Gopālabhaṭṭa: Haribhaktivilāsa 1-11

Header

This file is an html transformation of sa_gopAlabhaTTa-haribhaktivilAsa-1-11.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Gaudiya Grantha Mandira

Contribution: Gaudiya Grantha Mandira

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from hbhvil_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Gopalabhatta: Haribhaktivilasa, 1-11

Based on the edition by Haridasa Sastri

Input by ... (Gaudiyagranthamandira)

Missing verses / parts:
Hbhv_3.52, 223, 224; 5.268; 10.294; 11.244

Revisions:


Text

1. Gaurava-Vilasa

hari-bhakti-vilāsaḥ prathamo vilāsaḥ

atha maṅgalācaraṇam

caitanya-devaṃ bhagavantam āśraye
śrī-vaiṣṇavānāṃ pramude'ñjasā likhan |
āvaśyakaṃ karma vicārya sādhubhiḥ
sārdhaṃ samāhṛtya samasta-śāstrataḥ // Hbhv_1.1 //

bhakter vilāsāṃś cinute prabodhā-
nandasya śiṣyo bhagavat-priyasya |
gopāla-bhaṭṭo raghunātha-dāsaṃ
santoṣayan rūpa-sanātanau ca // Hbhv_1.2 //

mathurā-nātha-pādābja-prema-bhakti-vilāsataḥ |
jātaṃ bhakti-vilāsākhyaṃ tad-bhaktāḥ śīlayantv imam // Hbhv_1.3 //

jīyāsur ātyantika-bhakti-niṣṭhāḥ śrī-vaiṣṇavā māthura-maṇḍale'tra |
kāśīśvaraḥ kṛṣṇa-vane cakāstu śrī-kṛṣṇa-dāsaś ca sa-lokanāthaḥ // Hbhv_1.4 //

tatra lekhya-pratijñā

ādau sa-kāraṇaṃ lekhyaṃ śrī-gurv-āśrayaṇaṃ tataḥ |
guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca // Hbhv_1.5 //

mantrādhikārī siddhy-ādi-śodhanaṃ mantra-saṃskriyāḥ |
dīkṣā nityaṃ brāhma-kāle śubhotthānaṃ pavitratā |
prātaḥ smṛtyādi kṛṣṇasya vādyādaiś ca prabodhanam // Hbhv_1.6 //

nirmālyottāraṇādy-ādau maṅgalārātrikaṃ tataḥ |
maitrādi-kṛtyaṃ śaucācamanaṃ dantasya dhāvanam // Hbhv_1.7 //

snānaṃ tāntrika-sandhyādi deva-sadmādi-saṃskriyā // Hbhv_1.8 //

tulasyādyāhṛtir geha-snānam uṣṇodakādikam |
vastraṃ pīṭhaṃ cordhva-puṇḍraṃ śrī-gopī-candanādikam // Hbhv_1.9 //

cakrādi-mudrā mālā ca gṛha-sandhyārcanaṃ guroḥ |
māhātmyaṃ cātha kṛṣṇasya dvāra-veśmāntarārcanam // Hbhv_1.10 //

pūjārthāsanam arghyādi-sthāpanaṃ vighna-vāraṇam |
śrī-gurv-ādi-natir bhūta-śuddhiḥ prāṇa-viśodhanam // Hbhv_1.11 //

nyāsa-mudrā-pañcakaṃ ca kṛṣṇa-dhyānāntarārcane |
pūjā padāni śrī-mūrti-śālagrāma-śilās tathā // Hbhv_1.12 //

dvārakodbhava-cakrāṇi śuddhayaḥ pīṭha-pūjanam |
āvāhanādi tan-mudrā āsanādi-samarpaṇam // Hbhv_1.13 //

snapanaṃ śaṅkha-ghaṇṭādi-vādyaṃ nāma-sahasrakam |
purāṇa-pāṭho vasanam upavītaṃ vibhūṣaṇam // Hbhv_1.14 //

gandhaḥ śrī-tulasī-kāṣṭha-candanaṃ kusumāni ca |
patrāṇi tulasī cāṅgopāṅgāvaraṇa-pūjanam // Hbhv_1.15 //

dhūpo dīpaś ca naivedyaṃ pānaṃ homo bali-kriyā |
avagaṇḍūṣādyāsyavāso divya-gandhādikaṃ punaḥ // Hbhv_1.16 //

rājopacārā gītādi mahā-nīrājanaṃ tathā |
śaṅkhādi-vādanaṃ sāmbu-śaṅkha-nīrājanaṃ stutiḥ // Hbhv_1.17 //

natiḥ pradakṣiṇā karmādy-arpaṇaṃ japa yācane |
āgaḥ-kṣamāpaṇaṃ nānāgāṃsi nirmālya-dhāraṇam // Hbhv_1.18 //

śaṅkhāmbu-tīrthaṃ tulasī-pūjā tan-mṛttikādi ca |
dhātrī-snāna-niṣedhasya kālo vṛtter upārjanam // Hbhv_1.19 //

madhyāhne vaiśa-devādi-śrāddhaṃ cānarpyam acyute |
vinārcām aśane doṣās tathānarpita-bhojane // Hbhv_1.20 //

naivedya-bhakṣaṇaṃ santaḥ sat-saṅgo 'sad-asaṅgatiḥ |
asad-gatir vaiṣṇavopahāsa-nindādi-duṣphalam // Hbhv_1.21 //

satāṃ bhaktir viṣṇu-śāstraṃ śrīmad-bhāgavataṃ tathā |
līlā-kathā ca bhagavad-dharmāḥ sāyaṃ nija-kriyāḥ // Hbhv_1.22 //

karma-pāta-parīhāras trikālārcā viśeṣataḥ |
naktaṃ kṛtyānyatho pūjā-phala-siddhy-ādi-darśanam // Hbhv_1.23 //

viṣṇv-artha-dānaṃ vividhopacārā nyūna-pūraṇam |
śayanaṃ mahimārcāyāḥ śrīman-nāmnas tathādbhutaḥ // Hbhv_1.24 //

nāmāparādhā bhaktiś ca premāthāśrayaṇādayaḥ |
pakṣeṣv ekādaśī sāṅgā śrī-dvādaśy-aṣṭakaṃ mahat // Hbhv_1.25 //

kṛtyāni mārga-śīrṣādi-māseṣu dvādśeṣv api |
puraścaraṇa-kṛtyāni mantraṃ siddhasya lakṣaṇam // Hbhv_1.26 //

mūrtyāvirbhāvanaṃ mūrti-pratiṣṭhā kṛṣṇa-mandiram |
jīrṇoddhṛtiḥ śrī-tulasī-vivāho 'nanya-karma ca // Hbhv_1.27 //

tatra śrī-gurūpasatti-kāraṇam

kṛpayā kṛṣṇa-devasya tad-bhakta-jana-saṅgataḥ |
bhakter māhātmyam ākarṇya tām icchan sad-guruṃ bhajet // Hbhv_1.28 //

atrānubhūyate nityaṃ duḥkha-śreṇī paratra ca |
duḥsahā śrūyate śāstrāt titīrṣed api tāṃ sudhīḥ // Hbhv_1.29 //

tathā coktam ekādaśa-skandhe [BhP 11.9.29]-

labdhvā su-durlabham idaṃ bahu-sambhavānte
mānuṣyam artha-dam anityam apīha dhīraḥ |
tūrṇaṃ yateta na pated anu-mṛtyu yāvan
niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt // Hbhv_1.30 //

svayaṃ śrī-bhagavatā ca [BhP 11.20.17]-

nṛ-deham ādyaṃ su-labhaṃ su-durlabhaṃ
plavaṃ su-kalpaṃ guru-karṇa-dhāram |
mayānukūlena nabhasvateritaṃ
pumān bhavābdhiṃ na taret sa ātma-hā // Hbhv_1.31 //

atha śrī-gurūpasattiḥ

tatraiva śrī-prabuddha-yogeśvaroktau [BhP 11.3.21]-
tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam |
śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam // Hbhv_1.32 //

svayaṃ śrī-bhagavad-uktau [BhP 11.10.5]- mad-abhijñaṃ guruṃ śāntam upāsīta mad-ātmakam // Hbhv_1.33 //

krama-dīpikāyāṃ [4.2] ca --

vipraṃ pradhvasta-kāma-prabhṛti-ripu-ghaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ
bhaktiṃ kṛṣṇāṅghri-paṅkeruha-yugala-rajorāgiṇīm udvahantam |
vettāraṃ veda-śāstāgama-vimala-pathāṃ sammataṃ satsu dāntaṃ
vidyāṃ yaḥ saṃvivitsuḥ pravaṇa-tanu-manā deśikaṃ saṃśrayeta // Hbhv_1.34 //

śrutāv api [MuṇḍU 1.2.12, ChāU 6.14.2] -
tad-vijñānārthaṃ sa gurum evābhigacchet samit-pāṇiḥ śrotriyaṃ brahma-niṣṭham |
ācāryavān puruṣo veda // Hbhv_1.35 //

atha gurūpasatti-nityatā

śrī-bhāgavate daśama-skandhe śruti-stutau [BhP 10.87.33]

vijita-hṛṣīka-vāyubhir adānta-manas tura-gaṃ
ya iha yatanti yantum ati-lolam upāya-khidaḥ |
vyasana-śatānvitāḥ samavahāya guroś caraṇaṃ
vaṇija ivāja santy akṛta-karṇa-dharā jaladhau // Hbhv_1.36 //

śrutau ca [KaṭhU 1.2.9]-
naiṣā tarkeṇa matir āpaneyā
proktānyenaiva sujñānāya preṣṭha // Hbhv_1.37 //

atha viśeṣataḥ śrī-guror lakṣaṇāni

mantra-muktāvalyām -
avadātānvayaḥ śuddhaḥ svocitācāra-tat-paraḥ |
āśramī krodha-rahito vedavit sarva-śāstravit // Hbhv_1.38 //

śraddhāvān anasūyaś ca priya-vāk priya-darśanaḥ |
śuciḥ suveśas taruṇaḥ sarva-bhūta-hite rataḥ // Hbhv_1.39 //

dhīmān anuddhata-matiḥ pūrṇo 'hantā vimarśakaḥ |
sa-guṇo 'rcāsu kṛtadhīḥ kṛtajñaḥ śiṣya-vatsalaḥ // Hbhv_1.40 //

nigrahānugrahe śakto homa-mantra-parāyaṇaḥ |
ūhāpoha-prakāra-jñaḥ śuddhātmā yaḥ kṛpālayaḥ |
ity ādi-lakṣaṇair yukto guruḥ syād garimā-nidhiḥ // Hbhv_1.41 //

agastya-saṃhitāyāṃ ca --
devatopāsakaḥ śānto viṣayeṣv api niḥspṛhaḥ |
adhyātmavid brahma-vādī veda-śāstrārtha-kovidaḥ // Hbhv_1.42 //

uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ |
tattvajño yantra-mantrāṇāṃ marma-bhettā rahasyavit // Hbhv_1.43 //

puraścaraṇa-kṛd dhoma-mantra-siddhaḥ prayogavit |
tapasvī satya-vādī ca gṛhastho gurur ucyate // Hbhv_1.44 //

viṣṇu-smṛtau --
paricaryā-yaśo-lābha-lipsuḥ śiṣyād gurur nahi |
kṛpā-sindhuḥ susampūrṇaḥ sarva-sattvopakārakaḥ // Hbhv_1.45 //

niḥspṛhaḥ sarvataḥ siddhaḥ sarva-vidyā-viśāradaḥ |
sarva-saṃśaya-saṃchettā nālaso gurur āhṛtaḥ // Hbhv_1.46 //

śrī-nārada-pañcarātre śrī-bhagavan-nārada-saṃvāde -
brāhmaṇaḥ sarva-kāla-jñaḥ kuryāt sarveṣv anugraham |
tad-abhāvād dvija-śreṣṭhaḥ śāntātmā bhagavan-mayaḥ // Hbhv_1.47 //

bhāvitātmā ca sarvajñaḥ śāstrajñaḥ sat-kriyā-paraḥ |
siddhi-trayam āyukta ācāryatve'bhiṣecitaḥ // Hbhv_1.48 //

kṣatra-viṭ-śūdra-jātīnāṃ kṣatriyo 'nugrahe kṣamaḥ |
kṣatriyasyāpi ca guror bhāvād īdṛśo yadi // Hbhv_1.49 //

vaiśyaḥ syāt tena kāryaś ca dvaye nityam anugrahaḥ |
sajātīyena śūdreṇa tādṛśena mahā-mate |
anugrahābhiṣekau ca kāryau śūdrasya sarvadā // Hbhv_1.50 //

kiṃ ca -
varṇottam'tha ca gurau sati yā viśrute'pi ca |
svadeśato 'that vānyatra nedaṃ kāryaṃ śubhārthinā // Hbhv_1.51 //

vidyamāne tu yaḥ kuryāt yatra tatra viparyayam |
tasyehāmutra nāśaḥ syāt tasmāc chāstroktam ācaret //

kṣatra-viṭ-śūdra-jātīyaḥ prātilomyaṃ na dīkṣayet // Hbhv_1.52 //

pādme ca [PadmaP 6.253.26]-
mahā-bhāgavataḥ śreṣṭho brāhmaṇo vai gurur nṛṇām |
sarveṣām eva lokānām asau pūjyo yathā hariḥ // Hbhv_1.53 //

mahākūla-prasūto 'pi sarva-yajñeṣu dīkṣitaḥ |
sahasra-śākhādhyāyī ca na guruḥ syād avaiṣṇavaḥ // Hbhv_1.54 //

iti

gṛhīta-viṣṇu-dīkṣāko viṣṇu-pūjā-paro naraḥ |
vaiṣṇavo 'bhihito 'bhijñair itaro 'smād avaiṣṇavaḥ // Hbhv_1.55 //

tattva-sāgare-
bahvāśī dīrgha-sūtrī ca viṣayādiṣu lolupaḥ |
hetu-vāda-rato duṣṭo 'vāg-vādī guṇa-nindakaḥ // Hbhv_1.56 //

aromā bahu-romā ca ninditāśrama-sevakaḥ |
kāla-danto 'sitauṣṭhaś ca durgandhi-śvāsa-vāhakaḥ // Hbhv_1.57 //

duṣṭa-lakṣaṇa-sampanno yadyapi svayam īśvaraḥ |
bahu-pratigrhāsakta ācāryaḥ śrī-kṣayāvahaḥ // Hbhv_1.58 //

atha śiṣya-lakṣaṇāni

mantra-muktāvalyām-
śiṣyaḥ śuddhānvayaḥ śrīmān vinītaḥ priya-darśanaḥ |
satya-vāk puṇya-carito 'dabhra-dhīr dambha-varjitaḥ // Hbhv_1.59 //

kāma-krodha-parityāgī bhaktaś ca guru-pādayoḥ |
devatā-pravaṇaḥ kāya-mano-vāgbhir divā-niśam // Hbhv_1.60 //

nīrujo nirjitāśeṣa-pātakaḥ śraddhyānvitaḥ |
dvija-deva-pitṝṇāṃ ca nityam arcā-parāyaṇaḥ // Hbhv_1.61 //

yuvā viniyatāśeṣa-karaṇaḥ karuṇālayaḥ |
ity ādi-lakṣaṇair yuktaḥ śiṣyo dīkṣādhikāravān // Hbhv_1.62 //

ekādaśa-skandhe ca [BhP 11.10.6] --
amāny amatsaro dakṣo nirmamo dṛṭha-sauhṛdaḥ |
asatvaro 'rtha-jijñāsur anasūyur amogha-vāk // Hbhv_1.63 //

athāpekṣyāḥ

agastya-saṃhitāyām-
alasā malināḥ kliṣṭā dāmbhikāḥ kṛpaṇās tathā |
daridrā rogiṇo ruṣṭā rāgiṇo bhoga-lālasāḥ // Hbhv_1.64 //

asūyā-matsara-grastāḥ śaṭhāḥ paruṣa-vādinaḥ |
anyāyopārjita-dhanāḥ para-dāra-ratāś ca ye // Hbhv_1.65 //

viduṣāṃ vairiṇaś caiva ajñāḥ paṇḍita-māninaḥ |
bhraṣṭa-vratāś ca ye kaṣṭa-vṛttayaḥ piśunāḥ khalāḥ // Hbhv_1.66 //

bahv-āśinaḥ krūra-ceṣṭā durātmanaś ca nindita |
ity evam ādayo 'py anye pāpiṣṭhāḥ puruṣādhamāḥ // Hbhv_1.67 //

akṛtyebhyo 'nivāryāś ca guru-śikṣā-sahiṣṇavaḥ |
evambhūtāḥ parityājyāḥ śiṣyatve nopakalpitāḥ // Hbhv_1.68 //

yady ete hy upakalperan devatākrośa-bhājanāḥ |
bhavantīha dardrās te putra-dāra-vivarjitāḥ // Hbhv_1.69 //

nārakāś caiva dehānte tiryañcaḥ prabhavanti te // Hbhv_1.70 //

hayaśīrṣa-pañcarātre-
jaiminiḥ sugataś caiva nāstiko nagna eva ca |
kapilaś cākṣapādaś ca ṣaḍ ete hetu-vādinaḥ // Hbhv_1.71 //

etan-matānusāreṇa vartante ye narādhamāḥ |
te hetuvādinaḥ proktās tebhyas tantraṃ na dāpayet // Hbhv_1.72 //

iti

tayoḥ parīkṣā cānyo 'nyam ekābdaṃ saha-vāsataḥ |
vyavahāra-svabhāvānubhavenaivābhijāyate // Hbhv_1.73 //

atha parīkṣaṇam

mantra-muktāvalyāṃ-
tayor vatsara-vāsena jñātānyonya-svabhāvayoḥ |
gurutā śiṣyatā ceti nānyathaiveti niścayaḥ // Hbhv_1.74 //

