Guṇakāraṇḍavyūhasūtra

Header

This file is an html transformation of sa_guNakAraNDavyUhasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu062_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Gunakarandavyuhasutra = Gkv
Based on the edition by Lokesh Chandra: Guṇakāraṇḍavyūhasūtram.
New Delhi: International Academy of Indian Culture, 1999.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 62

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

BOLD for references (added)

Revisions:


Text

Guṇakāraṇḍavyūha sūtra

1. śrītriratna bhajanānuśaṃsāvadānam

om namaḥ śrīratnatrayāyaḥ namaḥ sarvabuddhabodhisattvebhyaḥ //

yaṃ śrīghano mahābuddhaḥ sarvalokādhipo jinaḥ /
taṃ nāthaṃ śaraṇaṃ gatvā vakṣye lokeśasatkathām //

yā śrī bhagavatī devī sarvadharmādhipeśvarī /
tasyā bhaktiprasādena vakṣyāmi bodhisādhanam //

yena saṃpālitaṃ sarvaṃ traidhātukamidaṃ jagat /
tasya lokeśvarasyāhaṃ vakṣye sarvārthasādhanam /
tadyathābhūnmahāsattvo jinaśrīrāja ātmavit /
triratnaśaraṇaṃ gatvā yatirarhan jinātmajaḥ //

ekasmin samaye so 'rhad bodhimaṇḍe jināśrame /
bodhicaryāvratam dhṛtvā jagaddhitve samāśrayat //

tadā tatra mahābhijño jayaśrīryatirātmavit /
saddharmaṃ samupādeṣṭuṃ sabhāsane samāśrayat //

taṃ dṛṣṭvā śrāvakāḥ sarve bhikṣavo brahmacāriṇaḥ /
tatsaddharmāmṛtaṃ pātumupetya samupāśrayan //

tathānye bodhisattvāśca saṃbodhivratasādhinaḥ /
subhāṣitāmṛtaṃ pātuṃ tatsabhāṃ samupāśrayan //

bhikṣuṇyaścelakāścaivamupāsakā upāsikāḥ /
vratino 'pi mahāsattvāḥ sambuddhabhakticārikāḥ //

Gkv 2

brāhmaṇāḥ kṣatriyāścāpi rājāno mantriṇo janāḥ /
amātyāḥ śreṣṭhinaḥ paurāḥ sārthavāhā mahājanāḥ //

tathā jānapadā grāmyāḥ pārvatikāśca nairgamāḥ /
tathānye daiśikā lokāḥ saddharmaguṇavāṃchinaḥ //

sarve te samupāgatya tamarhantaṃ jayaśriyam /
yathākramaṃ samabhyarcya praṇatvā samupāśritāḥ //

tatsaddharmāmṛtaṃ pātuṃ kṛtāṃjalipuṭā mudā /
śāstāraṃ taṃ samālokya parivṛtya niṣedire //

tadā so 'rhanmahāsattvo bodhisattvo jinātmajaḥ /
jinaśrīrājannālokya sarvāṃllokān sabhāśrītān //

triratnaguṇamāhātmyaṃ śrotuṃ samabhilāṣiṇaḥ /
samutthāyāsanāttasya jayaśriyaḥ puro 'grataḥ //

udvahannuttarāsaṃgaṃ jānubhūmitalāśritaḥ /
pādābjaṃ sāṃjalirnatvā prārthayadevamādarāt //

bhadanta śrotumichāmi triratnotpattisatkathām /
tadbhagavān samupādiśya sambodhayatu māṃ guro //

iti saṃprārthite tena jinaśrīguṇasaṃbhṛtā /
jayaśrīḥ sumatiḥ śāstā sabhā vīkṣyaivamādiśat //

sādhu śṛṇu samādhāya jinaśrīrāja sanmate /
triratnasya samutpattisatkathāguṇavistaram //

yathā me guruṇādiṣṭaṃ jinakalpena yoginā /
upaguptena lokānāṃ hitārthe vakṣyate mayā //

tadyathābhūnmahārājaścakravartīṃ narādhipaḥ /
aśoko nāma rājendraḥ sarvalokahitārthabhṛt //

ekadā sa mahārājaḥ saddharmaguṇalālasaḥ /
triratnaguṇamāhātmyaṃ śrotumaicchajjagaddhite //

tataḥ sa bhūpatī rājā samantrijanapaurikaḥ /
pūjopahāramādāya sa saṃvādya mahotsavaiḥ //

Gkv 3

vihāre kukkuṭārāme prayayau saṃpramoditaḥ /
tataḥ prāptaḥ sa rājendra praviśya saṃprasāditaḥ //

upaguptaṃ mahābhijñaṃ saṃdadarśa sasāṃghikam /
tamarhantaṃ samālokya natvā sa sāṃjalirmudā //

sahasā samupāgatya yathāvidhi samarcayet /
tataḥ pradakṣiṇīkṛtvā pravatvā caraṇāmbuje //

sāṃjalistasya saddharma śrotuṃ puraḥ samāśrayat /
tataḥ sarve 'pi logakāśca yathākramamupāgatāḥ //

tamarhantaṃ yatiṃ natvā parivṛtya samāśrayan /
tadāśokaḥ sa rājendro dṛṣṭvā sabhāśritān janān //

utthāya svāsanācchāstuḥ purataḥ samupāśritaḥ /
udvahannuttarāsaṃgaṃ jānubhyāṃ bhuvi saṃsthitaḥ //

sāṃjalistaṃ yatiṃ natvā prārthayedevamādarāt /
bhadanta śrotumichāmi triratnotpattisatkathām //

kiṃ triratnamiti khyātam tatsamādeṣṭumarhasi /
iti saṃprārthite rājñā so 'rhan jinātmajaḥ sudhīḥ //

upagupto narendraṃ taṃ samālokyaivamādiśat //

sādhu śṛṇu mahārāja samādhāya jagaddhite //

yathā me guruṇādiṣṭaṃ tathā te vakṣyate mayā /
tadyathādisamudbhūto dharmadhātusvarupakaḥ //

paṃcabuddhāṃśasaṃjāto jagadīśastathāgataḥ /
mahābuddho jagannātho jagacchāstā maheśvaraḥ //

dharmarājo munīndro 'rhanvairocanasamādhidhṛk /
sarvajñaḥ sadguṇādhāraḥ sarvavidyādhipo jinaḥ //

samantabhadrarupāṃgaḥ sugataḥ śrīsukhākaraḥ /
ṣaḍabhijño mahāvīro vajrasattvavināyakaḥ //

māradarpatamohantā saṃbodhijñānabhāskaraḥ /
eṣa sa bhagavāṃlloke buddharatna iti smṛtaḥ //

Gkv 4

ye caitaccharaṇaṃ gatvā boddhisattvā jagaddhite /
bodhicaryāvrataṃ dhṛtvā caranto bhadracārikān //

jitvā māragaṇān sarvānarhanto nirmalāśayāḥ /
samyaksaṃbodhimāsādya saṃbuddhapadamāgatāḥ //

te 'pi sarve jagannāthāstathāgatā munīśvarāḥ /
bhagavanto mahābhijñā buddharatnā iti smṛtāḥ /
yā śrī bhagavatī devī prajñā sarvaguṇāśrayā /
jananī sarvabuddhānāṃ saṃbodhijñānabhāskarī //

māradarpatamohantrī saddharmaguṇadāyinī /
sarvavidyādharī lakṣmī sarvasattvaśubhaṃkarī //

eṣaḥ saddharmasambhartā dharmaratna iti smṛtaḥ //

ye cānye 'pi mahāyānasūtrādayaḥ subhāṣitāḥ /
deśitāḥ sugataiste 'pi dharmaratna iti smṛtaḥ /
yaśca saddharmasaṃbhirtā bodhisattvo jagatprabhuḥ /
mahāsattvo jagannāthaḥ sarvadharmādhipeśvaraḥ //

duṣṭakleśatamohantā saṃbodhigiṇabhāskaraḥ /
viśvarupo mahābhijñaḥ sarvasattvahitārthabhṛt //

sarvalokādhipaḥ śrīmān dharmarājo jinātmajaḥ /
eṣa lokeśvaraḥ śāstā saṃgharatna iti smṛtaḥ //

ye cānye 'pi mahāsattvā bodhisattvā jitendriyāḥ /
arhanto nirmalātmānaḥ saṃbodhijñānasādhinaḥ //

bhadracaryāsamācārāścaturbrahmavihāriṇaḥ /
saṃbuddhasāṃghikāste 'pi saṃgharatnāḥ smṛtā jinaiḥ //

ye teṣāṃ śaraṇaṃ gatvā bhaktiśraddhāsamāhitāḥ /
bhajanti sarvadā nityaṃ smṛtvāpi ca divāniśam //

te bhavanti mahāsattvā bodhisattvā guṇākarāḥ /
sacchrīsaṃpatsamāpannāḥ sarvasattvahitotsavāḥ //

bodhicaryāvrataṃ dṛtvā kṛtvā loke śubhaṃ sadā /
sukhānyeva sadāa bhuktvāa prānte yāanti sukhāvatīm //

Gkv 5

ityevaṃ saṃgharatnasya bhajanaṃ puṇyamuttamam /
matvā taccharaṇaṃ gatvā bhajantyetadguṇārthinaḥ //

etatpuṇyaviśuddhātmā kadāpyeti na durgatim /
sarvadā sadgatiṣveva jāto dharmādhipo bhavet //

ye cāpi dharmaratnasya pragatvā śaraṇaṃ sadā /
bhajanti śraddhayā bhaktyā śrutvāpyetatsubhāṣitam //

te 'pi santo mahāsattvā bodhisattvā guṇāśrayāḥ /
saṃbodhiśrīsukhādhārāḥ sarvasattvaśubhāratāḥ //

saṃbodhicārikāṃ dhṛtvā kṛtvā sattvahitaṃ sadā /
satsukhānyeva bhuktvānte saṃyānti sugatālayam //

ityevaṃ dharmaratnasya bhajanārthaṃ varaṃ vṛṣam /
vijñāya śaraṇaṃ gatvā bhajantvetacchubhārthinaḥ //

etaddharmaviśuddhātmā durgatiṃ naiva yāti saḥ /
sadgatiṣveva saṃjāto prāonte yāti jinālayam //

iti vijñāya ye martyāḥ saddharmasukhavāṃchinaḥ /
triratnaśaraṇaṃ gatvā bhajantu te sadā bhave //

etatpuṇyānubhāvena pariśuddhāśayā narāḥ /
saṃbodhicittamāsādya caranti bodhisaṃvaram //

bodhicaryāṃ carantaste pūrya pāramitāḥ kramāt //

caturmārān vinirjitya niḥkleśā vimalāśayāḥ /
arhantaṃ prāpya saṃbodhiṃ saṃbuddhapadamāpnuyuḥ //

iti vijñāya yo martyaḥ saṃbuddhapadamicchati /
sa ādau śaraṇaṃ gatvā sadguroḥ samupāśrayet //

ārādhya sadguruṃ bhaktyā santoṣya saṃprasādayan /
tadupadeśamāsādya tīrtha snātvā vrataṃ caret //

vratānāṃ poṣadhaṃ śreṣṭhaṃ samākhyātaṃ munīśvaraiḥ /
etatpuṇyānubhāvena saṃprāpnoti bodhimuttamām //

atītā api saṃbuddhā etatpuṇyānubhāvataḥ / jitvā mārān samāsādya saṃbodhimabhavan jināḥ /

Gkv 6

ye caitarhi sthitāḥ sarve te 'pyetatpuṇyabhāvataḥ /
arhantaṃ prāpya saṃbodhiṃ bhavanti sugatāḥ khalu //

ye cāpyanāgatāḥ sarve bodhisattvā vratopamāḥ /
te 'pyetatpuṇyapākena bhaviṣyanti munīśvarāḥ //

evamanyetatpuṇyapākena bhaviṣyanti munīśvarāḥ //

evamanye 'pi sattvāśca ye ye 'pyetadvrataṃcarāḥ /
te te sarve mahāsattvā bhaveyurbodhibhāginaḥ //

śrīmantaḥ sadguṇādhārā niḥkleśā vijitendriyāḥ /
sarvasattvahitodyuktāścaturbrahmavihāriṇaḥ //

durgatiṃ te na gacchanti kadāpi hi bhavālaye //

sadāpi sadgatāveva saṃjātāḥ satsukhānvitāḥ /
bodhisattvāḥ sudhīmantaḥsaddharmaguṇasādhinaḥ //

krameṇa bodhisaṃbhāraṃ pūrayitvā samāhitāḥ /
trividhāṃ bodhimāsādha nirvṛtipadamāpnuyuḥ //

iti vijñāna ye martyā nirvṛtipadakāṃkṣiṇaḥ /
te etad vratamādhāya saṃcaranto yathāvithi //

etatpuṇyaviśuddhā hi naiva gacchanti durgatim /
sadā sadgatisaṃjātāḥ prānte yayuḥ sunirvṛtim //

evaṃ me guruṇādiṣṭaṃ munīndraideśitaṃ yathā /
tathāhaṃ te mayā rājan gaditaṃ saṃpradhyatām //

tvamapyevaṃ sadā rājan durgatiṃ na yadīcchasi //

sadā sadgatisaṃjāto nirvṛtiṃ hi yadīcchasi //

carasvaitadvrataṃ rājan poṣadhākhyaṃ yathāvidhi /
etatpuṇyaviśuddhātmā nūnaṃ yāyāḥ sunirvṛtim //

iti tenārhatā śāyā samādiṣṭaṃ niśamya saḥ /
aśoko nṛpatī rājā tadvrataṃ dhartumaicchata //

tataḥ sa nṛpatī rājā kṛtāṃjalirupāśritaḥ /
upaguptaṃ tamarhantaṃ natvaivaṃ prārthayanmudā //

bhavante bhavatādiṣṭaṃ śrutvā me rocate manaḥ /
tathāhaṃ saṃcariṣyedaṃ poṣadhaṃ vratamuttamam //

Gkv 7

tadvidhānaṃ samākhyāhi tatphalaṃ ca viśeṣataḥ /
triratnabhajanotpannaṃ puṇyafalaṃ ca vistaram //

iti saṃprārthite rājñā sa śāstārhanyatiḥ sudhiḥ /
aśokaṃ taṃ mahārājaṃ samālokyaivamādiśat //

sādhu śṛṇu mahārāja yadicchasi samāhitaḥ /
yathā me guruṇākhyātaṃ tathā te saṃpravakṣyate //

tadyāthāyaṃ prasannātmā vrataṃ caritumicchati /
sa ādau prātarutthāya tīrtha snātvā yathāvidhi //

śuddhakyāvṛtaḥ śuddhacitto brahmavihārikaḥ /
aṣṭāṃgavidhisaṃyuktaṃ poṣadhaṃ vratamādadhat //

śrīmadamopāśasya lokeśvarasya maṇḍalam /
sagaṇaṃ vartayedraṃgaiḥ paṃcabhiḥ pariśobhitam //

yathāvidhi pratiṣṭhāpya śuciśīlaḥ samāhitaḥ /
tathaiva madyamāṃsādyā rasunādyā vivarjayet //

ādau guruṃ samabhyarcya yathāvidhi praṇāmayet /
tatayiratnamabhyarcya praṇameccharaṇaṃ gataḥ //

tataścāmoghapāśākhyaṃ lokeśvaraṃ jagatprabhum //

nidhyāya manasāvāhya datvā pādyārghamādarāt //

saṃsthāpya maṇḍale tatra sagaṇaṃ saṃpramoditaḥ /
yathāvithi samārādhya śraddhābhaktisamanvitaḥ //

dhūpairgandhaiḥ supuṣpaiśca dīpaiḥ paṃcāmṛtāśanaiḥ /
sarvairdravyaiḥ saratnaiśca samabhyarcyābhitoṣayet //

japastotrādibhiḥ stutvā kṛtvā naikapradakṣiṇām /
aṣṭāṃgaiḥ sāṃjalirnatvā prārthayedbhadrasaṃvaram //

tataśca sāṃjaliḥ sthitvā kuryāt svapāpadeśanām /
puṇyānumodanāṃ cāpi suciraṃ cāpi saṃsthitim /
evaṃ sa suprasannātmā saṃprārthya bodhisaṃvaram /
tataḥ kṣamārthanāṃ kṛtvā tanmaṇḍalaṃ visarjayet //

Gkv 8

tato 'hneḥ tṛtīye yāme paṃcāmṛtādibhojanam /
nirāmiṣaṃ yathākāmaṃ bhuktvā caret samāhitaḥ //

evaṃ tadvratasaṃpūrṇaṃ kṛtvā saṃpālayan mudā /
sarvasattvahitaṃ kṛtvā caretsaṃbodhimānasaḥ //

eatatpuṇyaviśuddhātmā niḥkleśaḥ sa jitendriyaḥ /
bodhisattvo mahāsattvaḥ svaparātmahitārthabhṛt //

śrīmān sadguṇasaṃvāso bodhicaryāvrataṃ dadhat /
sadā sadgatisaṃjāto bhuktvā bhoyaṃ yathepsitam //

trividhāṃ bodhimāsādya prānte yāyāt sunirvṛtim //

evamevadvratodbhūtaṃ puṇyafalaṃ mahattaram /
pramātuṃ śakyate naiva sarvairapi munīśvaraiḥ //

tatpūjākṛtapuṇyānāṃ viśeṣaṃ phalamucyate /
tacchṛṇuṣva mahārāja samādhāya sucetasā //

ye puṇyakāmā manujāyiratnaṃ samīkṣya harṣāccharaṇaṃ prayānti /
te dharmaraktāḥ śubhalakṣmīmantaḥ sambodhicaryābhiratā bhavanti //

paṃcāmṛtaiḥ paṃcasugandhitoyairye snāpayanti pramudā triratnam /
mandākinīdivyasugandhitoye snātvā sukhaṃ te divi saṃramante //

ye ca triratneṣu sugandhidhūpaṃ pradhupayanti pratimodayantaḥ /
te śuddhacitāḥ śucigandhitāṃgā ratnopamāḥ śrīīguṇitā bhavanti //

ye paṃcagandhairanupayanti triratnadehe pariśuddhacittāḥ /
te ratnavantaḥ kṣitipādhirājā bhavanti sarvārthahitārthakāmāḥ //

ye dūṣyapaṭṭādivarāmbarāṇi triratnanathāya mudārpayanti /
kauśeyaratnābharaṇāvṛtāṃgā dharmādhipāste sudhiyo bhavanti //

ye ca triratnam sthalajaiḥ supuṣpairjalodbhavaiścāpi samarcayanti /
te divyalakṣmīsukhabhogyavantaḥ śrīsiddhimantaḥ subhagā bhavanti //

triratnabimbavare puṣpamālā ye dharmakāmā avalambayanti /
te devarājā varalakṣmīmantaḥ saṃbodhikāmāḥ subhagā bhavanti //

sarvāṇi puṣpāṇi sugandhimanti triratnabimbe prakiranti ye ca /
devādhipāḥ svargagatā bhavanti mahīgatāste kṣitipādhirājāḥ //

Gkv 9

ye dīpamālāṃ racayanti ye ca ratnatrayāgre hatamohajālāḥ /
te kāntarupā guṇaratnavanto bhavanti bhūpārcitapādapadmāḥ //

prakurvate ye ca pradīpadānaṃ ratnatrayāgre ghṛtatailadīptam /
te śuddhanetrāḥ prabalā guṇāḍhyā devādhirājāḥ kṣitipādhipāśca //

bhojyaṃ praṇītaṃ surasaṃ suvarṇaṃ ratnatrayāya pratipādayanti /
ye bhaktiyuktā divi te bhavanti surādhipā bhūtapayaśca dhīrāḥ //

pānaṃ narā ye 'mṛtasadguṇāḍhyaṃ ratnatrayāya pratipādayanti /
te bhūrājā nīrujo baliṣṭhā bhavanti svarge tridiśādhipāśca //

śākāni mūlāni falāni ye ca ratnatrayāya pratipādayanti /
yatheṣṭabhogyaṃ satataṃ prabhuktvā gacchanti tatte sugatālaye ca //

ye ca triratnāya samarpayanti supathyabhaiṣajyagaṇāni bhaktyā /
śrīīsamṛddhāḥ kṣitipādhināthā bhuktvā sukhaṃ yānti jinālayaṃ te //

tāmbūlapūgādirasāyanāni ye ca triratnāya samarpayanti /
divyāṃgasaundaryagunābhirāmā bhavanti te śrīguṇinaḥ surāśca //

vitānamuccairvitanoti yaśca ratnatraye sarvanṛpābhivandyaḥ /
viśālavaṃśo guṇavān sudhīro mahānubhāvaprathito bhavet saḥ //

dhvajān vicitrānavaropayanti ye ca triratnālaya utsavārtham /
te śrīsamṛddhāḥ suguṇābhirāmā bhavanti nāthā divi bhūtale ca //

śrīmatpatākā avalambayanti ratnatraye ye rasābhiyuktāḥ /
lakṣmīśvarāste jitaduṣṭasaṃghā bhavantyadhīśā divi bhūtale ca //

chatrāṇi sauvarṇamayāni ye ca kauśeyadūṣṭai racitāni vā ca /
suśuddharaṃgairmayanaiśca puṣpai ratnatraye ye 'bhyavaropayanti //

te bhūparājā varasiddhimanto lakṣmīśvarāḥ sarvahitārthakāyāḥ /
saddharmakāmā guṇaratnapūrnā vandyā bhavanti pravararddhimantaḥ //

saṃgītivādyairmurujādibhiśca mukuṃdaḍhakkāprānavānakaiśca /
maḍ mṛdaṃgapaṭahādibhiśca manojñaghoṣaiḥ śroticittaramyaiḥ //

sa dundubhiḍiṇḍamajharjharaiśca praṇādibhirmardanavādanaiśca /
tathānyakairmaṃgalaśabdavādyai ratnatraye ye racayanti pūjām //

Gkv 10

tathā ca vīṇādimanojñanādairvaśaiḥ surāvairapi kāharaiśca /
bherībhiruccaiḥ parivādinībhi ratnatrayaṃ yesurasā bhajanti //

tauryatrikairbhadrasughoṣaśaṃkhaiḥ śṛṃgādibhiścāpi manojñanādaiḥ /
nṛtyādibhiścāpi pramodayanto ratnatrayaṃ ye surasā bhajanti //

te divyaśrotrāḥ sumanojñaśabdāḥ sarvārthasampatyaparipūrṇakośāḥ /
saddharmmapuṇyānuguṇābhiraktāḥ sukhāni bhuktvā pracaranti svarge //

kṣipanti lājākṣatapuṣpakāṇi ratnatraye ye pariharṣamāṇāḥ /
na durgatiṃ te satataṃ vrajanti svarge prayātāḥ subhagā ramante //

sudhāturatnāni sadakṣiṇāni ratnatraye ye ca samarpayanti /
sulabdhakāmārthasukhābhirāmāḥ pūrṇendriyāste sudhiyo bhavanti //

pradakṣiṇāni pravidhāya bhaktyā bhajanti ye cāpi mudā triratnam /
te śuddhakāyāḥ pratilabdhasaukhyā bhavanti devā manujādhipāśca //

ye ca triratnam stutibhirbhajanti gadyatmikaiḥ padyamayaiśca śuddhaiḥ /
vāgīśvarāste susamṛddhakoṣā bhavanti nāthā divi bhūtale ca //

ye ca triratnaṃ śaraṇaṃ prayātā aṣṭābhiragaiḥ pranamanti bhktyā /
bhavanti te śrīguṇavarṇapūrṇāḥ saddharmakāmāḥ nṛpatīśvarāśca //

ye cāpi nityaṃ manasā vicitya bhajanti bhaktyā śaraṇaṃ prayātāḥ /
te pāpanirmuktaviśuddhakāyāḥ saddharmakāmāḥ durgatiṃ vrajanti //

ye ca triratnaṃ manasā vicintya tannāma nityaṃ samudīrayanti /
te śuddhacittā vimalātmakāśca saṃbuddhadharmābhiratā bhavanti //

ye ca triratnāni sudūrato 'pi dṛṭvā prasannāḥ praṇamanti bhaktyā /
te cāpi saddharmaguṇābhilāṣāḥ śuddhatrikāyāḥ subhagā bhavanti //

ityetadādīni mahattarāṇi puṇyāani śrīsadguṇāsādhanāni /
triratnapūjābhajanodbhavāni matvā bhajantu triguṇātmakaṃ tam //

ākhyātametatsugataiśca sarveḥ triratnasevābhajanodbhavaṃ tat /
puṇyaṃ mahattasya samaṃ kvacinna sarvatra lokeṣvapi satyemeva //

evam mahatpuṇyamudāramagram baddhaprameyaṃ gaṇanānabhijñam /
matvā triratnaṃ śaraṇaṃ prayāto rājan yadi boddhimicchasi //

Gkv 11

ye ye triratnaṃ śaraṇaṃ prayātā bhajanti satkṛtya sadā prasannāḥ /
te sarva evaṃ triguṇābhirāmā saddharmakāmāḥ sugatātmajāḥ syuḥ //

datvā sadārthibhya udāradānaṃ saṃbodhikāmāḥ suvṛṣe careyuḥ /
krameṇa sambodhivrataṃ caranto bodhiṃ samāsādya jinā bhaveyuḥ /
tataḥ sasaṃghāyijagaddhitārthaṃ vijñāya sudharmamupādiśantaḥ /
samāpya sarvaṃ triṣu bauddhakāryaṃ saṃyayurante parinirvṛtiṃ te //

evam hi vijñāya yadīcchasi tvaṃ nirvṛtisaukhyamadhigantumevam /
sadā triratnaṃ śaraṇaṃ prayātaḥ śraddhāprasannaḥ satataṃ bhajasva //

mā ninda rājannavamanyamoho traidhātunāthaṃ śubhadaṃ triratnam /
anindanīyaṃ hi jagatpradhānaṃ saddharmarājaṃ bhajanīyameva //

ye cāpyadhikṣipya madābhimānā duṣṭa kuleṣvepri vihatātmadhairyāḥ /
ālokya nindanti sadā prasannāḥ trilokabhadrārthapradaṃ triratnam //

te sarva eno 'bhiratāḥ pramattāḥ saddharmanindābhiratāḥ praduṣṭāḥ /
naṣṭāḥ paradrohamadābhimānāḥ sattvavighātābhiratā bhaveyuḥ //

tataśca te taduritābhiṣaktā mahatsu pāpeṣvapi nirviśaṃkāḥ /
sarvāṇi dharmārthasubhāṣitāni śrutvā prasannāḥ paribhāṣayeyuḥ //

evaṃ sughorāṇi bahūni kṛtvā pāpāni nityaṃ samudācarantaḥ /
bhūyo 'tipāpeṣvapi te caranto duḥkhāni bhuktvā niraye vrajeyuḥ //

gatvāpi te 'pāyanimagnadehāḥ kṣudhāgnisandagdhavimohitāśca /
bhuktvāpyamedhyāni tṛṣābhitaptāḥ pītvāpi mūtrāṇi ca naiva tuṣṭāḥ //

jighatsitāste 'tipipāsitāśca kleśāgnisaṃtaptavimohitāśca /
tīvrātiduḥkhārtāviluptadhairyā bhramanta eno 'bhiratā vaseyuḥ //

naivāpi tasyāpi vimuktimārgaṃ labheyureno 'bhinibandhyamānāḥ /
sadāpi tatraiva vaseyurevaṃ tīvravyathākrāntavimotāste //

ye cāpi lobhena balena cāpi dravyaṃ triratnasya dhanāśanādi /
hatvā muṣitvāpyapahatya vāpi prabhuṃjate kleśavilutadhairyāḥ //

te duṣṭasattvā duratābhiraktā kṛtvaiva ghorāṇyapi pātakāni /
prabhuṃjamānāḥ suciraṃ suduḥkhaṃ kṛcchreṇa mṛtvā narakaṃ vrajetuḥ //

Gkv 12

tatrāpi te kleśaviluptadhairyāḥ kṣudhātitṛṣṇāgnipratāpitāṃgāḥ /
purīṣamūtrādiprabhuṃjamānā bhramanta evaṃ niraye vaseyuḥ //

kālāntare te pratilabdhadhairyāḥ svaduṣkṛtaṃ karma vibhāvayantaḥ /
smṛtvā triratnaṃ manasānutaptā dhyātvā prasannāḥ praṇatiṃ vidadhyuḥ //

tatastadenaḥparimuktadehāḥ samutthitānnarakāt kadācit /
mānuṣyajātiṃ samāpnuvanto dīnā daridrā kṛpaṇā bhaveyuḥ //

tatrāpi te duṣṭajānusaktāāḥ saddharmanindāduritānuraktāḥ /
bhūyo 'pi pāpāni mahānti kṛtvā vrajeyurevaṃ narakeṣu bhūyaḥ //

bhramanta evaṃ bahudhā bhave te duḥkhāni bhuktvā saciraṃ rujārtāḥ /
kiṃcitsukhaṃ naiva labheyurenonibandhacitā narake vasante //

evaṃ triratneṣvapakārajātaṃ pāpaṃ sughoraṃ kathitaṃ munīndraiḥ /
matveti rājannapakāramatra ratnatraye mā vidadhātu kiṃcit //

bhaktvā prasannaḥ śaraṇaṃ prayātayiratnameva satataṃ bhajasva /
etadvipākena sadā śubhāni kṛtvā prayāyāḥ sugatālayaṃ te //

ityevaṃ tatsamādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tamarhantaṃ guruṃ natvā sāṃjalirevamabravīt //

bhadanta bhavatādiṣṭaṃ śrutvā me rocate manaḥ /
tathā taccharaṇaṃ gatvā bhajāmi sarvadāpyaham //

sadāpyasya triratnasya vrataṃ cāpi samādarāt /
dhartumicchāmyahaṃ śāstastatsamādeṣṭumarhati //

kasmin māse caredetad vrataṃ kasminstithāvapi /
etat samyaktamādiśya prabodhayatu māṃ bhavān //

iti bijñāpitaṃ rājñā śrutvā so 'rhanmahāmatiḥ /
upagupto narendraṃ taṃ samālokyaivamādiśat //

sādhu śṛṇu mahārāja yadyetad vratamicchasi /
tathāhaṃ te pravakṣyāmi yathā me guruṇoditam //

tadyathā sarvamāseṣu caret paṃcasu parvasu /
śuklāṣṭamyāṃ viśeṣena pūrṇamāsyāṃ jagurjināḥ //

Gkv 13

māseṣu śrovaṇe śreṣṭhaṃ kārtike ca viśeṣataḥ /
kṛtakarmaivipākatvaṃ baddhasaṃkhyaṃ mahattaram //

iti matvā mahārāja yāvajjīvaṃ samāhitaḥ /
triratnaṃ śaraṇaṃ gatvā vratametatsadā cara //

etatpuṇyamahodāraṃ saṃbodhijñānadāyakam /
akṣayaṃ hyanupamaṃ ceti sarvabuddhairnigadyate //

iti tenārhatādiṣṭaṃ śrutvā rājā sa moditaḥ /
tadupadeśamāsādhya tad vrataṃ kartumaicchata //

tataṃ sa nṛpati rājā sabharyātmajabāndhavaḥ /
yathāvidhi samādhāya cacāraitad vrataṃ sadā //

tannṛpādeśamādhāya sarve mantrijanā api /
bhṛtyāḥ sainyagaṇāścāpi paurā grāmyā dvijādayaḥ //

sarvalokāstathā bhaktyā triratnaśaraṇaṃ gatāḥ /
satkāraiḥ śraddhayābhyarcya prābhajan sarvadā mudā //

tadā tatra sadābhadraḥ mahotsāhaṃ samantataḥ /
prāvartata nirupātametaddharmānabhāvataḥ //

evaṃ me guruṇākhyātaṃ śrutaṃ mayā tathocyate /
anumodya bhavanto 'pi carataitad vrataṃ sadā //

etatpuṇyaviśuddhā hi pariśuddhatrimaṇḍalāḥ /
arhanto nirmalātmānaḥ saṃbodhiṃ samavāpnuyuḥ //

iti teena samākhyātaṃ jayaśriyā sudhīmatā /
śrutvā te śrāvakāḥ sarve prābhyanandan prabodhitāḥ //

tadārabhya prasannātmā jinaśrīrāja unmanāḥ /
triratnaśaraṇaṃ gatvā cacāraitad vrataṃ sadā //

tatsaṃghā yatayaścāpi caturbrahmavihāriṇaḥ /
triratnabhajanaṃ kṛtvā vratametat sadācaran //

tataste vratinaḥ sarve pariśuddhatrimaṇḍalāḥ /
arhanto nirmalātmāno babhūvurbodhibhāginaḥ //

ye cāpīdaṃ triratnaṃ prathitaguṇagaṇaṃ śrāvayantīha lokān /
śraddhābhaktiprasannāḥ pramuditamanasā ye ca śṛṇvanti martyāḥ //

te sarve bodhisattvā sakalaguṇabhṛtaḥ śrīsamṛddhāḥ sudhirāḥ /
bhaktvā saukhyaṃ sadānte daśabalabhuvane saṃprayātā rameyuḥ //

bhuktvā saukhyaṃ sadānte daśabalabhuvane saṃprayātā rameyuḥ //

// iti śrītriratnabhajanānuśaṃsāvadānaṃ prathamo 'dyāyaḥ //

Gkv 14

2. avīci saṃśoṣaṇa śrīdharmarājābhibodhana prakaraṇam

atha dhīmān mahāsattvo jinaśrīrāja ātmavit /
jayaśriyaṃ yatiṃ natvā sāṃjalirevamabravīt /
bhadanta śrotumichāmi saṃgharatnasya sanmateḥ /
śrīmato lokanāthasya māhātmyaguṇamuttamam //

tacchrīmadbodhisattvasya trailokyādhiteḥ prabhoḥ /
guṇamāhātmyamākhyātumarhasi tvaṃ jagaddhite //

iti saṃprārthyamāno 'sau jayaśrīrmatimān yatiḥ /
jinaśrīrājamālokya taṃ yadimevamabravīt //

sādhu śṛṇu mahābhāga yathā me guruṇoditam /
tathāhaṃ te samāsena pravakṣyāmi jagaddhite //

tadyathāsau mahārājā bhūyo 'śoko narādhipaḥ /
vihāre kukkuṭārāme dharmaṃ śrotudācarat //

tatra sa samupāviśya samantrinapaurikāḥ /
upaguptaṃ tamarhantaṃ praṇatvā samupāśrayat //

tatra sa samupāgamya tamarhantaṃ yatiṃ mudā /
abhyarcya sāṃjalirnatvā prārthayadevamādarāt //

bhadanta śrotumicchāmi lokeśasya jagatprabhoḥ /
saddharmaguṇamāhātmyaṃ tatsamādeṣtumarhasi //

evaṃ tena mahīndreṇa prārthyamānaḥ sa sanmatiḥ /
upagupto mahīpālaṃ tamālokyaivamādiśat //

sādhu śṛṇu mahārāja yathā śṛtaṃ mayā guroḥ /
tathāhaṃ te pravakṣyāmi māhātmyaṃ trijagaprabhoḥ //

Gkv 15

tadyathāsau mahābuddhaḥ śākyamunirjagadguruḥ /
dharmarājo mahābhijñaḥ sarvajño 'rhan munīśvaraḥ //

bhagavāṃchrīghanaḥ śāstā tathāgato vināyakaḥ /
mārajitsugato nāthayaidhātukādhipo jinaḥ //

śrīmato 'nāthanāthasya gṛhasthasya mahāmateḥ /
vihāre jetakodhyāne vijahāra sasāṃghikaḥ //

tadā tatra mahāsattvā bodhiosattvā jinātmajāḥ /
maitreyapramukhāssarve saddharmaṃ śrotumāgatāḥ //

tatra taṃ śrīghanaṃ dṛṣṭvā suprasannāśayā mudā /
tatpādābjaṃ praṇatvā tatsabhāyāṃ samupāśrayan //

sarve pratyekabuddhāśca arhantaḥ samupāgatāḥ /
bhagavantaṃ tamānamya tatraikānte samāśrayan //

śrāvakā bhikṣavaścāpi yatayo brahmacāriṇaḥ /
śāstāraṃ taṃ praṇatvā tatsabhāyāṃ samupāśrayan //

ṛṣayo 'pi mahāsattvāḥ sarve saddharmavāṃchinaḥ /
durāttaṃ śrīghanaṃ dṛṣṭvā praṇamya samupāgatāḥ //

brahmādayo mahābhijñā bhāsayantaḥ samantataḥ /
dūrāttaṃ sugataṃ dṛṭvā praṇamantaḥ samāgatāḥ //

indrādayaḥ surāḥ sarve dharmāmṛtalālasāḥ /
paśyanto dūrato natvā śāstāraṃ taṃ samāgatāḥ //

tathāgnipramukhāḥ sarve lokapālāḥ pramoditāḥ /
bhagavantaṃ samālokya dūrannatvā samāgatāḥ //

tathā sarve ca gandharvā dhṛtarāṣṭrādayo 'pi te /
sudūrāt sanirīkṣāntā namantaḥ sahasāgatāḥ //

viruḍhakādayaḥ sarve kumbhāṇḍāśca pramoditāḥ /
te 'pi sudūrato dṛṣṭvā namantaḥ sahasāgatāḥ //

virupākṣādayaścāpi sarvanāgādhipāstathā /
te 'pi dṛṣṭvā sudūrāttaṃ jinaṇ samāgatāḥ //

Gkv 16

vaiśravaṇādayaścāpi yakṣāḥ sarvapramoditāḥ /
paśyanto dūrato natvā taṃ muniṃ samupāgatāḥ //

etaṃ sūryādayaḥ sarve grahādhipāḥ samāgatāḥ /
sarvāstārāgaṇāścāpi sarve vidhādharā api //

siddhāḥ sādhyāśca rudrāśca vāyavaśca maheśvarāḥ /
kāmadhātvīśvarāḥ sarve śrīpatipramukhā api //

garuḍendrāśca sarve 'pi kionnarendrā drumādayaḥ /
vemacitrādayaḥ sarve daityendrā rākṣasā api //

mahoragāśca nāgāśca sarve 'pi jalacāriṇaḥ /
sarve 'pi devaputrāśca sarve ṣoṣapsarogaṇāḥ //

sarvā gandharvakanyāśca sarvāḥ kinnarakanyakāḥ /
nājakanyāśca divyāṃgā rakṣokanyāśca bhadrikāḥ //

yakṣakanyā asaṃkhyeyā tathā ca daityakanyakāḥ /
asaṃkhyeyāstathā vidhādharakanyā manoharāḥ //

siddhakanyāstathā sādhyakanyāścātimanoharāḥ /
devakanyādayaścānyakanyāḥ sarvāḥ pramoditāḥ //

samīkṣya saṃprabhāsantamupatasthuḥ sabhāntike //

tathā ca brahmacāriṇo bhikṣuṇyaścailakā api /
vratina upāsakāścāpi tathā copāsikā api //

ṛṣikanyāstathā cānyāḥ saddharmaṃ śrotumāgatāḥ /
tathā ca brāhmaṇā vijñāstīrthikāśca tapasvinaḥ //

rājānaḥ kṣatriyāścāpi sarve rājakumārakāḥ /
amātyā mantriṇaścāpi śreṣṭhinaśca mahājanāḥ //

sainyā yodhṛgaṇāścāpi bhṛtyāḥ parijanā api /
gṛhasthā dhaninaḥ sārthavāhādayo vaṇiggaṇāḥ //

śilpinaṃ kṝṣiṇaścāpi sarve kuṭumbino 'pi ca /
sarve vaiśyāśca śūdrāśca tathānye sarvajātikāḥ //

Gkv 17

nāgarāḥ paurikāścāpi jānapadāśca naigamāḥ /
grāmyāḥ pratyantadeśasthāḥ kārpaṭikāśca pārvatāḥ //

evaṃ sarve 'pi lokāśca saṃbuddhabhattimānasāḥ /
triratnaguṇamāhātyaṃ pīyuṣaṃ pātumāgatāḥ //

tatra sarve 'pi te lokā brahmāadaya upāgatāḥ /
taṃ munīndraṃ samālokya praṇamantaḥ purogatāḥ //

yathāvidhi samabhyarcya praṇatvā ca yathākramam /
tistraḥ pradakṣiṇīkṛtya kṛtāṃjalipuṭā mudā //

tatsaddharmāmṛtaṃ pātuṃ parivṛtya samantataḥ /
puraskṛtya samādhāya paśyantaḥ samupāśrayan //

tatra sa bhagavāṃstān dṛṣṭvā sarvān samāśritān /
sarvasaṃśodhanaṃ nāma samādhiṃ vidadhe tadā //

tasminnavasare tatra raśmayaḥ saṃprabhāsvarāḥ /
avabhāsya diśaḥ sarvā bhāsayantaḥ samāgatāḥ //

tadā tadraśmisaṃspṛṣṭe vihāre tatra sarvataḥ /
hemaratnamayā āsan stambhāḥ sarve praśobhitāḥ //

kūṭāgārāśca sarve 'pi suvarṇaratnaśobhitāḥ /
dvārāṇi tatra sarvāṇi hemarupyamayāni ca //

sopānānyapi sarvāṇi svarṇarupyamayāni ca /
vātāyanāni sarvāṇi hemaratnamayāni ca //

kapāṭāani ca sarvāṇi rupyaratnamayāṇyapi /
bhittayo 'pi tathā sarvāḥ svarṇaratnamayā babhuḥ //

paṭalāni suvarṇāni ratnābhimaṇḍitāni ca /
vedikāstatra sarvāśca suvarṇaratnamaṇḍitāḥ //

toraṇānyapi sarvāṇi svarṇaratnamayāni ca /
evaṃ sarve 'pi prāsādāḥ suvarṇaratnamaṇḍitāḥ //

bhūtalānyapi sarvāṇi vaiḍūryasaṃnibhāni ca /
samatalāni śuddhāni komalāni virejire //

Gkv 18

evaṃ tajjātakārāme vihāraṃ pariśobhitam /
divyasuvarṇaratnaśrīmaṇḍitaṃ samarocata //

bahiśca jetakārāme vihārasya samantataḥ /
kalpavṛkṣāḥ samudbhūtāḥ sarvārthisukhadāyinaḥ //

suvarṇaskandhaśākhāḍhyā rupyapatrābhicchāditāḥ /
divyacīvarakyādilambitā pariśobhitāḥ //

samujjvaladudāraśrīratnamālāpralambitāḥ /
sarvālaṃkāramuktādiratnahārapralambitāḥ //

anekā puṣpavṛkṣāśva samudbhūtāḥ samantataḥ /
divyasaurabhyāgandhādyapracchannapuṣpabhāriṇaḥ //

anekaphalavṛkṣāśca samudbhūtāḥ samantataḥ /
divyamṛtarasasvādasupathyafalabhāriṇaḥ //

sarvā auṣadhayaścāpi rasavīryaguṇānvitāḥ /
sarvā roganihantāraḥ prādurāsan samantataḥ //

anekāḥ puṣkariṇyaśca śuddhāmbuparipūritāḥ /
padmotpalādipuṣpāḍhyāḥ prādurāsan manoramāḥ //

evaṃ sarvāṇi vastūni bhadrābhiśobhitāni ca /
śrīsamṛddhaprasannāni babhūvustatra sarvataḥ //

evaṃ tadā mahānandasukhadharmaguṇānvitam /
sarvasattvamanohlādi mahotsāhaṃ pravartate //

etanmahādbhūtaṃ dṝṣṭvā sarve lokāḥ surādayaḥ /
vismayākrāntacittāste paśyan tastasthurunmukhāḥ //

atha sarvanīvaraṇaviṣkambhī nāma sanmatiḥ /
bodhisattvo mahāsattvastān paśyan vismayānvitaḥ //

dṛṣṭvā sarvān sabhāsīnān vismayoddhatamānasān /
taṃ munīndraṃ samālokya tasthau taddhetuṃ cintayan //

tadā sa bhagavāṃcchāstā lokān sarvāsurānapi /
tadadbhutaṃ mahaddhetuṃ parijñātuṃ samāhitaḥ //

Gkv 19

gatvā paśyan samādhāya tatsamādheḥ samutthitaḥ /
tadadbhutamahāhetuṃ samupādeṣṭumaicchata //

tadālokya sudhīmān sa bodhisattvo jinātmajaḥ /
kṛtī sarvanīvaraṇaviṣkambhī saṃvilokayan //

samutthāyopasaṃgacchan jānubhūmitalāśritaḥ /
udvahannuttarāsaṃgaṃ kṛtāṃjalipuṭo mudā //

saṃpaśyaṃstaṃ jagannāthaṃ śāstāraṃ trijagadgurum /
sarvajñaṃ śrīghanaṃ natvā prārthayadevamādarāt //

bhagavan paramāścaryaprāpto 'smīdaṃ vilokayan /
kuta ite supuṇyābhā raśmayo 'tra samāgatāḥ //

kasya puṇyātmanaścāyaṃ saddharmaviṣayo mahān /
prabhāva idṛśo 'smābhirdṛśyati na kadācana //

tadbhavāṃstrigajacchāstā sarvajño bhagavān jinaḥ /
tadetannaḥ samādiśya prabodhayitumarhati //

iti saṃprārthyamāno 'sau bhagavān dharmādhipo jinaḥ /
dṛoṣṭvāā sarvanīvaraṇaviṣkambhinaṃ tamabravīt //

yaḥ śrīmānmahābhijña āryāvalokiteśvaraḥ /
bodhisattvo mahāsattvaḥ sarvalokādhipeśvaraḥ //

sa jinasyāmitābhasya dhṛtājñaḥ karuṇāmayaḥ /
lokadhātoḥ sukhāvatyāḥ sattvānuddhartumāgataḥ //

sāṃprataṃ narake 'vīcau sattvān tenābhipācitān /
prasamīkṣya samuddhartuṃ prasārayan karānāgataḥ //

tatprabhā narake tatra spṛṣṭvā sarvān sukhānvitān /
kṛtvā tataḥ samuddhatya samavabhāsya sarvataḥ //

ihāgatā imāstasya lokeśasyātmajāḥ prabhāḥ //

evamasau mahāsattvo mahatpuṇyasamṛddhimān /
ihāpi pāpinaḥ sattvān samuddhartuṃ samāgataḥ //

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ /
dhimān sarvanīvaraṇaviṣkambhī vismayānvitaḥ //

Gkv 20

bhagavantaṃ munīndraṃ taṃ samālokya sakautukaḥ /
lokeśapuṇyamāhātmyaṃ praṣṭumevamabhāṣata //

bhagavannake 'vīcau mahānagniḥ sadojvalaḥ /
vīcirna jñāyate tasya jvālā yā mahadarcciṣaḥ //

tatkathaṃ sa mahāsattvo lokeśvaraḥ kṛpānvitaḥ /
tatra sattvān samuddhartuṃ praviśati jagadguruḥ //

yatra prākāraparyantamayomayaṃ mahītalam /
mahadagnikhadā tatra projvalāgniśikhākulā //

tasyāṃ saṃsthāpitā kumbhī mahatī tailapūritā /
tasyāṃ sattvā durātmānaḥ pāpiṣṭhā duritāratāḥ /
aprameyā asaṃkhyeyāḥ kvāthamānā divāniśam /
khidyatyahne viśīrṇāṃgāstiṣṭhinte prāṇinaḥ kharāḥ //

evaṃ te prāṇino duṣṭā asahyavedanāturāḥ /
svaduṣkṛtān abhibhuṃjantastiṣṭhinti pāritāpitāḥ //

tatrāpyasau mahāsattvo lokenātho jinātmajaḥ /
praviṣṭaḥ kathamuddhatya saṃpreṣayecca tān kuha //

bhagavan sarvavicchāstaretatsarvaṃ suvistaram /
samādiśya bhavānasmān prabodhayitumarhasi //

iti saṃprārthite tena bodhisattvena dhīmatā /
bhagavānstaṃ mahāsattvaṃ samālokyaivamādiśat //

sādhu śṛṇu mahāsattva samādhāya yadīcchasi /
lokeśvararddhimāhātmyaṃ pravakṣyāmi jagaddhite //

tadyathā bhūpatī rājā cakravartī nṛpādhipaḥ /
mahadrājyarddhisaṃpannamahotsāhaiḥ samanvitaḥ //

vasantasamaye rantuṃ sarvatra puṣpamaṇḍite /
mahodyāne manoramye praviśati pramoditaḥ //

tathā sa trijagannātha puṇyarddhiśrīsamanvitaḥ /
tatrāvīcau samālokya praviśati prabhāsayan //

Gkv 21

tasya kāye 'nyathābhāvaṃ bhavati naiva kiṃcana /
sukhameva mahānandamahotsāpramodanam //

yadā sa trijagannāthaḥ svadeharaśmimutsṛjan /
tadavīcimukrāntaścarate saṃprabhāsayan //

tadādau nirayo 'vīcirmahadagniśikhākulaḥ /
śītībhūto mahānandaṃ sukhāṃgo bhavati kṣaṇāt //

yamapālāstadāalokya saṃvegodvignamānasāḥ /
kimatrāśubhanaimittaṃ jātamiti viṣāditāḥ //

ko devo 'tra mahāvīro daityo vā samupāgataḥ /
ityuktvā te ca taddraṣṭuṃ pracarante samantataḥ //

tatra taṃ samupāsīnaṃ divyarupaṃ mahatprabham /
saumyarupaṃ subhadrāṃgaṃ divyālaṃkāramaṇḍitam //

mahacchrīmaṇisaṃyuktaṃ jaṭāmakuṭaśobhitam /
paśyante te samālokya tiṣṭhante vismayānvitāḥ //

tato 'sau sarvapālendro lokeśvaro jinātmajaḥ /
saṃbhāsayan viśuddhābhaiḥ praviśate vilokayan //

yadā tatra praviṣṭo 'sau bodhisattvajagatprabhuḥ /
tadā tatra mahāpadmaṃ prādurbhūtaṃ prabhāsvaram //

saptaratnamayaṃ tatra samāśritya sa tiṣṭhati /
tadā visphoṭitā kumbhī sā so 'pi praśamito 'nalaḥ //

tatrānalakhadāmadhye prādurbhūtaṃ sarovaram /
tadā te pāpinaḥ sattvāstadraśmisparśatāśrayāḥ //

nirgatavedanāduḥkhā mahatsaukhyasamanvitāḥ /
vismitāḥ suprasannātmāḥ saṃpaśyante tamīśvaram //

samīkṣya sahasopetya kṛtāṃjalipuṭā mudā /
tatpādābje praṇatvā te stutvā bhajanta ādarāt //

tataḥ sarve 'pi te sattvā niḥśeṣatyaktapātakāḥ /
śuddhāṃgā vimalātmānaḥ saṃprayānti sukhāvatīm //

Gkv 22

sukhāvatyāṃ ca te sarve saṃgatāḥ saṃpramoditāḥ /
munīndrasyāmitābhasya sarvadā śaraṇaṃ gatāḥ /
bodhicaryāvrataṃ dhṛtvā saṃcarante jagaddhite //

tadā narakapārāste sarva udvignamānasāḥ /
vilokya taṃ mahāścaryaṃ savismayabhayākulāḥ /
pragṛhya svasvaśayāṇi palāyante tato drutam //

tataste sahasā gatvā yamarājasya sannidhau /
praṇatvetatpravṛtāntaṃ nivedayanti vistaram //

tairniveditamākarṇya yamarājo 'tivismitaḥ /
purataḥ samupāmantrya pṛcchate tān samādarāt //

kimevaṃ yūyamāyātāḥ sarve 'pyudvignamānasā /
kuto bhayaṃ samāyātaṃ keta yuyaṃ prakheṭitāḥ //

sarvametatpravṛttāntaṃ yuyaṃ me yadi bhaktikāḥ /
vistareṇa samāakhyātumarhatha me punaḥ punaḥ //

ityukte yamarājena sarve te yamakiṃkarāḥ /
praṇatvā yamarājaṃ ca nivedayanti vistarāt //

yatkhalu deva jānīyādbhavāneva jagatprabhuḥ /
tatrāvīcau mahotpātaṃ jāyete tannigadyate //

prathamaṃ tasmin sugandhaścarate śītalo 'nilaḥ /
tataḥ prahlādinī kāntirbhāsayanti samāgatāḥ //

tatprabhāsparśitaḥ so 'gniravīcirapi śāmyate /
tato visphoṭitā kumbhī khaṇḍībhūtā vicūrṇitā //

tatrāpyagnikhadāmadhye prādurbhūtaṃ sarovaram /
tatastatra mahāsattvaḥ kāmarupo 'tisundaraḥ //

bhadramūrttirviśuddhātmā jaṭāmakuṭaśobhitaḥ /
śrīmān maharddhiko dhīro divyālaṃkāramaṇḍitaḥ //

dayākāruṇyabhadrāṃśaḥ śītaraśmiprabhāsvaraḥ /
samīkṣan pāpinassattvān praviśate prabhāsayan //

Gkv 23

tadā tatra mahāpadmaṃ saptaratnasamujjvalam /
prādurbhūtaṃ tadāśritya tiṣṭhate sa prabhāsayan //

tamāsīnaṃ samālokya pāpinaste savismayāḥ /
upetya śaraṇaṃ gatvā sambhajante samādarāt //

tataste prāṇinaḥ sarve śudhakāyāḥ pramoditāḥ /
tatpādābje praṇatiṃ kṛtvā sarve yānti tataścyutāḥ //

ityasau narako 'vīcirniḥśeṣaṃ pralayaṃ gataḥ /
tadatra deva saṃvīkṣya vicārayitumarhati //

iti tairniveditaṃ śrūtvā yamarājaḥ sa vismitaḥ /
kimetadadbhutaṃ jātamityuktvaivaṃ vicintate //

ko 'sau devaḥ samāyāta īdṛgrūpo maharddhikaḥ /
maheśvaro 'thavā viṣṇurbrahmātha tridaśādhipaḥ //

vāḍavo vā mahānagnirutthitaḥ pralaye yathā /
gandharvo vā surendro vā kinnaro vātha rākṣasaḥ //

kimutthito mahāvāyurativīryaparākramaḥ /
yakṣo vātha mahāsattvo vajrapāṇiḥ sa guhyarāṭ //

rākṣasendro mahāvīro rāvaṇo mama spardhī ca /
yakṣādhipo mahāvīro rājarājo 'thavānyataḥ //

kiṃ vā bhūteśvaro rudra īśānaḥ pramathādhipaḥ /
ko 'sti lokādhipa vīra īdṛgbalasamṛddhimān //

eteṣāmapi sarveṣāṃ mahadvīryānubhāvinī //

īdṛgviryaprāabhāvo hi kasyacinnaiva dṛśyate //

athavā tāpasaḥ kaścidṛṣirvāpi narādhipa /
tapaḥsiddhibalādhānamahadvīryamṛddhimān //

kasya devasya devyā vā kasyā vā bhaktimān kṛtī /
sādhako varamāsādya māmapi jetumāgataḥ //

kastadanyo mahāvīryaḥ puruṣo vidyate kuha /
yo 'vīciṃ vahinamujjvālaṃ śamayituṃ praśaknuyāt //

Gkv 24

īdṛksattvo maheśākhyo mahatpuṇyasamṛddhimān /
naivātra dṛśyate kvāpi traidhātubhuvaneṣvapi //

evaṃ vicintya santrasto yamarāṭ so 'tivismitaḥ /
avīcau narake tatra paścate divyacakṣuṣā //

tatra ratnayodārapadmāsanasamāśritam /
divyātisundaraṃ kāntaṃ divyālaṃkārabhūṣitam //

samantabhadrarupāṃgaṃ jaṭāmaṇikirīṭinam /
saumyakāntiprabhāsantaṃ saumyaṃ puṇyaguṇāśrayam //

taṃ śrīmantaṃ samālokya lokeśvaraṃ jinātmajam /
bodhisattvaṃ mahāsattvaṃ viditvā sa pramoditaḥ //

yamarāṭ sahasotthāya tvaraṃstatra samāgataḥ /
umetya sāṃjalirnatvā stautyevaṃ taṃ jinātmajam //

namaste bodhisattvāya mahāsattvāya tāyine /
āryāavalokiteśāya maheśvarāya suśrīye //

padmaśrībhūṣitāṃgāya saddharmavaradāya te /
namo vaṃśakarāya bhuvaradṛṣṭikarāya te //

sarvadā jagadāśvāsavaradānapradāya ca /
śatasahastrahastāya koṭīlakṣaṇāya ca //

asaṃkhyānantarupāya viśvarupāya te namaḥ /
sarvabhūtātmarupāya ādināthāya te namaḥ //

vaḍavāmukhaparyantaśaśidigānanāya ca /
sarvadharmānurupāya dharmapriyāya siddhaye //

sarvasattvamahaduḥkhasaṃmokṣaṇakarāya ca /
matsyādyambujajantūnāmāśvāsanakarāya ca /
jñānarāśyuttamāṃgāya dharmārthapriyadāyene /
ratnaśrībhūṣitāṃgāya sadguṇaśrīpradāya ca //

sarvanarakabhūmīnāṃ saṃśoṣaṇakarāya ca /
jñānaśrīsaṃprabhāsāya jñānalakṣmīpradāya ca //

Gkv 25

sāmaraiḥ sāsurendraiśca lokaiḥ saṃpūjitāya ca /
namaskṛtāya sabhaktyā vanditāya namassadā //

abhayadānadattāya pāramitopadeśine //

sūryarocanadīptāya dharmadīpaṃkarāya ca //

kāmarupāya gandharvasurupāya surupiṇe /
hemanagādhiruḍhāya paramārthayogaṃ bibhrate //

abdhigambhīradharmāya saṃmukhadarśanāya ca /
sarvasamādhiprāptāya svabhiratikarāya ca //

saṃvicchuritagātrāya munipuṃgavarupiṇe /
vadhyabandhanabaddhānāṃ saṃmokṣaṇakarāya ca //

sarvabhāvasnurupāya samupacitakāraṇe /
bahuparijanāḍhyāya cintāmaṇisarupiṇe //

nirvāṇamārgasaṃcārasaṃdarśanapradāya ca /
bhūtapretapiśācādinilayocchoṣakāriṇe //

chatrībhūtāya lokānāṃ traidhātukanivāsinām /
sarvādhivyādhiyuktānāṃ parimocanakāriṇe //

nandopanandanāgendranāgeyajñopavītabibhrate //

śrīmato 'moghapāśasya rupasandarśanāya ca /
sarvamantraguṇābhijñaprāptāya sadguṇāya ca //

vajrapāṇimahāyakṣavidrāpaṇakarāya ca /
trailokyaduṣṭasattvānāṃ bhīṣaṇamūrtidhāriṇe //

bhūtavetāḍakumbhāṇḍarakṣoyakṣādibhīdade /
nīlotpalasunetrāya gambhīradhīrabuddhaye //

sarvavidyādhināthāya sarvakleśāpahāriṇe /
vividhadharmasaṃbodhimārgopacitāya ca //

mokṣamārgābhiruḍhāya prabaladharmabibhrate /
prāptasaṃbodhisaccittasanmārgopacitāya ca //

pretādidurgatikleśaparimokṣaṇakarāya ca /
paramāṇurajosaṃkhyaṃ samādhiṃ dadhate namaḥ //

Gkv 26

namaste lokanāthāya bodhisatvāya te sadā /
mahāsattvāya saddharmaguṇasaṃpattidāyine //

namāmi te jagacchāstaḥ sadāhaṃ śaraṇaṃ vrajan /
bhajāni satataṃ bhaktyā tatprasīda jagatprabho //

kṣantavyaṃ me 'parādhatvaṃ yanmayāpakṛtaṃ bhavet /
adyārabhya sadā śāstarbhave tvaccharaṇāśrītaḥ //

bhavadājñāṃ śiro dhṛtvā cariṣyāmi jagaddhite /
tathātrāhaṃ kariṣyāmi bhavatā diśyate yathā //

tad bhavān me sadālokya prasīdatu jagatprabho /
bhavadabhimataṃ kāryaṃ taskariṣyāmyahaṃ bhave //

ityevaṃ dharmarājo 'sau stutvā saṃprārthayan mudā /
taṃ punaḥ sāṃjalirnatvā samupatiṣṭhate punaḥ //

tato lokeśvaro 'sau taṃ dharmarājaṃ vilokayan /
samādiśati saṃbodhimārge niyoktumādarat //

yama tvaṃ dharmarājo 'si sarvalokānuśāsakaḥ /
tatsampadbhirgayitvaiva sattvān dharme 'nuśāsaya //

ye cāpi prāṇino duṣṭāḥ pāpiṣṭhā api durdhiyaḥ /
te 'pi dharme pratiṣṭhāpya bodhayitvā prayatnataḥ //

ye cāpi śraddhayā bhaktyā triratnaṃ śaraṇaṃ gatāḥ /
bhajanti sarvadā nityaṃ saṃbodhidharmavāṃchinaḥ //

te sarve 'pi samālokya pālanīyāstvayā sadā //

bodhayitvā samālokya pālanīyāstvāyra sadā //

bodhayitvā ca te sarve cārayitvā śubhe vrate /
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm //

ye cāpi pāpino duṣṭāstānapi tvaṃ prayatnataḥ /
prabodhaya samālokya cārayasva śubhe sadā //

ityevaṃ me vacanaṃ śrutvā saṃbodhiṃ yadi vāṃchasi /
bodhicaryāvrataṃ dhṛtvā saṃcarasva jagaddhite //

yadyevaṃ kuruṣe loke dayādharmaṃ samācaran /
dharmarājābhidhānaṃ te yathārthyasaphalaṃ vrajet //

ityevaṃ samupādiṣṭaṃ tena lokeśvareṇa saḥ /
dharmarājaḥ samākarṇya tatheti paribudhyate //

tataḥ sa dharmarājastaṃ lokeśvara jinātmajam /
samīkṣya sāṃjalirnatvā saṃprayāti svamālayam //

tato 'sau lokanātho 'pi saṃprasthiti kṛpākulaḥ /
anyatrāpi samuddhartuṃ sattvān saṃcarate punaḥ //

// ityavīcisaṃśoṣaṇadharmarājābhibodhanaprakaraṇam //

3. sūcīmukhodara parvata pretoddhāraṇa prakaraṇa

atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ /
bodhisattvo munīndraṃ taṃ saṃpaśyaṃcaivamabravīt //

kadāsau bhagavaṃchāstar lokeśvaro jinātmajaḥ /
bodhisattva ihāgacchettatsamādeṣṭumarhati //

iti taduktamākarṇya bhagavān sa munīśvaraḥ /
bodhisattvaṃ tamālokya punarevaṃ samādiśat //

asau śrīmān mahāsattvaḥ kulaputra tataścaran /
pretalokān samuddhartuṃ pretālaye 'bhigacchati //

tatra pretālaye gatvā pretān paśyan sa dūrataḥ /
śītaraśmi samutsṛjya praviveśa prabhāsayan //

tadraśmīḥ saṃprabhāsantīḥ samavabhāsya sarvataḥ /
tatpretabhuvanaṃ sarvaṃ karoti śītatānvitam //

tadā te pretikāḥ sarve śītaraśmisamanvitāḥ /
kimetaditi saṃcintya tiṣṭhanti vismayānvitāḥ //

yadā tatra praviṣṭo 'sau lokeśvaraḥ prabhāsayan /
tadā vajrāśanirbhūmi upaśāntā samantataḥ //

Gkv 28

tadadbhutaṃ samāalokya dvārapālaḥ sa vismitaḥ /
kimatetaditi saṃcintya lohitākṣo vilokayan //

utthāya sahasādāya kālakūṭamahāviṣam /
bhiṇḍipālaṃ dhanurbāṇaṃ dhṛtvā saṃtrasate ruṣā //

tatra taṃ ratnapadmasthaṃ śītaraśmiprabhāsvaram /
vilokyāsau mahāraudracitto 'pi vismayānvitaḥ //

tadraśmisaṃparispṛṣṭaḥ kāruṇyacittamāptavān /
svapāpasādhanaṃ karma saṃbhāvyaivaṃ vicintate //

dhigmāṃ yadīdṛśe pāpasādhane duṣṭakarmaṇi /
saṃrakto dvārapālo 'tra bhūtvā karomi pāpakān //

naiva me īdṛśaṃ karma pālayataḥ śubhaṃ bhavet /
nūnametanmahatpāpafalaṃ tuhyāṃ bhave sadā //

kimīdṛgkarma sādhavyaṃ kevaladuḥkhasādhanam /
tadahaṃ nātra tiṣṭheyaṃ hyuktvā gehaṃ vrajānyapi //

iti vicintya sa dvārapālo 'tikaruṇānvitaḥ /
puratastaṃ mahāsattvaṃ praṇatvā carate tataḥ //

tatra taṃ samupāyātaṃ sudhāṃśusaṃprabhāsitam /
samīkṣya pretikāḥ sarve dhāvanti purato drutam //

tasya te pura āgatya kṣutpipāsāgnitāpitāḥ /
pānīyamabhiyācantastiṣṭhanti parivṛtya vai //

tān dṛṣṭvā sa mahāsattvaḥ sūcīmukhānagodarān /
dagdhasthūṇāśrayānasthiyantravadatimūrcchitān //

svakeśaromasaṃcchannāḥ kṛśāṃgān vikṛtānanān /
kṣuptipāsāgnisandagdhān viṇmūtraśleṣmabhojinaḥ //

īdṛśān pāpino duṣṭān pretān sarvān vilokayan /
tebhyo 'tikaruṇārtātmā dādatyabjādbhavaṃ jalam //

tadambu te nipīyāpi pretāssarve na tṛptitāḥ /
bhūyo 'pi pātumicchanta upatiṣṭhinta tatpuraḥ //

Gkv 29

tānatṛptān samālokya lokeśo 'tidayākulaḥ /
daśabhyaḥ svāṃgulībhyo 'pi niścārayati nimnagāḥ //

tacchravantīḥ samālokya sarve te pretikā mudā /
yathecchā saṃpibanto 'pi naiva tṛptisamāgatāḥ //

bhūyo 'pi pātumicchantaḥ sarve te samupāśritāḥ /
tamevaṃ samupālokya vibhramante tṛṣāturāḥ //

bhramatastān vilokyāsau lokeśo 'tidayānvitaḥ /
daśapādāṃgulībhyo 'pi niśyārayati cāparāḥ //

tāśca mahānadīrdṛṣṭvā pretāssarve 'pi te mudā /
samupetya pibanto 'pi naiva tṛptiṃ samāgatāḥ //

tānatṛtān vilokyāsau lokeśo 'tikṛpānvitaḥ /
sarvebhyo romakūpebhyo niścārayati cāpagāḥ //

tāṃścāpi te samālokya sarvāpretāḥ tṛiṣārditāḥ /
sahasā samupāśrītya prapibante yathepsitam //

yadā tea pretikāḥ sarve tadudakaṃ sudhānibham /
aṣṭāṃgaguṇasaṃpannaṃ pibantyāsvādhyamoditāḥ //

tadā sarve 'pi te pūrṇagātrā vipulakaṇṭhakāḥ /
paripuṣṭendriyāstṛptā bhavanti saṃpramoditāḥ //

tataścāsau mahāsattvo dṛṣṭvā tān jalatoṣitān /
bhūyo 'pi karuṇātmā taistoṣayituṃ samīhate //

tatra sa karuṇāsindhurmeghānutthāpya sarvataḥ /
praṇītasurasāhārā saṃpravarṣayate 'niśam //

tān divyasurasāhārān pravarṣitān samantataḥ /
dṛṣṭvā te pretikāḥ sarve savismayapramoditāḥ //

samīkṣya svechayādāya yathākāmaṃ prabhuṃjate /
tataḥ sarve 'pi te sattvā tadāhārābhitoṣitāḥ //

tataste sarve āhāraiḥ pānaiścāpyamṛtopamaiḥ /
santarpitā mahānandasukhotsāhasamanvitāḥ //

Gkv 30

tadā te sukhitāḥ santaḥ saddharmaguṇabhāṣiṇaḥ /
pariśuddhāśayāḥ sarve saṃcintyaivaṃ vadantyapi //

aho te sukhino lokā ye jāmbudvīpikā narāḥ /
āśritya śītalāṃ chāyāṃ dhyātvā tiṣṭhanti sadguroḥ //

sukhitāste manuṣyā ye mātāpitroryathāsukham /
paricaryāṃ sadā kṛtvā bhajanti samupasthitāḥ //

sukhitāste manuṣyā ye sanmitraṃ samupasthitāḥ /
subhāṣitaṃ sadā śrutvā caranti sarvadā śubhe //

sukhinaste mahāsattvā ye saṃbodhivratacāriṇaḥ /
sarvasattvahitaṃ kṛtvā saṃcaranti sadā śubhe //

sukhitāste mahābhāgā ye suśīlāḥ śubhārthinaḥ /
svaparātmahitārthena caranti poṣadhaṃ vratam //

satpuruṣāḥ mahābhāgāste ye saṃghasamupasthikāḥ /
dharmagaṇḍīṃ yathākālamākoṭayanti sarvadā //

ye vihāraṃ pratiṣṭhāpya triratnaśaraṇaṃ gatāḥ /
upāsakavrataṃ dhṛtvā caranti te 'pi bhāginaḥ //

sukhitāste mahāsattvā ye vihāraṃ viśīrṇitam /
saṃskṛtya saṃpratiṣṭhāpya kurvanti saṃpraśobhitam /
ye pūrvastūpabimbāni viśirṇasphuṭitāni ca /
saṃskṛtya pratisaṃsthāpya bhajanti te subhāginaḥ //

saddharmabhāṇakān ye ca saṃmānya samupasthitāḥ /
subhāṣitāni śṛṇvanti te subhāgyāḥ sukhānvitāḥ //

buddhānāṃ prātihāryāṇi paśyanti vividhāni ye /
caṃkramāṇi ca paśyanti ye te sarve 'pi bhāginaḥ //

ye ca pratyekabuddhānāṃ vividharddhivikurvitam /
caṃkramāṇi ca paśyanti te 'pi sarve subhāginaḥ //

ye 'rhatāṃ prātihāryāṇi paśyanti caṃkramāṇi ca /
te 'pi dhanyā sukhāpannāḥ saṃsāradharmacāriṇaḥ //

Gkv 31

ye cāpi bodhisattvānāṃ paśyanti caṃkramāṇyapi /
prātihāryāṇi ye cāpi te 'pi dhanyāḥ subhāginaḥ //

ye buddhaśaraṇaṃ gatvā smṛtvā bhajanti sarvadā /
te eva subhagā dhanyāḥ saddharmmaguṇalābhinaḥ //

ye ca śṛṇvanti saddharmaṃ bhajanti śrāvayantyapi /
te 'pi sarve mahābhāgāḥ saṃbodhidharmabhāginaḥ //

ye saṃghān ca śaraṇaṃ gatvā bhajanti samupasthitāḥ /
te sarve subhagā dhanyāḥ saṃbodhipratilābhinaḥ //

ye ca datvā pradānāni pālayantaḥ parigrahān /
kṛtvā satvahitarthāni carante te subhāginaḥ //

pāpato viratā ye ca pariśuddhatrimaṇḍalāḥ /
caranti vratamaṣṭāṃgaṃ bhadrikāste subhāvinaḥ //

ye ca kṣāntivrataṃ dhṛtvāa suprasannāśayāḥ sadā /
sarvasattvahitārtheṣu caranti te subhāvinaḥ //

ye ca saddharmaratnāni sādhayanto jagaddhite /
sadā lokahitārthāni kurvaṃte te mahājanāḥ //

ye ca tata mahāsattvā sarvavidyāntapāragāḥ /
kṛtvā sattvaśubhārthāni carante te subhāginaḥ //

ye cāpi śāsane bauddhe śraddhayā śaraṇaṃ gatāḥ /
pravajyāsaṃvaraṃ dhṛtvā carante te sunirmalāḥ //

ye ca bauddhāśrame nityaṃ śodhayanti samāhitāḥ /
te suśrīīmatsubhadrāṃgāḥ saddharmasukhasaṃyutāḥ //

ye cāpi satataṃ snigdhā hitaṃ kṛtvā parasparam /
sādhayanti yaśodharmaṃ te sabhāgyā subhāvinaḥ //

ye caranti sadā bhadre viramya daśapāpataḥ /
te dhanyā vimalātmānaḥ sadguṇasukhalābhinaḥ //

ye caranti tapo 'raṇye tyaktvā sarvān parigrahān /
te subhadrāḥ śubhātmānaḥ sadā sadgaticāriṇaḥ //

Gkv 32

bodhicaryāvrataṃ dhṛtvā ye caranti jagaddhite /
te pumāṃso mahāsattvāḥ saṃbuddhapadalābhinaḥ //

ityevaṃ te samābhāṣya sarvasaṃparinanditāḥ /
mahāsattvaṃ tamānamya prārthayantyemādarāt //

sādho bhavān hi no nāthayātā svāmī suhṛtprabhuḥ /
naivānyo vidyate kaścidevaṃ rakṣyahitārthabhṛt //

yad bhavān svayamālokya pāpino 'smān suduḥkhitān /
samāgatyāmṛtairbhogyaistoṣayannabhirakṣati //

tadvayaṃ bhavatāmeva sarvadā śaraṇaṃ gatāḥ /
satkāraissamupasthānaṃ kartucchāmahe 'dhunā //

tad bhavānno hitādhāne saṃyojayitumarhati /
bhavatā yatsamādiṣṭaṃ tatkariṣyāmahe dhruvan //

iti tai prārthitaṃ sarvai lokeśvaro niśamya saḥ /
kṛpādṛṣṭyā samālokya samādiśati tān punaḥ //

śṛṇudhvaṃ tanmayākhyātaṃ yuṣmākaṃ hitasādhanam /
saṃcaradhvaṃ tathā nityaṃ sadā bhadraṃ yadīcchatha //

tadyathādau triratnānāṃ prayāta śaraṇaṃ mudā /
sarvadā manasā smṛtvā bhajadhvaṃ ca samādarāt //

namo buddhāya dharmāya saṃghāya ca namo namaḥ /
iti tribhyo namaskāraṃ kṛtvā carata sarvataḥ //

etatpuṇyānubhāvena sarvatrāpi śubhaṃ bhavet /
nirutpātaṃ mahotsāhaṃ sarvadā ca bhave dhrivam //

tato yūyaṃ krameṇāpi pariśuddhatrimaṇḍalāḥ /
bodhicittaṃ samāsādhya vrataṃ caritumaikṣyatha //

tadetatpuṇyabhāvena sarve yūyamitaścyutāḥ /
triratnasmṛtimādhāya sukhāvatīṃ prayāsyatha //

tatrāmitābhanāthasya śaraṇe samupasthitāḥ /
sarvadā bhajanaṃ kṛtvā cariṣyatha mahāsukham //

Gkv 33

tadā yūyaṃ samadāya poṣadhaṃ vratamuttamam /
vidhivatsaṃcaritvaitpuṇyairlapsyatha sanmatim //

tato 'pi vimalātmānaḥ sarvasattvahitotsukāḥ /
bodhicaryāvrataṃ dhṛtvā cariṣyatha jagaddhite //

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam /
duṣṭān māragaṇān sarvān jitvārhanto bhaviṣyatha //

tataḥ saṃsārasaṃcāranispṛhā vijitendriyāḥ /
trividhāṃ bodhimāsādhya nirvṛtipadamāpsyatha //

evaṃ sattvās triratnānāṃ gacchantaḥ śaraṇaṃ sadā /
smṛtvā nām samucccārya natvā bhajadhvaṃ nābhavam //

iti lokeśvareṇaivaṃ samādiṣṭaṃ niśamya te /
sarve tatheti vijñāpya pratimodanti nanditāḥ //

tato lokeśvaro matvā teṣāṃ mano 'bhiśuddhitam /
niścārayati kāraṇḍavyūhasūtrasūbhāṣitam //

tatsubhāṣitamākarṇya sarve te saṃpramoditāḥ /
triratnabhajanotsāhasaukhyaṃ vāṃchanti sādhitum //

tataste muditāḥ sarve triratnaśaraṇaṃ gatāḥ /
namo buddhāya dharmāya saṃghāyeti vadanti te //

tataḥ sarve 'pi te satvāyiratnasmṛtisaṃratāḥ /
saṃsāraviratotsāhā bhavanti dharmalālasāḥ //

tato jñānāsinā bhittvā satkāyadṛṣṭiparvatam /
tyaktvā dehaṃ tataḥ sarve te 'bhiyānti sukhāvatīm //

tatrāmitābhanāthasya śaraṇe samupasthitāḥ /
nirdeśaṃ śirasā dhṛtvā pracaranti śubhe mudā //

tataḥ sarve bhaveyuste caturbrahmavihāriṇaḥ /
bodhisattvā mahāsattvā ākāṃkṣitamukhābhidhāḥ //

ityevaṃ sa mahāsattvo lokeśvaro jinātmajaḥ /
sarvān pretān samuddhṛtya preṣayati sukhāvatīm //

Gkv 34

evaṃ trailokyanātho 'sau mahākāruṇikaḥ kṛtī /
kṛpayā svayamālokya saṃrakṣyābhyavate jagat //

ye ye sattvāḥ sadā tasya lokeśasya mahātmanaḥ /
smṛtvā nāma samuccārya bhajante śaraṇaṃ gatāḥ //

te te sarve 'pi niṣpāpāḥ śrīmantaḥ sadguṇākarāḥ /
sarvasattvahitaṃ kṛtvā pracarantaḥ śubhe sadā //

bodhicaryāvrataṃ dhṛtvā bhuktvā dharmayaśaḥsukham /
triratnabhajanotsāhaṃ dhṛtvā yāyuḥ sukhāvatīm //

na te sarve 'pi gacchanti durgatiṃ ca kadācana /
sadā sadgatisaṃjātā bhadraśrīsadguṇāśrayāḥ //

pariśuddhendriyā dhīrā bodhicaryāvrataṃdharāḥ /
svaparātmahitaṃ kṛtvā yāyurante jinālaye //

ityevaṃ sa mahāsattvaḥ sarvasattvahitārthabhṛt /
kṛpākāruṇyasaddharmaguṇamāhātmyasāgaraḥ //

asaṃkhyaṃ puṇyamāhātmyaṃ tasya lokeśvarasya hi /
sarvairapi munīndraistatpramātuṃ naiva śakyate //

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ /
sudhīḥ sarvanīvaraṇaviṣkambhī caivamabravīt //

bhagavan sa mahāsattvo nāgacchati kadā vrajat /
tasyāhaṃ darśanaṃ kartumicchāmi trijagatprabhoḥ //

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ /
vikambhinaṃ tamālokya punarevaṃ samādiśat //

evaṃ tān kulaputrāsau lokeśvaraḥ prabodhayan /
preṣayitvā sukhāvatyāṃ tato niṣkramya gacchati //

anyatrāpi samuddhartuṃ pāpino narakāśritān /
karuṇāsudṛśā paśyaṃścaraṃste saṃprabhāsayan //

dine dine sa āgatya sarveṣu narakeṣvapi /
nimagnān pāpino duṣṭān samālokya prabhāsayan //

svayamuddhṛtya sarvānstān sukhīkṛtvā prabodhayan /
bodhimārge pratiṣṭhāpya saṃpreṣayet sukhāvatīm //

// iti śrīguṇakāraṇḍavyūhe sūcīmukhodaraparvatapretoddhāranaprakaraṇam //

4. śrīmaheśvarādi deva samutpādana prakaraṇam

śrībhagavānuvāca /

evamasau mahāsattvo lokeśvaro jinātmajaḥ /
bhavābdheḥ svayamuddhṛtya pālayati sadā jagat /
praduṣṭānapi pāpiṣṭān bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya saṃpreṣayejjinālaye //

nāstīdṛgguṇasaṃpannaḥ sattvayaidhātukeṣvapi /
kasyāpi vidyate naiva pratibhānaṃ hi tādṛśam //

munīndrāṇāṃ ca sarveṣāṃ nāstīdṛgdrutibhānatā /
tena lokeśvaro nāma bodhisattvassa ucyate //

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ /
viṣkambhī bhagavantaṃ ca samālokyaivamabravīt //

bhagavan hetunā kena sarvalokādhipeśvaraḥ /
lokeśvaraḥ sa ākhyāta etat samyak samādiśa //

tasyeva pratibhāsatvaṃ kasyacinnaiva vidyate /
munīndrāṇāmapi sarveṣāṃ nāstīti tatkathaṃ khalu //

etat samyak samākhyāhi śrotumicchāmi sarvavit /
ime sarve sabhāsīnāstadguṇaśrotumānasāḥ //

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ /
viṣkambhinaṃ mahāvijñaṃ tamālokyaivamādiśat //

śṛṇu tvaṃ kulaputrāsya lokeśasya prabhāvatām /
saṃpravakṣyāmi te prītyā sarvasattvānubodhane //

