārge kvacit kvacit kācit kācin maryādā sthāpitāsti | tatas tad-ullaṅghane śāstraṃ prāyaścittam udbhāvayati |

tata ubhayam api nāsamañjasam iti tatra tat-tad-apekṣā nāsti | yathā śrī- rāmacandram uddiśya rāmārcana-candrikāyāṃ -

vaiṣṇaveṣv api mantreṣu rāma-mantrāḥ phalādhikāḥ |
gāṇapaty-ādi-mantrebhyaḥ koṭi-koṭi-guṇādhikāḥ ||

vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi | vinaiva nyāsa-vidhinā japa-mātreṇa siddhidāḥ || iti |

evaṃ sādhyatvādi-parīkṣānapekṣā ca kvacit śrūyate | yathoktaṃ mantra-deva- prakāśikāyām -

saura-mantrāś ca ye'pi syur vaiṣṇavā nārasiṃhakāḥ | sādhya-siddha-susiddhāri-vicāra-parivarjitāḥ || iti |

tantrāntare - nṛsiṃhārka-varāhāṇāṃ prasāda-pravaṇasya ca | vaidikasya ca mantrasya siddhādīn naiva śodhayet || iti |

sanat-kumāra-saṃhitāyām -
sādhyaḥ siddhaḥ susiddhaś ca ariś caiva ca nārada |
gopāleṣu na boddhavyaḥ sva-prakāśo yataḥ smṛtaḥ ||

anyatra - sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvaya-janmabheṣu | dātā phalānām abhivāñchitānāṃ prāg eva gopālaka-mantra eṣaḥ || ity ādi |

maryādā yathā brahma-yāmale -
śruti-smṛti-purāṇādi-pa carātra-vidhiṃ vinā |
aikāntikī harer bhaktir utpātāyaiva kalpate ||

ittham abhipretaṃ śrī-pṛthivyā caturthe -
asmin loke'thavāmuṣmin munibhis tattva-darśibhiḥ |
dṛṣṭā yogāḥ prayuktāś ca puṃsāṃ śreyaḥ-prasiddhaye ||

tān ātiṣṭhati yaḥ samyag upāyān pūrva-darśitān |
avaraḥ śraddhayopeta upeyān vindate'ñjasā ||

tān anādṛtya yo'vidvān arthān ārabhate svayam |
tasya vyabhicaranty arthā ārabdhāś ca punaḥ punaḥ || [BhP 4.18.3-5]

ataevoktaṃ pādme śrī-nārāyaṇa-nārada-saṃvāde - (page 147) mad-bhakto yo mad-arcāṃ ca karoti vidhivad ṛṣe | tasyāntarāyāḥ svapne'pi na bhavanty abhayo hi saḥ || iti |

tad etad-arcanaṃ dvividhaṃ kevalaṃ karma-miśraṃ ca | tayoḥ pūrvaṃ nirapekṣāṇāṃ śraddhāvatāṃ darśitam āvirhotreṇa ya āśu hṛdaya-granthim ity ādau | uktaṃ ca śrī-nāradena -

yadā yasyānugṛhṇāti bhagavān atma-bhāvitaḥ | na jahāti matiṃ loke vede ca pariniṣṭhitām || [BhP 4.29.47] iti |

atra śrīmad-agastya-saṃhitā ca -- yathā vidhi-niṣedhau ca muktaṃ naivopasarpataḥ | tathā na spṛśato rāmopāsakaṃ vidhi-pūrvakam || iti |

uttaraṃ vyavahāra-ceṣṭātiśayavattāyādṛcchika-bhakty- anuṣṭhānavatādilakṣaṇa-lakṣita-śraddhānāṃ tathā tad-vaiparītya-lakṣita- śraddhānām ai pratiṣṭhitānāṃ bhakti-vārtānabhijña-buddhiṣu sādhāraṇa- vaidika-karmānuṣṭhāna-lopo'pi mābhūd iti loka-saṅgraha-parāṇāṃ gṛhasthānāṃ darśitam | yathā na hy anto'nanta-pārasya [BhP 11.27.6] ity ādau

sandhyopāstyādi-karmāṇi vedenācoditāni me |
pūjāṃ taiḥ kalpayet samyak-saṅkalpaḥ karma-pāvanīm || [BhP 11.27.11] ity

ādi |

spaṣṭam |

|| 11.27 || śrī-bhagavān || 284 ||

[285]

śrī-nārada-pañcarātre caivam eva śrī-nārāyaṇa-vākyaṃ śrāddha- kathanārambhe -

nācared yas tu siddho'pi laukikaṃ dharmam agrataḥ |
upaplavāc ca dharmasya glānir bhavati nāradaḥ ||

vivekajñair ataḥ sarvair lokācāro yathā-sthitaḥ | ādeha-pātād yatnena rakṣaṇīyaḥ prayatnataḥ || iti |

eteṣāṃ ca dvividhā karma-vyavasthā śrī-nārada-pañcarātrādau antaryāmi- śrī-bhagavad-dṛṣṭyaiva sarvārādhānaṃ vihitaṃ viṣṇu-yāmalādau tu -

viṣṇu-pādodakenaiva pitṝṇāṃ tarpaṇa-kriyā |
viṣṇor niveditānnena yaṣṭavyaṃ devatāntaram || ity ādi-prakāreṇa vihitam

iti |

ye tu tatra śrī-bhagavat-pīṭhāvaraṇa-pūjāyāṃ gaṇeśa-durgādyā vartante te hi viṣvaksenādivad bhagavato nitya-vaikuṇṭha-sevakāḥ | tataś ca te gaṇeśa- durgādyā, ye pare māyā-śaktyātmakā gaṇeśa-durgādyās te tu na bhavanti | na yatra māyā kim utāpare hareḥ [BhP 2.9.10] iti dvitīyokteḥ | tato bhagavat- svarūpa-bhūta-śaktyātmakā eva te | yata eva ca śrī-kṛṣṇa-svarūpa-bhūta- śakti-vṛtti-viśeṣasyādhiṣṭhātṛtvaṃ śrūti-tantrādiṣv ādiṣv api dṛśyate | yathā nārada-pañcarātre śruti-vidyā-saṃvāde -

bhaktir bhajana-sampattir bhajate prakṛtiḥ priyam |
jñāyate'tyanta-duḥkhena seyaṃ prakṛtir ātmanaḥ ||

durgeti gīyate sadbhir akhaṇḍa-rasa-vallabhā || iti |

ataeva śrī-bhagavad-abhedenoktaṃ gautamīya-kalpe - yaḥ kṛṣṇaḥ saiva durgā syād yā durgā kṛṣṇa eva saḥ iti | tvam eva parameśāni asyādhiṣṭhātṛ-devatā ity ādikaṃ tu virāṭ-puruṣa-mahā-puruṣayor iva (page 148) keṣāṃcid abhedopāsanā-vivakṣayaivoktam | sā hi māyāṃśa-rūpā tad-adhīne prākṛte'smin loke mantra-rakṣā-lakṣaṇa-sevārthaṃ niyuktā cic-chaktyātmaka- durgāyā dāsīyate na tu sevādhiṣṭhātrī | māyātīta-vaikuṇṭhāvaraṇa- kathane pādmottara-khaṇḍe --

satyācyutānanta-durgā-viṣvaksena-gajānanāḥ |
śaṅkha-padma-nidhī lokāś caturthāvaraṇaṃ śubham ||

aindra-pāvaka-yāmyāni nairṛtaṃ vāruṇaṃ tathā |
vāyavyaṃ saumyam aiśānaṃ saptamaṃ munibhiḥ smṛtam ||

sādhyā marud-gaṇāś caiva viśvedevās tathaiva ca |
nityāḥ sarve pare dhāmni ye cānye ca divaukasaḥ ||

te vai prākṛta-loke'sminn anityās tridaśeśvarāḥ | te ha nākaṃ mahimānaḥ sacanta iti vai śrutiḥ || [PadmaP 6.228.60, 64-66] iti |

kiṃ ca bhagavat-svarūpā eva te | yathoktaṃ trailokya-sammohana-tantre aṣṭādaśākṣara-ṣaḍ-aṅgādi-devatābheda-kathanārambhe -

sarvatra deva-devo'sau gopa-veśa-dharo hariḥ | kevalaṃ rūpa-bhedena nāma-bhedaḥ prakīrtitaḥ || iti |

ato nāma-mātra-sādhāraṇyenānanya-bhaktair na bhetavyam | kintu bhagavato nitya-vaikuṇṭha-sevakatvād viṣvaksenādivat sat-kāryā eva te | yasyātma- buddhiḥ kuṇape tri-dhātuke [BhP 10.84.8] ity ādau, arcayitvā tu govindaṃ tadīyān nārcayet tu yaḥ [PadmaP 6.253.177] ity ādi-pādmottara-khaṇḍa- vacanena tad-asatkāre doṣa-śravaṇāt | atas tān evoddhiśyāha --

durgāṃ vināyakaṃ vyāsaṃ viṣvaksenaṃ gurūn surān |
sve sve sthāne tv abhimukhān pūjayet prokṣaṇādibhiḥ || [BhP 11.27.29]

pādmottara-khaṇḍa eva ca -
tasmād avaidikānāṃ ca devānām arcanaṃ tyajet |
svatantra-pūjanaṃ yatra vaidikānām api tyajet ||

arcayitvā jagad-vandyaṃ devaṃ nārāyaṇaṃ harim |
tad-āvaraṇa-saṃsthānaṃ devasya parito'rcayet ||

harer bhuktāvaśeṣeṇa baliṃ tebhyo viniḥkṣipet |
homaṃ caiva prakurvīta tac-cheṣeṇaiva vaiṣṇavaḥ || [PadmaP 6.253.103-6] ity

ādi |

|| 11.27 || śrī-bhagavān || 285 ||

[286]

bhūtādi-pūjā tu tat-pūjāṅgatve vihitāpi na kartavyā | tad-āvaraṇa- devatātvābhāvāt | niṣiddhaṃ ca tatraiva -

yakṣāṇāṃ ca piśācānāṃ madya-māṃsa-bhujāṃ tathā | divaukasāṃ tu bhajanaṃ surāpāna-samaṃ smṛtam || [PadmaP 6.253.95] iti |

ataevāvaśyaka-pūjyānām anyeṣāṃ tat-svīkṛtair api madyādibhiḥ pūjā niṣiddhā | yathā saṅkarṣaṇādīnām |

atha pīṭha-pūjāyāṃ ye'py adharmādyā vartante guṇa-trayaṃ ca | tāni tu pādmottara-khaṇḍe spaṣṭāny api na santi | tathā svāyambhuvāgame'pi | tasmān nādaraṇīyāni | kecit tu nārada-pañcarātra-dṛṣṭyā tāny anyathaiva vyācakṣate | yathoktaṃ tatraiva - adharmādy-ādya-catuṣkaṃ tu aśreyasi niyojanam iti adhārmikādiṣu tat-tad-antaryāmi-śaktir adharmādyam ity arthaḥ | tathā pīṭha-pūjāyāṃ bhagavad-dhāme śrī-guru-pādukā-pūjanam evaṃ saṅgacchate | yathā ya eva bhagavān atra vyaṣṭi-rūpatayā bhaktāvatāratvena śrī-guru-rūpo vartate, sa eva tatra samaṣṭi-rūpatayā sva- vāma-pradeśe sākṣād-avatāratvenāpi tad-rūpo vartata iti |

tathā -- (page 149) ye cātra śrī-rāmādy-upāsanāyāṃ aindra-dvividādaya āvaraṇa-devatās te tu tadīya-nitya-dhāma-gatā nityāḥ śuddhāś ca jñeyāḥ | yathākrūrāghamarṣaṇe tena śrī-prahlādādayo dṛṣṭāḥ | ya eva śrī-prahlādaḥ pṛthvī-dohane'pi vatso'bhūt, tadānīṃ taj-janmābhāvāt | cākṣuṣa-manvantara eva hiraṇya-kaśipor jātatvāt |

anye tu sva-sva-dhāmni nitya-prākaṭyasyaiva śrī-rāmādeḥ prapañca- prākāṭyāvasaraṃ prāpya tat-sāhāyyārthaṃ nitya-pārṣadam aindra-dvividādi- śaktyāveśino jīvāḥ sugrīvādi-bhāgavata-dveṣi-bāli-prabhṛti=sambandhād uttara-kāle bhagavad-vidveṣi-narakāsurādi-saṅgāc ca duṣṭa-bhāvā bhavantīty avadheyam | prapañca-loka-miśratvenaiva prākaṭya-sambhavāt |

atha śrī-kṛṣṇa-gokulopāsanāyām api yat śrī-rukmiṇy-ādīnām āvaraṇatvaṃ tat tu tac-chakti-viśeṣa-rūpāṇāṃ tāsāṃ vimalādīnām ivāntardhāna- gatatvenaiva | na tu tat-tal-līlā-gata-prākaṭyeneti jñeyam | ataeva dhyāne tā noktāḥ | kecit tu rukmiṇy-ādi-nāmāni śrī-rādhādi-nāmāntaratvenaiva manyante | yathā te śaṅkha-cakra-gadā-mudrādi-dhāraṇaṃ śrī-kṛṣṇa-caraṇa- cihnatvenaiva svīkurvanti, yathā ca dvārāntaḥ-pārśvayor gaṅgā-yamunayoḥ pūjyamānayor gaṅgā śrī-govardhane prasiddhā mānasa-gaṅgeti manyante | tathā ca viṣvaksenādayo bhadrasenādaya iti | śrī-kṛṣṇa-pīṭha-pūjāyāṃ śvetadvīpa-kṣīra-samudra-pūjā ca golokākhyasya tad-dhāmno'pi śvetadvīpeti-nāmatvāt | kāmadhenu-koṭi-niḥsṛta-dugdha-para-viśeṣasya ca tatra sthitatvāt | yathoktaṃ brahma-saṃhitāyāṃ tad-varṇanānte --

sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ | bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣiti-virala-cārāḥ katipaye || iti |

evam anyatrāpi jñeyam | tathā soma-sūryāgni-maṇḍalāny aprākṛtāny atiśaitya-tāpa-guṇa-parityāgenaiva vartante | tatra sarva-kalyāṇa-guṇa- vastūnām evābhidhānāya prākṛta-niṣedhāt | yathā nṛsiṃha-tāpanyām - tad vā etat paramaṃ dhāma mantra-rājādhyāpakasya yatra na duḥkhādi yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na doṣaḥ | [NṛsiṃhaTāp 5.9] ity ādi |

tad evaṃ karma-miśratvādi-nirasana-prasaṅga-saṅgatyā tat-parikarā vyākhyātāḥ |

atha teṣāṃ śuddha-bhaktānāṃ bhūta-śuddhy-ādikaṃ yathāmati vyākhyāyate | tatra bhūta-śuddhir nijābhilaṣita-bhagavat-sevaupayika-tat-pārṣada-deha- bhāvanā-paryantaiva tat-sevaika-puruṣārthibhiḥ kāryā nijanukulyat | evaṃ yatra yatrātmano nijābhīṣṭa-devatā-rūpatvena cintanaṃ vidhīyate tatra tatraiva pārṣadatve grahaṇaṃ bhāvyam | ahaṅgrahopāsanāyāḥ śuddha- bhaktair dviṣṭatvāt | aikyaṃ ca tatra sādhāraṇya-prāyam eva | tadīya-cic- chakti-vṛtti-viśuddha-sattvāṃśa-vigrahatvāt pārṣadānām | (page 150)

atha keśavādi-nyāsādīnāṃ yatrādhamāṅga-viṣayatvaṃ tatra tan-mūrtiṃ dhyātvā tat-tan-mantrāṃś ca japtvaiva tat-tad-aṅga-sparśa-mātraṃ kuryāt | na tu tat-tan-mantra-devatās tatra tatra nyastā dhyāyet | bhaktānāṃ tad- anaucityāt |

atha mukhyaṃ dhyānaṃ śrī-bhagavad-dhāma-gatam eva | hṛdaya-kamala- gataṃ tu yogi-matam | smared vṛndāvane ramye ity ādy-uktatvāt | ataeva mānasa-pūjā ca tatraiva cintanīyā | kāma-gāyatrī-dhyānaṃ ca yat sūrya- maṇḍale śrūyate tatraiva cintyam | goloka eva nivasaty akhilātma-bhūtaḥ ity atraiva-kārāt | tatra śrī-vṛndāvana-nāthaḥ sākṣān na tiṣṭhati kintu tejomaya-pratimākāreṇaiveti |

atha bahir upacārair antaḥ-pūjāyāṃ veṇv-ādi-pūjā tad-aṅga-jyotir- vilīnāṅgasya svasyāṅge tāni bhāvyanta iti pūrva-hetor eva | tathā mānasādi- pūjāyāṃ bhūta-pūrva-tat-parikara-līlā-saṃvalitatvam api na kalpanāmayaṃ kintu yathārtham eva | yatas tasya prākaṭya-samaye līlās tat-parikarāś ca ye prādurbabhūvus tādṛśāś cāprakaṭam api nityaṃ tadīye dhāmni saṅkhyātītā eva vartante | asurās tu na tatra cetanā kintu mantramaya-tat-pratimā-nibhā jñeyāḥ | evaṃ vihāraiḥ [BhP 10.14.57] ity ādau, nilāyanaiḥ setu-bandhair markaṭa-plavanādibhiḥ [BhP 10.14.57] itivat tat-tal-līlānāṃ nānā-prakāśaiḥ kautukenānukriyamāṇatvād bhagavat-sandarbhādau hi tathā sa-nyāyaṃ darśitāsti |

atha mānasa-pūjā-māhātmyaṃ yathā nārada-pañcarātre śrī-nārāyaṇa- vākyam - ayaṃ yo mānaso yogo jarā-vyādhi-bhayāpahaḥ ity ādau -

yaś caitat parayā bhaktyā sakṛt kuryān mahāmate | kramoditena vidhinā tasya tuṣyāmy ahaṃ mune || iti |

eṣā kvacit svatantrāpi bhavati | manomayyāṃ mūrter aṣṭamatayā svātantryeṇa vidhānāt - arcādau hṛdaye vāpi yathopalabdhopacārakaiḥ [BhP 11.3.51] ity āvirhotra-vacanena vā-śabdāt |

atha pūjā-sthānāni vicāryante | tāni ca vividhāni | tatra śālagrāmādikaṃ tat- tad-bhagavad-ākārādhiṣṭhānam iti cintyam | ākāra-vailakṣaṇyāt | śālagrāma-śilā yatra tatra sannihito hariḥ ity ādy-ukteḥ | tatra ca sveṣṭākārasyaiva bhagavato'dhiṣṭhānaṃ suṣṭhu siddhi-karam | tasminn evāyatnatas tadīya-prākaṭyāt | mūrtyābhimatayātmanaḥ [BhP 11.3.49] ity ukteḥ | śrī-kṛṣṇādīnāṃ tu mathurādi-kṣetraṃ mahādhiṣṭhānam | mathurā bhagavān yatra nityaṃ sannihito hariḥ [BhP 1.10.28] ity-ādy-ukteḥ | tathā tat- tan-mantra-dhyeya-vaibhavatvena mathurā-vṛndāvanādīnāṃ śrī-gopāla- tāpanyādau prakhyātatvāt | mathurādi-kṣetrāṇy evānyatrādhiṣṭhāne dhyānena prakāśya teṣu bhagavāṃś cintyate |

atha śrīmat-pratimāyāṃ tu tad-ākāraka-rūpatayaiva cintayanti ākāraikyāt | śilā-buddhiḥ (page 151) kṛtā kiṃ vā pratimāyāṃ harer mayā iti bhāvanāntare doṣa-śravaṇāc ca | evam eva śrī-bhagavatā calācaleti dvividhā pratiṣṭhā jīva-mandiram [BhP 11.27.13] ity uktam | pratiṣṭhā pratimā jīvasya jīvayituḥ paramātmano mama mandiraṃ mad-aṅga-pratyaṅgair ekākāratāspadam ity arthaḥ | yad vā pratiṣṭhā-lakṣaṇena karmaṇā pūrvoktā pratimā mama tad- āspadaṃ bhavatīty arthaḥ | tathā ca śrī-hayaśīrṣa-pañcarātre śrī-mūrti- pratiṣṭhā-prasaṅge viṣṇo sannihito bhava iti sānnidhya-karaṇa-mantra- viśeṣānantaraṃ mantrāntaram --

yac ca te paramaṃ tattvaṃ yac ca jñāna-mayaṃ vapuḥ | tat sarvam ekato līnam asmin dehe vibudhyatām || iti |

athavā jīva-mandiraṃ sarva-jīvānāṃ paramāśrayaḥ sākṣād bhagavān eva pratiṣṭhety arthaḥ | paramopāsakāś ca sākṣāt parameśvaratvenaiva tāṃ paśyanti | bheda-sphūrter bhakti-vicchedakatvāt tathaiva hy ucitam | ittham evoktaṃ bhagavatā -

vastropavītābharaṇa- patra-srag-gandha-lepanaiḥ |
alaṅkurvīta sa-prema mad-bhakto māṃ yathocitam || [BhP 11.27.28]

ity atra mām iti sa-premeti ca | ataeva viṣṇudharme tām adhikṛtya ambarīṣaṃ prati śrī-viṣṇu-vākyam -

tasyāṃ cittaṃ samāveśya tyaja cānyān vyāpāśrayān |
pūjitā saiva te bhaktyā dhyātā caivopakāriṇī ||

gacchaṃs tiṣṭhan svapan bhuñjaṃs tām evāgre ca pṛṣṭhataḥ | upary-adhas tathā pārśve citnayaṃs tām athātmanaḥ || ity ādi |

ataeva tat-pūjāyām āvāhanādikam itthaṃ vyākhyātam āgame -
āvāhanaṃ cādareṇa sammukhīkaraṇaṃ prabhoḥ |
bhaktyā niveśanaṃ tasya saṃsthāpanam udāhṛtam ||

tavāsmīti tadīyatva-darśanaṃ sannidhāpanam |
kriyā-samāpti-paryanta-sthāpanaṃ sannibodhanam ||

sakalīkaraṇaṃ proktaṃ tat-sarvāṅga-prakāśanam || iti |

atra śūdrādi-pūjitārcā-pūjā-niṣedha-vacanam avaiṣṇava-śūdrādi-param eva -

na śūdrā bhagavad-bhaktās te tu bhāgavatā narāḥ | sarva-varṇeṣu te śūdrā ye na bhaktā janārdane || ity ukteḥ |

atha saptame pātram [BhP 7.14.28] ity ādau śrī-nāradoktau adhiṣṭhāna- vicāre śrīmad-arcāto'pi yaḥ pūruṣa-mātrātiśayas tatrāpi jñāninaḥ, sa ca kaivalya-kāmo bhakty-āśrayaḥ, tasmin prakaraṇe jñāna-niṣṭhāya deyāni [BhP 7.25.1] ity upasaṃhāre jñānina eva dāna-pātratvena parmotkarṣokteḥ | anyatra tu na me bhaktaś caturvedī, nāyaṃ sukhāpo bhagavān ity ādau, muktānām api siddhānām [BhP 6.14.4] ity ādau ca bhaktasyaiva tato'py utkarṣaḥ | kim uta tad-upāsyāyāḥ śrīmad-arcāyāḥ | ataeva tām uddiśyoktaṃ - nānuvrajati yo mohāt [BhP 6.14.4] ity ādi | tathāpi pātram ity ādīnām artho'pi krameṇa darśyate - (page 152)

pātraṃ tv atra niruktaṃ vai kavibhiḥ pātra-vittamaiḥ |
harir evaika urvīśa yan-mayaṃ vai carācaram ||

devarṣy-arhatsu vai satsu tatra brahmātmajādiṣu |
rājan yad agra-pūjāyāṃ mataḥ pātratayācyutaḥ || [BhP 7.14.34-35]

[287]

tatra rājasūye -- jīva-rāśibhir ākīrṇa [BhP 7.14.36] ity ādi |

[288]

sarveṣām jīvānām ātmanaś ca tarpaṇa-rūpā saiva bhavatīty arthaḥ -- purāṇy anena [BhP 7.14.37] ity ādi |

[289]

jīvena jīvayitvā jīvāntaryāmi-rūpeṇety arthaḥ -- teṣv eva bhagavān [BhP 7.14.38] ity ādi | tasmāt tāratamya-vartanāt puruṣaḥ prāyo manuṣyaḥ pātram | tatra jñānādikaṃ viśiṣṭam iti bhagavad-vartanasyātiśayāt | tatrāpi ātmā yāvān yathā jñānādi-parimāṇādikas tathāsau pātram ity arthaḥ |

[290]

evaṃ sthite'pi kālenopāsaka-doṣotpattau satyāṃ bheda-dṛṣṭyā viśiṣṭam adhiṣṭhānāntaraṃ prakāśitam ity āha -

dṛṣṭvā teṣāṃ mitho nṛṇām avajñānātmatāṃ nṛpa |
tretādiṣu harer arcā kriyāyai kavibhiḥ kṛtā || [BhP 7.14.38]

mitho'vajñānam asammānaṃs tasminn ātmā buddhir yeṣāṃ bhāvaṃ dṛṣṭvā kriyāyai pūjādy-artham arcā kṛtā tat-paricaryā-mārga-darśanāya sā prakāśitety arthaḥ | etena tādṛśa-doṣa-yukteṣv api kārya-sādhakatvāt śrīmad-arcāyā ādhikyam eva vyañjitam | pratimā svalpa-buddhīnām ity atra ca alpa-buddhīnām apīty arthaḥ | nṛsiṃha-purānādau brahmāmbarīṣādīnām api tat-pūjā-śravaṇāt |

[291]

tato'rcāyāṃ [BhP 7.14.40] | tata evaṃ prabhāvāt | kecid ity adhiṣṭhāna- vaiśiṣṭyena pūrvato'py uttama-sādhana-tat-parā ity arthaḥ | nanv avajñāvad dveṣe'pi siddhiḥ syād ity āśaṅkyātiprasaṅga-vāraṇecchayā prastuta-puruṣa- rūpādhiṣṭhānādara-rakṣecchayā ca taṃ vārayati upāstāpi iti |

[292]

atha puruṣeṣu pūrvokta-viśeṣaṃ jāty-ādinā vivṛṇoti -- puruṣeṣv api [BhP 7.14.41] iti | yo dhatte taṃ supātraṃ viduḥ |

[293]

pūrvoktaṃ brāhmaṇa-rūpaṃ pātram eva stauti -- nanv asya [BhP 7.14.42] ity ādinā | jagad-ātmano jagati loka-saṅgraha-dharmādhi-pravartanena tan- niyantur ity arthaḥ | daivataṃ pūjyatvena darśitam |

|| 7.14 || śrī-nārado yudhiṣṭhiram || 286-293 ||

[294]

atha tad-anantarādhyāyasyādāv eva teṣu sarvotkṛṣṭam āha dvābhyām -- karma-niṣṭhāḥ [BhP 7.15.1] ity ādi |

anena yathātra mumukṣu-prabhṛtīnāṃ jñāni-pūjaiva mukhyā, puruṣāntara- pūjā tu tad-abhāva eva tathā prema-bhakti-kāmānāṃ prema-bhakta-pūjā jñeyā | tataḥ prema-bhaktānām api yac cittasya paramāśraya-rūpaṃ (page 153) tad abhivyakteḥ sutarām evārcāyā ādhikyam api | evaṃ tad-āśraya-rūpasya vilakṣaṇa-prakāśa-sthānatvād eva śrī-viṣṇor vyāpakatve'pi śālagrāmādiṣu nirdhāraṇam | tac ca puruṣavan nāntaryāmi-dṛṣṭy-apekṣam | kintu svabhāva-nirdeśa-param eva | tan-nivāsa-kṣetrādīnāṃ mahā- tīrthatvāpādanādinā kīkaṭādīnām api kṛtārtahtva-kathanāt | tathā ca

skānde -
śālagrāma-śilā yatra tat-tīrthaṃ yojana-trayam |
tatra dānaṃ japo homaḥ sarvaṃ koṭi-guṇaṃ bhavet ||

pādme - śālagrāma-samīpe tu krośa-mātraṃ samantataḥ | kīkaṭe'pi mṛto yāti vaikuṇṭha-bhuvanaṃ naraḥ || iti |

tasmād arcāyā ādhikyam eva hi sthitam |

|| 7.15 || śrī-nārado yudhiṣṭhiram || 294 ||

[295]

athādhiṣṭhānantarāṇi caivam | yathā -

sūryo'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam |
bhūr ātmā sarva-bhūtāni bhadra pūjā-padāni me ||

sūrye tu vidyayā trayyā haviṣāgnau yajeta mām |
ātithyena tu viprāgrye goṣv aṅga yavasādinā ||

vaiṣṇave bandhu-sat-kṛtyā hṛdi khe dhyāna-niṣṭhayā |
vāyau mukhya-dhiyā toye dravyais toya-puraḥ-saraiḥ ||

sthaṇḍile mantra-hṛdayair bhogair ātmānam ātmani |
kṣetra-jñaṃ sarva-bhūteṣu samatvena yajeta mām ||

dhiṣṇyeṣv ity eṣu mad-rūpaṃ śaṅkha-cakra-gadāmbujaiḥ |
yuktaṃ catur-bhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ || [BhP 11.11.42-46]

ṭīkā ca - idānīm ekādaśa pūjādhiṣṭhānāny āha sūrya iti | he bhadra ! adhiṣṭhāna-bhedena pūjā-sādhana-bhedam āha sūrya iti tribhiḥ | trayyā vidyayā sūktair upasthānādinā | aṅga he uddhava ! mukhya-dhiyā prāṇa- dṛṣṭyā | toye toyādibhir dravyais tarpaṇādinā | sthaṇḍile bhuvi | mantra- hṛdayai rahasya-mantra-nyāsaiḥ | sarvādhiṣṭhāneṣu dhyeyam āha dhiṣṇeṣv eteṣv iti | iti anena prakāreṇa eṣa dhisṇyeṣu | ity eṣā |

atra sarvatra caturbhujasyaivānusandhāne saty api dvidhā gatiḥ | ekādhiṣṭhāna-paricaryaivādhiṣṭhātur upāsanā-lakṣaṇā | mandira- lepanādinā tad-adhiṣṭhātṛ-pratiṣṭhāyā iva | yathā vaiṣṇave bandhu-sat- kṛtyā goṣv aṅga yavasādinety ādi | yato bandhu-satkāro vaiṣṇava-viṣayaka īśvare tu prabhu-bhāva upadiśyate | īśvare tad-adhīneṣu [BhP 11.2.44] ity ādau | tathā go-sampradānakam eva yavasādi-bhojana-dānaṃ yujyate | na tu śrī-caturbhuja-sama-pradānakam abhakṣyatvāt |

yad yad iṣṭatamaṃ loke yac cāti-priyam ātmanaḥ |
tat tan nivedayen mahyaṃ tad ānantyāya kalpate || [BhP 11.11.41]

iti tatra ca pūrvam uktam | anyā tu sākṣād adhiṣṭhātur upāsanā-lakṣaṇā | yathā hṛdi khe dhyāna-niṣṭhayā toye dravyais toya-puraskṛtair ity ādi | atrāgny-ādau tad-antaryāmi-rūpasyaiva cintanaṃ kāryam |

na jātu nija-prema-sevā-viśeṣāśraya-svābhīṣṭa-rūpa-viśeṣasya | sa tu sarvathā parama-sukumāratvādi-buddhi-janitayā prītyaiva sevanīyaḥ | yathoktaṃ śrī-bhagavataiva - vastropavītābharaṇaiḥ [BhP 11.27.29] (page 154) ity ādi | teṣāṃ yathā-bhakti-rītyā parameśvarasyāpi tathā-bhāvaḥ śrūyate | yathā nāradīye -

bhakti-grāhyo hṛṣīkeśo na dhanair dharaṇī-dhara |
bhaktyā saṃpūjito viṣṇuḥ pradadāti manoratham ||

tasmād viprāḥ sadā bhaktiḥ kartavyā cakra-pāṇinaḥ | janenāpi jagannāthaḥ pūjitaḥ kleśahā bhavet || [NārP 2.3.3-4] iti |

atra dṛṣṭānta upajīvyaḥ | vaiparītye doṣaś ca | yathā grīṣme jalasya pūjā praśastā varṣāsu ninditā | yad uktaṃ gāruḍe -

śuci-śukra-gate kāle ye'rcayiṣyanti keśavam |
jalasthaṃ vividhaiḥ puṣpair mucyante yama-tāḍanāt ||

dhanāgame prakurvanti jalasthaṃ vai janārdanam | ye janā nṛpati-śreṣṭha teṣāṃ vai narakaṃ dhruvam || iti |

evam anyatrāpi paricaryā-vidhau tad-deśa-kāla-sukhadāni śataśo vihitāni | tad-viparītāni niṣiddhāni ca | viṣṇu-yāmale - viṣṇoḥ sarva-rtu-caryām iti | ataevoktaṃ yad yad iṣṭatamo loke [BhP 11.11.40] ity ādi | tatra tatreṣṭa- mantra-dhyāna-sthalaṃ ca sarvartu-mukha-maya-manohara-rūpa-rasa-gandha- sparśa-śabda-mayatvenaiva dhyātuṃ vihitam asti | anyathā tat-tad-āgrahasya vaiyarthyaṃ syāt | tasmād agny-ādau tat-tad-antaryāmi-rūpa eva bhāvya iti sthitam |

|| 11.11 || śrī-bhagavān || 295 ||

[296-297]

atha naivedyārpaṇa-prasaṅge yaḥ krama-dīpikā-darśito niruddha- nāmātmako mantras tasya sthāne śrī-kṛṣṇaikāntika-bhaktās tu tan-mūla- mantram evecchanti | tathā yac ca tan-mukha-jyotir-anugatatvena dhyātuṃ vidhīyate, tat tu bhojana-samaye tan-mukha-prasādam eva manyante | bhojanaṃ tu yathā loka-siddham eva nara-līlātvāt śrī-kṛṣṇasya |

atha jape mantrārthasya nānātve'pi puruṣārthānukūla evāsau cintyaḥ | yathā śrīmad-aṣṭākṣarādāv ātmanivedana-lakṣaṇa-caturthyādya-bhāvavati mantre tad-anusandhānenaeti | evam anye'pi pūjā-vidhayo yathāyathaṃ yojanīyāḥ |

śuddha-bhakti-siddhy-arthaṃ sarvāsāṃ bhaktīnām eva śuddhatvāśuddhatva- rūpeṇa dvividho hi bhedaḥ sammata iti | tad etad-arcanaṃ phalenāha -

evaṃ kriyā-yoga-pathaiḥ pumān vaidika-tāntrikaiḥ |
arcann ubhayataḥ siddhiṃ matto vindaty abhīpsitām || [BhP 11.27.49]

ubhayata ihāmutra ca | yathā --

mām eva nairapekṣyeṇa bhakti-yogena vindati |
bhakti-yogaṃ sa labhata evaṃ yaḥ pūjayeta mām || [BhP 11.27.53]

nairapekṣyeṇa nirupādhinā bhakti-yogena premṇā | sa ca bhakti-yoga evaṃ pūjāyāḥ syād ity āha bhaktīti |

|| 11.27 || śrī-bhagavān || 296-297 ||

[298]

yāni cātra vaiṣṇava-cihnāna nirmālya-dhāraṇa-caraṇāmṛta-pānādīny aṅgāni teṣāṃ ca pṛthak pṛthak māhātmya-vṛndaṃ śāstra-sahasreṣv anusandheyam |

athārcanādhikāri-nirṇayaḥ |

etad vai sarva-varṇānām āśramāṇāṃ ca sammatam |
śreyasām uttamaṃ manye strī-śūdrāṇāṃ ca māna-da || [BhP 11.27.4] (page

155)

sarva-varṇānāṃ traivarṇikānām | tathā ca smṛty-artha-sāre pādme ca vaiśākha-māhātmye -

āgamoktena mārgeṇa strī-śūdrair api pūjanam |
kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi ||

śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam |
sarve'py āgama-mārgeṇa kuryur vedānukāriṇā ||

strīṇām apy adhikāro'sti viṣṇor ārādhanādiṣu | pati-priya-ratānāṃ ca śrutir eṣā sanātanī || [PadmaP 6.84.48, 52-4] iti |

viṣṇu-dharme[*ENDNOTE #5] -
devatāyāṃ ca mantre ca tathā mantra-prade gurau |
bhaktir aṣṭa-vidhā yasya tasya kṛṣṇaḥ prasīdati ||

tad-bhakta-jana-vātsalyaṃ pūjāyāṃ cānumodanam |
sumanā arcayen nityaṃ tad-arthe dambha-varjanam ||

tat-kathā-śravaṇe rāgas tad-arthe cāṅga-vikriyā |
tad-anusmaraṇaṃ nityaṃ yas tan-nāmopajīvati ||

bhaktir aṣṭa-vidhā hy eṣā yasmin mlecche'pi vartate | sa muniḥ satya-vādī ca kīrtimān sa bhaven naraḥ || iti |

kiṃ ca tattva-sāgare - yathā kāñcanatāṃ yāti kāṃsyaṃ rasa-vidhānataḥ | tathā dīkṣā-vidhānena dvijatvaṃ jāyate nṝṇām || iti |

atha kṛte śuklaś catur-bāhuḥ [BhP 11.5.19] ity ādinā yuga-bhede yaś copāsanāyām āvirbhāva-bheda ucyate, sa ca prāyika eva | tebhyaś caturbhyo'nyeṣām upāsanā śāstrād eva | anyathetaropāsanāyāḥ kālāsamāveśaḥ syāt | śrūyante ca sarvatra yuge sarvopāsakāḥ | tasmāt sarvair api sarvadāpi yathecchaṃ sarva evāvirbhāvāḥ pūjyā iti sthtiam | ata etad vai sarva-varṇānāṃ [BhP 11.27.4] ity ādikaṃ sarva-sammatam eva ||

|| 11.27 || uddhavaḥ śrī-bhagavantam || 298 ||

[299]

tad etad-arcanaṃ vyākhyātam | asyāṅgāni cāgamādau jñeyāni | tathā śrī- kṛṣṇa-janmāṣṭamī-kārttika-vrataikādaśī-māgha-snānādikam atraivāntara- bhāvyam | tatra janmāṣṭamī yathā viṣṇu-rahasye brahma-nārada-saṃvāde -

tuṣṭy-arthaṃ devakī-sūnor jayantī-sambhavaṃ vratam | kartavyaṃ vittā-śāṭhyena bhaktyā bhakta-janair api | akurvan yāti nirayaṃ yāvad indrāś caturdaśa || iti |

tathā - kṛṣṇa-janmāṣṭamīṃ tyaktvā yo'nyad vratam upāsate | nāpnoti sukṛtaṃ kiñcid dṛṣṭaṃ śrutam athāpi vā || iti |

vittā-śāṭhyaṃ coktam aṣṭame - dharmāya yaśase'rthāya kāmāya sva-janāya ca | pañcadhā vibhajan vittam ihāmutra ca modate || [BhP 8.19.37] iti |

atha kārttiko yathā skānde ekataḥ sarva-tīrthāni ity ādikam uktvā - ekataḥ kārttiko vatsa sarvadā keśava-priyaḥ | yat kiñcit kriyate puṇyaṃ viṣṇum uddiśya kārttike | tad-akṣayaṃ bhavet sarvaṃ satyoktaṃ tava nārada || iti |

avratena kṣiped yas tu māsaṃ dāmodara-priyam | tiryag yonim avāpnoti sarva-dharma-bahiṣkṛtaḥ || iti |

athaikādaśī - tatra tāvad asyā avaiṣṇave'pi nityatvam | tatra sāmānyataḥ viṣṇu-dharme - vaiṣṇavo vātha sauro vā kuryād ekādaśī-vratam iti |

saura-purāṇe - vaiṣṇavo vātha śaivo vā sauro' (page 156) py etat samācaret iti | viśeṣataś ca nārada-pañcarātre dīkṣānantarāvaśya-kṛtya-kathane samayāś ca pravakṣyāmi ity ādau |

ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api | jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum || iti |

viṣṇu-yāmale'pi tat-kathane dig | biddhaikādaśī-vratam -

śuklākṛṣṇāvibhedaś cāsad-vyāpāro vrate tathā |
śaktau phalādi-bhuktiś ca śrāddhaṃ caikādaśī-dine ||

dvādaśyāṃ ca divā-svāpas tulasyāvacayas tathā ||

tatra viṣṇor divā snānam api niṣiddhatvenoktam | pādmottara-khaṇḍe ca vaiṣṇava-dharma-kathane dvādaśī-vrata-niṣṭhatā iti | tathā skānde kāśī- khaṇḍe sauparṇa-dvārakā-māhātmye cacandra-śarmaṇo bhagavad-dharma- pratijñā -

adya-prabhṛti kartavyaṃ yan mayā kṛṣṇa tac chṛṇu |
ekādaśyāṃ na bhoktavyaṃ kartavyo jāgaraḥ sadā ||

mahā-bhaktyātra kartavyaṃ pratyahaṃ pūjanaṃ tava |
palārdhenāpi biddhaṃ tu moktavyaṃ vāsaraṃ tava ||

tvat-prītyāṣṭau mayā kāryā dvādaśyāṃ vrata-saṃyutāḥ || ity ādikāḥ |

ata uktam āgneye ekādaśyāṃ na bhoktavyaṃ tad vrataṃ vaiṣṇavaṃ mahat | iti |

gautamīye -
vaiṣṇavo yadi bhuñjīta ekādaśyāṃ pramādataḥ |
viṣṇv-arcanaṃ vṛthā tasya narakaṃ ghoram āpnuyāt ||

matsya-bhaviṣya-purāṇayoḥ - ekādaśyāṃ nirāhāro yo bhuṅkte dvādaśī-dine | śuklā vā yadi vā kṛṣṇā tad vrataṃ vaiṣṇavaṃ mahat || iti |

skānde - mātṛhā pitṛhā caiva bhrātṛhā guruhā tathā | ekādaśyāṃ tu yo bhuṅkte viṣṇu-loka-cyuto bhavet || iti |

atra vaiṣṇavānāṃ nirāhāratvaṃ nāma mahā-prasādānna-parityāga eva | teṣām anya-bhojanasya nityam eva niṣiddhatvāt | yathoktaṃ nārada- pañcarātre -

prasādānnaṃ sadā grāhyam ekādaśyāṃ na nārada | ramādi-sarva-bhaktānām itareṣāṃ ca kā kathā || iti |

brahmāṇḍa-purāṇe -
patraṃ puṣpaṃ phalaṃ toyam anna-pānādyam auṣadham |
anivedya ca bhuñjīta yad āhārāya kalpitam ||

anivedyaṃ tu bhuñjānaḥ prāyaścittī bhaven naraḥ | tasmāt sarvaṃ nivedyaiva viṣṇor bhuñjīta sarvadā || iti |

jāgarasyāpi nityatvaṃ yathā skānde umā-maheśvara-saṃvāde -
samprāpte vāsare viṣṇor ye na kurvanti jāgaram |
bhraśyate sukṛtaṃ teṣāṃ vaiṣṇavānāṃ ca nindayā ||

matir na jāyate yasya dvādaśyāṃ jāgaraṃ prati | na hi tasyādhikāro'sti pūjane keśavasya hi || iti |

tadvat tasya viṣṇu-prītidatvaṃ ca śrūyate pādmottara-khaṇḍe - (page 157)
śṛṇu devi pravakṣyāmi dvādaśyāś ca vidhānakam |
tasyāḥ smaraṇa-mātreṇa santuṣṭaḥ syāj janārdanaḥ || [PadmaP 6.234.3]

bhaviṣye - ekādaśī mahā-puṇyā sarva-pāpa-vināśinī | bhaktes tu dīpanī viṣṇoḥ paramārtha-gati-pradā || iti |

ataeva śrīmad-ambarīṣādīnāṃ bhakty-eka-niṣṭhānāṃ mahā-prasāda-bhujāṃ tad-vrataṃ darśayatā śrī-bhāgavatenāpi tad-antaraṅga-vaiṣṇava-dharmatvena sammatam iti dik | pādme kārttika-māhātmye ca brāhmaṇa-kanyāyāḥ kārttika-vrataikādaśī-vrata-prabhāvāt śrīmat-satyabhāmākhya-bhagavat- prayasī-pada-prāptir api śrūyate | kiṃ bahunā | atha māghaḥ sauparṇe -

durlabho māgha-māsas tu vaiṣṇavānām ati-priyaḥ | devatānām ṛṣīṇāṃ ca munīnāṃ sura-nāyaka | viśeṣeṇa śacīnātha māghavasyātivallabhaḥ || iti |

skānde brahma-nārada-saṃvāde - sarva-pāpa-vināśāya kṛṣṇa-santoṣaṇāya ca | māgha-snānaṃ sadā kāryaṃ varṣe varṣe ca nārada || iti |

bhaviṣyottare - ekaviṃśa-gaṇaiḥ sārdhaṃ bhogān tyaktvā yathepsitam | māgha-māsy uṣasi snātvā viṣṇu-lokaṃ sa gacchati || iti | evaṃ śrī-rāma-navamī-vaiśākha-vratādayaś cātra jñeyāḥ | etat sarvam api sad-ācāra-kathana-dvārā vidhatte - gāṃ paryaṭan [BhP 3.1.18] ity ādau vratāni cere hara-toṣaṇāni iti ||

vratāni ekādaśyādīnīti | vidura iti prakaraṇa-labdham |

|| 3.1 || śrī-śukaḥ || 299 ||

[300]

evaṃ tādṛśa-vrateṣv api tat-tad-upāsakānāṃ sva-sveṣṭa-daivata-vrataṃ suṣṭhv eva vidheyam ity āgatam | tathāsmin pāda-sevārcana-mārge yānair vā pādukair vāpi gamanaṃ bhagavad-gṛhe ity ādinā āgamoktā ye dvātriṃśad- aparādhās tathā rājann abhakṣaṇaṃ caivam ity ādinā tad-uktā ye cānye bahavas te sarve -

mamārcanāparādhā ye kīrtyante vasudhe mayā | vaiṣṇavena sadā te tu varjanīyāḥ prayatnataḥ || iti vārāhānusāreṇa |

parityājyā ity āśayenāha --

śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāry api |
bhūry apy abhaktopahṛtaṃ na me toṣāya kalpate || [BhP 11.27.18]

śraddhā-bhakti-śabdābhyām atrādara eva vidhīyate | aparādhās tu sarve'nādarātmakā eva | prabhutvavamānataś ca ājñāvamānataś ca | tasmād aparādha-nidānam atrānādara eva parityājya ity arthaḥ |

|| 11.27 || śrī-bhagavān || 300 ||

[301]

mahatām anādaras tu sarva-nāśaka ity āha -

na bhajati kumanīṣiṇāṃ sa ijyāṃ
harir adhanātma-dhana-priyo rasa-jñaḥ |
śruta-dhana-kula-karmaṇāṃ madair ye
vidadhati pāpam akiñcaneṣu satsu || [BhP 4.31.21] (page 158)

adhanāś ca te ātma-dhanāś ca te priyā yasya saḥ | rasajño bhakti-rasiko hariḥ | ke kumanīṣiṇa ity apekṣāyām āha - śruteti | pāpam aparādham ||

|| 4.31 || śrī-nāradaḥ pracetasaḥ || 301 ||

[302]

kiṃ ca -

na vikriyā viśva-suhṛt-sakhasya
sāmyena vītābhimates tavāpi |
mahad-vimānāt sva-kṛtād dhi mādṛṅ
naṅkṣyaty adūrād api śūlapāṇiḥ || [BhP 5.10.25]

spaṣṭam || 5.10 || rahūganaḥ śrī-bharatam || 302 ||

[303]

atha tathāpi prāmādike bhagavad-aparādhe punar bhagavat-prasādanāni kartavyāni | yathā skānde avantī-khaṇḍe śrī-vyāsoktau -

ahany ahani yo martyo gītādhyāyaṃ paṭhet tu vai | dvātriṃśad-aparādhāṃs tu kṣamate tasya keśavaḥ || iti |

tatraiva dvārakā-māhātmye - sahasra-nāma-māhātmyaṃ yaḥ paṭhec chṛṇuyād api | aparādha-sahasreṇa na sa lipyet kadācana || iti |

tatraiva revā-khaṇḍe - dvādaśyāṃ jāgare viṣṇor yaḥ paṭhet tulasī-stavam | dvātriṃśad-aparādhāni kṣamate tasya keśavaḥ || iti |

tatraivānyatra - tulasyā ropaṇaṃ kāryaṃ śrāvaṇeṣu viśeṣataḥ | aparādha-sahasrāṇi kṣamate puruṣottamaḥ || iti |

tatra vānyatra kārttika-māhātmye - tulasyā kurute yas tu śāgrāma-śilārcanam | dvātriṃśad-aparādhāṃś ca kṣamate tasya keśavaḥ || iti |

anyatra - yaḥ karoti hareḥ pūjāṃ kṛṣṇa-śatrāṅkito naraḥ | aparādha-sahasrāṇi nityaṃ harati keśavaḥ || iti |

ādi-vārāhe -
saṃvatsarasya madhye tu tīrthe śaukarake mama |
kṛtopavāsaḥ snānena gaṅgāyāṃ śuddhim āpnuyāt ||

mathurāyāṃ tathāpy evaṃ sāparādhaḥ śuci bhavet |
anayos tīrthayor ekaṃ yaḥ seveta sukṛtī naraḥ ||

sahasra-janma-janitān aparādhān jahāti saḥ || iti |

śaukarake śūkara-kṣetrākhye | mahad-aparādhas tu cāṭukārādinā vā tat- prīty-artha-kṛtena nirantara=dīrgha-kālīna-bhagavan-nāma-kīrtanena vā taṃ prasādya kṣamāpanīya ity avocāmaiva | tat-prasādaṃ vinā tad-asiddheḥ | ataevoktaṃ śrī-śivaṃ dakṣeṇa -

yo'sau mayāvidita-tattva-dṛśā sabhāyāṃ kṣipto durukti-viśikhair vigaṇayya tan mām | arvāk patantam arhattama-nindayāpād dṛṣṭyārdrayā sa bhagavān sva-kṛtena tuṣyet || [BhP 4.7.15] iti |

evam uttaratrāpi jñeyam |

atha vandanam | tac ca yadyapy arcanāṅgatvenāpi vartate tathāpi kīrtana- smaraṇavat svātantryeṇādīty abhipretya pṛthag vidhīyate | evam anyatrāpi jñeyam | vandanasya pṛthag-vidhānaṃ cānanta-guṇaiśvarya-śravaṇāt tad- guṇānusandhāna-pāda-sevādau vidhṛta-dainyānāṃ namaskāra-mātre kṛtādhyavasāyānām arthe | sa eva namaskāras tasyārcanatvenāpy atidiṣṭaḥ | yathā nārasiṃhe - (page 159)

namaskāraḥ smṛto yajñaḥ sarva-yajñeṣu cottamaḥ | namaskāreṇa cakena sāṣṭāṅgena hariṃ vrajet || iti |

tad etad-vandanaṃ yathā -

tat te'nukampāṃ su-samīkṣamāṇo
bhuñjāna evātma-kṛtaṃ vipākam |
hṛd-vāg-vapurbhir vidadhan namas te
jīveta yo mukti-pade sa dāya-bhāk || [BhP 10.14.8]

yasmād guṇātmanas te'pi guṇān vimātum [BhP 10.14.7] ity ādinā tādṛśatvam ucyate tat tasmāt | namo namaskāram | mukti-pade navama-padārthasya mukter apy āśraye paripūrṇa-daśama-padārthe | yad vā muktir iha pañcama- stha-gadyānusāreṇa premaiva tat-pade tad-viṣaye paripūrṇa-bhagaval-lakṣaṇe tvayi dāya-bhāg bhavati | bhrātṛ-vaṇṭana iva tvaṃ tasya dāyatvena vartasa ity arthaḥ | mukti-mātraṃ tu sakṛn namaskāreṇaivāsannaṃ syāt | yathā viṣṇu- dharme -

durga-saṃsāra-kāntāram apāram abhidhāvatām | ekaḥ kṛṣṇe namaskāro mukti-tīrasya deśikaḥ || iti |

tat te ity atra susamīkṣamāṇaḥ iti ṭīkā | yad vā pratikṣaṇaṃ nirupādhi- kṛpayaiva prabhuṇā tathā tathā kriyamāṇām anukampāṃ suṣṭhu-rūpām īkṣamāṇas tatrānandībhavan tāṃ samyak paśyan vibhāvayan tathā hṛdā yad vā vācā yad vā vapuṣā namo vidadhaj jana ity ādi vyākhyā jñeyā | namaskāre'py aparādhāś caite parihartavyāḥ viṣṇu-smṛty-ādi-dṛṣṭyā | ye khalu eka-hasta-kṛtatva-vastrāvṛta-dehatva-bhagavad-agra-pṛṣṭha-vāma- bhāgātyanta-nikaṭa-garbha-mandira-gatatvādi-mayāḥ |

|| 10.14 || śrī-brahmā bhagavantam || 303 ||

[304]

atha dāsyam | tac ca śrī-viṣṇor dāsaṃ-manyatvam |

janmāntara-sahasreṣu yasya syān matir īdṛśī | dāso'haṃ vāsudevasya sarvān lokān samuddharet || ity ukta-lakṣaṇam |

astu tāvad-bhajana-prayāsaḥ kevala-tādṛśatvābhimānenāpi siddhir bhavatīty abhipretyaivottaratra nirdeśaś ca tasya | yathoktaṃ janmāntara- ity etat- padyasyaivānte kiṃ punas tad-gata-prāṇāḥ puruṣāḥ saṃyatendriyāḥ iti | śrī- prahlāda-stutau tat te'rhattama [BhP 7.9.49] ity ādi-padye tu nama-stuti-sarva- karmārpaṇa-paricaryā-caraṇa-smṛti-kathā-śravaṇātmakaṃ dāsyaṃ ṭīkāyāṃ sammatam | śrīmad-uddhava-vākye ca -

tvayopabhukta-srag-gandha- vāso-'laṅkāra-carcitāḥ | ucchiṣṭa-bhojino dāsās tava māyāṃ jayema hi || [BhP 11.6.46] iti |

tatra tatra ca kārya-dvāraiva nirdiṣṭam | udāharaṇaṃ tu - sa vai manaḥ kṛṣṇa-padāravindayoḥ [BhP 9.4.15] ity ādau | kāmaṃ ca dāsye na tu kāma- kāmyayā [BhP 9.4.17] bhogecchayā taṃ cakāra iti vāsanāntara-vyavacchedaḥ ||

|| 9.4 || śrī-śukaḥ || 304 ||

[305]

tad etad-dāsya-sambandhenaiva sarvam api bhajanaṃ mahattaraṃ bhavatīty

āha -
yan-nāma-śruti-mātreṇa pumān bhavati nirmalaḥ |
tasya tīrtha-padaḥ kiṃ vā dāsānām avaśiṣyate || [BhP 9.5.16]

yasya bhagavato nāma-śravaṇa-mātreṇa yathā kathañcit tac-chravaṇena kiṃ punaḥ samyak tat-tad-bhajanenety arthaḥ | (page 160) tarhi dāso'smīty

abhimānena samyag eva bhajatāṃ sarvatra sādhane sādhye ca kim avaśiṣyate |
tad-adhikam anyat kim api nāstīty arthaḥ ||

|| 9.5 || durvāsā śrīmad-ambarīṣam || 305 ||

[306]

atha sakhyam | tac ca hitāśaṃsana-mayaṃ bandhu-bhāva-lakṣaṇam | yan- mitraṃ paramānandam [BhP 10.14.30] ity atra tathaiva mitra-pada-nyāsāt | yathā rāmārcana-candrikāyām -

paricaryā-parāḥ kecit prāsādādiṣu śerate | manuṣyam iva taṃ draṣṭuṃ vyavahartuṃ ca bandhuvat || iti |

asya cottaratra pāṭhaḥ prema-viśrambhavad bhāvanāmayatvena dāsyād apy uttamatvāpekṣayā | kiṃ ca parameśvare'pi yat sakhyaṃ śāstre vidhīyate tan nāścaryam | na devo devam arcayet iti tad-bhāvasyāpi vidhāna-śravaṇāt | kintu tad-bhāvas tat-sevāviruddha iti śuddha-bhaktair upekṣyate | sakhyaṃ tu parama-sevānukūlam ity upādīyata iti | tad etat sākṣād bhajanātmakaṃ dāsyaṃ sakhyaṃ ca ṭīkāyām api darśitam asti -

tasyaiva me sauhṛda-sakhya-maitrī- dāsyaṃ punar janmani janmani syāt | [BhP 10.81.29] ity atra śrīdāma-vipra- vākye |

yathā śrī-kṛṣṇasya bhakta-vātsalyaṃ dṛṣṭvā tad-bhaktiṃ prārthayate tasyeti | sauhṛdaṃ prema ca sakhyaṃ hitāśaṃsanaṃ ca maitrī upakāritvaṃ ca dāsyaṃ sevakatvaṃ ca | tat-samāhāra eka-vacanam | tasya sambandhi me mama syāt, na tu vibhūtir ity etat | tatra nava-vidhāyāṃ sādhyatvāt premā nāntarbhāvyate | maitrī tu sakhya evāntarbhāvyeti dāsya-sakhye dve eva gṛhīte | atra ca tābhyāṃ karmārpaṇa-viśvāsau na vyākhyātau sāksād- bhaktitvābhāvāt | karmārpaṇasya phalaṃ bhaktir viśvāsaś ca bhakty- abhiniveśa-hetur itīha pūrvam uktam | tac ca bhagavad-viṣaya-hitāśaṃsana- mayaṃ sakhyam | bhagavat-kṛta-hitāśaṃsanasya nityatvāt, tena saha tasya nitya- sahavāsāc ca | bhajana-viśeṣeṇāpi viśiṣṭaṃ sampādayituṃ nātiduṣkaraṃ syād ity āha -

ko'ti-prayāso'sura-bālakā harer
upāsane sve hṛdi chidravat sataḥ |
svasyātmanaḥ sakhyur aśeṣa-dehināṃ
sāmānyataḥ kiṃ viṣayopapādanaiḥ || [BhP 7.7.38]

chidravad ākāśavad aliptatvena sadā vartamānasya | nātiprayāse hetuḥ - sarveṣāṃ dehināṃ ya ātmā śuddhaṃ svarūpaṃ tasya | sāmānyataḥ sarvatra nirviśeṣatayaiva sakhā | yathāvasaraṃ bahir-antaḥkaraṇa-viṣayādi-lakṣaṇa- māyikyā nija-premādi-lakṣaṇā-māyikyāś ca sampatter dānena hitāśaṃsī yas tasya hareḥ | tasmād āropitānāṃ naśvarāṇāṃ viṣayāṇāṃ jāyāpatyādīnām upārjanaiḥ kim iti |

|| 7.7 || śrī-prahlādo'sura-bālakān || 306 ||

[307]

tad yathā -

mayi nirbaddha-hṛdayāḥ sādhavaḥ sama-darśanāḥ |
vaśe kurvanti māṃ bhaktyā sat-striyaḥ sat-patiṃ yathā || [BhP 9.4.66]

atra dṛṣṭāntenāṃśataḥ sakhyātmakā bhaktir lakṣyate |

|| 9.4 || śrī-vaikuṇṭho durvāsasam || 307 ||

[308]

evaṃ ca -

śāntāḥ sama-dṛśaḥ śuddhāḥ sarva-bhūtānurañjanāḥ |
yānty añjasācyuta-padam acyuta-priya-bāndhavāḥ || [BhP 4.12.37] (page 161)

acyuta eva priya-bāndhavo yeṣām | acyutasya padaṃ tat-sanāthaṃ lokam | acyuta-śabdāvṛttyā phalasya kenāpy aṃśena vyabhicāritvaṃ neti dṛśyate ||

|| 4.12 || śrī-maitreyaḥ || 308 ||

[309]

atha ātma-nivedanam | tac ca dehādi-śuddhātma-paryantasya sarvato-bhāvena tasminn evārpaṇam | tat-kāryaṃ cātmārtha-ceṣṭā-śūnyatvaṃ tan-nyastātma- sādhana-sādhyatvaṃ tad-arthaika-ceṣṭāmayatvaṃ ca | idaṃ hy ātmārpaṇaṃ go- vikrayavata vikrītasya gor vartanārthaṃ virkītavatā ceṣṭā na kriyate | tasya ca śreyaḥ-sādhakas tat-krītavān eva syāt | sa ca gaus tasyaiva karma kuryāt | na punar vikrītavato'pīti | idam evātmārpaṇaṃ śrī-rukmiṇī-vākye -

tan me bhavān khalu vṛtaḥ patir aṅga jāyām ātmārpitaś ca bhavato'tra vibho vidhehi | [BhP 10.52.39] iti |

atha kecid dehārpaṇam evātmārpaṇam iti manyante | yathā bhakti-viveke -

cintāṃ kuryān na rakṣāyai vikrītasya yathā paśoḥ | tathārpayan harau dehaṃ viramed asya rakṣaṇāt || iti | kecic chuddha-kṣetrajñārpaṇam eva | yathā śrīmad-ālabandāru-stotre -

vapur-ādiṣu yo'pi ko'pi vā guṇato'māni yathā-tathā-vidhaḥ | tad ayaṃ tava pāda-padmayor aham adyaiva mayā samarpitaḥ || [Stotra-ratnam 49] iti |

kecic ca dakṣiṇa-hastādikam apy arpayantas tena tat-karma-mātraṃ kurvate, na tu dehādikarmety adyāpi dṛśyate | tad etat sarvātmakaṃ sakāryam ātma- nivedanaṃ yathā --

sa vai manaḥ kṛṣṇa-padāravindayor

vacāṃsi vaikuṇṭha-guṇānuvarṇane
karau harer mandira-mārjanādiṣu
śrutiṃ cakārācyuta-sat-kathodaye ||

mukunda-liṅgālaya-darśane dṛśau
tad-bhṛtya-gātra-sparśe'ṅga-saṅgamam |
ghrāṇaṃ ca tat-pāda-saroja-saurabhe
śrīmat-tulasyā rasanāṃ tad-arpite ||

pādau hareḥ kṣetra-padānusarpaṇe
śiro hṛṣīkeśa-padābhivandane |
kāmaṃ ca dāsye na tu kāma-kāmyayā
yathottamaśloka-janāśrayā ratiḥ || [BhP 9.4.18-20]

cakāra arpayāmāsa | kṛṣṇa-padāravindayor ity ādikam upalakṣaṇaṃ tat- sevādīnām | liṅgaṃ śrī-mūrtiḥ | ālayas tad-bhaktas tan-mandirādiḥ | śrīmat- tulasyās tat-pāda-saroja-sambandhi yat saurabhaṃ tasmin | tad-arpite mahā- prasādān nādau | kāmaṃ saṅkalpaṃ ca dāsye nimitte kathaṃ cakāra | yathā yena prakāreṇa uttamaḥ-śloka-janāśrayā ratiḥ sā bhaved iti | atra sarvathā tatraiva saṅkhyātātma-nikṣepaḥ kṛta iti vaiśiṣṭyāpattyā smaraṇādimayopāsanasyaivātmārpaṇatvam | evam evoktam --śraddhāmṛta- kathāyāṃ me śaśvan mad-anukīrtanam [BhP 11.19.19] ity ārabhya evaṃ dharme manuṣyāṇāṃ [BhP 11.19.22] iti | yathā smaraṇa-kīrtana-pāda-sevana- mayam upāsanam eva āgamokta-vidhimayatva-vaiśiṣṭyāpattyārcanam ity abhidhīyate | tato nāviviktatvam | snāna-paridhānādi-kriyā cāsya bhagavat- sevā-yogyatvāyaiveti tatrāpi nātmārpaṇa-bhakti-hānir ity anusandheyam | (page 162)

etad ātmārpaṇaṃ śrī-balāv api sphuṭaṃ dṛśyate | udāhṛtaṃ cedam ātmārpaṇaṃ dharmārtha-kāmaḥ [BhP 7.6.24] ity ādinā śrī-prahlāda-mate | martyo yadā tyakta-samasta-karmā niveditātmā [BhP 11.29.32] ity ādinā śrī- bhagavan-mate'pi |

tad etad ātma-nivedanaṃ bhāvaṃ vinā bhāva-vaiśiṣṭyena ca dṛśyate | pūrvaṃ yathā martyo yadā ity ādi | uttaraṃ yathaikādaśa eva dāsyenātma-nivedanam [BhP 11.11.35] iti | yathā ca rukmiṇī-vākye mātmārpitaś ca bhavataḥ [BhP 10.52.1] iti |

|| 9.4 || śrī-śukaḥ || 309 ||

[310]

tad evaṃ vaidhī bhaktir darśitā | asyāś coktānām aṅgānām anuktānāṃ ca kutracit kasyāpy aṅgasyāny atra tu tad-itarasya yan-mahimādhikyaṃ varṇyate | tat-tac-chraddhā-bhedena tat-tat-prabhāvollāsāpekṣayeti na paraspara- viruddhatvam | adhikāra-bhedena hy auṣadhādīnām api tādṛśatvaṃ dṛśyate |

atha rāgānugā | tatra viṣayiṇaḥ svābhāviko viṣaya-saṃsargecchātiśayamayaḥ premā rāgaḥ | yathā cakṣur-ādīnāṃ saundaryādau | tādṛśa evātra bhaktasya śrī-bhagavaty api rāga ity ucyate | sa rāgo viśeṣaṇa-bhedena bahudhā dṛśyate -- yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam [BhP 3.25.35] ity ādau | tatra priyo yathā tadīya-preyasīnām | ātmā para-brahma- rūpaḥ śrī-sanakādīnām | sutaḥ śrī-vrajeśvarādīnām | sakhā śrī- śrīdāmādīnām | guruḥ śrī-pradyumnādīnām | kasyāpi bhrātā kasyāpi mātuleyaḥ kasyāpi vaivāhika ity-ādi-rūpaḥ sa eka eva teṣu bahu-prakāratvena suhṛdaḥ sambandhinām | daivam iṣṭaṃ tadīya-sevakānāṃ śrī-dāruka- prabhṛtīnām iti prasiddham |

atra śrīmatyāṃ mohinyāṃ yaḥ khalu rudrasya bhāvo jātaḥ sa tu nāṅgīkṛtaḥ, anuktatvāt | tasya māyā-mohitatayaiva tādṛśa-bhāvābhyupagamāc ca |

tad evaṃ tat-tad-abhimāna-lakṣaṇa-bhāva-viśeṣaṇena svābhāvika-rāgasya vaiśiṣṭye sati tat-tad-rāga-prayuktā śravaṇa-kīrtana-smaraṇa-pāda-sevana- vandanātma-nivedana-prāyā bhaktis teṣāṃ rāgātmikā bhaktir ity ucyate | tasyāś ca sādhyāyāṃ rāga-lakṣaṇāyāṃ bhakti-gaṅgāyāṃ taraṅga-rūpatvāt sādhyatvam eveti na tu sādhana-prakaraṇe'smin praveśaḥ |

ato rāgānuga kathyate | yasya pūrvoktaṃ rāga-viśeṣe rucir eva jātāsti na tu rāga-viśeṣa eva svayaṃ, tasya tādṛśa-rāga-sudhākara-karābhāsa-samullasita- hṛdaya-sphaṭika-maṇeḥ śāstrādi-śrutāsu tādṛśyā rāgātmikāyā bhakteḥ paripāṭīṣv api rucir jāyate | tatas tadīyaṃ rāgaṃ rucy-anugacchantī sā rāgānugā tasyaiva pravartate | eṣaivāvihiteti keṣāñcit saṃjñā | ruci-mātra- pravṛttyā vidhi-prayuktatvenāpravṛttatvāt | na ca vaktavyaṃ vidhy- anadhīnasya na sambhavati bhaktir iti |

prāyeṇa munayo rājan nivṛttā vidhi-ṣedhataḥ | nairguṇya-sthā ramante sma guṇānukathane hareḥ || [BhP 2.1.7] iti śrūyate |

tato vidhi-mārga-bhaktir vidhi-sāpekṣeti sā durbalā | iyaṃ tu svatantraiva pravartate iti prabalā ca jñeyā | ataevāsyā janma-lakṣaṇaṃ bhakti- vyatirekeṇānya-trānabhirucim upalakṣya -

sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ | hareḥ padānusmṛti-nirvṛtasya samasta-duḥkhāpyayam āśu dhatte || [BhP 3.5.13] iti | (page 163)

sā pūrvoktā kathā gṛhītā matis tad-rucir ity arthaḥ | vidhi-nirapekṣatvād eva pūrvābhyāṃ dāsya-sakhyābhyām etadīyayos tayor bhedaś ca jñeyaḥ | evam evoktaṃ tan manye'dhītam uttamam iti | ataeva vidhy-ukta-kramo'pi nāsyām atyādṛtaḥ | kintu rāgātmikāśruta-krama eva |

tatra rāgātmikāyāṃ rucir yathā -

suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām |
taṃ vikrīyātmanaivāhaṃ rame'nena yathā ramā || [BhP 11.8.35]

atra svābhāvika-sauhṛdyādi-dharmais tasminn eva svābhāvaika-patitvaṃ sthāpayitvā parasyaupādhika-patitvam ity abhipretam | anyatra patyāv ekatvaṃ sā gatā yasmāc caru-mantrāhuti-vratā iti chāndogya-pariśiṣṭānusāreṇa kṛtrimam evātmatvam | tasmin paramātmani tu svabhāvata evety ātma- śabdasyāpy abhiprāyaḥ | idaṃ yadyapi tasmin patitvam anāhāryam evāsti tathāpi ātmanaiva mūla-bhūtenaiva taṃ viśeṣataḥ krītvā yathānyāpi kanyā vivāhātmakena svātma-samarpaṇena kañcit patitvenopādatte | tathābhāvenāśrityānena paramam anāhara-rūpeṇa tena saha rame ramā lakṣmīr yathā |

[311]

tad evaṃ tasyāḥ piṅgalāyā rāge sva-rucir dyotitā | rāgānugāyāṃ pravṛttir apīdṛśī |

santuṣṭā śraddadhaty etad yathā-lābhena jīvatī |
viharāmy amunaivāham ātmanā ramaṇena vai || [BhP 11.8.40]

amuneti bhāva-garbha-ramaṇena saha | ātmanā manasaiva tāvad viharāmi | ruci-pradhānasya mārgasyāsya manaḥ-pradhānatvam | tat preyasī- rūpeṇāsiddhāyās tādṛśa-bhajane prāyo manasaiva yuktatvāt | anena śrīmat- pratimādau tādṛśīnām apy auddhatyaṃ parihṛtam | evaṃ pitṛtvādi-bhāveṣv apy anusandheyam ||

|| 11.8 || śrī-piṅgalā || 311 ||

[312-314]

evaṃ preyasītvābhimāna-mayī darśitā | eṣā brahma-vaivarte kāma-kalāyām api dṛṣṭā | sevakatvādyābhimānamayyāṃ ruci-bhaktiś cānyatra jñeyā | tasmā amūs tanu-bhṛtām [BhP 7.9.24] ity ādau upanaya māṃ nija-bhṛtya-pārśvam iti śrī-prahlāda-vacanam | yathā śrī-nārada-pañcarātre -

kadā gambhīrayā vācā śriyā yukto jagat-pate | cāmara-vyagra-hastaṃ mām evaṃ kurv iti vakṣyasi || iti |

yathā skānde sanatkumāra-prokta-saṃhitāyāṃ prābhākara-rājopākhyāne -
aputro'pi sa vai naicchat putraṃ karmānucintayan |
vāsudevaṃ jagannāthaṃ sarvātmānaṃ sanātanam ||

aśeṣopaniṣad-vedyaṃ putrīkṛtya vidhānataḥ |
abhiṣecayituṃ rājā svarāja upacakrame ||

na putram abhyarthitavān sākṣād bhūtāj janārdanāt | agre bhagavad-varaś ca ahaṃ te bhavitā putraḥ || ity ādi |

ataevoktaṃ śrī-nārāyaṇa-vyūha-stavaḥ - pati-putra-suhṛd-bhrātṛ-pitṛvan maitravad dharim | ye dhyāyanti sadodyuktās tebhyo'pīha namo namaḥ || iti |

atra paty-ādivad iti dhyeyasya pitṛvad iti dhyātur viśeṣaṇaṃ jñeyam | tathā mātṛvad iti vatipratyayena prasiddha-tan-mātṛ-janābheda-bhāvanā naivāṅgīkriyate | kintu tad-anugata-bhāvanaiva | evaṃ pitṛ-bhāvādāv api jñeyam | anyathā bhagavaty ahaṅgrahopāsanāvat teṣv api doṣaḥ syāt | tathā (page 164) dhyāyantīti pūrvoktaṃ manaḥ-pradhānatvam evorīkṛtam | api- śabdena tat-tad-rāga-siddhānāṃ kaimutyam ākṣipyate |

nanu, codanā-lakṣaṇo'rtho dharmaḥ [Pūrva-mīmāṃsā 1.1.2] ity anena pūrva- mīmāṃsāyāṃ vidhinaivāpūrvaṃ jāyata iti śrūyate | tathā śruti-smṛti- purāṇādi-pañcarātra-vidhiṃ vinā ity ādinā yāmale śruty-ādy-ekatarokta- krama-niyamaṃ vinā doṣaḥ śrūyate | tathā -

śruti-smṛtī mamaivājñe yas te ullaṅghya vartate | ājñā-cchedī mama dveṣī mad-bhakto'pi na vaiṣṇavaḥ || iti |

atra śruty-ādy-uktāvaśyaka-kriyā-niṣedhayor ullaṅghanaṃ vaiṣṇavatva- vyāghātakaṃ śrūyate | kathaṃ tarhi vidhi-nirapekṣayā tayā siddhiḥ | ucyate - śrī-bhagavan-nāma-guṇādiṣu vastu-śakteḥ siddhatvān na dharmavad bhakteś codanā-sāpekṣatvam | ato jñānādikaṃ vināpi phala-lābho bahutra śruto'sti | codanā tu yasya svataḥ-pravṛttir nāsti tad-viṣayaiva | tathā kramā-vidhiś ca tad-viṣayaḥ | tasminn eva nānā-vikṣepavati rucy-abhāvena rāgātmika-bhakti- śailīm anabhijānāti | satyām api dhāvan nimīlya vā netre [BhP 11.2.35] ity ādi-nyāyena yathā kathañcid anuṣṭhānataḥ siddhau suṣṭhu vartma- praveśāya kramaśaś cittābhiniveśāya ca maryādā-rūpaḥ sa nirmīyate | anyathā santata-tad-bhakty-unmukhatā-karatādṛśa-rucy-abhāvān maryādānabhipatteś cādhyātmikādibhir utpātair vihanyate ca sa iti | na tu svayaṃ pravṛttimaty api maryādā-nirmāṇam | tasya rucyaiva bhagavan- manorama-rāgātmikā-krama-viśeṣābhiniveśāt | tad uktaṃ svayam eva - jñātvājñātvātha ye vai mām [BhP 11.11.33] ity ādinā |

rāgātmika-bhaktimatāṃ durabhisandhitāpy anukaraṇa-mātreṇa tādṛśatva- prāptiḥ śrūyate | yathā dhātrītvānukaraṇena pūtanāyāḥ | tad uktam - sad- veśād iva pūtanāpi sakulā [BhP 10.14.35] iti | kim uta tadīya-rucimadbhis tādṛśa-nirantara-samyag-bhakty-anuṣṭhānena | tad uktam -

pūtanā loka-bāla-ghnī rākṣasī rudhirāśanā |
jighāṃsayāpi haraye stanaṃ dattvāpa sad-gatim ||

kiṃ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane | yacchan priyatamaṃ kiṃ nu raktās tan-mātaro yathā || [BhP 10.6.26-27] iti |

ata uktaṃ - na mayy ekānta-bhaktānāṃ guṇa-doṣodbhavā guṇāḥ [BhP 10.20.4] iti | ekāntitvaṃ khalu bhakti-niṣṭhā | sā rucyaiva vā śāstra-vidhy-ādareṇaiva vā jāyate | tato rucer viralatvād uttarābhāvenāpi yad aikāntikītvaṃ tat- tasyaikāntika-mānino dambha-mātram ity arthaḥ | tatas tad-anadyaiva nindā śruti-smṛti-purāṇa ity ādinā, na tu ruci-bhāve'pi tan-nindā yuktā pūtanā ity ādeḥ | tathā coktaṃ pādmottara-khaṇḍe -

svātantryāt kriyate karma na ca vedoditaṃ mahat | vinaiva bhagavat-prītyā te vai pāṣaṇḍinaḥ smṛtāḥ || iti |

prītir atra tādṛśa-ruciḥ | tad evam atra śātrānādarasyaiva nindā | na tu tad- ajñānasya dhāvan nimīlya vai ity ādeḥ | gautamīya-tantre tv idam apy uktam - (page 165)

na japo nārcanaṃ naiva dhyānaṃ nāpi vidhi-kramaḥ |
kevalaṃ santataṃ kṛṣṇa-caraṇāmbhoja-bhāvinām ||

ajāta-tādṛśa-rucinā tu sad-viśeṣādara-mātrādṛtā rāgānugāpi vaidhī- saṃvalitaivānuṣṭheyā | tathā loka-saṃgrahārthaṃ pratiṣṭhitena jāta-tādṛśa- rucinā ca | atra miśratve ca yathā-yogyaṃ rāgānugayaikīkṛtyaiva vaidhī kartavyā | kecid aṣṭādaśākṣara-dhyānaṃ go-dohana-samaya-vaṃśī-vādya- samākṛṣṭa-tat-tat-sarvamayatvena bhāvayanti | yathā caike tādṛśam upāsanaṃ sākṣād vraja-jana-viśeṣāyaiva mahyaṃ śrī-guru-caraṇair mad-abhīṣṭa- viśeṣa-siddhy-artham upadiṣṭaṃ bhāvayāmi | sākṣāt tu śrī-vrajendra- nandanaṃ sevyamāna evāsā iti bhāvayanti |

atha śruti-smṛtī mamaivājñe ity-ādi-nindita-mātra-svāvaśyaka-kriyā- niṣedhayor ullaṅghanaṃ dvividham | tau hi dharma-śāstroktau bhakti- śāstroktau cetai | bhagavad-bhakti-viśvāsena dauḥśīlyena vā pūrvayorakaraṇa-karaṇa-pratyāsattau na vaiṣṇava-bhāvād bhraṃśaḥ | devarṣi- bhūtāpta-nṝṇāṃ [BhP 11.5.37] ity ādy-ukteḥ, api cet sudurācāraḥ [Gītā 9.30] ity-ādy-ukteś ca | tādṛśa-rucimati tu tayaiva rucyā dviṣṭatvād apunarbhavādy-ānandasyāpi vāñchā nāsti kim uta parama-ghṛṇāspadasya | atas tatra svata eva na pravṛttiḥ | pramādādinā kadācij jātaṃ ced vikarma tat- kṣaṇād eva naśyaty api | uktaṃ ca-vikarma yac cotpatitaṃ kathaṃcid dhunoti sarvaṃ hṛdi sanniviṣṭaḥ [BhP 11.5.38] iti |

atha vaiṣṇava-śāstroktau | tau tarhi viṣṇu-santoṣaika-prayojanāv eva bhavataḥ | tayoś ca tādṛśatve śrute sati tadīya-rāga-rucimataḥ svata eva pravṛtty-apravṛttau syātām | tat-santoṣaika-jīvanatvāt prīti-jāteḥ | ataeva na tatra svānugamyamāna-rāgātmaka-siddha-bhakta-viśeṣeṇa kṛtatvākṛtatvayor anusandhānaṃ cāpekṣyaṃ syāt | kintu tat-kṛtatve sati viśeṣaṇāgraho bhavatīty eva viśeṣaḥ | atra kvacic chāstrokta-krama-vidhy-apekṣā ca rāga-rucyaiva pravartiteti rāgānugāntaḥpāta eva | ye ca śrī-gokulādi-virāji-rāgātmikānugās tat-parās te tu śrī-kṛṣṇa-kṣema-tat-saṃsargāntarāyābhāvādi-kāmyātmaka-tad- abhiprāya-rītyaiva viaṣṇava-laukika-dharmānuṣṭhānaṃ kurvanti | ataeva rāgānugāyāṃ rucer eva sad-dharma-pravartakatvāt śruti-smṛtī mamaivājñe ity etad-vākyasya na tad-vartma-bhakti-viṣayatvam | kintu bāhya-śāstra- nirmita-buddha-rṣabha-dattātreyādi-bhajana-vartma-viṣayatvam eva | tathoktam -

veda-dharma-viruddhātmā yadi deva prapūjayet |
sa yāti narakaṃ ghoraṃ yāvad āhūta-samplavam ||

iti rāgānugāyāṃ vidhy-apravartitāyām api na veda-bāhyatvam | veda-vaidika- prasiddhaiva sā tatra tatra rucitvāt | vedeṣu buddhādīnāṃ tu varṇanaṃ veda- bāhyaṃ viruddhatvenaiva yathā --

tataḥ kalau sampravṛtte sammohāya sura-dviṣām | buddho nāmnāñjana-sutaḥ kīkaṭeṣu bhaviṣyati || [BhP 1.3.24] ity ādi |

tasmād bhavaty eva rāgānugā samīcīnā | tathā vaidhīto'py atiśayavatī ca | maryādā-vacanaṃ hy āveśārtham eveti darśitam | sa punar āveśo yathā ruci- viśeṣa-lakṣaṇa-mānasa-bhāvena syān na tathā (page 166) vidhi-preraṇayā | svārasika-mano-dharmatvāt tasya | tatra cāstāṃ tāvad-anukūla-bhāvaḥ | parama-niṣiddhena pratikūla-bhāvenāpy āveśo jhaṭiti syāt | tad-āveśa- sāmarthyena pratikūla-doṣa-hāniḥ syāt | sarvānartha-nivṛttiś ca syād iti bhāva-mārgasya balavattve dṛṣṭānto'pi dṛśyate | tatra yady anukūla-bhāvaḥ syāt tadā paramaikānti-sādhya evāptau |

atha bhāva-mārga-sāmānyasya balavattvaṃ prakaraṇam utthāpyate | śrī- yudhiṣṭhira uvāca --

aho aty-adbhutaṃ hy etad durlabhaikāntinām api |
vāsudeve pare tattve prāptiś caidyasya vidviṣaḥ || [BhP 7.1.15]

ekāntināṃ parama-jñāninām api yatas tasya sā na sambhavati |

etad veditum icchāmaḥ sarva eva vayaṃ mune |
bhagavan-nindayā veno dvijais tamasi pātitaḥ || [BhP 7.1.16]

tamasi narake | bahu-narakādi-bhogānantaram eva pṛthu-janma- prabhāvodayena tasya sad-gati-śravaṇāt | eṣaḥ --

damaghoṣa-sutaḥ pāpa ārabhya kala-bhāṣaṇāt | sampraty amarṣī govinde dantavakraś ca durmatiḥ || [BhP 7.1.17] ity ādi |

spaṣṭaṃ |

|| 7.1 || yudhiṣṭhiro nāradam || 312-314 ||

[315-320]

tatrottaram śrī-nārada uvāca - aho bhagavan-nindakasya naraka-pātena bhāvyam iti vadatas tava ko'bhiprāyaḥ ? bhagavat-pīḍā-karatvād vā tad- abhāve'pi surāpānādivan niṣiddha-nindā-śravaṇād vā | tatra tāvad vimūḍhair janair nindādikaṃ prākṛtān tama ādei-guṇān uddhiśyaiva pravartate | tataḥ prakṛti-paryantāśrayasya tat-kṛta-nindāder aprākṛta-guṇa- vigrahādau tasmin pravṛttir nāsty eva | na ca jīvavat prakṛti-paryante vastu- jāte bhagavad-abhimāno'sti | tataś ca tena tasya pīḍāpi nāsty eva | tad etad āha sārdhais tribhiḥ --

nindana-stava-satkāra- nyakkārārthaṃ kalevaram |
pradhāna-parayo rājann avivekena kalpitam || [BhP 7.1.22]

nindanaṃ doṣa-kīrtanam | nyak-kāras tiraskāraḥ | nindana-stuty-ādi- jñānārthaṃ pradhāna-puruṣayor avivekena jīvānāṃ kalevaraṃ kalpitaṃ racitam | tataś ca -

hiṃsā tad-abhimānena daṇḍa-pāruṣyayor yathā |
vaiṣamyam iha bhūtānāṃ mamāham iti pārthiva ||

yan-nibaddho'bhimāno'yaṃ tad-vadhāt prāṇināṃ vadhaḥ |
tathā na yasya kaivalyād abhimāno'khilātmanaḥ ||

parasya dama-kartur hi hiṃsā kenāsya kalpyate || [BhP 7.1.23-25]

iha prākṛte loke | yathā tat-kalevarābhimānena bhūtānāṃ mamāham iti vaiṣamyaṃ bhavati, yathā tat-kṛtābhyāṃ daṇḍa-pāruṣyābhyāṃ tāḍana- nindābhyāṃ nimitta-bhūtābhyāṃ hiṃsā ca bhavati, yathā yasmin nibaddho'bhimānas tasya dehasya vadhāt prāṇināṃ vadhaś ca bhavati, yathā yasyābhimāno nāstīty arthaḥ | asya parameśvarasya hiṃsā kena hetunā kalpyate | api tu na kenāpīty arthaḥ | tathābhimābhāve hetuḥ kaivalyāt | dehendriyāsuhīnānāṃ vaikuṇṭha-pura-vāsinām [BhP 7.1.35] iti kaimutyādi- prāpta-śuddhatvāt | tādṛśa-nindādy-agamya-śuddha-sac-cidānanda- vigrahāditvād ity arthaḥ | tasya tad-agamyatvaṃ ca (page 167) nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ [Gītā 7.25] iti śrī-bhagavad-gītātaḥ |

tādṛśa-vailakṣaṇyena hetuḥ akhilānām ātmabhūtasya | tatra hetuḥ parasya prakṛti-vaibhava-saṅga-rahitasya | hiṃsāyā aviṣayatve hetv-antaraṃ damakatuḥ paramāśaryānanta-śaktitvāt sarveṣām eva śikṣā-kartur iti | tad evaṃ yasmād bhagavato nindādi-kṛtam vaiṣamyaṃ nāsti tasmād yena kenāpy upāyena sakṛd yad-aṅga-pratimānta-rāhitā [BhP 10.12.39] ity ādivat tad-ābhāsam api dhyāyatas tad-āveśāt tatra vaireṇāpi dhyāyatas tad-āveśenaiva nindādi-kṛta- pāpasyāpi nāśāt tat-sāyujyādikaṃ yuktam ity āśayenāha tasmād ity ādibhiḥ | tathā hi -

tasmād vairānubandhena nirvaireṇa bhayena vā |
snehāt kāmena vā yuñjyāt kathañcin nekṣate pṛthak || [BhP 7.1.26]

yuñjyād iti sneha-kāmādīnāṃ vidhātum aśakyatvāt sambhāvanāyām eva liṅ | vairānubandhādīnām ekatareṇāpi yuñjyād dhyāyec cet tadā bhagavataḥ pṛthag nekṣate tad-āviṣṭo bhavatīty arthaḥ | vairānubandho vaira- bhāvāvicchedaḥ | nirvairo vairābhāva-mātram audāsīnyam ucyate | tena kāmādi-rāhityam apy āyāti | vairādi-bhāva-rāhityam ity arthaḥ | tena vā vairād-bhāva-rāhityena yuñjyāt | vihitatva-mātra-buddhyā dhyāyeta | dhyānopalakṣitaṃ bhakti-yogaṃ kuryād ity arthaḥ | snehaḥ kāmātiraktaḥ parasparam akṛtrimaḥ prema-viśeṣaḥ | sa tu sādhake tad-abhirucir eva | tad evaṃ sarveṣāṃ tad-āveśa eva phalam iti sthite jhaṭiti tad-āvaśa-siddhaye teṣu bhāva-maya-mārgeṣu ninditenāpi vaireṇa vidhi-mayyā bhakter na sāmyam ity āha --

yathā vairānubandhena martyas tan-mayatām iyāt |
na tathā bhakti-yogena iti me niścitā matiḥ || [BhP 7.1.27]

vairānubandheneti bhayasyāpy upalakṣaṇam | yathā-śaighryeṇa tan-mayatāṃ tad-āviṣṭatā bhakti-yogena vihitatva-mātra-buddhyā kriyamāṇena tu na tathā | āstāṃ tādṛśa-vastu-śakti-yuktasya teṣu prakāśamānasya bhagavato bhagavad-vigrahābhāsasya vā vārtā | prākṛte'pi tad-bhāva-mātrasya bhāvyāveśa-phalaṃ mahad dṛśyata iti sa-dṛṣṭāntaṃ tad eva pratipādayati -

kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṃ tam anusmaran |
saṃrambha-bhaya-yogena vindate tat-svarūpatām ||

evaṃ kṛṣṇe bhagavati māyā-manuja īśvare |
vaireṇa pūta-pāpmānas tam āpur anucintayā || [BhP 7.1.28-29]

saṃrambho dveṣo bhayaṃ ca tābhyāṃ yogas tad-āveśas tena | tat-svarūpatāṃ tasya svam ātmīya-rūpam ākṛtir yatra tat tām tat sārūpyam ity arthaḥ | evam iti eva apīyarthaḥ | narākṛti-para-brahmatvād māyayaiva prākṛta-manujatayā pratīyamāne |

nanu kīṭasya preśaskṛd-dveṣe pāpaṃ na bhavati | tatra tu tat syād ity āśaṅkyāha - vaireṇa yānucintā tad-āveśas tayaiva pūta-pāpmānas tad- dhyānāveśasya tādṛk-śaktitvād iti bhāvaḥ |

na ca śāstra-vihitenaiva bhagavad-dharmeṇa siddhiḥ syān na ca tad-vihitena kāmādineti vācyam | (page 168)

kāmād dveṣād bhayāt snehād yathā bhaktyeśvare manaḥ |
āveśya tad-aghaṃ hitvā bahavas tad-gatiṃ gatāḥ || [BhP 7.1.29]

yathā vihitayā bhaktya īśvare mana āviśya tad-gatiṃ gacchanti tathiavāvihitenāpi kāmādinā bahavo gatā ity arthaḥ | tad-aghaṃ teṣu kāmādiṣu madhye yad-dveṣa-bhayayor aghaṃ bhavati tad dhitvaiva | bhayasyāpi dveṣa-saṃvalitatvād aghotpādakatvaṃ jñeyam |

atra kecit kāmam apy aghaṃ manyante | tatredaṃ vicāryate bhagavati kevalaṃ kāma eva kevala-pāpāvahaḥ kiṃ vā pati-bhāva-yuktaḥ | athavā upapati- bhāva-yukta iti | sa eva kevala iti cet sa kiṃ dveṣādi-gaṇapatitvāt tadvat svarūpeṇaiva vā | parama-śuddhe bhagavati yad-adhara-pānādikaṃ yac ca kāmukādy-āropaṇaṃ tenātikrameṇa vā pāpa-śravaṇena vā | nādyena --

uktaṃ purastād etat te caidyaḥ siddhiṃ yathā gataḥ |
dviṣann api hṛṣīkeśaṃ kim utādhokṣaja-priyāḥ || [BhP 10.29.13]

ity atra dveṣāder nyakkṛtatvāt tasya tu stutatvāt | ataś ca priyā iti snehavat kāmasyāpi prītyātmakatvena tadvad eva na doṣaḥ | tādṛśīnāṃ kāmo hi premaika-rūpaḥ | yat te sujāta-caraṇāmburuhaṃ staneṣu bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu [BhP 10.31.19] ity ādāv atikramyāpi sva-sukhaṃ tadānukūlya eva tātparya-darśanāt sairindhryās tu bhāvo riraṃsā-prāyatvena śrī-gopikānām iva kevala-tat-tātparyābhāvāt tad-apekṣayaiva nindyate na tu svarūpataḥ | sānaṅga-tapta-kucayoḥ [BhP 10.48.6] ity ādau ananta-caraṇena
rujo mṛjanti iti parirabhya kāntam ānanda-mūrtim iti kārya-dvārā tat- stutaiḥ | tatrāpi sahoṣyatām iha preṣṭha [BhP 10.48.8] ity atra prīty- abhivyaktaś ca |

ataeva -
saivaṃ kaivalya-nāthaṃ taṃ prāpya duṣprāpyam īśvaram |
aṅga-rāgārpaṇenāho durbhagedam ayācata || [BhP 10.48.8]

durārādhyaṃ samārādhya viṣṇuṃ sarveśvareśvaram |
yo vṛṇīte mano-grāhyam asattvāt kumanīṣy asau || [BhP 10.48.11]

iti caivaṃ yojayanti | kaivalyam ekāntitvam | tena yo nāthaḥ sevanīyas tam | purā tādṛśa-trivakratvādi-lakṣaṇa-daurbhāgyavaty api | aho āścaryam aṅga- rāgārpaṇa-lakṣaṇena bhagavad-dharmāṃśena kāraṇena sampratīdaṃ sahoṣyatām iha preṣṭha dināni katicin mayā ramasva [BhP 10.48.8] ity ādi- lakṣaṇaṃ saubhāgyam ayācata iti | ataḥ -

kim anena kṛtaṃ puṇyam avadhūtena bhikṣuṇā |
śriyā hīnena loke'smin garhitenādhamena ca || [BhP 10.80.25]

iti śrīdāma-vipram uddiśya purajana-vacanavad eva tathoktiḥ | nanu kāmukī sā kim iti ślāghyate | tatrāha durārādhyam iti | yo mano-grāhyaṃ prākṛtam eva viṣayaṃ vṛṇīte kāmayata asāv eva kumanīṣī | sā tu bhagavantakeva kāmayata iti parama-sumanīṣiṇyeveti bhāvaḥ | tad evaṃ tasya (page 169) kāmasya dveṣādi-gaṇāntaḥpātitvaṃ parihṛtya tena pāpāvahatvaṃ parihṛtam |

atha kāmukatvādy-āropaṇādy-adhara-pānādi-rūpas tatra vyavahāro'pi nātikrama-hetuḥ | yato lokavat tu līlā-kaivalyam iti nyāyena līlā tatra svabhāvata eva siddhā | atra ca śrī-bhūr-līlādībhis tasya tādṛśa-līlāyāḥ śrī- vaikuṇṭhādiṣu nitya-siddhatvena svatantra-līlā-vinodasya tasyābhiruci- tattvenaivāvagamyate | tathā tat-preyasī-janānām api tat-svarūpa-śakti- vigrahatvena param-śuddha-rūpatvāt tato nyānatābhāvāc ca tad-adhara- pānādikam api nānurūpaṃ pūrva-yuktyā tad-abhirucitam eva ca | na ca prākṛta-vāmā-janena doṣaḥ prasañjanīyaḥ | tad-yogyaṃ tādṛśaṃ bhāvaṃ svarūpa-śakti-vigrahatvaṃ ca prāpyaiva tad-icchayaiva tat-prāpteḥ |

atha pāpa-śravaṇena ca na pāpāvaho'sau kāmaḥ | tad-aśravaṇād eva | atataḥ pati-bhāva-yukte ca tatra sutarāṃ na doṣaḥ, pratyuta stutiḥ śrūyate |

yāḥ samparyacaran premṇā pāda-saṃvāhanādibhiḥ | jagad-guruṃ bhartṛ-buddhyā tāsāṃ kiṃ varṇyate tapaḥ || [BhP 10.9.27] iti | mahānubhāva-munīnām api tad-bhāvaḥ śrūyate | yathā śrī-mādhvācārya- dhṛtaṃ kaurma-vacanam -

agni-putrā mahātmānas tapasā strītvam āpire | bhartāraṃ ca jagad-yoniṃ vāsudevam ajaṃ vibhum || iti |

ataeva vanditaṃ pati-putra-suhṛd-bhrātṛ ity ādinā |

athopapati-bhāvena na ca pāpāvaho'sau yat paty-apatya-suhṛdām anuvṛttir aṅga [BhP 10.29.19] ity ādinā tābhir evottaritatvāt | gopīnāṃ tat-patīnāṃ ca [BhP 10.33.35] ity ādinā śrī-śuka-vacanena ca |

na pāraye'haṃ niravadya-saṃyujāṃ sva-sādhu-kṛtyaṃ vibudhāyuṣāpi vaḥ [BhP 10.32.22]

ity atra niravadya-saṃyujām ity anena svayaṃ śrī-bhagavatā ca | tādṛśānām anyeṣām api tad-bhāvo dṛśyate | yathā pādmottara-khaṇḍa-vacanam -

purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ |
dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchat suvigraham ||

te sarve strītvam āpannāḥ samudbhūtās tu gokule | hariṃ samprāpya kāmena tato muktā bhavārṇavāt || [PadmaP 6.245.164] iti |

ataḥ puruṣeṣv api strī-bhāvenodbhavād bhagavad-viṣayatvān na prākṛta- kāma-devodbhāvitaḥ prākṛtaḥ kāmo'sau kintu sākṣān manmatha-manmathaḥ [BhP 10.32.2] iti śravaṇāt | āgamādau tasya kāmatvenopāsanāc ca bhagavataivodbhāvito'prākṛta evāsau kāma iti jñeyam | śrīmad- uddhavādīnāṃ parama-bhaktānām api ca tac-chlāghā śrūyate - etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvaḥ [BhP 10.47.51] ity ādau | kiṃ bahunā śrutīnām api tad-bhāvo bṛhad-vāmane prasiddhaḥ | yatas tatra śrutayo'pi nitya- (page 170) siddha-gopikā-bhāvābhilāṣiṇyas tad-rūpeṇaiva tad-gaṇāntaḥpātinyo babhūvur iti prasiddhiḥ | etat prasiddhi-sūcakam evaitad ukta tābhir eva --

nibhṛta-marun-mano-'kṣa-dṛṭha-yoga-yujo hṛdi yan munaya upāsate tad arayo'pi yayuḥ smaraṇāt | striya uragendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo vayam api te samāḥ sama-dṛśo'ṅghri-saroja-sudhāḥ || [BhP 10.87.23] iti |

vispaṣṭaś cāyam arthaḥ | yad brahmākhyaṃ tattvaṃ śāstra-dṛṣṭyā prayāsa- bāhulyena munaya upāsate tad arayo'pi yasya smaraṇāt tad-upāsanaṃ vinaiva yayuḥ | tathā striyaḥ śrī-gopa-subhruvas te tava śrī-nandanandana-rūpasya urugendra-dehat-tulyau yau bhuja-daṇḍau tava viṣakta-dhiyaḥ satyas tavaivāṅghri-saroja-sudhās tadīya-sparśa-viśeṣa-jāti-prema-mādhuryāṇi yayuḥ | vayaṃ śrutayo'pi samadṛśas tat-tulya-bhāvāḥ satyaḥ samās tādṛśa- gopikātva-prāptyā tat-sāmyam āptās tā evāṅghri-rajo-sudhāṃ yātavatya ity arthaḥ |

artha-vaśād vibhakti-pariṇāmaḥ |aṅghrīti sādaroktiḥ | atra tad arayo'pi yayuḥ smaraṇād ity anena bhāva-mārgasya jhaṭity artha-sādhanatvaṃ darśitam | sama-dṛśa ity anena rāgānugāyā eva tatra sādhakatamatvaṃ vyañjitam | anyathā sarva-sādhana-sādhya-viduṣyaḥ śrutayo'nyatraiva pravarteran | tathā smaraṇa-para-yugma-dvaye'smin sva-sva-yugme prathamasya mukhyatvaṃ dvitīyasya gauṇatvaṃ darśitam | ubhayatrāpy api-śabda-sāhityenottaratra pāṭhād ekārthatā-prāpteḥ | ataḥ striya iti nityāḥ śrī-gopikā eva tā jñeyāḥ | tathaiva śrutibhir iti śrī-kṛṣṇa-nitya-dhāmni tā dṛṣṭā iti bṛhad-vāmana eva prasiddham | tad evaṃ sādhu vyākhyātam kāmād dveṣāt ity ādau tad-aghaṃ hitvā ity atra teṣu madhye dveṣa-bhayayor yad-agham ity ādi |

[321]

atha bahavas tad-gatiṃ gatā ity atra nidarśayam āha --

gopyaḥ kāmād bhayāt kaṃso dveṣāc caidyādayo nṛpāḥ |
sambandhād vṛṣṇayaḥ snehād yūyaṃ bhaktyā vayaṃ vibho || [BhP 7.10.30]

gopya iti sādhaka-carīṇāṃ gopī-viśeṣāṇāṃ pūrvāvasthām evāvalambyocyate | vayam iti yathā śrī-nāradasya hi pryujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum [BhP 1.6.28] ity-ādy-ukta-rītyā pārṣada-dehatve siddhe tena svayaṃ vayam iti pūrvāvasthām avalambyocyate | tatraiva vaidhī bhaktiḥ | adhunā labdha-rāgasya tasya na mayy ekānta-bhaktānāṃ guṇa-doṣodbhavā guṇāḥ [BhP 11.20.36] iti nyāyena vidhy-anadhīnā rāgātmikaiva virājata iti | ataeva tad-gatiṃ gatāḥ iti teṣāṃ phala-prāpter apy atītatva-nirdeśaḥ | atra tā gopya ivādhunkyaś ca tad-guṇādi-śravaṇenaiva tad-bhāvā bhaveyuḥ | yathoktam --

śruta-mātro'pi yaḥ strīṇāṃ prasahyākarṣate manaḥ | uru-gāyoru-gīto vā paśyantīnāṃ ca kiṃ punaḥ || [BhP 10.90.17] iti |

athavā pārṣada-carasyāpi caidyasyāgantukopadravābhāsa-nāśa-darśanenaiva sādhakatva-nirdeśaḥ | sambandhād yaḥ sneho rāgas tasmād vṛṣṇayo yūyaṃ ca ity ekam | tasmād vairānubandhena ity ādau kāmāt ity ādau coktasyaivārthasyo-dāharaṇa-vākye'smin tad-aikārtyākaśyamatvāt | pañcānām (page 171) iti vakṣyamāṇānurodhāt | ubhayatrāpi sambandha- snehayor dvayor api vidyamānatvāc ca sambandha-grahaṇaṃ rāgasyaiva viśeṣatva-jñāpanārtham | gopīvad atrāpi sādhaka-carā vṛṣṇi-viśeṣāḥ pāṇḍava-sambandhi-viśeṣāś ca pūrvāvasthām avalambya sādhakatvena nirdiṣṭāḥ | ataḥ sambandhaja-snehe'pi tad-abhiruci-mātraṃ jñeyam | bhaktyā vihitayā | asyā eva pratilabdhatvena bhāva-mārgaṃ nirdeṣṭum upakrāntatvāt |

[322]

yadi dveṣeṇāpi siddhis tarhi veṇaḥ kim iti narake pātita ity āśaṅkyāha -- katamo'pi na venaḥ syāt pañcānāṃ puruṣaṃ prati [BhP 7.1.31]

puruṣaṃ bhagavantaṃ prati lakṣyīkṛtya pañcānāṃ vairānubandhādīnāṃ madhye veṇaḥ katamo'pi na syāt | tasya taṃ prati prāsaṅgika-nindā- mātrātmakaṃ vairaṃ na tu vairānubandhaḥ | tatas tīvra-dhyānābhāvāt pāpam eva tatra pratiphalitam iti bhāvaḥ | tato'sura-tulya-svabhāvair api tasmin sva-mokṣārthaṃ vaira-bhāvānuṣṭhāna-sāhasaṃ na kartavyam ity abhipretam | ataeva ye vai bhagavatā proktāḥ [BhP 11.2.32] ity āder apy ativyāptir vyāhanyate anabhipretatvenā-proktatvāt |