śrutiś ca- nāsaṃvatsara-vāsine deyāt // Hbhv_1.75 //

sāra-saṅgrahe'pi- sad-guruḥ svāśritaṃ śiṣyaṃ varṣm ekaṃ parīkṣayet // Hbhv_1.76 //

rājñi cāmātyajā doṣāḥ patnī-pāpaṃ sva-bhartari |
tathā śiṣyārjitaṃ pāpaṃ guruḥ prāpnoti niścitam // Hbhv_1.77 //

krama-dīpikāyāṃ tu [4.3] --

santoṣayed akuṭilādretarāntarātmā
taṃ svair dhanaiś ca vapuṣāpy anukūlavāṇyā |
abda-trayaṅkamalanābhadhiyā'tidhīras
tuṣṭe vivakṣatu gurāv atha mantra-dīkṣām // Hbhv_1.78 //

atha viśeṣataḥ śrī-guru-sevā-vidhiḥ

kaurme śrī-vyāsa-gītāyām-
udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā |
mārjanaṃ lepanaṃ nityam aṅgānāṃ vāsasāṃ caret // Hbhv_1.79 //

nāsya nirmālya-śayanaṃ pādukopāsanahāv api |
ākrāmed āsanaṃ chyāyām āsandīṃ vā kadācana // Hbhv_1.80 //

sādhayed danta-kāṣṭhādīn kṛtyaṃ cāsmai nivedayeet // Hbhv_1.81 //

anāpṛcchya na gantavyaṃ bhavet priya-hite rasaḥ |
na pādau sārayed asya sannidhāne kadācana // Hbhv_1.82 //

jṛmbhā-hāsyādikaṃ caiva kaṇṭha-prāvaraṇaṃ tathā |
varjayet sannidhau nityam athāsphoṭanam eva ca // Hbhv_1.83 //

kiṃ ca-
śreyas tu guruvad vṛttir nityam eva samācaret |
guru-putreṣu dāreṣu guroś caiva sva-bandhuṣu // Hbhv_1.84 //

utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭa-bhojane |
na kuryād guru-putrasya pādayoḥ śaucam eva ca // Hbhv_1.85 //

guruvat paripūjyāś ca sa-varṇā guru-yoṣitaḥ |
asavarṇās tu sampūjyāḥ pratyutthānābhivādanaiḥ // Hbhv_1.86 //

abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca |
guru-patnyā ca kāryāṇi keśānāṃ ca prasādhanam // Hbhv_1.87 //

devy-āgame śrī-śivoktau-
guru-śayyāsanaṃ yānaṃ pāduke pāda-pīṭhakam |
snānodakaṃ tathā chāyāṃ laṅghayen na kadācana // Hbhv_1.88 //

guror agre pṛthak-pūjām advaitaṃ ca parityajet |
dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet // Hbhv_1.89 //

śrī-nāradoktau-
yatra yatra guruṃ paśyet tatra tatra kṛtāñjali |
praṇamet daṇḍavad bhūmau chinna-mūla iva drumaḥ // Hbhv_1.90 //

guror vākyāsanaṃ yānaṃ pādukopānahau tathā |
vastraṃ chāyāṃ tathā śiṣyo laṅghayen na kadācana // Hbhv_1.91 //

śrī-manu-smṛtau- (not found)
nodāhared guror nāma parokṣam api kevalam |
na caivāsyānukurvīta gati-bhāṣaṇa-ceṣṭitam // Hbhv_1.92 //

guror gurau sannihite guruvad dhṛtim ācaret |
na cāvisṛṣṭo guruṇā svān gurūn abhivādayet // Hbhv_1.93 //

śrī-nārada-pañcarātre-
yathā tathā yatra tatra na gṛhṇīyāc ca kevalam |
abhaktyā na guror nāma gṛhṇīyāc ca yatātmavān // Hbhv_1.94 //

praṇavaḥ śrīs tato nāma viṣṇu-śabdād anantaram |
pāda-śabda-sametaṃ ca nata-mūrdhāñjalī-yutaḥ // Hbhv_1.95 //

kiṃ ca-
na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet |
nānivedya guroḥ kiñcid bhoktavyaṃ vā guros tathā // Hbhv_1.96 //

anyatra ca-
āyāntam agrato gacched gacchantaṃ tam anuvrajet |
āsane śayane vāpi na tiṣṭhed agrato guroḥ // Hbhv_1.97 //

yat kiñcid anna-pānādi priyaṃ dravyaṃ manoramam |
samarpya gurave paścāt svayaṃ bhuñjīta pratyaham // Hbhv_1.98 //

śrī-viṣṇu-smṛtau-
na guror apriyaṃ kuryāt tāḍitaḥ pīḍito 'pi vā |
nāvamanyeta tad-vākyaṃ nāpriyaṃ hi samācaret // Hbhv_1.99 //

ācāryasya priyaṃ kuryāt prāṇair api dhanair api |
karmaṇā manasā vācā sa yāti paramāṃ gatim // Hbhv_1.100 //

śrī-nārada-pañcarātre -
yo vakti nyāya-rahitam anyāyena śṛṇoti yaḥ |
tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam // Hbhv_1.101 //

vaiṣṇava-tantre -
trāyasva bho jagannātha guro saṃsāra-vahninā |
dagdhaṃ māṃ kāla-daṣṭaṃ ca tvām ahaṃ śaraṇaṃ gataḥ // Hbhv_1.102 //

iti

tatra śrī-vāsudevasya sarva-deva-śiromaṇeḥ |
pādāmbujaika-bhāg eva dīkṣā grāhyā manīṣibhiḥ // Hbhv_1.103 //

prathama-skandhe [BhP 1.2.23] -

sattvaṃ rajas tama iti prakṛter guṇās tair
yuktaḥ parama-puruṣa eka ihāsya dhatte |
sthity-ādaye hari-viriñci-hareti saṃjñāḥ
śreyāṃsi tatra khalu sattva-tanor nṝṇāṃ syuḥ // Hbhv_1.104 //

kiṃ ca [BhP 1.18.21] -

athāpi yat-pāda-nakhāvasṛṣṭaṃ
jagad viriñcopahṛtārhaṇāmbhaḥ |
seśaṃ punāty anyatamo mukundāt
ko nāma loke bhagavat-padārthaḥ // Hbhv_1.105 //

śrī-daśama-skandhe [BhP 10.89.15] -
tan niśamyātha munayo vismitā mukta-saṃśayāḥ |
bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam // Hbhv_1.106 //

pādme vaiśākha-māhātmye yama-brāhmaṇa-saṃvāde [PadmaP 5.97.27] --

vyāmohāya carācarasya jagatas te te purāṇāgamās
tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi |
siddhānte punar eka eva bhagavān viṣṇuḥ samastāgama-
vyāpāreṣu vivecana-vyatikaraṃ nīteṣu niścīyate // Hbhv_1.107 //

nārasiṃhe -
satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate |
vedāc chāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ // Hbhv_1.108 //

yataḥ pādme -
arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet |
suprasanne hṛṣīkeśe viparīte viparyayaḥ // Hbhv_1.109 //

tatraiva śrī-bhagavad-vākyam-
man-nimittaṃ kṛtaṃ pāpam api dharmāya kalpate |
mām anādṛtya dharmo 'pi pāpaṃ syān mat-prabhāvataḥ // Hbhv_1.110 //

ataevoktaṃ skānde śrī-brahma-nārada-saṃvāde -
vāsudevaṃ parityajya yo 'nyaṃ devam upāsate |
sva-mātaraṃ parityajya śvapacīṃ vandate hi saḥ // Hbhv_1.111 //

tatraivānyatra -
vāsudevaṃ parityajya yo 'nyaṃ devam upāsate |
tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam // Hbhv_1.112 //

mahābhārate -
yas tu viṣṇuṃ parityajya mohād anyam upāsate |
sa hema-rāśim utsṛjya pāṃśu-rāśiṃ jighṛkṣati // Hbhv_1.113 //

anādṛtya tu yo viṣṇum anya-devaṃ samāśrayet |
gaṅgāmbhasaḥ sa tṛṣṇārto mṛga-tṛṣṇāṃ pradhāvati // Hbhv_1.114 //

pañcarātre -
yo mohād viṣṇum anyena hīna-devena durmatiḥ |
sādhāraṇaṃ sakṛd brūte so 'ntyajo nāntyajo 'ntyajaḥ // Hbhv_1.115 //

vaiṣṇava-tantre -
na labheyuḥ punar bhaktiṃ harer aikāntikīṃ jaṅāḥ |
ekāgra-manasaś cāpi viṣṇu-sāmānya-darśinaḥ // Hbhv_1.116 //

anyatra ca -
yas tu nārāyaṇaṃ devaṃ brahma-rudrādi-daivataiḥ |
samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam // Hbhv_1.117 //

iti

sahasra-nāma-stotrādau ślokaughāḥ santi cedṛśāḥ |
viśeṣataḥ sattva-niṣṭhaiḥ sevoy viṣṇur na cāparaḥ // Hbhv_1.118 //

tathā ca śrī-hari-vaṃśe śiva-vākyam -
harir eva sadārādhyo bhavadbhiḥ sattva-saṃsthitaiḥ |
viṣṇu-mantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam // Hbhv_1.119 //

iti

īdṛṅ-māhātmya-vākyeṣu saṅgṛhīteṣu sarvataḥ |
grantha-bāhulya-doṣaḥ syāl likhyante'pekṣitāni tat // Hbhv_1.120 //

atha śrī-vaiṣṇava-mantra-māhātmyam

āgame-
mantrān śrī-mantra-rājādīn vaiṣṇavān gurv-anugrahāt |
sarvaiśvaryaṃ japan prāpya yāti viṣṇoḥ paraṃ padam // Hbhv_1.121 //

puṇyaṃ varṣa-sahasrair yaiḥ kṛtaṃ suvipulaṃ tapaḥ |
japanti vaiṣṇavān mantrān narās te loka-pāvanāḥ // Hbhv_1.122 //

vaiṣṇave ca-
prajapan vaiṣṇavān mantrān yaṃ yaṃ paśyati cakṣuṣā |
padā vā saṃspṛśet sadyo mucyate'sau mahā-bhayāt // Hbhv_1.123 //

iti

likhyate viṣṇu-mantrāṇāṃ mahimātha viśeṣataḥ |
tātparyataḥ śrī-gopāla-mantra-māhātmya-puṣṭaye // Hbhv_1.124 //

tatra dvādaśākṣarāṣṭākṣarayor māhātmyam

padma-purāṇe devadūta-vikuṇḍala-saṃvāde-
sāṅgaṃ sa-mudraṃ sa-nyāsaṃ sa-ṛṣi-daivatam |
sa-dīkṣā-vidhi sa-dhyānaṃ sa-yantraṃ dvādaśākṣaram // Hbhv_1.125 //

aṣṭākṣaraṃ ca mantreśaṃ ye japanti narottamāḥ |
tān dṛṣṭvā brahmahā śudhyete yato viṣṇavaḥ svayam // Hbhv_1.126 //

śaṅkhinaś cakriṇo bhūtvā brahmāyur vana-mālinaḥ |
vasanti vaiṣṇave loke viṣṇu-rūpeṇa te narāḥ // Hbhv_1.127 //

tatraiva dvādaśākṣarayas caturtha-skandhe [BhP 4.8.53] --
japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja |
yaṃ sapta-rātraṃ prapaṭhan pumān paśyati khecarān // Hbhv_1.128 //

śrī-viṣṇu-purāṇe [ViP 1.6.40]
gatvā gatvā nivartante candra-sūryādayo grahāḥ |
adyāpi na nivartante dvādaśākṣara-cintakāḥ // Hbhv_1.129 //

aṣṭākṣarasya, yathā nārada-pañcarātre-
trayo vedāḥ ṣaḍ-aṅgāni chandāṃsi vividhāḥ surāḥ |
sarvam aṣṭākṣarāntaḥsthaṃ yac cānyad api vāṅ-mayam // Hbhv_1.130 //

sarva-vedānta-sārārthaṃ saṃsārārṇava-tāraṇaḥ |
gatir aṣṭākṣaro nṝṇāṃ na punar bhava-kāṅkṣiṇām // Hbhv_1.131 //

yatrāṣṭākṣara-saṃsiddho mahā-bhāgo mahīyate |
na tatra sañcariṣyanti vyādhi-durbhikṣa-taskarāḥ // Hbhv_1.132 //

deva-dānava-gandharvāḥ siddha-vidyādharādayaḥ |
praṇamanti mahātmānam aṣṭākṣara-vidaṃ naram // Hbhv_1.133 //

vyaktaṃ hi bhagavān eva sākṣān nārāyaṇaḥ svayam |
aṣṭākṣara-svarūpeṇa mukheṣu parivartate // Hbhv_1.134 //

pādmottara-khaṇḍe [PadmaP 6.226.18] --
evam aṣṭākṣaro mantro jñeyaḥ sarvārtha-sādhakaḥ |
sarva-duḥkha-haraḥ śrīmān sarva-mantrātmakaḥ śubhaḥ // Hbhv_1.135 //

liṅga-purāṇe-
kim anyair bahubhir mantraiḥ kim anyair bahubhir vrataiḥ |
namo nārāyaṇeti mantraḥ sarvārtha-sādhakaḥ // Hbhv_1.136 //

tasmāt sarveṣu kāleṣu namo nārāyaṇeti yaḥ |
japet sa yāti viprendra viṣṇu-lokaṃ sa-bāndhavaḥ // Hbhv_1.137 //

bhaviṣya-purāṇe-
aṣṭākṣaro mahā-mantraḥ sarva-pāpa-haraḥ paraḥ |
sarveṣāṃ viṣṇu-mantrāṇāṃ rājatve parikīrtitaḥ // Hbhv_1.138 //

śrī-śuka-vyāsa-saṃvāde ca-
namo nārāyaṇāyeti mantraḥ sarvārtha-sādhakaḥ |
bhaktānāṃ japatāṃ tāta svarga-mokṣa-phala-pradaḥ // Hbhv_1.139 //

eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ |
sarva-veda-rahasyebhyaḥ sāra eṣa samuddhṛtaḥ // Hbhv_1.140 //

viṣṇunā vaiṣṇavānāṃ tu hitāya manunā purā |
kīrtitaḥ sarva-pāpaghnaḥ sarva-kāma-pradāyakaḥ // Hbhv_1.141 //

nārāyaṇāya nama ity ayam eva satyaṃ
saṃsāra-ghora-viṣa-saṃharaṇāya mantraḥ |
śṛṇvantu satya-matayo muditās tarāgā
uccais tarām upadiśāmy aham ūrdhva-bāhuḥ // Hbhv_1.142 //

bhūtvordhva-bāhur adyāhaṃ satya-pūrvaṃ bravīmi vaḥ |
he putra-śiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ // Hbhv_1.143 //

ataevoktaṃ gāruḍe-
āsīno vā śayāno vā tiṣṭhāno yatra tatra vā |
namo nārāyaṇeti mantraika-śaraṇo bhavet // Hbhv_1.144 //

tāpanī-śrutiṣu [NṛsiṃhaTU 1.5.8] devā ha vai prajāpatim abruvann ānuṣṭubhasya mantra-rājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantra-rājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gni-pūto bhavati sa vāyu-pūto bhavati sa āditya-pūto bhavati sa soma-pūto bhavati sa satya-pūto bhavati sa brahma-pūto bhavati sa viṣṇu-pūto bhavati sa rudra-pūto bhavati sa sarva-pūto bhavati sa sarva-pūto bhavati // Hbhv_1.145 //

tatraivānte [NṛsiṃhaTU 5.9-10]- anupanīta-śatam ekam ekenopanītena tat-samam | upanīta-śatam ekam ekena gṛhasthena tat-samam | gṛhastha-śatam ekam ekena vānaprasthena tat samaṃ | vānaprastha-śatam ekam ekena yatinā tat samaṃ | yatīnāṃ tu śataṃ pūrṇam ekam ekena rudra-jāpakena tat-samam | rudra-jāpaka-śatam ekam ekena atharva-śiraḥ-śikhādhyāpakena tat-samam |

tad vā etat paramaṃ dhāma mantra-rājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadā-śivaṃ brahmādi-vanditaṃ yogi-dhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ | tad etad ṛcābhyuktam | tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ | divīva cakṣur ātatam | tad viprāso vipanyavo jāgṛvāṃsaḥ samindhate | viṣṇor yat paramaṃ padam // Hbhv_1.146 //

atha śrī-rāma-mantrāṇāṃ māhātmyam

agastya-saṃhitāyām -
sarveṣu mantra-vargeṣu śreṣṭhaṃ vaiṣṇavam ucyate |
gāṇapatyeṣu śaiveṣu śākta-saureṣv abhīṣṭadam // Hbhv_1.147 //

vaiṣṇaveṣv api mantreṣu rāma-mantrāḥ phalādhikāḥ |
gāṇapaty-ādi-mantrebhyaḥ koṭi-koṭi-guṇādhikāḥ // Hbhv_1.148 //

vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi |
vinaiva nyāsa-vidhinā japa-mātreṇa siddhidāḥ // Hbhv_1.149 //

mantreṣv aṣṭasv anāyāsa-phalado 'yaṃ ṣaḍ-akṣaraḥ |
ṣaḍ-akṣaro 'yaṃ mantras tu mahāghaugha-nivāraṇaḥ // Hbhv_1.150 //

mantra-rāja iti proktaḥ sarveṣām uttamottamaḥ |
dainandinaṃ tu duritaṃ pakṣa-māsa-rtu-varṣajam // Hbhv_1.151 //

sarvaṃ dahati niḥśeṣaṃ tūlācalam ivānalaḥ |
brahma-hatyā-sahasrāṇi jñānājñāna-kṛtāni ca // Hbhv_1.152 //

svarṇas teyasurāpāna-guru-talpa-yutāni ca |
koṭi-koṭi-sahasrāṇi hyupapāpāni yāny api |
sarvāṇy api praṇaśyanti rāma-mantrānukīrtanāt // Hbhv_1.153 //

tāpanī-śrutiṣu ca - ya etat-tārakaṃ brāhmaṇo nityam adhīte, sa pāpmānaṃ tarati, sa mṛtyuṃ tarati, sa bhrū-hatyāṃ tarati, sa sarva-hatyāṃ tarati, sa saṃsāraṃ tarati, sa sarvaṃ tarati, sa vimuktāśrito bhavati, so 'mṛtatvaṃ ca gacchati // Hbhv_1.154 //

atha gopāla-deva-mantra-māhātmyam

mantrās tu kṛṣṇa-devasya sākṣād bhagavato hareḥ |
sarvāvatāra-bījasya sarvato vīryavattamāḥ // Hbhv_1.155 //

tathā ca bṛhad-gautamīye śrī-govinda-vṛndāvanākhye -
sarveṣāṃ mantra-varyāṇāṃ śreṣṭho vaiṣṇava ucyate |
viśeṣāt kṛṣṇa-manavo bhoga-mokṣaika-sādhanam // Hbhv_1.156 //

yasya yasya ca mantrasya yo yo devas tathā punaḥ |
abhedāt tan-manūnāṃ ca devatā saiva bhāṣyate // Hbhv_1.157 //

kṛṣṇa eva paraṃ brahma saccidānanda-vigrahaḥ |
smṛti-mātreṇa teṣāṃ vai bhukti-mukti-phala-pradaḥ // Hbhv_1.158 //

iti

tatrāpi bhagavattāṃ svāṃ tanvato gopa-līlayā |
tasya śreṣṭhatamā mantrās teṣv apy aṣṭādaśākṣaraḥ // Hbhv_1.159 //

tāpanī-śrutiṣu -- oṃ munayo ha vai brahmāṇam ūcuḥ | kaḥ paramo devaḥ | kuto mṛtyur bibheti | kasya jñānenākhilaṃ jñātaṃ bhavati | kenedaṃ viśvaṃ saṃsaratīti | tān u hovāca brāhmaṇaḥ -- kṛṣṇo vai paramaṃ daivatam | govindān mṛtyur bibheti | gopī-jana-vallabha-jñānenākhilaṃ jñātaṃ bhavati | svāhayedaṃ saṃsaratīti | tam u hocuḥ | kaḥ kṛṣṇo govindaḥ ko 'sau gopī-jana-vallabhaḥ kaḥ kā svāheti | tān uvāca brāhmaṇaḥ pāpa-karṣaṇo go-bhūmi-veda-vidito veditā gopī-janāvidyā-kalā-prerakas tan-māyā ceti | sakalaṃ paraṃ brahmaiva tat | yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti | te hocuḥ -- kiṃ tad-rūpaṃ kiṃ rasanaṃ kathaṃ vāho tad-bhajanaṃ | tat sarvaṃ vividiṣatām ākhyāhīti | tad u hovāca hairaṇyaḥ -- gopa-veśam abhrābhaṃ taruṇaṃ kalpa-drumāśritam // Hbhv_1.160 //