Gkv 36

tadhyayābhūt purā śāstā tathāgato munīśvaraḥ /
vipaśyī nāma saṃbuddhaḥ sarvavidyādhipo jinaḥ /
sarvajño 'rhanmahābhijño dharmarājo vināyakaḥ /
bhagavāṃyijagannāthaḥ sarvasattvahitārthabhṛt //

tadāhaṃ kulaputrāsam sugandhasukhasaṃjñakaḥ /
vaṇiksuto vṛṣotsāhī saṃbuddhaguṇalālasaḥ //

tasya vipaśyinaḥ śāstuḥ saṃbuddhasya jagadguroḥ /
śaraṇe samupāśritya prācaran bodhisaṃvaram //

tadā tena munīndreṇa sarvajñena vipaśyinā /
lokeśaguṇamāhātyaṃ samāakhyātaṃ śrutaṃ mayā //

tadyathāsau jagacchāstā vipaśyī bhagavān jinaḥ /
saddharmaṃ samupādeṣṭuṃ sabhāmadhye samāaśritaḥ //

tadāsau trijagannātho lokeśvaro jinātmajaḥ /
sarvān sattvān samuddhartuṃ saṃpaśyan karuṇānvitaḥ //

puṇyaraśmiṃ samutsṛjya prabhāsayan samantataḥ /
duḥkhino narakāsīnān sarvān sattvān vilokayan //

samuddhṛtya prayatnena bodhayitvānumodayan /
triratnaśaraṇe sthāpya cārayitvā śubhe vṛṣe //

bodhimārge pratiṣṭhāpya śrāvayitvā subhāṣitān /
saṃbodhisādhane dharme saṃniyojya vinodayan //

sarvatra maṃgalaṃ kṛtvā nirupātaṃ mahotsavam /
triratnaguṇamāhātmyaṃ prakāśayan samācarat //

tadā tadraśmisaṃspṛṣṭā sarvā bhumiḥ praśobhitā /
viśuddhamaṃgalotsāhasukhasamākulābhavat //

tadadbhutaṃ mahānandaṃ mahotsāhaṃ samantataḥ /
samālokya mahāsattvo mahāmatirjinātmajaḥ //

vismayasamupāghrāta tvanta evaṃ vyacintayan //

aho kasya prabhākāntiriyamiha samāgatā /
avabhāsya jagatsarvaṃ saṃśodhayati śobhitam //

Gkv 37

iti cintākulātmā sa bodhisattvo mahāmatiḥ /
samutthāyottarāsaṃgamudvahan purato gataḥ //

jāanubhyāṃ bhūtake dhṛtvā kṛtāṃjaliputo mudā /
vipaśyinaṃ munīndraṃ taṃ natvaivaṃ paryapṛcchata //

bhagavan kasya prabhāvo 'yaṃ yadiyaṃ bhāsamāgatā /
avabhāsya jagatsarvaṃ śodhayanti praśobhitam //

yadidaṃ mahadāścaryaṃ dṛṣṭvā sarve 'tivismitāḥ /
śrotumicchanti sarvajña tatsamādeṣṭumarhati //

iti tenoditaṃ śrutvā vipaśyī sa munīśvaraḥ /
mahāmatiṃ mahāsattvaṃ tamālokyaivamādiśat //

mahāmate śṛṇuṣvedamadbhutaṃ yatsamudbhavam /
tatpuṇyaprabhāvatvaṃ kathayiṣyāmi sāṃpratam //

yayailokādhipo nātho bodhisattvo jinātmajaḥ /
sarvadharmādhipaḥ śrīmānāryāvalokiteśvaraḥ //

sa sattvān pāpino duṣṭān duḥkhino narakāśritān /
samālokya kṛpādṛsṭyā mahākāruṇyacoditaḥ //

tān sarvān hi samuddṛtya bodhiyitvānumodayan /
bodhimārge pratiṣṭhāpya preṣayituṃ jinālaye //

saṃprasthitaḥ sukhāvatyāḥ puṇyaraśmīn samutsṛjan /
avabhāsya jagallokamihāgantuṃ samāgataḥ //

tasya puṇyaprabhākāntiriyaṃ pāpaviśodhanī /
avabhāsya jagatsarvaṃ śodhayantī prasāritā /
evaṃ sa sarvalokānāmadhipatirhitārthabhṛt /
svayamālokya sarvatra yāti sarvān samuddharan //

pāpino 'pi samālokya sarvatra narakeṣvapi /
nimagnānatiduḥkhāṃstān puṇyaraśmīn samutsṛjan //

avabhāsya sukhāpannān samuddhṛtya prabodhayan /
bodhimārge pratiṣṭhāpya preṣayati sukhāvatim //

Gkv 38

evaṃ sa śrīguṇādhāraḥ saddharmasukhadārayakaḥ /
dine dine 'pyapremeyān sattvānuddhṛtya bodhayan //

bodhimārge pratiṣṭhāpya śrāvayityā subhāṣitam /
kṛtvā śuddhāśayān sarvān preṣayati sukhāvatīm //

evaṃ tasya mahatpuṇyaṃ sarvalokādhikaṃ bahu /
aprameyamasaṃkhyeyaṃ saṃbodhipadasādhanam //

sarvairapi munīndraistatpuṇyaṃ mahadbahūttamam /
pramātuṃ parisaṃkhyātuṃ śakyate na kadācana //

sarveṣāmapi buddhānāmīdṛkpuṇyaṃ mahottamam /
aprameyasaṃkhyeyaṃ vidyate na kadācana //

kasyāpi dṛśyate naivamīdṛkpuṇyaṃ mahattaram /
tenāsau trigajagannātho virājate samantataḥ //

evaṃ tasya mahatpuṇyaprameyaṃ bahuttamam /
sarvairapi munīndraistatpramātuṃ śakyate na hi //

tasmādasau jagannātho jagacchāstā jagatpatiḥ /
sarvalokādhipaḥ śrīmānāryāvalokiteśvaraḥ //

ādibuddhātmasaṃbhūto jagadīśo maheśvaraḥ /
viśvasṛktrijagadbharttā saṃbodhijñānabhāskaraḥ //

sarvaiḥ lokādhipairdevaiḥ sāsurayakṣakinnaraiḥ /
rākṣasairgaruḍairnāgaiḥ pūjito vanditaḥ sadā //

grahaistārāgaṇaiḥ sarvairvidyādharairmaharddhikaiḥ /
siddhaiḥ sādhyaiśca rudraiśca kumbhāṇḍaiśca mahoragaiḥ //

sarvairbhūtādhipaiścāpi savahniryamamārutaiḥ /
sarvaiścāpyapsaraḥsarvairdaivādikanyakāgaṇaiḥ //

evaṃ dānavanāgendrayakṣādikanyakāgaṇaiḥ /
sadā dhyātvāpyanusmṛtvā stutvā natvābhipūjitaḥ //

bhairavaiśca tathā sarvairmahākālagaṇairapi /
mātṛkāśbhiśca sarvābhiḥ saṃstuto vandito 'rcitaḥ //

Gkv 39

sarvaiśca ḍākinīsaṃghaiḥ sarvairbhūtaiḥ piśācakaiḥ /
sarvairvighnādhipaicāpi sapretakaṭhapūtakaiḥ //

sarvairmāragaṇaiścāpi traidhātukanivāsibhiḥ /
sadā nityamanusmṛtvā praṇamitaḥ praśaṃsitaḥ //

evaṃ maharṣibhiḥ sarvairyogibhiśca tapasvibhiḥ /
yatibhistīrthikaiścāpi nityaṃ smṛtvābhivanditaḥ //

śrāvakairbhikṣubhiḥ sarvairarhadbhirbrahmacāribhiḥ /
sadānusmaraṇaṃ kṛtvā dhyātvā vanditārcitaḥ //

tathā sarvairmahāsattvairbodhisattvaiśva sarvadā /
tadguṇānusmṛtiṃ dhṛtvā sa praśaṃsyo 'bhivandhyate //

tathā pratyekabuddhaiśca śrutvā dṛṣṭvā ca tadguṇān /
sadānumodanāṃ kṛtvā praṇatvā saṃpraśaṃsyate //

evaṃ sarvairmunīndraiśca saṃbuddhairapi sarvadā /
tatpuṇyaguṇamāhātmyaṃ saṃpraśaṃsyānumodyate //

evaṃ sa sarvalokeśaḥ sarvadharmādhipeśvaraḥ /
viśvarastraṣṭā jagadbhartā traidhātukādhipeśvaraḥ //

mahābuddhātmasaṃbhūtaḥ saddharmaguṇabhāskaraḥ /
sarvasaṃghādhirājendro bodhisattvo jagatprabhuḥ //

iti sarvairmahābhijñaiḥ saṃbuddhaiḥ sarvadarśibhiḥ /
munīśvaraiḥ samākhyātaṃ purā mayā śrutaṃ kila //

tadyathādau mahāśūnyaṃ paṃcabhūte 'pyanudbhave /

jyotirusamudbhūta ādibuddho niraṃjanaḥ /
triguṇāṃśamahāmūrttirviśvarupaḥ samutthitaḥ /
sa svayaṃbhurmahābuddha ādinātho maheśvaraḥ /
lokasaṃsarjanaṃ nāma samādhiṃ vidadhe svayam //

tatastasyātmasaṃbhūto divyārupaḥ śubhāṃśabhṛt /
bhadramūttirviśuddhāṃgaḥ sulakṣaṇābhimaṇḍitaḥ //

puṇyakāntivirociṣkaḥ sarvalokādhipeśvaraḥ /
so 'pi lokodbhavaṃ nāma samādhiṃ vidadhe svayam //

Gkv 40

tadā tasyādināthasya cakṣubhyāṃ candrabhāskarau /
samutpannau lalāṭācca samutpanno maheśvaraḥ //

skandhābhyāṃ saṃprajāto 'bhūdabrahmā saumyaścaturmukhaḥ /
hadayācca samudbhūto nārāyaṇo 'tisundaraḥ //

ubhābhyāṃ dantapaṃktibhyāṃ samutpunnā sarasvatī /
vāyuvo mukhato jātāḥ pṛthvī jātā ca pādataḥ //

varuṇaścodarājjātaḥ vahniśca nābhimaṇḍalāt /
vāmajānūdbhavā lakṣmīḥ śrīdo dakṣiṇajānutaḥ //

evamanye 'pi devāśca sarvalokādhipā api /
tasya mahātmano dehāt samudbhūtā jagaddhiote //

yadaite lokanāthasya jātā lokādhipāstanoḥ /
tasya sarve prasannāsyāḥ paśyantaḥ samupasthitāḥ //

tadā maheśvaro devaḥ straṣṭāraṃ taṃ jagadgurum /
praṇatvā sāṃjaliḥ paśyan prārthayadevamādarāt //

bhagavan yadime sarve bhavatā nirmitā vayam /
tadarthe 'smānimān sarvān vyākarotu yathāvidhi //

iti saṃprārthite tena maheśvareṇa sarvavit /
lokeśvaraḥ samālokya sarvāṃnstānevamādiśat //

ārupyalokdhātvīśo bhaviṣyasi maheśvara /
trātā yogādhipaḥ śāstā saṃsāramuktisaukhyadik //

kaliyuge samutpunne sattvadhātau kaṣāyine /
tadā sraṣṭā vibharttā ca saṃharttā ca bhaviṣyasi //

sarvasattvā durācārā māracaryāsamāratāḥ /
mithyādharmagatā duṣṭā saddharmaguṇanindakāḥ //

vihīnabodhicaryāṃgāstāmasadharmasādhinaḥ /
tīrthikadharmasaṃraktā bhaviṣyanti kalau yadā //

tadā pṛthagjanāḥ sarve moherṣyāmadamānikāḥ /
sarve te śaraṇaṃ gatvā bhajiṣyanti sadādarāt //

Gkv 41

ākāśaṃ liṃgamityāhuḥ pṛthivī tasya pīṭhikā /
ālayaḥ sarvabhūtānāṃ līyanālliṃgamucyate //

iti sarve tadā lokāḥ prabhāṣantaḥ pramādataḥ /
sarvān devān pratikṣipya cariṣyanti vimohitāḥ //

tān sarvān samālokya bodhayitvā prayatnataḥ /
muktimārge pratiṣṭhāpya vrataṃ śaivaṃ pracāraya //

evaṃ kṛtvā mahaiśānaṃ padaṃ prāpya maheśvaraḥ /
trailokyādhipatirnātho bhaviṣyasi kalau yuge //

ityevaṃ tatsamādiṣṭaṃ niśamya sa maheśvaraḥ /
tatheti pratinanditvā tatraiva samupāśrayat //

athāsau sarvavicchāstā lokeśvaro jinātmajaḥ /
brahmānaṃ samupāmantrya saṃpaśyannaimabravīt //

brahmanstvaṃ rupadhātniśaśvaturvedāṃgaśāyabhṛt /
sṛṣṭikartā jagacchāstā caturbramhavihārikaḥ //

śāntacaryāsamācāraḥ sāttvikadharmanāyakaḥ /
paramārthayogavidvidvān śubhārthabhṛd bhaviṣyati //

yuge kalau samutpanne tava caryā vinakṣyati /
mlechadharmasamākrānte sadvṛttiḥ parihāsyate /
tadāpi tvaṃ prayatnena nānārupeṇa bodhayan /
dharmamārge pratiṣṭhāpya prāpayasva sunirvṛtim //

evaṃ brahmanstvamālokya sarvān sattvān prabodhayan /
bodhimārge pratiṣṭhāpya pālayasva jagaddhite //

evaṃ kṛtvā mahatkleśabhavodadhiṃ samuttaret /
arhansaṃbodhimāsādya saṃbuddho 'pi bhaviṣyasi //

ityevaṃ tatsamādiṣṭaṃ samākarṇya prabodhitaḥ /
brahmā tatheti saṃśrutya prābhyanandat prasāditaḥ //

tato 'sau ca mahāsattvo lokeśvaro jinātmabhūḥ /
nārāyaṇaṃ samālokya samāmantryaivamādiśat //

Gkv 42

viṣṇo tvaṃ kāmadhātvīśaḥ sarvalokādhipaḥ prabhuḥ /
rajodharmādhipaḥ śāstā sarvasattvahitārthabhṛt //

mahābhijño mahāvīraḥ sarvaduṣṭapramardakaḥ /
saṃsārasukhasaṃbhartā māyādharmavicakṣaṇaḥ //

kalau kleśākulān sattvān nānārupeṇa bodhayan /
trāsayitvāpi yannena sarvān dharme niyojaya //

evaṃ kṛtvā mahāsattvo mahatpuṇyaguṇānvitaḥ /
rājā viśvambharo nātho lakṣmīpatirmaharddhitaḥ //

sarvān sattvān sukhīkṛtya sarvān duṣṭān vinirjayan /
saṃvṛtiviratātmānte nirvṛtipadamāpsyasi //

ityevaṃ tatsamādiṣṭaṃ niśamya sa prabodhitaḥ /
viṣṇustatheti vijñapya prābhyanandat prasāditaḥ //

tataścāsau mahāsattvo lokeśvaro jināṃśajaḥ /
sarasvatīṃ samālokya samāmaṃtryaivamādiśat //

sarasvatī mahādevī sarvavidyāguṇākarī /
mahāmāyādharī sarvaśāyavijñā subhāṣiṇī //

saddharmaguṇasaṃbhartrī saṃbodhipratipālinī /
ṛddhisiddhipradātrī tvaṃ vāgiśvarī bhaviṣyasi //

sarvān mūrkhān durācārānapi sattvān prayatnataḥ /
bodhayitvā śubhe dharme yojayantyabhipālaya //

ye 'pi te śaraṇaṃ gatvā bhajeyurbhaktimānasāḥ /
paṇḍitāste mahābhijñā bhaveyu śrīguṇāśrayāḥ //

evaṃ sattvahitaṃ kṛtvā mahtpuṇyaguṇānvitā /
prānte bodhiṃ samāsādya saṃprāpsyasi jināspadam //

ityevaṃ tatsamādiṣṭaṃ niśamya sā sarasvatī /
tatheti pratinanditvā tatraikānte samāśrayat //

tataścāsau mahāsattvo lokeśvaro jinātmajaḥ /
virocanaṃ samālokya samāmaṃtryaivamādiśat //

Gkv 43

sūrya tvaṃ sumahaddīptiprabhākaro grahādhipaḥ /
divākaro jagallokatamo 'ntako bhaviṣyasi //

avabhāsya jagallokaṃ prakāśayan viśodhayan /
cārayitvā śubhe dharme pālayasva sadā bhraman //

tato 'sau ca mahāsattvo lokanātho jagatprabhuḥ /
candramasaṃ samālokya samāmaṃtryaivamādiśat //

caṃdramasvaṃ mahākāntiḥ śītaraśmiḥ sudhākaraḥ /
tārādhipo jagatkleśasantāpahṛdbhaviṣyati //

avabhāsya jagallokaṃ pravarṣayan sadāmṛtam /
auṣadhīvrīhiśasyānāṃ rasavīryaṃ pravardhayan //

prahlādsukhasaṃpannān kṛtvā rātrau prabodhayan /
sarvān sattvān śubhe dharme cārayitvābhipālaya //

tato vāyuṃ samālokya lokeśvaraḥ sa sarvavit /
sarvāṃstān samupāmaṃtrya pura evamupādiśat //

yūyaṃ samīraṇāḥ sarve jagatprāṇāḥ sukhāvahāḥ /
sarvadharmasukhotsāhaprakartāro bhaviṣyatha //

pracarantaḥ sadā yūyaṃ puyagaṇdhasukhavahāḥ /
prerayitvā jagaddharme saṃpālayadhvamābhavam //

tataḥ pṛthvīṃ mahādevīṃ samālokya sarvadṛk /
jinātmajo lokanātho samāmaṃtryaivamādiśat //

pṛthivi tvaṃ jagadbhartrī sarvalokasamāśrayā /
vasuṃdharā jagadbhartī viśvamātā bhaviṣyasi //

sarvadhātūn suratnāni vrīhiśasyamahauṣadhīḥ /
datvā saṃsthāpya saddharme pālayasva jagatsadā //

tato varumālokya sa lokeśo jinātmabhūḥ /
purataḥ samupāmaṃtrya vyākarodevamādiśat //

varuṇa tvamapāṃ nāthaḥ sarvasattvāmṛtapadaḥ /
sarvaratnākarādhīśo nāgarājo bhaviṣyasi //

Gkv 44

sadāmṛtapradānena poṣayitvā prabodhayan /
datvā ratnāni saddharme cārayasva jagatsadā //

tato vahniṃ samālokya citrabhānuṃ prabhāsvaram /
sarvalokādhipaḥ śāstā samāmaṃtryaivamādiśat //

vahne tvaṃ sarvadevānāṃ mukhībhūto hutāṃśabhuk /
pācakaḥ sarvavastūnāṃ dahanaḥ pāvako 'pyasi //

tasmāt sarvaprayatnena sarvālokān praharṣayan /
sadā loke sukhaṃ dattvā saṃpālaya jagaddhite //

tato lakṣmīṃ mahādeviṃ lokeśvaraḥ sa sanmatiḥ /
purataḥ samupāmaṃtrya samālokyaivamādiśat //

lakṣmi tvaṃ śrī mahādevī māheśvarī vasundharā /
sarvasaṃpatsukhotsāhapradāyinī bhaviṣyasi //

sadhātudravyarantādimahānsampatsukhānyapi /
datvā dharme pratiṣṭhāpya pālayasva jagatsadā //

tataḥ śrīdaṃ samālokya sa lokeśo jagatprabhuḥ /
purataḥ samupāmaṃtrya vyākarodevamādiśat //

kubera tvaṃ mahābhāgaḥ sarvadravyādhipaḥ prabhuḥ /
śrīsaṃpatsadguṇādhāro rājarājo bhaviṣyasi //

datvā śrīguṇasaṃpattīḥ pradatvā saṃprabodhayan /
bodhimārge pratiṣṭhāpya pālayasva sadā jagat //

evaṃ sa trijagatnnātho lokeśvaro jinātmajaḥ /
sarvāṃstān svāatmajān devān samāmaṃtryaivamādiśat //

yūyaṃ sarve mahāsattvāḥ saṃbodhivratacāriṇaḥ /
sarvasattvahitaṃ kṛtvā pracaradhvaṃ sadā śubhe //

evaṃ kṛtvā mahatpuṇyaṃ śrīsamṛddhisamanvitāḥ /
ante saṃbodhimāsādya saṃbuddhapadamāpsyatha //

ityevaṃ tatsamādiṣṭaṃ śrutvā sarve prabodhitāḥ /
te devāḥ pratinandantastatheti pratiśuśruvuḥ //

Gkv 45

evaṃ te sakalā devāḥ dhṛtvā tasyānuśāsanam /
bodhicaryāṃ samādhāya saṃpracerujagaddhite //

tadanuśāsanādeva sarvalokādhipā api /
bodhicaryāvrataṃ dhṛtvā saṃcarire jagaddhite //

evaṃ sa trijagacchāstā lokeśvaro jinātmajaḥ /
bodhisattvamahābhijñaḥ sarvalokādhipeśvaraḥ //

ye tasya trijagacchāstuḥ śraddhayā śaraṇaṃ gatāḥ /
sarve te vimalātmano naiva gacchanti durgatim //

sadā sadgatisaṃjātāḥ saddharmaśrīsukhānvitāḥ /
niḥkleśā bodhimāsādhya saṃbuddhapadamāpnuyuḥ //

sarve 'pi sugatāstasya śraddhayā śaraṇaṃ gatāḥ /
dhyātvānusmṛtimādhyāya pracaranto jagaddhite //

eatatpuṇyānubhāvena niḥkleśā vimalāśayāḥ /
jitvā māragaṇān bodhiṃ prāpya gatāḥ sunirvṛtim //

atītā api saṃbuddhā vartamānā anāgatāḥ /
sarve 'pi te jagacchāstuḥ śraddhayā śaraṇaṃ gatāḥ //

dhyātvānusmṛtimādhāya pracaranto jagaddhite /
bodhicaryāvrataṃ dhṛtvā kṛtvā sarvajagaddhitam //

krameṇa bodhisaṃbhāraṃ pūrayitvā yathāvidhi /
jitvā māragaṇān sarvān bodhiṃ prāpyābhavan jināḥ //

bhavanti ca bhaviṣyanti dharmarājā munīśvarāḥ /
arhantaḥ sugatā nāthāḥ sarvajñāstrivināyakāḥ //

evaṃ sa trijagannātho lokeśvaro maharddhimān /
bodhisattvo mahāsattvaḥ sarvalokādhipeśvaraḥ //

sarvasattvahitārthena bodhicaryāvrataṃ caran /
sarvān sattvān svayaṃ paśyannavabhāsya samuddharan //

bodhimārge pratiṣṭhāpya cārayitvā śubhe vṛṣe /
bodhayan suprasannāṃstān preṣayati sukhāvatīm //

Gkv 46

evam sa jagadādīśo lokeśvaro jinātmajaḥ /
bodhisattvo mahāsattvaḥ sarvadharmahitārthabhṛt //

nāsti tasya samaṃ kaścit saddharmaguṇapuṇyavān /
kuto 'dhiko bhavettena lokeśvaro jagatprabhuḥ //

ityevaṃ sugataiḥ sarvaiḥ saṃbuddhaiḥ sarvadarśibhiḥ /
lokeśaguṇamāhātmyaṃ samādiṣṭaṃ śrutaṃ mayā //

īdṛkpuṇyaguṇodbhāvaṃ lokeśasya vipaśvinaḥ /
minīndreṇa samādiṣṭaṃ purā mayābhisaṃśrutam //

tasmāllokeśavaraḥ sarvasaṃghādhipo jagadguruḥ /
sevanīyaḥ prayatnena saddharmaguṇavāṃchibhiḥ //

ye hyasya śaraṇaṃ gatvā bhajanti śraddhayā mudā /
durgatiṃ te na gacchanti sarvatrāpi kadācana //

sadā sadgatisaṃjātā dharmaśrīsukhabhāginaḥ /
śubhotsāhaṃ prabhuṃjante prānte yānti sukhāvatīm //

ityevaṃ hi samādiṣṭaṃ śākyasiṃhena tāyinā /
śrutvā sarve sabhālokāḥ prābhyanandan prabodhitāḥ //

// iti śrīmaheśvarādidevasamutpādanaprakaraṇam //

5. sarvākāra sarvasattva prabodhana bodhicaryāvatāraṇa prakaraṇa

atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ /
sāṃjalirbhagavantaṃ taṃ praṇatvā caivamabravīt //

bhagavansa mahāsattvo lokeśvara jagatprabhuḥ /
kadeha samupāgached draṣṭumicchāmi taṃ prabhum //

iti taduktamākarṇya bhagavān sa munīśvaraḥ /
viṣkambhinaṃ mahāsattvaṃ tamālokyaivamādiśat //

Gkv 47

viṣkambhin sa mahāsattvo nāgacchediha sāṃpratam /
anyatra narake sattvānuddhartumabhigacchati //

sarvatrāpi svayaṃ gatvā saṃpaśyannarakāśritān /
sarvān sattvān samuddhṛtya preṣayati sukhāvatīm //

evaṃ sa sarvadā sattvān svayaṃ paśyan dine dine /
asaṃkhyeyān samuddhṛtya preṣayati sukhāvatīm //

evaṃ kurvan sa lokeśo bodhicaryāvrataṃ caran /
asaṃkhyapuṇyaratnādyaśrīsamṛddho virājate //

tasya puṇyamasaṃkhyeyamaprameyaṃ bahūttamam /
sarvairapi munīndraistatpramātuṃ naiva śakyate //

ityevaṃ sugataiḥ sarvaiḥ purākhyātaṃ mayā śrutam /
tadatrāhaṃ pravakṣyāmi śṛṇudhyaṃ yūyamādarāt //

tadyathābhūt purā śāstā śikhi nāma tathāgataḥ /
sarvajño 'rhanmahābhijñoḥ dharmarājo munīśvaraḥ //

sarvavidyādhirājendraḥ saṃbuddhaḥ sugato jinaḥ /
mārajit sarvalokendrastraidhātukavināyakaḥ //

tadāsaṃ bodhisattvo 'haṃ dānaśūro 'bhidho gṛhī /
sadādānarato dhīraḥ sarvasattvahitārthabhṛt //

sadā sa śikhinastasya munīndrasya jagadguroḥ /
satkṛtya śraddhayā nityaṃ prābhajan samupasthitaḥ //

tadā tena munīndreṇa samākhyātaṃ mayā śrutam /
lokeśvarasya saddharmasādhanodbhavakauśalam //

iti tena munīndreṇa samāakhyātaṃ niśamya saḥ /
bodhisattvo mahāsattvo viṣkambhī caivamabravīt //

bhagavan kidṛśaṃ tasya lokeśasya mahātmanaḥ /
saddharmasādhanodbhūtaṃ kauśalaṃ bhavatā śrutam //

bhagavanstatsamākhyāya sarvānasmān prabodhaya /
sarvalokā ime śrutvā bhaveyustadguṇāratāḥ //

Gkv 48

iti saṃprārthitaṃ tena śrutvāsau bhagavān jinaḥ /
sarvāṃllokān sabhāsīnān samālokyaivamādiśat //

yadā sa bhagavāṃcchāstā śikhī tathāgato jinaḥ /
sarvalokasabhāmadhye sasāṃghikaḥ samāśritaḥ //

ādimadhyāntakalyāṇaṃ saṃbodhiguṇasādhanam /
saddharmaṃ samupādeṣṭuṃ samārabhejjagaddhite //

tadā tasya mukhadvārānnānāvarṇāḥ suraśmayaḥ /
vinirgatā jagatsarvamavabhāsya pracerire //

kṛtvā sarvatra lokeṣu subhadrāṇi samantataḥ /
punarāgatya sā kāntistadāśrama upāgatāḥ //

śikhinaṃ taṃ mahābhijñaṃ dharmarājaṃ munīśvaram /
tridhā pradakṣiṇīkṛtya tanmukhājye samāviśat //

tatsatpuṇyaprabhāṃ dṛṭvā lokeśvaraḥ sa vismitaḥ /
amitābhaṃ jinaṃ natvā papracchaivaṃ samādarāt //

bhagavan kasya satpuṇyakāntiriyaṃ samāgatā /
tadbhavān samupādiśya saṃbodhayatu no guro //

iti taduktamākarṇya bhagavān so 'mitaprabhaḥ /
lokeśvaraṃ mahāsattvaṃ tamālokyaivamādiśat //

kulaputra śikhī nāma saṃbuddho 'rhanmunīśvaraḥ /
sarvajñastrigacchāstā dharmarājastathāgataḥ //

vihāre jetakodyāne samāśritaḥ sasāṃghikaḥ //

sarvalokasabhāmadhye samāsīnaḥ prabhāsayan /
saddharmaṃ samupādeṣṭuṃ prārambhaṃ kurute 'dhunā //

tasyeyaṃ suprabhākāntirmukhadvārādvinirgatā /
sarvatra bhuvaneṣvevamavabhāsya pracaryate //

ihāpi samupāyātā bhāsayantī pracāritā /
parāvṛtya munestasya mukhe prāviśate 'dhunā //

ityādiṣṭaṃ munīndreṇa lokeśvaraḥ prasāditaḥ /
amitābhaṃ munīndraṃ taṃ praṇatvaivamabhāṣata //

Gkv 49

bhagavan dharmarājaṃ taṃ draṣṭumicchāmi sāṃpratam /
tattatrāhaṃ gatiṣyāmi tadājñāṃ dātumarhati //

iti saṃprārthitaṃ tena lokeśena niśamya saḥ /
amitābho munīndrastaṃ lokeśamevamabavrīt //

kulaputra munīndraṃstaṃ yadi draṣṭuṃ tvamicchasi /
gaccha madvacanenāpi kauśalyaṃ spraṣṭumarhasi //

padmaṃ samupasaṃsthāpya tasya paśyan sabhāmapi /
samupāśritya saddharmaṃ śrutvā gacchānumoditaḥ //

ityādiṣṭaṃ munīndreṇa śrutvā lokeśvaro mudā /
sāṃjalistaṃ jinaṃ natvā saṃbhāsayaṃstato 'carat //

yadā tataḥ sukhāvatyāṃ saṃprasthitaḥ sa bhāsayan /
tadā sarvā mahī sābdhiḥ sāgādhā ca prakampitā //

pravarṣādviyato hemaratnamayaṃ mahotpalam /
nirutpātaṃ śubhotsāhaṃ prāvartata samantataḥ //

tadāśramamahodyāne kalpavṛkṣāḥ samutthitāḥ /
divyavastrasuvarṇādiratnālaṃkāralambitāḥ //

nānākusumavṛkṣāśca sugaṃdhipuṣpaśobhitāḥ /
anekafalavṛkṣāśca divyarasafalānatāḥ //

aṣṭāṃguṇasaṃpannajalapūrṇāḥ sarovarāḥ /
nānāpuṣpābhisaṃkīrṇāḥ prādurbhūtā manoramāḥ //

vividhapuṣpavarṇāṇi dravyāṇi vividhānyapi /
hemādidhāturatnāni vastrāṇi bhūṣaṇāni ca //

suvarṇasurasāsvādasaṃpannabhojanānyapi /
dhānyādivrīhijātāni pravarṣanta tadāśrame //

tatra ca saptaratnāni saṃjātāni jināśrame /
sarvā bhūmiśca sauvarṇā nirbhāsā saṃbabhau tadā //

tadā lokeśvara padmaṃ sahastrapatraṃ suvarṇikam /
saptaratnamayo jvālaṃ samādāya tataścaran //

Gkv 50

evaṃ tatra subhadrāṇāṃ nimittaṃ saṃprakāśayan /
avabhāsya jagallokaṃ samālokya samantataḥ //

prāṇino duḥkhinaḥ sarvān samuddhṛtya prayatnataḥ /
bodhimārge pratiṣṭhāpya saṃpreṣayan sukhāvatīm //

sudhāraśmiṃ samutsṛjya saṃbhāsayan samantataḥ /
saṃbuddhaṃ śikhinaṃ tadvihāramupācarat //

tāni bhadranimittāni vilokya tatsabhāśritaḥ /
ratnapāṇirmahāsattva boddhisattvo 'bhilokayan //

vismitaḥ sahasotthāya pustaḥ samupācarat /
udvahannuttarāsaṃgaṃ jānubhyāṃ bhuvi saṃsthitaḥ //

bhagavantaṃ munīndraṃ taṃ saṃbuddhaśikhinaṃ mudā /
kṛtāṃjalipuṭo natvā papracchaivaṃ samādarāt //

bhagavan kasya prabhākāntiriyamiha samāgatā /
mahadbhadranimittāni dṛśyante prodbhavāni ca //

bhagavanstatsamādiśya sarvānimān sabhāśritān /
vismayākulacittāntaḥ prabodhayitumarhati //

iti saṃprārthitaṃ tena śrutvā śikhī tathāgataḥ /
ratnapāṇiṃ mahāsattvaṃ taṃ paśyannevamādiśat //

ratnapāṇe mahāsattva dṛśyante yadihādhunā /
mahadbhadranimittāni saṃjātāni samantataḥ //

taddhetuṃ saṃpravakṣyāmi śṛṇudhvamidamādarāt /
yūyaṃ sarve prasīdantaḥ pratibudhyānumodata //

yaḥ śrīmāṃjagannātho bodhisattvo jinātmajaḥ /
sarvasaṃghādhipaḥ śāsta sarvalokādhipeśvaraḥ /
samantabhadrakārī sa āryāvalokiteśvaraḥ /
sattvān paśyan samuddhartuṃ sukhāvatyāṃ viniścaran //

puṇyaraśmiṃ samutsṛjya saṃbhāsayan samantataḥ /
śodhayaṃstrijagallokaṃ kṛtvā bhadraṃ samantataḥ //

Gkv 51

pāpino 'pi durācārān sarvatra narakeṣvapi /
nimagnāṃstān samālokya samuddhṛtya samantata //

bodhayitvā prayatnena kṛtvā saddharmalālasān /
mameha darśanaṃ kartuṃ samupāgacchapi sāṃpratam /
tasyeyaṃ suprabhā kāntirbhāsayantī samāgatā //

īdṛgdranimittāni saṃjātāni samaṃtataḥ /
bhadraheturayaṃ tasya lokeśasyāgataḥ khalu //

ityādiṣṭaṃ munīndreṇa ratnapāṇirniśamya saḥ /
saṃbuddhaṃ taṃ sabhāṃ tāṃ ca samālokyaivamabravīt //

bhagavan sa mahāsattvo lokeśvaro jagatprabhuḥ /
nāgacchati kadāgatcched draṣṭumicchāmi taṃ prabhum //

iti tenoditaṃ śrutvā bhagavān sa śikhī jinaḥ /
ratnapāṇiṃ tamālokya sabhāṃ cāpyevamādiśat //

āgacchet sa mahāsattvo lokeśvaraḥ suduḥkhitaḥ /
sattvān sarvān samuddhṛtya preṣayitvā sukhāvatīm //

prathamamiha māṃ draṣṭumāgacchet sa kṛpānidhiḥ /
tadā taṃ trijagannāthaṃ paśca bhaja samādarāt //

ityādiṣṭaṃ munīndreṇa śrutvā sa ratnabhṛnmudā /
saha sarvasabhālokaistasthau taddarśanotsukaḥ //

tadāsau trijagannātho lokeśvaraḥ prabhāsayan /
dūrāttaṃ sugataṃ paśyan vihāre samupāviśat //

taṃ lokeśaṃ samāyātaṃ samīkṣya sugatātmajam /
sarve lokāḥ sabhāsīnāḥ samutthāya praṇemire //

ratnapāṇistamāyātaṃ saṃpaśyan sahasotthitaḥ /
sāṃjaliḥ samupāgamya vavande tatpadāmbuje //

evaṃ sa vandyamānastaiḥ sarvalokaiḥ prabhāsayan /
śikhinaṃ taṃ samālokya purataḥ samupācarat //

Gkv 52

taṃ samāyātamālokya bhagavān sa śikhī mudā /
svāgataṃ te mahāsattva kauśalamityapṛcchata //

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ /
kauśalaṃ me sadā śāstariti vadannupācarat //

tatrāsau trijagannāthaḥ śikhinaṃ taṃ munīśvaram /
vanditvā taṃ mahāpadmamupasthāpyaivabravīt //

bhagavannamitābhena śāstremaṃ prahitaṃ kajam /
kuśalaṃ cāpi sarvatra pṛcchata te samantataḥ //

iti taduktamākarṇya bhagavān sa śikhī mudā /
gṛhītvā taṃ mahāpadmaṃ vāme sthāpyaivamabravīt //

sarvatra kauśalamatra kvacittasyāpi kauśalam /
iti pṛṣṭvā munīndraiśca tanevaṃ paryapṛcchata //

kulaputra tvayā sattvāḥ kiyanto narakāśritāḥ /
samuddhṛtya śubhe sthāpya preṣitāste sukhāvatīm //

iti pṛṣṭe munīndreṇa lokeśvaro vilokya saḥ /
saṃbuddhaṃ taṃ sabhāṃ cāpi samālokyaivamabravīt //

bhagavan bahavo 'saṃkhyeyāḥ sattvā narakāśritāḥ /
te sarve 'pi prayatnena mayālokya samuddhṛtāḥ //

tadyathā ye mahāduṣṭā avīcau karmabhoginaḥ /
raurave kālasūtre ca hāhavatapane 'pi ca //

tāpane 'gnidhaṭe ye ca śālmalike ca pāpinaḥ /
saṃghāate cāndhakāre ca śītodake 'sipatrake //

evamanyaṣu sarveṣu narakeṣu samantataḥ /
svakṛtakarmabhuṃjānāṃ tiṣṭhanto duḥkhabhoginaḥ //

tīvraduḥkhāgnisantaptā mūḍhā viluptacetanāḥ /
te sarve 'pi mayoddhṛtya saṃpreṣitāḥ sukhāvatīm //

bhūtāḥ pretāḥ piśācāśca kṣuptipāsāgnidāhitāaḥ /
sūcimukhādayo duṣṭā viṇmūtrāmedhyabhoginaḥ //

Gkv 53

paśavo 'pi ca ye duṣṭāḥ pakṣiṇo 'pi durāratāḥ /
kṛmikīṭādayaścāpi svakarmafalabhoginaḥ //

te 'pi sarve mayālokya mocayitvā svakarmataḥ /
samuddhṛtya prayatnene saṃpreṣitāḥ sukhāvatīm //

evamanye 'pi sattvā ye martyā daityāḥsurā api /
adharmābhiratā duṣṭā bhraṣṭā narakagāminaḥ //

te 'pi sarve mayāalokya bodhiyitvā prayatnataḥ /
sadharme saṃpratiṣṭhāpya saṃpreṣitā jinālaye //

evaṃ nityaṃ mayālokya prāṇino durito 'rddhatāḥ /
sarve 'pi narakāsīnāstīvraduḥkhāgnitāpitāḥ //

dine dine 'pyasaṃkhyeyā samuddhṛtya prayatnataḥ /
bodhiyitvā śubhe sthāpya cārayitvā susaṃvare /
bodhimārge niyujyaivaṃ saṃpreṣitā jinālaye //

yathā mayā pratijñātaṃ tathā karttavyameva tat /
iti nityaṃ samālokya sattvā dharme 'bhiyojitāḥ //

yāvantaḥ prāṇinaḥ sarve yāvanna bodhibhāginaḥ /
tāvadahaṃ na saṃbodhiṃ saṃprāpnuyāṃ jagaddhite //

iti dṛḍhā pratijñā me yāvanna paripūritā /
tāvat sattvān samālokya samuddhṛtya prayatnataḥ //

bodhayitvāpi kṛtvā ca caturbrahmavihāriṇaḥ /
bodhimārge pratiṣṭhāpya preṣayeyaṃ sukhāvatīm //

ityevaṃ bhagavaṃcchāste bodhicaryāṃ samācaran /
sarvasattvahitaṃ kṛtvā care tridhātukeṣvapi //

evaṃ nityaṃ jagallokia kṛtvā bhadrasukhotsavam /
pracaraṃ pracarāmyevaṃ cariṣyāmi sadā bhave //

ityuktvā sa mahāsattvo lokeśvaro jinātmajaḥ /
bhūyastaṃ śikhinaṃ natvā samanujñāmayācata //

bhagavan gantumicchāmi sattvānuddhartumanyataḥ /
tadanujñāṃ pradatvā me prasīdatu jagaddhite //

Gkv 54

iti taduktamākarṇya sa śikhī bhagavān mudā /
lokeśvaraṃ mahābhijñaṃ tamālokyāivamabravīt //

sidhyatu te mahāsattva kāryaṃ saṃbodhisādhanam /
gaccha loke hitaṃ kurvan saṃcarasva sukhaṃ sadā //

ityādiṣṭaṃ munīndreṇa lokeśvaro jagatprabhuḥ /
śikhinaṃ dharmarājaṃ taṃ praṇatvā prācarattataḥ //

prakramittvā tataḥ so 'gnipiṇḍa iva samujjvalan /
ākāśe 'ntarhito 'nyatra bhuvene bhāsayan yayau //

tamevaṃ khe gataṃ dṛṣṭvā ratnapāṇiḥ sa vismitaḥ /
śikhinaṃ bhagavantaṃ taṃ samālokyaivamabravīt //

bhagavaṃstrijagadbharturlokeaśsya mahānmanaḥ /
kiyatsukṛtasaṃbhāraṃ vidyate tatsamādiśa //

iti saṃprārthitaṃ tena śrutvā sa bhagavāṃchikhī /
ratnapāṇistamālokya samāmaṃtryaivamādiśat //

kulaputra śṛṇu cāsya lokeśasya jagatprabhoḥ /
puṇyaskandhaṃ pravakṣyāmi sattvānāṃ bhadrakāraṇe //

tadyathaike mahāsattvāḥ sarveṣāmapi dehinām /
sarvadā sarvasatkārairbhajanti samupasthitāḥ //

teṣāṃ puṇyāni yāvanti tāni sarvāṇi sadguroḥ /
lokeśsyaikavālāgre iti sarve jinā jaguḥ //

tadyathāpi caturdvīpe meghā varṣanti sarvadā /
tatsarvajalabindūnāṃ saṃkhyātuṃ śakyate mayā //

na tu lokeśvarasyāsya bodhisattvasya satprabhoḥ /
puṇyaskandhapramāṇāni kartuṃ kenāpi śakyate //

sarvaṣāmapi cābdhīṇāṃ sarveṣāmapi cāmbhasām /
ekaikabindhusaṃkhyāni kartuṃ śaknomyahaṃ dhruvam //

na tu lokeśvarasyāsya saṃbodhivratacāriṇaḥ /
puṇyasaṃbhārasaṃkhyāni kartuṃ śaknomyahaṃ khalu //

Gkv 55

sarveṣāmapi jantūnāṃ caturdvīpanivāsinām /
ekaikaromasaṃkhyābhiḥ pramāṇaṃ śakyate kila //

na tu lokeśvarasyāsya saddharmasadguṇāmbudheḥ /
bodhisaṃbhārapuṇyānāṃ pramātuṃ śakyate mayā //

hemaratnamayān stūpān paramāṇurajopamān /
vidhāya sarvadābhyarcya prabhajet samupasthitaḥ //

saṃbuddhapratimāṃścaivaṃ paramāṇurajopamān /
hemaratnamayān sthāpya sarve lokā mahotsavaiḥ //

sadhāturatnapūjāṃgairbhajeyuḥ sarvadā mudā /
etatpuṇyapramāṇāni kartuṃ śaknomyahaṃ dhruvam //

naiva lokeśvarasyāsya caturbrahmavihāriṇaḥ /
puṇyasaṃkhyāpramāṇāni kartuṃ śaknomi sarvathā //

sarveṣāmapi vṛkṣāṇāṃ caturdvipamahīruhām /
patrasaṃkhyāpramāṇāni kartuṃ śaknomyahaṃ khalu //

naiva lokeśvarasyāsya sattvahitārthadāyinaḥ /
puṇyasaṃkhyāpramāṇāni kartuṃ śaknomi sarvadā //

sarve strīpuruṣā maryāścaturdvīpanivāsinaḥ /
śrotāpattifale sthāpya cārayeyuḥ susaṃvaram //

teṣāṃ puṇyapramāṇāni kartuṃ śaknomyahaṃ khalu /
na tu lokeśapuṇyānāṃ pramātuṃ śaknuyāmaham //

etān sarvānnarāṃścāpi bodhayitvā prayatnataḥ /
sakṛdāgāminaḥ kṛtvā cārayeyuḥ śubhe sadā //

eteṣāmapi puṇyānāṃ pramātuṃ śakyate khalu /
naiva lokeśapuṇyānāṃ pramātuṃ śakyate kvacit //

tathā ca mānavān sarvān bodhayitvānumodayan /
anāgāmīfale sthāpya cārayeyuḥ susaṃbare //

eteṣāmapi puṇyānāṃ pramātuṃ śakyate kila /
naiva lokeśvarasyāsya pramātuṃ śakyate kvacit //

Gkv 56

tathaitān sakalān martyān bodhayitvā prayatnataḥ /
arhatve saṃpratisthāpya cārayeyuḥ sunirvṛtau //

eteṣāmapi puṇyānāṃ pramātuṃ śakyate mayā /
na tu lokaeśvarasyāsya śakyate sugatairapi //

tathā pratyekabodhau ca sarvān etān narānapi /
bodhayitvā niyujyeva cārayeyuḥ sunirvṛtau //

eteṣāmapi puṇyānāṃ pramātuṃ śakyate mayā /
na tu lokeśvarasyāsya sarvairapi munīśvaraiḥ //

eteṣāmapi sarveṣāṃ puṇyānāṃ pravaraṃ mahat /
puṇyaṃ lokeśvarasyāsya bahvameyamuttamam //

kiṃ mayaikena tatpuṇyaṃ pramātuṃ iha śakyate /
sarvairapi munīndrairhī śakyate na kadācana //

evamasau mahatpuṇyasaṃbhāraśrīsamṛddhimān /
lokaśvaro mahāsattvo bodhisattvo jinātmajaḥ //

nāstīdṛkpuṇyasaṃbhārasadguṇaśrīsamṛddhimān /
tadanyo hi mahāsatvaḥ kutastraidhātukeṣvapi //

ityevaṃ tanmahatpuṇyaṃ śrutvā yūyaṃ pramoditāḥ /
tamīśaṃ śaraṇaṃ gatvā bhajadhvaṃ sarvadā bhave //

ye tasya trijagadbharturlokeśasya jagatprabhoḥ /
dhyātvā nāma samuccārya smṛtvā bhajanti sarvadā //

te bhavakleśanirmuktāḥ pariśuddhatrimaṇḍalāḥ /
dharmaśrīguṇasaṃpannāḥ saṃprayāyuḥ sukhāvatīm //

tatrāmitābhanāthasya gatvā te śaraṇaṃ mudā /
saddharmāmṛtamāsvādya rameyurbodhisādhinaḥ //

bhūyaste bhagasaṃkleśairbādhiṣyante kadācana /
garbhavāsamahadadukhaṃ labheyurna punarbhave //

tasyāmeva sukhāvatyāṃ padme ratnameye vare /
saṃjātā satataṃ dhyātvā tiṣṭheyustaṃ muniśvaram //

Gkv 57

tāvattatra sukhāvatyāṃ tiṣṭheyuste sukhānvitāḥ /
yāvannāsya jagacchāstuḥ pratijñā paripūritā //

krameṇa bodhisaṃbhāraṃ pūrayitvā jagaddhite /
trividhāṃ bodhimāsādya sambuddhapadamāpnuyuḥ //

ityevaṃ sugataiḥ sarveḥ samādiṣṭaṃ mayā śrutam /
tadasya lokanāthasya bhajantu bodhivāṃchinaḥ //

ityādiṣṭaṃ munīndreṇa ratnapāṇīrniśamya saḥ /
śikhinaṃ bhagavantaṃ taṃ samālokyaivamabravīt //

bhagavannasya pratijñā yā sudṛḍhātimahatyasau /
kiyatā khalu kālena saṃpūritā bhaviṣyate //

kathamekātmanā tena sarve traidhātukāśritāḥ /
bodhimārge pratiṣṭhāpya saṃpreṣitāḥ sukhāvatīm //

kathamasau mahāsattvaḥ sattvānnādhimuktikān /
ekaḥ prabodhayan sarvān bodhimārge 'bhiyojayet //

sattvāḥ ṣaḍgatisaṃjātā nānākarmānucāriṇaḥ /
etān sarvān kathameko bodhayan paripācayet //

iti tenoditaṃ śrutvā bhagavān sa śikhī jinaḥ /
ratnapāṇiṃ mahāsattvaṃ tamālokyaivamabravīt //

eko 'pyasau mahāsattvo mahābhijño jināṃśajaḥ /
nānārupeṇa sattvānāṃ saddharma samupādiśat //

bodhayan prāṇinaḥ sarvān dattvā dravyaṃ yathepsitam /
bodhimārge pratiṣṭhāpya preṣayati jinālayam //

boddhān subuddharupeṇa buddhadharme niyojayan /
bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm //

pratyekabuddharupeṇa pratyekabodhivāṃchinaḥ /
bodhimārge pratiṣṭhāpya preṣayati sunirvṛtim //

arhaddharmānusaṃraktānarhadrūpeṇa bodhayan /
arhaddharme pratiṣṭhāpya preṣayati sukhāvatīm //

Gkv 58

bodhicaryeṣiṇo bodhisattvarupeṇa bodhayan /
bodhicaryāvrate sthāpya cārayati jagatddhite //

tathopāsakarupeṇa prabodhayanūpāsakan //

bodhimārge pratiṣṭhāpya cārayati susaṃvaram //

tathā ca śivarupeṇa śaivān sarvān prabodhayan /
bodhimārge niyujyāsau cārayati jagaddhite //

evaṃ sa vaiṣṇavān sarvān viṣṇurupeṇa bodhyan /
bodhimārge niyujyāpi cārayati jagaddhite //

tathā ca brāhmaṇān sarvān brahmarupeṇa bodhayan /
bodhimārge pratiṣṭhāpya cārayanti jagaddhite //

tathaindrānindrarupeṇa sarvānapi prabodhayan /
bodhimārge pratiṣṭhāpya cārayati jagaddhite //

tathā sūryasya vaineyān sūryerupeṇa bodhayan /
bodhimārge pratiṣṭhāpya cārayati jagaddhite //

tathā ca candravaineyāṃścandrarupreṇa bodhayan /
bodhimārge pratiṣṭhāpya cārayati jagaddhite //

tathā ca vahnivaineyān vahnirupeṇa bodhayan /
bodhimārge pratiṣṭhāpya cārayati jagaddhite //

tathā ca yamavaineyān yamarupeṇa bodhayan /
evaṃ varuṇarupeṇa vaineyān varuṇasya ca //

tathā ca vāyuvaineyān vāyurupeṇa bodhayan /
vaineyān rākṣasasyāpi rakṣorupeṇa bodhayan //

yakṣarupeṇa yakṣasya vaineyān saṃprabodhayan /
nāgarupeṇa nāgasya vaineyān saṃprabodhayan //

tathā bhūteśarupeṇa vaineyān bhūtaparerapi /
tathā gaṇeśarupeṇa vaineyān gaṇapasya ca //

tathā gandharvarupeṇa gāndharvadharmacāriṇaḥ /
tathā kinnararupeṇa vaineyān kinnarasya ca //

Gkv 59

vidyādharasya rupeṇa vaidyādharān prabodhayan /
tathā bhairavavaineyān rupeṇa bhairavasya ca //

tathā kumāravaineyān skandarupeṇa bodhayan //

mahākālasya rupeṇa vaineyāṃstasya bodhayan /
mahākālasya rupeṇa vaineyāṃstasya bodhayan //

mātṛkāṇāṃ ca rupeṇa vaineyān saṃprabodhayan /
bodhimārge pratiṣṭhāpya cārayati jagaddhite //

evaṃ yasya yasya vaineyān sattvān yantena bodhayan /
tasya tasyaiva rupeṇa yogayati jagaddhite //

evaṃ sa ṛṣivaineyānṛṣirupeṇa bodhayan /
yogirupeṇa vaineyān yoginaścāpi bodhayan //

tathā ca yativaineyān yatirupeṇa bodhayan /
tathā tapasvavaineyāṃstapasvirupeṇa bodhayan //

tathā tairthikarupeṇa tīrthikāṃścāpi bodhayan /
tathā ca rājavaineyān rājarupeṇa bodhayan //

vaiśyarupeṇa vaineyān vaiśyasyāpi prabodhayan /
śūdrarupeṇa śūdrasya vaineyāṃśca prabodhayan //

gṛhapateścāpi vaineyāṃstadrūpeṇa prabodhayan /
tathā ca maṃtrīvaineyān maṃtrīrupeṇa bodhayan //

tathā cāmātyarupeṇa tadvaineyān prabodhayan /
tathā ca yodhṛvaineyān yodhṛrupeṇa kāṃścana //

evaṃ ca bhṛtyarupeṇa dāsarupeṇa kāṃścana /
kāṃscicca sārthabhṛdrūpeṇa śinpirupeṇa kāṃścana //

tathā ca vaidyarupeṇa vaṇigrūpeṇa kāṃścana /
kāṃścicca pitṛrupeṇa mātṛrupeṇa kāṃścana //

tathā ca bhrātṛrupeṇa bhāryārupeṇa kāṃścana /
rupeṇāpi bhaginyāśca putrarupeṇa kāṃścana //

kaścidduhitṛrupeṇa pautrarupeṇa kāṃścana /
evaṃ pitāmahādīnāṃ jñātīnāṃ suhṛdāmapi //

Gkv 60

baṃdhumitrasahāyānāṃ rupeṇa paribodhayan /
kāṃścicca śatrurupeṇa saṃtrāsayan prayatnataḥ //

kāṃściccaṇḍālarupeṇa caurarupeṇa kāṃścana /
saddharme prerayitvaiva cararayati jagaddhite //

evaṃ siṃhādijantūnāṃ rupeṇa trāsayannapi /
paśūnāṃ pakṣiṇāṃ cāapi kṛmikīṭādiprāṇinām //

rupeṇa trāsayitvāpi bodhayitvā ca yatnataḥ /
bodhimārge pratiṣṭhāpya cārayati jagacchubhe //

evamasau mahāsattvo lokanātho jagatprabhuḥ /
nānārupeṇa sarveṣāṃ sattvānāṃ bodhayan manaḥ //

trāsayannapi saddharme prerayasi prayatnataḥ //

evaṃ sa trijagannātho bodhisattvo jinātmajaḥ /
sarvān sattvān samuddhṛtya preṣayati sukhāvatīm //

evaṃ kṛtvā sa lokeśaḥ sarvalokādhipeśvaraḥ /
ṣaḍgatibhavacārīṇāṃ duṣṭānāmapi mūḍhānām //

saddharmasadguṇaśrīmanmāhaiśvaryasamṛddhimān //

nāsti tena samaḥ kaścitpuṇyaśrīguṇavānapi /
dayālurbhadrasaṃcārī traidhātubhuvaneṣvapi //

evaṃ tasya mahatpuṇyaṃ matvā saṃbodhivāṃchinaḥ /
śraddhayā śaraṇaṃ gatvā smṛtvā dhyātvā bhajaṃti te //

ye tasya śaraṇaṃ gatvā smṛtvā dhyātvā bhajaṃti te /
sarve hi vimalātmāno bhadrāśayāḥ śubheṃdriyāḥ //

bodhisatvā mahāsatvāḥ pracaraṃtaḥ sadā śubhe /
trividhāṃ bodhimāsādhya nirvṛtiṃ padamāpnuyuḥ //

ityādiṣṭaṃ munīṃdreṇa ratnapāṇirniśamya saḥ /
atyadbhutasamakrāntahadayaścaivamabravīt //

paramādbhutaprāpto 'haṃ bhagavan yadīdṛśaṃ kvacit /
dharmaśrīguṇamāhātmyaṃ dṛṣṭaṃ na śrūyate 'pi na //

Gkv 61

īdṛśaṃ puṇyasaṃbhāraṃ jinānāmapi na kvacit /
dṛśyate śrūyate nāpi kadācana mayā khalu //

evaṃ tenoditaṃ śrutvā bhagavān sa śikhī jinaḥ /
ratnapāṇiṃ mahāsattvaṃ tamālokyaivamādiśat //

sarvākārasubhadrāṃśo viśvarupo maṇiryathā /
cintāmaṇirmahāratna iva sarvahitārthabhṛt //

kāmadhenuryathākāmaṃ bhogyaṃ saṃpattisaṃbharaḥ /
kalpavṛkṣo yathā bhadraśrīsamṛddhipradāyakaḥ //

bhagraghaṭo yathā sarvasattvavāṃchitapūrakaḥ /
lokeśvaraḥ sa sarveṣāṃ vāṃchitārthābhipūrakaḥ //

bodhisattvo jagadbhartā viśvanātho jagatprabhuḥ /
sarvadharmādhipaśśāstā sarvalokādhipeśśvaraḥ //

kiṃ vakṣyate 'sya māhātmyaṃ bodhiśrīguṇasaṃbhṛtaḥ /
śakyate na samākhyātuṃ sarvairapi munīśvaraiḥ //

tadyathāsau mahāsattvo durdāntānapi bodhayan /
bodhimārge pratiṣṭhāpya cārayati jagaddhite //

vajrakukṣiguhā khyātā jambūdvipe 'tra vidyate /
tatrānekasahastrāni vasanti sma suradviṣām //

tatra gatvā surāṇāṃ sa śāstṛrupeṇa saṃsaran /
saddharmaṃ samupādeṣṭuṃ paśyaṃstān samupācarat //

taṃ dṛṣṭvā samupāyātamācāryaṃ te 'surā mudā /
sarve te sahasopetya praṇatvaivaṃ babhāṣire //

svāgataṃ te samayāsi praṇatvaivaṃ babhāṣire //

svāgataṃ te samāyasi kaścit sarvatra kauśalam /
kṛpayā naḥ samālokya dharmamādeṣṭumarhasi //

bhavatā yadyathādiṣṭaṃ tattathā vayamādarāt /
śrutvā dhṛtvā cariṣyāmaḥ saṃsārasukhasādhane //

iti saṃprārthante sarve dānavāstaṃ guruṃ mudā /
sabhāsane pratiṣṭhāpya dharmaṃ śrotumupāśrayan //

Gkv 62

tān sarvān samupāsīnān dṛṣṭvā sa sugatātmajaḥ /
daityānāṃ dharmamārabhya saddharmaṃ samupādiśat //

bhavantaḥ śrūyatvā dharmeṃ saṃsārasukhasādhanam /
vakṣyate 'tra mayā yuṣmatsaṃsāraguḥkhamuktaye //

maitracitā bhavanto 'tra śāntacitā jitendriyāḥ /
dayācittāśca sattveṣu bhavadhyaṃ samācāriṇaḥ //

tataḥ satyasamācārāḥ pariśuddhāśayā mudā /
triratnaśaraṇaṃ gatvā caradhvaṃ poṣadhaṃ vratam //

dhṛtvā tadavratarājākhyaṃ saṃsārabhadrakāriṇaḥ /
śṛṇudhvaṃ cāpi kāraṇḍavyūhasūtrasubhāṣite //

ye śrutvedaṃ mahāyānasūtrarājaṃ subhāṣitam /
triratnaśaraṇaṃ gatvā caranti poṣadhaṃ vratam //

teṣāṃ sarvāṇi pāpāni paṃcānantaryakānyapi /
niḥśeṣaṃ parinaṣṭāni bhaviṣyanti sadā bhave //

ye ca śrutvānudanti śraddadhāsyanti cādarāt /
gṛhiṣyanti likhiṣyanti svādhyāsyanti pramoditāḥ //

ye ca likhāpayiṣyanti vācayiṣyanti sarvadā /
sadānucintayiṣyanti bhāvayiṣyanti cādarāta //

parebhyo vistareṇārthamupadeṣyanti sādarāt /
satkāraiḥ śraddhayā nityaṃ pūjayiṣyanti sarvadā //

te eva sukhitā dhanyāḥ saṃsārasukhabhāginaḥ /
na te durgatiduḥkhāni bhojyante 'pi kadācana //

sadāsadgatisaṃjātāḥ saṃsārasukhabhoginaḥ /
sadguṇaśrīmahatsapadṛddhimanto maharddhikāḥ //

bodhicaryāvrataṃ dhṛtvā svaparātmahitodyatāḥ /
kṛtvā sarvatra bhadrāṇi cariṣyanti sadā bhave //

prānte jātismarāste ca bodhipraṇihitāśayāḥ /
triratnaśaraṇaṃ gatvā sameṣyanti sunirvṛtim //

Gkv 63

yadā kāle samāyāte teṣāṃ nirvṛtivāṃchinām /
dvādaśā sugatāḥ prekṣya samupāgamya sammukham //

upasthitāḥ samālokya spṛṣṭvā puṇyasudhākaraiḥ /
saṃpaśyantaḥ samāśvāsya mānayantyevamādarāt //

mā bhaiṣīḥ kulaputrātra tiṣṭhālaṃ vyasudhīratām /
yanmahāyānakāraṇyūhasūtraṃ tvayā śrutam //

tatte nāsti bhayaṃ kiṃcidadurgateśca kadācana /
gamanāya sukhāvatyāṃ mārgeste pariśodhitaḥ //

yuṣmadarthe sukhāvatyāṃ divyālaṃkārabhūṣaṇam /
divyāmṛtasubhogyaṃ ca saṃsthāpitamahattamam //

ityāśvāsya munīndrāstān tyaktadehān sukhāvatim /
nītvāmitābhanāthasya sthāpayeyuḥ sabhāsane //

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ mudā /
bodhicaryāvrataṃ dhṛtvā pracareyuḥ sadāpi te //

krameṇa bodhisaṃbhāraṃ pūrayitvā jagaddhite /
trividhāṃ bodhimāsādya samāpsyanti sunirvṛtim //

iatyevaṃ sugataiḥ sarvaiḥ samākhyātaṃ mayā śrutam /
tathā samuditaṃ śrūtvā yūyaṃ sarve 'numodata //

yadyevaṃ nirvṛtiṃ gantuṃ sarve yūyaṃ samicchatha /
triratnaśaraṇaṃ gatvā carata poṣadhavratam //

mahāyānasūtrarājaṃ kāraṇḍavyūhamuttamam /
śrutvā sadā samādhāya carate bodhisaṃvaram //

etatpuṇyānubhāvena sadāa bhuktvā mahāsukham /
niḥkleśā vimalātmānaḥ pariśuddhatrimaṇḍalāḥ //

bodhicaryāvrataṃ dhṛtvā saṃcaranto jagaddhite /
bodhisattvā mahāsatvāḥ sarvasaṃsārapālakāḥ //

tataḥ prānte sukhāvatyāṃ gatvā bhuktvā mahatsukham /
saddharmamitābhasya śrutvā śubhe cariṣyatha //

Gkv 64

tatrāpi bodhisaṃbhāraṃ pūrayitvā yathākramam /
trividhāṃ bodhimāsādhya saṃprāpsyatha sunirvṛtim //

etanmayā samākhyātaṃ yadi nirvṛtimicchatha /
śrutvā yathā mayoddiṣṭaṃ tathā carata sarvadā //

iti tena samādiṣṭaṃ śrutvā sarve 'pi te 'surāḥ /
tathetyabhyanumoditvā tathā caritumīcchire //

tataste dānavāḥ sarve nirvṛtisukhavāṃchinaḥ /
tamācāryaṃ punarnatvā prārthayannevamādarāt //

śāstarbhavatsamādiṣṭaṃ śrutvā vayaṃ prabodhitāḥ /
tathā caritumicchāmastatsamādeṣṭumarhati //

iti taiḥ prārthitaṃ śrutvā sa lokeśo 'surātmadhṛt /
sarvāṃstānasurān paśyan samāmantryaivamādiśat //

bho bhavanto 'surāḥ sarve śṛṇuta tanmayoditam /
śruvānumodanāṃ kṛtvā carataitad vrataṃ sadā //

ādau sarve mahāyānasūtrarājaṃ varottamam /
kāraṇḍavyūhamākarṇya prānumodya prabodhitāḥ //

prātastīrthajale snātvā śuddhaśīlā jinendriyāḥ /
triratnaśaraṇaṃ gatvā dhyānatvā lokeśvaraṃ prabhum //

yathāvidhi samabhyarcya japastotrābhivandanaiḥ /
saṃtosya prārthanāṃ kuryuḥ saṃbodhivratasādhanām //

evaṃ vrataṃ samāpyaiva paṃcāmṛtairnirāmiṣaiḥ /
bhojanaistṛtīye yāme kuryustatpālanaṃ mudā //

evaṃ nitvaṃ yathāśakti māse māse 'pi sarvadā /
aṣṭamyāṃ paṃcadaśyāṃ ca vrataṃ kuryuryathāvidhi //

carataitadavrataṃ nityaṃ māse māse 'pi sarvadā /
athaikavāramapyevaṃ varṣe caratkārtike //

kārtike yaykṛtaṃ karma tatfalaṃ bahusattamam /
aprmeyamasaṃkhyeyaṃ na kṣaṇuyāta kadācana //

Gkv 65

iti matvā samādhāya carataitadvrataṃ sadā /
evaṃ sa samupādiśya tadvidhiṃ samupādiśat //

tadācāryasamādiṣṭaṃ dhṛtvā sarve 'pi te 'surāḥ /
yathāvidhi samādhāya precirustadavrataṃ sadā //

tataste dānavāḥ sarve caturbrahmavihāriṇaḥ /
bodhisattvā mahāsattvā babhūvurbhadracāriṇaḥ //

evamasau mahābhijño durdāntānapi dānavān /
bodhayitvā prayatnena bodhimārge prayojayet //

evaṃ tasya jagacchāstuḥ puṇyaskandhaṃ mahadbahu /
aprameyamasaṃkhyeyaṃ ityākhyātaṃ munīśvaraiḥ //

evaṃ sa trijagannātho lokeśvaro jinātmajaḥ /
svayaṃ paśyan jagatsarvaṃ pālayati sadā bhave //

pāpiṣṭānapi durdāntānapi yatnaiḥ prabodhayan /
bodhimārge niyujyaivaṃ preṣayati sunirvṛtim //

tenāsau trijagacchāstā sarvalokādhipeśvaraḥ /
bhajanīyaḥ sadā bhaktyā saṃbodhijñānavāṃchibhiḥ //

tasya nāma samuccārya smṛtvā dhyātvā bhajanti ye /
te nūnaṃ bodhimāsādhya nirvṛtiṃ samavāpnuyuḥ //

ityādiṣṭaṃ munīndreṇa ratnapāṇirniśamya saḥ /
prabodhitaḥ prasannātmā prābhyanandat sa pārṣadaḥ //

ityevaṃ śikhinādiṣṭaṃ saṃbuddhena mayā śrutam /
lokeśvarasya māhātmyaṃ puṇyaskandhaṃ mahattaram //

iti tasya jagadbhartuḥ puṇyaskandhaṃ mahattaram /
smṛtvā nāma samuccārya dhyātvāpi bhajatāṃ sadā //

tasya nāma samucccārya smṛtvā dhyātvā bhajanti ye /
te sarve vimalātmānaḥ saṃyāsyanti sukhāvatīm //

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ sadā /
bodhicaryāvrataṃ dhṛtvā saṃcaranto jagaddhite //

bodhisattvā mahābhijñāḥ pariśuddhatrimaṇḍalāḥ /
trividhāṃ bodhimāsādhya nirvṛtipadamāpnuyuḥ //

ityādiṣṭaṃ munīndreṇa śrīghanena sa pārṣadaḥ /
śrutvā sarvanīvaraṇaviṣkambhī prābhyanandata //

// iti śrīsarvākārasarvaprabodhanasaddharmasaṃcāraṇaṃ prakaraṇam //

6. durdānta dānava prabodhana bodhicaryāvatāraṇa prakaraṇam

atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ /
bhagavantaṃ munīndraṃ taṃ punarnatvaivamabravīt //

durklabhaṃ bhagavanstasya lokeśvarasya darśanam /
saddharmaśravaṇaṃ cāpi sadā traidhātukeṣvapī //

kadāsau trijagannātho lokeśvara ihāvrajet /
draṣṭumicchāmyahaṃ śāstastaṃ sarvādhipatiṃ prabhum //

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ /
viṣkambhinaṃ mahāsattvaṃ tamālokyaivamādiśat //

bhūyastasya jagadbhartuḥ lokeśsya mahātmanaḥ /
saddharmaguṇamāhātmyaṃ vakṣye tacchraṇutādarāt //

asmin dvīpe 'sti kāṃcanyamayī bhūmirmanoramā /
tatrānekasahasrāṇi vasanti smāmaradviṣām //

tatrāsau trijagannātho lokeśvaro vilokayan /
durdantān danujān duṣṭān samuddhartumupācarat //

dadarśa tān mahāduṣṭān daśākuśale saṃcaratān /
madamānātirdarpāndhān kleśāgnitāpitāśayān //

saṃpaśyan karuṇātmā sa maitrīkāruṇyacoditaḥ /
puṇyaraśmiṃ samutsṛjya prabhāsayannupācarat //

tadraśmiparisaṃspṛṣṭāḥ sarve te sukhatānvitāḥ /
atyadbhutasamāghrātacittā evaṃ vyacintayan //

aho kuta iyaṃ kāntiḥ prāyāteha prasāritā /
yayā spṛṣṭā vayaṃ sarve mahatsaukhyasamanvitāḥ //

Gkv 67

iti cintayatāṃ teṣāṃ sa lokeśśo jinātmajaḥ /
pura ācāryarupeṇa saṃpaśyan samupācaran //

tamevaṃ samupāyātaṃ dṛṣṭvā sarve 'pi te 'surāḥ /
suprasannāḥ samāgamya praṇatvaivaṃ babhāṣire //

svāgataṃ te śivaṃ kaścidvijayasvātra sadguro /
praviśehāsane śāstaryatkāryaṃ tatsamādiśa //

iti taiḥ prārthitaṃ śrutvā samāśritya sa āsane /
sarvāṃstān samupāsīnān samālokyaivamabravīt //

kasyeyaṃ kāntirāyātā yatpṛṣṭe no mahatsukham /
manyadhvaṃ kiṃ bhavadbhistadbhutamiha jāyate //

iti tenoditaṃ śrutvā sarve te dānavā api /
śāstāraṃ taṃ samālokya pratyūcurevamādarāt //

na jānīmo vayaṃ śāstaḥ kasyeyaṃ kāntirāgatā /
tadbhavānnaḥ samādiśya prabodhayitumarhati //

iti taiḥ prārthitaṃ śrutvā sa ācāryo vilokya tān /
sarvāṃstadadbhutaṃ praṣṭukāmānevamabhāṣata //

śṛṇvantu tadahaṃ vakṣye yadiyaṃ kāntirāgatā /
śrutvā mayā yathākhyātaṃ tathā caritumarhatha //

iti tena samādiṣṭaṃ śrutvā sarve 'pi te 'surāḥ /
suprasannāśayā natvā taṃ gurumevamabruvan //

śāstarbhavān yadamākamācāryo dharmadeśakaḥ /
tadetadadbhutaṃ jātaṃ samupādeṣṭumarhati //

iti taiḥ prārthyamānaḥ sa ācāryastān prasāditān /
sarvān vismayasaṃpannān samālokyaivamādiśat //

śṛṇudhvamādadyūyaṃ sarvaṃ tatra mamoditam /
tadevamadbhutaṃ jātaṃ bodhayituṃ pravakṣyate //

tadyathā yo jagannāthaḥ sarvatraidhātukādhipaḥ /
jagacchāstā jagadbhartā bodhisattvo jinātmajaḥ //

Gkv 68

mahāsattvo mahābhijña āryāvalokiteśvaraḥ /
maitrīkṣamāprasannātmā karuṇāmaya īśvaraḥ //

sa trailokeśvaraḥ śrīmān saddharmapuṇyabhāskaraḥ /
sarvān sattvān samuddhartuṃ carate tribhaveṣvapi //

sarvatra sa samālokya sarvān sattvān prabodhayan /
bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm //

sa evaṃ sarvalokeṣu sarveṣu nārakeṣvapi /
nimagnān pāpino duṣṭānapi sattvān vilokayan //

puṇyasudhākaraiḥ spṛṣṭvā samuddhṛtya prabodhayan //

bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm //

dine dine sa ālokya samuddhṛya prabodhayan /
apremeyānasaṃkhyeyān sattvān preṣayati sadgatau //

evaṃ kṛtvā sa lokeśoo mahatpuṇyaiḥ samanvitaḥ /
sarvadharmādhipaḥ śāstā dharmarājo jagatprabhuḥ //

bodhisattvo mahāsatvaḥ sarvasattvahitārthabhṛt /
sarvavidyādhipo dhīraḥ saṃbodhijñānabhāskaraḥ //

ihāpi sa samāgatya sarvān sattvān prabodhayan /
bodhimārge pratiṣṭhāpya saṃpreṣayet sukhāvatīm //

ityevaṃ sa ihāgantuṃ puṇyaraśmi samutsṛjan /
prabhāsayan jagallokaṃ saṃcaratve jinālayān //

tasya puṇyaprabhākāntirihāpīyaṃ prasāritā /
tayā yūyaṃ parispṛṣṭā mahatsukhasamanvitāḥ //

tattasya śaraṇaṃ kṛtvā dhyātvā smṛvāpi sarvadā /
nāmāpi ca samuccārya natvā bhajitumarhatha //

ye tasya śaraṇaṃ kṛtvā dhyātvā smṛtvā samādarāt /
śraddhayā nāma proccārya stutvā natvā bhajantyapi //

sarve 'pi te na jāyante durgatīṣu kadācana /
sadā sadgatisaṃjātāścaranti sarvadā śubhe //

Gkv 69

viratamārasaṃcārāḥ saddharmaguṇalālasāḥ /
sarvasattvahitādhānasaṃbodhivratakāminaḥ //

triratnabhajanotsāhāścaturbrahmavihāriṇaḥ /
bhadraśrīguṇasaṃpattisamuddhāḥ sadguṇāratāḥ //

yāvajjīvaṃ sukhaṃ bhuktvā svaparātmahitodyatāḥ /
bodhicaryāvrataṃ dhṛtvā saṃcareran jagacchubhe //

tato 'ntaḥsamaye teṣāṃ lokeśvaraḥ sa saṃmukham //

upāgatya samāśvāsaṃ dadyādevaṃ vadatpuraḥ //

mā bhaiṣīḥ kulaputrātra kiṃcinnā te bhayaṃ kvacit //

triratnabhajanaṃ kṛtvā saddharmaṃ yat tvayārjitam /
na tvaṃ yāyāḥ punaḥ kvāpi durgatiṣu kadācana /
sadā sadgutisaṃjātāḥ saddharmaśrīsukhānvitaḥ /
triratnabhajanaṃ kṛtvā saṃcarethāḥ susaṃvare //

tathā yāvadbhuvaṃ loke bodhicaryāvrataṃ caran /
kṛtvā sattvahitaṃ saukhyaṃ bhuktvā prānte vrajeddivi //

tatrāpi tvaṃ mahāsaukhyaṃ bhuktvā caretsadā śubhe //

evaṃ matvā samādhāya smṛtvā ratnatrayaṃ sadā /
tiṣṭhāmo 'tra viṣīda tvaṃ mṛto 'pi satsukhaṃ labheḥ //

sarveṣāmapi jantūnāṃ sasāre maraṇaṃ dhruvam /
tvaṃ sukhenaiva muktvemaṃ kāyaṃ divyamavāpsyasi //

yāvajjīvaṃ yathākāmaṃ bhuktvā svarge 'maraiḥ saha /
tataścāpi sukhenaiva yāyādante sukhāvatīm //

tatra gatvāmitābhasya triśāstuḥ samupāśritaḥ /
sadā dharmāmṛtaṃ pītvā saṃcarethāḥ susaṃvare //

tatraivaṃ suciraṃ bhuktvā saddharmaśrīsukhotsavam /
prānte bodhiṃ samāsādya samāpnuyāḥ sunirvṛtim //

ityante samaye teṣāṃ lokanāthaḥ sa saṃmukham /
samāgatya samāśvāsaṃ datvābhayaṃ samarpayet //

Gkv 70

iti satyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ /
śrutaṃ mayā tathākhyātaṃ śruvānumodya caryatām //

evaṃ matvāsya trailokanāthasya śaraṇaṃ gatāḥ /
smṛtvā nāma samuccārya dhyātvā bhajata sarvadā //

tathā vaḥ sarvadā bhadraṃ nirutpātaṃ bhaved dhruvam /
yāvajjīvaṃ sukhaṃ bhuktvā yāyāntānte surālayam //

tatrāpi suciraṃ bhuktvā divyakāmaṃ sukhotsavam /
tato 'ntasamaye cyutvā saṃyāsyatha sukhāvatīm //

tatra gatvāmitābhasya sarvadā samupasthitāḥ /
pītvā dharmāmṛtaṃ puṇyaṃ mahotsāhaiścariṣyatha //

tatrāpi suciraṃ bhuktvā saddharmaśrīmahotsavam /
prānte saṃbodhimāsādya samavāpsyatha nirvṛtim /
iti tena samādiṣṭaṃ śrutvā sarvai 'pi te 'surāḥ /
tatheti prativijñāpya prabodhitāścaivamabruvan //

śāstastathā kariṣyāmaḥ yathādiṣṭaṃ tvayādhunā /
adyārabhya sadā tasya nāthasya śaraṇaṃ gatāḥ //

smṛtvā dhyātvā samuccārya nāmāpi prabhajāmahe /
tadasmākaṃ hitārthena bhavāṃstasya jagatprabhoḥ //

vratasyāpi vidhānaṃ ca samupādeṣṭumarhati /
iti taiḥ prārthitaṃ śrutvā sa ācāryo 'prabodhitān /
sarvāṃstān dānavān dṛṣṭvā punarevamupādiśat /
śṛṇudhvamasya vakṣyāmi vratavidhiṃ samāsataḥ //

ādau tīrthe jale snātvā śuddhaśīlā jinendriyāḥ / brahmavihāriṇo bhūtvā caritvā poṣadhaṃ vratam / triratnaśaraṇaṃ gatvā dhyātvā taṃ sugatātmajam /

lokeśvaraṃ samāvāhya samabhyarcya yathāvidhi /
jagastotrādibhiḥ stutvā kṛtvā cāpi pradakṣiṇām /
jagastotrādibhiḥ stutvā kṛtvā cāpi pradakṣiṇām /
aṣṭāṃgai praṇatiṃ kṛvā smṛtvā cāpi samādarāt //

Gkv 71

nāmāni ca samuccārya dṛṣṭvā śrutvāpi tadguṇān /
praśaṃsāmapi bhāṣitvā prakāśitvā ca sarvataḥ //

satkṛtya śraddhayā sarvairupakaṇavastubhiḥ /
yathāśakti samabhyarcya vanditvā bhajatābhavam /
evaṃ nityaṃ samādhāya catussaṃdhyaṃ dine dine /
yathāśakti bhajadhvaṃ taṃ dhyātvā smṛtvāpi bhāvataḥ //

pratyahamekavāraṃ vā māse māse 'pi vā site /
aṣṭamyāṃ pūrṇamāsyāṃ vā bhajadhvaṃ sarvadā tathā //

evaṃ vidhāya sarve 'pi yūyametad guṇānvitāḥ /
yathoktaṃ tatfalaṃ prāpya nūnaṃ yāsyatha nirvṛtim //

iti tena samādiṣṭaṃ śrutvā sarve 'pi te 'surāḥ /
prabodhitāḥ pramodantastathā caritumicchire //

tataste dānavāssarve durdāntā madamāninaḥ /
apyetatpuṇyasatsaukhyaprakāmamuditāśayāḥ //

śuddhaśīlāḥ prasannāśca saddharmaguṇalālasāḥ /
viratopāyasaṃcārāścaturbrahmvihāriṇaḥ //

tena śāstrā yathādiṣṭaṃ tathādhāya samādarāt /
tasya trailokanāthasya prakṛtvā śaraṇaṃ mudā //

dhyātvā smṛtvā sadā nāma samuccārya yathāvidhi /
poṣadhaṃ ca vrataṃ dhṛtvā prācaranta samāhitāḥ //

yathāśakti samabhyarcya sarvopakaṇairapi /
kṛtvā pradakṣiṇānyeva kṛtvā ca praṇatiṃ muhuḥ /
aṣṭāṃgaiścāpi vanditvā prabhajantaḥ samācaran //

evaṃ te dānavāḥ sarve śāntacaryā jitendriyāḥ /
śuddhaśīlāḥ śubhācārāścatarbravihāriṇaḥ //

parasparaṃ hitaṃ kṛtvā saddharmaguṇabhāṣiṇaḥ /
bodhicaryāvratāraktā babhūvurbodhibhāginaḥ //

evaṃ tān dānavān sarvānācāryaḥ sa prabodhayan /
bodhimārge pratiṣṭhāpya samāmantrya tato 'carat //