[323]

yasmād evaṃ -

tasmāt kenāpy upāyena manaḥ kṛṣṇe niveśayet || [BhP 7.1.31] iti |

atrāpi pūrvavan niveśayed iti sammati-mātraṃ na vidhiḥ | kenāpi teṣv apy upāyeṣu yuktatamenaikenety arthaḥ | ajp uas tadṛca-bahu-prayatna-sādhya- vaidhī-bhakti-mārgeṇa cirāt sādhyate sa evācirād bhāva-viśeṣa-mātreṇa tatra ca dveṣādināpi | tasmād evaṃbhūte parama-sad-guṇa-svabhāve tasmin dūre'stu pāmara-jana-bhāvyasya vairasya vārtā ko vādhama audāsyam avalambya prītim api na kuryād iti rāgānugāyām eva tac ca yuktatamatvam aṅgīkṛtaṃ bhavati |

|| 7.1 || śrī-nāradaḥ yudhiṣṭhiram || 312-323 ||

[324]

tad evaṃ bhāva-mārga-sāmānyasyaiva balavattve'pi kaimutyena rāgānugāyām evābhidheyatvam āha -

vaireṇa yaṃ nṛpatayaḥ śiśupāla-pauṇḍra-
śālvādayo gati-vilāsa-vilokanādyaiḥ |
dhyāyanta ākṛta-dhiyaḥ śayanāsanādau
tat-sāmyam āpur anurakta-dhiyāṃ punaḥ kim || [BhP 11.5.48]

ākṛti-dhiyas tat-tad-ākārā dhīr yeṣām | evam evoktaṃ gāruḍe -

ajñāninaḥ sura-varaṃ samadhikṣipanto yaṃ pāpino'pi śiśupāla-suyodhanādyāḥ | muktiṃ gatāḥ smaraṇa-mātra-vidhūta-pāpāḥ kaḥ saṃśayaḥ parama-bhakti-matāṃ janānām || iti |

atp yathā vairānubandhena [BhP 7.1.26] ity atra vairānubandhasya sarvata ādhikyaṃ na yojanīyam | yac ca - mayi saṃrambha-yogena nistīrya brahma-helanam | pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ || [BhP 3.16.30] iti |

iti jaya-vijayau prati vaikuṇṭha-vacanam | tad api tad-aparādhābhāsa- bhogārtham eva saṃrambha-yogābhāsaṃ vidhatte tat-prāptes tayoḥ svābhāvaika-siddhatvāt | yuddha-līlārtham eva tat-prapañcanāt |

atra dveṣādāv api kecid bhaktitvaṃ manyante | tad asat | bhakti-sevādi- śabdānām ānukūlya eva (page 172) prasiddher vaire tad-virodhatvena tad- asiddheś ca | pādmottara-khaṇḍe ca bhakti-dveṣādīnāṃ ca bhedo'vagamyate -

yogibhir dṛśyate bhaktyā nābhaktyā dṛśyate kvacit | draṣṭuṃ na śakyo roṣāc ca matsarād vā janārdanaḥ | [PadmaP 6.238.83] ity atra ca |

nanu manye'surān bhāgavatān [BhP 3.2.24] ity ādau śrīmad-uddhava-vākye teṣām api bhāgavatatvaṃ nirdiśyate | maivaṃ | yato manya ity anenotprekṣāvagamān na svayaṃ bhāgavatatvaṃ tatrāstīy evaṃ sidhyatīti | sā cotprekṣā tena tac-chokautkaṇṭhyavatā kevala-darśana-bhāgyāṃśenaiva racitā yuktaiva | yathā hanta vayam eva bahirmukhāḥ | yeṣām anti-samaye tan-mukha-candramaso darśana-sambhāvanāpi na vidyate | yebhyaś cāsurā api bhāgavatāḥ | ye khalu tadānīṃ tan-mukha-candramaso darśana- saubhāgyaṃ prāpur iti | tasmān na dveṣādau kathañcid api bhaktitvam |

|| 11.5 || śrī-nāradaḥ śrī-vasudevam || 324 ||

[325]

tad evaṃ rāgānugā sādhitā | sā ca śrī-kṛṣṇa eva mukhyā | gopyaḥ kāmāt [BhP 7.1.29] ity ādinā tasminn eva darśitatvāt | daityānām api dveṣeṇāpi tasminn evāveśa-lābha-darśanāt | siddhi-prāpteś ca | nānyatra tu kutrāpy aṃśiny aṃśe vā | ataevoktam tasmāt kenāpy upāyena manaḥ kṛṣṇe niveśayet ity ādi | atas tādṛśa-jhaṭity-āveśa-hetūpāsanā-lābhād eva svayam ekādaśe vaidhopāsanā svasmin noktā | kintv anyatra caturbhujākāra eva | tatra ca śuddhasya rāgasya śrī-gokula eva darśanāt tatra tu rāgānugā mukhyatamā yatra khalu svayaṃ bhagavān api teṣāṃ putrādi-bhāvenaiva vilasati | ye yathā māṃ prapadyante [Gītā 4.11] ity ādeḥ | mallānām aśanir [BhP 10.43.14] ityādeḥ | svecchāmayasya [BhP 10.14.2] ity asmāc ca | tataś ca bhakta-kartṛka- bhojana-pāna-snapana-bījanādi-lakṣaṇa-lālanecchāpi tasyākṛtrimaiva jāyate | sādhāraṇa-bhakti-sad-bhāvenaiva hi -

patraṃ puṣpaṃ phalaṃtoyaṃ yo me bhaktyā prayacchati | tad ahaṃ bhakty-upahṛtam aśnāmi prayatātmanaḥ || [BhP 10.81.3] ity uktam |

śrī-śukadevena ca tad etad evākāṅkṣayā ślāghitam |

pāda-saṃvāhanaṃ cakruḥ kecit tasya mahātmanaḥ | apare hata-pāpmāno vyajanaiḥ samabījayat || [BhP 10.15.15] ity ādinā |

nānena caiśvaryasya hāniḥ | tadānīm api tasyaiśvaryasyānyatra sphurad- rūpatvāt | bhaktecchāmayatvasya ceśitari praśaṃsanīya-svabhāvatvād eva | yathā śrī-vrajeśvarī-baddha eva yamalārjuna-mokṣaṃ kṛtavān tādṛśaiśvarye'pi tasmin śrī-vrajeśvarī-vaśyataiva śrī-śukadevena vanditā evaṃ sandarśitā hy aṅga [BhP 10.9.19] ity ādinā | tasmād ye cādyāpi tadīya- rāgānugā-parās teṣām api śrī-vrajendra-nandanatvādi-mātra-dharmair upāsanā yuktā | yathā śrī-govardhanoddharaṇa-labdha-vismayān śrī-gopān pratyuktaṃ svayaṃ bhagavataiva viṣṇu-purāṇe --

yadi vo'sti mayi prītiḥ ślāghyo'haṃ bhavatāṃ yadi | tad-ātma-bandhu-sadṛśī buddhir vaḥ kriyatāṃ mayi || [ViP 5.13.11] iti | (page 173)

tadārcā bandhu-sadṛśīṃ bāndhavāḥ kriyatāṃ mayi iti vā pāṭhaḥ | tathā -

nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ | ahaṃ vo bāndhavo jāto nātaś cintyam ato'nyathā || [ViP 5.13.12] iti |

yuvāṃ māṃ putra-bhāvena vāsakṛt [BhP 10.3.36] ity atra tu śrī- vasudevādīnām aiśvarya-jñāna-pradhānatvād dvyatmikaiva bhagavad- anumatir jñeyā | prāg-janmany api tayos tapa-ādi-pradhānaiva bhaktir uktā |

ataḥ śrī-vrajeśvaryāḥ punas tan-mukha-dṛṣṭa-vaibhavatvam aślāghitvā putra-sneha-mayīṃ māyādy-eka-paryāyāṃ tat-kṛpām eva bahu-manyamānas tādṛśa-bhāgyaṃ ca śrī-vrajeśvarasya ca bhāgyaṃ tādṛśa-bālya- līlocchalyamāna-putra-bhāvena rājamāna-mati-ślāghitavān rājā nandaḥ kim akarod brahman [BhP 10.8.36] ity ādi-dvayena | śrī-munirājaś ca tādṛśa-tat- premaiva ślāghitavān - evaṃ sandarśitā hy aṅga hariṇā [BhP 10.9.29] ity ādinā |

tad evaṃ śrī-vasudeva-devakyāv upalakṣya śrī-nārado sādhakān prati darśanāliṅganālāpaiḥ [BhP 11.5.43] ity ādinā yad upadiṣṭavān | tatra ṭīkā ca - yathā putropalālanenaiva bhāgavata-dharma-sarvasva-niṣpatteḥ ity eṣā |

tathā māpatya-buddhim akṛthāḥ kṛṣṇe sarveśvareśvare [BhP 11.5.45] iti | etad api tad-avirodhena ṭīkāyām evam avatāritam | yathā nanu, putra-snehaś cen mokṣa-hetus tarhi sarve'pi mucyeran tatrāha māpatya-buddhim iti ity etat |

tasminn apatyatvaṃ prāpte'pi tasmiṃs tādṛśa-bhāvanā-vaśaṃ gate'pi asti svābhāvikaṃ pāramaiśvaryam adhikam iti bhāvaḥ | yad vā pūrvavann ārṣo'ḍāgamaḥ kintv a-kāro niṣedhe abhāve na hy ano na ity śabda-koṣāt | tato niṣedha-dvayād apatya-buddhim eva kuru ity arthaḥ |

ataeva jñānājñānayor anādareṇa kevala-rāgānugāyā evānuṣṭhitiḥ praśastā | jñātvājñātvātha ye vai mām [BhP 11.11.33] ity ādinā | tasmāt śrī-gokula eva rāgātmikāyāḥ śuddhatvāt tad-anugā bhaktir eva mukhyatamā iti sādv evoktam |

tad evam anyatrāsambhavatayā rāgānugām ātma-dṛṣṭyā pūrṇa-bhagavattā- dṛṣṭyā ca śrī-kṛṣṇa-bhajanasya māhātmyaṃ mahad eva siddham | tatrāpi gokula-līlātmakasya | atha tad-bhajana-mātrasya māhātmyam upakramata eva yathā --

munayaḥ sādhu pṛṣṭo'haṃ bhavadbhir loka-maṅgala | yat kṛtaḥ kṛṣṇa-sampraśno yenātmā suprasīdati || [BhP 1.2.5] iti |

tatraitad vaktavyaṃ pūrvaṃ manasaḥ prasāda-hetuḥ pṛṣṭaḥ | anena tu śrī- kṛṣṇa-praśna-mātrasya tad-dhetunoktā | na tu sa vai puṃsāṃ paro dharmaḥ [BhP 1.2.6] ity ādinā tadīyānantara-prakaraṇe yathā mahatā prayatnena karmārpaṇam ārabhya bhakti-niṣṭhā-paryanta eva jāte prādurbhāvānantara- bhajanasya tad-dhetunoktā tatheti | ataevāvatārāntara-kathāyā api tad- abhiniveśa eva phalam ity āha --

harer adbhuta-vīryasya kathā loka-sumaṅgalāḥ |
kathayasva mahābhāga yathāham akhilātmani ||

kṛṣṇe niveśya niḥsaṅgaṃ manas tyakṣye kalevaram | [BhP 2.8.3-4] iti |

hares tad-avatāra-rūpasya | akhilātmani sarvāṃśini kṛṣṇe śrīmad-arjuna- sakhe ||

|| 2.8 || rājā || 325 ||

(page 174)

[326]

tathā śrīmad-uddhava-saṃvādānte ca yathā | tatra yadyapi pūrvādhyāya- samāptau uktāyā jñāna-yoga-caryāyā bhakti-saha-bhāvenaiva svaphala- janakatvaṃ śrī-bhagavatoktaṃ tathāpi tāṃ jñāna-yoga-caryām aṃśato'py anaṅgīkurvatā paramaikāntinā śrīmad-uddhavena -

su-dustarām imāṃ manye yoga-caryām anātmanaḥ |
yathāñjasā pumān sidhyet tan me brūhy añjasācyuta ||

prāyaśaḥ puṇḍarīkākṣa yuñjanto yogino manaḥ | viṣīdanty asamādhānān mano-nigraha-karśitāḥ || [BhP 11.29.1-2] iti |

atra sva-vākye tasyā duṣkaratvena prāyaḥ phala-paryavasāyitvābhāvena coktatvāt | śuśrūṣyamāṇāyā bhaktes tu sukaratvenāvaśyaka-phala- paryavasāyitvena cābhipretatvāt | tad-bhaktir eva kartavyeti svābhiprāyo darśitaḥ | tad evaṃ tāṃ jñāna-yoga-caryām anādṛtya bhaktim evāpi kurvāṇās tava śrī-kṛṣṇa-rūpasyaiva bhaktiṃ tādṛśās tu jñāna-yogādi-phalānādareṇaiva kurvantīti punar āha caturbhiḥ

athāta ānanda-dughaṃ padāmbujaṃ
haṃsāḥ śrayerann aravinda-locana |
sukhaṃ nu viśveśvara yoga-karmabhis
tvan-māyayāmī vihatā na māninaḥ || [BhP 11.29.3]

yasmād evaṃ kecana viṣīdanti - athānta ata eva ye haṃsā sārāsāra-viveka- caturāḥ te tu samastānanda-pūrakaṃ padāmbujam eva tu niśictaṃ sukhaṃ yathā syāt tathā śrayeran sevante | padāmbujasya sambandhi-padānuraktiḥ sākṣād dṛśyamāna-tvadīya-padāmbujābhivyañjanārthā | amī ca śuddha- bhaktā yoga-karmābhis tvan-māyayā ca vihatā kṛta-bhaktānuṣṭhānāntarāyā na bhavanti | yato na ca māninas te mānino'pi na bhavanti | puruṣārtha- sādhane bhagavato nirupādhi-dīna-jana-kṛpāyā eva sādhakatamatvaṃ manyante na yogi-prabhṛtivat sva-prayatnasyety arthaḥ |

[327]

evambhūtasya bhaktasya jñāna-yogādīnāṃ yat phalaṃ tan-mātraṃ na kintv anyan mahad evety āha -

kiṃ citram acyuta tavaitad aśeṣa-bandho
dāseṣv ananya-śaraṇeṣu yad ātma-sāttvam |
yo'rocayat saha mṛgaiḥ svayam īśvarāṇāṃ
śrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ || [BhP 11.29.4]

aśeṣa-bandho dāseṣv ananya-śaraṇeṣu, yad vā aśeṣāṇām asura-paryantānāṃ yo bandhur mokṣādi-dānair nirupādhi-hita-kārī he tathābhūta tavaitat kiṃ citraṃ yad-ananya-śaraṇeṣu jñāna-yoga-karmādy-anuṣṭhāna-vimukheṣu dāseṣu śuddha-bhakteṣu bali-prabhṛtiṣu ātma-sattvaṃ teṣāṃ ya ātmā tad- adhīnatvam ity arthaḥ | tad uktam - na sādhayati māṃ yogaḥ [BhP 11.12.1] ity ādi | tasya tava tathā-bhūteṣu na jāti-guṇādy-apekṣā cety antaraṅga-līlāyām api dṛśyata ity āha yaḥ iti | saheti saha-bhāvaṃ sakhyam ity arthaḥ | mṛgair vṛndāvana-cāribhiḥ | svayaṃ tu kathambhūto'pi īśvarāṇām ity ādi- lakṣaṇo'pi | īśvarāḥ śrī-śiva-brahmādayaḥ | jñāna-yogādi-parama-phala- rūpāṇi yā muktis tāṃ daityebhyo dadāsi | pāṇḍavādi-sakhya-dautya- vīrāsanādi-sthitivad dāsānāṃ tu svayam adhīno bhavasi | ataevambhūtasya śrī-kṛṣṇasyaiva tava bhaktir mukhyeti bhāvaḥ |

[328]

phalitam āha --(page 175)

taṃ tvākhilātma-dayiteśvaram āśritānāṃ
sarvārtha-daṃ sva-kṛta-vid visṛjeta ko nu |
ko vā bhajet kim api vismṛtaye'nu bhūtyai
kiṃ vā bhaven na tava pāda-rajo-juṣāṃ naḥ || [BhP 11.29.5]

tam evambhūtaṃ tvāṃ sva-kṛta-vit prasanna-vadanāmbhojaṃ padma- garbhāruṇekṣaṇam [BhP 7.28.13] ity ādi-śrī-kapila-devopadeśataḥ sva- saundaryādi-sphūrti-lakṣaṇaṃ svasmin kṛtaṃ tvadīyopakāraṃ yo vetti sa ko nu visṛjet tac cāpi citta-baḍiśaṃ śanakair viyuṅkte [BhP 7.28.34] iti tad- upadiṣī̀oādhikāri-viśeṣavat parityajyate ? na ko'pīty arthaḥ | tasmād yas tyajati sa kṛtaghna eveti bhāvaḥ | kathambhūtaṃ tvām ? svarūpata evākhilānām ātmanā dayitaṃ prāṇa-koṭi-preṣṭham īśvaraṃ cety ādi | tathā nu vitarke, tvad-vyatiriktaṃ kim api devatāntaraṃ dharma-jñānādi-sādhanaṃ bhūtyai aiśvaryāya saṃsārasya vismṛtaye mokṣāya vā ko bhajeta | na ko'pīty arthaḥ | asmākaṃ tu tat tat phalam api tva-bhakter evāntarbhūtam ity āha kiṃ ceti | vāśabdena tatrāpy anādaraḥ sūcitaḥ | tad uktaṃ yat karmabhir yat tapasā [BhP 11.20.32] ity ādi |

naivopayanty apacitiṃ kavayas taveśa
brahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥ |
yo'ntar bahis tanu-bhṛtām aśubhaṃ vidhunvann
ācārya-caittya-vapuṣā sva-gatiṃ vyanakti || [BhP 11.29.6]

he īśa ! kavayaḥ sarvajñāḥ brahma-tulyāyuṣo'pi tat-kāla-paryantaṃ bhajanto'pīty arthaḥ | tava kṛtam upakāram ṛddha-muda upacita-tvad-bhakti- paramānandāḥ santaḥ smaranto'pacitiṃ pratyupakāram ānṛṇyam iti yāvat | tāṃ na upayanti paśyanti | tasmān na visṛjed ity uktam | kṛtam āha - yo bhavān tanu-bhṛtāṃ tvat-kṛpā-bhājanatvena keṣāṃcit sakala-tanu-dhāriṇāṃ bahir ācārya-vapuṣā guru-rūpeṇa, antaś caittya-vapuṣā citta-sphurita- dhyeyākāreṇāśubhaṃ tvad-bhakti-pratiyogi sarvaṃ vidhunvan sva-gatiṃ svānubhavaṃ vyanakti iti |

|| 11.29 || śrīmad-uddhavaḥ || 326-329 ||

[330]

tathaiva sva-bhakter atiśayitvaṃ śrī-bhagavān api tad-anantaram uvāca | tatra ca tādṛśān prati śuddhāṃ sva-bhaktiṃ hanta te kathayiṣyāmi [BhP 11.29.8] ity ādi-caturbhir uktvāpy etādṛśān prati ca karuṇayā sva-bhajana- pravartanārtham anyad-vicāritavān caturbhiḥ | yataḥ prāyaśo lokāḥ spardhādi-parāḥ kathañcid antarmukhatve'pi sarvāntaryāmi-rūpa-tvad- bhajana-mātra-jñānina ity ālocya kṛpayā teṣāṃ spardhādīn jhaṭiti dūrīkartuṃ svasminn evāntar-mukhī-kartuṃ ca viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat [Gītā 10.42] ity ādy-ukta-tad-antaryāmi-rūpa-svāṃśasya bhajana-sthāne sva-bhajanam upadiṣṭavān | yathā --

mām eva sarva-bhūteṣu bahir antar apāvṛtam |
īkṣetātmani cātmānaṃ yathā kham amalāśayaḥ || [BhP 11.29.12]

ṭīkā ca - antaraṅgāṃ bhaktim āha mām iti tribhiḥ | sarva-bhūteṣv ātmani cātmānam īśvara-sthitaṃ mām eva īkṣeta ity eṣā | (page 176)

kathambhūtam īśvaram ? bahir antaḥ pūrṇam ity arthaḥ | tat kutaḥ ? apāvṛtam anāvaraṇam | tad api kutaḥ ? yathā kham anaṅgatvād vibhutvāc cety arthaḥ | atra mām eveti śrī-kṛṣṇa-rūpam evekṣata, na tu kevalāntaryāmi-rūpam ity abhiprāyeṇaivāntaraṅgāṃ bhaktim āheti vyākhyātam |

[331]

tataś ca -

iti sarvāṇi bhūtāni mad-bhāvena mahā-dyute |
sabhājayan manyamāno jñānaṃ kevalam āśritaḥ ||

brāhmaṇe pukkase stene brahmaṇye'rke sphuliṅgake |
akrūre krūrake caiva sama-dṛk paṇḍito mataḥ || [BhP 11.29.13-14]

kevalaṃ jñānam antaryāmi-dṛṣṭim āśrito'pīti pūrvokta-prakāreṇa sarvāṇi bhūtāni mad-bhāvena teṣu mama śrī-kṛṣṇa-rūpasya yo bhāvo'stitvaṃ tad- viśiṣṭatayā manyamānaḥ sabhājayan paṇḍito mataḥ | mad-dṛṣṭyā brāhmaṇādiṣu sama-dṛk samaṃ mām eva paśyatīti |

[332] tataś ca nareṣv abhīkṣṇam [BhP 11.29.15] ity ādinā tādṛśa-svopāsanā- viśeṣasya jhaṭiti spardhādi-ksaya-lakṣaṇaṃ phalam uktvā visṛjya [BhP 11.29.16] ityādinā tathā-dṛṣṭa-sādhanaṃ sarva-namaskāram upadiśya yāvat [BhP 11.29.17] ity ādinā tādṛśopāsanāyā avadhiṃ ca sarvatra svataḥ sva- sphūrtim uktvā sarvaṃ [BhP 11.29.18] ity ādinā --

navyavad dhṛdaye yaj jño brahmaitad brahma-vādibhiḥ |
na muhyanti na śocanti na hṛṣyanti yato gatāḥ || [BhP 4.30.20]

iti pracetasaḥ prati śrī-bhagavad-vākye taṭ-ṭīkāyāṃ ca tasya bhagavataḥ pratipada-navya-sphūrtir eva brahmetīti yad uktaṃ tad eva tat phalam ity uktvā, yad vā katham anyāvatārasya brahmatā bhavatīti gopāla-tāpanī- prasiddha-brahmety-abhidhāna-narākṛti-para-brahma-rūpa-sphūrtis tat- phalam ity uktvā tenaiva tādṛśopāsanāṃ sarvordhvam api praśaṃsati -

ayaṃ hi sarva-kalpānāṃ sadhrīcīno mato mama |
mad-bhāvaḥ sarva-bhūteṣu mano-vāk-kāya-vṛttibhiḥ || [BhP 11.29.19]

sarva-kalpānāṃ sarvopāyānāṃ sadhrīcīnaḥ samīcīnaḥ | mad-bhāvo mama śrī-kṛṣṇa-rūpasya bhāvanā |

[333]

etac ca śrī-kṛṣṇa-bhajanasyāntaryāmi-bhajanād apy ādhikyaṃ śrī- gītopasaṃhārānusāreṇaivoktam --

īśvaraḥ sarva-bhūtānāṃ hṛddeśe'rjuna tiṣṭhati |
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā ||

tam eva śaraṇaṃ gaccha sarvabhāvena bhārata |
tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||

iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā |
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru ||

page 177)
sarva-guhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭo'si me dṛḍham iti tato vakṣyāmi te hitam ||

man-manā bhava mad-bhakto mad-yājī māṃ namaskuru |
mām evaiṣyasi satyaṃ te pratijāne priyo'si me ||

sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja | ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ || [Gītā 18.61-66] iti |

atra ca guhyaṃ pūrvādhyāyoktaṃ jñānam | guyataram antaryāmi-jñānam | sarva-guhyatamaṃ tan-manastvādi-lakṣaṇaṃ tad-eka-śaraṇatva-lakṣaṇaṃ ca tad-upāsanam iti samānam | evaṃ śrī-gītāsv eva navamādhyāye'pi --

idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave |
jñānaṃ vijñāna-sahitaṃ yaj jñātvā mokṣyase'śubhāt || [Gītā 9.1]

rāja-vidyā rāja-guhyam [Gītā 9.2] ity ādinā vakṣyamānārthaṃ praśasya śrī- kṛṣṇa-rūpa-sva-bhajana-śraddhā-hīnān nindaṃs tac-chraddhāvataḥ praśastavān svayam eva | yathā -

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam |
paraṃ bhāvam ajānanto mama bhūta-maheśvaram ||

moghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ |
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||

mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ | bhajanty ananya-manaso jñātvā bhūtādim avyayam || [Gītā 9.11-13] iti |

mām eva anādareṇa mānuṣīṃ tanum āśritaṃ jānantīty arthaḥ | tasmāt sarvāntaryāmi-bhajanād apy uttamatvena tad-anantaraṃ ca sarva-guhyatamam ity atra sarva-grahaṇāt sarvata uttamatvena śrī-kṛṣṇa-bhajane siddhe tad- avatārāntara-bhajanāt sutarām evottamatā sidhyati | atha tām eva kaimutyenāpy āha --

yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet |
tad-āyāso nirarthaḥ syād bhayāder iva sattama || [BhP 11.29.21]

mayi mad-arpitatvena kṛto yo you dharmo veda-vihitaḥ sa sa yadi niṣphalāya phalābhāvāya kalpyate phala-kāmanayā nārpyata ity arthaḥ | tadā tatra tatrāyāsaḥ śrāntir anirarthaḥ syād vyartho na bhavati | niṣphalāyeti viśeṣaṇaṃ phala-bhogādi-rūpa-tad-bhakty-antarāyābhāvenānirarthatātiśaya-tātparyam | tatrānirarthatve kaimutyena śrī-kṛṣṇa-lakṣaṇasya svasyāsādhāraṇa- bhajanīyatā-vyañjako dṛṣṭānto bhayāder iveti | yathā kaṃsādau mat- sambandha-mātreṇa bhayāder apy āyāso nirartho na bhavati mokṣa- sampādakatvād ity arthaḥ |

[334]

atha śrīmad-uddhavavat śrī-kṛṣṇaikānugatānāṃ sādhanatve sādhyatve ca svayaṃ śrī-kṛṣṇa-rūpa eva paramopādeya ity āha -- (page 178)

jñāne karmaṇi yoge ca vārtāyāṃ daṇḍa-dhāraṇe yāvān artho nṛṇāṃ tāta tāvāṃs te'haṃ catur-vidhaḥ || [BhP 11.29.33]

jñānādau yāvān dharmādi-lakṣaṇaś caturvidho'rthas tāvān sarvo'py aham eva | tatra jñāne mokṣaḥ | karmaṇi dharmaḥ kāmaś ca | yoge nānā-vidha- siddhi-lakṣaṇo laukiko vārtāyāṃ daṇḍa-dhāraṇe ca nānā-vidha-laukikaś cārtha iti caturvidhatvaṃ jñeyam |

|| 11.29 || śrī-bhagavān || 330-334 ||

[335]

punar evam eva śrīmad-uddhavo'pi prārthitavān -

namo'stu te mahā-yogin prapannam anuśādhi mām yathā tvac-caraṇāmbhoje ratiḥ syād anapāyinī || [BhP 11.29.40]

ṭīkā ca - evaṃ yadyapi tvayā bahu kṛtaṃ tathāpy etāvat prārthaya ity āha namo'stv iti | anuśādhi anuśikṣaya | anuśāsanīyatvam evāha yatheti | muktāv apy anapāyinī ity eṣā |

|| 11.29 || śrīmān uddhavaḥ || 335 ||

[336]

ataevānyatrāy abhiprāyāya -

yathā tvām aravindākṣa yādṛśaṃ vā yad-ātmakam |
dhyāyen mumukṣur etan me dhyānaṃ tvaṃ vaktum arhasi || [BhP 11.14.31]

ṭīkā ca - mumukṣus tvāṃ yathā dhyāyet tan me vakutm arhasi jijñāsoḥ kathanāya me | punar etat tvad-dāsyam eva puruṣārthaḥ | na tu dhyānena kṛtyam astīti | tad uktam tvayopabhukta-srag-gandha [BhP 11.6.31] ity-ādi ity eṣā |

|| 11.14 || śrīmān uddhavaḥ || 336 ||

[337]

tasya sarvāvatārāvatāriṣv aprakaṭitaṃ parama-śubha-svabhāvatvaṃ ca smṛtvāha --

aho bakī yaṃ stana-kāla-kūṭaṃ
jighāṃsayāpāyayad apy asādhvī |
lebhe gatiṃ dhātry-ucitāṃ tato'nyaṃ
kaṃ vā dayāluṃ śaraṇaṃ vrajema || [BhP 3.2.23]

dhātryā yā ucitā gatis tām eva ||

|| 3.2 || sa eva || 337 ||

[338]

atha gokule'pi śrīmad-vraja-vadhū-sahita-rāsādi-līlātmakasya parama- vaiśiṣṭyam āha -

vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ
śraddhānvito yaḥ śṛṇuyād atha varṇayed vā |
bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ
hṛd-rogam āśv apahinoty acireṇa dhīraḥ || [BhP 10.33.39]

ca-kārād anyac ca | atheti vātha | śṛṇuyād vā varṇayed vā | upalakṣaṇaṃ caitad dhyānādeḥ | parāṃ yataḥ parā nānyā kutracid vidyate tādṛśīm | hṛd- rogaṃ kāmādikam api śīghram eva tyajati | atra sāmānyato'pi paramatva- siddhes tatrāpi parama-śreṣṭha-śrī-rādhā-saṃvalita-līlā-maya-tad-bhajanaṃ tu paramatamam eveti svataḥ sidhyati | kintu rahasya-līlā tu pauruṣa- vikāravad indriyaiḥ pitṛ-putra-dāsa-bhāvaiś ca nopāsyā (page 179) svīya- bhāva-virodhāt | rahasyatvaṃ ca tasyāḥ kvacid alpāṃśena kvacit tu sarvāṃśeneti jñeyam |

|| 10.33 || śrī-śukaḥ || 338 ||

[339]

tatra te bhakti-mārgāḥ darśitāḥ | atra ca śrī-guroḥ śrī-bhagavato vā prasāda- labdhaṃ sādhana-sādhya-gataṃ svīya-sarvasva-bhūtaṃ yat kim api rahasyaṃ tat tu na kasmaicit prakāśanīyam | yathāha -

naitat parasmā ākhyeyaṃ pṛṣṭayāpi kathañcana |
sarvaṃ sampadyate devi deva-guhyaṃ susaṃvṛtam || [BhP 8.17.20]

sampadyate phaladaṃ bhavati |

|| 8.17 || śrī-viṣṇur aditim || 339 ||

[340]

tad evaṃ sādhanātmikā bhaktir darśitā | tatra siddhi-kramaś ca śrī- sūtopadeśārambhe śuśrūṣoḥ śraddadhānasya [BhP 1.2.16] ity ādinā darśitaḥ | yathā ca śrī-nārada-vākye ahaṃ purātīta-bhave'bhavam [BhP 1.5.23] ity ādau | yathā ca śrī-kapila-deva-vākye satāṃ prasaṅgān mama vīrya-saṃvidaḥ [BhP 3.25.22] ity ādau | atra kaivalya-kāmāyāṃ bhaktyā pumān jāta-virāgaḥ [BhP 3.25.23] ity ādinā | śuddhāyāṃ naikātmatāṃ me spṛhayanti kecit [BhP 3.25.31] ity ādinā kramo jñeyaḥ | tathā śuddhāyām eva śrī-prahlāda-kṛta- daitya-bālānuśāsane guru-śuśrūṣayā [BhP 7.7.25] ity ādinā | tam evaṃ kramam eva saṅkṣipya sa-dṛṣṭāntam āha --

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika eka-kālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣud-apāyo'nu-ghāsam ||

ity acyutāṅghriṃ bhajato'nuvṛttyā
bhaktir viraktir bhagavat-prabodhaḥ |
bhavanti vai bhāgavatasya rājaṃs
tataḥ parāṃ śāntim upaiti sākṣāt || [BhP 11.2.42-43]

ṭīkā ca - prapadyamānasya hariṃ bhajataḥ puṃso bhaktiḥ prema-lakṣaṇā pareśānubhavaḥ premāspada-bhagavad-rūpa-sphūrtis tayā nirvṛtasya tato'nyatra gṛhādiṣu viraktir ity eṣā | trika eka-kālo bhajana-sama-kāla eva syāt | yathāśnato bhuñjānasya tuṣṭiḥ sukhaṃ puṣṭir udara-bharaṇaṃ kṣn- nivṛttiś ca pratigrāsaṃ syuḥ | upalakṣaṇam etat pratisiktham api yathā syus tadvat | evam evaikasmin bhajane kiñcit premādi-trike jāyamāna anuvṛttyā bhajataḥ parama-premādi jāyate bahu-grāsa-bhojina iva parama-tuṣṭy-ādi | tataś ca bhagavat-prasādena kṛtārtho bhavatīty āha - ity acyutāṅghrim ity eṣā |

śāntiṃ kṛtārthatvam | sākṣād antar bahiś ca prakaṭita-parama- puruṣārthatvād avyavadhānenaivety arthaḥ | pūrva-padya-bhakty-ādīnāṃ tuṣṭy-ādayaḥ krameṇaiva dṛṣṭāntā jñeyāḥ | uttaratrāpy etat-krameṇa bhakti-tuṣṭyoḥ sukhaika-rūpatvāt puṣṭy-anubhavayor ātma-bharaṇaika- rūpatvāt | kṣud-apāya-viraktyoḥ śānty-eka-rūpatvāt | yadyapi bhuktavato'nne'pi vaitṛṣṇyaṃ jāyate bhagavad-anubhavinas tu viṣayāntara eveti vaidharmyam | tathāpi vastv-antara-vaitṛṣṇyāṃśa eva dṛṣṭānto gamyata iti ||

|| 11.2 || śrī-kavir nimim || 340 ||

tad etad vyākhyātam abhidheyam | atrānyo'pi viśeṣaḥ śāstra-mahājana- dṛṣṭy-anusandheyaḥ |

(page 180)

guruḥ śāstraṃ śraddhā rucir anugatiḥ siddhir iti me
yad etat tat sarvaṃ caraṇa-kamalaṃ rājati yayoḥ |
kṛpā-mādhvīkena snapita-nayanāmbhoja-yugalau
sadā rādhā-kṛṣṇāv śaraṇa-gatī tau mama gatiḥ ||

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-

bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe śrī-
bhakti-sandarbho nāma pañcamaḥ sandarbhaḥ ||

samāptaś cāyaṃ śrī-bhakti-sandarbhaḥ ||

[*ENDNOTE #1] Not found. [*ENDNOTE #2] vāta-vāsanā ye munayo or ṛṣayaḥ |

[*ENDNOTE #3] Jīva's reading has aṅgirasa-śākhādhyāpakena. He also
skips mention of the tāpanīyopaniṣad-adhyāpaka.
[*ENDNOTE #4] avaiṣṇavopadiṣṭena mantreṇa na parā gatiḥ ||

avaiṣṇavopadiṣṭaṃ cet pūrva-mantra-varaṃ dvayam |
punaś ca vidhinā samyak vaiṣṇavād grāhayed guroḥ || [PadmaP 6.226.1-2]

[*ENDNOTE #5] In HBV 11.615, these verses are attributed to the Gautamīya- tantraī

śrī-prīti-sandarbhaḥ

tau santoṣayatā santau śrīla-rūpa-sanātanau |
dākṣiṇātyena bhaṭṭena pnuar etad vivicyate ||o||

tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam |
paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||o||

[1]

atha prīti-sandarbho lekhyaḥ | iha khalu śāstra-pratipādyaṃ parama-tattvaṃ sandarbha-catuṣṭayena pūrvaṃ sambaddham | tad-upāsanā ca tad-anantara- sandarbheṇābhihitā | tat-krama-prāptatvena prayojanaṃ khalv adhunā vivicyate |

puruṣa-prayojanaṃ tāvat sukha-prāptir duḥkha-nivṛttiś ca | śrī-bhagavat- prītau tu sukhatvaṃ duḥkha-nivartakatvaṃ cātyantikam iti | etad uktaṃ bhavati yat khalu parama-tattvaṃ śāstra-pratipādyatvena pūrvaṃ nirṇītaṃ, tad eva sad- ananta-paramānandatvena siddham | śrutāv api saiṣānandasya mīmāṃsā bhavati ity ārabhya mānuṣānandataḥ prājātyānanda-paryantaṃ daśa-kṛtvaḥ śata-guṇitatayā krameṇa teṣām ānandotkarṣa-parimāṇaṃ pradarśya punaś ca tato'pi śata-guṇatvena para-brahmānandaṃ pradarśyāpy aparitoṣāt yato vāco nivartante ity ādi ślokena tad-ānandasyānantyatvam eva sthāpitaṃ vilakṣaṇatvaṃ ca | ko hy evānyāt kaḥ prāṇyāt yad eṣa ākāśa ānando na syād ity anena nānā-svarūpa-dharmato'pi tasya kevalānanda-svarūpatvam eva ca darśitam | tathābhūta-mārtaṇḍādi-maṇḍalasya kevala-jyotiṣṭvavat |

atha jīvaś ca tadīyo'pi taj-jñāna-saṃsargābhāva-yuktatvena tan-māyā- parābhūtaḥ sann ātma-svarūpa-jñāna-lopān māyā-kalpitopādhyāveśāc cānādi-saṃsāra-duḥkhena sambadhyata iti paramātma-sandarbhādāv eva nirūpitam asti | tata idaṃ labhyate parama-tattva-sākṣātkāra-lakṣaṇaṃ taj- jñānam eva paramānanda-prāptiḥ | saiva parama-puruṣārtha iti | svātmājñāna-nivṛttiḥ duḥkhātyanta-nivṛttiś ca nidāne tad-ajñāne gate sati svata eva sampadyate | pūrvasyāḥ parama-tattva-svaprakāśatābhivyakti- lakṣaṇa-mātrātmakatvād uttarasyāś ca dhvaṃsābhāva-rūpatvād anaśvaratvam | uktaṃ ca pūrvasyāḥ parama-puruṣārthatvaṃ dharmasya hy apavargasya ity ādinā [BhP 1.2.9],

tac-chraddadhānā munayo jñāna-vairāgya-yuktayā | paśyanty ātmani cātmānaṃ bhaktyā śruta-gṛhītayā || ity antena [BhP 1.2.12] |

svataḥ sarva-duḥkha-nivṛttiś ca tatraivoktā - bhidyate hṛdaya-granthir [BhP 1.2.13] ity ādinā | śrī-viṣṇu-purāṇe ca -

nirastātiśayāhlāda-sukha-bhāvaika-lakṣaṇā | bheṣajaṃ bhagavat-prāptir ekāntātyantikī matā || [ViP 6.5.59] iti |

śrutau ca - ānandaṃ brahmaṇo vidvān na bibheti kutaścaneti [TaittU 2.4.1] | eṣa eva ca mukti-śabdārthaḥ | saṃsāra-bandha-ccheda-pūrvakatvāt | yathoktaṃ śrī-sūtena -

yadaivam etena viveka-hetinā māyā-mayāhaṅkaraṇātma-bandhanam | chittvācyutātmānubhavo 'vatiṣṭhate tam āhur ātyantikam aṅga samplavam || [BhP 12.4.34] iti |

acyutākhye ātmani paramātmani anubhavo yasya tathābhūtaḥ san avatiṣṭhate yat tam ātyantikaṃ samplavaṃ muktim āhur ity arthaḥ |

atha muktir hitvānyathā-rūpaṃ svarūpeṇa vyavasthitir ity [BhP 2.10.6] etad api tat-tulyārtham eva | yataḥ svarūpeṇa vyavasthitir nāma svarūpa-sākṣātkāra ucyate | tad-avasthāna-mātrasya saṃsāra-daśāyām api sthitatvāt | anyathā- rūpatvasya ca tad-ajñāna-mātrārthatvena tad-dhānau taj-jñāna-paryavasānāt | svarūpaṃ cātra mukhyaṃ paramātma-lakṣaṇam eva | raśmi-paramāṇūnāṃ sūrya iva sa eva hi jīvānāṃ paramo'ṃśi-svarūpaḥ | yathoktaṃ brahmāṇaṃ prati śrīmatā garbhodaśāyinā -

yadā rahitam ātmānaṃ bhūtendriya-guṇāśayaiḥ | svarūpeṇa mayopetaṃ paśyan svārājyam ṛcchati || [BhP 3.9.33] iti |

upetaṃ yuktam ity evākliṣṭo'rthaḥ | jīva-svarūpasyaiva gauṇānandatvaṃ darśitam | tasmāt priyatamaḥ svātmety uktvā [BhP 10.14.54] -

kṛṣṇam enam avehi tvam ātmānam akhilātmanām |
jagad-dhitāya so'py atra dehīvābhāti māyayā || ity anena [BhP 10.14.55],

jīva-parayor abheda-vādas tu paramātma-sandarbhādau viśeṣato'pi parihṛto'sti | ataeva niradhārayac chrutiḥ raso vai saḥ rasaṃ hy evāyaṃ labdhvānandī bhavati [Taitt 2.7.1] iti | atrāṃśenāṃśi-prāptiś ca dvidhā yojanīyā | tatrādyā brahma-prāptir māyā-vṛtty-avidyā-nāśānantaraṃ kevala- tat-svarūpa-śakti-lakṣaṇa-tad-vijñānāvirbhāva-mātram | sā ca sva-sthāna eva vā syāt | krameṇa sarva-loka-sarvāvaraṇātikramānantaraṃ vā syāt | upāsanā- viśeṣānusāreṇa | dvitīyā bhagavat-prāptiś ca tasya vibhor apy asarva- prakaṭasyatasminn evāvirbhāvena | vibhunāpi vaikuṇṭhe sarva-prakaṭena tenācintya-śaktinā sva-caraṇāravinda-sānnidhya-prāpaṇayā ca |

tad evaṃ sthite, sā ca muktir utkrānta-daśāyāṃ jīva-daśāyām api bhavati | utkrāntasyopādhy-abhāve'pi tadīya-svaprakāśatā-lakṣaṇa- dharmāvyavadhānasyaitat-sākṣātkāra-rūpatvāt | jīvatas tat-sākṣātkāreṇa māyā-kalpitasyānyathā-bhāvasya mithātvāvabhāsāt saiṣā muktir evātyantika-puruṣārthatayopadiśyate -

tatrāpi mokṣa evārtha ātyantikatayeṣyate |
traivargyo 'rtho yato nityaṃ kṛtānta-bhaya-saṃyutaḥ || [BhP 4.22.35]

iti śrī-pṛthuṃ prati śrī-sanat-kumāreṇa | śrutiś ca - yenāhaṃ nāmṛtaḥ syāṃ kim ahaṃ tena kuryām [BAU 2.4.3] iti | tad evaṃ parama-tattva- sākṣātkārātmakasya tasya mokṣasya parama-puruṣārthatve sthite punar vivicyate | tac ca paramaṃ tattvaṃ dvidhāvirbhavati | aspaṣṭa-viśeṣatvena spaṣṭa-svarūpa-bhūta-viśeṣatvena ca | tatra brahmākhyāspaṣṭa-viśeṣa-para- tattva-sākṣātkārato'pi bhagavat-paramātmādy-ākhya-spaṣṭa-viśeṣa-tat- sākṣātkārasyotkarṣaṃ bhagavat-sandarbhe [87] -

jijñāsitam adhītaṃ ca brahma yat tat sanātanam |
tathāpi śocasy ātmānam akṛtārtha iva prabho || [BhP 1.5.4]

ity ādi-prakaraṇa-praghaṭṭakena darśitavān asmi | atrāpi vacanāntaraṃ darśayiṣyāmi | tasmāt paramātmatvādi-lakṣaṇa-nānāvastha-bhagavat- sākṣātkāra eva tatrāpi paramaḥ | tatra saty api nirupadhi-prīty-āspadatva- svabhāvasya tasya svarūpa-dharmāntara-vṛnda-sākṣātkṛtau paramatve prīti- bhakty-ādi-saṃjñaṃ priyatva-lakṣaṇa-dharma-viśeṣa-sākṣātkāram eva paramatamatvena manyante | tayā prītyaivātyantika-duḥkha-nivṛttiś ca | yāṃ prītiṃ vinā tat-svarūpasya tad-dharmāntara-vṛndasya ca sāksātkāro na sampadyate | yatra sā tatrāvaśyam eva sampadyate | yāvaty eva prīti-sampattis tāvaty eva tat-sampattiḥ | sampadyamāne sampanne ca tasmin sādhikam āvirbhavati | tad etat sarvam api yuktam eva | parama-sukhaṃ khalu bhagavatas tad-guṇa-vṛndasya ca svarūpam | sukhaṃ ca nirupādhi-prīty-āspadam | tatas tad-anubhave prīter eva mukhyatvam iti | tasmāt puruṣeṇa saiva sarvadānveṣitavyeti puruṣa-prayojanatvaṃ tatraiva paramatamam iti sthitam | krameṇodāhriyate |

tatra saty apīty ādikam -

sarvaṃ mad-bhakti-yogena mad-bhakto labhate 'ñjasā svargāpavargaṃ mad-dhāma kathañcid yadi vāñchati || [BhP 11.20.33]

ity ādi śrī-bhagavad-vākyādau | tayety ādikam |

prītir na yāvan mayi vāsudeve na mucyate deha-yogena tāvat | [BhP 5.5.6] iti śrī-ṛṣabhadeva-vākye |

yām ity ādikaṃ -

bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām | [BhP 11.14.21] iti śrībhagavad-vākye |

sampadyamāne ity ādikaṃ - mad-rūpam advayaṃ brahma madhyādyanta-vivarjitam | sva-prabhaṃ saccidānandaṃ bhaktyā jānāti cāvyayam || iti vāsudevopaniṣadi |

yatretyādikaṃ - bhaktir evainaṃ nayati, bhaktir evainaṃ darśayati bhakti-vaśaḥ puruṣo bhaktir eva bhūyasī || iti māṭhara-śrutau | yāvatītyādikam -

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika eka-kālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣud-apāyo 'nu-ghāsam || kavi-yogeśvara-vākye [BhP 11.2.42]

evaṃ tat tvam asi [ChU 6.8.7] ity-ādi-śāstram api tat-prema-param eva jñeyam | tvam evāmuka itivat | kiṃ ca loka-vyavahāro'pi tat-para eva dṛśyate | sarve hi prāṇinaḥ prīti-tātparyakā eva | tad-artham ātma-vyayāder api darśanāt | kintu yogya-viṣayam alabdhvā tais tatra tava sā parivarjyate | ataḥ sarvair eva yoga-tad-viṣaye'nveṣṭum iṣṭe sati śrī-bhagavaty eva tasyāḥ paryavasānaṃ syād iti | tad evaṃ bhagavat-prīter eva parama-puruṣārthatve samarthite sādhūktaṃ ôatha prīti-sandarbho lekhyaö ity ādi |

sa eṣa eva parama-puruṣārthaḥ krama-rītyā sarvopari darśayituṃ saṃdṛbhyate | tatrokta-lakṣaṇasya mukti-sāmānyasya śāstra-prayojanatvam āha - sarva-vedāntety ādau kaivalyaika-prayojanam iti [BhP 12.13.12] | kevalaḥ śuddhaḥ tasya bhāvaḥ kaivalyam | tad ekam eva prayojanaṃ parama- puruṣārthatvena pratipādyaṃ yasya tad idaṃ śrī-bhāgavatam iti pūrva- ślokasthenānvayaḥ | doṣa-mūlaṃ hi jīvasya parama-tattva-jñānābhāva evety uktam - bhayaṃ dvitīyābhiniveśataḥ syād ity ādau [BhP 12.2.37], īśād apetasyety ādibhiḥ | atas taj-jñānam eva śuddhatvam iti kaivalya-śabdasyātra pūrvavat tad-anubhava eva tāt-paryam |

athavā kaivalya-śabdena paramasya svabhāva evocyate | yathā skānde -

brahmeśānādibhir devair yat prāptuṃ naiva śakyate | sa yat svabhāvaḥ kaivalyaṃ sa bhavān kevalo hare || iti |

kvacit svārthika-tad-dhitāntena kaivalya-śabdenāpi parama ucyate | yathā śrī- dattātreya-śikṣāyāṃ -

parāvarāṇāṃ parama āste kaivalya-saṃjñitaḥ | kevalānubhavānanda-sandoho nirupādhikaḥ || iti [BhP 11.9.18] |

tathāpy ubhayathaiva tad-anubhava eva tāt-paryam | tat-svabhāvam eva vā | tam evānubhāvayitum idaṃ śāstraṃ pravṛttam ity arthaḥ |

|| 12.13 || śrī-sūtaḥ || 1 ||

[2]

tathā cānyatra -

etāvān eva manujair yoga-naipuṇya-buddhibhiḥ |
svārthaḥ sarvātmanā jñeyo yat-parātmaika-darśanam || [BhP 6.16.63]

ṭīkā ca - na cātaḥ paraḥ puruṣo'stītyāha etāvān iti | parasyātmana ekaṃ darśanam iti yat etāvān evety eṣā | paramātmanaḥ kevalasya darśanam iti vā |

|| 6.16 || śrī-śaṅkarṣaṇaś citreketum || 2 ||

[3]

saiṣā hi muktir utkrānta-daśāyāṃ dvidhā bhavati sadya eva ca, krama-rītyā ca | tatra pūrvā | dvitīye sthiraṃ sukhaṃ cāsanam [BhP 2.2.15] ity ādi prakaraṇānte visṛjet paraṃ yata ity atra [BhP 2.2.21] | uttarā ca tad-anantaraṃ yadi prayāsyan nṛpa pārameṣṭyam ity ādau [BhP 2.2.22] tenātmanātmānam upaiti śāntam ity atra [BhP 2.2.31] | jīvad-daśāyām api sā tu tad-viśeṣaṣv agrato darśanīyā | tatra brahma-sākṣātkāra-lakṣaṇāṃ jīvan-muktim āha -

yatreme sad-asad-rūpe pratiṣiddhe sva-saṃvidā |
avidyayātmani kṛte iti tad-brahma-darśanam || [BhP 1.3.33]

yatra yasmin darśane sthūla-sūkṣma-rūpe śarīre sva-saṃvidā jīvātmanaḥ svarūpa-jñānena pratiṣiddhe bhavataḥ | kena prakāreṇa ? vastuta ātmani te na sta eva kintv avidyayaivātmani kṛte adhyaste iti etat prakāreṇety arthaḥ | tad brahma-darśanam iti yat-tador anvayaḥ | brahmaṇo darśanaṃ sākṣātkāraḥ | yatra sva-saṃvidety uktyā jīva-svarūpa-jñānam api tad-āśrayam eva bhavati iti | tathā kevala-sva-saṃvidā te niṣiddhe na bhavata iti ca jñāpitam | tataś ca jīvata evāvidyā-kalpita-māyā-kārya-sambandha- mithyātva-jñāpaka-jīva-svarūpa-sākṣātkāreṇa tādātmyāpanna-brahma- sākṣātkāro jīvan-mukti-viśeṣa ity arthaḥ ||

||1.3|| śrī-sūtaḥ || 3 ||

[4]

īdṛśam eva tan-mukti-lakṣaṇaṃ śrī-kāpileye muktāśrayam (BhP 3.28.35-38) ity ādi-catuṣṭaye darśitam | tatra hi pratinivṛtta-guṇa-pravāhaḥ san ātmānam parmātmānam īkṣata iti muktāśrayam ity ādau sva-svarūpa-bhūte mahimni avasthito niṣṭhāṃ prāptaḥ sann upalabdha-parātma-kāṣṭha iti so'py etayety ādau svarūpaṃ jīva-brahmaṇo yāthātmyaa-madhyagamad iti dehaṃ cety ādau | evaṃ pratibuddha-vastur iti deho'pīty ādau ceti | tasmād asya prārabdha-karma-mātrāṇām anabhiniveśenaiva bhogaḥ | evam evoktaṃ tatra ko mohaḥ kaḥ śoka ekatvam anupaśyata iti (Īśopaniṣad 7) |

athāntimāṃ brahma-sākṣātkāra-lakṣaṇāṃ muktim āha -

yady eṣoparatā devī māyā vaiśāradī matiḥ |
sampanna eveti vidur mahimni sve mahīyate || (BhP 1.3.34)

eṣā jīvan-mukti-daśāyāṃ sthitā viśāradena parameśvareṇa dattā devī dyotamānā matir vidyā tad-rūpā yā māyā svarūpa-śakti-vṛtti-bhūta- vidyāvirbhāva-dvāra-lakṣaṇā sattvamayī māyā-vṛttiḥ sā yadi uparatā nivṛttā bhavati | tadā vyavadhānābhāsasyāpi rāhityāt sampanno labdha- brahmānanda-sampattir eveti vidur munayaḥ | tataś ca tat-sampatti-lābhāt sve mahimni svarūpa-sampattāv api mahīyate pūjyate | prakṛṣṭa-prakāśo bhavatīty arthaḥ ||

|| 1.3 || śrī-sutaḥ || 4 ||

[5]

atra pūrve tattva-bhagavat-paramātma-sandarbheṣv evaṃ mūlyena śruty- ādibhiś ca partipāditam | (page 6)

jīvākhya-samaṣṭi-śakti-viśiṣṭasya parama-tattvasya khalv aṃśa eko jīvaḥ | sa ca tejo-maṇḍalasya bahiś cara-raśmi-paramāṇur iva parama-cid-eka-rasasya tasya bahiś cara-cit-paramāṇuḥ | tatra tasya vyāpakatvāt tad-eka-deśatvam eva jīve syāt | nirākāratayā tad-ekadeśatvaṃ na viruddham | tathāpi bahiścaratvaṃ tad-āśrayitvāt | taj-jñānābhāvāt chāyayā raśmivat māyayābhibhāvyatvāc ca bahiścaratvaṃ vyapadiśyate | raśmi-sthānīyatvaṃ ca tad-vyatirekād vyatirekitayā yas tadāśrayi-bhāvaḥ | yā ca pūrva-yuktyā bahiścaratve'py ekavastutva-śrutis tadādibhir gamyate | śaktitvaṃ ca tad- rūpatayaiva tadīya-līlopakaraṇatvāt | aṇutvaṃ ca śabdāt hari-candana- binduvat tasya prabhāva-lakṣaṇa-guṇenaiva sarva-deha-vyāpteḥ | sarvaṃ caitat paramasyācintya-śaktimayatvād aviruddham iti pūrvaṃ dṛḍhīkṛtam asti śrutes tu śabda-mūlatvāt [Vs 2.1.17] iti nyāyena, ekadeśa-sthitasyāgner ity ādinā ca | tatra jīveśvarayor atyantābhede yugapad avidyāvidyāśratvāy-anupapattiś ca pūrvaṃ vivṛtā | tattvam asi ity ādau lakṣaṇā tv atyantābhede tad-aṃśatve ca samānaiva | parama-tattvasya niraṃśatva-śrutis tu dvidhā pravartate | tatra kevala-viśeṣya-lakṣaṇa-nirdeśa-parāyā mukhyaiva pravṛttiḥ | ānanda- mātratvāt tasya | ānandaika-rūpasya tasya svarūpa-śakti-viśiṣṭasya nirdeśa- parāyās tu prākṛtāṃśa-leśa-rāhitya-mātre tātparyād gauṇī pravṛttiḥ | sarva- śakti-viśiṣṭasya tasya tu sarvāṃśitvaṃ gītam eva |

tad evaṃ tasya raśmi-paramāṇu-sthānīyāṃśatve siddhe tadvat sarvasyām api daśāyāṃ kartṛtva-bhoktṛtvādi-svarūpa-dharmā api sidhyanti | tadvad eva ca parameśvara-śakty-anugraheṇaiva te kārya-kṣamā bhavanti tatra teṣāṃ prakṛti-vikāra-maya-kartṛtvādikaṃ tadīya-māyā-śakti-mayānugraheṇa | ataeva tat-sambandhāt teṣāṃ saṃsāraḥ | svānubhava-brahmānubhava- bhagavad- (page 7) anubhava-kartṛtvādikaṃ tu tadīya-svarūpa-śakty- anugraheṇa | yatra tasya sarvam ātmaivābhūt tat kena kaṃ paśyed [BAU 2.4.14] śrutiś ca | tat-svarūpa-śaktiṃ vinā tad-darśanāsāmārthyaṃ dyotayati yam evaiṣa vṛṇute tena labhya [KaṭhU 1.2.23] ity ādi-śruteḥ |

ataeva svarūpa-śakti-sambandhān māyāntardhāne teṣāṃ saṃsāra-nāśaḥ | yeṣāṃ tu mate muktāv ānandānubhavo nāsti | teṣāṃ pumarthatā na sampadyate | sato'pi vastunaḥ sphuraṇābhāve nirarthakatvāat | na ca sukham ahaṃ syām iti kasyacid icchā, kintu sukham ahan anubhavāmi ity eva | tataś ca pravṛtty-abhāvāt tādṛśa-puruṣārtha-sādhana-preraṇāpi śāstre vyarthaiva syāt | tan-mate kevalānanda-rūpasyājñāna-duḥkha-sambandhāsambhavāt tan- nivṛtti-rūpaś ca puruṣārtho na ghaṭate | vigītaṃ tv īdṛśa-puruṣārthatvaṃ prācīnabarhiṣaṃ prati śrī-nārada-vākye duḥkha-hāniḥ sukhāvāptiḥ śreyas tan neha ceṣyate [BhP 4.25.4] tasmād asty evānubhavaḥ | tathā ca śrutiḥ - rasaṃ hy evāyaṃ labdhvānandī bhavati iti | ātma-ratiḥ ātma-krīḍaḥ [ChāU 7.25.2] ity ādiś ca |

yathā viṣṇudharme -

bhinne dṛtau yathā vāyur naivānyaḥ saha vāyunā |
kṣīṇa-puṇyāgha-bandhas tu tathātmā brahmaṇā saha ||

tataḥ samasta-kalyāṇa-samasta-sukha-sampadām |
āhlādam anyam akalaṅkam avāpnoti śāśvatam ||

brahma-svarūpasya tathā hy ātmano nityadaiva saḥ |
vyutthānakāle rājendra āste hi atirohitaḥ ||

ādarśasya malābhāvād vaimalyaṃ kāśate yathā |
jñānāgni-dagdha-heyasya sa hlādo hy ātmanas tathā ||

yathā heya-guṇa-dhvaṃsād avabodhādayo guṇāḥ |
prakāśante na janyante nityā evātmano hi te ||

jñānaṃ vairāgyam aiśvaryaṃ dharmaś ca manujeśvara |
ātmano brahma-bhūtasya nityam eva catuṣṭayam ||

etad advaitam ākhyātam eṣa eva tavoditaḥ | ayaṃ viṣṇur idaṃ brahma tathaitat satyam uttamam || iti |

atra jīva-brahmaṇor aṃśāṃitvāṃśenaiva vāyu-dṛṣṭāntaḥ | aṃśatve'pi bahiraṅgatvaṃ tv anyato jñeyam | ataḥ pṛthag-īśvare svarūpa-bhūtānubhave ca sati tad-vaimukhyenānādinā labdha-cchidrayeśa-māyayā tad-anubhava- lopādeḥ sambhavāt kathañcit sāmmukhyena tad-anugrahān nivṛttiś cāsti | ānandaṃ brahmaṇo vidvān [TaittU 2.4.1] ity ādi śruteḥ | na tasmāt prāṇā utkrāmanti atraiva samavalīyante brahmaiva san brahmāpy eti [BAU 4.4.6] ity atrāpi |

anyo brahma-bhāvas tathānyo brahmaṇy apyaya iti spaṣṭam | brahma- bhāvānantaraṃ tad-apyayasya punar abhidhānāt | apy eteḥ karmatayā brahma- nirdeśāc ca | tataś ca brahmaiva sann iti tat-sāmya-tat-tādātmyāpattyāv abheda-nirdeśaḥ | evaṃ brahma veda brahmaiva bhavati [MuṇḍU 3.2.8] ity atrāpi vyākhyeyam |

kvacid ekatva-śabdenāpi tathaivocyate | atra tat-sāmyaṃ yathoktam - nirañjanaṃ parama-sāmyam upaiti [MuṇḍU 3.2.3] ity ādi śrutau | idaṃ jñānam upāśritya mama sādharmyam āgatā (page 8) [Gītā 14.2] iti gītopaniṣatsu ca |

ubhayaṃ coktaṃ spaṣṭam eva -

yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati |
evaṃ muner vijānata ātmā bhavati gautama || [Kaṭh U 2.1.15]

tatraiva-kāreṇa na tu tad eva bhavati na tu vā tad-asādharmyeṇa pṛthag upalabhyata iti dyotyate | skānde ca -

udake tūdakaṃ siktaṃ miśram eva yathā bhavet |
tad vai tad eva bhavati yato buddhiḥ pravartate ||

evam evaṃ hi jīvo'pi tādātmyaṃ paramātmanā | prāpto'pi nāsau bhavati svātantryādi-viśeṣaṇāt || iti |

bimba-pratibimba-nirdeśaś ca ambuda-grahaṇād [Vs. 3.2.19] ity ādi-sūtra- dvaye gauṇa eva yojitaḥ | evam evaiṣa saṃprasādo'smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate [ChāU 8.12.3] ity atrāpi tathaiva bhedaḥ pratipāditaḥ | śrī-viṣṇu-purāṇe'pi vibheda-janake'jñāne nāśam [ViP 6.7.84] ity ādau devādi-bheda-nāśānantaraṃ brahmātmanor bhedaṃ na ko'py asantaṃ kariṣyati api tu santam eva kariṣyatīti vyākhyātam eva |

evam eva ṭīkā-kṛdbhiḥ sammataṃ śrī-gopānāṃ brahma-sampatty-anantaram api vaikuṇṭha-darśanam | tasmāt sādhu vyākhyātam yady eṣoparata ity ādi [BhP 1.3.34] tad evaṃ brahma-sampattir vyākhyātā |

tatra śrī-viṣṇu-purāṇe paramārtha-nirṇaye rahūgaṇaṃ prati jaḍa-bharata- vākyaṃ yathā | tatra kevala-brahmānubhavasyaiva parmārthatvaṃ nirṇetuṃ yajñādy-apūrvasya tāvad aparamārthatvaṃ caturbhir uktam --

ṛg-yajuḥ-sāma-niṣpādyaṃ yajña-karma-mataṃ tava |
paramārtha-bhūtaṃ tatrāpi śrūyatāṃ gadato mam ||

yat tu niṣpādyate kāryaṃ mṛdā kāraṇa-bhūtayā |
tat-kāraṇānugamanāj jāyate nṛpa mṛn-mayam ||

evaṃ vināśi-dravyaiḥ samid-ājya-kuśādibhiḥ |
niṣpādyate kriyā yā tu sā bhavitrī vināśinī ||

anāśī paramārthaś ca prājñair abhupagamyate | tat tu nāśi na sandeho nāśi-dravyopapāditam || [ViP 2.14.21-24] iti |

etad-dṛṣṭāntena pūjādimaya-bhakter api tādṛśatvaṃ nānumeyam | apūrvavad-bhakter niṣpādyatvābhāvāt | guṇamayaṃ hi niṣpādyaṃ syāt nāguṇamayam | kaivalyaṃ sāttvikaṃ jñānam [BhP 11.25.24] ity ārabhya
ekādaśe śrī-bhagavataivāguṇamayatvam aṅgīkṛtam | ataḥ svarūpa-śakti- vṛtti-viśeṣatvena tasyāḥ bhagavat-prasāde sati svayam āvirbhāva eva na janma | (page 9)

sa cāvirbhāvo'nanta eva tadīya-phalānantya-śravaṇāt | tasmāt parmeśvarānāśrayatvaṃ tatropādhir bhaviṣyati | hiṃsāyāṃ pāpotpatty- anumitāv avihitatatvavat | jñāna-prakaraṇe cāsmin bhaktir na prastūyata iti sādhāraṇa-yajñādikam upādāyaiva pravṛttiś ceyam | tad evaṃ yajñādi- karmāpūrvasya vināśitvād aparamārthatvam uktvā niṣkāma-karmaṇo'pi sāhdanatvenārthāntarasyaiva sādhyatvāt tādṛśatvam uktam ekena --

tad evāphaladaṃ karma paramārtho matas tava | mukti-sādhana-bhūtatvāt paramārtho na sādhanam || [ViP 2.14.25] iti | atra bhakteḥ sādhana-bhūtatve na tādṛśatvaṃ mantavyam | bhagavat-prema- vilāsa-rūpatayā siddhānām api tad-atyāga-śravaṇāt | tasmād idam api pūrvavat jñeyam |

nanu, śuddha-jīvātma-dhyānasya paramārthatvaṃ bhavet, mukti-daśāyām api sphūrty-aṅgīkāreṇa tad-rūpasya tasyānaśvaratvāt | tad-ācchādanād adhunā saṃsāra iti tasyaiva sādhyatvāc ca | tatroktam ekena --

dhyānaṃ ced ātmano bhūpa paramārthārtha-śabditam | bheda-kāri-parebhyas tat paramārtho na bhedavān || [ViP 2.14.26] iti |

yad-vijñānena sarva-vijñānaṃ bhavati tad eva brahma śrutau paramārthatvena pratijñātam | sarva-vijñāna-mayatvaṃ ca tasya sarvātmatvāt | agni-vijñānaṃ hi jvālā-visphuliṅgāder api vijñāpakaṃ bhavati | ekasya jīvasya tu tadīya-jīva- śakti-lakṣaṇāṃśa-paramāṇutvam ity atas tasya tat-sphuraṇasya ca bhedavato na paramārthatvam ity arthaḥ |

nanu jīvātma-paramātmanor ekatra-sthiti-bhāvanayātyanta-saṃyoge prādurbhūte sati tasyāpi sarvātmanā syāt, tad-abhedāpatteḥ | sa ca yogo na vinaśvaraḥ | jñānānantara-siddhatvāt | tasmāt tayor yoga eva paramārtho bhavatu | tatroktam ekena --

paramātmātmanor yogaḥ paramārtha itīṣyate | mithyaitad anyad dravyaṃ hi naiti tad-dravyatāṃ yataḥ || [ViP 2.14.27] iti |

etat paramārthatvaṃ mithyaiveṣyata ity arthaḥ | hi niścitam | yato yasmāt jīva- lakṣaṇam anyad dravyaṃ tad-dravyatāṃ paramātma-lakṣaṇa-dravyatāṃ na yāti | tasmāt mahā-tejaḥ praviṣṭa-svalpa-tejovad atyanta-saṃyogato'py abhedānupapattes tayor yogo'pi na paramārtha iti bhāvaḥ | athavātra yoga- śabdenaikatvam evocyate | tataś caitad ekatvam iti vyākhyeyam | śeṣaṃ pūrvavat |

tad evaṃ pūrva-pakṣān niṣidhya uttara-pakṣaṃ sthāpayitum upakrāntam ekena --

tasmāt śreyāṃsy aśeṣāṇi nṛpaitāni na saṃśayaḥ | paramārthas tu bhūpālaa saṅkṣepāc chrūyatāṃ mama || [ViP 2.14.28] iti |

śreyāṃsi paramārtha-sādhanāni | paramārtha-nirdeśas trayeṇoktaḥ --

eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ |
janma-vṛddhyādi-rahita ātmā sarva-gato'vyayaḥ ||

para-jñānayo'sadbhirnāma-jāty-ādibhir vibhuḥ |
na yogavān na na yutko'bhūn naiva pārthiva yokṣyati ||

tasyātma-para-deheṣu sato'py ekamayaṃ hi yat | vijñānaṃ paramārtho'sau dvitano'tathya-darśinaḥ || [ViP 2.14.29-31] iti |

ekaḥ | na tu jīvā ivāneke | jvālā-visphūliṅgeṣv agnir iva sva-śaktiṣu sva- kāryeṣu sarveṣu vyāpnotīti vyāpi | sarva-gata ity anena jīva iva nākhaṇḍe dehe prabhāvenaiva vyāpīti jñāpitam | jīva-jñānād api paraṃ yaj-jñānaṃ tan- mayaḥ tat-prakāśa-pradhānaḥ | asadbhir iti viśeṣaṇāt bhagavad-rūpe prakāśye'pi sadbhiḥ svarūpa-siddhair eva nāmādibhir yogavān bhavatīti vijñāpitam | tasyaivaṃ-lakṣaṇasya paramātma-rūpeṇātma-para-deheṣu ātmanaḥ pareṣām api deheṣu tat-tad-upādhi-bhedena pṛthak pṛthag iva sato'pi ekaṃ tadīyaṃ sva-svarūpaṃ tan-mayaṃ tad-ātmakaṃ yad-vijñānaṃ tad- anubhavaḥ (page 10) asāv eva paramārthaḥ | anāśitvāt sādhyatvāt sarva- vijñānāntarbhāvavattvāc ceti bhāvaḥ | ye tu dvaitinaḥ tat-tad-upādhi-dṛṣṭyā tasyāpi bhedaṃ manyante | tad-vijñānena sarva-vijñānāntarbhāvaṃ ca na manyante | te punar atathya-darśina eveti |

tatropādhi-bhedair aṃśa-bhede'py abhedo dṛṣṭāntena sādhito dvābhyām -

veṇu-randhra-vibhedena bhedaḥ ṣaḍ-jādi-saṃjñtaḥ |
abheda-vyāpinī vāyos tathā tasya mahātmanaḥ ||

ekatvaṃ rūpa-bhedaś ca bāhya-karma-pravṛttijaḥ | devādibheda-madhyās te nāsty evācaraṇo hi saḥ || [ViP 2.14.32-33] iti |

tathā tasyaikatvam ity anvayaḥ | rūpasya tat-tad-ākārasya bhedas tu bāhyasya tadīya-bahiraṅga-cid-aṃśasya jīvasya yā karma-pravṛttis tato jātaḥ | sa tu paramātmā devādi-bhedam antaryāmitayaivādhiṣṭhāyās te tat-tad-upādhi- sambandhābhāvāc ca nāsty evāvaraṇaṃ yasya tathā-bhūtaḥ sann iti | tasmāt tasya devādi-rūpatā tu sva-līlā-mayy eveti bhāvaḥ |

atha śrī-bhagavat-sāksātkārasya muktitvam āha --
tato vidūrāt parihṛtya daityā; daityeṣu saṅgaṃ viṣayātmakeṣu |
upeta nārāyaṇam ādi-devaṃ; sa mukta-saṅgair iṣito 'pavargaḥ || [BhP 7.6.18]

ṭīkā ca - yasmāt sa evāpavarga iṣṭaḥ ity eṣā | atra nārāyaṇasyāpavargatvaṃ tat-sākṣātkṛtāv eva paryavasyati | tasyā eva saṃsāra-dhvaṃsa-pūrvaka- paramānanda-prāpti-rūpatvāt tad-astitva-mātratve tādṛśatvābhāvāc ca ||

|| 7.6 || śrī-prahlādaḥ || 5 ||

[6]

tathā -

satyāśiṣo hi bhagavaṃs tava pāda-padmam
āśīs tathānubhajataḥ puruṣārtha-mūrteḥ |
apy evam arya bhagavān paripāti dīnān
vāśreva vatsakam anugraha-kātaro 'smān || [BhP 4.9.17]

ṭīkā ca - he bhagavan ! puruṣārthaḥ paramānandaḥ sa eva mūrtir yasya tasya eva pāda-padmam | āśiṣo rājyādeḥ sakāśāt satyā āśīḥ paramārtha-phalam | hi niścitam | kasya, tathā tena prakāreṇa tvam eva puruṣārtha ity evaṃ niṣkāmatayā anubhajataḥ | yadyapy evaṃ tathāpi he arya he svāmin dīnān sakāmān apy asmān ity ādikā |

|| 4.9 || dhruvaḥ śrī-dhruva-priyam || 6 ||

[7]

sa cātma-sākṣātkāro dvividhaḥ | antarāvirbhāva-lakṣaṇo bahir-āvirbhāva- lakṣaṇaś ca | (page 11) yathā -

pragāyataḥ sva-vīryāṇi tīrtha-pādaḥ priya-śravāḥ | āhūta iva me śīghraṃ darśanaṃ yāti cetasi || [BhP 1.6.34] ity ādau |

te'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam || [BhP 3.15.38] ity ādau ca |

tatrāntaḥ-sākṣātkāre yogyatā śrī-rudra-gīte -

na yasya cittaṃ bahir-artha-vibhramaṃ
tamo-guhāyāṃ ca viśuddham āviśat |
yad-bhakti-yogānugṛhītam añjasā
munir vicaṣṭe nanu tatra te gatim || [BhP 4.24.59]

tatra teṣāṃ pūrvoktānāṃ satāṃ bhakti-yogenānugṛhītaṃ viśuddhaṃ yasya cittaṃ bāhyeṣv artheṣu bhrāntaṃ na bhavati tamo-rūpāyāṃ guhāyāṃ ca na viśati sa munir ity ādikaṃ ca vyākhyeyam |

bahiḥ-sākṣātkāre'pi vyatirekeṇa tathaiva nāradaṃ prati śrī-bhagavatoktam -

hantāsmin janmani bhavān mā māṃ draṣṭum ihārhati | avipakva-kaṣāyāṇāṃ durdarśo 'haṃ kuyoginām || [BhP 1.6.22] iti |

na kevalaṃ śuddha-cittatvam eva yogyatā | kiṃ tarhi ? tad-bhakti- viśeṣāviṣkṛta-tad-icchāmaya-tadīya-sva-prakāśatā-śakti-prakāśa eva mūla- rūpā sā, yat-prakāśena tad api niḥśeṣaṃ sidhyati |

yathā antaḥ-sākṣātkāre bhidyate hṛdaya-granthir [BhP 1.2.21] ity ādi | tathā bahiḥ-sākṣātkāre'pi śrī-saṅkarṣaṇaṃ prati citraketu-vākye, na hi bhagavan na ghaṭitam idaṃ tvad-darśanān nṝṇām akhila-pāpa-kṣayaḥ [BhP 1.16.44] iti | prahlādaṃ prati śrī-nṛsiṃha-vākye --

sa tvaṃ śādhi sva-bhṛtyān naḥ kiṃ deva karavāma he | etad-anto nṛṇāṃ kleśo yad bhavān akṣi-gocaraḥ || [BhP 10.86.49] iti |

tad evaṃ tat-prakāśena niḥśeṣa-śuddha-cittatve siddhe puruṣa-karaṇāni tadīya-sva-prakāśatā -śakti-tādātmyāpannatayaiva tat- prakāśatābhimānavanti syuḥ | tatra bhakti-viśeṣa-sāpekṣatvam uktam tac- chraddadhānā munayaḥ [BhP 1.2.12] ity ādau | tad-icchāmayety ādy- udāharaṇaṃ ca brahma-bhagavator aviśeṣatayaiva dṛśyate | yathā satyavrataṃ prati śrī-matsya-deva-vākye -

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam | vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38] iti | (page 12)

tathaiva hi brahmāṇaṃ prati śrī-bhagavad-vākye - manīṣitānubhāvo'yaṃ mama lokāvalokanam [BhP 2.9.21] iti | śrī-nārāyaṇādhyātme -

nityāvyakto'pi bhagavān īkṣyate nija-śaktitaḥ | tām ṛte puṇḍarīkākṣaṃ kaḥ paśyetāmitaṃ prabhum || iti |

śrutau ca -- yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanuṃ svām [KaṭhU 1.2.23] iti |

tatas tat-karaṇa-śuddhy-apekṣāpi tac-chakti-pratiphalanārtham eva jñeyā | evam api bhaktyā taṃ dṛṣṭvāpi mucukundādau yā mṛgayāpāpādyasthitā śrī-bhagavatā kīrtitā, sā tu prema-vardhinyā jhaṭiti-bhagavad-aprāpti- śaṅkā-janmanas tad-utkaṇṭhāyā vardhanārthaṃ vibhīṣikayaiva kṛtā | yat tu tadīya-snigdhānāṃ śrī-yudhiṣṭhirādīnāṃ naraka-darśanaṃ tat khalu indra- māyā-mayam eveti svargārohaṇa-parvaṇy eva vyaktam asti | viṣṇu-dharme tṛtīiya-janmani datta-tila-dhenor api viprasya prasaṅga-mātreṇa narakāṇām api svarga-tulya-rūpatā-prāpti-varṇanāt | śrī-bhāgavatena tu tad api nāṅgīkriyate | tad-anupākhyānāt pratyutāvyavahita-bhagavat-prāpti- varṇanāc ca |

atha yad-avatārādāv aśuddha-cittānām api tat-sākṣātkāraḥ śrūyate, tat khalu tad-ābhāsa eva jñeyaḥ | nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ [Gītā 7.25] iti śrī-gītopaniṣadbhyaḥ |

yogibhir dṛśyate bhaktyā nābhaktyā dṛśyate kvacit | draṣṭuṃ na śakyo roṣāc ca matsarād vā janārdanaḥ || [PadmaP 6.238.83] iti pādmottara-khaṇḍāc ca |

adarśanaṃ cānavatāra-samaye vyāpakasyāpi darśanābhāvaḥ | avatāra-samaye tu paramānande'pi duḥkhadatvaṃ, manorame'pi bhīṣaṇatvam, sarva-suhṛdy api durhṛttvam ity ādiviparīta-darśanam eva | tad-aprakāśe yoga-māyā- prakāśe ca mūlaṃ kāraṇaṃ tad-bhaktāparādhādimaya-puruṣa- cittāsvācchyam | yat khalu tadānīntane tasya sārvatrika-prakāśe'pi vajralepāyate | ataeva muktir hitvā [BhP 2.10.6] ity-ādi-lakṣaṇasyāvyāpter na tasya sākṣātkārābhāsasya mukti-saṃjñatvam api | ataeva śrī-viṣṇu-purāṇe tac ca rūpam [ViP 4.15.8] ity ādi-gadyena yadyapi śiśupālasya tad-darśanam uktam | tathāpi nirdoṣa-darśanaṃ tv antakāla eva uktam | ātma-vadhāya yāvad-bhagavad-dhasta-cakrāṃśu-mālojjvalam akṣaya-tejaḥ-svarūpaṃ brahma- bhūtam apagata-dveṣādi-doṣaṃ bhagavantam adrākṣīt [ViP 4.15.9] ity anena |

etad-anto nṝṇāṃ kleśo yad bhavān akṣi-gocaraḥ [BhP 10.83.43] ity ādikaṃ ca nṛṣu ye svaccha-cittā ye ca tad-bhaktāparādhetara-doṣa-malina-cittās teṣāṃ kleśa-nāśasya tadātvāpekṣayā, ye tv anyādṛśās teṣāṃ tan- nāśasyonmukhatāpekṣayaiva - tebhyaḥ sva-vīkṣaṇa-vinaṣṭa-tamisra- dṛgbhyaḥ kṣemaṃ tirloka-gurur artha-dṛśaṃ ca yacchan [BhP 10.83.81] iti śravaṇāt, śrī-viṣṇu-purāṇādy-anusārāc ca |

te cāsvaccha-cittā dvividhāḥ - bhagavad-bahirmukhā bhagavad-vidveṣiṇaś ca | tad-bahirmukhā dvividhāḥ - labdhe tad-darśane'pi viṣayādy-abhiniveśavantas tad-avajñātāraś ca | yathā tad-avatāra-samaye sādhāraṇa-deva- manuṣyādayaḥ, yathā ca kṛṣṇaṃ martyam upāśritya [BhP 10.25.3] ity ādi durvacaso mahendrādayaḥ | yata uktaṃ śrutibhiḥ -

dadhati sakṛn manas tvayi ya ātmani nitya-sukhe na punar upāsate puruṣa-sāra-harāvasathān | [BhP 10.87.35] iti |

mahendraṃ prati śrī-bhagavatā ca -

mām aiśvarya-śrī-madāndho daṇḍa-pāṇiṃ na paśyati | taṃ bhraṃśayāmi sampadbhyo yasya cecchāmy anugraham || [BhP 10.27.16] iti |

śrī-gopānāṃ tu viṣaya-sambandho na svārthaḥ | kintu tat-sevopayogārtha eva | yathā (page 13) yad dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat- kṛte [BhP 10.14.35] iti | kṛṣṇe 'rpitātma-suhṛd-artha-kalatra-kāmā [BhP 10.16.10] iti | kṛṣṇaḥ kamala-patrākṣaḥ puṇya-śravaṇa-kīrtanaḥ [BhP 10.15.42] iti ca |

śrī-yādava-pāṇḍavānāṃ svārtha ivāpi tat-sambandhas tad-ābhāsa eva | yathoktam --

śayyāsanāṭanālāpa- krīḍā-snānāśanādiṣu | na viduḥ santam ātmānaṃ vṛṣṇayaḥ kṛṣṇa-cetasaḥ || [BhP 10.90.46] iti |

kiṃ te kāmāḥ sura-spārhā mukunda-manaso dvijāḥ | adhijahrur mudaṃ rājñaḥ kṣudhitasya yathetare || [BhP 1.12.6] iti |

ataḥ, evaṃ gṛheṣu saktānāṃ pramattānāṃ tad-īhayā [BhP 1.13.17] ity ādikaṃ jahal-lakṣaṇayā tad-upalakṣitān dhṛtarāṣṭrādīn apekṣyoktam | ataevānantaraṃ viduras tad abhipretya [BhP 1.13.18] ity ādau | tena dhṛtarāṣṭrasyaiva śikṣā, na tu teṣām api |

kvacic ca līlā-śaktir eva svayaṃ tal-līlā-mādhurya-poṣāya pratikūleṣv anukūleṣu cātmopakaraṇeṣu tādṛśa-śaktiṃ vinyasya tādṛśa-tat-priya-janānām api viṣayāveśādy-ābhāsaṃ sampādayati | yathā pūtanā-varṇane -- valgu- smitāpāṅga-visarga-vīkṣitair mano harantīṃ vanitāṃ vrajaukasām [BhP 10.16.6] iti | tad-ābhāsatva-vivakṣayā ca mano harantīṃ mano-harevācarantīm iti śiṣṭam uktam | tad-datta-śaktitvaṃ ca tasyās tatraiva sūcitam -

na yatra śravaṇādīni rakṣo-ghnāni sva-karmasu | kurvanti sātvatāṃ bhartur yātudhānyaś ca tatra hi || [BhP 10.6.3] ity anena |

tathaivedaṃ ghaṭate - amaṃsatāmbhoja-kareṇa rūpiṇīṃ gopyaḥ śriyaṃ draṣṭum ivāgatāṃ patim || [BhP 10.6.6] iti |

śriyaṃ prākṛta-sampad-adhiṣṭhātrīṃ patiṃ yaṃ kañcit tad-ucita-prācīna- puṇya-bhājam ity arthaḥ | pūrvavad eva tāṃ tīkṣṇa-cittām [BhP 10.6.9] ity ādau tat-prabhayā ca dharṣite nirīkṣyamāṇe jananī hy atiṣṭhatām [BhP 10.6.9] ity uktam |

evam eva kvacit tādṛśānām api māyābhibhavābhāso mantavyaḥ | yathā prāyo māyās tu me bhartur nānyā me'pi vimohinī [BhP 10.13.37] ity ādiṣu śrī-baladevādīnām | yathā daitya-janmani jaya-vijayayoḥ |

atra pūrveṣāṃsvalpa eva tad-ābhāsaḥ | tayos tu samyag iti viśeṣaḥ, tat premādīnām anāvaraṇād āvaraṇāc ca | tatra tayor vaira-bhāva-prāptau khalu muni-kṛtatvaṃ na syāt | mataṃ tu me [BhP 3.16.29] ity atra bhagavad- icchāyās tat-kāraṇatvena sthāptitatvāt |

nāpi sā tadīya-vaira-bhāvāya sampadyate svecchāmayasya ity ādibhyaḥ | traivargikāyāsa-vighātam asmat-patir vidhatte puruṣasya śakra [BhP 10.14.2] ity ādibhiḥ kaimutyāpātāc ca | yathā coktam - tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ [BhP 10.2.33] iti | na ca tayor eva svāparādha-bhoga-śīghra-nistārārtham api tādṛśīcchā jātā iti vācyam | tādṛśaiḥ parama-bhaktaiḥ hi bhaktiṃ vinā sālokyādikam api nāṅgīkriyate | tat-sad-bhāve nirayo'py aṅgīkriyata iti (page 14) nātyantikaṃ vigaṇayanty api [BhP 3.15.48] ity ādeḥ | kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu nas tād [BhP 3.15.49] ity ādeś ca |

ataevābhyām api tathaiva prārthitam -

mā vo 'nutāpa-kalayā bhagavat-smṛti-ghno moho bhaved iha tu nau vrajator adho 'dhaḥ [BhP 3.15.36] ity anena |

na ca tayor vāstava-vaira-bhāve sati bhaktāntarāṇām api sukhaṃ syād iti vācyam | bhakti-svabhāva-bhakta-sauhṛda-virodhād eva | tasmāt tayor vaira- bhāvābhāsatva eva śrī-bhagavatas tayor anyeṣāṃ bhaktānām api rasodayaḥ syād iti sthitam | tata evam arthāpatti-labdhaṃ sarva-bhakta-sukhada-śrī- bhagavad-abhimata-yuddha-kautukādi-sampādanārthaṃ vairabhāvātmakamāyikopādhiṃ svābhIkāṇimādi-siddhikena śuddha- sattvātmaka-sva-vigraheṇa praviśya sva-sānnidhyena centaīkṛtya ca vilīya sthitāyā api bhakti-vāsanāyāḥ prabhāveṇa tatrānāviṣṭāv eva tiṣṭhataḥ | ato vaira-bhāva-ja-smaraṇena vaira-bhāvo'pagata ity ubhayam api bāhyam | etad abhipretyaiva śrī-vaikuṇṭhenāpy uktam -- yātaṃ mā bhaiṣṭam astu śam [BhP 3.16.29] iti |

tathā hi hiraṇyākṣa-yuddhe -- parānuṣaktaṃ [BhP 3.18.9] ity ādi-padye ṭīkā ca -- pracaṇḍa-manyutvam adhikṣepādikaṃ cānukaraṇa-mātraṃ daitya-vākya- bhītānāṃ devānāṃ bhaya-nivṛttaye | vastutas tena tathānuktatvena kopādi- hetv-abhāvād ity eṣā | karālā [BhP 3.19.8] iti padye ca iveti vastutaḥ krodhābhāvaḥ ity eṣā |

tad evaṃ syamantakopākhyāna-mahā-kāla-puropakhyāna- mauṣalopākhyānādau śrī-baladevārjuna-nāradādīnāṃ krodhādy-āveśo'pi tad-ābhāsatva-leśenaiva saṅgamayitavyaḥ | tatra śrī-baladevārjunādīnāṃ śrī- bhagavan-matājñānena śrī-nāradādīnāṃ tu taj-jñāneneti vivekaḥ - kopitā munayaḥ śepur bhagavan-mata-kovidāḥ [BhP 3.3.24] iti tṛtīye śrīmad- uddhava-vākyāt | tasmāt yeṣāṃ liṅgāntareṇa niṣṇāta eva sākṣātkāro gamyate, teṣām asvacchāntaḥkaraṇatvaṃ pratīyamānam api tad-ābhāsa eva | yeṣāṃ tu na gamyate viṣayāveśādikaṃ ca dṛśyate, teṣāṃ sākṣāt-kārābhāsa eveti nirṇītam | tad evam asvaccha-citteṣu bahirmukhāḥ paśyanto'pi na paśyantīty uktam |

tad-dveṣiṇaś ca dvividhāḥ | eke saundaryādikaṃ gṛhṇanti tathāpi tan- mādhuryāgrahaṇāt tatraivārucyā dviṣanti yathā kālayavanādayaḥ | anye tu vaikṛtyam eva pratiyanti tato dviṣanti ca yathā mallādayaḥ | tad evaṃ pūrvottarayoś caturṣv api bhedeṣu sa-doṣa-jihvāḥ khaṇḍāśino dṛṣṭāntāḥ | eke hi (page 15) pitta-vāta-ja-doṣavantas tad-āsvādaṃ na gṛhṇanti, kintu sarvādaram avadhāya nāvajānanti | anye tv abhimānino'vajānanty api | athāpare madhura-rasam idam iti gṛhṇanti kintu tiktāmlādi-rasa-priyās tam eva rasaṃ dviṣanti | avare ca tiktatayaiva tad gṛhṇanti, dviṣanti ceti | sarveṣāṃ caiṣāṃ nija-doṣa-savyavadhāna-khaṇḍa-grahaṇa-vat tad-ābhāsatvam | teṣāṃ bhagavat-svabhāvānubhavaś ca yukta eva jñāna-bhakti-śuddha-prīty- abhāvena sac-cid-ānandatva-pāramaiśvary-parama-mādhurya-lakṣaṇānāṃ tat- svabhāvānāṃ grahītum aśakyatvāt | tad-agrahaṇe'pi kālāntare nistāraḥ khaṇḍa-sevanavad eva jñeyaḥ | yathoktaṃ viṣṇu-purāṇe -- tatas tam evākrośeṣūccārayan [ViP 4.15.9] ity ādinā apagata-dveṣādi-doṣaṃ bhagavantam adrākṣīt [ViP 4.15.14] ity antena |

tasmāt svaccha-cittānām eva sākṣātkāraḥ, sa eva ca mukti-saṃjña iti sthitam | tasya brahma-sākṣātkārād apy utkarṣas tu bhagavat-sandarbhe sanakādi- vaikuṇṭha-darśana-prastāve śrī-nārada-vyāsa-saṃvādādi-maya-brahma- bhagavat-tāratamya-prakaraṇe ca darśita eva | yatra tasyāravinda-nayanasya [BhP 3.15.43] ity ādikaṃ, jijñāsitam adhītaṃ ca [BhP 1.5.4] ity ādikaṃ ca vacana- jātaṃ prabalatamam | tathaiva śrī-dhruvoktam - yā nirvṛtis tanu-bhṛtām [BhP 4.9.10] ity ādi śrī-bhāgavata-vaktṛ-tātparyaṃ ca tatraiva sva-mukha-nibhṛta- cetās tad-vyudastānya-bhāvaḥ [BhP 12.12.69] ity ādinā darśitam | śrī- gītopaniṣatsu ca - brahma-bhūtaḥ prasannātmā [Gītā 18.54] ity ādinā ted evāṅgīkṛtam | ataeva śrī-prahlādasya bhagavat-sākṣātkāra-kṛta- sarvāvadhūnana-pūrvaka-brahma-sākṣātkārānantara-bhagavat-sākṣātkāra- viśeṣātmaka-nirvṛtiṃ parmābhīṣṭatvenāha -- sa tat-kara-sparśa-dhutākhilāśubhaḥ

sapady abhivyakta-parātma-darśanaḥ
tat-pāda-padmaṃ hṛdi nirvṛto dadhau
hṛṣyat-tanuḥ klinna-hṛd-aśru-locanaḥ || [BhP 7.9.6]

|| 7.9 || śrī-śukaḥ || 7 ||

[8]

īdṛśe'pi bhagavat-sākṣāt-kāre bahiḥ-sākṣātkārasyotkarṣam āha -

gṛhītvājādayo yasya śrīmat-pādābja-darśanam |
manasā yoga-pakvena sa bhavān me 'kṣi-gocaraḥ || [BhP 12.9.5]

ṭīkā ca - yasya tava śrīmat-pādābja-darśanaṃ manasāpi gṛhītvā prāpya prākṛtā apy ajādayo bhavanti sa bhavān me'kṣi-gocaro jāto'sti kim ataḥ paraṃ vareṇety arthaḥ ity eṣā | atra yat-pāda-pāṃśur bahu-janma-kṛcchrataḥ [BhP 10.12.12] ity ādikam apy anusandheyam | ataeva -

pragāyataḥ sva-vīryāṇi tīrtha-pādaḥ priya-śravāḥ |
āhūta iva me śīghraṃ darśanaṃ yāti cetasi || [BhP 1.6.34]

ity evam-bhāvavān api -

govinda-bhuja-guptāyāṃ dvāravatyāṃ kurūdvaha | avātsīn nārado 'bhīkṣṇaṃkṛṣṇopāsana-lālasaḥ || [BhP 11.2.1] ity uktam |

|| 12.9 || mārkaṇḍeyaḥ śrī-nārāyanarṣim || 8 ||

[9]

athaitasyāṃ bhagavat-sākṣātkāra-lakṣaṇāyāṃ muktau jīvad-avasthāyām āha

(page 16)

akiñcanasya dāntasya śāntasya sama-cetasaḥ mayā santuṣṭa-manasaḥ sarvāḥ sukha-mayā diśaḥ || [BhP 11.14.13]

bhagavantaṃ vinā kiñcanānyad upādeyatvena nāstīty akiñcanasya | tatra hetuḥ meyeti | akiñcanatvenaiva hetunā viśeṣaṇa-trayaṃ dāntasyeti | anyatra heyopādeyatārohityāt sama-cetasaḥ | sarvatra tasyaiva sāksātkārāt sarvā ity uktam ||

|| 11.14 || śrī-bhagavān || 9 ||

{10]

tatrotkrāntāvasthā ca śrī-prahlāda-stutau -

uśattama te 'ṅghri-mūlaṃ prīto 'pavarga-śaraṇaṃ hvayase kadā nu [BhP 7.9.16] ity ādau jñeyā | saivāntimā | muktiś ca pañcadhā - sālokya-sārṣṭi-sārūpya- sāmīpya-sāyujya-bhedena | tatra sālokyaṃ samāna-lokatvaṃ śrī-vaikuṇṭha- vāsaḥ | sārṣṭis tatraiva samānaiśvaryam api bhavatīti | sārūpyaṃ tatraiva samāna-rūpatādi prāpyata iti | sāmīpyaṃ samīpa-gamanādhikāritvam | sāyujyaṃ keṣāṃcit bhagavac-chrī-vigraha eva praveśo bhavatīti | sālokyādi- śabdānāṃ mukty-ādi-śabda-sāmānādikaraṇyaṃ ca sālokyāditva- prādhānyena | tatra sālokya-sārṣṭi-sārūpya-mātre prāyo'ntaḥ-karaṇa- sākṣātkāraḥ | sāmīpye prāyo bahiḥ | sāyujye cāntara eva | tathāpi prakaṭa- sphūrti-lakṣaṇaṃ tat suṣuptivad anati-prakaṭa-sphūrti-lakṣaṇāt brahma- sāyujyād bhidyate | utkrānta-mukty-avasthāyām api viśeṣa-sphūrtiḥ śrutāv eva sammatā --

sa evādhastāt sa upariṣṭāt sa paścāt sa purastāt sa dakṣiṇataḥ sa uttarataḥ sa evedaṃ sarvam ity athāto'haṃkārādeśa evāham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato'ham uttarato'ham evedaṃ sarvam iti | [ChU 7.25.1] iti |

eṣā ca pañcavidhāpi guṇātītaiva | nirguṇāyāṃ bhūma-vidyāyām eva -- sa ekadhā bhavati tridhā bhavati [ChU 7.26.2] ity ādinā tad-vidhasya muktasya svecchayā nānā-vidha-rūpa-prākaṭya-śravaṇāt na yatra māyā [BhP 2.9.10] ity ādau vaikuṇṭhasya māyātītatva-śravaṇāt | atrāvṛtti-rāhityaṃ cāṅgīkṛtam - anāvṛttiḥ śabdād [Vs. 4.4.23] ity anena na sa punar āvartate [ChāU 8.15.1] iti śruteḥ | tathoktaṃ hiraṇya-kaśipūpadruta-devaiḥ -

tasyai namo 'stu kāṣṭhāyai yatrātmā harir īśvaraḥ | yad gatvā na nivartante śāntāḥ sannyāsino 'malāḥ || [BhP 7.4.22] iti |

śrī-kapila-devena ca - na karhicin mat-parāḥ śānta-rūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ || [BhP 3.25.39] iti |

tathaiva - ā-brahma-bhuvanāl lokāḥ punar āvartino 'rjuna | mām upetya tu kaunteya punar janma na vidyate || [Gītā 8.16] iti |

yad gatvā na nivartante tad dhāma paramaṃ mama | [Gītā 15.4] iti |

tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam | [Gītā 18.62] iti ca

śrī-gītopaniṣadaś ca dṛśyāḥ |

pādma-sṛṣṭi-khaṇḍe ca --
ā-brahma-sadanād eva doṣāḥ santi mahīpate |
ataeva hi necchanti svarga-prāptiṃ manīṣiṇaḥ ||

ā-brahma-sadanād ūrdhvaṃ tad-viṣṇoḥ paramaṃ padam |
śubhram sanātanaṃ jyotiḥ para-braheti tad viduḥ ||

na tatra mūḍhā gacchanti puruṣā viṣayātmakāḥ |
dambha-lobha-bhaya-droha-krodha-mohair abhidrutāḥ ||

nirmamā nirahaṅkārā nirdvandvāḥ saṃyatendiryāḥ | dhyāna-yoga-ratāś caiva tatra gacchanti sādhavaḥ || iti |

tatraiva subāhu-nṛpa-vākyam - dhyāna-yogena deveśaṃ yajiṣye kamalā-priyam | bhava-pralaya-nirmuktaṃ viṣṇu-lokaṃ vrajāmy aham || iti |

(page 17)

sālokyādīnām avicyutas tvaṃ darśayiṣyate ca -
mat-sevayā pratītaṃ te sālokyādi-catuṣṭayam |
necchanti sevayā pūrṇāḥ kuto'nyat kāla-viplutam || [BhP 9.5.67]

ity ādiṣu tad-itaratraiva kāla-viplutatvāṅgīkārāt | tasmāt kvacid āvṛtti- śravaṇaṃ tu prapañcāntargata-tad-dhāmatvāpekṣayā kādācitka-tal-līlā- kautukāpekṣayā ca mantavyam | paścāt tu nitya-sālokyam eva, yathā bhaviṣyottare -

evaṃ kaunteya kurute yo'raṇya-dvādaśīṃ naraḥ |
sa dehānte vimāna-stha-divya-kanyā-samāvṛtaḥ ||

yāti jñāti-samāyuktaḥ śvetadvīpaṃ hareḥ puram |

yatra lokā pīta-vastrā ity ādi |
tiṣṭhanti visṇu-sānnidhye yāvad-āhūta-samplavam |
tasmād etya mahā-vīryāḥ pṛthivyāṃ nṛpa pūjitāḥ |
martya-loke kīrtimantaḥ sambhavanti narottamāḥ ||

tato yānti paraṃ sthānaṃ mokṣa-mārgaṃ śivaṃ sukham | yatra gatvā na śocanti na saṃsāre bhramanti ca || iti |

utkrānta-mukti-daśāyāṃ tu teṣāṃ bhagavat-tulyatvam evāha -
vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ |
ye 'nimitta-nimittena dharmeṇārādhayan harim || [BhP 3.15.14]

nimittaṃ phalaṃ na tan-nimittaṃ pravartakaṃ yasmin tena niṣkāmenety arthaḥ | dharmeṇa bhāgavatākhyena | vaikuṇṭhasya bhagavato jyotir-aṃśa-bhūtā vaikuṇṭha-loka-śobhā-rūpā yā anantā mūrtayas tatra vartante | tāsām ekayā saha muktasyaikasya mūrtiḥ bhagavatā kriyata iti vaikuṇṭhasya mūrtir iva mūrtir yeṣām ity uktam |

|| 3.15 || śrī-brahmā devān || 10 ||

[11]

yathaivāha --
prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum |
ārabdha-karma-nirvāṇo nyapatat pāñca-bhautikaḥ || [BhP 1.6.29]

hitvāvadyam imaṃ lokaṃ gantā majjanatām asi [BhP 1.6.24] iti yā tanuḥ śrī- bhagavatā dātuṃ pratijñātā, tāṃ bhāgavatīṃ bhagavad-aṃśa-jyotir-aṃśa-rūpāṃ śuddhāṃ prakṛti-sparśa-śūnyāṃ tanuṃ prati śrī-bhagavataiva mayi prayujyamāne nīyamāne ārabdhaṃ yat karma tan-nirvāṇaṃ samāptaṃ yasya sa pāñcabhautiko nyapatad iti | prāktana-liṅga-śarīra-bhaṅgo'pi lakṣitaḥ | tādṛśa-bhagavan-niṣṭhe prārabdha-karma-paryantam eva tat-sthiteḥ | ittham eva ṭīkā ca - anena pārṣada-tanūnām akarmārabdhatvaṃ śuddhatvaṃ nityatvam ity ādi sūcitaṃ bhavati ity eṣā |

|| 1.6 || śrī-nāradaḥ śrī-vyāsam || 11 ||

[12]

etāṃ mūrtim uddiśyaivāha yaṃ dharma-kāmārtha [BhP 8.3.19] ity ādau rāty api deham avyayam iti | ṭīkā ca - deham apy avyayaṃ rāti ity eṣā |

|| 8.6 || śrī-gajendraḥ || 12 ||

(page 18)

[13]

tad etat tāṇḍināṃ śrutāv apy uktaṃ - aśva iva romāṇi vidhūya dhūtvā śarīram akṛtaṃ kṛtāmtā brahma-lokam abhisambhavāni [ChāU 8.13.1] iti | kvacit prākṛty api mūrtir acintyayā bhagavac-chaktyā tādṛśatvam āpadyate | yathoktaṃ śrī-dhruvam uddiśya bibhrad-rūpaṃ hiraṇmayam [BhP 4.12.29] iti | tad evaṃ rūpaṃ hiraṇmayaṃ bibhrad iti ṭīkā ca | tathā sārṣṭiś ca darśitā bhakti-sandarbhe | martyo yadā tyakta-samasta-karmā ity ādau mayātma- bhūyāya ca kalpate vai [BhP 12.29.35] ity anena |