(GTU 1.2-8)

kiṃ ca, tatraivāgre -- bhaktir asya bhajanam | tad ihāmutropādhi-nairāsyenaivāmuṣmin manaḥ-kalpanam | etad eva ca naiṣkarmyam |

kṛṣṇaṃ taṃ viprā bahudhā yajanti
govindaṃ santaṃ bahudhārādhayanti |
gopījana-vallabho bhuvanāni dadhre
svāhāśrito jagad ejayjat sva-retāḥ // Hbhv_1.161 //

(GTU 1.14-15)

vāyur yathaiko bhuvanaṃ praviṣṭo
janye janye pañca-rūpo babhūva |
kṛṣṇas tathaiko 'pi jagad-dhitārthaṃ
śabdenāsau pañca-pado vibhāti // Hbhv_1.162 //

iti (GTU 1.16)

kiṃ ca tatraivopāsana-vidhi-kathanānantaram -

eko vaśī sarvagaḥ kṛṣṇa īḍya
eko 'pi san bahudhā yo vibhāti |
taṃ pīṭhasthaṃ ye'nubhajanti dhīrās
teṣāṃ sukhaṃ śāśvataṃ netareṣām // Hbhv_1.163 //

(GTU)

nityo nityānāṃ cetanaś cetanānām
eko bahūnāṃ yo vidadhāti kāmān |
taṃ pīṭhagaṃ ye'nubhajanti dhīrās
teṣāṃ siddhiḥ śāśvatī netareṣām // Hbhv_1.164 //

etad viṣṇoḥ paramaṃ padaṃ ye
nitya-muktāḥ saṃyajante na kāmān |
teṣām asau gopa-rūpaḥ prayatnāt
prakāśayed ātma-padaṃ tadaiva // Hbhv_1.165 //

yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vidyās tasmai gopāyati sma kṛṣṇaḥ |
taṃ ha daivam ātma-buddhi-prakāśaṃ
mumukṣur vai śaraṇam anuvrajeta // Hbhv_1.166 //

oṃkāreṇāntaritaṃ ye japanti
govindasya pañcapadaṃ manum |
teṣām asau darśayed ātma-rūpaṃ
tasmān mumukṣur abhyasen nitya-śāntyai // Hbhv_1.167 //

tasmād anye pañcapadād abhūvan
govindasya manavo mānavānām |
daśārṇādyās te'pi saṅkrandanādyair
abhyasyante bhūti-kāmair yathāvat // Hbhv_1.168 //

kiṃ ca tatraiva -- tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata | gopa-veśo me puruṣaḥ purastād āvirbabhūva | tataḥ praṇatena mayā'nukūlena hṛdā mahyam aṣṭādaśārṇaṃ svarūpaṃ sṛṣṭaye dattvāntarhitaḥ | punaḥ sisṛkṣā me prādurabhūt | teṣv akṣareṣu bhaviṣyaj-jagad-rūpaṃ prakāśayat | tad iha kād āpo | lāt pṛthivī | īto 'gniḥ | bindor induḥ | tan-nādād arka iti klīṃ-kārād asṛjam | kṛṣṇād ākāśaṃ yad vāyur ity uttarāt surabhiṃ vidyāṃ prādurakārṣam | tad-uttarāt tad-uttarāt strī-pumādi cedaṃ sakalam idaṃ iti // Hbhv_1.169 //

tathā ca gautamīya-tantre -
klīṃ-kārād asṛjad viśvam iti prāha śruteḥ śiraḥ |
la-kārāt pṛthivī jātā ka-kārāj jala-sambhavaḥ // Hbhv_1.170 //

ī-kārād vahnir utpanno nādād āyur ajāyata |
bindor ākāśa-sambhūtir iti bhūtātmako manuḥ //

svā-śabdena ca kṣetrajño heti cit-prakṛtiḥ parā |
tayor aikya-samudbhūtir mukha-veṣṭana-varṇakaḥ //

ataeva hi viśvasya layaḥ svāhārṇake bhavet // Hbhv_1.171 //

punaś ca sā śrutiḥ -- etasyaiva yajanena candra-dhvajo gata-moham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅga-rahito 'bhyānayat | tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ | divīva cakṣur ātatam | tasmād enaṃ nityam abhyaset // Hbhv_1.172 //

ity ādi

tatraivāgre --
yasya pūrva-padād bhūmir dvitīyāt salilodbhavaḥ |
tṛtīyāt teja udbhūtaṃ caturthād gandha-vāhanaḥ // Hbhv_1.173 //

pañcamād ambarotpattis tam evaikaṃ samabhyaset |
candra-dhvajo 'gamad viṣṇuḥ paramaṃ padam avyayam // Hbhv_1.174 //

tato viśuddhaṃ vimalaṃ
viśokam aśeṣa-lobhādi-nirasta-saṅgam |
yat tat padaṃ pañca-padaṃ tad eva
sa vāsudevo na yato 'nyad asti // Hbhv_1.175 //

tam ekaṃ govindaṃ sac-cid-ānanda-vigraham pañca-padaṃ vṛndāvana-sura-bhūruha-talāsīnaṃ satataṃ sa-marud-gaṇo 'haṃ paramayā stutyā toṣayāmi // Hbhv_1.176 //

iti

kiṃ ca stuty-anantaram -- amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat | anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt // Hbhv_1.177 //

tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti // Hbhv_1.178 //

trailokya-saṃmohana-tantre ca, devīṃ prati śrī-mahādevoktāṣṭādaśākṣara-prasaṅga eva -
dharmārtha-kāma-mokṣāṇām īśvaro jagad-īśvaraḥ |
santi tasya mahābhāgā avatārāḥ sahasraśaḥ // Hbhv_1.179 //

teṣāṃ madhye'vatārāṇāṃ bālatvam atidurlabham |
amānuṣāṇi karmāṇi tāni tāni kṛtāni ca // Hbhv_1.180 //

śāpānugraha-kartṛtve yena sarvaṃ pratiṣṭhitam |
tasya matnraṃ pravakṣyāmi sāṅgopāṅgam anuttamam // Hbhv_1.181 //

yasya vijñāna-mātreṇa naraḥ sarvajñatām iyāt |
putrārthī putram āpnoti dharmārthī labhate dhanam // Hbhv_1.182 //

sarva-śāstrārtha-pārajño bhavaty eva na saṃśayaḥ |
trailokyaṃ ca vaśīkuryāt vyākulīkurute jagat // Hbhv_1.183 //

mohayet sakalaṃ so 'pi mārayet sakalān ripūn |
bahunā kim ihoktena mumukṣur mokṣam āpnuyāt // Hbhv_1.184 //

yathā cintāmaṇiḥ śreṣṭho yathā gauś ca yathā satī |
yathā dvijo yathā gaṅgā tathāsau mantra uttamaḥ // Hbhv_1.185 //

yathāvad akhila-śreṣṭhaṃ yathā śāstraṃ tu vaiṣṇavam |
yathā susaṃskṛtā vāṇī tathāsau mantra uttamaḥ // Hbhv_1.186 //

kiṃ ca --
ato mayā sureśāni pratyahaṃ japyate manuḥ |
naitena sadṛśaḥ kaścid jagaty asmin caracare // Hbhv_1.187 //

sanatkumāra-kalpe'pi -
gopāla-viṣayā mantrās trayastriṃśat prabhedataḥ |
teṣu sarveṣu mantreṣu mantra-rājam imaṃ śṛṇu // Hbhv_1.188 //

suprasannam imaṃ mantraṃ tantre sammohanāhvaye |
gopanīyas tvayā mantro yatnena muni-puṅgava // Hbhv_1.189 //

anena mantra-rājena mahendratvaṃ purandaraḥ |
jagāma deva-deveśo viṣṇunā dattam añjasā // Hbhv_1.190 //

durvāsasaḥ purā śāpād asaubhāgyena pīḍitaḥ |
sa eva subhagavatvaṃ vai tenaiva punar āptavān // Hbhv_1.191 //

bahunā kim ihoktena puraścaraṇa-sādhanaiḥ |
vināpi japa-mātreṇa labhate sarvam īpsitam // Hbhv_1.192 //

prabhuṃ śrī-kṛṣṇa-caitanyaṃ taṃ nato 'smi gurūttamam |
kathañcid āśrayād yasya prākṛto 'py uttamo bhavet // Hbhv_1.193 //

athādhikāra-nirṇayaḥ

tāntrikeṣu ca mantreṣu dīkṣāyāṃ yoṣitām api |
sādhvīnām adhikāro 'sti śūdrādīnāṃ ca sad-dhiyām // Hbhv_1.194 //

tathā ca smṛty-artha-sāre pādme ca vaiśākha-māhātmye [PadmaP 6.84.48, 52-4] śrī-nāradāmbarīṣa-saṃvāde -

āgamoktena mārgeṇa strī-śūdrair api pūjanam |
kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi // Hbhv_1.195 //

śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam |
sarve 'py āgama-mārgeṇa kuryur vedānukāriṇā // Hbhv_1.196 //

strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu |
pati-priya-ratānāṃ ca śrutir eṣā sanātanī // Hbhv_1.197 //

agastya-saṃhitāyāṃ śrī-rāma-mantra-rājam uddiśya -
śucivratatamāḥ śūdrā dhārmikā dvija-sevakāḥ |
striyaḥ pati-vratāś cānye pratilomānulomajāḥ
lokāś cāṇḍāla-paryantāḥ sarve'py atrādhikāriṇaḥ // Hbhv_1.198 //

iti

guruś ca siddha-sādhyādi-mantra-dāne vicārayet |
sva-kulāny akulatvaṃ ca bāla-prauḍhatvam eva ca // Hbhv_1.199 //

strī-puṃ-napuṃsakatvaṃ ca rāśi-nakṣatra-melanam |
supta-prabodha-kālaṃ ca tathā ṛṇa-dhanādikam // Hbhv_1.200 //

atha siddha-sādhyādi-śodhanam

saradā-tilake -
prāk pratyag agrā rekhāḥ syuḥ pañca yāmyottarāgragāḥ |
tāvatyaś ca catuṣkoṣṭha-catuṣkaṃ maṇḍalaṃ bhavet // Hbhv_1.201 //

indv-agni-rudra-nava-netra-yugena dikṣu
ṛtv-aṣṭa-ṣaḍaśa-caturdaśa-bhautikeṣu |
pātāla-pañcadaśa-vahni-himāṃśu-koṣṭhe
varṇāṃl likhel lipi-bhavān kramaśas tu dhīmān // Hbhv_1.202 //

janma-rkṣākṣa-ratau yāvan-mantrādimākṣaram |
caturbhiḥ koṣṭhakais tv ekam iti koṣṭha-catuṣṭaye // Hbhv_1.203 //

punaḥ koṣṭhaka-koṣṭheṣu savyato janmabhākṣarāt |
siddha-sādhya-susiddhārikramāj jñeyā vicakṣṇaiḥ // Hbhv_1.204 //

siddhaḥ sidhyati kālena sādhyas tu japa-homataḥ |
susiddho graha-mātreṇa arir mūla-nikṛntanaḥ // Hbhv_1.205 //

siddha-siddho yathoktena dvi-guṇāt siddha-sādhakaḥ |
siddha-susiddho 'rdha-japāt siddhārir hanti bāndhavān // Hbhv_1.206 //

sādhya-siddho dviguṇikaḥ sādhya-sādhyo hy anarthakaḥ |
tat-susiddhas triguṇitāt sādhyārir hanti gotrajān // Hbhv_1.207 //

susiddha-siddhordha-japāt tat-sādhyas tu guṇādhikāt |
tat-susiddho grahād eva susiddhāriḥ sva-gotrahā // Hbhv_1.208 //

ari-siddhaḥ sutān hanyād ari-sādhyas tu kanyakāḥ |
tat-susiddhas tu patnī-ghnas tad-arir hanti sādhakam // Hbhv_1.209 //

tathā ca tantre, asya ca mantra-viśeṣe'pavādaḥ -
nṛsiṃhārka-varāhāṇāṃ prāsāda-praṇavasya ca |
vaidikasya ca mantrasya siddhādīn naiva śodhayet // Hbhv_1.210 //

svapna-labdhe striyā datte mālā-mantre ca try-akṣare |
ekākṣare tathā mantre siddhādīn naiva śodhayet // Hbhv_1.211 //

sva-kulāny akulatvādi vijñeyaṃ cāgamāntarāt |
na vistara-bhayād atra vyarthatvād api likhyate // Hbhv_1.212 //

śrīmad-gopāla-devasya sarvaiśvarya-pradarśinaḥ |
tādṛk-śaktiṣu mantreṣu nahi kiñcid vicāryate // Hbhv_1.213 //

tathā ca krama-dīpikāyām [1.4] sarveṣu varṇeṣu tathāśrameṣu

nārīṣu nānāhvaya-janmabheṣu
dātā phalānām abhivāñchitānāṃ
drāg eva gopālaka-mantra eṣaḥ // Hbhv_1.214 //

trailokya-saṃmohana-tantre ca, aṣṭādaśākṣara-mantram adhikṛtya śrī-śivenoktam -
na cātra śātravā doṣā narṇasvādi-vicāraṇā |
ṛkṣa-rāśi-vicāro vā na kartavyo manau priye // Hbhv_1.215 //

kecic chinnāś ca ruddhāś ca kecin mada-samuddhatāḥ |
malināḥ stambhitāḥ kecit kīlitā dūṣitā api |
etair doṣair yuto nāyaṃ yatas tribhunottamaḥ // Hbhv_1.216 //

iti

sāmānyataś ca yathā bṛhad-gautamīye -
atha kṛṣṇa-manūn vakṣye dṛṣṭādṛṣṭa-phala-pradān |
yān vai vijñāya munayo lebhire muktim añjasā // Hbhv_1.217 //

gṛhasthā vanagāś caiva yatayo brahmacāriṇaḥ |
striyaḥ śūdrādayaś caiva sarve yatrādhikāriṇaḥ // Hbhv_1.218 //

nātra cintyo 'ri-śuddhyādir nāri-mitrādi-lakṣaṇam |
na vā prayāsa-bāhulyaṃ sādhane na pariśramaḥ // Hbhv_1.219 //

ajñāna-tūla-rāśeś ca analaḥ kṣaṇa-mātrataḥ |
siddha-sādhya-susiddhāri-rūpā nātra vicāraṇā // Hbhv_1.220 //

sarveṣāṃ siddha-mantrāṇāṃ yato brahmākṣaro manuḥ |
prajāpatir avāpāgryaṃ deva-rājyaṃ śacīpatiḥ |
avāpus tridaśāḥ svargaṃ vāgīśatvaṃ bṛhaspatiḥ // Hbhv_1.221 //

ity ādi

tatraivāntare -
viṣṇu-bhaktyā viśeṣeṇa kiṃ na sidhyati bhūtale |
kīṭādi-brahma-paryantaṃ govindānugrahān mune // Hbhv_1.222 //

sarva-sampatti-nilayāḥ sarvatrāpy akutobhayāḥ |
ity ādi kathitaṃ kiñcin māhātmyaṃ vo munīśvarāḥ // Hbhv_1.223 //

ākāśe tārakā yadvat sindhoḥ saikata-sṛṣṭivat |
etad-vijñāna-mātreṇa labhen muktiṃ caturvidhām // Hbhv_1.224 //

etad-anyeṣu mantreṣu doṣāḥ santi pare ca ye |
tad-arthaṃ mantra-saṃskārā lipyante tantrato daśa // Hbhv_1.225 //

saradā-tilake -
jananaṃ jīvanaṃ ceti tāḍanaṃ rodhanaṃ tathā |
athābhiṣeko vimalīkaraṇāpyāyane punaḥ |
tarpaṇaṃ dīpanaṃ guptir daśaitā mantra-saṃskriyāḥ // Hbhv_1.226 //

mantrāṇāṃ mātṛkā-madhyād uddhāro jananaṃ smṛtam |
praṇavāntaritān kṛtvā mantra-varṇān japet sudhīḥ // Hbhv_1.227 //

etaj jīvanam ity āhur mantra-tantra-viśāradāḥ |
manor varṇān samālikhya tāḍayec candanāmbhasā // Hbhv_1.228 //

pratyekaṃ vāyunā mantrī tāḍanaṃ tad udāhṛtam |
vilikhya mantraṃ taṃ mantrī prasūnaiḥ kara-vīrajaiḥ // Hbhv_1.229 //

tan-mantrākṣara-saṅkhyātair hanyād yat tena rodhanam |
svatantrokta-vidhānena mantrī mantrārṇa-saṅkhyayā // Hbhv_1.230 //

aśvattha-pallavair mantram abhiṣiñced viśuddhaye |
saṃcintya manasā mantraṃ yotir mantreṇa nirdahet // Hbhv_1.231 //

mantre mūla-trayaṃ mantrī vimalīkaraṇaṃ tv idam |
tāra-vyomāgni-manu-yuga-daṇḍī jyotir manur mataḥ |
kuśodakena japtena pratyarṇaṃ prokṣaṇaṃ manoḥ // Hbhv_1.232 //

tena mantreṇa vidhivad etad āpyāyanaṃ smṛtam |
mantreṇa vāriṇā yantre tarpaṇaṃ tarpaṇaṃ smṛtam // Hbhv_1.233 //

tāra-māyā-ramā-yogo manor dīpanam ucyate |
japyamānasya mantrasya gopanaṃ tv aprakāśanam // Hbhv_1.234 //

balitvāt kṛṣṇa-mantrāṇāṃ saṃskārāpekṣaṇaṃ nahi |
sāmānyoddeśa-mātreṇa tathāpy etad udīritam // Hbhv_1.235 //

iti śrī-gopāla-bhaṭṭa-vilikhite śrī-bhagavad-bhakti-vilāse gauravo nāma prathamo vilāsaḥ