Gkv 72

tataḥ so 'ntarhitaḥ khe sthaḥ prabhāsayan samantataḥ /
dhṛtvā lokeśvaro mūrtiṃ sarvāṃstān samadarśayat //

tamākāśe prabhāsantaṃ lokeśvaraṃ jinātmajam /
dṛṣṭvā te dānavāssarve babhūvurvismayānvitāḥ //

tatra te praṇatiṃ kṛtvā gatvā taṃ śaraṇaṃ mudā /
japastotrādibhiḥ stutvā vanditvā prāvadaṃstathā //

namaste bhagavannātha sadā te śaraṇaṃ sthitāḥ /
bodhicaryāvrataṃ dhṛtvā carāma tatprasīdatu //

yadasmadaparādhaṃ tat kṣantavyaṃ bhavatā sadā /
evamasmān samālokya saṃpālayitumarhati //

ityevaṃ te 'surāḥ sarve prārthayitvā samādarāt /
aṣṭāṃgairapi taṃ natvā paśyanta eva tasthire //

tataḥ sa trijagannātho datvā tebhyo jayāśiṣam /
tataścāntarhito 'yatra sattvānuddhartumācarat //

tataste dānavāḥ sarve bhūyo 'tidharmalālasāḥ /
triratnabhajanaṃ kṛtvā saṃpraceruḥ sadā śubhe //

evaṃ sa trijagannātho nānārupeṇa bodhayan /
durdāntānapi saddharme niyojayati yatnataḥ //

tenāsya trijagadbhartuḥ puṇyaskandhaṃ mahattaram /
aprameyamasaṃkhyeyamityākhyātaṃ munīśvaraiḥ //

ityasau trijagacchāstā sarvalokādhipeśvaraḥ /
sarvajñaiḥ sugataiḥ sarvaiḥ praśaṃsitaḥ sadādarāt //

iti tasya jagallokaiḥ puṇyamāhātmyasatkathām /
śrutvānumodanāṃ kṛtvā praśaṃsya te samantataḥ //

iti matvā sadā tasya lokeśasya jagatprabhoḥ /
śraddhayā śaraṇe sthitvā bhaktavyaṃ saḥ sukhārthibhiḥ //

ityevaṃ śikhinākhyātaṃ saṃbuddhena mayā śrutam /
tathātra vaḥ samākhyātaṃ śrutvānupratibudhyatām //

evaṃ matvāsya māhātmyaṃ saddharmaguṇavāṃchibhiḥ /
kartuvyāḥ sarvadā bhaktyā dhyātvā smṛtvāpi bhāvataḥ //

ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi bhāvataḥ /
nāmāpi ca samuccārya bhajanti sarvadā mudā /
te sarve vimalātmānaḥ saṃbuddhaśrīguṇākarāḥ //

bodhisattvā mahāsatvā bhaviṣyanti jinātmajāḥ /
iti śāstrā munīndreṇa samādiṣṭaṃ niśamya te //

viṣkambhipramukhāḥ sarve prābhyanandan prabodhitāḥ //

// iti durdāntadānavaprabodhana bodhicaryāvatāraṇaprakaraṇam //

7. adhomukha sattvoddhāraṇa prakaraṇam

athāsau bhagavāṃcchāstā śrīghanastrijagadguruḥ /
viṣkambhinaṃ mahāsattvaṃ saṃpaśyaṃścaivamabravīt //

bhūyo 'pi kulaputrāsya lokeśasya mahadguṇam /
śrutaṃ mayā tathā vakṣye tacchṛṇuta samādarāt //

tadyathābhut purā śāstā tathāgato munīśvaraḥ /
sarvajño 'rhanmahābhijño dharmarājo vināyakaḥ //

sarvadharmādhipo nāthaḥ sarvavidyādhipeśvaraḥ /
viśvabhūrnām saṃbuddho bhagavān sugato jinaḥ //

tadāhaṃ kulaputrāsaṃ kṣāntivādīti viśrutaḥ /
maharṣistāpaso dhīmān saṃyamī vijitendriyaḥ //

giriguhāṃ samāśritya saṃbodhidharmasādhakaḥ /
vyaharan sattvahitaṃ kṛtvā caturbrahmavihārikaḥ //

tadāpyasya jagacchāsturlokeśasya mahattaram /
guṇaprabhāvamākhyātaṃ viśvabhuvā śrutaṃ mayā //

Gkv 74

tadyathāsau jagacchāstā viśvarbhūbhagavān jinaḥ /
tadvanopāśrame ramye vijahāra sasāṃghikaḥ //

tadā sa bhagavāṃstatra sarvalokasabhāśritaḥ /
saddharmaṃ samupādiśya sattvān bodhau vyanodayan //

yadaikasamaye tatra bhagavān sa munīśvaraḥ /
āryadharmamupādeṣṭuṃ sabhāsane samāśrayat //

tadā tatra mahān raśmiravabhāsya samantataḥ /
sarvatra maṃgalaṃ kṛtvāhlādayantī samāsarat //

tadraśmisaṃparispṛṣṭāḥ sarvasattvāḥ sukhānvitāḥ /
tadadbhutaṃ samālokya vismayaṃ samupāyayuḥ //

tadā gaganagaṃjākhyo bodhisattvo mahāmatiḥ /
sarvāṃstān vismayāpannān lokān paśyan samutthitaḥ //

udvahannuttarāsaṃgaṃ sāṃjaliḥ purato 'grataḥ /
viśvabhuvaṃ munīndraṃ taṃ natvaivaṃ paryapṛcchata //

bhagavan puṇyaprabhākāntiḥ kasya heyaṃ samāgatā /
yayā spṛṣṭā ime lokā mahatsukhasamanvitāḥ //

vismitāstatsamālokya bhagavantaṃ munīśvaram /
taddhetuṃ śrotumicchantaḥ sarve tasthuḥ samāhitāḥ //

tedaṣāṃ hadayāntaḥsthaṃ mahadadbhutakautukam /
vinoditumimaṃ hetuṃ kasyeti tadupādiśa //

iti tenoditaṃ śrutvā viśvabhūḥ sa munīśvaraḥ /
vilokya taṃ mahāsattvaṃ gaganagaṃjamabravīt //

śṛṇu tvaṃ kulaputrātra yadidaṃ kāntirāgatā /
tadahaṃ saṃpravakṣyāmi śrutvedamanumodata //

yā kāṃcanamayīḥ bhūmirjambudvipe 'tra vidyate /
tasyāmadhomukhāḥ satvā nivasantyapramoyikāḥ //

tān sarvān pāpino duṣṭān paśyan sa sugatātmajaḥ /
lokeśvaraḥ samaddharttuṃ sukhāvatyā ihāgataḥ //

Gkv 75

teṣāṃ pāpaviśodhārthaṃ puṇyaraśmiṃ samutsṛjan /
bhāsayan sa jagallokāṃstatra yāti kṛpānidhiḥ //

tatprabhāparisaṃspṛṣṭāḥ sarve te satsukhānvitāḥ /
kimetaditi saṃvikṣya tiṣṭhanti vismitāśayāḥ //

tadā tatra sa lokeśa ṛṣirupeṇa bhāsayan /
sarvānadhomukhān sattvānupaiti tān vilokayan /
tamṛṣiṃ saṃprabhāsantaṃ samāyātaṃ vilokya te //

sarve 'pyadhomukhāḥ sattvāḥ samupāyānti saṃmukham /
tatra sarve 'pi te sattvāḥ praṇatvā taṃ muniṃ mudā //

śraddhāsane pratiṣṭhāpya prārthayantyevamādarāt /
maharṣe yadihāyāsi tadasmadbhāgyayogataḥ //

tadbhavān kṛpayāsmākaṃ daivamākhyātumarhati /
kiṃ karma pātakaṃ ghoramasmābhiḥ prakṛtaṃ purā //

yenāsmo 'dhomukhā sarve vayaṃ jātā ihedṛśāḥ //

iti taiḥ prārthitaṃ śrutvā sa maharṣirvilokya tān /
sarvānadhomukhān sattvān samādiśati bodhayan //

śṛṇuśvaṃ yatpurā karma yuṣmābhiḥ prakṛtaṃ yathā /
tatsamupadiśāmyatra śrutvā tatparibudhyatām //

yattrirantaṃ pratikṣipya maderṣyāmānagarvitāḥ /
adṛśyamiti bhāṣanto carannadhomukhāḥ purā //

tenaitaddaivayogena yūyaṃ sarve 'pyadhomukhāḥ /
duḥkhāni vividhānyatra bhuktvā vasatha sāmpratam //

tadatra śraddhayā yūyaṃ triratnaśaraṇaṃ gatāḥ /
dhyātvā smṛtvā samuccārya nāmāpi bhajatādarāt //

poṣadhaṃ ca vrataṃ dhṛtvā caturbrahmavihāriṇaḥ /
svaparātmahitaṃ kṛtvā saṃcaradhvaṃ sadā śubhe //

tataḥ saṃbodhicittena dhṛtvā bodhivrataṃ sadā /
triratnabhajanotsāhaiḥ saṃcaradhvaṃ jagaddhite //

Gkv 76

tato yūyaṃ vikalmaṣāḥ pariśuddhatrimaṇḍalāḥ /
niḥkleśā bodhimāsādya nirvṛtisukhamāpsyatha //

iti tena samādiṣṭaṃ śrutvā sarve 'pi te mudā /
tasya pādau punarnatvā puraḥsthitvaivamabruvan //

nātho 'si tvaṃ jagalloke saddharmasukhasaṃbharaḥ /
āśvāsaya tadasmākamandhānāṃ pāpacāriṇām //

tamo 'bhibhūtadṛṣṭīnāṃ praṇaṣṭapathacāriṇam /
anāthānāmamitrāṇāṃ dīnānāṃ mūḍhacetasām //

trāṇaśaraṇyaśūnyānāṃ mandānāṃ duḥkhabhāginām /
dharmadīpaṃ samujjvālya darśaya nirvṛteḥ pathaḥ //

datvā satsukhasampattirnnātho bhava śubhārthabhṛt /
datvā puṇyārjanopāyaṃ sanmitro bhava sanmatiḥ //

durgatitaraṇopāyaṃ pradatvā bhavasadgatiḥ /
sadgatigamanopāyaṃ datvā śāstvā gururbhava //

nirvārya pāpasaṃgebhyastrātā kleśāpaho bhava /
durvṛttikleśasaṃtāpaṃ hatvā bhavaśaraṇyakaḥ //

saddharmasādhanotsāhaṃ datvā bhava vināyakaḥ /
sadguṇasukhasaṃpattīrdatvā bhava suhatprabhuḥ //

saddharmaṃ samupādiśya cārayāsmān susaṃvare /
vimuktisādhanopāyaṃ datvā preṣaya nirvṛtim //

dhanyāste sukhitā yete satataṃ śaraṇe sthitvā /
smṛtvā nāma samuccārya dhyātvā bhajanti sarvadā //

īdṛgduḥkhaṃ na te kvāpi yāsyanti bhavacāraṇe /
yādṛgvayamidaṃ duḥkhamanubhāvāmahe sadā //

te sadbhāgyā mahāsattvā ye sadā te upasthitāḥ /
ādimadhyāntakalyāṇaṃ dharmaṃ śrutvā caranti vai //

vayamapi tathā sarve sadā te śaraṇe sthitāḥ /
dharmaṃ śrutvā sukalyāṇamicchāmaścarituṃ vratam //

Gkv 77

tatprasīda maharṣe tvamasmākaṃ sadgururbhava /
saddharmaṃ samupādiśya cārayāsmān susaṃvare //

iti taiḥ prārthitaṃ śrutvā sa maharṣiḥ prasāditān /
tān sarvāna samupāmantrya samālokyaivamādiśat //

śṛṇudhvaṃ sādaraṃ yūyaṃ sadā bhagraṃ yadīcchatha /
hitārthaṃ vaḥ pravakṣyāmi saddharmabodhisādhanam //

ityādiśya sa kāraṇḍavyūhasūtraṃ subhāṣitam /
uccārya śrāvayan bodhicaryāyāṃ yojayatyapi //

tataste pureṣāḥ sarve saddharmasādhanodyatāḥ /
triratnabhajanaṃ kṛtvā saṃcarante susaṃvare //

tataste vimalātmānaḥ pariśuddhatrimaṇḍalāḥ /
bodhicaryāvrataṃ dhṝtvā saṃcarante jagaddhite //

sarve 'pi te mahāsattvā bodhisattvā maharddhikāḥ /
paramasukhābhartāro bhavantyapyanivartinaḥ //

evaṃ sa trijagannātha ṛṣirupeṇa bodhayan /
sarvānstāna bodhicaryāyāṃ niyujya cārayatyapi //

evaṃ tān bodhimārge 'sau maharṣiḥ sarvānniyujya ca /
tato 'ntarhita ākāśe yāti vahnirivojjvalan //

tamākāśagataṃ dṛṣṭvā sarve te 'pyativismitāḥ /
praṇatvā cānuśaṃsataḥ saṃcarante samādarāt //

tasya lokeśvarasyeyaṃ puṇyakāntiḥ śubhā prabhoḥ /
avabhāsya jagallokamihāpi saṃprasāritā //

evaṃ sa trijagannātho lokeśvaro jinātmajaḥ /
sarvasattvahitaṃ kṛtvā pracaranti samantataḥ //

tena tasya mahatpuṇyaskandhaṃ bahusamuttamam /
aprameyamasaṃkhyeyaṃ ityādiṣṭaṃ munīśvaraiḥ //

evaṃ vijñāya sarve 'sya lokeśasya sadādarāt /
smṝtvā dhyātvā samuccārya nāmāpi bhaktumarhatha //

Gkv 78

ye tasya śaraṇaṃ gatvā smṛtvā dhyātvāpi sarvadā /
nāmāpi ca samuccārya bhajanti śraddhayā mudā //

durgatiṃ te na gacchanti saṃjātāssadgatau sadā /
dharmaśrīguṇasaṃpattirbhuktvā yānti sukhāvatīm //

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te /
sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ //

ityevaṃ lokanāthasya puṇyaprabhāvamuttamam /
viśvabhuvā munīndreṇa samādiṣṭaṃ mayā śrutam //

evaṃ sukṛtamāhātmyaṃ lokeśvarasya sadguroḥ /
vijñāya śaraṇaṃ gatvā bhajantu bodhivāṃchina //

ye tasya śaraṇaṃ gatvā bhajanti śraddhayā sadā /
saddharmaguṇasaukhyaṃ bhuktvā yāyuḥ sukhāvatīm //

tatra gatvāmitābhasya saddharmāmṛtamuttamam //

pītvā saṃbodhimāsādya prānte yāyuḥ sunirvṛtim //

ityādiṣṭaṃ munīndreṇa śrīghanena niśamya te /
sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ //

// ityadhomukhasattvoddharaprakaraṇam //

8. rūpamayī bhūmi catuṣpāda puruṣoddhāraṇa prakaraṇam

athāsau bhagavāṃśchāstā śākyamunirīśvaraḥ /
viṣkambhinaṃ tamālokya punarevaṃ tamādiśat //

śṛṇu ca kulaputrāsya lokeścarasya sadguroḥ /
saddharmaguṇamāhātmyaṃ śrutaṃ mayā tadcyate //

tadā gaganagaṃjo 'sau bhagavantaṃ munīśvaram /
viśvabhuvaṃ tamānamya punarevamapṛcchata //

bhagavan sa mahābhijño lokeśvaro jinātmajaḥ /
punaḥ sattvān samuddhartuṃ kutrānyatrābhigatchati //

Gkv 79

punastacchromicchāmi yadanyatra sa saṃsaran //

sattvān paśyan samuddhṛtya dharme yunakti tadādiśa //

iti tenoditaṃ śrutvā bhagavan sa munīśvaraḥ /
gaganagaṃjamālokya taṃ punarevamādiśat //

śṛṇuṣva kulaputrāsya lokeśasya jagatprabhoḥ /
vakṣye sadguṇamāhātmyaṃ śrotuṃ tvaṃ ca yadīcchasi //

tadyathāsau mahāsattvo lokeśvaro jinātmajaḥ /
tato rupamayīṃ bhūmīṃ gacchati saṃprabhāsayan //

tatra sattvān manuṣyān gāṃścatuṣpādān vilokya saḥ /
lokeśvaro divyarupaḥ samupāsṛtya tiṣṭhati //

taṃ divyarupamālokya sarve te vismayānvitāḥ /
purataḥ samupāśritya natvaivaṃ prārthayan mudā //

ahobhāgyaṃ tadasmākaṃ yadbhavāniha dṛśyate /
tadasmām kṛpayālokya samuddharttumihārhati //

iti taiḥ prārthyamāno 'sau lokeśvaraḥ kṛpātmakaḥ /
tān sarvān samupāmantrya samālokyaivamādiśat //

bhagavanto 'tra samādhāya śṛṇudhvaṃ yūyamādarāt /
vakṣyāmi yanmahatsiddhaṃ dharmanirvṛtisādhanam //

tadyathā yajjagacchreṣṭhaṃ triratnaṃ bhadrakārakam /
tatsmṛtvā śaraṇaṃ gatvā bhajadhvaṃ sarvadādarāt //

ye teṣāṃ śaraṇaṃ gatvā na te gachanti durgatim /
sadā sadgatisaṃjātāścaranti bodhisaṃvare //

etatpuṇyānubhāvena sarve te puruṣottamāḥ /
bodhisattvā mahāsattvāḥ saṃcarevaṃ jagaddhite //

tataste bodhisaṃbhāraṃ pūrayitvā yathākramam /
sarvasattvahitaṃ kṛtvā saṃyāsyanti sukhāvatīm //

tatra gatvāmitābhasya jitendrasya sabhāśritāḥ /
saddharmāmṛtamābhujya saṃrameyuryahotsavaiḥ //

Gkv 80

evaṃ te suciraṃ tatra bhuktvā saukhyaṃ śubhotsavam /
tato 'nte trividhāṃ bodhiṃ prāpya yāsyanti nirvṛtim //

evaṃ matvā triratnānāṃ śraddhayā śaraṇe sthitāḥ /
smṛtvā dhyātvā samuccāryya nāmāpi bhajatādarāt //

tadaitatpuṇyaliptāṃgāḥ śuddhāśayā jitendriyāḥ /
niḥkleśā vimalātmāno bodhisattvā bhaviṣyatha //

tataḥ sattvahitārthena bodhicaryāvratodyatāḥ /
sarvatra bhadratāṃ kṛtvā gamiṣyatha sukhāvatīm //

tatrāmitābhanāthasya pītvā dharmāmṝtaṃ sadā /
saddharmamaṃgalotsāhai ramiṣyatha susaṃvare //

evaṃ tatra ciraṃ bhuktvā saukhyaṃ bhadramahotsavam /
prānte saṃbodhimāsādya samāpsyatha sunirvṛtim //

evaṃ matvā sadā buddharatnasya śaraṇaṃ gatāḥ /
smṛtvā dhyātvā samuccārya nāmāpi bhagatadarāt //

dharmaratnasya māhātmyaṃ śrutvāpi śaraṇe sthitāḥ /
smṛtvā dhyātvā samuccārya nāmāpi bhajatādarāt //

evaṃ ca saṃgharatnānāṃ satkāraiḥ samupasthitāḥ /
smṛtvā dhyātvā samuccārya nāmāpi bhavatābhavam //

etatpuṇyaṃ mahatkhyātamasaṃkhyeyaṃ bahūttamam /
aprameyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ //

evaṃ matvā triratnānāṃ śaraṇe samupasthitāḥ /
smṛtvā dhyātvā samuccārya nāmāpi sevyatābhavam //

etatpuṇyānubhāvena yūyaṃ sarve vikalmaṣāḥ /
niḥkleśā nirmalātmānaḥ saṃyāsyatha sukhāvatīm //

tatra gatvāmitābhasya munīndrasyopasaṃśritā /
sadā dharmāmṛtaṃ pītvā ramiṣyatha śubhotsavaiḥ //

evaṃ tatra ciraṃ bhuktvā mahānandamayaṃ sukham /
prānte sambodhimāsādya saṃyāsyatha sunirvṛtim //

Gkv 81

iti tenoditaṃ śrutvā sarve te puruṣā mudā /
tatheti pratisaṃśrutva vadantyevaṃ ca moditāḥ //

mārṣa bhavati no 'ndhānāṃ sanmāargamupadarśakaḥ /
atrāṇānāmapi trāṇaṃ śaraṇyaṃ śaraṇārthinām //

anāthānāṃ pitā mātā nāthaśceṣṭaḥ suhṛtpatiḥ /
agatīnāṃ gatiścāpi mitraśca vyasanāpahṛt //

tamaḥpraṇaṣṭamārgāṇāṃ mahādīpo bhavānapi /
mūrkhānāṃ ca pramattānāṃ śāstā saddharmadeśkaḥ //

tadvayaṃ sarvadā sarve bhavatāṃ śaraṇe sthitāḥ /
ājñāṃ dhṛtvā śubhe dharme saṃcariṣyāmahe dhruvam //

sukhitāste māhābhāgā ye bhavaccharaṇe sthitāḥ /
triratnabhajanaṃ kṛtvā saṃcarante śubhe sadā //

na teṣāmidṛśaṃ duḥkhaṃ bhaviṣyati kadācana /
yādṛgidaṃ mahaṭkaṣṭamanubhāvamahe bhave //

tadbhavān kṛpayāsmākaṃ nirvṛtisukhasādhanam /
saddharmaṃ samupādiśya sadeha sthātumarhati //

iti taiḥ prārthitaṃ śrutvā bodhisattvaḥ sa sarvavit /
tān prabodhitān sarvān vadatyevaṃ vilokayan //

nāhaṃ sadātra tiṣṭheyaṃ kāryāṇi hi bahūni me /
tanmayātra yathākhyātaṃ dhṛtvā carata sarvadā //

ityuktvā sa mahābhijñasteṣāṃ saṃbodhisadhanam /
samādiśati kāraṇḍavyūhasūtraṃ subhāṣitam //

tatsarveṣāṃ mahāyānasūtrāṇāṃ pravarottamam /
śrutvā te pureṣāḥ sarve prābhinandanti bodhitāḥ //

tataste puruṣāḥ sarve dhṛtvā tatsūtramādarāt /
triratnabhajanaṃ kṛtvā saṃcarante śubhe mudā //

etatpuṇyānubhāvena sarve te vimalāśayāḥ /
bodhisattvā mahāsattvā bhavanti brahmacāriṇaḥ //

Gkv 82

bodhicaryāvrataṃ dhṛtvā pracaranto jagaddhite /
saddharmacaraṇe yuktā bhavantyapyanivartinaḥ //

evaṃ te puruṣāḥ sarve pariśuddhatrimaṇḍalāḥ /
svaparātmahitotsāhaiḥ saṃcarante mahāsukham //

evaṃ sa trijagannātho lokeśvaro jinātmajaḥ /
sarvāṃstān puruṣān dharme niyojayati bodhayan //

tato 'nyatra sa lokeśaḥ sattvānuddharttumutsukaḥ /
antarhito jvaladagnirivākāśena gacchati //

evaṃ kṛtvā mahatpuṇyaskandhaṃ tasya jagatprabhoḥ /
aprameyamasaṃkhyeyaṃ samākhyātaṃ munīśvaraiḥ //

iti matvā sadā tasya śaraṇe samupasthitāḥ /
smṛtā nāmāpi coccārya dhyātvāpi bhajatābhavam //

ye tasya śaraṇe sthitvā śraddhayā samupasthitāḥ /
smṛtvā dhyātvāpi nāmāpi samuccāarya bhajanti vai //

durgatiṃ te na gacchanti kadācana kvacidbhave /
sadā sadgatisaṃjātā bhavanti dharmacāriṇaḥ //

dharmaśrīguṇasatsaukhyaṃ bhuktvā yānti sukhāvatīm /
tatra gatvāmitābhasya śaraṇe samupāśritāḥ //

sadā dharmāmṛtaṃ pītvā svaparātmahitodyatāḥ /
mahānandasukhotsāhaissaṃramante yathāsukham //

tatraiva suciraṃ bhuktvā pracaranto jagaddhite /
prānte bodhiṃ samāsādya nirvṛtipadamāpnuyuḥ //

iti satyaṃ parijñāya yūyaṃ bodhiṃ yadīcchatha /
tallokeśaṃ mahābhijñaṃ bhajadhvaṃ sarvadā bhave //

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya saḥ /
gaganagaṃja autsukyaṃ prābhyanandat samārṣadaḥ //

ityevaṃ samupādiṣṭaṃ viśvabhuvā śrutaṃ mayā /
yūyamapi tathā tasya sarvadā bhajatādarāt //

yūyamapi tathā saukhyaṃ bhuktvā sadā śubhāratāḥ /
bodhiśrīguṇasaṃpannāḥ gamiṣyatha jinālayam //

ityādiṣṭaṃ munīndreṇa śrīghanena niśamya te /
sarvasāṃghikā lokāḥ prābhyanandan prabodhitāḥ //

// iti rupamayībhūmicatuṣpādaruṣoddhāraṇaprakaraṇam //

9. bali saṃbodhana bodhimārgāvatāraṇa prakaraṇam

atha sarvanīvaraṇaviṣkambhī so 'bhinanditaḥ /
bhūyastaṃ śrīghanaṃ natvā prārthayadevamādarāt //

bhagavachrotumicchāmi bhūyo 'pyasya jagatprabhoḥ /
saddharmaguṇamāhātmyaṃ tena śrutvā sa bhagavān punaḥ /
viṣkambhinaṃ mahāsattvaṃ tamālokyaivamādiśat //

tato 'sau trijagannātho lokeśvaro jinātmajaḥ /
sattvān paśyan samuddhartuṃ pātāle samupācarat //

tatra cāyomayī bhūmī rasatale surālayā /
tatrāpi sa mahābhijño bhāsayan samupācarat //

yatra rājā balirnāma sarvadaityādhipo 'pi yaḥ /
baddhaḥ sa vāmanaḥ sāntaḥpura jano 'dhitiṣṭhati //

durdāntaṃ taṃ mahāvīryaṃ trailokātibhayaṃkaram /
samuddhartuṃ samālokya tatrāviśat sa bhāsayan //

tatra sa raśmimutsṛjya sarvatra saṃprabhāsayan /
śanaiścaran samālokya baleḥ sada upācarat //

tatra taṃ samupāyātaṃ suvarṇabimbamivojjvalam /
durataḥ sa balirdṛṣṭvā nidhāyaivaṃ vyacintayat //

ko 'yamatra samāyāto divyakāntiḥ prabhasayan /
maheśvaro 'thavā sūryaścandro vāpi hutāśanaḥ //

Gkv 84

ko 'nya īdṛkprabhāśrīmān devo vā dānavo 'pi vā /
gandharvo kinnaro vāpi nāgo vā garuḍo 'pi vā //

īdṛgmaharddhikaḥ śrīmānnāsti traidhātukeṣvapi //

bodhisattvo 'thavārhan vā munīndro vā samāgataḥ //

ityevaṃ cintayan draṣṭuṃ sa vāmanāsuraiḥ saha /
sarvaparijanaiścāsau balistaṃ samupācarat //

paśyantaṃ sa balī rājā samīkṣyainaṃ jinātmajam /
lokeśvaraṃ mahāsattvaṃ vijñāya saṃpramoditaḥ //

sahasā samupāsṛtya kṛtāṃjalipuṭo mudā /
tasya pādāmbuje natvā saṃpaśyannevamabravīt //

adya me safalaṃ janma bhavatsaṃdarśanodbhove /
adhunā praṇidhānaṃ ca saṃsidhyate manoratham //

asya me śudhyate 'pyātmā mucyate sarvapāpataḥ /
mukto 'smi bandhanādadya prāptavān sugateḥ pathaḥ //

yadbhavān svayamālokya māmuddhartumihāgataḥ /
saṃdṛśyate maya hyadya tanme puṇyavipākataḥ //

bhavantaṃ ye 'pi paśyanti puṇyavanto narā hi te /
bhavanti śrīsukhāpannāḥ sarvakleśavivarjitāḥ /
te sattvāḥ sukhino loke pariśuddha vikalmaṣāḥ //

bhavacāraṇamuktā ye dṛśyante bhavato bhave /

bhavatāṃ darśanenaivaṃ mukto 'smi bhavabandhanāt /
kleśādayaḥ palāyante garuḍasyeva pannagāḥ /
bhavāneva jagannāthaḥ śāstā saddharmadeśakaḥ /
trātā bhartā śaraṇye 'pi nāstyanyo me suhṛdgatiḥ //

tadbhavān kṛpayālokya māmuddhṛtya bhavodadheḥ /
sanmārge saṃpratisthāpya saṃpālayitumarhati //

iti saṃprārthya daityendraḥ sa baliḥ sāṃjaliḥ punaḥ /
praṇatvā taṃ jagannāthaṃ sādarāt svapure 'nayat //

Gkv 85

tatra taṃ svapure nītvā mahotsavaiḥ pramodanaiḥ /
antaḥpure subhāsvarṇaratnapīṭhe nyaveśayat //

tatra taṃ saṃpratiṣṭhāpya rājā saṃmodito baliḥ /
sāntaḥpurajanaiḥ sārdhaṃ yathāvidhi samarcaryat //

mahadrāajarddhisatkāraiḥ satkṛtya prabhajan mudā /
pādābje praṇatiṃ kṛtvā prārthayadevamādarāt //

bhagavaṃstraidhātunātho 'si yadatra svayamāgataḥ /
tadasmān kṛtpayālokya sarvān saṃtrātumarhasi //

trātā na vidyate 'smākaṃ daśākulacāriṇām /
jarāmaraṇabhītānāṃ kleśāgnidahitātmanām //

bhavābdhaśramakhinnānāṃ nityamudvignacetasām /
anāthānāmabandhūnāṃ bhava mātā pitā suhṛt //

eṣāṃ bandhanabaddhānāṃ jātyandhānāṃ durātmanām /
mūḍhānāṃ ca śucittānāṃ bhava kleśāpaho gatiḥ //

nātho bhava jagannāthaḥ śāstā saddharmadeśakaḥ /
śaraṇyaṃ sadgururmitraṃ trātā bhartā hitārthabhṛt //

yathā bhavān jagallokaṃ nivārya pāpamārgataḥ /
dharmamārge pratiṣṭhāpya pālayati vilokayan //

tathāsmānapi pāpiṣṭhānnivārya pāpapaddhateḥ /
niyujya sahase paśyan pālayituṃ sadārhasi //

kṛpayāsmān durāsaktān samuddṛtya bhavodadheḥ /
saṃbodhisādhane dharme niyojayatu bodhayan //

iti saṃprārthitaṃ tena balinā bhadravāṃchinā /
śrutvā lokeśvaraścainaṃ baliṃ dṛṣṭvaivamādiśat //

sādhu śṛṇu samādhāya daityādhipa samādarāt /
hitārthaṃ te pravakṣyāmi yaddharmaṃ bodhisādhanam //

saṃsāre sarvadā bhadraṃ saukhyaṃ bhoktuṃ yadīcchasi /
triratnasmaraṇaṃ kṛtvā bhaja nityaṃ samāhitaḥ //

Gkv 86

triratnaśaraṇaṃ kṛtvā ye bhajanti sadā bhave /
durgatiparimuktāste gachanti sadgatiṃ sadā //

sadgatāveva saṃjātāḥ saddharmasādhanodyatāḥ /
puṇyaśrīguṇasatsaukhyaṃ bhuktvā yānti jinālayam //

triratnabhajanotpannaṃ puṇyafalaṃ mahadbahu /
aprameyasaṃkhyeyaṃ saṃbodhijñānasādhanam //

evaṃ vijñāya daityendra saṃbodhiṃ yadi vāṃchasi /
dharmadhātuṃ samabhyatcya bhaja nityaṃ samāhitaḥ //

dharmadhātuṃ samabhyarcya ye bhajanti sadādarāt /
vimuktapātakāḥ sarve gacchanti te jinālayam //

saddharmān ca sadā śrutvā satkṛtya śraddhayādarāt /
abhyarcya śaraṇaṃ kṛtvā bhaja nityaṃ samāhitaḥ //

saddharmaṃ ye sadā śrutvā satkṛtya śraddhayādarāt /
gatvā śaraṇamabhyarcya bhajanti saṃpramoditāḥ //

te sarve kleśanirmuktāḥ pariśuddhatrimaṇḍalāḥ /
bodhisattvā mahābhijñāḥ saṃyānti sugatālayam //

saṃgharatnāni ye 'bhyarcya śraddhayā śaraṇaṃ gatāḥ /
satkāraiḥ samupasthāya bhajanti sarvadā mudā //

te 'pi kleśavinirmuktāḥ śuddhāśayāḥ śubhodyatāḥ /
mahāsattvāḥ śubhotsāhaṃ bhuktvā yānti sukhāvatīm //

śraddhayā yo 'rhate piṇṣapātrāmekaṃ prayacchati /
tasya puṇyamasaṃkhyeyamaprameyaṃ jagurjināḥ //

sarveṣāmapi puṇyānāṃ śakyate mayā /
etatpuṇyapramānaṃ tu śakyate na jinairapī //

sarvatraidhātukotpannāḥ sattvāścetsugatātmajāḥ /
te 'pyetatpuṇyasaṃkhyānāṃ pramātuṃ naiva śaknuyuḥ //

prāgevāhamihaiko 'smin tatkathaṃ śaknuyāmidam /
puṇyaskandhaṃ samākhyātuṃ yanna śakyaṃ jinairapi //

Gkv 87

cūrṇīkṛtya mahīṃ sarvāṃ kṛtvā cānurajomayam /
tatsarvaṃ gaṇituṃ śakyaṃ sarvaibuddharmayāpi ca /
natu triratnasatkāre puṇyaskandhaṃ kadācana /
pramātuṃ śakyate sarvairmunīśvarairmayāpi ca //

sarveṣāmudadhīnāṃ ca nadīnāṃ ca jalānyapi /
bindusaṃkhyāpramāṇena gaṇituṃ śakyate mayā //

merupramāṇabhūrjeṣu saṃpūrṇamakṣaraṃ likhet /
tadakṣarāṇi sarvāṇi saṃkhyātuṃ śakyate mayā //

sarvesvapi samudreṣu sarvāsvapi nadīṣu ca /
yāvatyo vālukāstāsāṃ saṃkhyātuṃ śakyate mayā //

sarveṣāmapi jantūnāṃ caturdvipanivāsinām /
dehajāni ca lomāni saṃkhyātuṃ śakyate mayā //

sarveṣāmapi vṛkṣāṇāṃ caturdvīpamahīruhām /
śasyānāmapi patrāṇi saṃkhyātuṃ śakyate mayā //

pravarṣajjaladharāṇāṃ varṣaikasya nirantaram /
tadbinduparisaṃkhyābhiḥ pramātuṃ śakyate mayā //

natu triratnasatkārapiṇḍapātrādidānajam /
puṇyaskandhamasaṃkhyeyaṃ pramātum śakyate mayā //

yadi sarve 'pi sattvāśca daśabhūmipratiṣṭhitāḥ /
bodhisattvā mahāsatvā bhaveyurbrahmacāriṇaḥ //

yāvatteṣāṃ mahatpuṇyaṃ saṃbodhiġyānasādhanam /
tato 'pi hi mahatpuṇyaṃ triratnaṃ saṃprādānajam //

kimevaṃ bahunā proktā sarverapi munīśvaraiḥ /
yatsaṃkhyātuṃ pramātuṃ ca śakyate na kadācana //

tatkathamahameko 'tra saṃkhyātuṃ śaknuyāmapi //

apremeyamasaṃkhyeyamityevaṃ paribudhyatām //

etadeva mahatpuṇyaṃ na kṣiṇoti kadācana /
sarvasattvahitādhānasaddharmaguṇasādhanam //

Gkv 88

bhadraśrīsukhasaṃpattisaṃsthitisaṃpradāyakam /
sarvakleśāgnisaṃtāpaharaṃ saṃbodhisādhanam //

evaṃ mahatfalaṃ matvā triratnaṃ sarvadā smaran /
dhyātvā stutvā praṇatvāpi bhaja nityaṃ samāhitaḥ //

ye triratnaṃ sadā nityaṃ śraddhayā samupāśritāḥ /
smṛtvā dhyātvāpi tuṣṭāśca praṇatvāpi bhajantyadi //

sarve te vimālātmānaḥ pariśuddhendriyāśayāḥ /
niḥkleśāḥ sadguṇādhārāścaturbrahmavihāriṇaḥ //

dharmaśrīguṇasaṃpattiśubhotsāhasukhāratāḥ /
bodhisattvā mahāsattvā bhaviṣyanti jinātmajāḥ //

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam /
jitvā māragaṇān sarvānniḥkleśā vimalendriyāḥ //

arhantaḥ trijagatpūjyā mahābhijñā vināyakāḥ /
trividhāṃ bodhimāsādya sambuddhapadamāpnuyuḥ //

iti satyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ /
matvā tasmāttriratnasya bhaja bodhiṃ yadīcchasi //

iti tena jagacchāstā samādiṣṭaṃ niśamya saḥ /
balirdaityādhipaḥ paśyan vismayaṃ samupāyayau //

athāsau citayan yajñadānādiprakṛtaṃ svakam /
galadaśrumukhaḥ paśyaṃllokeśvaraṃ tamabravīt //

bhagavan kīdṛśaṃ karma mūḍhena prakṛtaṃ mayā /
yenehāpi mayā prāptaṃ bandhanaṃ svajanaiḥ saha //

hā mayā kudhiyā yajñaṃ tīrthikasaṃmataṃ kṛtam /
yatfalenāhamatraivaṃ bandhitaḥ sajano 'dhasi //

aho bauddheṣu yaddānaṃ prakṛtaṃ tatphalaṃ śubham /
yeneha bhadrasaṃpattīrbhuktvānte yāti nirvṛtim //

hā mūḍhena kṛta tīrthikaśāsane mayā /
yenehaivaṃ mahadduḥkhaṃ prāptaṃ svajanaiḥ saha //

Gkv 89

yadā mayā jagannātha samārabhya mahanmaham /
sarvārthibhyaḥ sasatkāraṃ dānaṃ dattaṃ yathepsitam //

tadā vāmana āgatya brahmacārī mamāgrataḥ /
dvipadamātrasaṃsthānaṃ pṛthivyāṃ samayācayat //

tacchrutvā dānaraktetana mayā mānātimāninā /
tṛtīye padasaṃsthānaṃ dattaṃ tasmai mahītale //

mayā pradattamādāya svastivākyamudīrayan /
vāmanaḥ sa mahanmūrttiṃ dhṛtvātiṣṭhat puro mama //

sa tripādo mahadbhūto bhīmarupo maharddhimān /
dhṛtvā traivikramīṃ mūrttiṃ paśyan māmevamabravīt //

dehi me yattvayā dattaṃ tṛtīyasya padasya me /
sthānaṃ na vidyate kutra sthāpayeyamidaṃ vada //

ekaṃ nyastaṃ mayākāśe dvitīyaṃ ca mahītale //

tṛtīyaṃ me padaṃ kutra sthāpayethā tdaṃ vada //

iti tenoditaṃ śrutvā lajjito praviṣarṇadhiḥ /
kiṃcidvaktuśakto 'hamatiṣṭhaṃ mūḍhamānasaḥ //

tadā sa viṣṇurālokya māmavamavadatpunaḥ /
yatrāhaṃ sthāpayiṣyāmi tatra saṃsthāpayed dhruvam //

iti taduktamākarṇya tadāhamavadaṃstathā //

tvayā saṃsthāpyate yatra tatra saṃsthāpayāmyaham //

iti satyaṃ mayā proktaṃ śrutvā sa saṃpraharṣitaḥ /
mūrdhani me tṛtīyena pādenākramya vikramī //

māmihādhasi pātāle sāntaḥpurajanānvitam /
sabandhusānugaṃ cāpi bandhane sthāpayatyasau //

yanmahādāruṇaṃ pāpaṃ nirdayena mayā kṛtam /
tenātra bandhanaṃ prāptaṃ sāntaḥpurajanaiḥ saha //

datvārthibhyo 'pi sarvebhyaḥ sarvopakaraṇānyapi /
yathābhivāṃchitaṃ dravyaṃ gajāśvarathavāhanam //

Gkv 90

kukṣatre yatkṛtaṃ dānametatphalamihāśyate /
hā mayā kiṃ kṛtaṃ śrutvā tīrthikaśāsanam //

evaṃ bhadrafalaṃ puṇyaṃ triratnabhajonodbhavam /
mayā na śrūyate kvāpi jñāyate naivamuttamam //

hāhaṃ tīrthikairduṣṭaivaśīkṛtvābhivāṃchitaḥ /
pratārito 'pyasaddharme prāpito 'trāpi bandhane //

īdṛśaṃ satfalaṃ puṇyaṃ bhadraśrībodhisādhane /
sukṣatre dānasaṃbhūtaṃ naśrutaṃ na mataṃ mayā //

yadīdṛśaṃ mahatpuṇyaṃ bhadraśrībodhisaṃpradam /
na jñātaṃ tattriratnānāṃ prābhajiṣyan sadā bhave //

tanmayā bhagavan jñātaṃ śrutvedaṃ bhavatoditam /
tatsadaiva triratnānāṃ śaraṇastho bhajāmyaham //

tadbhavān samupākhyātu triratnabhajane vidhim /
adyārabhya sadāpyevaṃ cariṣyāmyahamābhavam /
tathāhaṃ bhagavan buddharatnasya śaraṇe sthitaḥ /
yathāvidhi samabhyarcya bhajāni sarvadābhavam //

tathā ca dharmaratnānāṃ śaraṇe samupasthitaḥ /
satkṛtya śraddhayā gauṇyaṃ śrutvā bhajāni sarvadā //

tathā ya saṃgharatnānāṃ śaraṇe sarvadā sthitaḥ /
tathārhabhojanaiścāpi satkṛtya prabhajāmyaham //

yathātra bhavatādiṣṭaṃ saṃcariṣye tathā khalu /
saṃbodhisādhanaṃ dharmaṃ samupādeṣṭumarhati //

iti taduktamākarṇya lokeśvaraḥ sa sarvavit /
prabodhitaṃ tamālokya daityendramevamādiśat //

sādho bale 'surendro 'si tacchriṇuṣva samāhitaḥ /
hitārthaṃ te pravakṣyāmi yadi saddharmamicchasi //

ādau viramya pāpebhyo duṣṭamitrāddūragataḥ //

sanmitraṃ samupāśritya cara bhadra samāhitaḥ //

Gkv 91

tataḥ śraddhāśayo dhīraścaturbrahmavihārikaḥ /
triratnabhajanaṃ kṛtvā bodhicaryāvrataṃ cara //

saugatebhyastathārthibhyaḥ śraddhayā mānayan mudā /
saṃbodhipraṇidhānena kuruṣva dānamīpsitam //

saṃbodhipraṇidhānena yaddhānaṃ śraddhayā kṛtam /
tatfalaṃ hi mahatsiddhaṃ saṃbuddhapadasādhanam //

tato 'nyatpraṇidhānena yaddānaṃ prakṛtaṃ mudā /
tatkalaṃ śrīmahatsaukhyaṃ dadyān naiva tu saugatam //

tattriratnamanusmṛtvā saṃbodhinihitāśayaḥ /
dadasva śraddhayā dānaṃ bauddhaṃ padaṃ yadīcchasi //

evaṃ datvā sadā dānaṃ bodhicitto jitendriyaḥ /
śuciśīlasamācāraścarasva poṣadhaṃ vratam //

vrataṃ vinā na śudhyeta trikāyaṃ mahatāmapi /
tadbodhipraṇidhānena caraṣva saugataṃ vratam //

evaṃ vrataṃ sadā dhṛtvā caturbrahmavihāradhṛk /
saṃbodhipraṇidhānena kṣāntivrataṃ samācara //

kṛta kalpasahastrairyaddānaṃ triratnasādhanam /
kleśotthito jagadduṣṭaḥ kradho hanti kṣaṇena tat //

tatkleśārīn jagadduṣṭān krodhamūlān vinirjayan /
saṃbodhipraṇidhānena sattve kṣamāvrataṃ cara //

kevalaṃ kṣamayā naiva saddharmaguṇasādhanam /
vinā vīryasamutsāham sidhyate bodhisaṃvaram //

tatkaudhīdyaṃ samutsṛjya saṃbodhinihitāśayaḥ /
dhṛtvā vīryasamutsāhaṃ cara bhadrārthasādhane //

na hi vīryaṃ vinākāryaṃ sidhyate sudhiyāmapi /
tasmādvīryaṃ samādhāya saṃbodhikṛtaniścayaḥ //

svaparāmahitādhānaṃ saddharmaratnamarjaya /
durbuddherhi mahotsāhaṃ vīryaṃ na sādhayecchubham //

Gkv 92

svaparātmahitotpātameva kuryāt sadārivat /
taddhairyasumatiṃ dhṛtvā saṃbodhidhyānaniṣṭhitaḥ //

sarvasattvahitādhānaṃ saddharmaratnamarjaya /
prajñāvirahito naiva dhyānāhito 'pi sidhyate /
tatsatprajñāmahāratnamarjaya trijagaddhite //

etaddhi paramopāyaṃ saṃbodhijñānasādhane /
vijñāya tvaṃ sadā sattvahitārthe cara sadvratam //

tadā tvaṃ bodhisattva syāḥ sarvasattvahitārthabhṛt /
bhadracārī mahāabhijño mahāsattvo jinātmajaḥ //

iti bauddhapadaṃ prāptuṃ yadīcchasi jagaddhite /
bodhicittaṃ mahāratnaṃ prāptuṃ ratnatrayaṃ bhaja //

triratnabhajanotpatrapuṇyaratnānubhāvataḥ /
bodhicittaṃ mahāratnaṃ prāpsyate jagaddhite //

iti tena jagacchāstrā samādiṣṭaṃ niśamya saḥ /
baliḥ prabodhito bodhicaryāvrataṃ samaicchata //

tataḥ sa balirālokya taṃ lokeśaṃ jinātjam /
sāṃjaliḥ praṇatiṃ kṛtvā prārthayaccaivamādarāt //

bhagavaṃstrijagannātho bhavāneva jagadguruḥ /
samuddhartā suhṛnmitraṃ kaścinnaivāparo mama //

tadājñāṃ bhavatāṃ dhṛtvā śirasāhaṃ samāhitaḥ /
triratnabhajanaṃ kṝtvā saṃcariṣye susaṃvaram //

taccittaratnasaṃprāptyai sarvān buddhān munīśvarān /
dharmaratnaṃ ca saṃghāṃśca śaraṇaṃ gacchāmi sarvadā //

teṣāṃ pūjāṃ kariṣyāmi śraddhayā samupasthitaḥ /
dharmeṃ śrutvā ca saṃghānāṃ dāsye yathārhaṃ bhojanam //

adyārabhya sadā teṣāṃ munīndrāṇāmupāsakaḥ /
yathāvidhi vrataṃ dhṛtvā cariṣyāmi jagaddhite //

saccittaratnagrahaṇāya samyakpūjāṃ karomyeṣa tathāgatānām /
saddharmaratnasya ca nirmalāsya buddhātmajānāṃ ca guṇākarāṇām //

Gkv 93

yāvanti puṣpāṇi falāni cauvaṃ bhaiṣajyajātāni ca yānio santi /
ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi //

mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ /
latāḥ supuṣpābharaṇojjvalāśca dumāśca ye satfalanamraśākhāḥ //

devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ /
sarāṃsi cāmbhoruhabhūṣanāni haṃsasvanātyantamanoharāṇi //

akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni /
ākāśadhātiprasarāvadhīni sarvānyapīmānyaparigrahāni //

ādāya buddhayā munīpuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ /
gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ //

apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
ato mamārthaya parārthacintā gṛṇantu nāthā idamātmaśaktyā //

dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ /
parigrahaṃ me kurutāgrasattvā yuṣmāsu dāsatvamupaimi bhaktyā //

parigraṇāsmi bhavatkṛtena nibhīrbhave sattvahitaṃ karomi /
pūrvaṃ ca pāpaṃ samatikramāmi nānyacca pāpaṃ prakaromi bhūyaḥ //

sabuddhadharmasaṃgheṣu caityeṣu pratimāsu ca /
puṣparatnādivarṣāśca pravartantāṃ nirantaram //

bodhisattvā mahāsattvāḥ pūjayanti yathā jinān /
tathā sarvān munīndrāṃstān saputrān pūjayāmyaham //

svarāṃgasāgaraiḥ strotraiḥ staumi cāhaṃ guṇodadhīn /
stutisaṃgītimeghāśca saṃbhavantyeṣvananyathā //

sarvakṣatrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham /
sarvāṃstryadhvagatān buddhān sahadharmagaṇottamān //

sarvacaityāni vande 'haṃ bodhisattvāśrayānapi /
namaskaromyupādhyāyānabhivandyān yatīṃstathā //

buddhaṃ gacchāmi śaraṇaṃ yāvadābodhimaṇdataḥ /
dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇāṃstathā //

Gkv 94

vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān /
mahākāruṇikāṃścāpi bodhisattvān kṛtāṃjaliḥ //

anādigatisaṃsāre janmanyatraiva vā punaḥ /
yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā //

yaccānumoditaṃ kiṃcidātmaghātāya mohinaḥ /
tadatyayaṃ deśayāmyatra paścāttāpena tāpitaḥ //

ratnatraye 'pakāro yo mātāpitṛṣu vā mayā /
guruṣvanyeṣu vā kṣopātkāyavāgbuddhibhiḥ kṛtaḥ //

anekadoṣaduṣṭena mayā pāpena mohanā /
yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham //

kathaṃ ca niḥsarāmyasmāt nityodvigno 'smi sāmpratam //

mā bhūnme mṛtyuracirādakṣīṇe pāpasaṃcaye //

kṛtākṛtoparīkṣo 'yaṃ mṛtyurviśrambhaghātakaḥ /
svasthāsvasthairaviśvāsya āhasmikamahāśaniḥ //

priyāpriyanimittena pāpaṃ kṛtamanenekadhā /
sarvamutsṛjya gantavyaṃ mayā na jñātamīdṛśam //

apriyā na bhaviṣyanti bhaviṣyanti na me priyāḥ /
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati //

tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate /
svapnānūbhūtavat sarveṃ gataṃ na punarīkṣyate //

ihaiva tiṣṭhatastāvadgatānekapriyāpriyāḥ /
tannimittaṃ kṛtaṃ pāpaṃ me puraḥsthitam //

evamāgantuko 'mītī mayā naiva samīkṣyate /
mohanunayāvidveaṣaiḥ kṛtaṃ pāpamanekaśaḥ //

rātriṃdivamaviśrāmamāyuṣo vardhate vyayaḥ /
āyasyajyāgamo māsti na mariṣyāmyahaṃ katham //

iha śayyāgatenāpi bandhumadhye 'pi tiṣṭhatā /
mayaivaikena soḍhavyā marmachedādivedanā //

Gkv 95

yamadūtairgṛhītasya kuto bandhusuhṛtsakhāḥ /
puṇyamekaṃ tadā trāṇaṃ mayā tatraiva saṃcitam //

anityajīvītāsaṃgāditthaṃ bhayamajānatā /
pramattena madāndhena bahupāpaṃ mayārjitam //

aṃgachedārthamapyanyo nīyamāno viśuṣyati /
pipasito dīnadṛṣṭiranyadevekṣate jagat //

kiṃ duṣṭairbhairavākārairyamadūtairadhiṣṭhitaḥ /
mahātrāsaṃkaragrastaḥ purīṣotsargaveṣṭitaḥ //

kātarairnatravikṣopaistrāṇānveṣī caturdiśam /
ko me mahābhayādasmāt sādhustrātā bhavediha //

trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ /
tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye //

adhaiva śaraṇaṃ yāmi jagannāthān mahābalān /
jagadrakṣārthamudyuktān sarvatrāsaharān jinān //

taiścādhigataṃ dharmaṃ saṃsārabhayanāśanam /
śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā //

samantabhadrāyātmānaṃ dadāmi bhayavihvalaḥ /
viraumyārtaravaṃ bhīto bhayaṃ nāśayate drutam //

tatra sarvajñanāthasya sarvapāpāpahāriṇaḥ /
vākyamullaṃghayāmīti dhigmāmatyantamohitam //

tiṣṭhāmyatyapramatto 'haṃ prayāteṣvitareṣvapi /
kimu yojanasāhasre prapāte dīrghakālike //

adyaiva maraṇaṃ naiti na yukta me sukhāsikā /
avaśyaṃ na bhaviṣyāmi kasmānme susthinaṃ manaḥ //

pūrvānubhūte naṣṭebhyaḥ kiṃ me sāramavasthitam /
yeṣu me 'bhiniviṣṭena guruṇāṃ laṃghinaṃ vacaḥ //

jīvalokamimaṃ tyaktvā bandhūn paricitānapi /
ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ //

Gkv 96

iyameva tu me cintā yuktā rātraṃdivaṃ sadā /
aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham //

mayā duṣṭena mūḍhena yatpāpaṃ prakṛtaṃ purā /
prakṛtyā deśayāmyeṣa nāthānāmagrato 'dhunā /
kṛtāṃjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ //

atyayamatyayatvena pratigṛhṇantu nāyakāḥ /
abhadrakaṃ punarnāthā na kariṣyāmi sarvadā //

apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śumam /
anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ //

saṃsāre duḥkhavaimokṣamanumode śarīrinām /
bodhisattvatvabuddhatvamanumode ca tāyinām //

cittotpādasamudrāṃśca sarvasattvasukhāvahān /
sarvasattvahitādhānānanumode ca śāsinām //

sarvadiksaṃsthitān buddhan prārthayāmi kṛtāṃjaliḥ /
dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām //

jinān nirvātukāmāṃśca yācayāmi samādarāt /
kalpo 'nanalpānstiṣṭhantu mā bhūdandhamidaṃ jagat //

ityukte balinā tena lokeśvaro niśamya niśamya saḥ /
sādhu sādhviti saṃrādhya taṃ baliṃ caivamabravīt //

kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ //

rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśam /
buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥkṣaṇaṃ syāt //

tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoram /
tajjīyate 'yena śubhena kena saṃbodhicittaṃ yadi nāma na syāt //

kalpānanalpān praticiṃtayadbhirdṛṣṭaṃ munīndraiḥ hitametadeva /
yataḥ sukhenaiva sukhaṃ pravṛddhamutplāvayatyamitān janaughān //

Gkv 97

bhavaduḥkhaśatāni tartukāmairapi sattvavyasanānio hartukāmaiḥ /
bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam //

bhavacārakabandhano varo kaḥ sugatānāṃ suta ucyate kṣaṇena /
sanarāmaralokavandanīyo bhavati syādita eva bodhicitte //

aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām /
rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇīṣva bodhicittaratnam //

suparīkṣitamaprameyadhībhīrbahumūlyaṃ jagadekasārthavāhaiḥ /
gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇantu bodhicittaratnam //

kadalīva falaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /
satataṃ falati kṣayaṃ na yāti prasavatyeva hi bodhicittavṛkṣaḥ //

kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
śūrāśrayeṇaiva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ //

yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena /
yasyānuśaṃsānamitān uvāca maitreyanāthaḥ sudhanāya dhīmān //

tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ /
bodhipraṇidhicittaṃ ca bodhiprasthānameva ca //

gantukāmaśca gantuśca yathābhedaḥ pratīyate /
tadvad bhedā 'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ //

bodhipraṇidhicittasya samsāre 'pi mahatfalam /
na tvavicchinnapuṇyatvaṃ yathāprasthānacetasaḥ //

yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe /
samādadāti taccittamanivartena cetasā //

tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ /
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ //

jagadānandabījasya jagadduḥkhauṣadhasya ca /
cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyate //

hitāśaṃsanamātrena buddhapūjā viśiṣyate /
kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt //

Gkv 98

duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayāḥ /
sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat //

yasteṣāṃ sukharaṃkāṇāṃ pīḍitānāmanekaśaḥ /
tṛptaṃ sarvasukhaiḥ kuryāt sarvāḥ pīḍāśchinatti ca //

nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ /
kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ //

kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate /
avyāpāritaḥ sādhustu bodhisattvaḥ kimucyate //

iti mantrayatau jinasya putre kaluṣaṃ svahṛdaye karoti yaḥ /
kaluṣodayasaṃkhyayā sakalpānnarakeṣvāsatīti nātha āha //

atha yasya manaḥ prasādameti prasavettasya tato 'dhikaṃ falam //

tasmād gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ /
śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ //

tvayāpi ca yathāśaktistatra kiṃ parilambyate /
nādya cet kriyate yatnaṃ talenāpi talaṃ vrajeḥ //

yadi caivaṃ pratijñāya sādhayenaiva karmaṇā /
eatān sarvān visaṃvādya kā gatiste bhaviṣyati //

manasā cintayitvā tu yo na dadyāt punarnaraḥ /
sa preto bhagavatītyuktamalpamātre 'pi vastuni //

kimutānuttaraṃ saukhyamuccairudghuṣya bhāvataḥ /
yasmādāpadyamāno 'sau sarvasattvārthahānikṛt //

yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
tasya durgatiparyantaṃ nāsti sattvārthaghātinaḥ //

ekasyāpi hi sattvasya hitaṃ hitvā hato bhavet /
aśoṣākāśaparyantavāsināṃ kimu dehinām //

apremeyāgatā buddhāḥ sarvasattvagaveṣakāḥ /
tvameṣāṃ na svadoṣeṇa cikitsāagocaraṃ gataḥ //

na hīdṛśaistvaccaritraiḥ sadgutirlabhyate punaḥ /
sadgatāvalabhyamānāyāṃ pāpameva kutaḥ śubham //

Gkv 99

yadā kuśalayogyo 'pi kuśalaṃ tvaṃ karoṣi na /
apāyāduḥkhasaṃmūḍha kiṃ kariṣyasi tadā śubham //

akurvataśca kauśalyaṃ pāpamevopacinnataḥ /
hataḥ sugatiśabdo 'pi kalpakoṭiśatairapi //

eke kṣaṇakṛtāt pāpādavīcau kalpamāsyate //

anādikālopacitāt pāpāt kā sugatau kathā //

yadīdṛśaṃ kṣaṇaṃ prāpya punaḥ sīdasi mohitaḥ /
śociṣyasi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ //

ciraṃ dhakṣyati te kāyam nārakāgni suduḥsahaḥ /
paścāttāpānalacittaṃ ciraṃ dhakṣyatyaśikṣitam //

hastapādādirahitāstṛṣṇādveṣādiśatravaḥ /
na śurā naiva te prājñāḥ kathaṃ dāsīkṛto 'si taiḥ //

tvaccitāvasthittā eva ghnanti tvāmeva susthitāḥ /
atra te cetanā nāsti mantrairiva vimohitaḥ //

sarve devā manuṣyāśca yadi syustava śatravaḥ /
te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ //

sarve hitāya kalpyante svānukūlyena sevitāḥ /
sevyamānastvamī kleśāḥ sutarāṃ duḥkhakārakāḥ //

bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ /
mativeśmani lobhayan jale yadi tiṣṭhanti kuta sukhaṃ tava //

akāraṇenāpi ripukṣatāni gātreṣvalaṃkāradudvahanti /
mahārthasiddhyai tu samudyatasya duḥkhāni kasmāttava bādhakāni //

svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ /
śītātapādivyasanaṃ sahante jagaddhitārtham sahase kathaṃ na //

durgāputrakakarṇāḍhyā dāhachedādivedanām /
mudhā sahante muktyarthaṃ kasmāttvamasi kātaraḥ //

muktyarthinaśca yaktaṃ te lobhasatkārabandhanam /
ye mocayanti bandhāttvāṃ dveṣasteṣu katham tava //

spṛṣta uṣnodakenāpi sukumāraḥ pratapyase /
kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate //

na kiṃcidasti tadvastu tadabhyāsasya duṣkaram /
tasmāamṛduvyathābhyāsāt soḍhavyāpi mahāvyathā //

duḥkhaṃ necchasi duḥkhasya hetumicchasi durmate /
svāparādhāgate duḥkhe kasmādanyatra dūṣyate //

muktvā dharmaratiṃ śreṣṭhāmanantasukhasantatim /
ratirāddhatyahāsādau duḥkhahetau kathaṃ tava //

Gkv 100

spṛṣṭa uṣṇodakenāpi sukumāraḥ pratapyase /
kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate //

na kiṃcidasti tadvastu yadabhyāsasya duṣkaram /
tasmāamṛduvyathābhyāsāt soḍhavyāpi mahāvyathā //

duḥkhaṃ necchasi duḥkhasya hetumicchasi durmate /
svāparādhāgate duḥkhe kasmādanyatra dūṣyate //

muktvā dharmaratiṃ śreṣṭhāmanantasukhasantatim /
ratirāddhatyahāsādau duḥkhahetau kathaṃ tava //

bodhicchandaviyogena paurvakena tavādhunā /
vipattirīdṛśī jātā tasmādbodhiṃ prasādhaya //

mithyā kalpanayā citte pāpāt kāye vyathā yataḥ /
tasmāt kāryaṃ śubhe chandaṃ bhāvayitvaivamādarāt //

na prāptaṃ bhagavanpūjāmahotsāhasukhaṃ tvayā /
na kṛtā śāsane kārā daridrāśā na pūritā //

bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
kevalasvātmasaukhyārthaṃ yajñadānaṃ kṛtaṃ tvayā //

abhilāṣavighātāśca jāyante pāpakāriṇām /
duḥkhāni daurmanasyāni bhayāni vividhānyapi //

pāpakārī sukhecchaśca yatra yatrābhigacchati /
tatra tatraiva tatpāpairduḥkhaśastraiahanyate //

manorathaṃ śubhakṛtāṃ yatra yatraiva gacchati /
tatra tatrāpi tatpuṇyaiḥ phalārghyenābhipūjyate //

vipulasugandhiśītalasaroruhagarbhagatāḥ /
madhurajinasvarāśanakṛtopacitadyutayaḥ //

munikarabodhitāṃ vraja vinirgatasadvapuṣaḥ /
sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //

yamapuṣāpanītasakalachavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /

Gkv 101

jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ //

janmāntare 'pi so 'bhyāsaḥ pāpādduḥkhaṃ vardhate /
anyacca kāryaṃ kālaṃ ca hīnaṃ tattanasādhitam //

āpadā bādhate 'lpāpi manaste yadi durbalam /
viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu //

vyutthitaśceṣtamānastu mahatāmapi durjayaḥ /
tadeṣa māno voḍhavyo jinasiṃhasuto hyaham //

ye bhogyamānavijitā varākāste na māninaḥ /
māni śatruṃ vaśaṃ neti mānaśatruvaśāstu te //

mānena durgatiṃ nītā mūrkhā durdarśanāḥ kṛśāḥ /
hatāśāḥ paribhūtāśca mānuṣye 'pi hatotsavāḥ //

te mānino vijayinaśca ta eva śūrāḥ ye mānaśatruvijayāya vahanti mānam /
ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayafalaṃ pratipādayanti //

kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ /
puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ //

kasyānityeṣvanityasya sneho bhavitumarhati /
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ //

avaśyaṃ na dhṛtiṃ yāti samādhau na ca tiṣṭhati /
naca tṛpyati dṛṣṭvāpi pūrvad bādhyate tṛṣā //

na paśyati yathābhūtaṃ saṃvegādavahīyate /
dadyate tena śokena priyasaṃgamakāṃkṣayā //

taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ /
aśāśvatena mitreṇa dharmo bhraśyati śāśvataḥ //

bālaiḥ sa bhāgacarito niyataṃ yāti durgatim /
neṣyate visabhāgaśca kiṃ prāptaṃ balasaṃgamāt //

Gkv 102

kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
toṣasthāne prakupyanti durārādhyāḥ pṛthagjanāḥ //

hitamuktāḥ prakupyanti vārayanti ca te hitāt /
atha na śrūyate teṣāṃ kupitā yānti durgatim //

īrṣyotkṛṣṭāt samādvandvo hīnātmānaḥ stutermadaḥ /
avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet //

ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā /
ityādyavaśyamaśubhaṃ sarvathā bālasaṃgamāt //

tasmāt prājño na tāmicchedicchāto jāyate bhayam /
nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ //

bahavo lābhino 'bhūvan bahavaśca yaśasvinaḥ /
sahalābhayaśobhistena jñātāḥ kva gatā iti //

kāmā hyanarthajanakā ihaloke paratra ca /
iha bandhavadhachandairnārakādau paratra ca //

yadarthaṃ dūtadūtīināṃ kṛtoṃ 'jaliranekadhā /
na ca pāpamakīrttirvā yadarthaṃ gaṇitā purā //

prakṣiptaśca bhaye 'pyātmā draviṇaṃ ca vyayīkṛtam /
yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ //

tānyevāsthīni nānyāni svādhīnānyamamāni ca /
prakāmaṃ saṃpariṣvajya kiṃ na gacchati nirvṛtim //

ekasmādaśanādāsāṃ lālāmedhyaṃ ca jāyate /
tatrāmedhyamaniṣṭhaṃ te lālāpānaṃ kathaṃ priyam //

yadi na te 'śucau rāgaḥ kasmādāliṃgase param /
māṃsakardamasaṃliptaṃ snāyubaddhāsthipaṃjaram //

amedhyabhavamalpatvānna vāṃchasyaśuciṃ kṛmim /
bahvamedhyamayaṃ kāyamamedhyajamapīcchasi //

śmaśāne paritān ghorān kāyām paśyāparānapi /
kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ //

Gkv 103

mānārthaṃ dāsatāṃ yānti muḍhāḥ kāmavidambitāḥ /
dahyante chidyamānāśca hanyamānāśca śaktibhiḥ //

arjanarakṣaṇenātha viṣādairarthamanantamavehi /
vyagratayā dhanasattamatīnāṃ nāvasaro bhavaduḥkhavimuktyai //

māyayā nirmitaṃ sarvaṃ hetubhiryacca nirmitam /
āyāti tatkutaḥ kutra yāti ceti nirupyatām //

svapnopamāstu gatyo vicāre kadalīsamāḥ /
nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ //

evaṃ śūnyeṣu bhāveṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet /
satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati //

kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam /
kā tṛṣṇā kutra sā tṛṣṇā mṛgyamānā svabhāvataḥ //

vicāre jīvaloke hi ko nāmātra mariṣyate /
ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt //

sarvamākāśasaṃkāśaṃ parigṛhṇīṣva tattathā /
prakupyanti prahṛṣyanti kalahotsavahetubhiḥ //

śokāyāsauviṣādaiśca mithaśchedanabhedanaiḥ /
yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ //

mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca /
āgattyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ //

bhave bahuprapātaśca tatra vā tattvamīdṛśam /
tatrānyonyavirodhaśca na bahvettattvamīdṛśam //

tatra cānupamāstīvrā anantā duḥkhāsāgarāḥ /
tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ //

tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ /
nidrayopadravairbālaiḥ satsaṃgainiṣfalaistathā //

vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ /
tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ //

Gkv 104

tatrāpi yatate māro mahāpāyaprapātane /
tatrāsanmārgabāhulyaṃ vicikitsā ca durjayā //

punaśca kṣaṇadaurbalyaṃ buddhotpādo 'tirlabhaḥ /
kleśaugho durnivāraścetyaho duḥkhaparamparā //

aho batātiśocyatvameṣāṃ duḥkhaughavartinām /
yenekṣante svadauḥsthityamevamapyatiduḥkhitāḥ //

snātvā snātvā yathā kaścidviśed vahniṃ muhurmuhuḥ /
svasausthityaṃ na manyanta evamapyatiduḥsthitāḥ //

ajarāmaraśīlānāmevaṃ viharatāṃ satām /
āyāsyantyāpado ghorā kṛtvā maraṇamagrataḥ //

evaṃ duḥkhātaptānāṃ śāntyai bodhivrataṃ cara /
bodhivrataṃ mahatpuṇyaṃ saṃbodhijñānasādhanam //

puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ /
sadopalambhadṛṣṭibhyo buddhādeśaya śūnyatām //

saṃvṛtyānupalambhena puṇyasaṃbhāramācara /
tasmādyathārttiśokāderātmānaṃ goptumicchasi //

rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā /
duṣkarān mā nivartasva tasmāsabhyāsaśaktitaḥ /
yasyaiva śravaṇāt trāsastaireva na vinā ratiḥ //

ātmānaṃ ca parāṃścaiva yaḥ śīghra trātumicchati /
sa caret paramaṃ guhyaṃ parātmasamavartanam //

yasminātmanyatisnehādalpāsapi bhayādbhayam /
na dviṣet kastamātmānaṃ śatruvadyo bhayāvahaḥ //

yo mānyakṣuptipāsādipratīkāracikīrṣayā /
pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati //

yo lābhasatkriyāhatoḥ pitarāvapi mārayet /
ratnatryasvamādadyādyenāvīcindhano bhavet //

kaḥ paṇḍitastamātmānamicchedrakṣet prapūjayet /
na paśyecchatruvaccainaṃ kaścaivaṃ pratimānayet //

Gkv 105

yadi dāsyāmi kiṃ bhojye ityātmārthe piśācatā /
bhokṣye cetkiṃ dadāmīti parārthe devarājatā //

ātmārthaṃ pīḍayitvānyannarakādiṣu pacyate /
ātmānaṃ pīḍayitvā tu parārthe sarvasaṃpadaḥ //

durgatirnīcatā saukhyaṃ yayevātmonnatīcchayā /
tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ //

ātmārthaṃ paramājñāpya dāsatvādyanubhūyate /
parārthaṃ svayamājñāpya svāmitvādyanubhūyate //

ye kecidduġkhitā loke sarve te svasukhecchayā /
ya kecitsukhitā loke sarve te 'nyasukhecchayā //

bahunātra kimuktena dṛśyatāmidamantaram /
svārthārthinaśca bālasya muneścānyārthakāriṇaḥ //

na nāmasādhyaṃ buddhatvaṃ saṃsāre 'pi kutaḥ sukham /
svasukhasyānyaduḥkhena parivarttamakurvataḥ //

āstām tāvatparo loko dṛṣṭo 'pyartho na sidhyati /
bhṛtyasyākurvataḥ karma svāmino 'dadato bhṛtim //

tyaktvānyonyasukhotpādaṃ dṛṣṭvādṛṣṭasukhotsavam /
anyonyadūṣaṇād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ //

upadravā ye ca bhavanti loke yāvanti duḥkhāni bhayāni caiva /
sarvāṇi tānyātmaparigraheṇa tatkiṃ tava svātmaparigraheṇa //

ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate /
yathāgnimaparityajya dāhastyaktuṃ na śakyate //

tasmāt svadukha śāntyarthaṃ paraduḥkhaśamāya ca /
dadasvānyebhya ātmānaṃ parān gṛhṇīṣva cātmavat //

anyasaṃbandhito 'smīti niścayaṃ kuru saṃmate /
sarvaṃ sattvārthamutsṛjya nānyaccintyaṃ tvayādhunā //

sarvametat sucaritaṃ dānaṃ sugatapūjanam /
kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat //

Gkv 106

na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ /
tasmāt kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ //

manaḥ śamaṃ na gṛhṇāti na prītisukhamaśrūte /
na nidrāṃ na dhṛtiṃ dvesaśalye hṛdi sthite //

pūjayatyarthamānairyānye 'pi cainaṃ samāśritāḥ /
te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam //

suhṛdo 'pyudvijante 'smāddadāti cenna sevyate /
saṃkṣepānnāsti tatkiṃcitkrodhano yena susthitaḥ //

na dviṣantaḥ kṣayaṃ yānti durjanā gaganopamāḥ /
mārite krodhacitte tu naśyante sarvaśatravaḥ //

vikalpedhanadiptena jantuḥ krodhāgninā kila /
dahatyātmānamevādau paraṃ dhakṣyati vā na vā //

jarā rupavatāṃ krodhaḥ tamaścakṣuṣmatāmapi /
vadho dharmārthakāmānāṃ tasmāt krodhaṃ nivārayet //

aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt /
kodhaṃ yo hanti nirbandhāt sa sukhīha paratra ca //

atyaniṣṭhāgamenāpi na kṣobhyā muditā tvayā /
daurmamanasye 'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate //

yadyastyeva pratīkāro daurmanasyena tatra kim /
atha nāsti pratīkāro daurmanasyena tatra kim //

guṇo 'paraśca duḥkhasya yatsamvegānmadacyutiḥ /
saṃsāriṣu ca kāruṇyaṃ pāpādbhītīrjine spṛhā //

ye kecidaparādhāstu pāpāni vividhāni ca /
tatsarvaṃ pratyayabalāt svatantrastu na vidyate //

tasmānmitramamitraṃ vā dṛṣṭvāpyanyāyakāriṇaṃ /
īdṛśāḥ prayayā asyetyevaṃ matvā sukhī bhava //

tvatkarmacoditā eva jātāstvayyapakāriṇaḥ /
yena yāsyanti narakān tvayaiva te hatā nanu //

Gkv 107

etānāśritya te pāpaṃ kṣīyate kṣamatā bahu /
tvāmāśriya tu yāntyete narakān dīrghavedanān //

tvamevāsyapakāryeṣāṃ tavaite cāpakāriṇaḥ /
mohādike parādhyante kupyantyanye 'pi mohitāḥ //

evaṃ budhvā tu sattveṣu kṣāntiṃ dhṛtvā śubhe cara /
yena sarve bhaviṣyanti maitracittāḥ parasparam //

stutiyaśo 'rthasatkārā na puṇyā yatarcaṣuṣve /
na balārthaṃ na cārogyena ca kāyasukhāya te /
stutyādayaśca te kṣemaṃ saṃvegaṃ nāśayantyapi /
guṇavatsvapi mātsaryaṃ sampatkopaṃ ca kurvate //

tasmāt stutyādighātāya ye tava pratyupasthitāḥ /
apāyapātarakṣārthaṃ pravṛttāstadviṣastava //

duḥkhapraveṣṭukāmasya ye kapāṭatvamāgatāḥ /
buddhādhiṣṭhānata jātā iva dveṣasteṣu katham //

puṇye vighnaḥ kṛto 'nenetyatra ko yo na yujyate /
kṣāntyā samaṃ tapo nāsti na tvetattadupasthitam //

atha tvamātmadoṣeṇa na karoṣi kṣamāmiha /
tvayaivātra kṛto vighnaḥ puṇyahetāvupasthite //

na kālopapannena dānavighnaḥ kṛto 'thinā /
na ca prāvrājake prāpte pravrajya bighna ucyate //

sulabhā yācakā loke durlabhāstvapakāriṇaḥ /
yataste 'naparāddhasya na kaścidaparādhyati //

aśramopārjitastasmādgṛhe nidhirivotthitaḥ //

bodhicaryāsahāyatvāt spṛhaṇīyassadā ripuḥ /
apakārāśayo 'se 'tiśatruryadi na pūjyate //

anyathā te kathaṃ kṣāntirbhiṣagjīvahitodyate /
tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā /
sa evātaḥ kṣamāhetuḥ pūjyassa dharmavatsadā //

Gkv 108

sattvakṣetraṃ jinakṣetramityato muninoditam /
etānārādhya bahavaḥ sampatpāraṃ yato gatāḥ //

sattvebhyaśca jinebhyaśca buddhadharmāgame same /
jineṣu gauravaṃ yadvanna sattveṣviti kaḥ kramaḥ //

maitryāśayastu yatpūjyaḥ sattvamāhātmyameva tat /
buddhaprasādādyatputyaṃ buddhamāhātmameva tat //

buddhadharmāgamāṃśena tasmāt sattvā jinaiḥ samāḥ /
na tu buddhaiḥ samāḥ kecidanantāṃśairgaṇārṇavaiḥ //

guṇasāraikarāśīnāṃ guṇo 'ṇurapi cet kvacit /
dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam //

buddhadharmodayāṃśaśca śreṣṭhaḥ sattveṣu vidyate /
etadaṃśānurupeṇa buddhapūjā kṛtā bhavet //

kiṃ ca niścchadmabandhūnāmaprameyopakāriṇām /
sattvārādhanamutsṛjya niṣkṛtiḥ kāparā bhavet //

yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ ca praviśanti manyum /
tattoṣaṇāt sarvamunīndratuṣṭistatrāpakāreṣvakṛtaṃ munīnām //

ādīptakāyasya yathāsamantānna sarvakāmairapi saumanasyam /
sattvavyathāyāmapi tadvedevamaprītyupāyo 'sti dayāmayānām //

ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo 'sti /
dṛśyante ete nanu sattvarupāsta eva nāthāḥ kimanādaro 'tra //

tathāgatārādhanametadeva svārthasya saṃsādhanametadeva /
lokasya duḥkhāpahametadeva tasmāttavāstu vratametadeva //

āstāṃ bhaviṣyabuddhatvaṃ sattvārādhanasambhavam /
ihaiva saubhāgyayaśaḥ sausthityaṃ kinna paśyasi //

prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam /
cakravarttisukhaṃ sfītaṃ kṣamī prāpnoti saṃsaran //

evaṃ kṣamo bhajedvīryaṃ vīryaṃ bodhiryataḥ sthitā /
na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vina gatiḥ //

Gkv 109

vīryaṃ hi sarvaguṇaratnanidhānabhūtaṃ sarvāpadastarati vīryamahāplavena /
naivāsti tajjagati vastu vicintyamānaṃ nāpnuyādyadiha vīryarathādhiruḍhaḥ //

yuddheṣu yakarituraṃgapadātimatsu nārācatomaraparaśvadhasaṃkuleṣu /
hatvā ripūn jayamanuttamamāpnuvanti viṣṇurjitaṃ tadaha vīryamahāhaṭasya //

ambhonidhīn makaravṛndavighaṭṭitābutuṃgākulākulataṃragavibhaṃgabhīmān /
viryeṇa goṣpadamiva pravilaṃghya śūrāḥ kurvantyanarghaguṇaratnadhanārjanāni //

rāgādīnūragānivogravapuṣo viṣṭabhya dhairyānvitāḥ /
śīlaṃ sajjanacittanirmalataraṃ samyaktamādāpayet //

martyāḥ kāntatareṣu meruśikharopānteṣu vīryānvitāḥ /
modante surasundarībhujalatāpāśopaguḍhāściram //

yaddevo viyati vimānbavāsino ye nirdvandvāḥ samanubhavanti saumanasyam /
atyantaṃ vipulafalaprasūtiheto vīryasthiravihitasya sā vibhūtiḥ //

kleśārivargaṃ tvabhibhūya dhīrāḥ saṃbodhilakṣmīpadamāpnuvanti /
bodhyaṃgadānaṃ pradiśanti sadbhyo dhyānaṃ hi tatra pravadanti hetum //

janmaprabandhakaraṇaikanimittabhūtān rājādidoṣanicayān vidārya sarvān /
ākāśatulyamanasaḥ samaloṣṭahemādhyānādbhavanti manujā guṇahetubhūtāḥ //

prajñādhanena vikalaṃ tu narasya rupamālekhya rupamiva sāravihīnamantaḥ /
buddhayānvitasya falamiṣṭamudeti vīryādvīryantu buddhirahitaṃ svavadhāyaśatruḥ //

yadbuddho martyaloke malatimiragaṇaṃ dārayitvā mahāntam /
jñānālokaṃ karoti praharati ca sadā doṣavṛndaṃ narāṇām //

ādeṣṭya cendriyāṇāṃ paramanujamano vetti sarvaiḥ prakāraiḥ /
prajñāṃ tatrāpi nityaṃ śubhavarajananīṃ hetumatkīrtayanti //

kāryārṇave vāpi dṛḍhaṃ nimagnāḥ saṃgrāmamadhye manujāḥ pradhānāḥ /
prajñāvaśātte vijayaṃ labhante prajñā hyataḥ sā śubhahetubhūtā //

tasmātsarvaguṇārthasādhanakarī prajñaiva saṃvardhyatām /
na prajñā vikalā vibhānti puruṣāḥ prātāḥpradīpā iva //

svargāpavargaguṇaratnanidhānabhūtā etāḥ ṣaḍeva bhuvi pāramitā narāṇām /
jñātvā bhavasva hitasādhanatatparastvaṃ kuryā ataḥ satatameva śubhe prayatnam //

Gkv 110

saddharmasādhanaṃ kāyamitarārthaṃ na pīḍayeḥ /
evaṃ budhvā hi sattvānāmāśāmāśu prapūrayeḥ //

ācāro bodhisattvānāmaprameya udāhṛtaḥ /
cittaśodhanamācāraṃ niyataṃ tāvadācara //

yā avasthāḥ prapadyante svayaṃ paravaśo 'pi vā /
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ //

na hī tadvidyate kiṃcidyanna śikṣyaṃ jinātmajaiḥ /
na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //

pāramparyeṇa sākṣādvā sattvārthātmān sadā cara /
sattvānāmeva cārthāya sarvaṃ bodhāya nāmaya //

sadākalyāṇamitraṃ ca jīvitārthe 'pi mā tyaja /
bodhisattvavratadharaṃ mahāyānārthakovidam //

ityevaṃ lokanāthena samādiṣṭaṃ niśamya saḥ /
baliraśruvirukṣāsyo ruditvā caivamabavrīt //