śrutiś cātra sa tatra paryeti jakṣan krīḍan ramamāṇa [ChāU 8.12.3] ity ādikā, āpnoti svārājyaṃ sarve'smai devā balim āharanti [TaittU 1.6.2, 1.5.3], tasya sarveṣu lokeṣu kāma-cāro bhavati [ChāU 7.25.2] ity ādikā, sarveśvaraḥ [BAU 4.4.22] ity ādikā ca |

kintu, jagad-vyāpāra-varjam [Vs 4.4.17] ity ādi-nyāyena sṛṣṭi-sthity-ādi- sāmarthyaṃ tasya na bhavati kuto vaikuṇṭhaiśvaryādikam | uktaṃ ca adṛṣṭvānyatamaṃ loke [BhP 10.3.41] ity ādi | tato bhāktam eva samānaiśvaryam | ataevāṇimādi-prāptir apy aṃśenaiva jñeyā | śrī-bhagavat-prasāda-labdha-sampatteś cāvinaśvaratvam āha dvayenaiva --

ye me sva-dharma-niratasya tapaḥ-samādhi-
vidyātma-yoga-vijitā bhagavat-prasādāḥ |
tān eva te mad-anusevanayāvaruddhān
dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān ||

anye punar bhagavato bhruva udvijṛmbha-
vibhraṃśitārtha-racanāḥ kim urukramasya |
siddhāsi bhuṅkṣva vibhavān nija-dharma-dohān
divyān narair duradhigān nṛpa-vikriyābhiḥ || [BhP 3.23.7-8]

tapaś ca samādhiś ca vidyā ca upāsanā tāsu ya ātma-yogiś cittaikāgryam | anye punar-bhogāḥ kim urukrama-sambandhinaḥ | api tu nety arthaḥ | ataeva bhagavato dhruva ity ādi ||

|| 3.23 || śrī-kardamo devahūtim || 13 ||

[14]

tad evaṃ sārūpyam api jñeyam | yathā -

gajendro bhagavat-sparśād vimukto æjñāna-bandhanāt |
prāpto bhagavato rūpaṃ pīta-vāsāś catur-bhujaḥ || [BhP 8.4.6]

spaṣṭam |

|| 8.4 || śrī-śukaḥ || 14 ||

[15]

sāmīpyam apy udāhṛtaṃ bhagavat-sandarbhe kardama-niryāṇa-varṇanayā | mano brahmaṇi yuñjāna [BhP 3.24.43] ity ārabhya madhye ca labdhātmā mukta-bandhana [BhP 3.24.55] ity uktvā sarvānte, bhagavad-bhakti-yogena prāpto bhāgavatī gatim [BhP 3.24.47] ity evam ukta-rītyā |

atha sāyujyam aghāsurādi-dṛṣṭāntena sādhakānām api gamyam | sālokyādivat-svābhimatatvābhāvāt spaṣṭodāharaṇaṃ śrīmatā bhāgavatena na kṛtam iti | asya bhagaval-lakṣaṇānanda-nimagnatā-sphūrtir eva pradhānaṃ, kvacid icchayā tad-anugraheṇa tadīya-tac-chakti-leśa-prāptyaiva yathā-yuktaṃ bahis tad-dattāprākṛta-tad-bhogocchiṣṭa-leśam evānubhavatīty eke | tatra ca na tu tam eva sarvam eva cānubhavatīty abhyupagamyam | sarvathā tat- prāpter anabhyupagamatvāt |

jagad-vyāpārādi-niṣedhena idam evoktaṃ yadainaṃ mukto na praviśati modate ca kāmāṃś caivānubhavati [BAU] iti bṛhac-chrutau, brahmābhisampadya brahmaṇā paśyati brahmaṇā śṛṇoti ity ādi-mādhya-dināyana-śrutau | ādatte hari-hastena ity ādikam api tac-chakti-leśa-prāpty-ādy-abhiprāyeṇaivoktam | (page 19)

kvacid icchayā līlārthaṃ bahir api niṣkāmayati pārṣadatvena ca saṃyojayati | yathā śiśupāla-dantavakrau labdha-sāyujyāv api punaḥ pārṣadatām eva prāptau |

vairānubandha-tīvreṇa dhyānenācyuta-sātmatām | nītau punar hareḥ pārśvaṃ jagmatur viṣṇu-pārṣadau || [BhP 7.1.46] iti tāv uddiśya śrī-nārada-vākyāt | tatraiṣāṃ sālokyādīnām anavacchinna-bhagavat-prāpti-rūpatayā tat- sākṣātkāra-viśeṣatvena brahma-kaivalyād ādhikyaṃ prācīna-vacanaiḥ sutarām eva siddham | ataeva krama-muktivat krama-bhagavat-prāptau brahma-prāpty-anantara-bhāvitvam api kvacit śrūyate | yathā śrīmato'jāmilasya siddhi-prāptau --

sa tasmin deva-sadana āsīno yogam āsthitaḥ |
pratyāhṛtendriya-grāmo yuyoja mana ātmani ||

tato guṇebhya ātmānaṃ viyujyātma-samādhinā |
yuyuje bhagavad-dhāmni brahmaṇy anubhavātmani ||

yarhy upārata-dhīs tasminn adrākṣīt puruṣān puraḥ |
upalabhyopalabdhān prāg vavande śirasā dvijaḥ ||

hitvā kalevaraṃ tīrthe gaṅgāyāṃ darśanād anu |
sadyaḥ svarūpaṃ jagṛhe bhagavat-pārśva-vartinām ||

sākaṃ vihāyasā vipro mahāpuruṣa-kiṅkaraiḥ |
haimaṃ vimānam āruhya yayau yatra śriyaḥ patiḥ || [BhP 6.2.40-44]

spaṣṭam | evaṃ sadyo bhagavat-prāptyāv apy ādhikyam avagatam |

|| 6.2 || śrī-śukaḥ || 15 ||

[16]

sālokyādiṣu ca sāmīpyasyādhikyaṃ bahiḥ sākṣātkāramayatvāt tasyaiva hy ādhikyaṃ darśitam | tad evaṃ muktir darśitā | tatra viṣṇu-dharmottare śrī- vajra-praśnaḥ -

kalpānāṃ jīva-sāmye hi muktir naivopapadyate |
kadācid api dharmajña tatra pṛcchāmi kāraṇam ||

ekaikasmin nare muktiṃ kalpe kalpe gate dvija |
abhaviṣyaj jagac chūnyaṃ kālasyāder bhāvataḥ ||

atha śrī-mārkaṇḍeyasyottaram -
jīvasyānyasya sargeṇa nare muktim upāgate |
acintya-śaktir bhagavān jagat pūrayate sadā ||

brahmaṇā saha mucyante brahma-lokam upāgatāḥ | sṛjyante ca mahā-kalpe tad-vidhāś cāpare janān || [ViDhP 1.81.11-14] iti |

atra kvacid api kalpe keṣāṃcid api jīvānām anudbuddha-karmatvena suṣuptavat prakṛtāv api līnānām ananta-brahmāṇḍa-gatānām ivānantānām ekastyopādhi-sṛṣṭyā brahmāṇḍa-praveśenaṃ sarga iti jñeyam | apūrva-sṛṣṭau sāditve kṛta-hānya-kṛtābhyāgamaḥ syāt |

atha muktibhyo bhagavat-prīter ādhikyaṃ vivriyate | tatra yadyapi tat prītiṃ vinā tā pai na santy eva tathāpi keṣāñcit teṣāṃ svasya duḥkha-hānau sāmīpyādi-lakṣaṇa-sampattāv api tātparyaṃ, na tu śrī-bhagtavaty eveti teṣu nyūnatā | tatra kaivalyaika-prayojanam [BhP 12.13.12] iti yad uktam | tasya cārthasya tatraiva viśrāntiḥ | tathaiva sarva-vedānta ity ādi-prāktana-pāda- trayasya viśrāntis tattva-bhagavat-sandarbhābhyāṃ śrī-bhagavaty eva darśitā | tatraiva tattva-padārthasya pūrṇatva-sthāpanāt |

tathaitat-pūrvam api hari-līlā-kathā (page 20) vrātāmṛtānandita-sat-suram [BhP 12.13.11] iti grantha-svabhāva-varṇane tat-prīter eva mukhyatvaṃ darśitam | hari-līlā-kathā-vrāta evāmṛtaṃ, santa ātmarāmā eva surā iti | itthaṃ satāṃ brahma-sukhānubhūtyā [BhP 10.12.11] iti prasiddheḥ | pariniṣṭhito'pi nairguṇye [BhP 2.1.9] ity ādeś ca | ataḥ kaivalya-śabdaś ca tat- tad-anusāreṇa vyākhyātavyaḥ | tathā hi yadi tatra kevala-śabdena śuddhatvaṃ vaktavyaṃ tadā tat-prītyeka-tātparyā eva parama-śuddhā iti tasyām eva tātparyam | pūrvaṃ bhakti-sandarbhe'pi śuddha-śabdenaikānti-bhakta eva pratipāditaḥ |

tad uktam anyasya sa-doṣatva-kathanena | dharmaḥ projjhita-kaitavo'tra paramaḥ [BhP 1.1.2] ity atra | ṭīkā ca - pra-śabdena mokṣābhisandhir api nirastaḥ ity eṣā | atra bhāgavata-dharme mokṣābhisandhir api kaitavam | yadi ca tatra kaivalya-śabdena bhagavān evoktas tat-svabhāvo vā, tathāpi prītimatām eva | kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu nas tāc ceto'livad yadi nu te padayo rameta [BhP 6.15.49] iti nyāyena tad-ekānuśīlana-mātra- tātparyāt prītāv eva viśrāntiḥ |

ataeva kaivalyān mokṣād apy ekaḥ śreṣṭho yo bhagavat-prīti-lakṣaṇo'rthas tat-prayojanam iti vyākhyāntaram | vastutas tūkta-nyāyena kaivalyādi-śabdāḥ śuddha-bhakti-vācakatā-pradhānā eva | tathaivāha gadyābhyām - yathā- varṇa-vidhānam apavargaś cāpi bhavati [BhP 5.19.19] iti, yo 'sau bhagavati sarva-bhūtātmany anātmye 'nirukte 'nilayane paramātmani vāsudeve 'nanya- nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana- dvāreṇa yadā hi mahā-puruṣa-puruṣa-prasaṅgaḥ [BhP 5.19.20] iti ca |

yasya varṇasya yad vidhānaṃ bhagavad-arpita-sva-svadharmānuṣṭhānaṃ, tad anukrameṇāpavargaś ca bhavati | tasyāpavargasya svarūpam āha dvitīyena yo'sau iti | ātmani bhavam ātmyaṃ rāgādi tad-rahite | sa hi bhakta- sukhārtham eva prayatate, na tu pṛthak sva-sukhārtham | yathā hi bhaktas tat- sukhārtham eveti | anirukte svarūpato guṇāś ca vācām agocare | anilayane nilayanam antardhānaṃ tad-rahite, sadaiva prakāśamāna ity arthaḥ | ananya- nimitto mokṣādy-upādhi-rahito yo bhakti-yogaḥ sa eva lakṣaṇaṃ svarūpaṃ yasya saḥ | tatropavarga-śabdasya pravṛttiṃ ghaṭayati | nānā-gatīnāṃ nimittaṃ yo'vidyā-granthis tasya randhanam | apavarjanaṃ chedanam iti yāvat tad- dvāreṇa yo'sāv apavarga ucyate ity arthaḥ | apavṛjyate yeneti niruktyā iti bhāvaḥ | pādmottara-khaṇḍe ca - viṣṇor anucaratvaṃ hi mokṣam āhur manīṣiṇaḥ iti |

tathā skānde revā-khaṇḍe - niścalā tvayi bhaktir yā saiva muktir janārdana | muktā eva hi bhaktās te tava viṣṇo yato hareḥ || iti |

śrī-rukmiṇī-sāntvane śrī-bhagavatāpy evam abhipretaṃ tāṃ prati - santi hy ekānta-bhaktāyās tava [BhP 10.60.50] ity uktvā, māṃ prāpya māniny apavarga-sampadaṃ vāñchanti ye sampada eva tat-patim [BhP 10.60.53] iti | ataeva kaivalya-sammata-pathas tv atha bhakti-yogaḥ [BhP 2.3.12] ity atra ṭīkā-kārair apy uktam - kaivalyam ity eva sammataḥ panthā yo bhakti-yogaḥ iti | panthā bhagavat-prāpty-upāya-bhūto'pīty arthaḥ | sa khalu kadā syāt tatrāha yadā hīti ||

|| 5.19 || śrī-śukaḥ || 16 ||

[17]

tad evam atra sargo visargaś ca [BhP 2.10.1] ity ādiṣu daśasv etan-mahā- purāṇa-pratipādyeṣu artheṣu mukti-śabdasya tatraiva viśrāntiḥ | poṣaṇe'pi tad eva mukhyaṃ prayojanam | poṣaṇa- (page 21) śabdena hy anugraha ucyate | tasya ca parākāṣṭhā-prāptiḥ sva-prīti-dāna eva | tad uktaṃ muktiṃ dadāti karhicit sma na bhakti-yogam [BhP 5.6.18] iti | tathaivānyatrāpi śrī- pṛthuṃ prati varaṃ ca mat-kañcana-mānavendra vṛṇīṣva [BhP 4.20.16] ity uktvā, yathā cared bālahitaṃ pitā svayaṃ tathā tvam evārhasi naḥ samīhitum [BhP 4.20.31] iti tad-vākyānantaraṃ, tam āha rājan mayi bhaktir astu te [BhP 4.20.31] iti | bhaktiḥ prīti-lakṣaṇā |

|| 4.20 || śrī-viṣṇuḥ || 17 ||

[18]

evam eva śrī-bhāgavata-grantha-śravaṇa-phalatvenāpi saiva parama- puruṣārthatayā nirṇītāsti tattva-sandarbhe saṅkṣepa-tātparye | śrī-vyāsa- samādhinā śrī-śuka-hṛdayeṇa ca tathaiva nirṇayo vihitaḥ - yasyāṃ vai śrūyamāṇāyām [BhP 1.6.7] ity ādiṣu | sva-sukha-nibhṛta-cetāḥ [BhP 12.12.69] ity ādau ca | pratijñā cedṛśy eva - dharmaḥ projjhitaḥ kaitavo'tra [BhP 1.1.2] ity ādau kiṃ vā parair īśvaraḥ sadyo hṛdy avarudhyate'tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt iti | ataeva catuḥślokyāṃ rahasya-śabdena saivoktā | saiva ca tṛtīya-ślokārthatvena bhagavat-sandarbhe vispaṣṭīkṛtāsti |

tad evaṃ śrīmat-prīter evāvapavargatvena parama-bhagavad-anugraha- mayatvaṃ śrī-bhāgavata-śravaṇa-phalatvaṃ puruṣārtheṣu tasyāḥ paramatva- sādhanāya darśitam | tathaiva śrī-nārada ākṣepa-dvāra śikṣitavāṃś ca tat- saṃhitām āvirbhāvayiṣyantaṃ śrī-vyāsam | yathāha -

yathā dharmādayaś cārthā muni-varyānukīrtitāḥ |
na tathā vāsudevasya mahimā hy anuvarṇitaḥ || [BhP 1.5.9]

ca-śabdo'py-arthe | mahimānuvarṇanam tat-prīty-udbodhanaṃ bhaved ity āśayenaivam uktam ||

|| 1.5 || śrī-nāradaḥ || 18 ||

[19]

tathānyeṣām apavargāṇām api tayā tiraskṛtau mukta-kaṇṭhā eva śabdā udāhāryāḥ | sā ca tiraskṛtiḥ kvacit tat-svarūpeṇa kriyate | kvacit tat-parikara- dvārā ca | tatra tat-svarūpeṇa tiraskṛtim āha gadyena --

yasyām eva kavaya ātmānam avirataṃ vividha-vṛjina-saṃsāra- paritāpopatapyamānam anusavanaṃ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṃ parama-puruṣārtham api svayam āsāditaṃ no evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ | [BhP 5.6.17] iti |

yasyāṃ pūrva-gadyokta-lakṣaṇāyāṃ bhaktau muktādi-sampadāṃ bhakti- sampad-anucarītvāt parasmāpta-sarvārthatvam | tathoktaṃ śrī-nārada- pañcarātre -

hari-bhakti-mahā-devyāḥ sarvā mukty-ādi-siddhayaḥ | bhuktayaś cādbhutās tasyāś ceṭikāvad anuvratāḥ || iti |

ataevānādaro'pi | yathoktaṃ śrī-vṛtraṃ prati mahendreṇa -- yasya bhaktir bhagavati harau niḥśreyaseśvare | vikrīḍato 'mṛtāmbhodhau kiṃ kṣudraiḥ khātakodakaiḥ || [BhP 6.12.22] iti |

|| 6.12 || śrī-śukaḥ || 19 ||

(page 22) [20]

atha tat-parikareṣu tadīya-kārya-dvārā, yathā tatra tadīya-guṇa- kathānuśīlana-dvārā tām āhuḥ -

duravagamātma-tattva-nigamāya tavātta-tanoś
carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥ |
na parilaṣanti kecid apavargam apīśvara te
caraṇa-saroja-haṃsa-kula-saṅga-visṛṣṭa-gṛhāḥ || [BhP 10.87.21]

ātma-tattvaṃ tādṛśa-sac-cid-ānanda-mūrtitvādikaṃ nija-yāthātmyaṃ nigamo'nubhāvanā | ātta-tanoḥ prakaṭita-sva-mūrteḥ, parivarjanārthaḥ | carita-mahāmṛtābdheḥ parvartenābhyāsena varjita-śramāḥ | caraṇa-saroja- hiṃsānāṃ śrī-śukadevādīnāṃ yāni kulāni śiṣyopaśiṣya-paramparāḥ | teṣāṃ saṅgena visṛṣṭa-mātra-gṛhā api yady apavargaṃ na parilaṣanti, tadā caraṇa- saroja-haṃsādayas tu kim utety arthaḥ ||

|| 10.87 || śrutayaḥ || 20 ||

[21]

tadīya-pāda-sevā-tadīya-guṇa-kathā-dvārā mukti-viśeṣasya tiraskṛtir bhakti- sandarbhe darśitāsti śrī-kapila-deva-vākyena - naikātmatāṃ me spṛhayanti kecid [BhP 3.25.34] ity ādinā | ekātmatāṃ brahma-sāyujyaṃ bhagavat-sāyujyam api | evaṃ sevā-dvārā mukti-viśeṣāṇāṃ ca śrī-viṣṇu-vākyena mat-sevayā pratītaṃ te [BhP 9.4.67] ity ādinā, śrī-kapildeva-vākyena sālokya-sārṣṭī [BhP 3.29.13] ity ādinā |

atha puruṣārthāntaravan-muktir api heyaiveti vaktuṃ tair api sādhyaṃ tasyās tiraskṛtir nirdiśyate | tatra bhakteḥ svarūpeṇa mukti-sāmānyasya tiraskṛtir udāhṛtaivāsti bhakti-sandarbhādau | na kiñcit sādhavo dhīrāḥ [BhP 11.20.34] ity ādinā |

naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta | bhaktiṃ parāṃ bhagavati labdhavān puruṣe 'vyaye || [BhP 12.10.6] iti cānyatra |

atha kārya-dvāreṣu tatrāpatata-mahā-sukha-duḥkhāntara-tiraskāri-tad-āsakti- dvārā tām āha --

nārāyaṇa-parāḥ sarve na kutaścana bibhyati |
svargāpavarga-narakeṣv api tulyārtha-darśinaḥ || [BhP 6.17.18]

svargādīnāṃ tulya-heyatvāt teṣu tulya-bhagavad-eka-puruṣārthatvāc ca tulya- darśinaḥ ||

|| 6.17 || śrī-rudro devīm || 21 ||

[22]

tadīya-pāda-sevāparamotkaṇṭhā-dvārā tām āha-

ko nv īśa te pāda-saroja-bhājāṃ
sudurlabho 'rtheṣu caturṣv apīha |
tathāpi nāhaṃ pravṛṇomi bhūman
bhavat-padāmbhoja-niṣevaṇotsukaḥ || [BhP 3.4.15]

he īśa ||

|| 3.4 || uddhavaḥ śrī-bhagavantam || 22 ||

[23]

sarvātmārpaṇa-kāri-bhajanīya-viṣayakābhilāṣa-dvārā tām āha -

na pārameṣṭhyaṃ na mahendra-dhiṣṇyaṃ
na sārvabhaumaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
mayy arpitātmecchati mad vinānyat || [BhP 11.14.14]

ṭīkā ca-rasādhipatyaṃ pātālādi-sāmyam | apunarbhavaṃ mokṣam api | mad vinā māṃ hitvānyan necchati | aham eva tasya preṣṭha ity arthaḥ | ity eṣā | sārvabhaumaṃ śrī-priyavratādīnām iva mahārājyam | pārameṣṭhyādi- catuṣṭayasyānukramaś cādho'dho-vivakṣayā nyūnatvaa-vivakṣayā ca | tataś cottarottaraṃ kaimutyam api | yoga-siddhy-ādi-dvayaṃ tu sārvatrikam iti paścād vinyastam | anayos tūttara-śraiṣṭhyam ||

|| 11.14 || śrī-bhagavān || 23 ||

(page 23) [24]

tathaivāha --

na nāka-pṛṣṭhaṃ na ca pārameṣṭhyaṃ
na sārva-bhaumaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
samañjasa tvā virahayya kāṅkṣe || [BhP 6.11.25]

nākapṛṣṭhaṃ dhruva-padam | atra ca catuṣṭaye pūrvavat nyūnatva-vivakṣayā kaimutyam | dhruva-padasya śraiṣṭhyaṃ viṣṇu-pada-sannihitatvāt ||

|| 6.11 || śrī-vṛtraḥ || 24 ||

[25]

gāḍha-tat-prapatti-dvārāhuḥ --

na nāka-pṛṣṭhaṃ na ca sārva-bhaumaṃ
na pārameṣṭhyaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
vāñchanti yat-pāda-rajaḥ-prapannāḥ || [BhP 10.16.37]

tatra nāka-pṛṣṭham api na vāñchanti kim uta sārvabhaumam | pārameṣṭhyam api na vāñchanti kim uta rasādhipatyam iti pūrvārdhe yojyam | uttarārdhe vā-śabdo'py-arthe | pāda-rajaḥ-śabdena bhakti-viśeṣa- jñāpanāya gāḍha-prapattir jñāpyate |

|| 10.16 || nāga-patnyaḥ śrī-bhagavantam || 25 ||

[26]

guṇa-gāna-dvārāha-

tuṣṭe ca tatra kim alabhyam ananta ādye
kiṃ tair guṇa-vyatikarād iha ye sva-siddhāḥ |
dharmādayaḥ kim aguṇena ca kāṅkṣitena
sāraṃ juṣāṃ caraṇayor upagāyatāṃ naḥ || [BhP 7.6.25]

aguṇena mokṣeṇa | sāraṃ-juṣāṃ tan-mādhuryāsvādināṃ satām ||

|| 7.6 || śrīprahlādo daitya-bālakān || 26 ||

[27]

guṇa-śravaṇa-dvārāha --

varān vibho tvad varadeśvarād budhaḥ
kathaṃ vṛṇīte guṇa-vikriyātmanām |
ye nārakāṇām api santi dehināṃ
tān īśa kaivalya-pate vṛṇe na ca ||

na kāmaye nātha tad apy ahaṃ kvacin
na yatra yuṣmac-caraṇāmbujāsavaḥ |
mahattamāntar-hṛdayān mukha-cyuto
vidhatsva karṇāyutam eṣa me varaḥ || [BhP 4.20.23-24]

tad api kaivalyam api ||

|| 4.20 || pṛthuḥ śrī-viṣṇum || 27 ||

[28]

tadīya-nija-sevakatā-prāpti-kāmanā-dvārāha -

yo dustyajān kṣiti-suta-svajanārtha-dārān
prārthyāṃ śriyaṃ sura-varaiḥ sadayāvalokām |
naicchan nṛpas tad-ucitaṃ mahatāṃ madhudviṭ-
sevānurakta-manasām abhavo 'pi phalguḥ || [BhP 5.14.44]

ya ārṣabheyyo bharataḥ |

|| 5.14 || śrī-śukaḥ || 28 ||

[29]

loka-pālatā-mātra-lakṣaṇa-tat-sevābhimāna-dvārāpy āha --

pratyānītāḥ parama bhavatā trāyatā naḥ sva-bhāgā
daityākrāntaṃ hṛdaya-kamalaṃ tad-gṛhaṃ pratyabodhi |
kāla-grastaṃ kiyad idam aho nātha śuśrūṣatāṃ te
muktis teṣāṃ na hi bahumatā nārasiṃhāparaiḥ kim || [BhP 7.8.42]

spaṣṭam |

|| 7.8 || mahendraḥ śrī-nṛsiṃham || 29 ||

[30]

atha kāraṇeṣu mahā-bhāgavata-saṅga-dvārāha -

kṣaṇārdhenāpi tulaye na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ || [BhP 4.24.57]

ṭīkā ca-tat-pāda-mūle praviṣṭasya kṛtānta-bhayābhāvaḥ kiyān ayaṃ lābhaḥ | yāvatā tad-bhakta-saṅga eva sakala-puruṣārtha-śreṇi-śirasi narīnarti ity ādi |

|| 4.24 || śrī-rudraḥ pracetasaḥ || 30 ||

[31]

tathaivāhuḥ -

yāvat te māyayā spṛṣṭā bhramāma iha karmabhiḥ |
tāvad bhavat-prasaṅgānāṃ saṅgaḥ syān no bhave bhave ||

tulayāma lavenāpi na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ || [BhP 4.30.32-33] (page 24)

tad-bahirmukhatāprāpty-āśaṅkayā tat-parihār-kāraṇaṃ prārthayante yāvad iti | naitāvattvaṃ tat-saṅgasya kintv apāra-mahimatvam evety āhuḥ tulayāmeveti | ato yāvad ity ādikaṃ premnaiva bhagavac-caraṇa-sāmīpya- prāpty-āśayoktaṃ na sāmīpyād-mukti-sampattyāśayeti jñeyam |

|| 4.30 || pracetasaḥ śrīmad-aṣṭabhujaṃ puruṣam || 31 ||

[32]

anyatrāpīdṛśo'rtho dṛśyate | tatra tat-tac-chāstrasya parama-phalatve | yathā mādhva-bhāṣya-dhṛtaṃ bṛhat-tantram -

yathā śrī-nitya-muktāpi prāpta-kāmāpi sarvadā |
upāste nityaśo viṣṇum evaṃ bhakto bhaved api ||

brahma-vaivarte ca -
na hrāso na ca vṛddhir vā muktānāṃ vidyate kvacit |
vidvat-pratyakṣa-siddhatvāt kāraṇābhāvato'numā ||

harer upāsanā cātra sadaiva sukha-rūpiṇī | na ca sādhana-bhūtā sā siddhir evātra sā yataḥ || iti |

tad-utthāpitā sauparṇa-śrutiś ca - sarvadaitam upāsīta yāvad-vimuktir muktā hy etam upāsate | iti |

tadīya-bhārata-tātparye ca śruty-antarābhidhānam - muktānām api bhaktir hi paramānanda-rūpiṇī iti |

eṣa evārthaḥ śrī-bṛhad-gautamīye'pi dṛśyate, yathā -
evaṃ dīkṣāṃ cared yas tu puruṣo vīta-kalmaṣaḥ |
sa loke vartamāno'pi jīvan-mukta pramodate ||

uditākṛtir ānandaḥ sarvatra sama-darśakaḥ |
pūrṇāhantāmayī sākṣād bhaktiḥ syāt prema-lakṣaṇā ||

anyatra hānopādāna-vṛddhi-rahitatvāt sama-darśitvaṃ jñeyam | atra munaya

ūcuḥ -
kathaṃ bhaktir bhavet premnā jīvan-muktasya nārada |
jīvan-mukta-śarīrāṇāṃ cit-sattā-niḥspṛhā yataḥ |
virakteḥ kāraṇaṃ bhaktiḥ sā tu muktes tu sādhanam ||

nārada uvāca -
bhadram uktaṃ bhavadbhiś ca muktis turyātītā nigadyate |
kṛṣṇa-dhāma-mayaṃ brahma kvacit kutrāpi bhāsate ||

nirbījendriyagaṃ tat tu ātmasthaṃ kevalaṃ sukham | kṛṣṇas tu paripūrṇātmā sarvatra sukha-rūpakaḥ | bhakti-vṛtti-kṛtābhyāsāt tat-kṣaṇād gocarīkṛtaḥ || iti |

tādṛg-arthatvenaivādvaita-vāda-gurubhir api sammatā śrī-nṛsiṃha-tāpanī ca - yaṃ ha vai sarve vedā ānamanti mumukṣavo brahma-vādinaś ca [NTU 2.4] iti | yathā muktā api līlayā vigrahaṃ kṛtvā bhagavantaṃ bhajante iti hi tad- bhāṣyam |

brahmaṇā vadituṃ sthirībhavituṃ śīlam eṣām iti brahma-vādinī muktā iti vada sthairye [Pāṇ 7.2.7] iti smaraṇāt | śrī-gītopaniṣadaś ca - teṣāṃ jñānī nitya-yukta eka-bhaktir viśiṣyate [Gītā 7.10] iti |

atha tasyāḥ parama-bhagavad-anugraha-prāpyatve nārada-pañcarātrīya jitaṃ te stotraṃ, yathā -

mokṣa-sālokya-sārūpyān prārthaye na dharādhara |
icchāmi hi mahābhāga kāruṇyaṃ tava suvrata ||

puruṣārthāntaraya-tiraskāre hayaśīrṣīya-śrī-nārāyaṇa-vyūha-stavaḥ -
na dharmaṃ kāmam arthaṃ vā mokṣaṃ vā varadeśvara |
prārthaye tava pādābje dāsyam evābhikāmaye ||

punaḥ punar varān ditsur viṣṇur muktiṃ na yācitaḥ |
bhaktir eva vṛtā yena prahlādaṃ taṃ namāmy aham || (page 25)

yadṛcchayā labdham api viṣṇor dāśarathes tu yaḥ | naicchan mokṣaṃ vinā dāsyaṃ tasmai hanumate namaḥ || iti |

punar jitaṃ-te-stotraṃ ca - dharmārtha-kāma-mokṣeṣu necchā mama kadācana | tat-pāda-paṅkajasyādho jīvitaṃ dīyatāṃ mama || iti |

na ca tādṛśa-bhagavat-prītyā tat-tat-puruṣārtha-tiraskāro'dbhuta iva | yasyāsti bhaktir bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ [BhP 5.18.12] iti bhakti-svābhāvika-bhūtaa-kāruṇya-guṇenāpy asau śrūyate | yathāha -

na kāmaye 'haṃ gatim īśvarāt parām
aṣṭarddhi-yuktām apunar-bhavaṃ vā |
ārtiṃ prapadye 'khila-deha-bhājām
antaḥ-sthito yena bhavanty aduḥkhāḥ || [BhP 9.21.12]

spaṣṭam | na cātra yathā dayā-vīrasyāsya dayā-mātreṇāpy aparityāgaḥ | na tu sārāsāratva-jñānena | tathā upasthita-mahārtha-parityāgitvād dāna- vīrāṇāṃ teṣām api bhagavat-prīti-janotsāha-mātreṇety āśaṅkyam | sarva- tattvānubhavināṃ paramārthaika-niṣṭhā-grahāṇāṃ śrī-śuka-devādīnām api tatrodāhṛtatvād | tasmād asty eva bhagavat-prīteḥ sarvasmād apy apavargād upādeyatvam ||

|| 9.21 || ranti-devaḥ || 32 ||

[33]

ataevānyeṣām api vaidikānāṃ sādhanānāṃ saiva mukhyaṃ phalam iti nirdiśati

pūrtena tapasā yajñair dānair yoga-samādhinā |
rāddhaṃ niḥśreyasaṃ puṃsāṃ mat-prītis tattvavin-matam || [BhP 3.9.41]

ṭīkā ca-na ca mat-prīter apy adhikaṃ kiñcid asti ity āhuḥ pūrtādibhī rāddhaṃ siddhaṃ yan niḥśreyasaṃ phalam | tat mat-prīter eveti tattva-vidāṃ matam ity eṣā |

[34]

anyat tu phalam atattva-vidāṃ mataṃ tatrāha -

aham ātmātmanāṃ dhātaḥ preṣṭhaḥ san preyasām api |
ato mayi ratiṃ kuryād dehādir yat-kṛte priyaḥ || [BhP 3.9.42]

ātmanāṃ raśmi-sthānīyānāṃ śuddha-jīvānām api ātmā maṇḍala-sthānīyaḥ paramātmāham | kṛṣṇam enam avehi tvam ātmānam akhilātmanām [BhP 10.14.55] iti ca vakṣyate | ataḥ preyasām ātmanām api preṣṭhaḥ san niravadyaḥ | yeṣām ātmanāṃ kṛte dehādir artho'pi priyo bhavati | kuryāt sarva eva kartum arhatīty arthaḥ | ato mad-ajñāna-doṣeṇaiva na karotīty bhāvaḥ ||

|| 3.9 || śrī-garbhodaśāyī brahmāṇam || 33-34 ||

[35]

ataeva śuddha-prītimata eva sarvataḥ śraiṣṭhyam āha -

rajobhiḥ sama-saṅkhyātāḥ pārthivair iha jantavaḥ |
teṣāṃ ye kecanehante śreyo vai manujādayaḥ ||

prāyo mumukṣavas teṣāṃ kecanaiva dvijottama |
mumukṣūṇāṃ sahasreṣu kaścin mucyeta sidhyati ||

muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune || [BhP 6.14.3-5]

śreyaḥ para-loka-sukha-sādhanaṃ dharmādi | mucyeta jīvan-muktao bhavati | jīvan-muktasya ca yasya bhagavad-ādy-aparādho daivān na syāt sa eva sidhyati tat-tal-lakṣaṇām anitmāṃ muktiṃ prāpnoti |

āruhya kṛcchreṇa paraṃ padaṃ tataḥ patanty adho'nādṛtya-yuṣmad-aṅghrayaḥ || [BhP 10.2.32]

jīvan-muktāḥ prapadyante punaḥ saṃsāra-vāsanām |
yady acintya-mahā-śaktau bhagavaty aparādhinaḥ || [Bhāgavata-pariśiṣṭa]

nānuvrajati yo mohād vrajantaṃ parameśvaram |
jñānāgni-dagdha-karmāpi sa bhaved brahma-rākṣasaḥ || ity ādi bhakti-

sandarbhe darśita-pramāṇebhyaḥ | (page 26) tatra jīvan-muktānāṃ siddha-

muktānāṃ ca yāḥ koṭayas tāsv api nāyaṃ sukhāpo bhagavān [BhP 10.9.21] ity ādeḥ | muktiṃ dadāti karhicit sma na bhakti-yogam [BhP 5.6.18] ity ataś ca nārāyaṇa-parāyaṇaḥ sudurlabha eva yataḥ sa eva praśāntātmā prakṛṣṭa- bhagavat-tattva-niṣṭhā-variṣṭha ity arthaḥ | śamo man-niṣṭhatā buddheḥ [BhP 11.19.16] iti śrī-bhagavatā svayaṃ vyākhyātatvāt |

|| 6.14 || rājā śrī-śukam || 35 ||

[36]

ataeva --
prāyeṇa munayo rājan nivṛttā vidhi-ṣedhataḥ |
nairguṇya-sthā ramante sma guṇānukathane hareḥ || [BhP 2.1.7]

ity ādi-trayeṇātmārāma-śreṣṭhānāṃ bhaktiṃ pradarśya tad-abhāvavatāṃ nindā - tad-aśma-sāraṃ hṛdayaṃ batedaṃ [BhP 2.3.24] ity ādinā | ataevāha --

tathāpi brūmahe praśnāṃs tava rājan yathā-śrutam |
sambhāṣaṇīyo hi bhavān ātmanaḥ śuddhim icchatā || [BhP 7.13.23]

śuddhiṃ śuddha-bhakti-vāsanā-rūpām |

|| 7.13 || śrī-dattātreyaḥ śrī-prahlādam || 36 ||

[37]

ataeva -

vāg gadgadā dravate yasya cittaṃ
rudaty abhīkṣṇaṃ hasati kvacic ca |
vilajja udgāyati nṛtyate ca
mad-bhakti-yukto bhuvanaṃ punāti || [BhP 11.14.24]

spaṣṭam |

[38]

tathā -
nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ sama-darśanam |
anuvrajāmy ahaṃ nityaṃ pūyeyety aṅghri-reṇubhiḥ || [BhP 11.14.16]

nirapekṣaṃ niṣkiñcana-bhaktam | ataeva śāntaṃ kṣobha-rahitam ataevānyatra nirvairaṃ sama-darśanaṃ ca heyopādeya-bhāvanā-rahitaṃ muniṃ śrī- nāradādim anuvrajāmi | yatas tasya tādṛśa-niṣkapaṭa-bhakti-maya-sādhutva- darśanena mamāpi tatra bhakti-viśeṣo jāyate | kathaṃ gopanīya ity āha pūyeyeti | mad-bhakty-aniṣkṛti-doṣāt pavitritaḥ syām iti bhāveneti bhāvaḥ |

|| 11.14 || śrī-bhagavān || 37-38 ||

[39]

ataevāha -

guṇair alam asaṅkhyeyair māhātmyaṃ tasya sūcyate ||

vāsudeve bhagavati yasya naisargikī ratiḥ || [BhP 7.4.36]

tasya śrī-prahlādasya |

|| 1.4 || śrī-śukaḥ || 39 ||

[40]

tasmāt prīter eve puruṣārtha-śreṣṭhatvaṃ siddham | yathāhur gadyena -

atha ha vāva tava mahimāmṛta-rasa-samudra-vipruṣā sakṛd avalīḍhayā sva- manasi niṣyandamānānavarata-sukhena vismārita-dṛṣṭa-śruta-viṣaya-sukha- leśābhāsāḥ parama-bhāgavatā ekāntino bhagavati sarva-bhūta-priya-suhṛdi (page 27) sarvātmani nitarāṃ nirantaraṃ nirvṛta-manasaḥ katham u ha vā ete madhumathana punaḥ svārtha-kuśalā hy ātma-priya-suhṛdaḥ sādhavas tvac- caraṇāmbujānusevāṃ visṛjanti na yatra punar ayaṃ saṃsāra-paryāvartaḥ [BhP 6.9.39] iti |

sakṛd api iti cittaṃ brahma-sukha-spṛṣṭaṃ naivottiṣṭheta karhicit [BhP 7.15.35] iti vadatrāpi sūcitam | ātmā tvam eva priyaḥ suhṛc ca yeṣāṃ te |

|| 6.9 || devāḥ śrī-puruṣottamam || 40 ||

[41]

ataevāha -

tasyaiva hetoḥ prayateta kovido
na labhyate yad bhramatām upary adhaḥ |
tal labhyate duḥkhavad anyataḥ sukhaṃ
kālena sarvatra gabhīra-raṃhasā ||

na vai jano jātu kathañcanāvrajen
mukunda-sevy anyavad aṅga saṃsṛtim |
smaran mukundāṅghry-upagūhanaṃ punar
vihātum icchen na rasa-graho janaḥ || [BhP 1.5.18-19]

spaṣṭam |

|| 1.5 || śrī-nāradaḥ || 41 ||

[42]

tathā -

bhajanty atha tvām ata eva sādhavo
vyudasta-māyā-guṇa-vibhramodayam |
bhavat-padānusmaraṇād ṛte satāṃ
nimittam anyad bhagavan na vidmahe || [BhP 4.20.29]

ṭīkā ca - yatas tvaṃ dīna-vatsalaḥ ataeva sādhavo niṣkāmā | atha jñānāntaram api tvāṃ bhajanti | kathambhūtam | māyā-guṇānāṃ vibhramo vilāsaḥ tasyodayaḥ kāryaṃ sa nirasto yasmin tam | te kimarthaṃ bhajanti ? tatrāha - bhavat-padānusmaraṇādinā anyat teṣāṃ phalaṃ na vidmahe ity eṣā |

|| 4.20 || pṛthuḥ śrī-viṣṇum || 42 ||

[43]

tasmāt tat-tad-bhaktānāṃ tat-prīti-manoratha evopādeyaḥ | tad anyas tu sarvo'pi heya ity āha -

sukhopaviṣṭaḥ paryaṅke rāma-kṛṣṇoru mānitaḥ |
lebhe manorathān sarvān pathi yān sa cakāra ha ||

kim alabhyaṃ bhagavati prasanne śrī-niketane |
tathāpi tat-parā rājan na hi vāñchanti kiñcana || [BhP 10.39.1-2]

so'krūraḥ | yān

kiṃ mayācaritaṃ bhadraṃ kiṃ taptaṃ paramaṃ tapaḥ |
kiṃ vāthāpy arhate dattaṃ yad drakṣyāmy adya keśavam || [BhP 10.38.3]

ity ādi-bhakti-vāsanā-mayān | nanu mukty-ādikam api kathaṃ na prārthitam | tatrāha kim alabhyam iti | || 10.39 || śrī-śukaḥ || 43 ||

[44]

yathaivāha -

punaś ca bhūyād bhagavaty anante
ratiḥ prasaṅgaś ca tad-āśrayeṣu |
mahatsu yāṃ yām upayāmi sṛṣṭiṃ
maitry astu sarvatra namo dvijebhyaḥ || [BhP 1.19.16]

sṛṣṭiṃ janma, anyatra tu sarvatra maitrī aviṣmā dṛṣṭir astu | brāhmaṇeṣu tvādara-viśeṣo'stv ity āha nama iti |

|| 1.19 || rājā || 44 ||

[45]

ataevāha --

na vai mukundasya padāravindayo
rajo-juṣas tāta bhavādṛśā janāḥ |
vāñchanti tad-dāsyam ṛte 'rtham ātmano
yadṛcchayā labdha-manaḥ-samṛddhayaḥ || [BhP 4.9.36]

yadṛcchayā anāyāsenaiva labdhā manaḥ samṛddhir yeṣāṃ te | svato bhakti- māhātmya-balena sarva-puruṣārtha-pratīkṣita-kṛpā-dṛṣṭi-leśā apīty arthaḥ | etad-anusāreṇa naicchan mukti-pater muktiṃ tena tāpam upeyivān [BhP 4.9.29] ity atra śrī-dhruvam uddiśya pūrvokte'pi padye mukti-śabdena dāsyam eva vācyam | tad uktaṃ - viṣṇor anucaratvaṃ hi mokṣam āhur manīṣiṇaḥ [PadmaP 6] iti |

|| 4.9 || śrī-maitreyaḥ || 45 ||

(page 28) [46]

etad evānya-nindā-śuddha-bhaktas tavābhyāṃ draḍhayati gadya-pañcakena -- yat tad bhagavatānadhigatānyopāyena yācæā-cchalenāpahṛta-sva- śarīrāvaśeṣita-loka-trayo varuṇa-pāśaiś ca sampratimukto giri-daryāṃ cāpaviddha iti hovāca | nūnaṃ batāyaṃ bhagavān artheṣu na niṣṇāto yo 'sāv indro yasya sacivo mantrāya vṛta ekāntato bṛhaspatis tam atihāya svayam upendreṇātmānam ayācatātmanaś cāśiṣo no eva tad-dāsyam ati-gambhīra- vayasaḥ kālasya manvantara-parivṛttaṃ kiyal loka-trayam idam | yasyānudāsyam evāsmat-pitāmahaḥ kila vavre na tu sva-pitryaṃ yad utākutobhayaṃ padaṃ dīyamānaṃ bhagavataḥ param iti bhagavatoparate khalu sva-pitari | tasya mahānubhāvasyānupatham amṛjita-kaṣāyaḥ ko vāsmad- vidhaḥ parihīṇa-bhagavad-anugraha upajigamiṣatīti || [BhP 5.24.23-26]

ṭīkā ca - tasyaikānta-bhaktiṃ sa-prapañcam āha ity ādikā | yat tad atiprasiddham | iti etad uvāca śrī-baliḥ | tam upendraṃ prati | atihāya puruṣārthatvenānabhilaṣya | svayam upendreṇaiva dvāra-bhūtena ātmānaṃ māṃ parama-kṣudraṃ prati parama-kṣudraṃ loka-trayam ayācata | anudāsyaṃ naya māṃ nija-bhṛtya-pārśvam [BhP 7.9.24] ity anena tad-dāsa-dāsyam | sva- pitryaṃ trailokya-rājyam | yad uta akuto-bhayaṃ padaṃ mokṣam | tan na tu vavre | kathaṃ bhagavataḥ param anyad idam iti kṛtvā | tad-aṃśābhāsas tad- aṃśa-mātrātmakatvāt tayoḥ | kadaivaṃ vyavahṛtam ity āśaṅkyāha bhagavateti |

|| 5.24 || śrī-śukaḥ || 46 ||

[47]

ataevānya-sukha-duḥkha-nairapekṣyeṇaiva śuddhatvaṃ bhaktānām iti siddham | tad uktaṃ nārāyaṇa-parāḥ sarve [BhP 6.17.28] ity ādi | śrī-bhagavān api tathāvidhānukampyānāṃ sarvam anyad dūrīkaroti | yathoktaṃ svayam eva brahman yam anugṛhṇāmi tad-dviṣo vidhunomy aham [BhP 8.22.24] iti | yathāha -

trai-vargikāyāsa-vighātam asmat-
patir vidhatte puruṣasya śakra |
tato 'numeyo bhagavat-prasādo
yo durlabho 'kiñcana-gocaro 'nyaiḥ || [BhP 6.11.23]

puruṣasya svātyantika-bhaktasya yadi kathañcit traivargikāyāsa āpatati tadā svayam eva tad-vighātaṃ vidhatta ity arthaḥ | akiñcanas tu gocaro viṣayo yasyety anena mokṣaāyāsyāpi vighāta-vidhānaṃ vyañjitam | akiñcana- śabdasya śuddha-bhakty-arthatvaṃ hi bhakti-sandarbhe darśitam |

|| 6.11 || śrīmān vṛtraḥ śatrum || 47 ||

[48]

tad evaṃ tādṛśānām api yadi kadācid anyat prārthanaṃ dṛśyate tadā tat-prīti- sevopayogitayaiva na tu svārthatvena tad iti mantavyam | yathā --

yakṣyati tvāṃ makhendreṇa rājasūyena pāṇḍavaḥ | pārameṣṭhya-kāmo nṛpatis tad bhavān anumodatām || [BhP 10.70.41] iti |

parameṣṭhi-śabdenātra śrī-dvārakā-patir ucyate | yathā pṛthukopākhyāne -

tāvac chrīr jagṛhe hastaṃ tat-parā parameṣṭhinaḥ | [BhP 10.81.10] iti |

tataḥ pārameṣṭya-śabdena dvārakiśvaryam ucyate | tataś ca pārameṣṭya- kāma iti tat-samānaiśvaryaṃ kāmayamānaḥ ity arthaḥ |(page 29) tat-kāmanā ca dvārakāvad indraprasthe'pi śrī-kṛṣṇa-nivāsana-yogya-sampatti-siddhy- arthaiva jñeyā nānyārthā | tān uddiśyaiva ---

kiṃ te kāmāḥ sura-spārhā mukunda-manaso dvijāḥ | adhijahrur mudaṃ rājñaḥ kṣudhitasya yathetare || [BhP 1.12.6] ity ādy-ukteḥ |

śrī-bhagavat-prasādata ihaiva ca tathaiva tat-prāptir api tasya dṛśyate --

sabhāyāṃ maya-k ptāyāṃ kvāpi dharma-suto 'dhirāṭ |
vṛto 'nugair bandhubhiś ca kṛṣṇenāpi sva-cakṣuṣā ||

āsīnaḥ kāñcane sākṣād āsane maghavān iva |
pārameṣṭhya-śriyā juṣṭaḥ stūyamānaś ca vandibhiḥ || [BhP 10.75.33-34] ity

atra |

atra sva-cakṣuṣeti viśeṣaṇam api teṣām ananya-kāmatvāyopajīvyam | yathā cakṣuṣmatā janenānūjanāgocara-sampatti-viśeṣaś cakṣṇḍr artham eva kāmyate kadācit tan-mudraṇādau tu sa sarvo'pi vṛthaiva | tathā kṛṣṇa-nāthair apīti bhāvaḥ | tathoktaṃ śrīmat-pāṇḍavānuddiśya śrī-parīkṣitaṃ prati munibhiḥ na vā ity ādau ye'dhyāsanaṃ rāja-kirīṭa-juṣṭṃ sadyo jahur bhagavat-pārśva-kāmā [BhP 1.19.20] iti | ataeva tad bhavān anumoditām iti nārada-vākyānusāreṇa paramaikāntiṣu śrī-bhagavān api tad anumodate | anyatra ca tathaiva svayam āha

yān yān kāmayase kāmān mayy akāmāya bhāmini |
santi hy ekānta-bhaktāyās tava kalyāṇi nityadā || [BhP 10.60.50]

na vidyate kāmo yatreti vigrahena śuddha-prītimaya-bhakti-lakṣaṇo'rthaḥ khalv atrākāma ity ucyate | akāmaḥ sarva-kāmo vā [BhP 2.3.10] ity ādau bhakti-mātra-kāma iva | tathoktaṃ bhakti-lakṣaṇaṃ vadatā śrī-prahlādena bhṛtya-lakṣaṇa-jijñāsur [BhP 7.10.3] ity ādau | tasmād akāmāya prīti-sevā- sampatty-arthaṃ yān yān arthān kāmayase he devi te tava nitya-lakṣmī-devī- rūpa-preyasītvāt nityaṃ santy eveti vyākhyeyam | tatraikānta-bhaktāyā iti svārtha-kāmanā-niṣedhaḥ | kāminīti mad-eka-kāminīty arthaḥ | kalyāṇīti tādṛśa-sevā-sampatter avighnatvaṃ darśayatīti jñeyam |

|| 10.60 || śrī-bhagavān rukmiṇīm || 48 ||

[49]

evaṃ sadyo jahur bhagavat-pārśva-kāmā ity atra tat-sāmīpya-kāmanāpi vyākhyeyā | tat-prīti-viśeṣātiśayavatāṃ hi teṣāṃ tat-kṛtārti-bhareṇaiva tat- sphūrtāv apy atṛptau satyāṃ tat-sāmīpya-prāpteś ca tat-prāpti-vighāta-kaṃsa- sāra-bandhana-troṭanasya ca prārthanaṃ dṛśyate | pitṛ-mātṛ-prīty-eka- sukhināṃ vidūra-baddhānāṃ bālakānām iva | yathāha -

trasto 'smy ahaṃ kṛpaṇa-vatsala duḥsahogra-
saṃsāra-cakra-kadanād grasatāṃ praṇītaḥ |
baddhaḥ sva-karmabhir uśattama te 'ṅghri-mūlaṃ
prīto 'pavarga-śaraṇaṃ hvayase kadā nu || [BhP 7.9.16]

tvad-bahirmukha-vyāpāramayatvād duḥkha-saham anuśīlayitum aśakyam | tvad-bhakti-virodhi-vyāpāramayatvāt tūgraṃ bhayānakaṃ yat saṃsāra-cakraṃ tasmād yat kadanaṃ lokānāṃ manodausthaṃ tasmād ahaṃ trasto'smi tvad- abhimukhībhavituṃ na pāraya ity arthaḥ | evam eva vakṣyate

śrī-nārada uvāca
bhakti-yogasya tat sarvam antarāyatayārbhakaḥ |
manyamāno hṛṣīkeśaṃ smayamāna uvāca ha ||

śrī-prahrāda uvāca (page 30)
mā māṃ pralobhayotpattyā saktaṃkāmeṣu tair varaiḥ |
tat-saṅga-bhīto nirviṇṇo mumukṣus tvām upāśritaḥ || [BhP 7.10.1-2] ity

anena |

yadyapy evaṃ trasto'smi tathāpy aho grasatāṃ bhagavad-virodhitvena mādṛśa- sarvaṅgilānām eṣām asurāṇāṃ madhye sva-karmabhir baddhaḥ san praṇīto nikṣipto'smi | tatas tava viraha-dūnatayā idaṃ yāce | kadā nu prītaḥ san apavarga-bhūtam araṇaṃ śaraṇaṃ tavāṅghri-mūlaṃ tva-samīpaṃ prati mām āhvāsyasīti ||

|| 7.9 || prahlādaḥ śrī-nṛsiṃham || 49 ||

[50]

ataeva viṣṇu-purāṇe tasya śrīmat-prahlādasya kevala-prīti-varayāṃ cāpi

nānena viruddhā, yathā -
nātha yoni-sahasreṣu yeṣu yeṣu vrajāmy aham |
teṣu teṣv acyutā bhaktir acyute'stu sadā tvayi ||

yā prītir avivekānāṃ viṣayeṣv anapāyinī |
tvām anusmarataḥ sā me hṛdayān nāpasarpatu ||

kṛta-kṛtyo'smi bhagavan vareṇānena yat tvayi |
bhavitrī tvat-prasādena bhaktir avyabhicāriṇī ||

dharmārtha-kāmaiḥ kiṃ tasya muktis tasya kare sthitā |
samasta-jagatāṃ mūle yasya bhaktiḥ sthirā tvayi || [ViP 1.20.18-19, 26-27]

tatra śrīmat-parameśvara-vākyam api tathaiva -
yathā te niścalaṃ ceto mayi bhakti-samanvitam |
tathā tvaṃ mat-prasādena nirvāṇaṃ param āpsyati || [ViP 1.20.28]

yathā yena prakāreṇa, tathā tena prakāreṇaiva paraṃ madīya-caraṇa- sevocitatvena mahad ity arthaḥ | sevānurakta-manasām abhavo'pi phalgur [BhP 5.14.44] ity uktatvāt | tathā vakṣyamāṇābhiprāyeṇaivetad āha --

ahaṃ kila purānantaṃ prajārtho bhuvi mukti-dam |
apūjayaṃ na mokṣāya mohito deva-māyayā || [BhP 11.2.28]

sutapo-nāmnā nijāṃśenāham anantam anyatra muktidam api tal-lakṣaṇa- prajā-prayojanaka evāpūjayam | na tu mokṣāyāpūjayam | yato deve tasmin tad-darśanotthitā yā māyā kṛpā putra-bhāvas tena mohitaḥ | māyā dambhe kṛpāyāṃ ca iti viśva-prakāśāt | kileti sūtī-gṛhe śrī-kṛṣṇa-vākyam api pramāṇīkṛtam | atha yathā vicitra-vyasanād [BhP 11.2.9] ity ādi-tad-
vākyāntareṣu ca | vyasanaṃ śrī-kṛṣṇa-viccheda-hetuḥ | bhayaṃ bhāvi-tad- viccheda-śaṅketi vyākhyeyam | tatra manye'kutaścid [BhP 11.2.33] ity ādi śrī-
nāradodāhṛta-vākyam uttaraṃ gamyam | atra hi viśva-śabdād ukta-bhaya- nivartanam api pratipadyāmahe | saṃvādānte tvam apy etān [BhP 11.5.45] ity- ādi-dvayaṃ cāti-deśena sākṣāt śrī-kṛṣṇa-prāpti-gamakam eva tayor iti |

|| 11.2 || śrīmad-ānakadundubhiḥ śrī-nāradam || 50 ||

[51]

tad evaṃ teṣāṃ tat-tat-prārthanam api tat-prīti-vilāsa eva | atredaṃ tattvam- ekāntinas tāvad dvividhāḥ ajāta-jāta-prītitva-bhedena | jāta-prītayaś ca trividhāḥ | eke tadīyānubhava-mātra-niṣṭhāḥ śānta-bhaktādayaḥ | anye tadīya-darśana-sevanādi-rasa-mayāḥ parikara-viśeṣābhimāninaḥ | svayaṃ parikara-viśeṣāś ca | tatra teṣu ajāta-pratītibhiḥ sarva-puruṣārthatvena tat- prītir eva prārthanīyā |

atha jāta-prītiṣu śānta-bhaktādayas tu kadācid darśanādikaṃ vā prārthayante sevādikaṃ vinaiva | tad-vāsanāyā abhāvāt | sakṛd api kṛpā- dṛṣṭy-ādi-lābhena tṛptāś ca bhavanti | nātikṣāmaṃ bhagavataḥ snigdhāpāṅga-vilokanād [BhP 7.12.46] iti śrī-kardama-varṇanāt | ataeva tat- sāmīpyādike'pi teṣām anāgrahaḥ | ye tu tat-parikara- (page 31) viśeṣābhimāninas te khalu tat-tat-prīti-viśeṣotkaṇṭhino yadā bhavanti tadā tat-tat-sevā-viśeṣecchayā prārthayanta eva tat-sāmīpyādikam | tat-prārthanā ca prīti-vilāsa-rūpaiva | puṣṇāti ca tām iti guṇa eva | yadā ca teṣāṃ dainyena tat-prāpty-asambhāvanā jāyate tadāpi ca tat-prīty-aviccheda-mātraṃ prārthayante | so'pi ca guṇa eva | yat tu kevala-saṃsāra-mokṣa-tat- sāmīpyānanda-viśeṣa-prārthanaṃ prīti-vikāratā-śūnyaṃ tat punaḥ sarvathā keṣāṃcid apy ekāntināṃ nābhirucitam | ataeva sarvaṃ mad-bhakti-yogena [BhP 11.20.33] ity ādau kathañcid bhakty-upayogitvenaiveti | evaṃ sālokya-sārṣṭi [BhP 3.29.13] ity ādau | teṣāṃ madhye sevanaṃ vinā yat tan na gṛhṇanti iti kathyate | tatraikatva-lakṣaṇaṃ sāyujyaṃ tu svarūpata eva tad-vinābhūtam | anyat tu vāsanā-bhedena | sārūpyasya tu sevopakāritvaṃ śobhā-viśeṣeṇa | śrī- vaikuṇṭhe'pi tadīya-nitya-sevakānāṃ tathaiva tādṛśatvam | loke'pi kiśora- vidagdha-kṣiti-pati-putraiḥ samāna-rūpa-vayaskā sevakāḥ saṅgṛhītā dṛśyante ślāghyante ca lokaiḥ | tasmād yathā tathā śrīmat-prīter eva puruṣārthatvam ity āyātam | te prīty-eka-puruṣārthino'pi bhāva-viśeṣeṇānyad vāñchantu na vāñchantu vā sva-sva-bhakti-jāty-anurūpā bhakti-parikarāḥ padārthāḥ saṃsāra-dhvaṃsa-pūrvakam udayanta eva | na te kadācid vyabhiracanti ca | tad etad uktam -

animittā bhāgavatī bhaktiḥ siddher garīyasī |
jarayaty āśu yā kośaṃ nigīrṇam analo yathā ||

naikātmatāṃ me spṛhayanti kecin
mat-pāda-sevābhiratā mad-īhāḥ |
ye 'nyonyato bhāgavatāḥ prasajya
sabhājayante mama pauruṣāṇi ||

paśyanti te me rucirāṇy amba santaḥ
prasanna-vaktrāruṇa-locanāni |
rūpāṇi divyāni vara-pradāni
sākaṃ vācaṃ spṛhaṇīyāṃ vadanti ||

tair darśanīyāvayavair udāra-
vilāsa-hāsekṣita-vāma-sūktaiḥ |
hṛtātmano hṛta-prāṇāṃś ca bhaktir
anicchato me gatim aṇvīṃ prayuṅkte ||

atho vibhūtiṃ mama māyāvinas tām
aiśvaryam aṣṭāṅgam anupravṛttam |
śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ
parasya me te 'śnuvate tu loke ||

na karhicin mat-parāḥ śānta-rūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ | yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam || [BhP 3.25.33-39] iti |

aṇvīṃ durjñeyāṃ pārṣada-lakṣaṇām ity arthaḥ | tad evaṃ tat-kratu-nyāyena ca śuddha-bhaktānām anyā gatir nāsty eva | śrutiś ca - yathā kratur asmin loke puruṣo bhavati tathetaḥ pretya bhavati [BAU 3.14.1] iti, kratur atra saṅkalpa iti bhāṣya-kārāḥ | śruty-antaraṃ ca - sa yathākāmo bhavati tat kratur bhavati yat kratur bhavati tat karma kurute yat karma kurute tad abhisampadyate [BAU 4.4.6] iti | anyac ca yad yathā yathopāsate tad eva bhavanti iti | śrī-bhagavat-pratijñā ca - ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham [Gītā 4.11] iti | tathaiva brahma-vaivarte - yadi māṃ prāptum icchanti prāpnuvanty eva nānyathā iti | tatra śrī-vraja-devīnāṃ sā gatiḥ śrī-kṛṣṇa-sandarbhe saṅgamitaivāsti |

mayi bhaktir hi bhūtānām amṛtatvāya kalpate diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ || [BhP 10.82.44]

ity-ādi-balena vacanāntarāṇām arthāntara-sthāpanena ca | tathaiva tāḥ prati svayam abhupagacchati ---

saṅkalpo viditaḥ sādhvyo bhavatināṃ madarcanam |
mayānu-moditaḥ so'sau satyo bhavitum arhati ||

na mayy āveśitadhiyāṃ kāmaḥ kāmāya kalpate | (page 32)

bharjitāḥ kvathitā dhānā prāyo bījāya neṣyate || [BhP 10.22.25-26]

mad-arcanaṃ pati-bhāva-maya-mad-ārādhanātmako bhavatīnāṃ saṅkalpo vidito'numoditaś ca san satyaḥ sarvadā tādṛśa-mad-arcanāvyabhicārī bhavitum arhati yujyate eva | sa ca parama-premavatīnāṃ nānyavat phalāntarāpekṣaḥ kintu svayam evāsvādyaḥ | yataḥ na mayy āveśita-dhiyām iti | mayy āveśita-dhiyām ekānta-bhakta-mātrāṇāṃ kāmo mad-arcanātmakaḥ saṅkalpaḥ kāmāya phalāntarābhilāṣāya na kalpate, kintu svayam evāsvādyo bhavatīty arthaḥ |

tatrārthāntara-nyāsaḥ bharjitā iti | prāya iti vitarke | dhānā bhṛṣṭa-yavāḥ tāḥ svarūpata eva bharjitāḥ punaḥ svāda-viśeṣārthaṃ dhṛtena vā bharjitā guḍādibhiḥ kvathitāś ca satyo bījāya bījatvāya neśate na kalpante | yavavat tābhir anya-yava-phalanaṃ neṣyate kintu tā evāsvādyanta ity arthaḥ | tasmāt tādṛśa-mad-arcanam eva bhavatīnāṃ parama-phalam iti bhāvaḥ | yac ca viṣaya-mahimnā śāntir evāsāṃ bhaviṣyatīti śāntānām utprekṣitam | tac ca tābhiḥ svayam evānubhūyānya-viṣayatvenaiva itara-rāga-vismāraṇam ity anena | śrī-kṛṣṇa-viṣayatve tu tad-aśāntir eva darśitā surata-vardhanam ity anena |

|| 10.22 || śrī-bhagavān vraja-kumārīḥ || 51 ||

[52]

tathā śrī-paṭṭa-mahiṣy-ādīnāṃ śrī-yādavādīnāṃ ca gatis tathaiva saṅgamitāsti | ete hi yādavāḥ sarve mad-gaṇā eva bhāmini ity ādi, reme ramābhir nija-kāma-sampluta [BhP 10.59.43] ity ādi-vacana-balena | jayati jananivāsaḥ [BhP 10.90.48] ity-ādi-sphuṭārtha-darśanena līlāntarasyaindra- jālikatvāt | kūrma-purāṇa-gata-sākṣāt-sītā-haraṇa-pratyākhyāyi-māyika- sītā-haraṇākhyāna-tulyatva-sthāpanāya ca | tathaiva tadīya-nitya-gaṇa- viśeṣāṇāṃ śrīmat-pāṇḍavānām api gatir vyākhyeyā | tatra śrīmad- arjunasya, yathā-

evaṃ cintayato jiṣṇoḥ kṛṣṇa-pāda-saroruham |
sauhārdenātigāḍhena śāntāsīd vimalā matiḥ ||

vāsudevāṅghry-anudhyāna- paribṛṃhita-raṃhasā |
bhaktyā nirmathitāśeṣa- kaṣāya-dhiṣaṇo 'rjunaḥ ||

gītaṃ bhagavatā jñānaṃ yat tat saṅgrāma-mūrdhani |
kāla-karma-tamo-ruddhaṃ punar adhyagamat prabhuḥ ||

viśoko brahma-sampattyā sañchinna-dvaita-saṃśayaḥ |
līna-prakṛti-nairguṇyād aliṅgatvād asambhavaḥ || [BhP 1.15.28-31}

śāntā cetasi cakṣuṣīva bhagavad-āvirbhāvena duḥkha-rahitā | ataeva vimalā tad-vṛtti-bhūtā ye kāluṣa-viśeṣās tair api rahitā | vāsudevety ādinottara- padya-dvayena tasyaiva vivaraṇam | tatrānudhyānaṃ pūrvoktā cintaiva | kaṣāyaḥ pūrvoktaṃ malam eva | mām evaiṣyasi [Gītā 18.65] ity antam | kālo bhagaval-līlecchā-mayaḥ | karma tal-līlā | tamas tal-līlāveśena tad- anusandhānam | adhyagamat tan-mahā-vicchedasya tasyānte'pi tathā tat- prāptaḥ punar mām evaiṣyasi ity etad-vākyaṃ yathārthatvenānubhūtavān | tataś ca kṛtārtho'bhavad ity āha viśoka ity ādi | brahma-sampattyā śrīman- narākāra-para-brahma-sākṣātkāreṇa | saṃchinna iyaṃ (page 33) mama cetasi sphūrtir eva | sākṣātkāras tv anya iti dvaite saṃśayo yena saḥ | tadā bhagavat- prāptau nānyavaj-janmāntara-prāpti-kāla-sandhir apy antarāyo'bhavad ity āha līneti | līnā palāyitā prakṛtir guṇa-kāraṇaṃ yasmād evambhūtaṃ yan nairguṇyaṃ tasmād dhetoḥ | guṇa-tat-kāraṇātītatvād ity arthaḥ | tathaiva aliṅgatvāt prākṛta-śarīra-rahitatvāc ca | asambhavo janmāntara-rahitaḥ | tasmād anantaraṃ cakṣuṣy-āvirbhavatīty eva viśeṣa iti bhāvaḥ | ataḥ kaliṃ prati śrī-parīkṣid-vacanaṃ cāgre yas tvaṃ dūraṃ gate kṛṣṇe saha gāṇḍīva- dhanvanā [BhP 1.17.6] iti, evaṃ ye'dhyāsanaṃ rāja-kirīṭa-juṣṭaṃ sadyo jahur bhagavat-pārśva-kāmāḥ [BhP 1.19.20] iti śrī-muni-vṛnda-vākyaṃ ca | tasmāt sarveṣāṃ pāṇḍavānāṃ tadīyānāṃ ca saiva gatiḥ vyākhyeyā | śrī-vidurādīnāṃ yam alokādi-gatiś ca tat-tad-aṃśenaiva sva-svādhikāra-pālanārthaṃ līlayā kāya-vyūheneti jñeyam | tad ittham eva śrī-bhāgavata-bhāratayor avirodhaḥ syād iti ||

|| 1.15 || śrī-sutaḥ || 52 ||

[53]

atha śrī-parīkṣito gatiś ca -

sa vai mahā-bhāgavataḥ parīkṣid yenāpavargākhyam adabhra-buddhiḥ | jñānena vaiyāsaki-śabditena bheje khagendra-dhvaja-pāda-mūlam || [BhP 1.18.16] ity anena darśitā |

evam evāhuḥ -

sarve vayaṃ tāvad ihāsmahe 'tha
kalevaraṃ yāvad asau vihāya |
lokaṃ paraṃ virajaskaṃ viśokaṃ
yāsyaty ayaṃ bhāgavata-pradhānaḥ || [BhP 1.19.21]

loka-śabdena cātra nānyal lakṣyate | bhagavat-pārśva-kāmā iti teṣām evokti- svārasyāt | śrī-bhāgavata-pradhāna iti ca | tasmād ante ced brahma-kaivalyaṃ manyate, tathāpi krama-bhagavat-prāpti-rītyā tad-anantaraṃ bhagavat-prāptis tv avaśyaṃ manyetaiva | yathājāmilasya darśitam |

|| 1.19 || śrī-munayaḥ || 53 ||

[54]

atha sampadyamānam ājñāya bhīṣmaṃ brahmaṇi niṣkale [BhP 1.9.44] ity atrāpi pūrvavad eva samādhānam | kiṃ vā niṣkala-brahma-śabdena māyātīto narākṛti-para-brahma-bhūtaḥ śrī-kṛṣṇa evocyate | tasmin sampadyamānatā tat-saṅgatir eva | tathāha -

adhokṣajālambham ihāśubhātmanaḥ
śarīriṇaḥ saṃsṛti-cakra-śātanam |
tad brahma-nirvāṇa-sukhaṃ vidur budhās
tato bhajadhvaṃ hṛdaye hṛd-īśvaram || [BhP 7.7.37]

hṛdaye vartamānaṃ hṛdi bhajadhvam |

|| 7.7 || śrī-prahlādo'sura-bālakān || 54 ||

[55]

sā ca kṛta-saṅgatis tasya prāpañcikāgocaratayāpi kṛṣṇa-rūpeṇaivānantadhā- prakāśamānasya śrī-kṛṣṇasyaiva prakāśāntare sambhavet | anyathā vijaya- sakhe ratir astu me'navadyā [BhP 1.9.33] iti saṅkalpānurūpā phala-prāptir virudhyeta |

atha śrī-pṛthor gatir api śrī-parīkṣidvad eva vyākhyeyā | tasyāpi brahma- dhāraṇāntaraṃ brahma-kaivalya-vilakṣaṇāṃ śrī-kṛṣṇa-loka-prāptim eva tad- bhāryāyā arciṣo gati-darśanayā sūcayanti -

aho iyaṃ vadhūr dhanyā yā caivaṃ bhū-bhujāṃ patim |
sarvātmanā patiṃ bheje yajñeśaṃ śrīr vadhūr iva ||

saiṣā nūnaṃ vrajaty ūrdhvam anu vainyaṃ patiṃ satī |
paśyatāsmān atītyārcir durvibhāvyena karmaṇā || [BhP 4.23.25-26] (page 34)

ṭīkā ca -
trayoviṃśe sabhāryasya vane nitya-samādhitaḥ |
vimānam adhiruhyātha vaikuṇṭha-gatir īryate || ity eṣā ||

|| 4.2 || devyaḥ parasparam || 55 ||

[56]

śrī-bhāgavatasyānte bhakti-niṣṭhāyā eva sūcitatvāt nānyā gatiś cintyā | yathā tam uddiśya tatrāpi ity ādi gadye -- bhagavataḥ karma-bandha- vidhvaṃsana-śravaṇa-smaraṇa-guṇa-vivaraṇa-caraṇāravinda-yugalaṃ manasā vidadhad [BhP 5.9.1] ity ādi | spaṣṭam ||

|| 5.9 || śrī-śukaḥ || 56 ||

[57]

rahūgaṇa-mahimānam uddiśya ca - evaṃ hi nṛpa bhagavad- āśritāśritānubhāvaḥ [BhP 5.13.25] iti spaṣṭam |

|| 5.13 || śrī-śukaḥ || 57 ||

[58]

yo dustyaja [BhP 5.14.44] ity ādau madhudviṭ- sevānurakta-manasām abhavo 'pi phalguḥ iti ca | spaṣṭam |

|| 5.14 || śrī-śukaḥ || 58 ||

[59]

ato viṣṇu-purāṇādy-uktā jñāni-bharatādyāḥ kalpa-bhedenānye eva jñeyā |

adhano 'yaṃ dhanaṃ prāpya mādyann uccair na māṃ smaret |
iti kāruṇiko nūnaṃ dhanaṃ me 'bhūri nādadāt || [BhP 10.81.20]

abhūry api | yathā ca - nūnaṃ b1ataitan-mama durbhagasya

śaśvad daridrasya samṛddhi-hetuḥ
mahā-vibhūter avalokato 'nyo
naivopapadyeta yadūttamasya || [BhP 10.81.33] ity anantaram,

nanv abruvāṇo diśate samakṣam [BhP 10.81.34] ity ādikaṃ, kiñcit karoty urv api yat svadattam [BhP 10.81.35] ity ādikaṃ coktvā tad-guṇoddīpita-prītir āha

tasyaiva me sauhṛda-sakhya-maitrī-

dāsyaṃ punar janmani janmani syāt
mahānubhāvena guṇālayena
viṣajjatas tat-puruṣa-prasaṅgaḥ || [BhP 10.81.36]

nirupādhikopakāra-mayaṃ sauhṛdam | saha-vihāritāmayaṃ tad eva sakhyam | maitrī snigdhatvam | dāsyaṃ sevakatva-mātram api syāt | dvandvaikyam | mahānubhāvena tenaiva | ataeva sā sampattir api bhagavat-sevārtham eva tena niyuktety āyātam |

|| 10.81 || śrīdāma-vipraḥ || 59-60 ||

[61]

tad evaṃ bhagavat-prīter eva parama-puruṣārthatā sthāpitā | atha tasyāḥ svarūpa-lakṣaṇaṃ śrī-viṣṇu-purāṇe prahlādenātideśa-dvārā darśitam -

yā prītir avivekānāṃ viṣayeṣv anapāyinī | tvām anusmarataḥ sā me hṛdayān nāpasarpatu || [ViP 1.20.19] iti |

yā yal-lakṣaṇā sā tal-lakṣaṇā ity arthaḥ | na tu yā saiveti vakṣyamāṇa- lakṣaṇaikyāt | tathāpi - pūrvasyā māyā-śakti-vṛttimayatvena uttarasyāḥ svarūpa-śakti-mayatvena bhedāt | etad uktaṃ bhavati - prīti-śabdena khalu mṛt-pramoda-harsānandādi-paryāyaṃ sukham ucyate | bhāva-hārda- sauhṛdādi-paryāyā priyatā cocyate | tatra ullāsātmako jñāna-viśeṣaḥ sukham | tathā viṣayānukūlyātmakas tad-ānukūlyānugata-tat-spṛhā-tad- anubhava-hetukollāsa-maya-jñāna-viśeṣaḥ priyatā | ataevāsyāṃ sukhatve'pi pūrvato vaiśiṣṭyam | tayoḥ pratiyogiṇau ca krameṇa duḥkha-dveṣau | ataḥ sukhasya ullāsa-mātrātmakatvād āśraya eva (page 35) vidyate, na tu viṣayaḥ |

evaṃ tat-pratiyogino duḥkhasya ca priyatāyās tv ānukūlya-spṛhātmakatvād viṣayaś ca vidyate | evaṃ prātikūlyātmakasya tat-pratiyogino dveṣasya ca | tatra sukha-duḥkhayor āśrayau suṣṭhu-duṣṭa-karmāṇau jīvau | priyatā-dveṣayor āśrayau prīyamāṇa-dviṣantau viṣayau ca tat-priya-dveṣyau | tatra prīty- arthānāṃ kriyāṇāṃ viṣayasyādhikaraṇatvam eva dīpty-arthavat | dveṣārthānāṃ tu viṣayasya karmatvaṃ hanty arthavat | etad uktaṃ bhavati kartur īpsitatamaṃ khalu karma | īpsitatamatvaṃ ca yā kriyārabhyate sākṣāt tayaiva sādhayitum iṣṭatamatvam |

sādhanaṃ cotpādyatvena vikāryatvena saṃskāryatvena prāpyatvena ca sampādanam iti caturvidham | tasmād antarbhūtaṇy artho gho dhātuḥ sa eva sa-karmakaḥ syāt, nānyaḥ | yathā ghaṭaṃ karotīty ukte ghaṭe utpadyate tam utpādayatīti gamyate | taṇḍulaṃ pacatīti taṇḍulo viklidyati taṃ vikledayatīty ādi | sattā-dīpty-ādīnāṃ tu na tādṛśatvaṃ gamyata ity akarmakatvam eveti | na ca prīter jñāna-rūpatvena sakarmakatvam āśaṅkyam | cetati-prabhṛtīnāṃ tad-vinābhāva-darśanāt | ato brahma-jñānavad bhūta-rūpo'yam artho, na ca yajñādi-jñānavad bhavya-rūpo vidhi-sāpekṣa iti siddham |

tad evaṃ prīti-śabdasya sukha-paryāyatve priyatā-paryārthatve ca sthite yā prītir avivekānām ity atra tūttaratratvam eva spaṣṭam | na pūrvatvam | pūrvatve sati viṣayeṣv anubhūyamāneṣu yā prītiḥ sukham ity arthaḥ | uttaratve tu viṣayeṣu yā prītiḥ priyatety arthaḥ | tataś cānubhūyamāneṣv ity adhyāhāra-kalpanayā kliṣṭā pratipattir iti |

tad evaṃ putrādi-viṣayaka-prītes tad-ānukūlyādy-ātmakatvena bhagavat- prīter api tathābhūtatvena samāna-lakṣaṇatvam eva | tatra pūrvasyā māyā- śakti-vṛttimayatvam icchā dveṣaḥ sukhaṃ duḥkham [Gītā 13.6] ity ādinā śrī- gītopaniṣad-ādau vyaktam asti | uttarasyās tu svarūpa-śakti-vṛttimayatvam antike darśayiṣyāmaḥ | tasmāt sādhu vyākhyātaṃ yā yal-lakṣaṇā sā tal- lakṣaṇā iti | iyam eva bhagavat-prītir bhakti-śabdenāpy ucyate parameśvara- niṣṭhatvāt pitrādi-guru-viṣayaka-prītivat | ataeva tad-avyavahita-pūrva-padye bhakti-śabdenaivipādāya prārthitāsau nātha yoni-sahasreṣv [ViP 1.20.18] ity ādau | atra yā prārthitā, saiva hi svarūpa-nirdeśa-pūrvakam uttara-ślokena yā prītir ity ādinā vivicya prārthitā | ataeva na paunaruktyam api | ato dvayor aikyād eva śrīmat- parameśvareṇāpy anugṛhṇatā tayor ekayoktyaivānubhāṣitam bhaktir mayi tavāsty eva bhūyo'py evaṃ bhaviṣyati [ViP 1.20.20] iti |

tayor bhede tu tadvat prītir apy anubhāṣyeta | ataeva he māpa lakṣmīpate sā viṣaya-prītir mama hṛdayāt sarpatu palāyatām iti virakti-prārthanā- mayo'rtho'pi na saṅgacchate | tasyā apy anubhāṣaṇābhāvāt nāpasarpatv iti prasiddha-pāṭhāntar-virodhāc ca | tatas tad-bhakter api tat-prīti-paryāyatve sthite'pi prīṇātivan na bhajatiḥ sarva-pratyayānta eva prītiṃ [dṛṣṭvā] vadati pryogādarśanāt [prayoga-darśanāt] | prayogas tu ktin-kta-pratyayānta eva dṛśyate | yadā ca prīty-artha-vṛttis tadā prīṇātivad akarmaka eva bhavatīti |

tad evaṃ viṣaya-prīti- (page 36) dṛṣṭāntena śrī-bhagavad- viṣayānukūlyātmakas tad-anugata-spṛhādimayo jñāna-viśeṣas tat-prītir iti lakṣitam | viṣaya-mādhuryānubhavavat bhagavan-mādhuryānubhavas tu tato'nyaḥ | ataeva bhaktir viraktir bhagavat-prabodhaḥ [BhP 11.2.43] iti bhedenāmnātam |

bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa || [Gīta 11.54]

athainaṃ bhagavat-prītiṃ sākṣād eva lakṣayati sārdhena -

devānāṃ guṇa-liṅgānām ānuśravika-karmaṇām |
sattva evaika-manaso vṛttiḥ svābhāvikī tu yā ||

animittā bhāgavatī bhaktiḥ siddher garīyasī || [BhP 3.25.32]

pūrvaṃ śraddhā ratir bhaktir anukramiṣyati [BhP 3.25.25] ity uktam | atra yadyapi rati-bhaktyor dvayor api tāratamya-mātra-bhedayoḥ prītitvam eva tathāpi prīty-atiśaya-lakṣaṇāyāṃ premākhyāyāṃ bhaktau tad atisphuṭaṃ syād iti kṛtvā bhakti-padena tām upādāya lakṣayati | arthaś cāyam - guṇa- liṅgānāṃ guṇa-trayopādhīnām | ānuśravikaṃ śruti-purāṇādigamyaṃ karmācaritaṃ yeṣāṃ te tathoktāḥ | teṣāṃ devānāṃ śrī-viṣṇu-brahma-śivānāṃ madhye sattve sānnidhya-mātreṇa sattva-guṇopakārake svarūpa-śakti-vṛtti- bhūta-śuddha-sattvātmake vā śrī-viṣṇau | etac copalakṣaṇam | śrī-bhagavad- ādy-anantāvirbhāveṣv ekasminn apīty arthaḥ | eva-kāreṇa netaratra na ca tatrāpi cetaratrāpi ca | eka-manasaḥ puruṣasya yā vṛttis tad-ānukūlyātmako jñāna-viśeṣaḥ | animittā phalābhisandhi-śūnyā | svābhāvikī svarasata eva viṣaya-saundaryād ayatnenaiva jāyamānā na ca balād āpādyamānā | sā bhāga-ghatī bhaktiḥ prītir ity arthaḥ | prīti-sambandhād evānyasyā bhakteḥ svābhāvikatvaṃ syāt | tasmād vṛtti-śabdena prītir evātra mukhyatvena grāhyeti | sā ca siddher mokṣād garīyasī iti | sālokya-sārṣṭi ity ādi śravaṇāt | ataeva jñāna-sādhyasyāpi tiraskāra-prasiddher jñāna-mātra- tiraskārārtha-siddher jñānād iti vyākhyānam asadṛśam | atra mokṣād garīyastvatvena tasyā vṛtter guṇātītatvaṃ tato'pi ghana-paramānandatvaṃ ca darśitam |

|| 3.25 || śrī-kapila-devaḥ || 61 ||

[62]

atha tad eva guṇātītatvādikaṃ darśayituṃ punaḥ prakriyā | tatra tasyāṃ bhagavat-sambandhi-jñāna-rūpatvena tat-sambandhi-sukha-rūpatvena ca guṇātītatvaṃ śrī-bhagavataiva darśitam --

kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ ca yat | prākṛtaṃ tāmasaṃ jñānaṃ man-niṣṭhaṃ nirguṇaṃ smṛtam || [BhP 11.25.24] iti |

sāttvikaṃ sukham ātmotthaṃ viṣayotthaṃ tu rājasam | tāmasaṃ moha-dainyotthaṃ nirguṇaṃ mad-apāśrayam || [BhP 11.25.29] iti ca |
evam eva ca śrī-prahlādasya sarvādha-dhūnana-brahmānubhavānantaraṃ parama-premodayo darśitaḥ | tathāsyāḥ svābhāvikānimitta-tad-bhakti- rūpatvena ca nirguṇatvaṃ siddham asti | mad-guṇa-śruti-mātreṇa [BhP 3.29.11]
ity ādi śrī-kapila-deva-vākyena | etad-anantaraṃ ca sālokya ity-ādi-padye sarvābhyo'pi muktibhyaḥ paramānanda-rūpatvaṃ darśitam | anyeṣu ca tasyāḥ parama-puruṣārthatā-nirṇaya-vākyeṣu paritas tad eva vyaktam | tatra yathā varṇa-vidhānam [BhP 5.19.18] ity ādi-gadye tasyā apavargatva-nirdeśena guṇātītatvaṃ niyatvaṃ ca darśitam | muktiṃ dadāti karhicid ity ādau mukti- dānam atikramyāpi bhagavat-prasāda-viśeṣamayatvena tat trayam | (page 37)
varān vibho [BhP 4.20.23] ity ādi-dvaye'pi kathaṃ vṛṇīte guṇa-vikriyātmanām ity atrāguṇa-vikāratvaṃ tata eva nityatvam | na kāmaye nātha [BhP 4.20.24] ity
ādau tato'py ānandātiśayo darśitaḥ | yasyāṃ vai śrūyamānāyām [BhP 1.7.7]
ity ādau paramārtha-vastu-partipādaka-śrī-bhāgavatasya phalatvenāpi tat trayam | tatraivātmārāmāṇām api tat-sukha-śravaṇena tād-dārḍhyam | māyātīta-vaikuṇṭhādi-vaibhava-gatānāṃ tat-pārṣadānāṃ tac-chravaṇena tu kim uta | tathaiva tuṣṭe ca tatra [BhP 7.8.42] ity ādau, kiṃ tair guṇa-vyatikarād iha ye svasiddhāḥ dharmādayaḥ ity uktvā guṇātītatvaṃ, kim aguṇena ca kāṅkṣitena ity uktvā mokṣād api paramānanda-rūpatvaṃ darśitam | pratyānītā [BhP 7.8.42] ity atrānyasya kāla-grastatvam uktvā muktes tasyāś cākāka-grastatvena sāmye'pi tasyā ānandādhikyam uktam | evaṃ nātyantikaṃ vigaṇayanti [BhP 3.15.48] ity ādau, mat-sevayā pratītaṃ te [BhP 9.4.67] ity ādau, yā nirvṛtis tanu-bhṛtām [BhP 4.9.10] ity ādi śrī-dhruva-vākye'pi yojyam | sarvam etat yasyām eva kavayaḥ [BhP 5.6.17] ity ādi-gadye vyaktam asti | tatraiva tayā parayā nirvṛtyā ity anena sākṣād eva tasyā mokṣād api paramatvam ānandaika-rūpatvaṃ ca nigadenaivoktam asti | kiṃ bahunā paramānandaika-rūpasya sarvānanda-kadambāvalambasya śrī-bhagavato'py ānanda-camatkāritā tasyāḥ prīteḥ śrūyate | yathoktaṃ -prītaḥ svayaṃ prītim agād gāyasya [BhP 5.15.13] iti |

athā cāha-

ahaṃ bhakta-parādhīno hy asvatantra iva dvija sādhubhir grasta-hṛdayo bhaktair bhakta-jana-priyaḥ

yathā hy asvatantro jīvaḥ parādhīno bhavati tathaivāhaṃ svatantro'pi bhakta- parādhīna ity arthaḥ | tatra hetuḥ bhakta-jneṣu priyaḥ tat-prīti- lābhenātiprītimān |

[63]

bhagavad-ānandaḥ khalu dvidhā -- svarūpānandaḥ svarūpa-śakty-ānandaś ca | antimaś ca dvidhā - mānasānanda aiśvaryānandaś ca | tatrānena tadīyeṣu mānasānandeṣu bhakty-ānandasya sāmrājyaṃ darśitam | svarūpānandeṣu aiśvaryānandeṣu cāha padyābhyām -

nāham ātmānam āśāse mad-bhaktaiḥ sādhubhir vinā |
śriyaṃ cātyantikīṃ brahman yeṣāṃ gatir ahaṃ parā || [BhP 9.4.64]

nāśāse na spṛhayāmi ||

|| 9.4 | śrī-viṣṇur durvāsasam || 62-63 ||

[64]

tathaiva bhakta-śreṣṭhatvena śrīmad-uddhavaṃ lakṣyīkṛtyāha -

na tathā me priyatama ātma-yonir na śaṅkaraḥ |
na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān || [BhP 11.14.15]

yathā bhaktatvātiśaya-dvārā bhavān me priyatamaḥ tathātma-yonir brahmā putratva-dvārā na priyatamaḥ | na ca śaṅkaro guṇāvatāratva-dvārā, na ca saṅkarṣaṇo bhrātṛtva-dvārā | na ca śrīr jāyātva-vyavahāra-dvārā | na cātmā paramānanda-ghana-svarūpatā-dvārety arthaḥ |

|| 11.14 || śrī-bhagavān || 64 ||

[65]

atha śrutau -- bhaktir evainaṃ nayati, bhaktir evainaṃ darśayati bhakti-vaśaḥ puruṣo bhaktir eva bhūyasī iti śrūyate | tasmād evaṃ vivicyate | yā caivaṃ bhagavantaṃ svānandena madayati sā (page 38) kiṃ lakṣaṇā syād iti | na tāvat sāṅkhyānām iva prākṛta-sattva-maya-māyikānanda-rūpā | bhagavato māyānabhibhāvyatva-śruteḥ svatas-tṛptatvāc ca | na ca nirviśeṣa-vādinām iva bhagavat-svarūpānanda-rūpā, atiśayānupapatteḥ | ato natarāṃ jīvasya svarūpānanda-rūpā, atyanta-kṣudratvāt tasya | tato --

hlādinī sandhinī saṃvit tvayy ekā sarva-saṃśraye |
hlāda-tāpa-karī miśrā tvayi no guṇa-varjite || iti [ViP 1.12.69]

iti viṣṇu-purāṇānusāreṇa hlādiny-ākhya-tadīya-svarūpa-śakty-ānanda-rūpar vety avaśiṣyate | yayā khalu bhagavān svarūpānandam anubhavati | yad ānandenānanda-viśeṣī-bhavati | yayaivaṃ taṃ tam ānandam anyān apy anubhāvayatīti |

atha tasyā api bhagavati sadaiva vartamānatayātiśayānupapattes tv evaṃ vivecanīyam | śrutārthānyathānupapatty-arthāpatti-pramāṇa-siddhatvāt tasyā hlādinyā eva kāpi sarvānandātiśāyinī vṛttir nityaṃ bhakta-vṛndeṣv eva nikṣipyamāṇā bhagavat-prīty-ākhyayā vartate | atas tad-anubhavena śrī- bhagavān api śrīmad-bhakteṣu prīty-atiśayaṃ bhajata iti | ataeva tat-sukhena bhakta-bhagavatoḥ parasparam āveśam āha -

sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tv aham |
mad-anyat te na jānanti nāhaṃ tebhyo manāg api || [BhP 9.4.68]

mahyaṃ mama | hṛdayena svasya sāmānādhikaraṇye bījam āha mad-anyad iti | atyantāvaśenaikatāpattyā jvalal-lohādāv agni-vyapadeśavad atrāpy abheda-nirdeśa ity arthaḥ |

|| 9.4 || śrī-viṣṇur durvāsasam || 65 ||

[66]

tenaiva parasparaṃ vaśavartitvam āha-

ajita jitaḥ sama-matibhiḥ; sādhubhir bhavān jitātmabhir bhavatā |
vijitās te 'pi ca bhajatām; akāmātmanāṃ ya ātmado 'ti-karuṇaḥ || [BhP 6.16.34]

ṭīkā ca-he ajita anyair ajito'pi bhavān sādhubhir bhaktair jitaḥ | svādhīna eva kṛtaḥ | yato bhavān atikaruṇaḥ | te'pi ca niṣkāmā api bhavatā vijitāḥ | yo bhavān akāmātmanām ātmānam eva dadāti ity eṣā |

hari-bhakti-sudhodaye ca prahlādaṃ prati śrī-mukha-vākyam -

sa-bhayaṃ sambhramaṃ vatsa mad-gaurava-kṛtaṃ tyaja |
naiṣa priyo me bhakteṣu svādhīna-praṇayī bhava ||

api me pūrṇa-kāmasya navaṃ navam idaṃ priyam |
niḥśaṅka-praṇayād bhakto yan māṃ paśyati bhāṣate ||

sadā mukto'pi baddho'smi bhakteṣu sneha-rajjubhiḥ |
ajito'pi jito'hantair avaśyo'pi vaśīkṛtaḥ ||

tyakta-bandhu-jana-sneho mayi yaṃ kurute ratim |
ekas tasyāsmi sa ca me na cānyo'sty āvayoḥ suhṛt ||

tasmāt sādhu vyākhyātam bhagavat-pratīti-rūpā vṛttir māyādimayī na bhavati | kiṃ tarhi svarūpa-śakty-ānanda-rūpā yadānanda-parādhīnaḥ śrī- bhagavān apīti | yathā ca śrīmatī gopālottara-tāpanī śrutiḥ - vijñāna-ghana ānanda-ghanaḥ sac-cid-ānandaika-rase bhakti-yoge tiṣṭhati [GTU 2.79] iti |

|| 6.16 || citraketuḥ śrī-saṅkarṣaṇam || 66 ||

(page 39) [67]

tad evaṃ tasyāḥ svarūpa-lakṣaṇam uktam | taṭastha-lakṣaṇam apy āha --

smarantaḥ smārayantaś ca mitho 'ghaugha-haraṃ harim |
bhaktyā sañjātayā bhaktyā bibhraty utpulakāṃ tanum || [BhP 11.3.31]

spaṣṭam |

|| 11.3 || śrī-prabuddho nimim || 67 ||

[68]

tathā -
kathaṃ vinā roma-harṣaṃ dravatā cetasā vinā |
vinānandāśru-kalayā śudhyed bhaktyā vināśayaḥ || [BhP 11.14.23]

ṭīkā ca - romaharṣādikaṃ vinā kathaṃ bhaktir gamyate bhaktyā ca vinā katham āśayaḥ śuddhed ity eṣā |

|| 11.14 || śrī-bhagavān || 68 ||

[69]

tad evaṃ prīter lakṣaṇaṃ citta-dravas tasya ca śrī-romaharṣādikam | kathañcij-jāte'pi citta-drave romaharṣādike vā na ced āśaya-śuddhis tadāpi na bhakteḥ samyag-āvirbhāva iti jñāpitam | āśaya-śuddhir nāma cānya- tātparya-parityāgaḥ prīti-tātparyaṃ ca | ataeva animttā svābhāvikī [BhP 3.25.23] ca iti tad-viśeṣaṇam | yathāhākrūram uddiśya-

dehaṃ-bhṛtām iyān artho hitvā dambhaṃ bhiyaṃ śucam |
sandeśād yo harer liṅga- darśana-śravaṇādibhiḥ || [BhP 10.38.27]

ṭīkā ca-nanu kim artham evaṃ vyaluṭhat | nāsti prema-saṃrambhe phloddeśa ity āha dehaṃbhṛtām iti | deha-bhājām etāvān eva puruṣārthaḥ | kaṃsasya sandeśam ārabhya hareḥ liṅga-darśana-śravaṇādibhir yo'yam akrūrasya varṇitaḥ ity eṣā |

atra dambhaṃ śucaṃ bhayaṃ hitvā yo'yaṃ jāta iti yojanikayā caivaṃ gamyate | yathākrūrasya tatra dambho nāsīt | na mayy upaiṣyany ari-buddhim acyuta [BhP 10.38.18] ity-ādi-cintanāt | tathāntaḥ-sukhāntara-tātparya-lakṣaṇo yadi dambho na syāt, yathā ca kaṃsa-pratāpito yo bandhu-vargaḥ, tat pratāpayitavyaś ca yaḥ tasya tasya hetor nija-kula-rakṣāvatīrṇa-śrī-kṛṣṇa- purato vyañjitaḥ śoko bhīś ca tādṛśāveśe hetur nāsīt | tad-darśanāhlāda [BhP 10.38.26] ity ādy-ukteḥ | prema-vibhinna-dhairyaḥ

|| 10.38 || śrī-śukaḥ || 69 ||

[70]

laukika-śuddha-prīti-nidarśanenāpi svayaṃ tathaiva draḍhayati-

mitho bhajanti ye sakhyaḥ svārthaikāntodyamā hi te |
na tatra sauhṛdaṃ dharmaḥ svārthārthaṃ tadd hi nānyathā ||

bhajanty abhajato ye vai karuṇāḥ pitaro yathā |
dharmo nirapavādo 'tra sauhrdaṃ ca sumadhyamāḥ || [BhP 10.32.17-18]

spaṣṭam |

[71]

tato'pi sva-prīter vaiśiṣṭyam āha-

nāhaṃ tu sakhyo bhajato 'pi jantūn
bhajāmy amīṣām anuvṛttivṛttaye |
yathādhano labdha-dhane vinaṣṭe
tac cintayānyan nibhṛto na veda || [BhP 10.32.20]

bhajanty abhajata ity atra na karuṇādīnāṃ dayanīyādi-kartṛka- prītyāsvākāpekṣā | tathā dayanīyādīnāṃ karuṇādi-viṣayā yā prītiḥ sā karuṇādi-bhajana-jīvanā syād ity āyāti | atra tu śrī-kṛṣṇasya sva-bhakteṣu sva-premātiśayodaye prayatnaḥ | tad-udaye ca sati tad-āsvādād bhakta- viṣayaka-prema-camatkāro'tiśayena syād iti tad-bhaktānāṃ ca tat- kṛtaudāsīnye'pi premnor eva vṛddhiḥ syād iti vaiśiṣṭyam āgatam |

|| 10.32 || śrī-bhagavān vraja-devīḥ || 70-71 ||

(page 40) [72]

sā ca śuddhā prītiḥ śrīmato vṛtrasya dṛśyate | yathā -

ahaṃ hare tava pādaika-mūla-
dāsānudāso bhavitāsmi bhūyaḥ |
manaḥ smaretāsu-pater guṇāṃs te
gṛṇīta vāk karma karotu kāyaḥ || [BhP 6.11.24]

na nāka-pṛṣṭham [BhP 6.11.25] ity ādi |

ajāta-pakṣā iva mātaraṃ khagāḥ
stanyaṃ yathā vatsatarāḥ kṣudh-ārtāḥ |
priyaṃ priyeva vyuṣitaṃ viṣaṇṇā
mano 'ravindākṣa didṛkṣate tvām ||

mamottamaśloka-janeṣu sakhyaṃ
saṃsāra-cakre bhramataḥ sva-karmabhiḥ |
tvan-māyayātmātmaja-dāra-geheṣv
āsakta-cittasya na nātha bhūyāt || [BhP 6.11.26-27]

ajāteti atrājāta-pakṣā ity anenānanyāśrayatvaṃ tad-anugamanāsamarthatvaṃ ca | tathā tat-sahitena mātaram ity anena ananya-svābhāvika-dayālutvaṃ tadīya-dayādhikyaṃ ca vyañjitam | tena tena ca mātari teṣām api prīty- atiśayo darśitaḥ | tatas tat-sāmyena tadvad ātmano'pi bhagavati prītyādhikya- hetukā didṛkṣā vyañjitā | tathāpi tan-mātrā yad vastv-antaram upakriyate tad eva teṣām upajīvyam āsvādyaṃ ceti kevala-tan-niṣṭhatvābhāvād aparitoṣeṇa dṛṣṭāntaram āha stanyam iti | atra didṛkṣā-yojanārthaṃ mātaram ity evānuvartayitavye stanyam ity uktis tasyās tais tad-aṃśatayā ca tad-abheda- vivakṣārthā | tataḥ stanyaṃ stanya-rūpa-tad-aṃśamayīṃ mātaram ity eva labdhe tādṛśī mātaiva tair upajīvyate āsvādyate ceti pūrvataḥ śraiṣṭhyaṃ darśitam | tathā vatsatarā atyanta-bāla-vatsās tata eva svāmi-baddhatayā tad- anugatāvasamarthā iti sādhāraṇye'pi bahu-samayātikramāt kṣudhārtāity anena pūrvato vaiśiṣṭyam | tathā go-jāteḥ snehātiśaya-svābhāvyena ca tad- anusandheyam |

atha tathāpy uttara-dṛṣṭānte stanya-gavoḥ kārya-kāraṇa-bhāvena bhedaṃ vitarkya-dṛṣṭānta-dvaye'py ajāta-pakṣatvādi-viśeṣaṇair āyatyāṃ tādṛśa- prīter asthiratāṃ cālokya dṛṣṭāntāntaram āha priyam iti | satsv api vācakāntareṣu tayoḥ priya-śabdenaiva nirdeśāt svābhāvikāvyabhicāri- prītimantāv eva tau gṛhītau | yatra vārdhakye bālye'pi saha-maraṇādikaṃ dṛśyate tatas tādṛśī kāpi priyā yathā tādṛśaṃ priyaṃ vyuṣitaṃ vidūra-proṣitaṃ santam ananyopajīvitvena viṣaṇṇā satī didṛkṣate locana-dvārā tad āsvādāya bhṛśam utkaṇṭhate, tathā mama mano'pi tvām ity arthaḥ | atra dārṣṭāntike'pi sva-kartṛtvam anuktvā manaḥ-kartṛtvollekhenābuddhi- pūrvaka-pravṛtti-prāptau prīteḥ svābhāvikatvenāvyabhicāritvaṃ vyaktam | tathāravindākṣeti manaso bhramara-tulyāsūcanena bhagavataḥ parama- madhurimollekhena ca tasyaivopajīvyatvam āsvādyatvaṃ ca darśitam |

atha tad-darśana-bhāgyaṃ svasyāsambhavayann idam api mama syād iti sa- bāṣpam āha mamottameti | tad etac chuddha-premodgāramayatvenaiva śrīmad-vṛtra-vadho'sau vilakṣaṇatvāc chrī-bhāgavata-lakṣaṇeṣu purāṇāntareṣu gaṇyate | vṛtrāsura-vadhopetaṃ tad bhāgavatam iṣyate [AgniP] iti |

|| 6.11 || śrī-vṛtraḥ || 72 ||

[73]

tasmāt kevala-tan-mādhurya-tātparyatvenaiva prītitve siddhe tātparyāntarādau sati prīter asmayag-āvirbhāva iti siddham | sa ca dvividhaḥ | tad-ābhāsasyaivodayaḥ īṣad-udgamaś ca | antyaś ca dvividhaḥ | kadācid udbhavat-tac-chavi-mātratvaṃ tasyā evodayāvasthā ca | tatra yatrānya- tātparyaṃ tatra tad-ābhāsatvam | yatra prīti-tātparyābhāvas tatra kadācid udbhavat-tac- (page 41) -chavi-mātratvam | yatra tat-tātparyam anyāsaṅgas tu daivāt tatra tasyā udayāvasthā ca | anyāsaṅgasya gauṇatvam | tac ca dvividham | naṣṭa-prāyatvam ābhāsa-mātratvaṃ ca | tayoḥ pūrvatra tasyāḥ prathamodayāvasthā | uttaratra prakaṭodayāvasthā | tasmāt prathamodaya- paryanta evāsamyag-āvirbhāvaḥ | prakaṭodayasya tu samyaktvam eva | yatra tv anyāsaṅga eva na vidyate tatra darśita-prabhāva-nāmāna āvirbhāvā jñeyāḥ | tatra prakaṭodayam ārabhyaiva bhakty-ārabdhe'pavarge jīvan- muktāḥ | prāptāyāṃ bhagavat-pārṣadatāyāṃ paramam uktāḥ | nitya-pārṣadās tu nitya-muktā jñeyāḥ | tatrābhāsam āha-

evaṃ harau bhagavati pratilabdha-bhāvo
bhaktyā dravad-dhṛdaya utpulakaḥ pramodāt |
autkaṇṭhya-bāṣpa-kalayā muhur ardyamānas
tac cāpi citta-baḍiśaṃ śanakair viyuṅkte || [BhP 3.28.34]

evaṃ pūrvokta-yoga-miśra-bhakty-anuṣṭhānena harau pratilabdha-bhāvo bhavati | tatra liṅgaṃ bhaktetyādi | bhaktyā smaraṇādinā api evam api labdha- dhyeya-madhuratvasya bhāvena tādṛśatāpannaṃ tasya cittaṃ śanakair viyuṅkte vimuktam api bhavati | yena yogāṅgatayā bhaktir anuṣṭhitā, tasmāt kaivalyecchā-kaitav-doṣād eveti bhāvaḥ | yathoktaṃ -dharmaḥ projjhitaḥ kaitavo'tra paramaḥ [BhP 1.1.2] ity atra pra-śabdena mokṣābhisandhir api kaitavam iti | ataeva baḍiśa-śabdena kāṭhinyam arasavittvaṃ dāmbhikatvaṃ svārtha-mātra-sādhanatvaṃ ca vyañjitam | śuddha-bhaktās tu na kadācit tayā taṃ dhyeyaṃ tyajanti | yathoktaṃ rājñā -

dhautātmā puruṣaḥ kṛṣṇa- pāda-mūlaṃ na muñcati | mukta-sarva-parikleśaḥ pānthaḥ sva-śaraṇaṃ yathā || [BhP 2.8.6] iti |

śrī-nāradena ca- na vai jano jātu kathañcanāvrajen mukunda-sevy anyavad aṅga saṃsṛtim | smaran mukundāṅghry-upagūhanaṃ punar vihātum icchen na rasa-graho janaḥ || [BhP 1.5.19] iti |

yo rasa-grahaḥ sa tu na tyajatīty anenānyeṣāṃ lauha-pāṣāṇādi-tulyatvaṃ sūcitam | na tu bhagavān api tato'nyathā kuryāt | yad uktaṃ śrī-brahmaṇā -

bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṃ nāpaiṣi nātha hṛdayāmburuhāt sva-puṃsām || [BhP 3.9.5] iti |

ataeva pūrvatra sva-puṃsām ity atra sveti viśeṣaṇam | tad evam ābhāsodāharaṇe śrī-kapila-devasyaiva vākyaṃ bhaktyā pumān jāta-virāgaḥ [BhP 3.25.26] ity ādikam api jñeyam | tathā hi, asya pūrvatra śraddhā ratir bhaktir anukramiṣyati [BhP 3.25.25] iti bhakti-mātraṃ darśitam | uttaratra tasyā lakṣaṇe pṛṣṭe tal-lakṣaṇaṃ vadatānena bhaktir siddher garīyasī [BhP 3.25.32] iti | naikātmatāṃ me spṛhayanti kecid [BhP 3.25.34] iti ca mokṣa- nirapekṣatayaiva tasya mukhyābhidheyatvam uktam | jarayaty āśu yā koṣam [BhP 3.35.33] iti ca māyā-koṣa-dhvaṃsanasya tu tad-ānuṣaṅgika-guṇatvam uktam | atra bhaktyā pumān ity ādau tu tādṛśyā api tasyā bhakter jñānādi- sāhāyyenaiva mokṣa-mātra-sādhakatvam uktvā gauṇābhidheyatvam uktam | tasmād atrāpi tasyāḥ (page 42) bhakter ābhāsa eva prathamato darśitaḥ | evaṃ

dṛṣṭvā tam avanau sarva īkṣaṇāhlāda-viklavāḥ |
daṇḍavat patitā rājaæ chanair utthāya tuṣṭuvuḥ || [BhP 6.9.3]

ity atrāpi vṛtrākhya-śatru-nāśa-svārājya-prāpti-tātparyavatāṃ devānāṃ bhakty-ābhāsatvam udāhāryam |

|| 6.9 || śrī-kapila-devaḥ || 73 ||

[74] atha kadācid udbhavat-tac-chavi-mātratvam āha-

sakṛn manaḥ kṛṣṇa-padāravindayor
niveśitaṃ tad-guṇa-rāgi yair iha |
na te yamaṃ pāśa-bhṛtaś ca tad-bhaṭān
svapne 'pi paśyanti hi cīrṇa-niṣkṛtāḥ || [BhP 6.1.19]

rāgo rañjana-mātram, na tu tad-guṇa-mādhurī-yāthārthya-jñānena sākṣāt prītiḥ | ataeva tatra tātparyābhāvāt sakṛd apīty uktam | tathāpy asty ajāmilādibhyo viśeṣa ity āha na te yamam ity ādi |

|| 6.1 || śrī-śukaḥ || 74 ||

[75]

atha prathmodayāvasthām āha-

yatrānuraktāḥ sahasaiva dhīrā
vyapohya dehādiṣu saṅgam ūḍham |
vrajanti tat pārama-haṃsyam antyaṃ
yasminn ahiṃsopaśamaḥ sva-dharmaḥ || [BhP 1.18.22]

antyaṃ pāramahaṃsyaṃ bhāgavata-paramahaṃsatvam | tasyānuṣaṅgiko guṇaḥ yasminn iti |

|| 1.18 || śrī-sūtaḥ || 75 ||

[76]

prakaṭodayāvasthāṃ śrī-priyavratam adhikṛtyāha -

priyavrato bhāgavataātmārāmaḥ kathaṃ mune | gṛhe 'ramata yan-mūlaḥ karma-bandhaḥ parābhavaḥ || [BhP 5.1.1] ity ādeḥ |

saṃśayo 'yaṃ mahān brahman dārāgāra-sutādiṣu |
saktasya yat siddhir abhūt kṛṣṇe ca matir acyutā || [BhP 5.1.4]

ity antyasya rāja-praśnasyānantareṇa gadyena -

bāḍham uktaṃ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda- rasa āveśita-cetaso bhāgavata-paramahaṃsa-dayita-kathāṃ kiñcid antarāya- vihatāṃ svāṃ śivatamāṃ padavīṃ na prāyeṇa hinvanti [BhP 5.1.5] iti |

