Jñānaśambhu (c. 12th cent.): Śivapūjāstava

Header

This file is an html transformation of sa_jJAnazambhu-zivapUjAstava.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dominic Goodall

Contribution: Dominic Goodall

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from jssivpau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Jnanasambhu (c. 12th cent.): Sivapujastava
Based on the edition by K.M. Subrahmanyasastri:
Śivapūjāstavaḥ savyākhyaḥ Jñānaśambhuśivācāryapraṇītaḥ
Devakottai 1935

Input by Dominic Goodall

TEXT WITH PADA MARKERS

Revisions:


Text

prātaḥ śaṅkaracintanasnapanasaṃsekāsusaṃrodhanaiḥ sandhyāsaṃsmṛtimārjanāghaśamanopasthānasantarpaṇaiḥ
dvārasyārcanayāgadhāmagatavighnodvāsanādyaiḥ prabhor yaḥ śrīmānyajanaṃ karoti bhavatastasyaiva siddhidvayam // JsSpst_1

ekaivārthata īśaśaktiramitā yānekarūpā śivā kālopādhivaśāddvijāstvanudinaṃ brāhmyādirūpeṇa tām
dhyāyantyatra tu nirmalātmaśivayoḥ sandhiśca śaivī purā sandhyātaḥ śiva eva sādhakavarairdhyeyaḥ sadā nirmalaḥ // JsSpst_2

prātaḥ smarāmi hṛdayābjasvamadhyasaṃsthaṃ candrārkamārgavirahoditacitsvarūpam
dhyeyaṃ sadā munivarairapavargasiddhyai viśvātmakaṃ sadasadantamanantamīśam // JsSpst_3

madhyandine śatasahasraniśākarābhaṃ viśveśvaraṃ paramakāraṇamaprameyam
śambhuṃ sadoditamamāyaviyatsvarūpaṃ kodaṇḍamadhyanilayaṃ niyataṃ smarāmi // JsSpst_4

brahmākṣaraṃ niśimukhe 'mṛtasāgarābhaṃ viśvādhipaṃ śivamanūtthitanādasaṃstham
bodhāmṛtaṃ karaṇakāraṇakāryahīnaṃ taṃ brahmarandhranilayaṃ niyataṃ smarāmi // JsSpst_5

tejonidhānamacalaṃ śivamardharātre nityaṃ nirastaviṣayaiḥ paramārthadṛgbhiḥ
vijñeyamavyayamacintyamabhāvanīyam unmanyatītaviṣayaṃ satataṃ smarāmi // JsSpst_6

kṣmādigranthyantatattvakramanihitapadākrāntasaṃśuddhavidyātattvāntavyāpisādāśivaviśadapadaṃ bhāvayannātmarūpam
śaivajñānaprasiddhapravaravidhigatāśeṣasatkṛtyakārī jīvaṃ hṛdyeva kuryādraviśaśidahanavyomaśaktyantarastham // JsSpst_7

āyāmaiḥ śvanasya bhautikamalaṃ dehaṃ kalābhiḥ sudhīr yaḥ pañcādhvavisarpiṇībhiraniśaṃ saṃśodhya tacchambaraiḥ
mantrālaṅkṛtadehabhṛnniśi divā sandhyāsu santoṣayann arcāhomasamādhibhiḥ śivamasau saṃyāti śaivaṃ padam // JsSpst_8

ya eṣa devo mahato mahīyān aṇoraṇīyānbhavabhīrubhiḥ saḥ
jñeyaḥ śivaḥ sarvagataḥ śarīre dhyeyaḥ sa pūjyaḥ śivaliṅgamadhye // JsSpst_9

hṛtpadmākhyaśivālaye manasije tatkarṇikākhye kriyāpīṭhe jñānamayaṃ viśuddhamanasā saṃsthāpya nādātmanā
liṅgaṃ tacca sudhāmayena payasā saṃsnāpya samyakpuno vairāgyeṇa ca candanena vasubhiḥ puṣpairahiṃsādibhiḥ // JsSpst_10