ākṛtaṃ kiṃ mayā nātha yajñaṃ tīrthikasammatam /
yasyeha falaṃ bhuṃjāno vasāmyatra janaiḥ saha //

trāhi māṃ bhagavannatha pāpinaṃ mūḍhamānasam /
sajano 'haṃ sadā śāstarbhavatāṃ śaraṇaṃ vraje //

namo 'stu bodhisattvāya śubhapadmadharāya te /
padmaśrībhūṣitāṃgāya jaṭāmakuṭadhāriṇe //

jinarājaśiraskāya sattvāśvāsapradāya ca /
hīnadīnānukampāya dinakṛdvaracakṣuṣe //

pṛthivīvaranetrāya bhaiṣajyarājakāya ca /
suśuddhasattvanāthāya paramayogadhāriṇe //

mokṣapravaradharmāya mokṣamārgopadarśine /
cintāmaṇiprabhāsāya dharmagaṃjābhipāline //

ṣaṇṇāṃ pāramitānāṃ ca nirdeśanakarāya ca /
bodhimārgopadiṣṭāya sucetanakarāya ca //

Gkv 111

evaṃ stutvā sa daityendro lokanāthaṃ tamīśvaram /
sāṃjalirmudito natvā punarevamabhāṣata //

rakṣa māṃ durmatiṃ nātha samuddhara bhavodadheḥ /
bodhimārge pratiṣṭhāpya niyojaya śubhe vṛṣe //

adyārabhya sadā nātha triratnaśaraṇaṃ gataḥ /
bodhicaryāvrataṃ dhṛtvā saṃcareyaṃ jagaddhite //

sarvadikṣu sthitān nāthān saṃbuddhāṃśca munīśvarān /
kṛtāṃjaliḥ sadā smṛtvā namāmi śaraṇe sthitaḥ //

yacca dharmaṃ jinaiḥ sarvaiḥ samādiṣṭaṃ jagaddhite /
tatsaddharmamahaṃ dhṛtvā saṃcariṣye sadā śubhe //

sarvāllokadhipān nāthān bodhisattvān jinātmajān /
tānapyahaṃ sadā smṛtvā bhajāni śaraṇe sthitaḥ //

evaṃ tadbhajanaṃ kṛtvā yanmayā sādhitaṃ śubham /
tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt //

glānānāmasmi bhaiajyaṃ bhaveyaṃ vaidya eva ca /
tadupasthāyakaścāpi yāvadrogī punarbhave //

kṣutpipāasāvyathāṃ hanyāmannapānapravarṣaṇaiḥ /
durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam //

daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ /
nānopakaraṇākārairupatiṣṭheyamagrataḥ //

ātmabhāvāṃstathā bhogan sarvaṃ tryadhvagataṃ śubham /
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye //

sarvatyāgaśca nirvāṇaṃ nirvānārthi ca me manaḥ /
tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyate //

yathāsukhīkṛtaścātmā kartavyo jayatāṃ mayā /
ghnantu nindantu vā nityamākirantu ca pāṃśubhiḥ //

krīḍantu mama kāyena hasantu vilasantu ca /
dattastebhyo mayā kāyaścintayā kiṃ mamānyathā //

Gkv 112

kārayantu ca karmāṇi yāni teṣāṃ sukhāvahe /
anarthaḥ kasyacinmā bhūnmāmālambya kadācana //

yeṣāṃ kruddhā prasannā vā māmālambya matirbhavet /
sa eva teṣāṃ hetuḥ syānnityaṃ sarvārthasiddhaye //

atyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ /
utprāsakāstathānye vā sarve syurbodhibhāginaḥ //

anāthānāmahaṃ nāthaḥ sārtharvāhaśca jāyinām /
pārepsunāṃ ca naubhūtaḥ setuḥ saṃkrama eva ca //

dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham /
dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām //

cintāmaṇirbhadradhaṭaḥ siddhavidyāmahauṣadhiḥ /
bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām //

pṛthivyādīini bhūtāni niḥśeṣākāśavāsinām /
sattvānāmaprameyāṇāṃ yathābhoogyanyanekadhā //

evamākāśaniṣṭhasya sattvadhātoranekadhā /
bhaveyamupajīvyo 'haṃ yāvatsarve na nirvṛtāḥ //

yathā gṛhitaṃ sugatairbodhicittaṃ purātanaiḥ /
te bodhisattvaśikṣāyāmānupūrvyā yathāsthitāḥ //

tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite /
tadvadeva ca tāḥ śikṣāḥ śikṣisyāmi yathākramam //

adya me safalaṃ janma sulabdhāḥ sārasaṃpadaḥ /
adya buddhakule jāto buddhapatro 'smi sāmpratam //

tathādhunā mayā kāryaṃ svakulocitakāriṇā /
nirmalasya kule 'syāsya kalaṃko na bhavedyathā //

andhaḥ satkālakūṭebhyo yathāa ratnamavāpnuyāt /
tathā kaṃkhacidapyetadbodhicittaṃ mamoditam //

jaganmṛtyuvināśāya jātametadrasāyanam /
jagaddāridrayaśamanaṃ nidhānamidamakṣayam //

Gkv 113

jagad vyādhipraśamanaṃ bhaiṣajyamidamuttamam /
bhavābdhabhramaṇaśrāntajagadviśrāmapādapaḥ //

durgatyuttaraṇe setuḥ sāmānyaḥ sarvapāpinām /
jagatkleśoṣmaśamana uditaścittacandramāḥ //

jagadajñānatimiraprotsāraṇamahārabiḥ /
saddharmakṣīramathanānnavanītaṃ samutthitam //

sukhabhogabubhukṣitasya vā janasārthasya bhavābdhacāriṇaḥ /
sukhastramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇam //

jagadadya mayā nimantritaṃ sugatatvena sukhena cāntarā /
purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ //

tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpānām /
tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām //

ārādhanā yādya tathāgatānāṃ sarvātmana dāsamupaimi loke /
kurvantu me mūrdhni padaṃ janaughā nighnantu vā tuṣyatu lokanāthaḥ //

tvāmevāhamṛṣiṃ vrajāmi śaraṇaṃ prāṇairapi prāṇinām
ekaṃ bāndhavamekeva suhadaṃ śāstāramekaṃ gurum /
trānaṃ traibhuvārttigahvaradarīvyāvarttināṃ prāṇinām
ācāryaṃ paramarthatattvaviṣaye bhūtārthanāthaṃ vibhum //

manye pūtamivātmabhāvamadhunā śāstuḥ praṇāmodbhavaiḥ
puṇyambhobhirakhaṇḍamaṇḍalaśaśijyotsnāvalī nirmalaiḥ /
ko vā tvaṃ praṇipatya sāndrakaruṇāṃ prahlāditādhyāśayaṃ
tīvrāpāyavatīṃ viṣādanakarīṃ tīrṇāṃ na duḥkhāpagām //

svābhiprāyamato bravīmi sakalaṃ saṃsāramapyutsahe
vastuṃ bhīmabhayānake lokeśvarālaṃkṛte /
na tvevaikapi kṣaṇaṃ surapure saṃbuddhaśūnye jagaty
udvṛttakṣatavṛttarākṣasagaṇavyāluptapuṇyotsave //

tadyāvanna patati sarva eva loko durdṛṣṭivratavivṛte pramādakūpe sarvajñapravacanabhāskare gate 'staṃ tattāvadvacanarasāyanairniṣevyam /

Gkv 114

pāpābhyāsakalaṃkitānyapi yataḥ kalyāṇamitrāśrayāt toyānīva ghanātyaye vimalatāṃ cetāṃsi gacchantyataḥ /

samyak mitrasamāgamotsavasukhānyāśritya tasmātsadā
sevyāḥ satpuruṣā niratyayaguṇaśrīsampadaṃ vāṃchatā /
evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ
vaidyopadeśāccalataḥ kuto 'sti bhaiṣajyasādhyasya nirāmayatvam //

iti tenāsurendreṇa samākhyātaṃ niśamya saḥ /
lokeśvaraḥ samālokya taṃ baliṃ caivamabravīt //

sādhu sādhu mahārāja yadyevaṃ vratamicchasi /
tāvaccittaṃ samādhāya śikṣāṃ rakṣa prayatnataḥ //

śikṣāṃ rakṣitukāmena citta rakṣayaṃ prayatnataḥ /
na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā //

adāntā mattamātaṃgā na kurvantīha tāṃ vyathām /
karoti yāmavīcyādau muktaścittamataṃgajaḥ //

baddhaśceccittamātaṃgaḥ smṛtirajjvā samantataḥ /
bhayamastaṃ gataṃ sarvaṃ sarvaṃ kalyāṇamāgatam //

vyāghrāḥ sihāṃ gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ /
sarve narakapālāśca ḍākinyo rākṣasāstathā //

sarve baddhā bhavantyete cittasyaikasya bandhanāt /
cittasyaikasya damanāt sarve dāntā bhavantyapi //

yasmādbhayāni sarvāṇi duḥkhāni vividhānyapi /
cittādeva bhavantīti proktaṃ sarvamunīśvaraiḥ //

tasmāccittaṃ samādhāya smṛtvā rakṣan prayatnataḥ /
cittādeva hi sarvatra bhayaṃ bhadraṃ ca jāyate //

śastrāṇi narake kena ghaṭṭitāni prayatnataḥ /
taptāyaḥkuṭṭimaṃ kena kuto jātāśca tā striyaḥ //

pāpacittasamudbhūtaṃ taṃ tu sarvaṃ jagurjināḥ /
tasmātkaścinna trailokye cittādanyo bhayānakaḥ //

Gkv 115

adraridraṃ jagatkṛtā dānapāramitā yadi /
jagaddaridramadyāpi sā kathaṃ pūrvatāyinām //

phalena saha sarvasvatyāgacitte jane 'khile /
dānapāramitā proktā tasmāt sā cittameva hi //

matsyādayaḥ kva nīyantāṃ mārayeyuryato natān /
labdhe viraticitte tu śīlapāramitā matā //

kiyato mārayiṣyāmi durjanān gaganopamān /
mārite krodhacitte tu māritāḥ sarvaśatravaḥ //

bhūmiṃ chādayituṃ sarvāṃ kutaḥ carma bhaviṣyati /
upānaccarmamātreṇa channā bhavati medinī //

bāhyā bhāvāstathā sarvā na śakyā vārayituṃ kvacit /
svacittameva nivārya kimevānyairnivāritaiḥ //

sahāpi vā ccharīlābhyāṃ mandavṛttena tatfalam /
yatpaṭorekakasyāpi cittasya brahmatādikam //

japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
anyacittena mandena vṛthaivetyāha sarvavit //

duḥkhaṃ hantuṃ sukhaṃ prāptuṃ bhramanti te mudhāmbare /
yaiścaitaddharmasarvasvaṃ cittaguhyaṃ na bhāvitam //

tasmātsvādhiṣṭhitaṃ cittaṃ sadā kāryaṃ surakṣitam /
cittarakṣāvrataṃ muktvā kimanyairbahubhirvrataiḥ //

yathā capalamadhyastho rakṣati vraṇamādarāt /
evaṃ durjanamadhyastho rakṣeścittavraṇaṃ sadā //

lābhā naśyantu te kāmaṃ satkāraḥ kāyajīvitam /
naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana //

asaṃprajanyacittasya śrutacintatabhāvitam /
sachidrakumbhajalavanna smṛtāvavatiṣṭhate //

aneke śrutavanto 'pi śraddhāyatnaparā api /
asaṃprajanyadoṣena bhavantyāpattikaśmalāḥ //

Gkv 116

asaṃprajanyacaureṇa smṛtimoṣānusāriṇaḥ /
upacityāpi puṇyāni muṣitā yānti durgatim //

kleśataskarasaṃgho 'yamavatāragaveṣakaḥ /
prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam //

tasmāt smṛtirmanodvārānnāpaneyā kadācana /
gatāpi pratyupasthāpyā saṃsmṛtvā pāpikīṃ vyathām //

buddhāśca bodhisattvāśca sarvatrāvyāhatakṣaṇāḥ /
sarvamevāgratasteṣāmahaṃ cāpi puraḥsthitaḥ //

iti dhyātvā tathā tiṣṭhan trapādarabhyānvitaḥ /
buddhānusmṛtirapyeva bhavettava muhurmuhuḥ //

saṃprajanyaṃ tadāyāti naiva yātyāgataṃ punaḥ /
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate //

ityevaṃ tvaṃ mahārāja bodhicaryāvrataṃ cara /
triratnaṃ śaraṇaṃ kṛtvā bhaja nityamanusmaran //

etatpuṇyavipākena pariśuddhatrimaṇḍalaḥ /
bodhisattvo mahāsattvo mahābhijño bhaved dhruvam //

tataḥ pāramittāḥ sarvāḥ pūrayitvā yathākramam /
duṣṭamārān vinirjitya saddharmaguṇarāḍ bhaveh //

saddharmaśrīguṇādhāraḥ sarvasattvahitārthabhṛt /
ṣaḍakṣarīmahāvidyāṃ prāpya bhaveḥ samṛddhimān //

tato māragaṇān sarvān jitvārhadvijitendriyaḥ /
prājñaḥ sambodhimāsādya sambuddhapadamāpnutyāḥ //

tadā tvamasurendraśrīnārma tathāgato jinaḥ /
dharmarājo jagannāthaḥ sarvajñorhanmunīśvaraḥ //

sarvavidyādhipaḥ śāstā mahābhijño vināyakaḥ /
samantabhadrakṛcchrīmān guṇākaro bhaviṣyasi //

ime sarve surāstatra śrāvakāste jitendriyāḥ /
niḥkleśā vimalātmāno bhaviṣyanti śubhaṃkarāḥ //

Gkv 117

tadā tava munīndrasya buddhakṣatre samantataḥ /
kleśānāṃ samudācārā bhaviṣyanti kadāpi na //

ityevaṃ tvaṃ parijñāya samādhāyāsurādhipa /
bodhicaryāvrataṃ dhṛtvā saṃcarasva jagaddhite //

bodhicaryāsamudbhūtaṃ puṇyaṃ naiva kṣiṇotyapi /
sadāpi satfalaṃ dadyādyāvatsaṃbodhinirvṛtim //

boddhicaryādbhavaṃ puṇyaṃ sarvairapi munīśvaraiḥ /
pramātuṃ śakyate naiva mayaikena kathaṃ khalu //

tasmāt sarvaprayatnena viramya kleśasaṃgateḥ /
triratnabhajanaṃ kṛtvā bodhicaryāvrataṃ cara //

yadyevaṃ carase rājan kvāpi na durgatiṃ vrajeḥ /
sadā sadgatisaṃjāto bodhisattvaḥ samṛddhimān //

svaparātmahitaṃ kṛtvā bhuktvā saukhyaṃ sadā bhaveḥ /
saddharmaśrīguṇāpannasatsaukyābhinanditaḥ //

ante gatvā sukhāvatyāmamitābhaṃ jineśvaram /
saṃpaśyaṃśccharaṇaṃ gatvā bhajiṣyasi sadādarāt //

tatsaddharmāmṛtaṃ pītvā saṃbuddhaśrīguṇālayaḥ /
saṃbuddhapadamāsādya sunirvṛtimavāpsyati //

ityādiṣṭaṃ jagacchāstrā lokeśvareṇa saddhiyā /
śrutvā so 'surendro 'pi mumoda bodhisādhane //

atha baliḥ sa daityendrastaṃ lokādhipatīśvaram /
mahārājarddhisatkāraiḥ samārcayat pramoditaḥ //

tataḥ pādāmbuje natvā sāṃjaliḥ saṃprasāditaḥ /
saṃbodhipraṇidhiṃ dhṛtvā punarevamabhāṣata //

aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam /
yatrādya ropitaṃ bījamadya saṃpadyate falam //

yāvatra prāṇinaḥ sarve bodhisattvā bhavantyapi /
tāvatsattvahitārthāya care 'haṃ bodhisaṃvaram //

Gkv 118

utpādayāmi saṃbodhau cittaṃ nātha jagaddhite /
nimantraye jagatsarvaṃ dāridrayānmocayāmi tat /
vyāpādākhilacittaṃ tadīrṣyāmātsaryadurmatim /
nādyāgreṇa dhariṣyāmi yāvannāpsyāmi nirvṛtim //

brahmacaryaṃ cariṣyāmi kāyānstyakṣyāmi pāpakān /
buddhānāmanuśikṣye 'haṃ śīlasaṃyamasaṃvaram //

no 'haṃ tvaritarupeṇa bodhiṃ prāptuṃ samutsahe /
bhavāntakoṭimicchāmi sthātuṃ sattvasya kāraṇām //

kṣetrān viśodhayiṣyāmi cāprameyān samantataḥ /
nāmadheyaṃ kariṣyāmi daśasu dikṣu viśrutam //

kāyavācomanaskarma śodhayiṣyāmi sarvathā /
bodhimārge pratiṣṭhāpya cārayiṣye jagacchubhe //

triratnabhajanaṃ kṛtvā yāvatra nirvṛtiṃ gataḥ /
bodhicaryāvrataṃ dhṛtvā kariṣyāmi jagaddhitam //

iti me niścayaṃ śāstastadbhavān saṃprasīdatu /
bhavatprasādamāsādya bodhisattvo 'smi sāmpratam //

iti taduktamākarṇya lokeśvaraḥ prasāditaḥ /
taṃ baliṃ bodhitaṃ paśyan punarevamupādiśat //

yadyevaṃ te mano bodhicaryāvrate suniścitam /
hitārthaṃ te pravakṣyāmi tacchṛṇuṣva samāhitaḥ //

yasya puṇye 'bhilāṣo 'sti tena pūjyā jināssadā /
tena saṃlabhyate puṇyaṃ saṃbodhiguṇasādhanam //

yasya jñāne rucistena śrotavyaṃ yogamuttamam /
tataḥ saṃprāpyate jñānaṃ saṃbodhipadasādhanam //

yasya bhogye rucistena kartavyaṃ dānamīpsitam /
tato 'bhivāṃchitaṃ bhogyaṃ prāpyate śrīguṇānvitam //

yasya svarge 'bhilāṣo 'sti suśīlaṃ tena dhāryatām /
tato divyamahatsaukhyaṃ labhyate śrīguṇāspadam //

Gkv 119

pratibhāṇārthikenāpi kartavyaṃ gurugauravam /
tena saṃprāpyate nūnaṃ pratibhāṇaṃ mahattaram //

saṃdhāraṇārthikenāpi bhāvanīyā nirātmatā /
tenābhilabhyate muktirbhavacāraṇabandhanāt //

sukhārthikena tyaktavyā pātakābhiratirmatiḥ /
tena saṃlabhyate saukhyaṃ subhadraṃ nirupadravam //

sattvahitārthikenāpi dhartavyaṃ bodhimānasam /
tena sattvahitaṃ kṛtvā prāpyate bodhiruttamā //

maṃjusvarārthikenāpi vaktavyaṃ satyameva hi /
tena maṃjusvaro satyavādī bhavati sanmatiḥ //

śuddhaguṇārthikenāpi sevitavyaḥ susadguruḥ /
tena sadguṇasaṃpattiśrīsamṛddho bhavatyapi //

śamathe rucyate tena kāryā satsaṃgacāraṇā /
vipaśyanārthikenāpi pratyavekṣyātmaśūnyatā //

tathā hi sarvadoṣāṇāaṃ vyuopaśantirbhaved bhave //

brahmalokārthikenāpi dhāryā brahmavihāritā /
tayā brahma samāsādya parā gatiravāpyate //

nṛdevaśryarthikenāpi dhartavyaṃ daśakauśalam /
tena surendrasampattitvamchrīḥ saṃprāpyate dhruvam //

sunirvāṇārthikenāpi kāryaṃ jñānabhiyojanam /
teneva sakalān mārān jitvā saṃbodhimāpnuyāt //

bodhiguṇārthikenāpi sevitavyaṃ triratnakam /
tena bodhimatiṃ prāpya nirvṛtipadamāpnuyāt //

evaṃ vijñāya daityendra saddharmasukhasādhanam /
mayā te hitamākhyātaṃ budhvā dhartuṃ yadīcchasi //

viramya tīrthikāsaṃgāt triratnaśaraṇaṃ gataḥ /
bodhicaryāvrataṃ dhṛtvā saṃcarasva jagaddhite //

evaṃ kṛtvāsurendra tvaṃ bodhisattvo jinātmajaḥ /
mahāsattvo mahābhijño sarvalokādhipo bhaveḥ //

Gkv 120

evaṃ yo carate nātra kleśavyākulitāśayaḥ /
māracaryāguṇasakto 'satpathe saṃcariṣyate //

tato 'tikleśitātmā sa daśākuśalasaṃrataḥ /
bhūyo 'tipātake ghore nirviśaṃkaścariṣyati //

tato 'tiduritātmā sa dāruṇaduḥkhatāpitaḥ /
duḥsahakleśarāgāgnidagdhāṃgaḥ paritapyate //

tadā tasya suhatatrātā kaścideko 'pi naiva hi /
tathāticirarogārttaḥ kṛcchreṇa sa mariṣyata //

tataḥ sa yamadūtena badhvā saṃtarjya neṣyate /
tatra paśyan sa sarvatra sarvān duṣṭān bhayaṃkarān //

paśyed vṛkṣān pradīptāgnijvālāmālātibhīṣaṇān /
pūyaśoṇitasaṃpūrṇāṃ bhīmāṃ vaitaraṇīṃ nadim //

tān dṛṣṭvā sa paritrasto vikalo dīnamānasaḥ /
vimohito viṣaṇṇātmā tiṣṭhet trāsaviṣārditaḥ //

tataste yamadūtāstaṃ kālapāśairnibadhya ca /
kṣuradhārocite mārge krāmayeyurbalād drutam //

tatpādaśīrṇamāṃsāni kākagṛdhrolūkādayaḥ /
pakṣiṇaḥ śvaśṛgālāśca bhakṣeyu rudhirāṇyapi //

punerevaṃ samudbhūto bhaviṣyato viśīrṇito /
evaṃ sa mahatīṃ pratyanubhavennarake vyathām //

tato 'vatārya bhūyastaṃ badhvā te yamakiṃkarāḥ /
tīkṣṇakaṇṭācitte mārge krāmayeyuritastataḥ //

ekaikāṃghritale tasya paṃcapaṃcaśatānyapi /
kaṇṭakānyatitīkṣṇāni pravekṣyanti samantataḥ //

tatra sa caṃkramāśaktātattīvravedanārditaḥ /
kiṃ mayā prakṛtaṃ pāpamityuktvābhirudanakramet //

tacchrutvā yamadūtāste raktākṣā bhīiṣaṇananāḥ /
tato 'vatārya taṃ duṣṭaṃ vadeyurevemagrataḥ //

Gkv 121

are pāpina kimatraivamidānīmanuśocase /
avaśyaṃ yatkṛtaṃ karma bhogyameva hi tatfalam //

yattvayā prakṛtaṃ pāpaṃ tatfalaṃ bhuktamatra hi /
yadi na prakṛtaṃ pāpaṃ bhuṃjyānaivātra tatfalam //

dharmaste vidyate naiva tattrātā nātra kaścana /
dharma eva suhattrātā sarveṣāṃ bhavacāriṇām //

yattvaya kāmaraktena vilaṃghya sadgurorvacaḥ /
asanmitrānurāgeṇa prakṛtaṃ pātakaṃ bahu //

hatvāpi prāṇino 'nekā bhuktāstvayā pramodinā /
adattamapi cāhṛtya bhuktam dravyaṃ tvayā balāt //

adharmaratirogeṇa bhuktāścāpi parayiyaḥ /
yaśojīvitadravyārthe prabhāṣitaṃ mṛṣā vacaḥ //

paiśunyavacasā bhedaṃ suhṛdāṃ ca kṛtaṃ tvayā /
loke bhinnapralāpena prakṛtaṃ vairavigraham //

pāruṣyavacasākruṣya santo 'pi paribhāṣitāḥ /
parasvaviṣaye lobhāttṛṣṇākliṣṭaṃ manastava //

sādhūnāmarhatāṃ cāpi vyāpādamapi cintitam /
mithyādṛṣṭipramādena svaparātmāhitaṃ kṛtam //

evam nānāvidhānena kleśābhimāninā tvayā /
prabhuktvaiva yathākāmaṃ saṃcaritvā yathecchayā /
sādhitaṃ pāpamevaivaṃ dharmaṃ kiṃcinna sādhitam //

bhuktvaiva kevalaṃ bhogyaṃ yathākāmaṃ pramodinā /
krīḍītvā paśunevaivaṃ dukha hetu tvayārjitam //

saddharmasādhanaṃ cittamutsāhitaṃ na te kvacit /
tenātraivaṃ mahaddukhaṃ tvayā durātmanā //

nāpi kiṃcit tvayā dattamarthibhyaḥ dravyamīpsitam /
dṛṣṭvāpi paradehāni manaste roṣadūṣitam //

Gkv 122

śīlaṃ te vidyate naiva kiṃcidapi ca saṃyame /
kṣāntirna bhāvitā naiva sattveṣu duḥkhiteṣvapi //

na kṛtaṃ śāsane bouddhe satkārabhajanotsavam /
triratnasmaraṇaṃ kṛtvā dhyānaṃ nāpi jagaddhitam //

prajñāpi sādhitā naiva saddharmaguṇasādhanī /
triratnastūpabimbānāṃ dṛṣṭvāpi nānumoditam /
satkāraṃ bhajanaṃ naiva kiṃcidapi kṛtaṃ tvayā //

pradakṣiṇāni kṛtvāpi vandipvāpi kadācana /
smṛtvā nāma gṛhītvāpi na hi saṃsādhitaṃ śubham //

saddharmabhāṣitaṃ kvāpi śrutaṃ tvayā kadāpi na /
sāṃghikānāṃ ca satkāraṃ kṛtaṃ nāpi kadācana //

dharmagaṇḍīninādaṃ ca śrutaṃ tvayā kadāpi na /
kiṃcidapi na te dharme mano 'bhilaṣate kvacit //

tenātra dāruṇaṃ duḥkhaṃ tvayāptaṃ sāmprataṃ dhruvam /
yenaiva yatkṛtaṃ karma tenaiva bhujyate falam //

iti tairgaditaṃ śrutvā sa pāpī paritāpitaḥ /
teṣāṃ puro rudannaivaṃ brūyācca niḥśvasan śanaiḥ //

aśrāddho 'haṃ tadā dharme triratnaguṇaniḥspṛhaḥ /
asanmitropadeśena prāramandurite sadā //

tadbhavadbhiḥ kṛpābuddhayā kṣantavyā me 'parādhatā /
rakṣitavyāhamātrāpi yuṣmābhirapi sarvathā //

iti tatprārthitaṃ śrutvā sarve te yamakiṃkarāḥ /
taṃ badhvā yamarājasya purataḥ sahasā nayet //

taṃ dṛṣṭvā yamarājo 'pi samupānītamagrataḥ /
tān sarvān kinnarān paśyan sahasaivamupādiśet //

kimatra me upānītaḥ pāpiṣṭho 'yaṃ hi durmatiḥ /
yadasya pāpino draṣṭumapi necchāmyahaṃ mukham //

gacchataivaṃ nibadhvāpi darśayata svakarmatām /
yatra karmafalaṃ bhogyaṃ tatrainaṃ nayata drutam //

Gkv 123

iti rājñā samādiṣṭaṃ śrutvā te yamakinnarāḥ /
taṃ badhvā sahasā nītvā kālasūtre 'tidāruṇe /
kṣiptvā śaktiśataiḥ kāye prahareyuranekadhā //

tathā sa vidhyamāno 'pi śaktiśatairanekadhā /
duḥsahavedanāṃ bhuktvā jīvannaiva tyajedasūn //

tathāpi taṃ mahāduṣṭaṃ jīvantaṃ taṃ samīkṣya te /
badhvā cāgnikhadāmadhye kṣiptvā kuryurvidāhitam //

tathāpi jīvito naiva tyajet prāṇaṃ sa kilviṣī /
sarvāṃgadagdhitaścāpi tiṣṭhet praśvasya mohitaḥ //

tathāpi tamamuktāsuṃ dṛṣṭvā te yamakiṃkarāḥ /
kṣiptvā tasya mukhe taptaṃ bhakṣayeyurayoguḍam //

tena tasya mukhamoṣṭhau jihvā dantā ca kaṇṭhakam /
hadayamantraguṇā dagdhā sarvāṃgo 'pyabhidhakṣyate //

tato nidagdhakāyo 'sau pāpī tyaktvā tadāśrayam /
anyatra narake janma labdhvaivaṃ duḥkhamāpsyate //

evameva mahārāja daśākuśalacāriṇaḥ /
sarve te pāpino duṣṭā bhuṃjante narake vyathām //

kaścittrātā tadā teṣāṃ nāstyeva tatra nārake /
yāvanna kṣīyate karma tāvadduḥkhaṃ samantataḥ //

puṇyameva suhṛttrātā sarvabhavacāriṇaḥ /
pāpino narakāsīnāḥ svargāsīnā hi puṇyinaḥ //

tasmādrājanviditvaivaṃ saṃsārabhadravāṃchibhiḥ /
duḥkhaṃ hantuṃ sukhaṃ prāptuṃ kartavyaṃ puṇyameva hi //

puṇyena jāyate kvāpi durgatau na kadācana /
sadā sadgatisaṃjātā bhavanti śrīguṇālayāḥ //

puṇyavāṃllakṣmīmāṃchrīmān guṇavān buddhimān kṛtī /
sarvavidyākalābhijñaḥ sarvasattvārthabhṛdbhavet //

suśīlo saṃyamī dhīraḥ kṣāntimān vīryavān balī /
samādhiguṇavān prājñaḥ sarvadharmādhipo bhavet //

Gkv 124

bodhicittamapi prāpya sarvasāttvahitārthabhṛt /
bodhisattvo mahāsattvaḥ saṃbuddhaguṇasādhakaḥ //

bodhicaryāvrataṃ dhṛtvā saṃcareta jagaddhite //

tato 'bhisuhṛt kṛpātmā sa pariśuddhatrimaṇḍalaḥ /
niḥkleśo 'rhat tridhāṃ bodhiṃ prāpya nirvṛtimāpnuyāt //

iti vijñāya rājendra yadi saṃbodhimicchasi /
viramya tīrthikāsaṃgād bodhicaryāvrataṃ caran //

sarvasattvahitaṃ kṛtvā caturbrahmavihāradhṛk /
triratnabhajanaṃ kṛtvā sādhaya puṇyasanmaṇim //

yadyevaṃ sādhyate puṇyaṃ bhaverevaṃ maharddhimān /
saddharmaratnamāsādya trilokādhipatirbhavet //

ityevaṃ samupādiṣṭaṃ lokeśena niśamya saḥ /
balistatheti vijñapya prābhyanandanprabodhitaḥ //

tataḥ sa daityarājendrastaṃ trailokādhipaṃ gurum /
mahadrājarddhisatkāraiḥ samabhyarcya pramoditaḥ //

divyaratnamayojjvālaṃ maulikuṇḍalabhūṣaṇam /
muktikāhāratnādin dakṣiṇān samaḍhaukayet //

tataḥ pradakṣiṇānkṛtvā sāṃjaliḥ saṃpramoditaḥ /
tatpādāmburuhe natvā samālokyaivamabravīt //

bhagavaṃllokarājendra bhavatkṛpāprasādataḥ /
pavitrībhūtamātmānaṃ bhavati me 'dhunā dhruvam //

sarvadāhaṃ jagannātha bhavatāṃ śaraṇāśritaḥ /
triratnabhajanaṃ kṛtvā saṃcare bodhisaṃvare //

tanme 'nugrahamādhāya sadaivaṃ draṣṭumarhati /
kṣamitvā cāparādhatvaṃ putravat pālayasva mām //

bhavānatraivamāśritya saddharmaṃ samupādiśat /
asmadanugrahaṃ kṛtvā vijayituṃ sadārhati //

ityevaṃ prārthine tena balinā sa jagatprabhuḥ /
lokeśvaro mahāsattvastaṃ vilokyaivamādiśat //

Gkv 125

nāhaṃ sadātra tiṣṭheyaṃ bahu kāryaṃ mamāsti hi /
tato 'haṃ jetakodyāne vihāre sugatāśrame /
sadevāsuralokānāṃ sannipātā bhavatyapi //

tatra taṃ trijagannāthaṃ viśvabhuvaṃ munīśvaram /
saṃbuddhaṃ draṣṭumicchāmi tadgamiṣyāmi sāmpratam //

tattvaṃ yathā parijñātaṃ tathā kṛtvā samāhitaḥ /
bodhicaryāvrataṃ dhṛtvā sukhaṃ cara sadā śubhe //

iti śāstā samādiṣṭaṃ śrutvā sa balirādarāt /
tatheti prativanditvā prābhyanandattamīśvaram //

evaṃ sa trijagannātho lokeśvaro jinātmajaḥ /
taṃ baliṃ samanuśāsya pratasthau bhāsayanstataḥ //

saṃcarantaṃ tamālokya sajanaḥ so 'surādhipaḥ /
dūrataḥ sāṃjalīrnatvā saṃpaśyan svālayaṃ yayau //

tadārabhyāsurendro 'sau bodhicaryāvrataṃ dadhat /
triratnabhajanaṃ kṛtvā sadārajjagaddhite //

sarve tasya janāścāpi triratnabhajane ratāḥ /
tathā bodhivrataṃ dhṛtvā prācaranta sadā śubhe //

ityādiṣṭaṃ munīndreṇa śrutvā sarve sabhāśritāḥ /
lokāḥ saddharmaṃ vāṃchantaḥ prābhyanandan prabodhitāḥ //

// iti balisaṃbodhanabodhimārgāvatāraṇaprakaraṇam //

10. tamondhakāra bhūmi yakṣa rākṣasa paribodhana saddharmāvatāraṇa prakaraṇam

atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ /
bhagavantaṃ pūnarnatvā sāṃjalirevamabravīt //

bhagavan sa mahābhijño lokeśvaro jinātmajaḥ /
kadeha samupāgacchet saṃdrakṣyate mayā katham //

Gkv 126

naivāsmi toṣitaḥ śāstaḥ pītvāpi tadguṇāmṛtam /
yatsākṣāddraṣtumicchāmi kadeha sa samācaret //

yattrailokādhipatīśo 'sau durdāntānapi dānavān /
bodhayitvā prayatnena bodhimārge nyayojayat //

tattasyeva mahadvīryaṃ kasyāpi vidyate na hi /
munīndrairapi sarvairyatpramātuṃ naiva śakyate //

bhūyo 'pi pātumicchāmi tadguṇāmṛtamuttamam /
tadbhavānsamupādiśya tuṣṭo 'ntaḥ kartumahati //

iti saṃprārthite tena bhagavān sa munīśvaraḥ /
viṣkambhinaṃ tamālokya punarevaṃ samādiśat //

śṛṇu sādho mahāsattva lokeśasya mahadguṇam /
bhūyo 'haṃ saṃpravakṣyāmi sarvasttavaśubhārthataḥ //

tato niṣkramya daityendrabhavanāt sa jinātmajaḥ /
anyatrāpi samuddhartuṃ sattvān saṃbhāsayan yayau //

tataścāsau mahābhijño lokeśvaraḥ svapuṇyajān /
nānāraśmīn samutsṛtya jagallokamabhāsayat //

tadraśmayo jagallokānabhāsya prasāritāḥ /
jetodyāne munīndrasya viśvabhuvaḥ puraḥ sthitāḥ //

jetodyāne tadā tatra prādurbhūtāḥ sarovarāḥ /
aṣṭāṃgaguṇasaṃpannajalapūrṇā manoharāḥ //

divyasauvarṇapadmādiparipūrṇābhiśobhitāḥ /
aneke kalpavṛkṣāśca sarvālaṃkāralambitāḥ /
saratnamaṇimuktādihāralambitaśobhitāḥ //

kāśikaduṣyapaṭṭādivastrālaṃkāralambitāḥ /
pravālohitastambāḥ suvarṇarupyapatrakāḥ //

aneke puṣpavṛkṣāśca falavṛkṣādayo 'pi ca /
sarvāścāpi mahauṣadhyaḥ prādurbhūtāssamantataḥ //

tatrārāme vihāre ca sugandhikusumāni ca /
divyasuvarṇapuṣpāṇi nipeturviyatastadā //

Gkv 127

evaṃ tanmaṃgalodbhūtanimittaṃ mahadadbhutam /
samudbhūtaṃ samālokya tasthuḥ sarve savismayāḥ //

atha gaganagaṃjākhyo bodhisattvo 'pi vismitaḥ /
tanmahadbhadranaimityaṃ parispraṣṭuṃ samutthitaḥ //

viśvabhuvo munīndrasya purataḥ samupasthitaḥ /
pādābje praṇatiṃ kṛtvā sāṃjalirevamabravīt //

kasya puṇyaprabhāraśmirbhagavannayamāgataḥ /
kuta iha samābhāsya karotyevaṃ śubhādbhutam //

tadbhavān samupādiśya sarvān sabhāśritānimān /
lokāan prabodhayan dharme vinodayitumarhati //

evaṃ saṃprārthite tena viśvabhūrbhagavān jinaḥ /
gaganagaṃjamālokya tamevaṃ punarabravīt //

asau lokeśvarastasmādbhavanānniścaran baleḥ /
tamo 'ndhakārabhūmyāṃ ca sattvān pātuṃ pragacchati //

tasya lokeśvarasyāyaṃ puṇyaraśmissamantataḥ /
avabhāsya jagallokamihāpi saṃprasāritaḥ //

tenadaṃ bhadranaimityaṃ kulaputra prajāyate /
tatra sattvān samuddhṛtya prāgacchet sa jagatprabhuḥ //

tadātra kulaputrastvaṃ trailokādhipatīśvaram /
tamāyātaṃ samālokya natvārādhaya sādaram //

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya saḥ /
gaganagaṃja ālokya taṃ munīmevamabravīt //

kathaṃ sa bhagavān yāti tatrāndhatamase bhuvi /
sūryacandramasoryatra prabhā na jñāyate kvacit //

tatrāpi prāṇinaḥ santi yānuddhartuṃ sa gacchati /
kathaṃ kimarthamālokya viharet kva jinātmajaḥ //

iti tenodite śāstā viśvabhūḥ sa munīśvaraḥ /
gaganagaṃjamālokya taṃ punarevamādiśat //

Gkv 128

tatrāpi kulaputrāsti varado nāma sadguṇī /
cintāmaṇirmahāratnaḥ śrīkāntimān dineśavat //

tatrānekasahasrāṇi yakṣaṇāṃ rakṣasāmapi /
yathākāmaṃ sukhaṃ bhuktvā vasanti svairacāriṇaḥ //

tān kleśābhimāno duṣṭān paśyan sa karuṇānidhiḥ /
bodhayitvā prayatnena cārayituṃ susaṃvaram //

svapuṇyaraśmimutsṛjya saṃbhāsayan samantataḥ /
praviśati yathā pūrṇacandraḥ prahlādayan jagat //

tadraśmiparispṛṣṭāste sarve 'pi yakṣarākṣasāḥ /
mahāsaukhyasamāpannāḥ tiṣṭhanti vismayānvitāḥ //

tadā taṃ samupāyātaṃ śrīkāntisaṃprabhāsitam /
dṛṣṭvā te muditāḥ sarve purataḥ samupāgatāḥ /
kṛtāṃjalipuṭā natvā tasya pādāmbuje mudā /
purataḥ samupāśritya saṃpṛcchantyevamādarat //

mā tvaṃ bhagavaṃcchrāntaḥ klānto va bhavatāṃ tanau /
kaccit sarvatra kauśalyaṃ dṛśyate sucirādbhavān //

iti tairuditaṃ śrutvā lokeśaḥ sa jinātmajaḥ /
tān sarvān samupāsīnān vadatyevaṃ vilokayan //

mamānekāni kāryāṇi sattvānāṃ hitasādhane /
tenāhaṃ sucireṇātra samāgacchāmi sāmpratam //

nātmabhāvo mayaikasya sattvasya kāryasādhane /
niṣpādito jagatsattvasaddharmasādhane 'pi hi //

sarve sattvā mayālokya bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm //

tenāhaṃ sucireṇātra samāgacchāmi sāmpratam /
nātmabhāvo mayaikasya sattvasya kāryasādhane //

niṣpādito jagatsattvasaddharmasādhane 'pi hi /
sarve sattvā mayālokya bodhayitvā prayatnataḥ //

Gkv 129

bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm //

tenāhaṃ sucireṇāpi yuṣmākaṃ hitasādhane /
vilokya samupāyāmi nānyatheti hi manyata //

ityādiṣṭaṃ jagacchāstrā tena lokeśvareṇa te /
śrutvā sarve mudā tasya pura evaṃ vadanti ca //

jayo 'stu te sadā kārye sidhyatu te samīhitam /
sadaivaṃ kṛpayālokya sarvānnaḥ pātumarhati //

ityuktvā te prasannākṣāḥ sarve taṃ triguṇādhipam /
svarṇaratnāsane sthāpya prārthayanyevamānatāḥ //

bhagavannātha lokeśa satsaukhyaguṇasādhanam /
asmadanugrahe dharmaṃ samupādeṣṭumarhati //

iti samprārthite taiḥ sa lokeśvaro jinātmajaḥ /
tāna yakṣān rākṣasān sarvān samālokyaivamādiśat //

sādhu cittaṃ samādhāya śṛṇudhvaṃ yūyamādarāt /
kāraṇḍavyūhamaudāryasūtraṃ vakṣyāmi vo hite //

ye śroṣyanti mahāyānasūtrarājamidaṃ mudā /
ye śrutvā dhārayiṣyanti vācayiṣyanti ye sadā //

paryavāpsyanti ye cāpi likhiṣyanti ca ye tathā /
ye ca likhāpayiṣyanti bhāvayiṣyanti ye sadā //

ye ca pravartayiṣyanti śrāvayiṣyanti ye parān /
anumodya sadā smṛtvā praṇatvā ye bhajantyapi //

ye cāpi śraddhayā nityamarcayiṣyanti sarvadā /
sādaraṃ ye ca satkṛtya mānayiṣyanti sarvadā //

teṣāṃ puṇyamasaṃkhyeyamaprameyaṃ mahattaram /
sadgunaśrīmahatsaukhyasaṃbuddhapadasādhanam //

sarvajñāḥ sugatāḥ sarve munīndrā api sarvadā /
etatpuṇyapramāṇāni kartuṃ na cābhiśaknuyuḥ //

tadyathāpi ca caturdvipanivāsino 'pi mānavāḥ /
hemaratnamayaṃ stūpaṃ kuryurekaikamucchritam //

Gkv 130

teṣu stūpeṣu sarveṣu dhāturatnāvaropaṇam /
kūryuste mānavāḥ sarve caturdvīpanivāsinaḥ //

tesāṃ yāvanmahatpuṇyaskandhamaudāryasattamam /
tato 'dhikaṃ hi tatpuṇyaṃ kāraṇḍavyūhasūtrajam //

tadyathā ca mahānaghāḥ paṃcapūrṇajalāvahāḥ /
sahasraparivārāstāḥ saṃkramanti yathodadhim //

evameva mahatpuṇyaṃ kāraṇḍavyūhasūtrajam /
śravaṇabhajanādīnāṃ saṃprābhivahate sadā //

evametanmahatpuṇyaṃ matvā yūyaṃ yadīcchatha /
tyaktvā pāpamatiṃ sarve śṛṇutedaṃ subhāṣitam //

śrutvānumodya satkṛtya mānayata sadādarāt /
etatpuṇyābhiliptā hi bhaviṣyatha jinātmajāḥ //

iti tena jagacchāstrā samādiṣṭaṃ niśamya te //

sarve te rākṣasā yakṣā muditāścedamabruvan //

ye cāpīdaṃ mahāyānasūtrarājaṃ jagatprabhāḥ /
likhāpayanti teṣāṃ syātkiyatpuṇyaṃ samādiśa //

ityakte taiḥ sa lokeśo bodhisattvo jinātmajaḥ /
sarvāṃstān muditān matvā samālokyedamādiśat //

kulaputrā aprameyaṃ pujyaṃ teṣāṃ prajāyate /
likhantīdaṃ sūtrarājaṃ likhāpayanti ye 'pi ca //

caturaśītisaddharmaskandhasāhasrikāni taiḥ /
likhāpitāni sarvāṇi teṣāṃ puṇyaṃ mahattaram //

rājānaste bhaviṣyanti nṛpendrāścakravartinaḥ /
dharmiṣṭhā lokabhartāro virā dhīrā vicakṣaṇāḥ //

ye cāpyasya mahāyānasūtrarājasya sarvadā /
nāmānusmaraṇaṃ kṛtvā bhajanti saṃprasāditāḥ //

te sarve bhavaduḥkhebhyo vimuktā vimalāśayāḥ /
niḥkleśāḥ paripūrṇāṃgāḥ sugandhimukhavāsinaḥ //

Gkv 131

candanagandhitāṃgāśca suvīryabalaveginaḥ /
jātismarāśca dharmīṣṭhā bhaveyuḥ śrīguṇāśrayāḥ //

evaṃ matvā mahatpuṇyaṃ yadyetadguṇamicchatha /
viramya kleśasaṃgebhyaḥ pariśuddhāśayā mudā //

etatkāraṇḍavyūhasya sūtrarājasya sarvadā /
nāmānusmaraṇaṃ kṛtvā bhajata śraddhayādarāt //

tato yūyaṃ vinirmuktā bhavakleśātiduḥkhataḥ /
niḥkleśā vimalātmānaḥ sukhāvatīṃ gamiṣyatha //

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ sadā /
bodhicaryāṃvrataṃ prāpya bhaviṣyatha jinātmajāḥ //

tataḥ sattvahitādhānaśrīsaṃpatsadguṇāśrayāḥ /
sarvasattvahitaṃ kṛtvā saṃbuddhapadamāpsyatha //

iti satyaṃ parijñāya śuddhāśayā jitendriyāḥ /
triratnabhajanaṃ kṛtvā bhajana tatsubhāṣitam //

iti taduktamākarṇya sarve te yakṣarākṣasāḥ /
prabodhitā mahotsāhaiścarantyevaṃ samādarāt //

tataḥ kecin bhavantyetaddharmaśraddhānusāriṇaḥ /
kecicca śrotāapannāḥ sakṛdāgāmino 'pare //

anye 'nāgāminaḥ kecidbhavanti bodhisādhane /
tatassarve 'pi te yakṣā rākṣasāḥ saṃpramoditāḥ //

tadupadiṣṭamāsādya bhavanti brahmacāriṇaḥ /
parasya ca hitaṃ kṛtvā saṃcarante śubhe sadā //

tataste nanditāḥ sarve bhūyastaṃ triguṇādhipam /
kṛtājaṃlipuṭā natvā prārthayantyevamādarāt //

bhagavannubodhe naḥ saddharmaṃ samupādiśat /
viharasva sadātraiva kvacidanyatra mā vraja //

svarṇaratnamayaṃ stūpaṃ kṛtvā dāsyāmahe 'tra te /
rathacaṃkrayātrā ca kariṣyāmo jagatprabhoḥ //

Gkv 132

sadā te śaraṇe sthitvā pītvā dharmāmṛtaṃ mudā /
saddharmasādhanaṃ kṛtvā cariṣyāmaḥ sukhaṃ śubhe //

iti taiḥ prārthitaṃ sarvaiḥ śrutvā lokeśvaro 'tha saḥ /
sarvānstān rākṣasān yakṣān samālokyaivamādiśat //

nāhaṃ sadātra tiṣṭheyamantratrāpyevamācaran /
bodhayannaparān sattvān yojayeyaṃ susaṃvare //

tasmādyūyamime sarve upadiṣṭaṃ yathā mayā /
tathā dhṛtvā sadā dharme caritvā tiṣṭhatābhavam //

iti śāstrā samādiṣṭaṃ śrutvā te yakṣarākṣasāḥ /
tadviyogātiduḥkhārtā vadanyevaṃ parasparam //

gamiṣyati bhavanto 'yaṃ lokanātho jagatprabhuḥ /
tadbhaviṣyāmahe sarve saddharmarahitā vayam //

iti saṃbhāṣya sarve te tasya traidhātukaprabhoḥ /
pādābje praṇatiṃ kṛtvā tiṣṭhanti samupāśritāḥ //

tataḥ sa trijagannātho lokeśvaro jinātmajaḥ /
tān sarvān samupāmantrya carati prasthitastataḥ //

tatra te rākṣasā yakṣāssarve tasya jagatprabhoḥ /
rudantaḥ sneharāgārtā gacchanti pṛṣṭhato 'nugāḥ //

tān dṛṣṭvā tvāgatān sarvān sa lokeśo karuṇātmakaḥ /
prāyātān dūrato mārge samālokyaivamabravīt //

sudūramāgato yūyaṃ nivartadhvaṃ svamālayam /
māgacchata gamiṣyāmi śuddhāvāse surālaye //

ityādiṣṭe jagacchāstrā sarve te yakṣarākṣasāḥ /
lokeśvarasya pādābje natvā yānti svamālayam //

tatra te rākṣasā yakṣā dhṛtvājñāṃ trijagatprabhoḥ /
triratnabhajanaṃ kṛtvā caturbrahmavihāriṇaḥ //

bodhicaryāvrataṃ dhṛtvā saṃbodhinihitāśayāḥ /
parasparaṃ hitaṃ kṛtvā saṃcarante sadā śubhe //

Gkv 133

evaṃ sa trijagannātho durbodhān yakṣarākṣasān /
api niyujya saddharme cārayati prabodhayan //

evaṃ sa trijagannāthaḥ sarvāsattvān prabodhayan /
bodhimāarge pratiṣṭhāpya pālayati sadā bhave //

tenāsya trijagadbhartuḥ puṇyaskandhaṃ mahattaram /
aprameyaṃ jinaiḥ sarvaiḥ pramātuṃ naiva śakyate //

tasmāttasya jagadbhartuḥ smṛtvāpi nāma sarvadā /
samudāhṛtya natvāpi kartavyaṃ bhajanaṃ mudā //

ye tasyoccārya nāmāpi bhajanti sarvadā mudā /
durgatiṃ te na gacchanti saṃprayāyuḥ sukhāvatīm //

tatrāmitābhanāthasya śaraṇe samupāśritāḥ /
sadā dharmāmṛtaṃ pītvā saṃcareran susaṃvare //

tato bodhivrataṃ dhṛtvā saṃcaritvā jagaddhite /
trividhāṃ bodhimāsādya sambuddhapadamāpnuyuḥ //

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te /
sarve lokāḥ sabhāsīnāḥ prābhyanandan prabodhitāḥ //

ityādiṣṭaṃ munīndreṇa śrīghanena niśamya te /
sarve sasāṃghikā lokā muhurmuhuḥ saṃprabodhitāḥ //

// iti tamo 'ndhakārabhūmiyakṣarākṣasaparibodhanasaddharmāvatāraṇaprakaraṇaṃ samāptam //

11. śuddhāvāsika sukuṇḍala devaputroddhāraṇa prakaraṇam

atha gaganagaṃjo 'sau bodhisattvaḥ kṛtāṃjaliḥ /
viśvabhuvaṃ munīndraṃ taṃ natvevaṃ punarabavīt //

bhagavan sa mahāsattvo lokeśvaro jinātmajaḥ /
kadeha samupāgacched drakṣyate sa kathaṃ mayā //

Gkv 134

tataḥ kutra prayāto 'sau samuddhartuṃ ca duḥkhitaḥ /
tadupādiśya naḥ sarvān prabodhayitumarhati //

iti saṃprārthite tena gaganagaṃjena saddhiyā /
viśvabhūrmunirājastaṃ samālokyaivamādiśat //

tato 'sau kutraputrāntarhitāgnivat prabhāsayan /
gatvā vihāyāsau śuddhavāsaloke 'bhigacchati //

tatra sa brāhmaṇaṃ rupaṃ dhṛtvā paśyan samantataḥ /
tatra devanikāyeṣu samupācarate dīnavat //

tatra sukuṇḍalo nāma devaputro daridritaḥ /
duḥkhitaḥ kleśābhinnātmā durbhago dīnamānasaḥ //

taṃ saṃpaśyan samuddhartuṃ sadṛśābhāvitāśayaḥ /
śanaistasya gṛhadvāre samupāśritya tiṣṭhati //

taṃ dvārasamupāsīnaṃ vilokya sa sukuṇḍalaḥ /
kastvaṃ kimarthamāyāta ityevaṃ paripṛcchati //

tenaivaṃ paripṛṣṭe 'sau brāhmaṇo 'rthi suduḥkhivat /
niśvasyaivaṃ śanaistasya saṃpaśyan vadate puraḥ //

brāhmaṇo 'haṃ mahābhāga dūradeśādihāgataḥ /
kṣutpipāsābhitapto 'smi tadbhojyaṃ me pradīyatām //

tenaivaṃ yācamāno 'sau devaputraḥ sukuṇḍalaḥ /
rudan dīnasvaraḥ paśyan vadatyevaṃ tamānataḥ //

brāhmaṇa kiṃ pradāsyate kiṃcidvastu na me gṛhe /
tatkṣamasvāparādhaṃ me prārthayānyamito vrajan //

iti tenoditaṃ śrutvā vadatyevaṃ dvijaḥ sa tam /
kiṃcidapi pradātavyaṃ kṣuttṛṣṇākheditasya me /
yadi na dīyate kiṃcidapyatra maraṇaṃ vraje //

iti taduktamākarṇya devaputraḥ sukuṇḍalaḥ /
kiṃcidvastu gṛhe draṣṭuṃ praviśya paśyate śvasan //

tadā tasya jagaddhartuḥ kṛpādṛṣṭyanubhāvataḥ /
tatra gṛhe samudbhūtā mahadaiśvaryasaṃpadaḥ //

Gkv 135

tadā tasya gṛhe tatra kāṣṭhāgāreṣu sarvataḥ /
bhāṇḍāni vividhai ratnaiḥ pūrṇāni sarvadhātubhiḥ //

annaiśca bhojanairdravyaiḥ pānairdivyāmṛtairapi /
divyacīvaravastrādisarvālaṃkārabhūṣaṇaiḥ //

sugandhidravyapuṣpaiśca paripūrṇāni sarvataḥ /
vilokya samudāścaryasamākulitamānasaḥ //

aho kimidamāścaryam svapnaṃ vā dṛśyate mayā /
iti saṃcintya bhūyo 'pi samīkṣyaivaṃ vicintayan //

nūnamayaṃ mahābhijñaḥ puruṣo madgṛhāgataḥ /
yasya darśanabhāvena lakṣmīrjātā mamedṛśī //

iti niścitya cittena devaputraḥ sa nanditaḥ /
sahasopetya tam vipraṃ bhāṣate evamādarāt //

namaste brāhmaṇaśreṣṭha kaścitte kauśalaṃ tanau /
praviśātra gṛhe 'smākamanugrahītumarhasi //

iti tenoditaṃ śrutvā brāhmaṇaḥ sa prasāditaḥ /
sahasotthāya tadgehaṃ praviśati vilokayan //

tatra sa suprasanātmā devaputraḥ sukuṇḍalaḥ /
brāhmaṇaṃ taṃ pratiṣṭhāpya svāsane cārcate mudā //

pravārya dūṣyapaṭṭādicīvaraiḥ śuṣmakomalaiḥ /
maṇḍayitvā ca sarvāgaṃ sarvālaṃkārabhūṣaṇaiḥ //

divyarasāgrasusvādairāhārairamṛtottamaiḥ /
varṇagandharasodārairbhojayati samādaram //

tatsatkāraṃ samālokya brāhmaṇaḥ sa prasāditaḥ /
bhuktvā bhogyaṃ yathākāmaṃ dadātyasmai śubhāśiṣam //

svasti te maṃgalaṃ bhūyātsarvadāpi samantataḥ /
tiṣṭhatu te gṛhe lakṣmīḥ sadā saddharmasādhinī //

bhavatu te sadā śuddhaṃ cittaṃ saddharmalālasam /
sidhyantu te 'bhilāṣaṃ ca samvṛtikāryasādhanam //

Gkv 136

sadaitacchrīsusaṃpattisukhaṃ bhuktvā hitārthabhṛt /
triratnabhajanaṃ kṛtvā tiṣṭha caran mudā śubhe //

ahaṃ gacchāmi jetarṣerudyane saugatāśrame /
viśvabhuvaṃ munīndraṃ saṃdraṣṭuṃ vanditumutsahe //

iti taduktamākarṇya devaputraḥ sa vismitaḥ /
brāhmaṇaṃ taṃ samālokya pṛcchate caivamādarāt //

kīdṛśaṃ tanmahodyānaṃ jetarṣeḥ saugatāśramam /
kīdṛśī ramaṇīyā sā bhūmī tadvada me dvija //

ityevaṃ devaputreṇa paripṛṣṭe niśamya saḥ /
brāhmaṇastaṃ samālokya vadatyevaṃ ca sādaram //

ramaṇīyaṃ tadudyānaṃ jetarṣaḥ saugatāśramam /
divyasauvarṇaratnādinānālaṃkāramaṇḍitam //

tatrainakasamudbhūtā kalpṛkṣā mahīruhāḥ /
sarvakusumavṛkṣāśca sarvasatfalaśākhinaḥ //

aṣṭāṃgaguṇasampannāḥ jalapūrṇamanoharāḥ /
anekāḥ puṣkariṇyo 'pi padmotpalādiśobhitāḥ //

tatrārhantaḥ śubhātmāno bhikṣavo brahmacāriṇaḥ /
śuddhaśīlā mahābhijñā dakṣiṇīyā vicakṣaṇāḥ //

viśvabhuvo munīndrasya śrāvakā bodhicāriṇaḥ /
aneke bodhisattvāśca mahāsattvā maharddhikāḥ //

bhikṣuṇyo brahacāriṇyaḥ śuddhaśīlā jitendriyāḥ /
cailakavratinaścāpi tathānye 'pi ca sāṃghikāḥ //

triratnabhajanāraktā upāsakā upāsikāḥ /
viśvabhuvo munīndrasya śāsane śaraṇāśritāḥ //

sadā dharmāmṛtaṃ pītvā viharanti samāhitāḥ /
evamanye 'pi lokāśca brāhmaṇastīrthikā api //

rājānaḥ kṣatriyāścaiva samantrijanapaurikāḥ /
śreṣṭhinaḥ sārthavāhāśca mahājanāḥ śubhārthinaḥ //

Gkv 137

tatrāgatya samāśritya śrutvā saddharmamādarāt /
triratnabhajanaṃ kṛtvā viharanti sadā śubhe //

tathā devāśca daityāśca gandharvā api kinnarāḥ /
yakṣāśca nāgarājāśca garuḍāśca mahoragāḥ //

siddhā vidyādharāścāpi sarve lokādhipā api /
sadā tatra samāgatya viśvabhuvo jagadguroḥ //

satkṛtyābhyarcya saddharmaṃ śrutvā tiṣṭhanti sādaram //

evaṃ tatra munīndro 'sau viśvabhūḥ saṃpradarśayan /
prātihāryāṇi saddharmaṃ samupādiśya tiṣṭhati //

evaṃ tajjetakārāmaṃ puṇyakṣetraṃ manoramam /
sarvairlokādhipaiścāpi saṃsevitaṃ praśāsitam //

tadatra sāmpratam sarve lokā devādhipā api /
saddharmaṃ śrotumāgātya tiṣṭhanti tatsabhāśritāḥ //

tavāpi yadi vāṃchāsti tatra gaccha samadarāt /
viśvabhuvo munīndrasya sabhāṃ paśca vṛṣaṃ śṛṇu //

tatsaddharmāmṛtaṃ pītpā saṃbodhinihitāśayaḥ /
triratnabhajanaṃ kṛtvā bodhicaryāvrataṃ cara //

etatpuṇyaviśuddhatmā pariśuddhatrimaṇḍalaḥ /
trividhāṃ bodhimāsādya saṃbuddhapadamāpsyasi //

iti matvā samādhāya śrutvā saddharmamādarāt /
triratnabhajanaṃ kṛtvā tiṣṭha caran sadā śubhe //

iti tena samādiṣṭaṃ niśamya sa sukuṇḍalaḥ /
prabodhitastathetyuktvā pṛcchatyevaṃ dvijaṃ ca tam //

avasyaṃ satyamākhyātumarhasi me puraḥ dvija /
devo 'si mānavo vā tvaṃ daityendro vā maharddhimān //

kasyāpi vidyate nedṛkkṛpādharmānubhāvatā /
yathā tvamiha mām paśyan tathā ko 'nyo 'nupālayet //

iti tenoditaṃ śrutvā brāhmaṇaḥ sa prasāditaḥ /
devaputraṃ tamālokya vadatyevaṃ prabodhane //

Gkv 138

na devo mānavo naiva daityendro vāpi nāsmyaham /
bodhisattvo 'smyahaṃ sarvasattvahitārthasaṃbharaḥ //

boddhicaryāvrataṃ dhṛtvā paśyan sattvān suduḥkhitaḥ /
bodhayitvā prayatnena yojayitvā susaṃvare //

evaṃ sarvatra lokeṣu duḥkhinaḥ pāpino 'pyaham /
bodhayitvā svayaṃ paśyan yojayeyaṃ sadā śubhe //

tathahaṃ svayamālokya sarvān sattvān prabodhayan /
bodhimārge pratiṣṭhāpya gacche tatra jināśrame //

iti tena samādiṣṭaṃ niśamya saṃpramoditaḥ /
sa ratnadakṣiṇāṃ datvā tasyaivaṃ ca prabhāṣate //

aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam /
yatrādya ropitaṃ vījamadya saṃpadyate falam //

dhanyāste puruṣāḥ sarve ye triratnasubhaktikāḥ /
sadā dharmāmṛtaṃ pītvā saṃcarante jagaddhite //

ahamapi gamiṣyāmi jetārāme jināśrame /
viśvabhuvaṃ munīndraṃ taṃ draṣṭumicche sasāṃghikam //

tadahaṃ bhavatā sārddhaṃ tatra gantuṃ samutsahe /
tanmāṃ nītvā munīndraṃ taṃ saṃdarśayitumarhati //

iti saṃprārthite tena brāhmaṇaḥ sa sukuṇḍalam /
devaputraṃ tamālokya pratibravīti bodhayan //

ahamanyatra loke 'pi sattvān paśyan prabodhayan /
bodhimārge niyujyaivaṃ gamiṣyāmi tadāśrame //

tvameva prathamaṃ gatvā tatra jetāśrame vane /
vihārasthaṃ munīndraṃ taṃ saṃdarśaya sasāṃghikam //

tatsaddharmāmṛtaṃ pītvā saṃbodhinihitāśayaḥ /
triratnabhajanaṃ kṛtvā saṃcarasva sadā śubhe //

ityuktvā sa mahāsattvo brāhmaṇaḥ prasthitastataḥ /
antarhitaḥ kṣaṇādvahnirivāśe 'bhigacchati //

Gkv 139

tad dṛṣṭvā deavaputro 'sau mudāścaryakulāśayaḥ /
natvākāśe muhuḥ paśyaṃścireṇa gacchate gṛhe //

tatra sattvālayāsīnāḥ brāhmaṇaṃ tamanusmaran /
taddupadiṣṭamādhāya tiṣṭhate saṃcarecchubhe //

triratnabhajanaṃ kṛtvā saṃcarante sadā śubhe //

evaṃ sa trijagannatho lokeśvaro jinātmajaḥ /
devānapi prayatnena bodhayitvā pramodayan /
bodhimārge niyujyaivaṃ cārayati jagaddhite //

evaṃ tasya jagadbhartuḥ puṇyaskandhaṃ mahattaram /
aprameyamasaṃkhyeyamityākhyātaṃ munīśvaraiḥ //

tatrāsya trijagadbhartuḥ smṛtvāpi nāma sarvadā /
dhyātvāpi praṇatiṃ kṛtvā bhajantu bodhivāṃchinaḥ //

ye bhajanti mudā tasya na te gacchanti durgatim /
sadā sadgatisaṃjātāḥ prānte yānti sukhāvatīm //

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ sadā /
bodhicaryāvrataṃ dhṛtvā saṃyāsyanti jinālayam //

ityādiṣṭaṃ munīndreṇa śrutvā sarve sabhāśritāḥ /
lokāstatheti vijñapya prābhyanandan prabodhitāḥ //

// iti śuddhāvāsikasukuṇḍaladevaputroddharaṇaprakaraṇaṃ samāptam //

12. siṃhaladvīpa rākṣasī paribodhanoddhāraṇa prakaraṇam

atha gaganagaṃjo 'sau bodhisattvo jinātmajaḥ /
viśvabhuvaṃ munīndraṃ taṃ punarnatvaivamabravīt //

adyāpi sa mahāsattvo nāyāti bhagavanniha /
kadeha samupāgacchet kutra gacchati sāmpratam //

Gkv 140

iti tenābhisaṃpṛṣṭe viśvabhūḥ sa sudhākhiraḥ /
gaganagaṃjamālokya tamevaṃ punarādiśat //

tataḥ saṃprasthito 'sau ca lokeśvaḥ prabhāsayan /
sihaṃladvīpa ālokya ca lokeśvara rākṣasīrabhigacchati //

divyātisundaraṃ kāmarupaṃ dhṛtvā sa bhāsayan /
tatrābhisarate cittaṃ rākṣasīnāṃ pramodayan //

tamāyātaṃ samupālokya prauḍhakāmātisundaram /
sarvāsāṃ rākṣasīnāṃ tatkāmarāgaṃ samutthitam //

tadā tāḥ pramadāḥ sarvā rākṣasya madanākulāḥ /
navayauvanakantāṃgā ratirupātisundarāḥ //

bhūtvā taṃ samupālokya purataṃ samupāśritāḥ /
tatpādāmburuhe natvā buvatyevaṃ samādaram //

svāgataṃ te bhavān hi kaccit sarvatra kauśalam /
saṃpaśyan tarpayāsmākamanugṛhītumarhasi //

asmākaṃ yauvanīnāṃ yatsvāmī bhartā patiḥ prabhuḥ /
kasyā api hi naiko 'pi vidyate hi kadācana //

tadāsmākaṃ bhavān svāmī bhartā patiḥ prabhuḥ suhṛt /
bhavatu nāgatiścāpi trātā dvīpaḥ parāyaṇaḥ /
śaraṇyaṃ ca sadā loke sanmārgadeśako 'ci ca //

sadā te śaraṇe sthitvā samādiṣṭaṃ tathā tvayā /
tathā sarvā vayaṃ dhṛtvā saṃcariṣyāmahe mudā //

santyatra vividhā bhogyā divyāmṛtarasottamāḥ /
vastrāṇi vividhānyevaṃ vividhabhūṣaṇāmyapi //

ramaṇīyāstaḍāgāśca krīḍodyānavanāni ca /
prāsādā ramaṇīyāśca dīrghikāśca manoramāḥ //

santi dravyāṇi sarvāṇi ratnāni vividhānyapi /
sarvopakaraṇavastūni supathyānyauṣadhānyapi //

etānīmāni sarvāṇi tvadadhīnāni sarvadā /
tadbhavān samupālokya svecchayā dātumarhati //

Gkv 141

yathākāmaṃ sukhaṃ bhuktvā sahāsmābhiḥ sadā raman /
svecchayā saṃcaraṃstiṣṭhan vasatvihaiva sarvadā //

bhavadvaśe samāśritya sarvā vayaṃ samāsarāt /
pūrayitvāpyabhiprāyaṃ cariṣyāmo yathāsukham //

tadasmākaṃ bhavān svāmī bhūtvātraiva sadā raman /
sthātumarhasi rājeva pālayannaḥ suduḥkhitāḥ //

bhavato bhajanaṃ kṛtvā kariṣyāmaḥ samīhitam /
tattiṣṭhatu sadehaiva mānyatra vrajatu kvacit //

evaṃ tābhiḥ samākhyātaṃ niśamya sa jagatprabhuḥ /
sarvāstāḥ pramadāḥ paśyan bravītyevaṃ puraḥ punaḥ //

yathā mayopadiṣṭaṃ hi yuṣmābhiḥ kriyate yadi /
tathā yuṣmadvaśe sthitvā cariṣyāmīha sarvadā //

yathākāmaṃ sukhaṃ bhuktvā yuṣmābhiḥ saha sarvadā /
raman sarvamabhiprāyaṃ pūrayiṣyāmi vo dhruvam //

iti tena samādiṣṭaṃ śrutvā tāḥ pramadā api /
sarvāstaṃ puruṣaṃ kāntaṃ saṃvīkṣyaivaṃ bruvanti ca //

tvadādiṣṭaṃ vayaṃ śrutvā na cariṣyāmahe katham /
avaśyaṃ te vaśe sthitvā kariṣyāmo yathoditam //

tadasmākaṃ vacaḥ śrutvā bhuktvāsmābhiḥ sukhaṃ saha /
yathākāmaṃ ramannatra saṃcaratāṃ yathecchayā //

iti tābhiḥ samākhyātaṃ niśamya sa jagatprabhuḥ /
sarvāstā rākṣasīḥ paśyan bravītyeva prabodhayan //

yadi yūyaṃ mayākhyātaṃ dhṛtvā sarvāścariṣyatha /
tacchṛṇudhvaṃ samādhāya deśitaṃ vo hitaṃ mayā //

viramya daśapāpebhyo dhṛtvā brahmavihārikam /
triratnabhajanaṃ kṛtvā caradhvaṃ poṣadhaṃ vratam //

yadyetadvratamādhāya caratha sarvadādarāt /
tadā yuṣmadvaśe sthitvā tiṣṭheyamiha saṃraman //

Gkv 142

iti tena samādiṣṭaṃ śrutvā tāḥ pramadā api /
sarvāstatheti vijñapya kurvantyevaṃ ca tatpuraḥ //

svāmin yathā tvayādiṣṭaṃ tathā vayaṃ caremahi /
tadetadvidhimasmākaṃ samupādeṣṭumarhasi //

iti saṃprārthitaṃ tābhinirśamya sa jinātmajaḥ /
tāḥ sarvāstā bodhitā matvā samīkṣyaivaṃ bravīti tat //

śṛṇudhvaṃ yadi vāṃchāsmin yuṣmākaṃ satsukhe sadā /
vratarājavidhānaṃ ca upadekṣyāmi vistaram //

ādau puṇyasukhotsāhaṃ dhṛtvā śuddhāśayā mudā /
tīrthe snātvā viśuddhāṃgā prāvṛtya śuddhacīvaraiḥ //

abhyarcya sadguruṃ natvā triratnaśaraṇaṃ gatāḥ /
śrīmallokeśvaraṃ dhyātvā samabhyarcya yathāvidhim //

tataścārghādikaṃ datvā saṃstutvā stutijalpanaḥ /
aṣṭāṃgaiḥ sādaraṃ natvā kṛtvā vāpi pradakṣiṇān //

sadhātudravyaratnādidakṣiṇān śraddhayādarāt /
upaḍhokya samālokya kṛtājaliputā mudā //

pāpānāṃ deśanāṃ kṛtvā dhṛtvā puṇyānumodanām /
saṃbodhiopraṇidhiṃ dhṛtvā prārthageta jagacchubhe //

evaṃ kṛtvā vrataṃ nityamahnāyāme tṛtīyake /
bhogyaṃ nirāmiṣaṃ bhuktvā kuruta vratapālanām //

evaṃ nityaṃ samādhāya kṛtvā vratamidaṃ sadā /
triratnaśaraṇaṃ kṛtvā saṃcaradhvaṃ jagaddhitaṃ //

etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ /
sadā sadgatisaṃjātāḥ saddharmaśrīguṇāśayāḥ //

satsukhāni sadā bhuktvā niḥkleśā vijitendriyāḥ /
sarvatra bhadratāṃ kṛtvā gamiṣyatha sukhāvatīm //

tatrāmitābhanāthasya pītpā dharmāmṛtaṃ sadā /
trividhāṃ bodhimāsādya saṃbuddhapadamāpsyatha //

Gkv 143

evaṃ matvā mahatpuṇyaṃ poṣadhavratasaṃbhavam /
yadīcchatha sadā bhadraṃ taccaradhvaṃ sadā vratam //

ityevaṃ tatsamādiṣṭaṃ śrutvā tāḥ pramadā api /
rākṣasyo muditāḥ sarvā dhartumicchanti tad vratam //

tatastāḥ pramadāḥ sarvā rākṣasyo 'pi prabodhitāḥ /
yathāvidhi samādhāya caranti poṣadhaṃ vratam //

etatpuṇyānubhāvena sarvāstā vimalāśayāḥ /
vimuktakāmasaṃrāgā bhavanti brahmacārikāḥ //

tadā tāsāṃ ca sarvāsāṃ rākṣasīnāṃ manāṃsyapi /
kleśaduḥkhairna bādhyante 'pahāribhiḥ kadāpi ca //

tāsāmāghācittaṃ ca naivābhijāyate kvacit /
daśākuśalasaṃrāgaṃ kasyāścāpi na jāyate //

sarvā śraddhānusāriṇyaḥ saddharmaguṇasādhane /
tathā dharmānusāriṇyo bhavanti prāptasaṃvarāḥ //

catuḥsatyāgamapraptāḥ prāptamārgacatuṣṭayāḥ /
kāścicca śrotāapatifalaprāptāḥ prabodhitāḥ //

tathānyāḥ sakṛdāgāmifalaprāptāḥ kāścit saddharmasādhane //

kāścidarhatvasaṃprāptāḥ pariśuddhatrimaṇḍalāḥ /
pratyekāṃ bodhimanyāśca kāścitsaṃbodhilālasāḥ //

evaṃ tadupadeśamāsādya sarvāstāḥ pramadā api /
saddharmābhitā bhadrā bhavanti bodhimānasāḥ //

evaṃ tasya jagadbhartuḥ prasādāstāḥ pramoditāḥ /
śikṣāsaṃvaramāsādya pracaranti jagaddhite //

tatastā nanditāḥ sarvāḥ śāstāraṃ tamupasthitāḥ /
kṛtājalipuṭā natvā prārthayantyevamādarāt //

yadbhavān svayamālokya sarvānasmān durāratān /
kṛtyā bodhayan dharme niyojayati sadguro //

Gkv 144

tadasmākaṃ bhavāṃcchastā suhṛnmitraṃ ca sadguruḥ /
saddharmaṃ samupādiśya sadeha sthātumarhati //

vayaṃ sarvā bhavacchikṣāstadbhavaccharaṇe sthitāḥ /
bhavatā yadyathādiṣṭaṃ tatkariṣyāmahe tathā //

na purā rākṣasīvṛttiṃ kariṣyāmaḥ kadācana /
śikṣāsaṃvaramādhāya cariṣyāmo vrataṃ sadā //

jambūdvīpe yathā martyā viramya daśapāpataḥ /
saṃvṛtisukhabhuṃjānā jīvanti sadguṇāratāḥ //

tathā vayaṃ viramyātra daśakulamārgataḥ /
sadvṛtisukhabhuṃjānā jīvema sadguṇāratāḥ //

sadaitad vratamādhāya triratnabhajanāratāḥ /
sarvaṃ sattvahitaṃ kṛtvā saṃcariṣyāmahe śubhe //

tadasmān kṛpayā paśyannevaṃ cānugrahaṃ sadā /
kṛtvā saddharmamādiśya viharatviha mānyataḥ //

iti saṃprārthitaṃ tābhiḥ sarvābhiḥ sa jinātmajaḥ /
lokeśvaraḥ samākarṇya tā vīkṣya vadate punaḥ //

nāhaṃ sadeha tiṣṭheyaṃ sarvatrāpi suduḥkhinaḥ /
prāṇinaḥ svayamālokya samuddhartuṃ caremahi //

tadetatsaṃvaraṃ dhṛtvā yūyamevaṃ samāhitāḥ /
triratnabhajanaṃ kṛtvā saukhyaṃ bhuktvābhitiṣṭhata //

kāle kāle 'hamāgatya yuṣmākaṃ hitasādhane /
deśayiṣyāmi saddharmasaṃbuddhapadasādhānam //

evaṃ saṃbodhayan sarvā rākṣasīstāḥ sa rākṣasaḥ /
lokeśvaro mahāsattvaḥ saṃprasthitastato drutam //

tato 'ntarhita ākāśe gatvenduriva bhāsayan /
prahlādayan jagallokaṃ carate satvahitotsukaḥ //

taṃ khe gataṃ prabhāsvantaṃ dṛṣṭvā tāḥ sakalā api /
rākṣasyo vismayotpannāstiṣṭhanti pratinanditāḥ //

Gkv 145

tataḥ prabhṛtī tāḥ sarvā rākṣasyo 'pi samāhitāḥ /
tacchikṣāsaṃvaraṃ dhṛtvā saṃcarante sadā śubhe //

evaṃ sa trijagannātho rākṣasīrapi bodhayan /
bodhimārge niyujyāpi cārayati sadā śubhe //

evaṃ tasya jagadbhartuḥ puṇyaskandhaṃ mahattaram /
aprameyasaṃkhyemityākhyātaṃ munīśvaraiḥ //

tattasya trijagadgartuḥ śaraṇaṃ samupāśritāḥ /
dhyātvāpyuccārya nāmāpi smṛtvāpi bhajatādbhavam //

ye tasya trijagadbhartuḥ śraddhayā śaraṇe sthitāḥ /
dhyātvāpyuccārya nāmāpi smṛtvā bhajanti sarvadā //

te sadā sadgatiṃ yāntiṃ na kadācana /
bhadraśrīguṇasaṃpattisamāpannā bhavantyapi //

sadā sattvahitādhāne saddharmasādhanāratāḥ /
triratnabhajanaṃ kṛtvā saṃprayāyuḥ sukhāvatīm //

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ sadā /
arhanto bodhimāsādya saṃbuddhapadamāpnuyuḥ //

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te /
sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ //

// itisiṃhaladvīparākṣasīparibodhanoddharaṇa prakaraṇam //

13. vārāṇasī kṛmi kīṭoddhāraṇa prakaraṇa

atha gaganagaṃjo 'sau bodhisattvaḥ kṛtāṃjaliḥ /
viśvabhuvaṃ munīndraṃ ca praṇatvaivamavocata //

bhagavan sa mahāsattvo lokeśvaro jinātmajaḥ /
nādyāpiha samāyāti kadāgacchettadādiśa //

Gkv 146

iti tenoditaṃ śrutvā viśvabhūḥ sa munīśvaraḥ /
gaganagaṃjamālokya taṃ punarevamabravīt //

tataḥ saṃprasthitaścāsau lokeśvaro vilokayan /
vārāṇasyāṃ samuddhartuṃ sattvān samabhigatcchati //

dṛṣṭvā sa prāṇino 'nekānasaṃkhyeyān suduḥkhitān /
saviṇmūtramṛdālagnāṃstiṣṭhatyevaṃ vicintayan //

hā pāpaṃ kathametāni saviṇmutrāśrītānyaham /
kṛmyasaṃkhyasahastrāṇi proddhareyaṃ prabodhayan //

tatra sa cintayan matvā sattvān kṛpayā saṃvilokayan /
bhramararupamādhāya bharmate tadupācaran //

namo buddhāya dharmāya saṃghāyeti praṇoditam /
madhuraśabdamuccārya bhramate sa viyaccaran //

taṃ khe bhramantamālokya sarve te prāṇakā api /
tatkalārāvamākarṇya cintayanyevamutsukāḥ //

aho 'yaṃ sukhavān pakṣī bhramate khe 'tiyathecchayā /
kimanena kṛtaṃ puṇyaṃ carate sukham //

kimasmābhiḥ kṛtaṃ pāpaṃ yenāmedhyāśritā vayam /
iti vicintya te sarve kṛmayastatsukhecchitāḥ //

tadviṇvamanuśrutvā saṃtiṣṭhante tadunmukhāḥ //

tathā te kṛmayaḥ sarve tannāmasmṛtibhāvitāḥ /
tattriratnanamaskāraṃ dhṛtvā tiṣṭhanti cetasā //

tathā caivaṃ samuccārya triratnanāma cetasā /
smṛtvā kṛtvā namaskaraṃ tiṣṭhanti trimaṇermudā //

etatpuṇyaviliptāste sarve saṃjātapakṣakāḥ /
tata uḍḍīya gaṃgāyāṃ nipatantastyajantyasūn //

tataste vimalātmānaḥ saṃprayātāḥ sukhāvatīm /
sarve sugandhamukhā nāma bodhisattvā bhavantyapi //

te tatrāmitabhāsasya pītvā dharmāmṛtaṃ sadā /
trividhāṃ bodhimāsādya nirvṛpadamāpnuyuḥ //