ṭīkā ca-aṅgīkṛtya pariharati bāḍham iti | bāḍham abhiniveśādikaṃ nāstīti satyam eva tathāpi vighna-vaśena teṣāṃ pravṛttiḥ pūrvābhyāsa-balena punar nivṛttiś ca saṅgacchata ity āha bhagavata ity ādikā |

ataevoktaṃ pṛthuṃ prati śrī-viṣṇunā | dṛṣṭāsu sampatsu vipatsu sūrayo; na vikriyante mayi baddha-sauhṛdāḥ [BhP 4.20.21] iti | agastyasya cendradyumne svāvamānanayā na kopaḥ | kintu vaiṣṇavocita-mahad-ādara-caryāyāḥ parityāge śikṣārtham eva mantavyaḥ | tayor anugrahārthāya śāpaṃ dāsyann idaṃ jagau [BhP 10.10.7] itivat |

atha parīkṣito brāhmaṇāvamānanā tu śrī-kṛṣṇasya tad-vyājena sva-pārśva- nayanecchāt eva |

tasyaiva me 'ghasya parāvareśo vyāsakta-cittasya gṛheṣv abhīkṣṇam | nirveda-mūlo dvija-śāpa-rūpo yatra prasakto bhayam āśu dhatte || [BhP 1.19.14] iti tad-ukteḥ |

evam anyatrāpi yojanīyam | tasmāc chrī-priyavratasyāpi abhiniveśādy- āsaṅgābhāsatvam evāyātam | tad api duḥkhadam eva tad-vidhānām iti cāgre tan-nirvedena darśayiṣyate aho asādhv anuṣṭhitam [BhP 5.1.37] ity ādinā |

|| 5.1 || śrī-śukaḥ || 76 ||

[77]

prakaṭodayāvasthāyāś cihnāntaram āha-

sa uttama-śloka-padāravindayor
niṣevayākiñcana-saṅga-labdhayā |
tanvan parāṃ nirvṛtim ātmano muhur
duḥsaṅga-dīnasya manaḥ śamaṃ vyadhāt || [BhP 7.4.42]

(page 43)

ṭīkā ca-ātmanaḥ parā nirvṛtiṃ tanvan duḥsaṅga-dīnasya api manaḥ śamaṃ śāntaṃ vyadhāyi ity eṣā | śamaṃ sva-manasas tulyam iti vā vyākhyeyam |

|| 7.4 || śrī-nārado yudhiṣṭhiraṃ prati || 77 ||

[78]

atha darśita-prabhāvās tad-āvirbhāvās tu śrī-śuka-devādiṣu draṣṭavyāḥ | yathā ca śrī-nārada-pañcarātre -

bhāvonmatto hareḥ kiñcin na veda sukham ātmanaḥ | duḥkhaṃ ceti maheśāni paramānanda āplutaḥ || iti |

tad evaṃ sabhedā prītyākhyā bhaktir darśitā | eṣā śrī-gītopaniṣatsu ca svarūpa-dvārā guṇa-dvārā ca kathitā-

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāva-samanvitāḥ ||

mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam | kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca || [Gītā 10.8-9] iti |

atha śrī-bhagavat-prīti-lakṣaṇa-vākyānāṃ niṣkarṣaḥ | nikhila-paramānanda- candrikā-candramasi sakala-bhuvana-saubhāgya-sāra-sarvasva-sattva- guṇopajīvyānanta-vilāsa-mayāmāyika-viśuddha-sattvānavaratollāsād asamordhva-madhure śrī-bhagavati katham api cittāvatārād anapekṣita- vidhiḥ svarasata eva samullasantī viṣayāntarair anavacchedyā tātparyāntaram asahamānā hlādinī-sāra-vṛtti-viśeṣa-svarūpa bhagavad-ānukūlyātmaka-tad- anugata-tat-spṛhādi-maya-jñāna-viśeṣākārā tādṛśa-bhakta-mano-vṛtti-viśeṣa- dehā pīyūṣa-pūrato'pi sarasena svenaiva sva-dehaṃ sarasayantī bhakta- kṛtātma-rahasya-saṅgopanana-guṇa-maya-rasanā-bāṣpa-muktādi-vyakta- pariṣkārā sarva-guṇaika-nidhāna-svabhāvā dāsīkṛtāśeṣa-puruṣārtha- sampattikā bhagavat-pātivratya-vrata-varyā-paryākulā bhagavan- manoharaṇaikopāya-hāri-rūpā bhagavati bhāgavatī prītis tam upasevamānā virājata iti | seyam akhaṇḍāpi nijālambanasya bhagavata āvirbhāva- tāratamyena svayaṃ tāratamyenaivāvirbhavati |

tad evaṃ sati śrī-kṛṣṇasyaiva svayaṃ-bhagavattvena tat-sandarbhe darśitatvāt tatraiva tasyā parā pratiṣṭhitā | ataeva bāhulyena tat-prīti-paripāṭīm evādhikṛtya prakriyā darśayitavyā | yā ca kvacid anyādhikartavyā sā khalu kaimutyena tasyā eva poṣaṇārthaṃ jñeyā |

atha śrī-kṛṣṇe svayaṃ bhagavaty evāvirbhāva-pūrṇatva-darśanena tasyāḥ pūrṇatvaṃ darśayati-

adya no janma-sāphalyaṃ vidyāyās tapaso dṛśaḥ |
tvayā saṅgamya sad-gatyā yad antaḥ śreyasāṃ paraḥ || [BhP 10.84.21]

satāṃ tvad-eka-niṣṭhānāṃ tad-viśeṣāṇāṃ gatyā tvayā śrī-kṛṣṇaākhyena saṅgamya no'smākaṃ vaśiṣṭha-catuḥ-sana-vāmadeva-mārkaṇḍeya-nārada- kṛṣṇa-dvaipāyanādīnāṃ brahmānubhavatāṃ bhagavadīya-nānā-bhakti-rasa- vidāṃ dṛṣṭa-nānā-bhagavad-āvirbhāvānām api adya īdṛśa- prākaṭyāvacchinne'sminn evāvasare janmanaḥ sāphalyaṃ jātam | yad eva sāphalyaṃ pūrva-labdhānāṃ tat-tad-āvirbhāva-jāta-tat-tat-sāphalya-rūpāṇāṃ śreyasāṃ parama-puruṣārthānāṃ paro'ntaraḥ paramo'vadhir iti |

|| 10.84 || mahā-munayaḥ śrī-bhagavantam || 78 ||

(page 44) [79]

evam anyatrāpi -

atha brahmātma-jair devaiḥ prajeśair āvṛto 'bhyagāt |
bhavaś ca bhūta-bhavyeśo yayau bhūta-gaṇair vṛtaḥ || [BhP 11.6.1] ity-ādikam

upakramyāha -- vyacakṣatāvitṛptākṣaḥ kṛṣṇam adbhuta-darśanam | [BhP 11.6.5] iti | atrāpy adbhutatvaṃ prākaṭyāntarāpekṣayaiva ||

|| 11.6 || śrī-śukaḥ || 79 ||

[80]

kiṃ ca---

yan martya-līlaupayikaṃ sva-yoga-
māyā-balaṃ darśayatā gṛhītam |
vismāpanaṃ svasya ca saubhagarddheḥ
paraṃ padaṃ bhūṣaṇa-bhūṣaṇāṅgam || [BhP 3.2.12]

svayoga-māyā-balaṃ sva-cic-chakter vīryam | etādṛśa-saubhāgyasyāpi prakāśikeyaṃ bhagavatīty evaṃvidhaṃ darśayatāviṣkṛtam | sakala-sva- vaibhava-vidvad-gaṇa-vismāpanāyeti bhāvaḥ | na kevalam etāvat svasyaiva rūpāntare tādṛśatvānanubhavāt | tatrāpi pratikṣaṇam apy apūrva-prakāśāt svasyāpi vismāpanam | yataḥ saubhagarddheḥ paraṃ padaṃ parā pratiṣṭhā |

nanu tasya bhūṣaṇaṃ tv asti saubhaga-hetur ity āha bhūṣaṇeti | kīdṛśaṃ martya-līlaupāyikaṃ narākṛtīty arthaḥ | tasmāt sutarāṃ yuktam uktaṃ śrī- mahā-kāla-purādhipenāpi dvijātmajā me yuvayor didṛkṣuṇā mayopanītāḥ [BhP 10.89.58] ity ādi | śrī-hari-vaṃśe śrī-kṛṣṇa-vacanena ca mad- darśanārthaṃ te bālā hṛtās tena mahātmanā [HV 2.114.8] iti |

|| 3.2 || śrīmān uddhavo viduram || 80 ||

[81]

ataeva parīkṣid-guṇa-varṇane tad-guṇopamātvenaikam ekaṃ guṇaṃ śrī-rāma- rameśayor darśayitvā sarva-sādguṇyopamātvena śrī-kṛṣṇaṃ darśayitum atyantotkarṣa-dṛṣṭyāśaṅkamānair brāhmaṇaiḥ eṣa kṛṣṇam anuvrataḥ [BhP 1.12.24] ity evoktam | na tu sa iveti | ataeva parama-prema-janaka- svabhāvatvam api tasya dṛśyate | vijaya-ratha-kuṭumbaḥ [BhP 1.9.39] ity ādau, yam iha nirīkṣya hatā gatāḥ svarūpam ity anantaraṃ,

lalita-gati-vilāsa-valguhāsa-
praṇaya-nirīkṣaṇa-kalpitorumānāḥ |
kṛta-manu-kṛta-vatya unmadāndhāḥ
prakṛtim agan kila yasya gopa-vadhvaḥ || [BhP 1.9.40]

tat-svabhāva-mahimnaḥ svārūpya-prāpaṇatvaṃ nāma kriyānutkarṣaḥ | yata etāvato'pi premno janakatvaṃ dṛśyata ity āha laliteti | atra kṛtānukaraṇaṃ nāma līlākhyo nāyikānubhāvaḥ | tad uktaṃ kriyānukaraṇaṃ līlā [UN 10.28] iti | prakṛtiṃ svabhāvam | tādṛśa-premāveśo jātaḥ | yena tat-svabhāva-nija- svabhāvayor aikyam eva tāsu jātam ity arthaḥ | yathā śrīmad-ujjvala- nīlamaṇau mahā-bhāvodāharaṇam-

rādhāyā bhavataś ca citta-jatunī svedair vilāpya kramāt yuñjann adri-nikuñja-kuñjara-pate nirdhūta-bheda-bhramam | citrāya svayam anvarañjayad iha brahmāṇḍa-harmyodare bhūyobhir nava-rāga-hiṅgula-bharaiḥ śṛṅgāra-kāruḥ kṛtī || [UN 15.155] iti |

|| 1.9 || bhīṣmaḥ śrī-bhagavantam || 81 ||

[82]

tathā-

yasyānanaṃ makara-kuṇḍala-cāru-karṇa-
bhrājat-kapola-subhagaṃ savilāsa-hāsam |
nityotsavaṃ na tatṛpur dṛśibhiḥ pibantyo
nāryo narāś ca muditāḥ kupitā nimeś ca || [BhP 9.24.65]

(page 45) ṭīkā ca-tatra pradarśanārthaṃ mukha-śobhām āha ity ādikā | tad- darśane'pi nimeṣa-kartṛtvena nimer niyame kupitā babhūvuḥ | iyaṃ khalu mahābhāvasya gatiḥ | sā ca tat-svabhāvataḥ siddhety abhidhānād yuktam atrāsyodāharaṇam |

|| 9.24 || śrī-śukaḥ || 82 ||

[83]

kiṃ ca kā stry aṅga te kalapadāyata ity ādau yad go-divja-druma-mṛgāḥ pulakāny abhibhrann [BhP 10.29.40] iti |

anyatra ca aspandanaṃ gatimatāṃ pulakas tarūṇām [BhP 10.29.40] ity ādi | ataevoktaṃ śrī-bilvamaṅgalena -

santv avatārā bahavaḥ puṣkara-nābhasya sarvato-bhadrāḥ | kṛṣṇād anyaḥ ko vā latāsv api premado bhavati || [KKA 2.85] iti | || 10.29 || śrī-vraja-devyaḥ śrī-bhagavantam || 83 ||

[84]

tad evaṃ śrī-bhagavad-āvirbhāva-tāratamyena tat-prīter āvirbhāva- tāratamyaṃ darśitam | atha tasyā eva guṇāntarotkarṣa-tāratamyena tāratamyāntaraṃ bhedāś ca darśyante | tatra guṇāḥ dvividhāḥ | bhakta-citta- saṃskriyā-viśeṣasya hetava eke, tad-abhimāna-viśeṣasya hetavaś cānye |

tatra pūrveṣāṃ guṇānāṃ svarūpāṇi tais tasyās tāratamyaṃ bhedāś ca yathā prītiḥ khalu bhakta-cittam ullāsayati, mamatayā yojayati, visrambhayati, priyatvātiśayenābhimānayati, drāvayati, sva-viṣayaṃ praty abhilāṣātiśayena yojayati, pratikṣaṇam eva sva-viṣayaṃ nava-navatvenānubhāvayati, asamordhva-camatkāreṇonmādayati ca |

tatrollāsa-mātrādhikya-vyañjikā prītiḥ ratiḥ yasyāṃ jātāyāṃ tad-eka- tātparyam anyatra tucchatva-buddhiś ca jāyate | mamatātiśayāvirbhāvena samṛddhā prītiḥ premā | yasmin jāte tat-prīti-samṛddhiś cānyatrāpi dṛśyate | yathoktaṃ mārkaḍeye -

mārjāra-bhakṣite duḥkhaṃ yādṛśaṃ gṛha-kukkuṭe | na tādṛṅ-mamatā-śūnye kalaviṅke'tha mūṣike || iti |

ataeva prema-lakṣaṇāyāṃ bhaktau pracura-hetutva-jñāpanārthaṃ mamatāyā eva bhaktitva-nirdeśaḥ pañcarātre -

ananya-mamatā viṣṇau mamatā prema-saṅgatā | bhaktir ity ucyate bhīṣma-prahlādoddhava-nāradaiḥ || iti |

anya-mamatā-varjitā mamety anvayaḥ | tad uktaṃ sattva evaika-manasaḥ [BhP 3.25.32] ity eva-kāreṇa |

atha visrambhātiśayātmakaḥ premā praṇayaḥ, yasmin jāte sambhramādi- yogyatāyām api tad-abhāvaḥ | priyatvātiśayābhimānena kauṭilyābhāsa- pūrvaka-bhāva-vaicitrīṃ dadhat praṇayo mānaḥ | yasmin jāte śrī-bhagavān api tat-praṇaya-kopāt prema-mayaṃ bhayaṃ bhajate | ceto-dravātiśayātmakaḥ premaiva snehaḥ | yasmin jāte tat-sambandhābhāsenāpi mahā-bāṣpādi- vikāraḥ priya-darśanādy-atṛptis tasya parama-sāmarthyādau saty api keṣāṃcid aniṣṭāśaṅkā ca jāyate | sneha evābhilāṣātiśaātmako rāgaḥ | yasmin jāte kṣaṇikasyāpi virahasyātyantaivāsahiṣṇutā | tat-saṃyoge paraṃ duḥkham api sukhatvena bhāti, tad-viyoge tad-viparītam | sa eva rāgo'nukṣaṇaṃ sva-viṣayaṃ nava-navatvenānubhāvayan svayaṃ ca nava-navībhavann anurāgaḥ | yasmin jāte paraspara-vaśībhāvātiśayaḥ | prema-vaicittyaṃ tat-sambandhiny aprāṇiny api janma-lālasā | vipralambhe visphūrtiś ca jāyate | anurāga evāsamordhva- camatkāreṇonmādako mahā-bhāvaḥ | yasmin (page 46) jāte yoge nimeṣāsahatā kalpa-kṣaṇatvam ity ādikam | viyoge kṣaṇa-kalpatvam ity ādikam | ubhayatra mahoddīptāśeṣa-sāttvika-vikārādikaṃ jāyate iti saṃskāra- hetavo guṇā darśitāḥ |

atha bhaktābhimāna-viśeṣa-hetavo guṇās tat-kṛtāḥ prīter bhaktānāṃ ca bhedās tāratamyaṃ ca yathā-saiva khalu prītir bhagavat-svabhāva- viśeṣāvirbhāva-yogam upalabhya kañcid anugrāhyatvenābhimānayati kañcid anukampitvena kañcin mitratvena, kañcit priyātvena ca | bhagavat-svabhāva- viśeṣāvirbhāva-hetuś ca yasya bhagavat-priya-viśeṣasya saṅgādinā labdhā prītis tasya prīter eva guṇa-viśeṣo boddhavyaḥ | nitya-parikarāṇāṃ nityam eva tad dvayam | tatrānugrāhyatābhimāna-mayī prītir bhakti-śabdena prasiddhā | ārādhyatvena jñānaṃ bhaktir iti hi tad-anugatam | yathaivoktaṃ māyā-vaibhave -

snehānubandho yas tasmin bahu-māna-puraḥ-saraḥ | bhaktir ity ucyate saiva kāraṇaṃ parameśituḥ || iti |

sneho'tra prīti-mātram | evaṃ pādme - mahitva-buddhir bhaktis tu sneha- pūrvābhidhīyate iti |

tathāpi bhakter bhagavati prīti-sāmānya-paryāyatā munibhir bhaktyā prayujyata iti pūrvam uktam | kvacid viśeṣa-vācakā api sāmānye prayujyante | jīva-sāmānye nṛpa-bhṛti-śabdavat | kvacid bhakty-atiśaya- lakṣaṇa-premaṇy api bhakti-śabda-pryogo brāhmaṇa-goṣṭhīṣu brāhmaṇyātiśayavati ayaṃ brāhmaṇa itivat |

yathoktaṃ pāñcarātre - māhātmya-jñāna-pūrvas tu sudṛḍhaḥ sarvato'dhikaḥ | sneho bhaktir iti proktas tayā sārṣṭy-ādi nānyathā || iti |

mano-gati-gamanādīnāṃ tu tat-sambandhenaiva kvacid bhakti-śabda- vācyatoktā | tad-anugrāhyatābhimāna-mayī prītir eva bhakti-śabdasya mukhyo'rthaḥ | te cānugrāhyābhimānino dvividhāḥ | poṣaṇam anukampā cety anugrahasya dvaividhyāt | poṣaṇam atra bhagavatā svarūpa-dvārā sva- guṇa-dvārā cānandanam | anukampā ca pūrṇe'pi svasmin nija-sevādy- abhilāṣaṃ sampādya sevakādiṣu sevādi-saubhāgya-sampādikā bhagavadaś cittārdratāmayī tad-upakārecchā | teṣu dvividheṣu keṣucid bhagavati nirmamāḥ keṣucit samamāś ca | tatra bhagavati paramātma-para-brahma- bhāvenānandanīyābhimānino nirmamā jñāni-bhaktāḥ śrī-sanakādayaḥ | teṣāṃ tad-abhimānitve'pi tatra nirmamatvam -

saty api bhedāpagame nātha tavāhaṃ na māmakīnas tvam | sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ || itivat |

tava candra-darśanavan mamatāṃ vināpi teṣāṃ bhagavad-darśanaṃ prītidaṃ syāt | ānukūlyaṃ cātra tat-pravaṇatva-tat-stuty-ādinā jñeyam | eṣāṃ prītiś ca jñāna-bhakty-ākhyā | jñānatvaṃ brahma-ghanatvenaivānubhavāt | eṣaiva śānty-ākhyayocyate | śama-pradhānatvāt | śamo man-niṣṭhatā buddher [BhP 11.19.36] iti bhagavad-vākyam |

athānukampyāḥ samamā bhaktāḥ | eṣāṃ hi asmākaṃ prabhur ayam iti bhāvena mamatodbhūtā | etad abhipretyaivānanya-mamatety ādi-vaktṛtvaṃ kevala-bhaktānāṃ śrī-bhīṣmoddhava-prahlāda-nāradādīnām evoktaṃ na tu sanakādīnām api | ato mamatodbhavād evānukampyās tad-abhimāninaś ca te |

anukampyatvaṃ trividhaṃ | pālyatvaṃ bhṛtyatvaṃ lālyatvaṃ ca | tat-traividhyena kramāt te śrī-bhagavati pālaka iti bhāvā dvārakā-prajādayaḥ | sevya iti bhāvāḥ śrī-dārukādi-sevakāḥ gurur iti bhāvāḥ śrī-pradyumna-gada- prabhṛti-putrā nṛjādaya iti | eṣāṃ trividhānām api prītir bhaktire eva | pūrvāpekṣayā caiṣāṃ prīter ānukūlyātmatādhikyādāv ṛtajñānāṃśatvenāsyām eva śrī-rasāmṛta-sindhau prītir ity (page 47) evākhyā kṛtā | sā ca bhaktiḥ krameṇa pālyānām āśrayātmikā, bhṛtyānāṃ dāsyātmikā, lālyānāṃ praśrayātmikā jñeyā | yā tu mahad-buddhyā cittādara-lakṣaṇa-bhaktir namaskārādi-kārya-vyaṅgyā sā khalu prītir na bhavatīti nātra gaṇyate | tat-tad-bhāvaṃ vinaiva kevalādara-mayī prītiś ced bhakti-sāmānyatvena jñeyā |

atha putro'yam ity ādibhāvenānukampitvābhimāna-mayī prīitr vātsalyam | vatsaṃ vakṣo lātīti niruktir hi tatraiva jhaṭiti pratītiṃ gamayati | prīti-mātre tu tad-upalakṣaṇatvenaiva prayogaḥ | laukika-rasajñāś ca kecid atraiva vatsalākhyaṃ rasaṃ manyante | tathodāhṛtaṃ śrī-devahūtyāḥ putra-viyoge vatse gaur iva vatsalā [BhP 3.33.21] iti | tasmād vātsalyaṃ śrī-vrajeśvarīṇām |

atha mat-sama-madhura-śīla-vacanayaṃ nirupādhimat-praṇayāśray-viśeṣa iti bhāvena mitratvābhimāna-mayī prītiḥ maitry-ākhyā dvividhāḥ | paraspara- nirupādhikopakāra-rasikatā-mayī sauhṛdākhyā | saha-vihāra-śāli- praṇayamayī sakhyākhyā ceti | tato mitrāṇi ca dvividhāni | suhṛdaḥ sakhāyaś ceti | tatra sauhṛdaṃ śrī-yudhiṣṭhira-bhīṣma-draupadī-padyādiṣv aṃśena dṛśyate | sakhyaṃ śrīmad-arjuna-śrīdāmādiṣu |

atha kānto'yam iti prītiḥ kānta-bhāvaḥ | eṣa eva priyatā-śabdena śrī- rasāmṛta-sindhau paribhāṣitā | priyāyā bhāvaḥ priyateti | laukika-rasikair atraiva rati-saṃjñā svīkriyate | eṣa eva kāma-tulyatvāt śrī-gopikāsu kāmādi- śabdenāpy abhihitaḥ | smarākhyakāma-viśeṣas tv anyaḥ vailakṣaṇyāt | kāma- sāmānyaṃ khalu spṛhā-sāmānyātmakam | prīti-sāmānyaṃ tu viṣayānukūlyātmakas tad-anugata-viṣaya-spṛhādimayo jñāna-viśeṣa iti lakṣitam | tato dvayoḥ sāmānya-prāya-ceṣṭatve'pi kāma-sāmānyasya ceṣṭā svīyānukūlya-tātparyā | tatra kutracid viṣayānukūlyaṃ ca sva-sukha-kārya- bhūtam eveti tatra gauṇa-vṛttir eva prīti-śabdaḥ | śuddha-prīti-mātrasya ceṣṭā tu priyānukūlya-tātparyaiva | tatra tad-anugatam eva cātma-sukham iti mukhya-vṛttir eva prīti-śabdaḥ |

ataeva yathā-pūrvaṃ sukha-prīti-sāmānyayor ullāsātmakatayā sāmye'py ānukūlyāṃśena prīti-sāmānyasya vaiśiṣṭyaṃ darśitam | tathā kāma-prīti- sāmānyayor api spṛhā-viśeṣātmakatayā sāmye'pi tenaiva vaiśiṣṭyaṃ siddham | atra tu - yat te sujāta-caraṇāmburuhaṃ staneṣu bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu [BhP 10.31.19] ity ādibhir atikramyāpi svānukūlyaṃ priyānu (page 48) kūlya-tātparyasyaiva darśitatvāt śuddha-prīti-viśeṣa- rūpatvam eva labhyate | atas tad-viśeṣatvaṃ ca spṛhā-viśeṣātmakatvāt siddham | tato'tra śrī-kṛṣṇa-viṣayatvena kubjādi-sambandhi-kāmavad aprākṛta-kāmatvasyāpy anabhyupagame sati prākṛta-kāmatvaṃ tu sutarām asiddham | tathā darśitaṃ ca -

vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ śraddhānvito yaḥ śṛṇuyād atha varṇayed vā | bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ hṛd-rogam āśv apahinoty acireṇa dhīraḥ || [BhP 10.33.40] ity anena |

yad vikrīḍitaṃ khalu nija-śravaṇa-dvārāpy anyeṣāṃ dūra-deśa-kāla- sthitānām api śīghram eva yaṃ kāmam apanayat paramaṃ premāṇaṃ vitanoti | tat punas tat kāma-mayaṃ na syāt | api tu parama-prema-viśeṣa- mayam eva | na hi paṅkena paṅkaṃ kṣālyate | na tu svayam asnehaḥ snehayati |

ataeva tasya bhāvasya śuddha-prema-mayatvaṃ nigadenaivoktvā śuddhatve hetutayā punas tena bhagavat-prasādaś ca darśitaḥ | bhagavān āha tā vīkṣya śuddha-bhāva-prasāditaḥ [BhP 10.22.1] iti | tasyātmarāma-śiromaṇes tena ramaṇaṃ ca darśitam-kṛtvā tāvantam ātmānam [BhP 10.33.19] ity-ādibhiḥ |

vaśīkṛtatvaṃ ca svayaṃ darśitaṃ-na pāraye'haṃ niravadya-saṃyujām [BhP 10.32.22] ity ādinā | tatra niravadyeti prīteḥ śuddhatvam | sva-sādhukṛtyam iti paramottamotkṛṣṭatvam | na pāraya iti svavaśīkāratvam | ataḥ śuddha- prema-jātiṣu tasya paramtvād eva śrīmad-uddhavenāpy evam uktam- vāñchanti yad bhava-bhiyo munayo vayaṃ ca [BhP 10.47.58] iti | tasmāt sarvataḥ paramaiva kānta-bhāva-rūpā prītir iti sthitam |

tad evaṃ jñāna-bhaktir bhaktir vātsalyaṃ maitrī kānta-bhāva iti tad- bhāvābhimānayor bhedena pañca-vidhā prītiḥ | etāś ca jñāna-bhakty-ādayaḥ kvacit miśratayāpi vartante | tatra śrī-bhīṣmādau jñāna-bhakty-āśraya- bhaktī | śrī-yudhiṣṭhire sauhṛdyāntarbhūte āśraya-bhakti-vātsalye | śrī- bhīmasya sakhyam api | śrī-kuntyām āśraya-bhakty-antarbhūtaṃ vātsalyam | śrī-vasudeva-devakyor bhakti-sāmānya-vātsalye | tathā tathā darśanāt |

śrīmad-uddhavasya dāsyāntarbhūtaṃ sakhyaṃ-tvaṃ me bhṛtyaḥ suhṛt sakhā [BhP 11.11.48] iti śrī-bhagavad-ukteḥ | śrī-baladevasya sakhya-vātsalya- bhaktayaḥ | tatra vātsalya-sakhye--

kvacit krīḍā-pariśrāntaṃ gopotsaṅgopabarhaṇam |
svayaṃ viśramayaty āryaṃ pāda-saṃvāhanādibhiḥ ||

nṛtyato gāyataḥ kvāpi valgato yudhyato mithaḥ | gṛhīta-hastau gopālān hasantau praśaśaṃsatuḥ || [BhP 10.15.14-15] ity ādiṣu |

bhaktiś ca prāyo māyāstu me bhartuḥ [BhP 10.13.37] ity-ādi-tad-uktiṣu | atra ca tasya vraje sakhyāntarbhūte vātsalya-sakhye aiśvarya-prakāśa-maya- līlāviṣkārāt | vraje tasyāgrajatvaṃ śrī-vasudeva-nandanayor bhrātṛtva- prasiddheḥ | śrīman-nandena putratayā pālanāc ca | yathoktaṃ--

bhrātar mama sutaḥ kaccin mātrā saha bhavad-vraje | tātaṃ bhavantaṃ manvāno bhavadbhyām upalālitaḥ || [BhP 10.5.27] iti |

vadanti tāvakā hy ete kumārās te'grajo'pyayam [BhP 10.8.34] iti ca |

evaṃ śrī-paṭṭa-mahiṣīṣu dāsya-miśraḥ kānta-bhāvaḥ | śrīmad-vraja-devīṣu sakhya-miśra ity ādikaṃ jñeyam | (page 49)

atha tat-tad-bhāvābhimāno vināṃ tu yā prītiḥ sā sāmānyā tādṛśatvāyogyānāṃ bhavati | yathā mithilā-prayāṇa --

ānarta-dhanva-kuru-jāṅgala-kaṅka-matsya-
pāñcāla-kunti-madhu-kekaya-kośalārṇāḥ |
anye ca tan-mukha-sarojam udāra-hāsa-
snigdhekṣaṇaṃ nṛpa papur dṛśibhir nṛ-nāryaḥ || [BhP 10.86.20] ity atra

keṣāṃcit |

ete ca nirmamā jñeyāḥ | kiṃ ca teṣv eteṣu bhagavat-priyeṣu sāmānya-śāntau taṭasthākhyau | anayoḥ prītiś ca taṭasthākhyā | teṣu ca pālya-bhṛtyau anugatau | tayor bhaktiś ca sambhrama-prīty-ākhyā | lālyādayas tu bāndhavāḥ | teṣāṃ prītiś ca bāndhavatākhyā jñeyā | tair etaiḥ prīti-bhedaiḥ priya-bhedān prati svasya bhajanīyatā-bhedā uktāḥ - yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam [BhP 3.25.38] iti | priyaḥ kāntaḥ | ātmā paramātmā | sutaḥ putra-bhrātṛjādi-rūpaḥ anuja-rūpaś ca | sakhā praṇaya-pūrvakaḥ saha khelati yaḥ | guru-pitrādi-rūpaḥ | suhṛdo dvividhāḥ sambandhino nirupādhi-hita-kāriṇaś ca | tatra pūrveṣāṃ priyatvādau praveśād uttare gṛhyante | daivam iṣṭam āśrayaṇīyaḥ sevyaś cety arthaḥ | etān bhāvāṃś ca vinā sāmānya-prīti-viṣaya iti bhāvaḥ |

atha pūrvoktā raty-ādi-bhāvā udāhriyante | tatra ratim āha-

tatrānvahaṃ kṛṣṇa-kathāḥ pragāyatām
anugraheṇāśṛṇavaṃ manoharāḥ |
tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ
priyaśravasy aṅga mamābhavad ruciḥ ||

tasmiṃs tadā labdha-rucer mahā-mate
priyaśravasy askhalitā matir mama |
yayāham etat sad-asat sva-māyayā
paśye mayi brahmaṇi kalpitaṃ pare || [BhP 1.5.26-27]

mayi śuddha-jīve vyaṣṭi-rūpaṃ pare brahmaṇi ca samaṣṭi-rūpam adhyāropitam |

|| 1.5 || śrī-nāradaḥ śrī-vyāsam || 84 ||

[85]

premāṇam āha -
upalabdhaṃ pati-prema pāti-vratyaṃ ca te 'naghe |
yad vākyaiś cālyamānāyā na dhīr mayy apakarṣitā || [BhP 10.60.51]

|| 10.60 || śrī-bhagavān rukmiṇī-devīm || 85 ||

[86]

praṇayam āha - uvāha kṛṣṇo bhagavān śrīdāmānaṃ parājitaḥ [BhP 10.18.24] iti | spaṣṭam ||

|| 10.18 || śrī-śukaḥ || 86 ||

[87]

mānam āha -- ekā bhrū-kuṭim ābaddhya prema-saṃrambha-vihvalā [BhP 10.32.6] iti | spaṣṭam ||

|| 10.32 || śrī-śukaḥ || 87 ||

[88]

sneham āha -
sat-saṅgān mukta-duḥsaṅgo hātuṃ notsahate budhaḥ |
kīrtyamānaṃ yaśo yasya sakṛd ākarṇya rocanam ||

tasmin nyasta-dhiyaḥ pārthāḥ saheran virahaṃ katham |
darśana-sparśa-saṃlāpa- śayanāsana-bhojanaiḥ ||

sarve te 'nimiṣair akṣais tam anu druta-cetasaḥ |
vīkṣantaḥ sneha-sambaddhā vicelus tatra tatra ha ||

nyarundhann udgalad bāṣpam autkaṇṭhyād devakī-sute |
niryāty agārān no 'bhadram iti syād bāndhava-striyaḥ || [BhP 1.10.11-14]

(page 50)

viceluḥ arhaṇādyānayanārtham itastataś calanti sma | abhadraṃ yātrā-samaye duḥśakunaṃ prābhūd iti nyarundhan āchādiavatyaḥ |

|| 1.10 || śrī-sūtaḥ || 88 ||

[89]

rāgam āha -
vipadaḥ santu tāḥ śaśvat tatra tatra jagad-guro |
bhavato darśanaṃ yat syād apunar bhava-darśanam || [BhP 1.8.25]

bhavataḥ karma-bhūtasya darśanam avalokanam | yat yāsu | apunarbhavam anyatra kutrāpi tādṛśa-mādhuryābhāvāt punar na jātaṃ darśanaṃ sāmya- pratītir yasya tad apūrvam ity arthaḥ |

|| 1.8 || śrī-kuntī śrī-bhagavantam || 89 ||

[90]

anurāgam āha -

yadyapy asau pārśva-gato raho-gatas
tathāpi tasyāṅghri-yugaṃ navaṃ navam |
pade pade kā virameta tat-padāc
calāpi yac chrīr na jahāti karhicit || [BhP 1.11.34]

asau śrī-kṛṣṇaḥ | tāsāṃ śrī-mahiṣīṇāṃ pārśva-gataḥ samīpasthaḥ | tatrāpi raho-gataḥ ekānte vartate | pade pade pratikṣaṇam | tac ca tāsāṃ svābhāvikānurāgavatīnāṃ nāścaryam | yataḥ kā vā anyāpi tat-padād virameta tat-padāsvādena tṛptā bhavet | tatra kaimutyenodāharaṇaṃ calāpīti | jagati cañcala-svabhāvatvena dṛṣṭāpi | atrodāharaṇa-poṣārthaṃ prākṛtāprākṛta-śriyor abheda-vivakṣā |

|| 1.11 || śrī-sūtaḥ || 90 ||

[91] mahābhāvam āha -

gopīnāṃ paramānanda āsīd govinda-darśane |
kṣaṇaṃ yuga-śatam iva yāsāṃ yena vinābhavat || [BhP 10.19.16]

spaṣṭam |

|| 10.19 || śrī-śukaḥ || 91 ||

[92]

eṣā prīti-jātī rati-mātrātmā jñāni-bhakteṣu paramānanda-ghana- mātratayānubhava-sukhasya mamatvābhāvenātiśaya-kāraṇatvāyogāt | evaṃ samānyeṣv api | kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu nas tāt [BhP 3.15.49] ity ādau tu sanakādīnāṃ tādṛśa-rāga-prārthanaiva, na tu sākṣād eva rāga iti samādheyam |

atha pālyeṣu prema-paryantaiva | mamatāyāḥ spaṣṭatvāt | na tu snehādi- paryantā | vidūra-sambandhena tasyā anaucityāt | yat tu yarhy ambujākṣāpasasāra bho bhavān [BhP 1.11.9] ity ādau tatrābda-koṭi-pratimaḥ kṣaṇo bhaved iti dvārakā-prajā-vākye tad-atiśayaḥ pratīyate | tat khalu tatraiva keṣāṃcin nāpitamālākārādīnāṃ sākṣāt tat-sevā-bhāgyavatāṃ bhāva- viśeṣa-dhāriṇam uktitvena saṅgatam |

atha śrīmad-bhṛtyeṣu rāga-paryantāpi sambhāvyate | teṣāṃ mamatādhikyena santata-tat-sevālampaṭatvena tad-eka-jīvanatvāt | lālyeṣu sākṣāc-chrī- vigraha-sambandhena tato'pi mamatā-viśeṣorjitatvāt rāgātiśayo mantavyaḥ | tebhyaḥ sakhibhyo'pi mamatādhikyād vatsala-mukhyayoḥ pitroḥ sarvatas tad- atiśayaḥ | anyatrāṣi prāyaḥ vipadaḥ santu tāḥ śaśvat [BhP 1.8.25] ity ādi śrī- kuntī-vākyāt sakhiṣu praṇayotkarṣāṃśena tu tad-ādhikyam asti | suhṛtsu nātisannikarṣāt premātiśaya eva | praṇaya-mānau tu sakhi-preyasyor eva sambhavataḥ |

atha śrī-preyasīṣu śrīmat-paṭṭa-mahiṣīṇāṃ mahā-bhāvatonmukhānurāga- paryantaiva | yad-vivarta-viśeṣaḥ prema-vaicittyākhyo vipralambha-śṛṅgāras tāsāṃ ūcur mukundaika-dhiyaḥ [BhP 10.90.14] ity ādinā (page 51) itīdṛśena bhāvena ity antena varṇitaḥ | tato'dhikaṃ na ca śrūyate | tābhyo'nyatra tv anurāgo'pi na śrūyate | nanu satām ayaṃ sāra-bhṛtāṃ nisargaḥ [BhP 10.13.2] ity ādau anyatrāpy anurāgo varṇyate | pratikṣaṇaṃ navyatva-sphuraṇāt | naivaṃ anurāgasyana tādṛśa-sphuraṇa-mātra-lakṣaṇatvaṃ kintūllāsādi- duḥkha-sukhatva-bhāna-paryanta-raty-ādi-guṇa-kṣaṇatvam api |

atra tu sarvatra tat-tal-lakṣaṇodayāsambhāvanayā nānurāgo nirṇīyate iti | tathā navyavad ity uktaṃ na ca navyam iti | śrī-vraja-devīnāṃ tu mahā- bhāva-paryantatā |

tās tāḥ kṣapāḥ preṣṭha-tamena nītā mayaiva vṛndāvana-gocareṇa | kṣaṇārdha-vat tāḥ punar aṅga tāsāṃ hīnā mayā kalpa-samā babhūvuḥ || [BhP 11.12.11] ity ādi-prasiddheḥ |

nimeṣāsahatvaṃ tāsām eva -- kuṭila-kuntalaṃ śrī-mukhaṃ ca te jaḍa udīkṣitāṃ pakṣma-kṛt dṛśām [BhP 10.31.15] iti |

yasyānanam [BhP 9.24.35] ity-ādikasya nāryo narāś ca muditāḥ kupitā nimeś ca ity atra sāmānyato narā nāryaś ca tāvan muditā babhūvuḥ | ca-kārāt tatraiva kāścic chrī-gopyo nimerniyame nimeṣa-kartre kupitā babhūvur ity arthaḥ | anyatra tad-aśravaṇād eva | anyathā kurukṣetra-yātrāyāṃ |

gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ
yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṃ śapanti |
dṛgbhir hṛdī-kṛtam alaṃ parirabhya sarvās
tad-bhāvam āpur api nitya-yujāṃ durāpam || [BhP 10.82.39]

ity atra yat-prekṣaṇa ity ādau vaiśiṣṭyānāpattiś ca syāt | yadyapi śrī- kṛṣṇasya tādṛśa-bhāva-janakatvaṃ svabhāva eva tathāpy ādhāra-guṇam apy apekṣate svāty-ambuno muktādi-janakatvam iva | atra ca tad-bhāvam āpur iti śrī-kṛṣṇa-viṣayaka-mahā-bhāva-viśeṣābhivyaktiṃ dadhur iy arthaḥ | ataeva nitya-yujāṃ durāpam ity uktam | nitya-yuk-śabdenāpy atra tat-sa- lakṣaṇāḥ paṭṭa-mahiṣya eva labhyante | na tad-vilakṣaṇā anye dūra- pratītatvāt | tataś ca nitya-yujām etā virahiṇyo vayaṃ tu priya-saṃyogaṃ dinandinam eva prāpnuma iti preṣṭhan-manyānām apīty arthaḥ | ataeva --

śrutvā pṛthā subala-putry atha yājñasenī
mādhavy atha kṣitipa-patnya uta sva-gopyaḥ |
kṛṣṇe 'khilātmani harau praṇayānubandhaṃ
sarvā visismyur alam aśru-kalākulākṣyaḥ || [BhP 10.84.1]

ity atra kvacid anyatrādṛṣṭa-careṇa vraja-striyo yad vāñchanti [BhP 10.83.43] ity ādi-tadīya-pūrvokta-rītyā svīya-bhāva-tulyatā-sparśinā praṇayānubandhena vismitānām api śrī-gopīnāṃ viśeṣaṇatvena sva-śabdaḥ paṭhitaḥ paramāntaraṅgatāvibodhiṣayā | tathā aho alaṃ ślāghyatamaṃ yadoḥ kulam [BhP 1.10.26] ity ādi-padya-trayātmake prathama-skandha-sambandhini pura-strī-vākye'pi, teṣu prathama-dvayaṃ sarvasya mathurā-vraja-dvārakā- vāsino janasya bhāgya-mahimā-pratipādakam | (page 52) tṛtīyaṃ khalu-

nūnaṃ vrata-snāna-hutādineśvaraḥ samarcito hy asya gṛhīta-pāṇibhiḥ | pibanti yāḥ sakhy adharāmṛtaṃ muhur vraja-striyaḥ sammumuhur yad-āśayāḥ || [BhP 1.10.28] ity etat |

atra paṭṭa-mahiṣīṇāṃ bhāgya-ślāghāyām api śrī-vraja-devīnām eva hi parmotkṛṣṭatvam āsvādābhijñataratvaṃ cāyātam | yasyāmṛtasya mādhurya- smaraṇe devā api muhyanti tan-manuṣyeṇāpy anenāsvādyata itivat | tasmāt tāsām eva sarvottama-bhāvanā | ayam atra sandarbhaḥ - śrī-bhagavataḥ svabhāvas tāvad ubhaya-vidhaḥ | brahmatva-lakṣaṇo bhagavattva-lakṣaṇaś ceti | bhaktāś ca sāmānyato dvividhā uktāḥ taṭasthāḥ parikarāś ceti | tatraike taṭasthā brahmatā-puraskāreṇa tat-svabhāvena prīyamāṇāḥ śāntākhyāḥ | anye ca taṭasthāḥ parikaravad bhagavattā-viśeṣeṇāpi prīyamāṇāḥ parikaratvābhimānam aprāptāḥ | tataḥ sphuṭam evaite parikarāt prīti-vihīnāḥ |

athādyā api prīti-kāraṇasya prīti-kāryasya ca nirhīnatvāt parikarāt prīti- nirhīnāḥ | kāraṇaṃ cātra sāhāyyam | sahāyo dvividhāḥ | mamatā- lakṣaṇo'rthas tad-aṅgaṃ brahmatvānubhavādayas tad-upāṅgānīti | atra teṣāṃ mamatvaṃ nāstīti darśitam eva | tac ca yuktaṃ sambandha-viśeṣāsphuraṇāt | tato'ṅga-nirhīṇatvam | upāṅgeṣu ca teṣāṃ brahma-jñānam eva mukhyam | tad-anuśīlana-svābhāvyāt | bhagavattā-jñānaṃ tu tad-anugatam | tasyā eva tādṛśa-bhāvena teṣām ākarṣaṇāt | yad uktam-ātmārāmāś ca ity ādau itthambhūta-guṇo hariḥ [BhP 1.7.11] iti |

vastutas tu prīti-sāhāyye bhagavattāyā eva mukhyatvaṃ tair anubhūtam | tasyāravinda-nayanasya padāravinda- [BhP 3.15.43] ity ādau cakāra teṣāṃ saṅkṣobham akṣara-juṣām api citta-tanvoḥ iti | tathāpi tādṛśa- svabhāvatvāparityāgād upāṅga-nirhīnatvam |

atha prīti-kāryam api teṣāṃ nirhīnatvam | yataḥ prāyaśo bhagavat-smaraṇam eva tat-kāryam | tad-darśanaṃ tu kādācitkam eva | parikarāṇāṃ punaḥ sākṣāt tad-aṅgasevādikam api santatam eva | ataeva teṣām eva saubhāgyātiśaya- varṇanam | śrī-jaya-vijaya-śāpa-prastāve-

tasmin yayau paramahaṃsa-mahā-munīnām |
anveṣaṇīya-caraṇau calayan saha-śrīḥ || [BhP 3.15.37] ity uktvā,

taṃ tv āgataṃ pratihṛtaupayikaṃ sva-pumbhis te'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam | [BhP 3.15.38] iti | tathā--

vinatā-sutāṃse vinyasta-hastam [BhP 3.15.40] iti |

tathā tadā jaya-vijayayor eva (page 53) bhagavata ātmīyatvaṃ spaṣṭam asti | muniṣu tu gauravam | tatra śrī-brahma-vākye --

evaṃ tadaiva bhagavān aravinda-nābhaḥ | svānāṃ vibudhya sad-atikramam ārya-hṛdyaḥ || [BhP 3.15.37] iti |

śrī-vaikuṇṭha-nātha-vākye ca --

tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me |
tad dhīty ātma-kṛtaṃ manye yat sva-pumbhir asat-kṛtāḥ || [BhP 3.16.4]

tac ca parikarāṇāṃ saubhāgyaṃ svayam api dṛṣṭvā te munayaś ca tayoḥ sva- kṛta-śāpād alajjanta --

yaṃ vānayor damam adhīśa bhavān vidhatte
vṛttiṃ nu vā tad anumanmahi nirvyalīkam |
asmāsu vā ya ucito dhriyatāṃ sa daṇḍo
ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa || [BhP 3.16.25]

tathā tayos tasyātmīyatvenaiva saha-kāruṇyam api muniṣu nirgateṣu vyaktam asti --

bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam | brahma-tejaḥ samartho 'pi hantuṃ necche mataṃ tu me || [BhP 3.16.29] iti |

tasmāt kārya-nirhīnatvam api | tebhyaś ca sarva-nirhīnatvebhyas taṭasthān atikramya parikarāṇāṃ prīty-utkarṣo darśitaḥ |

nanu nirupādhipremāspadasya prītau parikaratvābhimāna upādhiḥ syāt | tato jñānātmikāṃ sāmānyāṃ ca prītim apekṣya tad-abhimāni-prītayo gauṇya eva syuḥ | kiṃ ca mamatāyāḥ prīti-hetutve jāte ca yasyātmanaḥ sambandhāt prītir bhavet tasminn eva tad-ādhikyaṃ syāt | naivaṃ śrībhagavato yena svabhāvenaivānubhūtenābhimāna-viśeṣaṃ vināpi teṣāṃ prītir udayate tenāpi parikarāṇām udayate | tathā nija-svabhāva-siddho vā tātkāliko vā yo'bhimāna-viśeṣas tenāpy udayate | samuccaye ko virodhaḥ | pratyutollāsa eva | tatra bhagavat-svabhāvamayatvaṃ bhakta-tātkālikābhimāna- viśeṣamayatvaṃ cāha-

go-gopīnāṃ mātṛtāsminn āsīt snehardhikāṃ vinā | purovad [BhP 10.13.25] iti | spaṣṭam |

|| 10.13 || śrī-śukaḥ || 92 ||

[93]

ubhaya-svabhāvamayatvam āha -

yathā bhrāmyaty ayo brahman svayam ākarṣa-sannidhau |
tathā me bhidyate cetaś cakra-pāṇer yadṛcchayā || [BhP 7.5.14]

spaṣṭam | || 7.5 || śrī-prahlādaḥ || 93 ||

[94]

kiṃ ca bhaktābhimāna-viśeṣamayaś ca premā bhagavat-svabhāvāvirbhūta eveti brūmaḥ | bhagavati hi svarūpa-siddhāḥ sarve prakāśā nityam eva vartante iti śrī-bhagavat-sandarbhādau darśitam asti | āgamādāv api nānopāsanāḥ śrūyante | tatra yathā yatra prakāśas tathā tatrābhimāna- viśeṣamayī prītir udayate | prakāśa-vaiśiṣṭya-hetuś ca bhakta-viśeṣa-saṅga eva nitya-siddheṣu tu nitya-siddha eva tathā-prakāśaḥ prītir abhimānaś ca |

atha prītyaiva sahodayāt tādṛśo'bhimāno'pi prīti-vṛtti-viśeṣa ity uktam | tasmād api na tat-samavāyena prīti-hāniḥ pratyutātyanta-sannikarṣa- vyañjakena tat-tad-abhimānena tasyā ullāsa eva | kiṃ ca laukiko'pi mamatā- viśeṣa ātmano'py ādhikyena svāspade prītiṃ janayati | putrādy-artham ātma- vyayādikaṃ dṛśyate | tathaivoktaṃ vrajeśvaraṃ prati śrī-bhagavataiva - pitror apy adhikā prītir ātmajeṣvātmano'pi hi [BhP 10.45.21] iti | bhagavad-viṣayā mamatā tu svātma-gata-tadīyābhimāna-viśeṣa-hetukaiva | tad-abhimāna- viśeṣaś ca tat-svabhāva-viśeṣa-hetuka ity uktam | sa ca prathamam āvirbhavati | tad-anantaram eva mamatā-viśeṣa āvirbhavatīti | tasmād yathā (page 54) tathā tat-svabhāva eva tat-prīter mūla-kāraṇam -

brahman parodbhave kṛṣṇe iyān premā kathaṃ bhavet |
yo'bhūta-pūrva-stokeṣu svodbhaveṣv api kathyatām || [BhP 10.14.49] iti rāja-

praśnottaraṃ śrī-śukadevena śrī-kṛṣṇa-prītau tat-svabhāva-siddhatvam uktam | tat-svabhāvāvirbhāva-viśeṣāvirbhūta-mamatā-viśeṣeṇa tu kevala- mamatā-hetuka-prītim atikramya vaiśiṣṭyaṃ cābhipretam | tasmāt sarvathā mamatā-sambandhena prīte vaiśiṣṭyam eva bhavatīti siddham | bhagavat- sambandhenātmany api teṣāṃ prītir jāyate | tathaivāhuḥ -

su-dustarān naḥ svān pāhi kālāgneḥ suhṛdaḥ prabho |
na śaknumas tvac-caraṇaṃ santyaktum akuto-bhayam || [BhP 10.17.24]

ṭīkā ca-na mṛtyor vibhīmaḥ | kintu tvac-caraṇa-viyogād ity āhuḥ na śaknuma iti ity eṣā | na ca tvac-caraṇaṃ nija-viyoga-bhayaṃ na dūrīkartum arhatīty āhuḥ | akutobhayam iti | yad vā tava carṇa-sannidhāne saty asmākaṃ sarvam eva sukhāya kalpate anyadā tu duḥkhāyaivety āhuḥ | na vidyate kutaścid bhayaṃ yeneti |

|| 10.17 || śrī-vrajaukasaḥ śrī-bhagavantam || 94 ||

[95]

tathā tat-prīter eva tat-tad-abhimānollāsitvam | tataḥ śrī-bhagavato'pi tat-tad- abhimānitvam āha - eṣa vai bhagavān sākṣād [BhP 1.9.18] ity ādau -

yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam |
akaroḥ sacivaṃ dūtaṃ sauhṛdād atha sārathim ||

sarvātmanaḥ sama-dṛśo hy advayasyānahaṅkṛteḥ |
tat-kṛtaṃ mati-vaiṣamyaṃ niravadyasya na kvacit ||

tathāpy ekānta-bhakteṣu paśya bhūpānukampitam |
yan me 'sūṃs tyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ || [BhP 1.9.20-22]

sauhṛdāt tādṛśa-premṇa eva hetoḥ | yaṃ mātuleyaṃ manyase priyaṃ prīti- viṣayaṃ mitraṃ prīti-kartāraṃ suhṛttamam upakārnānapekṣopakārakaṃ ca manyase | atha sārathiṃ sārathim apīty arthaḥ | sa eṣa sākṣād-bhagavān ity ādikaḥ pūrveṇānvayaḥ |

nanu bhavatu prīti-viśeṣeṇāsmākaṃ tasmiṃs tathā matis tasya sarveṣāṃ paramātmanas tasmād eva samadṛśaḥ paramātmatvād eva sarveṣāṃ tac- chakti-vaibhava-rūpāṇām ātmanāṃ tato'nanyatvād advayasya tasmād eva mātuleyo'ham ity ādy-abhimāna-śūnyasya, tathā nirdoṣasya ca katham aham asya mātuleyaḥ | na tv amuṣetvādi-rūpaṃ mātuleyatvādi-kṛtaṃ mati- vaiṣamyaṃ syād ity ādi-pūrva-pakṣoṭṭaṅkana-pūrvakaṃ siddhāntayati sarvātmana ity ādi dvābhyām |

yadyapi tādṛśasya tan na sambhavati tathāpi he bhūpa ekānta-bhakteṣu yuṣmāsu anukampāṃ paśya | yeṣāṃ bhakti-viśeṣeṇa para-vaśaḥ sann asāv api tathā tathātmānaṃ bāḍham evābhimanyata ity arthaḥ | yaḥ khalu śarīrasyāpi sambandha-hetuḥ so'bhimāna eva hi sambandha-hetur mukhyaḥ, na śarīram | evaṃ sati, svāvirbhāvādinā śarīra-sambandhe'pi tasya mātuleyatvādikaṃ sutarām eva sidhyatīti tātparyam | tatra hetu-garbho dṛṣṭāntaḥ yan me'sūn iti | yasmāt yuṣmat-sambandhād eva hetoḥ |

tad evaṃ paramopādeyatva-jñānād eva tat-sambandhātmaka eva śrī- bhagavānutkrāntāv api muhur eva nijālambanī-kṛtaḥ vijaya-sakhe ratir astu me'navadyā [BhP 1.9.33] iti, pārtha-sakhe ratir mamāstu [BhP 1.9.35] iti, vijaya- ratha-kuṭumbaḥ [BhP 1.9.39] ity ārabhya bhagavati ratir astu me mumūrṣoḥ iti ca |

|| 1.9 || bhīṣmaḥ śrī-yudhiṣṭhiram || 95 ||

[96]

tam evābhimāna-mamatābhyāṃ prīter atiśayaṃ darśayati - (page 55)

rājan patir gurur alaṃ bhavatāṃ yadūnāṃ
daivaṃ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ |
astv evam aṅga bhagavān bhajatāṃ mukundo
muktiṃ dadāti karhicit sma na bhakti-yogam || [BhP 5.6.18]

yasyām eva kavayaḥ [BhP 5.6.17] ity ādi prāktana-gadye mukty-adhikatayā sāmānyā prīti-lakṣaṇa-bhaktir uktā | atra tu he rājan bhavatāṃ yadūnām api paty-ādi-rūpo bhagavān | evaṃ nāma dūre'stu śrī-bhagavatas tādṛśatva- prāpakasya prema-viśeṣasyāsya vārtā sarveṣām api dūre sthitety arthaḥ | yato'nyeṣāṃ nityaṃ bhajatām api mukundo'sau muktim eva dadāti, na tu bhakti-yogaṃ pūrvokta-mahima-prīti-sāmānyam apīti patitvādi-bhāvamayyāṃ parama-vaiśiṣṭyam uktam | atas teṣv eva yat kiñcid rūpatvam api śrī- brahmaṇā prārthitaṃ tad astu me nātha sa bhūri-bhāgaḥ [BhP 10.14.30] ity ādinā |

|| 5.6 || śrī-śukaḥ || 96 ||

[97]

atha parikarāṇām api bhāveṣu tāratamyaṃ vivecanīyaṃ, yeṣāṃ bhagavattaivopajīvyā | tatra bhagavattā tāvat sāmānyato dvividhaiva | paramaiśvarya-rūpā parama-mādhurya-rūpā ceti | aiśvaryaṃ prabhutā | mādhuryaṃ nāma ca śīla-guṇa-rūpa-vayo-līlānāṃ sambandha-viśeṣāṇāṃ ca manoharatvaṃ, paramatvaṃ ca cāsamordhvatvam |

atha bhaktādi-catur-vidhāḥ parikarāapi dvividhāḥ | paramaiśvaryānubhava- pradhānāḥ parama-mādhuryānubhava-pradhānāś ca | tatraiśvarya-mātrasya sādhvasa-sambhrama-gaurava-buddhi-janakatvaṃ mādhurya-mātrasya prīti- janakatvam iti sarvānubhava-siddham eva | tatas tatraiśvarya-mādhuryayoḥ paramatvam iti tābhyāṃ yathāsaṅkhyaṃ sādhvasādīnāṃ prīteś ca paramatvam eva syāt | ataeva -

devakī vasudevaś ca vijñāya jagad-īśvarau |
kṛta-saṃvandanau putrau sasvajāte na śaṅkitau || [BhP 10.44.51]

pitarāv upalabdhārthau viditvā puruṣottamaḥ |
mā bhūd iti nijāṃ māyāṃ tatāna jana-mohinīm ||

uvāca pitarāv etya sāgrajaḥ sātvatarṣabhaḥ |
praśrayāvanataḥ prīṇann amba tāteti sādaram || [BhP 10.45.1-2] ity ādy-

anantaram,

iti māyā-manuṣyasya harer viśvātmano girā |
mohitāv aṅkam āropya pariṣvajyāpatur mudam ||

siñcantāv aśru-dhārābhiḥ sneha-pāśena cāvṛtau |
na kiñcid ūcatū rājan bāṣpa-kaṇṭhau vimohitau || [BhP 10.45.10-11]

upalabdho jāto jagadīśvaratva-lakṣaṇo'rtho yābhyāṃ tathābhūtau jñātvā | mābhūd iti | samārūḍha-pitṛtva-padavīkatvena jñāni-bhakta-jana-kevala- bhakta-janādi-durlabha-parama-premaika-yogyayos tayos tad-ācchādakaṃ taj- jñānaṃ na bhavatv iti nijāṃ māyām āvaraṇa-śaktiṃ nija- jagadīśvaratvācchādanāya tatāna vistāritavān | tad-anantaraṃ nija-tādṛśa- prema-poṣkaṃ mādhuryam eva vyañjitavān ity āha uvācety ādi |

athavā māyā dambhe kṛpāyāṃ ca iti viśva-prakośāt nijāṃ sva-viṣayāṃ māyāṃ kṛpāṃ tad-ātmikāṃ vātsalyākhyāṃ prītiṃ tayos tatāna āvirbhāvitavān | kīdṛśīṃ yā nija-mādhuryeṇa sarvam eva janaṃ mohayati tām | kathaṃ tatānety āśaṅkya nijaiśvaryācchādaka-nija-mādhurya- prakāśanenety āha uvāceti |

athavā māyā vayunaṃ jñānam iti nighaṇṭu-dṛṣṭyā nijāṃ tādṛśa-prema- janakatvenāntaraṅgāṃ māyāṃ nija-mādhurya-jñānaṃ tatāna | tat-prakāram āha uvāceti | māyā-manuṣyasyāśeṣa-vidyā-pracurasya narākṛti-para- brahmaṇa iti |

|| 10.45 || śrī-śukaḥ || 97 ||

[98]

tad evaṃ pāramaiśvaryasya bhaktau yat kvacid uddīpanatvaṃ, tat tu sambhrama-gauravādi tad-avayavasyaiva | tatrāpy avayavini prītyaṃśe tu mādhuryasyaivod-dīpanatvam | ubhaya-samāhārasya punaḥ parameśvara- (page 56) bhakti-janakatvam iti vivektavyam |

tad evaṃ mādhuryasyaiva prīti-janakatve sthite tad-anubhavaś ca śrīmad- gokulasya svabhāva-siddhaḥ | āgantukaḥ khalv aiśvaryānubhavaḥ | tathaiva śrī-govardhanoddharaṇānantare-

evaṃ-vidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te |
atad-vīrya-vidaḥ procuḥ samabhyetya su-vismitāḥ || [BhP 10.26.1] ity-ādy-

adhyāye,

dustyajaś cānurāgo 'smin sarveṣāṃ no vrajaukasām |
nanda te tanaye 'smāsu tasyāpy autpattikaḥ katham || [BhP 10.26.13]

iti śrī-gopa-gaṇa-praśne, śrī-vrajeśvareṇa ca tad-aiśvaryam āpta-vākya- dvāraiva teṣāṃ samādhānāyoktaṃ, mādhuryaṃ tu svānubhava-siddhatvena vyañjitam | yathāha-

śrūyatāṃ me vaco gopā vyetu śaṅkā ca vo 'rbhake |
enaṃ kumāram uddiśya gargo me yad uvāca ha || [BhP 10.26.15] ity ādi,

ity addhā māṃ samādiśya garge ca sva-gṛhaṃ gate | manye nārāyaṇasyāṃśaṃ kṛṣṇam akliṣṭa-kāriṇam || [BhP 10.26.23] ity antam |

atha gargo māṃ yad uvāca ha iti śabda-dvārā parokṣaṃ jñānam uktam | tatrāpi manye iti vitarka eva | arbhaka-kumāra-śabda-prayogas tu bāla-bhāva- maya-mādhurye sva-svabhāvānubhavasya sūcaka ity avagamyate |

|| 10.26 || śrī-vrajeśvaraḥ || 98 ||

[99]

tathā mat-kāmā ramaṇaṃ jāram asvarūpa-vido'balāḥ [BhP 11.12.13] iti śrī- bhagavatā coktam | na caivaṃ teṣām ajñānaṃ ca vaktavyam | mādhurya- jñānenaiva parama-bhagavattā-jñāna-sad-bhāvāt | yata eva teṣām anyatrānāveśaḥ | yad eva khalv ātmārāmāṇām api modanam | na ca sarvāpi bhagavattā sarveṇopāsyate anubhūyate vā | api tu sva-svādhikāra-prāptaiva anantatvād anupayuktatvāc ca | ataeva vedānte'pi guṇopāsanā-vākyeṣu tat-tad-vidyāyāṃ guṇa-samāhāraḥ pṛthak pṛthag eva sūtra-kāreṇa vyavasthāpitaḥ | tathaivoktaṃ-

yasya yasya hi yaḥ kāmas tasya tasya hy upāsanam | tādṛśānāṃ guṇānāṃ ca samāhāraṃ prakalpayet || iti |

tathā mallānām aśaniḥ [BhP 10.43.17] ity ādau ca ṭīkā cūrṇikā-tatra ca śṛṅgārādi-rasa-kadamba-mūrtir bhagavāṃs tat-tad-abhiprāyānusāreṇa babhau, na sākalyena sarveṣām ity āha ity eṣā | atra parama-tattvatayā jānatām api na samyag-jñānam ity āyātam | yuktaṃ cedaṃ tat-tan-mādhurya- viśeṣānanubhavāt | mādhuryānubhāvināṃ bhaktānāṃ tu - yasyāsti bhakti bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ [BhP 5.18.12] ity ādi- nyāyenānādṛtam api sarvaṃ jñānaṃ samaya-pratīkṣakam eva syāt | pūrvatraiva padye teṣāṃ parama-vidvattām abhipraiti | yathā -

mallānām aśanir nṛṇāṃ nara-varaḥ strīṇāṃ smaro mūrtimān
gopānāṃ sva-jano 'satāṃ kṣiti-bhujāṃ śāstā sva-pitroḥ śiśuḥ |
mṛtyur bhoja-pater virāḍ aviduṣāṃ tattvaṃ paraṃ yogināṃ
vṛṣṇīnāṃ para-devateti vidito raṅgaṃ gataḥ sāgrajaḥ || [BhP 10.43.17]

atra khalu padye trividhā janā uktāḥ pratikūla-jñānāḥ, mūḍhāḥ, vidvāṃsaś ca | tatra nirupādhi-parama-premāspadatā-svabhāve tasmin virodha-liṅgena mallānāṃ kaṃsa-pakṣīyāsat-kṣiti-bhujāṃ kaṃsasya ca pratikūla-jñānatvaṃ bodhyate | virāḍ aviduṣām iti pṛthag-upādānena (page 57) virāṭtva- jñāninām eva mūḍhatvam | pāriśeṣya-pramāṇenānyeṣāṃ tu vidvattaiva | tatra virāṭtvaṃ nāma virād-aṃśe-bhautika-dehatvaṃ yat-kiñcin-nara-dārakatvam ity arthaḥ | atas tatra mūḍhatā | te ca bhagavad-yācñām aśraddadhānair yājñika- vipraiḥ sadṛśāḥ |

kecit tad-avajñātāro na dveṣṭāro na ca prīyamāṇāḥ | atra teṣāṃ bhautikatva- sphūrtau bhaktānāṃ jugupsāṃ jāyata iti bībhatsa-rasaś ca bhagavatā poṣyate | nara-varatve tu tan-mādhurya-prabhāvayor aṃśenaiva nareṣu tasya śreṣṭhatvam anubhūtam iti tad-anubhava-sad-bhāvāt sādhāraṇa-nṝṇām api vidvattā | ataeva ca sāmānya-bhaktāḥ | yathaiva teṣāṃ prītir varṇitā |

nirīkṣya tāv uttama-puruṣau janā mañca-sthitā nāgara-rāṣṭrakā nṛpa | praharṣa-vegotkalitekṣaṇānanāḥ [BhP 10.43.20] ity ādinā |

eteṣāṃ prajātve'pi prāyas tadānīm ajāta-mamatvān na pālyāntaḥ-praveśaḥ | athaivaṃ teṣām api vidvattāyām anyeṣāṃ sutarām eva sā | tatrāpi kim uta śrī-gopānāṃ | tathā hi tatra nṝṇāṃ sāmānya-bhaktānāṃ yogināṃ tal-līlā- didṛkṣā-gatākāśādi-sthita-catuḥsana-prabhṛti-jñāni-bhaktānāṃ ca mamatva- sūcaka-pada-vinyāso na kṛtaḥ | tathā- tad balābalavad yuddhaṃ sametāḥ sarva-yoṣitaḥ | ūcuḥ parasparaṃ rājan sānukampā varūthaśaḥ || [BhP 10.44.6] ity ādau |

kva vraja-sāra-sarvāṅgau [BhP 10.44.8] ity ādi-tad- vākyodāhṛtānukampāmaya-parama-prīti-vikārāṇāṃ nānā-bhāva-strīṇāṃ madhye smaratvena vidita-kṛṣṇānāṃ gopyas tapaḥ kim acaran [BhP 10.44.14] ity ādika-girāṃ strī-viśeṣāṇāṃ kānta-bhāvākhya-prīter loka-prasiddha- smareṇāpi miśratvena śrī-vraja-devīvac chuddhatvābhāvaḥ | tat-kāla- dṛṣṭatvena mamatvābhāvaś cāgataś ca | vṛṣṇi-pitṛ-gopānāṃ tu tat-tac- chabdair mamatā-viśeṣaḥ sūcitaḥ |

tasmād eteṣv eva parama-mādhuryānubhaveṣūttamatvaṃ matam | tatra ca gopānāṃ svajano vṛṣṇīnāṃ para-devatety anena śrī-gopānāṃ bāndhava- bhāvāpādaka-mādhurya-jñānaṃ svābhāvikaṃ, vṛṣṇīnāṃ tu para- devatābhāvāpādakaiśvarya-jñānaṃ svābhāvikam ity aṅgīkṛtam | sambandhād vṛṣṇayaḥ [BhP 7.1.30] iti tu tathā gauṇasyāpi bandhu-bhāvasya tad-anugatau svataḥ prābalyāpekṣayoktam |

kiṃ ca, teṣu yathā kaṃsādayaḥ pratikūla-jñānā vṛṣṇy-adhamāḥ | tathaivāvidvāṃsaḥ śatadhanva-prabhṛtayaḥ santi | tad-apekṣayaiva na yaṃ vidanty amī bhūpā ekārāmāś ca sātvatāḥ [BhP 10.84.23] ity ādikaṃ jñeyam |

ata uttama-vṛṣṇitayā sāmānyato labdham aiśvarya-jñānam uttamam eva śrī- vasudeva-devakyoḥ sammatam | tataḥ tat-saṃsṛṣṭatve'pi līlā-viśeṣād eva pitroḥ śiśur ity anena mādhurya-jñānaṃ vyajyate | ato gauṇatvād eva -

nāticitram idaṃ viprā
vasudevo bubhutsayā |
kṛṣṇaṃ matvārbhakaṃ yan naḥ
pṛcchati śreya ātmanaḥ || [BhP 10.84.30] ity ādau śrī-nāradena tan

nānumoditam |

rājñā tu svābhāvikatvāt śrī-vrajeśvarayos tad-anumoditam | nandaḥ kim akarod brahman [BhP 10.8.46] ity ādau | tayor aiśvarya-jñānasya svābhāvikatvaṃ ca janma-kṣaṇam ārabhya tādṛśa-stuty-ādau prasiddham | ataevaa pitarāv upalabdhārtho viditvā [BhP 10.45.1] ity atra ṭīkā-kārair api tayor aiśvarya-jñānaṃ siddham eva | putratayā prema tu durlabham ity uktam | tathā śrī-gopānāṃ svajanatvaṃ sāmānyato nirdiṣṭam | tac ca vṛṣṇi- kaṃsādivan na vraje kvacid api (page 58) jane vyabhicarati-

ābāla-vṛddha-vanitāḥ sarve 'ṅga paśu-vṛttayaḥ |
nirjagmur gokulād dīnāḥ kṛṣṇa-darśana-lālasāḥ || [BhP 10.16.15] ity ādi-

darśanāt |

tad evaṃ sati svayam eva gopa-rāje kadāpy avyabhicāri-vātsalye vaiśiṣṭyam āyātam iti tasyāpi śiśur iti kiṃ vaktavyam iti bhāvaḥ |

|| 10.43 || śrī-śukaḥ || 99 ||

[100]

tad evaṃ parama-mādhuryātiśayānubhava-svabhāvatvena parama-jñānitvam eva śrī-gopālānām aṅgīkṛtam | ataeva dṛṣṭa-caturbhujādy-ananta-tad- āvirbhāvenāpi brahmaṇā teṣām ālambanaṃ rūpam eva nijālambanīkṛtam naumīḍya te'bhra-vapuṣe [BhP 10.14.1] ity ādinā | teṣām api yat- svabhāvatvenaiva cāgantukād anya-jñānāt nāsau prītir vyabhicarati | pratyuta tad eva tiraskaroti | tenānatarāya-prāye vardhate ca viṣayiṇāṃ viṣaya-prītir iva | yato viṣayiṇāṃ viṣayeṣu sa-doṣatve śrute dṛṣṭe'pi rāga-prāpta- guṇavattva-buddhiḥ prabalā dṛśyate | tathaivoktaṃ - yā prītir avivekānāṃ [ViP 1.20.19] iti | atra ca śrī-saṅkarṣaṇaṃ prati śrīman-nanda-yaśodā- vacanam-

ciraṃ naḥ pāhi dāśārha sānujo jagad-īśvaraḥ | ity āropyāṅkam āliṅgya netraiḥ siṣicatur jalaiḥ || [BhP 10.65.3] ity-ādi |

yena vasudeva-putratve kṣatriyatve parameśvaratve ca vyakte śrī- baladevasyāpi tat-putrocita-bhāvo nānyathā jñātaḥ | yathā tat-pūrvam uktam-

balabhadraḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ |
suhṛd-didṛkṣur utkaṇṭhaḥ prayayau nanda-gokulam ||

pariṣvaktaś cirotkaṇṭhair gopair gopībhir eva ca | rāmo 'bhivādya pitarāv āśīrbhir abhinanditaḥ || [BhP 10.65.1-2] iti |

paramaiśvaryādi-jñāna-svabhāvānām api prīti-prābalya-maye tat-tiraskāro dṛśyate | yathā śrī-devahūtyāḥ-

vanaṃ pravrajite patyāv apatya-virahāturā | jñāta-tattvāpy abhūn naṣṭe vatse gaur iva vatsalā || [BhP 3.33.21] iti |

śrī-devakī-devyāḥ-samudvije bhavad-dhetoḥ kaṃsād aham adhīradhīḥ [BhP 10.2.29] iti | śrī-yudhiṣṭhirasya-

ajāta-śatruḥ pṛtanāṃ gopīyāya madhu-dviṣaḥ |
parebhyaḥ śaṅkitaḥ snehāt prāyuṅkte caturaṅgiṇīm || [BhP 1.10.32]

iyaṃ ca tasya praśaṃsām artham evoktam-

atha dūrāgatān śauriḥ
kauravān virahāturān |
saṃnivartya dṛḍha-snigdhān
prāyād sva-nagarīṃ priyaiḥ || [BhP 1.10.33] ity ukta-vākye'pi tādṛg-

abhiprāyāt |

tathā śrī-saṅkarṣaṇasya ca-
śrutvaitad bhagavān rāmo vipakṣīya-nṛpodyamam |
kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalaha-śaṅkitaḥ ||

balena mahatā sārdhaṃ bhrātṛ-sneha-pariplutaḥ |
tvaritaḥ kuṇḍinaṃ prāgād gajāśva-ratha-pattibhiḥ || [BhP 10.53.20-21]

bhagavān sarvajño'pīty arthaḥ | ataeva kṛṣṇaṃ mahā-baka-grastaṃ dṛṣṭvā rāmādayo'rbhakāḥ [BhP 10.11.49] ity ādikam api |

tad evaṃ mādhurya-jñānasyaiva balavat-sukhamayatve sthite tasmiṃś ca śrī- gopānām eva svābhāvikatayā labdhe brahmatveśvaratvānubhavam atikramya teṣām eva bhāgyena śrī-śukadevo'pi yuktam eva camatkṛtim avāpa -itthaṃ satāṃ brahma-sukhānubhūtyā [BhP 10.12.11] ity ādau, nemaṃ viriñco na bhavaḥ [BhP 10.9.20] ity ādau, nāyaṃ sukhāpa ity ādikasya gopikā-suta [BhP 10.9.21] atra, nāyaṃ śriyo'ṅga [BhP 10.47.60] ity ādau ca | kvacic ca tādṛśa- svabhāveṣu teṣv aiśvarya-prakaṭanam api vismaya-dvārā mādhurya-jñānam eva puṣṇāti | asmākaṃ putrādi (page 59) rūpo'yaṃ katham īdṛśa-kriyāvān iti | tathā-

nandādayas tu taṃ dṛṣṭvā paramānanda-nirvṛtāḥ | kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ || [BhP 10.28.17] ity ādi |

tad evaṃ śuddhatvāc chrī-gokula-bālikānām eva prītiḥ praśastā | yathoktaṃ eṣāṃ ghoṣa-nivāsinām uta bhavān [BhP 10.14.35] iti | yatraiva paśūnām api paramaḥ sneho dṛśyate | yathā kālī-hradāvagāhe-

gāvo vṛṣā vatsataryaḥ krandamānāḥ suduḥkhitāḥ | kṛṣṇe nyastekṣaṇā bhītā rudatya iva tasthire || [BhP 10.16.11] iti |

tathā tata utthāne narā gāvo vṛṣā vatsā lebhire paramāṃ mudām [BhP 10.17.16] iti | tathā sthāvarāṇām api tatraiva kṛṣṇaṃ sametya labdhehā āsan śuṣkā nagā api [BhP 10.17.65] iti |

ataeva śrī-brahmaṇāpi prārthitam- tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ yad gokule'pi katamāṅghri-rajo'bhiṣekam | [BhP 10.14.34] iti |

tad evaṃ parama-mādhuryaika-jñāna-nidhau śrīmati gokule'pi anugatā bāndhavāś ceti dvividhānāṃ tat-priyāṇāṃ madhye mamatā-viśeṣa-dhāritvād antyānāṃ mahān evotkarṣaḥ | yathoktaṃ - aho bhāgyam aho bhāgyam [BhP 10.14.32] ity ādinā | atra vrajaukasāṃ kaniṣṭheṣv api tena mitratayā svīkāra iti yad ucyate tat khalu mitratāyāḥ praśaṃsām evāvahatīti |

atha teṣv api sakhīnāṃ tāvad utkarṣam āha-

itthaṃ satāṃ brahma-sukhānubhūtyā
dāsyaṃ gatānāṃ para-daivatena |
māyāśritānāṃ nara-dārakeṇa
sākaṃ vijahruḥ kṛta-puṇya-puñjāḥ || [BhP 10.12.11]

satāṃ jñānināṃ brahmatvena sphuraṃs tāvad virala-pracāraḥ | dāsyaṃ

gatānāṃ-
muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune || [BhP 6.14.3-5]

ity anusāreṇa para-daivatvena sphuraṃs tato'pi virala-pracāraḥ | māyāśritānāṃ tu jñāna-bhakti-maitrī-hīnānāṃ cid-eka-rūpatvena na sphurati | na ca parameśvaratvena, na ca premāspadatvena | tatas tadīyāsādhāraṇatā-sphūrtau yogyatāśrayābhāvāt | avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam [Gītā 9.11] iti nyāyena alabhya eveti pāda-trayeṇa tasyodaya-mātra- daurlabhyaṃ vivakṣitam |

tataś caivambhūto yo'sulabha-sphūrtiḥ śrī-kṛṣṇas tena samaṃ sākṣād eva prema-bhūmikotkarṣam adhirūḍhena parama-sakhyenāpi vijahrur iti śrī- śukadevasya camatkāraḥ |

athavā yo'yam aho tadānīṃ viṣūcīnayā kṛpayā māyāśritānāṃ sādhāraṇa- janānām api darśita-sarvākārātikramit-māhātmyena sākṣān narākṛti-para- brahmatvena sphuraṃs tato'pi tathā tathā labdhe lābhe bandhu-bhāvas tu tair na labdhaḥ | sakhāyas tu tathābhūtena tena sārdhaṃ bandhu-bhāvotkarṣa- rūpeṇa sakhyena vijahrur ity atas ta eva kṛta-puṇya-puñjāḥ śrī-bhagavat- pāritoṣikāneka-sat-karma-kāri-vṛndeṣu parama-śreṣṭhā ity arthaḥ | ataeva bāndhavāntareṣu nedṛśaṃ sakhyam astīti tebhyo'pi māhātmyam āyātam | ataeva kim eṣāṃ sakhīnāṃ sākṣāt tena samaṃ praṇaya-lakṣaṇa-hārda- viśeṣeṇa viharatāṃ (page 60) bhāgyaṃ varṇanīyam | ye sādhāraṇā api vraja- vāsinas teṣām apy āstāṃ tat tad anyad bhāgyam | tad-darśana-mātra- bhāgyam api pareṣāṃ mahā-munīnāṃ parama-durlabham evety abhiprāyeṇa yat-pādāṃśur bahu-janma-kṛcchrata [BhP 10.12.12] ity anantara-padyam api vyākṛtyaitad eva sakhīnāṃ mahā-bhāgya-varṇanaṃ poṣaṇīyam | ataevākrūreṇa athāvarūḍha [BhP 10.38.15] ity atra namasya ābhyāṃ ca sakhīn vanaukasa iti coktam |

tad etat tāvad astu yeṣu sakhiṣu vatseṣv api brahmaṇā hṛteṣu anyān sṛjyāṃ tat tulyān dṛṣṭvā svayam evaitat tayā babhūva | teṣv api paritoṣam aprāpya tān sakhīn evānināyety apy anusandheyam |

|| 10.12 || śrī-śukaḥ || 100 ||

[101]

atha tebhyo'pi śrī-pitror uktaṃ -

tato bhaktir bhagavati putrī-bhūte janārdane | dampatyor nitarām āsīd gopa-gopīṣu bhārata || [BhP 10.8.51] ity anena |

bhaktiḥ prema | nitarāṃ sneha-rāga-parākāṣṭhādhyārūḍhatvāt | gopāḥ sarve | gopyas tat-preyasī-varga-vanitāḥ | vakṣyamāṇānurodhāt | atha sarvebhyo'pi muni-gaṇa-praśastatyā sarvato'pi prema-praṇaya-māna-rāga- vaiśiṣṭya-puṣṭayā viśeṣato'nurāga-mahābhāva-sampatti-dhāriṇyā sva- prītyā vaśīkṛta-kṛṣṇānāṃ śrī-vraja-devīnāṃ tv asamordham eva tad- vaibhavam | etat-krameṇaivoddhavasyāpy anujñāpana-kramo dṛśyate | yathā -

atha gopīr anujñāpya yaśodāṃ nandam eva ca | gopān āmantrya dāśārho yāsyann āruruhe ratham || [BhP 10.47.64] spaṣṭam |

|| 10.47 || śrī-śukaḥ || 101 ||

[102]

ataeva sarvam api śrī-gokulam atikramya -

dṛṣṭvaivam-ādi gopīnāṃ kṛṣṇāveśātma-viklavam |
uddhavaḥ parama-prītas tā namasyann idaṃ jagau ||

etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo
govinda eva nikhilātmani rūḍha-bhāvāḥ |
vāñchanti yad bhava-bhiyo munayo vayaṃ ca
kiṃ brahma-janmabhir ananta-kathā-rasasya || [BhP 10.47.57-58]

paraṃ kevalam etās tanu-bhṛtaḥ saphala-janmānaḥ | ato'khilam ātmani paramātmatvena sarveṣām api durlabha-sphūrti-mātre sva-sannidhau tu govinde sākṣāt śrī-gokulendratayā virājamāne evam īdṛśa-bhāva-viśeṣa- mādhuryeṇa rūḍha-bhāvāḥ udbhūta-mahā-bhāvā jātāḥ | yad eva mahābhāva-tātparyānta-gati-samarthaṃ bhāva-viśeṣa-mādhuryaṃ yadi yadṛcchayā varṇana-dvārā karṇa-gocaraṃ syāt, tadā sva-svabhāvaṃ parityajya yad ayaṃ bhāvaṃ premṇaḥ parākāṣṭeyam ity anubhāva-mahima-dvārā vitarkya bhava-bhiyo mumukṣavo munayo prāpnumaḥ | etāsām ivāsmākaṃ tan-mādhurya-viśeṣāsvāda-yogyatvābhāvād iti bhāvaḥ | tatra tad-avāñchakaṃ nindati | anantasyānanta-līlasya śrī-kṛṣṇasya kathāsu kathā-mātreṣu kim uta īdṛśīṣu kathāsu araso rasābhāvo yasya tasya sāṅkhyair viriñca-janmabhir api kiṃ, na kiñcid apīty arthaḥ |

[103]

nanu te muktā mumukṣavaś ca tat-tad-bhāvena śāstra-praśastā eva | bhaktās tv atitamām | tarhi tad-vidhānāṃ katham anyatra vāñchā | tatrāha -

kvemāḥ striyo vana-carīr vyabhicāra-duṣṭāḥ
kṛṣṇe kva caiṣa paramātmani rūṭha-bhāvaḥ |
nanv īśvaro 'nubhajato 'viduṣo 'pi sākṣāc
chreyas tanoty agada-rāja ivopayuktaḥ || [BhP 10.47.59]

tatra tāsu śrīmad-uddhavasyopakramopasaṃhārādiṣu mahā-bhakter eva spaṣṭatvāt, tāsāṃ śrī-kṛṣṇa-bhajane vyabhicāritvasya sutarāṃ tad-doṣasya ca rāsānte -

gopīnāṃ tat-patīnāṃ ca sarveṣām api dehinām | (page 61)
yo 'ntaś carati so 'dhyakṣaḥ krīḍaneneha deha-bhāk || [BhP 10.33.35] ity ādinā nirākṛtatvāt | svayam evādhunāpi paramātmanīti tasyaiva sūcyamānatvāt | durdhiyāṃ mate vā tāsāṃ vyabhicāra-śīlatvasya tu ārya-pathaṃ hitvā [BhP 10.47.61] iti prāpyasyaiva parityāgopapatteḥ svayam eva nirākriyamāṇatvād anyathārthasyāprastāvyatvam iti vakṣyamāṇa evārthaḥ samañjasaḥ | yathā - imā vanacaryaḥ vṛndāvana-vihāriṇyaḥ striyaḥ kṛṣṇe tad-rūpe āśraye kva kāṃ vā bhūmikām adhikṛtya vartante | tayā vyabhicāra-duṣṭā etādṛśa- bhāvotkarṣābhāvena yo vyabhicāro gāḍha-tad-āsakty-abhāvas tena duṣṭā anye bhava-bhī-prabhṛtayo vayaṃ vā tasmin kva kāṃ bhūmikām adhikṛtya vartāmahe | tato mahad evāntaram iti bhāvaḥ | katham ? eṣa śrī-gopa- vadhūṣv etāsu dṛśyamānaḥ paramātmani sarveṣām eva bhajanīyatvena spṛhāspade parameśvare rūḍha-bhāvaḥ udbhūta-mahā-bhāvaḥ samujjṛmbhate | na tv asmāsv iti |

tarhi tābhir anubhūyamānasya tāḍśa-bhāva-janakasya śrī-kṛṣṇa-guṇa- viśeṣasyānabhijñā yūyaṃ kathaṃ tad-vāñchayāpi tat prāpsyatha, tatrāha nanv iti | aviduṣo'pi | tatra mamaiva akasmāt svayam atra prasthāpitasya dṛṣṭāntatvam iti bhāvaḥ | yathoktaṃ svayam eva - viraheṇa mahābhāgā mahān me'nugrahaḥ kṛtaḥ [BhP 10.47.27] iti |

athavā- pūrvam evārthaṃ tad-rasa-vimukhīnāṃ mahā-pativratānām api nindayā draḍhatyati kvemā iti | imāḥ śrī-vṛndāvana-vihāriṇyaḥ śrī-kṛṣṇa- preyasyaḥ striyaḥ kva | a-kāra-praśleṣeṇa yāś ca vana-caryas tad-vana- vihāriṇībhyas tābhyo bhinnāḥ | atha ca striyo vratias tvām [BhP 5.18.19] ity ādi ketumāla-varṣa-varṇana-sthita-lakṣmī-vacana-rītyā paramātmani svataḥ sarva-patau śrī-kṛṣṇe vaimukhyena vyabhicāra-duṣṭāḥ striyaḥ kva | mahad evāntaram iti bhāvaḥ | yataś caitāsv eṣa sarva-puruṣārtha-śiromaṇi-rūpo rūḍha-bhāvo dṛśyate na tu tāsv iva tal-leśasyāpy abhāva iti |

[104]

evaṃ parama-premavatīṣv āsua tasya saudṛdam api parama-kāṣṭhāpannaṃ bhavet | yato bhakta-mātrāṇāṃ svabhāvata eva suhṛd asāv ity āha nanv iti | kiṃ bahunā -

nāyaṃ śriyo 'ṅga u nitānta-rateḥ prasādaḥ
svar-yoṣitāṃ nalina-gandha-rucāṃ kuto 'nyāḥ |
rāsotsave 'sya bhuja-daṇḍa-gṛhīta-kaṇṭha-
labdhāśiṣāṃ ya udagād vraja-vallabhīnām || [BhP 10.47.60]

aṅge tadīye śrī-vaikuṇṭha-nāthākhya-śrī-vigraha-viśeṣe parama-preyasī- rūpāyāḥ śriyo yā nitānta-ratiḥ pragāḍhaḥ kānta-bhāvaḥ tasyā api ayaṃ etāvān prasādaḥ saukhya-prakāśo nāsti | yadi śriyo'pi nāsti tadā nalinasya tatratya-divya-svarṇa-kamalasyeva gandho rūk kāntiś ca yāsāṃ tādṛśīnām api svar-yoṣitāṃ vaikuṇṭha-purāṅganānām anyāsāṃ sutarām eva nāsti | tataḥ kuto'nyāḥ | anyāḥ punar dūrato'pi nirastā ity arthaḥ | kāsām iva kiyān prasādo nāsti, tatrāha rāseti | asya śrī-vrajendra-nandana-rūpasya | yad- vāñchayā śrīr lalanācarat tapaḥ [BhP 10.16.36] ity ukta-diśā tasyā api spṛhaṇīyasya ity arthaḥ | tato na kevalaṃ vipralambha evāsām īdṛśo bhāvotkarṣaḥ parantu sambhoge'pi lakṣyā api spṛhaṇīyaḥ | tena mad- vidhānāṃ kā vārtā iti bhāvaḥ | bhuja-daṇḍa-gṛhīta-kaṇṭha-labdhāśiṣāṃ paramāveśena gṛhīta-kaṇṭhatayā prāpta-parama-manorathānāṃ rāsotsave vaḥ yāvān udagāt satataṃ nigūḍhamantaḥ sann api prākaṭyaṃ prāpeti | api yat spṛhā śrīḥ [BhP 10.15.8] ity atra (page 62) lakṣmī-spardhāmaya-vākye vraja- sundarīṇām iti sundarī-pada-vinyāsaḥ saundaryādikam api tāsāṃ tadvad adhikam iti sūcayati | tac ca yuktaṃ yasyāsti bhaktir bhagavaty akiñcanā [BhP 5.18.12] iti nyāyena tad-utkarṣata utkarṣa-prāpteḥ | atra sarva-bhāva- śiromaṇinā kānta-bhāvāṃśenaivobhayatra tāratamyaṃ darśitam | na tu na ca saṅkarṣaṇo na śrīḥ [BhP 11.14.15] ity ādāv iva bhakti-jāyātvāṃśābhyām | tato nānyena sādhāraṇyaṃ mantavyam | śrī-kṛṣṇa-lakṣaṇa-svayaṃ-bhagavad- viṣayatayā viśeṣāntaraṃ svasty eveti jñeyam |

[105]

tasmād āstāṃ tāvad āsāṃ bhāva-cchavi-lābhābhilāṣaḥ | mama tv idam eva prārthanīyam ith āha -

āsām aho caraṇa-reṇu-juṣām ahaṃ syāṃ
vṛndāvane kim api gulma-latauṣadhīnām |
yā dustyajaṃ sva-janam ārya-pathaṃ ca hitvā
bhejur mukunda-padavīṃ śrutibhir vimṛgyām || [BhP 10.47.61]

ayam arthaḥ - mayy āsāṃ śrī-kṛṣṇa-prema-viśeṣa-cchavi-sparśo'pi na sambhavaty eva vijātīya-janma-vāsanatvāt | tataś ca sākṣāc caraṇa-sparśo'pi neti kiṃ vaktavyam | yady evaṃ tad āsāṃ caraṇasya yo reṇus tasya sparśa- bhāga-dheyānāṃ śrī-gulma-latauṣadhīnāṃ madhye kim api yat kiñcid anādṛta-rūpam iti syām iti | aho ity abhilāṣa-kṛta-hṛdayārtau | kathambhūtānām ity āha yā iti | yāḥ khalu kula-vadhūtvād āpāta-vicāreṇa svayaṃ dustyajaṃ svajanam ārya-pathaṃ ca hitvā rāgātiśayena loka-veda- maryādām ullaṅghyety arthaḥ | vastutas tu śrutibhir vimṛgyāṃ sarva-śruti- samanvayena parama-puruṣārtha-śiromaṇitayā nirṇeyām īdṛśa-parama- prema-lakṣaṇāṃ mukundasya prastutatvāt śrī-vrajendra-nandana-rūpasya padavīṃ tadīya-saṃyogānanda-paddhatiṃ bhejur iti |

[106]

tad evam ārya-pathaṃ tyajāma iti tu tāsāṃ bhrama eveti bhāvaḥ | ya eva tat- saṃyogānandaḥ śrī-prabhṛtīnāṃ parama-durlabha eveti svayam eva vyanakti |

yā vai śriyārcitam ajādibhir āpta-kāmair
yogeśvarair api yad ātmani rāsa-goṣṭhyām |
kṛṣṇasya tad bhagavataś caraṇāravindaṃ
nyastaṃ staneṣu vijahuḥ parirabhya tāpam || [BhP 10.47.62]

yā rāsa-goṣṭhyāṃ virājamānasya śrī-kṛṣṇasya bhagavataḥ parama- mādhurya-sāra-bhagavattāprakāśinas tad-anirvacanīya-mādhuryaka- prakṛṣṭaṃ padāravindaṃ nyastaṃ, tena svayam arpitaṃ parirabhya tāpaṃ sākṣāt tad-aprāpti-hetukam ādhiṃ jahuḥ | tat tu yogeśvarair bhakti-yoga- pravīṇaiḥ śrī-śukādibhir api ātmani manasy evārcitam | yad vāñchayā śrīr lalanācarat tapaḥ [BhP 10.16.36] ity ukta-diśā śriyāpi yat prāptuṃ manasy evārcitam | tac ca sadaivānādita eva na tu kadācid api sākṣāt prāptam | tad- aśravaṇād iti bhāvaḥ |

[107]

evaṃ tāsām eva sākṣān namaskāre kṛta-cittatayā tathāvidhaṃ gāyann evāsau punar api mahā-mahima-sphūrter atidainya-bhara-saṅkucitatayā tatrāpy ātmano'nadhikāritāṃ manyamānas tat-pāda-reṇum eva namaskurvan tatrāpi dainyena tad-eka-varga-sambandhāt sādhāraṇa-vraja-strīṇām eva namaskaroti

vande nanda-vraja-strīṇāṃ pāda-reṇum abhīkṣṇaśaḥ |
yāsāṃ hari-kathodgītaṃ punāti bhuvana-trayam || [BhP 10.47.63]

uttarārdhena tādṛśīnām apy āsāṃ sākṣād eva pāda-reṇuṃ vande, tad etad apy aho asmākaṃ (page 63) bhāgyam astīty etad api mahad adbhutam iti bhāvaḥ | atraitad uktaṃ bhavati -

ete hi yādavāḥ sarve mad-gaṇā eva bhāmini | [PadmaP 6.89.22]

sarvadā mat-priyā devi mat-tulya-guṇa-śālinaḥ ||

iti pādma-kārtika-māhātmya-dṛṣṭa-śrī-bhagavad-vākyānusāreṇa śayyāsanāṭanālāpe [BhP 10.90.46] ity ādy-anusāreṇa ca yādavā eva tāvat svayaṃ bhagavataḥ śrī-kṛṣṇa-devasya parama-preṣṭhāḥ | ataḥ prādurbhāvāntara-bhaktās tu svato dūrata eva sthitā |

atha bhaktāntareṣu yādaveṣv api tvaṃ tu bhāgavateṣv aham [BhP 11.16.29], tvaṃ me bhṛtyaḥ suhṛt sakhā [BhP 11.11.49], noddhavo'ṇv api man-nyūnaḥ [BhP 3.4.31], na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān [BhP 11.14.15] ity ādi kāma-kṛc-chrī-kṛṣṇa-vākyānusārāt bhakty-aṃśena tu

sarvato'py uddhava eva śreyān, tasya tu śrī-vraja-devīṣv evaivaṃ dainya-
vacanaṃ, na jātu mahiṣīsv apīti jātāndhasyāpi cākṣṣam evedaṃ tāsāṃ yaśo-
rākā-candramaḥ-saundaryam iti ||

|| 10.47 || śrī-uddhavaḥ || 102-107 ||

[108]

tatra svebhyaḥ ṣoḍaśa-sahasra-saṅkhyābhyaḥ śrī-yadu-devasya patnībhyas tathāṣṭabhyaḥ paṭṭa-mahīṣibhyaś ca tāsāṃ māhātmyaṃ vadantyaḥ paramakāṣṭhāpannatayā śrī-rādhikā-devyā āhuḥ --

na vayaṃ sādhvi sāmrājyaṃ svārājyaṃ bhaujyam apy uta |
vairājyaṃ pārameṣṭhyaṃ ca ānantyaṃ vā hareḥ padam ||

kāmayāmaha etasya śrīmat-pāda-rajaḥ śriyaḥ |
kuca-kuṅkuma-gandhāṭhyaṃ mūrdhnā voṭhuṃ gadā-bhṛtaḥ ||

vraja-striyo yad vāñchanti pulindyas tṛṇa-vīrudhaḥ |
gāvaś cārayato gopāḥ pāda-sparśaṃ mahātmanaḥ || [BhP 10.83.41-43]

he sādhvi, sāmrājyādikaṃ na kāmayāmahe | tatra sāmrājyaṃ sārvabhaumaṃ padam | svārājyaṃ aindraṃ padaṃ bhojyaṃ tad-ubhaya-bhoga-bhāktvam | bhunaktīti bhuk tasya bhāva iti | vividhaṃ rājata iti virāṭ tasya bhāvo vairājyam | aṇimādi-siddhi-bhāktvam ity arthaḥ | pārameṣṭyaṃ brahma- padam | ānantyaṃ ye te śatam [TaittU 2.8.2] ity ādi-śruti-rītyā manuṣyānandam ārabhya śata-śata-guṇitatvena prājāpatyasya gaṇanāyāḥ parāṃ kāṣṭhāṃ darśayitvā para-brahmaṇi tu yato vāco nivartante [TaittU 2.4.1] ity anena yadānandasyānantyaṃ darśitaṃ tad apīty arthaḥ | kiṃ bahunā, hareḥ śrī-pateḥ padaṃ sāmīpyādikam api yat tad etad api na kāmayāmahe | nādhīnaṃ kartum icchāma ity arthaḥ |

tarhi kim adhikaṃ labdhaṃ kāmayadhve ? na, tatrāhuḥ - etasyāsmat-patitvena sarva-vijñātasya gadā-bhṛtaḥ śrīmat-pādaraja eva tāvan mūrdhnā voḍdhruṃ kāmayāmahe | tatrāpi yat śriyaḥ kuca-kuṅkuma-gandhenāḍhyaṃ tad- gandhena prāpta-sampad-viśeṣaṃ tat punar adhikaṃ kāmayāmaha ity arthaḥ |

nanu, śrīpater eva padaṃ śrī-kuṅkuma-gandhāḍhyaṃ [Vṛ. here adds: tat- sāmīpyād ity āgāt tat tu bhavatyas tyaktavatya eva | yadi ca śrīr atra rukumṇy abhipreyate tarhi tat tu bhavatīnāṃ prāptam eva | tasmāt tat-tad- vilakṣaṇāyā eva śriyaḥ kuca-kuṅkuma-gandhāḍhyam | Vṛ. addition ends.] tat syād iti gamyate | tatas tad-avabodhanāya punar viśiṣyatām | tatrāhuḥ vraja- striya iti | pūrṇāḥ pulindya urugāya [Bhp 10.21.17] ity ādi sva-vākyādy- anusāreṇa vraja-stry-ādayo yad vāñchanti vavāñchur ity arthaḥ | vartamāna- prayogeṇa tat-tad-aviccheda utprekṣyate | atra pulindy-ādi-nirdeśas tu sveṣām api tat-prāpti-yogyatā-vivakṣayā | tṛṇa-vīrudho (page 64) dūrvādyāḥ | āsāṃ tādṛg-anubhavaś ca tat-kuca-kuṅkuma-saurabha-vāsitatvāvicchinna-tat- pādapa-bhāvād eveti bhāvaḥ | gāvo gāḥ | cārayataś cārayantaḥ | gopā ity ante nirdeśas tu keṣāṃcit priya-narma-sakhādīnāṃ tad-anumodakāritve'pi puruṣatvāt tatrāyogyatā-vivakṣayā | ayaṃ bhāvaḥ - śrītvena prasiddhāyāḥ śriyas tatra kāmanaiva śrūyate, na tu saṅgatiḥ | yad-vāñchayā śrīr [BhP 10.16.36] iti nāga-patnīnāṃ, yā vai śriyārcitam [BhP 10.47.62] ity uddhavasyāpy ukteḥ |

na ca rukmiṇītvena prasiddhāyā śriyas tatra saṅgatiḥ | kāla-deśayor anyatamatvāt | na ca vraja-strīṇāṃ śrī-sambandha-lālasā yuktā - nāyaṃ śriyo'ṅga [BhP 10.47.60] ity-ādinā tato'pi paramādhikya-śravaṇāt | tasmād rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane iti mātsyānusāreṇa rukmiṇyā saha paṭhitā | śāstra-dṛṣṭyā tūpadeśo vāma-devād [Vs. 1.1.30] iti nyāya-rītyā mahendreṇa parameśvara iva durgayāpy ahaṃgrahopāsanā- śāstra-dṛṣṭyā svābhedenopadiṣṭā | śrī-rādhā tu sarvataḥ pūrṇā tal- lakṣmīḥ |

tathā devī kṛṣṇamayī proktā rādhikā ity ādi bṛhad-gautamīyānusāreṇa, rādhayā mādhavo devo mādhavenaiva rādhikā ity ādi ṛk-pariśiṣṭānusāreṇa ca tāsu rādhātvena prasiddhā sarvato vilakṣaṇā yā śrīr virājate tām uddiśyaiva tāsāṃ tad idaṃ vākyam | yathā ca - anayārādhito nūnaṃ bhagavān [BhP 10.30.28] ityādi | apy eṇapatny-upagata [BhP 10.30.11] ity-ādi-dvayaṃ ca | tataś ca tāsāṃ yathā tatra spṛhāspandatā tathāsmākaṃ ceti |

tad evaṃ tādṛśa-prema-sphūrtimaya-tad-gandhāḍhyatāyāḥ sampraty apy asmāsu prakāśaḥ syād iti darśitam | na kevalaṃ tādṛśaṃ tad-raja eva vāñchanti api tu tādṛśa-pāda-sparśam ca | ato vayam api taṃ kāmayāmaha ity arthaḥ | yad vā tad-rajasa eva viśeṣaṇaṃ pāda-sparśam iti | tad-avyabhicāri- phalatvād abhinnam evety arthaḥ |

etasya tatra kīdṛśasya ? mahān sarvatratyād api svabhāvād uttama ātmā
saundaryādi-prakāśa-mayaḥ svabhāvo yasya tādṛśasya tatrātiśuśubhe tābhir
bhagavān [BhP 10.33.6] iti śrī-śukokteḥ ||

|| 10.83 || śrī-mahiṣyo draupadīm || 108 ||

(page 65) [109]

atha tatraiva śrī-rādhā-devyāḥ, ādi-purāṇe -

trailokye pṛthivī dhanyā tatra vṛndāvanaṃ punaḥ | tatrāpi gopikāḥ pārtha tatra rādhābhidhā mama || iti |

pādme kārttika-māhātmye - yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṃ priyaṃ tathā | sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā || iti |

ataeva tasyā eva pramādhikyaṃ varṇitam āgneye vāsanā-bhāṣyoddhṛtaṃ vacanam -

gopyaḥ papracchur uṣasi kṛṣṇānucaram uddhavam | hari-līlā-vihārāṃś ca tatraikāṃ rādhikāṃ vinā | rādhā tad-bhāva-saṃlīnā vāsanāyā virāmitā || iti |

navamāvasthā-prāptatvena praśnādi-vāsanāyā virāmitā tasyām asamarthyety arthaḥ | tasmād anena sarva-vraja-devīṣv api śraiṣṭhyādi-cihnena śrī-rāsa- vihāre tābhir eva svayaṃ kasyāḥ padāni [BhP 10.30.27] ity ādinā varṇita- saubhāgyātiśayā śrī-rādhikaiva bhavet | atas tan-nāmnaiva tāḥ sūcayāmāsuḥ

anayārādhito nūnaṃ bhagavān harir īśvaraḥ |
yan no vihāya govindaḥ prīto'yam anayad rahaḥ || [BhP 10.30.28]

anayā rādhayā bhagavān rādhitaḥ sādhito vaśīkṛta ity arthaḥ | nūnam iti vitarke | yataś ca rādhayatīti niruktyā tasyā rādheti saṃjñāpi jāteti bhāvaḥ | rādhitatve hetuḥ yan na iti | govindaḥ śrī-gokulendraḥ ||

|| 10.30 || śrī-vraja-devyaḥ || 109 ||

[110]

tad evaṃ tathābhūta-śrī-bhagavat-prīti-mādhurīṣu śrī-rādhāyās tan- mādhurī-sarvordhvam adhirūḍhety etāvat tat-parāvasthā-sthāpanā- paryantena sandarbheṇa tat-prīti-jāti-tāratamyaṃ darśitam |

eṣā ca tat-prītir laukika-kāvya-vidāṃ raty-ādivat kāraṇa-kārya-sahāyair militvā rasāvasthām āpunvatī svayaṃ sthāyī bhāva ucyate | kāraṇādyāś ca krameṇa vibhāvānubhāva-vyabhicāriṇa ucyante | tatra tasyā bhāvatvaṃ prīti- rūpatvād eva | sthāyitvaṃ ca -

viruddhair aviruddhair vā bhāvair vicchidyate na yaḥ | ātma-bhāvaṃ nayaty anyān sa sthāyī lavaṇākaraḥ || [Daśarūpaka 4.34] iti rasa-śāstrīya-lakṣaṇa-vyāpteḥ | anyeṣāṃ vibhāvatvādikaṃ ca tad-vibhāvanādi-guṇena darśayiṣyamāṇatvāt | tataḥ kāraṇādi-sphūrti-viśeṣa-vyakta-sphūrti-viśeṣā tan militā bhagavat-prītis tadīya-prītimaya-rasa ucyate | bhaktimayo raso bhakti-rasa iti ca | yathāhuḥ - bhāvā evābhisampannāḥ prayānti rasa-rūpatām iti |

yat tu prākṛta-rasikai rasa-sāmagrī-virahād bhaktau rasatvaṃ neṣṭaṃ, tat khalu prākṛta-devādi-viṣayam eva sambhavet | sāmagrī hi rasatvāpattau trividhā | svarūpa-yogyatā, parikara-yogyatā, puruṣa-yogyatā ca | tatra laukike'pi rase raty-ādeḥ sthāyinaḥ svarūpa-yogyatā | sthāyi-bhāva-rūpatvāt sukha-tādātmyāṅgīkārād eva ca | bhagavat-prītau tu sthāyi-bhāvatvaṃ tad- vidhāśeṣa-sukha-taraṅgārṇava-brahma-sukhād adhikatamatvaṃ ca pratipāditam eva |

tathā tatra kāraṇādayas tat-parikarāś ca laukikatvād vibhāvanādiṣu svato'kṣamāḥ | kintu sat-kavi-nibandha-cāturyād evālaukikatvam āpannās tatra yogyā bhavanti | tatra tu te svata evālaukikādbhuta-rūpatvena darśitā darśanīyāś ca |

puruṣa-yogyatā ca śrī-prahlādādīnām iva tādṛśa-vāsanā | tāṃ vinā ca laukika-kāvyenāpi tan-niṣpattiṃ na manyate | yathoktam - puṇyavantaḥ pramiṇvanti yogivad rasa-santatim || [Sāhitya-darpaṇa 3.2] iti | na jāyate tad- āsvādo vinā (page 66) raty-ādi-vāsanām || [Sāhitya-darpaṇa 3.8] iti ca |

laukika-rasasyotpattiḥ svarūpam āsvāda-prakāraś caivam evocyate | yathā -

sattvodrekād akhaṇḍa-svarprakāśānanda-cin-mayaḥ |
vedyāntara-sparśa-śūnyo brahmāsvāda-sahodaraḥ ||

lokottara-camatkāra-prāṇaḥ kaiścit pramātṛbhiḥ | svākāravad abhinnatvenāyam āsvādyate rasaḥ || [Sāhitya-darpaṇa 3.2] iti |

atra tu aprākṛta-viśuddha-sattva-hetutvaṃ sattvaṃ viśuddhaṃ vasudeva- śabditam ity ādeḥ | darśitaṃ cāsya sattvasyāprākṛtatvaṃ bhagavat-sandarbhe | tathā brahmāsvādād apy adhikatvaṃ yā nirvṛtis tanu-bhṛtāṃ [BhP 4.9.10] ity ādeḥ | nātyantikaṃ vigaṇayanty api te prasādam [BhP 3.15.48] ity ādeś ca | tataś camatkāraś ca sutarām eva | vismāpanaṃ svasya ca saubhagārddheḥ [BhP 3.2.12] ity ādeḥ |

kiṃ cālaukika-rasa-vidāṃ prācīnānām api matānusāreṇa sidhyaty asau rasaḥ | tatra sāmānyataḥ śrī-bhagavan-nāma-kaumudī-kārair darśitaḥ | tasya viśeṣatas tu śāntādiṣu pañcasu bhedeṣu vaktavyeṣu śrī-svāmi-caraṇair mallānām aśanir [BhP 10.43.17] ity ādau te pañcaiva darśitāḥ | strīṇāṃ śṛṅgāraḥ | samavayasāṃ gopānāṃ hāsya-śabda-sūcita-narma-maya-sakhya- sthāyī sakhya-mayaḥ preyān | tatas tan-mate gopānāṃ śrīdāmādīnām ity evārthaḥ | pitror dayāpara-paryāya-vātsalya-sthāyī vatsalaḥ | yogināṃ jñāna- bhakti-mayaḥ śāntaḥ | vṛṣṇīnāṃ bhaktimaya iti | tathā sāmānya-prīti-maya- rasaś ca nṝṇāṃ darśitaḥ | tatrādbhutatva-nirdeśaś ca sarvasyaiva rasasya tat- prāṇatvāt śāntatvādi-vaiśiṣṭyābhāve tad eva nirdiṣṭam iti | yathāha dharma-dattaḥ -

rase sāraś camatkāraḥ sarvatrāpy anubhūyate | tac-camatkāra-sāratve sarvatrāpy adbhuto rasaḥ | tasmād adbhutam evāha kṛtī nārāyaṇo rasam || [Sāhitya-darpaṇa 3.2] iti |

ye tu mallādīnāṃ raudrādi-rasās tatraiva svāmibhir aṅgīkṛtās te khalu prītir-virodhitvān nātrādṛtāḥ | tad etad alaukika-rasavin-matam | tathā kaiścil-laukika-rasavidbhir bhoja-rājādibhiḥ preyān vatsalaś ca rasaḥ sammato'sti | tathā coktam - sneha-sthāyi-bhāvaḥ preyān | yathā -

yad eva rocate mahyaṃ tad eva kurute priyā | iti vetti na jānāti tat-priyaṃ yat karoti sā || [Sarasvatī-kaṇṭhābharaṇam 5] iti |

dampatyor anayoḥ sakhya-viśeṣa-vivakṣayā tad idam udāhṛtam | evaṃ - sphuṭaṃ camatkāritayā vatsalaṃ ca rasaṃ viduḥ | (page 67)
sthāyī vatsalatāsyeha putrādy-ālambanaṃ matam || [Sāhitya-darpaṇa 3.201] ity ādi |

tathā sudevādyair bhakti-mayaś ceti | kiṃ ca laukikasya ratyādeḥ sukha- rūpatvaṃ yathā-kathañcid eva vastu-vicāre duḥkha-paryavasāyitvāt | tad uktaṃ svayaṃ bhagavatā sukhaṃ duḥkha-sukhātyayaḥ duḥkhaṃ kāma-sukhāpekṣā [BhP 11.19.41] iti | tadīyaḥ śamo'pi śamo man-niṣṭhatā buddheḥ [BhP 11.19.36] iti vadatā tenaivānādṛtaḥ | jugupsādīnāṃ tu sukha-rūpatā laukikair api dveṣyā | tat-tan-nindā bhāgavata-rasa-ślāghā ca śrī-nārada-vākye -

na yad vacaś citra-padaṃ harer yaśo
jagat-pavitraṃ pragṛṇīta karhicit |
tad vāyasaṃ tīrtham uśanti mānasā
na yatra haṃsā niramanty uśik-kṣayāḥ ||

tad-vāg-visargo janatāgha-viplavo yasmin prati-ślokam abaddhavaty api | nāmāny anantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ || [BhP 1.5.10-11] iti |