2. Daiksika-Vilasa

dvitīyo vilāsaḥ daikṣikaḥ

taṃ śrīmat-kṛṣṇa-caitanyaṃ vande jagad-gurum |
yasyānukampayā śvāpi mahābdhiṃ santaret sukham // Hbhv_2.1 //

atha dīkṣā-vidhiḥ

dīkṣā-vidhir likhyate'trānusṛtya krama-dīpikām |
vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit // Hbhv_2.2 //

āgame --
dvijānām anupetānāṃ sva-karmādhyayanādiṣu |
yathādhikāro nāstīha syāc copanayanād anu // Hbhv_2.3 //

tathātrādīkṣitānāṃ tu mantradevārcanādiṣu |
nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam // Hbhv_2.4 //

skānde kārttika-prasaṅge śrī-brahma-nārada-saṃvāde --
te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam |
yair na labdhā harer dīkṣā nārcito vā janārdanaḥ // Hbhv_2.5 //

tatraiva śrī-rukmāṅgada-mohinī-saṃvāde, viṣṇu-yāmale ca -
adikṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam |
paśu-yonim avāpnoti dīkṣā-virahito janaḥ // Hbhv_2.6 //

viśeṣato viṣṇu-yāmale -
snehād vā lobhato vāpi yo gṛhṇīyād adīkṣayā |
tasmin gurau sa-śiṣye tu devatā-śāpa āpatet // Hbhv_2.7 //

viṣṇu-rahasye ca -
avijñāya vidhānoktaṃ hari-pūjā-vidhi-kriyām |
kurvan bhaktyā samāpnoti śata-bhāgaṃ vidhānataḥ // Hbhv_2.8 //

divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam |
tasmād dīkṣeti sā proktā deśikais tattvakovidaiḥ // Hbhv_2.9 //

ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca |
gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ // Hbhv_2.10 //

skānde tatraiva śrī-brahma-nārada-saṃvāde -
tapasvinaḥ karma-niṣṭhāḥ śreṣṭhās te vai narā bhuvi |
prāptā yais tu harer dīkṣā sarva-duḥkha-vimocinī // Hbhv_2.11 //

tantra-sāgare ca --
yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ |
tathā dīkṣāvidhānena dvijatvaṃ jāyate nṛṇām // Hbhv_2.12 //

atha dīkṣā-kālaḥ -- tatra māsa-śuddhiḥ

āgame -
mantra-svīkaraṇaṃ caitre bahu-duḥha-phala-pradam |
vaiśākhe ratna-lābhaḥ syāj jyaiṣṭhe tu maraṇaṃ dhruvam // Hbhv_2.13 //

āṣāḍhe bandhu-nāśāya śrāvaṇe tu bhayāvaham |
prajā-hānir bhādrapade sarvatra śubham āśvine // Hbhv_2.14 //

kārttike dhana-vṛddhiḥ syān mārgaśīrṣe śubha-pradam |
pauṣe tu jñāna-hāniḥ syān māghe medhāvi-vardhanam |
phālgune sarva-vaśyatvam ācāryaiḥ parikīrtitam // Hbhv_2.15 //

kvacic ca -
samṛddhiḥ śrāvaṇe nūnaṃ jñānaṃ syāt kārttike tathā |
phālgune'pi samṛddhiḥ syān malamāsaṃ parityajet // Hbhv_2.16 //

gautamīye-
mantrārambhas tu caitre syāt samasta-puruṣārthadaḥ |
vaiśākhe ratna-lābhaḥ syāt jyaiṣṭhe tu maraṇaṃ dhruvam // Hbhv_2.17 //

āṣāḍhe bandhu-nāśaḥ syāt pūrṇāyuḥ śrāvaṇe bhavet |
prajā-nāśo bhaved bhādre āśvine ratna-sañcayaḥ // Hbhv_2.18 //

kārttike mantra-siddhiḥ syāt mārga-śīrṣe tathā bhavet |
pauṣe tu śatru-pīḍā syāt māghe medhā-vivardhanam |
phālgune sarva-kāmāḥ syur mala-māsaṃ parityajet // Hbhv_2.19 //

skānde tatraiva śrī-rukmāṅgada-mohinī-saṃvāde-
kārttike tu kṛtā dīkṣā nṝṇāṃ janma-nikṛntanī |
tasmāt sarva-prayatnena dīkṣāṃ kurvīta kārttike // Hbhv_2.20 //

śrīmad-gopāla-mantrāṇāṃ dīkṣāyāṃ tu na duṣyati |
caitra-māse yad uktā tad dīkṣā tatraiva deśikaiḥ // Hbhv_2.21 //

atha bāra-śuddhiḥ

ravau gurau tathā some kartavyaṃ budha-śukrayoḥ // Hbhv_2.22 //

atha nakṣatra-śuddhiḥ

nārada-tantre-
rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ |
puṣyaṃ śatabhiṣaś caiva dīkṣā-nakṣatram ucyate // Hbhv_2.23 //

kvacic ca-
aśvinī-rohiṇī-svāti-viśākhā-hastabheṣu ca |
jyeṣṭhottarātrayeṣv eva kuryān mantrābhiṣecanam // Hbhv_2.24 //

atha tithi-śuddhiḥ

sāra-saṅgrahe-
dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ |
dvādaśyām api kartavyaṃ trayodaśyām athāpi ca // Hbhv_2.25 //

kvacic ca-
pūrṇimā pañcamī caiva dvitīyā saptamī tathā |
trayodaśī ca daśamī praśastā sarva-kāmadā // Hbhv_2.26 //

| iti |

evaṃ śuddhe dine śukla-pakṣe śukra-gurūdaye |
sal-lagne candra-tārānukūle dīkṣā praśasyate // Hbhv_2.27 //

athātrāpavādaḥ (viśeṣa-vidhiḥ)

rudra-yāmale-
sat-tīrthe'rka-vidhu-grāse tantu-dāmana-parvaṇoḥ |
mantra-dīkṣāṃ prakurvīta māsa-rkṣādi na śodhayet // Hbhv_2.28 //

sulagna-candra-tārādi-balam atra sadaiva hi |
labdho 'tra mantor dīrghāyuḥ-sampat-santati-vardhanaḥ // Hbhv_2.29 //

sūrya-grahaṇa-kālena samāno nāsti kaścana |
yatra yad yat kṛtaṃ sarvam ananta-phaladaṃ bhavet |
na māsa-tithi-vārādi-śodhanaṃ sūrya-parvaṇi // Hbhv_2.30 //

tattva-sāgare ca-
durlabhe sad-gurūṇāṃ ca sakṛt saṅga upasthite |
tad-anujñā yadā labdhā sa dīkṣāvasaro mahān // Hbhv_2.31 //

grāme vā yadi vāraṇye kṣetre vā divase niśi |
āgacchati gurur daivād yadā dīkṣā tadājñayā // Hbhv_2.32 //

yadaivecchā tadā dīkṣā guror ājñānurūpataḥ |
na tīrthaṃ na vrataṃ homo na snānaṃ na japa-kriyā |
dīkṣāyāḥ karaṇaṃ kintu svecchā-prāpte tu sad-gurau // Hbhv_2.33 //

atha maṇḍapa-nirmāṇa-vidhiḥ

kriyāvatyādi-bhedena bhaved dīkṣā caturvidhā |
tatra kriyāvatī dīkṣā saṅkṣepeṇaiva likhyate // Hbhv_2.34 //

bhūmiṃ saṃskṛtya tasyāṅ cārcayitvā vāstu-devatāḥ |
sapta-hasta-mitaṃ kuryān maṇḍapaṃ ramya-vedikam // Hbhv_2.35 //

aṣṭa-dhvajaṃ caturdhāraṃ kṣīra-pādapa-toraṇam | triguṇīkṛta-sūtrāḍhyaṃ kuśamālābhiveṣṭitam // Hbhv_2.36 //

atha kuṇḍa-nirmāṇa-vidhiḥ

tasmiṃś ca diśi kauveryāṃ catuṣkoṇaṃ trimekhalam |
kuṇḍe kuryāc caturviṃśaty-aṅguli-pramitaṃ budhah // Hbhv_2.37 //

khātaṃ trimekhalocchrāya-sahitaṃ tāvad ācaret |
tasmāt khātād bahiḥ kuryāt kaṇṭham ekāṅgulaṃ dhruvam // Hbhv_2.38 //

tatrādy-mekhalocchrāya-vistārau catur-aṅgulau |
try-aṅgulau tau dvitīyāyās tṛtīyāyā yugāṅgulau // Hbhv_2.39 //

yoniṃ ca paścime bhāge mekhalā-tritayopari |
ṣaḍ-aṅgulāṃ ca vistāre dairghye ca dvādaśāṅgulām // Hbhv_2.40 //

ekāṅgulāṃ tathocchrāye madhye chidra-samanvitām |
gadādharākṛtiṃ kuryād vidhivan mekhalānvitām // Hbhv_2.41 //

śatārdha-home kuṇḍaṃ syād ūrdhva-muṣṭi-karonmitam // Hbhv_2.42 //

śata-home'ratni-mātram sahasre pāṇinā mitam |
lakṣe caturbhir hastaiś ca koṭau tair aṣṭabhir mitam |
caturasraṃ kuṇḍa-khātaṃ kurvītādhaś ca tādṛśam // Hbhv_2.43 //

homas tv adhika-saṅkhākaḥ kuṇḍe vai nyūna-saṅkhyayā |
kṛte kāryo na c anyūna-saṅkhyākaḥ saṅkhayādhike // Hbhv_2.44 //

yathāvidhy eva kartavyaṃ kuṇḍaṃ yatnena dhīmatā |
anyathā bahavo doṣā bhaveyur bahu-duḥkhadāḥ // Hbhv_2.45 //

tad uktaṃ tāntrikaiḥ-
evaṃ lakṣaṇa-saṃyuktaṃ kuṇḍam iṣṭa-phala-pradam |
aneka-doṣadaṃ kuṇḍaṃ yatra nyūnādhikām bhavet // Hbhv_2.46 //

tasmāt samyak parīkṣyaiva kartavyaṃ śubham icchatā |
hasta-mātraṃ sthaṇḍilaṃ vā saṃkṣipte homa-karmaṇi // Hbhv_2.47 //

hārītenāpi -
vistārādhikya-hīnatve alpāyur jāyate dhruvam |
khātādhikye bhaved yogī hīne tu dhana-saṃkṣayaḥ |
kuṇḍe vakre ca santāpo maraṇaṃ chinna-mekhale // Hbhv_2.48 //

śokas tu mekhalonatve tadādhikye paśu-kṣayaḥ |
bhāryā-nāśo yoni-hīne kaṇṭha-hīne śubha-kṣayaḥ // Hbhv_2.49 //

aṅguli-parimāṇaṃ coktam-
tiryag-yavodarāṇyaṣṭāv ūrdhvā vā brīhayas trayaḥ |
jñeyam aṅguli-mānaṃ tu madhyamā madhya-parvaṇā // Hbhv_2.50 //

| iti |

viśeṣo 'pekṣito 'nyatra srak-sruva-prakriyādikaḥ |
jñeyo granthāntarāt so 'trādhikya-bhītyā na likhyate // Hbhv_2.51 //

atha dīkṣā-maṇḍala-vidhiḥ

athokṣite pañca-gavyair gandhāmbhobhiś ca maṇḍape |
yathāvidhi likhed dīkṣā-maṇḍalaṃ vedikopari // Hbhv_2.52 //

tan-madhye cāṣṭapatrābjaṃ bahir vṛtta-trayaṃ tataḥ |
tato rāśīṃs tataḥ pīṭhaṃ catuṣpāda-samanvitam // Hbhv_2.53 //

tasmād bahiś caturdikṣu likhed vīthī-catuṣṭayam |
śobhāpaśobhā-koṇāḍhyaṃ tato dvāra-catuṣṭayam // Hbhv_2.54 //

atha dīkṣāṅga-pūjā

prātaḥ-kṛtyaṃ guruḥ kṛtvā yathā-sthānaṃ nyaset tataḥ |
śaṅkhaṃ pūjopacārāṃś ca puro-lekhya-prakārataḥ // Hbhv_2.55 //

tatrādau kumbha-sthāpana-vidhiḥ

gurūn gaṇeśaṃ cābhyarcya pīṭha-pūjāṃ vidhāya ca |
padma-madhye nyaset śālīṃs taṇḍulāṃś ca kuśāṃs tathā // Hbhv_2.56 //

vahner daśa-kalā yādivarṇādyāś ca kuśopari |
nyasyābhyarcya japaṃs tāraṃ nyaset kumbhaṃ yathoditam // Hbhv_2.57 //

tāś coktāḥ-
dhūmrārcir uṣmā jvalanī jvālinī visphuliṅinī |
suśrīḥ surūpā kapilā havya-kavyavahe api // Hbhv_2.58 //

| iti |

kādyaṣṭhāntair yutā bhādyair ḍāntaiś cārṇair vilomagaiḥ |
sūryasya ca kalāḥ kumbhe dvādaśa nyasya pūjayet // Hbhv_2.59 //

adhunā tasmin kuṇḍe sūrya-kalānāṃ nyāsādikaṃ likhati-kādyair iti | kakārādyaiṣ ṭha-kārāntair arṇair varṇair yutā dvādaśāpi kalāḥ | ca-kāraḥ samuccaye | bha-kārādyair ḍa-kārāntair varṇair api yutāḥ | nanu, bha-kārādīnāṃ dvādaśa-varṇānāṃ ḍa-kārāntatā kathaṃ syāt ? krameṇa kṣa-kārāntatā-prāptes tatrāha-vilomagaiḥ vyutkrama-prāptaiḥ | ayam arthaḥ-anuloma-paṭhita-ka-kārādyaikaikam akṣaraṃ pratiloma-paṭhita-bha-kārādy-ekaikākṣareṇa sahitam ādau sūrya-kalāsu saṃyojya nyāsādikaṃ kuryād iti | prayogaś ca kaṃ bhaṃ tapanyai nama ity ādi // Hbhv_2.59 //

tāś coktāḥ-
tapanī tāpanī dhūmrā bhrāmarī jvālinī ruciḥ |
suṣumṇā bhogadā viśvā bodhinī dhāriṇī kṣamā // Hbhv_2.60 //

| iti |

kubmhāntar nikṣipen mūla-mantreṇa kusumaṃ sitam |
sākṣataṃ sasitaṃ svarṇaṃ sa-ratnaṃ ca kuśāṃs tathā // Hbhv_2.61 //

tataś cokta-prakāreṇādhāra-rūpam agniṃ kumbha-rūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śukla-kusumādikaṃ kṣipet | sa-sitaṃ sa-śarkaram | tad uktam-

prottolayitvā tan-madhye śukla-puṣpaṃ sitā-yutam |
svarṇaṃ ratnaṃ ca kūrcaṃ ca mūlenaiva vinikṣipet //

| iti | yac ca mūla-granthārthād adhikaṃ kiṃcil likhate, tat pūrva-gatasya yathoditam ity asyānuvartanād iti jñeyam // Hbhv_2.61 //

kumbhaṃ ca vidhinā tīrthāmbunā śuddhena pūrayet |
jale cendukulā nyasya sasvarāḥ ṣoḍaśārcayet // Hbhv_2.62 //

tāś coktāḥ-
amṛtā mānadā pūṣā tuṣṭiḥ puṣṭī ratir dhṛtiḥ |
śaśinī candrikā kāntir jyotsnā śrīḥ prītir aṅgadā |
pūrṇā pūrṇāmṛtā ca // Hbhv_2.63 //

| iti |

śuddhāmbu-pūrite śaṅkhe kṣiptvā gandhāṣṭakaṃ kalāḥ |
āvāhya sarvās tāḥ prāṇa-pratiṣṭhām ācaret kramāt // Hbhv_2.64 //

gandhāṣṭakaṃ coktam-
uśīraṃ kuṅkumaṃ kuṣṭhaṃ bālakaṃ cāgurur murā |
jaṭā-māṃsī candanaṃ cetīṣṭaṃ gandhāṣṭakaṃ hareḥ // Hbhv_2.65 //

| iti |

kaiścic candana-karpūrāguru-kuṅkuma-rocanāḥ |
kakkola-kapi-māṃsyaś ca gandhāṣṭakam idaṃ matam // Hbhv_2.66 //

tathaivākārajā varṇaiḥ kādibhir daśabhir daśa |
ukārajāṣṭakārādyaiḥ pa-kārādyair ma-kāra-jāḥ // Hbhv_2.67 //

catasro bindujāḥ ṣādyaiś caturbhir nāda-jāḥ kalāḥ |
svaraiḥ ṣoḍaśabhir yuktā nyasec chaṅkhe ca ṣoḍaśa // Hbhv_2.68 //

tāś coktāḥ-
sṛṣṭir ṛddhiḥ smṛtir medhā kāntir lakṣmīr dhṛitḥ sthirā |
sthitiḥ siddhir akārotthāḥ kalā daśa samīritaḥ // Hbhv_2.69 //

jarā ca pālinī śāntir aiśvarī rati-kāmike |
varadā hlādinī prītir dīrghā cokāra-jāḥ kalāḥ // Hbhv_2.70 //

tīkṣṇā raudrā bhayā nidrā tantīr kṣut krodhanī kriyā |
utkārī caiva mṛtyuś ca makārākṣarajāḥ kalāḥ // Hbhv_2.71 //

nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca |
indhikā dīpikā caiva recikā mocikā parā // Hbhv_2.72 //

sūkṣmā sūkṣmāmṛtā jñānājñānā cāpy āyanī tathā |
vyāpinī vyoma-rūpā ca anantā nāda-sambhavāḥ // Hbhv_2.73 //

| iti |

nyāsaṃ kalānāṃ sarvāsāṃ kuryād ekaikaśaḥ kramāt |
nāmoccārya caturthāntaṃ tat-tad-varṇair namo 'ntakam // Hbhv_2.74 //

pūrvaṃ prāṇa-pratiṣṭhāyās tāsām āvāhanāt param |
ṛcaḥ pañca yathā-sthānaṃ paṭhet tāś cārcayet kalāḥ // Hbhv_2.75 //

haṃśaḥ śuciṣad ity ādau pratad viṣṇus tataḥ param |
tryambakaṃ tat savitur viṣṇur yonim iti kramāt // Hbhv_2.76 //

tac ca śaṅkhodakaṃ kumbhe mūla-mantreṇa nikṣipet |
pidadhyāt tan mukhaṃ śakra-vallī-cūtādi-pallavaiḥ // Hbhv_2.77 //