Gkv 147

evamasau mahāsattvo lokeśvaraḥ kṛmīnapi /
prayatnena samuddhṛtya preṣayati sukhāvatīm //

tathā tasya jagacchāstuḥ puṇyaskandhaṃ mahattaram /
aprameyamasaṃkhyeyamityākhyātaṃ munīśvaraiḥ //

ye cāsya lokanāthasya śraddhayā śaraṇe sthitāḥ /
dhyātvā smṛtvā samuccārya nāma bhajanti sarvadā //

sadā te sadgatau jātā durgatau na kadācana /
saddharmaśrīsukhāpannāḥ saṃprayāyuḥ sukhāvatīm //

tatrāmitāabhanāthasya pītvā dharmāmṛtaṃ sadā /
trividhāṃ bodhimāsādya saṃprāpsyanti jinālayam //

iti matvā sadā bhadrasaukhyamicchanti ye bhave /
te 'sya trailokanāthasya bhajantu śaraṇe sthitāḥ //

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te /
sarve samāśritā lokāḥ prābhyanandan prabodhitāḥ //

// iti vārāṇasīkṛmikīṭoddhāraṇaprakaraṇaṃ samāptam //

14. māgadhika sattva prabodhanoddhāraṇa prakaraṇa

atha gaganagaṃjo 'sau bodhisattvaḥ pramoditaḥ /
viśvabhuvaṃ munīndraṃ taṃ praṇatvaivamuvāca ca //

bhagavan sa mahābhijñaḥ kadeha samupāsaret /
idānīṃ kva prayāto 'sau hyetadādeṣṭumarhati //

iti saṃprārthite tena viśvabhūḥ sa munīśvaraḥ /
bodhisattvaṃ tamālokya sabhāṃ cāpyevamabravīt //

tato 'sau trijagannātho vārāṇasyāṃ viniścaran /
sattvān paśyan samuddhartuṃ magadhe 'bhigato 'dhunā //

Gkv 148

tatra sa samupāśritya durbhikṣaparipīḍitān /
nṛmāṃsānyapi bhuṃjānān pibato rudhirāṇyapi //

parasparaṃ yudhyamānān mahāpātakacāriṇaḥ /
kleśāgnitāpitān duṣṭān saṃpaśyannanupṛcchati //

kasmādyūyamihānyonyaṃ yuddhaṃ kṛtvāvirodhitāḥ /
nṛmāṃsānyapi bhuktvaivaṃ pītvā nṛrudhirāṇyapi //

kleśāgnidahitātmāno mahāpātacāriṇaḥ /
bhūtayakṣā iva kṣurāśvarathaivamabhadrake //

iti tatpṛṣṭamālokya sarve te durjanā api /
tatpuṇyāṃśuparispṛṣṭā bhavanti damitāśayāḥ //

tataḥ sarve 'pi te tasya purataḥ samupāśritāḥ /
taṃ samīkṣya mahāsattvaṃ nivedayanti tadvṛtim //

sādho yadatra durbhikṣamahotpātaṃ pravartate /
tannātra vidyate kiṃcidannaṃ pānaṃ ca bhojanam //

viṃśativarṣaṃjāto sa dahatiḥ pravartitā /
tatkṣuttṛṣṇāgnisaṃdagdhāḥ sarve 'tikleśitā vayam //

yadevaṃ kleśasaṃtaptā duḥsahavedanāturāḥ /
niḥsnehā nirdayāḥ krūrāścāṇḍālavṛtticāriṇaḥ //

tadanyonyaṃ nihatyāpi yuddhaṃ kṛtvā divāniśam /
nṛmāṃsānyapi bhuṃjānāḥ pītvā nṛrudhirāṇyapi //

kṛtvātidāruṇaṃ karma mahāpātakacāriṇaḥ /
svātmānameva saṃtṛpya pālayantaścarāmahe //

viṃśativarṣaparyāptaṃ kāntāramiha vartate /
abhakṣyānyapi tadbhuktvā pālayāmaḥ svajīvitam //

tadbhavān yadi śaknoti durbhikṣaṃ śamayanniha /
kṛtvā subhikṣamasmākaṃ trātā bhavitumarhati //

iti taiḥ kathitaṃ śrutvā bodhisattvaḥ sa ṛddhimān /
gatvā khe vividhaṃ dravyaṃ pravarṣayati sarvataḥ //

Gkv 149

prathamamaudakaṃ varṣaṃ pravartitaṃ samantataḥ /
tad dṛṣṭvā te janāḥ sarve sāścaryaharṣitāśayāḥ //

tad mṛtaṃ sukhaṃ pītvā yathecchayā pramoditāḥ /
saṃtṛptarisantuṣṭā bhavanti prīṇītāśrayāḥ //

tataścāsau mahābhijño bhogyāni vividhāni ca /
supiṣṭādīni khādyāni varṣayati samantataḥ //

tāni dṛṣṭvā ca te sarve samāgṛhya yathecchayā /
prabhuktvā sukhamāsādya tiṣṭhanti vismayānvitāḥ //

yadāhāreaṇa saṃtṛptāḥ sarve te saṃpramoditāḥ /
tadā dhānyādisarvāṇi vrīhiśasyāni varṣayan //

vividhāni ca vastrāṇi dravyāṇi vividhānyapi /
sarvāṇi dhāturatnāni sarvāṇi bhūṣaṇāni ca //

varṣayaṃstatra sarvatra karoti tān pramoditān /
taddṛṣṭvā sakalā lokā bhavanti vismayānvitāḥ //

tāni sarvāṇi te sarve dṛṣṭvādāya yathecchayā /
pūrayitvā gṛhe koṣṭhe bhavanti pratinanditāḥ //

yadā teṣāmabhiprāyaṃ sarvesāmanusidhyate /
tadā te nanditāḥ sarve sametyekānta āśritāḥ //

parasparaṃ samālokya sāścaryaharṣitāśayāḥ /
aho kasyānubhāvo 'yamityuktvā samupāsthitāḥ //

tadāsau trijagacchāstā vṛddhamekaṃ mahallakam /
sudṛṣṭyā samadhiṣṭhāya preṣayanti tadantike //

tatra sa saṃcaran vṛddho jīrṇaḥ kubjo mahallakaḥ /
daṇḍaparāyaṇo gatvā śanaiḥ paścanniṣīdati //

tatra madhye niṣītvā sa vṛddhastān samupāśritān /
sarvāṃllokān samālokya kathayatyevamānataḥ //

kiṃ manyadhva idaṃ bhadraṃ jātaṃ kasyānubhāvataḥ /
kasyāpīdṛkprabhāvaṃ hi nāsti traidhātukeṣvapi //

Gkv 150

jñāyāaṃ hyanubhāvo 'yaṃ lokeśasya jagatprabhoḥ /
śrūyatāṃ vakṣyate tasya prabhāvo 'tra mayādhunā //

yo lokeśvaro nāma bodhisattvo jinātmajaḥ /
mahāsattvo mahābhijñastraidhātukādhipeśvaraḥ //

sa sarveṣāmapi trātā nāthaḥ śāstā hitārthabhṛt /
dharmaśrīguṇasaṃpattisukhabhartā guruṃ prabhuḥ //

andhānāmapi sanmārgaṃ darśayati pradīpavat /
sūryāditāpadagdhānāṃ chatrībhūtaḥ sudhāṃśuvat //

tṛṣitānāṃ nadībhūtaḥ kṣudhitānāṃ suradrumaḥ /
rogiṇāṃ śalyahṛdvaidyaḥ mātā pitā ca duḥkhinām //

narakābhyuopapannānāmuddhartā nirvṛtipradaḥ /
daridrānāṃ pradātā ca śaraṇyaṃ śaraṇārthinām //

agatīnāṃ gatirbandhumitraṃ dvipaḥ parāyaṇaḥ /
kimeva bahunākhyāya sarvadharmādhipo 'pyasau //

sukhitāste mahābhāgā bhadrāḥ saddharmalābhinaḥ /
ye 'sya traidhātunāthasya smṛtvā bhajanti sarvadā //

te 'pi dhanyā mahātmānaḥ saddharmaguṇalābhinaḥ /
ye 'sya nāma samuccārya bhajanti śraddhayā sadā //

te bhavaduḥkhanirmuktā niḥkleśā vimalāśayāḥ /
pūjāṃgaiḥ śraddhayābhyarcya bhajanti ye samādarāt //

ye cāsya maṇḍalaṃ kṛtvaṃ samabhyarcya yathāvidhi /
japastotrapraṇāmādyairbhajante śaraṇāśritāḥ //

te bhavanti mahārājā narendrāścakravartinaḥ /
dharmaśrīguṇasatkīrtisaptaratnasamanvitāḥ //

saumyāḥ sugandhikāyāśca pūrṇagātrāḥ śubhendriyāḥ /
jātismarāḥ subhadrāṃśāḥ saddharmaguṇasādhinaḥ //

evaṃ tasya jagattrātuḥ sadguṇaṃ varṇyate katham /
aprameyamasaṃkhyemityākhyātaṃ munīśvaraiḥ //

Gkv 151

evaṃ tasya mahatpuṇyaskandhamahattaraṃ varam /
yūyaṃ vijñāya nāmāpi smṛtvā bhajata sarvadā //

ye cāsya śraddhayā nityaṃ smṛtvā dhyātvā samāhitāḥ /
nāmāpi ca samuccārya bhajanti śaraṇāśritāḥ //

durgatiṃ te na gacchanti kadācidapi kutracit /
sadā sadgatisaṃjātā bhavanti śrīguṇāśrayāḥ //

kṛtvā bhadrāṇi sattvānāṃ bhuktvā saukhyāni sarvadā /
bodhicaryāvrataṃ dhṛtvā prānte yānti sukhāvatīm //

tatrāmitaruceḥ śāstuḥ pītvā dharmāmṛtaṃ sadā /
trividhāṃ bodhimāsādya nirvṛtipadamāpnuyuḥ //

iti tena samādiṣṭaṃ śrutvā sarve 'pi te janāḥ /
tatheti pratinanditvā vrajanti svagṛhaṃ tataḥ //

so 'pi mahallako vṛddhaḥ saddharmaguṇavistaram /
samākhyāya samutthāya saṃprayāti svamālayam //

tadā sarve 'pi te loka māgadhikāḥ prabodhitāḥ /
lokeścaramanusmṛtvā bhajanti sarvadā mudā //

tadārabhya sadā tatra subhikṣaṃ saṃpravartitam /
sarve sattvā yathākāmaṃ bhuktvā caranti sadvṛṣe //

sarve te vimalātmānaścaturbrahmavihāriṇaḥ /
bodhicaryāvrataṃ dhṛtvā saṃcarante śubhe sadā //

evaṃ sa trijagannātho lokeśvaro jinātmajaḥ /
sarvadharmādhipaḥ śāstā bodhisattvaḥ kṛpānidhiḥ //

svayaṃ sattvān samāalokya pāpino durjanānapi /
bodhayitvā prayatnena cārayati śubhe vrate //

evaṃ tasya jagadbhartuḥ puṇyaskandhaṃ mahattaram /
aprameyamasaṃkhyeyamityākhyātaṃ jinairapi //

tenāsau trijagannāthaḥ sarvatraidhātukādhipaḥ /
sarvarmābhisaṃbhartā bodhiśrīguṇaratnabhṛt //

Gkv 152

sarvairmunīśvaraiścāpi praśaṃsito 'bhisaṃṣṭutaḥ /
sarvairlokādhipaiścāpi nityaṃ smṛtvābhivanditaḥ //

ityevaṃ tasya saddharmaguṇamāhātmyamuttamam /
vijñāya smaraṇaṃ dhṛtvā bhajantu bodhivāṃchinaḥ //

ye tasya śaraṇe sthitvā smṛtvā dhvātvāpi cetasā /
nāmoccāryābhivanditvā stutvā bhajanti sarvadā //

durgatiṃ te na gacchanti kvacidapi kadācana /
sadā sadgatisaṃjātā bhavanti bodhicāriṇaḥ //

bodhicaryāvrataṃ dhṛtvā sarvasattvahitodyatāḥ /
bodhiśrīguṇasaṃpannāḥ saṃprayānti sukhāvatīm //

tatrāmitaruceḥ śāstuḥ pītvā dharmāmṛtaṃ sadā /
trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ //

iti yūyamapi jñātvā smṛtvā taṃ triguṇādhipam /
dhyātvā smṛtvābhivanditvā bhajadhvaṃ sarvadādarāt //

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te /
sarve lokāstathetyuktvā prābhyanandan prabodhitāḥ //

// iti māgadhikasattvaprabodhanoddhāraṇaprakaraṇaṃ samāptam //

15. śrījetārāma viśvabhū darśana sukhāvatī pratyudgama prakaraṇam

atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ /
sāṃjaliḥ śrīghanaṃ natvā samālokyaivamabravīt //

bhagavan sa mahāsattvo lokeśvarastataścaran /
kutra sattvān samuddhartuṃ saṃprayātastadādiśa //

iti taduktamākarṇya bhagavan sa munīśvaraḥ /
sabhāṃ viṣkambhinaṃ taṃ ca samālokyaivamādiśat //

tato 'pyantarhitaścāsau lokeśvaro viyadgataḥ /
saṃbhāsayan jagallokaṃ sthitvā caivaṃ vyacintayat //

Gkv 153

jetārāme vihāre 'dya sarvadevāsurādayaḥ /
lokāḥ sametya saddharmaṃ śrotuṃ sabhāsamāśritāḥ //

ahamapi munīndraṃ taṃ viśvabhuvaṃ jagadgurum /
vandituṃ tasya dharmaṃ ca śrotuṃ gaccheyaṃ sāmpratam //

iti dhyātvā sa lokeśvaraḥ prabhāsayan samantataḥ /
prahlādayan jagallokaṃ jetārāmamupācarat //

tatra sa samupāviśya saṃpaśyanstaṃ munīśvaram /
sarvāvatīṃ sabhāṃ tāṃ ca saṃbhāsayannupāsarat //

taṃ dṛṣṭvā samupāyātaṃ gaganagaṃja utthitaḥ /
upetya taṃ muniṃ natvā sāṃjalirevamabravīt //

bhagavannayamāyātaḥ katamassugatātmajaḥ /
bodhisattvo jagallokaṃ prabhāsayan samāgataḥ //

iti tatpṛṣṭamālokya viśvabhūḥ sa munīśvaraḥ /
lokeśvaro 'yamāyāta iti paśyanstamabravīt //

tatropetya sa lokeśo bodhisattvo vilokayan /
tridhā pradakṣiṇīkṛtya viśvabhuvo jagadguroḥ /
sāṃjaliḥ praṇatiṃ kṛtvā vāmapārśve samāśrayat //

kaccite kuśalaṃ kāye śrāntaḥ klāntaśca māsyapi /
ityevaṃ kuśalaṃ pṛṣṭvāpṛcchat sa bhagavān punaḥ //

kulaputra tvayā kutera sattvāḥ samuddhṛtāḥ /
kiyanto bodhayitvā ca niyujya sthāpitā śubhe //

iti pṛṣṭe munīndrena lokeśvaraḥ sa āditaḥ /
vistareṇa munīndrasya pura evaṃ nyavedayat //

pretalokeṣu ye sattvāḥ pretāḥ sūcīmukhādayaḥ /
te 'pi sarve mayoddhṛtya saṃpreṣitāḥ sūkhāvatīm //

ye cāvīcau nimagnāste sarve mayā samuddhṛtāḥ //

kālasūtre ca ye sattvā ye cāpi rauravāśritāḥ /
hāhe ca tapane ye ca śītodake caye sthitāḥ //

Gkv 154

asicchade ca ye sattvāḥ saṃvṛte cāpi ye sthitāḥ /
evamanyatra sarvatra narakeṣu samāsthitāḥ //

te 'pi sarve mayoddhṛtya saṃpreṣitāḥ sukhāvatīm //

ye cāpi pāpino duṣṭāste 'pi mayā prayatnataḥ /
bodhayitvā pratiṣṭhāpya bodhimārge niyojitāḥ //

tathā kāṃcanabhūmyāṃ ca sattvā ye 'dhomukhāḥ /
api te sarve 'pi mayā yatnād bodhimārge niyojitāḥ //

tathā rupamayībhūmyāṃ sattvāḥ puruṣapuṃgalāḥ /
te 'pi mayā prayatnena bodhimārge niyojitāḥ //

tataścāyomayībhūmyāṃ pātāle nivasanti ye /
balipramukhadaityāśca durdāntā madamāninaḥ //

te 'pi sarve mayā yatnād bodhayitvā prasāditāḥ /
bodhimārge pratiṣṭhāpya cārayitvā jagaddhite //

tamo 'ndhakārabhūmyaṃ ca ye sattvā yakṣarākṣasāḥ /
te sarve bodhimārgeṣu bodhayitvā niyojitāḥ //

śuddhāvāse devaloke sukuṇḍalādayo 'marāḥ /
bodhayitvā prayatnena bodhimārge niyojitāḥ //

tataḥ siṃhaladvīpe ca rākṣasyo 'pi prayatnataḥ /
bodhayitvā bodhimārge sarvāḥ sthāpitā mayā //

vārāṇasyāṃ ca ye 'medhyanimagnāḥ kṛmayo 'pi te /
sarve mayā samṛddhṛtya saṃpreṣitāḥ sukhāvatīm //

tato māgadhikā lokā duṣṭā api prayatnataḥ /
bodhayitvā bodhimārge niyujya pālitā mayā //

evamanye 'pi sattvāśca duṣṭāḥ pātakino 'pi te /
sarve mayā samuddhṛtya saṃpreṣitāḥ sukhāvatīm //

evaṃ bhūtāḥ piśācāśca pretāścāpi niśācarāḥ /
sarve pāpino magnāḥ sarveṣu narakeṣvapi /
mayā samuddhṛtya saṃpreṣitāḥ sukhāvatīm //

Gkv 155

tiryaṃco 'pi sarve sadgatau sthāpitā mayā /
te 'pi mayā samuddhṛtya saṃpreṣitāḥ sukhāvatīm //

evaṃ nāgāśca daityāśca yakṣagandharvakinnarāḥ /
kumbhāṇḍā rākṣyaścāpi duṣṭā darpābhimāninaḥ //

te 'pi sarve prayatnena bodhimārge mayeritāḥ //

evaṃ ca mānavā duṣṭāḥ pāpiṣṭhā api yatnataḥ /
śodhayitvā samālokya bodhimārge niyojitāḥ //

evaṃ divyasukhāraktā devāścāpi prayatnataḥ /
bodhayitvā mayā sarve bodhimārge niyojitāḥ //

evaṃ sarve 'pi sattvāśca traidhātukanivāsinaḥ /
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm //

evaṃ sarvān samālokya samuddhṛtya samantataḥ /
bhavatāṃ darśanaṃ kartumihāhamāgato 'dhunā //

bhavatāṃ darśanaṃ prāpya sāfalyaṃ me pariśramam /
ito 'haṃ bhagavaṃcchāstā gamiṣyāmi sukhāvatīm //

bhavāniha samāśritya puṇyābhairbhāsayan jagat /
saddharmam sarvadādiśya viharatu jagaddhite //

iti tena samākhyātaṃ śrutvā sa saṃpraharṣitaḥ /
gaganagaṃja ālokya lokeśamevamavravīt //

aho īdṛkmahābhijñaṃ dṛṣṭaṃ śrutaṃ na kasyacit /
saṃbuddhānāṃ na vidyante tatkasyānyasya vidyate //

ityuktvā sa mahāsattvo gaganagaṃja utthitaḥ /
tasya lokeśvarasyāgre sāṃjaliḥ samupācaran //

mā tvaṃ śrānto 'si lokeśa kaccitte kauśalaṃ tanau /
iti pṛṣṭvā padāmbhoje natvā paśyan samāśritaḥ //

ityevaṃ tena saṃpṛṣṭe lokeśvaro niśamya te /
gaganagaṃjamālokya sasmita evamabravīt //

nātrāhaṃ bhavatāṃ madhye śrāntaḥ kliṣṭo 'pi vā care /
bhavatāṃ darśanenāpi kauśalyaṃ mama sarvataḥ //

Gkv 156

iti tena samādiṣtaṃ niśamya saṃpramoditaḥ /
gaganagaṃja ālokya taṃ lokeśamabhāṣata //

sadātrāsmaddhite śāstarviharasva kṛpāmate /
bhavaddharmāmṛtaṃ pītvā kariṣyāmo jagaddhitam //

iti taduktamākarṇya lokeśvaro jinātmajaḥ /
gaganagaṃjamālokya taṃ punarevamabravīt //

nāhaṃ sadeha tiṣṭheyaṃ sarvatrāpi careya hi /
yathā mayā pratijñātaṃ kartavyaṃ tajjagaddhitam //

sarve sattvā mayālokya bodhayitvā prayatnataḥ /
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm //

tatsattvān samuddhṛtya śodhayitvābhibodhayan /
bodhimārge pratiṣṭhāpya gamiṣyāmi sukhāvatīm //

tadbhantaḥ sadāpyevaṃ saṃbuddhaśaraṇāśritāḥ /
bodhicaryāvrataṃ dhṛtvā viharantu jagaddhite //

sadā vo maṃgalaṃ bhūyātkārye saṃbodhisādhane /
saṃsidhyatu jagadbhadrasādhanaśrīḥ samṛddhyatu //

ityādiṣṭaṃ jagadbhartrā śrutvā sa saṃpraharṣitaḥ /
gaganagaṃja enaṃ ca samālokyaivamabravīt //

bhavatāmapi sidhyantu kāryāṇi trijagaddhite /
maṃgalaṃ ca sadā bhūyāt saṃbodhiśrīḥ samṛddhyatu //

ityevaṃ tau mahāsatvau pṛṣṭvānyonyaṃ sakauśalam /
mithau bhadrāśiṣaṃ datvā tūṣṇībhūtvāvatiṣṭhatuḥ //

tadāsau bhagavāṃcchāstā viśvabhūstān sabhāśritān /
sarvāṃllokān samālokya saddharmaṃ samupādiśat //

śṛṇvantu kulaputrā yatsaṃbodhijñānasādhanam /
saddharmaṃ tanmayākhyātaṃ sattvānāṃ bhadrakāraṇam //

prathamaṃ bodhisattvena saṃbodhijñānasiddhaye /
saṃbodhiṃ praṇidhiṃ kṛtvā kartavyaṃ dānamīpsitam //

Gkv 157

tato viramya pāpebhyo daśabhyo 'pi samādarāt /
śuddhaśīlaṃ samādhāya caritavyaṃ susaṃvaram //

tataḥ kleśān vinirjitya caturbrahmavihāriṇaḥ /
kṣāntivrataṃ sadā dhṛtvā caritavyaṃ jagaddhitam //

tato dharmamahotsāhaṃ dhṛtvā sattvārthasādhane /
pāpamitrāratiṃ tyaktvā sādhanīyaṃ mahadguṇam //

tato duṣṭāśayaṃ tyaktvā kāmabhogyavirāginā /
sudhīracittamādhāya dhyātavyaṃ trijagaddhitam //

tato durmitrasaṃrāgaṃ tyaktvā saṃbodhirāginā /
prajñābdhau bodhisadratnaṃ sādhanīyaṃ jagacchubhe //

etāḥ pāramitāḥ ṣaḍ vā pūrayitvā yathākramam /
sarvān māragaṇān jitvā saṃbodhijñānamāpsyate //

tata evaṃ mahābhijñaśrīīsaṃpadvīryasadguṇaiḥ /
sarvasattvahitaṃ kṛtvā saṃbuddhapadamāpsyate //

evaṃ yūyaṃ parijñāya saṃbuddhatvaṃ yadīcchatha /
evaṃ pāramitāḥ sarvāḥ pūrayadhvaṃ yathākramam //

saṃbodhipraṇidhiṃ dhṛtvā caturbrahmavihāriṇaḥ /
triratnabhajanaṃ kṛtvā saṃcaradhvaṃ jagaddhite //

etatpuṇyānubhāvena sarve yūyaṃ jitendriyāḥ /
arhantaḥ prāpya saṃbodhiṃ saṃbuddhapadamāpsyatha //

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te /
sarve lokāḥ sabhāsīnastathetyabhyanumoditāḥ //

viśvabhuvaṃ munīndraṃ taṃ tantralokādhipeśvaram /
kṛtāṃjalipuṭā natvā svasvālayaṃ yayurmudā //

tato lokeśvaro gatvā khe 'gnipiṇḍa ivojjavalan /
saṃbhāsayan jagallokaṃ drutaṃ sukhāvatīṃ yayau //

ityevaṃ trijagattrāturlokeśasya mahātmanaḥ /
viśvabhuvā samādiṣṭaṃ mahābhijñaṃ mayā śrutam //

Gkv 158

dṛṣṭaṃ cāpi tathā tasya lokeśasya jagatprabhoḥ /
mahābhijñānubhāvatvaṃ mayā tadvo nigadyate //

evaṃ tasya mahābhijñaṃ matvā yūyaṃ samādarāt /
dhyātvā smṛtvā samuccārya nāmāpi bhajatābhavam //

ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā /
nāmāpi ca samuccārya bhajanti bodhimānasāḥ //

durgatiṃ te na gacchanti kadācana kvacidbhave /
sadā sadgatisaṃjātāḥ saddharmaguṇasādhinaḥ //

bhadraśrīguṇasaṃpattisamṛddhisiddhibhāvinaḥ /
sadā loke śubhaṃ kṛtvā prānte yāyuḥ sukhāvatīm //

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ sadā /
trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ //

ityādiṣṭaṃ munīndreṇa śrīghanena niśamya te /
sarve lokāḥ sabhāsīnāḥ prābhyanandan prabodhitāḥ //

// iti śrījetārāmaviśvabhūdarśanasukhāvatīpratyudgamaprakaraṇaṃ samāptam //

16. siṃhala sārthavāhoddhāraṇa prakaraṇam

atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ /
śrīghanaṃ taṃ punarnatvā sāṃjalirevamabrabīt //

bhagavan yadasau śrīmadāryāvalokiteśvaraḥ /
bodhisattvo mahāsattvastraidhātukādhipeśvaraḥ //

sarvān sattvān svayaṃ paśyan tridhātubhuvaneṣvapi /
samuddhṛtyābhisaṃbodhya preṣayati sukhāvatīm //

pāpino 'pi samālokya svayamuddhṛya bodhayan /
bodhimārge pratiṣṭhāpya saṃcārayate saṃvaram //

tatkathaṃ sa mahāsattvaḥ samuddhṛtyābhiśodhayan /
kṛtvā śuddhendriyān sarvān preṣayati sukhāvatīm //

Gkv 159

kenopāyena pāpiṣṭhān duṣṭānapi prabodhayan /
bodhimārge niyujyāpi pracārayani saṃcaran //

kathaṃ suduḥkhinaḥ sarvān karoti satsukhānvitān /
daridrān durbhagān dīnān dhaninaḥ subhagān sataḥ //

durdāntān dānavān yakṣān rākṣasān rākṣasīrapi /
bodhimārge pratiṣṭhāpya cārayati kathaṃ vratam //

tadupāyaṃ samākhyātuṃ sattvānāṃ hitasādhanam /
yenopāyena sa sarvān karoti bodhibhāginaḥ //

iti saṃprārthite tena viṣkambhinā subhāvinā /
bhagavān sa tamālokya sabhāṃ cāpyevamādiśat //

kutraputra sa lokeśo mahopāyavidhānavit /
yena sattvān samuddhṛtya karoti bodhibhāginaḥ //

samāadhistasya prājñasya mahopāyo jagaddhite /
yena sa sahasoddhṛtya yojayati śubhe jagat //

ityādiṣṭaṃ munīndreṇa śrutvā sa vismitāśayaḥ /
viskambhī bhagavantaṃ taṃ prārthayadevamādarāt //

bhagavāṃstatsamādhiṃ me samupādeṣṭumarhati /
yena sahasoddhṛtya cārayate śubhe jagat //

iti saṃprārthite tena bhagavān sa munīśvaraḥ /
viṣkambhinaṃ tamālokya punarevaṃ samādiśat //

bahavastasya vidyante kulaputra samādhayaḥ /
yaiḥ sa sattvān samuddhṛtya preṣayati sukhāvatīm //

apremeyairasaṃkhyeyaiḥ sarvākārakarādibhiḥ /
samādhibhiḥ samāpanno bhavati sa jagatprabhuḥ //

dhāraṇīnāṃ ca vidyānāṃ paramāṇāṃ sahasrakaiḥ /
aprameyairasaṃkhyeyaiḥ samāpanno virājate //

eteṣāmanubhāvaiḥ sa samuddhṛtya bhavodadheḥ /
bodhimārge pratiṣṭhāpya pālayati jagattrayam //

Gkv 160

etatpuṇyānubhāvaiḥ sa lokeśvaro maharddhimān /
śodhayitvā jagatsattvaṃ cārayati susaṃvaram //

evaṃ tasya jagattrātuḥ puṇyaskandhaṃ mahattaram /
aprameyamasaṃkhyeyamityākhyātaṃ munīśvaraiḥ //

tenāsau trijagacchāstā sarvatraidhātukeśvaraḥ /
sarvadharmādhipo nātho jagattrāteti kathyate //

tena tasya bhaye duḥkhe rakṣā na kriyate kvacit /
sarvatrāpi sadā rakṣā kriyate sarvaprāṇinām //

nānopāyavidhānena samuddhṛtya prabodhayan /
bodhicaryāvrataṃ datvā prāpayati sukhāvatīm //

evamasau mahāsatvo bodhisattvo maharddhimān /
sarvasattvahittaṃ kṛtvā saṃcarate samantataḥ //

ahamapi purā tena saṃrakṣito mahābhayāt /
yanmamaitatpurāvṛttaṃ śṛṇudhvaṃ vakṣyate 'dhunā //

tadyathā siṃhakalpāyāṃ rājadhānāṃ vaṇikprabhoḥ /
siṃhasya sārthavāhasya putro 'bhūt siṃhalābhidhaḥ //

bālye 'pi sa mahāsattvaḥ sarvasattvahitāśayaḥ /
divyātisundaraḥ kāntaḥ sarvasattvamanoharaḥ //

kaumārye 'pi sa sarvāsāṃ vidyānāṃ pāramāgataḥ /
sarvasattvahitaṃ kṛtvā reme suhṛtsahāyakaiḥ //

datvārthibhyo yathākāmaṃ śrutvā nityaṃ subhāṣitam /
guruṇāṃ satkṛtiṃ kṛtvā kuladharmābhisaṃrataḥ //

svakuladevatādīn ca sarvān devān samarcayan /
mānayan sakalāṃllokān bhṛtyān dāsān ca toṣayan //

jñātibandhusuhṛnmitrasacivān cābhinandayan /
yathākāmaṃ sukhaṃ bhuktvā reme pitroranujñayā //

tato nūtanayauvanye prauḍhaḥ puṣṭāṃgikaḥ kṛtī /
śūro dhīraḥ samutsāhī vyavahāravicakṣaṇaḥ //

Gkv 161

medhāvī sadguṇāraktaḥ sarvavidyāviśāradaḥ /
yadupacāra ātmajñaḥ satyadharmayaśo 'rthabhṛt //

yathāmūlyaṃ samādāya dranyaṃ datvā vaṇigjanān /
sarvānvinīya saṃsthāpya svavaśe 'bhyanvamodayat //

sarveṣāmapi ratnānāṃ parīkṣāsu vicakṣaṇaḥ /
sārthavāhān vaṇignāthānapi sarvān vyanodayat //

evaṃ sa sakalāṃllokān dharmaśrīguṇavikramaiḥ /
jitvā rājeva sannītyā viharannabhyarājata //

tasyaitadguṇasaṃpattiṃ dṛṣṭverṣyālurvaṇikkudhīḥ /
rahasi taṃ samāgamya suhṛdvadevamabravīt //

sādho dhanyo 'si satputraḥ sarvalokābhinandanaḥ /
tatkularjitasaṃvṛttau caran dharmārthamarjaya //

iti tenoditaṃ śrutvā siṃhalaḥ sa vicakṣaṇaḥ /
ko kulārjitasaṃvṛttistadvaktuṃ me tvamarhati //

iti tenoditaṃ śrutvā sa īrṣyākulitāśayaḥ /
siṃhalaṃ taṃ samālokya bodhitumevabravīt //

janakaste mahābhāga sārthavāho vaṇikpatiḥ /
sadā ratnākare gatvā so dhayati susaṃpade //

dhanyāste eva satputrā ye kuladharmacāriṇaḥ /
anye kiṃpuruṣāste hi bhuktvaiva gṛhacāriṇaḥ //

piturdravyaṃ samādāya datvārthibhyo na te falam /
svārjitameva tandadyādyaśodharmārthasiddhaye //

tattvaṃ kulārjitāṃ vṛttiṃ dadhānaḥ śrīguṇotsāhaḥ /
abdhau ratnākare gatvā ratnadravyāṇi sādhaya //

tato gṛhaṃ samāgatya datvārthibhyo yathepsitam /
yathākāmaṃ sukhaṃ bhuktvā saṃcarasva yaśo 'nvitaḥ //

evaṃ śrīguṇasaṃpattiyaśodharmāsukhānvitaḥ /
svakulavṛttisaṃcāramahotsāhaiḥ sadā rama //

Gkv 162

evaṃ taduktamākarṇya siṃhalaḥ sa prabodhitaḥ /
samudraṃ gantumutsāhaṃ pravardhayan mudācarat //

tataḥ sa siṃhalo 'mbhodhiyātrāṃ gantuṃ samutsukaḥ /
sārthavāhātmajān sarvān samāmantryaivamabravīt //

bhavanto 'haṃ samicchāmi gantuṃ ratnākare 'dhunā /
bhavatāṃ yadi vāṃchāsti prāgacchantu mayā saha //

iti taduktamākarṇya sarve te vaṇigātmajāḥ /
tatheti pratinandataḥ saharṣamevamabruvan //

sārthavāha samicchāmo gantuṃ ratnākare vayam /
yadasmākaṃ bhavānnetā tadanvāhartumarhati //

iti taiḥ saha saṃbhāṣya sa siṃhalaḥ samunmanāḥ /
pituḥ pādāmbuje natvā sāṃjalirevamabravīt //

tato 'haṃ gantumicchāmi ratnākare mahāmbudhai /
tadbhavān sudṛśā mahyamanujñāṃ dātumarhati //

iti putroditaṃ śrutvā siṃhaḥ saḥ sārthabhṛtpitā /
svātmajaṃ taṃ samālokya sucintādevamabravīt //

putra śṛṇu hitaṃ vākyaṃ mayoditaṃ tvayātmaja /
yattāvat sukumāro 'si tatkathamambudhau vrajeḥ //

tāvanme 'sti mahāsaṃpanmayā kaṣṭairupārjitā /
sarvā etāstavādhīnā bhuktvā rama yathecchayā //

yāvajjīvāmyahaṃ putra tāvadgṛhe sukhaṃ raman /
yathākāmaṃ prabhujyaivaṃ saṃcarasva yathepsite //

tatraiva ca mahāmbhodhau tāvanmā vrajathāḥ kvacit /
mṛte 'pi mayi tatrābdhau gantuṃ neha kadācana //

yāvaddravye gṛhe pūrṇe tāvanmā gāḥ kuhāpi ca /
yadā kṣīṇe gṛhe dravyaṃ tadāpi svagṛhe 'rjaya //

sarvadāpi tvayā putra mahāmbudhai sudustare /
gantuṃ naivābhivāchāṃ te bhavedvāṃchāsti te yadi //

Gkv 163

kimeva bahubhirdravyaiḥ kleśa eva yadudbhavet /
kleśinā hi sadā duḥkhaṃ saṃsāre sukhatā kutaḥ //

bahudravyavatāṃ nityaṃ kleśaduḥkhamahadbhayam /
tannirarthaṃ bahudravyaṃ sādhane mā samudyama //

yadarjitaṃ bahudravyaṃ gṛhe 'sti tāvadātmaja /
etatsarvaṃ tavādhīnaṃ tatkimarthatvamarjitum //

etatasarvaṃ tvamādāya datvārthibhyo yathecchayā /
yathākāmaṃ svayaṃ bhuktvā yāvajjīvaṃ sukhaṃ cara //

iti pitrā samādiṣṭaṃ śrutvātnajassa siṃhalaḥ /
janakaṃ taṃ samālokya punarevaṃ nyavedayat //

satyameva tvayādiṣṭaṃ tathāpi śrūyatāṃ mama /
abhiprāyaṃ pravakṣyāmi śrutvānubudhyatāṃ pitaḥ //

vidhinā prerito yatra jātastadvṛttisādhitaiḥ /
dharmavidyāguṇadravyasaṃpadbhireva śobhate //

tadanyathārjitairetairdharmavidyāguṇādibhiḥ /
sarvadravyaiḥ samāpannaḥ pumānapi na śobhate //

yadahaṃ karmaṇā jātaḥ sārthavāhakule tathā /
tatkulavṛttivibhrāṇaḥ saṃcarituṃ samutsahe //

tadahaṃ svakulācāravīryotsāhābhimānabhṛt /
gatvā ratnākare 'pyabdhau ratnāyarjitumutsahe //

svayamevārjitaṃ dravyaṃ datvārthibhyo yathepsitam /
bhuktvaiva svajanān bandhūnapi saṃbhartumutsahe //

ityevaṃ sa kulācāravṛttidharmārthasādhinam /
svātmajaṃ māṃ samālokya prābhinanditumarhasi //

nivāraṇā na kāryātra mama dharmārthasādhane /
tvayānujñāpradānena nandanīyo 'hamātmajaḥ //

yadi daivādvipattiḥ syāt sarvatīrthādhipe 'mbudhau /
patitvā sarvamutsṛjya saṃprayāyāṃ surālayam //

Gkv 164

tathāpi māṃ mahatpuṇyakīrttiḥ saṃśodhayet kulam /
iti vijñāya me tāta hyanujñāṃ dātumarhati //

gṛhe 'pi no bhavedeva vipittirdaivayogataḥ /
avaśyaṃbhāvino vā bhaveyureva sarvataḥ //

iti śaṃkāviṣaṃ hitvā saddharmasmṛtimānasaḥ /
dharmārthasādhane nityaṃ mahotsāhī samācaret //

athāhaṃ kṣamakauśalyaṃ saṃpanno nirupadravaḥ /
ratnaśrīsukhasaṃyuktaṃ saṃprāyāṃ svagṛhe mudā //

tadā kimucyate saukhyaṃ yaśodharmotsavānvitam /
datvārthibhyo yathākāmaṃ bhuktvā śubhe caremahi //

tato 'smatkulajāścāpi dharmācārasamanvitāḥ /
datvārthibhyo yathākāmaṃ bhuktvā yāyuḥ surālayam //

etatsatyamiti jñātvā yadīcchasi hitaṃ mama /
sudṛśānugrahaṃ kṛtvā tadanujñāṃ pradehi me //

yadyanujñāṃ dadāsi na viyogo nau bhaveddhruvam /
mṛtyurhi sarvajantūnāṃ sarvatrāpi puraḥ sadā //

iti putroditaṃ śrutvā siṃhaḥ pitā sa bodhitaḥ /
ātmajaṃ taṃ samālokya siṃhamevamabravīt //

yadyevaṃ niścayaṃ putra samudre gantumicchasi /
tava nirbandhitaṃ citāṃ vārayituṃ na śakyate //

tadgaccha sasahāyastvaṃ mārge 'raṇye vane 'mbudhau /
mahābhayāni vidyante tatsamīkṣya samantataḥ //

śītavātātapādīni duḥkhāni duḥsahānyapi /
sahitvā dhairyamālambya śanairvrajābhilokayan //

sidhyatu te visaṃyātrā bhūyāt sarvatra maṃgalam /
yathā hi vāṃchitaṃ dravyaṃ gṛhītvāyāhyavighnataḥ //

iti pitrābhyanujñāte siṃhalaḥ saṃpramoditaḥ /
pitroḥ pādān praṇatvaiva sahasā gantumārabhet //

Gkv 165

tadā mātā samāliṃgya siṃhalaṃ taṃ priyātmajam /
rudantyaśrubhirliptāsyā vilapantyaivamabravīt //

hā putra māṃ parityajya kathaṃ gantuṃ tvamicchasi /
nānyo me vidyate kaścideka eva tvamātmajaḥ //

hā jivananandano me 'si vallabho hi na cāparaḥ /
hā prāṇa mātāri snehaḥ kathaṃ te vidyate na hi //

yadā garbhapraviṣṭo me tadārambha samādarāt /
mayā sadābhinandantyā saṃpālyase prayatnataḥ //

jāyamāno 'pi saṃdṛṣṭvā mayā saṃpālito mudā /
bālye 'pi ca sadālokya saṃpālya paripuṣyase //

kaumārye 'pi samārādhya sahānandena varddhitaḥ /
mayā saṃpālitaḥ prauḍhabhūto 'si navayauvanaḥ //

idānīṃ tvaṃ yuvā bhūtvā kathaṃ māṃ tyaktumicchasi /
putraḥ svāṃ mātaraṃ vṛddhāṃ rakṣadeva tyajenna tu //

idānīṃ kathamevaṃ tvaṃ niḥsnehaścarase mayi /
hā putra kathaṃ me ko māṃ jīrṇitāṃ tyaktumarhati //

yāvajjīvāmyahaṃ putra kutrāpi mā vrajo 'nyataḥ /
yathākāmaṃ sukhaṃ bhuktvā saṃcarasva gṛhe raman //

mṛtāyāṃ mayi te putra yatrecchā vartate tadā /
tatra gatvā yathākāmaṃ kuru dharmārthasādhanam //

iti mātroditaṃ śrutvā siṃhalaḥ sa vinoditaḥ /
mātaraṃ tāṃ vilapantīṃ samāśvasyaivamabratīt //

mā rautsīḥ kiṃ viṣādaṃ te dhairyamālambya mā śucaḥ /
vidhinā prerito yatra tatrāvaśyaṃ gatirbhave //

yadabhāvi bhavettatra sarvatrāpi bhave sadā /
bhāvi cedṛgbhavedeva naivānyathā kvacid bhavet /
avaśyaṃbhāvino bhāvā bhavantyeva hi nānyathā /
sarveṣāmapi jantūnāṃ ṣaḍgatibhavacāriṇām //

Gkv 166

sarveṣāṃścāpi jantūnāṃ sarvatra mṛtyuragrataḥ /
saṃpattiśca vipattiśca svasvadaivānuyogataḥ //

iti vijñāya kiṃ mātaviryogaduḥkhaśaṃkayā /
avaśyameva sarveṣāṃ viyogaṃ bhavacāriṇām //

iti me 'tra mahatkārye kuladharmārthasādhane /
ruditvaivaṃ nivārantī vighnaṃ kartuṃ na cārhasi //

yadi te 'sti mayi sneho paśyantī sudṛśaiva mām /
datvā bhadrāśiṣaṃ mahyamanujñāṃ dātumarhasi //

mamārthe devatāṃ smṛtvā prārthayantī sumaṃgalam /
pitrā saha sukhaṃ bhuktvā pālayantī gṛhe vasa //

acireṇāgamiṣyāmi tanme smṛtvāpi mā śucaḥ /
vimucaṃ mā viṣādaṃ ca prasīdāhaṃ vrajāni hi //

ityuktvā sa mahāsattvo mātaraṃ saṃvinodayan /
gāḍhābhiliṃganānmuktaḥ praṇatvaiva tato 'carat //

tataḥ sa nagare tatra ghaṇṭāghoṣamacārayat /
siṃhalaḥ sārthavāho 'bdhau ratnākare vrajediti //

tadghaṇṭāghoṣṇaṃ śrutvā paṃcavaṇikśtānyapi /
tathā ratnākare tena saha gantuṃ samīcchire //

tataste vaṇijassarve samīlya sahasā mudrā /
siṃhalasya puro gatvā prārthayannevamānatāḥ //

sārthavāha vayaṃ sarve sārthavāhātmajā api /
ratnākare tvayā sārdhaṃ gantumicchāmahe khalu //

yatsarvaṇijāṃ netā sārthavāhātmajā bhavān /
tannānugrahamādhāya samanvāhartumarhati //

iti taiḥ prārthite sarvaiḥ sa siṃhalo mahāmatiḥ /
sarvāṃstān samupāmantrya saṃpaśyannevamabravīt //

bho bhavantaḥ samicchanti yadyāgantuṃ mayā saha /
tatsarvaṃ paṇyamādāya samāyāntu vrajāmahe //

Gkv 167

iti tenoditaṃ śrutvā sarve te saṃpraharṣitāḥ /
sahasā svasvagṛhaṃ gatvā jñātīn sarvān vinodayan //

labdhānujñāḥ piturmāturdhṛtvā svastyayanaṃ mudā /
sarve te paṇyamādāya saṃprasthitāḥ samācaran //

so 'pi mahāasattvaḥ dhṛvā svastyayanaṃ mudā /
pitroḥ pādān praṇatvā ca paṇyamādāya prasthitaḥ //

tatra tān vaṇijaḥ sarvān dṛṣṭavā sa samupācaran /
saṃmīlya saṃmataṃ kṛtvā saṃprasthito mudācarat //

tatra so 'nugatān sarvān bandhumitrasuhṛjjanān /
saṃbodhayan samālokya saṃnirvārya nyavartayat //

tataḥ saṃsaṃcaran paṃcavaṇikśataiḥ samanvitaḥ /
anekairgardabhairgobhiruṣṭraiśca bhāravāhakaiḥ //

sāmudrapaṇyabhārāttaiḥ śanaiḥ saṃprasthitaḥ kramāt /
grāmāraṇyavanodyānanigamapattanāni ca //

nagararājyasaurāṣṭrarājadhānīpyurādiṣu /
caṃcūryamāṇa ālokya samutsāhaiḥ samācarat //

tato deśāntare 'raṇyakāntāraśailaparvatān /
śanaiścaran vilaṃghyāpi sudūravipine yayau //

tatra prāptā viṣaṇṇāste sarve trāsaviṣāditāḥ /
bhagnotsāhāḥ śanairgatvā dadṛśurdūrato 'mbudhim //

dṛtvā sarve 'pi te 'mbodhiṃ durabhisaṃpraharṣitāḥ /
protsāhavīryasaṃkāntāstīraṃ prāpurmahodadheḥ //

tatra te samupāsṛtya sarve sahaṃrṣitāśayāḥ /
praṇatvā taṃ mahāmbodhiṃ paśyantaḥ samupāśrayan //

atha te vaṇijaḥ sarve samīkṣya taṃ mahāmbudhim /
prāṇasnehanirutsāhāstasthuḥ saṃtrasitāśyāḥ //

tadā sa siṃhalo dṛṣṭvā sarvāṃstāṃstrāsitāśayān /
karṇadhāraṃ samāmantrya pura evaṃ nyavedayat //

Gkv 168

karṇadhāra mahābhāga yadvayamāgatā iha /
sarvasaṃpattimicchanto gantum ratnākare 'mbudhau //

tadbhavānatra sanmitraṃ netāasmākaṃ hitārthadik /
samīkṣyānugrahaṃ kṛtvā saṃtārayitumarhati //

ityevaṃ prārthitaṃ sarvaiḥ karṇadhāro niśamya saḥ /
sarvāṃstān vaṇijaḥ paśyan samāmantryaivamabravīt //

bhavanto yadi vāṃchanti gantuṃ ratnāśayāmbudhau /
taddhairyadevatāṃ smṛtvā tiṣṭhantu nausamāśritāḥ //

iti tenoditaṃ śrutvā sarve 'pi te vaṇigjanāḥ /
natvā nāvaṃ samāruhya saṃtasthire samāhitāḥ //

tataḥ sa karṇadhāroro 'pi saṃsmṛtvā kuladevatām /
sāṃjaliḥ praṇatiṃ kṛtvā prārthayadevamambudhim //

mahodadhe jagadbhartā bhavān ratnāmṛtākaraḥ /
tadime vaṇijaḥ sarve bhavaccharaṇa āśritāḥ //

tadbhavān kṛpayā dhṛtvā sarvānimān dhanārthinaḥ /
ratnākare subhadreṇa saṃprāpayitumarhasi //

iti saṃprārthya natvā tamambhodhiṃ taraṇiṃ ca tām /
nāvikaḥ sa samāruhya prācārayan śanaiḥ kramāt //

tataḥ saṃcāritā sā nau sadā gatisamīritā /
krameṇa saṃvahantyabdhermadhyadvīpamupāyayau //

tatra naukā bhramantyeva tasthai vātābhitāḍitā /
taddṛṣṭvā karṇadhārastaṃ siṃhalamevamabravīt //

sārthavāha vijānīyādbhavānatra mahadbhayam /
yadiyaṃ naurmahāvātairāhatā bhramate muhuḥ //

kutra gantuṃ samīhā vo vātā vānti mahājavāḥ /
svakuladevatāḥ smṛtvā saṃprārthya trāṇamambudhim //

dhairyamālambya sarvatra saṃtiṣṭhadhvaṃ samāhitāḥ //

iti tenoditaṃ śrutvā sarve te trasitāśayāḥ /
svasveṣṭadevatāḥ smṛtvā prārthayadevamambudhim //

Gkv 169

mahodadhe jagadbhartarvayaṃ te śaraṇe sthitāḥ /
tadasmān kṛpayā dhṛtvā saṃtārayitumarhasi //

ityevaṃ prārthayantaste sarve smṛtvā svadevatām /
dhairyamālambya saṃtrastāstasthurjīvarāśitāḥ //

tataḥ sa karṇadhāro 'pi saṃprārthya taṃ mahodadhim /
svakuladevatāṃ smṛtvā tasthau jīvanirāśitaḥ /
siṃhalaḥ sārthavāho 'pi saṃprārthya trāṇamambudhim /
triratnasmaraṇaṃ kṛtvā tasthai dhairyasamāhitaḥ //

tataste vāyavaḥ śāntā naukā saṃcaritā kramāt /
taddṛṣṭvā vaṇizaḥ sarve tasthuḥ saṃharṣitāśayāḥ //

tatra tāṃ samupāyātāṃ nāvaṃ vaṇiksamāśritām /
tāmradvīpanivāsinyo rākṣasyoyo 'drākṣurambudhau //

tatastābhiḥ sametyāśu rākṣasībhiḥ prabhaṃjanāḥ /
utsṛṣṭāḥ kālikā vātāstannaukābhimukhā vavuḥ //

tairāśu prahatā sā nau bhrāmyamānā pralolitā /
tīvrātivegakallolo 'bhihatābhūdvibhinnitā /
tadā te vaṇijaḥ sarve saṃtrāsābhihatāśayāḥ /
hā daiveti vilapantastasthuḥ prāṇanirāśitāḥ //

tadā sa sihaṃlo dṛṣṭvā taraṇiṃ tāṃ vibhinnitām /
sarvāṃstān suhṛdo bhītān samālokyaivabravīt //

bhavantaḥ kiṃ viṣādena daiva eva gatirbhavet /
tattriratnasmṛtiṃ dhṛtvā dhairyamālambya tiṣṭhata //

yadi daivādvipattiḥ syādatra tīrthādhipe 'mbudhau /
dravyaiḥ sārdhaṃ vayaṃ sarve patitā nidhanaṃ gatāḥ //

sarvapātakanirmuktāḥ pariśuddhatrimaṇḍalāḥ /
sadgatau sukule jātā bhavema śrīguṇāśrayāaḥ //

ityuktā tena te sarve tīrthikānāmupāsakāḥ /
triratnasmaraṇaṃ dhātuṃ śraddadhurna kathaṃcana //

Gkv 170

sa eva siṃhalaḥ smṛtvā triratnaṃ śaraṇaṃ gatāḥ /
dhyātvā nāma samuccārya tasthai saṃbodhimānasaḥ //

tadāpi daivatasteṣāṃ kālikāvātaghātitā /
kallolabhramaṇākrāntā naukābhūcchatakhaṇḍitā //

sarve te vaṇijaścāpi vibhagnāśā vimohitāḥ /
patitāstatra mahāmbhodhau saha dravyairnimajjitāḥ //

tatra te vaṇijaḥ sarve nimagnānyapi daivataḥ /
svasvabāhubalenaiva samuterustaṭāntikam //

dṛṣṭvā tān vaṇijaḥ sarvāṃstīrāntikasamāgatān /
tāmradvīpanivāsinyo rākṣasyaḥ saṃpramoditāḥ //

divyakaumārikārupaṃ dhṛtvā sarvāḥ samāgatāḥ /
tīre sthitvā samuttārya sarvānstānevamabruvan //

mā bhaiṣṭa dhairyamālambya samāgamya taroradhaḥ /
chāyāmāśritya sarvatra viśrāntuṃ tiṣṭhata kṣaṇam //

ityevaṃ kathitaṃ tābhiḥ śrutvā te vaṇijastataḥ /
gatvā campakavṛkṣasya chāyāyāṃ samupāśrayan //

tatra viśramya te sarve saṃnirīkṣya parasparam /
jñātīn smṛtvānuśocanto niśvasyaivaṃ babhāṣire //

hā daiva kathamasmākaṃ vipattirbhavatīdṛśī /
ka iha sāmprataṃ trātā hitārthī sadgatirbhavet //

iti taiḥ kathitaṃ śrutvā sārthavāhaḥ sa siṃhalaḥ /
sarvānstān trāsabhinnātmān samāśvāsyaivamabravīt //

nāstyasmākamiha trātā ko hitārthī suhṛdgatiḥ /
dharma eva bhavet trātā sarvatrāpi suhṛdgatiḥ //

avaśyaṃbhāvino bhāvā bhavanti mahatāmapi /
sarveṣāmapi jantūnāṃ sarvatrāpi na cānyathā //

tadatra śraddhayā sarve triratnasya samāhitāḥ /
smṛtvā nāma samuccārya dhyātvāpi bhajatānatāḥ //

Gkv 171

etadeva hi saṃsāre dharmamūlaṃ nigadyate /
dharma eva hi sarvatra trātā bhartā suhṛdgatiḥ //

evaṃ vijñāya sarve 'pi triratnasya samāhitāḥ /
smṛtvā nāma samuccārya dhyātvāpi bhajatānatāḥ //

iti tenoditaṃ śrutvā sarve te paribodhitāḥ /
tīrthikā śrāvakā naiva triratnaṃ smartumīcchire //

sa eva siṃhalaḥ smṛtvā triratnasya samāhitaḥ /
dhyātvā nāma samuccārya tasthau saṃbodhimānasaḥ //

tatastāḥ pramadāḥ kāntāḥ kumārikā manoramāḥ /
sarvānstān vaṇijān dṛṣṭvā purasthā evamabruvan //

vaiṣādyaṃ vaḥ kimatrāpi naiva cintyo hi duḥkhatā /
yathepsitaṃ sukhaṃ bhuktvā saṃcaradhvaṃ yathecchayā //

asmākaṃ svāmino naiva gatirvāpi na kaścana /
parāyaṇo 'pi naivāsti bhartāpi na suhṛtpriyaḥ //

tadyūyaṃ bhavatāsmākaṃ svāmino gatayo 'pi ca /
parāyaṇāśca bhartāraḥ patayaḥ suhṛdaḥ priyāḥ //

vidyante 'tra gṛhā ramyā bhogyāni vividhānyapi /
pānāni surasānyevaṃ vastrāṇi vividhāni ca //

sarvadravyāṇi ratnāni sarvāṇi bhūṣaṇānyapi /
sarvartuphalapuṣpādiramyodyānavanānyapi //

puṣkariṇyo 'pi santyatra divyagandhāmbupūritāḥ //

tadatra kiṃ viṣādaṃ vaḥ saṃramadhvaṃ yathecchayā /
yathākāmaṃ sukhaṃ bhuktvā saṃcaradhvaṃ pramoditāḥ //

ityevaṃ kathitaṃ tābhirniśamya te vaṇigjanāḥ /
sarve 'pi tāḥ samālokya vismayaṃ samupāyayuḥ //

tatastāḥ pramadāḥ sarvān matvā tān kāmamohitān /
ekaikaṃ puruṣaṃ dhṛtvā svasvagehaṃ nyaveśayan //

tāsāṃ vṛddhāpi yā kāntā sā dṛṣṭvā samupāsṛtā / siṃhalaṃ taṃ samādāya svālayaṃ saṃnyaveśayat /

Gkv 172

atha tāḥ pramadāḥ sarvān svān svāṃstān svāmino mudā /
svasvālaye pratiṣṭhāpya divyabhogairatarpayan //

tatastān bhogasaṃtṛptān sarvānstāḥ pramadāśayāḥ /
rahikrīḍārasābhogaiḥ santarpayitumārabhan //

evaṃ te vaṇijaḥ sarve bhuktvā bhojyaṃ yathepsitam /
saṃkrīḍitvā yathākāmaṃ saṃcarite pramoditāḥ //

evaṃ bhuktvā yathākāmaṃ ramitvā te divāniśam /
mahānandasukhāsaktāḥ saptāhāni vyalaṃghayan //

athāpare kṣapāyāṃ sa siṃhalaḥ /
triratnasmṛtimādhāya tasthau dhyānasamāhitaḥ //

tadā tatrālaye dīpaḥ saṃpradīptamahojjvalaḥ /
rākṣasyāṃ nidritāyāṃ sa prāhasan saṃprabhāsayan //

taṃ pradīptaṃ hasantaṃ sa dṛṣṭvātivismitāśayaḥ /
suciraṃ saṃnirīkṣyaivaṃ dhyātvā caivaṃ vyacintayat //

aho citraṃ kimarthe 'yaṃ pradīpo yatprahasyate /
evaṃ hi hasito dīpo dṛṣṭo naiva śruto 'pi na //

iti dhyātvā ciraṃ paśyan siṃhalaḥ sa samutthitaḥ /
samupāśritya taṃ natvā papracchaivaṃ kṛtāṃjaliḥ //

kimarthaṃ hasase dīpa tadatra me samādiśa /
ko 'tra dīpe praviṣṭo hi mayā na jñāyate bhavān //

iti tenābhiṃsaṃpṛṣṭe pradīpaḥ sa samujjvalan /
siṃhalaṃ taṃ samāmantrya prahasannevamabravīt //

siṃhala kiṃ na jānāsi rākṣasīyaṃ na mānuṣī /
ramitvāpi yathākāmaṃ bhakṣettvāṃ naiva saṃśayaḥ //

sarvāstāḥ pramadāḥ kāntā rākṣasyo naiva mānavāḥ /
sarvāṃstāṃstvatsahāyāṃśca bhakṣiṣyanti na saṃśayaḥ //

iti dīpasamākhyāutaṃ śrutvā bhītaḥ sa siṃhalaḥ /
kimidaṃ satyamevaṃ syāditi taṃ paryapṛcchata //

Gkv 173

satyameva pradipeyaṃ rākṣasī yanna mānuṣī /
kathaṃ bhavān vijānāsi satyametat samādiśa //

iti saṃprārthite tena sa pradīpaḥ punarhasan /
siṃhalaṃ sārthavāhaṃ taṃ samāmantryaivamādiśat //

satyametanmayakhyātaṃ yadi na tvaṃ pratīcchasi /
dakṣiṇasyāṃ mahāraṇye gatvā paśya tvamātmanā //

tatrāraṇye mahaddurge āyasakoṭṭa uccake /
vaṇikśatasahastrāṇi prakṣipya sthāpitāni hi //

kecijjīvanti kecicca mṛtāḥ kecicca bhakṣitāḥ /
asthīni cāvakīrṇānnipratiṇi samantataḥ //

tatra gatvā samālokya sarvametanmayoditam /
satyaṃ vā yadi vā 'satyaṃ śraddadhyā me vacastadā //

ityevaṃ tadupākhyātaṃ śrutvā sa paribodhitaḥ /
tatra gatvā tathā draṣṭuṃ sarvametastamutsukaḥ //

prasuptāṃ rākṣasīṃ mohajālanidrāvṛtendriyām /
kṛtvā candraprabhaṃ khaḍgaṃ dhṛtvā saṃprasthito drutam //

tato gacchan sa ekākī niśīye saṃvilokayan /
dakṣiṇasyāṃ mahāraṇye durgame samupācarat //

tatrātyucce mahakoṭṭamayaḥprākārasaṃvṛtam /
gavākṣadvāre niryūhavīhīnaṃ lokasaṃskṛtam //

taṃ dṛṣṭvā samupāsṛtya paribhramansamantataḥ /
lokaviṣādavailāpyaṃ śrutvā sa vismayākulaḥ //

tatra campakavṛkṣāgramārehya sa samāśritaḥ /
mahotkāśaravo naiva nājuhāva tadāśritān //

bhavantaḥ ke kiyanto 'tra prakṣiptāḥ kena niśritāḥ /
kiṃ bhuktvā vasathātrāpi tatsarvaṃ vaktumarhatha //

iti taduktamākarṇya tatrasthāste vaṇigjanāḥ /
vṛkṣaśākhāgramāruḍhaṃ tamālokyaivamabruvan //

Gkv 174

kastvaṃ bho kathamāyāsi kasmādihāgataḥ kutaḥ /
sarvametat pravṛttāntaṃ samupākhātumarhati //

iti taduktamākarṇya sāarthavāhaḥ sa siṃhalaḥ /
tatrasthāṃstān janān sarvān samāmantryaivamabravīt //

siṃhalaḥ sārthavāho 'haṃ jambūdvīpādihāgataḥ /
gantuṃ ratnākare 'mbhodhau vaṇikpaṃcaśataiḥ saha //

abdhimadhye mahāvātairhatā naukā vikhaṇḍitā /
udake patitāssarve vayumuttīrya bāhubhiḥ //

tīramāsādya vṛkṣasya chāyāyāṃ samupāśritāḥ /
svadeśamanuśocanto nyaṣīdāma viṣāditāḥ //

tatrātisundarīkāntāḥ kumārikā manoharāḥ /
tāḥ sarvāḥ purato 'smākaṃ samāśrityaivamabruvan //

mā bhaiṣṭa kiṃ viṣādaṃ vā dhairyamālambya tiṣṭhata /
sarvāsāmapi hyasmākaṃ kaścit svāmī na vidyate //

tadyūyaṃ svāmino 'smākaṃ bhūtvā bhuktvā yathepsitam /
yathākāmaṃ ramitveha saṃcaradhvaṃ sadā sukham //

ityasmānālokya sarvāstān sarvānasmān vimohitān /
ekaikaṃ svāminaṃ dhṛtvā svāsvālayaṃ nyaveśayan //

tatrāsmān yathākāmaṃ bhojayitvātyamodayan /
yathecchayā ramitvāpi cārayanti sadā sukham //

ityevaṃ mahadāścaryaṃ sukhaṃ bhuktvātivismitaḥ /
kimatra viṣaye vṛttamiti draṣṭumihāvraje //

iti tena samākhyātaṃ śrutvā te 'pi vaṇigjanāḥ /
sarve svakaṃ pravṛttāntaṃ kathitvā taṃ vyanodayan //

yatkhalu sārthavāho 'si jānīhi tābhi rākṣasīḥ /
tadatra ratisaṃraktā mā tiṣṭhāśu vraja svaṃ puram //

vayamapyevamambhodhau patitā vyasanitāstathā /
rākṣasībhiḥ samuttārtya svasvagṛhe niveśitāḥ //

Gkv 175

bhojayitvā yathākāmaṃ ramitvāpi yathecchayā /
vinodya svavaśe sthāpya saṃcāritāḥ sukhe sadā //

yadā yūyamiha prāptāstada tābhirvayaṃ drutam /
koṭe 'tra sarva ānīya prakṣiptā bandhanālaye //

gṛhītvāmībhirassmākaṃ rākṣasībhirdivāniśam /
khāditvā puruṣān nityaṃ saṃcaryante yathecchayā //

yūyamapi tathāmībhī rākṣasībhiryathecchayā /
gṛhītvātra pratikṣiptā bhakṣiṣyadhve na saṃśayaḥ //

ityavaśyaṃ bhavedevaṃ vijñāya sahasā bhavān /
sarvān sārthān samāhūya svadeśaṃ drutam //

yadītaḥ sahasā yūyaṃ sarve gacchata sāṃpratam /
kuśalaṃ vā bhavennaivaṃ yadi sarve vinakṣyatha //

iti taduktamākarṇya siṃhalaṃ sa prabodhitaḥ /
avatīrya drutaṃ vṛkṣāt sahasā svālayaṃ yayau //

tatra ratikaraṃ dīpamuddīptaṃ taṃ samīkṣya saḥ /
sāṃjaliḥ praṇatiṃ kṛtvā purataḥ samupāśrayat //

taṃ purasthaṃ samālokya pradīpaḥ sa samujjvalan /
sādho satyaṃ tvayā dṛṣṭamityevaṃ samapṛcchata //

iti dīpoditaṃ śrutvā punarāha sa vismitaḥ /
sarvaṃ satyaṃ mayā dṛṣṭamādiṣṭaṃ bhavatā yathā //

kimupāyamihāpyasti yenetaḥ sahasā punaḥ /
jambūdvīpaṃ gamiṣyāma tatsamādeṣṭumarhati //

iti saṃprārthite tena sa pradīpaḥ samujjvalan /
prahasaṃstaṃ samāśvasya punarevamupādiśat //

tadupāyamihāpyasti yenetaḥ sahasā vrajeḥ /
jambūdvīpaṃ punargantuṃ yadīcchasi śṛṇuṣva tat //

atra tīre mahāmbhodheḥ suvarṇabālukāsthale /
bālāho 'śvo mahā..tro vidyate karuṇātmakaḥ //

Gkv 176

sa śvetā auṣadhīrbhuktvā prāvartya parivartya ca /
samutthāya svamātmānaṃ pracchoḍitvaivamālapet //

ka ito 'bdhiṃ samuttirya gantumicchanti ye punaḥ /
svadeśaṃ me samāruhya pṛṣṭhe tiṣṭhantu te dṛḍham //

yadi gantuṃ tavecchāsti jambūdvīpamitaḥ punaḥ /
tatra gatvāśvarājaṃ taṃ natvā saṃprārthayādarāt //

vayamicchāmahe gantuṃ jambūdvipamitaḥ punaḥ /
tadasmān kṛpayā sarvān saṃprāpayimarhati //

tataḥ so 'śvo mahābhijñaḥ sarvān yuṣmānito drutam /
svapṛṣṭhena samāvāhya pāre 'bdheḥ prāpayiṣyati //

ityevaṃ samupādiśya sa dīpo 'ntarhito 'bhavat /
so 'pi śayanamāruhya rākṣasyā śayito 'bhavat //

tadaṃgaśītatvaṃ spṛṣṭā vibuddhā sā niśācarī /
kathaṃ te śītalaṃ dehamityevaṃ paryapṛcchata //

tacchrutvā sārthavāho 'sau siṃhalo bhītamānasaḥ /
tāṃ kāntāṃ pramadāmevaṃ prabodhayitumabravīt //

kānte 'haṃ nirgato gehāmmulamūtraṃ visṛjya ca /
āgamya śayitastena śītalitā tanu mama //

iti tāṃ mithyayā kāntāṃ bodhiyitvāpi śaṃkitaḥ /
siṃhalaḥ sa viṣaṇṇātmā tasthau nidrāparāṅmukhaḥ //

tataḥ sa prātarutthāya sarvāṃstān vaṇijaḥ sattvān /
samāhūya bahirdeśe gatvā yānamupāśrayat /
tathā te vaṇijaścāpi sarve tatra samāśritāḥ /
parasparaṃ samābhāṣya saṃtasthire 'bhinanditāḥ //

tatra tān vaṇijaḥ sarvān nirviśaṃkābhinanditān /
siṃhalaḥ sa samālokya samāmantryaivamabravīt //

bhavantaḥ praṣṭumicchāmi satyaṃ bhāṣantu nānyathā /
kidṛksnehopacārairvaḥ kāntāḥ saṃmānayanti hi //

Gkv 177

iti taduktamākarṇya tatraoko 'tipragalbhitaḥ /
siṃhalaṃ taṃ samālokya saharṣamevamabravīt //

dhanyo 'smi sārthavāhātra bhāgyena preritaḥ khalu /
īdṛgbhogyamahatsaukhyaṃ manye svarge 'pi durlabham //

yanme kāntā subhadrāṃgī susnehopacāriṇī /
yathecchā surasairbhogyairmānayanti divāniśam //

tathānyaḥ prāvadattatra maharsaukhyamihāptavān /
bhāgyena prerito 'trāhamīdṛksaukhyaṃ kuhāpi na //

yanme kāntā varairbhogyaistoṣayitvā divāniśam /
ramayantī yathākāmaṃ mānayantī samādarāt //

tathāparo vaṇikprāha dhanyo 'hamatībhāgyavān /
īdṛksampanmahatsaukhyaṃ lapsye kutra kathaṃ kadā /
īdṛk mahattaraṃ saukhyaṃ manye svarge 'pi durlabham //

yanme snehavatī bhāryā divyavastrādibhūṣaṇaiḥ /
maṇḍayitvā yathākāmaṃ ramayitvā divāniśam //

yathābhilaṣitairbhogyaissantarpya pratipāti mām /
tathānyo 'pi vaṇikprāha bhāgyenehāhamāptavān //

yadīdṛk mahadaiśvaryaṃ saṃpattirlapsyate kutaḥ //

svarge 'pi durlabhaṃ manye kutrātra pṛthivītale /
yanme bhāryā manoramyā kāntā divyātisundarī //

vividhadinyasaurabhyagandhadravyairdivāśam /
anulipya yathākāmaṃ kriḍayati samādarāt //

bhojanairvividhāsvādaiḥ pānairdivyāmṛtāttamaiḥ /
vastraiśca vividhaiḥ kāmyairbhūṣaṇairvividhairapi //

maṇḍayitvā yathākāmaṃ bhojayitvā divāniśam /
yathābhilaṣitaiḥ saukhyaiḥ ramayantyabhipāti mām //

evaṃ te vaṇijyaḥ sarve svasvabhāryākṛtādaram /
snehopacārasatsaukhyaṃ nivedhaivaṃ babhāṣire //

Gkv 178

aho bhāgyaṃ tadasmākaṃ yadiha preṣitā vayam /
īdṛksaṃpanmahatsaukhyaṃ svarge 'pi durlabhaṃ khalu //

tadihaiva sadā bhuktvā yathākāmaṃ caremahi /
jambūdvīpe punargantuṃ notsahema kadācana //

kimīdṛksukhasaṃpattirhitvā yāsyāmahe vayam /
svadeśe 'pi purnagatvā kiṃ kiṃ bhokṣyāmahe sukham //

kutredṛgguṇasaṃpannā divyakāntā manoramāḥ /
sarvavidyākalābhijñā labhyante durlabhā bhuvi //

etāḥ kāntāḥ subhadrāṃgāḥ svāmisneho 'nucārikāḥ /
hitvā gatcā svadeśe 'pi kiṃ sthitvā svajanaiḥ saha //

dhanyāste puruṣā martyāḥ kāntābhirye sadā ratāḥ /
yathākāmaṃ sukhaṃ bhuktvā saṃcarante yathecchayā //

evaṃ śrīguṇasaṃpannā divyakāntāsahāratāḥ /
yāvajjīvaṃ sukhaṃ bhuktvā saṃtiṣṭhemahi sarvadā //

jambūdvipe punargantuṃ nābhīcchāmaḥ kadāpi hi /
kiṃ lapsyāmaha etādṛk mahatsaukhyaṃ kadā katham //

ityevaṃ taiḥ samākhyātaṃ sarvairapi niśamya saḥ /
siṃhalastān samālokya niṣśvasannevamabravīt //

bhavantaḥ śrūyatāṃ vākyaṃ yanmayā satyamucyate /
yadi bhadre 'sti vāṃchā vaḥ tatkurudhvaṃ yathoditam //

iti tenoditaṃ śrutvā sarve te vismatāśayāḥ /
siṃhalaṃ sārthavāhaṃ taṃ samālokyaivamabruvan //

kiṃ vākyaṃ samupākhyāhi yadi bhadre samīhasi /
bhavatā yatsamādiṣṭaṃ kariṣyāmastathā vayam //

iti taiḥ kathitaṃ sarvaiḥ śrutvā sa siṃhalaḥ sudhīḥ /
sarvāṃstān vaṇijaḥ sārthān saṃpaśyannevamabravīt //

sarvaiḥ satya samādhāya samayaṃ dhāsyate yadi /
tadāhamupadekṣyāmi satyametadyathāśrutam //

Gkv 179

iti tenoditaṃ śrutvā sarve 'pi te 'tivismitāḥ /
kiṃ samayaṃ dhariṣyāmastadādiśeti cābruvan //

etattaiḥ kathite sarvaiḥ sārthavāhaḥ sa siṃhalaḥ /
sarvāṃstān vaṇijaḥ saṃghān samālokyaivamabravīt //

bhavantaḥ śrūyatāṃ sarvaiḥ samayamuditaṃ mayā /
naitatkenāpi vaktavyaṃ bhāryāyāḥ purato 'pi vaḥ //

kaścidbhāṣeta bhāryāyāḥ purā yadi pramādataḥ /
tadā sarve vayaṃ hyatra vrajema nidhanaṃ khalu //

iti satyaṃ samādhāya samayaṃ dhātumarhatha /
yadi saṃdhāryate satyaṃ sarveṣāmapi bhadratā //

iti taduktamākarṇya sarve 'pi te vaṇigjanāḥ /
satyametaddhariṣyāmaḥ samādiśeti cābruvan //

iti sarvai samākhyātaṃ śrutvā sa siṃhalaḥ sudhīḥ /
sarvāṃstān vaṇijaḥ saṃghān saṃpaśyannevamabravīt //

śṛṇudhvaṃ dhairyamālambya tiṣṭhata mā viṣīdata /
imā hi pramadāḥ sarvā rākṣasyo naiva mānuṣāḥ //

iti satyaṃ mayākhyātaṃ śrutvā sarve 'pi bodhitāḥ /
kaścidapi svabhāryāyāḥ purato vaktumarhati //

iti tena samākhyātaṃ śrutvā sarve vaṇigjanāḥ /
bhītisaṃtrasitātmānaḥ kṣaṇaṃ tasthurvimohitāḥ //

tataste vaṇījaḥ sarve saṃtrāsābhihatāśayāḥ /
siṃhalaṃ sārthavāhaṃ taṃ samālokyaivamabruvan //

sārthavāha kathaṃ jñātaṃ kutra dṛṣṭaṃ śrutaṃ tvayā /
etāḥ kāntā na mānuṣyo rākṣasya iti tadvada //

yadyetā naiva mānuṣyo rākṣasya eva tatkatham /
asmākaṃ ka iha trātā gatirvā syātparāyaṇaḥ //

yadyetatsatyameveha tiṣṭhemahi kathaṃ vayam /
palāyemahi kutretastadupāyamupādiśa //

Gkv 180

iti taiḥ kathitaṃ śrutvā sārthavāhaḥ sa siṃhalaḥ /
sarvānstān vaṇijaḥ saṃghān samāśvāsyaivamabranīt //

satyameva mṛṣā naiva tathāpi mā viṣīdata /
upāyaṃ vidyate 'trāpi tacchṛṇudhvaṃ mayoditam //

yo 'śvājo 'tra bālāho nāma tīre mahodadheḥ /
sthitaḥ sattvānukampārthaṃ sa naḥ trātā gatirbhavet //

sa tiṣṭhedudhestīre suvarṇabālukāsthale /
āvartya parivarttāpi bhuktvā śvetā mahoṣadhīḥ //

tatra gatvā vayaṃ sarva upasarema vanditum /
saṃpaśyetkaruṇātmā sa sarvānasmānupāsṛtān //

dṛṣṭvāsmān sa samutthāya pracchādayet svamāśrayam /
ko 'tra pāramito gantuṃ icchantīti vadet tridhā //

tadā sarve vayaṃ natvā tamevaṃ prārthayemahi /
icchāmahe ito gantuṃ pāraṃ tatsahasā naya //

ityasmatprārthita śrutvā sarvānasmān svapṛṣṭhake /
āropya samasottīrya nayet pāraṃ mahodadheḥ //

sa evāsmākamiha trātā gatirnānyo hi vidyate /
tadvayamaśvarājaṃ taṃ natvaivaṃ prārthayemahi //

etadupāyamatrāpi vidyate 'smatparāyaṇe /
kaścidetatsvabhāryāyā vaktuṃ naivārhati dhruvam //

pramodādyadi bhāryāyāḥ snehāt kaścidvadetpuraḥ /
rākṣasyo 'smānstada sarvān bhakṣiṣyante na saṃśayaḥ //

iti sneho 'sti jīve vo dhṛtvaitatsamayaṃ dṛḍham /
kasyāścitpurataḥ kiṃcidvaktavyaṃ naiva kenacit //

iti tenoditaṃ śrutvā sarve 'pi te vaṇigjanāḥ /
mṛtyutrāsāhatātmānaḥ siḥhalamevamabruvan //

sārthavāha bhavannāthastrātā mitraṃ suhṛdgatiḥ /
asmākaṃ nāparaḥ kaścittadanvāhartumarhati //

Gkv 181

kasmindine gamiṣyāma itastīre mahodadheḥ /
yatra tiṣṭhedaśvarāja iti satyaṃ samādiśa //

ityuktaṃ tairniśamyāsau sārthavāho nirīkṣya tān /
ito 'hina tṛtīye 'vaśyaṃ gacchemahīti cābravīt //

na kasyāścitpuraḥ kaścatsatyametadvadenna hi /
gopanīyaṃ prayatnena tridheti so 'bravīt punaḥ //

iti saṃmatamādhāya sarve 'pi te vaṇigjanāḥ /
tatpure punarāgatya svasvālayaṃ samāviśat //

tatra tāḥ pramadāḥ kāntā dṛṣṭvā tān svagṛhāgatān /
svaṃ svaṃ svāmitanamālokya papracchurevamādarāt //

kutra bhavān prayāto 'tra samāyāto 'si sāmpratam /
satyametat samākhyāhi yadi sneho 'sti te mayi //

iti bhāryoditaṃ śrutvā sarve 'pi te vaṇigjanāḥ /
deśādbahirvayaṃ gatvāgatāḥ sma iti cābruvan //

etacchrutvā ca tāḥ kāntāḥ sarvāḥ svaṃ svaṃ priyaṃ mudā /
samīkṣya samupāsīnāḥ papracchurevamādarāt //

dṛṣṭaṃ kiṃ mahadudyānaṃ dṛṣṭaṃ vāpi sarovaram /
falapuṣpābhinamrāśca dṛṣṭāḥ kiṃ pādapā api //

iti bhāryoditaṃ śrutvā sarve 'pi te vaṇigjanāḥ /
kiṃcinna dṛśyate 'smābhiriti pratyuttaraṃ daduḥ //

tacchrutvā pramadāḥ sarvāḥ samīkṣya tā svakaṃ priyam /
saṃprahāsaṃ kurvantyaḥ punarevaṃ babhāṣire //

kathaṃ na dṛśyate 'trāsti mahodyānaṃ sarovaram /
vividhāstaravaḥ santi falapuṣpabharānatāḥ //

aho yūyaṃ gatāḥ kutra dṛśyante na kathaṃ khalu /
etatsatyaṃ samākhyāhi yadi priyāsmyahaṃ tava //

etacchrutvāpi te sarve vaṇijaḥ svasvapriyāṃ prati /
prahasan saṃnirīkṣyāpi punarevaṃ babhāṣire //