śrī-rukmiṇī-vākye'pi - tvak-śmaśru-roma-nakha-keśa-pinaddham antar māṃsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam | jīvac-chavaṃ bhajati kānta-matir vimūṭhā yā te padābja-makarandam ajighratī strī || [BhP 10.60.45] iti |

tasmāl laukikasyaiva vibhāvādeḥ rasa-janakatvaṃ na śraddheyam | taj- janakatve ca sarvatra bībhatsa-janakatvam eva sidhyati | śrī-bhāgavata-rasasya tu viṣyiṇam ārabhya mukta-paryante jane tadvad aho anindriye caitanya- śūnye'pi vikāra-hetutvāt kathaṃ tatrāsambhāvanāpi syāt | yathoktaṃ - nivṛtta- tarṣair upagīyamānāt [BhP 10.1.4] ity ādi | aspandanaṃ gatimatāṃ pulakas tarūṇāṃ [BhP 10.21.19] iti | kṛṣṇaṃ sametya labdhehā āsan śuṣkā nagā api [BhP 10.17.15] iti | tad etad abhipretya śrī-bhagavat-prīty-eka-vyañjakasya śrī- bhāgavata-purāṇasya rasātmakatvaṃ śabdenaiva nirdiśati nigama-kalpa-taroḥ [BhP 1.1.3] ity ādi |

he bhāvukāḥ parama-maṅgalāyanāḥ | ye rasikā bhagavat-prīti-rasajñā ity arthaḥ | te yūyaṃ vaikuṇṭhāt krameṇa bhuvi pṛthivyām eva galitam avatīrṇaṃ nigama-kalpa-taroḥ sarva-phalotpatti-bhuvaḥ śākhopaśākhābhir vaikuṇṭham adhyārūḍhasya veda-rūpa-taror yat khalu rasa-rūpaṃ śrī-bhāgavatākhyaṃ phalaṃ tat bhuvy api sthitāḥ pibata āsvādyāntargataṃ kuruta | aho ity alabhya- lābha-vyañjanā bhāgavatākhyaṃ yac chāstraṃ tat khalu rasavad api rasaikamayatā-vivakṣayā rasa-śabdena nirdiṣṭam | bhāgavata-śabdenaiva tasya rasasyānyadīyatvaṃ vyāvṛttam | bhāgavatasya tadīyatvena rasasyāpi tadīyatvākṣepāt | śabda-śleṣeṇa ca bhagavat-sambandhi-rasam iti gamyate | sa ca raso bhagavat-prīti-maya eva | yasyāṃ vai śrūyamāṇāyām [BhP 1.7.7] ity- ādi-phala-śruteḥ | yan-mayatvenaiva śrī-bhagavati rasa-śabdaḥ śrutau prayujyate raso vai saḥ [TaittU 2.7.1] iti | sa eva ca praśasyate rasaṃ hy evāyaṃ labdhvānandī bhavati iti | tatra rasikā ity anena prācīnārvācīna- saṃskārāṇām eva tad-vijñatvaṃ darśitam |

galitam ity anena tasya supākimtvenādhika-svādumattvam uktvā śāstra-pakṣe suniṣpannārthatvenādhika-svādutvaṃ darśitam | rasam ity anena phala-pakṣe tvag-aṣṭy-ādi-rāhityaṃ vyajyātra ca pakṣe heyāṃśa-rāhityaṃ darśitam | tathā bhāgavatam ity anena satsv api phalāntareṣu nigamasya parama- phalatvenoktvā tasya parama-puruṣārthatvaṃ darśitam |

evaṃ tasya rasātmakasya phalasya svarūpato'pi vaiśiṣṭye sati paramotkarṣa- bodhanārthaṃ vaiśiṣṭyāntaram āha śuketi | atra phala-pakṣe kalpa-taru- vāsitvād alaukikatvena śuko'py amṛta-mukho'bhipreyate | (page 68) tatas tan-
mukhaṃ prāpya yathā tat phalaṃ viśeṣataḥ svādu bhavati tathā parama- bhāgavata-mukha-sambandhaṃ bhagavad-varṇanam api | tatas tādṛśa-parama- bhāgavata-vṛnda-mahendra-śrī-śukadeva-mukha-sambandhaṃ kim uteti bhāvaḥ | ataeva parama-svāda-parama-kāṣṭhā-prāptatvāt svato'nyataś ca tṛptir api na bhaviṣyatīty ālayaṃ mokṣānandam apy abhivyāpya pibatety uktam | tathā ca vakṣyate - pariniṣṭhito'pi [BhP 2.1.9] ity ādi | anenāsvādyāntaravan nedaṃ kālāntare'py āsvādaka-bāhulye'pi vyayiṣyatīty api darśitam |

yad vā, tatra tasya rasasya bhagavat-prītimayatve'pi dvaividhyam | tat-prīty- upayuktatvaṃ tat-prīti-pariṇāmatvaṃ ceti | yathoktaṃ dvādaśe --

kathā imās te kathitā mahīyasāṃ
vitāya lokeṣu yaśaḥ pareyuṣām |
vijñāna-vairāgya-vivakṣayā vibho
vaco-vibhūtīr na tu pāramārthyam ||

yat tūttamaḥ-śloka-guṇānuvādaḥ saṅgīyate 'bhīkṣṇam amaṅgala-ghnaḥ | tam eva nityaṃ śṛṇuyād abhīkṣṇaṃ kṛṣṇe 'malāṃ bhaktim abhīpsamānaḥ || [BhP 12.3.14-15] iti |

tataḥ sāmānyato rasatvam uktvā viśeṣato'py āha amṛteti | amṛtaṃ tal-līlā- rasaḥ | hari-līlā-kathā-vrātāmṛtānandita-sat-suram [BhP 12.13.11] iti dvādaśe
śrī-bhāgavata-viśeṣaṇāt | līlā-kathā-rasa-niṣevaṇam [BhP 12.4.40] iti tasyaiva rasatva-nirdeśāc ca | sat-suram iti santo'trātmārāmāḥ | itthaṃ satām [BhP 10.12.11] ity ādivat | ta eva surāḥ | amṛta-mātra-svāditvāt | atra tv amṛta- drava-padena līlā-rasasya sāra evocyate | tasmād evaṃ vyākhyeyam | yadyapi prīti-maya-rasa eva śreyān tathāpy asty atra vivekaḥ | rasānubhavino hy atra dvividhāḥ | pibatety upadeśyāḥ | svatas tad-anubhavino līlā-parikarāś ca | tatra līlā-rasānubhavino hy atra parikarā eva tasya sāram anubhavanti antaraṅgatvāt | pare tu yat kiñcid eva bahiraṅgatvāt | yadyapy evaṃ tathāpi tad-anubhava-mayaṃ rasa-sāraṃ svānubhava-mayena rasenaikatayā vibhāvya pibata | yatas tādṛśatayā tādṛśa-śuka-mukhād galitaṃ pravāha-rūpeṇa vahantam ity arthaḥ |

tad evaṃ bhagavat-prīteḥ parama-rasatvāpattiḥ śabdopāttaiva | anyatra ca sarva-vedānta-sāraṃ hi [BhP 12.13.15] ity ādau tad-rasāmṛta-tṛptasya ity ādi | evam evābhipretya bhāvukā ity atra rasa-viśeṣa-bhāvanā-caturā iti ṭīkā | tathā smaran mukundāṅghry-upagūhanaṃ punar vihātum icchen na rasa- graho janaḥ [BhP 1.5.19] ity ādi |

|| 1.1 || śrī-veda-vyāsaḥ || 110 ||

[111]

evaṃ vibhāvādi-saṃyogena bhagavat-prīti-mayo raso vyaktībhavati | tatra laukika-nāṭya-rasa-vidām api pakṣa-catuṣkam | rasasya mukhyayā vṛttyānukārye prācīne nāyaka eva vṛttiḥ | naṭe tūpacārād ity ekaḥ pakṣaḥ | pūrvatra laukikatvāt pārimityād bhayādi-sāntarāyatvāc cānukartari naṭa eva dvitīyaḥ | tasya śikṣā-mātreṇa śūnya-cittatayaiva tad-anukartṛtvāt sāmājikeṣv eveti tṛtīyaḥ | yadi ca dvitīye sacetas tvaṃ tadobhayatrāpi kathaṃ na syād iti caturtha iti | śrī-bhāgavatānāṃ tu sarvatraiva tat-prītimaya-rasa- svīkāraḥ | laukikatvādi-hetor abhāvāt | tatrāpi viśeṣato'nukāryeṣu tat- parikareṣu yeṣāṃ nityam eva hṛdayam adhyārūḍhaḥ pūrṇo raso'nukartrādiṣu sañcarati | tatra bhagavat-prīter alaukikatvam aparimitatvaṃ ca svata eva siddham | na tu laukika-raty-ādivat kāvya-k ptam | tac ca svarūpa-nirūpaṇe sthāpitam | bhayādy-anavacchedyatvaṃ śrī-prahlādādau śrī-vraja-devī-ādau ca vyaktam | janmāntarāvyavacchedyatvaṃ śrī-vṛtra-gajendrādau dṛṣṭam | śrī-bharatādau vā | kiṃ bahunā, (page 69) brahmānandādy- anavacchedyatvam api śrī-śukādau prasiddham | evaṃ tat-kāraṇādeś cālaukikatvaṃ jñeyam | tatrālambana-kāraṇasya śrī- bhagavato'samordhvātiśayi-bhagavattvād eva siddham | tat-parikarasya ca tat- tulyatvād eva | tac ca śruti-purāṇādi-dundubhi-ghoṣitam |

athoddīpana-kāraṇānāṃ tadīyānāṃ ca tadīyatvād eva | tac ca yathā darśitam - tasyāravinda-nayanasya [BhP 3.15.43] ity ādau cakāra teṣāṃ saṃkṣobham akṣara-juṣām atha citta-tanvoḥ iti, gopyas tapaḥ kim acaran [BhP 10.44.14] ity ādi, kā stry aṅga [BhP 10.29.40] ity ādau yad go-dvija-druma-mṛgān pulakāny abibhrat iti, vividha-gopa-caraṇeṣu vidagdha [BhP 10.35.14] ity ādi | veṇuvādya-varṇane -

savanaśas tad-upadhārya sureśāḥ śakra-śarva-parameṣṭhi-purogāḥ | kavaya ānata-kandhara-cittāḥ kaśmalaṃ yayur aniścita-tattvāḥ || [BhP 10.35.15] iti |

āgantukā api tac-chakty-upabṛṃhitatvena sādṛśyāt tat-sphūrtimayatvena cālaukikīṃ daśām āpnuvanti | yathoktaṃ -

prāvṛṭ-śriyaṃ ca tāṃ vīkṣya sarva-kāla-sukhāvahām bhagavān pūjayāṃ cakre ātma-śakty-upabṛṃhitām || [BhP 10.20.31]

yathā meghādayaś ca, tathā kārya-rūpāḥ pulakādayo'py alaukikāḥ | ye khalu aspandanaṃ gati-matāṃ pulakas tarūṇām [BhP 10.21.19] ity ādau tarv-ādiṣv apy udbhavanto manuṣyeṣu svasyātyadbhutodayam eva jñāpayanti |

evaṃ nirvedādyāḥ sahāyāś cālaukikā mantavyāḥ | yatra loka-vilakṣaṇa- vaicittya-vipralambhādi-hetava unmādādaya udāhariṣyante | kvacit tu sarveṣām api svata evālaukikatvam | śrī-brahma-saṃhitāyām -

śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam kathā gānaṃ nāṭyaṃ gamanam api vaṃśī priya-sakhi cid-ānandaṃ jyotiḥ param api tad āsvādyam api ca

sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣiti-virala-cārāḥ katipaye || [BrahmaS 5.67-68] iti |

gānaṃ nāṭyam iti tadvad rasādhāyakam ity arthaḥ |

tad evam alaukikatvādinānukārye'pi rase rasatvāpādāna-śaktau satyāṃ prīti- kāraṇādayas te tadāpi vibhāvādyākhyāṃ bhajante | tathaiva hi teṣāṃ tat-tad- ākhyā | yathoktaṃ -

vibhāvanaṃ ratyāder viśeṣeṇāsvādāṅkura-yogyatānayanam | anubhāvanam evambhūtasya ratyādeḥ samanantaram eva rasādi-rūpatayā bhāvanam | sañcāraṇe tathābhūtasya tasyaiva samyak cāraṇam [Sāhitya-darpaṇam 3.13] iti |

kiṃ ca svābhāvikālaukikatve sati yathā laukika-rasa-vidāṃ laukikebhyo'pi kāvya-saṃśrayād alaukika-śaktiṃ dadhānebhyo vibhāvādy-ākhyāprāpta- kāraṇādibhyaḥ śokādāv api sukham eva jāyate iti rasatvāpattis tathaivāsmābhir viyogādāv api mantavyam | tatra bahis tadīya-viyoga-maya- duḥkhe'pi paramānanda-ghanasya bhagavatas tad-bhāvasya ca hṛdi sphūrtir vidyata eva | paramānanda-ghanatvaṃ ca tayos tyaktum aśakyatvāt | tataḥ kṣudhāturāṇām atyuṣṇa-madhura-dugdhavan na tatra rasatva-vyāghātaḥ | tadā tad-bhāvasya paramānanda-rūpasyāpi viyoga-duḥkha-nimittatvaṃ candrādīnāṃ tāpanatvam eva jñeyam |

tathā tasya duḥkhasya ca bhāvānananda-janyatvād āyatyāṃ saṃyoga-sukha- (page 70) poṣakatvāc ca sukhāntaḥpāta eva | tathā tadīyasya karuṇasyāpi rasasya sarvajña-vacanādi-racita-prāpty-āśāmayatvāt saṃyogāvaśeṣatvāt tatra tathaiva gatiḥ siddhā |

tad evam anukārye rasodayaḥ siddhaḥ | sa eva ca mukhyaḥ | śravaṇajānurāgād darśanajānurāgasya śreṣṭhatvāt -

śruta-mātro 'pi yaḥ strīṇāṃ prasahyākarṣate manaḥ | uru-gāyoru-gīto vā paśyantīnāṃ ca kiṃ punaḥ || [BhP 10.90.26] iti nyāyena |

atas tava vikrīḍitaṃ brahman [BhP 11.6.44] ity ādikodbhava-vacana-mayaṃ padya-dvayaṃ cāhāryam |

atha anukartāpy atra bhakta eva sammataḥ | anyeṣāṃ samyak tad- anukaraṇāsāmārthyāt | tatas tatrāpi tad-rasodayaḥ syād eva | kintu bhakter bhakti-viṣayako bhagavad-rasaḥ prāyo nodayate bhakti-virodhād eva | tato nānukriyate ca | tad-anubhavaś ca bhagavat-sambandhitvenaiva bhavati nātmīyatvena | sa ca bhakti-rasoddīpakatvenaiva caritārthatām āpadyate | tataḥ kvacic chruddha-bhaktānām api yadi tad-anubhāvānukaraṇaṃ syāt tadā tadīyatvenaiva tais tad bhāvyate na tu svīyatveneti samādheyam | yatra tu bhakta-virodhaḥ | yathā gadādi-tulya-bhāvānāṃ vasudevādau tatrodayate'pi |

atha sāmājikā api bhaktā eveṣṭā iti | tatrāpi siddhiḥ | iti dṛśya-kāvyeṣu rasa- bhāvanā-vidhiḥ | śravya-kāvyeṣv api varṇanīya-varṇa-śrotṛ-bhedena yathāyathaṃ bodhavyaḥ | kiṃ cātra prāyas tat-tad-apekṣā raty-aṅkuravatām eva | premādimatāṃ tu yathā-kathañcit smaraṇam api tatra hetuḥ yeṣāṃ ṣaḍjādimaya-svara-mātram api tatra hetur bhavati | yathoktaṃ śrī-nāradam uddiśya ṣaṣṭhe -

svara-brahmaṇi nirbhāta- hṛṣīkeśa-padāmbuje | akhaṇḍaṃ cittam āveśya lokān anucaran muniḥ || [BhP 6.5.22] iti |

tataḥ premādi-bhāva eva teṣu sarvāṃ sāmagrīm udbhāvayati | yathoktaṃ śrī- prahlādam uddiśya - kvacid rudati vaikuṇṭha-cintā-śavala-cetanaḥ [BhP 7.4.36] ity ādinā -

kvacid utpulakas tūṣṇīm āste saṃsparśa-nirvṛtaḥ | aspanda-praṇayānanda- salilāmīlitekṣaṇaḥ || [BhP 7.4.41] ity antena |

laukika-rasajñair api hīnāṅgatve'pi tat-tad-aṅga-samākṣepād rasa-niṣpattir abhimatā |

kiṃ ca, bhagavat-prīti-rasikāḥ dvividhāḥ - tadīya-līlāntaḥ-pātinas tad-antaḥ- pātitābhimāninaś ca | tatra pūrveṣāṃ prāktana-yuktyā svata eva siddho rasaḥ | uttareṣāṃ tu dvividhā gatiḥ | tat-tal-līlāntaḥ-pāti-sahita-bhagavac- carita-śravaṇādinaikā | bhagavan-mādhuryādi-śravaṇādinā cānyā | tatra pūrvatra yadi samāna-vāsanas tal-līlāntaḥ-pātī bhavet tadā svayaṃ sadṛśo bhāva eva tasya tal-līlāntaḥ-pāti-viśeṣasya vibhāvādikaṃ tādṛśatvābhimānini sādhāraṇī karoti | yathā -

parasya na parasyeti mameti na mameti ca | (page 71)

tad-āsvāde vibhāvādeḥ paricchedo na vidyate || [SāhD 3.12] iti |

yadi tu vilakṣṇa-vāsanas tadā vibhāvānāṃ sañcāriṇām anubhāvānāṃ ca prāyaśa eva sādhāraṇyaṃ bhavati | tena tad-bhāva-viśeṣasyoddīpana-mātraṃ syāt, na tu rasodbodhaḥ | yadi tu viruddha-vāsanaḥ syāt, yathā vatsalena preyasī, tadāpi tasya prīti-sāmānyasyaiva vātsalyādi-darśanenoddīpanaṃ bhavati | na bhāva-viśeṣasya | na ca rasodbodho jāyate |

athottaratra śrī-bhagavan-mādhuryādi-śravaṇādau tal-līlāntaḥ-pātivat svatantra eva rasodbodha iti | tad evaṃ bhagavat-prīte rasatvāpattau siddhāyām evaṃ vibhāvyate | vibhāvādibhiḥ saṃvalitā tat-prītis tat-prītimayo rasa iti | tad uktaṃ -

yathā khaṇḍa-maricādīnāṃ sammelanād apūrva eva kaścid āsvādaḥ prapānaka-rase jāyate, vibhāvādi-sammelanād ihāpi tathā [SāhD 3.15] iti |

sa cāyaṃ raso bhagavan-mādhuryānukūlyānubhava-lakṣaṇāsvādenoddīpana- vibhāva-rūpeṇa svāṃśenāsvāda-rūpaḥ | bhagavad-ādi-lakṣaṇālambana- vibhāvādi-rūpeṇāsvādya-rūpaś ca | ata ubhayathā vyapadeśaḥ | tatra vibhāvā dvividhāḥ | ālambanam uddīpanaś ca | yathoktam agni-purāṇe

vibhāvyate hi ratyādir yatra yena vibhāvyate |
vibhāvo nāma sa dvedhālambanoddīpanātmakaḥ || [AP 339-35-36]

ālambano dvividhaḥ | prīti-viṣayatvena svayaṃ bhagavān śrī-kṛṣṇaḥ | tat- prīty-ādhāratvena tat-priya-vargaś ca | ubhayatraiva yatreti saptamy-arthatva- vyāpteḥ |

tatra śrī-kṛṣṇo yathā pūrvam udāhṛtaḥ yasyānanaṃ makara-kuṇḍalaṃ [BhP 9.24.65] ity ādinā | gopyas tapaḥ kim acaran yad amuṣya rūpam [BhP 10.44.24] ity ādinā ca | tasya tat-tan-mādhuryānabhivyaktāv api svabhāvata eva priyatamatvaṃ svayaṃ darśayati -

prāṇa-buddhi-manaḥ-svātma-dāra-patya-dhanādayaḥ |
yat-samparkāt priyā āsaṃs tataḥ ko nv aparaḥ priyaḥ || [BhP 10.23.27]

svaḥ śuddho jīvaḥ | ātmā dehaḥ | yasya mama samparkāt paramparāsambandhāt | ahaṃ tāvat paramānanda-ghana-rūpa iti svataḥ priyaḥ | svasya mamāṃśatvād antaryāmī puruṣo'pi priyaḥ | tasya ca jīva- rūpo'ṃśa iti mat-sambandha-paramparayā priyaḥ | tad-adhyāsa-sambandha- paramparayā ca prāṇādayaḥ priyā ity arthaḥ | evaṃ vyaktīkṛta-rūpāntare'pi śrī-rāmeṇānubhūtam --

kim etad adbhutam iva vāsudeve 'khilātmani | vrajasya sātmanas tokeṣv apūrvaṃ prema vardhate || [BhP 10.13.36] iti | tataḥ -

śyāmaṃ hiraṇya-paridhiṃ vana-mālya-barha-
dhātu-pravāla-naṭa-veṣam anuvratāṃse |
vinyasta-hastam itareṇa dhunānam abjaṃ
karṇotpalālaka-kapola-mukhābja-hāsam || [BhP 10.23.22]

ity etal-lakṣaṇeṣu mamāvirbhāveṣu yuṣmākaṃ prīty-utkarṣodayo nāpūrva iti bhāvaḥ |

|| 10.23 || śrī-bhagavān yajñapatnīḥ || 111 ||

[112-114]

tathā tat-priya-vargaś ca pūrvaṃ darśitaḥ | tulayāma lavenāpi [BhP 1.18.13] ity

ādinā | asya bhagavad-viṣaya-prīty-ālambanatvam api yuktam | smaraṇādi- pathaṃ gate hy asmiṃs tad-ādhārā sā prītir anubhūyate | ālambana-śabdaś ca viṣayādhārayor vartana iti | ataevoktaṃ -

tat kathyatāṃ mahā-bhāga yadi kṛṣṇa-kathāśrayam | athavāsya padāmbhoja- makaranda-lihāṃ satām || [BhP 1.16.6] iti |

tad evam api yam āśritya śrī-bhagavati sa prīti-viśeṣaḥ pravartate sa evālambano jñeyaḥ | anye tūddīpanāḥ | athaivaṃ sa-vāsana-bhinna-vāsanaka- dvidha- (page 72) tat-priya-varga-viṣayā ca yā prītiḥ sāpi tat-prīty- ādhāratvenaiva na tu sva-sambandhādinā | ataeva tat-priya-varge'pi sva- sambandha-hetukāṃ prītiṃ niṣidhya śrī-bhagavaty eva tām abhyarthya punas tat-priya-varge tad-ādhāratvenaiva prītim aṅgīkaroti #

atha tatra niṣedhaḥ -
atha viśveśa viśvātman viśva-mūrte svakeṣu me |
sneha-pāśam imaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu || [BhP 1.8.41]

atha abhyarthanā --
tvayi me 'nanya-viṣayā matir madhu-pate 'sakṛt |
ratim udvahatād addhā gaṅgevaugham udanvati || [BhP 1.8.42]

atha aṅgīkāraḥ --

śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-
rājanya-vaṃśa-dahanānapavarga-vīrya |
govinda go-dvija-surārti-harāvatāra
yogeśvarākhila-guro bhagavan namas te || [BhP 1.8.43]

|| 1.8 || śrī-kuntī śrī-bhagavantam || 112-114 ||

[115]

evaṃ vṛknaḥ ity ādi-dvayaṃ śrīmad-uddhava-vākyam api saṅgamanīyam | yathā --

vṛkṇaś ca me su-dṛṭhaḥ sneha-pāśo
dāśārha-vṛṣṇy-andhaka-sātvateṣu |
prasāritaḥ sṛṣṭi-vivṛddhaye tvayā
sva-māyayā hy ātma-subodha-hetinā ||

namo 'stu te mahā-yogin prapannam anuśādhi mām |
yathā tvac-caraṇāmbhoje ratiḥ syād anapāyinī || [BhP 11.29.39-40]

sṛṣṭi-vivṛddhaye tvayā svādhīnayā māyayā yo dehādi-sambandhajaḥ sneha- pāśaḥ prasāritaḥ sa vṛkṇaś chinnaḥ | kena ? ātma-subodha-hetinā, tvadīya- prīty-utpādaka-śobhana-jñāna-lakṣaṇa-śastreṇa | adhunā tvat- sambandhenaiva sa bhātīty arthaḥ | ataevottara-padyam api tathaiva | iyaṃ coktiḥ śrīmad-uddhavasya siddhatvān na sambahavatīti sva-vyājenānyān uddiśyaiveti jñeyam |

atha śrī-kuntī-vākyasyānyāvatārikā, yathā gamane pāṇḍavānām akuśalaṃ agamane vṛṣṇīnām ity ubhayato vyākula-cittā satī [Vṛ here adds: teṣu sneha- nivṛttiḥ prārthayate atheti | evam apy ubhayeṣāṃ tādṛśa-tad-ekālambanatā- darśanena teṣv adhika-bhagavat-prīty-ādhāratvaṃ svasyādhika-sneha-hetur iti | End Vṛ addition] teṣu sneha-ccheda-vyājenobhayeṣām api tvad-aviccheda eva kriyatām iti ca vyajyate | tataś cottaratra śrī-suta-vākye tāṃ bāḍham ity upāmantrye [BhP 1.8.45] ity atra bhagavad-abhyupagamo'pi sarvatraiva saṅgacchate | tathāpy asya vṛkṇaś cety ādi-vākyasya saṅgamanārthaṃ tat- tathāvaatāritam |

|| 11.29 || śrīmad-uddhavaḥ || 115 ||

[116]

evaṃ śrī-devakyāḥ ṣaḍ-garbhānayane tān prati yaḥ sneho dṛśyate sa khalu svapīta-śeṣa-stanya-prasādena tad-uddharaṇārthaṃ śrī-bhagavataiva prapañcitaḥ | yathoktam-

apāyayat stanaṃ prītā suta-sparśa-parisnutam |
mohitā māyayā viṣṇor yayā sṛṣṭiḥ pravartate ||

pītvāmṛtaṃ payas tasyāḥ pīta-śeṣaṃ gadā-bhṛtaḥ || [BhP 1.85.54-55] ity ādi |

yayur vihāyasā dhāma [BhP 10.85.56] ity antam | tathāpi tan-māyā tat- sahodaratā-sphūrtim evāvalambya tāṃ mohitavatīti mantavyam |

atha śrī-rukmiṇyā rukmiṇyāpi snehas tad-dainyādi-kautukaṃ didṛkṣuṇā śrī- bhagavataiva (page 73) vā tad-arthaṃ tal-līlā-śaktyaiva vā rakṣito'stīti labhyate | sa ca bhakti-sphoraṇāṃśam evāvalambya, tasyā hy aiśvarya-jñāna- saṃvalitatvād antaḥkaraṇam evaṃ jātam - ayaṃ parameśvaraḥ | ayaṃ tv atinikṛṣṭaḥ | tasmād asminn ayaṃ viprakurvann api kiñcit kartum aśakta eva | tato'tidīno'yam iti tathā śrī-bhagavac-caraṇāśritāyā mama deha- sambandhavān iti, dīna-dayālor bhakta-sambandha-paramparā- mātreṇābhayadād asmāt tan nārhatīti | evaṃ hy aiśvarya-dṛṣṭyaiva tat- prārthanam yogeśvarāprameyātman [BhP 10.54.33] ity ādi |

atha śrī-baladevasya sva-śiṣyībhūta-duryodhana-pakṣa-pāto'py evaṃ mantavyaḥ | kvacit tatra tat-kṣaya-karaḥ krodho'pi dṛśyate | yathā lakṣmaṇā- haraṇe | sarvam etat tu vaicitrī-poṣārthaṃ śrī-bhagaval-līlā-śaktyaiva prapañcyate ity uktam |

atha uddīpanāḥ | yad-viśiṣṭatayā śrī-kṛṣṇa ālambanas ta eva bhāva- vibhāvana-hetutvena pṛthaṅ-nirdiṣṭā uddīpanāḥ kathyante | te ca tasya guṇa- jāti-kriyā-dravya-kāla-rūpāḥ | guṇāś trividhāḥ kāya-vāṅ-mānasāśrayāḥ | sarva evaite na prākṛtā ity uktam --

māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam | suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo 'guṇāḥ || [BhP 11.13.40] ity ādinā |

tān eva śrī-kṛṣṇam ālambanī-kṛtya samuddiśya -
satyaṃ śaucaṃ dayā kṣāntis tyāgaḥ santoṣa ārjavam |
śamo damas tapaḥ sāmyaṃ titikṣoparatiḥ śrutam ||

jñānaṃ viraktir aiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ |
svātantryaṃ kauśalaṃ kāntir dhairyaṃ mārdavam eva ca ||

prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ |
gāmbhīryaṃ sthairyam āstikyaṃ kīrtir māno 'nahaṅkṛtiḥ ||

ete cānye ca bhagavan nityā yatra mahā-guṇāḥ |
prārthyā mahattvam icchadbhir na viyanti sma karhicit || [BhP 1.16.28-31]

satyaṃ yathārtha-bhāṣaṇam | śaucaṃ śuddhatvam | dayā para-duḥkhāsahanam anena śaraṇāgata-pālakatvam bhakta-suhṛttvaṃ ca | kṣāntiḥ krodhāpattau citta-saṃyamaḥ | tyāgo vadānyatā | santoṣaḥ svatas tṛptiḥ | ārjavam avakratā | śamo mano-naiścalyam anena sudṛḍhatvaṃ ca | damo bāhyendriya- naiścalyam | tapaḥ kṣatriyatvādi-līlāvatārānurūpaḥ sva-dharmaḥ | sāmyaṃ śatru-mitrādi-buddhy-abhāvaḥ | titikṣā svasmin parāparādha-sahanam | uparatir lābha-prāptāv audāsīnyam | śrutam śāstra-vicāraḥ |

jñānaṃ pañca-vidham -- buddhimattvaṃ kṛtajñatvaṃ deśa-kāla-pātrajñatvaṃ sarvajñatvam ātmajñatvaṃ ca | viraktir asad-viṣaya-vaitṛṣṇyam | aiśvaryaṃ niyantṛtvam | śauryaṃ saṅgrāmotsāhaḥ | tejaḥ prabhāvaḥ | anena pratāpaś ca | sa ca prabhāva-vikhyātiḥ | balaṃ dakṣatvam | tac ca duṣkara-kṣipra-kāritvam | dhṛtir iti pāṭhe kṣobha-kāraṇe prāpte'vyākulatvam | smṛtiḥ kartavyārthānusandhānam | svātantryam aparādhīnatā |

kauśalaṃ trividhaṃ - kriyā-nipuṇatā yugapad-bhūri-samādhāna-kāritā- lakṣaṇā cāturī kalā-vilāsa-vidvattā-lakṣaṇā vaidagdhī ca | kāntiḥ kamanīyatā | eṣā caturvidhā - avayavasya hastādy-aṅgādi-lakṣaṇasya varṇa- rasa-gandha-sparśa-śabdānām | tatra rasaś cādhāra-caraṇa-spṛṣṭa-vastu- niṣṭho jñeyaḥ | vayasaś ceti | etayā nārī-gaṇa-manohāritvam api | dhairyaṃ avyākulatā | (page 74) mārdavam premārdra-cittatvam | anena prema- vaśyatvaṃ ca |

prāgalbhyaṃ pratibhātiśayaḥ | anena vāvadūkatvaṃ ca | praśrayo vinayaḥ | anena hrīmattvam | yathā-yukta-sarva-māna-dātṛtvam | priyaṃvadatvaṃ ca | śīlaṃ su-svabhāvaḥ | anena sādhu-samāśrayatvaṃ ca | saho manaḥ-pāṭavam | ojo jñānendriya-pāṭavam | balaṃ karmendriya-pāṭavam | bhagas trividhaḥ - bhogāspadatvaṃ sukhitvaṃ sarva-samṛddhimattvaṃ ca | gāmbhīryaṃ durvibodhāśayatvam | sthairyam acañcalatā | āstikyaṃ śāstra- cakṣuṣṭvam | kīrtiḥ sādguṇya-khyātiḥ | anena rakta-lokatvaṃ ca | mānaḥ pūjyatvam | anahaṅkṛtis tathāpi garva-rahitatvam | ca-kārād brahmaṇyatvam | sarva-siddhi-niṣevitatvam | sac-cid-ānanda-ghana-vigrahatvādayo jñeyāḥ | mahattvam icchadbhiḥ prārthyā iti mahā-guṇā iti ca | varīyastvam api guṇāntaram | etena teṣāṃ guṇānāṃ anyatra svalpatvaṃ cañcalatvaṃ ca | tatraiva pūrṇatvam avinaśvaratvaṃ coktam | ataeva śrī-sūta-vākyam -

nityaṃ nirīkṣamāṇānāṃ yad api dvārakaukasām | na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam || [BhP 1.11.26] iti |

tathā nityā iti na viyantīti sadā svarūpa-guṇāntaram | anye ca jīvālabhyā yathā tatrāvirbhāva-mātratve'pi satya-saṅkalpatvam | vaśīkṛtācintyamāyatvam | āvirbhāva-viśeṣatve'py akhaṇḍa-sattva-guṇasya kevala-svayam-avalambanatvam | jagat-pālakatvam | yathā tathā hatāri-svarga- dātṛtvam | ātmārāma-gaṇākarṣitvam | brahma-rudrādi-sevitatvam | paramācintya-śaktitvam | ānantyena nitya-nūtana-saundaryādy- āvirbhāvatvam | puruṣāvatāratve'pi māyā-niyantṛtvam | jagat-sṛṣṭy-ādi- kartṛtvam | guṇāvatārādi-bījatvam | ananta-brahmāṇḍāśraya-roma- vivaratvam | vāsudevatva-nārāyaṇatvādi-lakṣaṇa-bhagavattvāvirbhāve'pi svarūpa-bhūta-paramācintyākhila-mahā-śaktimattvam | svayaṃ bhagaval- lakṣṇa-kṛṣṇatve tu hatāri-mukti-bhakti-dāyakatvam | svasyāpi vismāpaka- rūpādi-mādhuryavattvam | anindriyācetana-paryantāśeṣa-sukha-dātṛ-sva- sānnidhyatvam ity ādayaḥ |

|| 1.16 || || śrī-pṛthivī dharmam || 116 ||

[117]

tad etad diṅ-mātra-darśanam | yata āha -- guṇātmanas te 'pi guṇān vimātuṃ hitāvatīrṇasya ka īśire 'sya [BhP 10.14.7] ity ādi | spaṣṭam |

|| 10.14 || brahmā śrī-bhagavantam || 117 ||

[118]

te ca tasya guṇāḥ kecin mitho viruddhā api acintya-śaktitvenaikāśrayāḥ | śrutes tu śabda-mūlatvāt [Vs 2.1.27] iti nyāyena | mallānām aśaniḥ [BhP 10.43.17] ity ādi-darśanāt | śiśor ano'lpaka-pravāla-mṛdv-aṅghri-hataṃ vyavartate [BhP 10.7.7] ity-ādeś ca | tatra kevala-kaumalya-guṇāviṣkāre sati kvacit pallava-talpeṣu niyuddha-śrama-karṣitaḥ [BhP 10.15.16] ity ādikam api yathārtham eva |

evam eva śrīdāma-viprānīta-kadanna-bhojana-nivāraṇe lakṣmyā api pravṛttiḥ | yathaiva tac-caritena vyaktam - bāla-vyajanam ādāya ratna-daṇḍaṃ sakhī-karāt [BhP 10.60.7] ity ādau | ataeva iti (page 75) muṣṭim [BhP 10.81.10] ity ādau sā tat-parā ity uktam | atra ca etenaiva mad-aṃśa-leśa-rūpāyā vibhūter anugraha-bhājana-mayaṃ jāta iti kadanna-bhojanenālam iti bhāvaḥ | viruddhārtha-sad-bhāve'pi na tu doṣās tatra sambhāvyāḥ ayam ātmāpahata- pāpmā [ChāU 8.15] iti śruteḥ | yathā coktaṃ kaurme -

aiśvarya-yogād bhagavān viruddhārtho'bhidhiyate | tathāpi doṣāḥ parame naivāhāryāḥ samantataḥ || iti |

tatas tad-guṇānām anyadīyānām iva doṣa-miśratvaṃ niṣedhati -

tatas tato nūpura-valgu śiñjitair visarpatī hema-lateva sā babhau |

vilokayantī niravadyam ātmanaḥ
padaṃ dhruvaṃ cāvyabhicāri-sad-guṇam |
gandharva-siddhāsura-yakṣa-cāraṇa-
traipiṣṭapeyādiṣu nānvavindata || [BhP 8.8.19-20]

sā lakṣmīḥ | padam āśrayaṃ dhruvaṃ nityam | avyabhicāriṇo nityāḥ santaś ca guṇā yasmin | [119]

tad eva vyanakti tribhiḥ -

nūnaṃ tapo yasya na manyu-nirjayo
jñānaṃ kvacit tac ca na saṅga-varjitam |
kaścin mahāṃs tasya na kāma-nirjayaḥ
sa īśvaraḥ kiṃ parato vyapāśrayaḥ ||

dharmaḥ kvacit tatra na bhūta-sauhṛdaṃ
tyāgaḥ kvacit tatra na mukti-kāraṇam |
vīryaṃ na puṃso 'sty aja-vega-niṣkṛtaṃ
na hi dvitīyo guṇa-saṅga-varjitaḥ ||

kvacic cirāyur na hi śīla-maṅgalaṃ
kvacit tad apy asti na vedyam āyuṣaḥ |
yatrobhayaṃ kutra ca so 'py amaṅgalaḥ
sumaṅgalaḥ kaśca na kāṅkṣate hi mām || [BhP 8.8.21-23]

atra tapa-ādibhir api na sāmyaṃ vivakṣitam | asāmya-prasiddheḥ | yathoktaṃ ime ca [BhP 1.16.30] ity ādau prārthyā mahattvam icchadbhir iti | [Vṛ. additional reading: kintv anyadīya-tapa-ādi-leśānāṃ satām api doṣāntaroparaktatvam ity evam atyantāsāmyam eva vivakṣitam | Vṛ. end] yasya durvāsa-ādeḥ | kvacid guru-śukrādau | kaścid brahma-somādiḥ | yaḥ parato vyapāśrayaḥ parāpekṣa indrādiḥ | sa kim īśvaraḥ | kvacit paraśurāmādi-tulye tadānīntane na bhūta-sauhṛdam | śivirāja-tulye na mukti-kāraṇaṃ tyāgaḥ | puṃsaḥ kārtavīryādi-tulyasya vīryam asti, kintv aja- vega-niṣkṛtaṃ kāla-vega-parihṛtaṃ na bhavati | yatas teṣāṃ tat-tad-guṇatvam api māyā-guṇa-kṛtam eva na tu tad-atīta-tat-tad-guṇatvam iti parāmṛśati | na hīti | hi yasmāt dvitīyaḥ śrī-mukundād anyaḥ | anena sanakādaya ātmārāmā api parihṛtāḥ | teṣāṃ śama-damādi-guṇānāṃ māyikatvāt | tathā śivo'pi parihṛta śivaḥ śakti-yutaḥ śaśvat triliṅgo guṇa-saṃvṛtaḥ [BhP 10.88.3] iti | harir hi nirguṇaḥ sākṣāt [BhP 10.88.5] ity ādy-ukteḥ |

atha prakārāntareṇa śivaṃ parihartum upakramate | kvacin mārkaṇḍeyādau cirāyuś cira-jīvitā | śīla-maṅgala-śabdenātra bhoga ucyate | indriya-damana- śīlatvād iti ṭīkāyāṃ hetu-vinyāsāt | abhogino hy amaṅga-svabhāvatvena loke nāmāgrahaṇa-darśanāc ca | yad vā kvacin-maya-dānavādau cira-jīvitāsti | śīle svabhāve maṅgalaṃ māṅgalyaṃ nāstīty arthaḥ | asura-svabhāvatvād eva | bali-prabhṛtiṣu śīla-maṅgalam apy asti, kintv āyuṣo vedyaṃ vedanaṃ nāsti (page 76) maraṇāniścayāt | yatra śive maṅgalaḥ svabhāvo nityatvāc cāyuṣo vaidyatvaṃ cety ubhayam apy asti | so'py amaṅgalaḥ bahiḥ śmaśāna-vāsādy- amaṅgala-ceṣṭitaḥ | śrī-mukundaṃ lakṣyīkṛtyāha kaś ca ko'pi tat-tad- guṇātikramyānanta-guṇatvāt tat-tad-doṣa-hīnatvāc ca sumaṅgalaḥ atiśayena sarveṣāṃ maṅgala-nidhāna-rūpaḥ | sa tu māṃ svarūpeṇa paramānanda-rūpāṃ śaktyā ca sarva-sampatti-dāyinīm api na hi kāṅkṣati | sa eva svarūpa-guṇa- sampattibhiḥ pūrṇa ity arthaḥ | atha ca prema-vaśo'sau premavatīṃ māṃ kathaṃ nākāṅkṣed ity abhipretya śleṣeṇa kaścana ko'pi sumaṅgalo'sau hi niścitaṃ māṃ kāṅkṣatīty api bhāvitam ||

[120]

idam atra tattvam | paramānanda-rūpe tasmin guṇādi-sampal-lakṣaṇānanta- śakti-vṛttikā svarūpa-śaktir dvidhā virājate | tad-antare'nabhivyakta-nija- mūrtitvena tad-bahir apy abhivyakta-lakṣmy-ākhya-mūrtitvena | iyaṃ ca mūrtir matī satī sarva-guṇa-sampad-adhiṣṭhātrī bhavati | tataḥ svasmin paramānandatvasya sarva-guṇa-sampatteś ca svarūpa-siddha-parama- pūrṇatvād ubhayathāpi na tāṃ pṛthag-bhūya sthitāṃ mūrtimatīm apekṣate | yathā khalv anyaḥ | kintu bhakta-vaśyatā-svabhāvena tāṃ premavatīm apekṣata eveti prakaraṇaṃ nigamayati -

evaṃ vimṛśyāvyabhicāri-sad-guṇair
varaṃ nijaikāśrayatayāguṇāśrayam |
vavre varaṃ sarva-guṇair apekṣitaṃ
ramā mukundaṃ nirapekṣam īpsitam || [BhP 8.8.24]

mukundaḥ varaṃ vavra ity anvayaḥ | taṃ viśinaṣṭi | avyabhicāribhiḥ sadbhir nirdoṣaiś ca guṇair varaṃ sarvottamam | nijaikāśrayatayā anya- nirapekṣatvenaiva ca guṇāśrayaṃ svarūpa-siddha-tat-tad-guṇam ity arthaḥ | ataeva teṣāṃ guṇānāṃ prakṛti-sambandhitvam api khaṇḍitam | svataḥ paramānanda-ghana-rūpatvāt sarva-guṇair apekṣitaṃ svayaṃ nirapekṣam | ataeva nijābhīpsitam iti |

|| 8.8 || śrī-śukaḥ || 118-120 ||

[121]

atha pūrvokta-guṇa-virodhitvād doṣa-mātraṃ tasmin nāsty eva | tatra sāmānyaiśvarye dayā-viparītaṃ parama-samarthasya tasyābhakta-narakādi- saṃsāra-duḥkhānuddhāritvaṃ prākṛta-duḥkhāspṛṣṭa-cittatvena paramātma- sandarbhādau parihṛtam asti | pāṇḍavādivat kvacit prākṛta-duḥkhābhāvāt tad-viyogād vā utthite bhakti-rasa-sañcāri-lakṣaṇa-bhakta-dainye'pi kadācit tat-prasāda-darśanābhāvaś ca, tena puṣṭena sañcāriṇā bhakti-rasa- poṣaṇārtha eva -- bhakti-yoga-vidhānārthaṃ kathaṃ paśyema hi striyaḥ [BhP 1.8.20] iti tasyaiva mukhya-prayojanatvāt | brahman yam anugṛhṇāmi tad-viśo vidhunomy aham [BhP 8.22.24] iti | sudustarān naḥ svān pāhi [BhP 10.17.24] ity ādau | na śakunmas tvac-caraṇaṃ santy uktam iti | vipadaḥ santu tāḥ śaśvat [BhP 1.8.25] iti | nāhaṃ tu sakhyo bhajato'pi [BhP 10.32.20] iti ca dainyena tat-poṣaṇa-śravaṇāt | etam eva śrīmad-vraja-bālānāṃ brahma- dvārā mohanam api vyākhyeyam | tasmin bahir mohe'pi teṣāṃ manasi bhojana-maṇḍalāvasthitam ātmānam anusandadhānānāṃ vatsānveṣaṇārthāgata-śrī-kṛṣṇa-pratyāgamana-bhāvanā sātatyena prema- rasa-poṣaṇāt | yathoktam -

ūcuś ca suhṛdaḥ kṛṣṇaṃ svāgataṃ te'tiraṃhasā | naiko'py abhojka-bala ehītaḥ sādhu bhujyatām || [BhP 10.14.45] iti | yajña-patnīnām asvīkāras tāsāṃ brāhmaṇītvāt tādṛśa-līlāyāṃ sarveṣām (page 77) anabhirūceḥ bhajate tādṛśīḥ krīḍā yāḥ śrutvā tat-paro bhavet [BhP 10.33.36] iti nyāyāt |

naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare |
yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ || [BhP 3.12.30]

tejīyasām api hy etan na suślokyaṃ jagad-guro ity atra tejīyasām api tad- anucintatā śrūyate iti | evam evāha -

na prītaye 'nurāgāya hy angasango nṛṇām iha |
tan mano mayi yuñjānā acirān mām avāpysyatha || [BhP 10.23.32]

iha brāhmaṇa-janmani bhavatīnām aṅga-saṅgaḥ sākṣān mat-paricaryā- rūpo'rtho nṛṇām etac-carita-draṣṭṛ-śrotṝṇāṃ prītaye ruci-mātrāya na bhaviṣyati, kim uta nānurāgāyeti | tat tasmād acirād anantara-janmani iti |

|| 10.23 || śrī-bhagavān yajñapatnīḥ || 121 ||

[122]

anena kvacit bhakta-suhṛttva-vaiparītyābhāso'pi vyākhyātaḥ | kiṃ ca bhaktā dvi-vidhāḥ dūrasthāḥ parikarāś ca | tatra dūrastha-bhaktārthaṃ kvacid bhakta-suhṛttva-lakṣaṇena parama-prabalena guṇena brahmaṇyatvādy- āvaraṇam api prāyo dṛśyate śrīmad-ambarīṣa-caritādau | parkarārthaṃ tu na dṛśyate śrī-jaya-vijaya-śāpādau | skānda-dvārakā-māhātmya-gata- durvāsaso durvṛtta-viśeṣe ca ubhayam api tatra tatra suhṛttvasyaiva cihnam | tathaiva hi pūrvatrātmīyatvam uttaratra cātmaikatvaṃ prasidhyati | tathoktaṃ ahaṃ bhakta-parādhīnaḥ [BhP 9.4.63] ity ādinā | tad dhi hy ātma-kṛtaṃ manye yat sva-pumbhir asat-kṛtā [BhP 3.16.4] ity ādinā ca |

tad evaṃ bhakta-mahattva-mātrasya tādṛśatve sthite premārdratvaṃ tad- vaśyatvaṃ ca sutarām eva sarvācchādakam | tac ca premṇaḥ svarūpa-nirūpaṇe darśitam | ataeva sarvoddīpana-guṇa-mukhyatvena tatra tatra sa-camatkāram anusmṛtam | tatrodbhāsvarākhyenānubhāvena vyañjitaṃ tasya premārdratvaṃ, yathā --

bhagavān atha viśvātmā pṛthunopahṛtārhaṇaḥ |
samujjihānayā bhaktyā gṛhīta-caraṇāmbujaḥ ||

prasthānābhimukho 'py enam anugraha-vilambitaḥ |
paśyan padma-palāśākṣo na pratasthe suhṛt satām || [BhP 4.20.19-20]

sa ādirājo racitāñjalir hariṃ vilokituṃ nāśakad aśru-locanaḥ ity ādi | spaṣṭam |

|| 4.20 || śrī-śukaḥ || 122 ||

[123] atha sāttvikenāpi vyañjitaṃ yathā | tatra bhakty-ārdratvam āha -

yasmin bhagavato netrān nyapatann aśru-bindavaḥ |
kṛpayā samparītasya prapanne 'rpitayā bhṛśam ||

tad vai bindusaro nāma [BhP 3.21.38-39] ity ādi |

bhagavataḥ śrī-śubalākhyasya | prapanne bhakte śrī-kardamākhye ||

|| 3.12 || śrī-maitreyaḥ ||123||

[124]

vātsalyārdratvam āha-

kṛṣṇa-rāmau pariṣvajya pitarāv abhivādya ca |
na kiñcanocatuḥ premṇā sāśru-kaṇṭhau kurūdvaha || [BhP 10.82.33]

pitarau kurukṣetra-militau śrī-yaśodānandākhyau mātā-pitarau |

|| 10.82 || śrī-śukaḥ || 124 ||

(page 78) [125]

maitryārdratvam āha-

taṃ vilokyācyuto dūrāt priyā-paryaṅkam āsthitaḥ |
sahasotthāya cābhyetya dorbhyāṃ paryagrahīn mudā ||

sakhyuḥ priyasya viprarṣer aṅga-saṅgāti-nirvṛtaḥ |
prīto vyamuñcad ab-bindūn netrābhyāṃ puṣkarekṣaṇaḥ || [BhP 10.80.18-19]

taṃ śrīdāma-vipram ||

|| 10.80 || śrī-śukaḥ || 125 ||

[126]

kāntābhāvārdratvam āha-

tāsām ativihāreṇa śrāntānāṃ vadanāni saḥ |
prāmṛjat karuṇaḥ premṇā śantamenāṅga pāṇinā || [BhP 10.33.21]

tāsāṃ śrī-gopīnām | premṇā karuṇaḥ sāśru-ṇetra ity arthaḥ | sāttvikāntaraṃ coktaṃ vaiṣṇave -

gopī-kapola-saṃśleṣam abhipatya harer bhujau |
pulakodgama-śasyāya svedāmbu-ghanatāṃ gatau || [ViP 5.13.55]

|| 10.33 || śrī-śukaḥ || 126 ||

[127]

atha prema-vaśyatvaṃ, yathā tatra śrī-bhakti-vaśyatvam āha gadyena-- yasya bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayaḥ [BhP 5.24.27] iti | yasya śrī-baleḥ |

|| 5.24 || śrī-śukaḥ || 127 ||

[128]

vātsalya-vaśyatvam āha-

gopībhiḥ stobhito 'nṛtyad bhagavān bālavat kvacit | udgāyati kvacin mugdhas tad-vaśo dāru-yantravat || [BhP 10.11.7] ity ādi |

spaṣṭam |

|| 10.11 || śrī-śukaḥ || 128 ||

[129]

maitrī-vaśyatvam āha-

sārathya-pāraṣada-sevana-sakhya-dautya-
vīrāsanānugamana-stavana-praṇāmān |
snigdheṣu pāṇḍuṣu jagat-praṇatiṃ ca viṣṇor
bhaktiṃ karoti nṛ-patiś caraṇāravinde || [BhP 1.16.18]

snigdheṣu pāṇḍuṣu viṣṇor yāni sārathyādīni karmāṇi tāni śṛṇvaṃs tathā viṣṇor jagat-kartṛkāṃ praṇatiṃ ca śṛṇvan nṛpatiḥ parīkṣid viṣṇoś caraṇāravinde bhaktiṃ karoti | pāraṣadaṃ pārṣadatvaṃ sabhā-patitvam | sevanaṃ cittānuvṛttiḥ | vīrāsanaṃ rātrau khaḍga-hastasya tiṣṭhato jāgaraṇam |

|| 1.16 || śrī-sūtaḥ || 129 ||

[130]

kānta-bhāva-vaśyatvam āha-

na pāraye 'haṃ niravadya-saṃyujāṃ
sva-sādhu-kṛtyaṃ vibudhāyuṣāpi vaḥ |
yām ābhajan durjara-geha-śṛṅkhalāḥ
saṃvṛścya tad vaḥ pratiyātu sādhunā || [BhP 10.32.22]

niravadyā parama-śuddha-bhāva-viśeṣa-mātreṇa pravṛttatvāt parama-śuddhā saṃyuk-saṃyoge yāsāṃ tāsāṃ vaḥ sva-sādhu-kṛtyaṃ tad-anurūpa-madīya- parama-sukhada-sevāṃ na pāraye | na pratyupakāreṇānukartuṃ śaknomīty arthaḥ | kenāpi na pāraye | vigato budho gaṇanā-vijño yasmāt tena svabhāva- nityenāpy āyuṣety arthaḥ | tāsām anurāgasya sādhiṣṭhatvaṃ loka- dharmātikrāntatvād āha yā iti | tasmād vaḥ sādhunā sauśīlyenaiva tat pratiyātu pratyupakṛtaṃ bhavatu | ahaṃ tu bhavatīnāṃ ṛṇī eveti bhāvaḥ |

|| 10.32 || śrī-śukaḥ || 130 ||

[131]

tad evaṃ tasya premārdratvādike sthite tad-ādikasya tasmin parama-sādhu- gaṇe ca parama-hṛdya-sukhadatvāt tad-dhetukaṃ kādācitkaṃ satyādi- vaiparītyam api parama-guṇa-śiromaṇi-śobhāṃ bhajate | tatra satya-virodhy api guṇo yathā-

sva-nigamam apahāya mat-pratijñām ṛtam adhikartum avapluto rathasthaḥ || [BhP 1.9.37]

spaṣṭam |

|| 1.9 || śrī-bhīṣmaḥ || 131 ||

(page 79) [132]

śauca-virodhī yathā -- aṃsa-nyasta-viṣāṇo 'sṛṅ- mada-bindubhir aṅkitaḥ [BhP 10.43.15] ity ādi | spaṣṭam ||

|| 10.43 || śrī-śukaḥ || 132 ||

[133]

kṣānti-virodhī ca, yathā yas tān dveṣṭi sa māṃ dveṣṭi yas tān anu sa mām anu ity-ādi-mahābhārata-stha-śrī-bhagavad-vākyāt | yathā dhanaṃ harata gopānām [BhP 10.44.32] ity ādy-anantaram evaṃ vikatthamāne vai kaṃse prakupito 'vyayaḥ [BhP 10.44.34] | spaṣṭam |

|| 10.44 || śrī-śukaḥ || 133 ||

[134]

santoṣa-virodhī ca api me pūrṇa-kāmasya ity ādeḥ bhakti-sudhodaya-stha- bhagavad-vākyāt [14.28] | yathā-

tam aṅkam ārūḍham apāyayat stanaṃ sneha-snutaṃ sa-smitam īkṣatī mukham | atṛptam utsṛjya [BhP 10.9.5] ity ādi |

evaṃ jaghāsa haiyaṅgavam antaraṃ gataḥ [BhP 10.96] ity ādau raho'pi tat-tal- līlāveśaḥ |

|| 10.9 || śrī-śukaḥ || 134 ||

[135]

evaṃ bāli-prabhṛtāvārjavādi-guṇa-virodhī ca sugrīva-hanumad-ādi- pakṣapāta-mayo jñeyaḥ | sarva-śubhaṅkaratvaṃ ca krodho'pi devasya vareṇa tulyaḥ iti nyāyena siddham |

atha śama-virodhī kāmaś ca tasya preṣṭha-jana-viśeṣa-rūpāsu tāsu prema- viśeṣa-rūpa eva | tathā hi -

sa eṣa nara-loke 'sminn avatīrṇaḥ sva-māyayā |
reme strī-ratna-kūṭastho bhagavān prākṛto yathā || [BhP 1.11.36]

sveṣu nija-janeṣu yā māyā kṛpā tat-sukha-cikīrṣā-maya-premā tayā loke'vatīrṇa iti tasyā eva sarvāvatāra-prayojana-nimittatvāt strī-ratna- kūṭastho'pi tādṛśa-ramaṇa-vaśa-kāri-prema-viśeṣa-rūpayā tayaiva reme, na tu prasiddha-kāmenety arthaḥ | atra ratna-padena tāsām api tad-yogyatvaṃ bodhayitvā tādṛśa-prema-viśeṣa-mayatvaṃ bodhitam | evaṃ bhāva- vailakṣaṇye'pi kriyayā sāmyam ity āha prākṛto yathā iti | atra śrī- bhagavato'py aprākṛtatvaṃ darśayitvā tadvat kāma-viṣayatvaṃ nirākṛtam |

[136]

atha punar api tādṛśa-premavatīṣu tāsv api prākṛta-kāmādhikāro nāstīti darśanena tasyāpi kāmuka-vailakṣaṇyena tad eva sthāpayati --

uddāma-bhāva-piśunāmala-valgu-hāsa-

vrīḍāvaloka-nihato madano 'pi yāsām
sammuhya cāpam ajahāt pramadottamās tā;
yasyendriyaṃ vimathituṃ kuhakair na śekuḥ || [BhP 1.11.37]

madanaḥ prākṛtaḥ kāmaḥ | udbhaṭa-bhāva-sūcaka-nirmala-manoharābhyāṃ hāsa-vrīḍāvalokābhyāṃ nihatas tan-mahima-darśanena svayam evoktārthīkṛta-svāstrādi-balo'bhūta | ataeva saṃmuhya cāpam ajahāt bhrū- pallavaṃ dhanur apāṅga-taraṅgitāni bāṇā ity-ādivat | tatra nijāstra-prayogaṃ na kuruta evety arthaḥ | tathābhūtā api pramadottamāḥ pramadena prakṛṣṭa- premānanda-viśeṣeṇa paramotkṛṣṭās tāḥ sva-vṛnda eva yāḥ svato'py utkṛṣṭa-premavatyas tāsāṃ sāmyecchayā kuhakais tādṛśa-premābhāvena kapaṭāṃśa-prayuktaḥ sadbhiḥ kapaṭādibhir yasyendriyaṃ vimathituṃ (page 80) tadvad viśeṣeṇa mathituṃ na śekuḥ kintu sva-premānurūpam eva śekur iti | tasmāt prema-mātrotthāyit-vikāratvāt tasya kāmuka-vailakṣaṇyam iti bhāvaḥ |

[137] tasmād etat tattvam avijñāyaiva --

tam ayaṃ manyate loko hy asaṅgam api saṅginam |
ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato 'budhaḥ || [BhP 1.11.38]

ayaṃ sādhāraṇo lokaḥ asaktam api prākṛta-guṇeṣv anāsaktam api | yataḥ ātmaupamyena manujaṃ vyāpṛṇvānaṃ kāmādi-vyāpāra-yuktaṃ manyate | yathā ātmanaḥ prākṛta-manuṣyatvādi tathaiva manyata ity arthaḥ | ataevābudhaḥ evāsau loka iti |

[138]

prākṛta-guṇeṣv asaktatve hetuḥ -

etad īśanam īśasya prakṛti-stho 'pi tad-guṇaiḥ |
na yujyate sadātma-sthair yathā buddhis tad-āśrayā || [BhP 1.11.39]

avatārādau prakṛti-guṇa-maye prapañce tiṣṭhann api sadaiva tad-guṇair na yujyate iti yad etad īśasyeśanam aiśvaryam | tatra vyatireke dṛṣṭāntaḥ, yatheti | evam evoktaṃ śrīmad-uddhavena tṛtīye --

bhagavān api viśvātmā loka-veda-pathānugaḥ |
kāmān siṣeve dvārvatyām asaktaḥ sāṅkhyam āsthitaḥ || [BhP 3.3.19]

[139]

nanu tādṛśam aiśvaryaṃ tasya tāḥ kiṃ jānanti | yadi jānanti tadā raho-līlāyāṃ truṭyaty eva tādṛśa-premety āśaṅkyāha -

taṃ menire 'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ |
apramāṇa-vido bhartur īśvaraṃ matayo yathā || [BhP 1.11.40]

īśvaram api taṃ raha ekānta-līlāyāṃ mauḍhyāt tādṛśa-prema-mohād bhartur apramāṇa-vidas tādṛśaiśvaryaa-jñāna-rahitāḥ straiṇam ātma-vaśyam anuvratam anusṛtaṃ ca menire | tac ca nāyuktam ity āha, yathā tāsāṃ matayaḥ prema-vāsanās tathaiva sa iti ye yathā mām [Gītā 4.11] ity ādeḥ | svecchāmayasya [BhP 10.14.2] ity ādeś ca prāmāṇyād iti bhāvaḥ |

|| 1.11 || śrī-sūtaḥ || 135-139 ||

[140]

tathā cānyatra -

gṛhād anapagaṃ vīkṣya rāja-putryo 'cyutaṃ sthitam |
preṣṭhaṃ nyamaṃsata svaṃ svaṃ na tat-tattva-vidaḥ striyaḥ || [BhP 10.61.2]

ātmānaṃ pratyekam eva preṣṭhaṃ sarvataḥ priyatamam amaṃstety arthaḥ | ataevātattva-vidaḥ | ūrdhvordhva-preyasī-sad-bhāvāt |

[141]

nanv ātmārāmasya kathaṃ patnīṣu prema, ucyate | tāsu ramaṇatvenaiva lokavan na tasya prema, kintu śuddha-prema-sambandhenaiva | tathā hi -

cārv-abja-kośa-vadanāyata-bāhu-netra-
sa-prema-hāsa-rasa-vīkṣita-valgu-jalpaiḥ |
sammohitā bhagavato na mano vijetuṃ
svair vibhramaiḥ samaśakan vanitā vibhūmnaḥ || [BhP 10.61.3]

atra sa-premeti tāsu śrī-kṛṣṇa-prema darśitam | ataeva vanitā-śabda- prayogaḥ | vanitā-janitātyarthānurāgāyāṃ ca yoṣiti iti nānārtha-vargāt | tena tasmin tāsāṃ ca (page 81) prema darśitam | atas tat-prema-mātra-vijitaṃ yad bhagavato manas tat tu svaiḥ kevala-strī-jātīyair vibhramair vijetuṃ na śekur ity arthaḥ |

[142]

strī-jātīya-vibhramānuvāda-pūrvakaṃ pūrvārtham eva viśadayati ---

smāyāvaloka-lava-darśita-bhāva-hāri-
bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ |
patnyas tu ṣoḍaśa-sahasram anaṅga-bāṇair
yasyendriyaṃ vimathituṃ karaṇair na śekuḥ || [BhP 10.61.4]

svayam evānaṅga-bāṇa-rūpaiḥ karaṇair bhāva-hāvādibhir na śekuḥ | tāni viśinaṣṭi smāyeti | smāyaḥ smitam | bhāvo'bhiprāyaḥ | tādṛśa-bhrū- maṇḍalaiḥ prahitā vikṣiptāś ca te saurata-mantraiḥ surata-rūpārtha-sādhaka- mantraiḥ śauṇḍāḥ pragalbhāś ca te tādṛśaiḥ ||

|| 10.61 || śrī-śukaḥ || 141-142 ||

[143]

atha śrī-raghunātha-carite strī-saṅgināṃ gatim iti prathayaṃś cacāra [BhP 9.10.11] ity ādika-vākyeṣv antas tat-prema-vaśa eva strī-saṅgināṃ kāmināṃ gatiṃ prathayan kriyā-sāmyena bahir vikhyāpayan ity evābhiprāyaḥ | uktaṃ ca tad-adhyāyānte-

premṇānuvṛttyā śīlena praśrayāvanatā satī | bhiyā hriyā ca bhāva-jñā bhartuḥ sītāharan manaḥ || [BhP 9.10.56] iti |

tad-anantarādhyāye'pi---
tac chrutvā bhagavān rāmo rundhann api dhiyā śucaḥ |
smaraṃs tasyā guṇāṃs tāṃs tān nāśaknod roddhum īśvaraḥ || [BhP 9.11.16]

ity anenāntas-tat-prema-vaśatāṃ bhakti-viśeṣa-saukhyāya vyajya bahiḥ kāmuka-kriyā-sāmya-darśanayā sādhāraṇa-jana-vairāgya-jananāyoktam-

strī-puṃ-prasaṅga etādṛk sarvatra trāsam-āvahaḥ | [BhP 9.11.17] ity ādi |

yuktaṃ cobhaya-vidhatvaṃ bhagavac-caritasya caturasra-hitatvāt | tasmāt tat- kāmasya preyasī-viṣayaka-prīti-viśeṣa-mātra-śarīratvam | ato na doṣaś ca | tan-mātra-śarīratvenaivaṃ viśiṣyoktam - reme ramābhir nija-kāma-samplutaḥ [BhP 10.59.43] iti sa satya-kāmo'nuratābalā-gaṇaḥ [BhP 10.33.25] iti |

atha sāmyam api bhaktād anyatraiva |

samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ | ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham || [Gītā 9.29] ity ādeḥ |

atha bhakta-prema-viśeṣa-maya-nara-līlāveśa-maye kvacit tat-prakāśa-viśeṣe kadācit sarvajñatvādi-virodhi-mohādiko'pi dṛśyate | so'pi guṇa eva | tādṛśa- mohādikasya tal-līlā-mādhurya-vāhitvena viduṣām api prīti-sukhadatvāt na tu doṣaḥ | svecchayāṅgīkṛtatvāt | ataevāha --

rakṣo viditvākhila-bhūta-hṛt-sthitaḥ svānāṃ niroddhuṃ bhagavān mano dadhe || [BhP 10.12.25]

tāvat praviṣṭās tv asurodarāntaraṃ paraṃ na gīrṇāḥ śiśavaḥ sa-vatsāḥ || [BhP 10.12.26] iti |

tathā tato vatsān adṛṣṭvaitya [BhP 10.13.16] ity ādi |

|| 10.12 || śrī-śukaḥ || 143 ||

[144]

yadā ca tasya svecchā na bhavati pratikulair mohādinā yojayitum iṣyate ca saḥ | tadā sarvathā tena na yujyate eva | yathā śālva-māyayā tasya mohābhāvaṃ sthāpayann āha-evaṃ vadanti rājarṣe ṛṣayaḥ kecanānvitāḥ [BhP 10.77.30] ity ādau |

kva śoka-mohau sneho vā bhayaṃ vā ye 'jña-sambhavāḥ | kva cākhaṇḍita-vijñāna- jñānaiśvaryas tv akhaṇḍitaḥ || [BhP 10.77.33] ity ādi |

pūrvokta-rītyaivoktaṃ ye tv ajña-sambhavāḥ paramāyādi-pāravaśya-mātra- kṛtāḥ śokādayas te kveti |

|| 10.77 || śrī-śukaḥ || 144 ||

(page 82) [145] bhakta-prema-pārāvaśya-sambandhena tu śokādayo'pi varṇitā eva - śrutvā tāṃ bhagavān rāmaḥ [BhP 9.11.16] ity ādau śrī-rāma-carite | sakhyuḥ priyasya viprarṣeḥ [BhP 10.80.19] ity ādau śrī-dāmādi-vipra-carite | tathāha-

gopy ādade tvayi kṛtāgasi dāma tāvad
yā te daśāśru-kalilāñjana-sambhramākṣam |
vaktraṃ ninīya bhaya-bhāvanayā sthitasya
sā māṃ vimohayati bhīr api yad bibheti || [BhP 1.8.31]

tatra bhīr api yad bibheti ity uktyā tasya aiśvarya-jñānaṃ vyaktam | tato yadi sā bhīḥ satyā na bhavati tadā tasyā moho'pi na sambhaved iti gamyate | sphuṭam eva cāntarbhayam uktaṃ bhaya-bhāvanayā sthitasyeti |

|| 1.8 || śrī-kuntī śrī-bhagavantam || 145 ||

[146]

atha svāntantryaṃ bhakta-sambandhaṃ vinaiva ahaṃ bhakta-parādhīnaḥ [BhP 9.4.63] ity ādeḥ | atha gocāraṇādāv api sukhitva-guṇānukūlyam eva mantavyam | tad-vyājena nānā-krīḍā-sukham eva hy upacīyate | yathāha-

vraja-vikrīḍator evaṃ gopāla-cchadma-māyayā |
grīṣmo nāmartur abhvan nātipreyān śarīriṇām ||

sa ca vṛndāvana-guṇair vasanta iva lakṣitaḥ || [BhP 10.18.2-3]

kriyā-kṛtasya duḥkhasya niṣedhaḥ | vraje vikrīḍator iti | chadma vyājaḥ | māyā vañcanam | gopāla-vyājena yad vañcanaṃ tena vikrīḍatoḥ | prātas tad- vyājena nānā-janān vañcayitvā vrajād vanaṃ gatvā svacchandaṃ nijābhīṣṭāḥ krīḍāḥ kurvator ity arthaḥ | sāyaṃ vrajāvāsāgamane cānyā iti | kāla-kṛtasya duḥkhasya niṣedhaḥ | sa ceti | anena deśa-kṛtasya ca iti jñeyaḥ |

|| 10.18 || śrī-śukaḥ iti || 146 ||

[147]

atha pūrvavat sthairya-virodhī bālyādi-cāñcalyam api guṇatvenaiva sphuṭaṃ dṛśyate | yathā vatsān muñcan kvacid asamaye [BhP 10.8.29] ity ādi | atha rakta-lokatvaṃ ca yathāha-

snigdha-smitāvalokena vācā pīyūṣa-kalpayā |
caritreṇānavadyena śrī-niketena cātmanā ||

imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn |
reme kṣaṇadayā datta- kṣaṇa-strī-kṣaṇa-sauhṛdaḥ || [BhP 3.3.20-21]

rajanyā dattāvasaraḥ strīṇāṃ kṣaṇaṃ utsava-rūpaṃ sauhṛdaṃ yasya ||

|| 3.3 || śrīmān uddhavaḥ || 147 ||

[148]

atra evaṃ līlā-nara-vapuḥ [BhP 10.23.33] ity-ādikam api udāhāryam | evam api yad asurāṇām aparaktatvam | tatra kāraṇam āha-

pāpacyamānena hṛdāturendriyaḥ
samṛddhibhiḥ pūruṣa-buddhi-sākṣiṇām |
akalpa eṣām adhiroḍhum añjasā
paraṃ padaṃ dveṣṭi yathāsurā harim || [BhP 4.3.21]

spaṣṭam |

|| 4.3 || śrī-śivaḥ || 148 ||

[149]

yadyapy eṣāṃ guṇānāṃ sarveṣām api bhagavati nityatvam eva tathāpi tat-tal- līlā-siddhy-arthaṃ teṣāṃ kvacit kasyacit prakāśaḥ kasyacid aprakāśaś ca bhavati | ataevāha-

aśrūyantāśiṣaḥ satyās tatra tatra dvijeritāḥ |
nānurūpānurūpāś ca nirguṇasya guṇātmanaḥ || [BhP 1.11.19]

nirguṇasya madhya-pada-lopena nirgatā guṇebhyo guṇā yasya tasya, prākṛta- guṇātīta-nitya- (page 83) guṇasya nānurūpāḥ nitya-tat-paripūrṇatvena lābhāntarāyogāt | guṇātmanaḥ tadāśīrvādāṅgīkāra-dvārā tat-tad-guṇa- viśeṣa-pravartaka-nivartakasya anurūpāś ca | tad-aṅgīkāre hetuḥ satyā iti |

tad evaṃ prakāśanāprakāśana-hetor eva śrī-bhagavataś candra-para- parārdhojjvalatādike saty api tal-līlā-mādhurya-vistārakas tamisrādi- vyavahāraḥ sidhyati |

|| 1.10 || śrī-sūtaḥ || 149 ||

[150]

ataevāvasara-viśeṣaṃ prāpya tat-tad-guṇa-samudāya-viśeṣāvirbhāvād eka evāsau tatra tatra pṛthak pṛthag iva dhīrodāttādi-vyavahāra-catuṣṭayam api prakāśayati | tatra dhīrodātto yathā -

gambhīro vinayī kṣantā karuṇaḥ sudṛḍha-vrataḥ | akatthano gūḍha-garvo dhīrodāttaḥ su-sattva-bhṛt || [BRS 2.1.226] iti |

ete ca guṇā govardhanoddhāraṇādi-śakra-sambhāṣānta-līlāyāṃ vyaktāḥ santi | atha dhīra-lalitaḥ -

vidagdho nava-tāruṇyaḥ parihāsa-viśāradaḥ |
niścinto dhīra-lalitaḥ syāt prāyaḥ preyasī-vaśaḥ || [BRS 2.1.230]

ete ca śrīmad-vraja-devī-sahita-līlāyāṃ suṣṭhu vyaktāḥ | atha dhīra-śāntaḥ

śama-prakṛtikaḥ kleśa-sahanaś ca vivecakaḥ |
vinayādi-guṇopeto dhīra-śānta udīryate || [BRS 2.1.233]

ete ca tādṛśānāṃ yudhiṣṭhirādīnāṃ sannidhau tat-pālana-līlāyām ujjṛmbhate | atha dhīroddhataḥ -

mātsaryavān ahaṅkārī māyāvī roṣaṇaś calaḥ |
vikatthanaś ca vidvadbhir dhīroddhata udāhṛtaḥ || [BRS 2.1.236]

ete ca tādṛśān asurān prāpya kvacid udayante | ataeva duṣṭa-daṇḍana- hetutvād eṣāṃ guṇatvaṃ ca | tad evam uddīpaneṣu guṇā vyākhyātāḥ | atha teṣu jātir dvividhāḥ | tasya tat-sambandha-sambandhināṃ ceti | tatra tasya jātir gopatva-kṣatriyatvādikā | śyāmatva-kiśoratvādikam anyatra tad-upamā- buddhi-janakatvaṃ ca | tat-sambandhināṃ jātis tu gotvādikā jñeyā |

athoddīpaneṣu kriyā līlā eva | tāś ca dvividhāḥ | tatra tat-sānnidhyena māyayā darśitāḥ | sṛṣṭy-ādayo māyikyaḥ | tadīya-śrī-vigraha-ceṣṭās tu smita-vilāsa-khelānṛtya-yuddhādayaḥ svarūpa-śaktimayyaḥ | śrī-vigrahasya svarūpānandaika-rūpatvāt | ramayātma-śaktyā yad yat kariṣyati [BhP 3.9.23] iti tṛtīya-stha-brahma-stavāc ca | īśvarasyāpi tasya vartata eva svābhāvikaṃ tad-icchā-kautukaṃ lokavat tu līlā-kaivalyam [Vs 2.1.33] iti nyāyena | yathāha-

eka eveśvaras tasmin sura-kārye sureśvaraḥ |
vihartu-kāmas tān āha samudronmathanādibhiḥ || [BhP 8.6.17]

eka eveśvaraḥ samartho'pīti ṭīkā ca | ataeva tat-taj-jāti-līlābhiniveśaḥ

śrūyate, yathā viṣṇu-dharmottare-
yasyāṃ yasyāṃ yadā yonau prādurbhavati kāraṇāt |
tad-yoni-sadṛśaṃ vatsa tadā loke viceṣṭate ||

saṃhartuṃ jagadīśānaḥ samartho'pi tadā nṛpa | tad-yoni-sadṛśopāyair vadhyān hiṃsati yādava || ity ādi |

|| 8.6 || śrī-śukaḥ || 150 ||

[151]

tatra śrī-vigraha-ceṣṭā dvividhāḥ | aiśvaryamayyo mādhurya-mayyaś ceti | tatra nija-jana-premamayatvān mādhurya-mayya eva ramaṇādhikye hetavaḥ | yathaiva parama-vismaya-harṣābhyām āha- (page 84)

evaṃ nigūḍhātma-gatiḥ sva-māyayā
gopātmajatvaṃ caritair viḍambayan |
reme ramā-lālita-pāda-pallavo
grāmyaiḥ samaṃ grāmya-vad īśa-ceṣṭitaḥ || [BhP 10.15.19]

śrī-nārāyaṇādi-rūpeṣu svāvirbhāveṣu ramā-lālita-pāda-pallavo'pi sveṣu alaukikeṣv api vraja-vāsiṣu nirīkṣya tad-vapur alam ambare carat [BhP 10.18.27] ity ādau haladhara īṣad atra sat iti nyāya-labdhena tal-līlā- mādhurya-sthitiḥ san laukikaṃ yad gopātmajatvaṃ tad eva alaukika- gopātmajamayiś caritair viḍambayan anukurvan reme svayam api ratim uvāha | atas tādṛśa-ramaṇeṣu yathā tad-icchā | na tathā ramā-lālita-pāda- pallavatve'pīti darśitam |

ramaṇam eva darśayati | yathādhunāpi grāmyair bālakaiḥ samaṃ kaścid grāmādhipa-bālako ramate tadvat | tat-tal-līlā-pradhāna eva ramate na tv aiśvarya-pradhāna ity arthaḥ | dṛśyate ca tat-tal-līlāveśaḥ | sa jāta-kopa- sphuritāruṇādharaḥ [BhP 10.9.6] ity ādau | raho'pi jāta-tādṛśa-bhāvāt | tān vīkṣya kṛṣṇaḥ [BhP 10.12.27] ity ādau bālānāṃ svakarāpacyutatājātānutāpād diṣṭa-kṛtatva-mananāc ca | ataeva tasya tat-tal-līlāsu lokānusāri yad yad buddhi-karma-sauṣṭhavaṃ tat tat suṣṭhu munibhir api sa-camatkāraṃ varṇyate | yathoktaṃ śrī-śukena jarāsandha-yuddhānte-

sthity-udbhavāntaṃ bhuvana-trayasya yaḥ samīhite 'nanta-guṇaḥ sva-līlayā | ana tasya citraṃ para-pakṣa-nigrahas tathāpi martyānuvidhasya varṇyate || [BhP 10.50.30] iti |

teṣu cariteṣu yad-alaukikam āsīt tad api tat-tal-līlā-rasa-mātrāsaktasya tasya svabhāva-siddhaiśvaryatvena līlākhyā śaktir eva svayaṃ sampāditavatīty āha īśaṃ tat-tal-līlocita-sughaṭa-durghaṭa-sarvārtha-sādhakaṃ ceṣṭitaṃ līlaiva yasya sa iti | yathoktam-

athovāca hṛṣīkeśaṃ nāradaḥ prahasann iva |
yoga-māyodayaṃ vīkṣya mānuṣīm īyuṣo gatim || [BhP 10.69.37]

yathā ca--

yady evaṃ tarhi vyādehī- ty uktaḥ sa bhagavān hariḥ |
vyādattāvyāhataiśvaryaḥ krīḍā-manuja-bālakaḥ || [BhP 10.8.36]

sā tatra dadṛśe viśvam [BhP 10.8.37] iti | atra yadi satya-giras tarhi samakṣaṃ paśya me mukham [BhP 10.8.35] ity antā tadīya-sarasa-kṛtaiva līlā pūrvam uktā | avyāhataiśvarya ity ādikā tu tat-tal-līlā-śakti-kṛtaiva | sā ca śrī- vrajeśvaryā vātsalya-poṣike vismaya-śaṅke puṣṇāti | nāhaṃ bhakṛitavān amba [BhP 10.8.35] iti sambhrameṇa mithyaiva kṛṣṇa-vākyaṃ ca satyāpayati |

evaṃ śrī-dāmodara-līlāyāṃ yāvat tasya bandhanecchā na jātāsīt tāvad-rajju- paramparābhyas tasmin dvy-aṅgulādhikatva-prakāśaḥ | tad uktaṃ tad-dāmā [BhP 10.8.15] ity ādinā | yadā tu mātṛ-śrameṇa tad-icchā jātā tadā na tat- prakāśaḥ | tad uktaṃ - sva-mātuḥ svinna-gātrāyāḥ [BhP 10.9.18] ity ādinā |

evaṃ śrī-kṛṣṇa-kṛpā-dṛṣṭi-prabhāveṇaiva viṣamaya-mohāt sakhīnāṃ samuddharaṇaṃ tad-āveśenaiva dāvāgni-pāne cikīrṣita-mātre svayaṃ tan- nāśa ity ādikaṃ jñeyam | krīḍā-manuja-bālaka iti krīḍayā līlayā manujā- bālaka-sthitiṃ prāpto'pīty arthaḥ | anyatra ca krīḍā-mānuṣa-rūpiṇaḥ [BhP 10.16.68] iti | evaṃ kārya-mānuṣaḥ [BhP 10.16.60] ity atrāpi kāryaṃ krīḍaiva | tasmāt sādhu vyākhyātam evaṃ nigūḍhātma-gatiḥ ity ādi |

|| 10.15 || śrī-śukaḥ || 151 ||

(page 85) [152]

anyatra ca pūrva-rītyaivāha-

kṛtvā tāvantam ātmānaṃ yāvatīr gopayoṣitaḥ |
reme sa bhagavāṃs tābhir ātmārāmo 'pi līlayā || [BhP 10.33.20]

tādṛśo'pi tābhiḥ saha reme | tasyāravinda-nayanasya [BhP 3.15.43] ity ādau

cakāra teṣāṃ saṅkṣobham akṣara-juṣām api citta-tanvoḥ itivat | tatra sarvābhir eva yugapal-līlecchā yadā jātā tadaiva tāvat-prakāśā api tathaiva līlā-śaktyā ghaṭitā ity āha kṛtveti | līlayā līlā-śakti-dvāraiva, na tu sva- dvārā | tāvantam ātmānam ātmanaḥ prakāśaṃ kṛtvā prakaṭayya |

|| 10.33 || śrī-śukaḥ || 152 ||

[153]

tad evaṃ mādhurya-mayyā līlāyā utkarṣo darśitaḥ | asyāṃ mādhurya-mayyāṃ ca yugapad vicitra-līlā-vidhānasya tasyāpi ramaṇādhikya-hetutvena pūrva- darśita-vilāsa-mayy eva śrī-śukadevādīnām api śrī-śiva-brahmādīnām api parama-madhuratvena bhāsate | pūrvatra yathā itthaṃ satāṃ brahma- sukhānubhūtyā [BhP 10.12.11] ca tādṛśatvena varṇanāt | uttaratra śakra-śarva- parameṣṭhi-purogāḥ [BhP 10.35.15], kaśmalaṃ yayur ity ādiṣu tatraiva moha- śravaṇāc ca |

atha krīḍā-mānuṣa-rūpiṇas tasyānyā loka-maryādā-mayī dharmānuṣṭhāna- līlā tu dharma-vīrādi-bhaktānām eva madhuratvena bhāsate na tādṛśānām | yathāha-

brahman dharmasya vaktāhaṃ kartā tad-anumoditā |
tac chikṣayan lokam imam āsthitaḥ putra mā khidaḥ || [BhP 10.69.60]

tatra hi śrī-nārado nānā-krīḍāntara-darśanena sukhaṃ labdhavān dharmānuṣṭhāna-darśanena tu khedaṃ tatrāha brahmann iti |

|| 10.69 || śrī-bhagavān nāradam || 153 ||

[154]

atha pūrvavad eva kaniṣṭha-jñāni-bhaktānām eva madhuratvena

bhāsamānāṃ tad-audāsīnya-līlām apy āha-
tasyaivaṃ ramamāṇasya saṃvatsara-gaṇān bahūn |
gṛhamedheṣu yogeṣu virāgaḥ samajāyata || [BhP 3.3.22]

gṛha-medheṣu gārhasthyocita-dharmānuṣṭhāneṣu vairāgyam audāsīnyam |

|| 3.3 || śrīmān uddhavo viduram || 154 ||

[155]

athoddīpaneṣu tadīya-dravyāṇi ca pariṣkārāstra-vādikra-sthāna-cihna- parivāra-bhakta-tulasī-nirmālyādīni | tatra pariṣkārā vastrālaṅkāra- puṣpādayaḥ | te ca tadīyās tat-svarūpa-bhūtatvenaiva bhagavat-sandarbhe darśitāḥ | tathāpi bhūṣaṇa-bhūṣaṇāṅgam [BhP 3.2.11] iti nyāyena tat-
saundarya-saurabhyādi-pariṣkriyamāṇatayaiva taṃ pariṣkurvanti na kevala-sva- guṇena | sa ca tat-tad-rūpān tān sva-śakti-vilāsān prāpya svīya-tat-tad-guṇān viśeṣataḥ prakāśayatīti tasya tat-tad-apekṣāpi sidhyati | ataeva pītāmbara- dharaḥ sragvī sākṣān manmatha-manmathaḥ [BhP 10.32.2] ity ādau abhivyaktāsamordhva-saundaryasyāpi pariṣkāratvena varṇitayoḥ srak- pītāmbaayor api tādṛśatvaṃ gamyate | īdṛśāny eva vāsāṃsi nityaṃ giri- vanecarāḥ [BhP 10.41.35] iti rajaka-vākyaṃ tv āsura-dṛṣṭyā śrī-viṣṇu-purāṇe laukika-dṛṣṭyāpi suvarṇāñjana-cūrṇābhyāṃ tau tadā bhūṣitāmbarau [ViP 5.9.5] ity uttamāgamatvāvagamāt | tathā mūle ca śyāmaṃ hiraṇya-paridhim [BhP 10.23.22] ity ādi | āstāṃ tad api kāliya-varuṇa-govindābhiṣeka-kartṛ- mahendrādy-upahṛtāsakhya-vastrādīnāṃ tad-dine cāvaśyaṃ vicitra- parihitānāṃ tenānyathā pratīyamānatvam eva jāyate | tataḥ (page 86) kaṃsāhṛta-vāsasāṃ svīkāraś ca tadīya-svarūpa-śaktyaika-prādurbhāva- rūpāṇāṃ narakāhṛta-kanyānām iveti jñeyam | athāstrāṇi yaṣṭi-cakrādīni | vāditrāṇi veṇu-śaṅkhādīni | sthānāni vṛndāvana-mathurādīni | cihnāni padāṅkādīni | parivārā gopayādavādyāḥ | nirmalyāṇi gopī-candanādīni yathāyathaṃ tatra tatra jñeyāni | athoddīpaneṣu kālāś ca tadīya- janmāṣṭamyādayaḥ | tathā bhaktasya sva-yogyatā ca tad-uddīpanatvena dṛśyate | yathā-

tato rūpa-guṇaudārya- sampannā prāha keśavam |
uttarīyāntam ākṛṣya smayantī jāta-hṛc-chayā || [BhP 10.42.9]

spaṣṭam | || 10.42 || śrī-śukaḥ || 155 ||

[156]

tathā tad-rasa-viśeṣeṣu śrī-bhagavad-aṅga-viśeṣā api uddīpana-vaiśiṣṭyaṃ bhajante | yathā-

śriyo nivāso yasyoraḥ pāna-pātraṃ mukhaṃ dṛśām |
bāhavo loka-pālānāṃ sāraṅgāṇāṃ padāmbujam || [BhP 1.11.27]

śriyaḥ preyasyāḥ | yāḥ sarveṣām eva priya-vargāṇāṃ dṛśaś cakṣūṃṣi tāsām | loka-pālānāṃ pālyānām | sāraṅgāṇāṃ sarveṣām api bhaktānāṃ nivāsa āśrayaḥ | yathāsvaṃ bhāvoddīpanatvāt |

|| 1.11 || śrī-sūtaḥ || 156 ||

[157]

kvacid virodhino'pi pratiyogi-mukhena tad-uddīpanā bhavanti | sūryādi-tāpā iva jalābhilāṣasya | yathā-

