Prince of Koṭiliṅgapura: Hetvābhāsadaśaka

Header

This file is an html transformation of sa_hetvAbhAsadazaka.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Venkata Raghavan

Contribution: Venkata Raghavan

Date of this version: 2020-01-06

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none


Text

tvaṃ ruṣṭā mayi cen namāmi bhavatīṃ neyaṃ tvayā namyatāṃ
namyatvaṃ tvayi bhāti pārthivatayā manye mahārājavat /
kumbhādiṣv ativartanāt tvaduditaṃ sādhāraṇaṃ sādhanaṃ
vāgvādeṣv iti nirjito dayitayā rāmaḥ sukhaṃ rātu vaḥ // hetvād_1

kṛṣṇaḥ puṣṇātu saukhyaṃ sumukhi sumukhatāṃ yāhi yāhi priyāṃ tām
anyāsaktaṃ kuto māṃ kalaṣasi dayite kevalaṃ tvatsvabhāvāt /
yady evaṃ mugdhatā te karaṇam idam asādhāraṇaṃ pakṣamātre
vṛttatvād ity akasmāt praṇayakalahitāṃ rādhikāṃ sāntvayan vaḥ // hetvād_2

sarvaṃ vastu sukhāvahaṃ tava punaḥ kautaskutīyaṃ vyathā
kasmād evam udīryate jagad idaṃ yat tanmayaṃ bhāṣase /
hetus savyabhicāra eṣa virahāt dṛṣṭāntayor ity ayaṃ
saṃlāpas saha lakṣmaṇena viyujaḥ sītāpateḥ pātu vaḥ // hetvād_3

bhīto 'haṃ virahī tuṣārakiraṇāt so 'yaṃ samujjṛmbhate
vijñātaḥ katham eṣa te mama yatas tāpaṃ karoty uccakaiḥ /
liṅgāt ko 'numinoti sādhyavirahavyāptād iyaṃ mugdhatā
mā bhaiṣīr iti pātu vo raghupatis saumitriṇā sāntvitaḥ // hetvād_4

kā bhītis tava candrato raghupate doṣākaratvād asāv
āsaktaḥ parapīḍane piśunavan naivaṃ kutaḥ kathyate /
hetuḥ satpratipakṣa eṣa yad ayaṃ sadvṛttatāṃ gāhate
sodaryeṇa nirastabhīr iti sukhaṃ puṣṇātu vo rāghavaḥ // hetvād_5

mithyeyaṃ virahavyathā tava mudaṃ datte purovartinī
māyāmaithilakanyakā priyatamābhāvena satyeva sā /
ity uktaḥ sahajena sāntvanavidhau hetor amuṣyāśrayā-
siddhatvaṃ pratipādayann avatu vaḥ śrījānakīvallabhaḥ // hetvād_6

cittaṃ me cittajanmā vidalayati śaraiḥ svāśrayaṃ nāśayet kaḥ
sthūlatvāc cetaso 'sau kim iva na kurute nirvicārapravṛttaḥ /
āhuś ceto 'ṇumānaṃ katham iha bhavati sthūlatā tatsvarūpā-
siddho 'yaṃ hetur evaṃ daśarathasutayoḥ pātu saṃbhāṣitaṃ vaḥ // hetvād_7

vadhyetāṃ śukasāraṇau na hi tayor vadhyatvam asty eva tat
rakṣastvād daśakandharādivad ayaṃ hetus sahopādhikaḥ /
sadrohatvam upādhir atra sugamaḥ śeṣas tvayā cintyatām
ity ādityasutoktikhaṇḍanakaraḥ śrīrāghavaḥ pātu vaḥ // hetvād_8

jayyo rāghava eṣa mānuṣatayā tadbhakṣibhīr yātubhiḥ
naivaṃ bādhita eva hetur uditaḥ pratyakṣamānena hi /
kva pratyakṣam idaṃ kharādinihatāv ity agrajasyāgrato
diśyāt tanmatabhidvibhīṣaṇasamudgītas sukhaṃ rāghavaḥ // hetvād_9

ajñātvā hṛdgataṃ te katham abhilaṣitaṃ prārthaye bhāmini tvāṃ
nanv etasmāt kaṭākṣād anuminu hṛdaye rāga eveti cen na /
hetus sopādhiko 'yaṃ bhavati gurutaro hrībharo 'sminn upādhiḥ
sādhyavyāpī priyādau sa khalu raṇamukhe sādhanāvyāpakaś ca // hetvād_10

koṭiliṃgapure vāsī yuvarājo mahākaviḥ /
hetvābhāsam udājahre daśaślokaiḥ satāṃ mude //