Gkv 182

ito 'hni tṛtīye 'vaśyaṃ tadudyānaṃ sarovaram /
sarvānapi tarun drṣṭuṃ gamiṣyāmo vayaṃ priye //

tāni sarvāṇi saṃvīkṣya gṛhītvāpi falāni ca /
puṣpāṇyapi samāhṛtya samāyāsyāmahe drutam //

tacchrutvā tāstathetyuktvā sarvāḥ svaṃ svaṃ ptriyaṃ mudā /
yathābhilaṣitāirbhogyaiḥ sādaraṃ samatoṣayan //

bhuktvā te 'pi yathākāmaṃ sarvaiḥ saṃtoṣitā apio /
dirghocchvāsaṃ samutsṛjya tasthuḥ kṣaṇaṃ viṣāditāḥ //

tadṛṣṭvā pramadāstāśca sarvāḥ svasvaprabhuṃ prati /
kimucchvāsaṃ samutsṛṣṭaṃ vadeti prāvadat punaḥ //

svadeśaviṣayaṃ smṛtvā samucchvāsaṃ samutthitam /
iti svasvapriyāste sarve 'pi purato 'vadan //

tacchrutvā pramadāstāśca sarvāḥ svasvapateḥ punaḥ /
upāsīnā vihasantyaḥ saṃnirīkṣyaivamabruvan //

kiṃ svadeśasmṛtiṃ kṛtvā sukhaṃ bhuktveha tiṣṭhata /
saṃramitvā yathākāmaṃ saṃcaradhvaṃ yathecchayā //

dravyāṇyapi ca sarvāṇi bhogyāni vividhāni ca /
sarvopakaraṇavastūni vastrāṇi bhūṣaṇānyapi //

udyānāni suramyāni puṣkariṇyo manoramāḥ /
falapuṣpābhinamrāśca pādapā vividhā api //

prāsādāśca manoramyā gṛhāścāṭṭābhiśobhitāḥ /
maṇḍapāśca maṭhāścāpi rathā aśvāśca hastinaḥ //

gāvaśca mahiṣāścāpi sarve 'pi paśujātikāḥ /
vidyate sakalo 'nyatra kiṃ nāstīha nirīkṣyatām //

tadetānyapi sarvāṇi tvadadhīnāni sarvadā /
yathecchayā samādāya bhuktvā ramansukhaṃ cara //

nātra kiṃcidviṣādatvaṃ bhayaṃ cāpi na kiṃcana //

yathākāmaṃ prabhuktvaiva rama caran sukhaṃ vasa //

Gkv 183

iti tābhiḥ samākhyātaṃ sarve 'pi te vaṇigjanāḥ /
tatheti prabhāṣitvā tasthuḥ vinoditā iva //

tatastāḥ pramadāḥ sarvā rātro svasvapriyaiḥ saha /
yathākāmaṃ ramitvāpi suṣeyuḥ śayanāśritāḥ //

te 'pyevaṃ vaṇijaḥ sarve ramitvā śayanāśritāḥ /
mṛtyuśaṃkāhatātmānastasthurnidrāparāṅmukhāḥ //

tataḥ prātaḥ samutthāya sarve 'pi te vaṇigjanāḥ /
svāṃ svāṃ bhāryāṃ samāmantrya samālokyaivamabruvan //

vayaṃ yāsyāmahe draṣṭuṃ taḍāgodyānapādapān /
sajjīkṛtya tadāhāraṃ saṃsthāpayata saṃvaram /
tacchrutvā pramadāḥ sarvāstāstatheti prabodhitāḥ /
sajjīkṛtyopasaṃsthāpya svasvapriyaṃ vyanodayan //

tasmiṃśca divase 'pyevaṃ sarve 'pi te vaṇigjanāḥ /
bhuktvā bhogyaṃ ramitvāpi tasthurjāgartikā niśi //

tataḥ prātaḥ samutthāya sarve te siṃhalādayaḥ /
svāṃ svāṃ bhāryāṃ samāmantrya gṛhītvā svasvasaṃvaram //

saṃmīlya sahasā sarve deśādbahirvinirgatāḥ /
gatvā dūramanodyanasamīpaṃ samupāśrayan //

tatra sa siṃhalaḥ sarvān vaṇījastān vilokayan /
samāmantrya kriyākāaraṃ kartumevamabhāṣata //

bhavantaḥ śrūyatāṃ vākyaṃ yantrayātra nigadyate /
tatsarve satyamādhāya kartumarhanti nānyathā //

yadi snehaḥ svajivo 'sti jñātibandhusuhṛtsvapi /
yuṣmābhirmadvacaḥ śrutvā satyaṃ dhartavyamatra hi //

śṛṇudhvaṃ tatkriyābandhaṃ kriyate yanmayā hite /
triratnaśaraṇaṃ dhṛtvā caritavyaṃ samāhitaiḥ //

kenāpi smaraṇīyā na bharyā kāntā priyā api /
paścānnaivābhilokyaṃ ca yāvatpāraṃ na gamyate //

Gkv 183

iti kṛtvā kriyābandhaṃ sarve te siṃhalādayaḥ /
tataḥ saṃprasthitāḥ śīghraṃ tīraṃ prāpto mahodadheḥ //

tatra tamaśvamadrākṣuḥ savarṇavālukāsthale /
āvartyaparivartitvā bhuktvauṣadhīḥ samāśritam //

tatra tān samupayātān dṛṣṭvā so 'śvaḥ samutthitaḥ /
pracchāḍitvā tridhā ko 'taḥ pāragāmīti prāvadat //

tadā te vaṇijyaḥ sarve sāṃjalayastamādarāt /
tridhā pradakṣiṇīkṛtya praṇatvaivaṃ babhāṣire //

deva sarve vayaṃ pāraṃ gantumicchāmahe khalu /
tadbhavānno drutaṃ pāraṃ saṃprāpayitumarhati //

iti taiḥ prārthitaṃ śrutvā so 'śvarājo dayānidhiḥ /
sarvāṃstān vaṇijaḥ paśyan punarevamabhāṣata //

yadi pāramito gantuṃ yūyaṃ sarve samicchatha /
matpṛṣṭhaṃ dṛḍhamāruhya saṃtiṣṭhadhvaṃ samāśritāḥ //

yāvatra choditaṃ kāyaṃ mayā tāvatra kenacit /
kartavyo dṛṣṭivikṣepo yadi jīvitamicchatha //

iti tena samādiṣṭaṃ śrutvā sa siṃhalāgrataḥ /
natvā tatpṛṣṭamāruhya saṃśritaḥ samatiṣṭhata //

tataste vaṇijyaḥ sarve natvā taṃ sahasā kramāt /
ruhyate pṛṣṭhamāśritya saṃśleṣitā niṣedire //

tataḥ so 'śvo mahāvegī saṃvahanstān vaṇigjanān /
saṃkraman sahasāmbhodhermadhye dvīpamupāyayau //

tadāśvenāhūtān sarvān rākṣasyastān vaṇigjanān /
dṛṣṭavā tāḥ sakalāstatra sahasā khādupācaran //

hā kāntā priyabhartāsi māṃ vihāyādhunā katham /
niḥsneho mayi kutraika eva gantuṃ tvamicchasi //

ahamapi tvayā sārdhaṃ gantumihāvrajāmi hi /
tanmāṃ paśyanbhavākānta samatvahartumarhati //

Gkv 185

hā kānta kathamekānte tyaktvā māṃ bhakticāriṇīim /
niḥsneho ratisaṃbhogo kva prayātuṃ tvamicchasi //

kathaṃ matsnehasaṃbhogaratisaukhyamahotsavam /
vismṛtaṃ bhavatā kānta tatsmṛtvā paśyemāṃ priyām //

hā prāṇasamakānto 'si naivāsti me suhatpriyaḥ /
tavāpyasmi priyā bhāryā tatkathaṃ nau viyogatā //

suduṣyakomalaivastraiḥ prāvṛto 'si mayepsitaiḥ /
tatsnehatimutsṛjya kutra gantuṃ tvamicchasi //

yathābhilaṣitairbhogyaiḥ pānaiśca paritoṣitaḥ /
vismṛtya kathamekānte māṃ tyaktvā gantumicchasi //

vividhasurabhidravyaistvaṃ liptvā modito mayā /
saugandhidravyamujjhitvā kutra gantuṃ tvamicchasi //

muktāhārādyalaṃkārairbhūṣito 'si yathepsitaiḥ /
tatte sarvamalaṃkāraṃ tyaktvā gantuṃ kuhecchasi //

bhuktvā bhogyaṃ yathākāmaṃ ramitvāpi divāniśam /
tadbhogyaratisatsaukhyaṃ hitvā gantuṃ kuhecchasi //

hā kānta mama nātho 'si kṛtvanāthāmimāṃ satīm /
nirdayo māṃ parityajya kathaṃ gantuṃ kuhecchasi //

hā kānta pasya māṃ bhāryāṃ bhavaddharmānucāriṇīm /
dehi me darśanaṃ svāmi mā tyajemāṃ priyaṃvadām //

yadi me darśanaṃ kānta na dadāsīha kiṃcana /
bhavannāma samuccārya mariṣye śvo nirāśitā //

tadā bhavānapi māṃ smṛtvā bhogyakrīḍāsukhānyapi /
kiyatkālaṃ dharet prāṇaṃ yāsyasi maraṇaṃ dhruvam //

iti sneho 'sti te bhartaḥ svajive mayi vā yadi /
ekadhāpīha māṃ smṛtvā bhavān saṃdraṣṭumarhati //

ityevaṃ vilapantyastā rākṣasyaḥ sakalā api /
svasvabhartāramālokya rudantyo 'nuyayurdrutam //

Gkv 186

tatkāruṇyavilāpaṃ te śrutvā sarve vaṇigjanāḥ //

sneharatisukhotsāhaṃ smṛtvā tā draṣṭumicchire //

tatra ye ye 'tistenehārdrāṣu kāruṇyādhairyamohitāḥ /
tān draṣṭuṃ pṛṣṭamadrākṣuste te 'śvānnyapatan jale //

ye ye 'śvānnipatatanto 'bdhau tānstānālokya tā drutam /
rākṣasyaḥ sahasoddhṛtya prādanatsvasvapatiṃ mudā //

evaṃ te vaṇijaḥ sarve nipatanto mahāmbudhau /
sahasoddhṛtya sarvābhī rākṣasībhiḥ prabhakṣitāḥ //

siṃhala eka evāśvapṛṣṭhe saṃśliṣya saṃśritaḥ /
triratnasmaraṇaṃ dhṛtvā saṃtasthau niścalendriyaḥ //

tamevaikaṃ mahāsattvamuhitvā so 'śvarāṭlaghuḥ /
sahasā saṃkramatpāramabdherastīraṃ samāyayau //

tatra sa tīramāsādya pracchoḍitvā svamāśrayam /
avatārya svapṛṣṭhāttaṃ siṃhalamevamabravīt //

sādho vraja samādhāya saṃpaśyan pathi sarvataḥ /
sarvatra te śubhaṃ bhūyādramasva bandhubhiḥ sukham //

iti tena samādiṣṭaṃ śrutvā sa siṃhalaḥ kṛtī /
tamaśvaṃ sāṃjalirnatvā saṃpaśyannemavamabravīt //

dhanyo 'si tvaṃ mahāsatva yanmāṃ mṛtyumukhagatam /
ādāya sahasottārya rakṣasi svayamāgataḥ //

tanme nātho 'si śāstā piṇḍānutrātā suhṛdgatiḥ /
yāvajjīvaṃ bhavatpādaṃ smṛtvā bhajeya sarvadā //

manye bhavantamīśāṃśanirmitaṃ trijagatprabhum /
bodhisattvaṃ mahāsatvaṃ sarvasattvānupālakam //

itthaṃ māṃ sarvadālokya bhavān sarvatra saṃkaṭe /
bodhayityā prayatnena kṛpayā trātumarhati //

iti saṃprārthya taṃ nāthamaśvarājaṃ sa siṃhalaḥ /
tridhā pradakṣiṇīikṛtya nanāma tatpadān punaḥ //

Gkv 187

tataḥ so 'śvastamālokya kiṃciddūre caran svayam /
antarhito jvaladvahnirivākāśe yayau drutam //

tamevaṃ khe gataṃ dṛṣṭvā siṃhalaḥ so 'tivismitaḥ /
yāvaddṛṣṭipathaṃ paśyaṃstasthau natvā kṛtāṃjaliḥ //

tataḥ sa siṃhalo dhīraḥ paśyan nmārge sahāhitaḥ /
ekākī saṃkraman jambūdvīpāraṇyamupāyayau //

tadā yā rākṣasī bhāryā siṃhalasya vaṇikpateḥ /
rākṣasyaḥ sakalāstāstāṃ parivṛtyaivamabruvan //

asmābhirbhakṣitāḥ sarvasvāmino 'pi svakasvakāḥ /
bhakṣito na tvayaivaikaḥ svāmī nirvāhitaḥ katham //

yadi tāvattamānīya bhakṣase na tvamātmanā /
tvāṃ vihatya vayaṃ sarvā bhakṣiṣyāma iti dhruvam //

ityevaṃ kathitaṃ tābhiḥ sarvābhistanniśamya sā /
saṃtrastā puratastāsāṃ viṣaṇṇāsyaivabravīt //

bhaginyo yadi yuṣmākaṃ nirbandha eṣa niścayaḥ /
sarvathāhaṃ tamānīya bhakṣeyamiti niścitam //

iti tayoktamākarṇya rākṣasyaḥ sakalā api /
evaṃ cette bhavedbhadraṃ nocenneti hi cābruvan //

tataḥ sā rākṣasī dhṛtvā paramabhīṣaṇākṛtim /
ākāśāt sahasā gatvā siṃhalasya puro 'sarat //

dṛṣṭvā tāṃ rākṣasīṃ bhīmāṃ purataḥ samupāsṛtām /
siṃhalo 'siṃ samutthāpya saṃtrāsayitumudyayau //

siṃhalaṃ tamasiṃ dhṛtvā nihantuṃ saṃmukhāgatam /
dṛṣṭvā sā rākṣasī trastā pradudrāva vanāntare //

tadā tatra vaṇiksārtho madhyadeśāt samāyayau /
taṃ dṛṣṭvā sā sundarīrupaṃ dhṛtvā pura upāsarat //

tāṃ kāntāṃ sundarīṃ ramyāṃ purataḥ samupāsṛtām /
sārthavāhaḥ samālokya papracchaivaṃ samādarāt //

Gkv 188

bhagini ko bhavantīha kāntāre tu mitāśrayā /
ekākī kuta āyāsi tatsatyaṃ vaktumarhasi //

iti sārthabhṛtā pṛṣṭe rudantī sā kṛtāṃjaliḥ /
tasya sārthapateḥ pādau praṇatvaivaṃ nyavedayat //

ahaṃ sārthapate rājñastāmradvipapateḥ sutā /
siṃhalasyāsya bhāryārthaṃ datta tena mahībhujā //

anena sārthavāhena parinīyāhamātmanā /
datvā viśrambhamānītā svadeśagamanaṃ prati //

abdhitīrosaṃprāptā naukāyādau vibhagnitā /
amaṃgaleti kṛtvāhaṃ choritānena jaṃgale //

tadbhavān bodhayitvainaṃ sārthavāhaṃ mama priyam /
mayi snehabhisambandhe saṃyojayitumarhati //

tayeti prārthitaṃ śrutvā sārthavāhastatheti saḥ /
pratiśruya tasya sārthavāhasya samupāsarat //

taṃ dṛṣṭvā samupāyātaṃ siṃhalaḥ sa prasāditaḥ /
āsane saṃpratiṣṭhāpya samālokyaivamabravīt //

vayasya kauśalaṃ kaściddehe sarvatra cāpi te /
ityevaṃ saṃkathālāpaṃ kṛtvā tasthau vinodayan //

tathā sa sārthavāhastaṃ siṃhalaṃ kauśalaṃ mudā /
pṛṣṭvā saṃmodayan vīkṣya punarevamabhāṣata //

vayasyāsau rājaputrī pariṇītā tvayā svayam /
asthāne mā parityājyā kṣamasvāsyā virodhatām //

iti tenoditaṃ śrutvā siṃhalaḥ sa mahāmatiḥ /
sārthavāhaṃ tamālokya punarevaṃ nyavedayat //

sukhena rājaputrīyaṃ pariṇītāpi nā mayā /
rākṣasīyamihāyātā tāmradvīpanivāsinī //

iti tenoditaṃ śrutvā sārthavāhaḥ sa vismitaḥ /
siṃhalaṃ suhṛdaṃ taṃ ca samālokyaivamabravīt //

Gkv 189

vayasya rākṣasīyaṃ ki kathamevamihāgatā /
jñātāpi ca tvayā kena tatsatyaṃ vaktumarhasi //

iti tenodite sarvavṛttāntaṃ vistareṇa saḥ /
siṃhalasya mitrasya purataḥ saṃnyavedayat //

taduktaṃ sarvṛttāntaṃ śrutvā sa sārthabhṛt sudhīḥ /
satyamiti parijñāya babhuva trasitāśayaḥ //

tataḥ sa siṃhalastasmāt saṃprasthitaḥ samāhitaḥ /
saṃpaśyan pathi sartatra saṃcaran svapuraṃ yayau //

tatra sa svagṛhe gatvā mātāpitroḥ puro gataḥ /
tatpādān sahasā natvā kauśalyaṃ samapṛcchata //

tvanmukhadarśanādeva kauśalyaṃ nau sadā bhavet /
tavāpi kauśalaṃ kacciditi tau paryapṛcchatām //

tacchrutvā siṃhalaścāsau svapravṛttimanusmaran /
galadaśruviliptāsyo pitrorevaṃ nyavedayat //

kiṃ tātāviha vakṣāmi daivena prerito 'smi hi /
eka evāhamāyātaḥ sarve naṣṭāḥ sahāyakāḥ //

kathamiti punaḥ pṛṣṭaḥ pitṛbhyāṃ siṃhalaḥ sutaḥ /
sarvametat sa vṛttāntaṃ vistareṇa nyavedayat //

taduktaṃ sarvamākarṇya pitarau prahatāśayau /
ciraṃ niḥśvasya taṃ putraṃ paśyan tāvevamūcatuḥ /
hā putra bhāgyato nau tvaṃ jīvanniha samāgataḥ /
mā śucastaddhanaṃ naṣṭaṃ dhairyaṃ dhṛtvā sukhaṃ cara //

kimeva bahubhirdravyairvinā putreṇa nau gṛhe /
putra eva mahāratnaṃ dharmārthavaṃśasādhanam //

bahuratnāni naḥ santi yadi tvamiha nāgataḥ /
etānyapi hi sarvāṇi vyarthaṃ kṣiṇuyurāvayoḥ //

dravye naṣṭe punardravyaṃ sādhayayaṃ prayatnataḥ /
tvayi putre vinaṣṭe 'haṃ sādhayeyaṃ kathaṃ param //

Gkv 190

kiṃ kariṣyanti ratnāni vinā putreṇa sādhunā /
nirdhano 'pi varaṃ sādhuḥ putro dharmārthasādhanaḥ //

mṛte ratnāni kiṃ kuryurvinā putreṇa sādhunā /
satputraḥ piṇḍadānādīn kṛtvā svarge 'pi prersyet //

satputra evaṃ sadratnamiha dharmārthasadguṇān /
sādhayedyatparatrāpi saṃskṛtya prerayoddivi //

tattvamevāvayo ratnamiha dharmārthasaukhyadam /
saṃskārapiṇḍadānaiśca paratra prerayeddivi //

ityāvayorhi saṃsāre tvanmukhāmbhojadarśanāt /
janmajīvitasampattisādhanaṃ safalaṃ bhavet //

iti vijñāya satputra tvamāvābhyāṃ sahānvitaḥ /
saddharmasādhanaṃ kṛtvā bhuktvā kāmaṃ samācara //

dhṛtvā svakulasaṃvṛttiṃ triratnaśaraṇaṃ gataḥ /
datvārthibhyo yathākāmaṃ saṃramasva gṛhāśritaḥ //

tasminnavasare tatra rākṣasī sātisundarī /
bhūtvā siṃhalasaṃkāśaṃ putraṃ dhṛtvā samāyayau //

tatra taṃ bālakaṃ putramaṃka āropya sarvataḥ /
pṛcchanti siṃhalagehaṃ babhrāma sā pragalbhikā //

tatra sā preritā lokaiḥ siṃhalasya gṛhāntike /
gatvā samīkṣyamānā taddvāramūlamupāśrayat //

tatra lokāḥ samālokya bālakaṃ taṃ manoharam / siṃhalasadṛśākāraṃ paśyanta evamabruvan /

bhavanto jñāyatāmeṣa bālakaḥ siṃhalātmajaḥ /
yadasya siṃhalasyeva nirviśeṣaṃ mukhendriyam /
ityuktaṃ janakāyena niśamya sā kṣapācarā /
bhavadvirjñāte 'syāyaṃ putra ityevamabravīt //

bhagini tvaṃ sutā kasya kutaḥ kathamihāgatā /
iti taiśca janaiḥ pṛṣṭā sā punarevamabravīt //

Gkv 191

bhavanto 'haṃ sutā rājñastāmradvīpādhipasya hi /
pitrāsya sārthavāhasya dattā bhāryārthamātmanā //

anena sārthavāhena pariṇītā sahāgatā /
abdhitīropaprāptā naurbhagnā yādo 'nilāhatā //

amaṃgaleti kṛtvāhaṃ choritānena jaṃgale /
kṣudraṃ putramimaṃ dhṛtvā kaṣṭenehāhamāgatā //

asyātmajo hyayaṃ bālo bhāryāhaṃ dharmacāriṇī /
ityenaṃ svāminaṃ sarvaṃ saṃbodhayitumarhatha //

tayeti prārthitaṃ śrutvā sarve lokāstatheti te /
pratijñāya drutaṃ tasya siṃhalasya puro gatāḥ //

sarvametat pravṛttāntaṃ yathoditaṃ tathā tathā /
vistareṇa samākhyāya siṃhalamevamavruvan //

sārthavāha tvayā bhāryā kṣudraputrā tapasvinī /
bālakaśca sutaste 'sau tyaktāvenāvubhau katham /
tadasmākaṃ vacaḥ śrutvā bhāryāṃ tāṃ svātmajaṃ ca tam /
saṃpaśyan kṛpayā sādho samanvāhartumarhasi //

iti taiḥ prārthyamāno 'sau siṃhalastān suhṛjjanān /
sarvānapi samālokya pura evamabhāṣata //

bhavanto na sutā rājño bhāryāpīyaṃ na me khalu /
rākṣasī hi narāhārā tāmradvīpanivāsinī //

bālo 'pyayaṃ na me putro nirmito māyayānayā /
iti satyaṃ mayā jñātvā kathyate na mṛṣā khalu //

tacchrutvā te janāḥ sarve tasya pitroḥ puro gatāḥ /
sarvametat pravṛttāntaṃ vistareṇa nyavedayan //

tanniveditamākarṇya pitarau tau prabodhitau /
svātmajaṃ taṃ samāmantrya pura evamabhāṣatām //

kṣamasva svātmajasnehādduhiturnṛpatestava /
bhāryāyāḥ pariṇīyāta aparādhaṃ sahasraśaḥ //

Gkv 192

iti taduktamākarṇya siṃhalaḥ so 'bhiroṣitaḥ /
pitroretat pravṛttāntaṃ nivedya caivamabravīt //

tāta neyaṃ sutā rājñaḥ bhāryāpi ca na me khalu /
dārako 'yaṃ na me putro nirmito māyayānayā //

rākṣasīyaṃ narāhārā tāmradvīpanivāsinī /
asmānapi samāhartuṃ tāmradvīpādihāgatā //

iti putroditaṃ śrutvā tau mātāpitarāvapi /
tamātmajaṃ samālokya punarevamabhāṣatām //

sarvā api striyaḥ putra rākṣasya eva māyikāḥ /
tenāsyā aparādhatvaṃ kṣantumarhasi sarvathā //

ityetatkathitaṃ tābhyāṃ śrutvā sa siṃhalaḥ sutaḥ /
tau mātāpitarau paśyan punerevamabhāṣata //

yadyeṣā tāta yuṣmākamabhipretā manoramā /
dhārayata gṛhe hyetāṃ yāsyāmyanyatra sāmpratam //

iti putroditaṃ śrutvā tau mātāpitarau punaḥ /
ātmajaṃ taṃ samālokya snehādevamabhāṣatām //

dhāsyāmaḥ suta tāmenāṃ tavaivārthe gṛhe sadā /
yadi te rucitā neyaṃ kimasmākamanayātmaja //

iti tābhyāṃ kathitvāsau niṣkāsitā balāttataḥ /
siṃhakeśalino rājñaḥ sakāśaṃ sahasā yayau //

tatra sā sundarī kāntā saputrā dvāre sannidhau /
samupāsṛtya paśyantī mohayantī samāśrayat //

tāṃ dṛṣṭvā mantriṇo 'mātyāḥ sarve kautūhalānvitāḥ /
nṛpateḥ purato gatvā samīkṣyaivaṃ nyavedayan //

devātisundarī kāntā sakāntabālakātmajā /
rājadvāramupāśritya saṃpiṣṭhate pragalbhikā //

iti tairniveditaṃ śrutvā rājā sa siṃhakeśalī /
praveśayātra paśyeyamiti tān mantriṇo 'bravīt //

Gkv 193

mantriṇastathetyuktvā gacchantaḥ sahasā tataḥ /
vanitāṃ tāṃ samāhūya prāveśayannṛpālayam //

dṛṣṭvā tāṃ sundarī kāntāṃ rājāsau rāgamohitaḥ /
suciraṃ tāṃ samālokya tasthau niścaritendriyaḥ //

tataḥ sa nṛpatiḥ paśyan pṛṣṭvā tāṃ kauśalaṃ mudā /
kutastvamāgatā kasya putrīti paryapṛcchata //

tacchrutvā pramadā sā taṃ paśyantī nṛpatiṃ cirāt /
galadaśruviliptāsyā praṇatvaivamabhāṣata //

deva jānīhi māṃ putrīṃ tāmradvīpamahīpateḥ /
sārthavāhasya bhāryārthaṃ dadau sa nṛpatiḥ svayam //

tenāpi sārthavāhena pariṇītāsamādarāt /
tataḥ saṃprasthitānena sahehāgantumutsukā //

abdhitīre prāptā naurbhagnā yādo 'nilāhatā /
kṛcchrāttataḥ samuttīrya tīramāsadya prācaran //

amaṃgaleti kṛtvāhaṃ choritānena jaṃgale /
tadātmajamimaṃ dhṛtvā śanairiha samāgatā //

pṛṣṭvāhaṃ sārthavāhasya gṛhaṃ gatvā samāśritā /
pitṛbhyāmapi saṃtyaktā nirvāhitā gṛhād balāt //

tadbhavaccharaṇe rājan kṣudraputrāhamāgatā /
tadbhavānsiṃhalaṃ pauraiṃ kṣamāpayitumarhati //

iti tayoktamākarṇya nṛpatiḥ sa samīkṣya tām /
samāśvāsya samāhūya mantriṇa evamabravīt //

mantriṇaḥ sārthavāhaṃ taṃ siṃhalaṃ siṃhanandanam /
gatvāhaṃ sahasāhūya samānayata sāmpratam //

iti rājñā samādiṣṭaṃ śrutvā te mantriṇo drutam /
siṃhalaṃ taṃ samāhūya nṛpasya samupānayat //

dṛṣṭvā taṃ samupāyātaṃ siṃhalaṃ sa narādhipaḥ /
sādaraṃ samupāmanyiṃ samīkṣyaivaṃ samādiśat //

Gkv 194

siṃhalaṃ kena bhāryeṣā tvayā tyaktā nṛpātmajā /
kṣamasvaināṃ gṛhe nītvā sātmajāmabhipālaya //

ityādiṣṭaṃ narendreṇa śrutvā sa siṃhalo vaṇik /
sāṃjalistaṃ nṛpaṃ natvā samālokyaivamabravīt //

deva naiṣā sutā rājño bhāryāpi me suto 'pyayam /
rākṣasīyaṃ narāhārā tāmradvīpādihāgatā //

tenaitatkathitaṃ śrutvā sa rājā rāgamohitaḥ /
siṃhalaṃ tāṃ ca samīkṣya punarevaṃ samādiśat //

sarvāḥ striyo 'pi rākṣasya eva tatkṣantumarhati /
yedyeṣā nābhipretā te tyaktvā me dīyatāṃ tvayā //

etadrājoditaṃ śrutvā siṃhalaḥ sa vaṇiksudhīḥ /
nṛpatiṃ taṃ samālokya punarevaṃ nyavedayat //

rākṣasīyaṃ mahārāja na dadyām nāpi vāraye /
bhavān samyagvicāryaiva karotu te hitaṃ yathā //

iti taduktamākarṇya rājā sa rāgamohitaḥ /
ityuktvā siṃhato dhīraḥ tataḥ saṃpresthito gṛhe //

triratnasmṛtimādhāya tasthau dhairyasamāhitaḥ /
tāṃ kāntāṃ sasutāṃ svāntaḥpure prāveśayanmudā //

tataḥ sā ramaṇī kāntā rājānaṃ taṃ pramohitam /
ramayantī yathākāmaiḥ sukhairhṛtvā vaśe 'nayat //

tayaiva saha saṃrakto rājā sa kāmananditaḥ /
yathākāmaṃ sukhaṃ bhuktvā cacāra svecchayā raman //

evaṃ sā rākṣasī nityaṃ ramayitvā yathecchayā /
nṛpatiṃ taṃ vaśīkṛtya svacchandaṃ samacārayat //

tataḥ sā rākṣasī rātro rājakulāśritān janān /
nṛpatipramukhān sarvān saṃprāsvapitān vyadhāt //

kṛtvā sarvān prasuptāṃstān prāsvāpanābhimohitān /
tataḥ sā sahasākāśāttāmradvīpaṃ mudācarat //

Gkv 195

tatra sā sahasopeya tāḥ sarvā api rākṣasī /
purataḥ samupāhūya samālokyaivamabravīt //

bhaginyastena yuṣmākamekena siṃhalena kim /
siṃhakeśariṇo rājñaḥ siṃhakalpābhidhe pure //

nṛpatipramukhāḥ sarve janā antaḥpurāśritāḥ /
mayā kṛtāḥ prasuptāste prāsvāpanābhimohitāḥ //

āgacchata mayā sārdhaṃ sahasā tatra caremahi /
nṛpatipramukhān sarvān bhakṣiṣyāmo 'dhunā vayam //

iti tayoktamākarṇya rākṣasyaḥ sakalā api /
ākāśāt sahasā gatvā siṃhakalpaṃ mudācaran //

tatra tāḥ sahasopetya sarvā rājakule sthitān /
nṛpatipramukhān sarvāṃllokān mudā ca khādire //

sarve 'pi bhakṣitāstābhī rākṣasībhirnṛpādayaḥ /
janā rājakuladvāraṃ nodghāṭitamuṣasyapi //

rājakulopari prātaḥ pakṣiṇaḥ kuṇapāśinaḥ /
gṛdhrādayo virāvantaḥ prabhramantaḥ precirire //

tatra prātaḥ samāyātā amātyā mantriṇo janāḥ /
pakṣiṇo bhramato dṛṣṭvā tasthuḥ sarve 'pi vismitāḥ //

kathaṃ rājakulaṃ dvāraṃ nodghāṭitaṃ ca sāmpratam /
bhramantaḥ pakṣiṇo 'neke ityuktvā tasthurunmukhāḥ //

tatpravṛttāntamākarṇya siṃhalaḥ sahasotthitaḥ /
niśitaṃ khaḍgamādāya prācarattatra satvaraḥ //

tatra tāṃ janatāṃ paśyansiṃhalaḥ sa upāśritaḥ /
galadaśruviliptāsyaḥ purata evamabravīt //

bhavantaḥ kuṇapāhārā bhramantyatra khagā yataḥ /
tadrājāpi janāḥ sarve rākṣasyā bhakṣitā khalu //

taduktamiti tacchrutvā sarve 'pi mantriṇo janāḥ /
kathamevaṃ tvayā jñātamityaprākṣustamādarāt //

Gkv 196

tacchrutvā siṃhalaścāsau sarvānstān mantriṇo janān /
samīkṣya tatpuraḥ sthitvā sahasauvamabhāṣata //

bhavanto dīrghaniḥśreṇiḥ sahasānīyatāmiha /
āruhyopari gatvāhaṃ paśyāmyatra samantataḥ //

taduktaṃ mantriṇaḥ śrutvā niḥśreṇiṃ sahasā janaiḥ /
ānayitvāśu prāsāde prānte samadhyaropayan //

tān dṛṣṭvā siṃhalaḥ khaḍgaṃ dhṛtvābhiruhya saṃkraman /
prāsādopari saṃsthitvā trāsayattāḥ niśācarīḥ //

siṃhalaṃ khaḍgapāṇiṃ taṃ prāsādopari saṃsthitam /
rākṣasyastāḥ samālokya sarvā bhītā vibabhramuḥ //

tāsāṃ kāścicchiro dhṛtvā kāścitpādān bhujān parāḥ /
tāḥ sarvā api rākṣasyaḥ palāyitāstato drutam //

tataḥ siṃhala ālokya sarvāstā niṣpalāyitāḥ /
prāsādādavatīryāśu dvāraṃ samudaghāṭayat //

tataste mantriṇo 'mātyā janāḥ sarve 'pi sainikāḥ /
gatva samīkṣya rājādīn sarvān bhuktān vicukruśuḥ //

suciraṃ vilapitvā te sarve 'pi mantriṇo janāḥ /
amātyāḥ sainikāḥ paurā viceruḥ saṃtrasitāśayāḥ //

tataḥ sa siṃhalo dṛṣṭvā sarvāṃstān mantriṇo janān /
amātyān sainikān paurān samāmantryaivamabravīt //

bhavanto mā vicarantyatra nāsti kācinniśācarī /
tatsarve samupāviśya paśyantāṃ sarvataḥ punaḥ //

tataste mantriṇo 'mātyā janāḥ saṃvīkṣya sarvataḥ /
sarvarājakulaṃ sāntarbahistaṃ samaśodhayan //

tataste mantriṇo 'mātyā brahmaṇādīn mahājanān /
sannipātya prajāścāpi samāmarnayaivamabruvan //

bhavanto 'tra mṛto rājā vaṃśastasya na vidyate /
tadatra kaṃ kṛtvā mimīmahi vadantvidam //

Gkv 197

iti tairmantribhiḥ proktaṃ śrutvā te brāhmaṇādayaḥ /
mahājanāḥ prajāścāpi sarve 'pyevaṃ nyavedayan //

yaḥ prājñaḥ sātviko viro nītiśāstravicakṣaṇaḥ /
dayākāruṇyabhadrātmā sarvadharmahitārthabhṛt //

taṃ vidhinābhiṃṣiṃcyātra pratiṣṭhāpya nṛpāsane /
sarvarājyādhipaṃ kṛtvā pramāṇayantu sarvadā //

iti taiḥ kathitaṃ śrutvā kecidvijñā mahājanāḥ /
sarveṣāṃ mantriṇāṃ teṣāṃ purata evamabruvan //

siṃhalo 'yaṃ sārthāvāhaḥ sātviko nītivitkṛtī /
dayākāruṇyabhadrātmā sarvasattvahitārthabhṛt //

īdṛgvīro mahāprājño dayākāruṇyasanmatiḥ /
maitrīśrīsadguṇādhāro nāsti kaścinmahājanaḥ //

tadenaṃ siṃhalaṃ vīramabhīṣiṃcya nṛpāsane /
pratiṣṭhāpya nṛpaṃ kṛtvābhimatāṃ sakalaiḥ saha //

iti tairuditaṃ śrutvā te 'mātyā mantriṇo janāḥ /
sarve 'pyanumataṃ kṛtvā tathā kartuṃ samārabhan //

tataste mantriṇo 'mātyā brāhmaṇāśca mahājanāḥ /
siṃhalaṃ taṃ samāmanyiṃ purata evamabravan //

siṃhalātra yadasmākaṃ prajānāmapi saṃmatam /
tadanumodya rājyo 'tra rājā bhaviturhasi //

iti tairmantribhiḥ sarvairamātyaiḥ sujanairdvijaiḥ /
prārthitaṃ siṃhalaḥ śrutvā tatpara evamabravīt //

bhavanto 'haṃ vaṇigvṛttivyavahāropajīvikaḥ /
tatkathaṃ rājyasaṃbhāraṃ saṃvoḍhumabhiśaknuyām //

tadetanmama yogyaṃ na kṣamantu tadaśakyatām //

yadyogyaṃ karma tatraiva yojanīyo hi mantribhiḥ //

iti tenoditaṃ śrutvā te 'mātyā mantriṇo janāḥ /
sarve taṃ siṃhalaṃ vīkṣya samāmantryaivamabruvan //

Gkv 198

bhavatsadṛśaḥ sadbuddhirviryavān sadayaḥ kṛtī /
sātviko lokavikhyātaḥ kaścidanyo na nidyate //

yaccāsya nṛpatervaṃśe vidyate 'pi na kaścana /
tadatredaṃ bhavān rājyamanuśāsitumarhati //

iti tairmantribhiḥ sarvaiḥ saṃprārthitaṃ niśamya saḥ /
siṃhalo mantriṇaḥ sarvān samālokyaivamabravīt //

bhavanto yadi māṃ sarve rājānaṃ kartumicchatha /
samaye nāhamicchāmi rājyaṃ samanuśāsitum //

iti tenoditaṃ śrutvā sarve te mantriṇo janāḥ /
amātyāstaṃ mahābhijñaṃ samalokyaivamabruvan //

yathā yadbhavatākhyātaṃ samayaṃ tattathā khalu /
sarve vayaṃ samādhāya cariṣyāmaḥ samāahitāḥ //

iti taduttamākarṇya siṃhalaḥ saṃprabodhitaḥ /
sarvānstān mantriṇo 'mātyān samālokyaivamabravīt //

yadyetatsatyamādhāya sarve caritumacchatha /
tathātra rājyasaṃbhāraṃ saṃvoḍhumutsahe 'pyaham //

tadbhavanto 'tra me vākyaṃ dhṛtvā dharmānusādhinaḥ /
triratnabhajanaṃ kṛtvā careyuḥ sarvedā śubhe //

ityanuśāsanaṃ dhṛtvā mama dharmāsahāyīnaḥ /
sarvesattvahitādhāre dahrme caritumarhatha //

iti tenoditaṃ śrutvā sarve mantriṇo janāḥ /
amātyā dvijapaurāśca tatheti pratiśuśruvuḥ //

tataste mantriṇo 'mātyā janā dvijā mahājanāḥ /
sarve 'pi saṃmataṃ kṛtvā taṃ nṛpaṃ kartumārabhan //

tataste 'tra pure samyagchodhayitvā samantataḥ /
dhvajachatrādyālaṃkārairmaṇḍanaiḥ samaśodhayan //

tataste pariśuddhe 'hina siṃhalaṃ yathāvidhim /
abhiṣiṃcya mahotsāhaiścakruḥ lokādhipaṃ nṛpam //

Gkv 199

nṛpāsane pratisṭhāpya sarve lokāḥ samantriṇaḥ /
siṃhalaṃ taṃ mahārājaṃ saṃsevire samādarāt //

tataḥ sa siṃhalo rāja sarvāṃllokāan vinodayan /
svasvadharme pratiṣṭhāpya śaśāsa svātmajāniva //

tadanuśāsanaṃ dhṛtvā sarve lokā dvijādayaḥ /
triratnabhajanaṃ kṛtvā saṃcevire śubhe sadā //

tadā tasya prabho rājye sarvatra viṣayeṣvapi /
nirutpātaṃ śubhorsāha prāvarttata nirantaram //

tathā sa mantribhiḥ sadbhiḥ nītidharmavicakṣaṇaiḥ /
sevyamāno mahāvijño rarāja devarāḍiva //

tatra sa nṛpatirjitvā janbūdvīpe mahībhujaḥ /
sarvānstān mantriṇo 'mātyān samāmarnayaivamādiśat //

sajjīkriyatāmāśvatra caturaṃgabalaiḥ saha /
tāmradvipe gamiṣyāmi jetuṃ tā rākṣasīrapi //

tadādiṣṭaṃ samākarṇya sarve mantriṇo janāḥ /
caturaṃgabalānyevaṃ sahasā samasajjayan //

tataḥ sannāhya sa bhūmīndraścaturaṃgabalaiḥ saha /
saṃprasthito mahotsāhaistīraṃ prāpa mahodadheḥ //

tatra sa tāni sarvāṇi caturaṃgabalānyapi /
āropya vahaneṣvabdhau saṃprasthito caran mudā //

tatra sa saṃtaran sarvaiścaturaṃgavalaiḥ saha /
svastinā sahasāmbodheḥ pāratīramupāyayau //

tāmradvīpe tadā tatra rākṣasīnāṃ mahaddhvajaḥ /
repita āpaṇasthāne kampito 'sūcayadbhayam //

taṃ prakampitamālokya rākṣasyo bhayaśaṃkitāḥ /
sarvā ekatra saṃmilya mitha evaṃ samūcire //

bhavantya āpaṇastho 'thaṃ dhvajaḥ prakampito 'dhunā /
jāmbudvīpanṛpā nūnamasbhiryoddhumāgatāḥ //

Gkv 200

sajjīkṛtvā tadasmābhiḥ sthātavyamiha sāmpratam /
iti saṃbhāṣya tā draṣṭumabdhitīramupācaran //

tatrasthāḥ sakalāstāstān siṃhalādīn narādhipān /
tīrottīrṇān mahotsāhairdadṛśuryoddhumāgatān //

dṛṣṭvā tān samupāyātān rākṣasyastā bhayānvitāḥ /
kāścit palāyitā bhītāḥ kāścadyoddhaṃ samāśritāḥ //

yoddhaṃ pratyudgatāḥ kāścit kāścittasthurnirīkṣya khe //

tān pratyudgatān dṛṣṭvā siṃhalasyāġyāyā drutam /
vidyādharibhirāviṣṭā vīraiḥ śastraiḥ pradyotitāḥ //

avaśiṣṭā abhistāḥ siṃhalasya nṛpaprabhoḥ /
kṛtāṃjalipuṭā natvā pādayorevamabruvan //

kṣamasva no mahārāja vrajāmaḥ śaraṇe tava /
tadasmān yoṣito bālā hantuṃ nārhati kṣatriyaḥ //

iti saṃprārthitaṃ tābhiḥ śrutvā sa siṃhalaḥ prabhuḥ /
samayena kṣayaṃ va iti tā vīkṣyābravīt //

tacchutvā sakalā tāstaṃ siṃhalaṃ kṣatriyādhipama /
sāṃjalayaḥ punarnatvā samālokyaivamabravīt //

kiṃ samayaṃ samākhyātuṃ bhavatābhihitaṃ yathā /
tathā sarve vayaṃ dhṛtvā cariṣyāmaḥ sadāpi hi //

itiḥ tābhiḥ samākhyātaṃ niśamya sa nṛpaḥ sudhīḥ /
tāṃ sarvā rākṣasīḥ paśyan punarevamabhāṣata //

yadīdaṃ nagaraṃ tyaktvā sarve 'nyatrādhitiṣṭhatha /
madvijite ca yadyatra nāparādhyetha kasyacit //

tadā yuṣmākamevāhamaparādhyakṣayamenahi /
tadanyathā kṛte yuṣmān sarvā hanyāṃ sa saṃśayaḥ //

iti tena samākhyātaṃ śrutvā tāḥ sakalā api /
siṃhalaṃ taṃ praṇatvā ca samālokyaivamabruvan //

svāmiṃstathā kariṣyāmo bhavānabhihitaṃ yathā /
tadasmān yoṣitā bālāḥ saṃpālayitumarhati //

Gkv 201

iti saṃprārthya sarvāstā rākṣasyaḥ paribodhitāḥ /
tyaktvā tadviṣayaṃ gatvā vane 'nyatra samāśrayan //

tatra sa siṃhalo rājā sāmātyā mantriṇo janāḥ /
sthitvā lokānadhiṣṭhāpya svasvadharme 'nvaśāsata //

tatra te sakalā lokā dhṛtvā tannupaśāsanam /
triratnabhajanaṃ kṛtvā svasvardhaṃ samācaran //

tadaitaddharmabhāvena subhikṣaṃ nirupadravam /
saddharmamaṃgalotsāhaṃ prāvartata samantataḥ //

siṃhalena narendreṇa jitvā saṃvāsitaṃ svayam /
tenāsau siṃhaladvīpa iti prakhyāpito 'bhavat //

yo 'sau siṃhalo rājā tadāhamabhavaṃ khalu /
yaḥ siṃhakeśarī rājā jyeṣṭha eva mahallakaḥ //

tadābhūdrākṣasī yā sā veṣā evānupamā khalu /
yo valāho 'śvarājo 'bhūdeṣo 'valokiteśvaraḥ //

tadāpyevaṃ sa lokeśo bodhisattvo vilokya mām /
aśvo bhūtvā samuttāryāpyabdherevaṃ mahadbhayāt //

evaṃ sa trijagannātho bodhisattvaḥ sadā svayam /
vilokya sakalān sattvān samuttārya bhayādavat //

tenāsya sadṛśo dharmo nāsti kasyāpi kutracit /
buddhānāmapi nāstyeva kuto 'nyeṣāaṃ tridhātuṣu //

itthamayaṃ mahāsattvaḥ sarvalokādhipeśvaraḥ /
sarvadharmādhipaḥ śāstā mahābhijñā 'dhirājate //

tena lokādhipāḥ sarve traidhātukādhipā api /
asya śaraṇamāśritya prabhajanti sadādarāt //

ye 'pyasya śaraṇaṃ kṛtvā bhajanti sarvadādarāt /
durgatiṃ te na gacchanti saṃprayānti sukhāvatīm //

tatra gatvāmitābhasya munīndrasyopasaṃśritāḥ /
sadā dharmāmṛtam pītvā pracaranti jagaddhite //

tataste bodhisaṃbhāraṃ pūrayitvā yathākramam /
niḥkleśā bodhimāsādya saṃbuddhapadamāpnuyuḥ //

iti vijñāya ye sattvāḥ samīcchanti jināspadam /
tasya lokādhināthasya bhajantu śaraṇāśritāḥ //

iti śāstrā samādiṣṭaṃ śrutvā sarve sabhāśritāḥ /
lokāstatheti vijñapya prābhyanandan prabodhitāḥ //

// iti siṃhalasārthavāhoddhāraṇaprakaraṇaṃ samāptam //

17. sarvasattvoddhāraṇa saṃbodhimārga sthāpana maheśvaromādevī saṃbodhivyākaraṇopadeśa prakaraṇam

atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ /
sāṃjalirbhagavantaṃ taṃ punarnatvaivamabravīt //

bhagavaṃstrijagaddhartuste lokādhipateḥ prabhoḥ /
kāye dharmāḥ kiyanto 'pi vidyante tān samādiśa //

iti saṃprārthitaṃ tena viṣkambhinā niśamya saḥ /
bhagavāṃstaṃ mahāsattvaṃ samalokyaivamādiśat //

kulaputrāsya nāthasya traidhātukanivāsinām /
kāye sarve 'pi saddharmāḥ saṃvidyante vyavasthitāḥ //

tadyathāsya tanau lomnāṃ vivareṣu santi ye vṛṣāḥ /
tān saṃkṣepeṇa vakṣyāmi śṛṇudhvaṃ yūyamādarāt //

tadyathaikavile lomnaḥ suvarṇāni bahūnyapi /
gandharvāṇām sahastrāṇi nivasanti mahāsukham //

bādhyante na ca te kleśairduḥkhaiḥ saṃsārikairapi /
viraktā duritācāropaviśuddhendriyottamāḥ //

saddharmācārasaṃraktāścaturbrahmavihāriṇaḥ /
śuddhaśīlāḥ sadāṣṭāṃgapoṣadhavratadhāriṇaḥ //

tatra śrīmanmahāratnaṃ cintāmaṇisamujjvalaḥ /
sarvasattvahitārthāya svayamutpadya saṃsthitaḥ //

yadā te maṇīmabhyarcya gandharvāste samīpsitam /
prārthayanti tadā teṣāṃ sarvaṃ saṃsidhyate tathā //

evaṃ bhadrasukhaṃ bhuktvā gandharvāste pramoditāḥ /
triratnabhajanaṃ kṛtvā pracarantaḥ śubhe sthitāḥ //

etadapi mahaddharmamasya lomavile sthitam /
tenāsau trijagannātho dharmakāyo virājate //

tato 'nyasmiṃśca kṛṣṇākhye lomavile jagatprabhoḥ /
śatakoṭisahasrāṇi maharṣīṇāṃ vasantyapi //

eko 'bhijñā dvayabhijñāśca tryabhijñāścāpi kecana /

Gkv 204

keciccaturabhijñāśca paṃcābhijñāśca kecana /
sarve te ṛṣayo dhīrāḥ svasvakulavrataṃdharāḥ /
suvarṇamayaśailānāṃ pārśveṣu kuṭṭimāśritāḥ //

kecidrūpamayānāṃ ca pārśveṣu bhūbhṛtāṃ sthitāaḥ /
padmarāgamayānāṃ ca kecitpārśrveṣu bhūbhṛtām //

kecinnīlamayānāṃ ca pārśveṣu kuṭṭimāśritāḥ /
kecidvajramaye pārśve kecinmaṇimaye sthitāḥ //

vaiḍūryakuṭṭime kecidaśmagarbhamaye 'pare /
kecidbhīṣmamaye pārśve saptaratnamayeṣvapi //

sarveṣāmapi ratnānāṃ pārśveṣu sarasīṣvapi /
udyāneṣu tathā kecidārāmeṣu vaneṣu ca //

sarvertufalapuṣpādyairvṛkṣaiḥ saṃśobhiteṣvapi /
keciccandanavṛkṣāṇāṃ kecidagururbhūruhām //

kecittamālavṛkṣāṇāṃ keciccampakabhūruhām /
aśvatthānāṃ vaṭāṇāṃ ca tathānyeṣāṃ ca bhūruhām //

tathānye kalpavṛkṣāṇāṃ vāṃchitārthapradāyinām /
taleṣūṭajamāśritya saṃtiṣṭhante samāhitāḥ //

kecidaṣṭāṃgaśuddhāmbusampūrṇeṣu sarassvapi /
divyapadmotpalādyeṣu samāśritya samāhitāḥ //

śuddhaśīlā viśuddhāṃgāḥ śuddhāśaya jitendriyāḥ /
nānātapovrataṃ dhṛtvā saṃtiṣṭhante samāhitāḥ //

anekakalpavṛkṣāaśca suvarṇarupyapatrakāḥ /
santi lohitadaṇḍāśca sarvālaṃkāralambitāḥ //

tatredṛkkalpavṛkṣāṇāmekaikasya tale sthitam /
gandharvāṇāṃ śataṃ smṛtvā triratnaṃ bhajane sadā //

yadā te bhavasaṃcāradukhāni vividhānyapi /
vicintya kheditātmānaḥ evamudīrayantyapi //

aho janmajarāvyādhikleśavyākuladuḥkhatā /

Gkv 205

sarveṣāmapi jantūnām saṃsārabhramatāṃ sadā //

jāmbūdvīpamanuṣyāste kleśāgninitāpitāśayāḥ /
duḥkhāni vividhānyeva bhuktvā carantiṃ durvṛtau //

kathaṃ te mānavā dṛṣṭvā jīvītaṃ bhaṃguropamam /
triratnabhajanaṃ kṛtvā na caranti jagaddhite //

triratnabhajanaṃ kṛtvā ye caranti jagaddhite //

teṣāṃ sarvamabhiprāyamihāpi sidhyate khalu //

paratra te sukhāvatyāṃ lokadhātau samīritāḥ /
jinendrasyāmitābhasya śaraṇe samupasthitāḥ //

sarvadā bhajanaṃ kṛtvā pītvā dharmāmṛtaṃ mudā /
bodhicaryāvrataṃ dhṛtvā saṃcareran jagaddhite //

tataste vimalātmāno bodhisattvā jinātmajāḥ /
trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ //

ityevaṃ taiḥ samākhyātaṃ śrutvā pakṣimṛgādayaḥ /
paśavo 'pi samudvignā manasaivaṃ vyacintayan //

aho duḥkhaṃ manuṣyāṇāṃ api saṃsāracārinām /
tiraścāṃ paśujātīnāmasmākaṃ kiṃ kathyate //

kadā vayamimaṃ pāpakāyam tyaktvā punarbhave /
mānuṣyajanma āsādya caremahi sadā vṛṣe //

dhanyāste manujā loke triratnaśaraṇaṃ gatāḥ /
smṛtvā dhyātvā bhajanto 'yaṃ saṃcarante jagaddhite //

ityevaṃ te 'nusaṃcintya sarve pakṣimṛgādayaḥ /
triratnamanusaṃsmṛtvā dhyātvā bhajanta ādarāt //

tadā teṣāmabhiprāyaṃ sarveṣāmapi sidhyate /
divyabhogyādivastūni sarvāṇyapi bhavanti ca //

tad dṛṣṭvā suprasannāste sarve pakṣimṛgādayaḥ /
triratnabhajanaṃ kṛtvā bhajantaḥ pracarantyapi //

evaṃ te ṛṣigandharvāḥ pakṣimṛgādijantavaḥ /

Gkv 206

api sarve śubhotsāhaiḥ saṃtiṣṭhante pramoditāḥ //

evaṃ kṛṣṇābhidhe lome vivare kāye jagatprabhoḥ /
ṛṣyādayo mahāsatvāḥ maharddhidharmacāriṇaḥ //

evaṃ tasya jagaddhartuḥ kāye sarve vṛṣāḥ sthitāḥ /
tenāyaṃ trijagannāthaḥ sarvadharmādhipaḥ prabhuḥ //

iti matvāsya sarve 'pi śraddhayā śaraṇaṃ gatāḥ /
nāmāpyuccārya smṛtvāpi bhajantu vodhivāṃchinaḥ //

ye 'pyasya śaraṇe sthitvā nāmāpyuccārya sarvadā /
dhyātvā smṛtvāpi sadbhaktvā bhajanti saṃprasāditāḥ //

durgatiṃ te na gacchanti saṃyāsyanti sukhāvatīm /
tatrāmitābhanāthasya śaraṇe samupasthitāḥ //

sadā dharmāmṛtaṃ pītvā pariśuddhatrimaṇḍalāḥ /
trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ //

ityādiṣṭaṃ munīndreṇa niśamya te sabhāśritāḥ /
viṣkambhipramukhāḥ sarve prābhyanandan prabodhitāḥ //

tataḥ sa bhagavāṃstaṃ ca viṣkambhinaṃ jinātmajam /
sādaraṃ samupāmantrya saṃpaśyannevamādarāt //

kulaputra tato 'nyatra tasya traidhātukaprabhoḥ /
lokeśasya tanau lomavivare ratnakuṇḍale //

tatrānekāni gandharvakanyānāṃ niyutāni ca /
śatakoṭisahasrāṇi nivasanti sadā mudā //

tāḥ sarvā devakanyābhā divyārupā manoharāḥ /
saumyātisundarāḥ kāntā bhadrapoṣṭendriyāśayāḥ //

bādhyante naiva tāḥ kleśaiḥ duḥkhairmānuṣyakairapi /
saddharmaśrīguṇasaṃpattisukhāsaṃpannananditāḥ //

tāssarvāstasya nāthasya catuḥsaṃdhyaṃ samāhitāḥ /
dhyātvā nāma samuccārya smṛtvā bhajanti sādaram //

tāsāṃ sarvāṇi vastūni dravyāṇi bhūṣaṇāni ca /

Gkv 207

prādurbhūtāni sidhyante yathābhivāṃchitānyapi //

evaṃ tāḥ sukhasaṃpannāścaturbrahmavihāriṇaḥ /
bodhicaryāvrataṃ dhṛtvā pracaranto jagaddhite //

triratnabhajanaṃ kṛtvā saṃbodhinihitāśayāḥ /
satyadharmānusaṃraktāstiṣṭhanti saṃpramoditāḥ //

evaṃ tasya jagannāthaśarīraṃ sukṛtālayam /
tenāsau trijagannātho dharmarājo virājate /
tato 'nyasmin vile lomnastasya ca trijagatprabhoḥ /
koṭiśatasahasrāṇi nivasantyamṛtāndhasām //

te sarve 'pyamarā dhīrāḥ saṃbodhinihitāśayāḥ /
bodhisattvā mahāsattvāścaturbrahmavihāriṇaḥ //

ekabhūmisthitaḥ kecit keciddvitīyabhūmikāḥ /
tṛtīyabhūmikāḥ kecit keciccaturthabhūmikāḥ //

paṃcamabhūmikāḥ kecit kecicca ṣaṣṭhabhūmikāḥ /
saptamabhūmikāḥ kecit kecidaṣṭamabhūmikāḥ //

navamabhūmikāḥ kecit keciddaśamabhūmikāḥ //

sarve sattvahitādhānasaṃbodhivratacāriṇaḥ /
triratnabhajanaṃ kṛtvā saṃcarante jagaddhite //

tasmiṃśca vivare santi hemarupyamayā nagāḥ /
ṣaṣṭiyojanasāhasrasamucchritā mahattarāḥ //

sarve 'pi śataśṛṃgāste saptaratnamayojjvalāḥ /
teṣāṃ pārśveṣu sarveṣu te ekabhūmikādayaḥ /
boddhisatvā mahāsatvā dhyātvā tiṣṭhanti yoginaḥ /
gandharvāṇāṃ ca sāhasrakoṭilakṣaśatānyapi //

ratnamayavimāneṣu saṃramante mahotsavaiḥ /
saṃgītitūryasaṃvādyairmahāyānavratotsavaiḥ //

triratnabhajanaṃ kṛtvā saṃcarante jagaddhite //

tato viśramya sarve te vimāneṣu samāśritāḥ /

Gkv 208

kṛtvā saddharmasāṃkathyaṃ saṃvasante pramoditāḥ //

tataste caṃkramasthāne puṣkariṇyo vai śubhāmbubhiḥ /
aṣṭāṃgaguṇasampannaiḥ pūrṇāyāśca saroruhaiḥ //

padmotpalādipuṣpaiśca channāyāstaṭamandire /
maṇḍitahemarupyādiratnālaṃkārabhūṣaṇaiḥ //

bhūṣite kalpavṛkṣaiśca suvarṇarupyapatrakaiḥ /
pravālalohitastambaiḥ sarvālaṃkāralamvitaiḥ /
caṃkramya tatra te rātro sarve dhyātvā samāhitāḥ /
ṣaḍgatibhavasaṃcāraniḥspṛhā nirvṛtīcchikāḥ //

niḥkleśā vimalātmānaścaturbrahmavihāriṇaḥ /
mahāyānavratotsāhaḥ sukhaṃ bhuktvā samāśritāḥ /
evaṃ te sakalā nityaṃ catussaṃdhyaṃ samāhitāḥ //

triratnārādhanaṃ kṛtvā bhajanto nivasantyapi //

evamasya jagadbhartuḥ kāyo dharmaguṇāśrayaḥ /
tato 'sau trijagannātho dharmakāyo virājate //

tato 'nyatra vile lomnā vajramukhābhidhe punaḥ /
aneke parvatāḥ santi lakṣakoṭīsahasrakāḥ //

keciddhemamayā kecidraupyavajramayā api /
kecinnīlamayāḥ kecitpadmarāgamayā api //

kecinmaṇinmayāḥ kecidaśmagarbhamayāstathā /
vaiḍūryāḥ sfāṭikāścāpi saptaratnamayā api //

teṣu sarveṣu bhūbhṛtsu kalpavṛkṣā mahocchrayāḥ /
vidrumapādapāścāpi candanataravo 'pi ca //

sarve saugandhivṛkṣāśca sarve puṣpamahīruhāḥ /
sarvartufalavṛkṣāśca vidyate pariśobhitāḥ //

puṣkariṇīsahasrāni divyāmṛtabharāṇyapi /
padmotpalādisaugandhipuṣpapūrṇāni santi ca //

vimānānyapi cānekasāhasrāṇi hi santyapi /

Gkv 209

suvarṇarupyadivyādiratnamayāni santi ca //

teṣu divyavimāneṣu kinnarāṇāṃ sudharmiṇām /
lakṣaśatasahasrāṇi vasanti surasotsavaiḥ //

te sarve kinnarā divyāratnalaṃkārabhūṣitāḥ /
bhavacārabhayodvignāścaturbrahmavihāriṇaḥ //

pradātāraḥ śubhācārāḥ dayātmano mahāśayāḥ /
yogadhānasamādhānāḥ śuddhaprajñāvicakṣaṇāḥ //

sarve teṣu vimāneṣu viśrāntā vijitendriyāḥ /
triratnabhajanaṃ kṛtvā saṃcarante jagaddhite //

tataḥ sarve 'pi te teṣu vimāneṣu samāśritāḥ /
sarvapāramitādharmasāṃkathyaṃ saṃprakurvate //

tataste caṃkramasthāne kūṭāgāramanorame /
adhastāt kalpavṛkṣāṇāṃ hemarupyapalāśinām //

pravārarakṣadaṇḍānāṃ sarvālaṃkāralambinām /
caṃkramya tatra te sarve viśramya samupāśritāḥ //

ṣaḍgatibhavasaṃcāranānāduḥkhānubhāvinaḥ /
bhavacāranirutsāhāḥ saddharmābhiratāśayāḥ //

triratnasmṛtimādhāya saṃtiṣṭhantei samāhitāḥ /
tada teṣāṃ ca sarveṣāṃ prādurbhūtāni sarvataḥ //

saratnadravyabhogyāni sarvopakaraṇānyapi //

evaṃ te kinnarāḥ sarve saddharmaśrīsukhānvitāḥ /
triratnabhajanaṃ kṛtvā tiṣṭhante bodhimānasāḥ //

evaṃ tasya jagadbhartuḥ kāyo mahadvṝṣāśrayaḥ /
tenāsau trijagannātho dharmakāye 'bhirājate //

tato 'nyasmin vile lomnaḥ sūryaprabhātkidhe punaḥ /
kanakaparvatāḥ santi dvādaśaśatalakṣakāḥ //

tadaikaikasya śṛṃgāni daśaśataśatāni ca //

tatraikaikasya pārśvāni daśalakṣaśatāni ca /

Gkv 210

tatraikaikatra pārśvāṇi saptaratnamayojjvalaḥ //

udyānāni vicitrāṇi maṇḍitāni suradrumaiḥ //

puṣkariṇyo 'pyanekāśca svaṣṭāṃgaguṇasaṃyutaiḥ /
jalaiḥ padmādipuṣpaiśca paripūrṇāḥ sugandhibhiḥ //

kūṭāgārāṇi lakṣāṇi hemaratnamayāni ca /
vicitradivyaratnādimaṇḍanālaṃkṛtāanyapi //

teṣāṃ madhye mahāratnaṃ sāradakosidho mahān /
cintāmaṇirjagadbhadravāṃccitārthābhipūrakaḥ //

teṣu sarveṣvasaṃkhyeyā bodhisattvā samāśritāḥ /
triratnabhajanaṃ kṛtvā nivasanti samāhitāḥ //

yadā te bodhisattvāstaṃ cintāmaṇimupasthitāḥ /
sambhyarcya yathākāmaṃ prārthayanti jagaddhite //

tadā teṣāṃ sa sarvārthaṃ pūrayati yathepsitam //

evaṃ śrīsukhasaṃpannāḥ saṃtiṣṭhante jinātmajāḥ //

yadā tatra pratiṣṭhāste bodhisattvāḥ śubhāśayāḥ /
prajalpante mahāvidyāmanusmṛtvā ṣaḍakṣarīm //

tadā paśyanti te sarve sukhāvatyāṃ samāśritam /
amitābhaṃ jinaṃ taṃ ca sarvalokādhipaṃ prabhum //

sarvān buddhāṃśca paśyanti sarvakṣatrasamāaśritān /
bodhisattvān samāsattvān sarvāṃśca sadguṇākarān //

evaṃ sarvān jinān tṛptān bodhisatvāṃśca te mudā /
sarve tenāpi niṣkramya caṃkramante yathepsite //

kecidratnamayodyāne puṣkariṇītaṭeṣvapi /
kecitparvatapārśveṣu kalpavṛkṣataleṣvapi //

tatra paryaṃkamābhujya pariśuddhatrimaṇḍalāḥ /
ṛjukāyāḥ smṛtimanto dhyātvā tiṣṭhanti yoginaḥ //

evaṃ tasya jagadbhartuḥ kāya sarvavṛṣāśrayaḥ /
tenāyaṃ trijagannātho dharmakāyo virājate // 211

tato 'nyasmin vile lomna indrarājābhidhe punaḥ /
nagāśītisahasrāṇi hemaratnamayāni ca //

teṣvavaivarttikā dhīra bodhisattvāḥ samāśritāḥ //

mahāsattvā mahābhijñā koṭilakṣasahasrakāḥ //

tatra madhye samudbhūtaṃ cintāmaṇiṃ mahattaram /
taṃ te sarve samabhyarcya prārthayanti prārthayanti yadepsitam //

tadā teṣāmabhiprāyaṃ sarveṣāmapi vāṃchitam /
asau cintāmaṇiḥ sarvaṃ saṃpūrayati sarvadā //

teṣāṃ na vidyate kiṃcidduḥkhaṃ kadāpi bhāvikam /
bādhyante nāpi te sarve kleśai rogādibhiḥ sadā //

sadāpi te mahāsattvāścaturbrahmavihāriṇaḥ /
triratnārādhanaṃ kṛtvā saṃcarante jagaddhite //

evaṃ tatra mahābhijñāḥ bodhicaryāvivartikāḥ /
saṃbodhinihitātmānaḥ saṃtiṣṭhante samāhitāḥ //

tato 'nyasmin vile lomno mahauṣadhyabhidhe ca punaḥ /
navanavetisāhasraparvatāstatra santyapi //

keciddhemamayā rupyamayā vajramayā api /
indranīlamayāścāpi padmarāgamayā api //

marakatamayāścāpi kecicca sfaṭikā api /
sarvaratnamayāścāpi vidyamte tatra bhūdharāḥ //

tatrānekasahāsrāṇi prathamabodhicāriṇām /
triratnabhajanaṃ kṛtvā saṃcarante jagaddhite //

te sarve 'pi na bādhyante kleśairduḥkhaiḥ kadācana /
bhadraśrīguṇasaṃpattisamanvitā nirādhayaḥ //

suśīlā vimalātmānaścaturbrahmavihāriṇaḥ /
saṃbodhipraṇidhiṃ kṛtvā saṃcarante susaṃvare //

teṣu parvataśṛṃgeṣu pārśveṣu ca samantataḥ /
gandharvāṇāṃ sahasrāṇi nivasanti bahūni ca //

Gkv 212

sarve 'pi te mahāyānacaryāvratasamāhiatāḥ /
pariśuddhāśayā dhīrāḥ saṃbodhinihitāśayāḥ //

satataṃ dharmasaṃgītisaṃpravṛttimahotsavaiḥ /
lokeśasmṛtimādhāya pravartante sadā śubhe //

etaddharmamahotsāhaṃ sarve te bodhicāriṇaḥ /
trividhamokṣāṇi saṃcintya bhāvayanti sunirvṛtim //

tataste bhavasaṃcāre sukhaduḥkhādibhāvinaḥ /
saṃbodhipraṇidhiṃ kṛtvā saṃtiṣṭhante samādhiṣu //

tato 'nyasmin vile lomnaścitrarājo 'bhidhe punaḥ /
pratyekabuddhakoṭīnāṃ niyutāni śatāni ca //

saptaratnamayogānāṃ pārśveṣu gahvareṣvapi /
dhyātvā smṛtimupasthāpya saṃtiṣṭhante samādhiṣu //

sarve 'pi te mahābhijñā maharddhikā vicakṣaṇāḥ /
vividhaprātihāryāṇi darśayanti viyadgatāḥ //

tataste saptaratnāṃgasānuṣu samupāśritāḥ /
vividhadharmasāṃkathyaṃ kṛtvā tiṣṭhanti moditāḥ //

tataste kalpavṛkṣāṇāṃ chāyāsu samupāśritāḥ /
samādhinihitātmāanaḥ saṃtiṣṭhante samāhitāḥ //

tataste kalpavṛkṣebhyaḥ prārthayitvā samādarāt /
saratnadravyabhogyāni bhuktvārthibhyo dadanti ca //

evaṃ tatra mahābhijñāḥ pratyekasugatāḥ sthitāḥ //

dhyātvā sattvahitaṃ kṛtvā saṃcarante samantataḥ //

evamanyeṣu sarveṣu lomnāṃ ca vivareṣvapi /
brahmādayo munīndrāśca śakrādayo 'pi cāmarāḥ //

gandharvāḥ kinnarāḥ siddhāḥ sādhyā rudrā gaṇādhipāḥ /
bhairavā mātṛkāḥ sarvā mahākālagaṇā api //

bhūtāḥ pretāḥ piśācāśca kumbhāṇḍā rākṣasādayaḥ /
nāgāśca garuḍā daityāḥ svasvadharmānucāriṇaḥ //

Gkv 213

brahmaṇā vaiṣṇavāḥ śaivā yogino brahmacāriṇaḥ /
nirgranthāastīrthikāścāpi yatayaśca tapasvinaḥ //

rājānaḥ kṣatriyā vaiśyāḥ śūdrāḥ sarve ca mānavāḥ /
evaṃ ca prāṇinaḥ sarve yāvanto bhavacāriṇaḥ //

svasvakulavratācārasaṃratā dharmacāriṇaḥ /
sarve tasya jagadbhartuḥ sarvalomavilāśritāḥ //

yadā te taṃ jagannāthaṃ dhyātvā smṛtvā samādarat /
triratnaṃ praṇayanto 'pi saṃbhajante samāhitāḥ //

tadā teṣāmabhiprāyadharmaśrīguṇasādhanam /
sarveṣāmapi tatsarvaṃ saṃsidhyate yathepsitam //

evaṃ tasya jagacchāstuḥ kāyassarvavṛṣālayaḥ /
tenāsau trijagannātho dharmarājo virajate //

tadagre vivare lomnāṃ dhvajāgre sarvepaścime /
aśītyagasahasrāṇi santi ratnamayānyapi //

vidyante kalpavṛkṣāṇāṃ koṭilakṣaśatāni ca /
candanāgurusaugandhipuṣpafaladrumā api //

sarvā vajramayī bhūmīścandrakāntiprabhāsamāḥ /
kūṭāgārasahasrānāṃ koṭīniyutaśatāni ca //

teṣu sarveṣu sauvarṇasaptaratnamayeṣu ca /
sopānādīni sauvarṇasaptaratnamayānyapi //

kūṭāgāreṣu sarveṣu teṣu tathāgatāḥ sthitāḥ /
saṃbodhisādhanaṃ dharmaṃ nirdiśanti jagaddhite //

evaṃ te sugatāḥ sarve jambūdvīpe nṛiṇāmapi /
sarvāḥ pāramitāścāpi nirdiśanti sadāpi ca //

evaṃ te sarvadā kāle vividhāṃ dharmadeśanām /
kṛtvā sattvahitārthena saṃtiṣṭhante samāhitāḥ //

evaṃ tasya jagacchāstuḥ kāyaḥ sarvavṛṣāśrayaḥ /
tenāsau trijagacchāstā dharmakāyo virājate //

Gkv 214

atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ /
bhagavantaṃ munīndraṃ taṃ samālokyaivamabravīt /
bhagavan punaranyāni lomavivarāṇi santyapi /
tāni sarvāṇi me śāstaḥ samupadeṣṭumarhasi //

iti taduktamākarṇya bhagavān sa munīśvaraḥ //

viṣkambhinaṃ tamālokya punarevaṃ samādiśat //

kulaputra na vidyante tato 'tikramya dakṣiṇe /
pādāṃguṣṭhe jagadbharturbhramanti caturabdhayaḥ //

tadaṃguṣṭhādviniṣkramya yadā patati vāḍave /
tadā tadudakaṃ sarvaṃ bhasmatvamadhiyāsyati //

evaṃ tasya jagadbhartuḥ sarvadharmālayā tanuḥ /
tenāyaṃ trijagadbhartā dharmārājo 'bhirājate //

atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ /
bhagavantaṃ munīndraṃ taṃ samālokyaivamabravīt //

bhagavan bhagatādiṣṭaṃ mahātmyaṃ trijagatprabhoḥ /
śrutvāhaṃ paramāścaryaṃ prāpto 'smi khalu sāmpratam //

tacchrutvā bhagavāṃcchāstā śākyasiṃho jagadguruḥ /
viṣkambhinaṃ tamālokya papracchaivaṃ samādarāt //

kulaputra kimarthaṃ tvam paramāścaryaṃ prāptavān /
etatsatyaṃ mamāgre 'tra vaktumarhati sarvathā //

ityādiṣṭaṃ munīndreṇa niśamya sa jinātmajaḥ /
viṣkambhī bhagavantaṃ samālokyaivamabravīt //

yadasau bhagavānnāthaḥ sarvadharmasamāśrayaḥ /
traidhātuko 'dhipālendro dharmarājo 'bhirājate //

yadasya śaraṇaṃ gatvā śraddhayā samupasthitāḥ /
dhyātvā smṛtvāpi nāmāpi samuccārya bhajanti ye //

tadā teṣāmabhiprāyaṃ saddharmaguṇasādhane /
bhadraśrīsukhasaṃpattirapi sarvaiva sidhyate //

Gkv 215

dhanyāste sukhitāḥ sarve yasya traidhatukaprabhoḥ /
saddharmaguṇāsāṃkathyaṃ śṛṇvanti śraddhayā mudā //

ye cāpyasya guṇāśaṃsākāraṇḍavyūhasūtrakam /
likhellikhāpayedvāpi paṭhecca pāṭhayedapi //

śrutvā ca manasā nityaṃ bhāvayet sarvadādarāt /
vistareṇa tadarthaṃ ca parebhyaḥ samupādiśet //

so 'pi dhanyo mahāsattvo bodhisattvaḥ guṇāśayaḥ /
niṣpāpaḥ pariśuddhātmā pariśuddhendriyo bhavet //

nāpi sa bādhyate kleśairduḥkhaiśca bhavacārikaiḥ /
na vāpi jāyate hīnakuleṣu durgatiṣvapi //

tasya kāye jvarāścāṣṭau rogāḥ kuṣṭhādayo 'pi ca /
vividhā vyādhayaḥ sarve jāyeranna kadācana //

na ca hīnendriyaścāsau nāpi duḥstho durāśayaḥ /
balavān paripuṣṭāṃgaḥ śuddhendriyaḥ sukhī sudhīḥ //

saddharmasādhanotsāhī saṃbuddhaguṇalālasaḥ /
triratnabhajanaṃ kṛtvā saṃcareta jagaddhite //

etatpuṇyaviśuddhātmā pariśuddhendriyaḥ kṛtī /
trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ //

iti tena samākhyātaṃ śrutvā sa bhagavān mudā /
viṣambhinaṃ tamālokya punarevaṃ samādiśat //

sādhu sādhu mahāsattva tvamīdṛkpratībhānavān /
yallokeśaguṇodbhāvamāhātyamanubhāṣase //

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ /
pramodito munīndraṃ taṃ samālokyaivamabravīt //

bhagavan yadahaṃ bhāṣe lokeśaguṇasatkathām /
etallokasabhāmadhye tadbhavato 'nubhāvataḥ //

yadāhaṃ bhagavannatra lokeśasukṛtotkathām /
bhāṣāmīme tadā sarve lokāḥ śraddhārpitāśayāḥ //

Gkv 216

tadanuśaṃsanaṃ śrutvā sarbe 'pīme sabhāśritāḥ /
brahmendrāsuranāgendrapramukhā anumoditāḥ //

asya trailokanāthasya sadā śaraṇa āsthitāḥ /
dhyātvāpyārādhituṃ nityaṃ samabhīcchanti sāmpratam //

iti tena samākhyāte bhagavān sa munīśvaraḥ /
viṣkambhinaṃ taṃ samālokya punareva samādiśat //

sādhu sādhu sudhioiro 'si yattvamatra punaḥ punaḥ /
protsāhayannimāṃllokān sarvān karoṣi bodhitān //

tadahaṃ te prasanno 'smi yatsvayaṃ me sabhāśritāḥ /
sarve 'sya trijagadbhartuḥ dharmaṃ protsāhya nanditāḥ //

ityādiṣṭaṃ munīndreṇa viṣkambhī so 'bhinanditaḥ /
bhagavantaṃ tamānamya prārthayadevamādarāt //

bhagavaṃstrijagadbhartustāni lomavilānmyaham /
draṣṭumicchami tacchāstaḥ sandarśayitumarhati //

iti saṃprārthite tena viṣkambhinā sa sarvavit /
bhagavāṃstaṃ mahāsattvaṃ samālokyaivamādiśat //

agrāhyā kulaputrastre lomavilā jagatprabhoḥ /
asaṃspṛśyā asaṃdṛśyā yathākāśastathā kila //

teṣu samantabhadrādyā bodhisattvā jinātmajāḥ /
sarve dvādaśa varṣāṇi saṃbhramante samantataḥ //

sarvaṃ tenaiva dṛṣṭāni tāni lomavilāni hi /
buddhairapi na dṛśyante teṣveva saṃsthitairapi //

kimanyairbodhisattvaistauirarhadbhirbrahmacāribhiḥ /
yogibhirṛṣibhiścāpi dṛśyante naiva kenacit //

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ /
viṣkambhī bhagavantaṃ ca samālokyaivamabravīt //

ye ca samantabhadreṇa dṛśyante bhramatāpi na /
yāni buddhairna dṛśyante tatraiva saṃsthitairapi //

Gkv 217

bhagavaṃstāni saṃdraṣṭuṃ śaknuyāṃ kathameva hi /
hā me janma niḥsāraṃ yanna dṛṣṭo sa jagatprabhuḥ //

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ /
viṣkambhinaṃ samālokya punarevaṃ samādiśat //

mayāpi kulaputrāsya lomavilāni yatnataḥ /
cirāt saṃvīkṣamāṇena dṛśyante tāni sarvataḥ //

kulaputra sa lokeśo māyāvī sūkṣmarupakaḥ /
arupyadṛśyamāṇye 'pi nirākāro niraṃjanaḥ //

atha rupī maharupo viśvarupo mahākṛtiḥ /
ekādaśaśiraskaṃśca śatasahasrahastakaḥ //

koṭiśatasahasrākṣo divyarupaḥ surupakaḥ /
mahāyogī mahāprājñaḥ paramārthayogapālakaḥ //

sucetano mahābhijño bodhisattvo jagatprabhuḥ /
kulīnastrijagadbhartā sarvadharmādhipeśvaraḥ //

sarvasattvasamuddhartā saṃsārodadhitārakaḥ /
mahāsattvo mahāyānadharmaśāstā jagadguruḥ //

traidhātukajagannātho dharmadhātusvarupaddhṛk /
sarvajñastrigunādhāro niḥkleśo vimalendriyaḥ //

arhan saṃbodhimārgasthaḥ sarvasattvahitārthabhṛt //

sarveṣu bhadradharmeṣu chāyābhūto nirākulaḥ /
saṃbodhidharmasaṃbhārapūrakaḥ śrīguṇākaraḥ //

brahmacārī viśuddhātmā sarvalokaśubhaṃkaraḥ /
sarvapāramitādhartā sarvasaṃghādhipeścaraḥ //

evaṃ śrīmānmahāsattva āryāvalokiteśvaraḥ /
bodhisattva mahābhijñaḥ sarvasamādhibhṛdvaraḥ //

kenāpi dṛśyate nāsau sarvadharmamayāśrayaḥ /
acintyo hyasamīkṣo 'pi sarvanirmāṇarupadhṛk //

sarvasattvān samālokya durgatitaḥ prayatnataḥ /

Gkv 218

samuddhṛtya śubhe dharme yojayati prabodhayan //

durdāntānapi saṃpaśyan prātihāryāṇi darśayan /
bodhayitvā prayatnena yojayati susaṃvare //

bodhisattvān mahāsattvāṃśca paripācayan /
bodhimārge pratiṣṭhāpya pālayatyātmajāniva //

evaṃ sa trijagannātho jagatsarvaṃ prabodhayan /
bodhimārge pratiṣṭhāpya saṃprayāyāt sukhāvatīm //

sukhāvatyāṃ munīndrasya śaraṇe samupasthitaḥ /
sadānuśāsanam dhṛtvāa saṃcarante jagaddhite //

tasyāmitābhanāathasya pītpā dharmāmṛtaṃ sadā /
sarvasattvahitādhānaṃ vrataṃ dhṛtvādhitiṣṭhati //

ityādiṣṭaṃ munīndreṇa niśamya sa jinātmajaḥ /
viṣkambhī bhagavantaṃ ca samālokayaivamabravīt //

bhagavaṃstaṃ jagannāthamāryāvalokiteśvaram /
kenopāyena paśyeyamahaṃ kutra kadā katham //

bhagavan sa jagannātho yenopāyena dīkṣyate /
tadupāyaṃ samādeṣṭumarhati me bhavān guruḥ //

iti saṃprārthite tena bhagavān sarvavijjinaḥ /
viṣkambhinaṃ samālokya punarevaṃ samādiśat //

kulaputra sa lokeśaḥ sattvānuddhṛtya sarvataḥ /
prathamamatra samāgaccheta sabhāyāṃ mama darśane //

iti śāstrā samādiṣṭaṃ śrutvā sa sugatātmajaḥ /
viṣkambhī bhagavantaṃ ca samālokyaivabravīt //

anujānāamyahaṃ śāsta yatsa nātha ihāvrajet /
kadehāsau jagannātha āgacchettata samādiśa //

iti taduktamākarṇya bhagavāṃstaṃ jinātmajam /
viṣkambhinaṃ samālokya punarevaṃ samādiśat //

kulaputra samālokya punarevaṃ samādiśat //

kulaputra yadā sarvasattvo bodhipathāsthitaḥ /

Gkv 219

bhavati sa mahāsattvaḥ prathamamāsarediha //

iti śāstroditaṃ śrutvā viṣkambhī sa viṣāditaḥ /
kapolaṃ svakale dhṛtvā manasaivaṃ vyacintayat //

hā mayā kiṃ kṛtaṃ pāpaṃ yadasya tribhavaprabhoḥ /
sarvadharmādhināthasya darśanaṃ prāpsyate na hi //

kiṃ mamānena kāyena suciraṃ jīvitena ca /
vinā sandarśanenātra lokeśsya jagadguroḥ //

kadāhaṃ tasya nāthasya dṛṣṭvā mukhasudhākaram //

kleśatāpahataṃ lapsye prahlādanaṃ mahatsukham //

kadāsya caraṇāmbhoje śaraṇe samupasthitaḥ /
praṇatvā śrīguṇaṃ lapsye sarvasattvahitārthadam //

kadāsya bhajanaṃ kṛtvā pītvā dharmāmṛtaṃ sadā /
mahānandasukhotsāhaiḥ saṃcareyaṃ jagaddhite //

kadāsya śāsanaṃ dhṛtvā kṛtvā sarvahitaṃ sadā /
saṃbodhiśrīsukhaṃ prāptuṃ saṃgaccheyaṃ sukhāvatīm //

kadā gatvā sukhāvatyāmamitābhaṃ munīśvaram /
samīkṣya samupāśritya bhajeyaṃ sarvadā mudā //

tatsaddharmāmṛtaṃ pītvā kṛtvā dharmamayaṃ jagat /
saṃbuddhapadamāsādya yāsyāmi nirvṛtiṃ kadā //

ityevaṃ manasā dhyātvā viṣkambhī sa puro gataḥ /
bhagavantaṃ punarnatvā prārthayadevāmādarāt //

bhagavan sa jagadbhartā kadeha samupāsaret /
draṣṭumicchāmi taṃ nāthaṃ sarvathāhaṃ kuhāpi hi //

yenopāyena nātho 'sau yathā saṃdrakṣyate mayā /
tadupāyaṃ tathā mahyaṃ samupādeṣṭumarhatti //

iti tatprārthitaṃ śrutvā bhagavān vihasannapi /
viṣkambhinaṃ samālokya punareva samādiśat //

kulaputrāgataḥ kālo lokeśasya na sāmpratam /

Gkv 220

samaye 'sau mahābhijño hyavaśyamācarediha //

durlabhaṃ kulaputrāsya darśanaṃ tribhave prabhoḥ /
kadācitkenacitkāle kathaṃcillabhate khalu //

yadasau sarvalokeśaḥ sārvadharmādhipaḥ prabhuḥ /
saddharmaguṇasaṃbhartābhadraśrisaṃpadāśrayaḥ //

sarveṣāmapi sattvānāṃ ṣaḍgatibhavacāriṇām /
trātā bhartā pitā mātā sanmitraṃ sadgururgatiḥ //