śarāVenātha puṣpādi-yuktenācchādya tat punaḥ |
saṃveṣṭya vastra-yugmena tataḥ kumbhaṃ ca maṇḍayet // Hbhv_2.78 //

atha kumbhe śrī-bhagavat-pūjā-vidhiḥ

tasminn āvāhya kalase paraṃ tejo yathā-vidhi |
sakalīkṛtya cācāryaḥ pūjayed āsanādibhiḥ // Hbhv_2.79 //

sakalīkaraṇaṃ coktam- devatāṅge ṣaḍ-aṅgānāṃ nyāsaḥ syāt sakalī-kṛtiḥ // Hbhv_2.80 //

kecic cāhuḥ kara-nyāsau vinākhilaiḥ |
nyāsais tat-tejasaḥ sāṅgīkaraṇaṃ sakalīkṛtaḥ // Hbhv_2.81 //

evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum |
agrato lekhya-vidhinārcayed bhojyārpaṇāvadhi // Hbhv_2.82 //

naivedyārpaṇataḥ paścān maṇḍalasya ca sarvataḥ |
sa-dīpān paiṣṭikān nyasyet sa-bījāṅkura-bhājanāt // Hbhv_2.83 //

atha dīkṣā-homa-vidhiḥ

tato dīkṣāṅga-homārthaṃ kuṇḍalasya ca sarvataḥ |
saṃmārjya darbha-mārjanyā yathā-vidhy upalepayet // Hbhv_2.84 //

vikīrya sarṣapāṃs tatra gavyaiḥ samprokṣya pañcabhiḥ |
madhye sampūjayed vāstu-puruṣaṃ dikṣu tat-patīn // Hbhv_2.85 //

śoṣaṇādīni kuṇḍasya kṛtvā prokṣya kuśāmbubhiḥ |
ullikhya cāsmin yony-ādi-sahitaṃ maṇḍalaṃ likhet // Hbhv_2.86 //

śrī-bījaṃ madhya-yonau ca vilikhyābhukṣya pūjayet |
nidhāya tatra puṣpādi-viṣṭaraṃ sādhu kalpayet // Hbhv_2.87 //

tatra lakṣmī-mṛtyu-snānāṃ viṣṇuṃ cāvāhya pūjayet |
tāmrādi-pātreṇānīyāgrato 'gniṃ sthāpayec chubhram // Hbhv_2.88 //

gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā |
reto-rūpaṃ vicintyāmuṃ kuṇḍaṃ tāreṇa cārcayet // Hbhv_2.89 //

vaiśvānareti mantreṇācchācyāgniṃ taṃ sad-indhanaiḥ |
cit-piṅgaleti prajvālyopatiṣṭhed agnim ity amum // Hbhv_2.90 //

jihvā nyasyet sapta tsminn apy aṅgeṣv aṅga-devatāḥ |
ṣaṭsu ṣaṭ nyasya mūrtīś ca nyasyāṣṭābhyarcayec ca tāḥ // Hbhv_2.91 //

sapta-jihvāś coktāḥ-
hiraṇyā gaganā raktā tathā kṛṣṇā ca suprabhā |
bahu-rūpāti-rūpā ca sapta jihvā vasor imāḥ // Hbhv_2.92 //

athāṅga-devatāḥ

sahasrārciḥ svasti-pūrṇa uttiṣṭha-puruṣas tathā |
dhūma-vyāpī sapta-jihvo dhanurdhara iti smṛtaḥ // Hbhv_2.93 //

aṣṭa-mūrtayaś ca

jāta-vedāḥ sapta-jihvo havya-vāhana eva ca |
aśvodaraja-saṃjñaś ca tathā vaiśvānaro 'paraḥ |
kaumāra-tejāś ca tathā viśvadeva-mukhāhvayau // Hbhv_2.94 //

| iti |

tato vahniṃ paristīrya saṃskṛtājyaṃ yathā-vidhi |
hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ // Hbhv_2.95 //

tato 'sya garbhadhānādīn vivhāntān yathākramam |
saṃskārān ācared ukta-mantreṇāṣṭāhutais tathā // Hbhv_2.96 //

itthaṃ hi saṃskṛte vahnau pīṭham abhyarcya tatra ca |
devam āvāhya gandhādi-dīpānta-vidhinārcayet // Hbhv_2.97 //

taṃ cāgniṃ deva-rasanāṃ saṃkalpyāṣṭottaraṃ budhaḥ |
sahasraṃ juhuyāt sarpiḥ-śarkarā-pāyasair yutaiḥ // Hbhv_2.98 //

hutvājyenātha mahatī-vyāhṛtīr vidhinā kṛtī |
graharkṣa-karaṇādibhyo baliṃ dadyād yathoditam // Hbhv_2.99 //

atha homa-dravyādi-parimāṇam

karṣa-mātraṃ ghṛtaṃ home śukti-mātraṃ payaḥ smṛtam |
uktāni pañca-gavyāni tat-samāni manīṣibhiḥ // Hbhv_2.100 //

tat-samaṃ madhu-dugdhānnam akṣa-mātram udāhṛtam |
dadhi prasṛti-mātraṃ syāt lājāḥ syuḥ muṣṭi-saṃmitāḥ // Hbhv_2.101 //

| ity ādi |

atha natvāmbu-pānārthaṃ pradāyācamanāni ca |
ātmārpaṇāntam abhyarcya lekhyena vidhinācaret // Hbhv_2.102 //

atha guru-śiṣya-niyamādiḥ

vrata-sthaṃ vāg-yataṃ śiṣyaṃ praveśyātha yathā-vidhi |
tad-dehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām // Hbhv_2.103 //

devaṃ sāvaraṇaṃ kumbha-gataṃ cānusmaran guruḥ |
japtvāṣṭottara-sāhasraṃ śayīta prāśya kiṃcana // Hbhv_2.104 //

darbhoparyajine tvaiṇe niviṣṭo mātṛkāṃ smaran |
guruṃ ca śiṣyo nidrāṇaṃ tāṃ śayīta japan vratī // Hbhv_2.105 //

iti pūrva-dina-kṛtyam |

atha tad-dina-kṛtyāni

prātaḥ-kṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat |
hutvā dattvā baliṃ karmānyat kuryāt svārpaṇāvadhi // Hbhv_2.106 //

saṃhāra-mudrayā kṛṣṇe saṃyojyāvṛtti-devatāḥ |
tam cāmṛta-mayaṃ dhyātvā svasmiṃś cāgniṃ vilāpayet // Hbhv_2.107 //

dhvaja-toraṇa-dik-kumbha-maṇḍapādy-adhidevatāḥ |
sarvā vibhāvya cid-rūpāḥ kumbhe saṃyojya pūjayet // Hbhv_2.108 //

ato guruṃ gaṇeśaṃ ca viṣvaksenaṃ ca pūjayet |
udvāsya kalasaṃ spṛṣṭvā śatam aṣṭottaraṃ japet // Hbhv_2.109 //

kṛtopavāsaḥ śiṣyo 'that prātaḥ-kṛtyaṃ vidhāya saḥ |
śukla-vastraḥ suveśaḥ san viprān dravyeṇa toṣayet // Hbhv_2.110 //

guruṃ ca bhagavad-dṛṣṭyā parikramya praṇamya ca |
dattvoktāṃ dakṣiṇāṃ tasmai sva-śarīraṃ samarpayet // Hbhv_2.111 //

atha dīkṣāṅga-pūjā

tathā ca daśama-skandhe [BhP 10.80.41] -
iyad eva hi sac-chiṣyaiḥ kartavyaṃ guru-niṣkṛtam |
yad vai viśuddha-bhāvena sarvārthātmārpaṇaṃ gurau // Hbhv_2.112 //

athābhiṣecana-vidhiḥ

yāgālayād uttarasyām āśāyāṃ snāna-maṇḍape |
pīṭhe niveśya taṃ śiṣyaṃ kārayec choṣaṇādikam // Hbhv_2.113 //

pīṭha-nyāsāntam akhilaṃ mātṛkānyāsa-pūrvakam |
nyāsaṃ śiṣya-tanau kṛtvā pīṭha-mantreṇa pūjayet // Hbhv_2.114 //

sad-ūrvākṣata-puṣpāṃ ca mūrdhni śiṣyasya rocanām |
nidhāya kalasaṃ tasyāntike vādyādinā nayet // Hbhv_2.115 //

śrī-kṛṣṇam atha samprārthya guruḥ kumbhasya vāsasā |
nīrājya śiṣyaṃ tan-mūrdhni nyaset tat-pallavādikam // Hbhv_2.116 //

tad uktam-
vidhivat kumbham uddhṛtya tan-mukhasthān sura-drumān |
śiśoḥ śirasi vinyasya mātṛkāṃ manasā japet // Hbhv_2.117 //

tataḥ kumbhāmbhasā śiṣyaṃ prokṣya trir mūla-mantrataḥ |
viprāśīr maṅgalodghoṣair abhiṣiñcen manūn paṭhan // Hbhv_2.118 //

athābhiṣeka-mantrāḥ

vaśiṣṭha-saṃhitāyām-
surās tvām abhiṣiñcyaṃ tu brahma-viṣṇu-maheśvarāḥ |
vāsudevo jagannāthas tathā saṅkarṣaṇo vibhuḥ // Hbhv_2.119 //

pradyumnaś cāniruddhaś ca bhavantu vibhavāya te |
ākhaṇḍalo 'gnir bhagavān yamo vai nirṛtis tathā // Hbhv_2.120 //

varuṇaḥ pavanaś caiva dhanādhyakṣas tathā śivaḥ |
brahmaṇā sahitā hy ete dik-pālāḥ pāntu vaḥ sadā // Hbhv_2.121 //

kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā gatiḥ |
buddhir lajjā vapuḥ śāntir māyā nidrā ca bhāvanā // Hbhv_2.122 //

etās tvām abhiṣiñcantu rāhuḥ ketuś ca pūjitāḥ |
deva-dānava-gandharvā yakṣa-rākṣasa-pannagāḥ // Hbhv_2.123 //

ṛṣayo munayo gāvo deva-mātara eva ca |
deva-patnyo dhruvā nāgā daityā apsarasāṃ gaṇāḥ // Hbhv_2.124 //

astrāṇi sarva-śastrāṇi rājāno vāhanāni ca |
auṣadhāni ca ratnāni kālasyāvayavāś ca ye // Hbhv_2.125 //

saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ |
ete tvām abhiṣiñcantu dharma-kāmārtha-siddhaye // Hbhv_2.126 //

atha mantra-kathana-vidhiḥ

paridhāyāṃśuke śiṣya ācānto yāga-maṇḍape |
gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe // Hbhv_2.127 //

guruḥ samarpya gandhādīn puruṣāhāra-saṃmitam |
nivedya pāyasaṃ kṛṣṇe kuryāt puṣpāñjaliṃ tataḥ // Hbhv_2.128 //

sāmpradāyika-mudrādi-bhūṣitaṃ taṃ kṛtāñjalim |
pañcāṅga-pramukhair nyāsaiḥ kuryāt śrī-kṛṣṇa-sāc-chiśum // Hbhv_2.129 //

nyasya pāṇi-talaṃ mūrdhni tasya karṇe ca dakṣiṇe |
ṛṣy-ādi-yuktaṃ vidhavan mantraṃ vāra-trayaṃ vadet // Hbhv_2.130 //

dīrgha-mantraṃ ca śiṣyasya yāvad āgrahaṇaṃ paṭhet |
guru-daivata-mantraikyaṃ śiṣyas taṃ bhāvayan paṭhet // Hbhv_2.131 //

sākṣataṃ gurur ādāya vāri śiṣyasya dakṣiṇe |
kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti // Hbhv_2.132 //

svasmāj jyotirmayīṃ vidyāṃ gacchantīṃ bhāvayed guruḥ |
āgatāṃ bhāvayec chiṣyo dhanyo 'smīti viśeṣataḥ // Hbhv_2.133 //

mahā-prasādaṃ śiṣyāya dattvā tat-pāyasaṃ guruḥ |
nidadhyād akṣatān mūrdhni tasya yacchan śubhāśiṣam // Hbhv_2.134 //

guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum |
aṣṭottara-śataṃ japtvā samayān śṛṇuyāt tataḥ // Hbhv_2.135 //

atha samayāḥ

śrī-nārada-pañcarātre-
sva-mantro nopadeṣṭavyo vaktavyaś ca na saṃsadi |
gopanīyaṃ tathā śāstraṃ rakṣaṇīyaṃ śarīravat // Hbhv_2.136 //

vaiṣṇavānāṃ parā bhaktir ācāryāṇāṃ viśeṣataḥ |
pūjanaṃ ca yathā-śakti tān āpannāṃś ca pālayet // Hbhv_2.137 //

prāptam āyatanād viṣṇoḥ śirasāṃ praṇato vahet |
nikṣiped ambhasi tato na pated avanau yathā // Hbhv_2.138 //

soma-sūryāntarasthaṃ ca gavāśvatthāgni-madhyagam |
bhāvayed daivataṃ viṣṇuṃ guru-vipra-śarīragam // Hbhv_2.139 //

yatra yatra parivādo mātsaryāc chrūyate guroḥ |
tatra tatra na vastavyaṃ niryāyāt saṃsmaran harim // Hbhv_2.140 //

yaiḥ kṛtā ca guror nindā vibhoḥ śāstrasya nārada |
nāpi taiḥ saha vastavyaṃ vaktavyaṃ vā kathañcana // Hbhv_2.141 //

pradakṣiṇe prayāṇe ca pradāne ca viśeṣataḥ |
prabhāte ca pravāse ca sva-mantraṃ bahuśaḥ smaret // Hbhv_2.142 //

svapne vākṣi-samakṣaṃ vā āścaryam atiharṣadam |
akasmād yadi jāyeta na khyātavyaṃ guror vinā // Hbhv_2.143 //

pañcarātrāntare-
samayāṃś ca pravakṣyāmi saṃkṣepāt pañcarātrakāt |
na bhakṣayen matsya-māṃsaṃ kūrma-śūkarakāṃs tathā // Hbhv_2.144 //

kāṃsya-pātre na bhuñjīta na plakṣa-baṭa-patrayoḥ |
devāgāre na niṣṭhīvet kṣutaṃ cātra vivarjayet |
na sopānatka-caraṇaḥ praviśed antaraṃ kvacit // Hbhv_2.145 //

ekādaśyāṃ na cāśnīyāt pakṣayor ubhayor api |
jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum // Hbhv_2.146 //

sammohana-tantre ca-
gopayed devatām iṣṭāṃ gopayed gurum ātmanaḥ |
gopayec ca nijaṃ mantraṃ gopayen nija-mālikām // Hbhv_2.147 //

| iti |

catur-yuk-śata-saṅkhyeṣu prāg guroḥ samayeṣu ca |
śiṣyeṇāṅgīkṛteṣv eva dīkṣā kaiścana manyate // Hbhv_2.148 //

tathā ca viṣṇu-yāmale-
guruḥ parīkṣayec chiṣyaṃ saṃvatsaram atandritaḥ |
niyamān vihitān varjyān śrāvayec ca catuḥśatam // Hbhv_2.149 //

brāhme muhūrta utthānaṃ mahā-viṣṇoḥ prabodhanam |
nīrājanaṃ ca vādyena prātaḥ-snānaṃ vidhānataḥ // Hbhv_2.150 //

viśuddhāhata-yug vastra-dhāraṇaṃ devatārcanam |
gopī-candana-mṛtsnāyāḥ sarvadā corddhva-puṇḍrakam // Hbhv_2.151 //

pañcāyudhānāṃ vidhṛtiś caraṇāmṛta-sevanam |
tulasī-maṇi-mālādi-bhūṣā-dhāraṇam anvaham // Hbhv_2.152 //

śālagrāma-śilā-pūjā pratimāsu ca bhaktitaḥ |
nirmālya-tulasī-bhakṣas tulasya-vacayo vidheḥ // Hbhv_2.153 //

vidhinā tāntrikī sandhyā śikhā-bandho hi karmaṇi |
viṣṇu-pādodakenaiva pitṝṇāṃ tarpaṇa-kriyā |
mahārājopacāraiś ca śaktyāṃ sampūjanaṃ hareḥ // Hbhv_2.154 //

viṣṇu-bhakty-avirodhena nitya-naimittikī kriyā |
bhūta-śuddhy-ādi-karaṇaṃ nyāsāḥ sarve yathā-vidhi // Hbhv_2.155 //

navīna-phala-puṣpāder bhaktitaḥ saṃnivedanam |
tulasī-pūjanaṃ nityaṃ śrī-bhāgavata-pūjanam // Hbhv_2.156 //

tri-kālaṃ viṣṇu-pūjā ca purāṇa-śrutir anvaham |
viṣṇor niveditānāṃ vai vastrādīnāṃ ca dhāraṇam // Hbhv_2.157 //

sarveṣāṃ puṇya-kāryāṇāṃ svāmi-dṛṣṭyā pravartanam |
gurv-ājñā-grahaṇaṃ tatra viśvāso guruṇodite // Hbhv_2.158 //

yathā-sva-mudrā-racanaṃ gīta-nṛtyādi bhaktitaḥ |
śaṅkhādi-dhvani-māṅgalya-līlādy-abhinayo hareḥ |
nitya-homa-vidhānaṃ ca bali-dānaṃ yathā-vidhi // Hbhv_2.159 //

sādhūnāṃ svāgataṃ pūjā śeṣa-naivedya-bhojanam |
tāmbūla-śeṣa-grahaṇaṃ vaiṣṇavaiḥ saha saṅgamaḥ // Hbhv_2.160 //

viśiṣṭa-dharma-jijñāsā daśamyādi-dina-traye |
vrate niyamataḥ svāsthyaṃ santoṣo yena kena vai // Hbhv_2.161 //

parvayātrādi-karaṇaṃ vāsarāṣṭaka-sad-vidhiḥ |
viṣṇoḥ sarvartu-caryā ca mahārājopacārataḥ // Hbhv_2.162 //

sarveṣāṃ vaiṣṇavānāṃ ca vratānāṃ paripālanam |
gurāv īśvara-bhāvaś ca tulasī-saṅgrahaḥ sadā // Hbhv_2.163 //