śrutvaitad bhagavān rāmo vipakṣīya-nṛpodyamam |
kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalaha-śaṅkitaḥ ||

balena mahatā sārdhaṃ bhrātṛ-sneha-pariplutaḥ | [BhP 10.53.20-21] ity ādi |

evaṃ vātsalyādau śrī-kṛṣṇasya dhūli-paṅka-krīḍādi-kṛta-mālinyādayo'pi jñeyāḥ | kānta-bhāvādau vṛddhādi-prātikūlyādayo'pi yadā ca te bhayānakādi-gauṇa-rasa-saptakaṃ janayanti tadāpi pañca-vidha-mukhya-prīti- rasa-poṣakatām eva prapadyante | yathoktaṃ bhakti-rasāmṛta-sindhau-

amī pañcaiva śāntādyā harer bhakti-rasā matāḥ | eṣu hāsyādayaḥ prāyo bibhrati vyabhicāritām || [BRS 4.7.14] iti |

|| 10.53 || śrī-śukaḥ || 157 ||

[158]

tad evam uddīpanā uddiṣṭāḥ | eṣu ca śrī-vṛndāvana-sambandhinas tu prakṛṣṭāḥ | aho yatra sarveṣām eva parama-prīty-ekāspadasya śrī- kṛṣṇasyāpi parama-prīty-āspadatvaṃ śrūyate-vṛndāvanaṃ govardhanam [BhP 10.11.16] ity ādau, ślāghitaṃ ca svayam eva aho amī deva-varāmarārcitam [BhP 10.15.5] ity ādibhiḥ |

tathā tadīya-parama-bhaktaiś ca tad bhūri-bhāgyam iha janma [BhP 10.14.34] ity ādinā, āsām aho caraṇa-reṇu-juṣām [BhP 10.47.61] ity ādinā, vṛndāvanaṃ sakhi bhuvo vitanoti kīrtiṃ [BhP 10.21.10] ity ādinā ca | ataeva śrī-kṛṣṇasyāpi tatrasthāḥ prakāśā līlāś ca parama-varīyāṃsaḥ | yathā trailokya-saṃmohana- tantre tadīya-śrīmad-aṣṭādaśākṣara-prastāve-

santi tasya mahā-bhāgā avatārāḥ sahasraśaḥ | teṣāṃ madhye'vatārāṇāṃ bālatvam atidurlabham || iti |

bālyaṃ ca ṣoḍaśa-varṣa-paryantam iti prasiddham | tathā hari-līlā-ṭīkāyām udāhṛtā smṛtiḥ-

garbhastha-sadṛśo jñeya āṣṭamād vatsarāc chiśuḥ | bālaś cāṣoḍaśād varṣāt paugaṇḍaś ceti procyate || iti |

anyatra ca ślāghitam-
nandaḥ kim akarod brahman śreya evaṃ mahodayam |
yaśodā ca mahā-bhāgā papau yasyāḥ stanaṃ hariḥ || (page 87)

pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam |
gāyanty adyāpi kavayo yal loka-śamalāpaham || [BhP 10.8.46-47]

ataeva ekādaśe sarva-śrī-kṛṣṇa-carita-kathānte sāmānyataḥ śrī-kṛṣṇa- caritasya bhakty-uddīpanatvam uktvā vaiśiṣṭya-vivakṣayā bālya-caritasya pṛthag-uktiḥ --

itthaṃ harer bhagavato rucirāvatāra- vīryāṇi bāla-caritāni ca śantamāni | anyatra ceha ca śrutāni gṛṇan manuṣyo bhaktiṃ parāṃ paramahaṃsa-gatau labheta || [BhP 11.31.28] iti |

so'yaṃ ca tat-prakāśa-līlānām utkarṣo bahu-vidhaḥ | aiśvarya-gatas tāvat satya-jñānānantānanda-mātraika-rasa-mūrti-brahmāṇḍa-koṭīśvara- darśanādau | kāruṇya-gataś ca pūtanāyām api sākṣān mātṛ-gati-dāne, mādhurya-gatas tu tāv aṅghri-yugmam anukṛṣya sarīsṛpantau [BhP 10.8.22] ity ādau, vatsān muñcan kvacid asamaye [BhP 10.8.29] ity ādau, gopībhiḥ stobhito'nṛtyat [BhP 10.11.7] ity ādau, kvacid vādayato veṇum [BhP 10.11.39] ity ādau, kvacid vināśāya mano dadhad vrajāt [BhP 10.21.1] ity ādau, kvacid gāyati gāyatsu [BhP 10.15.10] ity ādau, taṃ go-rajaś churita-kuntala-baddha- barha- [BhP 10.15.42] ity ādau, kṛṣṇasya nṛtyataḥ kecid [BhP 10.18.10] ity ādau, dhenavo manda-gāminyaḥ [BhP 10.20.26] ity ādau, akṣaṇvatāṃ phalam [BhP 10.21.7] ity ādau, śyāmaṃ hiraṇya-paridhim [BhP 10.23.22] ity ādau, bhagavān api tā rātrīḥ [BhP 10.29.1] ity ādau, vāma-bāhu-kṛta-vāma-kapolaḥ [BhP 10.35.2] ity ādau ca | kiṃ bahunā sarvatraiva sahṛdayaiḥ sarva evāvagantavyaḥ |

atha anubhāvās tu citta-stha-bhāvānām avabodhakāḥ | [BRS 2.2.1] | te dvividhāḥ - udbhāsvarākhyāḥ sāttvikākhyāś ca | tatra bhāvajā api bahiś- ceṣṭā-prāya-sādhyā udbhāsvarāḥ | te coktāḥ -

nṛtyaṃ viluṭhitaṃ gītaṃ krośanaṃ tanu-moṭanam | huṅkāro jṛmbhaṇaṃ śvāsa-bhūmā lokānapekṣitā | lālā-sravo'ṭṭahāsaś ca ghūrṇā-hikkādayo'pi ca || [BRS 2.2.2] iti |

atha sāttvikāḥ antar-vikāraika-janyāḥ | yatrāntar-vikāro'pi tad-aṃśa iti bhāvatvam api teṣāṃ manyante | tatra-

te stambha-sveda-romāñcāḥ svara-bhedo'tha vepathuḥ |
vaivarṇyam aśru pralaya ity aṣṭau sāttvikāḥ smṛtāḥ ||[BRS 2.3.16]

eṣu pralayo naṣṭa-ceṣṭatā | bhagavat-prīti-hetuka-pralaye ca bahiś-ceṣṭā- nāśaḥ | naa tv antar-bhagavat-sphūrty-āder api | yathoktaṃ śrīmad-uddhavam uddiśya-

sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghri-sudhayā bhṛśam | tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ || [BhP 3.2.4] ity ādinā |
śanakair bhagaval-lokān nṛlokaṃ punar āgataḥ || [BhP 3.2.6] ity antena |

yathā gāruḍe- jāgrat-svapna-susupteṣu yoga-sthasya ca yoginaḥ | yā kācin manaso vṛttiḥ sā bhaved acyutāśrayaḥ || iti |

ataeva tadānīṃ tat-tad-rasānām āsvāda-bheda-sphūrtir apy avagantavyā |

atha sañcāriṇaḥ | ye vyabhicāriṇaś ca bhaṇyante | sañcārayanti bhāvasya gatiṃ [BRS 2.4.2] iti (page 88) viśeṣeṇābhimukhyena caranti sthāyinaṃ prati [BRS 2.4.1] iti ca nirukteḥ | te ca trayastriṃśat -

nirvedo'tha viṣādo dainyaṃ glāni-śramau ca mada-garvau |
śaṅkā-trāsāvegā unmādāpasmṛtī tathā vyādhiḥ ||

moho mṛtir ālasyaṃ jāḍyaṃ vrīḍāvahitthā ca |
smṛtir atha vitarka-cintā-mati-dhṛtayo harṣa utsukatvaṃ ca ||

augryam arṣāsūyāś cāpalyaṃ caiva nidrā ca |
suptir bodha itīme bhāvā vyabhicāriṇaḥ samākhyātāḥ || [BRS 2.4.4-6]

eṣāṃ lakṣaṇam ujjvale darśanīyam | eṣu trāsaḥ kṛṣṇa-vatsalādiṣu bhayānakādi-darśanāt | tad-arthaṃ tat-saṅgati-hāni-tarkeṇātmārthaṃ ca bhavati | nidrā tac-cintayā śūnya-cittatvena tat-saṅgaty-ānanda-vyāptyā ca bhavati | śramaḥ paramānanda-maya-tad-arthāyāsa-tādātmyāpattau bhavati | ālasyaṃ tādṛśa-śrama-hetukaṃ kṛṣṇetara-sambandhi-kriyā-viṣayakaṃ bhavati | bodhaś ca tad-darśanādi-vāsanāyāḥ svayam udbodhena bhavatīty ādikaṃ jñeyam | kiṃ ca nirvedādīnāṃ cāmīṣāṃ laukika-guṇa-maya- bhāvāyamānānām api vastuto guṇātītatvam eva tādṛśa-bhagavat-prīty- adhiṣṭhānatvāt | athaitat-saṃvalanātmako bhagavat-prītimayo raso'pi vyañjita eva-

smarantaḥ smārayantaś ca mitho 'ghaugha-haraṃ harim |
bhaktyā sañjātayā bhaktyā bibhraty utpulakāṃ tanum ||

kvacid rudanty acyuta-cintayā kvacid dhasanti nandanti vadanty alaukikāḥ | nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ || [BhP 11.3.31-32] ity anena |

atra harir ālambano vibhāvaḥ | smaraṇam uddīpanaḥ | smāraṇādika udbhāsvarākhyo'nubhāvaḥ | pulakaḥ sāttvikaḥ | cintādayaḥ sañcāriṇaḥ | saṃjātayā bhaktyeti sthāyī | bhavanti tūṣṇīṃ param etya nirvṛtā iti tat- saṃvalanam | paraṃ parama-rasātmakaṃ vastv ity arthaḥ | eṣa ca bhagavat- prīti-maya-rasaḥ pañcadhā prīter bheda-pañcakena | te ca jñāna-bhakti-maya- bhakti-maya-vatsala-maitrī-mayojjvalākhyāḥ krameṇa jñeyāḥ |

eteṣāṃ ca sthāyināṃ bhāvāntarāśrayatvāt niyatādhāratvāc ca mukhyatvam | tat-prīti-sambandhenaiva bhāgavata-rasāntaḥ-pātāt pañca-vidheṣu priyeṣu kādācitkodbhavatvenāniyatādhāratvāc ca gauṇatā | tatas tadīya-rasānām api gauṇatā | tatra mukhyāḥ madhureṇa samāpayet iti nyāyena gauṇa-rasānāṃ rasābhāsānām apy upari vivaraṇīyāḥ |

gauṇāḥ samprati vivriyante | yeṣu vismayādayo vibhāva-vaiśiṣṭya-vaśena svayaṃ tat-prīty-utthā api tat-prītim ātma-sātkṛtya vardhamānāḥ sthāyitāṃ prapadyante | te ca-

adbhuto hāsya-vīrau ca raudro bhīṣaṇa ity api |
bībhatsaḥ karuṇaś ceti gauṇāḥ sapta rasāḥ smṛtāḥ ||

tatra tat-prītimayo'yam adbhuto rasaḥ | yatrālambano lokottarākasmika- kriyādimattvena vismaya-viṣayaḥ śrī-kṛṣṇaḥ | tad-ādhāras tat-priyaś ca | uddīpanās tādṛśa-tac-ceṣṭāḥ | (page 89) anubhāvāḥ netra-vistārādyāḥ | vyabhicāriṇaś cāvega-harṣajādy-ādyāḥ | sthāyī tat-prītimayo vismayaḥ | tad- udāharaṇaṃ ca-

citraṃ bataitad ekena vapuṣā yugapat pṛthak |
gṛheṣu dvy-aṣṭa-sāhasraṃ striya eka udāvahat || [BhP 10.69.2] ity ādikaṃ

jñeyam |

atha tan-mayo hāsyo rasaḥ | tatrālambanaś ceṣṭā-vāg-veṣa-vaikṛtya- viśeṣavattvena tat-prīti-maya-hāsa-viṣayaḥ śrī-kṛṣṇaḥ | tad-ādhāras tat- priyaś ca | tathā yadi tad-viśeṣavattvenaiva tat-priyāpriyau ca tat-prītimaya- hāsa-viṣayau bhavatas tadāpi tat-kāraṇasya prīter viṣayaḥ śrī-kṛṣṇa iti sa eva mūlam ālambanam | hāsyasyāpi tad-viśiṣṭatvenaiva pravṛttes tu sutarām eva | ataḥ kevalasya hāsāṃśasya viṣayatvena vikṛta-tat-priyāpriyau bahiraṅgāv evāvalambanāv iti | evaṃ dāna-yuddha-vīra-rasādiṣv api jñeyam | uddīpanās tu taj-janakasya ceṣṭāvāg-veṣa-vaikṛtādayaḥ | anubhāvāś ca nāsauṣṭha- gaṇḍaki-spandanādayaḥ | vyabhicāriṇo harṣālasyāvahitthādayaḥ | sthāyī ca tat-prītimayo hāsaḥ | sa ca sva-viṣayānumodanātmakas tad-utprāsātmako vā ceto-vikāśaḥ | tatas tad-ātmakatvena viṣayo'py asyāsti | tasyodāharaṇe'numodanātmako yathā -- vatsān muñcan kvacid asamaye krośa-sañjāta-hāsaḥ [BhP 10.8.29] ity ādi, hastāgrāhye racayati vidhiṃ [BhP 10.8.30] iti, evaṃ dhārṣṭyāny uśati kurute [BhP 10.8.31] ity ādi itthaṃ strībhiḥ sabhana-nayana-śrī-mukhālokinībhir vyākhyātārthā prahasitamukhī na hy upālabdhum aicchat ity antam | vyākhyātas tadīya-cāpalya-lakṣaṇo'rtho yasyai sā |

|| 10.8 || śrī-śukaḥ || 158 ||

[159]

utprāsātmako yathā-

tāsāṃ vāsāṃsy upādāya nīpam āruhya satvaraḥ |
hasadbhiḥ prahasan bālaiḥ parihāsam uvāca ha || [BhP 10.22.9]

spaṣṭam | || 10.22 || śrī-śukaḥ || 159 ||

[160]

yathā ca-
katthanaṃ tad upākarṇya pauṇḍrakasyālpa-medhasaḥ |
ugrasenādayaḥ sabhyā uccakair jahasus tadā || [BhP 10.66.7]

spaṣṭam | || 10.66 || śrī-śukaḥ || 160 ||

[161]

atha tat-prīti-mayo vīra-rasaḥ | tatra vīra-rasaś caturdhā dharma-dayā-dāna- yuddhātmakatvenotsāhasya sthāyinaś cāturvidhyāt | tatra dharma-vīra-rasaḥ | tatrālambano dharma-cikīrṣātiśaya-lakṣaṇasya dharmotsāhasya viṣayābhāvāt prītimayatvenaiva labdho viṣayaḥ śrī-kṛṣṇaḥ | tad-ādhāras tad-bhaktaś ca | uddīpanāḥ sac-chāstra-śravaṇādayaḥ | anubhāvā vinaya-śraddhādayaḥ | vyabhicāriṇo mati-smṛty-ādayaḥ | sthāyī tat-prītimayo dharmotsāhaḥ | tad- udāharaṇaṃ ca-

kratu-rājena govinda rājasūyena pāvanīḥ |
yakṣye vibhūtīr bhavatas tat sampādaya naḥ prabho || [BhP 10.72.3] ity

ādikam |

atha tan-mayo dayā-vīra-rasaḥ | atrālambanas tat-prīti-jātayā tadīyatāvagata- sarva-bhūta-viṣayaka-dayayātma-vyayenāpi santarpyamāṇa-dīna-veṣāc channa-nija-rūpaḥ śrī-kṛṣṇaḥ | tādṛśa-dayādhāro bhaktaḥ | pitrādīnāṃ tādṛśī dayā tu vatsalādikam eva puṣṇāti karuṇaṃ vā | uddīpanās tad-ārti- vyañjanādayaḥ | anubhāvā āśvāsanokty-ādayaḥ | vyabhi-(page 90)-cāriṇaḥ autsukhya-mati-harṣādayaḥ | sthāyī tat-prīti-mayo dayotsāhaḥ | udāharaṇaṃ ca-

kṛcchra-prāpta-kuṭumbasya kṣut-tṛḍbhyāṃ jāta-vepathoḥ |
atithir brāhmaṇaḥ kāle bhoktu-kāmasya cāgamat ||

tasmai saṃvyabhajat so 'nnam ādṛtya śraddhayānvitaḥ | hariṃ sarvatra sampaśyan [BhP 9.21.5-6] ity ārabhya,

evaṃ (iti) prabhāṣya pānīyaṃ mriyamāṇaḥ pipāsayā pulkasāyādadād dhīro nisarga-karuṇo nṛpaḥ | tasya tribhuvanādhīśāḥ phaladāḥ phalam icchatām ātmānaṃ darśayāṃ cakrur māyā viṣṇu-vinirmitāḥ || [BhP 9.21.15] ity antam |

spaṣṭam |

|| 9.21 || śrī-śukaḥ || 161 ||

[162] atho tan-mayo dāna-vīra-rasaḥ | dvidhā cāyaṃ sampadyate | bahu-pradatvena samupasthita-durāpārtha-tyāgena ca | tatra prathamasyālambanam anya- sampradānake ca dāne dāna-dravyeṇa tat-tṛpter eva mukhyoddeśena tad- uddeśe paryavasānāt | tat-sampradānake tu spaṣṭa-tad-uddeśād ditsātiśaya- lakṣaṇasya dānotsāhasya viṣayaḥ śrī-kṛṣṇas tad-ādhāras tat-priyaś ca | anyaḥ sampradāna-vīra-rasas tu bahiraṅgaḥ | uddīpanāḥ sampradāna-vīkṣādyāḥ | anubhāvā vāñchādhika-dāna-smitādyāḥ | vyabhicāriṇo vitarkautsukya- harṣādyāḥ | sthāyī tat-prītimayo dānotsāhaḥ | udāharaṇaṃ ca -- nandas tv ātmaja utpanne jātāhlādo mahāmanāḥ [BhP 10.5.1] ity ādi | spaṣṭam |

|| 10.5 || śrī-śukaḥ || 162 ||

tathā,

evaṃ śaptaḥ sva-guruṇā satyān na calito mahān |
vāmanāya dadāv enām arcitvodaka-pūrvakam || [BhP 8.20.16]

etāṃ pṛthvīm |

|| 8.20 || śrī-śukaḥ || 163 ||

[164] atha dvitīyasyālambanaḥ | upasthita-durāpārtha-tyāgecchātiśaya-lakṣaṇasya tad-utsāhasya dharmotsāhavad eva viṣayaḥ śrī-kṛṣṇas tad-ādhāras tad- bhaktaś ca | uddīpanāḥ kṛṣṇālāpa-smitādayaḥ | anubhāvās tad-utkarṣa- varṇana-draḍhimādayaḥ | sañcāriṇo dhṛti-pracurāḥ | sthāyī tat-prīti-mayas tyāgotsāhaḥ | tad-udāharaṇam-sālokya-sārṣṭi-sārūpya- [BhP 3.29.13] ity ādikam eva |

atha tan-mayo yuddha-vīra-rasaḥ | tatra yoddhā tat-priyatamaḥ | tasyaiva tat- prīti-maya-yuddhotsāhāt | pratiyoddhā tu krīḍā-yuddhe śrī-kṛṣṇo vā tat- puras tasyaiva mitra-viśeṣo vā | sākṣād yuddhe punas tat-pratipakṣaḥ | tatra śrī-kṛṣṇa-pratiyoddhṛkatve tat-prītimaya-yuyutsātiśaya-lakṣaṇa-tad-utsāha- viṣayatayā tasyaivālambanatvaṃ sarvathā siddham | itara-pratiyoddhṛkatve'pi hāsya-rasavat tat-prītimayatvena mūlam ālambanatvaṃ tasyaiva | tat- pratipakṣas tu yuyutsāṃśa-mātrasya bahiraṅga ālambanaḥ | tatra yoddhṛ- pratiyoddhārau mitra-viśeṣāvādhāratva-viṣayatvābhyām ālambanāv iti | uddīpanāḥ pratiyoddhṛka-smitādayaḥ | anubhāvāḥ yoddhṛka-smitādayaḥ | vyabhicāriṇo garvāvegādayaḥ | sthāyī tat-prīti-mayo yoddhotsāhaḥ | udāharaṇaṃ ca trividha-pratiyoddhṛ-krameṇa-

bhrāmaṇair laṅghanaiḥ kṣepair āsphoṭana-vikarṣaṇaiḥ |
cikrīḍatur niyuddhena kāka-pakṣa-dharau kvacit || [BhP 10.18.12]

kāka-pakṣaś cūḍā-karaṇāt prāktanāḥ keśāḥ | tad-dhāriṇau rāma-kṛṣṇau | niyuddhena bāhu-yuddhena tad-bhedair bhrāmaṇādibhiḥ | evam eva hari- vaṃśe- tathā gāṇḍīva-dhanvānaṃ (page 91) vikrīḍan madhusūdanaḥ | jigāya bharata-śreṣṭhaṃ kuntyāḥ pramukhato vibhuḥ || iti |

|| 10.18 || śrī-śukaḥ || 164 ||

[165]

tathā-

rāma-kṛṣṇādayo gopā nanṛtur yuyudhur jaguḥ || [BhP 10.18.12]

atra tad-agre pare'pi gopās taṃ santoṣayanto yuyudhur ity āgatam |

|| 10.18 || śrī-śukaḥ || 165 ||

[166]

tathā jarāsandha-vadhe-

sañcintyāri-vadhopāyaṃ bhīmasyāmogha-darśanaḥ |
darśayām āsa viṭapaṃ pāṭayann iva saṃjñayā ||

tad vijñāya mahā-sattvo bhīmaḥ praharatāṃ varaḥ |
gṛhītvā pādayoḥ śatruṃ pātayām āsa bhū-tale || [BhP 10.72.41-42]

spaṣṭam |

|| 10.72 || śrī-śukaḥ || 166 ||

[167]

atha tat-prītimayo raudra-rasaḥ | tatrālambanas tat-prīti-maya-krodhasya viṣayaḥ śrī-kṛṣṇas tad-ādhāras tat-priya-janaś ca | tasya viṣayaś cet tad-dhitas tad-ahitaḥ svāhito vā bhavati tad-ādi pūrvavat tat-prīter viṣayatvena tasyaiva mūlam ālambanatvam | anye tu krodhāṃśa-mātrasya bahiraṅgālambanāḥ | tatra pramādādinā śrī-kṛṣṇāt sakhyā atyāhite sakhyāḥ krodha-viṣayaḥ śrī- kṛṣṇaḥ | tena badhvādīnām avagate saṅgame vṛddhādīnāṃ ca sa eva | atha tad-dhitaś ca pramādena tad-anavekṣaṇād anyasya krodha-viṣayaḥ syāt | tad- ahito daityādiḥ | svāhitas tu svasya tat-sambandha-bādhakaḥ |

athoddīpanāḥ krodha-viṣayasyāvajñādayaḥ | anubhāvāḥ hasta-niṣpeṣādayaḥ | vyabhicāriṇa āvegādayaḥ | sthāyī tat-prītimayaḥ krodhaḥ | vṛddhāyās tat- prītimayaḥ krodhaḥ | vṛddhayās tat-prītimayatvaṃ vraja-janatvāt tadāpi svābhāvikyāḥ prīter antarbhāva-mātreṇa anveṣāṃ tad-vikāratvena | tac ca tasyaiva maṅgala-kāmanā-prāyatayā | tatra pūrveṣāṃ trayāṇām udāharaṇam anyatrānveṣyam | uttarayor dvayos tu yathā-

tataḥ pāṇḍu-sutāḥ kruddhā matsya-kaikaya-sṛñjayāḥ |
udāyudhāḥ samuttasthuḥ śiśupāla-jighāṃsavaḥ || [BhP 10.74.41]

spaṣṭam |

|| 10.74 || śrī-śukaḥ || 167 ||

[168]

tathā-

maitad-vidhasyākaruṇasya nāma bhūd;
akrūra ity etad atīva dāruṇaḥ |
yo 'sāv anāśvāsya su-duḥkhitaṃ janaṃ
priyāt priyaṃ neṣyati pāram adhvanaḥ || [BhP 10.39.26]

spaṣṭam | || 10.39 || śrī-gopyaḥ || 168 ||

[169]

atha tat-prītimayo bhayānaka-rasaḥ | tatrālambanaś cikīrṣita-tat-pīḍanād dāruṇāt yat tadīya-prīti-mayaṃ bhayaṃ tasya viṣayaś śrī-kṛṣṇaḥ | tad- ādhāras tat-priya-janaś ca | kiṃ ca svasya tad-vicchedaṃ kurvāṇād yat tādṛśaṃ bhayaṃ yac ca svāparādha-kadarthitān śrī-kṛṣṇād eva vā syāt tasya tasya sva- viṣayakatve'pi pūrvavat prīiter viṣayatvāt śrī-kṛṣṇa eva mūlālambanaḥ | bhaya-hetus tūddīpana eva bhavet | vibhāvyate his ratyādir yatra [BhP 2.1.10] iti saptamy-arthatvasya pūrvatraiva vyāpteḥ | yeneti tṛtīyārthasya tūttaratraiva vyāpteś ca | sva-viṣayatve tu ya eva viṣayaḥ sa evādhāra iti bhayāṃśa-mātra- viṣayatvena pūrvavad bahiraṅga evālambano'sau | tad-ādhāratvena tv antaraṅgo'pi |

athoddīpanāḥ bhīṣaṇa-bhrū-kuṭyādyāḥ | anubhāvā mukha-śoṣādyāḥ | vyabhicāriṇaś cāpalyādyāḥ | sthāyī tat-prītimayaṃ bhayam | tad-udāharaṇaṃ ca- (page 92)

janma te mayy asau pāpo mā vidyān madhusūdana |
samudvije bhavad-dhetoḥ kaṃsād aham adhīra-dhīḥ || [BhP 10.3.29]

atra viṣayatvenaiva hetutvaṃ na tu kārakāntaratvena |

|| 10.3 || śrī-devakī śrī-bhagavantam || 169 ||

[170]

tathā śaṅkhacūḍa-daurātmye-

krośantaṃ kṛṣṇa rāmeti vilokya sva-parigraham || [BhP 10.34.27] iti |

spaṣṭam | || 10.34 || śrī-śukaḥ || 170 ||

[171]

ataḥ (atha) kṣamasvācyuta me rajo-bhuvo
hy ajānatas tvat-pṛthagīśa-māninaḥ |
ajāvalepāndhatamo'ndhacakṣuṣa
eṣo'nukampyo mayi nāthavān iti || [BhP 10.14.10]

spaṣṭam |

|| 10.14 || brahmā śrī-bhagavantam || 171 ||

[172]

atha tan-mayo bībhatsa-rasaḥ | atrāpi anya-jugupsāyās tat-prītimayatvena pūrvavat tat-prīti-viṣayatvāc chrī-kṛṣṇa eva mūlālambanaḥ | tad-ādhāras tat- priya-janaś ca | jugupsā-mātrāṃśasya viṣayo'nyas tu bahiraṅgālambanaḥ | uddīpanā anya-gatāmedhyatādayaḥ | anubhāvāḥ niṣṭhīvanādayaḥ | vyabhicāriṇo viṣādādayaḥ | sthāyī ca tat-prīti-mayī jugupsā | udāharaṇaṃ ca tvak-śmaśrū-roma-nakha-keśa-pinaddham [BhP 10.60.45] ity ādikam | śrī- rukmiṇī-vākyam eva |

atha tan-prīti-mayaḥ karuṇa-rasaḥ | tatrālambanaḥ kevala-bandhu-bhāva- maya-premṇāniṣṭhāptipadatāvedyatvena tat-prītimaya-karuṇā-viṣayaḥ śrī- kṛṣṇas tad-ādhāras tat-priyaś ca | uddīpanās tat-karma-guṇa-rūpādyāḥ | anubhāvā mukha-śoṣa-vilāpādyāḥ | vyabhicāriṇo jāḍya-nirvedādayaḥ | sthāyī ca tat-prīti-mayaḥ śokaḥ | udāharaṇaṃ ca-

antar hrade bhujagabhogaparītam ārāt
kṛṣṇaṃ nirīham upalabhya jalāśayānte |
gopāṃś ca mūḍhadhiṣaṇān paritaḥ paśūṃś ca
saṅkrandataḥ paramakaśmalam āpur ārtāḥ || [BhP 10.16.19]

spaṣṭam |

|| 10.16 || śrī-śukaḥ || 172 ||

[173]

atha kṛṣṇa-prītimato janasya ca yady anyo'pi tat-kṛpā-hīno janaḥ śocanīyo bhavati tadā tatrāpi tan-maya eva karuṇaḥ syāt | yathā-

na te viduḥ svārtha-gatiṃ hi viṣṇuṃ
durāśayā ye bahir-artha-māninaḥ |
andhā yathāndhair upanīyamānās
te 'pīśa-tantryām uru-dāmni baddhāḥ || [BhP 7.5.31]

spaṣṭam |

|| 7.5 || śrī-prahlādo guru-putram || 173 ||

[174]

kiṃ ca, ta eva vismayādayo yadi śrī-kṛṣṇādhārā bhavanti ta eva tat-prīti- maya-citteṣu sañcaranti, tadāpi tat-prīti-mayādbhuta-rasādayo bhavanti | yathā - aho amī deva-varāmarārcitam [BhP 1.15.5] ity ādiṣu ajāta-prītīnāṃ tu tat-sambandhena ye vismayādayo bhāvās tadīya-ramāś ca dṛśyante te'tra tad-anukāriṇa eva jñeyāḥ |

atha rasānām ābhāsa-tāpatyādi-jñānāyāśraya-niyamaḥ parasparaṃ vyavahāro'py uddiśyate | tatra āśraya-niyamaḥ śrī-kṛṣṇa-sambandhānurūpa eva | yathā pitrādiṣu prākṛtasya vātsalyasyāśrayatvaṃ niyatam | tathā mukhyānāṃ pañcānāṃ mitho vyavahāras tad-āśrayāṇāṃ janānām iva sa ca kulīna-lokata evāvagantavyaḥ | tato yeṣāṃ yair militvā narma-vihārādau yathā saṅkocārhatā | tadīyānāṃ rasānāṃ tadīyai rasair api milane tathā tad- arhatā | yathā na, tathā (page 94) na yathollāsas tathollāsa iti | yathā tat- preyasyādīnāṃ tad-vatsalādibhis tad-ādikam |

atha guṇānāṃ saptānām api rasānāṃ teṣu mukhyeṣu pañcasu pratīpatvam udāsīnatvam anugāmitvaṃ ca yathāyuktam avagantavyam | yathā hāsyasya viyogātmakeṣu bhaktimayādiṣu caturṣu pratīpatvam | śānta udāsīnatvaṃ, anyatrānugāmitvam ity ādi |

atha gauṇānāṃ gauṇair api vaira-mādhyastha-maitrāṇi jñeyāni | yathā hāsyasya karuṇa-bhayānakau vairiṇau | vīrādayo madhyasthāḥ | adbhuto mitram ity ādi | evaṃ teṣu dvādaśasv api sthāyināṃ sañcāriṇām anubhāvānāṃ vibhāvānāṃ viṣayāntara-gata-bhāvādīnām api pratīpatvaudāsīnyānugāmitvāni vivecanīyāni | tad evaṃ sthite śrī-kṛṣṇa- sambandhiṣu janeṣu kāvyeṣu ca rasasyāyogya-rasāntarādi-saṅgatyā bādhyamānāsvādyatvam ābhāsatvam | yatra tu tat-saṅgatir bhaṅgi-viśeṣeṇa yogyasya sthāyina utkarṣāya bhavati tatra rasollāsa eva | kenāpy ayogyasyotkarṣe tu rasābhāsasyaivollāsa iti |

atha tatra mukhyasya mukhya-saṅgaty-ābhāsitvaṃ, yathā-

sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīd aviśeṣa ātmani | [BhP 1.10.21] iti |

nūnaṃ vrata-snāna-hutādineśvaraḥ samarcito hy asya gṛhīta-pāṇibhiḥ | pibanti yāḥ sakhy adharāmṛtaṃ muhur vraja-striyaḥ sammumuhur yad-āśayāḥ || [BhP 1.10.28] ity ādy-antam |

jñāna-vivekādi-prakāśenātra hi śānta evopakrāntaḥ | upasaṃhṛtaś cojjvalaḥ | tena cāsya vastalenaiva milane saṅkoca eveti parasparam ayogya- saṅgatyābhāsyate | atra samādhīyate cānyaiḥ | sa vai kila ity ādikam anyāsāṃ vākyam | nūnam ity ādikaṃ tv anyāsām | evaṃvidhā vadantīnām [BhP 1.10.31] ity ādi śrī-sūta-vākyaṃ ca sarvānandana-param eveti |

|| 1.10 || kauravendra-pura-striyaḥ || 174 ||

[175]

tathā-

athābhaje tvākhila-pūruṣottamaṃ
guṇālayaṃ padma-kareva lālasaḥ |
apy āvayor eka-pati-spṛdhoḥ kalir
na syāt kṛta-tvac-caraṇaika-tānayoḥ ||

jagaj-jananyāṃ jagad-īśa vaiśasaṃ syād eva yat-karmaṇi naḥ samīhitam karoṣi phalgv apy uru dīna-vatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā || [BhP 4.20.27-28] ity ādi |

atra dāsa-bhāvākhya-bhakti-mayasya prakṛtatvena yogyasya tad-ayogyojjvala- saṅgatyābhāsitatvam | tatra dāsa-bhāvas tat-prakaraṇa-siddha eva | ujjvala- saṅgatiś ca padma-kareva lālasa ity ādināvagamyate | atra samādhānaṃ ca | na khalv asya tadvat kānta-bhāva-vāsanā jātā kintu bhakti-vāsanaiva | dṛṣṭāntas tatra tasyā bhakty-aṃśa eva | tayā spardhā tu tat-parama- kṛponnaddhatvena vīrākhya-dāsatāṃ prāptasya nāyogyeti | anye tv evaṃ manyante | tat khalu tadīya-dīna-viṣayaka-kṛpā-sūcaka-sva-prema-vacana- vinoda-mātraṃ, na tu lakṣmī-spardhāvaham | karoṣi phalgv apy uru dīna- vatsalaḥ [BhP 4.20.28] iti svasmiṃs tucchatva-mananāt | evaṃ śrī-trivikrameṇa bali-śirasi caraṇe'rpite nemaṃ viriñco labhate prasādam [BhP 8.23.6] iti śrī- prahlāda-vākyam api dṛṣṭam | śrī-nṛsiṃha-kṛpāyāṃ svānukampāyām api -

kvāhaṃ rajaḥ-prabhava īśa tamo 'dhike 'smin
jātaḥ suretara-kule kva tavānukampā |
na brahmaṇo na tu bhavasya na vai ramāyā
yan me 'rpitaḥ śirasi padma-karaḥ prasādaḥ || [BhP 7.9.26]

atra brahmāder adhunā vidyamānasyāpi mamaiva śirasīty arthaḥ | ata ubhayatrāpi tat-tad-avatāra-samayāpekṣayaiva tādṛśa-prasādābhāvo vivakṣita iti jñeyam |

|| 4.20 || pṛthuḥ śrī-viṣṇum || 175 ||

(page 94)

[176]

tathā śrī-vasudevādīnām api pitrāditvena vātsalyasya tad-ayogya-bhakti- maya-saṅgaty-ābhāsitatvaṃ tatra tatra dṛśyate | tatra samādhānaṃ cāgre | atha baladevādāv ity ādau cintyam | manaso vṛttayo naḥy syuḥ [BhP 10.47.66] ity ādikāni śrī-vrajeśvarādi-vākyāni tu na tādṛśāni | abhiprāya-viśeṣeṇa vatsala-rasasyaiva puṣṭatayā sthāpayiṣyamāṇatvāt | tathā-

kim asmābhir anirvṛttaṃ deva-deva jagad-guro | bhavatā satya-kāmena yeṣāṃ vāso guror abhūt || [BhP 10.80.44] ity ādi |

atha sakhyamayasyaiśvarya-jñāna-saṃvalita-bhakti-maya- saṅgamenābhāsīkṛtiḥ | asya śrīdāma-viprasya sakhyaṃ hi kṛṣṇasyāsīt sakhā kaścit [BhP 10.80.6] ity ādinā, kathayañcakratuḥ [BhP 10.80.27] ity ādau, karau gṛhya parasparam ity anena ca prakṛtaṃ dṛśyate iti | atra ca samādhānaṃ śrī- baladevādivad eva cintyam |

|| 10.80 || śrī-śukaḥ || 176 ||

[177] tathā --

tvaṃ nyasta-daṇḍa-munibhir gaditānubhāva ātmātma-daś ca jagatām iti me vṛto 'si || [BhP 10.60.39] iti |

ātmā paramātmā | ātmado mokṣeṣu tat-tad-ātmāvirbhāva-prakāśakaḥ | atra kāntātvena yogya ujjvala ātmādi-śabda-vyañjita-tad-ayogya-śānta- saṅgamenābhāsyate | atra samādhīyate ca | asyāḥ svīyātvena kānta-bhāve dāsītvābhimānamayī bhaktir api yujyata eva pativratā-śiromaṇitvāt | yathoktaṃ tad-ādyā evoddiśya-dāsī-śatā api vibhor vidadhuḥ sma dāsyam [BhP 10.59.4] iti | śrī-rukmiṇyās tu lakṣmī-rūpatvenaiśvarya-svarūpa-jñāna- miśra-tādṛśa-bhakti-miśra-kānta-bhāvatvād atra tādṛśa-bhakti-mātra- poṣāya tādṛg apy uktaṃ yuktam iti |

|| 10.60 || śrī-rukmiṇī || 177 ||

[178]

atha tan-mādhurya-mātrānubhavamaya-kevala-kānta-bhāvānām api śrī- vraja-devīnāṃ na khalu gopikānandano bhavān [BhP 10.31.4] ity ādiṣu yā śāntādi-saṅgatir dṛśyate, sā tu purataḥ sopālambhādi-śleṣa-vāg bhaṅgi- mayatvena vyākhyāsyamānatvāt | pratyuta rasollāsāyaiva syāt | tathā baddhānyathā srajā kācit [BhP 10.30.23] ity ādau vātsalya-saṅgatiḥ saṅgaty- antareṇa vyākhyāsyate | tathā prakṛtojjvale rase rāsa-varṇane duḥsaha- preṣṭha-virahaḥ [BhP 10.29.10] ity ādikaṃ śrī-munīndra-vacanaṃ, tathā tad- anantaraṃ, kṛṣṇaṃ viduḥ paraṃ kāntam [BhP 10.29.12] ity ādike rāja- munīśvara-praśnottare ca mokṣa-prastāva-vyañjita-śānta-rasa-saṅgatyā rasābhāsatvam akurvann ity atra samādhānaṃ ca śrī-kṛṣṇa-sandarbhe tathaivāgre ca tātkālika-śrī-kṛṣṇa-prāpty-antarāya-nirāsa-mātram eva tat- prasaṅge darśitaṃ, na tv anyo mokṣa (page 95) ity ataś cintyam | tathā taṃ kācin netra-randhreṇa [BhP 10.32.8] ity ādau yogīvānanda-samplutā iti caivaṃ vyākhyāyate | yogīti klībaika-vacanaṃ, tac ca kriyā-viśeṣaṇam | lajjayā yadyaḸ manasi nidhāyaivopaguhyās te tathāpy atyantābhiniveśena yogi saṃyogi yathā syāt tad ivopaguhyās te ity arthaḥ | evam anyatrānyatrāpi yathā-yogaṃ samādheyam |

atha śrī-baladevādau viruddha-bhāvāvasthānaṃ caiva cintyam | yathaiva śrī- kṛṣṇas tad-bhakta-sukha-vyañjaka-nānā-līlārthe viruddhān api guṇān dhārayati na ca tair virudhyate acintya-śaktitvāt, tathā tal-līlādhikāriṇas te'pi | asti caiṣāṃ tad-yogyatā | yathā śrī-baladevasya jyeṣṭhatvād vatsalatvam | ekātmatvād bālyam ārabhya saha-vihāritvāc ca sakhyam | pāramaiśvarya-jñāna-sad-bhāvād bhaktitvam iti | tataḥ śrī-kṛṣṇasya yādṛśa- līlā-samayas tādṛśa eva bhāvas tad-vidhasyāvirbhavati | tato na virodho'pi | tataḥ śaṅkhacūḍa-vadha-prāktana-horikā-līlāyāṃ śrī-kṛṣṇena samaṃ yugmībhūya gānādikaṃ tad-dvārā dvārakātaḥ śrī-vraja-devīṣu sandeśaś ca nāsamañjasaḥ | evaṃ śrīmad-udbhavādīnām api vyākhyeyam |

atha mukhyasyāyogya-gauṇa-saṅgatyābhāsatvam-

devakī vasudevaś ca vijñāya jagad-īśvarau |
kṛta-saṃvandanau putrau sasvajāte na śaṅkitau || [BhP 10.44.51] ity ādiṣu

jñeyam |

atra śrī-kṛṣṇa-vibhāvita-bhayānaka-saṅgatyā tad-viṣayo vatsala ābhāsyate | atra samādhānaṃ ca prāktanam eva | atha gauṇasyāyogya-gauṇa-saṅgaty- ābhāsatvam | yathā kāliya-hṛdaya-praveśa-līlāyām-

tāṃs tathā kātarān vīkṣya bhagavān mādhavo balaḥ |
prahasya kiṃcin novāca prabhāvajño'nujasya saḥ || [BhP 10.16.16]

atra śrī-baladevasya aiśvarya-jñānavato'py ādhunika-sāmājika-bhaktasyeva vraja-janādhāraka-karuṇānubhava-mayaḥ karuṇo yogyaḥ | sa ca hāsa- saṅgatyābhāsyate | samādhānaṃ ca pūrvavan nānā-bhāvasyāpi tad-vidhasya tal-līlā-viśeṣa-rakṣā-samayānurūpa-bhāvodayāt | tad-vidhā hi tasya līlā- pravartaka-parikarā iti | hāsasya kāraṇaṃ prabhāva-jñānaṃ hi atra teṣāṃ prāṇa-rakṣārtham eva bhāvāntarāṇy atikramyoditam | tataś caivaṃ hi teṣāṃ jñānam abhūt | ayaṃ cetasya parama-preṣṭho marma-vettā ca hasati tadā nāsty eva kācic cinteti | punar api tad-arthaiva tasya ceṣṭā dṛṣṭā -

kṛṣṇaprāṇān nirviśato nandādīn vīkṣya taṃ hradam |
pratyaṣedhat sa bhagavān rāmaḥ kṛṣṇānubhāvavit || [BhP 10.16.22]

ity atra līlānte punaḥ śrī-kṛṣṇa-lābhe rāmaś cācyutam āliṅgya jahāsāsyānubhāva-vit [BhP 10.17.16] ity atra tu hāsaḥ śrī-kṛṣṇaṃ pratyupālambha-vyañjaka eva | śrī-rukmiṇī-haraṇa-līlādau tu bhrātṛ-sneha- pariplutatvaṃ varṇitam | tasmāt tad-iṣṭa-līlānurūpyān na vairūpyam iti tatra hāsyo'pi nāyogyaḥ | || 10.16 || śrī-śukaḥ || 178 ||

[179] atha sthāyi-bhāva-yogyatvaṃ prīti-lakṣaṇata eva pratipannam | tataḥ prīty- ābhāsatve'vagate rasābhāsatvam apy avagamyam | athāyogya-sañcāri-saṅgaty- ābhāsatvaṃ yathā-

sva-vacas tad ṛtaṃ kartum asmad-dṛg-gocaro bhavān |
yad ātthaikānta-bhaktān me nānantaḥ śrīr ajaḥ priyaḥ || [BhP 10.86.32]

atha bhaktir anantādi-helana-lakṣaṇa-garva-saṅgatyābhāsyate | tat- samādhānaṃ ca vyākhyāntareṇa | (page 96) tad yathā ekānta-bhaktān me mama anantaḥ savadhāmatvenāpi , śrīr jāyātvenāpi, ajaḥ putratvenāpi na priyaḥ | kintu te'py ekānta-bhakta-śreṣṭhatvenaiva mama preṣṭhā ity arthaḥ | tad etad yad āttha tat sva-vacaḥ ṛtaṃ satyaṃ kartṛ darśayituṃ bhavān asmad- dṛg-gocaro'bhūt | tad-anugāmitāṃśenaivāsmān praty api kṛpāṃ kṛtavān ity arthaḥ ||

|| 10.86 || maithilaḥ śrī-bhagavantam || 179 ||

[180]

tathā-

tayor itthaṃ bhagavati kṛṣṇe nanda-yaśodayoḥ |
vīkṣyānurāgaṃ paramaṃ nandam āhoddhavo mudā || [BhP 10.46.29]

itthaṃ tad-viyogaja-mahā-duḥkha-vyañjanāprakāreṇa | atra śrī-vrajeśvarayoḥ śrī-kṛṣṇa-viyoga-duḥkhānubhava-mayī śrīmad-uddhavasya bhaktis tad- ayogyena harṣyeṇābhāsyate | samādhānaṃ ca śrī-baladeva-hāsavad eva kāryam | teṣāṃ sāntvanārtham āgatasya tasāpi duḥkhābhivyaktir na yogyā | tatas tad-yogyas tadīyānurāga-mahima-camatkārajo harṣa eva tad-artham uditaḥ | anantaraṃ tathaiva sāntvitāś ca te iti |

|| 10.46 || śrī-śukaḥ || 180 ||

[181]

tathā-

ehi vīra gṛhaṃ yāmo na tvāṃ tyaktum ihotsahe |
tvayonmathita-cittāyāḥ prasīda puruṣarṣabha || [BhP 10.42.10]

atra nāyikāyāḥ sarveṣām agrata etādṛśaṃ cāpalyam atyayogyam | tat-saṅgatiś cojjvalam ābhāsayati | samādhānaṃ cāsyāḥ sāmānyatvād adoṣa iti |

|| 10.42 || sairindhrī bhagavantam || 181 ||

[182]

atra tava sutaḥ sati yadādhara-bimbe [BhP 10.35.14] ity ādike tu na tathā cāpalyaṃ mantavyam | teṣāṃ padyānāṃ yugalena yugalena pṛthak pṛthak saṃvāda-saṅgraha-rūpatvā | śrī-vrajeśvaī-sabhā-sthitāyāś cāsyāḥ sāmānyatas tan-mādhurya-varṇanam eva | tena ca sakrādīnām eva moha uktaḥ | na tu vrajati tena vayam [BhP 10.35.17] ity ādivat | vyomayān avanitā [BhP 10.35.3] ity ādivac ca svabhāvasya sajātīya-bhāvasya vā prakāśanam iti | evaṃ kunda-dāma [BhP 10.35.20] ity ādāv api jñeyam | tathā maivaṃ vibho'rhati bhavān [BhP 10.29.31] ity ādiṣu prakaṭa-tat-saṅga-prārthana- dainyādikam ayogyatvena pratītam api purataḥ śleṣeṇa niṣedhārthāditayā vyākhyāsyamānatvāt parama-rasāvahatvenaiva sthāpanīyam |

athāyogyānubhāva-saṅgaty-ābhāsatvaṃ yathā-

yadyapy asāv adharmeṇa māṃ badhnīyād anāgasam | tathāpy enaṃ na hiṃsiṣye bhītaṃ brahma-tanuṃ ripum || [BhP 8.20.12] ity ādi-dvayam |

atra śukratvaṃ ca nārtha-prayuktasyāpi adharmādi-śabda-prayogasya tatrāyogyatvād ābhāsyata eva bhakti-mayaḥ | samādhānaṃ ca tadānīṃ sākṣāt bhakter ajātatvāt śrī-trivikrama-pāda-sparśānantaram eva ca jātatvān na virodha iti |

|| 8.20 || śrī-baliḥ śukram || 182 ||

[183]

tathā jarāsandha-vadhaḥ kṛṣṇa-bhūry-arthāyopakalpate [BhP 10.71.10] iti | (page 97)

atrāyogyena sākṣān-nāmnā sambodhanena dāsya-maya ābhāsyate | vastutas tu tad-ādi-nāmnāṃ tat-parama-mahima-mayatvāt tan-maya-nāmnāṃ ca dāsādibhir api sākṣād-grahaṇa-darśanāt tad-adoṣa iti | yasya nāma mahad yaśaḥ [ŚvetU 4.19] iti śruteḥ |

|| 10.71 || uddhavaḥ śrī-bhagavantam || 183 ||

[184]

tathā satāṃ śuśrūṣaṇe jiṣṇuḥ kṛṣṇaḥ pādāvanejane [BhP 10.75.5] |

pādavanejane iti ṇij-antam | atra pāṇḍava-rāja-kṛta-tādṛśa-śrī-kṛṣṇa- niyogasyāyuktatvāt tasya bhakti-mayas tenābhāsyate | vastutas tu bāndhavāḥ paricaryāyāṃ tasyāsan prema-bandhanā [BhP 10.75.3] ity uktatvāt teṣu niyojyeṣu bāndhavāḥ svayam evāvartante, netare iva tan-niyuktā eva | tataḥ śrī-kṛṣṇasya tu sutarām eva svecchā-pravṛttiḥ | tena ca cintitam idam iti gamyate | sarvāṇi karmāṇy anyaiḥ setsyante | pādāvanejanam tu nānyaiḥ sābhimānatvāt | tataś ca mama bandhūnām eṣāṃ karma vigītāṅgaṃ syād iti mayivātrāgrahītavyam iti |

tad evaṃ tasyecchāyās tad-āśritair durlaṅghatvāt tad-balād eva tatra tasya pravṛttiḥ | evaṃ svayam eva nāradādi-pāda-prakṣālane'pi dṛṣṭam | taṃ prati ca svecchayaiva hi bhagavān brāhmaṇatvena bhaktatvena ca vyavaharati | tata eva kvacit putra mā khidaḥ [BhP 10.69.40] ity api vadatīti |

|| 10.75 || śrī-śukaḥ || 184 ||

[185]

tathā--

śrīdāmā nāma gopālo rāma-keśavayoḥ sakhā |
subala-stokakṛṣṇādyā gopāḥ premṇedam abruvan ||

rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa | ito 'vidūre su-mahad vanaṃ tālāli-saṅkulam || [BhP 10.15.21-22] ity ādi |

atrāyogyena bhaya-sthāna-gamana-niyogena sakhya-maya ābhāsyate | vastutas tu samāna-śīlatvena śrī-kṛṣṇasya vīrya-jñānāt tais tan-niyogo'pi nāyogyaḥ | pratyuta teṣāṃ tadvad vīra-svabhāvānāṃ tan-maya-prīti-poṣāyaiva bhavati-

sākaṃ kṛṣṇena sannaddho vihartuṃ vipinaṃ mahat | bahu-vyāla-mṛgākīrṇaṃ prāviśat para-vīra-hā || [BhP 10.58.14] ity arjuna-caritavat |

ataeva premṇeti mahā-sattva-duṣṭa-nivarhaṇeti coktam | anyatra ca asmān kim atra grasitā niviṣṭān; ayaṃ tathā ced bakavad vinaṅkṣyati [BhP 10.12.14] iti |

|| 10.15 || śrī-śukaḥ || 185 ||

[186]

evaṃ dvārakā-jala-vihāre na calasi [BhP 10.90.22] ity ādau vasudeva- nandanāṅghrim iti |

atrāyogyena śvaśura-nāma-grahaṇena svīyānāṃ kāntābhāva ābhāsyate | vastutas tu devasya paramārādhyasya śvaśurasya yo nandano mukhyaḥ putraḥ | asmat-patir ity arthaḥ | tasyāṅghriṃ vasu parama-dhana-svarūpam ity eva tan-manasi sthitam | tathāpi daivāt tan-nāmānukaraṇa-doṣa-samādhānaṃ conmatta-vacas-tvenopakrāntatvāt |

|| 10.90 || śrī-paṭṭa-mahiṣyaḥ || 186 ||

[187] tathā-

tam ātmajair dṛṣṭibhir antarātmanā
duranta-bhāvāḥ parirebhire patim |
niruddham apy āsravad ambu netrayor
vilajjatīnāṃ bhṛgu-varya vaiklavāt || [BhP 1.11.33]

(page 98) duranta-bhāvā udbhaṭa-bhāvā, ataeva niruddham apy āsravam | atrātmaja- dvārāliṅganena kānta-bhāva ābhāsyate | tad-dvārā tat-sambhogāyogyatvāt | samādhānaṃ ca prīti-sāmānya-paripoṣāyaiva tathācaritaṃ na tu kānta-bhāva- poṣāya | tat-poṣas tu dṛṣṭādi-dvāraiva | tasmān na doṣa iti |

|| 1.11 || śrī-sūtaḥ || 187 ||

[188]

athāyogya-vibhāva-saṅgatyābhāsatvam udāhriyate | tatrāyogyoddīpana- saṅgatyā yathā yad-arcitam [BhP 10.38.8] ity ādau, yad gopikānāṃ kuca- kuṅkumāṅkitam iti |

atrānena rahasya-līlā-cihnena dāsānusandhānāyogyena dāsya-bhāva-maya ābhāsyate | samādhānaṃ ca | atrāsya bhakti-mātra-sulabhatva- cintane'bhiniveśaḥ | na tu tādṛśa-līlā-viśeṣānusandhāne | yathoktaṃ ṭīkāyām-yad gopikānām iti prema-mātra-sulabhatvam ity etat | tato'nanusandhāyaiva tad-viśeṣaṃ bhakti-mātrodvalakatvena nirdiṣṭatvān na doṣa iti | evaṃ samarhaṇaṃ yatra [BhP 10.38.17] ity ādikaṃ vyākhyeyam |

|| 10.38 || akrūraḥ || 188 ||

[189]

evam ujjvale'pi putra-rūpasyoddīpanatvāyogyatā yaṃ vai muhur [BhP 10.55.40] ity ādau gamyā | tac cāgre samādhānaṃ vyākhyeyam |

athālmbanāyogyatāyāṃ tādṛśa-prīty-ādhārāyogyatayābhāsatve yajñapatnīnāṃ pulindī- hariṇy-ādinyāṃ tat-taj-jāti-rūpam ayogyam udāhāryam | atha tādṛśa-prīti-viṣayāyogyatvaṃ yathā-akṣaṇvatām [BhP 10.21.7] ity ādau vaktraṃ vrajeśa-sutayoḥ ity ādi |

atra yadyapi śrī-rāmo'pi śrī-kṛṣṇa-vyūhatvāt sa eva, tathāpi śrī- kṛṣṇatvābhāvāt tat-preyasī-bhāva-viśeṣāyogya eva | tatas tenātrojjvalam ābhāsyate | vastutas tv agre'vahitthā-garbheṇa vrajeśa-sutayor madhye anu paścāt veṇu-juṣṭaṃ yan-mukham ity ādi vyākhyānena rasotkarṣa eva sādhayitavyaḥ | evam eva ṭīkāyām api | rāmaḥ kṣapāsu bhagavān gopīnāṃ ratim āvahat [BhP 10.65.17] ity atra vyākhyātam-gopīnāṃ ratim iti śrī-kṛṣṇa- krīḍā-samaye'nutpannān nātibālānāṃ cānyāsām ity abhiyukta-prasiddhir iti |

|| 10.21 || śrī-vraja-devyaḥ || 189 ||

[190]

athāyogyasya viṣayāntara-gata-bhāvādikasya saṅgaty-ābhāsatvaṃ yathā devahūti-varṇane-kāmaḥ sa bhūyāt [BhP 3.22.16] ity ādau kṣipatīm iva śriyam iti |

atra devahūti-gatenedṛśa-varṇana-rūpeṇānubhāvena śrī-kardamasya bhaktir ābhāsyate | vastutas tu tena jagat-sampatti-rūpāṃ prākṛtīṃ śriyam evoddiśya tayoktam iti na doṣaḥ ||

|| 3.22 || śrī-kardamaḥ || 190 ||

[191]

tathā-

uvāsa tasyāṃ katicin mithilāyāṃ samā vibhuḥ |
mānitaḥ prīti-yuktena janakena mahātmanā |
tato 'śikṣad gadāṃ kāle dhārtarāṣṭraḥ suyodhanaḥ || [BhP 10.57.26]

vibhuḥ śrī-saṅkarṣaṇaḥ | mānita ity ādikaṃ ca tasyaiva viśeṣaṇam iti samādhānaṃ ca |

|| 10.57 || śrī-śukaḥ || 191 ||

[192]

evam agre ca kecid anye rasābhāsāḥ parihariṣyante | atha yad uktaṃ ayogya- saṅgatir api bhaṅgī-viśeṣeṇa yogyasya sthāyina utkarṣāya cet tadā rasollāsaḥ iti | tatra mukhya-saṅgatyā (page 99) mukhyasyollāso, yathā-aho bhāgyam
aho bhāgyam [BhP 10.14.32] ity ādau | atra brahmaṇā vraja-vāsi-prasaṅge jñāna-bhakti-bandhu-bhāvau bhāvitau | yogyaś cātra bandhu-bhāva eva bhāvayitum | tadīya-svābhāvika-tad-bhāvāsvāde saty anyasya virasatva- pratibhānāt | tathāpi tatra parama-brahma-pada-vyañjitāyā jñāna-bhakter ayogyāyā bhāvanā jñāna-bhakty-aṃśa-vāsita-sahṛdaya-camatkārāya tadīya- bhāgya-praśaṃsā-vaiśiṣṭya-śaṃsana-bhaṅgyā tam evotkarṣayituṃ pravartitety ullasaty eva rasaḥ | evam itthaṃ satāṃ brahma-sukhānubhūtyā [BhP 10.12.11] ity ādikam api vyākhyeyam | tathā-

bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhakta-vatsalaḥ |
paitṛ-ṣvasreyān smarati rāmaś cāmburuhekṣaṇaḥ || [BhP 10.49.9]

atra pitṛṣvasus tasyā aiśvarya-jñāna-mayī bhaktir ayogyā, vātsalyaṃ tu yogyam | tathāpi bhagavad-ādi-pada-vyañjita-tādṛśa-saṅgatir yāsīt | tām atikramya bhrātreya iti paitṛṣvaseyān iti | amburuhekṣaṇa iti cokti-bhaṅgyā vātsalyasyotkarṣe sati rasollāsaḥ |

|| 10.49 || śrī-kuntī || 192 ||

[193]

evaṃ śrī-rāghavendrasya kevala-mādhuryamaya-līlāyāṃ hanumataḥ kevala- tan-maya-dāsa-bhāvo'pi svarūpaiśvaryādi-jñāna-maya-tad-bhāva-saṅgatir nātir yogyāpi paścān mādhuryamaya eva paryavasāyitābhaṅgyā tasyaivokarṣāya jātet rasollāsa eva yojanīyaḥ | tatraiśvarya-mādhuryayor mahima-jñānaṃ tasyāha -- oṃ namo bhagavate uttamaślokāya [BhP 5.19.3] ity ādi |

[194]

atra bhagavata ity aiśvaram uttamaślokāyeti mādhuryaṃ darśitam | svarūpa- jñānam āha -- yat tad viśuddhānubhava-mātram ekam [BhP 5.19.4] ity ādi |

yat tat prasiddhaṃ śrī-rāmacandrasya durvāda-śyāmala-rūpam | atra prakāśaika-lakṣaṇa-vastunaḥ sūryādi-jyotiṣaḥ prakāśatvaṃ śauklādimattvam ity ādi dharmavat guṇa-rūpādi-lakṣaṇa-tat-svarūpa-dharmasyāpi tad- ātmakatva-dṛṣṭyā tan-mātratvam uktam | ya eva dharmaḥ svarūpa-śaktir iti bhagavat-sandarbhādau sthāpitam | ataevaikam api | tasyāś ca śakter māyātiriktatvam āha svatejasā dhvasta-guṇa-vyakvastham iti | svarūpa-śaktyā dūrībhūtā traiguṇyātmikā māyā śaktiryasmāt yat | ataḥ praśāntaṃ sarvopadrava-rahitam | anubhāva-mātratve hetuḥ pratyag-dṛśyād anyat | na cakṣuṣā paśyanta rūpam asya [KaṭhU 2.39], yam evaiṣa vṛṇute tena labhyas tasyaiṣā ātmā vivṛṇute tanuṃ svām [KaṭhU 1.2.23] iti śruteḥ | tat kutaḥ | anāma-rūpaṃ etās tisro devatā anena jīvenātmanānupraviśya nāma-rūpe vyākaravāṇī [Chā 6.3.2] iti prasiddha-prākṛta-nāma-rūpa-rahitam | tatra hetuḥ nirīham iti | ātma-śabdena hi śrutāv asyāṃ paramātmano jīvākhya- śakti-rūpo'ṃśa ucyate | aneneti (page 100) pṛthaktva-nirdeśāt | tad-rūpeṇa ca praveśo nāma devatā-śabda-vācya-tejo-vāri-mṛl-lakṣaṇopādhy-abhiniveśaḥ | sa ca tasya jīvasya tatrāhantādhyāsād eva bhavati | tato'ntaryāmi-rūpeṇa svayaṃ tatra sthitasyāpi tad-adhyāsābhāvād upādhikṛta-nāma-rūpa-rāhityaṃ yuktam evety arthaḥ | sarvathāhaṅkāra-rāhitye sati vyākara-vāṇīti- prayogasyānarhatvād iti bhāvaḥ |

[195]

nanu, śrī-rāma-rūpaṃ na sarvair eva pratīyate tatrāha sudhiyopalambhanam | śuddha-cittena svarūpatayivopalabhyata ity arthaḥ | nātaḥ paraṃ parama yad bhavataḥ svarūpam [BhP 3.9.3] ity ādi śrī-brahma-vākyāt | nanv evaṃbhūtasya martyeṣu prākaṭye kiṃ prayojanam | ucyate | gauṇe saty api prayojanāntare mukhyaṃ tu bhakteṣu līlā-mādhuryābhivyañjanam evety āha-

martyāvatāras tv iha martya-śikṣaṇaṃ
rakṣo-vadhāyaiva na kevalaṃ vibhoḥ |
kuto 'nyathā syād ramataḥ sva ātmanaḥ
sītā-kṛtāni vyasanānīśvarasya || [BhP 5.19.5]

tu-śabda āśaṅkā-nivṛtty-arthaḥ | martya-loke yo'vatāra āvirbhāvaḥ | sa tu sādhu-janodveja-kara-kṣobadhāyaiva kevalaṃ na bhavati kintu martya- śikṣaṇam api | martyeṣu śikṣaṇaṃ tad-artha-prakāśanaṃ yat tan-mayam api | tatra bahirmukheṣu viṣayāsaṅga-durvāratāprakāśanam ānuṣaṅgikam | uddeśyaṃ tu svabhakti-vāsaneṣu cittārdratā-kara-viraha-saṃyogamaya-nija- līlā-viśeṣa-mādhurya-prakāśanam | tatas tad-artham evety arthaḥ | anyathā yadi kevalaṃ tad-vadhāyaiva syāt tadā ātmanaḥ paramātmatvena paripūrṇasyeśvarasya sarvāntaryāmiṇaḥ sve sva-svarūpe tad-eka-rūpe vaikuṇṭhe ca ramamāṇasya sītā-kṛta-vyasanānīti kutaḥ syāt | manasaiva tad- vadhe śaktatvāt tad-vyasanā-sambhavāc ca | nija-mādhurya-prakāśana-pakṣe tu tat tat sambhavaty eveti bhāvaḥ |

[196]

atra kṛpā-rūpaṃ tādṛśa-līlā-rūpaṃ ca mādhuryam adhikaṃ ślāghitam | tatra śrī-sītā-viyoga-duḥkhaṃ ca līlā-mādhuryāntargatam eveti na doṣa ity api darśitam | tādṛśa-līlā ca na prākṛtavat kāmādi-saktatayā, kintu svajana- viśeṣa-viṣayaka-kṛpā-viśeṣeṇaivety āha-

na vai sa ātmātmavatāṃ suhṛttamaḥ
saktas tri-lokyāṃ bhagavān vāsudevaḥ |
na strī-kṛtaṃ kaśmalam aśnuvīta
na lakṣmaṇaṃ cāpi vihātum arhati || [BhP 5.19.6]

sa vai khalu trilokyāṃ na saktaḥ | tatra hetuḥ | ātmā paramātmā bhagavān paripūrṇaiśvaryādiḥ vāsudevaḥ sarvāśrayaś ceti | kintu ātmavatām ātmā svayam eva nāthatvena vidyate yeṣāṃ teṣāṃ sva-viṣayaka-mamatā-dhāriṇāṃ bhakta-viśeṣāṇām ity arthaḥ | teṣām eva suhṛttamaḥ | tasmād yathānyo strītva-hetukaṃ kaśmalaśnuvate tathā nāsāv aśnuvīta | atas tasyā ātmavattvenaiva tādṛśa-kaśmala-hetu-tat-prīti-viṣayatāpīti bhāvaḥ | tathā devadūta-samayātikrameṇa ātmavato'pi lakṣmaṇasya parityāgo yaḥ, sa khalu nātyantika ity āha, na lakṣmaṇam iti | vihātum api nārhati na śaknoti | anantaraṃ jhaṭity eva svarga-sthatayā svāgamanaṃ pratīkṣamāṇais tad- ādibhiḥ saha svadhiṣṇyārohāt | adhunāpi tena sītādibhiś ca sahaivāsmin (page 101) kiṃ-puruṣa-varṣe'py asmābhir dṛśyamānatvāt | tato maryādā- rakṣārtham eva kiñcit tat-tad-anukaraṇam iti bhāvaḥ |

[197]

pūrvārtham eva sthāpayituṃ bhakty-eka-kāraṇa-kāruṇya-pramukha-parama- mādhuryaṃ sarvordhvam āha dvābhyāṃ-

na janma nūnaṃ mahato na saubhagaṃ
na vāṅ na buddhir nākṛtis toṣa-hetuḥ |
tair yad visṛṣṭān api no vanaukasaś
cakāra sakhye bata lakṣmaṇāgrajaḥ || [BhP 5.19.7]

mahataḥ puruṣāj janma | saubhagaṃ saundaryam | ākṛtir jātiḥ | yad yasmāt | tair janmādibhir visṛṣṭān tyaktān asmān tadīya-parama-bhakta-śrī- sītānveṣaṇādi-bhakti-tuṣṭatvena batāho lakṣmaṇasya sarva-sad-guṇa-lakṣma- lakṣitasya sumitrānandanasyāgrajo'pi sakhitve kṛtavān dāsyāyogyān api saha- vihārādinā sakhīn iva kṛtavān ity arthaḥ | sugrīvam upalakṣya vā tathoktam |

[198]

tasmāt-

suro 'suro vāpy atha vānaro naraḥ

sarvātmanā yaḥ sukṛtajñam uttamam
bhajeta rāmaṃ manujākṛtiṃ hariṃ
ya uttarān anayat kosalān divam iti || [BhP 5.19.8]

pūrvaṃ svarūpa-jñāna-maya-bhaktyā manuja-kṛtāv eva parama-svarūpatvaṃ darśitavān | samprati mādhurya-jñāna-maya-bhaktyāpi viśiṣya tam evārādhayati manujākṛtiṃ harim iti | tatrāpi śrī-kapilādikaṃ vyāvartayati rāmam iti | uttamam asamordhva-guṇaṃ sukṛtajñaṃ svalpayāpi bhaktyā santuṣyantam iti |

|| 5.19 || śrī-hanūmān || 193-198 ||

[199]

tathā maivaṃ vibho'rhati [BhP 10.23.31] ity ādau preṣṭho bhavāṃs tanubhṛtāṃ kila bandhur ātmā [BhP 10.29.32] ity atrāpi narmālāpa-maya-śleṣam aṅgyā svīya-bhāvotkarṣeṇa rasollāsaḥ purato darśanīyaḥ | athāyogya-gauṇa- saṅgatyāpi mukhyasyollāso yathā tvak-śmaśru-roma-nakha-keśa- [BhP 10.60.45] ity ādikaṃ śrī-rukmiṇī-vākyam | atra pratīpatvenāyogyasyāpi bībhatsyasya saṅgatiḥ prakṛta-kṛṣṇa-viṣayaka-kānta-bhāva-praśaṃsā-kāri- vacana-bhaṅgyaiva kṛteti tad-utkarṣāyaiva jātā | tato rasollāsa eveti | tathānyatra-

etāḥ paraṃ strītvam apāstapeśalaṃ
nirasta-śaucaṃ bata sādhu kurvate |
yāsāṃ gṛhāt puṣkara-locanaḥ patir
na jātv apaity āhṛtibhir hṛdi spṛśan || [BhP 1.10.30]

strītvaṃ strī-jātiḥ | sā ca śrī-rukmiṇyādy-avara-taj-jāti-bhedatvenaivātra gṛhītā | apāsta-peśalatvādikaṃ hi taj-jāty-antarāśrayaṃ na tu rukmiṇyādyāśrayam | tābhis tāsām api sādhutva-karaṇāt | tataś cānyāṃ tat- tad-doṣa-yuktāṃ strī-jātim api ya nija-kīrty-ādinā śuddhāṃ kurvantīty arthaḥ | tāsāṃ tat-tad-doṣa-rahita-sarva-guṇālaṅkṛtatve tad-avarāsāṃ sādhutva-vidhāne ca hetum āha yāsām iti | svayaṃ tathāvidho'pi āhṛtibhiḥ preyasī-janocita-guṇa (page 102) -samāhārair yā eva hṛdi spṛśan manasyāsajjan yāsāṃ gṛhād api na jātv apaitīti | tasmād atrāpi bībhatsa- saṅgatiḥ pūrvavad vyākhyeyā |

|| 1.10 || kauravendra-pura-striyaḥ || 199||

[200]

atha gauṇeṣv ayogya-mukhyānāṃ saṅgatāv api pūrva-rītyā rasollāso, yathā-

gopyo 'nuraktamanaso bhagavaty anante
tatsauhṛdasmitavilokagiraḥ smarantyaḥ |
graste 'hinā priyatame bhṛśaduḥkhataptāḥ
śūnyaṃ priyavyatihṛtaṃ dadṛśus trilokam || [BhP 10.16.20]

atra gauṇaḥ karuṇa-rasa eva yogyaḥ | tatra sva-pratīpe sambhogākhya ujjvalas tv ayogyaḥ | tathāpi tatra smita-vilokādi-rūpa-tat-saṅgatiḥ smaryamāṇa- mātratvena tat-tad-bhāvābhivyañjana-bhaṅgyā śokam utkarṣayati | tato rasollāsa eveti |

|| 10.60 || śrī-śukaḥ || 200 ||

[201]

atha mukhyeṣv ayogya-sañcāri-saṅgatāv api yathā tā vāryamānā patibhiḥ [BhP 10.29.8] ity ādi |

atha ca teṣām agre tādṛśaṃ cāpalyam ayogyam api tadānīṃ mohātirekābhivyañjanā-bhaṅgyā mahābhāvākhyaṃ sarvānusandhāna-rahitaṃ kānta-bhāvasya utkarṣam eva gamayāmāsa | tata ullasaty eva rasa iti |

|| 10.29 || śrī-śukaḥ || 201 ||

[202]

evam udāharaṇāntarāṇy apy unneyāni | atha yad uktam ayogyasyotkarṣe tu rasābhāsatvasyaiva ullāsa iti tatrodāharaṇam - yuvāṃ na naḥ sutau sākṣāt pradhāna-puruṣeśvarau [BhP 10.65.18] iti |

atra pitṛ-bhāvenābhivyaktasya śrī-vasudevasya eva yogyaṃ vātsalyam atikramya saṅgatā bhaktir na rasatvāyopapadyate iti | samādhānaṃ ca pūrvānusāreṇa śrī-baladeva-vad eva yojanīyam | rasābhāsa-prasaṅge samādhānāni caitāni teṣv eva nirdoṣeṣu kriyante | tad-itareṣu tu na tad- artham anugṛhyate | tasmāt sarvathā parihāryas tat-prasaṅgaḥ | yogyena yogya-saṅgatyā rasollāsasyodāharaṇāni tu svayam uhyāni |

|| 10.65 || śrī-vasudevaḥ || 202 ||

[203] atha tat-prīti-viśeṣa-mayā rasāḥ prakartavyāḥ | tatra śāntāpara-nāmā jñāna- bhakti-mayo rasaḥ | tatrālambanaḥ para-brahmatvena sphuran jñāna-bhakti- viṣayaś caturbhujādi-rūpaḥ śrī-bhagavān | tad-ādhārā bhagaval-līlā-gata- mahā-jñāni-bhaktāś ca | tatra bhagavān evaṃ tadaiva bhagavān aravinda- nābhaḥ [BhP 3.15.27] ity ādibhiḥ śrī-sanakādīnāṃ vaikuṇṭha-gamane darśitaḥ | jñāni-bhaktāś ca ātmārāmāś ca munayaḥ [BhP 1.7.10] ity ādinā varṇitāḥ | teṣu ca śrī-catuḥsanādyā (page 103) eva tādṛśāḥ | śrī- śukadevasya tu līlā-rasa-mādhuryākṛṣṭatayā śrī-bhāgavatābhiniveśād yatraiva śrīmad-bhāgavataṃ sarvottamatvam abhipraiti tatraiva gṛdhnunā bhavet |

athoddīpanāś ca tasya guṇa-kriyā-dravya-prāyāḥ tatra guṇāḥ | sac-cid- ānanda-sāndrāṅgatvaṃ, sadā svarūpa-samprāptatvaṃ, bhagavattvaṃ, paramātmatvaṃ, vidyā-śakti-pradhānatvaṃ, vibhutvaṃ, hatāri-mukti- dāyakatvaṃ, śānta-bhakta-priyatvaṃ, samatvaṃ, dāntatvaṃ, śāntatvaṃ, śucitvaṃ, adbhuta-rūpavattvam ity ādayaḥ | kriyāś ca bhakta-pālanādyāḥ | dravyāṇi ca mahopaniṣaj-jñāni-bhakta-pāda-rajas-tulasī-tadīya-sthānādīni |

athānubhāvāḥ | tat-tad-guṇādi-praśaṃsā para-brahma-paramātmādi- nāmoccāraṇaṃ brahma-sukhāvadhīraṇā-pūrvaka-bhagavad-unmukhatvam ity ādayaḥ | nāsāgra-nyasta-dṛṣṭitvāvadhūta-ceṣṭā-jñāna-mudrādi-pūrvaka- jṛmbhāṅga-moṭana-hari-nati-stuti-prabhṛtayaś ca | sāttvikāś ca prāyaḥ prākṛtā eva |

atha sañcāriṇaḥ | nirveda-dhṛti-harṣa-mati-smṛti-viṣādotsukatāvega- vitarkādyāḥ |

atha sthāyī jñāna-bhaktiḥ | sā ca-

yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ |
so 'dyaiva no nayana-mūlam ananta rāddhaḥ || [BhP 3.15.46] ity ādibhir

vyañjitā |

tan-maya-rasa-vyañjakaṃ ca tatraiva--

tasyāravinda-nayanasya padāravinda- kiñjalka-miśra-tulasī-makaranda-vāyuḥ | antar-gataḥ sva-vivareṇa cakāra teṣāṃ saṅkṣobham akṣara-juṣām api citta-tanvoḥ || [BhP 3.15.43] ity ādikam |

atrāravinda-nayana ālambanaḥ | vāyur uddīpanaḥ | tanu-saṅkṣobha-rūpa udbhāsvara-viśeṣaḥ sāttvika-viśeṣaś cānubhāvaḥ | citta-saṅkṣobha-rūpo harṣaḥ sañcārī | akṣara-juṣām apīti nirdeśa-viśiṣṭena tan-nirdeśena labdhā jñāna-bhaktiḥ sthāyī | tat-samūhasyaikatrānubhavena samarthanāt jñāna- bhakti-mayo rasa iti vivecanīyam |

atha bhakti-mayeṣu raseṣu āśraya-bhakti-mayo rasa udāhṛiyate | tatrālambanaḥ pālakatvena sphurann āśraya-bhakty-āśrayaḥ śrī-kṛṣṇas tadā dhārās tal-līlā-gata-parama-pālyāś ca |

atra śrī-kṛṣṇo'nyatratyeṣu śrīman-narākāratā-pradhānaḥ parameśvarākāraś ca | śrīmad-vraja-vāsiṣu tu para-madhura-parama-prabhāva-śrīman- narākāra eva |

atha te pālyā dvividhāḥ | sādhāraṇāḥ prapañca-kāryādhikṛtā bahiraṅgāḥ tadīya-caraṇa-cchāyaika-jīvanāś cāntarāṅgāḥ | tatra pūrveṣāṃ brahma- śivādayas tu bhakti-viśeṣa-sad-bhāvāt tad-antaraṅgā eva |

athottare trividhāḥ | sādhāraṇāḥ śrī-yadu-pura-vāsinaḥ | śrīmad-vraja-pura- vāsinaś ca | tatra prathame jarāsandha-baddha-rājādayo muni-viśeṣādayaś ca | uttara-varga-dvayaṃ śreṇī-janādikam | athoddīpaneṣu guṇāḥ | tatra parameśvarākārāvalambanānāṃ bhagavattvam avatārāvaī-bījatvam ātmārāmākarṣitvaṃ putanādīnām api tad-veśānukaraṇena mahā-bhakta- bhāva-dātṛtvaṃ paramātmatvam ananta-brahmāṇḍāśrayaika-roma- vivarāṃśatvam ity ādayo vakṣyamāṇa-miśrāḥ | śrīman- narākārāvalambanānāṃ kṛpāmbudhitvam āśrita-pālakatvam avicintya-mahā- śaktitvaṃ paramārādhyatvaṃ sarvajñatvaṃ sudṛḍha-vratatvaṃ samṛddhimattvaṃ kṣamā-śīlatvaṃ dākṣiṇyaṃ satyaṃ dākṣyaṃ sarva-śubhaṅkaratvaṃ dhārmikatvaṃ śāstra-cakṣuṣṭvaṃ bhakta-suhṛttvaṃ vadānyatvam ojaḥ kīrtiḥ tejaḥ saho balāni prema-vaśyatvādayaś ca |

atha jātayaḥ pūrveṣāṃ tat-tad-anukāritayā pratītā gopatvādayaḥ tat- smārakāḥ śyāmatvādayaś ca | uttareṣāṃ tat-tac-chreṣṭhatvenaiva pratītās te ubhaye |

atha kriyāḥ | pūrveṣāṃ sṛṣṭi-sthity-ādikṛto viśvarūpa-darśanādyāḥ vakṣyamāna-miśrāḥ | uttareṣāṃ para-pakṣa-nibarhaṇa-sva-pakṣa-pālana- sānugrahāvalokanādyāḥ |

atha dravyāṇi | tadīyāstra-vāditra-bhūṣaṇa-sthāna-padāṅka-bhaktādīni | tāni ca (page 104) pūrveṣām alaukikatayaiva spaṣṭāni | uttareṣāṃ caitānyevālaukikatve'pi laukikāyamānatayaiva darśita-prabhāvāni |

atha kālāś cobhayatra taj-janma-tad-vijayādisambandhita iti | athānubhāvāḥ | tat-sambandhenaiva vasatis tat-prabhāvādi-maya-guṇa-nāma-kīrtanam ity ādayaḥ | tathā pūrvoktā api | atha sañcāriṇaḥ | tatra yoge harṣa-garva- dhṛtayaḥ | ayoge klama-vyādhī | ubhayatra nirveda-śaṅkā-viṣāda-dainya- cintā-smṛti-vrīḍā-maty-ādayo mṛtiś ca | sā yoge'pi yathā śrī-bhīṣmāntima- carite - viśuddhayā dhāraṇaye [BhP 1.9.31] |

evaṃ tatra yudhi tu gagarajaḥ [BhP 1.9.34] ity ādau mama niśita-śarair vibhidyamānatvacī ity anenaiva svāparādha-dyotaka-vākye dainyam udāhāryam | śita-viśikha-hataḥ [BhP 1.9.38] ity ādike'pi |

|| 1.9 || śrī-sūtaḥ || 203 ||

[204]

atha sthāyī cāśraya-bhakty-ākhyaḥ | yathā -

bhavāya nas tvaṃ bhava viśva-bhāvana
tvam eva mātātha suhṛt-patiḥ pitā |
tvaṃ sad-gurur naḥ paramaṃ ca daivataṃ
yasyānuvṛttyā kṛtino babhūvima || [BhP 1.11.7]

atra vibhāvodbhāsvarānubhāva-vaiśiṣṭyenaaiva sāttvikādīnām api labdhatvāt tat-saṃvalana-camatkārātmka-rasodāharaṇam api jñeyam | yathoktam -

sad-bhāvaś ced vibhāvāder dvayor ekasya vā bhavet |
jhaṭity anya-samākṣepāt tadā doṣo na vidyate || [SāhD 3.17]

anya-samākṣepaś ca prakaraṇa-vaśād iti |

|| 1.11 || dvārakā-prajāḥ śrī-bhagavantam || 204 ||

[205]

āśraya-bhakti-mayo raso dvividhaḥ | ayogātmako yogātmakaś ca | ayogo dvividhaḥ | prathamāprāptir viyogaś ca | yogaś ca dvividhaḥ | krameṇa dvividhāyogānantarajaḥ siddhis tuṣṭiś ceti | tatra prathamā prāty-ātmakam ayogam āha-

iti māgadha-saṃruddhā bhavad-darśana-kāṅkṣiṇaḥ |
prapannāḥ pāda-mūlaṃ te dīnānāṃ śaṃ vidhīyatām || [BhP 10.70.31]

atra bhagavad-darśana-kāṅkṣiṇa ity anena tad-darśanāthaiva bandha- mumukṣāpi vijñāpitā | tataḥ sthāyī darśitaḥ | pāda-mūlam ālambanam | saṃrodhī virodha-mukhenoddīpanaḥ | prapattir udbhāsvaraḥ | autsukyaṃ dainyaṃ ca sañcāriṇau | tābhyāṃ sāttvikādayaś ca jñeyāḥ |

|| 10.60 || rāja-dūtaḥ śrī-bhagavantam || 205 ||

[206]

etad-anantaraṃ siddhy-ākhyaṃ yogaṃ teṣām evāha-

dadṛśus te ghana-śyāmaṃ pīta-kauśeya-vāsasam | śrīvatsāṅkaṃ catur-bāhuṃ [BhP 10.73.2-3] ity ārabhya-

pibanta iva cakṣurbhyāṃ lihanta iva jihvayā ||

jighranta iva nāsābhyāṃ rambhanta iva bāhubhiḥ |
praṇemur hata-pāpmāno mūrdhabhiḥ pādayor hareḥ ||

kṛṣṇa-sandarśanāhlāda- dhvasta-saṃrodhana-klamāḥ |
praśaśaṃsur hṛṣīkeśaṃ gīrbhiḥ prāñjalayo nṛpāḥ || [BhP 10.73.5-7]

pibanta ity ādāv iva śabda utprekṣāyām | tad-adbhuta-rūpa-darśanena cakṣuṣor atyanta-visphāraṇāt pibanta ivety uktam | evaṃ tadīya-madhura- gandha-jāta-caraṇāravinda-lehana-lobhāt punaḥ punar yā jṛmbhā jātā tal- liṅgena tac-caraṇāravindaṃ lihanta ivety uktam | ataeva jighranta iva nāsābhyām iti | nāsā-puṭa-phullatāliṅgena tasya sarvāṅgam eva yugapaj jighranta ivety uktam | tad-artham iva tad-vistāraṇaṃ kṛtam ity arthaḥ | tathāpi bhaktatvāt tac-caraṇasyaivāvale (page 105) hecchā yukteti tathā vyākhyātam | evam uttaratrāpi | paramāveśa-kṛta-bāhu-cālana-liṅgena tac- caraṇāravindaṃ śliṣyanta ivāpīti sarvathā tad-āveśa eva tātparyam |

|| 10.73 || śrī-śukaḥ || 206 ||

[207]

atha viyogaḥ | yarhy ambujākṣāpasasāra [BhP 1.11.9] ity ādau śrī-dvārakā-

prajā-vākye tāsāṃ prabhāvo vyaktaḥ | śrī-vraja-prajānāṃ ca yadupatir dvirada-rāja-vihāraḥ [BhP 10.35.25] ity ādau-mocayan vraja-gavāṃ dina-tāpam ity anena sūcitaḥ | vraja eva tiṣṭhatāṃ buddha-bāla-gavām api kim uta manuṣyāṇām ity arthaḥ | atha tad-anantarajaṃ tuṣṭy-ākhyaṃ yogaṃ dvārakaā-prajānām āha--

ānartān sa upavrajya svṛddhāæ jana-padān svakān |
dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva || [BhP 1.11.1]

iveti vākyālaṅkāre |

|| 1.11 || śrī-sūtaḥ || 207 ||

[208]

śrī-vraja-prajānām api mocayann ity ādinaiva vyaktaḥ | tathā vraja-vana- sthitānām api śrī-vraja-devī-vākyaiḥ vṛndāvanaṃ sakhi bhuvo vitanoti kīrtim [BhP 10.21.10] ity ādibhiḥ | hanta citram abalā śṛṇutedam [BhP 10.35.4] ity ādibhiś ca jñeyaḥ |

atha dāsya-bhakti-mayo rasaḥ | tatrālambanaḥ prabhutvena sphuran dāsya- bhakty-āśrayaḥ śrī-kṛṣṇaḥ | tad-ādhārāḥ śrī-kṛṣṇa-līlā-gata-svotkṛṣṭa- tadīya-bhṛtyāś ca | śrī-kṛṣṇa iha parameśvarākāraḥ śrīman-narākāraś ceti dvividhaḥ pūrvoktāvirbhāva eva | tad-bhṛtyāś ca tat-tad-anuśīlatvena dvividhāḥ | punas te ca trividhāḥ | aṅga-sevakāḥ pārṣadāḥ preṣyāś ca | tatrāṅga-sevakā aṅgābhyañjaka-tāmbūla-vastra-gandha-samarpakādayaḥ | pārṣadā mantri-sārathi-senādhyakṣa-dharmādhyakṣa-deśādhyakṣādayaḥ | vidyādhadi-cāturyeṇa sabhā-rañjakāś ca | purohitasya prādhānyād guru- vargāntaḥ-pāta eva | pārṣadatvam apy aṃśena | preṣyāḥ sādipadātiśilpi- prabhṛtayaḥ | ete ca yathā-pūrvaṃ prāyaḥ priyatarāḥ | śrīmad-uddhava- dāruka-prabhṛtīnāṃ tv aṅga-sevādi-vaiśiṣṭyam apy astīti sarvato'py ādhikyam | tatrāpi śrīmad-uddhavasya bahuśo'pi tvaṃ me bhṛtyaḥ suhṛt sakhā [BhP 11.11.49] ity ādy ukteḥ |

athoddīpanāḥ pūrvoktā eva | tatra viśeṣato'ṅga-sevakeṣu guṇāḥ saundarya- saukumāryādayaḥ | kriyā śayana-bhojanādikāḥ | dravyāṇi tat-sevopayogyāni tad-ucchiṣṭāni ca | pārṣadeṣu guṇāḥ prabhutvādayaḥ | preṣyeṣu pratāpādaya ity ādi |

athānubhāvāḥ prāyaḥ pūrvoktā eva | tathā yoge sva-sva-karmaṇi tātparyam | yat khalu sevā-samaye kampa-stambhādy-udbhavam api vilāpayati tat-tat- karma-tātparyaṃ hi tasyāsādhāraṇo dharmaḥ | kampādis tu sarva-sādhāraṇas tataḥ pūrvasyaiva balavattvam iti | evam anyatrāpi rase yathāyatham unneyam | athāyoge'pi sva-sva-karmānusandhānaṃ tad-arcāsv api tat-tat-kṛtir eva vā |

atha sañcāriṇo'pi prāg-uktā eva | atha sthāyī ca dāsya-bhakty-ākhyaḥ | sa cākrūrādīnām aiśvarya-jñāna-pradhānaḥ | śrīmad-uddhavādīnāṃ tat-tat- sad-bhāve'pi mādhurya-jñāna-pradhānaḥ | śrī-vraja-sthānaṃ tu mādhuryeka- maya eva |

athāpy eṣāṃ prīter bhaktitvaṃ śrī-gopa-rāja-kumāratva-parama-guṇa- prabhāvatvādinaivādara-sad-bhāvāt | tatrākrūrasya dadarśa rāmaṃ kṛṣṇaṃ ca vraje go-dohanaṃ gatau [BhP 10.28.28] ity ādi līlāyām anubhūta-tādṛśa- mādhuryasyāpi yamunā-hrade dṛṣṭena tad-aiśvarya-viśeṣeṇaiva camatkāra- paripoṣāt tat-pradhānatvaṃ vyaktam | śrīmad-uddhavasya mādhurya- pradhānatvaṃ (page 106) tu śrī-gokula-vāsi-bhāgya-ślāghāyāṃ sphuṭam eva vyaktam | ataeva tādṛśasyāpi tasyaivaṃ svecchā-maya-nara-līlā- mādhuryāveśaḥ smaryamāṇo mama tad-viyoga-khedaṃ vardhayatīti bhagavad-antardhānānantaram uddhavaḥ svayam āha-

māṃ khedayaty etad ajasya janma- viḍambanaṃ yad vasudeva-gehe | vraje ca vāso 'ri-bhayād iva svayaṃ purād vyavātsīd yad-ananta-vīryaḥ || [BhP 3.2.16] iti |

[209]

ataeva ślāghitaṃ yan-martya-līlaupāyikam [BhP 3.2.12] iti | agre parama- madhuratvena tāṃ līlām api varṇayati-

vasudevasya devakyāṃ jāto bhojendra-bandhane |
cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ ||

tato nanda-vrajam itaḥ pitrā kaṃsād vibibhyatā |
ekādaśa samās tatra gūḍhārciḥ sa-balo 'vasat ||

parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ |
yamunopavane kūjad- dvija-saṅkulitāṅghripe ||

kaumārīṃ darśayaṃś ceṣṭāṃ prekṣaṇīyāṃ vrajaukasām | rudann iva hasan mugdha- bāla-siṃhāvalokanaḥ || [BhP 3.2.25-28] ity ādi |

rudann iva hasann iti janany-ādy-agre kaumāra-ceṣṭā-viśeṣaḥ ||

|| 3.2 || śrīmān uddhavaḥ || 208-209 ||

[210]

atha śrī-vraja-sthānāṃ mādhurya-jñānaika-mayatvam āha-

pāda-saṃvāhanaṃ cakruḥ kecit tasya mahātmanaḥ |
apare hata-pāpmāno vyajanaiḥ samavījayan || [BhP 10.15.18]

mahātmāno mahā-guṇa-gaṇa-guṇitasya hata-pāpmāno na tu vayam iva tādṛśa-bhāgyāntarāya-lakṣaṇa-pāpa-yuktā iti śrī-śukadevasya dainyoktis tat- spṛhātiśayaṃ vyañjayati |

|| 10.15 || śrī-śukaḥ || 210 ||

[211]

tathā hantāyam adrir abalā hari-dāsa-varyaḥ [BhP 10.21.18] ity ādi |
spaṣṭam ||

|| 10.21 || śrī-gopyaḥ || 211 ||

[212]

tad etad-vibhāvādi-sthāyy anta-saṃvalana-camatkārātmako raso jñeyaḥ | sa ca pūrvavat prathmāprāpty-ātmako yathā-

apy adya viṣṇor manujatvam īyuṣo
bhārāvatārāya bhuvo nijecchayā |
lāvaṇya-dhāmno bhavitopalambhanaṃ
mahyaṃ na na syāt phalam añjasā dṛśaḥ || [BhP 10.38.10]

spaṣṭam |

|| 10.38 || śrī-akrūraḥ || 212 ||

[213]

tad-anantara-prāpti-lakṣaṇa-siddhy-ātmako, yathā-

bhagavad-darśanāhlāda- bāṣpa-paryākulekṣaṇaḥ |
pulakācitāṅga autkaṇṭhyāt svākhyāne nāśakan nṛpa || [BhP 10.38.25]

svākhyāne akrūro'haṃ namaskaromi ity etal-lakṣaṇe | || 10.38 || śrī-śukaḥ || 213 ||

[214]

atha bhagavad-antardhānāntaraṃ viyogātmako yathā -

iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṃ priyāśrayām |
prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ ||

yaḥ pañca-hāyano mātrā prātar-āśāya yācitaḥ |
tan naicchad racayan yasya saparyāṃ bāla-līlayā ||

sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ |
pṛṣṭo vārtāṃ pratibrūyād bhartuḥ pādāv anusmaran || [BhP 3.2.1-3]

bhāgavataḥ śrīmān uddhavaḥ | kṣātrā vidureṇa | jarasaṃ varṣāṇāṃ pañcaviṃśaty-uttara-śatasya tādṛśānāṃ prākaṭya-maryādā-kālasyāntimaṃ bhāgam ity eva vivakṣitaṃ na tu jīrṇatvam | (page 107) śrī-kṛṣṇa-savayasas
tasyāpi tadvan nitya-vayasatvena śrī-kṛṣṇa-sandarbhe sthāpitatvāt noddhavo'ṇv api man-nyūnaḥ [BhP 3.4.31] iti śrī-bhagavad-vākya- vaiśiṣṭhyāt | tatra pravayaso'py āsan yuvāno'timahaujasa [BhP 10.45.19] ity ādinā kaimutyāc ca ||

|| 3.2 || śrī-śukaḥ || 214 ||

[215]

atra kṛṣṇa-dyumaṇi-nimloce [BhP 3.2.7] ity ādau durbhago bata loko'yam [BhP 3.2.8] ity ādiṣu cātmātmīya-vigarhādi-lakṣaṇo vilāpaś ca jñeyaḥ | atha viyogānantara-yoga-lakṣaṇa-tuṣṭy-ātmaka udāhāryaḥ | tatra sākṣātkāra- tulya-sphūrtātmako yathā tad-anantaram eva śrīmad-uddhavasya-

sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghri-sudhayā bhṛśam | tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ || [BhP 3.2.4] ity ādi |

spaṣṭam | || 3.2 || śrī-śukaḥ || 215 ||

[216]

evam eva vraje tad-viraha-duḥkha-magne kṛpayā vyavahāra-rakṣārthaṃ keṣucid avyavacchedenaiva sphuratīty ata eva śrīmad-uddhava-praveśe keṣāṃcit sukham api varṇitam | vāsitārthe'bhiyuddhadbhiḥ [BhP 10.46.9] ity
ādibhiś ca | tāṃ dīpa-dīptair maṇibhir virejuḥ [BhP 10.46.45] ity ādinā ca | ataeva śrī-bhagavatāpi prāyaḥ pitarau preyasīś caivoddiśya sandiṣṭam gacchoddhava vrajaṃ saumya [BhP 10.46.3] ity ādinā | pitrādīnāṃ tu sarvatra duḥkha-mātra-sphuraṇād anyeṣāṃ sukham api nānubhava-padavīm ārohati |

api smarati naḥ kṛṣṇo mātaraṃ suhṛdaḥ sakhīn |
gopān vrajaṃ cātma-nāthaṃ gāvo vṛndāvanaṃ girim || [BhP 10.46.18]

ity ādi śrī-vrajeśvara-vacanāt | tatra śrīmad-uddhava-vāse tu prāyaḥ sarveṣām api tādṛśīṃ sphūrtiṃ varṇayati-

uvāsa katicin māsān gopīnāṃ vinudan śucaḥ |
kṛṣṇa-līlā-kathāṃ gāyan ramayām āsa gokulam ||

yāvanty ahāni nandasya vraje 'vātsīt sa uddhavaḥ |
vrajaukasāṃ kṣaṇa-prāyāṇy āsan kṛṣṇasya vārtayā ||

sarid-vana-giri-droṇīr vīkṣan kusumutān drumān |
kṛṣṇaṃ saṃsmārayan reme hari-dāso vrajaukasām || [BhP 10.47.54-56]

saṃsārayan sphorayann ity arthaḥ | ataeva vinudan śuca ity ādikam uktam |

|| 10.47 || śrī-śukaḥ || 216 ||

[217]

atha sākṣātkāra-lakṣaṇa-tuṣṭy-ātmakaṃ śrīmad-uddhavasyāha-

tatas tam antar hṛdi sanniveśya
gato mahā-bhāgavato viśālām |
yathopadiṣṭāṃ jagad-eka-bandhunā
tapaḥ samāsthāya harer agād gatim || [BhP 11.29.47]

(page 108)

gamyate iti gatiḥ | yathopadiṣṭāṃ gatim ity asya tṛtīyānusāreṇāyam arthaḥ | pūrvaṃ tatra taṃ prati śrī-bhagavatā vedāham antramanasīpsitaṃ te dadāmi yat tad dūra-vāpam anyaiḥ [BhP 3.4.11] ity anena tad-abhīpsitaṃ dātuṃ pratiśrutam | tvad-īpsita-pūrty-arthaṃ yad-anyair duravāpaṃ tad dadāmīty arthaḥ | tac ca deyaṃ purā mayā proktam ajāya nābhā [BhP 3.4.13] ity ādinā saṅkṣepa-bhāgavata-rūpam ity uddiṣṭam |

atha tādṛśa-tat-pratiśruta-śravaṇena paramotsukatayā parama-nijābhīpsitam asau svayam eva niveditavān--

ko nv īśa te pāda-saroja-bhājāṃ sudurlabho 'rtheṣu caturṣv apīha | tathāpi nāhaṃ pravṛṇomi bhūman bhavat-padāmbhoja-niṣevaṇotsukaḥ || [BhP 3.4.15] ity anena |

athāgantukaṃ nija-moha-viśeṣaṃ ca niveditavān-karmāṇy anīhasya bhavo'bhavaya [BhP 3.4.16] ity ādibhyām | tac ca sākṣāt-tad-upadeśa-balena prāyaḥ para-pratyāyanārtham eva jñeyam noddhavo'ṇv api man-nyūnaḥ [BhP 3.4.31] ity ādeḥ |

atha tat-tad-arthopayuktatyā bhagavad-uddiṣṭārtham api prārthitavān | jñānaṃ paraṃ svātma-rahaḥ prakāśaṃ provāca kasmai [BhP 3.4.18] ity ādinā | tatra yad vṛjinaṃ tarema iti vṛjinaṃ tādṛśa-sevā-viraha-duḥkham | tādṛśa-loka- moha-duḥkhaṃ ca | tat taraṇasya tad-rahasya-jñānādhīnatvād iti bhāvaḥ | tataś ca mad-abhīṣṭaṃ śrī-bhagavān api sampāditavān iti śrī-viduraṃ prati kathitaṃ śrīmad-uddhavena svayam eva -

ity āvedita-hārdāya mahyaṃ sa bhagavān paraḥ | ādideśāravindākṣa ātmanaḥ paramāṃ sthitim || [BhP 3.4.19] iti |

dvitīye brahmaṇe'pi parama-vaikuṇṭhaṃ darśayatā tenātmanaḥ parama- bhagavattā-rūpā sthitir darśitā | sā ca śrī-dvārakā-vaibhava-rūpeti śrī- bhagavat-sandarbhe sthāpitam asti | saṅkṣepa-śrī-bhāgavata-rūpayā catuḥ- ślokyā ca | tasya tādṛśatve'pi vicitra-līlā-bhakta-paravaśatva-rūpāsāv iti tatraiva bodhitam |tatas tad-anubhavenobhayatrāpi śrīmad-uddhavasya dhairyaṃ jātam iti tat-tad-upayogaḥ | tataś ca tām eva tad-upadiṣṭāṃ gatiṃ jagāmety arthaḥ | tathaivopddiṣṭam ante taṃ praty ekādaśe -

jñāne karmaṇi yoge ca vārtāyāṃ daṇḍa-dhāraṇe | yāvān artho nṛṇāṃ tāta tāvāṃs te 'haṃ catur-vidhaḥ || [BhP 11.29.33] iti |

tasya śrī-kṛṣṇa-rūpā gatiś ceyaṃ śrī-śuka-dvārā śrī-bhāgavata-pracārāt pūrvam eva jñeyā | sva-jñāna-pracārārtham eva hi so'yaṃ pṛthivyāṃ rakṣitaḥ | tad-anantaraṃ caritārthatvāt na prayojanam iti | kintu kāma-vyūhena śrīmad- vraje'py asya tat-prāptir jñeyā | āsām aho caraṇa-reṇu-juṣām ahaṃ syām [BhP 10.47.61] iti dṛḍha-manorathāvagamāt | || 11.29 || śrī-śukaḥ || 217 ||

[218]

atha praśraya-bhakti-mayo rasaḥ | tatrālambano lālakatvena sphuran praśraya- bhakti-viṣayaḥ śrī-kṛṣṇaś ca pūrvavat parameśvarākāraḥ śrīman-narākāraś ceti dvividhāvirbhāvaḥ | tat-tad-āśrayatvena ca lālyāś ca trividhāḥ | tatra parameśvarākārāśrayā brahmādayaḥ | śrīman-narākārāśrayāḥ śrī- daśākṣara-dhyāna-darśita-śrī-gokula-pṛthukāḥ | ubhayāśrayāḥ śrī- dvārakā-janmānaḥ | te (page 109) ca sarve yathāyathaṃ putrānuja- bhrātuṣputrādayaḥ | tatra putrāḥ kecid guṇataḥ kecid ākārataḥ kecid ubhayataś ca tad-anuhāri-prāyāḥ | tatra guṇānuhāritvam āha--

ekaikaśas tāḥ kṛṣṇasya putrān daśa-daśābalāḥ |
ajījanann anavamān pituḥ sarvātma-sampadā || [BhP 10.61.1]

[219]

tatra sāmbādīnāṃ śrī-kṛṣṇa-ślāghita-guṇatvam āha -- jāmbavatyāḥ sutā hy ete sāmbādyāḥ pitṛ-sammatāḥ [BhP 10.61.12] iti |

[220] ataḥ śrī-sāmbasyaikādaśādo śrutam anyathā-ceṣṭitaṃ śrī-kṛṣṇasya maryādā-darśaka-tat-tal-līlecchayaiva | tatra śrī-rukmiṇī-putrās tu teṣv api śreṣṭhā ity āha-pradyuma-pramukhā jātā rukmiṇyāṃ nāvamāḥ pituḥ [BhP 10.61.9] iti | atra punar uktir eva śraiṣṭhya-bodhikā |

|| 10.61 || śrī-śukaḥ || 218-220 ||

[221]

tatra śrī-pradyumnasyātiśayam āha-

kathaṃ tv anena samprāptaṃ sārūpyaṃ śārṅga-dhanvanaḥ |
ākṛtyāvayavair gatyā svara-hāsāvalokanaiḥ || [BhP 10.55.33]

spaṣṭam |

|| 10.55 || śrī-rukmiṇī || 221 ||

[222]

kiṃ ca-

yaṃ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvās
tan-mātaro yad abhajan raha-rūṭha-bhāvāḥ |
citraṃ na tat khalu ramāspada-bimba-bimbe
kāme smare 'kṣa-viṣaye kim utānya-nāryaḥ || [BhP 10.55.40]

yaṃ pradyumnaṃ tan-mātaro muhur abhajan draṣṭum āgatāḥ punar lajjayā raha ekānta-deśaṃ ca abhajan nililyur ity arthaḥ | tad evaṃ yad abhajan tat khalu ramāspada-bimbasya lakṣmī-vilāsa-bhumi-murter bimbe pratimūrtau tasmin na citram | bālakasya pitṛ-sādṛśye mātṝṇāṃ vātsalyoddīpti- sambhavāt | tatra yac ca rahaḥ abhajan tad api na citram ity āha pitṛ-svarūpa- nijeśa-bhāvāḥ | tad-anantaraṃ pituḥ śrī-kṛṣṇasya sa-rūpeṇa sārūpyātiśayena nijeśasya ātmīya-prabhu-mātra-buddhyāvagatasya na tu ramaṇa- buddhyāvagatasya śrī-kṛṣṇasya bhāvaḥ sphūrtir yāsu tāḥ | tato lajjā-hetukaṃ raho-bhajana-lakṣaṇaṃ palāyanam apy ucitam eveti bhāvaḥ | tathoktam etat prāg eva - taṃ dṛṣṭvā jalada-śyāmam [BhP 10.55.27] ity ādau kṛṣṇaṃ matvā striyo hrītā nililyus tatra tatra ha [BhP 10.55.28] iti | tatra prabhutva-mātra- sphūrtau hetuḥ rūḍha-bhāvāḥ rūḍhaḥ śrī-kṛṣṇe baddha-mūlaḥ bhāvaḥ kāntābhāvo yāsāṃ tāḥ | kadācid anyatra cetane tat-sādṛśyātiśayeneśvara- bhāvaḥ sphuratu nāma ramaṇa-bhāvas tu na sarvethety arthaḥ | śrī- rukmiṇyās tat-sadṛśa-vatsalāyā anyasyāś ceśvara-bhāvo'pi nodayate kintu sarvathā putra-bhāva eva tat-sārūpyeṇoddīptaḥ syāt | yathoktaṃ śrī-rukmiṇī- devyaiva kathaṃ tv anena samprāptam [BhP 10.55.33] ity ādy-anantaraṃ -

sa eva vā bhaven nūnaṃ yo me garbhe dhṛto 'rbhakaḥ |
amuṣmin prītir adhikā vāmaḥ sphurati me bhujaḥ || [BhP 10.55.34]

tad evaṃ tāsām api yatra ramāspada-bimba-bimbatvena tādṛśī bhrāntis tatra parama-mohane ramāspada-bimbasyaivāprākṛta-kāma-rūpāṃśe jagad-gata- nijāṃśena smare smaraṇa-pathaṃ gatvāpi kṣobhake samprati tu svayam evākṣa-viṣayatāṃ prāpte sati anya-nāryaḥ kim uta sṛṣṭvaiva mohaṃ prāptam uictā ity arthaḥ |

|| 10.55 || śrī-śukaḥ || 222 ||

(page 110)

atha uddīpanāḥ | guṇāḥ sva-viṣayaka-śrī-kṛṣṇa-vātsalya-smita-prekṣādayaḥ | tayā tasya kīrti-buddhi-balādīnāṃ parama-mahattvaṃ ca tathā jāti- kriyādayo'pi yathā-yogam agantavyāḥ |

atha anubhāvāḥ | bālye muhus taṃ prati mṛdu-vācā svaira-praśna- prārthanādikam | tad-aṅguli-bāhv-ādy-ālambanena sthitiḥ | tad- utsaṅgopaveśaḥ | tat-tāmbula-carvita-dānam ity ādyāḥ | anyadā tad-ājñā- pratipālana-tac-ceṣṭānusaraṇa-svairatā-vimokṣādayaḥ | ubhayatra tad- anugatiḥ |

sāttvikāś ca sarve | atha vyabhicāriṇaḥ pūrvoktā eva | atha sthāyī ca praśraya-bhakty-ākhyaḥ | tatra bālye'tilālyatābhimānamayatvena praśraya- bījasya dainyāṃśasya sad-bhāgāt tad-ākhyatvam | tatra bālyodāharaṇam avagantavyam | anyadīyaṃ yathā-niśamya preṣṭham āyāntam [BhP 1.11.16] ity ādau |

pradyumnaś cārudeṣṇaś ca sāmbo jāmbavatī-sutaḥ |
praharṣa-vegocchaśita-śayanāsana-bhojanāḥ ||

vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ |
śaṅkha-tūrya-ninādena brahma-ghoṣeṇa cādṛtāḥ |
pratyujjagmū rathair hṛṣṭāḥ praṇayāgata-sādhvasāḥ || [BhP 1.11.19]

praṇayo'tra bhakti-viśeṣaḥ |

|| 1.11 || śrī-sutaḥ || 223 ||

[224]

evam atra vibhāvādi-saṃvalanātmake praśraya-bhakti-maye rase pūrvavad yogādayo'pi bhedā jñeyāḥ | iti bhaktimayo rasaḥ |

atha vātsalya-mayo vatsalākhyo rasaḥ | tatrālambanaḥ lālyatvena sphuran vātsalya-viṣayaḥ śrī-kṛṣṇas tad-ādhārās tat-pitrādi-rūpā guravaś ca | tatra śrī-kṛṣṇaḥ śrīman-narākāra eva | atha guravaḥ | tatra bhakty-ādi-miśrāḥ śrī-vasudeva-devakī-kuntī-prabhṛtayaḥ | śuddhās tu śrī-yaśodā-nanda-tat- savayo-ballavī-ballava-prabhṛtayaḥ | svābhāvikaṃ caiṣāṃ vātsalyopayogi vaiduṣyaṃ --

gopyaḥ saṃspṛṣṭa-salilā aṅgeṣu karayoḥ pṛthak |
nyasyātmany atha bālasya bīja-nyāsam akurvata || [BhP 10.6.21] ity ādibhiḥ

spaṣṭam |

athoddīpaneṣu guṇāḥ | tatra prathamatas tasya tadīya-lālya-bhāvam āha-

tāṃ stanya-kāma āsādya mathnantīṃ jananīṃ hariḥ |
gṛhītvā dadhi-manthānaṃ nyaṣedhat prītim āvahan || [BhP 10.9.4]

spaṣṭam | || 10.9 || śrī-śukaḥ || 224 ||

[225]

evam- uvāca pitarāv etya sāgrajaḥ sātvatarṣabhaḥ | praśrayāvanataḥ prīṇann amba tāteti sādaram || [BhP 10.45.2] ity ādi |

iti māyā-manuṣyasya [BhP 10.45.10] ity ādy-antam | pitarau śrī-devakī- vasudevau | prīṇan prīṇayan |

|| 10.45 || śrī-śukaḥ || 225 ||

[226]

atha śaiśava-cāpalyam āha-

śṛṅgy-agni-daṃṣṭry-asi-jala-dvija-kaṇṭakebhyaḥ
krīḍā-parāv aticalau sva-sutau niṣeddhum |
gṛhyāṇi kartum api yatra na taj-jananyau
śekāta āpatur alaṃ manaso 'navasthām || [BhP 10.8.25]

[227]

tathā -

kṛṣṇasya gopyo ruciraṃ vīkṣya kaumāra-cāpalam |
śṛṇvantyāḥ kila tan-mātur iti hocuḥ samāgatāḥ || [BhP 10.8.28]

vatsān muñcan kvacid asamaye [BhP 10.8.29] ity ādi |

[228]

gopyaś cemāḥ śrī-vrajeśvaryāḥ sva-vayasaḥ sambandhinyaḥ śrī-kṛṣṇasyaiva prauḍha-bhrātṛjāyāś ca | anyadā praśrayo lajjā priyaṃvadatvaṃ sāralyaṃ dātṛtvam ity ādayaḥ | tatrādyodāharaṇaṃ kurukṣetra-yātrāyāṃ kṛṣṇa-rāmau pariṣvajya pitarāv abhivādya ca [BhP 10.82.34] ity ādikam | (page 111)

ato bālatvena matatvād indra-makha-prasaṅge prāgalbhyam api teṣāṃ sukhadam | kāntvayava-vayasāṃ saundaryaṃ sarva-sal-lakṣaṇatvaṃ pūrṇa- kaiśora-paryantaṃ vṛddhir ity ādayas tu sarvadaiva | tatrāntyā yathā-

kālena vrajatālpena gokule rāma-keśavau | jānubhyāṃ saha pāṇibhyāṃ riṅgamāṇau vijahratuḥ || [BhP 10.8.21] ity ādi |