śaraṇyaṃ parāyaṇaṃ dvīpaḥ suhṛdbandhurhitārthadaḥ /
bhavodadhisamuddhartā kleśāgniśamanāmṛtaḥ //

sarvamāranihantāpi sarvaduṣṭabhayāpahā /
saṃbodhimārgasaṃdeṣṭā nirvṛtipadadeśakaḥ //

evamasau maheśākhyaḥ sarvalookādhipeśvaraḥ /
bodhisattvādhipaḥ śāstā sarvasaṃghavināyakaḥ //

saṃsāre tasya saddharmaśravaṇaṃ cāpi durlabham /
nāmāpi grahaṇaṃ cāpi smaraṇaṃ cāpi durlabham //

ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā /
abhidhānaṃ samuccārya saṃbhajante samāhitāḥ //

etatpuṇyānubhovena sarve te vimalendriyāḥ /
niḥkleśā vimalātmāno bhavanti bodhicāriṇaḥ //

tataste bhadritācārāścaturhmavihāriṇaḥ /
poṣadhaṃ saṃvaraṃ dhṛtvā saṃcarama samāhitāḥ //

etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ /
triratnabhajanotsāhaiḥ saṃcareran jagaddhite //

tataste syurmahāsattvā bodhisattvā jinātmajāḥ /
ṣaḍakṣarīṃ mahāvidyāṃ vidyārājñīṃ samāpnuyuḥ //

yadā ṣaḍakṣarī vidyāṃ saṃprāpya ye jinātmajāḥ /
dhyātvā smṛtvā samuccārya japanti śraddhayā sadā //

tadā tasya jagadbhartuḥ sarvadharmamayāśraye /

Gkv 221

lomavileṣu jāyeran sarve te sugatātmajāḥ //

tatastenaiva saṃsāare saṃsareyuḥ kadācana /
tasyaiva lomarandhreṣu jātā bhrameyurābhavam //

tatraiva saṃbhavantaste saṃbodhijñānasādhanam /
bodhicaryāvrataṃ dhṛtvā saṃtiṣṭheran samāhitāḥ //

tatraiva saṃsthitāte 'pi vinā duṣkaracaryayā /
sukhena prāpya saṃbodhiṃ nirvṛtipadamāpnuyuḥ //

iti śāstra samādiṣṭaṃ śrutvā sa sugatātmajaḥ /
viṣkambhī munīrājaṃ taṃ samālokyaivamabravīt //

bhagavan prāptumicchāmi vidyāṃ ṣaḍakṣarīm /
tadbhavān ma imāṃ vidyaqaṃ samarcayitumarhati //

iti tatprārthitaṃ śrutvā bhagavān sa munīśvaraḥ /
viṣkambhinaṃ tamālokya punarevaṃ samādiśat //

durlabhāṃ kulaputremāṃ vidyārājñīṃ ṣaḍakṣarīm /
buddhā api na jānanti prāgevānye jinātmajāḥ //

ityādiṣṭaṃ munīndreṇa viṣkambhī sa viṣāditaḥ /
bhagavantaṃ samālokya punarevaṃ nyavedayat //

yadbhagavanna jānanti sarve buddhā jinātmajāḥ /
tatkuto 'hamimāṃ vidyāṃ prāpsyāmi tadupādiśa //

iti taduktamākarṇya bhagavān sarvavijjinaḥ /
viṣkambhinaṃ samālokya punarevaṃ samādiśat //

vidyeyaṃ kulaputrāsya lokeśasya jagatprabhoḥ /
paramahṛdayaṃ hīti sarvabuddhairnigadyate //

tadiyaṃ durlabhā vidyā sarvavidyāvināyakāḥ /
jānāti ya imāṃ vidyāṃ paramārthaṃ sa vetti hi //

ityādiṣṭe munīndreṇa viṣkambhī ca jinātmajaḥ /
bhagavantaṃ samālokya papracchaivaṃ samādarāt //

bhagavan sa mahāsattvo vidyate 'pi bhavālaye /

Gkv 222

jānīta ya imāṃ vidyāṃ taṃ darśayitumarhati //

iti saṃprārthite tena bhagavāṃstaṃ mahāmatim /
viṣkambhinaṃ samālokya punarevaṃ samādiśat //

jānīte kulaputrātra kaścitteṣāṃ ṣaḍakṣarīm /
mahāvidyāṃ maheśākhyāṃ sarvatraidhātukeṣvapi //

eṣā mahattarī vidyā sarvayogāstamodhalā /
yannāpi jñāyate buddhaiḥ sarvairapi jinātmajaiḥ //

enāṃ vidyāṃ samicchantaḥ sarvabuddhā jinā api /
bhramanti bodhisattvāśca daśadikṣu samantataḥ //

kutaścillabhyate naiva buddhaistaistu gatairapi /
bodhisattvaiśca taiḥ sarvairevameṣā sudurlabhā //

kenacillabhyate 'pyeṣā bhramatā sucirādiha /
bahupuṇyānubhāvena lokeśvaraprasādataḥ //

dhanyāste bahupuṇyoghā bodhiśrīguṇalābhinaḥ /
satataṃ ye japantyenaṃ lokeśahṛdayaṃ mudā //

japati yo yadā yatra vidyāmenāṃ ṣaḍakṣarīm /
tadā tasyāntike buddhāḥ sarve 'pyurupāśritāḥ //

bodhisattvāśca sarve 'pi mahāsattvā maharddhikāḥ /
rakṣeyustaṃ mahāsattvaṃ sametya samupasthitāḥ //

ṣaḍvapāramitāḥ sarvāḥ tasya dvārasamāśritāḥ /
saṃbodhisādhanopāyasiddhiṃ dadyurjagaddhite //

dvātriṃśadeva putrāśca sarve saparivārakāḥ /
jalpakaṃ taṃ samālokya rakṣeyurvipadāśritāḥ //

catvāraśca mahārājāḥ sasainyasacivānutāḥ /
tasya rakṣāṃ prakuryuste daśadikṣu vyavasthitāḥ //

sarve nāgādhipāścāpi dharaṇīsamupāśritāḥ /
tasya rakṣāvidhānārthaṃ dṛṣṭvā dadyurmahāmaṇim //

bhaumā yakṣāśca sarve 'pi āśritāḥ saṃprasāditāḥ /

Gkv 223

tasya rakṣā prakurvanti saṃcareran samantataḥ //

buddhāśca bahavastasya kāyalomavilāśritāḥ /
sādhukāraṃ pradatvaivaṃ varṇayeyuḥ prasāditāḥ //

dhanyastvaṃ kulaputrāsi yadīdṛgcchrīguṇākaram /
cintāmaṇiaṃ mahāratnaṃ prāptavān sādhu sanmate //

saptavaṃśāśca te sarve pariśuddhatrimaṇḍalāḥ /
niḥkleśā vimalātmāno labheyurnirvṛteḥ padam //

tava kukṣi sthitāścāpi sarve prāṇigaṇāḥ khalu /
bodhisattvā mahāsatvā bhaveyuśca nirvartikāḥ //

evaṃ tasyāḥ ṣaḍakṣaryā vidyāyāḥ puṇyamuttamam /
aprameyamasaṃkhyeyamiti prāhurmunīśvarāḥ //

yaścādārādimāṃ vidyāmahārājñīṃ ṣadakṣarīm /
mūrdhni kaṇṭhe bhuje vāpi badhvā dadhyāt samāhitaḥ //

sa sarvapāpanirmuktaḥ pariśuddhatrimaṇḍalaḥ /
niḥkleśaṃ pariśuddhātmā vajrakāyo bhaved dhruvam //

buddhadhātumaṇistūpa iva dharmamayāśrayaḥ /
saṃbodhijñānasadratnarāśiśrīsadguṇāśrayaḥ //

tathāgataguṇadhāraḥ saddharmaguṇasāgaraḥ /
boddhisatvo mahāsattvo mahāsamṛddhimān //

yaścāpīmāṃ mahāvidyāṃ gṛhītvā vidhito mudā /
śrīmallokeśvaraṃ dhyātvā japennityaṃ samāhitaḥ //

sa sarvapātakairmuktaḥ pariśuddhatrimaṇḍalaḥ /
bhavet saddharmadigdhīmānakṣayapratibhānavān //

sarvadharmādhipaḥ śāstā jñānarāśisamṛddhimān /
bhavedbhadrasamācārī caturbrahmavihārikaḥ //

sarvavidyādhirājendraścakravartī guṇākaraḥ /
ṣaṭkapāramitāṃ nityaṃ saṃpūrayeddine dine //

ye ca tasya samucchvāsaiḥ spṛśyante te 'pi nirmalāḥ /

Gkv 224

bodhisattvā mahāsattvā bhaveyuravivartikāḥ //

ye cāpi tasya vastrāṇi spṛśanti te 'pi nirmalāḥ /
bodhisattvāḥ sudhīrāḥ syuścaramabhavikāḥ khalu //

ye cāpi japamānaṃ taṃ paśyanti te 'pi nirmalāḥ /
caramabhavikāḥ sarve bhaveyuḥ sugatātmajāḥ //

pakṣiṇaḥ paśavo vāpi sarve 'pi prāṇinaśca ye /
paśyanti japamānaṃ taṃ te syussarve jinātmajāḥ //

evametanmahāvidyājapamānasya sanmateḥ /
puṇyaśrīguṇasaṃpattisaṃcodanāditā jinaiḥ //

iti śāstrā smādiṣṭaṃ niśamya sa jinātmajaḥ /
viṣkambhī bhagavantaṃ ca samālokyaivamabravīt //

bhagavan prāptumicchāmi mahāvidyāṃ ṣaḍakṣarīm /
tatkutaḥ kathamāpsyāmi bhavānadeṣṭumarhati //

yo mee dadyādimāṃ vidyāṃ sarvāvidyādhipeśvarīm /
sarvayogaguśreṇīṃ sarvadhyānaguṇārthadām //

saṃbodhijñānasaṃbhartrīṃ nirvāṇamārgadarsanīm /
kleśavidyāyatanīṃ bhadrāṃ saddharmavirājatīm //

ṣaḍgatibhavasaṃcārakleśasukhāgniśāminīm /
bodhisaṃbhārasaṃbhartrīṃ sarvajñajñānadāyinīm //

tasmādahaṃ caturdvīpān saptaratnābhipūritān /
saṃpradātuṃ samicchāmi satyametanmayoditam //

sa hi mātādhimātā me pitā saṃsāradarśakaḥ /
mitrāṇāmapi sanmitraṃ guruṇāmapi sadguruḥ //

tasyāhaṃ śāsanaṃ dhṛtvā śaraṇe sarvadāśritaḥ /
nirvikalpaḥ samādhānaḥ saṃcareyaṃ mudā sarvataḥ //

iti me bhagavan vakyaṃ satyamevānyathā na hi /
tatra māṃ preṣayitvāśu yatrāsau sadguruḥ sthitaḥ //

daśadikṣvapi sarvatra traidhātubhuvaneṣvapi /

Gkv 225

yatrāsau saṃsthitaḥ śāstā tatrāpi gantumutsahe //

iti me khedatā citte kāye 'pi vidyate na hi /
sarvaṃ bhavān vijānīte tadarthe me prasīdatu //

bhavāneva jagacchāsta sarvadharmahitārthabhṛt /
tanme 'nugrahaṃ kṛtvā pūrayatu manoratham //

etattenoditaṃ śrutvā bhagavān sarvasārthadik /
viṣkambhinaṃ samālokya punarevaṃ samādiśat //

kulaputrāhamapyasyā vidyāyāḥ karaṇe purā /
lokadhātuṣu sarvatra paryabhraman samutsukaḥ //

buddhakṣetreṣu sarveṣu suciraṃ bhramatā mayā /
na labdheyaṃ mahāvidyā sakāśāt kasyacinmuneḥ //

tato ratnottamākhyāyāṃ lokadhātau mudā caran //

tatraratnottamākhyasya saṃbuddhasya puro vrajan /
tasya ratnottamasyāgre sāṃjaliḥ samupācaran //

pādau natvāśruliptāsyaḥ saṃvīkṣyaivaṃ nyavedayan //

bhagavannahamāyāmi bhavatāṃ śaraṇe 'dhunā /
tanme 'rhati bhavān dātuṃ mahāvidyāṃ ṣaḍakṣarīm //

iti mayoditaṃ śrutvā ratnottamaḥ sa sarvavit /
saṃbuddho 'śruviliptāsyaṃ māṃ paśnnevamādiśat //

kulaputrāśru mā muṃca yadarthe tvamihāgataḥ /
naitanme vidyate nūnaṃ tadanye prārthayerhi taṃ //

yadi te 'sti samīcchā hi prāptuṃ vidyāṃ ṣaḍakṣarīm /
gaccha padmottamākhyāyāṃ lokadhātau mahāmate //

tatra padmottamo nāma tathāgato munīśvaraḥ /
saddharmaṃ samupādiśya viharati jagaddhite //

sa evemāṃ vijānīte mahāvidyāṃ ṣaḍakṣarīm //

tadenāṃ taṃ samārādhya prārthayasva munīśvaram / sa te śāstā mahābhijñaḥ sarvadharmādhipo jinaḥ /

Gkv 226

dadyādenāṃ mahāvidyāṃ ṣaḍakṣarīṃ jagaddhite //

iti tena samādiṣṭaṃ niśamyāhaṃ prasāditaḥ /
tataḥ padmottamākhyāyāṃ lokdhātau mudācaram //

tatra padmottamaṃ nāma saṃbuddha taṃ sabhāśritam /
dūrato 'haṃ samālokya sahasā samupācaram //

tatra gatvā purastasya padmottamasya sadguroḥ /
pādābje sāṃjalirnnatvā prārthayamevamādarāt //

bhagavan sarvalokeṣu buddhakṣetreṣvahaṃ bhraman /
ṣaḍakṣarīṃ mahāvidyāṃ prāptukāma ihācare //

yasyāḥ smṛtimātrena pariśuddhatrimaṇḍalāḥ /
labheyurdurlabhāṃ bodhiṃ tasyā arthe 'hamāvraje //

yadarthe 'hamasaṃkhyeyālokadhāturbhramanniha /
bhavaccharaṇamāyāmi tatsāfalyaṃ karotu me //

iti tenoditaṃ śrutvā padmottamaḥ sa sarvavit /
subuddho māṃ parikliṣṭaṃ samālokyaivamādiśat //

dhanyo 'si kulaputrastvaṃ yadarthe 'khinnamānasaḥ /
buddhakṣetreṣu sarveṣu bhramanniha samāgataḥ //

tadarthaṃ te mahāsatva pūrayāmi jagaddhite /
tatpuṇyaguṇamāhātmyaṃ vakṣye śṛṇu samāhitam //

tadyathā kulaputrāsyā vidyāyāḥ puṇyamuttamam /
apreyamasaṃkhyeyamityākhyātaṃ munīśvaraiḥ //

sarvasthāṇurajaḥkṛtvā tatsaṃkhyātuṃ praśakyate /
ṣaḍakṣarīmahāmantrajapapuṇyaṃ na śakyate //

sarvābdhibālukānāṃ ca saṃkhyākartuṃ praśakyate /
sarvabhūtalasaṃjātavrīhisaṃkhyā ca vidyate //

sarvasamudratoyānāṃ bindusaṃkhyā ca vidyate /
sarvanadījalānāṃ ca bindusaṃkhyāpi vidyate //

sarvabhūtṛṇavṛkṣāṇāṃ patrasaṃkhyā ca vidyate /

Gkv 227

sarveṣāmapi jantūnāṃ lomasaṃkhyā ca vidyate /
sadāvṛṣṭijalānāṃ ca bindusaṃkhyāpi vidyate //

sarvasattvā bhaveyuśca daśabhūmipratiṣṭhitāḥ /
yāvatteṣāṃ mahatpuṇyaṃ tato 'pyetanmahattaram //

sarveṣu puṇyatīrtheṣu sarveṣvapi ca parvasu /
snānadānajapuṇyānāmetajjāvadvṛṣaṃ mahat //

sarve satvā bhaveyuśca ye tapobrahmacāriṇaḥ /
tān sarvān samabhyarcya bhojayeyurthāvidhi //

yāvatteṣāṃ mahatpuṇyaṃ bhadraśrīguṇasaṃpadam /
tato 'pyabhyadhikaṃ puṇyaṃ ṣaḍakṣarījapodbhavam //

sarve sattvā bhaveyuśca pratyekasugatā api /
yaścaitān sugatān sarvān satkārairvidhinārcayet //

tasya yāvanmahatpuṇyaṃ saddharmaśrīguṇārthadam /
tato 'pyabhyadhiokaṃ puṇyaṃ ṣaḍakṣarījapodbhavam //

yaścāpi sugatān satkārairvidhinārcayet /
tato 'pyabhyadhikaṃ puṇyaṃ ṣaḍakṣarījapodbhavam //

evaṃ mahattaraṃ puṇyaṃ ṣaḍakṣarījapotthitam /
sarvairapi hi sarvajñaiḥ pramātuṃ naiva śakyate //

kathamaprameyaikena pramātuṃ śakyate 'khilam /
evaṃ mahattaraṃ puṇyaṃ ṣaḍakṣarījapodbhavam //

iti sarvairjinaiḥ khyātaṃ niśamyāhaṃ pramoditaḥ /
etāṃ ṣaḍakṣarīṃ vidyāṃ prāptumaicchan jagaddhite //

eṣo hi paramo dharmaḥ saṃbodhidharmasādhanaḥ /
sūkṣmo 'nāgato 'vyakto lokeśahṛdayaṃ varam //

sarvāḥ pāramitāḥ sarvatīrthasnānavratādikam /
sarvametanmahāvidyāmantrasaṃprāptikāraṇam //

yadā hyetanmahāvidyāmantrasiddhiravāpyate /
tadā sarvamahāvidyāsiddhiśrīguṇamāpnuyāt //

Gkv 228

evametanmahopāyakuśālaṃ trijagaddhite /
lokeśasya jagadbharturhṛdayamantramuttamam //

evametanmahāvidyāmantraṃ saṃbodhisādhanam /
asaṃkhyeyaṃ mahatpuṇyamityākhyātaṃ munīścaraiḥ //

etāṃ ṣaḍakṣarī mahāvidyāṃ saṃprāptikāraṇe /
ahamapi purā sarvabuddhakṣetreṣvapi bhraman /
sarveṣāmapi buddhānāṃ śaraṇe samupāśritaḥ //

satkārairvidhānābhyarcya saṃprārthayamimāṃ varām //

kutrāpyetāṃ mahāvidyāṃ saṃbodhijñānasādhanīm /
kasyacit sugatasyāpi nādhyagacchan sakāśataḥ //

tato 'pyahamimāḥ vidyāṃ samadhigantumutsukaḥ /
lokadhātau sukhāvatyāṃ prāgacchan saṃpramoditaḥ //

tatrāmitābhamālokya dūrato 'haṃ sabhāśritam /
sāṃjaliḥ praṇatiṃ kṛtvā dūrataḥ samupācaran //

tasya śāsturmunīndrasya natvā pādāmbuje pure /
galadaśruviliptāsyaḥ saṃpaśyansamupāśrayam //

taddṛṣṭvā sa bhagavāṃcchāstā sarvajño māmupāśritam /
jānan mano 'bhilāṣaṃ me samālokyaivamadiśat //

kutraputra ṣadakṣarīṃ vidyāmicchannihāgataḥ /
tvaṃ kimetanmamāgre 'tra pravadaināṃ yadīcchasi /
ityādiṣṭaṃ jinendreṇa niśamyāhaṃ prasāditaḥ //

bhūyaḥ pādāmbuje tasya praṇatvaivaṃ nyavedayam //

bhagavannemicchāmi mahāvidyāṃ ṣaḍakṣarīm /
tadbhavānme manovāṃchāṃ saṃpūrayitumarhati //

bhagavan yadahaṃ sarvalokādhātuṣu sarvataḥ //

bhramanniha samāgacche prāptuṃ vidyāṃ ṣaḍakṣarīm //

sarveṣāmapi buddhānāṃ buddhakṣetreṣu sarvataḥ /
bhramito 'hamimāṃ vidyāṃ samanveṣasamutsukaḥ //

Gkv 229

sarveṣāmapi vuddhānāṃ śaraṇe samupāśritaḥ /
satkārairvidhinārādhya prābhajan śraddhayā mudā //

ekasyāpi munīndrasya sakāśāt kasyacinmayā /
labdhā neyaṃ mahāvidyā ṣaḍakṣarī śrutāpi na //

bhagavanstadbhavaṃcchāstā māṃ śaraṇaṃ samāgatam /
saṃpaśyan putravaddharme niyojayitumarhati //

bhagavan bhava me trātā bhartā gatiḥ parāyaṇaḥ /
bandhurmitra suhṛcchāstā gururnātho hitārthabhṛt //

dehi me bhagavan dharmadṛṣṭiṃ sarvārthadarśanīm /
śamaya me mahatkleśaṃ vahnitāpaṃ sudhāṃśuvat //

darśaya bodhimārgaṃ me sambuddhapuracāraṇam /
dehi dharmanidhānaṃ me saddharmaśrīsukhārthadam //

sthāpaya māṃ śubhe dharme saṃpreraya sunirvṛtim //

ityevaṃ bahudhāsau saṃpārthyamāno mayā muhuḥ /
amitābho jinendro 'pi lokeśvaraṃ vyalokayat //

taddṛṣṭvāsau māhasattvo lokeśvaraḥ samutthitaḥ /
sāṃjaliḥ dharmarājaṃ taṃ pranatvaivamabhāsata //

bhagavan kimabhiprāyaṃ bhagatāṃ yatsamādiśa /
bhavadājñāṃ vahan mūrdhni kuryāmeva samādiśa //

ityukte lokanāthena bhagavān so 'mitaprabhaḥ /
lokeśvaraṃ mahābhijñaṃ samālokyaivamādiśat //

pasya tvaṃ kulaputremaṃ padmottamaṃ munīśvaram /
ṣaḍakṣarīṃ mahāvidyāṃ prāptumiha samāgatam //

yo 'yaṃ śāstā munīndro 'pi saṃbuddho 'pi tathāgataḥ /
jagatsattvahitādhānīṃ vidyāmicchannihāgataḥ //

taddehi kulaputrāsmai sarvasattvaśubhārthine /
śraddhābhaktiprasannāya mahārājñīṃ jagaddhiote //

ityādiṣṭe munīndreṇa lokeśvaro jagatprabhuḥ /
abhitābhaṃ jinendraṃ taṃ samalokyaivamabravīt //

Gkv 230

bhagavan kathamatrāsmai vinā maṇḍaladarśanam /
anabhiṣicya dāsyāmi vidyāmimāṃ ṣaḍakṣarīm //

deyā neyaṃ mahāvidyā hyanabhiṣiktāya bhikṣave /
vītarāgāya duṣṭāya tīrthikāya durātmane //

deyā hīyaṃ mahāvidyā bhadraśrīguṇasādhanī /
susattvāya prasannāya mahāyānavratārthine //

bodhisattvāya vijñāya sarvasattvahitepsave /
śraddhāabhaktiprasannāya saddharmaguṇasādhane //

sarvasattvahitādhāne bodhicaryāvratodyate /
asthāne bhagavannasmai sugatāyārhate 'pi hi //

dayā cedabhiṣiṃcainaṃ darśayitvāpi maṇḍalam /
tato 'smai suprasannāya dāsyāmi bhavadājñayā //

iti niveditaṃ tena lokeśena niśamya saḥ /
amitābho munīndrastaṃ lokeśamevamabravīt //

kulaputra mayākhyātaṃ vidyādānavidhānaṃ tam /
nānāvidhiṃ samākhyātaṃ sarvairapi munīśvaraiḥ //

nailacūrṇaiḥ padmarāgacūrṇairmārakatairapi /
sauvarṇai rupyakaiścūrṇairvartanmaṇḍalaṃ guruḥ //

tathā śaktau puṣpacūrṇairgandhacūrṇaiḥ suraṃgakaiḥ /
vidhāya maṇḍalaṃ tīrtheṃ vābhiṣekaṃ pradāpayet //

yadyetāni na vidyante deśabhramaṇacāriṇaḥ /
sthānapadānvitasyāpi daridrasyāpi sanmateḥ //

ācāryo manasā dhyātvā mudrālakṣaṇamaṇḍalam /
tīrthaśaṃkhābhiṣekaṃ vā datvā vidyāṃ samarpayet //

ityanena vidhānena kulaputra subhāvine /
asmai śraddhālave deyā mahāvidyā ṣaḍakṣarī //

iti śāstramitābhena samādiṣṭaṃ niśamya saḥ /
mudito 'haṃ samutthāya lokeśasya purogataḥ //

Gkv 231

pādābje praṇatiṃ kṛtvā kṛtāṃjaliputo mudā /
lokeśvaraṃ tamālokya prārthayamevamādarāt //

bhagavan bhagatāmatra śaraṇe 'haṃ samāgataḥ /
dadasva me mahāvidyāṃ ṣaḍakṣarīṃ jagaddhite //

yayāhaṃ sakalān sattvān samuddhṛtya bhavodadheḥ /
bodhimārge samāyujya prāpayeyaṃ sunirvṛtim //

tanme bhavān jagatsarvaṃ sattvaṃ saṃbuddhapadavāṃchine /
saṃbodhisādhinīṃ sarvavidyeśāṃ dātumarhati //

mayaivaṃ prārthyamāṇo 'sau lokeśvaro vinoditaḥ /
saṃprādānme mahāvidyāṃ ṣaḍakṣarīmudāharan //

agre praṇavamasyānte maṇirasya saroruham /
hadbījamiti siddheyaṃ ṣaḍakṣarīti viśrutā //

saṃpradattāṃ samādāya mahāvidyāmahaṃ mudā /
prādāttasmai jagacchāstre muktāmālāṃ sa dakṣiṇām //

gṛhītvā tāṃ jagadbhartā muktāmālāṃ sa dakṣiṇām /
saṃbuddhāyāmitābhāya samupānāmayattatpuraḥ //

amitābho munīndro 'pi tāṃ mālāṃ pratigṛhya ca /
mama puraṃ upasthāpya prādādbhaktiprasāditaḥ //

tatpradattāṃ samādāya tāṃ ca mālāṃ prabodhitaḥ /
tatra śrāvakasaṃghebhya upahṛtya samarpayan //

tatra etanmahanmantraṃ śāstrā diṣṭaṃ yathā tathā /
saśrīlokeśvaraṃ dhyātvā prajapanti samāhitāḥ //

tadā vighnagaṇāḥ sarve duṣṭā māragaṇā api /
saṃtrāsavihvalātmānaḥ palāyante digantataḥ //

cacāla vasudhā sābdhi ṣaḍavidhā saśilātoyāḥ /
papāta puṣpavṛṣṭiśca sarvatrābhūcchubhotsavam //

tato 'haṃ śrīmataḥ śāsturlokeśasya jagatprabhoḥ /
labdhānujñaḥ praṇatvāṃghrīṃ muditaḥ svāśramaṃ yayau //

Gkv 232

itthaṃ mayātikaṣṭena bhramatā sarvabhūmiṣu /
amitābhānubhāvena prāptā lokeśvarādiyam //

durlabhā kulaputreyaṃ mahāvidyā ṣaḍakṣarī /
na labdhā sugataissarvaiḥ kaiścillabdhā jinairapi //

ityādiṣṭaṃ munīndreṇa padmottamena matpuraḥ /
śruttameva mayāpyetanmahopāyaṃ jagaddhite //

ityādiṣṭaṃ munīndreṇa niśamya sa jinātmajaḥ /
viṣkambhī bhagavantaṃ ca saṃpaśyannevamabravīt //

bhagavan kutra lapsye 'haṃ kathaṃ kasyāntikādimām /
jagadbhadrakarīṃ vidyāṃ tanme ādeṣṭumarhati //

dhanyāste vimalātmānaḥ puṇyavantaḥ subhāginaḥ /
japanti ya imāṃ vidyāṃ śṛṇvanti bhāvayantyapi //

dadhata ye ca bhāsanti manasā cintayantyapi /
te 'pi sarve mahāsattvā bhadraśrīsadguṇāśrayāḥ //

athāsau bhagavān paśyan viṣkambhinaṃ mahāmatim //

evamete mahāsatvā bhaveyurhīiti prādiśat //

yaścāpi kulaputremāṃ vidyāṃ saṃbodhisādhanīm /
likhāpayellikheccāpi likhitāṃ dhārayedapi //

caturaśītisāhasradharmaskamdhāni tena hi /
likhāpitāni bhavantyeva likhitāni dhṛtāni ca //

sarveṣāṃ yaśca buddhānāṃ dhāturatnābhigarbhitān /
hemaratnamayān stūpān kṛtvā nityaṃ bhajanmudā //

yāvatteṣāṃ mahatpuṇyaṃ bahutarato 'dhikam /
vidyārājñāḥ ṣaḍakṣaryā ekākṣarasya yatfalam //

yo mudā śraddhayā nityaṃ japedimāṃ ṣadakṣarīm /
saṃbodhisādhanīṃ vidyāṃ bhadraśrīsadguiṇākarīm //

so 'cintyaśrīrmahābhijñaḥ sarvapāramitāprabhuḥ /
sarvāśca dhāraṇīḥ sarvān samādhīṃśca labhedapi //

Gkv 233

sarvavidyādhipaḥ śāstā sarvadharmādhipaḥ prabhuḥ /
arhanmāravijetāa ca bhavet sarvahitārthabhṛt //

ityādiṣṭaṃ munīndreṇa niśamya sa pramoditaḥ /
viṣkambhī bodhisattvastaṃ niśamya sa pramoditaḥ /
viṣkambhī bodhisattvastaṃ munīndramevamabravīt //

bhagavan kutra gaccheyaṃ yatrāstīyaṃ ṣaḍakṣarī /
tatrāhaṃ bhavatā śāstrā preṣaṇīyo hi sarvathā //

evaṃ taduktamākarṇya bhagavān sa munīśvaraḥ /
viṣkambhinaṃ tamālokya punarevaṃ samādiśat //

kulaputraika evāsti jānāti yaḥ ṣaḍakṣarīm /
vārāṇasyāṃ nagaryāṃ sa saṃtiṣṭhate japan sadā //

svayaṃ dhṛtvā parebhyo 'pi samupādiśya sādaram /
dhyānasamādhimuktātmā viharati jagaddhite //

etacchāstrā samādiṣṭaṃ niśamya sa pramodhitaḥ /
viṣkambhī bodhisattvastaṃ śāstāramevamabravīt //

bhagavanstatra yāsyāmi yatra śāstā sa tiṣṭhate /
vārāṇasyāṃ mahāpuryāmapi taṃ draṣṭumutsahe //

taṃ samutsukamālokya bhagavān sa munīśvaraḥ /
viṣkambhinaṃ mahāsattvaṃ paśyannevaṃ samādiśat //

gaccha tvaṃ kulaputremāṃ mahāvidyāṃ yadīcchasi /
vārāṇasyāṃ mahāpuryāṃ sthitaṃ taṃ sadguruṃ bhaje //

sa śāstā suviśuddhātmā dharmabhāṇaka āatmavit /
saṃbuddhavanmahābhijñaḥ puṇyarāśiścaranniva //

dharmadhātumayastūpaścaranniva śubhāśrayaḥ /
bhūtavādī śubhācārī sarvasattvahitārthabhṛt //

cintāmaṇiriva śrīmān sarvārthasiddhasaṃpradaḥ /
dharmarājo jagadbhartā jagaduddhāraṇaprabhuḥ //

yadi dṛṣṭvā tamātmajñaṃ nindaṃstvavicārataḥ /
gaṃgeva sarvatīrthānāṃ kṣetrāṇāṃ bodhimaṇḍavat //

Gkv 234

draṣṭavyaḥ sa tvayā naiva kulaputra tadanyathā /
vicikitsā na kartavyā dṛṣṭvā taṃ dharmabhāṇakam /
yogācāraṃ mahātmānaṃ pariśuddhatrimaṇḍalam //

yadi dṛṣṭvā tamātmajñaṃ nindastvamavicārataḥ /
cyutvā hi buddhabhūmestvamapāyeṣu patedapi //

sa hi yogaviśuddhātmā nirvikalpo jitendriyaḥ /
anācāro malālipto hyaśucicīvarāvṛtaḥ //

anīryāpathasaṃvṛtto gṛhāśramasamāśrayaḥ /
śaktibhāryāsamāpannā duhitṛputrāvānapi //

tathāpi sa mahābhijñaḥ ṣaḍakṣarīviśuddhavit /
samantabhadravadyogī vandanīyasvayādarāt //

iti bhagavatādiṣṭaṃ niśamya sa prabodhitaḥ /
viṣkambhī bhagavantaṃ ca samālokyaivamabravīt //

bhagavan bhavatā śāstrā yathājñaptaṃ tathā khalu /
kṛtvā taccharaṇe sthitvā bhajeyaṃ taṃ samādarāt //

bhagavanstatra gacchāmi prāptuṃ vidyāṃ ṣaḍakṣarīm /
tadanujñāṃ bhavān mahyaṃ sāmprataṃ dātumarhati //

tataḥ sa bhagavānsatasmai bodhisattvāya saddhiye /
gaccha sidhyatvabhiprāyamityanujñāśiṣaṃ dadau //

prāptānujñā munīndrasya viṣkambhī sa pramoditaḥ /
pādābje sāṃjalirnatvā tataḥ saṃprasthito 'carat //

anekairbodhisattvaissa yatirbrahmavihāribhiḥ /
bhikṣubhiḥ śrāvakaiḥ sadbhicailakaicāpyupāsakaiḥ //

gṛhasthairvratibhirviprapramukhaiḥ paurikairjanaiḥ /
vaṇigbhiḥ sārthavāhaiśca śreṣṭhibhiśca mahājanaiḥ //

sārdhaṃ pūjopahārādipuṣpāṇi vividhānyapi /
sarvartujāni sarvāṇi jalajasthalajānyapi //

sugandhadravyāṇi sarvāṇi dhūpāni surabhīni ca /

Gkv 235

sarvālaṃkāravastūni vastrāṇi vividhāni ca //

dhvajacchatravitānāni patākāvyaṃjanāni ca /
cāmarāṇi samuddīptaratnadīpānmuruṇi ca //

dhātudravyāṇi sarvāṇi ratnāni sakalāni ca /
auṣadhādīni sarvāṇi bhogyāni surasāni ca //

evamanyāni vastūni sarvopakaraṇānyapi /
samādāya mahotsāhaiḥ vārāṇasiṃ yayau //

tatra prāptaḥ sa viṣkambhī dṛṣṭvā taṃ dharmabhāṇakam /
dūrataḥ sāṃjalirnatvā muditaḥ samupāsarat //

tatra sa mudito dharmabhāṇakasya puro gataḥ /
pādābje sāṃjalirnatvā samālokyaivamabravīt //

bhadanta kauśala kaścidbhavatāmindriyeṣvapi /
sarvaparigrahāṇāṃ ca sabandhusuhṛdāmapi //

yadarthe bhavatāṃ śāsta śaraṇe 'hamihāvrajam /
tadbhavānapi jānīyāt tadarthe me prasīdatu //

iti vijñapya tasyāgre śāstuḥ sa sugatātmajaḥ /
viṣkambhī suprannātmā pūjāṃ cakre yathākramam //

yathāvidhi samabhyarcya sarvapūjopahāradūṣyādiśuddharuciracīvaraiḥ /
dhvajacchatravitānaiśca patākāvyaṃjanādibhiḥ /
alaṃkṛtya mahotsāhaṃ cakre sagītavādanaiḥ //

tatastasya puraḥ sarvadravyopakaraṇānyapi /
sadhāturatnajātāni bhogyāni cauṣadhīrapi //

sarvāṇyetānyupasthāpya purataḥ samakalpayet /
tato 'ṣṭāṃgaiḥ praṇāmāni pradakṣiṇāni cākarot //

tataḥ sa prāṃjalirbhūtvā śāstāraṃ dharmabhāṇakam /
samīkṣya suprasannāsyaḥ prārthayadevamādarāt //

bhadanta sadguro śāstā dharmaśrīguṇasāgarāḥ /
tadbhavān me manovāṃchāṃ saṃpūrayitumarhati //

Gkv 235

śṛṇvanti ye sadā dharmaṃ bhavataḥ samupāśritāḥ /
devā apyasurāścāpi yakṣagandharvakinnarāḥ //

garuḍā api nāgāśca vidyādharādayo 'pi ca /
kumbhāṇḍā rākṣasāścāpi bhūtapretapiśācakāḥ //

siddhāḥ sādhyā grahāstārāḥ sarvāścāpyapsarogaṇāḥ /
sarvalokādhipāścāpi brāhmaṇāśca maharṣayaḥ //

yatino yoginaścāpi bhikṣavo brahmacāriṇaḥ //

bhikṣuṇyaścailakāścāpi vratinaścāpyupāsakāḥ //

tīrthikāścāpi śaivāśca vaiṣṇavāśca tapasvinaḥ /
rājānaḥ kṣatriyā vaiśyāḥ śreṣṭhino 'pi mahājanāḥ //

paurikāḥ sārthavāhāśca vaṇijaḥ śilpino 'pi ca /
evamanye 'pi lokāśca sarve te vimalāśayāḥ //

puṇyavanto mahāsattvā bhadraśrīsadguṇāśrayāḥ /
bodhisattvā mahābhijñā bhaveyurbodhilābhinaḥ //

bhajanti bhavatāṃ ye ca śaraṇe samupasthitāḥ /
te sarve vimalātmānaḥ bhaveturbodhilāabhinaḥ //

bhavaddarśanamātreṇa sarvāṇi pātakānyapi /
niravaśeṣe vinaṣṭāni kṣiṇuyurdāruṇānyapi //

jānante tava saṃbuddhāḥ sarve 'pi daśadik sthitāḥ /
bodhisattvāśca sarve 'pi sarve 'rhanto 'pi yoginaḥ //

brahmaśakrādayo devāḥ sarvalokādhipā api /
mahatpuṇyābhivāṃchanto bhajanti sarvataḥ sadā //

dhanyāste puruṣāḥ sarve saddharmaśrīguṇalābhinaḥ /
ye te dharmāmṛtaṃ pītvā bhajanti samupasthitāḥ //

puṇyakṣetramahābhūmiriyaṃ vārāṇasī bhuvi //

bhavatpādarajoliptā bhavatyatipavitritā //

tadbhadanta bhavāṃcchāstā kṛpayā māṃ vilokayan /
puṇyāmṛtena saṃsicaṃ saṃvibhṛtāṃ svaputravat //

Gkv 237

iti tenoditaṃ śrutvā sa sudhīrdharmabhāṇakaḥ /
viṣkambhinaṃ mahāsattvaṃ taṃ paścannevamabravīt //

kaukṛtyaṃ kulaputrātra motpādaya mamāgrataḥ /
kimicchasi bhave kleśaṃ saddharmasukhasādhanam //

kati mārṣāḥ kila kleśāḥ saṃsāra aupabhāgikāḥ //

naimittikāḥ prajotpatteḥ saddharmaguṇasādhanāḥ //

ye cāpīyaṃ mahāvidyāṃ saṃjānante ṣaḍakṣarīm /
saṃlipyante na tea kleśaiḥ saṃsāradharmacāriṇaḥ //

yathā jāmbunadaṃ hema malairnāsandhyate kvacit /
yasya kāyagatā ceyaṃ mahāvidyā ṣaḍakṣarī //

saṃsāre sarato 'pyasya kāye kleśairna lipyate /
iti tena samādiṣṭaṃ niśamya sa vinoditaḥ /
viṣkambhī prārthayadevaṃ natvainaṃ dharmabhāṇakam //

dadasva dharmacakṣurme naṣṭamārgasya sadguro /
saṃtarpaya jagadbharta dharmāmṛtarasena mām //

saṃbodhikalpavṛkṣasya bījaṃ ropaya me tarau /
saddharmaguṇaratnānāṃ kuru me kāryamālayam //

bhadraśrīsukhasaṃpattivasatiṃ kuru me tanau /
abhedyakuśalādhāraṃ supratiṣṭha vṛṣāśrayam //

kuru māṃ nirmalātmānaṃ pariśuddhatrimaṇḍalam /
dadasva me mahāvidyāṃ saṃbodhijñānasādhanīm //

saddharmaśrīguṇādhārīṃ ṣaḍakṣarīṃ jagaddhite //

yayāhaṃ kṣipramāsādya saṃbodhijñānasanmaṇim /
uddhareyaṃ jagallokaṃ sāṃsāramahadambudheḥ //

pravartayeyamālokaṃ dharmacakraṃ bhavālaye /
mocayeyaṃ jagatsarvaṃ ṣaḍgatikleśabandhanāt //

śrāvayeyaṃ jagatsarvaṃ saṃbuddhānāṃ subhāṣitān /
cārayeyaṃ jagalloke mahāyānaṃ vratottamam //

Gkv 238

sthāpayeyaṃ jagatsarvaṃ bodhimārge 'bhibodhayan /
tadbhavānme kṛpāsindho mahāvidyāṃ ṣaḍakṣarīm //

saṃbodhijñānasaṃbhartā prayacchatu jagaddhite /
datvā me śrīmatīmenāṃ mahāvidyāṃ ṣaḍakṣarīm //

trātā nātho guruḥ śāstā sanmitraṃ sadguṇārthabhṛt /
gatirbandhuḥ suhṛtsvāmi prabhuḥ pitā parāyaṇaḥ //

dvīpaparāyaṇo bhartā śaraṇyaṃ bhavatāṃ mama //

iti saṃprārthite tena śrutvā sa dharmabhāṇakaḥ /
viṣkambhinaṃ mahāsatvaṃ tamālokyaivamabravīt //

durlabhaṃ kulaputredaṃ sarvavidyāmahatpadam /
abhedyaṃ sarvamārāṇāṃ vajrasāramanuttaram //

sarvakleśāgnisaṃtāpapraśāntikaraṇaṃ mahat /
bhadraśrīguṇasaddharmasamṛddhisukhasādhanam //

sarvasattvahitādhānaṃ bodhisaṃbhārapūraṇam /
sarvadharmottamodāraṃ sarvāpāyaviśodhanam //

akṣayajñānasampattivimuktipadasādhanam /
daśapāramitādharmasārasaṃbodhisādhanam //

sarvadevādilokaiśca samabhikāṃkṣitaṃ padam /
sarvadharmapadasthānaṃ praveśanapadaṃ mahat //

ye ca svasvakulesthānāaṃ devatānāṃ yathāvidhi /
abhiṣekaṃ samādāya caranti sadvrataṃ sadā //

kecittīrthe samāśritya saddharmamokṣavāṃchinaḥ /
dhyātvā mantrāṇi jalpanto bhaktyārādhayanti tān //

kecid girāśaraṇye 'pi guhāyāṃ nirjane vane /
puṇyakṣetre gṛhe ranme pīṭhe pretālaye 'pi ca //

keciccaityavihāre ca sabhāgāre ca maṇḍape /
udyāne vṝkṣamūle ca śivādisuramandire //

kecinmahodadhestīre nadītire sarastaṭe /
evamanyatra satkṣetre samāśritāḥ samāhitāḥ //

Gkv 239

svasvakuleṣṭadevānāṃ śaraṇe samupasthitāḥ /
dhyātvārādhya samabhyarca prārthayanti sunirvṛtim //

sunirvṛtiṃ na te yānti kṛtvāpi duṣkaraṃ tapaḥ /
svasvakuleṣṭevānāmālayameva yānti te //

ye ca santo mahāsattvā bodhisattvāḥ śubhārthinaḥ /
triratnabhajanaṃ kṛtvā dadata dānamādarāt //

etatpuṇyābhiliptāste bhaveyurvilāśayāḥ /
śuddhaśīlasamācārāḥ saṃcareran susaṃvaram //

etatpuṇyānuliptāste pariśuddhatrimaṇḍalāḥ /
kṣāntivrataṃ samādhāya saṃcareran jagaddhite //

etatpuṇyābhiyuktāste saddharmasādhanodyatāḥ /
mahāvīrye samutsāhaṃ kuryurbhavārthasādhanam //

etatpuṇyavimuktāste niḥkleśā vijitendriyāḥ /
yogadhyānasamādhānāḥ saṃtiṣṭheran samāhitāḥ //

etatpuṇyāmṛtavyāptā arhantaste niraṃjanāḥ /
saṃbodhipraṇidhiṃ dhṛtvā vareyurbauddhasaṃvaram //

etatpuṇyāṃśudīptāste caturbravihāriṇaḥ /
prajñāratnaṃ samāsādya saṃcareran susaṃvṛtau //

etatpuṇyānubhāvaiste sarvopāyavicakṣaṇāḥ /
sarvasattvahitādhānīṃ careyurbhadracārikām //

etatpuṇyasamṛddhāste yathecchārupacāriṇaḥ /
sarvahitārthasaṃbhāraṃ pūrayeyurjagaddhite //

etatpuṇyasamuddīptā mahābhijñā guṇākarāḥ /
bodhimārge jagatsarvaṃ sthāpayeyuḥ prayatnataḥ //

etatpuṇyamayāṃgāste paramārthajñānamuttamam /
prāpya mārān vinirjitya saṃbodhiṃ samavāpnuyuḥ //

tataste sugatā buddhāṃ jagatsatvaṃ susaṃvṛtau /
bodhayitvā pratiṣṭhāpya saṃprayāyuḥ sunirvṛtim //

Gkv 240

evaṃ cireṇa buddhāste caranto bodhicārikāḥ /
daśapāramitāḥ sarvāḥ pūrayitvā yathākramam //

jitvā māragaṇān sarvāṃścaturbrahmavihāriṇaḥ /
paramajñānamāsādya saṃbodhiṃ prāpya nirvṛtāḥ //

evaṃ duṣkaramarmāṇi kṛtvā sarvajinā api /
cirāt saṃbodhimāsādya saṃprāyātāḥ sunirvṛtim //

ya imāṃ śrīmahatsarvavidyeśvarīṃ ṣaḍakṣarīm /
dhyātvā lokeśvaraṃ nityaṃ japati bodhimānasaḥ //

sa tatkṣaṇādviśuddhātmā pariśuddhatrimaṇḍalaḥ /
bhadraśrīsukhasaṃpannaḥ saṃprayāyāt sukhāvatīm //

tatra prāpto 'mitābhasya muneḥ śaraṇaniśritaḥ /
bodhidharmāmṛtaṃ pītvā bodhisattvavrataṃ caret //

tataḥ saṃvṛtiśuddhātmā sarvasattvahitotsukaḥ /
kṛtī pāramitāḥ sarvāḥ saṃpūrayan yathāakramam //

saṃvṛtidharmasaṃbhāraṃ pūrayanti jitendriyāḥ /
samādhisadguṇādhārā jitvā māragaṇānapi //

paramārthaṃ samāsādya saṃbodhiṃ samavāpnuyāt /
tato buddhapadaṃ prāpya kṛtvā dharmamayaṃ jagat //

nirvikalpo viśuddhātmā saṃprayāyāt sunirvṛtim /
sarvayogā mahāvidyāḥ paramārthāptikāraṇāḥ //

eṣā vidyā mahādharmasaṃbodhijñāmasādhanī /
yathā hi taṇḍulasiddhaṃ saṃsāradharmapālanam //

evameṣā mahāvidyā sarvasaddharmapālinī /
sarvalokā sumedinyāmurvarāyāṃ prayatnataḥ //

kṛṣitvā dhānyamāropya saṃpālayanti sādaram /
tadaṃkure samudbhūte nadībhinnarahāmbubhiḥ //

meghadhārāmbubhiḥ samyak sfālyamānaṃ pravardhite /
tatastatpariniṣpannaṃ chivā khale mahītale //

Gkv 241

mardayitvā gṛhe nītvā saṃśoṣya bhāsvadātapaiḥ /
tatastaṃ muśalenāpi bhedayitvā samādarāt //

tadbuṣāṇi parityajya samālontyeva taṇḍulam /
tadeva taṇḍulaṃ siddhaṃ sarvasaṃsārapālanam //

saddharmaprāptisaṃbhārapuraṇaṃ bodhisādhanam /
tathā sarvamahāyogāḥ sarvāḥ pāramitā api //

sarvā vidyāśca mantrāṇi saddharmaprāptisiddhaye /
sarveṣāṃ yogavidyānāṃ mantrāṇāmapi sattamam //

siddhametanmahāvidyāmantraṃ sambodhisādhanam /
evameva mahāvidyā sarvadharmārthasādhanī //

mahatpuṇyairvinā naiva labhyā kenāpi saddiyā /
sukṣetre vyāruhenneva taṇḍulaṃ vituṣaṃ kvacit //

niṣpuṇyaiḥ labhyate naiṣā mahāvidyā kathaṃcana /
yāvanna labhyate hyeṣā vidyā sarvārthasādhanī //

tāvat puṇyāni sarvāṇi saṃsādhayet prayatnataḥ /
yadaiṣā labhyate vidyāṃ tadā puṇyanirādaraḥ //

etāmeva mahāvidyāṃ dhyātvā lokeśvaraṃ japet /
yadeyaṃ sidhyate vidyā sarvasaṃbhārasādhanī //

tadā saddharmakāryāṇi sādhayet svecchayānayā /
eṣā hi taṇḍulākārā saṃsāradharmasādhanī //

sarvadharmāstuṣākārāa etadvidyāptikāraṇāḥ /
evaṃ mahattarīmenāṃ vidyārājñāṃ ṣaḍakṣarīm //

dhyātvā pāramitāḥ sarvāḥ praṇamante sadādarāt /
saṃbuddhāṃ api sarve 'tha bodhisattvā jinātmajāḥ //

arhanto vītakleśāśca dhyātvemāṃ praṇamantyapi /
sarve 'pīndrādayo devāḥ brahmādayo maharṣayaḥ //

sūryādayo grahāḥ sarve candrāditārakā api /
sarvasiddhāśca sādhyāśca vasavaścāpsarogaṇāḥ //

Gkv 242

sarve 'pi tridaśendrāśca sarvavidyādharā api /
viṣṇubrahmādilokendrāḥ kumbhāṇḍāśca yamādayaḥ //

sarve 'pi rākṣasendrāśca varuṇādayo 'pyahīśvarāḥ /
sarve 'pi garuḍendrāśca sarve 'pi pavanādhipāḥ //

sarve śrīdādiyakṣendrāḥ sarve 'pīśādiyogiṇaḥ //

gandharvakinnarendrāśca sarvalokādhipā api //

sadā nityāmimāṃ vidyāṃ vidyārājñīṃ ṣaḍakṣarīm /
dhyātvā smṛtvā praṇatvāpi saṃbhajante samādarāt //

ye yepyasyāḥ susiddhāyāḥ vidyārājñāṃ samādarāt /
dhyātvā smṛtvā praṇatvāpī prabhajante sadāniśam //

te tea sarve viśuddhāṃgāḥ vimuktasarvapātakāḥ /
niḥkleśā vimalātmānaḥ saṃprayāyuḥ sukhāvatīm //

tatrāmitaruceḥ śāstuḥ śaraṇe samupāśritāḥ /
sadā dharmāmṛtaṃ pītvā saṃcareran jagaddhite //

evaṃ te ca jagallokaṃ hitaṃ kṛtvā pramoditāḥ /
bodhisattvā mahābhijñā bhaveyurdharmarājikāḥ //

tataste vimalātmānaḥ pariśuddhatrimaṇḍalāḥ /
arhanto bodhimāsādya sambuddhapadamāpnuyuḥ //

evaṃ mahattarī vidyā prasiddheyaṃ ṣaḍakṣarī /
yasyā anusmṛtimātreṇa sarve naṣṭā hi pāpakāḥ //

ya enāṃ japate nityaṃ tasya yaḥ cīvaraṃ spṛśet /
so 'pi bhavenmahāsattvo bodhisattvo vivartikaḥ //

yaścainaṃ pūjayedbhaktyā tena sarve 'rcitā jināḥ /
sasaṃghā api satkārairbhavanti pūjitāḥ sadā //

evaṃ mahattarī sarvabhadraśrīsadguṇārthadā /
ṣadakṣarīti vikhyātā sarvatra bhuvaneṣvapi //

buddhānāṃ jananī mātā prajñāpāramitāpi sā /
sāṃjaliṃ praṇatiṃ dhṛtvā bhajatyenāṃ śubhaṃkarīm //

Gkv 243

ata eṣā mahāvidyā saṃsāradharmasādhanī /
munīndrairbodhisattvaiśca sarvadevaiśca vanditā //

asyā nāmasaṃbhāraṃ grahaṇamapi durlabham /
smaraṇaṃ śravaṇaṃ cāpi vinā puṇyairna labhyate //

iti tena samādiṣṭaṃ śrutvā sa saṃpramoditaḥ /
viṣkambhī sāṃjaliḥ prārthya natvaivaṃ dharmabhāṇakam //

bhadanta sadguro śāstaḥ śaraṇe te 'hamāgataḥ /
tadbhavān me mahāvidyāṃ pradadātu jagaddhite //

iti saṃprārthitastena paśyan sa dharmabhāṇakaḥ /
smṛtvā lokeśvaraṃ dhyātvā tasthau taddānacintayā //

tadākāśānmahacchabdo niścacāra manoharaḥ /
dadasvāsmai jagallokahitārthapuṇyavāṃchinaḥ //

yo 'yaṃ dhīro mahāsattvo bodhisattvo jinātmajaḥ /
sarvasattvahitāni vidyāmicchan samāgataḥ //

śraddhābhaktiprasannātmā saṃ bodhijñānalālasaḥ /
tatprasiddhā mahāvidyā deyāsmai dīyatāmiti //

tanniścaran mahāśabdaṃ śrutvā sa dharmabhāṇakaḥ /
kuto 'yaṃ carate śabda iti dhyātvā vyavasthitaḥ //

bhūyo 'pyeyaṃ mahāśabdo niścacāra vihāyasaḥ /
deyāsmai suprasannāya saṃbodhijñānasādhine //

sarvasattvahitārthāya saddharmaśrīguṇārthine /
bodhisattvāya dhīrāya śraddhayā dīyatāmiti //

niścarantaṃ suśabdaṃ taṃ śrutvā sa dharmabhāṇakaḥ /
kuto 'yaṃ carate śabda iti dhyātvā vyalokayet //

samīkṣya sarvato dikṣu dhimān sa saṃvilokayan /
vismayāpannacittaḥ khe saṃpaśyan saṃdadarśa tam //

śaratpūrṇendudīptābhaṃ jaṭāmitābhaśobhitam /
padmahastaṃ mahāsattvamārvalokiteśvaram //

Gkv 244

dṛṣṭvā taṃ khe kajālīnaṃ bodhisattvaṃ jinātmajam /
bhadraśrīsadguṇādhāraṃ saṃbodhidharmabhāskaram //

saṃpaśyan samutthāya sānandavismitāśayaḥ /
aṣṭāṃgaiḥ praṇatiṃ kṛtvā tasthau dhyātvā kṛtāṃjaliḥ //

tamevaṃ saṃsthitaṃ dharmabhāṇakaṃ niścarendriyam /
sa trailokeśvaraḥ paśyan samāmantryaivamādiśat //

kulaputrāyamudyogī saṃbodhijñānasādhane /
asmai daiyā mahāvidyā pradiyatāṃ ṣaḍakṣarī //

iti tena jagacchāstrā samādiṣṭaṃ niśamya saḥ /
dharmabhāṇakaḥ ālokya natvainamabravīt //

bhagavannātha dharmendra bhavadājñāṃ śiro vahan //

dadātvasmai mahāvidyāṃ tadbhavān saṃprasīdatu //

iti vijñapya lokeśaṃ tataḥ sa dharmabhāṇakaḥ /
viṣkambhinaṃ samāmantrya saṃpaśnnevamabravīt //

kulaputra jagacchāstā dattājñā me prasīdataḥ /
dadyāmahaṃ mahāvidyāṃ gṛhāṇemāṃ ṣaḍakṣarīm //

ityādiśya sa dharmiṣṭho vidhināsmai mahātmane /
saviśuddhimudāhṛtya prādādvidyāṃ ṣaḍakṣarīm //

praṇavamaṇikajahṛdbījamiti ṣaḍakṣaram /
siddhametanmahāvidyā ṣadakṣarīti viśrutā //

tatpradattāmimāṃ vidyāṃ vidyādhīṇāṃ ṣaḍakṣarī /
viṣkambhī sāṃjalirnatvā saṃprāgrahītpramoditaḥ //

tatkṣaṇe sācalā sābdhiścacāla ṣaḍ vidhā mahī /
papāta puṣpavṛṣṭiśca sarvato 'pyacaracchubham //

tadvidyā dattamātre 'pi viṣkambhī sa samṛddhimān /
anekadharmasaṃbhārasamādhiprāptavānabhūt /
tataḥ sa suprasannāatmā śatre tasmai sadakṣiṇām /
caturdvīpāṃ saptaratnaparipūrṇāṃ dadau mudā //

Gkv 245

tāṃ dṛṣṭvā sa mahābhijño dharmiṣṭho dharmabhāṇakaḥ /
viṣkambhinaṃ mahāsattvaṃ taṃ samālokyaivamabravīt //

kulaputra tvamāryo 'si nānāryaḥ sugatātmajaḥ /
vaineyo bodhisattvastat gṛhṇīyāṃ dakṣiṇāṃ na te //

etā ekākṣarasyāpi paryāptā na tu dakṣiṇā /
prāgeva ṣaḍakṣarāṇāṃ gṛhṇiyāṃ te tathāpi na //

tacchrutvā sa mahābhijño viṣkambhī tasya sadguroḥ /
mahārghyamūlyaśuddhābhaṃ muktāhāramupāharat //

tamupanāmitaṃ paśyan gṛhītvā dharmabhāṇakaḥ /
tasmai pratyarpayitvā sa paśyaṃstaṃ caivamabravīt //

kulaputra munīndrasya śākyamunerjagadguroḥ /
enaṃ puna upāsthāpya madvacasā vadernamaḥ //

iti śāstrā samādiṣṭaṃ niśamya sa vinoditaḥ /
viṣkambhinaṃ suprasannaṃ samālokyaivamabravīt //

bhavatā yadyathādiṣṭaṃ tattathāhaṃ karomi hi /
iti vijñapya taṃ muktāhāraṃ natvā samādade //

tataḥ sa suprasannātmā viṣkambhī tasya sadguroḥ /
pādāabje sāṃjalirnatvā saṃprasthito 'caranmudā //

sārdhaṃ sarvaiḥ sadā yaistaiḥ pratilabdhamanepsitaḥ /
sumaṃgalamahotsāhaṃ jetodyānamupācarat //

tatra sa dūrataḥ paśyan bhagavantaṃ sabhāśritam /
sāṃjaliḥ praṇatiṃ kṛtvā sahasā samupāsarat //

tatra samupāsṛtya śāstustasya jagadguroḥ /
pādābjaṃ sāṃjalirnatvā saṃpaśyan samupāśrayat /
tatra sa bhagavān paśyan viṣkambhinaṃ samāgatam /
suprasannamukhāmbhojaṃ samālokyaivamādiśat //

svāgataṃ kulaputraihi kaścitte kauśalaṃ tanau /
vāṃchitārthaṃ samāsādya samāyāsi prasīdataḥ //

Gkv 246

ityādiṣṭe munīndreṇa viṣkambhī saṃprasāditaḥ /
bhagavantaṃ jagannāthaṃ paśyannevaṃ nyavedayat //

bhagavan labdhavānasmi bhavatkṛpānubhāvataḥ /
saṃbodhisādhanīṃ vidyāṃ bhadraśrīsadguṇārthadām //

adya me safalaṃ janma buddhaputro 'smi sāmpratam /
prāksaṃbodhisanmārgo bhadraśrīmān jagaddhite //

bhagavan yadbhavāṃcchāstā sarvarmahitārthabhṛt /
yathāśu bodhimāpnuyām tathā māṃ prottumarhati //

iti tenoditam śrutvā bhagavān sa munīśvaraḥ /
viṣkambhinaṃ samālokya punarevaṃ samādiśat //

dhanyastvaṃ kulaputro 'si bodhisattvo jinātmajaḥ /
sarvasattvahitādhānī mahavidyāsamāptavān //

bhūyo 'pyahaṃ mahāvidyāṃ saptasaptatikoṭibhiḥ /
saṃbuddhairbhāṣitā yā tāṃ dāsyāmi te jagaddhite //

ya etāṃ dhāraṇīṃ vidyāṃ sarvapātakanāśanīm /
bhadraśrīsadguṇādhārāṃ saṃboddhapadasādhanīm //

samādāya sucittena smṛtvā dhyātvā samāhitaḥ /
saṃbodhipraṇidhiṃ dhṛtvā paṭhati sarvadādarāt //

sa sarvapāpanirmuktaḥ pariśuddhendriyaḥ sudhīḥ //

niḥklepariśuddhātmā bodhisattvo bhavet kṛtī //

sarvairapi munīndraissa samālokya sadāniśam /
duṣṭamārabhyebhyo 'pi saṃrakṣyate svaputravat //

sarvavighnagaṇānāṃ syāt pradhṛṣyaḥ sa vīryavān /
mahāsattvo mahotsāhī saddharmaguṇasādhane //

saṃbuddhajananī devī praġyāpāramitāpi tam /
boddhisattvaṃ mahāsattvaṃ paśyantī samavat sadā //

lokeśvaro 'pi saṃpaśyanstaṃ śrībhadraguṇāśrayam /
sarvatra sarvadā rakṣedyojayan bodhisaṃvare //

Gkv 247

tataḥ sa triguṇābhijño bodhicaryāvrataṃ dadhan /
sarvaṃ saṃbodhisaṃbhāraṃ saṃpūrayan yathākramam //

tataḥ sa suviśuddhātmā niḥkleśo vimalendriyaḥ /
arhan mārān vinirjitya trividhāṃ bodhimāpnuyāt //

tataḥ sa trijagacchāstā kṛtvā dharmamayaṃ jagat /
sarvaṃ bodhivrate yujya samāpnuyāt sunirvṛtim //

evaṃ mahattarī vidyāṃ saṃbuddhapadasādhanī /
eṣā tvayā sadā dhāryā paṭhanīyā jagaddhite //

ye cāpyetanmahāvidyāpāṭhabhāṣaṇasusvaram /
śrutvānumodamānāstaṃ natvā bhajanti sādaram //

te 'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ /
triratnabhajanodyukttā bhajeyuḥ sugatātmājāḥ //

tataste bodhisaṃbhāraṃ pūrayitvā yathākramam /
trividhāṃ bodhimāsādya saṃbuddhāpadamāpnuyuḥ //

evaṃ sarvairjagannāthairiyaṃ vidyāṃ mahattarī /
dhṛtvā saṃpāṭhitā nityaṃ deśitā ca jagaddhite //

iti matvā tvayāpyeṣā vidyā saṃbodhisādhanī /
bhadraśrīdharmasaṃbhartrī paṭhitavyā jagaddhite //

ityādiśya munīndro 'sau bhagavāṃstrijagadguruḥ /
viṣkambhine sudhīrāya bodhisattvāya saddhiye //

āa oṃ cale cūle cunde svāhetyetannavākṣaram /
dhāraṇīṃ paramāṃ vidyāṃ prādāt svayamudāharan //

śāstrā svayaṃ pradattaṃ tāṃ mahāvidyāṃ navākṣarīm /
viṣkambhī sāṃjalirnatvā samādāyāpaṭhanmudā //

dhṛtvā viṣkambhinā śāstuḥ pāṭhemānā guroḥ puraḥ /
saṃsiddhā sā mahāvidyā babhūva trijagaddhite //

etadvidyānubhāvena viṣkambhī sa viśuddhadṛk /
lokeśvarasya prādrākṣīt sarvalomavilānyapi //

Gkv 248

tāni dṛṣṭvā sa viṣkambhī saharṣavismayānvitaḥ /
aho citraṃ mahāmāyā saṃdṛśyate mayādhunā //

dharmakāye jagadbhartuḥ sarvāṇi bhuvanānyapi /
iti dhyātvā samādhāaya saṃtasthe niścalendriyaḥ //

tataḥ sa suprasannātmā viṣkambhī saṃprabodhitaḥ /
bhagavantaṃ praṇatvā ca sāṃjalirevamabravīt //

bhagavaṃstrijagadbhartuḥ sarvadharmāśraye 'dhunā //

lomavileṣu paśyāmi sarvāṇi bhuvanātmani //

kati santi tanau tasya sarvadharmādhipassya hi /
lomavileṣu lokāstān sarvān darśayitumarhati //

iti saṃprārthite te viṣkambhinā sa sarvavit /
bhagavānstaṃ mahāsattvaṃ saṃpaśyannevamādiśat //

kulaputre vijānīhi sarvatraidhātukānyapi /
bhuvanāni jagadbhartuḥ santi dharmamayāśraye //

tenāsau trijagannātho sarvadharmamayāśrayaḥ /
sarvadharmādhipaḥ śāstā sarvalokādhipeśvaraḥ //

evamasau maheśākhyo dharmaśrīsadguṇāśrayaḥ /
bodhisattvo mahābhijño dharmarājo 'bhirājate //

tattasya śaraṇe sthitvā dhyātvā smṛtvā samāhitaḥ /
nāmāpi samudāhṛtya bhajitumarhati sarvadā //

ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā /
nāmāpi ca samuccārya prabhajante samāhitāḥ //

durgatiṃ te na gacchanti yānti sadgatimeva hi /
bhadraśrīguṇasaṃpannāścareyuḥ poṣadhaṃ sadā //

tatpuṇyapariśuddhāste niḥklevimalendriyāḥ /
bodhicaryāvrataṃ dhṛtvā saṃcareran jagaddhite //

tataste sadguṇādhārāḥ kṛtvā sarvasubhadrakam /
triratnasmṛtimādhāya prānte preyuḥ sukhāvatīm //

Gkv 249

tatra gatvāmitābhasya śaraṇe samupāśritāḥ /
sadā dharmāmṛtaṃ pītvā saṃcareran mahāvratam //

tataḥ te syurmahāsattva bodhisattvā guṇākarāḥ /
sarvaṃ saṃbodhisaṃbhāraṃ pūrayitvā yathākramam //

sarvasattvahitādhānasaṃbodhisādhanodyatāḥ /
arhanto vimalātmānaścaturbrahmavihāriṇaḥ //

jitvā māragaṇān duṣṭān mahābhijñāḥ subhadrikāḥ /
trividhāmbodhimāsādya sambuddhapadamāpnuyuḥ //

ityādiṣṭaṃ munīndreṇa śrutvā te tatsabhāśritāḥ /
sarve devādayo lokāḥ prābhyanandan prabodhitāḥ //

tataḥ sarvanīvaraṇaviṣkambhī saṃprasāditaḥ /
bhagavantaṃ samālokya punarevamabhāṣata //

bhagavanstrijagannātho lokeaśvaro jinātmajaḥ /
nādyāpīha samāyāti kadāgacchettadādiśa //

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ /
viṣkambhinaṃ mahāsattvaṃ samālokyaivamādiśat //

kulaputra sa lokeśo bodhisattvo jagatprabhuḥ /
vyākaraṇaṃ maheśāya dātumihādhunā caret //

mamāpi darśanaṃ kartuṃ darśayitumimāḥ sabhāḥ /
sarvāṃcchubhe pratiṣṭhāpya prathamamiha prāvrajet //

ityādiṣṭaṃ munīndreṇa niśamya sa prabodhitaḥ /
viṣkambhī sa samālokya tasthau saṃharṣitāśayaḥ //

tasminnavasare tatra vihāre jetakāśrame /
nānāvarṇāḥ supuṇyābhā avabhāsyātyarocayan //

tatrodyāne mahākalpavṛkṣāḥ samīhitārthadāḥ /
sarvartupuṣpavṛkṣāśca sarvafaladrumā api //

aṣṭāṃgaguṇaśuddhāmbuparipūrṇāḥ sarovarāḥ /
padmādikajapuṣpādyāḥ prādurbhūtā manoramāḥ //

Gkv 250

tadraśmisaṃparispṛṣṭāḥ sarvalokāḥ sabhāśritāḥ /
mahādbhutasukhāpanno babhūvurnanditāśayāḥ //

tatsubhadranimittāni prādurbhūtāni sarvataḥ /
sarovaradrumādīni dṛṣṭvā tasthuḥ savismayāḥ //

tān samīkṣya sa viṣkambhī saharṣavismayānvitaḥ /
bhagavantaṃ praṇamyaivaṃ paopraccha sāṃjaliḥ punaḥ //

bhagavan kuta āayātā ime puṇyasuraśmayaḥ /
nānāvarṇāḥ subhadrābhā eatadādeṣṭumarhatī //

iti saṃprārthite tena viṣkambhinā sa sarvavit /
bhagavānstaṃ sabhāṃ cāpi samālokyaivamādiśat //

yo 'sau traidhātukādhiśa āryāvalokiteśvaraḥ /
bodhisattvo samāsattva ihāgantuṃ samīhate //

tenamāsya supuṇyābhā samutsṛjya samantataḥ /
bhāsayitvā vihāre 'tra śobhayituṃ samīritāḥ //

idānīṃ sa jagannāthaḥ sarvān sattvān bhavodadheḥ /
uddhṛtya bodhisanmārge pratiṣṭhāpyeha prācaret //

tasminnavasare tatra vihāre saṃprabhāsayan /
samāgatya sa lokeśaḥ praviveśāvalokayan //

taṃ samāgatamālokya bhagavan saṃprasāditaḥ /
svāgatamehi bhadraṃ te kaccidityabhyapṛcchata //

iti pṛṣṭe munīndreṇa dṛṣṭvāvalokiteśvaraḥ /
bhagavannāgato 'smīti nivedya samupāsarat //

tatra tasya munīndrasya divyasuvarṇavārijam /
purataḥ samupasthāpya pādābje praṇatiṃ vyadhāt //

tataḥ sa trijagannāthastasya śāsturjagadguroḥ /
vāmapārśve samāśritya paśyannevaṃ nyavedayan //

bhagavannamitābhena bhagavatemamambujam /
prahitaṃ bhavatām sarvakauśalyaṃ cāpi pṛcchati //

Gkv 251

tatsauvarṇāṃgamālokya bhagavān saṃpramoditaḥ /
gṛhītvā vāmapārśve saṃnidhāyaivaṃ samādiśat //

dhanyastvaṃ kulaputrāsi samuddhṛtya bhavodadheḥ /
bodhimārge tvayā sattvāḥ kiyantaḥ saṃniyojitāḥ //

iti pṛṣṭe munīndreaṇa lokaeśvaro jinātmajaḥ /
bhagavantaṃ sabhāṃ cāpi paśyannevaṃ nyavedayat //

bhagavanstatprajānīte bhavān sarvaṃ bhavālaye /
yatsattvāḥ samuddhṛtya saṃvṛtau yojitā mayā //

etattaduktamākarṇya bhagavān saṃpramoditaḥ /
lokeśvaraṃ mahābhijñaṃ saṃpaśyannvevamādiśat //

sādhu sādhu mahāsattva sarvatraidhātukādhipaḥ /
tvameva sarvasattvānāṃ trātā nātho hitārthabhṛt //

yattvayā sarvalokeṣu vyavalokya bhavodadheḥ /
sarvasattvāḥ samuddhṛtya boddhimārge niyojitāḥ //

tenāsi tvaṃ mahāsattvaḥ sarvatraidhātukādhipaḥ /
lokeśvaro jagadgartā lokanātho jagatprabhuḥ //

siddhāni sarvakāryāṇi yathābhivāṃchitānyapi /
jayatu te sadā sarvasattvoddhāraṇasaṃvaram //

sarve 'pi duṣṭamārāste prabhāspṛṭāḥ śubhāśayāḥ /
śaraṇe samupāsṛtya bhavantu bodhicāriṇaḥ //

sarveṣāmapi sattvānāṃ tvannāmasmṛtibhāvinām /
sarvatrāpi sadā bhadraṃ bhavantu nirupadravam //

ityevaṃ bahudhā tasmai lokeśāya mahātmane /
siddhāśiṣaṃ pradatvāsau bhagavān maunamādadhe //

tasminnavasare tatra maheśvaraḥ samāgataḥ /
bhagavantaṃ samālokya purastāt samupācarat //

bhagavato munīndrakya pustāt samupācarat //

bhagavato munīndrasya śaraṇe samupāśritaḥ /
pādābje praṇatiṃ kṛtvā saṃpārthyaivaṃ kṛtāṃjaliḥ //

Gkv 252

bhagavan sarvavicchāstarbhavaccharanamāvraje /
tadbhavānme mahāyānasaṃvaraṃ dātumarhati //

etatsaṃprārthitaṃ tena maheśvareṇa sādaram /
śrutvā sa bhagavānenam maheśamevamādiśat //

gaccha tvaṃ kulaputreśaṃ prātharyemaṃ jagatprabhum /
ayaṃ lokeśvaro dadyādvrataṃ te bodhisādhanam //

ityādiṣṭaṃ sa munīndreṇa śrutvā maheśvaro mudā /
lokeśasya puro gatvā pādābje praṇatiṃ vyadhāt //

tato maheśvarastasya lokeśasya puraḥ sthitaḥ /
sadguṇatathyasaṃvādaistuṣya caivam kṛtāṃjaliḥ //

name 'haṃ bhagavaṃcchāstre 'valokiteśvarāya te /
padmabhṛte maheśāya suprahlādanakarāya ca //

padmāsanāya padmaśrīparivṛtasumūrtaye /
saṃśubhapadmahastāya jagadāśvāsadāyine //

pṛthivīvaranetrāya saṃśuddhapaṃcacakṣuṣe /
jinaratnakirīṭāya cintāmaṇivibhūṣite //

ityevaṃ sa maheśānaṃ sthutvā taṃ śrīguṇākaram /
tatpādābje punarnatvā paśyanneva samāśrayat //

tamevaṃ saṃsthitaṃ dṛṣṭvā āryāvalokiteśvaraḥ /
suprasannamukhāmbhojaṃ saṃpaśyannevamādiśat //

maheśa kimabhiprāyaṃ tava citte 'bhirocate /
tadaham pūrayeyaṃ hi tadvadasva mamāgrataḥ //

ityādiṣṭaṃ jagadbhartrā niśamya sa maheśvaraḥ /
saṃharṣitaḥ punarnatvā saṃprāthyaivaṃ kṛtāṃjaliḥ //

bhagavan sarvavicchāstarbodhiṃ me vāṃchate manaḥ /
tanme dadasva sambodhivyākaraṇaṃ jagaddhite /
iti tatprārthitaṃ śrutvā lokeśvaro jagatprabhuḥ /
tamīśānaṃ samāmantrya saṃpaśyannevamādiśat //

Gkv 253

dhanyo 'si tvaṃ maheśāna yatsaṃbodhimabhīcchasi /
tadahaṃ te pradāsyāmi saṃbodhisādhanaṃ vratam //

tadādau śraddhayā nityaṃ saṃbodhinihitāśayaḥ /
triratnabhajanaṃ kṛtvā dadyā arthiṃ samīpsitam //

tataḥ śuddhasamācāraḥ pariśuddhatrimaṇḍalaḥ /
aṣṭāṃgācārasaṃpannaṃ poṣadhaṃ vratamācare //

tato dhairyaṃ samālambya caturbrahmavihārikaḥ /
svaparātmasamādhānaṃ kṣāntivrataṃ samācareḥ //

tataḥ puṇyamahotsāhaṃ dhṛtvā saddharmasādhanam /
sarvān duṣṭagaṇām jitvā saṃvṛtivratamācareḥ //

tataḥ kleśān vinirjitya saṃsāre ratiniḥspṛhaḥ /
dhyātvādioiśvarasaṃbuddhaṃ dhyānavrataṃ samācareḥ //

tataḥ saddharmaśāstrābdhāvavagāhya jagaddhite /
prajñāratnaṃ samāsādya mahāyānavrataṃ careḥ //

tataḥ samādhiguṇāpāyaṃ sarvasattvābhibodhanam /
saddharmasādhanaṃ ratnaṃ dhṛtvā kuryājjagaddhitam //

tataḥ śrīdhāraṇīdyāsiddhisādhanatatparaḥ /
sambodhipraṇidhiṃ dhṛtvā saṃcarethā jagaddhite //

tataḥ śrīguṇasaṃpanno bhadracaryāsamāhitaḥ /
sarvasattvān vaśe sthāpya dharmarājo balī bhaveḥ //

tato māragaṇān jitvā niḥkleśo vimalendriyaḥ /
arhansambodhimāsādya daśabhūmiśvaro bhaveḥ //

tatastvaṃ syā mahābhijñastathāgato munīśvaraḥ /
sarvavidyadhipaḥ śāstā jagannātho vināyakaḥ //

bhasmeśvara iti khyātaḥ sarvatraidhātukeśvaraḥ /
sarvadharmādhirājendraḥ saṃbuddhaḥ sugato bhaveḥ //

lokadhātau vivṛtāyāṃ buddhakṣetram bhavettava /
tatastvaṃ bhagavān sarvaṃ kṛtvā dharmamayaṃ jagat //