śayanādy-upacāraś ca rāmādīnāṃ ca cintanam // Hbhv_2.164 //

sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā |
tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam // Hbhv_2.165 //

gurv-agre pāda-vistāra-cchāyāyā laṅghanaṃ guroḥ |
śaktau snāna-kriyā-hānir devatārcana-lopanam // Hbhv_2.166 //

devatānāṃ gurūṇāṃ ca pratyutthānādya-bhāvanam |
guroḥ purastāt pāṇḍityaṃ prauḍha-pāda-kriyā tathā // Hbhv_2.167 //

amantra-tilakācāmo nīlī-vastra-vidhāraṇam |
abhaktaiḥ saha maitry-ādi asac-chāstra-parigrahaḥ |
tuccha-saṅga-sukhāsaktir madya-māṃsa-niṣevaṇam // Hbhv_2.168 //

mādakauṣadha-sevā ca masurādy-anna-bhojanam |
śākaṃ tumbī kalañjādi tathābhaktānna-saṅgrahaḥ |
avaiṣṇava-vratārambhas tathā japyam avaiṣṇavam // Hbhv_2.169 //

abhicārādi-karaṇaṃ śaktyā gauṇopacārakam |
śokādi-pāravaśyaṃ ca dig-viddhaikādaśī-vratam // Hbhv_2.170 //

śuklākṛṣṇāvibhedaś cāsad-vyāpāro vrate tathā |
śaktau phalādi-bhuktiś ca śrāddhaṃ caikādaśī-dine // Hbhv_2.171 //

dvādaśyāṃ ca divā-svāpas tulasyāvacayas tathā |
tatra viṣṇor divā-snānaṃ śrāddhaṃ hary-aniveditaiḥ // Hbhv_2.172 //

vṛddhāv atulasī-śrāddhaṃ tathā śrāddham avaiṣṇavam |
caraṇāmṛta-pāne'pi śuddhy-arthācamana-kriyā // Hbhv_2.173 //

kāṣṭhāsanopaviṣṭena vāsudevasya pūjanam |
pūjā-kāle'sad-ālāpaḥ kara-vīrādi-pūjanam // Hbhv_2.174 //

āyasaṃ dhūpa-pātrādi tiryak-puṇḍraṃ pramādataḥ |
pūjā cāsaṃskṛtair dravyais tathā cañcala-cittataḥ // Hbhv_2.175 //

eka-hasta-praṇāmādi akāle svāmi-darśanam |
paryuṣitādi-duṣṭānām annādīnāṃ nivedanam // Hbhv_2.176 //

saṅkhyāṃ vinā mantra-japas tathā mantra-prakāśanam |
sadā śaktyāṃ mukhya-lopo gauṇakāla-parigrahaḥ // Hbhv_2.177 //

prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā |
catuḥ-śataṃ vidhīn etān niṣedhān śrāvayed guruḥ // Hbhv_2.178 //

aṅgīkāre kṛte bāḍhaṃ tan-nīrājana-pūrvakam |
deva-pūjāṃ kārayitvā dakṣa-karṇe mantraṃ japet // Hbhv_2.179 //

| iti |

tataś cotthāya pūrṇātmā daṇḍavat praṇamed gurum |
tat-pāda-paṅkajaṃ śiṣyaḥ pratiṣṭhāpya sva-mūrdhani // Hbhv_2.180 //

atha nyāsān guruḥ svasmin kṛtvāntar-yajanaṃ tathā |
sāṣṭaṃ sahasraṃ tan-mantraṃ sva-śakty-akṣataye japet // Hbhv_2.181 //

śiṣyaḥ kumbhādi tat sarvaṃ dravam anyac ca śaktitaḥ |
dattvābhyarcya guruṃ natvā viprān saṃpūjya bhojayet // Hbhv_2.182 //

śrī-guror brāhmaṇānāṃ ca śubhāśīrbhiḥ samedhitaḥ |
tān anujñāpya gurvādīn bhuñjīta saha bandhubhiḥ // Hbhv_2.183 //

iti dīkṣā-vidhānena yo mantraṃ labhate guroḥ |
sa bhāgyavān cirañjīvī kṛta-kṛtyaś ca jāyate // Hbhv_2.184 //

tathā ca saṃmohana-tantre śrī-śivomā-saṃvāde-
evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ |
ataḥ paraṃ mahā-bhāge nānyat karmāsti bhūtale |
yasyācaraṇa-mātreṇa sākṣāt kṛṣṇaḥ prasīdati // Hbhv_2.185 //

prāyaḥ prapañca-sārādāv ukto 'yaṃ tāntriko vidhiḥ |
dīkṣāyā likhyate divyo vidhiḥ paurāṇiko 'dhunā // Hbhv_2.186 //

atha varāha-purāṇokta-dīkṣā-vidhiḥ

idānīṃ śṛṇu me devi pañca-pātaka-nāśanam |
yajanaṃ deva-devasya viṣṇoḥ putra-vasu-pradam // Hbhv_2.187 //

iha janmani dāridrya-vyādhi-kuṣṭhādi-pīḍitaḥ |
alakṣmīvān aputras tu yo bhavet puruṣo bhuvi |
tasya sadyo bhavel lakṣmīr āyur vittaṃ sutāḥ sukham // Hbhv_2.188 //

dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam |
nārāyaṇaṃ paraṃ devaṃ yaḥ paśyati vidhānataḥ // Hbhv_2.189 //

pūjitaṃ nava-nābhe tu ṣoḍaśābja-dale tathā |
ācārya-darśitaṃ devaṃ mantra-mūrtim ayonijam // Hbhv_2.190 //

kārttike māsi śuddhāyāṃ dvādaśyāṃ tu viśeṣataḥ |
sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ // Hbhv_2.191 //

saṅkrāntau ca mahābhāge candra-sūrya-grahe'pi vā |
yaḥ paśyati hariṃ devaṃ pūjitaṃ guruṇā śubhe |
tasya sadyo bhavet tuṣṭiḥ pāpa-dhvaṃso 'py aśeṣataḥ // Hbhv_2.192 //

sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ // Hbhv_2.193 //

brāhmaṇa-kṣatriya-viśāṃ śūdrāṇāṃ ca parīkṣaṇam |
saṃvatsaraṃ guruḥ kuryāj jāti-śauca-kriyādibhiḥ // Hbhv_2.194 //

upasannāṃs tato jñātvā hṛdayenāvadhārayet |
te'pi bhaktimato jñātvā ātmanaḥ parameśvaram |
saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām // Hbhv_2.195 //

saṃvatsaraṃ tataḥ pūrṇe guruṃ caiva prasādayet // Hbhv_2.196 //

bhagavaṃs tvat-prasādena saṃsārārṇava-tāraṇam |
icchāmas tv aihikīṃ lakṣmīṃ viśeṣeṇa tapodhana // Hbhv_2.197 //

evam abhyarthya medhāvī guruṃ viṣṇum ivāgrataḥ |
abhyarcya tad-anujñāto daśamyāṃ kārttikasya tu // Hbhv_2.198 //

kṣīra-vṛkṣa-samudbhūtaṃ mantritaṃ parameṣṭhinā |
bhakṣayitvā śayītorvyāṃ devadevasya sannidhau // Hbhv_2.199 //

svapnān dṛṣṭvā guror agre śrāvayeta vicakṣaṇaḥ |
tataḥ śubhāśubhaṃ tadvad ālapet paramo guruḥ |
ekādaśyām upoṣyātha snātvā devālayaṃ vrajet // Hbhv_2.200 //

guruś ca maṇḍalaṃ bhūmau kalptāyāṃ tu vartayet |
lakṣaṇair vividhair bhūmiṃ lakṣayitvā vidhānataḥ // Hbhv_2.201 //

ṣoḍaśāraṃ likhec cakraṃ nava-nābham athāpi vā |
aṣṭa-patram atho vāpi likhitvā darśayed budhaḥ // Hbhv_2.202 //

netra-bandhaṃ prakurvīta sita-vastreṇa yatnataḥ |
varṇānukramataḥ śiṣyān purṣpa-hastān praveśayet // Hbhv_2.203 //

nava-nābhaṃ yadā kuryān maṇḍalaṃ varṇakair budhaḥ |
tadānīṃ pūrvato devam indram aindryāṃ tu pūjayet // Hbhv_2.204 //

loka-pālam athāgneyyām agniṃ sampūjayed dvijaḥ |
yamaṃ tad anu yāmyāyāṃ nairṛtyāṃ nirṛtiṃ nyaset |
vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet // Hbhv_2.205 //

dhanadaṃ cottare nyasya rudram aiśāna-gocare |
sampūjyaivaṃ vidhānena dik-patreṣu viśeṣataḥ |
adhaḥ-patre tathā viṣṇum arcayet parameśvaram // Hbhv_2.206 //

pūrva-patre balaṃ pūjya pradyumnaṃ dakṣiṇe tathā |
aniruddhaṃ tathā pūjya paścime cottare tathā |
pūjayed vāsudevaṃ tu sarva-pātaka-śāntidam // Hbhv_2.207 //

aiśānyāṃ vinyasec chaṅkham āgneyyāṃ cakram eva ca |
saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca // Hbhv_2.208 //

nairṛtyāṃ muṣalaṃ pūjyaṃ dakṣiṇe garuḍaṃ tathā |
vāmato vinyasel lakṣmīṃ devadevasya buddhimān // Hbhv_2.209 //

dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset |
śrīvatsaṃ kaustubhaṃ caiva devasya purato 'rcayet // Hbhv_2.210 //

evaṃ pūjya yathā-nyāyaṃ devadevaṃ janārdanam |
diṅ-maṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ |
vaiṣṇavaṃ kalasaṃ caiva navamaṃ tatra kalpayet // Hbhv_2.211 //

snāpayen mukti-kāmāṃs tu vaiṣṇavena ghaṭena tu |
śrī-kāmān snāpayet tadvad aindreṇātha ghaṭena tu // Hbhv_2.212 //

jaya-pratāpa-kāmāṃs tu āgneyenābhiṣecayet |
mṛtyuñjaya-vidhānena yāmyena snāpanaṃ tathā // Hbhv_2.213 //

duṣṭa-pradhvaṃsnāyālaṃ nairṛtena vidhīyate |
śāntaye vāruṇyenātha pāpa-nāśāya vāyavam // Hbhv_2.214 //

dravya-sampatti-kāmasya kauvareṇa vidhīyate |
raudreṇa jñāna-hetus tu loka-pāla-ghaṭās tv ime // Hbhv_2.215 //

ekaikena naraḥ snātaḥ sarva-pāpa-varjitaḥ |
bhaved avyāhata-jñānaḥ śrīmāṃś ca puruṣaḥ sadā // Hbhv_2.216 //

kiṃ punar navabhiḥ snāto naraḥ pātaka-varjitaḥ |
jāyate viṣṇu-sadṛśaḥ sadyo rājāthavā punaḥ // Hbhv_2.217 //

athavā dikṣu sarvāsu yathā-saṅkhyena lokapān |
pūjayet sva-sva-nāmnā tu ṣaḍ-bhinnena vidhānataḥ // Hbhv_2.218 //

evaṃ sampūjya devāṃs tu loka-pālān prasanna-dhīḥ |
paścāt parīkṣitān śiṣyān baddha-netrān praveśayet // Hbhv_2.219 //

āgneya-dhāraṇā-dagdhān vāyunā vidhūtāṃs tataḥ |
somenāpy āyitān paścāc chrāvayen niyamān budhaḥ // Hbhv_2.220 //

na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca |
rudram ādiyam agniṃ ca loka-pālān grahāṃs tathā |
vandeta vaiṣṇavaṃ cāpi puruṣaṃ pūrva-dīkṣitam // Hbhv_2.221 //

evaṃ tu samayān śrāvya paścād dhomaṃ tu kārayet |
tattvāni śiṣya-deheṣu vinyasya ca viśodhayet // Hbhv_2.222 //

oṃ namo bhagavate viṣṇave sarva-rūpiṇe huṃ svāhā // Hbhv_2.223 //

ṣoḍaśākṣara-mantreṇa homayej jvalitānalaḥ |
garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet // Hbhv_2.224 //

tribhis tribhir āhutibhir devadevasya sannidhau |
tato 'panīya dṛg-bandhaṃ puraḥ śiṣyaṃ niveśya ca |
prāyaḥ pūrvokta-vidhinā mantraṃ tasmai gurur diśet // Hbhv_2.225 //

homānte dīkṣitaḥ paścād dāpayed guru-dakṣiṇām |
hasty-aśva-ratna-kaṭakaṃ hema-grāmādikaṃ nṛpaḥ // Hbhv_2.226 //

dāpayed gurave prājño madhyamo madhyamāṃ tathā |
dāpayed itaro yugmaṃ sahiraṇyaṃ yathā-vidhi // Hbhv_2.227 //

evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare |
tad aśakyaṃ tu gaditum api varṣa-śatair api // Hbhv_2.228 //

dīkṣitātmā guror bhūtvā vārāhaṃ śṛṇuyād yadi |
tena vedāḥ purāṇāni sarve mantrāḥ susaṅgrahāḥ // Hbhv_2.229 //

japtāḥ syuḥ puṣkare tīrthe prayāge sindhu-sāgare |
devahūte kurukṣetre vārāṇasyāṃ viśeṣataḥ // Hbhv_2.230 //

graheṇa viṣuve caiva yat phalaṃ japatāṃ bhavet |
tat phalaṃ dviguṇaṃ tasya dīkṣito yaḥ śṛṇoti ca // Hbhv_2.231 //

devā api tapaḥ kṛtvā dhyāyanti ca vadanti ca |
kadā me bhārate varṣe janma syād bhūta-dhāriṇi // Hbhv_2.232 //

dīkṣitāś ca bhaviṣyāmo vārāhaṃ śṛṇumaḥ kadā |
vārāhaṃ ṣoḍaśātmānaṃ yuktā dehe kadācana |
paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet // Hbhv_2.233 //

evaṃ jalpanti vibudhā manasā cintayanti ca |
vārāha-yāgaṃ kārttikyāṃ kadā drakṣyāmahe dhare // Hbhv_2.234 //

eṣa te vidhir uddiṣṭo mayā te bhūta-dhāriṇi |
deva-gandharva-yakṣāṇāṃ sarvathā durlabho hy asau // Hbhv_2.235 //

evaṃ yo vetti tattvena yaś ca paśyati maṇḍalam |
yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ // Hbhv_2.236 //

atha saṅkṣipta-dīkṣā

saṅkṣiptaś cātha dīkṣāyā vidhir eṣa vilikhyate |
mukhya-kalpe hy aśaktasya janasya syād dhitāya ca // Hbhv_2.237 //

su-muhūrte'tha samprāpte sarvatobhadra-maṇḍale |
nūtanaṃ gandha-puṣpādi-maṇḍitaṃ kalasaṃ nyaset // Hbhv_2.238 //

vastrāvṛtaṃ payaḥ pūrṇaṃ pañca-pallava-saṃyutam |
sarvauṣadhi-pañca-ratna-mṛtsnā-saptaka-garbhitam // Hbhv_2.239 //

mṛttikāś ca saptoktāḥ-
aśva-sthānād gaja-sthānād valmīkāc ca catuṣpathāt |
rāja-dvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ // Hbhv_2.240 //

| iti |

kṛṣṇam abhyarcya taṃ kumbhaṃ kuśa-kūrcena deśikaḥ |
deya-mantreṇa sāṣṭaṃ tu sahasram abhimantrayet // Hbhv_2.241 //

tad-adbhiḥ pūrvavac chiṣyam abhiṣicya diśen manum |
śiṣyo 'rcayed guruṃ bhaktyā yathā-śakti dvijān api // Hbhv_2.242 //

athopadeśas tattva-sāgare-
atrāpy aśaktaḥ kaścic ced abjam abhyarcya sākṣatam |
tad-ambhasābhiṣicyāṣṭa vārān mūlena ke karam // Hbhv_2.243 //

nidhāyāmuṃ japet karṇe upadeśeṣv ayaṃ vidhiḥ |
candra-sūrya-grahe tīrthe siddha-kṣetre śivālaye |
mantra-mātra-prakathanam upadeśaḥ sa ucyate // Hbhv_2.244 //

tatra tatraiva viśeṣaḥ śrī-nārada-pañcarātre |
vitta-lobhād vimuktasya svalpa-vittasya dehinaḥ |
saṃsāra-bhaya-bhītasya viṣṇu-bhaktasya tattvataḥ // Hbhv_2.245 //

agnāv ājyānvite bījaiḥ salilaiḥ kevalaiś ca vā |
dravya-hīnasya kurvīta vacasānugrahaṃ guruḥ // Hbhv_2.246 //

yaḥ samaḥ sarva-bhūteṣu virāgo vīta-matsaraḥ |
jitendriyaḥ śucir dakṣaḥ sarvāṅgāvayavānvitaḥ // Hbhv_2.247 //

karmaṇā manasā vācā bhīte cābhayadaḥ sadā |
sama-buddhi-padaṃ prāptas tatrāpi bhagavan-mayaḥ // Hbhv_2.248 //

pañca-kāla-paraś caiva pañcarātrārthavit tathā |
viṣṇu-tattvaṃ parijñāya ekaṃ cāneka-bhedagam |
vīkṣayen medinīṃ sarvāṃ kiṃ punaś copasannatān // Hbhv_2.249 //

atha mantra-dāna-māhātmyam

skānde brahma-nārada-saṃvāde -
iha kīrtiṃ vadānyatvaṃ prajā-vṛddhiṃ dhanaṃ sukham |
vidyā-dānena labhate sāttviko nātra saṃśayaḥ // Hbhv_2.250 //

yathā surāṇāṃ sarveṣāṃ paramaḥ parameśvaraḥ |
tathaiva sarva-dānānāṃ vidyā-dānaṃ paraṃ smṛtam // Hbhv_2.251 //

yāvac ca pātakaṃ tena kṛtaṃ janma-śatair api |
tat sarvaṃ nāśam āpnoti vidyā-dānena dehinām // Hbhv_2.252 //

vidyā-dānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati |
yena dattena cāpnoti śivaṃ parama-kāraṇam // Hbhv_2.253 //

iti śrī-gopāla-bhaṭṭa-vilikhite śrī-bhagavad-bhakti-vilāse daikṣiko nāma dvitīyo vilāsaḥ |