prāṇāyāmabhavena dhūpavidhinā ciddīpadānena yaḥ pratyāhāramayena somahaviṣā sauṣumnajāpena ca
taccitte bahudhāraṇābhiramaladhyānodbhavairbhūṣaṇais tatsāmyāṇinivedanena yajate dhanyaḥ sa evāmalaḥ // JsSpst_11

candrasrāvisudhāmayena haviṣā nābhisthakuṇḍe 'nalaṃ santarpyeśamayaṃ śivāspadagatavyomni sthite sarvage
kandodbhūtaśivāṇunādaśikhayā vṛttyātmasaṃvedanaṃ śaive jyotiṣi yaḥ karoti puruṣo muktaḥ sa evākṣayaḥ // JsSpst_12

yathāvadātmāśrayavastumantrasvāyattaliṅgādiṣu śodhiteṣu
siddhāntamārgasthitasādhakānāṃ tvatpūjanaṃ nātra vilomato 'stu // JsSpst_13

dhārikābhidhaśaktibījamanantapaṅkajakuḍmalaṃ puṇyabodhavirāgabhūtipadaṃ vilomacatuṣṭayam
gātrakaṃ chadanadvayaṃ kamalaṃ sakesarakarṇikaṃ śaktimaṇḍalasaṅghayuktamahaṃ namāmi śivāsanam // JsSpst_14

pṛthvīkandaṃ kālatattvāntanālaṃ lokaughaṃ tatkaṇṭakaṃ bhāvasūtram
granthigranthiṃ śuddhavidyāsarojaṃ vidyeśānārūḍhapatrāṣṭakaṃ ca // JsSpst_15

vāmādiśaktigatakesarakarṇikāḍhyam arkādibimbasahitaṃ varayogapīṭham
tatra sthitaṃ hṛdayamantragatātmamantramūrtiṃ ca bindugatamīśamahaṃ namāmi // JsSpst_16

tatkandaṃ śatakoṭiyojanamitaṃ nālaṃ parārdhāntakaṃ granthiḥ koṭiparārdhapaścimasahasro 'bjaṃ ca tallakṣakam /
mūrtistasya ca koṭirīśvaramayī tasyārbudasyārbudāmbhojaṃ mantramayaṃ sadāśivavapustadvānameyaḥ śivaḥ // JsSpst_17*

yasyāmauṣadhabhūṣaṇadhvanimayī mūrtiḥ parā baindavī dhyeyā śaṅkaramantratantraniratairjñānakriyāṅgī śivā
sarvaiśvaryasukhapradā nirupamā sādāśivī nirmalā nādākhyāya sadāśivāya mahate śāntāya tasmai namaḥ // JsSpst_18

dhyeyaḥ sadā gaganamaṇḍalamadhyavartī nirvighnaśuddhaśivayogihṛdambujasthaḥ
īśordhvaniṣkalaśivāntavapuḥ sadeśo binduḥ svarodbhavakalābhuvaneśagarbhaḥ // JsSpst_19

yo 'sāvīśānamūrdhā naramukhakamalo 'ghorahṛdvāmaguhyaḥ sadyomūrtiḥ pureśānanahṛdayapadaḥ ṣaḍvidhādhvasvarūpaḥ
bhūtāmbhorāśisiddhismarabhujagakalākḷptadehaḥ kriyecchādṛṅmāsārdhāmbakaṃ taṃ kabilagatamahaṃ naumi vidyāśarīram // JsSpst_20

śvetāsṛkkṛṣṇapītasphaṭikaśaśisuvarṇāruṇālyagnivarṇair brahmāṅgairvyaktamūrtirbhavaharaśivasaṃyogataḥ sphāṭikābhaḥ
aikyānmantrārthayorityakhilaśivamateṣvāhasarvārthahetur vaktrāṇāṃ varṇabhedaścidacidadhipateścitrametatsvarūpam // JsSpst_21