[229]

tathā-

kālenālpena rājarṣe rāmaḥ kṛṣṇaś ca gokule |
aghṛṣṭa-jānubhiḥ padbhir vicakramatur añjasā || [BhP 10.8.26]

spaṣṭam | || 10.8 || saḥ || 226-229 ||

[230]

jātis tu pūrvoktā | kriyāś ca janma-bālya-krīḍādayaḥ | tatra nandas tv ātmaja utpannaḥ [BhP 10.5.1] ity ādinā janma darśitam | bālya-krīḍām āha-

tāv aṅghri-yugmam anukṛṣya sarīsṛpantau ghoṣa-praghoṣa-ruciraṃ vraja-kardameṣu | tan-nāda-hṛṣṭa-manasāv anusṛtya lokaṃ mugdha-prabhītavad upeyatur anti mātroḥ || [BhP 10.8.22] ity ādi |

yarhy aṅganā-darśanīya-kumāra-līlāv
antar-vraje tad abalāḥ pragṛhīta-pucchaiḥ |
vatsair itas tata ubhāv anukṛṣyamāṇau
prekṣantya ujjhita-gṛhā jahṛṣur hasantyaḥ || [BhP 10.8.24]

spaṣṭam |

|| 10.8 || saḥ || 231 ||

[232]

ādi-grahaṇāt paugaṇḍādau mālyamānanādayo jñeyāḥ | atha dravyāṇi ca tat- krīḍā-bhāṇḍa-vasanādīni | kālāś ca taj-janma-dinādayaḥ | tatra janma-dinaṃ yathā-

kadācid autthānika-kautukāplave janmarkṣa-yoge samaveta-yoṣitām | vāditra-gīta-dvija-mantra-vācakaiś cakāra sūnor abhiṣecanaṃ satī || [BhP 10.4.7] ity ādi |

spaṣṭam | || 10.8 || saḥ || 232 ||

[233]

athānubhāveṣūdbhāsvarāḥ | tatra lālanam-

tayor yaśodā-rohiṇyau putrayoḥ putra-vatsale |
yathā-kāmaṃ yathā-kālaṃ vyadhattāṃ paramāśiṣaḥ ||

gatādhvāna-śramau tatra majjanonmardanādibhiḥ |
nīvīṃ vasitvā rucirāṃ divya-srag-gandha-maṇḍitau ||

janany-upahṛtaṃ prāśya svādv annam upalālitau |
saṃviśya vara-śayyāyāṃ sukhaṃ suṣupatur vraje || [BhP 10.15.44-46]

spaṣṭam | || 10.8 || saḥ || 233 ||

[234]

śiro-ghrāṇam |

nandaḥ sva-putram ādāya pretyāgatam udāra-dhīḥ |
mūrdhny upāghrāya paramāṃ mudaṃ lebhe kurūdvaha || [BhP 10.6.43]

spaṣṭam |

|| 10.6 || saḥ || 234 ||

[235]

āśīrvādaḥ -

tā āśiṣaḥ prayuñjānāś ciraṃ jīveti bālake |
haridrācūrṇa-tailādbhiḥ siñcantyo'janam ujjaguḥ || [BhP 10.52.15]

spaṣṭam | || 10.15 || saḥ || 235 ||

[236]

hitopadeśa-dānam | kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṃ piba | alaṃ vihāraiḥ kṣut-kṣāntaḥ krīḍā-śrānto 'si putraka || [BhP 10.11.15] ity ādi |

spaṣṭam |

|| 10.11 || śrī-vrajeśvarī śrī-kṛṣṇam || 236 ||

[237]

idam akhilaṃ sādhāraṇa-vatsalānām api syāt | pitros tu viśeṣataḥ | tatra hita- pravartanārtha-tarjanādikaṃ yathā-

ekadā krīḍamānās te rāmādyā gopa-dārakāḥ |
kṛṣṇo mṛdaṃ bhakṣitavān iti mātre nyavedayan || (page 112)

sā gṛhītvā kare kṛṣṇam upālabhya hitaiṣiṇī |
yaśodā bhaya-sambhrānta- prekṣaṇākṣam abhāṣata ||

kasmān mṛdam adāntātman bhavān bhakṣitavān rahaḥ |
vadanti tāvakā hy ete kumārās te 'grajo 'py ayam || [BhP 10.8.32-34]

spaṣṭam |

|| 10.8 || saḥ || 237 ||

[238]

yadā ca dadhi-maṇḍa-bhājana-bhedanādi-cāpalyānantaraṃ -

kṛtāgasaṃ taṃ prarudantam akṣiṇī
kaṣantam añjan-maṣiṇī sva-pāṇinā |
udvīkṣamāṇaṃ bhaya-vihvalekṣaṇaṃ
haste gṛhītvā bhiṣayanty avāgurat ||

tyaktvā yaṣṭiṃ sutaṃ bhītaṃ vijñāyārbhaka-vatsalā |
iyeṣa kila taṃ baddhuṃ dāmnātad-vīrya-kovidā || [BhP 10.9.11-12]

spaṣṭam |

|| 10.9 || saḥ || 238 ||

[239]

atha tarjana-visvādauṣadha-pāyanādivat-tadātva-bhavaṃ tat-sukham apy atikramyāyātibhadrāyaitat samṛddhaye ceṣṭā yathā-

tam aṅkam ārūḍham apāyayat stanaṃ
sneha-snutaṃ sa-smitam īkṣatī mukham |
atṛptam utsṛjya javena sā yayāv
utsicyamāne payasi tv adhiśrite || [BhP 10.9.5]

yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte [BhP 10.14.35] ity anena kaimutya-prāptes tad-gṛha-sampatti-sampādana-prayatnas tu sutarām eva tadāyati-samṛddhy-artha eva | tatra gopa-jātīnāṃ saty api mahā-sampatty- antare tat-kāraṇe ca dugdha-hetuka-sampatty-artham evva mahān āgrahaḥ svābhāvikaḥ | tasmād āyatīyatat-sampatti-vardhanārthaṃ dugdha-rakṣāyām autsukhyam idaṃ vātsalya-vilasitam eva sat vātsalyaṃ puṣṇāti samudram iva taraṅga-saṅghaḥ | atra tasyā hṛḍayam īdṛśam ayaṃ sampatti-rakṣāṃ na jānāti | tataḥ samprati mad-eka-kartavyāsāv iti | atra ca sneha-snutam iti svābhāvika-gāḍha-snehaṃ darśayitvā tathaiva sūcitam | evaṃ tat-kṛte dadhi- maṇḍa-bhāṇḍa-bhaṅge'pi tasyā bahir eva kopābhāso darśitaḥ | manasi tu prabala-cāpalya-darśanena harṣa eva | yathāha-

uttārya gopī suśṛtaṃ payaḥ punaḥ
praviśya saṃdṛśya ca dadhy-amatrakam |
bhagnaṃ vilokya sva-sutasya karma taj
jahāsa taṃ cāpi na tatra paśyatī || [BhP 10.9.7]

spaṣṭam |

|| 10.9 || saḥ || 240 ||

[241]

atha duḥkhe'pi tat-prastobhanārthaṃ --

ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ svam ātmajam |
vilokya nandaḥ prahasad- vadano vimumoca ha || [BhP 10.11.6]

prahasad-vadanam iti tu pāṭhaḥ kvacit |

|| 10.11 || saḥ || 241 ||

[242]

atha duṣṭa-jīvādibhyo'niṣṭa-śaṅkhām āha--

janma te mayy asau pāpo mā vidyān madhusūdana |
samudvije bhavad-dhetoḥ kaṃsād aham adhīra-dhīḥ || [BhP 10.3.29]

spaṣṭam |

|| 10.3 || śrī-devakī || 242 ||

[243]

evaṃ śṛṅgy-agnir-daṃṣṭry-ahi-jala-dvija [BhP 10.8.15] ity ādikaṃ darśitam |

atha tac-chreyo-nibandhanā devādi-pūjā-

tais taiḥ kāmair adīnātmā yathocitam apūjayat |
viṣṇor ārādhanārthāya sva-putrasyodayāya ca || [BhP 10.5.16]

anena viṣṇuḥ prīṇātu tena ca mat-putrasyodayo bhavatv iti saṅkalpya sarvā yathocitām apūjayad ity arthaḥ | || 10.5 || saḥ || 243 ||

[244]

tathānyeṣāṃ samyaṅ-nirṇīta eva prabhāve tat-kāryasya prakārāntara- kāraṇatā-bhāvanā sambhavati | yathā-

aho batāty-adbhutam eṣa rakṣasā (page 113) bālo nivṛttiṃ gamito 'bhyagāt punaḥ | hiṃsraḥ sva-pāpena vihiṃsitaḥ khalaḥ sādhuḥ samatvena bhayād vimucyate || [BhP 10.7.31] iti |

śrīmat-pitros tu samyaṅ-nirṇīte'pi sambhavati yathā śrīmatī mātā kiṃ svapnaḥ [BhP 10.8.40] ity ādinā śrī-kṛṣṇasya viśvodarāditvaṃ svabhāvaṃ matvāpi punas tad asambhavaṃ manvānā atho yathāvan na vitarka-gocaram [BhP 10.8.14] ity ādinā | tac ca parameśvara-nirmitam ity aṅgīkṛtavatī | utpātavat tan-nivṛtty-arthaṃ tac-caraṇāravindam eva śaraṇatvenāśratavatī ca | punaś ca ahaṃ mamāsau [BhP 10.8.41] ity ādinā nija-bhāvam eva dṛḍhīkṛtya tac-charaṇatvam evāvadhāritavatī | ahaṃ mamāsau patir eṣa me sutaḥ ity ādikam idantā-nirdiṣṭatvena pratyakṣa-siddham eva | tathāpi yan- māyayetthaṃ [BhP 10.8.42] etan-nānā-prakāreṇa viśvarūpa-darśanākārā kumatiḥ | sa eveśvaro mama gatir ity arthaḥ |

yac ca itthaṃ vidita-tattvāyāṃ [BhP 10.8.43] ity ādikaṃ tad-ante śrī-śuka- vākyaṃ tatrāpi tattvaṃ putratvam | sa īśvaraḥ [BhP 10.8.43] śrī- kṛṣṇasyaiveśvara-rūpo ya āvirbhāva-viśeṣaḥ | yatraiva praṇatāsmi tat-padam [BhP 10.8.41] iti tad-vākyānusandhānajam api paryavasitaṃ, sa eva vyajyate | vaiṣṇavīm iti viśeṣaeena māyā-śabdasya śakti-mātra-vācakatvena tasyās tat- svarūpa-śaktitvaṃ bodhyate | dayā-mātra-vācakatvena vā |

ataeva trayyā copaniṣadbhiś ca [BhP 10.8.45] ity ādinā, nāyaṃ sukhāpo bhagavān [BhP 10.9.21] ity-ādy-antena granthena tat-praśaṃsāpi kṛtā | evam api smarati naḥ kṛṣṇaḥ [BhP 10.46.18] ity-ādikasya, apy āyāsyati govindaḥ [BhP 10.46.19] ity-ādikasya ca svabhāvocita-śrī-vrajeśvara-vākyasyānte loka- rītyā tad-duḥkha-śānty-arthaṃ śrīmad-uddhavena yuvāṃ ślāghyatamau nūnaṃ [BhP 10.46.30] ity ādinā tat-stuti-garbha-tattvopadeśe kṛte'pi tad-bhāva- naiścalyaṃ darśitam | evaṃ niśā sā bruvator vyatītā nandasya kṛṣṇānucarasya rājan [BhP 10.46.44] iti |

evaṃ śrī-vrajeśvarasya viyoga-duḥkha-vyañjanā-prakāreṇa śrīmad- uddhavasya tat-sāntvanā-prakāreṇety arthaḥ | atas tad-bhāva-naiścalyam | tattvopadeśasya vāstavam arthāntaraṃ tu śrī-kṛṣṇa-sandarbhe darśitam asti |

evaṃ kurukṣetra-yātrāyāṃ paritaḥ stuvatsv api tādṛśa-mahā0muni-goṣṭhī- prabhṛtiṣu vikhyāyamāne'pi śrī-vasudeva-putratve śrī-vrajeśvarayos tad- bhāva-naiścalyaṃ, yathā-

tāv ātmāsanam āropya bāhubhyāṃ parirabhya ca | yaśodā ca mahā-bhāgā sutau vijahatuḥ śucaḥ || [BhP 10.82.35] iti |

ataeva manaso vṛttayo naḥ syuḥ [BhP 10.47.66] ity-ādi-dvaye śrīmad-uddhavaṃ prati śrī-kṛṣṇaiśvarya-pratipādaka-tad-upadeśābhyupagama-vādenāpi tathoktam | tādṛśe'pi tasmin pratijanmaiva svīyāṃ ratim eva prārthayāmaha ity arthaḥ | eṣā teṣāṃ rati-prārthanā cānurāga-mayy eva na tu (page 114) tad- abhāva-mayī -

taṃ nirgataṃ samāsādya nānopāyana-pāṇayaḥ | nandādayo 'nurāgeṇa prāvocann aśru-locanāḥ || [BhP 10.47.65] ity uktatvāt |

tasmāt tadīyānurāga-yogyam eva vyākhyeyam, na tv aiśvarya-jñāna-kṛta- bhakti-yogyam | yathā yadyapi tat-prāpti-bhāgyam asmākaṃ dūre vartate tathāpi tadīyā ratir astu māpayātv iti kākuḥ | tādṛśa-rāgānurūpam eva jīvāntara-sādhāraṇyenoktam - karmabhir bhrāmyamāṇānām [BhP 10.47.67] iti |

tad evaṃ kevala-vātsalyānurūpam arthāntaraṃ ca sidhyati, yataḥ pāda-śabda- prayogo vātsalye'pi samprati prāpty-asambhāvanāmayāt dūra-deśa-viyogād dainyena yuktaḥ | tathaiva hi citreketoḥ karuṇa-rase dṛṣṭam asti | tat- prahvaṇaś ca tat-kartṛkaṃ prahvaṇaṃ namaskāra ity arthaḥ | pūrvavad īśvara- śabdaś ca lālanayaiva prayuktaḥ | loke'pi tādṛg-ukti-darśanād iti | ity ādayaḥ udbhāsvarāḥ |

atha sāttvikāś ca pūrvavad aṣṭau | mātus tu nava, stanya-srava-sahitatvāt | atha sañcāriṇo'py atra prasiddhā eva | te ca sākṣāc chrī-kṛṣṇa-kṛta-līlā-jātās tal-līlā-śakti-kṛtaiśvarya-maya-līlā-jātāś ca jñeyāḥ | krameṇa yathā-- kasmān mṛdam adāntātman [BhP 10.8.34] ity ādāv amarṣaḥ | sā tatra dadṛśe viśvaṃ [BhP 10.8.37] ity ādau vismayaḥ śaṅkā cety ādi |

atha vātsalyākhyaḥ sthāyī | sa yathā- tan-mātarau nija-sutau ghṛṇayā snuvantyau

paṅkāṅga-rāga-rucirāv upagṛhya dorbhyām
dattvā stanaṃ prapibatoḥ sma mukhaṃ nirīkṣya
mugdha-smitālpa-daśanaṃ yayatuḥ pramodam || [BhP 10.8.23]

tayoḥ śrī-kṛṣṇa-rāmayor mātarau | ghṛṇayā kṛpayā ||

|| 10.8 || śrī-śukaḥ || 244 ||

[245]

tad evaṃ vibhāvādi-saṃvalana-camatkārātmako vatsala-rasaḥ | tasya ca prathama-prāpti-mayo bhedo yathā-

gopyaś cākarṇya muditā yaśodāyāḥ sutodbhavam | ātmānaṃ bhūṣayāṃ cakrur vastrākalpāñjanādibhiḥ || [BhP 10.5.9] ity ādi |

spaṣṭam |

|| 10.5 || saḥ || 245 ||

[246]

atha ca tad-anantara-prāpti-lakṣaṇa-siddhy-ātmako, yathā sa āśiṣaḥ [BhP 10.5.12] ity ādau | atha viyogātmako, yathā-

iti saṃsmṛtya saṃsmṛtya nandaḥ kṛṣṇānurakta-dhīḥ |
aty-utkaṇṭho 'bhavat tūṣṇīṃ prema-prasara-vihvalaḥ ||

yaśodā varṇyamānāni putrasya caritāni ca |
śṛṇvanty aśrūṇy avāsrākṣīt sneha-snuta-payodharā || [BhP 10.46.27-28]

spaṣṭam |

|| 10.46 || saḥ || 246 ||

[247]

atha tad-anantara-tuṣṭy-ātmako yathā tāv ātmāsannam āropya [BhP 10.82.35] ity ādau | yathā ca tatraiva-

nandas tu sakhyuḥ priya-kṛt premṇā govinda-rāmayoḥ |
adya śva iti māsāṃs trīn yadubhir mānito 'vasat || [BhP 10.84.66]

govinda-rāmayoḥ premṇā hetunā māṃsāṃs trīn avasat | tac ca māsa-trayam adya śva iti kṛtvā avasad ity arthaḥ | atyanta-paramānandena tatra dina- dvayam ivāvasad ity arthaḥ | kathambhūtaḥ sann avasat | sakhyuḥ śrī- vasudevasya priya-kṛd eva san tad-agre śrī-kṛṣṇaṃ prati sva-putra- bhāvāprakaṭanena vyavaharaṃs tasya vraja-nayanāgrahaṃ sākṣān na kurvann ity arthaḥ | tathā yadubhir mānitaś cāvasad iti |

[248] tad-anantaram api punar viyogātmako yathā-

tataḥ kāmaiḥ pūryamāṇaḥ sa-vrajaḥ saha-bāndhavaḥ |
parārdhyābharaṇa-kṣauma- nānānarghya-paricchadaiḥ ||

vasudevograsenābhyāṃ kṛṣṇoddhava-(page 115) balādibhiḥ |
dattam ādāya pāribarhaṃ yāpito yadubhir yayau ||

nando gopāś ca gopyaś ca govinda-caraṇāmbuje |
manaḥ kṣiptaṃ punar hartum anīśā mathurāṃ yayuḥ || [BhP 10.84.67-69]

kāmaiḥ śrī-kṛṣṇa-vrajāgamanādi śrī-kṛṣṇa-vrajāgamanādi-rūpair abhilāṣair nibhṛtaṃ śrī-kṛṣṇena pūryamāṇaḥ tad-aṅgīkāreṇa santoṣyamāṇa ity arthaḥ | śrī-rāma-vrajāgamane tān uddiśya kṛṣṇe kamala-patrākṣe sannyastākhila-rādhasaḥ [BhP 10.65.6] iti śrī-śukokteḥ | tatraiva kṛṣṇe kṛṣṇa- prāpty-arthaṃ kamala-patrākṣe sannyastākhila-rādhasas tyakta-sarva-viṣayā iti ṭīkoktiḥ | tataḥ śrī-vasudevādibhiḥ kartṛbhiḥ parārdhyābharaṇādibhiḥ kṛtvā dattaṃ yat pāribarhaṃ tat teṣāṃ prītimayatvenaivādāyety arthaḥ | yāpito mahatā sainyena prasthāpitaḥ | tad-anantaraṃ teṣāṃ punar atyanta- premāveśaṃ varṇayati nanda ity ādi | māthurān iti tatraiva tena rūpeṇaiva kevala-sva-sambhandhitayā teṣāṃ śrī-kṛṣṇa-prāpty-āgraho darśitaḥ |

|| 10.84 || saḥ || 247-248 ||

[249]

etad-anantaraṃ yarhy ambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛd-didṛkṣayā [BhP 1.11.9] iti śrī-dvārakā-prajā-vākyānusāreṇa śrī- kṛṣṇa-sandarbhotthāpita-pādma-gadyānusāreṇa ca nityaiva tuṣṭir avagantavyā | iti vātsalyākhyo rasaḥ |

atha maitrīmayaḥ | tatrālambanaḥ mitratvena sphuran maitrī-viṣayaḥ śrī- kṛṣṇas tad-āśraya-rūpāṇi tal-līlā-gatāni svotkṛṣṭa-sajātīya-bhāvāni tadīya- mitrāṇi ca | tatra śrī-kṛṣṇaḥ kvacic caturbhujo'pi śrīman-narākāratvenaiva pratītaḥ | yathā śrī-gītāsu śrīmad-arjunena -

tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte [Gītā 11.46]

iti sva-prārthanānantaraṃ tad-rūpe prādurbhūte,

dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana | idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ || [Gītā 11.51] ity uktam |

ataeva viśva-rūpādīnāṃ tad-darśana-jāta-sādhvasādi-bhāvānāṃ ca na katham api tad-abhīṣṭatvam |

atha tan-mitrāṇi | suhṛdaḥ sakhāyaś ca | tatra pūrvokta-lakṣaṇāḥ suhṛdaḥ śrī-bhīmasena-draupadī-prabhṛtayaḥ | sakhāyaḥ śrīmad-arjuna-śrīdāma- viprādayaḥ | śrīmati gokule śrīdāmādayaś ca | te ca śrī-bhāgavatādau prasiddhāḥ | tathāgame vasudāma-kiṅkiṇy-ādayaḥ | bhaviṣyottare malla- līlāyāṃ subhadra-maṇḍalībhadra-bhadra-vardhana-gobhaṭāḥ | yakṣendrabhaṭaḥ ity ādyā gaṇitāḥ | gaṇānāṃ tu tenaiva sākaṃ pṛthukāḥ [BhP 10.12.2] ity uktyā eṣām api śrī-kṛṣṇa-sāmyam eva |

gopaiḥ samāna-guṇa-śīla-vayo-vilāsa-veṣaiś ca ity ādau darśitam | gopajāti- praticchannāḥ [BhP 10.18.11] ity ādi-padye śrī-kṛṣṇa-sandarbhe tathaiva vyākhyātam | eṣāṃ svābhāvika-vaiduṣya-lakṣakam api dīkṣāyāḥ paśu- saṃsthāyāḥ [BhP 10.23.8] ity ādi-padyam asti | vaidagdhyam api kvacin nṛtyatsu bāleṣu [BhP 10.18.13] ity ādau śrī-bhagavatāpi ślāghita-guṇatvena vyañjayiṣyate |

te ca trividhāḥ - sakhāyaḥ priyasakhāḥ priya-narma-sakhāś ca tat-tad-bhāva- vaiśiṣṭyāt | tatra śrīdāmādayaḥ parama-mādhuryaika-maya-praṇayātiśayi- vihāra-lālityenādhikāḥ itthaṃ satām [BhP 10.12.11] ity-ādinokteḥ | tatra śrī- kṛṣṇasyālambanatvaṃ ca barhāpīḍaṃ naṭa-vara-vapuḥ [BhP 10.21.5] ity ādinā varṇitam |

athoddīpaneṣu guṇāḥ abhivyakta-mitra-bhāvatā ārjavaṃ kṛtajñatvaṃ buddhiḥ pāṇḍityaṃ pratibhā dākṣyaṃ śauryaṃ balaṃ kṣamā kāruṇyaṃ rakta-lokatvam ity ādayaḥ | avayava-vayaḥ-saundarya-sarva-sal-lakṣaṇatvam ity ādayaś ca | tatra sauhṛdya-maye ārjavādīnāṃ prādhānyam (page 116) sakhyamaye tu vaidagdhya-saundaryādi-miśrāṇāṃ teṣām | tad-ubhayāśa-miśrāyāṃ maitryāṃ tu yathā svam aṃśa-dvayam | tatrābhivyakta-tat-tad-bhāvatā śrīmad- arjunānutāpe yathā, sakhyaṃ maitrīṃ sauhṛdaṃ ca [BhP 1.15.4] ity agre vakṣyate | śrī-gopeṣu ca tāṃ vyanakti-

tān dṛṣṭvā bhaya-santrastān ūce kṛṣṇo 'sya bhī-bhayam | mitrāṇy āśān mā viramate- hāneṣye vatsakān aham || [BhP 10.13.13] ity ādi |

tato vatsān adṛṣṭvaitya puline 'pi ca vatsapān | ubhāv api vane kṛṣṇo vicikāya samantataḥ || [BhP 10.13.16] ity antam |

spasṭam | || 10.13 || śrī-śukaḥ || 249 ||

[250]

tathā -

te sampratīta-smṛtayaḥ samutthāya jalāntikāt |
āsan su-vismitāḥ sarve vīkṣamāṇāḥ parasparam || [BhP 10.15.52]

spasṭam | || 10.15 || saḥ || 250 ||

[251]

aho 'tiramyaṃ pulinaṃ vayasyāḥ [BhP 10.13.5] ity ādi | spaṣṭam |

|| 10.13 || śrī-bhagavān || 251 ||

[252]

tathā-
kvacit pallava-talpeṣu niyuddha-śrama-karśitaḥ |
vṛkṣa-mūlāśrayaḥ śete gopotsaṅgopabarhaṇaḥ || [BhP 10.15.17]

spaṣṭam |

|| 10.15 || śrī-śukaḥ || 252 ||

[253]

tathā-

kunda-dāma- [BhP 10.35.20] ity ādau narma-daḥ praṇayiṇāṃ vijahāra iti |

[254]

maṇi-dharaḥ [BhP 10.35.20] ity ādau praṇayino 'nucarasya kadāṃse prakṣipan bhujam agāyata yatra iti | spaṣṭam |

|| 10.35 || śrī-gopyaḥ || 253-254 ||

[255]

atha jātiś ca kṣatriyatvam | yatra sauhṛdamayasya prācuryam | tathā gopatvaṃ yatra sakhyamayasya prācuryam | atha kriyāś ca sauhṛdamaye vikrānty-ādi- pradhānāḥ | sakhya-maye tu narma-gāna-nānā-bhāṣāṃśana-gavāhvāna- veṇu-vādyādi-kalā-bālyādy-ucita-krīḍādayaḥ | tatra narma, yathā-

bibhrad veṇuṃ jaṭhara-paṭayoḥ śṛṅga-vetre ca kakṣe |
vāme pāṇau masṛṇa-kavalaṃ tat-phalāny aṅgulīṣu || [BhP 10.13.11]

spaṣṭam | || 10.13 || saḥ || 255 ||

[256]

anyāś ca, yathā-

evaṃ vṛndāvanaṃ śrīmat kṛṣṇaḥ prīta-manāḥ paśūn |
reme sañcārayann adreḥ sarid-rodhaḥsu sānugaḥ ||

kvacid gāyati gāyatsu madāndhāliṣv anuvrataiḥ | upagīyamāna-caritaḥ pathi saṅkarṣaṇānvitaḥ || [BhP 10.15.9-10] ity ādi |

[257]

tathā-
megha-gambhīrayā vācā nāmabhir dūra-gān paśūn |
kvacid āhvayati prītyā go-gopāla-manojñayā || [BhP 10.15.13]

cakora-krauñca [BhP 10.15.14] ity ādi |

spaṣṭam | || 10.15 || saḥ || 257 ||

[258]

tathā-
tatropahūya gopālān kṛṣṇaḥ prāha vihāra-vit |
he gopā vihariṣyāmo dvandvī-bhūya yathā-yatham || [BhP 10.18.19]

spaṣṭam | || 10.18 || saḥ || 258 ||

[259]

tathā- barha-prasūna-nava-dhātu-vicitritāṅgaḥ proddāma-veṇu-dala-śṛṅga-ravotsavāḍhyaḥ | vatsān gṛṇann anuga-gīta-pavitra-kīrtir gopī-dṛg-utsava-dṛśiḥ praviveśa goṣṭham || [BhP 10.14.47] ity ādi |

spaṣṭam | || 10.14 || saḥ || 259 ||

(page 117) [260]

anena gopa-veṣaś ca darśitaḥ | gā-gopakair anuvanaṃ nayatoḥ [BhP 10.21.19]

ity ādau niryoga-pāśa-kṛta-lakṣaṇayor vicitram ity anena ca | vicitratvaṃ cātra paṭṭa-sūtra-muktādi-mayatvenāvagantavyam | tathā barhiṇa-stavaka-dhātu- palāśair baddha-malla-paribarha-viḍambaḥ | [BhP 10.35.6] ity ādiṣu malla- veṣaḥ | śyāmaṃ hiraṇya-paridhiṃ ity ādau naṭa-veṣam ity anena naṭa-veṣaḥ |

mahārha-vastrābharaṇa- kañcukoṣṇīṣa-bhūṣitāḥ | gopāḥ samāyayū rājan [BhP 10.5.8] ity anusāreṇa rāja-veṣaś ca |

eṣa tu dvārakāddau pracuraḥ | tathā tatra gokule ca paridhānīyottarīyābhyāṃ dhārmika-gṛhastha-veṣaś cāvagantavyaḥ | eṣa eva nīviṃ vasitvā rucirām [BhP 10.15.45] ity anena darśitaḥ | tais tair eva hi tat-tal- līlāḥ śobhanta iti |

atha dravyāṇi ca vasana-bhūṣaṇa-śaṅkha-cakra-śṛṅga-veṇu-yaṣṭi-preṣṭha- jana-prabhṛtīni | kālāś ca tat-tat-krīḍocitāḥ | te tu, yathā-

evaṃ vanaṃ tad varṣiṣṭhaṃ pakva-kharjūra-jambumat |
go-gopālair vṛto rantuṃ sa-balaḥ prāviśad dhariḥ || [BhP 10.20.25]

dhenavo manda-gāminya [BhP 10.20.26] ity ādi, vanaukasaḥ pramuditā [BhP 10.20.27] ity ādi, kvacid vanaspati-kroḍe [BhP 10.20.28] ity ādi, dadhy-odanaṃ samānītaṃ [BhP 10.20.29] ity ādi, śadvalopari saṃviśya [BhP 10.20.30] ity ādi, prāvṛṭ-śriyaṃ ca tāṃ vīkṣya [BhP 10.20.31] ity ādy-antam | spaṣṭam |

|| 10.20 || saḥ || 260 ||

[261]

evam anye'pi smartavyāḥ | athānubhāveṣūdbhāsvarāḥ | tatra sauhṛda-maye nirupādhi-tadīya-hitānusandhāna-yuktāyuktādi-kathana-sasmita-goṣṭhī- prabhṛtayaḥ | sakhya-maye asaṅkucita-prīti-maya-ceṣṭāḥ | tāś ca saha nānā- krīḍā-saṅgītādi-kalābhyāsa-bhojanopaveśa-śayanādayaḥ | narma-raho- līlākarṇana-kathādayaś ca jñeyāḥ | itthaṃ [BhP 10.1211] ity ādinā yā eva praśastāḥ tathodāhriyante-

pravāla-barha-stabaka- srag-dhātu-kṛta-bhūṣaṇāḥ |
rāma-kṛṣṇādayo gopā nanṛtur yuyudhur jaguḥ ||

kṛṣṇasya nṛtyataḥ kecij jaguḥ kecid avādayan |
veṇu-pāṇitalaiḥ śṛṅgaiḥ praśaśaṃsur athāpare ||

gopa-jāti-praticchannā devā gopāla-rūpiṇau |
īḍire kṛṣṇa-rāmau ca naṭā iva naṭaṃ nṛpa ||

bhrāmaṇair laṅghanaiḥ kṣepair āsphoṭana-vikarṣaṇaiḥ |
cikrīḍatur niyuddhena kāka-pakṣa-dharau kvacit ||

kvacin nṛtyatsu cānyeṣu gāyakau vādakau svayam | śaśaṃsatur mahā-rāja sādhu sādhv iti vādinau kvacid bilvaiḥ kvacid kumbhaiḥ [BhP 10.18.9-14] ity ādi | spaṣṭam |

|| 10.18 || śrī-śukaḥ || 261 ||

[262]

tathā-

kṛṣṇasya viṣvak puru-rāji-maṇḍalair
abhyānanāḥ phulla-dṛśo vrajārbhakāḥ |
sahopaviṣṭā vipine virejuś
chadā yathāmbhoruha-karṇikāyāḥ || [BhP 10.13.8]

kecid puṣpa-dalaiḥ kecid [BhP 10.13.9] ity ādi |

sarve mitho darśayantaḥ sva-sva-bhojya-ruciṃ pṛthak |
hasanto hāsayantaś cā- bhyavajahruḥ saheśvarāḥ || [BhP 10.13.10]

spaṣṭam | || 10.13 || saḥ || 262 ||

[263]

evam anyā api | tathā sauhṛda-sakhyayoḥ sāttvikāś conneyāḥ | tatra sauhṛde'śrur yathā-

taṃ mātuleyaṃ parirabhya nirvṛto
bhīmaḥ smayan prema-jalākulendriyaḥ |
yamau kirīṭī ca suhṛttamaṃ mudā
pravṛddha-bāṣpāḥ parirebhire 'cyutam || [BhP 10.71.27]

(page 118) atra saty apy agrajānujatva-vyavahāre suhṛttamam ity anena tad- aṃśasyaivollāso'bhupagataḥ | || 10.71 || saḥ || 263 ||

[264]

sakhye pralayo'pi, yathā-

taṃ nāgabhogaparivītam adṛṣṭaceṣṭam
ālokya tatpriyasakhāḥ paśupā bhṛśārtāḥ |
kṛṣṇe 'rpitātmasuhṛdarthakalatrakāmā
duḥkhānuśokabhayam ūḍhadhiyo nipetuḥ || [BhP 10.16.10]

spaṣṭam | || 10.16 || saḥ || 264 ||

[265]

evaṃ tatra tatra sañcāriṇaś conneyāḥ | yathā sauhṛde taṃ mātuleyam [BhP 10.71.27] ity ādau harṣaḥ | yathā ca sakhye kṛṣṇaṃ hradād viniṣkrāntam [BhP 10.17.13] ity ādy-anantaram-

upalabhyotthitāḥ sarve labdha-prāṇā ivāsavaḥ |
pramoda-nibhṛtātmāno gopāḥ prītyābhirebhire || [BhP 10.17.14]

spaṣṭam | || 10.17 || saḥ || 265 ||

[266]

atha sthāyī maitry-ākhyaḥ | sa caiśvarya-jñāna-saṅkucitaḥ śrīdāma- viprādīnām | saṅkocitaiśvarya-jñānaḥ śrīmad-arjunādīnām | śuddhaḥ śrī- gopa-bālānām | ataeva kadācid api na vikaroti | tathaiva śrī-rāma- vrajāgamane samupetyātha gopālān hāsya-hasta-grahādibhiḥ [BhP 10.65.5] ity ādika-vyavahāraḥ |

tatra sauhṛd-ākhyo bhedaḥ taṃ mātuleyaṃ parirabhya nirvṛtaḥ [BhP 10.71.27] ity ādau jñeyaḥ | sakhyaṃ, yathā-

ekadā ratham āruhya vijayo vānara-dhvajam |
gāṇḍīvaṃ dhanur ādāya tūṇau cākṣaya-sāyakau ||

sākaṃ kṛṣṇena sannaddho vihartuṃ vipinaṃ mahat |
bahu-vyāla-mṛgākīrṇaṃ prāviśat para-vīra-hā || [BhP 10.58.13-14]

kṛṣṇena sākaṃ vihartum ity anvayaḥ |

|| 10.58 || saḥ || 266 ||

[267]

yathā ca-

tenaiva sākaṃ pṛthukāḥ sahasraśaḥ
snigdhāḥ suśig-vetra-viṣāṇa-veṇavaḥ |
svān svān sahasropari-saṅkhyayānvitān
vatsān puraskṛtya viniryayur mudā || [BhP 10.12.2]

eva-kāreṇa tadāsatti-rūpo'nubhāvo darśitaḥ | yathā-

yadi dūraṃ gataḥ kṛṣṇo vana-śobhekṣaṇāya tam |
ahaṃ pūrvam ahaṃ pūrvam iti saṃspṛśya remire || [BhP 10.12.6]

spaṣṭam ||

|| 10.12 || saḥ || 268 ||

[269]

yathā ca-

ūcuś ca suhṛdaḥ kṛṣṇaṃ svāgataṃ te'tiraṃhasā |
naiko'py abhojka-bala ehītaḥ sādhu bhujyatām || [BhP 10.14.45]

spaṣṭam ||

|| 10.14 || saḥ || 269 ||

[270]

śrī-kṛṣṇa eva teṣāṃ jīvanam ity āha-

kṛṣṇaṃ mahā-baka-grastaṃ dṛṣṭvā rāmādayo 'rbhakāḥ |
babhūvur indriyāṇīva vinā prāṇaṃ vicetasaḥ || [BhP 10.11.49]

muktaṃ bakāsyād upalabhya bālakā
rāmādayaḥ prāṇam ivendriyo gaṇaḥ |
sthānāgataṃ taṃ parirabhya nirvṛtāḥ
praṇīya vatsān vrajam etya taj jaguḥ || [BhP 10.11.53]

spaṣṭam ||

|| 10.11 || saḥ || 270 ||

[271]

tad evaṃ vibhāvādi-saṃvalanātmako maitrīmayo rasaḥ | asya ca sauhṛdamayaḥ sakhyamaya iti bheda-dvayaṃ tatra tatrāvagantavyam | tasya prathamāprāpty- ātmaka-siddhy-ātmakau bhedau pūrvavad ūhyau | viyogātmako bhedo yathā-

evaṃ kṛṣṇa-sakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ | (page 119)

nānā-śaṅkāspadaṃ rūpaṃ kṛṣṇa-viśleṣa-karśitaḥ ||

śokena śuṣyad-vadana- hṛt-sarojo hata-prabhaḥ |
vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum ||

kṛcchreṇa saṃstabhya śucaḥ pāṇināmṛjya netrayoḥ |
parokṣeṇa samunnaddha- praṇayautkaṇṭhya-kātaraḥ ||

sakhyaṃ maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmaran |
nṛpam agrajam ity āha bāṣpa-gadgadayā girā || [BhP 1.15.1-4]

kṛṣṇo'rjunaḥ | avikalpita iti cchedaḥ | nānā-śaṅkāspadaṃ rūpam ālakṣya vikalpita ity arthaḥ | śucaḥ śokāśrūṇi āmṛjya ca | parokṣeṇa darśaāgocareṇa śrī-kṛṣṇena hetunā | ataevāniṣṭa-śaṅkāyā abhāvāt nātra karuṇa- rasāvakāśaḥ | tad-abhāvaś caiṣām aiśvarya-jñāna-samudhbhāvināṃ bhavaty eva iti | vañcito'ham [BhP 1.15.5] ity ādikaṃ vakṣyamāṇaṃ vilāpam |

[272]

atha tad-anantaraṃ tuṣṭy-ātmaka-yogo yathā-

te sādhu-kṛta-sarvārthā jñātvātyantikam ātmanaḥ |
manasā dhārayām āsur vaikuṇṭha-caraṇāmbujam ||

tad-dhyānodriktayā bhaktyā viśuddha-dhiṣaṇāḥ pare |
tasmin nārāyaṇa-pade ekānta-matayo gatim ||

avāpur duravāpāṃ te asadbhir viṣayātmabhiḥ |
vidhūta-kalmaṣā sthānaṃ virajenātmanaiva hi || [BhP 1.15.46-48]

te pāṇḍavāḥ sādhu yathā styāt tathā kṛta-sarvārthā vaśīkṛta-dharmārtha- kāma-mokṣā api vaikuṇṭhasya śrī-kṛṣṇasya caraṇāmbujam eva ātyantikaṃ parama-puruṣārthaṃ jñātvā tad eva manasā dhārayāmāsuḥ | nārāyaṇaḥ śrī- kṛṣṇaḥ | pūrṇa-gatim eva viśinaṣṭi | vidhūta-kalmasaṃ yadāsthānaṃ nitya- śrī-kṛṣṇa-prakāśāspadaṃ tadīyā sabhā | ātmanā sva-śarīreṇaiva | tatra hetuḥ virajenāprākṛtena | hi-śabdo'sambhāvanā-nivṛtty-arthaḥ | [273]

tathā-
draupadī ca tadājñāya patīnām anapekṣatām |
vāsudeve bhagavati hy ekānta-matir āpa tam || [BhP 1.15.50]

ātmnānaṃ prati anapekṣamāṇānām | tat kṛṣṇa-saṅgamanam ājñāya samyag jñātvā | vāsudeve śrī-vasudeva-nandane | hi prasiddhau | tasminn ekānta- matis tam eva prāptavatī |

|| 1.15 || śrī-sūtaḥ || 271-273 ||

[274]

śrī-vraja-kumārāṇāṃ deśāntara-viyogātmaodāharaṇaṃ tad-anantara-tuṣṭy- ātmodāharaṇaṃ ca vatsalānusāreṇaiva jñeyam | iti maītrīmayo rasaḥ ||

atha ujjvalaḥ | atrālambanaḥ kāntatvena sphuran kānta-bhāva-viṣayaḥ śrī- kṛṣṇaḥ | tad-ādhāraāḥ sajātīya-bhāvās tadīya-parama-vallabhāś ca | tatra śrī-kṛṣṇo yathā-

śrutvā guṇān bhuvana-sundara śṛṇvatāṃ te
nirviśya karṇa-vivarair harato 'ṅga-tāpam |
rūpaṃ dṛśāṃ dṛśimatām akhilārtha-lābhaṃ
tvayy acyutāviśati cittam apatrapaṃ me || [BhP 10.52.37]

spaṣṭam | || śrī-rukmiṇī || 274 ||

[275]

yathā ca-

tāsām āvirabhūc chauriḥ smayamānamukhāmbujaḥ |
pītāmbara-dharaḥ sragvī sākṣān manmatha-manmathaḥ || [BhP 10.32.2]

|| 10.32 || śrī-śukaḥ || 275 ||

[276]

atha tad-vallabhāsu sāmānyā sairindhrī kūrma-purāṇoktāḥ kailāsa-vāsinyaś ca | tatra pūrvoktā (page 120) yathā-

saivaṃ kaivalya-nāthaṃ taṃ prāpya duṣprāpyam īśvaram | aṅga-rāgārpaṇenāho durbhagedam ayācata || [BhP 10.48.8] iti darśitā |

pūrvaṃ tādṛśa-durbhagāpi aṅga-rāgārpaṇa-mātra-lakṣaṇena bhajanena taṃ prāpya | aho āścaryam | tena hetunā idaṃ sahoṣyatām [BhP 10.48.9] ity ādi- lakṣaṇam api ayācata yācituṃ yogyābhūt | taṃ kathambhūtam api | kevalaḥ śuddha-premavāṃs tasya bhāvaḥ kaivalyaṃ, tatraiva nāthaṃ vallabham api | ato'syā ātma-tarpaṇaika-tātparyāyāḥ sampraty api śrī-vraja-devy-ādi-vac chuddha-premābhāvo darśitaḥ |

svīyāḥ śrī-rukmiṇy-ādayaḥ | yā evoddiśya stauti--

yāḥ samparyacaran premṇā pāda-saṃvāhanādibhiḥ |
jagad-guruṃ bhartṛ-buddhyā tāsāṃ kiṃ varṇyate tapaḥ || [BhP 10.90.27]

spaṣṭam |

|| 10.90 || śrī-śukaḥ || 276 ||

[277]

tathā-

itthaṃ ramā-patim avāpya patiṃ striyas tā
brahmādayo 'pi na viduḥ padavīṃ yadīyām |
bhejur mudāviratam edhitayānurāga-
hāsāvaloka-nava-saṅgama-lālasādyam ||

pratyudgamāsana-varārhaṇa-pāda-śauca-
tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ |
keśa-prasāra-śayana-snapanopahāryair
dāsī-śatā api vibhor vidadhuḥ sma dāsyam || [BhP 10.61.5-6]

ataeva ye māṃ bhajanti dāmpatyā [BhP 10.60.52] ity ādi nindā tv anya- paratvenaiva nirdiṣṭā | diṣṭyā gṛheśvarī [BhP 10.60.54] ity ādy-uttara- vākyāt | yathaiva ketumāla-varṣe śrī-kāmadevākhya-bhagavad-vyūha-stutau lakṣmī-vākyam-striyo vratais tvā hṛṣīkeśvaraṃ svato hy ārādhya loke patim āśāsate'nyam [BhP 5.18.19] ity ādikam |

|| 10.61 || śrī-śukaḥ || 277 ||

[278]

atha vastutaḥ parama-svīyā api prakaṭa-līlāyāṃ parakīyāyamāṇāḥ śrī-vraja- devyaḥ | yā evāsamordhvaṃ stutāḥ-

nāyaṃ śriyo 'ṅga u nitānta-rateḥ prasādaḥ svar-yoṣitāṃ nalina-gandha-rucāṃ kuto 'nyāḥ | rāsotsave 'sya bhuja-daṇḍa-gṛhīta-kaṇṭha- labdhāśiṣāṃ ya udagād vraja-vallabhīnām || [BhP 10.47.30] ity ādiṣu |

gopyas tapaḥ kim acaran yad amuṣya rūpaṃ [BhP 10.44.14] ity ādau yā evāsamordhvaṃ rūpaṃ paśyantīty atra | tathā cāha yā dohane 'vahanane mathanopalepa- [BhP 10.44.15] ity ādau dhanyā vraja-striya urukrama-citta-yānāḥ |

urukrama-cittam eva yānaṃ yāsāṃ tāḥ | yās tac-cittaṃ yatra yatra gacchati tatra tatraiva tad-ārūḍhās tiṣṭhanti ity arthaḥ | cintā-yānā iti pāṭhe cintaś cintā bhavaneti pūrvavad evārthaḥ |

|| 10.44 || śrī-māthura-striyaḥ || 278 ||

[279}

ataevāsām eva tatra tatra darśita utkarṣaḥ | parakīyāyamānatvena nivāraṇādi-mātrāṃśe laukika-rasa-vidām api matena sevitaḥ | yathāha bharataḥ-

bahu vāryate yataḥ khalu yatra pracchanna-kāmukatvaṃ ca | yā ca mitho durlabhatā sā paramā manmathasya ratiḥ || [UN 1.20] iti |

rudraḥ-
vāmatā durlabhatvaṃ ca strīṇāṃ yā ca nivāraṇā |
tad eva pañca-bāṇasya manye paramam āyudham || [UN 3.20]

viṣṇu-guptaḥ- yatra niṣedha-viśeṣaḥ sudurlabhatvaṃ ca yan mṛgākṣīṇām | tatraiva nāgarāṇāṃ nirbharam āsajjate hṛdayam || [UN 3.21] iti | (page 121)

ataeva kāsāñcid gopa-kumārīṇāṃ kātyāyanī-japānusāreṇa pati-bhāve'py ādhikyam anuvartate iti | kecit tu vāraṇādita evāsāṃ premādhikyaṃ manyante | tan na, jātito'py ādhikyāt | tac ca vraja-striyo yad vāñchanti [BhP 10.83.43] iti, vāñchanti yad bhava-bhiyaḥ [BhP 10.47.58] ity ādinā vyaktam | na hi vāraṇādy-aṃśam aṅgīkṛtya teṣāṃ lobho jātaḥ, anabhīṣṭatvāt | ato jāty- aṃśam eveti gamyate | ataḥ prabala-jātitvān nivāraṇādikam apy ayam atikrāmatīty evam eva ślāghyate yā dustyajam [BhP 10.47.61] ity ādinā |

matta-hastināṃ balasya durgātikramavan nivāraṇādy-atikramo hi tāsāṃ prema-balasya vyañjaka eva na tūtpādakaḥ | jāty-aṃśenaiva prābalye sati nivāraṇādi-sāmye'pi tāsāṃ sveṣu prema-tāratamyaṃ sambhavati | yathā tābhir api śrī-rādhāyāḥ prema-vaiśiṣṭyena śrī-kṛṣṇa-vaśīkāritva-vaiśiṣṭyaṃ darśitam | anayārādhito nūnam [BhP 10.30.28] ity ādinā |

yā ca tāsāṃ kṣobhe sati premṇaḥ praphullatā sā khalu kṛṣṇa-sarpasyeva svata eva siddhatayā na tv aparata āhāryatayā | kevalaupapatyasya prema- vardhanatvaṃ tu tābhir eva svayaṃ niḥsvaṃ tyajanti gaṇikāḥ [BhP 10.47.7], jārā bhuktvā ratāṃ striyam [BhP 10.47.8] iti ninditam |

yat tu kaścit parakīyāsu laghutvaṃ vakti tat khalu prākṛta-nāyakam avalambamānāsu yuktaṃ, tatraiva jugupsitatvāt | atra tu gopīnāṃ tat-patīnāṃ ca [BhP 10.33.35] ity ādinā tat-pratyākhyānāt | atra ca tat-patīnām iti tad- vyavahāra-dṛṣṭi-mātreṇoktaṃ, na tu paramārtha-dṛṣṭyā | tad-dṛṣṭyā tu śrī- kṛṣṇa-sandarbhe tāsāṃ svarūpa-śaktitvam evātra paratra sthāpitam | tathāsya śrī-kṛṣṇa-lakṣaṇasya nāyakasya tādṛśa-bhāvenaiva prāptau etāḥ paraṃ tanu- bhṛtaḥ [BhP 10.47.58] ityādiṣu sarvordhva-ślāghāśravaṇāt parama- garīyastvam eva | ataevoktam-

neṣṭā yad aṅgini rase kavibhir paroḍhā tad gokulāmbujadṛśāṃ kulam antarena | āśāṃsayā rasavidher avatāritānāṃ kaṃsāriṇā rasikamaṇḍalaśekhareṇa || [UN 5.3] iti |

atha tāsāṃ svapatyābhāsa-sambandham api vārayituṃ yojayati -

nāsūyan khalu kṛṣṇāya mohitās tasya māyayā |
manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ || [BhP 10.33.37]

tad evaṃ bhāvata utkarṣo darśitaḥ | daihikaṃ tam āha-tābhiḥ sametābhir udāra-ceṣṭitaḥ [BhP 10.29.43] ity ādau vyarocataiṇāṅka ivoḍubhir vṛtaḥ iti |

spaṣṭam |

|| 10.29 || saḥ || 280 ||

[281]

kiṃ ca- tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ | (page 122)
madhye maṇīnāṃ haimānāṃ mahā-marakato yathā || [BhP 10.33.7]

spaṣṭam |

|| 10.33 || saḥ || 281 ||

[282]

guṇa-vaibhava-kṛtam apy āha-

tābhir vidhūta-śokābhir bhagavān acyuto vibhuḥ |
vyarocatādhikaṃ tāta puruṣaḥ śaktibhir yathā || [BhP 10.32.10]

spaṣṭam |

|| 10.32 || saḥ || 282 ||

[283]

kalā-vaidagdhīkṛtam āha pāda-nyāsair bhuja-vidhutibhiḥ [BhP 10.33.7] ity ādi |

uccair jagur nṛtyamānā raktakaṇṭhyo ratipriyāḥ |
kṛṣṇābhi-marśamuditā yad gītenedam āvṛtam || [BhP 10.33.9]

idaṃ jagat | adyāpi yāsāṃ gītāṃśā eva jagati pracarantīty arthaḥ | yad uktaṃ saṅgīta-sāre- tāvanta eva rāgāḥ syur yāvatyo jīva-jātayaḥ | teṣu ṣoḍaśa-sāhasrī purā gopī-kṛtā varā || iti |

ante ca teṣām eva vibhāgaś ca tatra svargādiṣu darśita iti | kiṃ ca-

kācit samaṃ mukundena svarajātīr amiśritāḥ |
unninye pūjitā tena prīyatā sādhu sādhv iti |
tad eva dhruvam unninye tasyai mānaṃ ca bahv adāt || [BhP 10.33.10]

svarāḥ ṣaḍjādayaḥ sapta jātayas teṣu rāgotpatti-hetavaḥ | tā ubhayor api parama-pravīṇatvāt svarāntareṇa jāty-antareṇa cāmiśritāḥ śuddhā eva unninye utkarṣeṇa jagau | tatra śakra-śarvara-parameṣṭi-purogā-niścita- tattva-gānasya śrī-mukundasyāpi sahārthatvenāprādhānyaṃ vivakṣitam | tatrāpy uc-chabdena |ataeva tena pūjitā | tadaiva tālāntareṇa nibaddhaṃ gītaṃ dhruvākhyaṃ tāla-viśeṣaṃ kṛtvā yā tato'py utkarṣeṇa jagau tasyai pūrvasyā apy adhikaṃ mānam adāt |

|| 10.33 || saḥ || 284 ||

[285]

atha tāsu sāmānyāsu sairindhrī mukhyā | sarvatra khyātatvāt | svakīyāsu paṭṭa-mahiṣīṣu śrī-rukmiṇī-satyabhāme mukhye | yathā śrī-hari-vaṃśe-

kuṭumbasyeśvarī yāsīd rukmiṇī bhīṣmakātmajā |
satyabhāmottamā strīṇāṃ saubhāgye cādhikābhavat ||

atha śrī-vraja-devīṣu mukhyā bhaviṣyottaroktāḥ - gopālī pālikā dhanyā viśākhā dhyāna-niṣṭhikā | rādhānurādhā somābhā tārakā daśamī tathā || iti |

daśamy api tārakā-nāmnīty arthaḥ | skānde prahlāda-saṃhitāyāṃ tu lalitā śaivyā padmā catasro'nyāḥ | anyatra candrāvalī ca śrūyate | sā cātrārtha- sāmyāt somābhaivānumeyā | kārtsnyena tu pramadā-śata-koṭibhir ākulitā ity āgamopadeśaḥ | etāsv api śrī-rādhikaiva mukhyā | saiva rāsotsave śrī- kṛṣṇena parama-premṇāntardhāpiteti śrī-kṛṣṇa-sandarbhe sandarśitam asti | prasiddhā ca tathā saiva sarvatreti | ataḥ śraiṣṭhya-cihnena gopāla-tapany- uktā gāndharvikaiva sety anumeyā |

atha tāḥ śrī-kṛṣṇa-vallabhās tridhā dṛśyante mugdhā madhyā pragalbhā iti | tādṛśyaṃ ca nava-yauvana-spaṣṭa-yauvana-samyag-yauvanair vayo-bhedais tat- tac-ceṣṭābhiś ca | samyag-yauvanaṃ ca prāpta-ṣoḍaśa-varṣatvam eva nādhikam kanyābhir dvy-aṣṭa-varṣābhiḥ iti gautamīya-tantrāt | tathā svabhāva-bhedena dhīrā adhīrā miśra-guṇāś ceti punas tridhāvagantavyāḥ | prema-tāratamyena śreṣṭhāḥ samāḥ laghava iti ca |

atha tā līlāvasthā-bhedenaikaikā | abhisārikā vāsaka-sajjotkaṇṭhitā khaṇḍitā vipralabdhā (page 123) kalahāntaritā proṣita-bhartṛkā svādhīna-bhartṛkā ity aṣṭau nāmāni bhajanti | tathā parasparaṃ bhāvānāṃ sādṛśya-kiñcit- sādṛśyāsphuṭa-sādṛśyāni | virodhitvaṃ caitad bheda-catuṣṭayāt punaś catvāri sakhī suhṛt taṭasthā prātipakṣikī ceti | bhāva-bhedāś ca sthāyi- nirūpaṇe jñeyāḥ | tatra sakhī yathā apy eṇa-patnī [BhP 10.33.11] ity ādi dvaye purato darśanīyā | atra hi tanvan dṛśāṃ sakhi sunirvṛtim iti svīya-tad- didṛkṣā-dyotanāt | sakhīti tad-darśana-sukhopabhoga-saubhāgya-bhāgitā- sāmyena tasyāṃ sakhyāropaṇāt kānteti kṛṣṇa-saṅginyāḥ saubhāgyātiśayasya cānumodanāt sakhyam eva spaṣṭam | ataeva tal-līlānumodanam api bāhuṃ priyāṃsā- [BhP 10.30.12] ity ādinā | suhṛd yathā -

anayārādhito nūnaṃ bhagavān harir īśvaraḥ |
yan no vihāya govindaḥ prīto'yam anayad rahaḥ || [BhP 10.30.28]

asyāś ca tad-bhāgya-mātra-praśaṃsanāt vyaktaṃ sauhṛdyam |

[286]

taṭasthā yathā -

pṛcchatemā latā bāhūn apy āśliṣṭā vanaspateḥ |
nūnaṃ tatkaraja-spṛṣṭā bibhraty utpulakāny aho || [BhP 10.30.13]

atra sakhī-vacanaṃ śrutvāpi tataudāsīnyāt tāṭasthyam eva vyaktam | evam anayārādhito nūnam iti suhṛd-vākyānantaram api dhanyā aho amī ālyaḥ [BhP 10.30.29] ity-ādi-vākye ca |

[287] atha prātipakṣikā yathā-

asyā amūni naḥ kṣobhaṃ kurvanty uccaiḥ padāni yat |
yaikāpahṛtya gopīnāṃ raho bhuṅkte 'cyutādharam || [BhP 10.30.30]

atha prakaṭa eva matsara iti tābhyo vilakṣaṇatvam | tathaiva śrī- harivaṃśādau pārijāta-haraṇe śrī-rukmiṇīṃ prati satyabhāmāyāḥ | spaṣṭam |

|| 10.30 || śrī-śukaḥ || 285-287 ||

[288]

atra vicāryate | nanu bhagavad-bhakteṣu parasparaṃ pratipakṣitvam asambhavam ahṛdyaṃ ca | tathā tāsāṃ tat saubhaga-madam [BhP 10.29.48] ity ādau tad-īrṣāmadamānādi-dūrīcikīrṣāṃ śrī-bhagavato'pi dṛśyate | tathā śrīmatā muninā svayam api tābhis tatra daurātmya-śabdaḥ prayukto'stīti | tatrocyate sarvaiva hi śrī-bhagavataḥ krīḍā prīti-poṣāyaiva pravartate | bhajate tādṛśīḥ krīḍā yāḥ śrutvā tat-paro bhavet [BhP 10.33.36] ity ādi | śrutvāpīty arthaḥ | tatra śṛṅgāra-krīḍāyāś cāsyāḥ svabhāvo'yaṃ yat khalv īrṣā-mada-mānādi-lakṣaṇa- (page 124) tat-tad-bhāva-vaicitrī-parikaratayaiva rasaṃ puṣṇāti | yata eva tādṛśatayaiva kavibhir varṇyate | śrī-bhagavatā ca sva=līlāyām aṅgīkriyate | svasminn api dakṣiṇānukūla-śaṭha-dhṛṣṭateti caturbheda-nāyakatvaṃ yathā-sthānaṃ vyajyate | tasmāt tal-līlā-śaktir eva tāsu tat-tad-bhāvaṃ dadhāti | taṃ ca bhāvānurūpeṇaiveti darśitam | ataeva yadā sarvāsām eva tad-viraho bhavati tadā dainyanaika-jātīya- bhāvatvāpattyā sarvatra sakhyam evābhivyajyate | yathā-

anvicchantyo bhagavato mārge gopyo 'vidūrataḥ |
dadṛśuḥ priyaviśleṣān mohitāṃ duḥkhitāṃ sakhīm || [BhP 10.30.41]

ity atra tasyāṃ pūrvāsām eva sakhītva-vyañjanā | viraha-līlā ca tāsāṃ jhaṭiti śrī-kṛṣṇa-viṣayaka-tṛṣṇātiśaya-vardhanārthaiva | nāgara-cūḍāmaṇīndrāya śrī-kṛṣṇāya ca tāsāṃ tad-vṛddhir athyarthaṃ rocate | yathoktaṃ nāhaṃ tu sakhyo bhajato'pi jantūn [BhP 10.32.10] ity ādinā | tasmān madhye viraho'pi bhavati | tadā śrī-kṛṣṇasya mada-mānādi-vinodam atikramyāpi tad- adhyavasāyaḥ syāt | tato mada-mānayoḥ praśamāya sva-viṣayaka- tṛṣṇātiśaya-rūpa-prasādāya ceti tāsāṃ tat saubhagety atrārthaḥ | sarva- samudita-rāsa-līlārthaṃ madasya praśamāya mānasya ca prasādāya prasādanāyety artho vā | tatas tad-vardhanecchāpy ānuṣaṅgīti samānam |

atha jāte ca virahe dainyenaiva tāsāṃ tatra daurātmya-buddhiḥ | na tu vastuta eva tad-daurātmyaṃ premaika-vilāsa-rūpatvāt | śrī-munīndro'pi tad- bhāvānusāritvenaiva tad-vākyam anuvadati tayā kathitm ākarṇya [BhP 10.30.42] ity ādi | svayaṃ tu pūrvaṃ tasmiṃs tadīye made doṣaṃ pratyākhyātavān asti | yathā-

reme tayā cātmarata ātmārāmo 'py akhaṇḍitaḥ |
kāmināṃ darśayan dainyaṃ strīṇāṃ caiva durātmatām || [BhP 10.30.35]

svātma-rataḥ svatas tuṣṭo'pi ātmarāmaḥ sva-krīḍo'pi akhaṇḍitaḥ | tasyāṃ satatāsaktaḥ san reme | tādṛśaś cet kim iti tad-āsakto babhūva, tathā reme ca | ata āha tayā itthambhūta-guṇo hariḥ [BhP 1.7.10] itivat tathā-bhūta-guṇatayā tadīya-prema-sarvasva-sāra-rūpayety arthaḥ | atas tasyānyena tādṛśatvāsambhavāt prema-viśeṣa evāsau sphurati na tu kāmaḥ | sa ca prema-viśeṣa īdṛśa-prabalaḥ yat kāmivad eva dainyādikaṃ tayoḥ prakaṭībhavatīty āha kāmitām iti | mada-mānādy-ātmake kāminīnāṃ premṇi kāmināṃ yad dainyaṃ loka-prasiddhaṃ tad eva sva-dvārā tat-prema- viśeṣa-pāraveśyena darśayan prakaṭayan reme | yad vā yayaiva līlayā svayam eva tucchībhūtāḥ sarve'py anye nāgaraṃ-manyā ity āha kāminām iti | sva- līlā-mahimnā kāmināṃ prākṛtānāṃ dainyaṃ rasa-sampatti-hīnatvaṃ strīṇāṃ ca prākṛtānāṃ taṃ vinānyasya bhajanena durātmatāṃ duṣṭa-bhāvatāṃ darśayann iti darśayad vidhu-parājayaṃ rasāvaktuṃ ullasati dhūta-lāñchanam itivat |

|| 10.30 || śrī-śukaḥ || 288 ||

(page 125) [289]

ity ālambano vyākhyātaḥ | athoddīpaneṣu guṇāḥ | nārī-mohana-śīlatvam | avayava-varṇa-rasa-gandha-sparśa-śabda-sal-lakṣaṇa-nava-yauvanānāṃ kamanīyatā | nitya-nūtanatvam abhivyakta-bhāvatvaṃ prema-vaśyatvaṃ saubuddhya-sat-pratibhādayaś ca | tatra nārī-mohana-śīlatvādikaṃ, yathā- kṛṣṇaṃ nirīkṣya vanitotsava-rūpa-śīlam [BhP 10.21.12] iti | spaṣṭam |

|| 10.21 || śrī-vraja-devyaḥ || 289 ||

[290]

nitya-nūtanaṃ ca yadyapy asau pārśva-gataḥ [BhP 1.11.34] ity ādau dṛṣṭam | athābhivyakta-bhāvatvam | tatra pūrva-rāge-

śarad-udāśaye sādhu-jāta-sat-sarasijodare śrī-muṣā dṛṣā |
surata-nātha te 'śulka-dāsikā varada nighnato neha kiṃ vadhaḥ || [BhP 10.31.2]

he dṛśaiva surata-yācaka tatrāpi he kātyāyany-arcanānte vara-prada, tatrāi bhāva-viśeṣa-darśitayā dṛśā kṛtvaivāśulka-dāsikā-tulyatvaṃ prāptās tayaiva punar nighnatas tava na kiṃ vadhaḥ strī-hatyāpi na bhavati | dṛśas tādṛśatve mahā-mohana-cauratvaṃ darśayati | śarad-udāśaya ity ādi |

tatra mohanatvaṃ dvividhaṃ-svarūpa-kṛtaṃ duṣkara-kriyā-kṛtaṃ ca | tad ubhayam api tat-tad-viśeṣaṇair vyaktam | tathā-

madhurayā girā valgu-vākyayā
budha-mano-jñayā puṣkarekṣaṇa |
vidhi-karīr imā vīra muhyatīr
adhara-sīdhunāpyāyayasva naḥ || [BhP 10.31.8]

madhurayeti svarūpa-mādhuryaṃ valgu-vākyayety artha-mādhuryaṃ budha- manojñayeti budhānāṃ tādṛśa-bhāvābhijñānām eva manojñayeti bhāva- viśeṣa-mādhuryaṃ vyañjitam |

[292]

tathā-

prahasitaṃ priya premavīkṣaṇaṃ
viharaṇaṃ ca te dhyānamaṅgalam |
rahasi saṃvido yā hṛdi-spṛśaḥ
kuhaka no manaḥ kṣobhayanti hi || [BhP 10.31.10]

saṃvidāḥ saṅketa-narmāṇi |

[293]

tathā-

dina-parikṣaye nīla-kuntalair
vana-ruhānanaṃ bibhrad āvṛtam |
ghana-rajasvalaṃ darśayan muhur
manasi naḥ smaraṃ vīra yacchasi || [BhP 10.31.12]

muhuḥ punaḥ punar vyājena parāvṛtyety arthaḥ |

[294]

tathā-

pati-sutānvaya-bhārtṛ-bāndhavān
ativilaṅghya te 'nty acyutāgatāḥ |
gati-vidas tavodgīta-mohitāḥ
kitava yoṣitaḥ kas tyajen niśi ||

rahasi saṃvidaṃ hṛc-chayodayaṃ
prahasitānanaṃ prema-vīkṣaṇam |
bṛhad-uraḥ śriyo vīkṣya dhāma te
muhur atispṛhā muhyate manaḥ || [BhP 10.31.16-17]

gati-vidas tavodgīta-mohitā iti asmākaṃ mohana-prakāra-jñānenaiva tvaṃ tathā veṇunā gītavān ity arthaḥ |

|| 10.31 || śrī-gopyaḥ parokṣa-sthitaṃ śrī-bhagavantam || 292-294 ||

[295]

evaṃ-
gavāṃ hitāya tulasi gopīnāṃ rati-hetave |
vṛndāvane tvaṃ vapitā sevitā viṣṇunā svayam ||

iti skānde revā-khaṇḍīya-tulasī-stava-vacanam api tat-pūrva-rāge darśanīyam | tathā sambhoge'pi iti viklavitaṃ tāsām [BhP 10.29.42] ity ādau prahasya iti tābhiḥ sametābhir udāra-ceṣṭitaḥ [BhP 10.29.43] iti, udāra-hāsa- dvija-kunda-dīdhiti [BhP 10.29.46] cābhivyakta-bhāvatvodāharaṇam |

atha premṇā vaśyatvaṃ dvividham | premāntareṇa preyasī-premṇā ca | tatra pūrveṇa narmadaḥ praṇayināṃ (page 126) vijahāra 10.35.20] ity atra darśitam | tathottareṇa | tatra pūrva-rāgātmakena yathā - tathāham api tac-citto nidrāṃ ca na labhe niśi [BhP 10.53.2] iti | spaṣṭam |

|| 10.53 || śrī-bhagavān rukmiṇī-dūtam || 295 ||

[296]

tathā --

bhagavān api tā rātrīḥ śaradotphullamallikāḥ |
vīkṣya rantuṃ manaścakre yogamāyām upāśritaḥ || [BhP 10.29.1]

yoga-māyāṃ tāsām asaṅkhyānām asaṅkhya-vāñchā-pūrikāṃ sva-śaktiṃ svabhāvata evāśritya ity arthaḥ |

[297]

sambhogātmakena yathā -

iti viklavitaṃ tāsāṃ śrutvā yogeśvareśvaraḥ |
prahasya sadayaṃ gopīr ātmārāmo 'py arīramat || [BhP 10.29.42]

atra viklavitam iti tāsāṃ premātiśaya-jñāpakaṃ sadayam iti tasya tat-prema- vaśyatvātiśayābhidhāyakam | ātmārāmo'pīti tāsāṃ prema-guṇa-māhātmya- darśakam | ātmārāmāś ca munayaḥ [BhP 1.7.10] ity ādau itthambhūta-guṇo hariḥ itivat |

|| 10.29 || śrī-śukaḥ || 296-297 ||

[298]

evaṃ reme svayaṃ svaratir atra gajendra-līlaḥ [BhP 10.33.23] iti |

svāsu tāsu ratir yasya saḥ | tathā tāsāṃ rati-vihāreṇa [BhP 10.33.20] ity

ādikam | gopī-kapola-saṃśleṣaḥ [ViP 5.13.54] ity ādikaṃ viṣṇu-purāṇa-padyam

apy udāhṛtam |

[299]

kiṃ ca-

evaṃ pariṣvāṅgakarābhimarśa-
snigdhekṣaṇoddāmavilāsahāsaiḥ |
reme rameśo vrajasundarībhir
yathārbhakaḥ svapratibimbavibhramaiḥ || [BhP 10.33.17]

atra rameśa ity anena tasya ramā-vaśīkāritvaṃ darśitam | pariṣvaṅgety ādinā tatrāpi snighekṣaṇetvādinā rema ity anena ca tāsāṃ premṇā tasya vaśyatvaṃ vyaktam | dṛṣṭāntena tu tadā tasya tāsāṃ cārbhaka-pratibimbayor iva gāna- nṛtyādi-vilāseṣu eka-ceṣṭatāpatti-sūcanayā mithaḥ parama-premāsaktir darśitā |

[300]

api ca-

evaṃ śaśāṅkāṃśu-virājitā niśāḥ
sa satya-kāmo 'nuratābalā-gaṇaḥ |
siṣeva ātmany avaruddha-saurataḥ
sarvāḥ śarat-kāvya-kathā-rasāśrayāḥ || [BhP 10.33.26]

evaṃ pūrvokta-prakāreṇa anurato nirantaram anurakto'balā-gaṇo yatra tādṛśaḥ sa śrī-kṛṣṇa-candra ātmani citte'varuddhaṃ samantān nigṛhya sthāpitaṃ saurataṃ surata-sambandhi-bhāva-hāvādikaṃ yena tathābhūtaḥ san | ataeva satya-kāmaḥ vyabhicāra-rahita-prema-viśeṣaḥ san śarat-sambandhinyo yāvatyo rasāśrayāḥ kāvya-kathāḥ sambhavanti tāḥ sarvā eva siṣeve | śarac- chabdo'trākhaṇḍam eva vā saṃvatsaraṃ vadati | tataḥ śaśaṅkāṃśu-virājitatvam upalakṣaṇam iti vyākhyeyam | evaṃ saurata-saṃlāpaiḥ [BhP 10.60.58] iti śrī- rukmiṇī-parihāse'pi saurata-śabdas tādṛśatvena prayuktaḥ |

|| 10.33 || śrī-śukaḥ || 300 ||

(page 127) [301]

atraivam api svayam uktaṃ na pāraye'ham [BhP 10.32.12] ity ādi | atha pravāsātmakena, yathā-

vṛṣṇīnāṃ pravaro mantrī kṛṣṇasya dayitaḥ sakhā |
śiṣyo bṛhaspateḥ sākṣād uddhavo buddhi-sattamaḥ ||

tam āha bhagavān preṣṭhaṃ bhaktam ekāntinaṃ kvacit |
gṛhītvā pāṇinā pāṇiṃ prapannārti-haro hariḥ ||

gacchoddhava vrajaṃ saumya pitror nau prītim āvaha |
gopīnāṃ mad-viyogādhiṃ mat-sandeśair vimocaya |
tā man-manaskā mat-prāṇā mad-arthe tyakta-daihikāḥ || [BhP 10.46.1-4] ity

ādi |

tathā ca skānda-prahlāda-saṃhitā-dvārakā-māhātmye tāḥ prati śrīmad- uddhava-vākyam - bhagavān api dāśārhaḥ kandarpa-śara-pīḍitaḥ | na bhuṅkte na svapiti ca cintayan vo hy aharniśam || iti |

evaṃ rāja-kumārīṇāṃ pariṇayo'pi tābhir gopa-kumārībhir ekātmatvāt prāyas tad-viraha-kāla-kṣapaṇārtha eva tāsāṃ prāṇa-parityāga-parihārārtham eva ca | yathoktaṃ pādme-kaiśore gopa-kanyās tā yauvane rāja-kanyakā iti | yathā ca śrī-rukmiṇī-vākyam-

yarhy ambujākṣa na labheya bhavat-prasādaṃ jahyām asūn vrata-kṛśān śata-janmabhiḥ syāt || [BhP 10.52.43] iti |

[302]

athoddīpaneṣu jātiḥ | tatra gopatva-rūpām āha -

vividha-gopa-caraṇeṣu vidagdho veṇu-vādya urudhā nija-śikṣāḥ || [BhP 10.35.15] ity ādinā | spaṣṭam |

|| 10.35 || śrī-vraja-devyaḥ || 301-302 ||

[303]

yādavatva-rūpāṃ sādṛśya-rūpāṃ cāha - meghaḥ śrīmaṃs tvam asi dayito yādavendrasya nūnam [BhP 10.90.20] ity ādinā || spaṣṭam |

|| 10.90 || śrī-paṭṭa-mahiṣyaḥ || 303 ||

[304]

atha kriyāḥ | tāś ca dvividhāḥ | bhāva-sambandhinyaḥ svābhāvika-vinoda- mayyaś ca | pūrvā yathā - niśamya gītaṃ tad-anaṅga-vardhanam [BhP 10.29.4] ity ādi | spaṣṭam |

|| 10.29 || śrī-śukaḥ || 304 ||

[305] uttarāḥ-

vāma-bāhu-kṛta-vāma-kapolo valgita-bhrūr adharārpita-veṇum || [BhP 10.35.2] ity ādi | spaṣṭam |

|| 10.35 || śrī-vraja-devyaḥ || 305 ||

[306]

vividha-gopa-caraṇeṣu [BhP 10.35.14] ity ādau ca tā jñeyāḥ | atha dravyāṇi | tatra tasya preyasyo yathā -

uṣasy utthāya gotraiḥ svair anyonyābaddha-bāhavaḥ |
kṛṣṇam uccair jagur yāntyaḥ kālindyāṃ snātum anvaham || [BhP 10.22.6]

gotrair vargaiḥ |

|| 10.22 || śrī-śukaḥ || 306 ||

[307]

tad-vraja-striya āśrutya [BhP 10.21.3] ity ādau ca sva-sakhībhyo'nvavarṇayann ity udāhāryam |

tat-parikarāḥ - taṃ vīkṣa kṛṣṇānucaraṃ vraja-striyaḥ [BhP 10.47.1] ity ādi | spaṣṭam |

|| 10.47 || saḥ || 307 ||

[308]

maṇḍanam - pūrṇāḥ pulindya urugāya-padābjea-rāga-śrī-kuṅkumena dayitā [BhP 10.21.17] ity ādi |

[309]

vaṃśī-gopyaḥ kim ācarad ayaṃ kuśalaṃ sma veṇuḥ [BhP 10.21.17] ity ādi | spaṣṭam | || 10.21 || tāḥ || 309 ||

[310]

padāṅkaḥ - padāni vyaktam etāni nanda-sūnor mahātmanaḥ [BhP 10.30.25] ity ādi |

[311]

pada-dhūliḥ -

dhanyā aho amī ālyo govindāṅghry-abja-reṇavaḥ |
yān brahmeśo ramā devī dadhur mūrdhny agha-nuttaye || [BhP 10.30.29]

(page 128) atra premaiva tad-utkarṣaṃ gamayati na tv aiśvarya-jñānam | svabhāvaḥ khalv ayaṃ prīti-paramotkarṣasya yat sva-viṣayaṃ sarvata utkarṣeṇānubhāvayati | yathādi-bharatena mṛga-premṇā tadīya-khura-sparśāt pṛthivyā api mahā- bhāgadheyatvaṃ varṇitam-kiṃ vā are ācaritaṃ tapas tapasvinyā yad iyam avaniḥ [BhP 5.8.23] ity ādinā | evam eva-

kiṃ te kṛtaṃ kṣiti tapo bata keśavāṅghri-
sparśotsavotpulakitāṅga-ruhair vibhāsi |
apy aṅghri-sambhava urukrama-vikramād vā
āho varāhavapuṣaḥ parirambhaṇena || [BhP 10.30.10]

atra pūrvārdhe premṇā śrī-kṛṣṇa-mādhurya-mahimoktiḥ | uttarārdhe tenaivānyatra heyatoktiḥ | atra ca apīti kim arthe | tataś ca eṣo'ṅghri- sambhavo harṣa-vikāraḥ urukramasya trivikramasya vikramād vāpi pāda- vikṣepād vāpi kiṃ jātaḥ | āho iti pakṣāntare | varāha-vapuṣaḥ kānta- bhāvato'pi parirambhaṇena vā eṣo'ṅghri-sambhavaḥ kiṃ jātaḥ | na hi na hīty arthaḥ | apīti stokārthe vā sarpiṣo'pi syād itivat | tataś ca urukrama-vikramād api eṣo'ṅghri-sambhavo vikāraḥ syāt | kintu stoka eva syād ity arthaḥ |

|| 10.30 || tāḥ || 312 ||

[313]

nakhāṅkaḥ - pṛcchatemā latā bāhūn [BhP 10.30.31] ity ādāv eva jñātaḥ | evaṃ vṛndāvana-yamunādīny apy udāhāryāṇi | atha kālaś ca rāsotsavādi- sambandhī | sa yathā-tāḥ kiṃ niśāḥ smarati yāsu [BhP 10.47.43] ity ādi | spaṣṭam |

|| 10.47 || tāḥ || 313 ||

[314]

tad evaṃ yathā tadīya-guṇādayaḥ uddīpanās tathaiva tādṛśa-sevopayogitvena tat-preyasī-guṇā api jñeyāḥ | te ca tāsām ātma-sambandhina ātmābhīṣṭa- tad-vallabhāsambandhinaś cety ubhaye'py ūhyāḥ |

athānubhāvāḥ | tatra sairindhryādīnāṃ, yathā -

sā majjanālepa-dukūla-bhūṣaṇa- srag-gandha-tāmbūla-sudhāsavādibhiḥ | aprasādhitātmopasasāra mādhavaṃ [BhP 10.48.5] ity ādi | spaṣṭam |

|| 10.15 || śrī-śukaḥ || 314 ||

[315]

śrī-paṭṭa-mahiṣīṇām itthaṃ ramā-patim avāpya [BhP 10.59.44] ity ādi-dvaya eva viditaḥ | śrī-vraja-devīnāṃ yathā, āsām aho [BhP 10.47.61] ity ādau | yā dustyajam ity ādi | tatra ca vivaraṇam-

taṃ gorajaś-churita-kuntala-baddha-barha-
vanya-prasūna-rucirekṣaṇa-cāru-hāsam |
veṇum kvaṇantam anugair upagīta-kīrtiṃ
gopyo didṛkṣita-dṛśo 'bhyagaman sametāḥ ||

pītvā mukunda-mukha-sāragham akṣi-bhṛṅgais
tāpaṃ jahur viraha-jaṃ vraja-yoṣito 'hni |
tat sat-kṛtiṃ samadhigamya viveśa goṣṭhaṃ
savrīḍa-hāsa-vinayaṃ yad apāṅga-mokṣam || [BhP 10.15.42-43} ity ādi

spaṣṭam |

|| 10.15 || śrī-śukaḥ || 315 ||

[316]

atha prāyaḥ sarvāsāṃ te caturvidhāḥ udbhāsvara-sāttvikālaṅkāra- vācikākhyāḥ | tatrodbhāsvarā uktāḥ -

nīvy-uttarīya-dhammilla-sraṃsanaṃ gātra-moṭanam | jṛmbhā ghrāṇasya phullatvaṃ niśvāsādyāś ca te matāḥ ||[UN 10.70] iti |

yathā-

tad-aṅga-saṅga-pramudākulendriyāḥ keśān dukūlaṃ kuca-paṭṭikāṃ vā | nāñjaḥ prativyoḍhum alaṃ vraja-striyo visrasta-mālābharaṇāḥ kurūdvaha || [BhP 10.33.17] ity ādi | (page 129) [317]

sāttvikāḥ -
tatraikāṃsa-gataṃ bāhuṃ kṛṣṇasyotpala-saurabham |
candanāli-samāghrāya hṛṣṭa-romā cucumba ha || [BhP 10.33.12]

spaṣṭam | || 10.33 || śrī-śukaḥ || 317 ||

[318]

nirvikārātmake citte bhāvaḥ prathama-vikriyā || UN 11.6] | sa yathā -- cittaṃ sukhena bhavatāpahṛtaṃ gṛheṣu [BhP 10.29.34] ity ādi | spaṣṭam |

|| 10.29 || śrī-gopyaḥ || 318 ||

[319]

grīvārecaka-saṃyukto bhrū-netrādi-vikāśa-kṛt | bhāvād īṣat-prakāśo yaḥ sa hāva iti kathyate || [UN 11.9] iti |

sa yathā śrī-lakṣmaṇā-svayaṃvare -

unnīya vaktram uru-kuntala-kuṇḍala-tviḍ- gaṇḍa-sthalaṃ śiśira-hāsa-kaṭākṣa-mokṣaiḥ | rājño nirīkṣya paritaḥ śanakair murārer aṃse 'nurakta-hṛdayā nidadhe sva-mālām || [BhP 10.83.29] iti |

|| 10.83 || saiva || 319 ||

[320]

evaṃ -- hāva eva bhaved dhelā vyakta-śṛṅgāra-sūcakaḥ [UN 11.11] iti lakṣaṇānusāreṇa helāpy udāhāryā | sā śobhā rūpa-bhogādyair yat syād aṅga-vibhūṣaṇam [UN 11.13] | sā yathā -

tāsām ativihāreṇa [BhP 10.33.21] ity ādi, gopyaḥ sphurat-puraṭa-kuṇḍala- kuntala-tviḍ-guṇa-śriyā sudhita-hāsa-nirīkṣaṇena [BhP 10.33.22]

[321]

mādhuryaṃ nāma ceṣṭānāṃ sarvāvasthāsu cārutā [UN 11.19] | tad yathā -

kācid rāsa-pariśrāntā pārśvasthasya gadā-bhṛtaḥ |
jagrāha bāhunā skandhaṃ ślathad-valaya-mallikā || [BhP 10.33.11]

spaṣṭam ||

|| 10.33 || śrī-śukaḥ || 321 ||

[322]

niḥśaṅkatvaṃ prayogeṣu budhair uktā pragalbhatā || [UN 11.21]

sā ca- tatraikāṃsa-gataṃ bāhum [BhP 10.33.11] ity ādau darśitā |

audāryaṃ vinayaṃ prāhuḥ sarvāvasthā-gataṃ budhāḥ | [UN 11.15]

tad yathā-mṛgayur iva kapīndram [BhP 10.47.17] ity ādau dustyajas tat- kathārthaḥ iti | spaṣṭam |

|| 10.47 || saiva || 323 ||

[324]

evaṃ- śobhaiva kāntir ākhyātā manmathāpyāyanojjvalā || [UN 11.15]

kāntir eva vayo-bhoga-deśa-kāla-guṇādibhiḥ |
uddīpitātivistāraṃ prāptā ced dīptir ucyate || [UN 11.17]

ity anusāreṇa kānti-dīptī apy udāhārye |

priyānukaraṇaṃ līlā ramyair veśa-kriyādibhiḥ | [UN 11.28] tasyāṃ veśa-

kriyayā tac-ceṣṭānukaraṇaṃ yathā -

antarhite bhagavati [BhP 10.30.1] ity ādy anantaram gatyānurāga-smita- [BhP 10.30.2] ity ādi ||(page 130)

[325]

tās tāḥ bāhu-prasārā [BhP 10.29.46] ity ādinoktās tadīya-līlā ity arthaḥ | paścādāveśena rūpaṃ tad-abheda-bhāvanā-rūpam | gati-smita-prekṣaṇa- bhāṣaṇādiṣu [BhP 10.30.3] ity ādi |

evaṃ sva-vilāsa-rūpāṃ līlām udbhāvyāpi tāsāṃ nijo bhāvo nigūḍhaṃ tiṣṭhaty eva, yathā vakṣyate yatanty unnidadhe'baram [BhP 10.30.20] ity atra yatantīti | athaitad agre'pi kāla-kṣepārthaṃ yā līlā yābhir gātuṃ pravartitāḥ premāveśena tā līlā eva tāsv āviṣṭhā iti tat-tad-anukaraṇa-viśeṣe hetur jñeyaḥ | etad-anukaraṇaṃ ca prāyo na līlā-śabda-vācyam | bālyādi- rūpasyānālambanatvenojjvala-rasāṅgatvābhāvāt | tatra pūtanādīnāṃ prīti- mātra-virodhi-bhāvānām api tathā śrī-kṛṣṇa-janany-ādīnāṃ nija-prīti- viśeṣa-virodhi-bhāvānām api ceṣṭānukaraṇaṃ śrī-kṛṣṇānukartrīṇāṃ gopikānāṃ sakhībhis tāsāṃ viraha-kāla-kṣepāya tat-tad-bhāva-poṣārthaṃ kṛtrimatayivāṅgīkṛtaṃ, na tu tat-tad-bhāveneti samādheyam | kecic caivaṃ vyācakṣate, pūtanā-vadha-līlā-smaraṇāveśe sati kāsāñcit pūtanānukaraṇam api śrī-kṛṣṇāniṣṭhā-śaṅkayā bhayenaiva bhavati | yathā loke'pi ātma- niṣṭhā-śaṅkayā bhayonmattasya tad-bhaya-hetu-vyāghrādy-anukaraṇaṃ bhavati | tatas tad-anukaraṇe'pi ātmanīva śrī-kṛṣṇe prītir evollasati na tu dveṣaḥ | sā prītir yathātmani tad-rūpatayaiva tiṣṭhati tathaiva tāsāṃ śrī- kṛṣṇe'pi svabhāvocitaivānuvartate |

tataḥ baddhānyayā srajā kācid [BhP 10.30.23] ity ādau śrī-yaśodānukaraṇaṃ ca tathaiva mantavyam | pūrvaṃ hi dāmodara-līlā-smaraṇāveśena tasyāḥ śrī- kṛṣṇa-bhāvaḥ | tataś ca vaktraṃ nināya bhaya-bhāvanayā sthitsya [BhP 1.8.31] ity-ukta-rītyā śrī-yaśodāto bhayam api jātam | bālya-svabhāvānusmaraṇena tad-anukaraṇaṃ ca | tataś ca saiva svayam anyāṃ kāñcī-tal-līlāveśenaiva kṛṣṇāyamānāṃ ca babandha | tathāpi pūrvavat svabhāvocitaiva prītis tasyām antarvartata eva | sā hi prītis tat-tad-bhāvasya paramāśraya-rūpā | tato bahir eva tat-tad-anukaraṇāt śrī-yaśodā-bhāvasya ca madhye śrī-kṛṣṇa-bhāva- vyavadhānena nija-bhāvāsparśān na virodha iti |

|| 10.30 || śrī-śukaḥ || 325 ||

[326]

gati-sthānāsanādīnāṃ mukha-netrādi-karmaṇām |
tātkālikaṃ tu vaiśiṣṭyaṃ vilāsaḥ priya-saṅgajam || [UN 11.31]

sa yathā - taṃ vilokyāgataṃ preṣṭhaṃ prīty-utphulla-dṛśo 'balāḥ [BhP 10.32.3] iti spaṣṭam |

|| 10.32 || saḥ || 326 ||

[327]

garvābhilāṣa-rudita-smitāsūyā-bhaya-krudhām |
saṅkarī-karaṇaṃ harṣād ucyate kila-kiñcitam ||[UN 11.44]

tad yathā - tasya tat kṣvelitaṃ śrutvā bālāḥ premapariplutāḥ [BhP 10.22.12] ity ādi, evaṃ bruvati govinde [BhP 10.22.13] ityādi, mānayaṃ bhoḥ kṛthā [BhP 10.22.14] ityādi, śyāmasundara te dāsyaḥ [BhP 10.22.15] ity ādy antam | spaṣṭam |

|| 10.22 || saḥ || 327 ||

[328]

vallabha-prāpti-velāyāṃ madanāveśa-sambhramāt |
vibhramo hāra-mālyādi-bhūṣā-sthāna-viparyayaḥ || [UN 11.39]

sa yathā -- vyatyasta-vastrābharaṇāḥ kāścit kṛṣṇāntikaṃ yayuḥ [BhP 10.29.7] iti | (page 131) iṣṭe'py garva- mānābhyāṃ bibbokaḥ syād anādaraḥ [UN 11.52] | sa ca ekā bhrū-kuṭim ābadhya [BhP 10.32.6] ity ādāv udāhariṣyate | vinyāsa-bhaṅgi-raṅgānāṃ bhrū-vilāsa-manoharāḥ | sukumārā bhaved yatra lalitaṃ tad-udīritam | [UN 11.56] | tac ca pūrvatraiva jñeyam |

|| 10.32 || saḥ || 328 ||

[329]

kānta-smaraṇa-vārtādau hṛdi tad-bhāva-bhāvataḥ |
prākaṭyam abhilāṣasya moṭṭāyitam udīryate || [UN 11.47]

tac ca kṛṣṇaṃ nirīkṣya vanitotsava [BhP 10.21.12] ity ādāv eva jñeyam |

hrī-mānerṣyādibhir yatra nocyate sva-vivakṣitam |
vyajyate ceṣṭayaivedaṃ vikṛtaṃ tad vidur budhāḥ || [UN 11.58]

tad yathā-
paridhāya sva-vāsāṃsi preṣṭha-saṅgama-sajjitāḥ |
gṛhīta-cittā no celus tasmin lajjāyitekṣaṇāḥ || [BhP 10.22.23]

spaṣṭam | || 10.22 || saḥ || 329 ||

[330]

ākalpa-kalpanālpāpi vicchittiḥ kānti-poṣa-kṛt || [UN 11.34]

stanādharādi-grahaṇe hṛt-prītāv api sambhramāt |
bahiḥ krodho vyathitavat proktaṃ kuṭṭamitaṃ budhaiḥ || [UN 11.49]

evam ity anusāreṇa vicchitti-kuṭṭumite api jñeye |

atha vācikāḥ | tatra cāṭu-priyoktir ālāpaḥ [UN 11.80] | sa yathā -- kā stry aṅga te kala-padāyata-mūrcchitena [BhP 10.29.40] ity ādi | spaṣṭam |

|| 10.29 || śrī-gopyaḥ || 330 ||

[331]

vilāpo duḥkhajaṃ vacaḥ [UN 11.83] | sa yathā- paraṃ saukhyaṃ hi nairāśyaṃ [BhP 10.47.47] ity ādi | spaṣṭam |

|| 10.47 || tāḥ || 331 ||

[332]

ukti-pratyuktimad-vākyaṃ saṃlāpa iti kīrtyate [UN 11.85] | sa yathā-svāgataṃ vo mahābhāgāḥ [BhP 10.29.18] ity ādikaṃ | vyaktaṃ bhavān vraja-bhayārti- haro'bhijātaḥ [BhP 10.29.41] ity ādy-antam |

atra śrī-kṛṣṇa-vākyeṣu prathamo'rthas tāsu veṇv-ādi-mohitāsv api vāmyam ācarantīṣu saṅga-prārthanā-rūpaḥ | dvitīyas tu parihāsāya tad-bhāva- parīkṣaṇāya ca tad-āgamana-kāraṇa-sva-saṅga-pratyākhyāna-rūpaḥ | tathaiva tāsāṃ vākyeṣv api tat-prārthanā-pratyākhyāna-rūpaḥ | ataeva pārasparika- samāna-vaidagdhī-mayatvād atitarāṃ rasaḥ puṣyate |

svāgataṃ iti ubhayatra samānam eva | rajany eṣā | yadi kathañcid āgatā eva tadādhunā tu rajanyā ghora-rūpāditvāt vrajaṃ prati na yāta, yātuṃ nārhatha | kintu strībhir yuṣmābhir iha mama vīrasya sannidhāv eva stheyaṃ sthātuṃ yogyam iti | sumadhyamā iti punar gamane khedam api darśitavān |

na ca mat-sannidhāv avasthāne bandhubhyo bhetavyam ity āha mātaraḥ [BhP 10.29.20] iti | bandhubhyaḥ sādhvasaṃ mā kṛḍhvaṃ yatas te mātrādayo bandhavo rātrāv asmin apaśyanta eva vicinvanti | tato nāsti teṣām atrāgamana-sambhāvaneti bhāvaḥ | putrā devaraṃ-manyādi-putrāḥ sapatnyādi-putrā vā |

nijārāma-darśanayā tāsāṃ bhāvam uddīpayati dṛṣṭaṃ vanaṃ [BhP 10.29.21] iti | nigamayati tad yāta [BhP 10.29.22] iti yasmād rajany eṣā ghora-rūpā ity- ādiko hetuḥ, tat tasmāc cira-kālaṃ vyāpya ghoṣaṃ mā yāta | aciram adhunaiva mā yāteti vā | tatas tatra gatvā patīn yuṣmat-patitvena k ptāṃ tān api mā śuśrūṣadhvam | he satīḥ satyaḥ paramottamāḥ | ye ca vatsādayas te ca mā krandanti (page 132) tatas tān mā pāyayata tad-arthaṃ mā duhyata ceti |

yadi svayam eva bhavatyo mad-anurāgeṇaivāgatā na tatra mat- prārthanāpekṣāpi, tadā tad atīva yuktam ācaritam ity āha athavā [BhP 10.29.23] iti | mama mayi | yadi jantu-mātrāṇy eva mayi prīyante tadā bhavatīnāṃ kāminīnāṃ kānta-bhāvātmaka eva saḥ sneho bhaved iti bhāvaḥ |

nanu bhartṛ-śuśrūṣaṇa-parityāge strīṇāṃ doṣas tatrāha bhartuḥ śuśrūṣaṇaṃ [BhP 10.29.24] iti | amāyayā yo bhartā tasyaiva śuśrūṣaṇaṃ paro dharmaḥ | tathā tad-bandhūnāṃ ca | yuṣmākaṃ tu anupabhuktātvena lakṣyamāṇānāṃ dāmpatya-vyavahārābhāvāt kenāpi māyayaiva tat kalpitam iti lakṣyate | tato na doṣa iti bhāvaḥ |

aṅgīkṛtyāpi patitvaṃ prakārāntareṇa tat-sevāṃ smṛti-vākya-dvārāpi pariharati duḥśīlaḥ [BhP 10.29.25] iti | apātaky eva na hātavyaḥ | te tu pātakina eveti sāsūyo bhāvaḥ |

apātakitvāṅgīkāram āśaṅkya chalena smṛti-vākyāntaram anyārthatayā vyañjayann api tat-sevāṃ pratyācaṣṭe asvargyam [BhP 10.29.26] iti | upa samīpe patir yasyāḥ sā upapatis tasyā bhāva aupapatyaṃ pati-sāmīpyam ity arthaḥ | tat khalv asvargyād iti |

atha mayy api jāto bhāvaḥ kleśāyaiva bhavatīty āśaṅkyāpi mā parāṅmukhībhavatety āha śravaṇād [BhP 10.29.27] iti | yathā śravaṇādinā mad-bhāvo mad-aprāptyā duḥkha-mayas tathā sannikarṣeṇa mat-prāptyā na bhavati | tatas tasmād gṛhān gṛha-sadṛśān kuñjān prati yāta praviśata | paryudāso'tra nañ iti |

tad evaṃ śrī-kṛṣṇa-vākyasya prārthanā-rūpo'rtho vyākhyātaḥ | arthāntaraṃ tu prasiddham | tatra putrā iti saparihāsa-doṣodgāreṇāpi pratyākhyānam |

atha tādṛśa-kṛṣṇa-vākya-śravaṇānantaraṃ tāsām avasthā-varṇanam iti vipriyam ākarṇya [BhP 10.29.28] ity-ādibhis tribhiḥ | artha-dvitayasyaiva tarkeṇa tad-abhiprāya-niścayābhāvād utkaṇṭhāsvyābhāvyena pratyākhyānasyaiva suṣṭhu sphuritatvāt tad-vākyasya vipriyatvaṃ tāsāṃ viṣādādikaṃ ca | tatrobhayatrāpi cintāyā yuktatvāt mukha-namanādi-ceṣṭāsv api na rasa-bhaṅgaḥ | padā bhrū-lekhanaṃ cātra nāyikayā svayam abhiyoge'py uktam asti |

atha tāsām api tad-anurūpaṃ vākyaṃ maivaṃ [BhP 10.29.31] ity ādi | meti tat- prārthanā-nirākaraṇe sarva-viṣayān pati-putrādīn santyajya yās tava pāda- mūlaṃ bhaktās tā eva duravagrahaṃ nirargalaṃ yathā syāt tathā bhajasva | pāda-mūlam iti tāsu nijotkarṣa-khyāpanam | asmān punar atathābhūtān ā samyag darśana-prasaṅgādiṣv api tyaja | tatrānyāsāṃ bhajane sveṣāṃ tyāge ca sad-ācāraṃ dṛṣṭāntayati deva iti | sa hi tyakta-viṣaya-karmāditayā svaṃ bhajato mumukṣūn eva bhajati nānyān iti |

atha śāstrārtha-dvārā tad-upadeśaṃ nirākurvanti yat paty-apatya [BhP 10.29.32] iti | svadharmaḥ suṣṭhu adharmaḥ | dharma-videti sopahāsam | uktaṃ chalena pratipāditam | bhartuḥ śuśrūṣaṇam ity ādāv anyathā- yojanābhiprāyāt | etad adharma-nirākaraṇopadeśa-vākyam | tat-pade upadeṣṭari īśe svatantrācāre tvayy evāstu tvam evādharmān nivartasva ity arthaḥ | tato yuṣmākaṃ kim ity ata āhuḥ preṣṭha iti | bandhur ātmā sundara- svabhāvo bhavān prāṇi-mātrāṇāṃ kila preṣṭhaḥ | tatas tenaiva sarve vayaḥ maṅgalinaḥ syāmety arthaḥ |

athavā mad-abhisnehād ity ādikaṃ nirākurvanti kurvanti hi [BhP 10.29.33] iti | ārtiṃ dyanti chindanti iti tādṛśaiḥ patyādibhir hetu-bhūtaiḥ sve (page 133) ātmani dehādau nitya-priye sati yāḥ kuśalā bhavanti tāḥ kiṃ tvayi ratiṃ kānta-bhāvaṃ kurvanti api tu naivety arthaḥ | tat tasmāt no'smabhyaṃ prasīda imaṃ durāgrahaṃ tyajety arthaḥ | tatra varadeśvareti sopalambhaṃ sambodhanam | eṣa eva varo'smabhyaṃ dīyatām iti bodhakam |

tad eva vyañjayanti tvayi cirād dhṛtā avasthitā yā āśā tṛṣṇā tāṃ vyāpya vayaṃ mā sma mā bhavāma | tasyāṃ tvan-manaḥ-sthitāyāṃ tṛṣṇāyāṃ vayam udāsīnā eva bhavāma ity arthaḥ | tatas tāṃ chindyā iti | aravinda-netreti | etādṛśe'pi netre kauṭilyaṃ na yuktam iti bhāvaḥ | mā smety aster mā-yoge laṅi rūpam |