Gkv 254

saṃprāpya saugataṃ kāryaṃ sambuddhālayamāpnuyāḥ //

ityādiṣṭaṃ jagadbhartrā niśamua sa maheśvaraḥ /
muditastaṃ jagannāthaṃ natvā caikāntamāśrayat //

athomāpi mahādevī lokeśasya puro gatā /
pādābje prāṃjalirnatvā stotramevaṃ vyadhānmudā //

name 'haṃ bhagavaṃcchāstre 'valokiteśvarāya te /
maheśāya jagadbhartre prāṇadāya mahātmane //

pṛthivīdharanetrāya śubhapadmadharāya ca /
padmaśrīparivṛtāya sucetanakarāya ca //

dharmadharāya nāthāya daśabhūmīśvarāya ca /
sunirvṛtimayānasaṃprasthitāy sarvadā //

ityumā sā mahādevī saṃtuṣṭā taṃ jinātmajam /
lokeśvaraṃ punarnatvā saṃprārthyaivaṃ kṛtāṃjaliḥ //

bhagavan māṃ samālokya strībhāvāt parimocaya /
kalimalādhivāsācca garbhāvāsācca mocaya //

kleśaparigrahodvīceḥ samuddhṛtya bhavodadheḥ /
bodhimārge pratiṣṭhāpya prāpaya saugatīṃ gatim //

iti tayā mahādevyā saṃprārthitaṃ niśamya saḥ /
lokeśvara umādevīṃ samālokyaivamādiśat //

bhagini tvaṃ mahādevi nirvṛtiṃ yadi vāṃchasi /
triratnabhajanaṃ kṛtvā pracereḥ poṣadhaṃ vratam //

tatassaṃśuddhapuṇyāptā pariśuddhatrimaṇḍalā /
bhadraśrīguṇasampannā prānte yāyāḥ sukhāvatīm //

tatrāmitābhanāthasya śaraṇe samupāśritā /
sadā dharmāmṛtaṃ pītpā samupāśritā /
sadā dharmāmṛtaṃ pītpā saṃbodhivratamāpnuyāḥ //

tataḥ pāramitāḥ sarvāḥ purayitvā yathākramam /
jagadbhartā jaganātho daśabhūmīśvaro bhaveḥ //

tataḥ saṃbodhimāsādya tathāgato munīśvaraḥ /

Gkv 255

umeśvara iti khyātaḥ saṃbuddho bhagavān jinaḥ /
sarvavidyādhipaḥ śāstā sarvadharmādhipeśvaraḥ //

dharmarājo jagannāthaḥ saddharmaśrīguṇākaraḥ /
sarvasattvādhirājo 'rhansarvatraidhātuke prabhuḥ //

mārajetā mahābhijño vināyako bhaviṣyasi /
himavaddakṣiṇe pārśve buddhakṣetraṃ bhavettava //

ete 'pi tīrthikāḥ sarve bhaveyuḥ śrāvakāstava /
ityādiṣṭo jagacchāstrā lokeśena niśamya sā /
umā devī praharṣantī tatraikānte samāśrayat //

atha sa bhagavān sarvān sabhālokān samīkṣya tam /
viṣkambhinaṃ ca saṃpaśyan samāmantraivamādiśat //

dṛṣyatāṃ kulaputromā devī saṃbodhikāminī /
saṃbodhau vyākṛtānena lokeśena jagaddhite //

yūyamapyasya sacchāstuḥ śaraṇe samupāśritāḥ /
saṃbodhipraṇidhiṃ dhṛtvā bhajadhvaṃ sarvadādarāt //

etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ /
boddhisattvā mahāsattvā bhaveta śrīguṇākarā //

tataḥ sarvatra sattvānāṃ kṛtvā bhadravṛṣotsavam /
dharmaśrīsukhasaṃpannāḥ prānte predhvaṃ sukhāvatīm //

tatra gatvāmitābhasya muneḥ śaraṇamāśritāḥ /
sadā dharmāmṛtaṃ pītvā saṃcaradhvaṃ jagaddhite //

tataḥ bodhisaṃbhāraṃ pūrayitvā yathākramam /
trividhāṃ bodhimāsādya saṃbuddhapadameṣyatha //

etadbhagavatādiṣṭaṃ niśamya te sabhāśritāḥ /
viṣkambhipramukhāḥ sarve lokāḥ saṃmoditāśayāḥ //

utpāaya samupāsṛtya lokeśasya jagatprabhoḥ /
pādābje prāṃjaliṃ kṛtvā praṇemire yathākramam //

sarveṣāmapi teṣāḥ sa lokanāthaḥ śiraḥ spṛśan /

Gkv 256

bodhisiddhāśiṣaṃ datvā cetāṃsi prābhyanandayat //

tataḥ śrījagannātha āryāvalokiteśvaraḥ /
bhagavantaṃ munīndraṃ taṃ samālokyaivamabravīt //

bhagavan gantumicchami sukhāvatyāṃ nijāśrame /
tadanujñāṃ pradatvā me 'bhinandayatu mānasam //

iti saṃprārthite tena lokeśena sa sarvavit /
divyaratnāmbujaṃ tasmai datvaivaṃ ca samādiśat //

gaccha tvaṃ kulaputremaṃ padmaṃ śāsturmahāmuneḥ /
upahṛtya puraḥ pṛcchaḥ kauśalyaṃ madgirā nameḥ //

tatheti prativijñapya lokeśvaro jinātmajaḥ /
bhagavantaṃ praṇatvā ca sabhāṃ samīkṣya prācarat //

tataḥ saṃprasthito lokanāthaḥ sa puṇyaraśmibhiḥ /
saṃbhāsayan jagallokaṃ sarat sukhāvatīṃ yayau //

tataḥ sa samupāsṛtya śāsturamitarociṣaḥ /
pādābje sāṃjalirnatvā tatpadmaṃ samupāharat //

samīkṣya taṃ samāyātaṃ lokeśvaraṃ sa sarvavit /
amitābho jagacchāstā sampaśyannevamādiśat //

ehi samāgato 'si tvam kulaputreha saṃśraya /
siddhāni sarvakāryāṇi kaccittavāpi kauśalam //

kiyanto hi tvayā sattvā samuddhṛtāḥ kutaḥ kutaḥ /
darśito bhagavāṃcchāstā śākyasiṃhaḥ munīśvaraḥ //

iti pṛṣte 'mitābhena lokeśvaraḥ sa sāṃjaliḥ /
śāsturagre svavṛttāntaṃ sarvamevaṃ nyavedayat //

bhagavan sarvalokeṣu sarveṣu narakeṣvapi /
nimagnān prāṇinaḥ sarvān samālokya prayatnataḥ //

samuddhṛtya prasannāṃstān bodhayitvā vinodatan /
bodhimārge pratiṣṭhāpya prācārayan jagaddhite //

evaṃ tān sakalān sattvān kṛtvā saṃbodhisādhinaḥ /

Gkv 257

jetodyāne vihārasthaṃ saṃbuddhaṃ draṣṭumācaram //

tatrāviṣṭo 'hamālokya taṃ munīndrasabhāśritam /
sarvāvatīṃ sabhāṃ tān ca saśrāvakajinātmajān //

purataḥ samupāsṛtya śākyamunerjadguroḥ /
padmaṃ pura upasthāpya vanditvā samupāśrayam //

tatra bhagavatāmagre saṃpreṣito maheśvaraḥ /
sa mayā vyākṛto bodhau somāpi vyākṛtā tathā //

tathā sarve 'pi lokāśca tatsabhāsamupāśritāḥ /
vinodya bodhisaṃbhāravrate niyojitā mayā //

tatastasya munīndrasya prāpyānujñāṃ pramoditaḥ /
bhavatāṃ darśanaṃ kartuṃ samutsuko 'hamāvraje //

bhavatāṃ prahitaṃ tena bhagavatā savandanam /
idaṃ ratmayaṃ padmaṃ kauśalyaṃ cāpi pṛcchyate //

etyanniveditaṃ tena lokeśena niśamya saḥ /
amitabho jagacchāstā prābhyanandat pramoditaḥ //

tataḥ so 'mitaprabhastaṃ lokeśvaraṃ samīkṣya ca /
sādhu dhanyo 'si satputra ityārādhyābhyanandayet //

ityevaṃ sa jagannātho mahābhijño jinātmajaḥ /
sarvasattvahitādhānaṃ vrataṃ dhṛtvā samācaret //

// iti sarvasattvoddharaṇasaṃbodhimārgasthāpanamaheśvaromādevī-saṃbodhivyākaraṇopadeśaprakaraṇaṃ samāptam //

18. sarva sabhālokasaddharmaśravaṇotsāhasaṃpramoditasvasvālayapratigamanaprakaraṇam

atha sarvanīvaraṇaviṣkambhi sa pramoditaḥ /
bhagavantaṃ tamānamya sāṃjalirevabravīt //

bhagavannadya sa dṛṣṭo lokeśvaro 'dhunā mayā /
tadasmi pariśuddhātmā saddharmaprāptavānapi //

adya me janmasāfalyaṃ saṃsiddhaśca manorathaḥ /

Gkv 258

āśā sampūrṇasiddhā ca sambodhiṃ prāptavān bhave //

bhūyo 'pi bhagavannasya lokeśasya mahātmanaḥ /
guṇaviśeṣasatkīrtiṃ śrotumicchāmi sāmpratam //

tadbhavān sarvasattvānāṃ sambodhivratacāriṇām /
manaḥ protsāhanaṃ kartuṃ samupādeṣṭumarhati //

iti saṃprārthite tena viṣkambhinā sa sarvavit /
bhagavāṃstaṃ mahāsattvaṃ saṃpaśyannevamādiśat //

sādhu śṛṇu mahāsattva kulaputra samāhitaḥ /
lokeśaguṇasatkīrtiṃ pravakṣyāmi samāsataḥ //

aprameyasaṃkhyeyaṃ lokeśasya mahātmanaḥ /
puṇyaguṇapramāṇāni kartuṃ na śakyate mayā //

tadyathā sarvalokeṣu sarveṣāmapi bhūbhṛtām /
palasaṃkhayāprāmāṇāni kartuṃ mayāpi śakyate //

saparvatā mahī sarvā kṛtvāyaṇurajomayā /
teṣāṃ saṃkhyāpramāṇāni kartuṃ mayā hi śakyate //

sarveṣāmapi cābdhīnāṃ sarvāsāṃ saritāmapi /
jalabindupramāṇāni saṃkhyātuṃ śakyate mayā //

sarveṣāmapi vṛkṣāṇāṃ sarvatrāpi mahīruhām /
patrasaṃkhyāpramāṇāni prakartuṃ śakyate mayā //

na tvasya lokanāthasya puṇyasaṃbhāramuttamam /
apreyamasaṃkhyeyaṃ saṃkhyātuṃ śakyate mayā //

sarve sattvāśca saṃbuddhān sarvānapi sasāṃghikān /
sarvopakaraṇairnityaṃ saṃbhājeran samādaram //

yāvatteṣāṃ mahatpuṇyaṃ bodhiśrīguṇasādhanam /
tato 'pyadhikamaudāryaṃ lokeśabhajanodbhavam //

yadasau trijagannātho bodhisattvo maharddhimān /
sarvasamādhisapannaḥ prakaroti jagaddhite //

īdṛśastrijagannātho bodhisattvo maharddhikaḥ /

Gkv 259

sarvasamādhisampannastrailokye nāsti kaścana //

tadyathāhaṃ purādrākṣamasya traidhātukaprabhoḥ /
samādhiguṇamāhātmyaṃ sarvajinātmajādhikam //

tadyathābhūtpurā śāstā krakucchandastathāgataḥ /
sarvavidyādhipo dharmarājo 'rhat sugato jinaḥ /
tadāhaṃ dānaśūrākhyo bodhisattvo hitārthabhṛt //

tasya śāsturmunīndrasya saddharmaśāsanārataḥ //

tadaikasamaye 'sau 'pi krakucchando vināyakaḥ /
jetāśrame vihāre 'tra vijahāra sasāṃdhikaḥ //

tadā tasya munīndrasya pātuṃ dharmāmṛtaṃ mudā /
brahmādibrāhmaṇāḥ sarve śakrāditridaśādhipāḥ //

sarve lokādhipāścāpi daityendrā rākṣasādhipāḥ /
gandharvāḥ kinnarā yakṣā nāgendrā garuḍādhipāḥ //

sūryādayo grahāḥ sarve candrādayaśca tārakāḥ /
siddhāḥ sādhyāśca rudrāśca sarve vidyādharā api //

rājānaḥ kṣatriyā vaiśyā amātyā mantriṇo janāḥ /
vaṇijaḥ sārthavāhāśca śreṣṭhinaśca mahājanāḥ //

paurajānapadā grāmyāstathānye deśavāsinaḥ /
sarve 'pi te samāsṛtya samabhyarcya yathākramam //

krakucchandamunīndraṃ taṃ natvā tasthuḥ sabhāśritāḥ /
tadānekamahāsattvā bodhisattvāḥ samāhitāḥ //

samādhivigrahaṃ cakruḥkrakucchandamuneḥ puraḥ //

yadā samantabhadrākhyo bodhisattvo maharddhimān /
samāpede samādhiṃ tadyaddhvajodgatasaṃjñakam //

tadā lokeśvaraścāsau bodhisattvo maharddhikaḥ /
samāpede samādhiṃ tadyadvikiriṇasaṃjñakam //

yadā samantabhadraśca bodhisattvo jinātmajaḥ /
samāpede samādhiṃ tadyatpūrṇenduvaralocanam //

Gkv 260

tadā lokeśvaraścāsau mahābhijño jinātmajaḥ /
samāpede samādhiṃ tadyatsuryavaralocanam //

yadā samantabhadraśca mahābhijño jinātmajaḥ /
samādhiṃ tatsamāpede yadvicchuritasaṃjñakam //

tadā lokeśvaraścāpi mahābhijño jinātmajaḥ /
samāpede samādhiṃ yad gaganagaṃjasaṃjñakam //

yadā samantabhadraśca bodhisattvo mahāmatiḥ /
samāpede samādhiṃ tatsarvākārakarābhidham //

tadā lokeśvaraścāpi bodhisattvo mahāmatiḥ /
samāpeded samādhiṃ yadindramatyabhidhānakam //

yadā samantabhadraśca bodhisattvo guṇākaraḥ /
samāpede samādhiṃ yadindrarājo 'bhidhānakam //

tadā lokeśvaraścāsau bodhisattvo guṇākaraḥ /
samāpede samādhiṃ yadabdhigambhīrasaṃjñakam //

yadā samantabhadraśca bodhisattvaḥ suvīryavān /
samāpede samādhiṃ yatsihaṃvijṛmbhitāhvayam //

tadā lokeśvaraścāpi bodhisāttvaḥ suvīryavān /
samāpede samādhiṃ yatsihavikrīḍitābhidham //

yadā samantabhadraśca bodhisattvaḥ subuddhimān /
samāpede samādhiṃ yadvaradāyakasaṃjñakam //

tadā lokeścaraścāpi bodhisattvaḥ subuddhimān /
samāpede samādhiṃ tadyadavīcyabhiśoṣaṇam //

yadā samantabhadraśca bodhisattvo vicakṣaṇaḥ /
udghāṭya darśayāmāsa sarvalomavilānyapi //

tadā lokeśvaraścāpi bodhisattvo vicakṣaṇaḥ /
apāvṛṇot sa sarvāṇi lomarandhrāṇyaśeṣataḥ //

tadā samantabhadro 'sau lokeśaṃ taṃ mahardhikam /
samīkṣya sāṃjalirnatvā saṃpaśyannevamabravīt //

Gkv 261

sādhu dhanyo 'si lokeśa yadīdṛkpratibhānavān /
kaścinnaivāsti lokeṣu tvādṛksamādhivit sudhiḥ //

evamanyairmahāsattvairbodhisattvairmahaddhikaiḥ /
smādhivigrahe saiva lokeśvaro vijitavān //

tadā sarve mahābhijña bodhisattvāḥ prasāditāḥ /
lokeśaṃ taṃ mahābhijñaṃ samānamyaivamabravan //

sādhu dhanyo 'si lokeśa yadīdṛkpratibhānavān /
kaścinnaivāsti looke yattvādṛksamādhisadbalī //

tadā sa bhagavān dṛṣṭvā sarvāṃstān sugatātmajān /
purataḥ samupāmantrya saṃpaśyannevamādiśat //

kulaputrālpamevaitat pratibhānaṃ jagatprabhoḥ /
lokeśasyāsya yuṣmābhirdṛśyate 'pīha sāmpratam //

yādṛglokeśvarasyāsya pratibhānaṃ mahattaram /
īdṛksarvamunīndrāṇāmapi naivāsti kasyacit //

evaṃ tasya jagadbhartuḥ pratibhānaṃ mahattaram /
krakucchandamunīndreaṇa samākhyātaṃ mayā śrutam //

atha sarvanīvaraṇaviṣkambhī sa prabodhitaḥ /
bhagavantaṃ munīndraṃ ca samālokyaivamabravīt //

bhagavan yanmahāyānasūtrarājaṃ nigadyate /
tatsamādiśa kāraṇḍavyūhasūtrodbhavaṃ vṛṣam //

yacchrutvāpi vayaṃ sarve sambodhiguṇasādhanaiḥ /
dharmarasaurabhivyāptamānasāḥ pracaremahi //

tacchrutvā bhagavāṃścāpi viṣkambhinaṃ mahāmatim /
sādhu śṛṇu samādhāya vakṣye taditi prādiśat //

ye 'pi śroṣyanti kāraṇḍavyūhasūtraṃ subhāṣitam /
teṣāṃ sarvāṇi pāpāni kṣiṇuyurdāruṇānyapi //

daśākuśalapāpāni paṃcātipātakānyapi /
niravaśeṣanaṣṭāni kṣiṇuyuriti niścayam //

Gkv 262

ityādiṣṭe munīndreṇa viṣkambhī saṃpramoditaḥ /
bhagavantaṃ samālokya punarevamabhāṣata //

bhagavan sarvaviccchāsta jānīmahi kathaṃ vayam /
yatpāpaṃ kurute kṣīṇaṃ kāraṇḍanyūhasūtrakam //

tacchrutvā bhagavān bhūyo viṣkambhinaṃ vibodhitam /
sabhāśritān janāṃścāpi samālokyaivamādiśat //

vidyate kulaputrāsau tīrtho malasunirmalau /
sumerordakṣiṇe pārśve munīndraiḥ parikalpitau //

malatīrthajale kṣiptaṃ śubhravāso 'pi nīlitam /
tathā tajjalasaṃspṛṣṭo śuddho 'pi nīlito bhavet //

sunirmale jale kṣiptaṃ nīlavāso 'pi śuklitam /
tathā tajjalasaṃspṛṣṭaḥ pāpātmāpi bhavecchuciḥ //

evamidaṃ mahāyānasūtrāgraṃ yo 'bhinandati /
saddharmalipto 'pi kleśaiḥ saṃkliśyate drutam //

śrutvāpīdaṃ mahāyānasūtrāgraṃ yo 'bhinandati /
sa mahāpāpalipto 'pi niḥkleśaḥ syācchubhāntikaḥ //

yathā śatamukho hīndro vinisṛtya nijālayāt /
dahati sarvabhūjātān tṛṇagulmalatādrumān //

tathedaṃ sarvasūtrāṇāṃ kāraṇḍavyūhamuttamam /
pātakānyapi sarvāṇi niḥśeṣaṃ dahate drutam //

ye śrutvedaṃ mahāyānasūtrarājaṃ subhāṣitam /
anumodyābhinandantaḥ saṃbhajante sadādarāt //

te sarve nirmalātmāno niḥkleśavimalendriyāḥ /
bodhisattvā mahāsattvā bhaveyurnivartikāḥ //

idaṃ sarvamahāyānasūtrarājaṃ mahottamam /
śrutvā naivānumodeyuḥ pṛthagjanā durāśayāḥ //

ye cāpīdaṃ mahāyānasūtrarājaṃ mahottamam /
niśamyābhyanumodantaḥ prabhajante sadādarāt //

Gkv 263

dhanyāste puruṣāḥ sarve pariśuddhatrimaṇḍalāḥ /
niḥkleśā nirmalātmāno bhaveyuḥ sugatātmajāḥ //

mṛtyukāle 'pi teṣāṃ ca dvādaśa sugatā jināḥ /
samupetyābhipaśyanto dadyurevaṃ varottamam //

mā bhaiṣīḥ kulaputra tvaṃ yatkāraṇḍavyūhasūtrakam /
śrutvānumodya satkārairbhajase śraddhayādarāt //

etatpuṇyānuliptātmā bhūyo na saṃsarerbhave /
naiva kleśāgnisaṃtāpaiḥ saṃdhakṣyase kadācana //

yāvajjīvaṃ mahatsaukhyaṃ bhuktā śrīsadguṇānvitam /
bhūyo dharmāmṛtaṃ bhoktuṃ saṃprayāyāḥ sukhāvatīm //

tatra tvamamitābhasya jinasya śaraṇe sthitaḥ /
sadā dharmāmṛtaṃ pītvā saṃcarethāḥ susaṃvare //

tato nirmalaśuddhātmā pariśuddhatrimaṇḍalaḥ /
sarvasattvahitādhanabodhicaryāvrataṃ careḥ //

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam /
niḥkleśo 'rhanmahābhijñaścaturbrahmavihārikaḥ //

jitvā māragaṇān sarvān sambodhiniścalāśayaḥ /
trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyāḥ //

iti taiḥ sugataiḥ sarvaiḥ samādiṣṭaṃ niśamya te /
sarve 'pyubhyanumodanto nameyustān jinān muhuḥ //

tataste tān jinān smṛtvā prāṇaṃ tyaktvā samāhitāḥ /
taireva sugataiḥ sārdhaṃ saṃprayāyuḥ sukhāvatīm //

tatropetyāmitābhasya śaraṇe samupāśritāḥ /
sadā dharmāmṛtaṃ pītvā saṃcareyurjaddhite //

tataḥ sambodhisaṃbhāraṃ pūrayitvā yathākramam /
niḥkleśā nirmalātmānaḥ pariśuddhatrimaṇḍalāḥ //

jitvā māragaṇān sarvāṃścaturbrahmavihāriṇaḥ /
trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ //

Gkv 264

evaṃ mahattaraṃ puṇyaṃ kāraṇḍavyūhasūtrajam /
aprameyamasaṃkhyeyaṃ saṃbodhijñānasādhanam //

yūyaṃ sarve 'pi vijñāya saṃbodhiṃ yadi vāṃcchatha /
śṛṇutedaṃ mahāyānasūtrarājaṃ subhāṣitam //

anumodata satkṛtya bhajana sarvadādarāt /
ityādiṣṭaṃ munīndreṇa niśamya te sabhāśritāḥ /
sarve lokāstathetyuktvā prābhyanandan prabodhitāḥ //

tataste sarve sabhālokā brahmādayo maharṣayaḥ /
śakrādayaḥ surendrāśca sarvalokādhipā api //

gandharvakiṃnarā rakṣāḥ siddhāḥ sādhyāḥ surāṃganāḥ /
vidyādharāśca daityendrā nāgendrā garuḍā api //

mahoragāśca daityendra nāgendrā garuḍā api //

mahoragāśca nairṛtyā bhūteśāśca śubhāśayāḥ /
yogino yatinaścāpi tīrthikāśca tapasvinaḥ //

viprarājādayaḥ sarve manuṣyāśca prasāditāḥ /
tridhā pradakṣiṇīkṛya kṛtāṃjalipuṭo mudā //

bhagavantaṃ sasaṃghaṃ taṃ natvā svasvālayaṃ yayuḥ //

// iti sarvasabhālokasaddharmaśravaṇotsāhasaṃpramoditasvasvālayapratigamanaprakaraṇaṃ samāptam //

19. sikṣā saṃvara samuddeśa prakaraṇam

tadānandaḥ samutthāya bhagavataḥ puro gataḥ /
pādābje sāṃjalirnatvā sampaśyannevamabravīmabravīt //

bhagavacchāstarasmākaṃ bhikṣūṇāṃ brahmacāriṇām /
śikṣāsaṃvarasaṃvṛttaṃ samupādeṣṭumarhati //

iti saṃprārthite tena bhagavān sa munīśvaraḥ /
āyuṣmantaṃ tamānandaṃ saṃpaśyannevamādiśat //

Gkv 265

sādhu śṛṇu tvamānanda bhikṣūṇāṃ brahmacāriṇām /
śikṣāsaṃvarasāṃvṛtaṃ pravakṣāmi samāsataḥ /
ye śuddhaśsyaḥ sattvāḥ pravrajitvā jināśrame /
śikṣāsaṃvaramicchanti dhartuṃ nirvṛtisādhanam //

prathamaṃ te samālokya śuddhakṣetre manorame /
niṣadya svāsane dhyātvā saṃtiṣṭheran samāhitāḥ //

bhasmāsthikeśajambālāvaskarāmedhyasaṃkule /
kṣetre naiva nivāstavyaṃ kadāpi brahmacāribhiḥ //

duḥśīlairbhikṣubhiḥ sārdhaṃ kartavyā naiva saṃgatiḥ /
āalāpo 'pi nivāso 'pi kartavyā na kadācana //

duḥśīlairbhikṣubhiḥ sārdhaṃ bhoktavyaṃ nāpi kiṃcana /
na sthātavyaṃ na gantavyaṃ krīḍitavyaṃ na ca kvacit //

upasaṃpanne dātavyā na ca jñapticaturthakam /
saddharmassādhanopāyaṃ nāpi deyaṃ durātmanām //

duḥśīlā hi durātmāno bauddhaśāsanadūṣakāḥ /
māracaryānusaṃraktāḥ kleśavyālitendriyāḥ //

teṣāṃ naivābhidātavya āvāsaḥ saugatāśrame /
dātavyo dūratasteṣāmāvāsa āśramādbahiḥ //

saṃghālāpo na dātavyo duḥśīlānāṃ kadācana /
na teṣāṃ sāṃghikī bhūmirnaivārhati kuhāpi hi //

na teṣāṃ vidyate kiṃcidarhatsaṃvṛtticāraṇam /
sarvasattvahitādhānaṃ kutaḥ saṃbodhisādhanam //

ityādiṣṭaṃ munīndreṇa niśamya sa jinātmajaḥ /
ānandastaṃ munīśānaṃ samālokyaivamabravīt //

bhagavan katame kāle duḥśīlā bhikṣavaḥ śaṭhāḥ /
dakṣaṇīyā bhaviṣyanti nāyakāḥ saugatāśrame //

ityānandena saṃpṛṣṭe bhagavān sarvavijjinaḥ /
tamānandaṃ samālokya punarevaṃ samādiśat //

Gkv 266

trivarṣaśataniryāte sunirvṛtasya me tadā /
duḥśīlā bhikṣavo dakṣāḥ bhaveyuḥ saugatāśrame //

tatra te bhikṣavaḥ sarve bhraṣṭācārā durāśayāḥ /
vihāre samupāsīnāścareyurgṛhicārikam //

bhāryāputrasutābhrātṛjñātibandhusamanvitāḥ /
yathākāmaṃ sukhaṃ bhuktvā saṃcareran pramāditāḥ //

te 'nītyāhṛtya saṃghānāṃ sarvopakaraṇānyapi /
sarvāṇi svātmasātkṛtvā bhaviṣyanti nijālayam //

yathecchayā samādāya bhuktvā bhogyān yathepsitam /
kuṭumbasādhanopāye saṃcareran pragalbhitāḥ //

te sāṃghikopacāre 'pi kuryurviṇmūtrasarjanam /
śleṣmalālodvamocchiṣṭhaṃ visarjeyuśca sarvataḥ //

etatkarmavipākāni na te jñāsyanti durdhiyaḥ /
unmattā iva durdāntāścareyurduritāratāḥ //

ye sāṃghikopacāreṣu kurtuḥ śleṣmādisarjanam /
śālāṭavyāṃ bhaveyuste pretāḥ sūcīmukhā kila //

viṇmūtrādiparityāgaṃ kuryurye sāṃghikāśrame /
vārāṇasyāṃ bhaveyuste kṛmayo gūthamūtrajāḥ //

dantakāṣṭhādikaṃ hṛtvā prabhuṃ sfūrya ca sāṃghikam //

te syū raktapaśambūkamatsyādijalajantavaḥ /
vrīhidravyāṇi ye hṛtyā bhuṃjyurye sāṃghikāni ca /
te bhaveyurmahāpretāḥ sūcīmukhā nagodarāḥ //

ye 'nnapānādikaṃ kṛtva bhuṃjyurye cāpi sāṃghikam /
te syurhīnakule jātā hīnendriyāśca pācakāḥ //

tataścyutāśca te jātā laṃgitakubjadurmukhāḥ /
kuṣthavyādhiparītāṃgā bhaveyuḥ pūtivāhikāḥ //

yadā tatra sthitā yāyuryaṣṭiṃ dhṛtvā śanairbhuvi /
niyateyustadā teṣāṃ sarvāṇi piśitānyapi //

Gkv 267

evaṃ te bahuvarṣāṇi duḥkhāni vividhāni ca /
bhuktvāpāyikaṃ karma kṛtvā yāyuśca nārakān //

ye cāpi sāṃghikīṃ bhūmiṃ paribhojyanti lobhinaḥ /
te duṣṭāḥ kleśitātmāno yāyu rauravanārake //

tatra teṣāṃ mukhe taptalauhaguḍā niveśayet /
taisteṣāmabhidhakṣyante tālvauṣṭhahṛdudarānyapi //

kaṇṭhahṛdudarāntrādīn dhakṣyante sarvavigrahān /
tathā mṛtāḥ punaste 'pi jīveyuḥ karmabhoginaḥ //

yamapālairgṛhītvā ca kṣepsyante ghoranārake /
teṣāṃ karmavaśājjihvā prabhavecca mahattarī //

kṛṣyante halaśataistatra jihvāyāṃ yamakinnaraiḥ /
evaṃ bahūni varṣāṇi duḥkhāni vividhāni te //

bhuktvā mṛtāḥ punaryāyurnāke 'gnighaṭe khalu /
tatra teṣāṃ mahajjihvā prodbhavedapi tatra ca //

sūcīśatasahasrāṇi vidhyeyaryumakinnarāḥ /
tathāpi te mṛtā naiva sthāsyanti duḥkhitāściram //

tatasthānagnikhadāyāṃ ca kṣepsyanti yamakinnarāḥ /
tatrāpia te mṛtā naiva sthāsyanti karmabhoginaḥ /
tataścotkṣipya tān pretanadyāṃ kṣepsyanti kinnarāḥ //

tatrāpi bahuvarṣāṇi dukhāni vividhāni te //

bhuktvā sthāsyanti duḥkhārtāḥ suciraṃ karmabhoginaḥ //

evaṃ trikalpavarṣāṇi bhramatāṃ narake sadā /
tatastatkarmavaipākakṣīṇaṃ teṣām bhaveccirāt //

tataścyutvā ca te jaṃbūdvīpe jātāssuduḥkhitāḥ /
daridritāśca jātyandhā bhaveyurduritāśayāḥ //

evaṃ te bahuduḥkhāni prabhuktvā bahujanmasu /
sadā kleśāgnisaṃtaptā bhrameyurbhavasāgare //

tasmādānanda saṃghānāṃ sarvopakaraṇānyapi /
dravyāṇyapi ca sarvāṇi rakṣitavyāni yatnataḥ //

Gkv 268

anītyā naiva bhoktavyaṃ sāṃghikaṃ vastu kiṃcana /
kenāpi sāṃghikaṃ vastu jīrṇīkartuṃ na śakyate //

tadabhogyamanītyā hi sāṃghikaṃ vastu kiṃcana /
aspṛśyaṃ vahnivattaptaṃ dahanaṃ vastu sāṃghikam //

bhāropamaṃ sadākrāntamabhedyaṃ vajrasannibham /
apathyaviṣavadduṣṭaṃ tīkṣṇāsidhārasannibham //

vaiṣaṃ tejaiḥ samīkartuṃ mantrauṣadhyairhi śakyate /
sāṃghikiṃ vastu hartuṃ na pāpaṃ kenāpi śamyate //

iti matvātra saṃsāre sambodhiśrīsukhepsubhiḥ /
sāṃghikaṃ vastu yatnena rakṣitavyaṃ rakṣitavyaṃ sadādarāt //

evaṃ vijñāya saṃbodhicittaṃ dhṛtvā samahitaḥ /
śikṣāsaṃvaramādhāya sampadrakṣitumarhati //

śikṣāṃ rakṣitukāmena cittīrakṣyaṃ prayatnataḥ /
na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā //

adāntā mattamātaṃgā na kurvantīha tāṃ vyathām /
karoti yāmavīcyādau muktaścittamataṃgajaḥ //

baddhaśceccittamātaṃgaḥ smṛtirakṣā samantataḥ /
bhayamastaṃ gataṃ sarvaṃ sadā kalyāṇamāgatam //

vyāghrāḥ siṃhā gajā ṛkṣā sarve ca duṣṭaśatravaḥ /
sarve narakapālāśca ḍākinyo rākṣasāstathā //

sarve baddhā bhavantyete cittasyaikasya bandhanāt /
cittasyaikasya damanāt sarve dāntā bhavantyamī //

yasmādbhayāni sarvāṇi duḥkhāpramitānyapi /
cittādeva samudyānti sarveṣāṃ bhavacāriṇām //

śastrāṇi narake kena ghaṭitāni samantataḥ /
taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ //

pāpaṃ cittasamudbhutaṃ sarvametadbhavālaye /
tasmānna kaścit trailokye citādanyo bhayānakaḥ //

Gkv 269

adaridraṃ jagat kṛtvā dānapāramitā yadi /
jagaddaridramadyāpi sā kathaṃ pūrvatāyinām //

falena saha sarvasvatyāgacittaṃ janeakhile /
dānapāramitā priktā tasmāt sā cittameva hi //

matsyādayaḥ kva nīyantāṃ mārayeyuryato ratān /
labdhe viraticitte tu śīlapāaramitā matā //

kiyato mārayiṣyanti durjanān gaganopamān /
mārite krodhacitte tu māritāḥ sarvaśatravaḥ //

bhūmiṃ chādayituṃ sarvān kutaścarma bhaviṣyati /
upānaccarmamātreṇa channā bhavati medinī //

bāhyā bhāvāḥ sadā tadvacchakyā vārayituṃ na hi /
svacittameva nivāryaṃ tatkimevānyairnivāritraiḥ //

sahāpi vākcharīrābhyāṃ mandadṛtterna tatfalam /
yatpaṭorekaikasyāpi cittasya brahmatādikam //

japāṃstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
anyacittena mandeana vṛthaiva sidhyate na hi //

duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare //

yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam /
tasmāt svadhiṣṭhitaṃ cittam sadā kāryaṃ surakṣitam //

cittarakṣāvrataṃ tyaktvā bahubhiḥ kiṃ tapovrataiḥ /
yathā capalamadhyasthā rakṣati vraṇamādarāt //

evaṃ durjanamadhyasthā rakṣeccittaṃ prayatnataḥ /
vraṇaduḥkhalavādvītā rakṣet svaṃ vraṇamādarāt //

saṃghātaparvatāghātādbhītaścittaṃ balaṃ na kim /
anena hi vihārena viharan durjaneṣvapi //

pramadājanamadhye 'pi yatirdhīro na khaṇdate //

lābhā naśyantu saṃpattiḥ satkāraḥ kāyajīvitam /
naśyatvanyacca kauśalyaṃ mā tu cittaṃ na kasyacit //

Gkv 270

cittameva sadā rakṣyaṃ saṃbodhijñānasādhanam /
smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣayet //

vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu /
tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ bodhisādhane //

asaṃprajanyacittasya śrutacintitabhāvitam /
jalavacchidrite kumbhe smṛtau naivābhitiṣṭhate //

aneke śrutavanto 'pi śraddhāyatnaparā api /
asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ //

asaṃprajanyacaureṇa smṛtimoṣānusāriṇā /
upacityāpi puṇyāni muṣitā yānti durgatim //

kleśataskarasaṃgho 'yameva tāraṇaveṣakaḥ /
prāpyāvatāraṃ muṣṇāti hanti sadgatiṃ jīvitam //

tasmāt smṛtirmanodvārānnāpaneyā kadācana /
gatāpi pratyupasthāpyā saṃsmṛtyā pāpikīṃ vyathām //

upādhyāyānuśāsinyā bhītyāpyādaracāriṇām /
dhanyānāṃ gurusaṃvāsāt sukaraṃ jāyate smṛtiḥ //

buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ /
sarvo 'pyayaṃ jagallokasteṣāmagre sadā sthitaḥ //

iti dhyātvā sadā tiṣṭhet trapādarabhayānvitaḥ /
buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ //

saṃprajanyaṃ tadā yāti naiva yātyāgataṃ punaḥ /
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate //

pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam /
sadā nirindrayeṇaiva sthātavyaṃ kāṣṭhavat sadā //

niṣfalā netravikṣepā na kartavyāḥ kadācana /
nidhyāyantīva sadāpi kāryā dṛṣṭiradhogatā //

dṛṣṭiviśrāmahetostu diśaḥ paśyet kadāacana /
ābhāsamātramālokya svāgatārthaṃ vilokayan //

Gkv 271

mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam /
diśo viśramya vikṣate parāvṛtyaiva pṛṣṭhataḥ //

saredapasaredvāpi puraḥ paścānnirupya ca /
evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret //

kāyenaivamavastheyamityākṣipya kriyāṃ punaḥ /
kathaṃ kāyaḥ sthita iti draṣṭavyaḥ punarantarā //

nirupya sarvayatnena cittamattadvipastathā /
dharmacitto mahāstambhe yathāa baddho na mucyate //

kutra me vartata iti pratyavekṣyaṃ tathā manaḥ /
samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā //

bhayotsavādisambandhe yadyasakto yathāsukham /
dānakāle tu śīlasya yasmāduktamupekṣaṇam //

yadbuddhvā kartumārabdhaṃ tato 'nyatra vicintayet /
tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā //

evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet /
asaṃprajanyakleśo 'pi vṛddhiṃ caiva gamiṣyati //

nānāvidhapralāpeṣu vardhamāneṣvanekadhā /
kautūhaleṣu sarveṣu hanyādautsukyamāgatam //

mṛṇmardanatṛṇacchedane khādyafalamāgatam /
smṛtvā tathāgatīṃ śikṣāṃ tatkṣaṇādbhīta utsṛjet //

yadā calitukāmaḥ syādvaktukāmo 'pi vā bhavet /
svacittaṃ pratyavekṣyādau kuryāddhairyaṃ yuktimat //

anunītaṃ pratihataṃ yadā paśyet svakaṃ manaḥ /
na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā //

uddhataṃ sopahāsaṃ vā yadā mānamadānvitam /
sotprasātiśayaṃ vaktraṃ vaṃcakaṃ ca mano bhavet //

yadātmotkarṣaṇābhāsaṃ parapaṃśanameva ca /
sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā //

Gkv 272

lābhasatkārakīrtyarthi parikārārthi vā yadā /
upasthānārthi vā cittaṃ tadāa tiṣṭhecca kāṣṭhavat //

parārtharukṣaṃ svārthārthi parisatkāmameva vā /
vaktumicchati sakrodhaṃ tadā tiṣṭhecca kāṣṭhavat //

asahiṣṇulasaṃbhītaṃ pragalbhaṃ mukharaṃ yadā /
svapakṣābhiniviṣṭaṃ vā tadā tiṣṭhecca kāṣṭhavat //

evaṃ saṃkliṣṭamālokya niṣfalārambhi vā manaḥ /
nigṛhṇīyāddṛdhaṃ śūraḥ pratipakṣeṇa tatsadā //

suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam /
salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam //

parasparaviruddhābhirbālecchābhirakhaṇḍitam /
kleśotpādādikaṃ hyetadeṣāmiti dayānvitam //

ātmasattvavaśaṃ nityamanavadyeṣu ca vastuṣu /
nirmāṇamiva nirmāṇaṃ dhārayenmānasaṃ sadā //

cirāt kṣaṇavaraṃ prāptaṃ smṛtvā smṛtvā muhurmuhuḥ /
dhārayedīdṛśaṃ cittamaprakampyaṃ sumeruvat //

gṛddhairāmiṣasaṃgṛddhaiḥ karṣyamāṇa itastataḥ /
na karotyanyathā kāyaḥ kasmādatra pratikriyām //

kāyanau buddhimādhāya gatyāgamananiśrayāt /
yathākāmaṃ gamaṃ kāryaṃ kuryāt sarvārthasiddhaye //

evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
tyajed bhṛkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhat //

sa śabdapātaṃ sahasā na piṭhādīn vikṣipet /
nāsfālayet kapāṭaṃ ca syānniḥśabdaruciḥ sadā //

bako viḍālaścauraśca niḥśabdo nibhṛtaścaran /
prāpto hyabhimataṃ kāryamevaṃ nityaṃ yatiścaran //

paracodanadakṣāṇāmanadhīṣṭopakāriṇām /
pratīcchecchirasā bāhyaṃ sarvaśiṣyaḥ sadā bhavet //

Gkv 273

subhāṣiteṣu sarveṣu sādhukāramudīrayet /
puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet //

parokṣe ca guṇān śrūyādanuśrūyācca toṣataḥ /
svavarṇabhāṣyamāṇe ca bhāvayettadguṇajñatām //

sarvārambhā hi tuṣṭyarthāḥ sa cittairapi durlabhā /
bhuṃjyāttuṣṭisukhaṃ tasmāt paraśramakṛtairguṇaiḥ //

na cātrāpi vyayaḥ kaścit paratra ca mahatsukham /
dveṣairaprītiduḥkhaṃ tu mahaddukhaṃ paratra ca //

viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam /
śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet //

ṛju paśyet sadā sattvāṃścakṣaṇā saṃpibanniva /
yasmādetān samāśritān saṃbuddhatvamavāpnuyāt //

sātatyābhiniśotthaṃ pratipakṣotthameva ca /
guṇopakārikṣitre ca duḥkhite ca mahacchubham //

dakṣa utthānasampannaḥ svayaṃkārī sadā bhavet /
nāvakāśaḥ pradātavyaḥ kasyacit sarvakarmasu //

utarottarataḥ śreṣṭhā dānapāramitādayaḥ /
naitarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ //

evaṃ buddhvā parārtheṣu bhavet satatamutthitaḥ /
niṣiddhamapyajñātaṃ kṛpālorarthadarśinaḥ //

vinipātagatānāthān vratasthān saṃvibhajya ca /
bhuṃjīta madhyamāṃ mātrāṃ tricīvarabahistyajet //

saddharmasevakaṃ kāyamitarārthaṃ na pīḍayet /
evameva hi sattvānāmāśāmāśu prapūrayet //

tyajenna jīvitaṃ tasmādaśuddhe 'karuṇāśaye /
tulyāśaye tu tattyājyamitthaṃ na parihīyate //

dharmaṃ nigaurave 'svasthe na śiroveṣṭhite vadet /
sachatradaṇḍaśastraṃ ca nāvaguṇṭhitamastake //

Gkv 274

gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā /
hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret //

nodāradharmapātraṃ ca hīnadharme niyojayet /
na cācāraṃ parityajya sūtramantraiḥ pralobhayet //

dantakāṣṭhasya kheṭasya visarjanamapāvṛtam /
neṣṭaṃ jale sthale bhogye mūtrādeśacāpi garhitam //

mukhapūraṃ na bhuṃjīta saśabdaṃ prasṛtānanam /
pralambapādaṃ nāsīta na bāhū mardayet samam //

naikayānyā striyā kuryādyānaṃ śayanamāsanam /
lokāprasāditaṃ sarvaṃ dṛṭvā pṛṭvā sa varjayet //

nāṃgulyā kārayet kiṃciddakṣiṇena tu sādaram /
samastenaiva hastena mārgamapyevamādiśet //

navāhnakṣepakaṃ kiṃcicchabdayedalpasaṃbhrame /
acchatādiṃ tu kartuvyanyathā syādasaṃhṛtaḥ //

nāthanirvāṇaśayyāvacchayītepsitayā diśā /
saṃprajānan laghūtthānaṃ prāgavaśyaṃ niyogataḥ //

ācāro bodhisattvānāmaprameyamudāhṛtam /
cittaśodhanamācāraṃ niyatam tāvadācarec //

rātriṃ divaṃ ca triskandhaṃ trikālaṃ ca pravartayet /
śeṣāpattisamastena bodhicittajināśayān //

yo avasthāḥ prapadyate svayaṃ paravaśo 'pi vā /
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ /
na hi tadvidyate kiṃcidyanna śikṣyaṃ jinātmajaiḥ //

na tadasti na yatpuṇyameva viharataḥ sataḥ /
pāraṃparyeṇa sākṣādvā sattvārthānnānyadā caret //

sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet /
sadā kalyāṇamitraṃ ca jīvītārthe 'pi na tyajet //

bodhisattvavratadharaṃ mahāyānārthakovidam /
etadeva samāsena saṃprajanyasya lakṣaṇam //

Gkv 275

yatkāyacittavasthāyāḥ pratyavekṣya muhurmuhuḥ /
yato nivāryate yatra yadeva ca niyujyate //

tallokacittarakṣārthaṃ śikṣām dṛṣṭvā samācaret /
sarvametat sucaritaṃ dānaṃ sugatapūjanam /
kṛtaṃ kalpasahastrairyatpratigha pratihanti tat //

na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ /
tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ //

manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute /
na nidrāṃ na dhṛtiṃ yāti dveṣaśasye hṛdi sthite //

pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ /
te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam //

suhṛdo 'pyudvijante 'smāddadāti na ca sevyate /
saṃkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ //

evamādīni duḥkhāni karotītyarisaṃjñayā /
yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca //

tasmāt krodhabalaṃ hatvā ratnatrayaprabhāvataḥ /
buddhvā kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ //

naivaṃ dviṣaḥ kṣayaṃ yānti yāvajjīvamapi ghnataḥ /
krodhamekaṃ tu yo hanyāttena sarvadviṣo hatāḥ //

[alpaniṣṭhāgamenāpi natotpāmuditā sadā /
daurmanasye 'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate //

yadyeva pratīkāro 'sti daurmanasyena tatra kim /
atha nāsti pratīkāro daurmanasyena tatra kim //

duḥkhāpakārapāruṣyamayaśaścetyanīpsitam /
priyānāmātmanā vāpi śatroścaitadviparyayāt //

kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ /
duḥkhena bahiḥ niḥsārastatkāryaṃ mano dṛḍham /
sattvakṣetraṃ jinakṣetramityākhyātaṃ munīśvaraiḥ /
etā ārādhya saṃbuddhāḥ sarve nirvṛtimāgatāḥ //

Gkv 276

[sattvebhyaśca jinebhyaśca buddhadharmāgame saḥ /
jineṣu gauravaṃ yadvannaṣviti kaḥ kramaḥ //

ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhiḥ naiva hi saṃśayo 'sti /
dṛśyanta ete nanu sattvarupāsta eva nāthāḥ kimanādanātra //

tathāgatārādhanametadeva lokasya duḥkhāpahametadeva /
svārthasya saṃsādhanametadeva tat sācaradhvaṃ tamevedam //

] yasmānnarakapālāśca kṛpāvantaśca tadbalam /
tasmādārādharet sattvān bhṛtyaścaṇḍanṛpaṃ yathā //

kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
yatsattvadaurmanasyena kṛtena hyanubhūyate //

tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvaṃ samaṃ bhavet /
yatsattvasaumanasyena kṛtena hyanubhūyate /
āstāṃ bhaviṣyabuddhatvaṃ sattvārādhanasaṃbhavam /
ihāpi saubhāgyayaśaḥsausthityaṃ labhate kṣamī //

prāsādikatvaprāmodyamārogyaṃ cirajīvitam /
cakravartisukhasthānaṃ kṣamī prāpnoti saṃsaran //

evaṃ kṣamo bhavedvīryaṃ vīrye boddhiryataḥ sthitaḥ /
na hi vīryaṃ vinā puṇyaṃ yathā vāyu vinā gatiḥ //

kiṃ viryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate /
ālasyakutsitā śaktirviṣādātmāvamanyatā //

avyāpārasukhāsvādanidrayāśrayatṛṣṇayā /
saṃsāraduḥkhānudvegādālasyamupajāyate //

tasmādālasyamutsṛtja dhṛtvā vīryaṃ samāhitaḥ /
sarvasattvahitādhānaṃ bodhicaryāvrataṃ caret //

vīryaṃ hi sarvaguṇaratnanidhānabhūtaṃ sarvāpadastarati vīryamahāplavena /
naivāsti tajjagati vicintyamānaṃ nāvāpnuyādyadiha vīryasthādhiruḍhaḥ //

yaddheṣu yatkarituraṃgapadātimatsu nārācatomaraśvadhasaṃkuleṣu /
hatvā ripūn jayamanuttamamāpnuvanti visfurjitaṃ tadiha vīryaṃ mahābhaṭasya //

Gkv 277

ambhonidhīn makaravṛndavighaṭṭitāmbutuṃgokulākulataraṃgavibhaṃgabhīmān /
vīryeṇa goṣpadamiva pravilaṃghya śūrāḥ kurvantyanarghaguṇaratnadhanārjanāni //

rāgādīnuragānivogravapuṣo viṣkambhavīryānvitāḥ
śīlaṃ sajjanacittanirmalataraṃ samādāya yanmartyāḥ /
kāntatare sumeruśikharopānte vīryānvitāstiṣṭhante
surasiddhasaṃghasahitāḥ saṃbodhisattvāḥ sukham //

yaddevā viyati vimānavāsino 'nye nirdvandvāḥ samanubhavanti saumanasyam /
atyantavipulafalaprasūtihetorvīryasthiravihitasya sā vibhūtiḥ //

iti matvā sadotsāhaṃ dhṛtvā saṃbodhisādhane /
sarvasattvahitādhāne bodhicaryāvrate caret //

laghu kuryāttathātmānamapramādakathāṃ smaran /
karmāgamādyathā pūrvaṃ sajjaḥ sarvatra ca tu te //

yathaiva tūlikaṃ vāyorgamanāgamane vaśam /
tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati //

vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ /
vikṣiptacittastu naraḥ kleśaṃ daṃṣṭrāntare sthitaḥ //

kāyacittavivekena vikṣepasya na saṃbhavaḥ /
tasmāllokān parityajya vitarkān parivarjayet //

snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā /
tasmādetatparityāge vidvānevaṃ vicārayet //

śamathena vipaśyanayā suyuktaḥ kurute kleśavināśamityavetya /
śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayabhiratyā //

kasyānityeṣvanityasya sneho bhavitumarhati /
yena janmasahastrāṇi draṣṭavyo na punaḥ priyaḥ //

apaśyannaratiṃ yāti samādhau na ca tiṣṭhati /
na ca tṛpyati dṛṣṭvāpi pūrvavadbādhate tṛṣā //

na paśyati yathābhutaṃ saṃvegādavahīyate /
dahyate tena śokena priyasaṃgamakāṃkṣayā //

Gkv 278

taccintayā mudhā yāti hrasvamāyumuhurmuhuḥ /
aśāśvatena mitreṇa dharmo bhraśyati śāśvataḥ //

bālaiḥ sabhāgacarito niyataṃ yāti durgatim /
neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt //

kṣaṇādbhavanti suhado bhavanti ripavaḥ kṣaṇāt /
toṣasthāne prakupyanti durārādhyāḥ pṛthagjanāḥ //

atha na śrūyate teṣāṃ kupitā yānti durgatim /
īrṣyotkṛṣṭātsamādvandvā hīnātmānaḥ stutermadaḥ //

avarṇātpratighaśceti kadā bālāddhitaṃ bhavet //

ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā /
ityādyamavaśyamaśubhaṃ kiṃcidbālasya bālatā //

evaṃ matvā yatirdhīmānvihāya bālasaṃgamam /
bālāddūraṃ palāyet prāptamārādhayetpriyaiḥ //

na saṃstavānubandheta kiṃbhūdāsīnasādhuvat /
ekākī viharennityam sukhamakliṣṭamānasaḥ //

dharmārthamātrādāya bhṛṃgavat kusumān madhuḥ /
apūrva iva sarvatra viharedapyasaṃstutaḥ //

evaṃ yatirmahāsattvaḥ saṃsāraratiniḥpṛhaḥ /
samādhisatsukhāsakto viharedbodhimānasaḥ //

kleśārivargānabhibhūya vīrāḥ saṃbodhilakṣmīpadamāpnuvanti /
bodhyaṃgadānaṃ pradiśantiṃ sadbhyo dhyānaṃ hi tatra pravadanti hetum //

janmaprabandhakarṇaikanimittabhūtān rāgādidoṣanicayān pravidārya sarvān /
ākāśatulyamanasaḥ samaloṣṭahemādhyānādbhavanti manujā guṇahetubhūtāḥ //

jitvā kleśārivṛndaṃ śubhabalamathanaṃ sarvathā labdhalakṣam /
prāptaḥ saṃbodhilakṣmīṃ pravaraguṇamayīṃ durlabhāmanyabhūtaiḥ //

sattve jñānādhipatyaṃ vigataripubhayāḥ kurvate yannarendrāḥ /
dhyānaṃ tatraikahetuṃ sakalaguṇanidhiṃ prāhuḥ sarve narendrāḥ //

mohāndhakāraṃ pravidāryaṃ śaśvajjñānāvabhāsam kurete samantāt /
saṃbuddhasuryassūramānuṣāṇāṃ hetuḥ sa tatra pravarassamādhiḥ //

Gkv 279

iti matvā samādhāya kleśāvaraṇahānaye /
vimārgāccittamākṛṣya samādhau sthāpya prācaret //

imaṃ parikaraṃ samādhau sthāpya prācaret //

imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi jagaddhite /
tasmādutpādayet prajñāṃ duḥkhanirvṛtikāṃkṣayā //

saṃvṛttiḥ paramārthaśca satyadvayamidaṃ matam /
buddheragocaraṃ tattvaṃ buddhisaṃsmṛtirucyate //

tatra loko dvidhādṛṣṭo yogī prākṛtakastathā /
tatra prākṛtako loko yagilokena bādhyate //

bādhyante dhīviśeṣeṇa yogino 'pyattarottaraiḥ /
dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ //

lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ /
na tu māyāvadityatra vivādo yogilokayoḥ //

iti matvā yatirdhimān sarvaṃ māyābhirnirmitam /
prajñāratnaṃ samāsādya saṃcareta jagaddhite //

prajñādhanena vikulaṃ tu narasya rupamālekhya rupamiva sāravihīnamantaḥ /
buddhayānvitasya falamiṣṭamudeti vīryādvīryaṃ hi buddhirahitaṃ svavadhāya śatruḥ //

yo 'nekajanmāntaritaṃ svajanmabhūtaṃbhaviṣyatkulanāmagotraiḥ /
madhyāntamādyapi janaḥ pravetti prajñābalaṃ tatkathayanti tajjñāḥ //

yadbuddho martyaloke malatimiragaṇaṃ dārayitvā mahāntam /
jñānālokaṃ karoti praharati ca sadādoṣavṛndaṃ narāṇām //

ādeṣṭā cendriyāṇāṃ paramanujamano vetti sarvaiḥ prakāraiḥ /
prajñāṃ tatrāpi nityaṃ śubhavarajananīṃ hetumutkīrtayanti //

kāryārṇave 'pi dṛḍhaṃ nimagnāḥ saṃgrāmamadhye manujāḥ pradhānāḥ /
prajñāvaśātte vijayaṃ labhante prajñā hyataḥ sā śubhahetubhūtāḥ //

prajñābalenaiva jināḥ jayanti ghoraṃ suduṣṭaṃ ca mārasainyam /
prajñāviśeṣeṇa janā vibhānti prajñā hi khyātā jananī jinānām //

tasmāt sarvaguṇārthasādhanakarī prajñaiva saṃvardhyatām /
yatprajñāvikalā vibhānti puruṣāḥ prātaḥpradīpā iti //

Gkv 280

svargāpavargaguṇaratnanidhanabhūtā etāḥ ṣaḍeva bhuvi pāramitā narāṇām /
jñātvā naraḥ svahitasādhanatatparaḥ syātkuryādataḥ satatamāśu dṛḍhaṃ prayatnam //

etaddhi paramaṃ śikṣāsaṃvaraṃ bodhicāriṇām /
mayā prajñaptamānanda dhātavyaṃ bodhiprāptaye //

ya etatparamācāraṃ dhṛtvā sambodhimānasāḥ /
triratnaśaraṇe sthitvā saṃcarante jagaddhite //

te bhadraśrīguṇādhārāḥ śīlavantaḥ śubhendriyāḥ /
kṣāntisaurabhyasaṃvāsāḥ sadotsāhā hitāśayāḥ //

niḥkleśā nirmalātmāno mahāsattvā vicakṣaṇāḥ /
prajñāvanto mahābhijñā arhanto brahmacāriṇaḥ //

trividhāṃ bodhimāsādya saṃbuddhālayamāpnuyuḥ /
etacchāstrā samādiṣṭaṃ śrutvānando 'bhibodhitaḥ //

bhagavantaṃ munīndraṃ ca samālokyaivamabravīt /
bhagavan bhavatājñaptaṃ saṃbuddhapadasādhanam /
śikṣāsaṃvaramādhāya ye caranti sadā śubhe //

ta eva subhagā dhanyāḥ śikṣāsaṃvṛtikauśalāḥ /
vinayābhimukhāḥ santaḥ saddharmakośadhāriṇaḥ //

jinātmajā mahābhijñāḥ arhanto nirmalendriyāḥ /
bodhisattvā mahāsattvā bhavanti bodhilābhinaḥ //

teṣāmeva sadā bhadraṃ sarvatrāpi bhaved dhruvam /
saddharmasādhanotsāhaṃ nirutpātaṃ nirākulam //

teṣāṃ bhūyāt sadā bhadraṃ bodhuiśrīguṇasādhanam /
triratnaśaraṇe sthitvā ye caranti jagaddhite //

ityānandasamākhyātaṃ śrutvā sa bhagavan mudā /
āyuṣmantaṃ tamānandaṃ samālokyaivamādiśat //

evameva sadā teṣām bhadram saṃbodhisādhanam /
dharmaśrīguṇasampanna bhavennunaṃ bhavālaye //

iti satyaṃ parijñāya yūyaṃ sarve 'bhibodhitāḥ /
triratnabhajanaṃ kṛtvā saṃcaradhvaṃ jagaddhite //

Gkv 281

evaṃ mayoktamādāya caradhve yadi sarvadā /
nūnaṃ sambodhimāsādya saṃbuddhapadamāpsyatha //

ityādiṣṭaṃ munīndreṇa śrutvā sarve 'pi sāṃghikāḥ /
tatheti prativijñapya prābhyanandan prabodhitāḥ //

atha te sāṃghikāḥ sarve ānandapramukhāḥ mudā /
natvā pādau munīndrasya svasvadhyānālayaṃ yayuḥ //

bhagavānapi tān vīkṣya sarvān dhyānālayāśrītān /
gatvā dhyānālayāsīnastasthau dhyānasamāhitaḥ //

ityevaṃ me samākhyātaṃ guruṇā śāṇavāsinā /
śrutaṃ mayā tathākhyātaṃ śrutvānumoda bhūpate //

prajā api mahārāja śrāvayitvā prabodhayan /
triratnabhajanotsāhe cārayitvānupālaya //

tathā cette sadā rājan dharmaśrīguṇasaṃyutam /
śubhotsāhaṃ nirātaṃkaṃ bhaved dhruvaṃ samantataḥ //

tvamapi bodhisaṃbhāraṃ purayitvā yathākramam /
jitvā māragaṇānarhan bodhiṃ prāpya jino bhaveḥ //

iti śāstrā samādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ /
tatheti prativijñapya prābhyanandat sapārṣadaḥ //

// iti śikṣāsaṃvarasamuddeśaprakaraṇaṃ samāptam //

20. phalaśrutiḥ

atha bhūyaḥ sa rājendro bhūpo 'śokaḥ kṛtāṃjaliḥ /
upaguptaṃ tamarhantaṃ natvālokyedamabravīt //

bhadanta lokanātho 'sau yadāvalokiteśvaraḥ /
iti nāmnā prasiddho 'bhūttatkena samupādiśa //

Gkv 282

iti saṃprārthite rājñā yatiḥ so 'rhanmahāmatiḥ /
aśokaṃ taṃ mahārājaṃ samālokyaivamādiśat //

śṛṇu rājan mahābhāga yathā me guruṇoditam /
tathāhaṃ te pravakṣyāmi śrutvānubodhito bhava //

ṣaḍgatisambhavā lokāstraidhātubhuvanāśritāḥ /
teṣāṃ ye duḥkhitā duṣṭāḥ kleśāgniparitāpitāḥ //

tān sarvān sa jagannāthaḥ kṛpādṛṣṭyāvalokayat /
tenāvalokiteśākhyaḥ prasiddhastrijagatsvapi //

ye ye sattvā jagadbhartrā kṛpādṛṣṭyāvalokitāḥ /
te te sarve vikalmāṣā bhaveyurvimalāśayāḥ //

ye 'pyasya trijagacchāstuḥ śṛṇuyurnām sādaram /
vimuktapātakāste syurniḥkleśā vimalendriyāḥ //

duḥkhāgnau patito yo 'pi smṛtvā lokeśvaraṃ bhajet /
tadā taṃ sa mahāsattvaḥ kṛpādṛṣṭyāvalokayan //

tadā sa sahasā tasmādduḥkhāgneḥ parimuktitaḥ /
śuddhendriyo viśuddhātmā bhavet saṃbodhimānasaḥ //

yo nadyā prohyamāṇo 'pi krandellokeśvaraṃ smaran /
tadā sa bodhisattvastaṃ kṛpādṛṣṭyāvalokayet //

tadā dadyānnadī tasya gādhaṃ santaraṇārthinaḥ /
tataḥ sa sahasottīrya smṛtvā dharmarato bhavet //

yadā ca vaṇijaḥ sārthā naukāruḍhā mahāmbudhau /
ratnārthino mahotsāhaiḥ saṃkrameyuryathākramam //

tatra nauḥ kālikāvātaiḥ preryamāṇām vilolitā /
tarasā rākṣasīdvīpasamīpaṃ samupācaret //

tadā teṣāṃ mahādhīraḥ smṛtvā lokeśvaraṃ namet /
lokeśastānstadā sarvān kṛpādṛṣṭyāvalokayan //

tatastāḥ kālikā vātā na careyuḥ prasāditāḥ /
tato nau savaṇiksārthā svasti ratnākaraṃ vrajet //

Gkv 283

tatra te vaṇijaḥ sarve labdharatnāḥ pramoditāḥ /
svasti pratyāgatāḥ svasti samiyuḥ svapuraṃ laghu //

yadi daivādvipattiḥ syāt sarvatīrthajalāśraye /
mṛtāste śoṣitātmānaḥ saṃprayāyuḥ sukhāvatīm //

yaśca duṣṭo vadhāt sṛṣṭo gṛhīto vadhyaghātakaiḥ /
bhīto lokeśvaraṃ smṛtvā dhyātvā nāmāpyudāharet //

tadā lośeśvarastaṃ sa kṛpādṛṣṭyāvalokayet /
tataste ghātakāḥ sarve taṃ hantuṃ nābhiśaknuyuḥ //

yadi vighātito daivāt tyaktvā pāpāśrayāṃ mṛtaḥ /
śuddhāśayo viśuddhātmā saṃprayāyāt sukhāvatīm //

sarve yakṣāśca gandharvāḥ kumbhāṇḍā rākṣasā api /
kinnarā garuḍā nāgā bhūtāḥ pretāḥ piśācikāḥ //

lokeśvarasya bhaktāraṃ dhyātāraṃ smṛtibhāvinam /
nāmoccāraṇakartāraṃ draṣṭumapi na śaknuyuḥ //

yaścāpi nigaḍairbaddhā sthāpito bandhanālaye /
smṛtvā lokeśvaraṃ dyātvā tiṣṭhennāmāpyudāharet //

tatkṣaṇe lokanāthastaṃ kṛpādṛṣṭyāvalokayet /
tadā sa bandhanānmukto dharmābhiratato bhavet //

yaścāraṇye gṛhe vāpi caurairdhūtairupadrute /
smṛtvā lokeśvaraṃ dhyātvā namennāmāpyudāharet //

tatkṣaṇe lokanāthastaṃ kṛpādṛṭyāvalokayet /
tadā te dhūrtakāścaurāḥ sarve yāyuḥ parāṅmukhāḥ //

yaśca rogī sadā duṣṭaḥ kuṣṭhavyādhyācitāśrayaḥ /
smṛtvā lokeśvaraṃ dhyātvā namennāmāpyudāharet //

tatkṣeṇe lokanāthastaṃ kṛpādṛṣṭyāvalokayet /
tadā sa vyādhito mukto nīrogī puṣṭitendriyaḥ //

śuddhāśayo viśuddhātmā bhavet saṃbodhimānasaḥ /
yadi daivādvipattiḥ syāddhitvā duḥkhāśrayaṃ tanum /
śuddhāśayo viśuddhātmā saṃprayāyāt sukhāvatīm //

Gkv 284

yaśca daridrito duḥkhī dīno 'nātho durāśrayaḥ /
smṛtvā lokeśvaraṃ dhyātvā namennāmāpyudāharet //

tatkṣaṇe lokanāthastaṃ kṛpādṛṣṭyāvalokayet /
tadā sa śrīguṇotpanno bhavet sāadhuḥ śubhendriyaḥ //

yaśca saṃgrāmamadhye 'pi śatrubhiḥ pariveṣṭita /
smṛtvā lokādhipaṃ dhyātvā namennāmāpyudāaharet //

tatkṣaṇe lokanāthastaṃ kṛpādṛṣṭyāvalokayet /
tadā so 'rīnvinirjitya labdhvā ramejjayaśriyam //

yaścāpi dahyamāneṣu gṛhodyānāśrameṣvapi /
smṛtvā lokādhipaṃ dhyātvā nāma proccārayannamet //

tatkāle lokanāthastaṃ kṛpādṛṣṭyāvalokayet /
tadā sa sahasā vahniskandhaḥ śāmyennirākulaḥ //

vivāde kalaye vāpi paribhūte 'pi durjanaiḥ /
smṛtvā lokeśvaraṃ dhyātvā nāma proccārayannamet //

tatkṣaṇe lokaśāstā taṃ kṛpādṛṣṭyāvalokayet /
tadā sa vijayan sarvān saṃsthāpayennije vaśe //

yaśca kleśāgnisaṃtapto vyākulendriyamānasaḥ /
smṛtvā lokaprabhuṃ dhyātvā namennāmāpyudāharan //

tatkṣaṇe taṃ mahāsattvo dayādṛṣtyāvalokayet /
tadā niḥkleśabhadrātmā bhavedbhadrendriyaḥ sudhīḥ //

yo 'putraḥ putraratnārthī taṃ lokeśaṃ śaraṇaṃ gataḥ /
smṛtvā dhyātvā yathāśakti bhajennāmānyudāharan //

tadā sa trijagadbhartā kṛpādṛṣṭyāvalokayet /
dadyāttasmai putraratnaṃ mahāsattvaṃ jagatpriyam //

sutārthine 'pi satputrīṃ ramākārāṃ śubhendriyām /
sarvasattvapriyāṃ kāntāṃ sādhvīṃ dadyājjagatprabhuḥ //

vidyārthī labhate vidyāṃ dhanārthi labhate dhanam /
rājyārthī labhate rājyaṃ lokeśabhaktimānapi //

Gkv 285

dravyārthī labhate dravyaṃ guṇārthī labhate guṇam /
bhogyārthī labhate bhojyaṃ gṛhārthī labhate gṛham //

evamanyāni vastūni sarvopakaraṇānyapi /
yathābhivāṃchitaṃ sarvaṃ labhellokeśabhaktimān //

tenāsau trijagannātha āryāvalokiteśvaraḥ /
iti prakhyāpitaḥ sarvairdharmarājaimunīśvaraiḥ //

evaṃ mahattaraṃ puṇyaṃ lokeśabhaktibhāvinām /
aprameyamasaṃkhyeyaṃ saṃbuddhapadasādhanam //

ityevaṃ sugataiḥ sarvaiḥ samādiṣṭaṃ samantataḥ /
bodhisattvairmahābhijñaiḥ sarvaiścāpi praśaṃsyate //

iti matvā mahārāja lokanāthasya sarvadā /
śaraṇe samupāśritya bhajasva śraddhayā mudā /
yasya lokeśvare bhaktistasya pāpaṃ na kiṃcana /
duṣṭakleśabhayaṃ nāpi nirvighnaṃ satsukhaṃ sadā //

sarve duṣṭagaṇā mārāḥ kṣīyante sarvataḥ sadā /
yamadūtādayaścāpi palāyeyuḥ parāṅmukhāḥ //

lokeśabhktibhājāṃśca puṇyadhārā nirantarā /
apreyā asaṃkhyeyāḥ pravardhante divāniśam //

etatpuṇyānubhāvaistu saddharmastena labhyate /
tatsaddharmānubhāvena saṃbuddho dṛśyate 'grataḥ //

tato buddhānubhāvena bodhicittaṃ sulabhyate /
bodhipraṇidhicittena caryante bodhicārikāḥ //

kramāt saṃbodhisaṃbhāraṃ pūrayitvā yathākramam /
sarvān kleśān vinirjityāacaturmāragaṇānapi //

sarvatra vaśitā prāptā dhāraṇīguṇasaṃyutā /
daśabhūmīśvaro bhūtvā saṃbodhiṃ samavāpnuyāt //

iti matvā mahābhijño lokeśvaro jinātmajaḥ /
bhajanīyaḥ sadā sadbhiḥ saṃbuddhapadavāṃchibhiḥ //

Gkv 286

ye bhajanti sadā nityaṃ lokeśvaraṃ jagatprabhum /
teṣāṃ naiva bhayaṃ kiṃcitsarvatra sarvadāpi hi //

rakṣeyustaṃ samālokya brahyādayo maharṣayaḥ /
śakrādayaḥ surendrāśca sarvalokādhipā api //

rakṣeyuragnayo 'pyenaṃ lokeśabhaktibhāvinam /
dharmarājādayaḥ pretāḥ sarve niśācarā api //

varuṇāśca hi rājāśca sarve vāyugaṇā api /
sarve śrīdādayo yakṣāḥ sarve bhūtādhipā api //

sūryādayo grahāḥ sarve candrādayaśca tārakāḥ /
sarve siddhāśca sādhyāśca rudrā vidyādharā api //

dhṛtarāṣṭrādayaḥ sarve gandharvā api sarvadā /
viruḍhakādikumbhāṇḍā rakṣeyustaṃ sadānugāḥ //

virupākṣādayaḥ sarve nāgendrā garuḍā api /
kuverapramukhāḥ sarve yakṣā api samādarāt //

drumādikinnarāḥ sarve vemacitrādayo 'surāḥ /
sarve paiśācikāścāpi rakṣeyustaṃ samāhitaḥ //

sarve mātṛgaṇāścāpi sakumāragaṇādhipāḥ /
sarve 'pi bhairavāḥ sarve mahākālagaṇā api //

saḍākaḍākinīsaṃghāḥ sarve kāpālikā api /
sarve vaitāḍikāścāpi dṛṣṭvā ceyustamādarāt //

tathā ca yoginaḥ siddhā avikalpā jitendriyāḥ /
dūrāddṛṣṭvābhirakṣeyustaṃ lokeśaśaraṇāśritam //

vajrapāṇyādayo vīrāḥ sarvamantrārthasādhakāḥ //

rakṣeyustaṃ samālokya lokeśabhakticāriṇam //

yatayastīrthikāścāpi tāpasā brahmacāriṇaḥ /
vaiṣṇavā api śaivāśca liṃgino vratino 'pi ca //

dūrādapi tamālokya bhaktimantaṃ jagatprabhoḥ /
praṇatvā prāṃjaliṃ dhṛtvā praśaṃseyuḥ samādarāt //

Gkv 287

arhanto bhikṣavaścāpi dṛṣṭgā taṃ dūrato mudā /
dhanyo 'sīti samārādhya prakuryurabhinanditam //

śrāvakāścailakāścāpi vratinaścāpyupāsakāḥ /
dūratastaṃ mahābhāgaṃ dṛṣṭva nameyurānatāḥ //

sarve cāpi mahāsattvā bodhisatvā jinātmajāḥ /
varadānaistamārādhya cārayeyurjagaddhite //

pratyekasugataścāpi dṛṣṭvā taṃ bodhibhāginam /
samālokya samāśvāsya prerayeyuḥ susaṃvare //

saṃbuddhā api sarve taṃ saṃbuddhapadalābhinam /
dṛṣṭvābhinandya saddharme niyujyāveyurābhavam //

evamasya jagadbharturlokeśasya mahātmanaḥ /
saddharmaguṇamāhātmyaṃ sarvabuddhaiḥ praśaṃsyate //

evaṃ mahattaraṃ puṇyaṃ lokeśabhajanodbhavam /
matvā sadānumoditvā śrotavyam bodhivāṃchibhi //

idaṃ sarvaṃ mahāyānasūtraratnaṃ subhāṣitam /
śṛṇvanti śraddhayā ye 'pi kalau paṃcakaṣāyite //

durgatiṃ te na gacchinta kadācana kathaṃcana /
sadā sadgatisaṃjātā bhavanti bhadracāriṇaḥ //

lokeśasya jagacchāstuḥ sarvadā śaraṇe sthitāḥ /
dhyātvā nāma samuccārya smṛtvā bhajeyurābhavam //

etatpuṇyānuliptāste bhadraśrīsadguṇālayāḥ /
saddharmasukhasaṃpattiṃ bhuktvā yāyuḥ sukhāvatīm //

enaṃ yaḥ sakalāṃllokāṃcchrāvayati prabodhayan /
so 'pi na durgatiṃ yāti yāti sadgatimeva hi //

etatpuṇyaviśuddhātmā bhadraśrīsadguṇāśrayaḥ /
saddharmasukhasaṃpattiṃ bhuktvā yāyāt sukhāvatīm //

yaścāpīdaṃ kalau kāle nirapekṣāḥ svajīvite /
sabhāmadhye samāsīno bhāṣet sūtrasubhāṣitam //

Gkv 288

so 'pyetatpuṇyaśuddhātmā yāyānna durgatiṃ kvacit /
sadā sadgatisaṃjāto bhadraśrīsadguṇāśrayaḥ //

sarvasattvahitādhānaṃ saddharmameva sādhayan /
śubhiotsāhasahatsaukhyaṃ bhuktvā yāyāt sukhāvatīm //

tatrāmitaruceḥ śāstuḥ sarve śaraṇe sthitāḥ /
sadā dharmāmṛtaṃ pītvā careyurbodhisaṃvaram //

tataste bodhisaṃbhāraṃ pūrayitvā yathākramam /
bhaveyuḥ sarve lokeśā daśabhūmīśvarā api //

tataste nirmalatmāno bodhisattvā jinātmajāḥ /
bhaveyuyustriguṇābhijñā mahāsattvāḥ śubhendriyāḥ //

kleśān māragaṇān sarvān jitvārhanto niraṃjanāḥ /
trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ //

ye 'pi vedamahāyānasūtrarājaṃ likhenmudā /
tenāpi likhitaṃ sarvamahāyānasubhāṣitam //

lekhāpitaṃ ca yenedaṃ sūtrarājasubhāṣitam /
tena lekhāpitaṃ jñānaṃ sarvaṃ mahāyānasubhāṣitam //

likhitaṃ vāpi yenedaṃ prātiṣṭhāpya yathāvidhi /
śuddhasthāne gṛhe sthāpya pūjāṃgaiḥ sarvadārcitam //

tenārhanto jināḥ sarve pratyekasugatā api /
sasaṃghā bodhisattvāśca bhavanti pūjitāḥ khalu //

yaścāpīdaṃ svayaṃ dhṛtvā parebhyo 'pi samādiśet /
bhāvayet satataṃ smṛtvā dhyātvāpi praṇayen mudā //

tasya sarve munīndrāśca pratyekasugatā jināḥ /
arhanto bodhisattvāśca tuṣṭā dadyuḥ samīhitam //

yaścaitadupadeṣṭāraṃ sarvāṃśca śrāvakānapi /
yathāvidhi samabhyarcya bhojanaiḥ paritoṣayet //

tena sarve 'pi saṃbuddhāḥ pratyekasugatā api /
arhanto bhikṣavaḥ sarve yogino brahmacāriṇaḥ //

Gkv 289

bodhisattvāśca sarve 'pi vratino yatayo 'pi ca /
abhyarcya bhojanairnityaṃ bhaveyuḥ paritoṣitāḥ //

kimevaṃ bahunoktena sarve buddhāḥ munīśvarāḥ /
sarvāḥ pāramitā devyaḥ sarve saṃghā jinātmajāḥ //

nityaṃ teṣāṃ samālokya kṛpādṛṣṭyānumoditāḥ /
rakṣāṃ vidhāya sarvatra varaṃ dadyurjagaddhite //

lokapālāśca sarve 'pi sarve devāśca dānavāḥ /
rakṣāṃ kṛtvā varaṃ dadyusteṣāṃ saddharmasādhinām //

rājāno 'pi sadā teṣāṃ rakṣāṃ kṛtvānumoditāḥ /
yathābhivāṃchitaṃ kṛtvā pālayeyuḥ samāadarāt //

mantriṇo 'pi sadā teṣāṃ sāmātyasacivānugāḥ /
sabhṛtyasainyabhaṭṭāśca bhaveyurhitakāriṇaḥ //

sarve vaiśyāśca sarvārthabhartāraḥ syuḥ suhṛtpriyāḥ /
śreṣṭhimahājanāḥ sarve bhaveyurhitakāriṇaḥ //

dviṣo 'pi dāsatāṃ yāyurduṣṭāśca syurhitāśayāḥ /
evamanye 'pi lokāśca sarve syurmaitramānasāḥ //

paśavaḥ pakṣiṇaścāpi sarve kīṭāśca jantavaḥ /
naiva teṣāṃ viruddhāḥ syurbhaveyurhitaśaṃsinaḥ //

evaṃ sarvatra lokeṣu teṣāṃ saddharmasādhinām /
nirutpātaṃ śubhotsāhaṃ saumāṃgalyaṃ sadā bhavet //

evaṃ bhadrataraṃ puṇyaṃ lokeśabhajonodbhavam /
matvā taṃ trijagannāthaṃ bhajasva sarvadā smaran //

ye tasya śaraṇe sthitvā dhyātvā samāhitāḥ /
nāmāpi ca samuccārya bhajanti śraddhayā sadā //

teṣāṃ syuḥ suprasannāni triratnānyapi sarvadā /
kṛpādṛṣṭyā samālokya kṛtvā ceyuḥ śubhaṃ sadā //

etacchāstrā samādiṣṭamupāguptena bhikṣuṇā /
śrutvāśokaḥ sa bhūmīndraḥ prābhyananadan prabodhitaḥ //

Gkv 290

sabhā sarvāvatī sāpi śrutvaitat saṃprasāditā /
tatheti prativanditvā prābhyanandat prabodhitā //

tataste sakalā lokāḥ samutthāya pramoditāḥ /
upaguptaṃ tamarhantaṃ natvā svasvālayaṃ yayuḥ //

tataḥ prabhṛti rājā sa lokeśaṃ sarvadā smaran /
dhyātvā nāma samuccārya prāabhajat pālayan prajāḥ //

tadā tasya narendrasya viṣaye tatra sarvadā /
nirutpātaṃ śubhotsāhaṃ prāvartata samantataḥ //

iti jayaśriyādiṣṭaṃ niśamya sa sasāṃghikaḥ /
jinaśrīrāja ātmajñaḥ prābhyanandat prabodhitaḥ //

tataścāsau mahābhijño jayaśrīḥ sugarātātmajaḥ /
sarvān saṃghān samālokya punarevaṃ samādiśat //

yatredaṃ sūtrarājendraṃ prāvartayet kalāvapi /
bhāṣedyaḥ śṛṇuyādyaśca śrāvayedyaśca pracārayet //

eteṣāṃ tatra sarveṣāṃ saṃbuddhāḥ sakalāḥ sadā /
kṛpādṛṣṭyā samālokya kurvantu bhadramābhavam //

sarvāḥ pāramitādevyasteṣāṃ tatra sadā śivam /
kurvantyā bodhisaṃbhāraṃ pūrayantu jagaddhite //

sarve 'pi bodhisattvāśca pratyekasugatā api /
arhanto yoginasteṣāṃ bhadraṃ kurvantu sarvadā //

brahmadilokapālaśca sarve cāpi maharṣayaḥ /
tatra teṣāṃ ca sarveṣāṃ kurvantu maṃgalaṃ sadā //

kāle varṣantu meghāśca bhūyācchasyavatī mahī /
nirutpātaṃ mahotsāhaṃ subhikṣaṃ bhavatu dhruvam //

bahukṣīrapradā gāvo vṛkṣāḥ puṣpafalānvitāḥ /
auṣadhyo rasavīryādyā bhūyātsustatra sarvadā //

bhavantu prāṇinaḥ sarve
ārogyacirajīvinaḥ /
sarvadravyasamāpannāḥ śrīmanto bhadracāriṇaḥ //

Gkv 291

rājā bhavatu dharmiṣṭho mantriṇo nīticāriṇaḥ /
sarve lokāḥ suvṛttisthā bhavantu dharmasādhinaḥ //

mā bhutkaściddurācāraścauro duṣṭaśca vaṃcakaḥ /
daridro durbhago dīno madamānābhigarvitaḥ //

sarve sattvāḥ samācārāḥ pariśuddhatrimaṇḍalāḥ /
svasvakulavratārakṣāḥ pracarantu jagaddhite //

sarve bhadrāśayāḥ santaḥ saṃbodhivratacāriṇaḥ /
triratnabhajanaṃ kṛtvā saṃcarantāṃ sadā śubhe //

iti jayaśriyākhyātaṃ śrutvā sarve 'pi sāṃghikāḥ /
evamastviti vijñapya prābhyanandan pramoditāḥ //

// iti jinaśrīrājaparipṛṣṭajayaśrīsaṃprabhāṣita- śrīmadāryāvalokiteśvaraguṇakāraṇḍavyūhasūtrarājaṃ samāptam //

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat /
teṣāṃ ca yo nirodhaṃ evaṃvādī mahaśramaṇaḥ //

// śubhamastu //