3. Sauciya-Vilasa

tṛtīya-vilāsaḥ śaucīyaḥ

vande'nantādbhutaiśvaryaṃ śrī-caitanyaṃ mahāprabhum |
nīco 'pi yat-prasādāt syāt sadācāra-pravartakaḥ // Hbhv_3.1 //

puṃso gṛhīta-dīkṣasya śrī-kṛṣṇaṃ pūjayiṣyataḥ |
ācāro likhyate kṛtyaṃ śruti-smṛty-anusārataḥ // Hbhv_3.2 //

atha dīkṣitasya pūjāyā nityatā

labdhvā mantraṃ tu yo nityaṃ nārcayen mantra-devatām |
sarva-karma-phalaṃ tasyāniṣṭaṃ yacchati devatā // Hbhv_3.3 //

atha sad-ācāraḥ

na kiñcit kasyacit sidhyet sad-ācāraṃ vinā yataḥ |
tasmād avaśyaṃ sarvatra sad-ācāro hy apekṣyate // Hbhv_3.4 //

viṣṇu-purāṇe [ViP 3.8.9] -
vaṛṇāśramācaravatā puruṣeṇa paraḥ pumān |
viṣṇur ārādhyate panthā nānyat tat-toṣa-kāraṇam // Hbhv_3.5 //

atha sad-ācārasya nityatā

mārkaṇḍeya-purāṇe śrīmad-ālasālarka-saṃvāde-
gṛhasthena sadā kāryam ācāra-paripālanam |
na hy ācāra-vihīnasya sukham atra paratra ca // Hbhv_3.6 //

yajña-dāna-tapāṃsīha puruṣasya na bhūtaye |
bhavanti yaḥ sadācāraṃ samullaṅghya pravartate // Hbhv_3.7 //

bhaviṣyottare ca śrī-kṛṣṇa-yudhiṣṭhira-saṃvāde-

ācāra-hīnaṃ na punanti vedāḥ
yadyapy adhītāḥ saha ṣaḍbhir aṅgaiḥ |
chandāṃsy enaṃ mṛtyu-kāle tyajanti
nīḍaṃ śakuntā iva jāta-pakṣāḥ // Hbhv_3.8 //

kapālasthaṃ yathā toyaṃ śvadṛtau vā yathā payaḥ |
duṣṭaṃ syāt sthāna-doṣeṇa vṛtta-hīne tathāśubham |
ācāra-rahito rājan neha nāmutra nindati // Hbhv_3.9 //

| iti |

lekhyena smaraṇādīnāṃ nityatvenaiva setsyati |
smaraṇādy-ātmakasyāpi sad-ācārasya nityatā // Hbhv_3.10 //

viṣṇu-purāṇe [3.11.3] tatraiva gṛhi-dharma-prasaṅge - sad-ācāravatā puṃsā jitau lokāv ubhāv api // Hbhv_3.11 //

sādhavaḥ kṣīṇa-doṣās tu sac-chabdaḥ sādhu-vācakaḥ |
teṣām ācaraṇaṃ yat tu sad-ācāraḥ sa ucyate // Hbhv_3.12 //

kāśī-khaṇḍe skandāgastya-saṃvāde-
anadhyayana-śīlaṃ ca sad-ācāra-vilaṅghinam |
sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ // Hbhv_3.13 //

tato 'bhyaset prayatnena sad-ācāraṃ sadā dvijaḥ |
tīrthāny apy abhilaṣyanti sad-ācāra-samāgamam // Hbhv_3.14 //

bhaviṣyottare ca tatraiva-
ācāra-prabhavo dharmaḥ santaś cācāra-lakṣaṇāḥ |
sādhūnāṃ ca yathā vṛttaṃ sa sad-ācāra iṣyate // Hbhv_3.15 //

tasmāt kuryāt sad-ācāraṃ ya icched gatim ātmanaḥ |
sarva-lakṣaṇa-hīno 'pi samucācāravān nṛpa |
śraddadhāno 'nasūyaś ca sarvān kāmān avāpnuyāt // Hbhv_3.16 //

kiṃ ca-
ācāra eva dharmasya mūlaṃ rājan kulasya ca |
ācārād vicyuto jantur na kulīno na dhārmikaḥ // Hbhv_3.17 //

kiṃ ca-
ācāro bhūti-janana ācāraḥ kīrti-vardhanaḥ |
ācārād vardhate hy āyur ācāro hanty alakṣaṇam // Hbhv_3.18 //

ācāra eva nṛpa-puṅgava sevyamāno
dharmārtha-kāma-phalado bhaviteha puṃsām |
tasmāt sadaiva viduṣāvahitena rājan
śāstrodito hy anudinaṃ paripālanīyaḥ // Hbhv_3.19 //

atha tatra nitya-kṛtyāni

brāhme muhūrta utthāya kṛṣṇa kṛṣṇeti kīrtayan |
prakṣālya pāṇi-pādau ca danta-dhāvanam ācaret // Hbhv_3.20 //

ācamya vasanaṃ rātres tyaktvānyat paridhāya ca |
punar ācamane kuryāl lekhyena vidhināgrataḥ // Hbhv_3.21 //

athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau |
stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet // Hbhv_3.22 //

atha prātaḥ-smaraṇa-kīrtane

jayati jana-nivāso devakī-janma-vādo
yadu-vara-pariṣat svair dorbhir asyann adharmam |
sthira-cara-vṛjina-ghnaḥ su-smita- śrī-mukhena
vraja-pura-vanitānāṃ vardhayan kāma-devam // Hbhv_3.23 //

[BhP 10.90.48]

smṛte sakala-kalyāṇa-bhājanaṃ yatra jāyate |
puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim // Hbhv_3.24 //

vidagdha-gopāla-vilāsinīnāṃ
sambhoga-cihnāṅkita-sarva-gātram |
pavitram āmnāya-girām agamyaṃ
brahma prapadye nava-nīta-cauram // Hbhv_3.25 //

daśama-skandhe [BhP 10.46.46] -

udgāyatīnām aravinda-locanaṃ
vrajāṅganānāṃ divam aspṛśad dhvaniḥ |
dadhnaś ca nirmanthana-śabda-miśrito
nirasyate yena diśām amaṅgalam // Hbhv_3.26 //

| iti |

paṭhet punaś ca sādhūnāṃ sampradāyānusārataḥ |
catuḥślokīm imāṃ sarva-doṣa-śāntyai śubhāptaye // Hbhv_3.27 //

prātaḥ smarāmi bhava-bhīti-mahārti-śāntyai
nārāyaṇaṃ garuḍa-vāhanam abja-nābham |
grāhābhibhūta-vara-vāri-vāraṇa-mukti-hetuṃ
cakrāyudhaṃ taruṇa-vārija-patra-netram // Hbhv_3.28 //

prātar namāmi manasā vacasā ca mūrdhnā
pādāravinda-yugalaṃ paramasya puṃsaḥ |
nārāyaṇasya narakārṇava-tāraṇasya
pārāyaṇa-pravaṇa-vipra-parāyaṇasya // Hbhv_3.29 //

prātar bhajāmi bhajatām abhayaṅkaraṃ taṃ
prāk sarva-janma-kṛta-pāpa-bhayāvahatyai |
yo grāha-vaktra-patitāṅghri-gajendra-ghora-
śoka-praṇāśam akarod dhṛta-śaṅkha-cakraḥ // Hbhv_3.30 //

śloka-trayam idaṃ puṇyaṃ prātaḥ prātaḥ paṭhet tu yaḥ |
loka-traya-gurus tasmai dadyād ātma-padaṃ hariḥ // Hbhv_3.31 //

| iti |

tad etal likhitaṃ kutra kutracid vyavahārataḥ |
kintu svābhīṣṭa-rūpādi śrī-kṛṣṇasya vicintayet // Hbhv_3.32 //

itthaṃ vidadhyād bhagavat-kīrtana-smaraṇādikam |
sarva-tīrthābhiṣekaṃ vai bahir antarviśodhanam // Hbhv_3.33 //

tathā ca skānde skandaṃ prati śrī-śivoktau-
sakṛn nārāyaṇaety uktvā pumān kalpa-śata-trayam |
gaṅgādi-sarva-tīrtheṣu snāto bhavati putraka // Hbhv_3.34 //

anyatra ca-
śayanād utthito yas tu kīrtayen madhusūdanam |
kīrtanāt tasya pāpasya nāśam āyāty aśeṣataḥ // Hbhv_3.35 //

| iti |

māhātmyaṃ kīrtanasyāgre lekhyaṃ mukhya-prasaṅgataḥ |
smaraṇasya tu māhātmyam adhunā likhyate kiyat // Hbhv_3.36 //

tatrādau tasya nityatā

pādme bṛhat-sahasra-nāmni stotre [6.71.100]-
smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit |
sarve vidhi-niṣedhāḥ syur etayor eva kiṅkarāḥ // Hbhv_3.37 //

skānde kārttika-prasaṅge śrīmad-agastyoktau-
sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ |
yan-muhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate // Hbhv_3.38 //

kāśī-khaṇḍe ca śrī-dhruva-carite-
iyam eva parā hānir upasargo 'yam eva ca |
abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret // Hbhv_3.39 //

ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ |
ṛte viṣṇu-smṛter yātās teṣu muṣṭo yamena saḥ // Hbhv_3.40 //

| iti |

nityatve'py asya māhātmyaṃ vicitra-phala-dānataḥ |
jñeyaṃ śāstroditaṃ darśa-pūrṇamāsādivad budhaiḥ // Hbhv_3.41 //

atha smaraṇa-māhātmyam tatra sarva-tīrtha-snānādhikatvam

uktaṃ ca smārtair api-
māntraṃ pārthivam āgneyaṃ vāyavyaṃ divyam eva ca |
vāruṇaṃ mānasaṃ ceti snānaṃ sapta-vidhaṃ smṛtam // Hbhv_3.42 //

śaṃ na āpas tu vai māntraṃ mṛd-ālambhaṃ tu pārthivam |
bhasmanā snānam āgneyaṃ snānaṃ gorajasānilam // Hbhv_3.43 //

ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate |
bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ |
dhyānaṃ yan manasā viṣṇor mānasaṃ tat prakīrtanam // Hbhv_3.44 //

kiṃ ca-
asāmarthyena kāyasya kāla-deśādy-apekṣayā |
tulya-phalāni sarvāṇi syur ity āha parāśaraḥ // Hbhv_3.45 //

snānānāṃ mānasaṃ snānaṃ manv-ādyaiḥ paramaṃ smṛtam |
kṛtena yena mucyante gṛhasthā api vai dvijāḥ // Hbhv_3.46 //

parama-śodhaktavam

gāruḍe śrī-nāradoktau, viṣṇu-dharme ca pulasytyoktau -
apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā |
yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ // Hbhv_3.47 //

yadyapy upahataḥ pāpair manasāyanta-dustaraiḥ |
tathāpi saṃsmaran viṣṇuṃ sa bāhyābhyantaraḥ śuciḥ // Hbhv_3.48 //

śrī-viṣṇu-purāṇe [ViP 2.6.37-38] -
prāyaścittāny aśeṣāṇi tapaḥ karmātmakāni vai |
yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param // Hbhv_3.49 //

kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate |
prāyaścittaṃ tu tasyaikaṃ hari-saṃsmaraṇaṃ param // Hbhv_3.50 //

kiṃ ca [ViP 6.8.21] -
kali-kalmaṣam atyugraṃ narakārti-pradaṃ nṝṇām |
prayāti vilayaṃ sadyaḥ sakṛd yatrānusaṃsmṛte // Hbhv_3.51 //

bṛhan-nāradīye [ṇārP 1.10.100] śukra-bali-saṃvāde -
harir harati pāpāni duṣṭa-cittair api smṛtaḥ |
anicchayāpi saṃspṛṣṭo dahaty eva hi pāvakaḥ // Hbhv_3.53 //

tatraiva [ṇārP 1.30.93] prāyaścitta-prasaṅgānte
mahā-pātaka-yukto vā yukto vā sarva-pātakaiḥ |
sa vai vimucyate sadyo yasya viṣṇu-paraṃ manaḥ // Hbhv_3.54 //

brahma-vaivarte -
karmaṇā manasā vācā yaḥ kṛtaḥ pāpa-sañcayaḥ |
so 'py aśeṣaḥ kṣayaṃ yāti smṛtvā kṛṣṇāṅghra-paṅkajam // Hbhv_3.55 //

ataevoktaṃ skānde kārttika-prasaṅge śrī-parāśareṇa -
yama-mārgaṃ mahā-ghoraṃ narakāṃś ca yamaṃ tathā |
svapne'pi na naraḥ paśyed yaḥ smared garuḍadhvajam // Hbhv_3.56 //

ṣaṣṭha-skandhe [BhP 6.1.19] śrī-śukena -

sakṛn manaḥ kṛṣṇa-padāravindayor
niveśitaṃ tad-guṇa-rāgi yair iha |
na te yamaṃ pāśa-bhṛtaś ca tad-bhaṭān
svapne 'pi paśyanti hi cīrṇa-niṣkṛtāḥ // Hbhv_3.57 //

sarvāpad-vimocakatvam

śrī-viṣṇu-purāṇe [ViP 1.17.44] śrī-prahlādoktau -

dantā gajānāṃ kulśāgra-niṣṭhurāḥ
śīrṇā yad ete na balaṃ mamaitat |
mahā-vipat-pāta-vināśano 'yaṃ
janārdanānusmaraṇānubhāvaḥ // Hbhv_3.58 //

vāmana-purāṇe ca -
viṣṭayo vyatipātāś ca ye'nye durnīti-sambhavāḥ |
te sarve smaraṇād viṣṇor nāśam āyānty upadravāḥ // Hbhv_3.59 //

pādme māgha-māhātmye deva-dyuti-stutau -
yasya smaraṇa-mātreṇa na moho na ca durgatiḥ |
na rogo na ca duḥkhāni tam anantaṃ namāmy aham // Hbhv_3.60 //

durvāsanonmūlanatvam

dvādaśa-skandhe [BhP 12.3.47] -
yathā hemni sthito vahnir durvarṇaṃ hanti dhātu-jam |
evam ātma-gato viṣṇur yoginām aśubhāśayam // Hbhv_3.61 //

sarva-maṅgala-kāritvam

pāṇḍava-gītāyām-
lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ |
yeṣām indīvara-śyāmo hṛdayastha-janārdanaḥ // Hbhv_3.62 //

sarva-sat-karma-phaladatvam skānde kārttika-prasaṅge'gastyoktau-

deveṣu yajñeṣu tapaḥsu caiva
dāneṣu tīrtheṣu vrateṣu caiva |
iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ
nṝṇāṃ smṛte tat-phalam acyute ca // Hbhv_3.63 //

karma-sādguṇya-kāritvam

bṛhan-nāradīye [ṇārP] -
nyūnātiriktatā siddhā kalau vedokta-karmaṇām |
hari-saṃsmaraṇam evātra sampūrṇa-phala-dāyakam // Hbhv_3.64 //

smṛtau ca-
pramādāt kurvatāṃ karma pracyavetādhvareṣu yat |
smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ // Hbhv_3.65 //

sarva-karmādhikatvam

bṛhan-nāradīye kali-prasaṅge [ṇārP] -
tulā-puruṣa-dānānāṃ rājasūyāśvamedhayoḥ |
phalaṃ viṣṇoḥ smṛti-samaṃ na jātu dvija-sattama // Hbhv_3.66 //

dvādaśa-skandhe [BhP 12.3.48]-

vidyā-tapaḥ-prāṇa-nirodha-maitrī
tīrthābhiṣeka-vrata-dāna-japyaiḥ |
nātyanta-śuddhiṃ labhate 'ntar-ātmā
yathā hṛdi-sthe bhagavaty anante // Hbhv_3.67 //

viṣṇu-purāṇe [ViP 1.17.36] hiraṇyakaśipuṃ prati śrī-prahlādoktau -

bhayaṃ bhayānām apahāriṇi sthite
manasy anante mama kutra tiṣṭhati |
yasmin smṛte janma-jarodbhavāni
bhayāni sarvāṇy apayānti tāta // Hbhv_3.68 //

tatraivānyatra [ViP 2.6.40] -
viṣṇu-saṃsmaraṇāt kṣīṇa-samasta-kleśa-saṃcayaḥ |
muktiṃ prayāti svargāptis tasya vighno 'numīyate // Hbhv_3.69 //

bṛhan-nāradīye [ṇārP 1.1.65] -

varaṃ vareṇyaṃ varadaṃ purāṇaṃ
nija-prabhā-bhāvita-sarva-lokam |
saṅkalpitārtha-pradam ādi-devaṃ
smṛtvā vrajen mukti-padaṃ manuṣyaḥ // Hbhv_3.70 //

skānde-
yasya smaraṇa-mātreṇa janma-saṃsāra-bandhanāt |
vimucyate namas tasmai viṣṇave prabhaviṣṇave // Hbhv_3.71 //

tatraiva kārttika-prasaṅge śrī-parāśaroktau-
tadaiva puruṣo mukto janma-duḥkha-jarādibhiḥ |
bhaktyā tu parayā nūnaṃ yadaiva smarate harim // Hbhv_3.72 //

bhagavat-prasādanam

bṛhan-nāradīye [ṇārP 1.1.77] --
yena kenāpy upāyena smṛto nārāyaṇo 'vyayaḥ |
api pātaka-yuktasya prasannaḥ syān na saṃśayaḥ // Hbhv_3.73 //

śrī-vaikuṇṭha-loka-prāpakatvam vāmana-purāṇe-

anādy-anantam ajarāmaraṃ hariṃ
ye saṃsmaranty aharahar niyataṃ narā bhuvi |
tat sarvagaṃ brahma paraṃ purāṇaṃ
te yānti vaiṣṇava-padaṃ dhurvam avyayaṃ ca // Hbhv_3.74 //

pādme (3.31.101) deva-dūta-vikuṇḍala-saṃvāde yamasya dūtānuśāsane-
smaranti ye sakṛd bhūtāḥ prasaṅgenāpi keśavam |
te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam // Hbhv_3.75 //

brahma-purāṇe viṣṇu-rahasye (216.88)-
śāṭhyenāpi narā nityaṃ ye smaranti janārdanam |
te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam // Hbhv_3.76 //

viṣṇu-dharmottare-
nirāśīr nirmamo yas tu viṣṇor dhyāna-paro bhavet |
tat-padaṃ samavāpnoti yatra gatvā na śocati // Hbhv_3.77 //

sārūpya-prāpaṇam

kāśī-khaṇḍe śrī-bindumādhava-prasaṅge agni-bindu-stutau-

ye tvāṃ trivikrama sadā hṛdi śīlayanti
kādambinī-rucir arociṣam ambujākṣa |
saudāminī-vilasitāṃśuka-vīta-mūrte
te'pi spṛśanti tava kāntim acintya-rūpām // Hbhv_3.78 //