īśānena viyanmayena dhavalaprakhyena sarvaprabhor vyāptaṃ vaktracatuṣṭayaṃ puruṣahṛdguhyājamantrātmakam
tenedaṃ dhavalaprabhaṃ śivavidaḥ pūrvādikāṣṭhābhṛtāṃ varṇānugrahahetutaḥ pratimukhaṃ pītādivarṇaṃ viduḥ // JsSpst_22

īśatatpuruṣāghoravāmājavadanaṃ śivam
bālayauvanavṛddhastrīnarākāraṃ namāmyaham // JsSpst_23

triśūlakhaṭvāṅgadharaḥ saśaktir varābjahasto 'bhayapāṇirīśaḥ
sendīvarāhirḍamaruprasaktaḥ sabījapūraḥ subhago 'kṣasūtrī // JsSpst_24

bodhānandamayī vibhorbhavabhayapradhvaṃsakṛcchaktayas tisrastāḥ pariṇāmataśca vivṛtirniḥśeṣabījasya hi
tapūrṇaṃ prakṛtiḥ kalādyabhimukhī dīrghākṣasūtraṃ manaḥ śambhorastranikāya āgamaparairjñeyaḥ paro nāparaḥ // JsSpst_25

īśānaṃ sarvāsāṃ vidyānāmīśvaraṃ ca bhūtānām /
brahmādhipatiṃ brahmatvānniṣkalarūpaṃ sadāśivaṃ naumi // JsSpst_26*

tatpuruṣaṃ bhaktānāṃ śaivajñānapradaṃ mahadevam /
rudraṃ śivatvasiddhyai tattvaprerakamahaṃ vande // JsSpst_27*

atha ghoramaghoraṃ paśupāśanirākaraṇaṃ ghoraghorataram /
this half-line appears to be unmetrical āryā sarvasmāccharaṇamahaṃ śarvaṃ bahurūpiṇaṃ vande // JsSpst_28*

vāmaṃ jyeṣṭhaṃ raudraṃ kalavikaraṇaṃ balavikaraṇaṃ kāntam /
balapramathanaṃ sarvabhūtadamanaṃ manonmanamahaṃ vande // JsSpst_29*

sadyojātaṃ sarvajñaṃ praṇatānāṃ bhavabhayāpaharam /
this half-line appears to be unmetrical āryā atibhavayojakamamalaṃ bhavodbhavaṃ naumi jagadadhipam //this half-line appears to be unmetrical āryā JsSpst_30*

śrīmanmūlamanūtthanādaśikhayā brahmādisādāśivasthānatyāgagatikramordhvavilasadvyomāntasaṃsthāya te
bodhānandamayāya sarvavibhave nityāya viśvātmane śuddhāyāmalatejase ca mahate tasmai parasmai namaḥ // JsSpst_31

candrayugmaguṇārthamātratadardhataddalaṣoḍaśadvyuttaratridaśābdhiṣaṣṭibhujaṅgamaśravaṇakṣamā
darśaneṣukarāṃśabhāvamitonmanī paramāsanaṃ yasya taṃ praṇato 'smi niṣkalamavyayaṃ paramaṃ śivam // JsSpst_32

ādipañcamamṛtyubhūṣaṇacandrakhaṇḍaguṇāśradṛgbhānugadhvanisīrabhāskarasenduvṛttahalākṛtiḥ
sāṃśumattriśikhadvibimbagatadvikubjaga unmanā pātu vaḥ sakalāparaḥ sakalākalaḥ sakalaḥ śivaḥ // JsSpst_33

niṣkalaṃ śivarudrapudgalabhūṣaṇārdhahimāṃśumadrodhidaṇḍatadantaśakticatuṣṭayeśvarayoginam
śaṅkaraṃ vasusāgarāṅgulacāriṇaṃ rasaśūnyagaṃ sarvamantrapatiṃ prāsādamahaṃ nato 'smi ṣaḍadhvagam // JsSpst_34

cidvyaktisaṃsthityavalokarodhair mudrottarairaṅgaśivaikabhāvaiḥ /
pādācamārghyaprasavapradānais tvadarcanaṃ janmaphalaṃ maheśa // JsSpst_35*