āśāyāḥ karmatvaṃ ca go-doham astītivat | śravaṇād darśanād ity ādi-sūcitaṃ nija-bhāva-janmāpalapanti cittam [BhP 10.29.34] iti | no'smākaṃ cittaṃ sukha eva vartate na tu bhavatā tasmād apahṛtam | yasmāg gṛheṣu nirviśati | tatra cihnaṃ karāv api gṛha-kṛtyārthaṃ nirviśata iti | yad uktaṃ sumadhyamā iti tatrāhuḥ pādau kathaṃ tava pāda-mūlāt padam api na calataḥ | tataḥ kathaṃ vrajaṃ na yāmaḥ, api tu yāma evety arthaḥ | yat tūktaṃ vrajaṃ prati na yāta kiṃ tv ihaiva sthīyatām iti tatrāhuḥ karavāma kiṃ veti |

agṛhān pratiyāteti satṛṣṇaṃ yad uktaṃ tatrāhuḥ siñca [BhP 10.29.35] iti | aṅga, he kāmuka, no'smākaṃ svābhāvikāt hāsāvalokaka-sahitāt kala-gītāj jāto yas tava hṛc-chayāgnis taṃ tvad-adharāmṛta-pūrakeṇaiva siñca | asmadīyasya tasya kathañcid aprāpyatvād iti | anyo'pi rasa-lubdho lobhya-vastuno'prāptau nijauṣṭham eva leḍhīti narma ca vyañjitam |

tatra hetum āha no iti | dhatte padaṃ tvam avitā yadi vighna-mūrdhni [BhP 10.4.10] ity-ādivat atra cec chabdo'pi niścaye | tataś ca yasmāt niścitam eva vayaṃ te tava virahajāgny-upayukta-dehā no bhavāmaḥ | tato dhyāne viṣaye'pi tava padayoḥ padavīm api na yāmaḥ na spṛśāmaḥ | sakhe iti sambodhya prācīna-mitho-bālya-krīḍā-gata-sauhṛdya-prakaṭanena nija-vacasa ārjavaṃ prakaṭitavatyaḥ |

nanu sakhyena bālya-krīḍāyām api sparśādikaṃ jātam evāsti tarhi katham aho idānīm udāsīnāḥ stha | tatrāhuḥ yarhi [BhP 10.29.36] iti | he ambujākṣa araṇya-janāḥ paśu-pakṣy-ādayas teṣāṃ priyasya bālya-bhāvena tair eva kṛta- maitrasya tava yarhi yadā kvacid api ramāyā ramaṇyā dattāvasaraṃ pāda- talaṃ jātaṃ, tad-anugatāv unmukhaṃ babhūvety arthaḥ | tat-prabhṛty eva vayaṃ tad api nāsprākṣma na spṛṣṭavatyaḥ | kim utānyad aṅgam | tad evaṃ nija- dāḍhyenaiva pūrvaṃ tvayābhiramitāḥ kārita-bālya-krīḍā api vayam adhunā añjasaḥ anāyāsena anyeṣāṃ guru-janādīnāṃ samakṣaṃ sthātuṃ pārayāmaḥ | bateti śaṅkāyām | anyathā tair api tyajyemahīti bhāvaḥ |

atha prīyante mayi jantavaḥ ity atra kāminyo yūyaṃ kānta-bhāvātmakam eva snehaṃ kartum arhatheti yad abhipretaṃ tatra lakṣmy-ādi-rūpam udāharaṇam āśaṅkya pariharanti śrīr [BhP 10.29.37] iti | śrīr api vakṣasi tathā prasiddheḥ śrī-viṣṇor urasi padaṃ labdhvāpi yasya tava śrī-gokula-vṛndāvana-sthitaṃ padāmbuja-rajas tulasyā vṛndayā saha cakame | tvaj-janmata ārabhya nandasya vrajo ramākrīḍo babhūveti tulasī-lakṣaṇa-rūpāntarā vṛndā-devī vṛndāvane nitya-vāsam akarod iti ca muni-jana-prasiddheḥ | kathambhūtam api rajaś cakame | bhṛtyair vraja-sambandhibhir juṣṭaṃ śiro- dhāraṇādinopabhuktam api | sā tu kīdṛṅ-mahimāpi | yasyāḥ sva-viṣayaka- (page 134) kṛpā-vīkṣaṇe uta api | anya-surāṇāṃ tat-pārṣadādīnām api prayāsas tādṛśa-mahimāpi | vayaṃ ceti ca-śabdaḥ kāku-sūcakasyāpi-śabdasya samānārthaḥ | tato yathā śrīr yathā ca vṛndā tadvad vayam api mughdāḥ satyaḥ tasya tava pāda-rajaḥ prapannāḥ api tu naivety arthaḥ |

prāktanaṃ vākyaṃ nigamayanti tan naḥ [BhP 10.29.38] iti | vṛjinārdaneti karmaṇy an eva | he sarva-duḥkha-nivāraka, tatas tasmāt no'smān prati prasīda imāṃ durdṛṣṭiṃ tyajety arthaḥ | nanu yūyam api gṛhādi- tyāgenātrāgatya tadvad eva mat-pāda-rajaḥ prapannāḥ tatrāhuḥ na te 'ṅghri- mūlam iti | tadvad asator visṛjya tvad-upāsanāśāḥ satyas tavāṅghri-mūlaṃ na prāptā api tu kautukenaiva jyotsnāyāṃ vṛndāvana-darśanārtham āgatā ity arthaḥ | atas tvadīya-tādṛśa-nirīkṣaṇa-jāta-tīvra-kāmena taptātmāno yās tāsām eva dāsyaṃ dehi na tu mādṛśīnām | atra ṣaṣṭhī cātyanta-dānābhāve sampradānatvaṃ na bhavatīti vivakṣayā | atas tad api dānaṃ gokule'smin nātisthirībhaviṣyatīti bhāvaḥ |

puruṣa-bhūṣaṇeti sambodhanaṃ ca śliṣṭam | puruṣān gokula-gatān sakhi- janān eva bhūṣayati na tv adyāpi gokula-ramaṇīṃ kāñcid api | atas tādṛśa- taptātmāno'pi nāyikāḥ kalpanā-mātra-mayya iti bhāvaḥ | atra bhāvāntareṇāgati-sūcanāt dṛṣṭaṃ vanaṃ kusumitam [BhP 10.29.21] ity anena tad-bhāvoddīpanam api nādṛtam |

atha śravaṇād [BhP 10.29.27] ity ādau darśanān mayi bhāvaḥ ity anena yan- nija-saundarya-balaṃ darśitaṃ tatrāhuḥ vīkṣya [BhP 10.29.39] iti | atrāpy antyaś ca-śabdaḥ kākvām | pūrvas tu tat-tad-ukta-samuccaye | etad api etac cāpi vilokya dāsyo bhavāma, api tu na sarvathaiva ity arthaḥ |

nanu yady evaṃ dṛḍha-vratā bhavata tarhi katham ihaiva sarvāṃ rātriṃ na tiṣṭhathety āśaṅkya punaḥ sa-śaṅkam āhuḥ kā stry aṅga te [BhP 10.29.40] iti | yadyapy eva tathāpi aṅga he kala-padāyata-veṇu-gīta, he sammohita sammohanākhya-kāma-bāṇa-mohita, trilokyām eṣā kā strī yā te tvattaḥ sakāśāt ārya-caritāt sad-ācārād dhetor api na calet | astv asmākaṃ parama- sādhu-maryādā-vratānāṃ dūrato vārtā |

tad evaṃ tataś calane hetuṃ sambodhana-dvayena guṇa-gataṃ bhāva-gataṃ ca tadīyaṃ doṣam uktvā rūpa-gataṃ cāhuḥ trailokyeti | tathā ārya-caritād eva hetor idaṃ ca rūpaṃ vilokya kā na calet | yat yasmāt go-dvijeti | sundarīṇāṃ sundara-para-puruṣa-nikaṭa-sthitir hi bāḍhaṃ loka-vigānāya syād iti |

rajany eṣā [BhP 10.29.19] ity ādau iha vīrasya mama sannidhau stheyam ity atra balākāram apy āśaṅkya sastutikam iva prārthayante vyaktaṃ bhavān [BhP 10.29.41] iti | yasmād īdṛśo jātas tasmāt he ārta-bandho dharma-cyuti- bhayato'pi vraja-janāṃs trāyamāṇa, kiṅkarīṇāṃ gṛha-dāsīnām api bhavad- darśana-jātakām atapteṣv api staneṣu kara-paṅkajaṃ no nidhehi nārpaya | astu tāvat stanānāṃ vārtā tāsāṃ śiraḥsu ca mā nidhehi |

tad evaṃ sati mādṛśīnāṃ tu sat-kula-jātānāṃ parama-satīnāṃ tat-tad-vārtāṃ manasāpi na nidhehīti bhāvaḥ | tad evaṃ śrī-kṛṣṇa-prārthanā-pratyākhyāna- rūpo'rtho vyākhyātaḥ | svayaṃ dūtya-viśeṣeṇa prārthanā-rūpo vyaṅgo'rthaś ca prāyaḥ prasiddha eva | tatra dharma-śāstropadeśa-balena yat paty-ādīnām anuvṛtter nityatvaṃ śrī-bhagavatā sthāpitaṃ jñāna-śāstram ālambya tan nirākartuṃ pratibhāva-calanenaiva tasya paramātma-tattvaṃ kalpayantyaḥ sarvopadeśānāṃ tad-anugatāv eva tātparyaṃ sthāpayanti yat-paty-apatya [BhP 10.29.32] iti | etat svadharmopadeśa-vākyaṃ sarvopadeśa-(page 135)-vākyānāṃ tātparyāspade tvayy evāstu | tvad-bhajana eva paryavasyatv ity arthaḥ | katham ahaṃ tad-āspadam | tatrāhuḥ - tvam ātmā paramātmeti | tataḥ tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti [BAU 4.4.22] ity-ādi-śāstra-balena tvam eva tad-āspadam ity arthaḥ |

atha mama paramātmatvam api kutaḥ ? tatra sa-pratibham āhuḥ kila prasiddhau tanu-bhṛtāṃ preṣṭhaḥ nirupādhi-premāspadaṃ bandhur nirupādhi-hita-kārī ca bhavān iti | tac ca dvayaṃ paramātma-lakṣaṇatvena ātmanas tu kāmāya sarvaṃ priyaṃ bhavati [BAU 2.4.5] ity ādi-jñāna-śāstre prasiddham | tasmāt tvam eva paramātmeti siddham | tasmāt tvad- upāsanonmukhānām asmākaṃ brāhmaṇo nirvedam āyāt, nāsty akṛtaḥ kṛtena [MuṇḍakaU 1.2.12] iti balavattara-jñāna-śāstropadeśena svadharma- parityāge'pi na doṣa iti bhāvaḥ | tāsāṃ tad-aiśvarya-jñānaṃ ca tan- mādhuryānubhavātiśayenodetuṃ na śaknotīti pūrvam eva darśitam | tatra ca viśeṣataḥ sad-ācāraṃ pramāṇayanti kurvanti hi [BhP 10.29.33] iti | kuśalāḥ sārāsāra-vidvaṃsaḥ santaḥ | hi prasiddhau | viśeṣata ity arthaḥ | sva ātmani paramātmanīti pūrvābhiprāyeṇa | sve ātmani antaḥkaraṇe nitya- priyatvenānubhūyamāno yas tvaṃ tasmiṃs tvayīty arthaḥ | ity abhiprāyeṇavā | yasmāt te caivambhūte tvayy eva ratiṃ kurvanti na tu dharmādau tad-dhetau gṛhādau vā |

tasmād asmākaṃ paty-ādibhiḥ kim ? yarhy ambujākṣa [BhP 10.29.36] ity ādiṣu ramādi-śabdāḥ śrīr yat-padāmbujety ādivad eva vyākhyeyāḥ | iti vācikānubhāveṣu saṃlāpa-vyākhyā |

|| 10.29 || śrī-śukaḥ || 332 ||

[333]

sandeśas tu proṣitasya sva-vārtā-preṣaṇaṃ bhavet [UN 11.93] | sa yathā -

he nātha he ramā-nātha vraja-nāthārti-nāśana |
magnam uddhara govinda gokulaṃ vṛjinārṇavāt || [BhP 10.47.52]

[334]

anyārtha-kathanaṃ yat tu so'padeśa itīritaḥ [UN 11.97] | sa yathā-niḥsvaṃ tyajanti gaṇikāḥ [BhP 10.47.78] ity ādi jārā bhuktā ratāṃ striyam ity antam | spaṣṭam |

|| 10.47 || śrī-gopya uddhavam || 334 ||

[335]

yat tu śikṣārtha-vacanam upadeśaḥ sa ucyate [UN 11.99] | sa yathā baladevāgamane-

kiṃ nas tat-kathayā gopyaḥ kathāḥ kathayatāparāḥ |
yāty asmābhir vinā kālo yadi tasya tathaiva naḥ || [BhP 10.65.14]

spaṣṭam |

|| 10.65 || tāḥ || 335 ||

[336]

vyājenātmābhilāṣoktir vyapadeśa itīryate [UN 11.103] | sa yathā---kṛṣṇaṃ nirīkṣya [BhP 10.21.12] ity ādau devyo vimāna-gatayaḥ smara-nunna-sārāḥ ity ādi | spaṣṭam |

|| 10.21 || tāḥ || 336 ||

[337]

evaṃ pralāpānulāpāpalāpādideśa-nirdeśā api pañca vācikeṣu jñeyāḥ | ity anubhāvāḥ | atha vyabhicāriṇaḥ | atra nirvedaḥ sāvamāne syāt caraṇa-raja upāste yasya bhūtir vayaṃ kā [BhP 10.47.15] iti | spaṣṭam |

|| 10.47 || tāḥ || 337 ||

[338]

anutāpo viṣādakaḥ - akṣaṇvatāṃ phalam [BhP 10.21.7] ity ādau dṛśyaḥ | dainyam aurjitya-rāhitye tan naḥ prasīda vṛjinārdana [BhP 10.29.38] ity ādi | spaṣṭam |

|| 10.21 || tāḥ || 338 ||

[339]

glānir niṣprāṇatā matā [BRS 2.4.26] kācid rāsa-pariśrāntā [BhP 10.33.10] ity ādau darśitā | svedātmā śramaḥ tāsāṃ rati-vihāreṇa [BhP 10.33.20] (page 136) ity ādi |

[340]

ullāse viveka-śamane madaḥ - tad-aṅga-saṅga-pramadākulendriyāḥ [BhP 10.33.18] ity ādi | spaṣṭam |

|| 10.33 || śrī-śukaḥ || 340 ||

[341]

anyasya helane garvaḥ | tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ [BhP 10.60.44] ity ādi | spaṣṭam |

|| 10.60 || śrī-rukmiṇī || 341 ||

[342]

śaṅkā svāniṣṭha-tarkite | api mayy anavadyātmā dṛṣṭvā kiñcij jugupsitam [BhP 10.53.24] ity ādi | spaṣṭam |

|| 10.53 || sā || 342 ||

[343]

trāso bhiyā manaḥ-kṣobhe -- krośantaṃ kṛṣṇa rāmeti vilokya sva-parigraham [BhP 10.34.27] iti | spaṣṭam |

|| 10.34 || śrī-śukaḥ || 343 ||

[344]

āvegaś citta-sambhrame -- duhantyo'bhiyayuḥ kāścid dohaṃ hitvā samutsukāḥ [BhP 10.29.5] ity ādi | spaṣṭam |

|| 10.29 || saḥ || 344 ||

[345]

unmādo hṛdaya-bhrāntau -- gāyantya uccair amum eva saṃhatā [BhP 10.30.4] ity ādi | spaṣṭam |

|| 10.30 || saḥ || 345 ||

[346]

apasmāro mano-laye -

mayi tāḥ preyasāṃ preṣṭhe dūra-sthe gokula-striyaḥ |
smarantyo 'ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ || [BhP 10.46.5]

[347]

vyādhis tat-prabhave bhāve - dhārayanty ati-kṛcchreṇa prāyaḥ prāṇān kathañcana [BhP 10.46.6] iti | spaṣṭam |

|| 10.46 || śrī-bhagavān uddhavam || 346-347 ||

[348]

moho hṛn-mūḍhatātmani | nija-padābja-dalaiḥ [BhP 10.35.17] ity ādau, kuja-

gatiṃ gamitā ity ādi | spaṣṭam |

|| 10.35 || śrī-gopyaḥ || 348 ||

[349]

prāṇa-tyāge mṛtiḥ sāsminn asiddha-vapuṣāṃ ratau | antar-gṛha-gatāḥ kāścit [BhP 10.29.9] ity ādau śrī-kṛṣṇa-sandarbhe vyākhyātā |

anyatra kṛṣṇa-kṛtyebhyo balinaḥ kleśa-śaṅkayā |
ālasyam acikīrṣāyāṃ kṛtrimaṃ teṣu cojjvale ||

tatra kṛṣṇa-kṛtyebhyo'nyatra tad yathā-tad-aṅga-saṅga ity ādau keśān dukūlaṃ kuca-paṭṭikāṃ vā | nāñjaḥ tu prativyoḍhum alaṃ vraja-striyaḥ [BhP 10.33.17] iti |

|| 10.33 || śrī-śukaḥ || 349 ||

[350]

athojjvale kṛṣṇa-sahita-vihāra-kṛtyeṣu ca kṛtrimaṃ tad yathā - na pāraye'haṃ calitum [BhP 10.30.37] ity ādi | spaṣṭam |

|| 10.30 || śrī-rādhā || 350 ||

[351]

jāḍyam apratipattau syāt ---

tam āgataṃ samājñāya vaidarbhī hṛṣṭa-mānasā |
na paśyantī brāhmaṇāya priyam anyan nanāma sā || [BhP 10.53.31]

spaṣṭam | || 10.53 || śrī-śukaḥ || 351 ||

[352]

vrīḍety āhu adhṛṣṭatām |

patyur balaṃ śarāsāraiś channaṃ vīkṣya su-madhyamā |
sa-vrīḍam aikṣat tad-vaktraṃ bhaya-vihvala-locanā || [BhP 10.54.4]

idaṃ bhāva-sāṅkārye'py udāhāryam |

|| 10.54 || saḥ || 352 ||

[353]

avahittākāra-guptau | sabhājayitvā tam anaṅga-dīpanam [BhP 10.32.15] ity

ādi | atra sambhājanādinā kopācchādanam |

|| 10.32 || saḥ || 353 ||

(page 137) [354]

smṛtiḥ prāg-jñāta-cintane - tāḥ kiṃ niśāḥ smarati yāsu tadā priyābhir vṛndāvane kumuda-kunda-śaśāṅka-ramye | [BhP 10.47.43] ity ādau darśitā |

aho vitarka ity uktaḥ na lakṣyante padāny atra [BhP 10.30.31] ity ādi |

|| 10.30 || śrī-gopyaḥ || 354 ||

[355]

dhyānaṃ cinteti bhaṇyate kṛtvā mukhāny avaśucaḥ [BhP 10.29.29] ity ādi | spaṣṭam |

|| 10.29 || śrī-śukaḥ || 355 ||

[356]

matiḥ syād artha-nirdhāre -

tvaṃ nyasta-daṇḍa-munibhir gaditānubhāva ātmātma-daś ca jagatām iti me vṛto 'si | [BhP 10.60.39] iti | spaṣṭam |

|| 10.60 || śrī-rukmiṇī || 356 ||

[357]

autsukyaṃ samayākṣamā - niśamya gītaṃ tad-anaṅga-vardhanam [BhP 10.29.4] ity ādi | spaṣṭam |

|| 10.29 || śrī-śukaḥ || 357 ||

[358] augryaṃ cāntye kṛtrimaṃ kvāpi | yathā krūras tvam akrūraḥ [BhP 10.39.21] ity ādau | tac ca kvāpi kṛtrimaṃ, yathā dehi vāsāṃsi dharmajña no ced rājñe bruvāmahe [BhP 10.22.15] iti | spaṣṭam |

|| 10.22 || śrī-vraja-kumāryaḥ || 358 ||

[359]

amarṣas tv asahiṣṇutā | pati-sutānvaya- [BhP 10.31.16] ity ādau kitava yoṣitaḥ

kas tyajen niśi || iti | spaṣṭam |

|| 10.31 || śrī-gopyaḥ || 359 ||

[360]

asūyānyodaya-dveṣe - tasyā amūni naḥ kṣobham [BhP 10.30.30] ity ādau |

cāpalyaṃ citta-lāghave - śvo bhāvini tvam ajitodvahane [BhP 10.52.41] ity ādau māṃ rākṣasena vidhinodvaha vīrya-śulkām iti | spaṣṭam |

|| 10.52 || śrī-rukmiṇī || 360 ||

[361]

ceto-nimīlane nidrā -

evaṃ cintayatī bālā govinda-hṛta-mānasā |
nyamīlayata kāla-jñā netre cāśru-kalākule || [BhP 10.53.26]

svapnaḥ suptir itīryate | eṣa ca ūṣā-dṛṣṭāntenānumeyaḥ | bodho nidrādi- viccheda iti triṃśat-trayādhikāḥ-nyamīlayata kālajñā netre ity anantaram |

[362]

evaṃ vadhvāḥ pratīkṣantyā govindāgamanaṃ nṛpa |
vāma ūrur bhujo netram asphuran priya-bhāṣiṇaḥ || [BhP 10.53.27]

tena sphuraṇena jajāgārety arthaḥ |

|| 10.53 || śrī-śukaḥ || 361-362 ||

[363]

atha kāntā-bhāvaḥ sthāyī | tasya ca hetu-dvayam | śrī-kṛṣṇa-svabhāvo vāmā-viśeṣa-svabhāvaś ceti | prathamo, yathā - kānyaṃ śrayīta tava pāda- saroja-gandham āghrāya [BhP 10.60.42] ity ādiṣu |

[364]

uttaro, yathā-

naivālīkam ahaṃ manye vacas te madhusūdana |
ambāyā eva hi prāyaḥ kanyāyāḥ syād ratiḥ kvacit ||

vyūḍhāyāś cāpi puṃścalyā mano 'bhyeti navaṃ navam | budho 'satīṃ na bibhṛyāt tāṃ bibhrad ubhaya-cyutaḥ || [BhP 10.60.47-48] iti |

yad bhavatoktaṃ athātmano'nurūpam [BhP 10.60.17] ity ādikaṃ tat tava vākyaṃ strī-jātau prāyo nānṛtaṃ manye | yata ambāyā yathā kvacid ekatra sālva eva ratir jātā tathānyasyāḥ kanyāyā ekatra ratiḥ prāyaḥ eva syāt | na tu niyamena | kiṃ ca vyūḍhāyā api iti | yad vā kanyāyā api kvacid ekatra ratiḥ syāt | prāya iti sādhvyā evety arthaḥ | tatra dṛṣṭāntaḥ - ambāyā (page 138) iveti | puṃścalyās tu vyūḍhāyā api mano avaṃ navam abhyeti | tasmāt parama- puṇya-śīlāyā eva tvayi svabhāvato ratir bhaved iti bhāvaḥ |

|| 10.60 || śrī-rukmiṇī || 364 ||

[365]

eṣa ca sthāyī sākṣād-upabhogātmakas tad-anumodanātmakaś ceti dvividhaḥ | pūrvaḥ sākṣān nāyikānām | uttaraḥ sakhīnām | ubhaya-vyapadeśānām ubhāv api | tatropabhogātmakaḥ sa sāmānyato yathāv-kṛṣṇaṃ nirīkṣya vanitotsava-rūpa-śīlam [BhP 10.21.12] iti | spaṣṭam |

|| 10.21 || śrī-gopyaḥ || 365 ||

[366]

sa eva punaḥ sambhogecchā-nidānaḥ sairindhry-ādau yathā sahoṣyatām iha preṣṭha [BhP 10.48.9] ity ādi | spaṣṭam |

|| 10.48 || saiva || 366 ||

[367]

kvacid bhedita-sambhogecchaḥ paṭṭa-mahiṣīṣu yathā, smāyāvaloka-lava- darśita- [BhP 10.61.4] ity ādiṣu | svarūpābhinna-sambhogecchaḥ śrī-vraja- devīṣu, yathā-- yat te sujāta-caraṇāmbu-ruhaṃ [BhP 10.31.19] ity ādiṣu | āsāṃ caiṣa svābhāvika eva | ataeva sva-parityāga-jāterṣayā doṣaṃ kalpayitvāpi tat- parityāgāsāmarthyoktiḥ | yathā mṛgayur iva kapīndram [BhP 10.47.17] ity ādau dustyajas tat-kathārthaḥ iti |

eṣa cāsu bahu-bhedo vartate | ekatra bhāve khalu mithunasya mitha ādara- viśeṣaḥ | tatra preyasīnāṃ tvadīyatvābhimānātiśayena kāntaṃ prati pāratantrya-vinaya-stuti-dākṣiṇya-prācuryam | anyatra madīyatvātiśayaḥ | yatra paratantra-kāntatayāntar-marmajñatā-narma-kauṭilyābhāsa- prācuryam | etad yugalasya ca bhedasya bahv-aṃśa-svalpāṃśa-tat-sāṅkarya- bhedenāparāsu ca bahuvidha iti |

ete ca bhāvā yathoktāḥ -
kācit karāmbujaṃ śaurer jagṛhe 'ñjalināṃ mudā |
kācid dadhāra tad-bāhum aṃse candana-rūṣitam ||

kācid añjalināgṛhāt tanvī tāmbūla-carvitam |
ekā tad-aṅghri-kamalaṃ santaptā stanayor adhāt ||

ekā bhrū-kuṭim ābaddhya prema-saṃrambha-vihvalā |
ghnatīvaikṣat sandaṣṭa-daśana-cchadā ||

aparānimiṣaddṛgbhyāṃ juṣāṇā tan-mukhāmbujam |
āpītam api nātṛpyat santas taccaraṇaṃ yathā ||

taṃ kācin netrarandhreṇa hṛdikṛtya nimīlya ca |
pulakāṅgulyupaguhyās te yogīvānandasamplutā ||

sarvās tāḥ keśavālokaparamotsavanirvṛtāḥ |
jahur virahajaṃ tāpaṃ prājñaṃ prāpya yathā janāḥ || [BhP 10.32.4-9]

atrādara-viśeṣ-maya-prāg-ukta-bhāvā kācit karāmbujam ity atra prathamoktā | iyaṃ ca sarvāgra-sthitatvād ādau varṇyate | tato jyeṣṭheti gamyate | tataś ca sarvādau tayaiva milanaṃ kṛṣṇasya | tathā tasyām eva śrī- kṛṣṇasyāpy ādarātiśayo'vagamyate | evaṃ tathāñjalinā kara-grahaṇāt tasyā api tasminn ādaro vyaktaḥ | tat-pāratantryādikam api | madhya-sthitatvaṃ cāsyāḥ | tataḥ sādhv evedaṃ prathamodāharaṇam |

atha madīyatvātiśayamaya-dvitīyodāharaṇam | ekā bhrū-kuṭim ābadhya ityādi | eṣā khalu madhyato varṇanayā madhya-sthitety avagamyate | madhya- sthitatvaṃ cāsyāḥ parama-durlabhatāṃ vyanakti | tato bhāva-viśeṣa-dhāritā cāsyā gamyate | tasya sākṣāt-pratyāyakaṃ ca madīyatvātiśayādi-bodhaka- bhrū-bhaṅgy-ādikam evāsti | iyaṃ ca śrī-rādhaiva jñeyā |

īdṛśa eva bhāvo'syāḥ kārttika-prasaṅge vrata-ratnākara-dhṛta-bhaviṣya- vacane dṛśyate --

tasmin dine ca bhagavān rātrau rādhā-gṛhaṃ yayau |
sā ca kruddhā tam udare kāñcī-dāmnā babandha ha ||

kṛṣṇas tu sarvam āvedya nija-geha-mahotsavam | priyāṃ prasādayāmāsa tataḥ (page 139) sā tam avocayat || iti |

tataḥ siddhe ca tasyā bhāvasya tādṛśatve yathā rādhā priyā ity ādi pādmādi- vacanānusāreṇa anayārādhito nūnaṃ [BhP 10.30.28] ity ādy-anusāreṇa ca tan- māhātmyāt tādṛśa-bhāva-māhātmyam eva sphuṭam upalabhyate | dvārakāyām etad-anugata-bhāvatvenaiva śrī-satyabhāmāpi sarvataḥ praśastā | tatra bhāva-sādṛśyaṃ sarvataḥ praśastatvaṃ ca yathā śrī-viṣṇu- purāṇe -

yadi te tad-vacaḥ satyaṃ satyātyarthaṃ priyeti me | mad-geha-nisphuṭārthāya tadāyaṃ nīyatāṃ taruḥ || [ViP 5.30.33] iti |

pādma-kārttika-māhātmye śrī-kṛṣṇa-vākyaṃ ca yathā - na me tvattaḥ priyatamā ity ādi | śrī-hari-vaṃśe vaiśampāyana-vacanaṃ ca tan-nirdhārakam - saubhāgye cādhikābhavad iti |

atha yā ca pūrva-bhāvopalakṣitā sāpi tad-bhāva-virodhi-bhāvatvena tat- pratipakṣa-nāyikā syāt | candrāvaly eva seti ca prasiddham | tathoktaṃ śrī- bilvamaṅgalena-

rādhā-mohana-mandirād upāgataś candrāvalīm ūcivān rādhe kṣemamayeti tasya vacanaṃ śrutvāha candrāvalī | kaṃsa kṣemamaye vimugdha-hṛdaye kaṃsaḥ kva dṛṣṭas tvayā rādhā kveti vilajjito nata-mukha-smero hariḥ pātu vaḥ || iti |

atra candrāvalyāḥ sadṛśa-bhāvā kācid añjalinety ādinā varṇitā | ekā tad- aṅghri-kamalam ity ādinā ca | ete tat-sakhyau padmā-śaivye ity abhiyukta- siddhiḥ | śrī-rādhāyāḥ sadṛśa-bhāvā ca | aparinimiṣad-dṛgbhyām ity ādinā varṇitā | taṃ kācid [BhP 10.32.8] ity ādinā ca | madīyo'sau svayam eva mām anubhaviṣyatīti svayaṃ grāha-sparśādy-abhāvena vāmya-sparśāt |

tataś caite tat-sakhyau | ete ca prāyas tat-sa-nāmatvāt | tad-anugatatayā pāṭhāc cānurādhā-viśākhe bhavetām | ye khalu viśākhā dhyāna-niṣṭhikā iti, rādhānurādhā iti bhaviṣyottara-paṭhite tatrānurādhaiva lalitety abhiyukta-prasiddhiḥ | saṅkara-bhāvā ca kācid dadhāra [BhP 10.32.4] ity ādinoktā | tad bāhor aṃse dhāraṇena pūrvasyā dākṣiṇyāṃśena sāmyāt | uttarasyā eṣā khalu śyāmalety abhiyukta-prasiddhiḥ | atrāṣṭamī ca viṣṇu- purāṇoktā yathā -

kācid āyāntam ālokya govindam atiharṣitā | kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyad udīritam || [ViP 5.13.44] iti |

asyā nātisphuṭa-bhāvatvāt tāṭasthyam | eṣā ca bhadrety abhiyukta- prasiddhiḥ | teṣāṃ bhāvānāṃ paramānandaika-rūpatvaṃ darśayati sarvā [BhP 10.32.9] iti |

|| 10.32 || śrī-śukaḥ || 367||

[368]

athānumodanātmake kānta-bhāve sādhye tat-sambhāvanārthaṃ tadīya- leśānumodana-mātrasyodāharaṇaṃ yathā --

asyaiva bhāryā bhavituṃ rukmiṇy arhati nāparā |
asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ ||

kiñcit su-caritaṃ yan nas tena tuṣṭas tri-loka-kṛt |
anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇim acyutaḥ ||

evaṃ prema-kalā-baddhā vadanti sma puraukasaḥ | [BhP 10.53.37-39]

atra nānā-vāsana-janānām eṣāṃ hṛdi tat-tan-nānā-vilāsa-mayasya kānta- bhāvasya pūrṇa-svarūpa-sparśāyogyatvāt kathañcit tad-dāmpatya-sthiti- mātra-lakṣaṇasya tadīya-sāmānyāṃśasyaivānumodana-mātraṃ jātam | ataeva prema-kalābaddhā ity uktam | premnaḥ kānta-bhāvasya yā kalā ko'pi leśas tena baddhās tad-anumodana-sukhānukūlā ity arthaḥ | tata evaṃ yasya kalayāpi viṣama-bhāvānām (page 140) api sarveṣāṃ puraukasāṃ tathā citta- vṛndam ullāsitam, yathā yugapad aikamatyam eva sarva-bhāvātikrameṇa sarveṣāṃ jātam | sa eva yatra bhāva-rākādhīśaḥ svayam udayate tac-cittānāṃ tādṛśa ullāsas tu parātpara eva syād iti bhāvaḥ |

[369]

atha sākṣāt tad-anumodanātmaka-pūrṇa-kānta-bhāvasyodāharaṇam āha --

apy eṇapatny upagataḥ priyayeha gātrais
tanvan dṛśāṃ sakhi sunirvṛtim acyuto vaḥ |
kāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥ
kundasrajaḥ kulapater iha vāti gandhaḥ ||

bāhuṃ priyāṃsa upadhāya gṛhītapadmo
rāmānujas tulasikālikulair madāndhaiḥ |
anvīyamāna iha vas taravaḥ praṇāmaṃ
kiṃ vābhinandati caran praṇayāvalokaiḥ || [BhP 10.30.11-12]

eṇapatni eṇatva-prayogeṇa he praśasta-netre patnītva-prayogeṇa buddhyā tu he mādṛśa-mānuṣī-tulye ity arthaḥ | tatrāpi he sakhi, vakṣyamāṇa- saubhāgya-bhareṇa he labdha-mad-vidha-sakhye, priyayā saha acyutaḥ śrī- kṛṣṇaḥ | śleṣeṇa tasyāḥ sakāśād aviśliṣṭaḥ san gātrair ubhayoḥ parasparam āsaṅgena śobhā-viśeṣaṃ prāptair aṅgaiḥ kṛtvā vas tvādṛśīnāṃ dṛśāṃ netrāṇāṃ sunirvṛtiṃ kevala-śrī-kṛṣṇa-darśanajānandād api atiśayitam ānandaṃ tanvan vistārayan uttarottaram utkarṣayan api kim upagataḥ yuṣmat- samīpaṃ prāpto'bhūt |

nanu katham idaṃ bhavatībhir anumitam ity āśaṅkyānumāna-liṅgaṃ tan- mithuna-ślāghā-garbha-vacanenāhuḥ kānteti | kula-pater vraja-nātha-vaṃśa- tilakasya yā kunda-srak tasyā gandhaḥ saurabhyam iha vāti vāyu-saṅgena prasarati | kathambhūtāyāḥ srajaḥ | kāntā sarva-sādguṇyena tasyāpi lālasāspada-rūpā yā syāt tasyā aṅga-saṅge kuca-kuṅkumena rañjitāyāḥ | ataḥ santata-paricaya-viśeṣeṇa tat-tat-saurabhya-viśeṣasyātrāsmābhir avadhāritatvāt bhavatīnām atra carantīnāṃ samīpaṃ prāpta evāsau tayā yuta ity arthaḥ |

atha tāṃ tad-darśana-jātena harṣeṇa samprati tad-viyoga-jātena duḥkhena ca sthagita-vacanam āśaṅkya tena ca tayoḥ saṅgamam eva nirdhārya paramānandena tad-avasarocitaṃ tadīya-vilāsa-viśeṣaṃ varṇayantyas tatra puṣpādi-bhara-namrāṇāṃ tarūṇām api tadīya-sauvidallādi-bhṛtya-viśeṣa- bhāvena tan-namaskāram utprekṣya punas teṣām eva tat-sannidhi-janya- saubhāgya-viśeṣaṃ tān praty eva pṛcchantyas tayos tādṛśa-vilāsāveśātiśayam āhuḥ bāhuṃ priyāṃsa iti | anvīyamānaḥ anugamyamānaḥ | parasparaṃ praṇayāvalokaiś caran krīḍan | iha vo yuṣmākaṃ praṇāmaṃ kiṃ vābhinandati sādaraṃ gṛhṇāti | api tu vilāsāviṣṭasya tasya tad-abhinandanaṃ na sambhāvayāma ity arthaḥ |

|| 10.30 || śrī-rādhā-sakhyaḥ || 369 ||

[370]

tad evam ālambanādi-sthāyy-antar-bhāva-saṃvalanaṃ camatkārāvahatayā ujjvalākhyo rasaḥ syāt | tasya ca bhaved dvayaṃ vipralambhaḥ sambhogaś ceti | tatra vipralambho viprakarṣeṇa lambhaḥ prāptir yasya sa tathā | yathoktam -

yūnor ayuktayor bhāvo yuktayor vā tayor mithaḥ | abhīṣṭāliṅganādīnām anavāptau prakṛṣyate | sa vipralambho vijñeyaḥ sambhogonnati-kārakaḥ || [UN 15.2] iti |

tad unnati-kārakatvam anyatra coktam -
na vinā vipralambhena sambhogaḥ puṣṭim aśnute |
kāṣāyite hi vastrādau bhūyān evābhivardhate || [UN 15.3]

yad uktaṃ svayaṃ kṛṣṇena - nāhaṃ tu sakhyo bhajato'pi jantūn [BhP 10.33.20] ity ādi | anyatra ca -

yat tv ahaṃ bhavatīnāṃ vai dūre (page 141) varte priyo dṛśām |
manasaḥ sannikarṣārthaṃ mad-anudhyāna-kāmyayā ||

yathā dūra-care preṣṭhe mana āviśya vartate | strīṇāṃ ca na tathā cetaḥ sannikṛṣṭe 'kṣi-gocare || [BhP 10.47.34-35] iti |

tasya vipralambhasya catvāro bhedāḥ - pūrva-rāgo mānaḥ prema-vaicittyaṃ pravāsaś ceti | atha sambhogaś ca yūnoḥ saṅgatayoḥ sambaddhatayā bhogo yatra sa bhāva ucyate | yathoktam -

darśanāliṅganādīnāṃ ānukūlyān niṣevayā | yūnor ullāsam ārohan bhāvaḥ sambhoga ucyate || [UN 15.188] iti |

sa ca pūrva-rāgānantaraja ity ādi-saṃjñayā caturvidhaḥ |

tatra pūrva-rāgaḥ |
ratir yā saṅgamāt pūrvaṃ darśana-śravaṇādi-jā |
tayor unmīlati prājñaiḥ pūrva-rāgaḥ sa ucyate || [UN 15.5]

sa ca paṭṭa-mahiṣīṣu śrī-rukmiṇyā yathā -

sopaśrutya mukundasya rūpa-vīrya-guṇa-śriyaḥ | gṛhāgatair gīyamānās taṃ mene sadṛśaṃ patim || [BhP 10.52.23] ity ādi | spaṣṭam |

|| 10.52 || śrī-śukaḥ || 370 ||

[371]

atha vraja-devīnām | tatra yad āsāṃ kvacid bālye'pi sambhogo varṇyate tat khalu aupapatika-bhāvavatīnāṃ tāsāṃ madhye kāsāñcin nimitta-viśeṣaṃ prāpya kadācit kadācit tad-bhāvāvirbhāva-prabhāveṇa kaiśorāvirbhāvāt saṅgacchate | yathā bhaviṣye kārttika-prasaṅge - bālye'pi bhagavān kṛṣṇaḥ kaiśoraṃ rūpam āśritaḥ ity ādinoktam | anyadā tad-ācchādane sati tat kaiśorādikam āccannam eva tiṣṭhati | tasmād bhāvādīnām avicchedābhāvān nātirasādhāyakatvam iti nātroṭṭaṅkyate |

atha mahā-tejasvitayā ṣṣṭha-varṣam evārabhya kaiśorāvirbhāva-vicchede sati tāsām api punaḥ pūrva-rāgo jāyate | tato'nyāsāṃ tu sutarāṃ sa tūdāhriyate | yathā-

āśliṣya sama-śītoṣṇaṃ prasūna-vana-mārutam |
janās tāpaṃ jahur gopyo na kṛṣṇa-hṛta-cetasaḥ || [BhP 10.20.45]

gopyas tu na jahuḥ | tatra hetuḥ kṛṣṇeti | virahe pratyuta tāpa-karatvād iti bhāvaḥ |

|| 10.20 || śrī-śukaḥ || 371 ||

[372]

tad-vivaraṇaṃ ca-

itthaṃ śarat-svaccha-jalaṃ padmākara-sugandhinā |
nyaviśad vāyunā vātaṃ sa-go-gopālako'cyutaḥ ||

kusumita vana-rāji-śuṣmi-bhṛṅga-
dvija-kula-ghuṣṭa-saraḥ-sarin-mahīdhram |
madhupatir avagāhya cārayan gāḥ
saha-paśu-pāla-balaś cukūja veṇum ||

tad vraja-striya ākarṇya veṇu-gītaṃ smarodayam |
kāścit parokṣaṃ kṛṣṇasya sva-sakhībhyo'nvavarṇayan ||

tad varṇayitum ārabdhāḥ smarantyaḥ kṛṣṇa-ceṣṭitam |
nāśakan smara-vegena vikṣipta-manaso nṛpa ||

barhāpīḍaṃ naṭavaravapuḥ karṇayoḥ karṇikāraṃ
bibhrad-vāsaḥ kanaka-kapiśaṃ vaijayantīṃ ca mālām |
randhrān veṇor adhara-sudhayā pūrayan gopa-vṛndair
vṛndāraṇyaṃ sva-pada-ramaṇaṃ prāviśad gīta-kīrtiḥ ||

iti veṇu-ravaṃ rājan sarva-bhūta-manoharam |
śrutvā vraja-striyaḥ sarvā varṇayantyo'bhiremire ||

akṣaṇvatāṃ phalam idaṃ na paraṃ vidāmaḥ
sakhyaḥ paśūn anuviveśatayor vayasyaiḥ |
vaktraṃ vrajeśa-sutayor anuveṇu-juṣṭaṃ
yair vā nipītam anurakta-kaṭākṣa-mokṣam ||

cūta-pravāla-barha-stavakotpalābja-
mālānupṛkta-paridhāna-vicitra-veśau |
madhye virejatur alaṃ paśupāla-goṣṭhyāṃ
raṅge yathā naṭavarau kva ca gāyamānau ||

gopyaḥ kim ācarad ayaṃ kuśalaṃ sma veṇur
dāmodarādhara-(page 142) sudhām api gopikānām |
bhuṅkte svayaṃ yad avaśiṣṭa-rasaṃ hradinyo
hṛṣyat-tvaco 'śru mumucus taravo yathāryāḥ || [BhP 10.21.1-9]

tathā vṛndāvanaṃ sakhi bhuvo vitanoti kīrtim [BhP 10.21.10] ity ādi | dhanyāḥ sma mūḍha-matayo 'pi hariṇya etā [BhP 10.21.11] ity ādi | kṛṣṇaṃ nirīkṣya [BhP 10.21.12] ity ādi | gāvaś ca kṛṣṇa-mukha- [BhP 10.21.13] ity ādi | prāyo batāmba munayaḥ [BhP 10.21.14] ity ādi | nadyas tadā tad upadhārya [BhP 10.21.15] ity ādi | dṛṣṭvātape vraja-paśūn [BhP 10.21.16] ity ādi | pūrṇāḥ pulindya [BhP 10.21.17] ity ādi | hantāyam adrir abalā [BhP 10.21.18] ity ādi | gā gopakair [BhP 10.21.19] ity ādi ca smartavyam |

ittham iti | itthaṃ pūrvādhyāya-varṇita-prakāreṇa | kusimiteti pūrveṇānvayaḥ | atratyaṃ vanaṃ tad-antar-vanam | śuṣmiṇo mattāḥ | tad vrajeti kṛṣṇasya veṇu- gītam āśrutya | tathāpi parokṣaṃ lajjayā nija-bhāvāvaraṇāya tad-agrajādi- varṇana-sahayogenācchannaṃ yathā syāt tathaivāvarṇayan | samucita-varṇanaṃ hi prīti-mātraṃ bodhayati na tu kānta-bhāvam iti | tad varṇayitum iti tathāpi nāśakan | parokṣa-varṇanāyāṃ na samarthā babhūvuḥ | tatra hetuḥ - smarantya iti | tatra ca hetuḥ smara-vegeneti | pūrvoktaṃ kṛṣṇa-ceṣṭitaṃ varṇayanti barhāpīḍam iti | adhara-sudhayeti phutkārasya tat-prācuryaṃ vivakṣitam | tataś ca yukta eva tad-anubhavena tāsāṃ tādṛśa-moha iti bhāvaḥ | nāśakann ity etad vivṛṇoti itīti | abhiremire unmadā babhūvuḥ |

atha yathā nāśakaṃs tathā tad-vākya-dvāraiva darśayati śrī-gopya ūcur ity ādinā | tatra dvidhā parokṣī-karaṇā śaktiḥ | ekatrājñānanato'pi bhāva- prābalyenaivārthāntarāvir-bhāveṇa anyatra bhāva-pāravaśyena jñānata eva tad-udghāṭanena | tatra prathamena yathā akṣaṇavatām iti | arthāntaraṃ cātra vrajeśa-sutayor madhye kaniṣṭhatvena tad anu paścāt veṇu-juṣṭaṃ mukhaṃ tad yair nipītam iti yojyam | athottareṇa yathā - cūta-pravālety ādi- dvayam | tatra prathamaṃ parokṣī-karaṇe | dvitīyaṃ tad-aśaktāv iti jñeyam | evam agre ca gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gītety ādiṣu vijātīya- bhāva-varṇanam api parokṣa-vidhāne mantavyam |

athopasaṃhāraḥ-

evaṃvidhā bhagavato yā vṛndāvana-cāriṇaḥ |
varṇayantyo mitho gopyaḥ krīḍās tan-mayatāṃ gatāḥ ||

hemante prathame māsi nanda-vraja-kumārikāḥ |
cerur haviṣyaṃ bhuñjānāḥ kātyāyany-arcana-vratam || [BhP 10.21.20]

tan-mayatāṃ tad-āviṣṭatām | strī-mayaḥ ṣiṅga itivat |

|| 10.21 || śrī-śukaḥ || 373 ||

[374]

tathā tāsu kumārīṇām -- hemante prathame māsi nanda-vraja-kumārikāḥ | cerur haviṣyaṃ bhuñjānāḥ kātyāyany-arcana-vratam || [BhP 10.22.1] ity ādi |

spaṣṭam |

|| 10.22 || saḥ || 374 ||

[375]

atra kāma-lekhādi-prasthāpanaṃ matam | tatrodāharaṇaṃ śrutvā guṇān bhuvana-sundara śṛṇavatāṃ te [BhP 10.52.37] ity ādi śrī-rukmiṇī- sandeśādikaṃ jñeyam |

atha pūrva-rāgānantara-jaḥ sambhogaḥ | tatra sambhogasya sāmānyākāreṇa sandarśana-saṃjalpa-saṃsparaśa-saṃprayoga-lakṣaṇa-bheda-catuṣṭaya- bhinnatvaṃ dṛśyate | sandarśanaṃ samyag-darśanaṃ yatra sa bhāvaḥ ity ādi |

atha śrī-rukmiṇyāḥ sandarśana-saṃsparśanākhyau tad-anantara-jau sambhogau yathā --

saivaṃ śanaiś calayatī cala-padma-kośau
prāptiṃ tadā bhagavataḥ prasamīkṣamāṇā |
utsārya vāma-karajair alakān apāṅgaiḥ (page 143)
prāptān hriyaikṣata nṛpān dadṛśe 'cyutaṃ ca ||

tāṃ rāja-kanyāṃ ratham ārurukṣatīṃ jahāra kṛṣṇo dviṣatāṃ samīkṣatām | [BhP 10.53.54-55]

bhagavataḥ prāptiṃ tatrāgamanaṃ hriyā prasamīkṣamāṇā sa-lajjaṃ draṣṭum ārabhamāṇā prāptān purataḥ sthitān nṛpān aikṣata | tataś ca vyūkula-cittā tatraiva punar acyutam api dadṛśa ity arthaḥ |

|| 10.53 || śrī-śukaḥ || 375||

[376]

atha vraja-kumārīṇāṃ sandarśana-saṃjalpo, yathā-- tāsāṃ vāsāṃsy upādāya nīpam āruhya satvaraḥ | hasadbhiḥ prahasan bālaiḥ parihāsam uvāca ha || [BhP 10.22.9] ity ādi |

atraivaṃ vivecanīyam | tena yadyapi tāsāṃ sva-viṣaya-premotkarṣo jāyata eva tathāpi tad-abhivyañjaka-ceṣṭā-viśeṣa-dvārā sākṣāt tad-āsvādāya tādṛśī līlā sa-lajjā vistāritā | vidagdhānāṃ ca yathā vanitānurāgāsvādane vāñchā na tathā tat-sparśādāv api | tatra lajjā-cchedo nāma pūrvānurāga-vyañjako daśā-viśeṣo vartate | tathoktam --

nayana-prītiḥ prathamaṃ cintā-saṅgas tathā saṅkalpaḥ |
nidrā-cchedas tanutā viṣaya-nivṛttis trapā-nāśaḥ |
unmādo mūrcchā mṛtir ity etāḥ smara-daśā daśaiva syuḥ || [UN 15.71]

teṣu ca vyañjakeṣu kula-kumārīṇāṃ lajjā-ccheda eva parākāṣṭhā | tā hi daśamīm apy aṅgīkurvanti, na tu vaijātyam | tato'nurāgātiśaya- svādanārthaṃ tathā parihasitam | sakhāyaś ca te - na mayodita-pūrvaṃ vā anṛtaṃ tad ime viduḥ [BhP 10.22.11] santata-tad-avinābhāva-vyaktyā hasadbhiḥ [BhP 10.22.9] ity ādau bāla-śabda-prayuktyā ca tadīya-sakhya-vyatirikta- bhāvāntarāsparśinas tad-aṅga-nirviśeṣā atra bālā eva ca | ye coktā gautamīya-tantre prathamāvaraṇa-pūjāyām -

dāma-sudāma-vasudāma-kiṅkiṇīr gandha-purṣpakaiḥ | antaḥ-karaṇa-rūpās te kṛṣṇasya parikīrtitāḥ | ātmābhedena te pūjyā yathā kṛṣṇas tathaiva te || iti |

tato rahasyatvāt tādṛśānurāgāsvāda-kautuka-prayojanaka-narma- paripāṭīmayatvāt tasyāṃ līlāyāṃ na rasavattva-vyāghātaḥ pratyuta ullāsa eva |

tathaiva tasyāṃ līlāyāṃ śrī-kṛṣṇasyābhiprāyaṃ munīndra eva vyācaṣṭe -

bhagavān āhatā vīkṣya śuddhabhāvaprasāditaḥ |
skandhe nidhāya vāsāṃsi prītaḥ provāca sasmitam || [BhP 10.22.18]

āhatā āgatāḥ | lajjā-tyāge'pi strī-jāti-svabhāvena lajjāṃśāvaśeṣāt namratayeṣad-bhagna-dehā vā | evam utkaṇṭhābhivyaktyā tad-bhāva- mugdhatvābhivyaktyā ca śuddhaḥ paramaujjvalyenāvagato yo bhāvas tena tadāsvādanena janita-citta-prasaktiḥ |

atha punar api yūyaṃ vivastrā yad api dhṛta-vratā [BhP 10.22.19] ity ādikaṃ tal-lajjāṃśāvaśeṣa-niḥśeṣatā-darśana-kautukārthaṃ śrī-kṛṣṇa-narma- vākyam | tad-anantaraṃ ity acyutena [BhP 10.22.20] ity ādikaṃ tāsām api tathaiva tad-anantaram api svayaṃ tathaiva vyācaṣṭe --

dṛḍhaṃ pralabdhās trapayā ca hāpitāḥ
prastobhitāḥ kṛīḍanavac ca kāritāḥ |
vastrāṇi caivāpahṛtāny athāpy amuṃ
tā nābhyasūyan priya-saṅga-nirvṛtāḥ || [BhP 10.22.22]

(page 144)

[379] 10220291 atha gopaiḥ parivṛto bhagavān devakī-sutaḥ 10220293 vṛndāvaād gato dūraṃ cārayan gāḥ sahāgrajaḥ

10220363 tarūṇāṃ namraśākhānāṃ madhyena yamunāṃ gataḥ

[380] 10220301 nidāghārka-tape tigme chāyābhiḥ svābhir ātmanaḥ 10220303 ātapatrāyitān vīkṣya drumān āha vrajaukasaḥ ity ādi |

10230211 yamunopavane 'śokanavapallavamaṇḍite 10230213 vicaraṇtaṃ vṛtaṃ gopaiḥ sāgrajaṃ dadṛśuḥ striyaḥ 10230221 śyāmaṃ hiraṇya-paridhiṃ vana-mālya-barha- 10230222 dhātu-pravāla-naṭa-veṣam anuvratāṃse 10230223 vinyasta-hastam itareṇa dhunānam abjaṃ 10230224 karṇotpalālaka-kapola-mukhābja-hāsam 10230231 prāyaḥ śrutapriyatamodayakarṇapūrair

10230232 yasmin nimagnamanasas tam athākṣirandhraiḥ
10230233 antaḥ praveśya suciraṃ parirabhya tāpaṃ
10230234 prājñaṃ yathābhimatayo vijahur narendra || [BhP 10.23.21-23]

10230341 tatraikā vidhṛtā bhartā bhagavantaṃ yathāśrutam 10230343 hṛdopaguhya vijahau dehaṃ karmānubandhanam

(page 145) evaṃ līlā-nara-vapur [BhP 10.23.37]

|| 10.22 || śrī-śukaḥ || 378-382 ||

[383]

atha tad-anantaram eva śaradi sarvāsām eva śrī-vraja-devīnāṃ sandarśanādi- sarvātmaka eva pūrva-rāgāntarajaḥ sambhogo varṇyate | tatra kumārīṇām api tādṛśa-prāptāvakṛtārthaṃ-manyānāṃ pūrva-rāgāṃśo nātigataḥ | kasyāścit pūrṇāḥ pulindyaḥ [BhP 10.21.17] ity anusāreṇa kāsāñcit tu yarhy ambujākṣa [BhP 10.29.36] ity ādāv asprākṣa tat-prabhṛtīḥ ity anena śruto yaḥ sparśaḥ so'pi veṇu-gīta-kṛta-tan-mūrcchādi-śamanānurodhenaiva na tu sambhoga- rītyeti mantavyaḥ | yata eva tasya tāsām api apūrvavat pratyākhyāna- prārthanā-vākye saṅgacchete |

atha tāsāṃ sa yathā -

niśamya gītaṃ tad-anaṅga-vardhanaṃ vraja-striyaḥ kṛṣṇa-gṛhīta-mānasāḥ | ājagmur anyonyam alakṣitodyamāḥ sa yatra kānto javalola-kuṇḍalāḥ || [BhP 10.29.4] ity ādi | spaṣṭam |

|| 10.29 || śrī-śukaḥ || 383 ||

[384]

atha tad-antarāle māna-rūpo vipralambhaḥ | tatra yathoktam-

aher iva gatiḥ premṇaḥ svabhāva-kuṭilā bhavet |
ato hetor ahetoś ca yūnor māna udañcati || [UN 15.102]

tathā- ahetor neti nety uker hetor yan māna ucyate | asya praṇaya eva syān mānasya padam uttamam || [UN 15.76] iti |

tato'sya sahetur nirhetuś ceti bheda-dvaye ca sati hetur api yathoktaḥ - hetur īrṣyā-vipakṣāder vaiśiṣṭye preyasā kṛte | bhāvaḥ praṇaya-mukhyo'yam īṛṣā-mānatvam ṛcchati || [UN 15.77] iti |

yathā ca- snehaṃ vinā bhayaṃ na syān nerṣyā ca praṇayaṃ vinā | tasmān māna-prakāro'yaṃ dvayoḥ prema-prakāśakaḥ || [UN 15.78] iti |

ataeva harivaṃśe-
ruṣitām iva tāṃ devīṃ snehāt saṅkalpayann iva |
bhīta-bhīto'tiśanakair viveśa yadu-nandanaḥ ||

rūpa-yauvana-sampannā sva-saubhāgyena garvitā | abhimānavatī devī śrutvaiverṣyā-vaśaṃ gatā || iti |

ataḥ priya-kṛta-sneha-bhaṅgānumānena sahetur īrṣyā-māno bhavati | eṣa ca vilāsaḥ śrī-kṛṣṇasyāpi parama-sukhadaḥ | yathā coktaṃ śrī-rukmiṇīṃ prati svayam eva - tvad-vacaḥ śrotu-kāmena kṣvelyā-caritam aṅgane [BhP 10.60.29] mukhaṃ ca prema-saṃrambha-sphuritādharam īkṣitum [BhP 10.60.30] ity ādi | śrī-rukmiṇyām api tad-avikṣiptivaṃ vyaktaṃ | jāḍyaṃ vacas tava gadāgraja [BhP 10.60.40] ity ādau |

yuktaṃ ca tat kāntābhāvākhyāyāḥ prīteḥ poṣakatvena (page 146) tad- bhāvasyāvagamāt | prācīnārvādīna-kavi-sampradāya-sammatatvāc ca | tasmād ādaraṇīya eva mānākhyo bhāvaḥ | tatra sarvāsāṃ yugapat-tyāgena saṅga-prāthamyena ca tathānudayān nigūḍhas tan-māna-leśo rāse śrī-vraja- devīnāṃ jātaḥ | sa ca parityāgajerṣyā-hetuka eva jñeyaḥ | yathā-

sabhājayitvā tam anaṅga-dīpanaṃ sahāsa-līlekṣaṇa-vibhrama-bhruvā | saṃsparśanenāṅka-kṛtāṅghri-hastayoḥ saṃstutya īṣat kupitā babhāṣire || [BhP 10.32.15] ity ādi |

spaṣṭam |

|| 10.32 || śrī-śukaḥ || 384 ||

[385]

eṣa ca stuty-ādibhiḥ śāmyati | yathaiva tās tuṣṭāva -

evaṃ mad-arthojjhita-loka-veda-
svānāṃ hi vo mayy anuvṛttaye 'balāḥ |
mayā parokṣaṃ bhajatā tirohitaṃ
māsūyituṃ mārhatha tat priyaṃ priyāḥ || [BhP 10.32.21]

na pāraye 'haṃ niravadya-saṃyujāṃ [BhP 10.32.22] ity ādi | spaṣṭam |

|| 10.32 || śrī-bhagavān || 385 ||

atha nirhetuḥ praṇaya-mānaḥ | nirhetutvaṃ ca kevala-praṇaya-vilasitvena hetv- abhāvān manyate | eṣa nāyakasyāpi bhavati | bhagavat-prīti-maye rase sa tūddīpano'pi prasaṅgād atrodāharaṇīyaḥ | yathā tāsāṃ tat-saubhāgya-madaṃ vīkṣya mānaṃ ca keśava [BhP 10.29.48] ity ādi-prakaraṇaṃ yojanāntareṇa manyate | tatra mānaḥ praṇaya-mānaḥ | tasya hetuḥ saubhaga-madaḥ | tato mānasya praśama-rūpāya tāsāṃ prasādāya svayam api praṇaya- mānenaivāntaradhīyata |

tathāgre'pi yāṃ gopīm anayat kṛṣṇo vihāyānyāḥ striyo vane [BhP 10.30.36] ity ādau tasyāḥ praṇaya-mānaḥ | yenaivoktaṃ- na pāraye 'haṃ calituṃ naya māṃ yatra te manaḥ [BhP 10.30.38] iti |

atha pūrvavat tasyāpi praṇaya-mānaḥ | praṇaya-kopenaiva so'py etad- anantaram enāṃ skandha āruhyatām [BhP 10.30.39] ity uktavān tato'ntarhitavāṃś ca | atra śrī-vraja-devīnām ahetuḥ śrī-kṛṣṇasaya tu hetv- ābhāsajo'sau | yāsāṃ khalu praṇayaḥ sva-pravāhādy-udrekena svarasāvarta- rūpaṃ kauṭilyaṃ spṛśan-mānākhya-prīti-viśeṣatāṃ prāpnoti | tāsām eva mānākhya-vipralambho'pi śuddho jāyate |

tato'nyāsāṃ punar-hetu-lābhe'pi viṣāda-bhaya-cintā-prāya eva jāyate | yathā śrī-rukmiṇīṃ prati śrī-kṛṣṇasya sa-praṇaya-parihāsa-vacanamaye'dhyāye tad vṛttam | tatra śrī-kṛṣṇasya sa-kautuko'yam abhiprāyaḥ | iyaṃ khalu sarasala- premavatī parama-gāmbhīryavatī ca | tato mamābhīṣṭaḥ priyā-kopa-vilāsaḥ prema-nirbandha-prakāśaka-sa-vikāra-kaṇṭhokti-viśeṣo vā nāsyāṃ sphuṭam upalabhyate | tasmāt kopa-vilāso vā taj-jananābhāve tu tādṛśoktir vā yathāsyāṃ prakāśate tathā bāḍhaṃ parihāsena prayatiṣye | tatra yasyāṃ kopa- janane bhrātṛ-vairūpyādikam api kāraṇaṃ nāsīt | tasyāṃ tatrānyat paramāyogyam eva kintu mada-viśleṣa-sukham evāsyāḥ sarvasvam iti tad- darpa-nyakkāreṇaiva kopaḥ sambhavet | yadi tato'pi kopo nāvirbhavet | tathāpi mad-viśleṣa-bhayena pūrvānurāgavad adhunāpi vikāra-viśeṣa-sahita- nigadenaiva prema-nirbandhaṃ prakāśyeteti | tathā hi tatra tāṃ rūpiṇīm [BhP 10.60.10] ity ādau prītaḥ smayan ity anena vyaktam | parihāsamayatvaṃ tu viśeṣato'py uktam | prasaṅgena tasyāḥ prema-sāralyādi-dvayam api---

tad dṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ prema-bandhanam | hāsya-prauṭhim ajānantyāḥ karuṇaḥ so 'nvakampata || [BhP 10.60.25] iti |

hāsyaṃ parihāsaḥ | tatra prauḍhiḥ avaśyam enāṃ sarala-premāṇam api gambhīrām api kṣobhayiṣyāmīti (page 147) garvaḥ | tāṃ praṇaya-rasa- kauṭilyābhāvenājānantyā ity arthaḥ | eva agre'pi hāsya-prauḍhi-bhramac- cittām [BhP 10.60.28] ity uktam |

tatra tena parihāsena kopa-vilāsādi-darśanam evābhīṣṭam iti svayam evoktam-

mā mā vaidarbhy asūyethā jāne tvāṃ mat-parāyaṇām |
tvad-vacaḥ śrotu-kāmena kṣvelyācaritam aṅgane ||

mukhaṃ ca prema-saṃrambha- sphuritādharam īkṣitum |
kaṭākṣepāruṇāpāṅgaṃ sundara-bhru-kuṭī-taṭam ||

ayaṃ hi paramo lābho gṛheṣu gṛha-medhinām | yan narmair īyate yāmaḥ priyayā bhīru bhāmini || [BhP 10.60.29-31] iti |

atra yadyapi tasyāḥ prāg bhayam eva varṇitaṃ tathāpi tatrāsūyā-prayogaḥ prottambhanārtha eva | tat-prayogeṇa hi svasya tad-adhīnatākṣipyate | ataeva bhāminīty api sambodhitam |

atha tasya prema-nirbandha-prakāśaka-vikāra-darśanecchāpi prāktanaiva vākyena vyaktā | tad dṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ prema-bandhanam [BhP 10.60.25] ity anena | tathā nigadenaiva tad-vyakti-darśanecchā svayam eva vyañjitā -- sādhvy etac-chrotu-kāmais tvaṃ rāja-putri pralambhitā [BhP 10.60.49] iti | pūrvaṃ hi tvaṃ vai samasta-puruṣārtha-mayaḥ phalātmā [BhP 10.60.38] ity ādikam | tayāpi nigaditam asti | atra parihāsa-jñānānantaraṃ tad- didṛkṣitā kiñcit kopa-vyaktiś ca jātāsti - jāḍyaṃ vacas tava gadāgraja [BhP 10.60.40] ity ādiṣu | jāḍyasya prācurya-vivakṣayā jāḍyam eva vaca iti sāmānādhikaraṇyenoktam mādhuryam eva nu mano-nayanāmṛtaṃ nu [Karṇāmṛta 68] itivat |

atha tad-aviśleṣa-darpa-nyak-kāra eva tat-kṣobhe hetur ity atrāpi śrī-śuka- vākyam - etāvad uktvā bhagavān ātmānaṃ vallabhām iva manyamānāṃ aviśleṣāt tad-darpo-ghna upāramat || [BhP 10.60.21] iti |

anyasya ca tatra hetutvaṃ svayam eva nirākṛtam- bhrātur virūpa-karaṇaṃ yudhi nirjitasya prodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyām | duḥkhaṃ samuttham asaho 'smad-viyoga-bhītyā naivābravīḥ kim api tena vayaṃ jitas te || [BhP 10.60.56] iti |

atra ca prakaraṇe tasyāḥ praṇayasyāpi tādṛśatvābhāvāt mānāyogyatvam api darśitam | tasmāt sādhūktaṃ - yāsāṃ khalu praṇayaḥ ity ādi |

atha mānānantarajaḥ sambhogo, yathā -- itthaṃ bhagavato gopyaḥ śrutvā vācaḥ supeśalāḥ | jahur virahajaṃ tāpaṃ tadaṅgopacitāśiṣaḥ || [BhP 10.33.1] ity ādi |

spaṣṭam |

|| 10.33 || śrī-śukaḥ || 386 ||

[387]

atha prema-vaicittyam | tal-lakṣaṇaṃ ca -

priyasya sannikarṣe'pi premonmāda-bhramād bhavet |
yā viśleṣa-dhiyārtis tat prema-vaicittyam ucyate || [UN 15.147]

tad yathā-
kṛṣṇasyaivaṃ viharato gaty-ālāpekṣita-smitaiḥ |
narma-kṣveli-pariṣvaṅgaiḥ strīṇāṃ kila hṛtā dhiyaḥ ||

ūcur mukundaika-dhiyo gira unmatta-vaj jaḍam |
cintayantyo 'ravindākṣaṃ tāni me gadataḥ śṛṇu ||

śrī-mahiṣya ūcuḥ--

kurari vilapasi tvaṃ (page 148) vīta-nidrā na śeṣe
svapiti jagati rātryām īśvaro gupta-bodhaḥ |
vayam iva sakhi kaccid gāṭha-nirviddha-cetā
nalina-nayana-hāsodāra-līlekṣitena || [BhP 10.90.13-15]

tathā-

netre nimīlayasi [BhP 10.90.16] ityādi, bho bhoḥ sadā niṣṭanase udanvan [BhP 10.90.17] ityādi, tvaṃ yakṣmaṇā [BhP 10.90.18] ityādi, kiṃ nv ācaritam [BhP 10.90.19] ityādi, megha śrīman [BhP 10.90.20] ityādi, priya-rāva- [BhP 10.90.21] na calasi [BhP 10.90.22] ityādi, śuṣyad-dhradāḥ [BhP 10.90.23] ityādi |

haṃsa svāgatam āsyatāṃ piba payo brūhy aṅga śaureḥ kathāṃ
dūtaṃ tvāṃ nu vidāma kaccid ajitaḥ svasty āsta uktaṃ purā |
kiṃ vā naś cala-sauhṛdaḥ smarati taṃ kasmād bhajāmo vayaṃ
kṣaudrālāpaya kāma-daṃ śriyam ṛte saivaika-niṣṭhā striyām || [BhP 10.90.24]

evaṃ viharataḥ kṛṣṇasya gaty-ādibhiḥ strīṇāṃ dhiyo hṛtāḥ | tataś ca tā mukundaika-dhiyaḥ samāhitā iva kṣaṇam agiraḥ satyaḥ punar anurāga- viśeṣeṇonmattā iva viharantam api tam aravindākṣaṃ parokṣavac cintayantyo jaḍaṃ viveka-śūnyaṃ yathā syāt tathā ūcuḥ | tāni vacanāni me mama gadato vākyataḥ śṛṇv iti |

atha viraha-sparśīni tāny evonmāda-vākyāny āhuḥ kurarīty ādi | he kurari jagati tvam evaikā rātryāṃ vilapasi ataeva na śeṣe na nidrāsi | īśvaro'smat- svāmī tu gupta-bodhaḥ kvacid ācchannaḥ svapiti | tasmād asmākaṃ tava ca vilāpādi-sādharmyād idam anumīyata ity āhuḥ vayam iveti | evam anyatrāpi yojanīyam | tadaiva daivād āgataṃ haṃsaṃ dūtaṃ kalpayitvāhuḥ haṃseti | no'smān prati purā rahasi uktaṃ kiṃ vā smarati | smaratu mām evety āśayenāhuḥ tam iti | yadi ca tad-āgrahas tadā he kṣaudra sauhṛdya- cāñcalyena kṣudrasya tasya dūta, tam eva kāmadaṃ yuvati-jana-kṣobhakam atrālāpaya āhvaya | kintu yāsām ādya vayaṃ tyaktāḥ tāṃ śriyam ṛte | tāṃ solluṇṭhaṃ stauti | striyāṃ madhye saiva ekatra tasmin niṣṭhā yasyās tādṛśī | tataḥ kathaṃ tasyāṃ nāsajyeteti vyañjitam | kākvā sveṣām api tan-niṣṭhatvaṃ vyajya solluṇṭhatvaṃ darśitam |

atha tāsāṃ tad-vidhāśeṣa-vipralambhānantarajaṃ nityam eva sarvātmaka- sambhogam āha-

itīdṛśena bhāvena kṛṣṇe yogeśvareśvare |
kriyamāṇena mādhavyo lebhire paramāṃ gatim || [BhP 10.90.25]

viṣṇoḥ śrī-kṛṣṇasya eva sambandhinīṃ gatiṃ nitya-saṃyogaṃ lebhire | atra hetuḥ mādhavyaḥ madhu-vaṃśodbhavasya śrī-kṛṣṇasyaiva nitya-preyasyas tāḥ |

|| 10.90 || śrī-śukaḥ || 388 ||

[389]

atha pravāsaḥ | nānā-vidhaś caiṣa tad-anantara-saṅgaś ca śrī-vraja-devī- revādhikṛtyodāharaṇīyaḥ | saṅgaty-arthaṃ tatra pravāsa-lakṣaṇam-

pūrva-saṅgatayor yūnor bhaved deśāntarādibhiḥ |
vyavadhānaṃ tu yat prājñaiḥ sa pravāsa itīryate ||

taj-janya-vipralambho'yaṃ pravāsatvena kathyate | [UN 15.152-153] ity arthaḥ |

atra-
cintā prajāgarodvegau tānavaṃ malināṅgatā |
pralāpo vyādhir unmādo moho mṛtyur daśā daśa || [UN 15.167]

ayaṃ ca kiñcit dūra-gamana-mayaḥ sudūra-gamana-mayaś ca | tatra pūrvo'pi dvividhaḥ | eka-līlā-gataḥ līlā-paramparā (page 149) ntarāla-gataś ca | pūrvo yathā --

antarhite bhagavati sahasaiva vrajāṅganāḥ | atapyaṃs tam acakṣāṇāḥ kariṇya iva yūthapam || [BhP 10.30.1] ity ādi |

[390]

tathā, tataś cāntardadhe kṛṣṇaḥ sā vadhūr anvatapyata | [BhP 10.30.39] iti spaṣṭam |

|| 10.30 || saḥ || 389-390 ||

[391]

atra pralāpākhyā daśā ca-hā nātha ramaṇa preṣṭha [BhP 10.30.40] ity ādiḥ | spaṣṭam |

|| 10.30 || śrī-rādhā || 391 ||

[392]

tathā-
jayati te'dhikaṃ janmanā vrajaḥ śrayata indirā śaśvad atra hi |
dayita dṛśyatāṃ dikṣu tāvakās tvayi dhṛtāsavās tvāṃ vicinvate || [BhP 10.31.1]

tathā-- śarad-udāśaye sādhu-jāta- [BhP 10.31.2] ity ādi | viṣa-jalāpyayād [BhP 10.31.3] ity ādi | na khalu gopikā-nandana [BhP 10.31.4] ity ādi | madhurayā girā [BhP 10.31.8] ity ādi | viracitābhayaṃ [BhP 10.31.5] ity ādi | vraja-janārtihan [BhP 10.31.3] ity ādi | praṇata-dehināṃ [BhP 10.31.7] ity ādi | tava kathāmṛtaṃ [BhP 10.31.9] ity ādi | prahasitaṃ [BhP 10.31.10] ity ādi | calasi yad vrajāc [BhP 10.31.11] ity ādi | dina- parikṣaye [BhP 10.31.12] ity ādi | praṇata-kāmadaṃ [BhP 10.31.13] ity ādi | surata-vardhanaṃ [BhP 10.31.14] ity ādi | aṭati yad bhavān [BhP 10.31.15] ity ādi | pati-sutānvaya- [BhP 10.31.16] ity ādi | rahasi saṃvidaṃ [BhP 10.31.17] ity ādi | vraja-vanaukasāṃ [BhP 10.31.18] ity ādi |

yat te sujāta-caraṇāmbu-ruhaṃ staneṣu
bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu |
tenāṭavīm aṭasi tad vyathate na kiṃ svit
kūrpādibhir bhramati dhīr bhavad-āyuṣāṃ naḥ || [BhP 10.31.19]

tatra viṣa-jalāpyayād ity ādikaṃ sarvasyaiva gokulasya sva-rakṣaṇīyatā- dṛṣṭyāpy asmān adhunā rakṣety abhiprāyam | vṛṣātmajād vatsāt mayātmajāt vyomāsurād ity arthaḥ | punaś ca tat-tad-alaukika-karma lakṣyīkṛtya na khalu gopikā-nandano bhavān ity ādi-dvaye yācaka-rītyā dainyena tatra parameśvarattvāropa iyaṃ stutiḥ | tato viśvasyāpi sva- rakṣaṇīyatā-dṛṣṭyāpy asmān adhunā rakṣeti pūrvavat | tatrāpi sātvatānāṃ vaiṣṇavānāṃ śrīman-nandādīnāṃ kule'vatīrṇatvāt | tatrāpi bālye'smat- sakhitvāpter vaiśiṣṭyam eva yujyate ity arthaḥ | vṛṣṇi-dhurya iti teṣām api yadu-vaṃśotpannatvāt |

tathā ca skānde mathurā-māhātmye - govardhanaś ca bhagavān yatra govardhano dhṛtaḥ | rakṣitā yādavāḥ sarve indra-vṛṣṭi-nivāraṇāt || iti |

tatraivānyatra api śrī-govinda-kuṇḍa-prastāve- yatrābhiṣikto bhagavān maghonā yadu-vairiṇā iti |

athavā viṣa-jalāpyayād ity ādinā stutvā punaḥ sa-praṇayerṣyam āhuḥ, na khalv ity ardhena | evaṃ duravasthāpannānām asmākam upekṣayā bhavān khalu niścayena gopikāyāḥ sarveṣāṃ vraja-vāsinām asmākaṃ rakṣā-kāriṇyāḥ śrī-vrajeśvaryā nandano nāsti kintu kasyāpi sukhena duḥkhena cāspṛṣṭatvād akhila-dehinām antarātma-dṛk śuddha-jīva-draṣṭā paramātmāsti | evam api nūnaṃ brāhmaṇārthi (page 150) -tatvenānāsaktatayaiva sarva- rakṣāvatīrṇatvān nāsmān upekṣitum arhati iti punaḥ sa-dainyam āhuḥ vikhanasety ardhena | pūrvavat tad-abhiprāyeṇaiva viracitābhayam ity ādikam apy uktam |

praṇata-dehinām iti | śrī-niketanam api praṇata-dehi-prabhṛtīnāṃ pāpa- karṣaṇādi-rūpaṃ | tata eva parama-karuṇāmayatvenāvagatam asmākaṃ kuceṣv api hṛc-chaya-kartanāya kartum ucitam ity arthaḥ | hṛc-chaya-nidānaṃ tad- anurūpaṃ pratīkārāntaraṃ cāhuḥ madhurayeti |

nūnaṃ yat saurabhya-digdhatayaiva tava gīr madhurā mano mohayati tad evādhara-sīdhu bhaved atrauṣadhabhity arthaḥ | aho tavādhara-sīdhu tādṛśa- puṇya-hīnābhiḥ kathaṃ sulabhaṃ syāt | yataḥ sā madhurā gīr apy astu dūre | guru-goṣṭhī-niyama-bandanakatvam āpannābhir asmābhiḥ prasaṅgāntareṇāpi jana-paramparā-prakhyāyamānam api tava caritāmṛtam api durlabham ity āha, tava kathāmṛtam iti | tad ye gṛṇanti te'pi asmabhyaṃ bhūridā jātāḥ | kutaḥ punar yuṣmākaṃ mayy etāvān anurāgas tatrāhuḥ prahasitam ity ādi | kathaṃ mama prahasitādīnām etādṛśatvaṃ tatrāhuḥ-he kuhaketi | tādṛśī kāpi kuhanā yā tvayi vidyate tāṃ tvam eva vetsīty arthaḥ | evam anyāny api yojanīyāni | parama-prakarṣeṇāhuḥ -- yat te sujāta iti |

|| 10.31 || śrī-gopyaḥ || 392 ||

[393]

etad-anantaraṃ sambhogodāharaṇaṃ ca darśitam | taṃ vilokyāgataṃ preṣṭham [BhP 10.32.3] ity ādibhiḥ | atra ca krameṇa viraha-santāpa-dhutiḥ | tatra prathamato yathā -

sarvās tāḥ keśavālokaparamotsavanirvṛtāḥ |
jahur virahajaṃ tāpaṃ prājñaṃ prāpya yathā janāḥ || [BhP 10.32.9]

dvitīyo yathā -- tad-darśanāhlāda-vidhūta-hṛd-rujaḥ [BhP 10.32.13] ity ādi | tṛtīyo yathā-

itthaṃ bhagavato gopyaḥ śrutvā vācaḥ supeśalāḥ |
jahur virahajaṃ tāpaṃ tadaṅgopacitāśiṣaḥ || [BhP 10.33.1]

spaṣṭam |

|| 10.33 || śrī-śukaḥ || 393 ||

[394-397]

atha dvitīyaṃ kiñcid dūra-pravāsam āha --
gopyaḥ kṛṣṇe vanaṃ yāte tam anudruta-cetasaḥ |
kṛṣṇa-līlāḥ pragāyantyo ninyur duḥkhena vāsarān || [BhP 10.35.1]

tatra ca tāsāṃ pralāpākhyām avasthām āha- śrī-gopya ūcuḥ

vāma-bāhu-kṛta-vāma-kapola-
valgita-bhrūr adharārpita-venum |
komalāṅgulībhir āśrita-mārgaṃ
gopya īrayati yatra mukundaḥ ||

vyoma-yāna-vanitāḥ saha siddhair
vismitās tad upadhāya salajjāḥ |
kāma-mārgana-samarpita-cittāḥ
kaśmalaṃ yayur apasmṛta-nivyaḥ || [BhP 10.35.2-3]

yathā- hanta citram abalāḥ śṛṇutedam [BhP 10.35.4] ity ādi vṛndaśo vraja-vṛṣā [BhP 10.35.5] ity-ādy-antam | barhiṇa-stabaka- [BhP 10.35.6] ity ādi tarhi bhagna- gatayaḥ [BhP 10.35.7] ity ādy-antam | anucaraiḥ [BhP 10.35.8] ity ādi vana-latās [BhP 10.35.9] ity ādy-antam | darśanīya-tilakaḥ [BhP 10.35.10] ity ādi sarasi sārasa- [BhP 10.35.11] ity ādy-antam | saha-balaḥ [BhP 10.35.12] ity ādi mahad-(page 151) atikramaṇa- [BhP 10.35.13] ity ādi vividha-gopa-caraṇeṣu [BhP 10.35.14] ity ādi savanaśas [BhP 10.35.15] ity ādy-antam | nija-padābja-dalair [BhP 10.35.16] ity ādi vrajati tena vayaṃ [BhP 10.35.17] ity-ādy-antam | maṇi-dharaḥ [BhP 10.35.18] ity ādi kvaṇita-veṇu-rava-[BhP 10.35.19] ity-ādy-antam | kunda- dāma- [BhP 10.35.20] ity ādi manda-vāyuḥ [BhP 10.35.21] ity-ādy-antaṃ ca tat- tad-yugalaṃ smartavyam |

atra saha-siddhair iti teṣām api tādṛśa-veṇu-vādya-mahimnā vaintā- bhāvāpattiḥ sūcitā | anucarair iti | atrādi-puruṣa ivācala-bhūtir ity anenaiva bodhyate | evam eva sarvatra tāsāṃ prema-kṛta-sarvottamatā-sphūrtyā kvacit tad-aiśvarya-varṇanam utpreksaiva yat-paty-apatyety-ādivad iti |

vanalatā iti | atra viṣṇuṃ sarvatraiva sphurantaṃ śrī-kṛṣṇam ity arthaḥ | nija- padābjeti | atra vraja-bhū-śabdena tat-sthāni tṛṇādīni lakṣyante | teṣāṃ ca khuratodaśamanaṃ sparśa-māhātmyena nityam aṅkura-śālitva-karaṇāt | ataevāparimita-catuṣpada-vigāhe'pi tac-cārasya samāveśaḥ sidhyatīti jñeyam | etad-anantaraṃ darśānātmaka-sambhogo yathā--

vatsalo vraja-gavāṃ yad aga-dhro
vandyamāna-caraṇaḥ pathi vṛddhaiḥ |
kṛtsna-go-dhanam upohya dinānte
gīta-veṇur anugeḍita-kīrtiḥ ||

utsavaṃ śrama-rucāpi dṛśīnām
unnayan khura-rajaś-churita-srak |
ditsayaiti suhṛd-āśiṣa eṣa
devakī-jaṭhara-bhūr uḍu-rājaḥ || [BhP 10.35.22-23]

atra devakī-jaṭhara-bhūr iti saṅketa-nāma-grahaṇam | saṅketa-mūlaṃ tu prāg ayaṃ vasudevasya kvacij jātas tavātmajaḥ [BhP 10.8.14] iti jñeyam | athavā, anenaivāprasiddho'pi devakī-śabdo'tra śrī-yaśodāyām eva jñeyaḥ | tatra tasyā eva tan-mātṛtvena prasiddhatvāt-nābher asāv ṛṣabha āsa sudevīsūnuḥ [BhP 2.7.10] ity atra meru-devyā eva sudevīti saṃjñāvat | dve nāmnī nanda-bhāryāyā yaśodā devakīti ca iti purāṇāntara-vacanaṃ ca tathā |

evaṃ mada-vighūrṇita-locana īṣat [BhP 10.35.24] iti yadu-patir dvirada-rāja- vihāraḥ [BhP 10.35.25] iti smartavyam | vraja-gavām iti tatra sthitā bāla- vṛddhā gāvas teṣām apy upalakṣaṇatvenoktāḥ | tathaitad-agre--

evaṃ vraja-striyo rājan kṛṣṇa-līlānugāyatīḥ |
remire 'haḥsu tac-cittās tan-manaskā mahodayāḥ || [BhP 10.35.26]

evam aparāhṇeṣu tadīyāgamanānandena nityam ahaḥsv api remire |

|| 10.35 || śrī-śukaḥ || 394-397 ||

[398]

atha dūra-pravāsaḥ | sa ca bhāvī bhavan bhūtaś ceti trividhaḥ | tatra bhāvī

yathā-
gopyas tās tad upaśrutya babhūvur vyathitā bhṛśam
rāma-kṛṣṇau purīṃ netum akrūraṃ vrajam āgatam || [BhP 10.39.13]

tāsāṃ vilāpaś ca--

aho vidhātas tava na kvacid dayā
saṃyojya maitryā praṇayena dehinaḥ |
tāṃś cākṛtārthān viyunaṅkṣy apārthakaṃ
vikrīḍitaṃ te 'rbhaka-ceṣṭitaṃ yathā || [BhP 10.39.19]

tathā -- yas tvaṃ pradarśyāsita-kuntalāvṛtaṃ [BhP 10.39.20] ity ādi | krūras tvam akrūra- [BhP 10.39.21] ity ādi | na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥ [BhP 10.39.22] ity ādi | sukhaṃ prabhātā rajanīyam [BhP 10.39.23] ity ādi | tāsāṃ mukundaḥ [BhP 10.39.24] ity ādi | adya dhruvaṃ tatra dṛśo bhaviṣyate [BhP 10.39.25] ity ādi | (page 152) maitad-vidhasyākaruṇasya [BhP 10.39.26] ity ādi | anārdra-dhīr eṣa [BhP 10.39.27] ity ādi | nivārayāmaḥ [BhP 10.39.28] ity ādi | yasyānurāga- [BhP 10.39.29] ity ādi | yo 'hnaḥ kṣaye vrajam ananta-sakhaḥ [BhP 10.39.30] ity ādikaṃ ca smartavyam |

bhavan ca, yathā-- gopyaś ca dayitaṃ kṛṣṇam anuvrajyānurañjitāḥ | pratyādeśaṃ bhagavataḥ kāṅkṣantyaś cāvatasthire || [BhP 10.39.34] ity ādi |

tā nirāśā nivavṛtur govinda-vinivartane | viśokā ahanī ninyur gāyantyaḥ priya-ceṣṭitam || [BhP 10.39.37] ity antam |

viśokā vividha-śoka-vṛttayaḥ satyaḥ | tat-tad-gāne tat-tal-lālasāyāḥ sākṣād iva sphūrter vā viśoka-prāyā ahanī aho-rātraṃ ninyur yāpayāmāsuḥ |

|| 10.39 || śrī-śukaḥ || 400 ||

[401]

bhūto, yathā- tā man-manaskā mat-prāṇā mad-arthe tyakta-daihikāḥ [BhP 10.46.4] ity ādinā darśitaḥ | atra dūta-mukhena paraspara-sandeś ca dṛśyate | dūtāḥ sphurita-saṅkhyāṃśā uddhva-baladevādayaḥ | tatra taṃ praśrayeṇāvanatāḥ su- sat-kṛtaṃ a-vrīḍa-hāsekṣaṇa-sūnṛtādibhiḥ [BhP 10.47.3] ity-ādi-diśā pūrvaṃ racitākāra-guptīnām api tāsāṃ mahārtyā mahā-saṅkoca-parityāgam apy

āha-
iti gopyo hi govinde gata-vāk-kāya-mānasāḥ |
kṛṣṇa-dūte samāyāte uddhave tyakta-laukikāḥ || [BhP 10.47.9]

apṛcchann [BhP 10.47.3] iti prāktana-kriyayānvayaḥ |

|| 10.47 || śrī-śukaḥ || 401 ||

[402]

ataeva-

gopyo hasantyaḥ papracchū rāma-sandarśanādṛtāḥ | kaccid āste sukhaṃ kṛṣṇaḥ pura-strī-jana-vallabhaḥ || [BhP 10.65.9] ity ādi |

hasantyaḥ premerṣyayā kṛṣṇam upahasantya ity arthaḥ |

||10.65 || śrī-śukaḥ || 402 ||

[403]

yathaiva śrīmad-uddhava-sannidhāv unmāda-vacanam api darśitam |

kācin madhukaraṃ dṛṣṭvā dhyāyantī kṛṣṇa-saṅgamam |
priya-prasthāpitaṃ dūtaṃ kalpayitvedam abravīt || [BhP 10.47.11]

kācic chrī-rādhā | tathaiva ākhyātaṃ vāsanā-bhāṣye | etad-vivaraṇaṃ ca śrī- daśama-ṭippanyāṃ dṛśyam iti |

[404]

tatra unmādenaiva māninī-bhaṅgyāha aṣṭabhiḥ--madhupa kitava-bandho [BhP 10.47.12] ity ādi | [405]

māne kāraṇam āha sakṛd adhara-sudhāṃ [BhP 10.47.13] ity ādi

[406]

atra kiṃvadantīm āśritya padmāyāḥ pratināyikātvenopanyāsaḥ kriyate | dūta- prastuti-pratyākhyānam kim iha [BhP 10.47.14] iti |

[407]

vijayate sarvaṃ vaśīkaroti iti vijayaḥ śrī-kṛṣṇaḥ sa eva sakhā tvad-bandhuḥ | tasya sakhīnāṃ samprati māthurīṇām evāgrataḥ tasya vijayasya tad-vaśīkāra- paryantasya prasaṅgaḥ | tathāpi tad-āsaktau tad-doṣa eva kāraṇam iti sva- doṣaṃ pariharantī dainyam ālambya tasya nirdayatvaṃ pratipādayati divi bhuvi ca [BhP 10.47.15] ity ādi | [408]

api ca | evam api asmad-vidha-kṛpaṇa-pakṣa-pāte saty eva tatra uttama-śloka- śabdo bhavitum arhati samprati tu tasya tad-abhāva-darśanān na sadayatvaṃ tad-abhāvānyatarām uttamaślokatvam api iti bhāvaḥ | (page 153) sva- kaumalya-mudrayā janitaṃ tac-cāṭukārodyam atiśayaṃ matvāha visṛja śirasi [BhP 10.47.16] ity ādi |

[409]

tataḥ praṇayerṣayā tasmin doṣam āropyāpi svasvyās tadīyāsakti- parityāgāsāmārthyaṃ varṇayantī tat-tad-doṣaṃ pariharati mṛgayur [BhP 10.47.17] ity ādi |

[410]

yatas te'py asitā evaṃvidhās tasmād asitasya śyāma-jāti-mātrasya sakhyaiḥ praṇaya-bandhaiḥ | punaḥ tat-kathāyā yad dustyajatvaṃ tat khalu tasyāpi doṣatvenaiva sthāpayati yad anucarita [BhP 10.47.18] ity ādi |

[411]

karṇasyaiva pīyūṣaṃ na tu manasa ity āpāta-mātra-svādyatvaṃ bodhitam | vidhūta-dvandva-dharmatvād eva vinaṣṭā acetana-prāyā jātāḥ | iha vṛndāvane vhaṅgāḥ śukādayo'pi bhikṣoḥ sannyāsinaś caryāṃ dehādinairapekṣyaṃ caranti ācaranto dṛśyanta ity arthaḥ | tataḥ sānutāpam āha vayam ṛtam [BhP 10.47.19] iti |

[412]

tad evam aṣṭakena māna-bhaṅgīṃ vyajya svakāṭhinyātiśayena dūtaṃ nivartamānam āśaṅkya kalahāntaritā-bhaṅgyā dvayenāha priya-sakhā [BhP 10.47.20] iti |

[413]

tatrāpi sakauṭilyam ardhenāha nayasīti | dvandvaṃ mithunī-bhāvaḥ | dustyaja-dvandvatve hetuḥ satatam iti | atra tad-vakṣasi sthitā lakṣmī rekhaiva premerṣyayā sākṣāt tad-rūpatvenotprekṣitā | ante sa-dainyam āha api bata [BhP 10.47.21] iti |

śrī-kṛṣṇa-sandeśo yathodāhṛtaḥ śrī-kṛṣṇa-sandarbhe bhavatīnāṃ viyogo me [BhP 10.47.29] ity ādikaḥ | atra prakāśāntareṇa sarva-vraja-sahitasya tasya nitya-vṛndāvana-vihāra-rūpo'rthas tatraiva pratipāditaḥ | yas tu vyakto jñāna- yoga-pratipādakaḥ sa ca duḥkhādau śamayitavye loka-rītyā sambhavatīty eke | tatra jñāna-yogopadeśena tāsāṃ na śāntir iti dvitīya-sandeśo yat tv ahaṃ bhavatīnāṃ vai [BhP 10.47.34] ity ādikaḥ | yā mayā krīḍatā rātryām [BhP 10.47.37] ity antaḥ | atra yat tv aham ity ādau api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā gatān [BhP 10.82.42] ity ādi vakṣyamāṇānusāreṇa kāryāntarasyāpi bhavat- prema-sukha-vṛddhi-phalatvam evety abhiprāyaḥ |

tatas tāḥ kṛṣṇa-sandeśair vyapeta-viraha-jvarāḥ |
uddhavaṃ pūjayāṃ cakrur jñātvātmānam adhokṣajam || [BhP 10.47.53]

ity atrāpi vyapeta-viraha-jvaratvaṃ tad-āgamanādi-śravaṇenāpāta-śānti- rūpam eva kvacid gadāgrajaḥ saumya [BhP 10.47.40] ity-ādy-ukteḥ | ātmānaṃ tasya tad-dūtatayā tat-preryatvenāntaḥ-karaṇādhiṣṭhātāram adhokṣajaṃ śrī- kṛṣṇam eva matvā tad-ātmakatvenoddhavaṃ pūjayāñcakrur ity arthaḥ | yathā coktam -

tam āgataṃ samāgamya kṛṣṇasyānucaraṃ priyam | nandaḥ prītaḥ pariṣvajya vāsudeva-dhiyārcayat || [BhP 10.46.14] iti |

|| 10.47 || śrī-śukaḥ || 403-413 ||

[414]

evaṃ śrī-baladeva-dvāraka-sandeśo'py anumeyaḥ -

saṅkarṣaṇas tāḥ kṛṣṇasya sandeśair hṛdayaṃ-gamaiḥ | sāntvayām āsa bhagavān nānānunaya-kovidaḥ || [BhP 10.65.16] ity anusāreṇa |

atha tad-ananta-rajaḥ sandarśanādi-mayaḥ sambhogaḥ kurukṣetra prasiddhaḥ | yathā-

gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ (page 154)
yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṃ śapanti |
dṛgbhir hṛdī-kṛtam alaṃ parirabhya sarvās
tad-bhāvam āpur api nitya-yujāṃ durāpam || [BhP 10.82.39]

[415]

tad evaṃ tāsām avasthām uktvā śrī-bhagavato'pi tad-viṣayaka-sneha-mayīm īhām āha-

bhagavāṃs tās tathā-bhūtā vivikta upasaṅgataḥ |
āśliṣyānāmayaṃ pṛṣṭvā prahasann idam abravīt || [BhP 10.82.40]

[416]

antaḥ-sa-kṣobheṇāpi rukṣa eva prahāso'yaṃ svāparādhaṃ kṣamayatā prapañcitaḥ | tatra sva-vyavahāropapattyā sāntvayati --

api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā |
gatāṃś cirāyitāñ chatru- pakṣa-kṣapaṇa-cetasaḥ || [BhP 10.82.41]

[417]

kiṃ vā roṣeṇa smaraṇam api na kurutheti bhāvaḥ | tatra sva-doṣa-nivāraṇaṃ svānām iti | svānāṃ sveṣām asmat-pituḥ śrī-vraja-rājasya bandhu-vargāṇāṃ yādavānām | ubhayeṣām api yādavatvena jñāntīnām iti vā | tatrātivilambe kāraṇaṃ śatru-pakṣeti | tataś ca bhavatīnāṃ nirvighnaḥ saṃyogo'py anena bhaviṣyatīti bhāvaḥ | ātmano vāmāntara-saṅgam āśaṅkya parameśvara- pāratantryopapādānena sāntvayati-

apy avadhyāyathāsmān svid akṛta-jñāviśaṅkayā |
nūnaṃ bhūtāni bhagavān yunakti viyunakti ca || [BhP 10.82.42] ity ādi

dvayam |

[418]

svasya parameśvaratva-prasiddhim āśaṅkya saṅkucan tathāpi viraha-jāta- premātiśayo'yaṃ yuṣmad-abhīṣṭāvyāghātāyaiva jāta ity āha --

mayi bhaktir hi bhūtānām amṛtatvāya kalpate |
diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ || [BhP 10.82.44]

ṭīkā ca-mayi bhakti-mātram eva tāvad amṛtatvāya kalpate | yat tu bhavatīnāṃ mat-sneha āsīt tad-diṣṭyā atibhadram | kutaḥ mad-āpanaḥ mat- prāpaṇaḥ ity eṣā |

[419]

tatra sva-prāptau viśvāsārthaṃ deśāntara-sthitasyāpi svasya śrī-kṛṣṇākhya- narākṛti-para-brahmaṇaḥ sarvāśrayatvam anubhāvayati - ahaṃ hi sarva- bhūtānām [BhP 10.82.44] ity ādi-dvaye |

[420]

uktaṃ ca dāmodara-līlāyāṃ na cāntar na bahir yasya [BhP 10.9.13] ity ādi | atra ca padya-dvaye prakāśāntareṇa vṛndāvana eva sarva-vraja-sahita-tadīya- nitya-vihāraḥ śrī-kṛṣṇa-sandarbhe darśitaḥ | sa evātrānusandheyaḥ | tatra ca tāsāṃ tathaivānubhavodeyo jāta ity āha adhyātma-śikṣaye [BhP 10.82.45] iti |

ātmānaṃ svaṃ śrī-kṛṣṇam adhikṛtya yā śikṣā tayā | virahodbhuta-tad- anusmaraṇa-jīrṇa-dehās taṃ śrī-kṛṣṇaṃ tathaivānvabhavann iti | eke tv āhuḥ - ahaṃ hītyādikaṃ loka-rītyā duḥkha-nivāraṇārtham eva brahma-jñānam uktam | na tu tatra tātparyam | yathā rukmi-vairūpya-kṛtau śrī-baladevena vahati na tu tatra tātparyaṃ, tadvat | tad evam eva tādṛśādhyātma-śikṣayāpi tās tam evādhyagān na tu brahmeti |

[421]

tathāpi tāsāṃ sākṣāt-prāpty-utkaṇṭhām āha - āhuś ca te nalina-nābha padāravindam [BhP 10.82.48] ity ādi | tatra he nalinanābha, no'smākaṃ duḥkhodrekeṇa tvac-cintanārambha- jāyamāna-mūrchānāṃ te tava padāravindaṃ manasy apy udiyāt | yat khalu

yathā bhavatopadisṭaṃ tad-anusāreṇākṣubhita-bodhair (page 155) yogeśvarair
hṛdi vicintyam ity ādi śrī-kṛṣṇa-sandarbha-vyākhyā draṣṭavyā (KṛṣṇaS
170) ||

|| 10.82 || śrī-śukaḥ || 414-421 ||

[422]

tad evaṃ sandarśana-saṃsparśana-saṃjalpātmaka-sambhogo'tra darśitaḥ | tasmin māsa-traya-saṃvāsātmake ca vaiśeṣṭyāntaram apy ūhyam | atha punas tad-anantara-jāta-vipralambhānantaram api bhāvī yo'punar-vicchedaḥ sambhogaḥ sa ca tatraiva sūcito'sti | yatā tathānugṛhya bhagavān gopīnāṃ sa gurur gatiḥ [BhP 10.83.1] iti |

āhuś cety ādinā yathā tāsāṃ sākṣāt-tat-prāpti-paryantam abhīṣṭaṃ tathānugṛhya gatir nityatayā prāptavyaḥ |

|| 10.83 || śrī-śukaḥ || 422 ||

[423]

evam eva śrī-kṛṣṇa-saandarbhe pādmottara-khaṇḍādy-anusāreṇa darśitam asti | tatra hi śrī-kṛṣṇasya dvārakāto vṛndāvane punar āgamanam | tadā prāpañcika-loka-prakaṭatayā māsa-dvayaṃ tābhiḥ krīḍā | tad-anantaraṃ ca tad-aprakaṭatayā tābhyo nitya-saṃyoga-dānam iti | ekādaśe'pi svayam evoddhavaṃ prati tad eva spaṣṭam uktam | tatra rāmeṇa sārdhaṃ mathurāṃ praṇīta [BhP 11.12.10] ity-ādi-dvaye viyoga-tīvrādhayas tā matto'nyaṃ sukhāya na dadṛśur iti | tās tāḥ kṣapā mayā hīnāḥ kalpa-samā babhūvuḥ [BhP 11.12.11] iti cātīta-prayogeṇa tadānīṃ virahasya nāstitvaṃ bodhitam |

tad-anantaraṃ sva-prāpti-sukhollāsaś ca varṇitaḥ | tā nāvidan mayy anuṣaṅga- baddha-dhiyaḥ [BhP 11.12.12] ity-ādi-dvayena | anu mahā-virahasya paścād yaḥ saṅgas tena baddha-dhiyaḥ satyaḥ paramānandāveśena tadānīṃ kim api nāvidan | harṣa-mohaṃ prāpur ity arthaḥ |

tatra taj-jñānasya kṛṣṇaikatānatāyāṃ dṛṣṭāntaḥ yatheti | asyārthāntaram api śrī-kṛṣṇa-sandarbhe kṛtam asti mat-kāmā ramaṇaṃ jāram [BhP 11.12.13] ity ādau tad-anantara-padye taṃ ca yādṛśaṃ prāpus tathā viśinaṣṭi | vivṛtaṃ ca tatraiva saṅkṣepataś ca | māṃ śrī-kṛṣṇākhyaṃ paramaṃ brahma prāpuḥ | taṃ ca man-nitya-preyasī-lakṣaṇaṃ sva-svarūpam ajānantyo jāra-rūpaṃ pūrvaṃ prāpuḥ | tathāpi mayi kāmaḥ ramaṇatvenābhilāṣo yāsāṃ tādṛśyaḥ satyo ramaṇa-rūpaṃ tu paścād iti |

tataḥ parakīyābhāsatvaṃ ca tāsāṃ kāla-katipayamayatvenaiva vyākhyātam | evam evābhipretam asmad upajīvya-śrīmac-caraṇānām ujjvala-nīlamaṇau tatropakrame --

neṣṭā yad aṅgini rase kavibhir paroḍhā
tad gokulāmbujadṛśāṃ kulam antarena |
āśāṃsayā rasavidher avatāritānāṃ
kaṃsāriṇā rasikamaṇḍalaśekhareṇa || [UN 5.3]

ity atrāvatāra-samaya eva tathā vyavahāra-nigamanāt | upasaṃhāre ca lalita- mādhavasya [7.18] dagdhaṃ hanta dadhānayā vapuḥ ity ādāv aupapatya- bhrama-hānāntara-līlāyāṃ sarva-phalasya samṛddhimad-ākhyasya sambhogasya darśitatvāt |

tad evam asya vipralambha-catuṣṭaya-puṣṭasya sambhoga-catuṣṭayasya sandarśanādi-trayātmakasyāvāntara-bhedā anye'pi jñeyāḥ | yathā līlā- cauryaṃ saṅgānaṃ rāsaḥ jala-krīḍā vṛndāvana-vihāra ity ādayaḥ | tatra līlā- cauryaṃ yathā tāsāṃ vāsāṃsy upādāya nīpam āruhya satvaraḥ [BhP 10.22.9] ity ādi | spaṣṭam |

|| 10.22 || śrī-śukaḥ || 423 ||

[424]

saṅgānam kācit samaṃ mukundena [BhP 10.33.9] ity ādau | evaṃ

kadācid atha govindo rāmaś cādbhuta-vikramaḥ |
vijahratur vane rātryāṃ madhya-gau vraja-yoṣitām || (page 156)

upagīyamānau lalitaṃ strī-janair baddha-sauhṛdaiḥ | svalaṅkṛtānuliptāṅgau sragvinau virajo-'mbarau || [BhP 10.34.20-21] ity ādi |

prāyo horikāvasaro'yam | vraja eva gānena sa-bhrātṛkasyāpi tasya strī-janair vihārāt | tathā bhaviṣyottara-vidhānāt | tathaivādyāpy āryāvartīya-prajānām ācāro'pi dṛśyate | atra ca niśā-mukhaṃ mānayantāv uditoḍupa-tārakam [BhP 10.34.13] iti tan-mohāt savaśālinyāṃ phālguna-paurṇamāsyāṃ hemanta-śiśira- hima-kujjhaṭikānte candrādy-ullāse tad-ullāso varṇitaḥ | tasmāt tadānīṃ sakhyollāsa-dhāriṇā śrī-rāmeṇāpi yutiḥ saṅgataiva | vane rātryām iti pāṭhas tu kvācitka eva | tatra ca vrajāntastham eva vanaṃ jñeyam |

|| 10.34 || śrī-śukaḥ || 424 ||

[425-427]

rāsaḥ | tatrārabhata govindo rāsakrīḍām anuvrataiḥ [BhP 10.33.2] ity ādi |

jala-krīḍā-- so 'mbhasy alaṃ yuvatibhiḥ pariṣicyamānaḥ [BhP 10.33.23] ity ādi | vṛndāvana-vihāraḥ-- tataś ca kṛṣṇopavane jala-sthala-prasūna-gandhānila- juṣṭa-dik-taṭe [BhP 10.33.24] ity ādi | spaṣṭam |

|| 10.33 || saḥ || 425-427||

[428]

atha samprayogo yathā-bāhu-prasāra-parirambha-karālakoru-nīvī [BhP 10.29.46] ity ādi | spaṣṭam |

|| 10.29 || saḥ || 428 ||

[429]

iyaṃ ca śrī-kṛṣṇa-candrasyojjvala-līlā rāsa-sambandhiny apy anantatvena sammatā-- evaṃ śaśāṅkāṃśu-virājitā niśāḥ [BhP 10.33.25] ity ādau | atha sarva-saubhāgyavatīm ūrdhva-maṇeḥ śrī-rādhikāyāḥ sambandhinīṃ līlāṃ varṇayanti -

kasyāḥ padāni caitāni yātāyā nandasūnunā |
aṃsanyastaprakoṣṭhāyāḥ kareṇoḥ kariṇā yathā ||

anayārādhito nūnaṃ bhagavān harir īśvaraḥ |
yan no vihāya govindaḥ prīto'yam anayad rahaḥ ||

dhanyā aho amī ālyo govindāṅghryabjareṇavaḥ |
yān brahmeśo ramā devī dadhur mūrdhny aghanuttaye ||

tasyā amūni naḥ kṣobhaṃ kurvanty uccaiḥ padāni yat |
yaikāpahṛtya gopīnāṃ raho bhuṅkte 'cyutādharam ||

na lakṣyante padāny atra tasyā nūnaṃ tṛṇāṅkuraiḥ |
khidyat-sujātāṅghritalām unninye preyasīṃ priyaḥ ||

imāny adhikamagnāni padāni vahato vadhūm |
gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ ||

1trāvaropitā kāntā puṣpahetor mahātmanā |
atra prasūnāvacayaḥ priyārthe preyasā kṛtaḥ ||

prapadākramaṇe ete paśyatāsakale pade |
keśaprasādhanaṃ tv atra kāminyāḥ kāminā kṛtam |
tāni cūḍatayā kāntām upaviṣṭam iha dhruvam || [BhP 10.30.27-34]

atra kasyā iti sarvāsāṃ vākyam | anayā iti suhṛdām | dhanyā iti taṭsthānām | tasyā iti pratipakṣāṇām | na lakṣyanta iti tāḥ khedayantīnāṃ sakhīnām | imānīti tad-asahamānānāṃ pratipakṣāṇām | atrāvaropiteti sārdhaṃ punaḥ sakhīnām | keśeti punaḥ pratipakṣāṇām ardham | tānīti punaḥ sakhīnām iti jñeyam | tan-mithuna-viṣayaka-tat-tac-chabda-prayogeṇa sauhṛdādivyañjanāt | yā tu vilokyārtāḥ samabruvan [BhP 10.30.26] iti sarvāsām evārtir uktā sāpi svasyotkaṇṭhāviśeṣeṇa sarvatra saṅgacchata eva ||

|| 10.30 || śrī-vraja-devyaḥ || 429 ||

tatra tasyāḥ śrī-vṛndāvaneśvaryā līlāyāṃ prāk-pradarśitam apy eṇapatnī [BhP 10.30.11] ity-ādi-dvayaṃ cānusandheyam ||

tatra vistara-śaṅkāto yā yā vyākhyā na vistṛtā |
sā śrī-daśama-ṭippanyāṃ dṛśyā rasam abhīpsubhiḥ ||

tad evam anena sandarbheṇa śāstra-prayojanaṃ vyākhyātam | tathā caivam astu |

ālībhiḥ paripālitaḥ pravalitaḥ sānandam ālokitaḥ
pratyāśaṃ sumanaḥ-phalodaya-vidhau sāmodam āmoditaḥ |
vṛndāraṇya-bhuvi prakāśa-madhuraḥ sarvātiśāyi-śriyā
rādhā-mādhavayoḥ pramodayatu mām ullāsa-kalpa-drumaḥ ||

tādṛśa-bhāvaṃ bhāvaṃ prathayitum iha yo'vatāram āyātaḥ |
ādurjana-gaṇa-śaraṇaṃ sa jayati caitanya-vigrahaḥ kṛṣṇaḥ ||

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-

bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
bhājana-śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe
prīti-sandarbho nāma ṣaṣṭhaḥ sandarbhaḥ ||

śrī-bhāgavata-sandarbhe sarva-sandarbha-garbhage |
prītyākhyaḥ ṣaṣṭhaḥ sandarbhaḥ samāptim iha saṅgataḥ ||

samāpto'yaṃ ṣaṣṭhaḥ sandarbhaḥ | sampūrṇo'yaṃ granthaḥ | śrī-prīti-sandarbhaḥ