āvāhanaṃ svātmani citprakāśas tatra sthitiḥ sthāpanamīśvarasya /
sānnidhyamātmeśvarasannidhānaṃ saṃrodhanaṃ svasya śive nirodhaḥ // JsSpst_36*

namo 'stu saṃjñānahṛde bhavāya namo guṇaiśvaryaviśiṣṭamūrtaye /
namo 'parādhīnavaśitvarūpaśikhāya tejaḥkavacātmane namaḥ // JsSpst_37*

namaḥ paśūnāṃ malakṛtanakṣamāsahapratāpāstradharāya śūline /
namo 'vikārāya ṣaḍaṅgamūrtaye sadāśivāyāmṛtarūpiṇe namaḥ // JsSpst_38*

svabhāvaśuddhasya śivasya pādamācāmamātmīyaviśuddhihetoḥ /
arghyapradānaṃ kusumārpaṇaṃ ca sadeśadhāmāptinimittametat // JsSpst_39*

snānaṃ svātmamalāpahaṃ śubhamayairgandhaiḥ samālepanaṃ sadvastrābharaṇaṃ sugandhikusumairmālābhirabhyarcanam
sālaṅkārasadāśivasya vidhivaddhūpapradānaṃ tvaṇor bhogārthaṃ hi sadeśadhāmni vimalaṃ dīpaṃ śivajñānadam // JsSpst_40

śucīśaraktapānilendramṛtyukendusaṃsthitān payodharārkavātavahnisannibhāninekṣaṇān
The Lokapālas. ina=sūrya :: inekṣaṇān = dvādaśākṣān ! yugānanānvarābhayatriśūlaśaktiyukkarān namaḥ śivāṅgasambhavānhṛdādimantravigrahān // JsSpst_41

bhogāṅgārcanamātmanaḥ śivaguṇaprāptyarthamaikyaṃ prabhor aṅgānāṃ punararcakasya śivasaṃyogāya śuddhātmanaḥ
tṛptasyānnanivedanāmbumukhavāsādipradānaṃ manastṛptyarthaṃ śivabhāvamaṅgalakaraṃ citraṃ tatrārcāphalam // JsSpst_42

pavitrabhūtasya pavitradānaṃ tāpatrayaghnaṃ sakalārthasiddhyai
japaśca bhaktyā praṇatiḥ śivasya brahmendraviṣṇvādipadatvahetuḥ // JsSpst_43

arcane sakalaṃ jape sakalākalaṃ satatoditaṃ niṣkalaṃ sakalādhvagaṃ paripūrṇamātmasamarpaṇe
vyomni susphaṭikaprabhaṃ bhavane kalāsahitaṃ haraṃ yo hi vetti paraṃ śivaṃ śiva eva so 'stra na saṃśayaḥ // JsSpst_44

bhūyaḥ pūjanamīśasannidhikaraṃ samprārthanaṃ sveśayor anyonyaṃ tvavalokanāya bhuvane bhogāya sādāśive
īśāgnyarcanamarpaṇaṃ kṣapayituṃ bandhatrayaṃ karmaṇo jñeyaṃ svātmanivedanaṃ paraśive sthityarthamevātmanaḥ // JsSpst_45

aśuddhatattvaughabahiṣkriyārthaṃ parāṅmukhārghyaṃ parameśvarasya
yasminnavasthānakaraṃ visargaṃ kurvansa śaivaṃ padamabhyupeti // JsSpst_46

viprottuṅgaścoladeśī ca sūriḥ śambhoḥ pūjāstotrametatpavitram
siddhāntajño jñānaśambhuḥ śivoktyā cakre bhaktyā bhuktaye muktaye ca // JsSpst_47