śrī-bhagavad-gītāsu [ṅītā 8.5] -
anta-kāle ca mām eva smaran muktvā kalevaram |
yaḥ prayāti sa mad-bhāvaṃ yāti nāsty atra saṃśayaḥ // Hbhv_3.79 //

daśama-skandhe [BhP 10.80.11] pṛthukopākhyāne -
smarataḥ pāda-kamalam ātmānam api yacchati |
kiṃ nv artha-kāmān bhajato nāty-abhīṣṭān jagad-guruḥ // Hbhv_3.80 //

vaiṣṇave-
vāsudeve mano yasya japa-homārcanādiṣu |
tasyāntarāyo maitreya devendratvādi sat-phalam // Hbhv_3.81 //

gāruḍe-
mahatas tapaso mūlaṃ prasavaḥ puṇya-santateḥ |
jīvitasya phalaṃ svādu niyataṃ smaraṇaṃ hareḥ // Hbhv_3.82 //

dvitīya-skandhe [BhP 2.1.6] -
etāvān sāṅkhya-yogābhyāṃ sva-dharma-pariniṣṭhayā |
janma-lābhaḥ paraḥ puṃsām ante nārāyaṇa-smṛtiḥ // Hbhv_3.83 //

ataeva jarāsandha-niruddha-nṛpa-vargaiḥ prārthitaṃ daśama-skandhe [BhP 10.73.15] -
taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ |
smṛtir yathā na viramed api saṃsaratām iha // Hbhv_3.84 //

śrī-nāradenāpi [BhP 10.69.18] --

dṛṣṭaṃ tavāṅghri-yugalaṃ janatāpavargaṃ
brahmādibhir hṛdi vicintyam agādha-bodhaiḥ |
saṃsāra-kūpa-patitottaraṇāvalambaṃ
dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt // Hbhv_3.85 //

| iti |

kṛṣṇa-smaraṇa-māhātmya-mahābdhir dustaro dhiyā |
yo yiyāsati tat-pāraṃ sa hi caitanya-vañcitaḥ // Hbhv_3.86 //

tataḥ pādodakaṃ kiñcit prāk pītvā tulasī-dalaiḥ |
gṛhītenācaret tena svamūrdhany abhiṣecanam // Hbhv_3.87 //

athādau śrī-guruṃ natvā śrī-kṛṣṇasya padābjayoḥ |
kiñcid vijñāpayan sarvasva-kṛtyāny arpayen namet // Hbhv_3.88 //

atha prātaḥ praṇāmaḥ

vāmana-purāṇe -
sarva-maṅgala-maṅgalyaṃ vareṇyaṃ varadaṃ śivam |
nārāyaṇaṃ namaskṛtya sarva-karmāṇi kārayet // Hbhv_3.89 //

atha vijñāpanam

viṣṇu-dharmottare -
yad-utsavādikaṃ karma tat tvayā prerito hare |
kariṣyāmi tvayā jñeyam iti vijñāpanaṃ mama // Hbhv_3.90 //

prātaḥ prabodhito viṣṇo hṛṣīkeśena yat tvayā |
yad yat kārayasīśāna tat karomi tavājñayā // Hbhv_3.91 //

trailokya-caitanyamayādi-deva
śrī-nātha viṣṇo bhavad-ājñayaiva |
prātaḥ samutthāya tava priyārthaṃ
saṃsāra-yātrām anuvartayiṣye // Hbhv_3.92 //

saṃsāra-yātrām anuvartamānaṃ
tvad-ājñayā śrī-nṛhare'ntarātman |
spardhātiraskāra-kali-pramāda-
bhayāni mā mābhibhavantu bhūman // Hbhv_3.93 //

jānāmi dharmaṃ na ca me pravṛttir
jānāmy adharmaṃ na ca me nivṛttiḥ |
tvayā hṛṣīkeśa hṛdi sthitena
yathā niyukto 'smi tathā karomi // Hbhv_3.94 //

atha praṇāma-vākyāni

mahābhārate -
namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca |
jagad-dhitāya kṛṣṇāya govindāya namo namaḥ // Hbhv_3.95 //

garuḍa-purāṇe-

asura-vibudha-siddhair jñāyate yasya nāntaḥ
sakala-munibhir antaś cintyate yo viśuddhaḥ |
nikhila-hṛdi niviṣṭo vetti yaḥ sarva-sākṣī
tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi // Hbhv_3.96 //

viṣṇu-purāṇe [ViP ??]
yajñibhir yajña-puruṣo vāsudevaś ca sātvataḥ |
vedānta-vedibhir viṣṇuḥ procyate yo nato 'smi tam // Hbhv_3.97 //

evaṃ vijñāpayan dhyāyan kīrtayaṃś ca yathāvidhi |
praṇāmānācarec chaktyā catuḥ-saṅkhyāvarān budhaḥ // Hbhv_3.98 //

śrī-gopī-candanenordhva-puṇḍraṃ kṛtvā yathā-vidhi |
āsīta prāṅ-mukho bhūtvā śuddha-sthāne śubhāsane // Hbhv_3.99 //

tathā ca nāradīya-pañcarātre-
nirgatyācamya vidhivat praviśya ca punaḥ sudhīḥ |
āsane prāṅ-mukho bhūtvā vihite copaviśya vai // Hbhv_3.100 //

sampradāyānusāreṇa bhūta-śuddhiṃ vidhāya ca |
prāṇāyāmāṃś ca vidhivat kṛṣṇaṃ dhyāyet yathoditam // Hbhv_3.101 //

tathā coktam-
upapātakeṣu sarveṣu pātakeṣu mahatsu ca |
praviśya rajanī-pādaṃ viṣṇu-dhyānaṃ samācaret // Hbhv_3.102 //

vaihāyasa-pañcarātre ca-
tathaiva rātri-śeṣaṃ tu kālaṃ sūryodayāvadhi |
kartavyaṃ sajapaṃ dhyānaṃ nityam ārādhakena vai // Hbhv_3.103 //

vibhajya pañcadhā rātriṃ śeṣe devārcanādikam |
japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ // Hbhv_3.104 //

ataeva viṣṇu-smṛtau- rātres tu paścime yāme muhūrtau brāhmya ucyate // Hbhv_3.105 //

| iti |

pādodapānādīnāṃ ca sa vidhir mahimāgrataḥ |
lekhyo 'dhunā tu dhyānasya sa saṅkṣepeṇa likhyate // Hbhv_3.106 //

tāpanīya-śrutiṣu [ṅṭū 1.9-11] -
sat-puṇḍarīka-nayanaṃ meghābhaṃ vaidyutāmbaram |
dvi-bhujaṃ jñāna-mudrāḍhyaṃ vana-mālinam īśvaram // Hbhv_3.107 //

gopa-gopī-gavāvītaṃ sura-druma-talāśritam |
dviyālaṅkaraṇopetaṃ ratna-paṅkaja-madhyagam // Hbhv_3.108 //

kālindī-jala-kallola-saṅgi-māruta-sevitam |
cintayaṃś cetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ // Hbhv_3.109 //

mṛtyuñjaya-saṃhitānusārodita-sāradā-tilake ca -
smared vṛndāvane ramye mohayantam anāratam |
govindaṃ puṇḍarīkākṣaṃ gopa-kanyāḥ sahasraśaḥ // Hbhv_3.110 //

ātmano vadanāmbhoja-preritākṣi-madhu-vratāḥ |
kāma-bāṇena vivaśāś ciram āśleṣeṇotsukāḥ // Hbhv_3.111 //

muktāhāra-lasat-pīnottuṅgastana-bharānatāḥ |
srasta-dhammilla-vasanā mada-skhalita-bhāṣaṇāḥ // Hbhv_3.112 //

danta-paṅkti-prabhodbhāsi-spandamānādharāñcitāḥ |
vilobhayantīr vividhair vibhramair bhāva-garbhitaiḥ // Hbhv_3.113 //

phullendīvara-kāntim indu-vadanaṃ barhāvataṃsa-priyaṃ
śrī-vatsāṅkam udāra-kaustubha-dharaṃ pītāmbaraṃ sundaram |
gopīnāṃ nayanotpalārcita-tanuṃ go-gopa-saṅghāvṛtaṃ
govindaṃ kala-veṇu-vādana-paraṃ divyāṅga-bhūṣaṃ bhaje // Hbhv_3.114 //

| iti |

śrī-gautamīya-tantrādau tad-dhyānaṃ prathitaṃ param |
agrato 'trāpi saṃlekhyaṃ yad iṣṭaṃ tatra tad bhajet // Hbhv_3.115 //

bṛhat-śātātāpa-smṛtau-
pakṣopavāsād yat pāpaṃ puruṣasya praṇaśyati |
prāṇāyāma-śatenaiva yat pāpaṃ naśyate nṝṇām // Hbhv_3.116 //

prāṇāyāma-sahasreṇa yat pāpaṃ naśyate nṝṇām |
kṣaṇa-mātreṇa tat pāpaṃ harer dhyānāt praṇaśyati // Hbhv_3.117 //

viṣṇu-dharme-
sarva-pāpa-prasakto 'pi dhyāyan nimiṣam acyutam |
bhūtas tapasvī bhavati paṅkti-pāvana-pāvanaḥ // Hbhv_3.118 //

viṣṇu-purāṇe (?) ca-
dhyāyen nārāyaṇaṃ devaṃ snānādiṣu ca karmasu |
prāyaścittaṃ hi sarvasya duṣkṛtasyeti niścitam // Hbhv_3.119 //

kali-doṣa-haratvam

bṛhan-nāradīye kali-prasaṅge [ṇārP 1.41.97] -
samasta-jagad-ādhāraṃ paramārtha-svarūpiṇam |
ghore kali-yuge prāpte viṣṇuṃ dhyāyan na sīdati // Hbhv_3.120 //

sarva-dharmādhikāritvam

skānde kārttika-māhātmye agastyoktau-
kintv asya bahubhis tīrthaiḥ kiṃ tasya bahubhir vrataiḥ |
yo nityaṃ dhyāyate devaṃ nārāyaṇam ananya-dhīḥ // Hbhv_3.121 //

mokṣa-pradatvam

bṛhan-nāradīye kali-prasaṅge [ṇārP 1.40.52] -

ye mānavā vigata-rāga-parāvara-jñā
nārāyaṇaṃ sura-guruṃ satataṃ smaranti |
dhyānena tena hata kilbiṣa-cetanās te
mātuḥ payodhara-rasaṃ na punaḥ pibanti // Hbhv_3.122 //

śrī-vaikuṇṭha-prāpakatvam

skānde śrī-brahmoktau-
muhūrtam api yo dhyāyen nārāyaṇam atandritaḥ |
so 'pi sad-gatim āpnoti kiṃ punas tat-parāyaṇaḥ // Hbhv_3.123 //

pādme vaiśākha-māhātmye yama-brāhmaṇa-saṃvāde [PadmaP 1.96.78]
dhyāyanti puruṣaṃ divyam acyutaṃ ye smaranti ca |
labhante te'cyuta-sthānaṃ śrutir eṣā purātanī // Hbhv_3.124 //

sārūpya-prāpaṇam

ekādaśa-skandhe [BhP 11.5.48] -

vaireṇa yaṃ nṛpatayaḥ śiśupāla-pauṇḍra-
śālvādayo gati-vilāsa-vilokanādyaiḥ |
dhyāyanta ākṛta-dhiyaḥ śayanāsanādau
tat-sāmyam āpur anurakta-dhiyāṃ punaḥ kim // Hbhv_3.125 //

svataḥ parama-phalatvam

caturtha-skandhe [BhP 4.20.29] śrī-pṛthūktau -

bhajanty atha tvām ata eva sādhavo
vyudasta-māyā-guṇa-vibhramodayam |
bhavat-padānusmaraṇād ṛte satāṃ
nimittam anyad bhagavan na vidmahe // Hbhv_3.126 //

skanda-purāṇe brahmoktau ca -
āloḍya sarva-śāstrāṇi vicārya ca punaḥ punaḥ |
idame eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // Hbhv_3.127 //

ataevoktaṃ hāyaśīrṣa-pañcarātre nārāyaṇa-vyūha-stave -
ye tyakta-loka-dharmārthā viṣṇu-bhakti-vaśaṃ gatāḥ |
dhyāyanti paramātmānaṃ tebhyo 'pīha namo namaḥ // Hbhv_3.128 //

| iti |

smaraṇe yat tan māhātmyaṃ tad-dhyāne'py akhilaṃ viduḥ |
bhedaḥ kalpyeta sāmānya-viśeṣābhyāṃ tayoḥ kiyān // Hbhv_3.129 //

atha śrī-bhagavat-prabodhanam

tato devālaye gatvā ghaṇṭādy-udghoṣa-pūrvakam |
prabodhya stutibhiḥ kṛṣṇaṃ nīrājyaṃ prārthayed idam // Hbhv_3.130 //

tṛtīya-skandhe [BhP 3.9.25] -

so 'sāv adabhra-karuṇo bhagavān vivṛddha-
prema-smitena nayanāmburuhaṃ vijṛmbhan |
utthāya viśva-vijayāya ca no viṣādaṃ
mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ // Hbhv_3.131 //

deva-prapannārtihara prasādaṃ kuru keśava |
avalokana-dānena bhūyo māṃ pārayācyuta // Hbhv_3.132 //

| iti |

devālayaṃ praviśyātha stotrāṇīṣṭāni kīrtayan |
kṛṣṇasya tulasī-varjaṃ nirmālyam apasārayet // Hbhv_3.133 //

atha nirmālyottāraṇam

atri-smṛtau-
prātaḥ-kāle sadā kuryān nirmālyottāraṇaṃ budhaḥ |
tṛṣitāḥ paśavo baddhāḥ kanyakā ca rajasvalā |
devatā ca sanirmālyā hanti puṇyaṃ purākṛtam // Hbhv_3.134 //

nārasiṃhe śrī-yamoktau-
deva-mālyāpanayanaṃ devāgāre samūhanam |
snāpanaṃ sarva-devānāṃ go-pradāna-samaṃ smṛtam // Hbhv_3.135 //

nārada-pañcarātre-

yaḥ prātar utthāya vidhāya nityaṃ
nirmālyam īśasya nirākaroti |
na tasya duḥkhaṃ na daridratā ca
nākāla-mṛtyur na ca roga-mātram // Hbhv_3.136 //

aruṇodaya-velāyāṃ nirmālyaṃ śalyatāṃ vrajet |
prātas tu syān mahāśalyaṃ ghaṭikā-mātra-yogataḥ // Hbhv_3.137 //

atiśalyaṃ vijānīyāt tato vajra-prahāravat |
aruṇodaya-velāyāṃ śalyaṃ tat kṣamate hariḥ // Hbhv_3.138 //

ghaṭikāyām atikrāntau kṣudraṃ pātakam āvahet |
muhūrte samatikrānte pūrṇaṃ pātakam ucyate // Hbhv_3.139 //

atipātakam ev syāt ghaṭikānāṃ catuṣṭaye |
muhūrta-tritaye pūrṇe mahā-pātakam ucyate // Hbhv_3.140 //

tataḥ paraṃ brahma-vadho mahā-pātaka-pañcakam |
prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi // Hbhv_3.141 //

nirmālyasya vilambe tu prāyaścittam athocyate |
atikrānte muhūrtārdhe sahasraṃ japam ācaret // Hbhv_3.142 //

pūrṇe muhūrte sañjāte sahasraṃ sārdham ucyate |
sahasra-dvitīyaṃ kuryāt ghaṭikānāṃ catuṣṭaye // Hbhv_3.143 //

muhūrta-tritaye'tīte ayutaṃ japam ācaret |
prahare pūrṇatāṃ yāte puraścaraṇam ucyate |
prahare samatikrānte prāyaścittaṃ na vidyate // Hbhv_3.144 //

atha śrī-mukha-prakṣālanam

śrī-hastāṅghri-mukhāmbhoja-kṣālanāya ca tad-gṛhe |
gaṇḍūṣāṇi jalair dattvā danta-kāṣṭhaṃ samarpayet // Hbhv_3.145 //

jihvollekhanikāṃ dattvā pāduke śuddha-mṛttikām |
salilaṃ ca punar dadyād vāso 'pi mukha-mārjanam // Hbhv_3.146 //

tataḥ śrī-tulasīṃ puṇyām arpayet bhagavat-priyām |
tan-māhātmyaṃ ca tan-mukhya-prasaṅge lekhyam agrataḥ // Hbhv_3.147 //

atha danta-kāṣṭhārpaṇa-māhātmyam

viṣṇu-dharmottare-
danta-kāṣṭha-pradānena danta-saubhāgyam ṛcchati |
jihvollekhanikāṃ dattvā virogas tv abhijāyate // Hbhv_3.148 //

pādukāyāḥ pradānena gatim iṣṭām avāpnuyāt |
mṛd-bhāga-dānād devasya bhūmim āpnoty anuttamām // Hbhv_3.149 //

atha maṅgala-nīrājanam

paṭhitvātha priyān ślokān mahā-vāditra-nisvanaiḥ |
prabhor nīrājanaṃ kuryān maṅgalākhyaṃ jagad-dhitam // Hbhv_3.150 //

nīrājanaṃ tv idaṃ sarvaiḥ kartavyaṃ śuci-vigrahaiḥ |
parama-śraddhayotthāya draṣṭavyaṃ ca sadā naraiḥ // Hbhv_3.151 //

strīṇāṃ puṃsāṃ ca sarveṣām etat sarveṣṭa-pūrakam |
samasta-dainya-dāridrya-duritādy-upaśānti-kṛt // Hbhv_3.152 //

atha prātaḥ-snānārthodyamaḥ

tato 'ruṇodayasyānte snānārthaṃ niḥsared bahiḥ |
kīrtayan kṛṣṇa-nāmāni tīrthaṃ gacched anantaram // Hbhv_3.153 //

tathā ca śukra-smṛtau-
brāhme muhūrte cotthāya śucir bhūtvā samāhitaḥ |
svastikādy-āsanaṃ baddhvā dhyātvā kṛṣṇa-pādāmbujam // Hbhv_3.154 //

tato nirgatya nilayānnāmānīmāni kīrtayet |
śrī-vāsudevāniruddha-pradyumnādhokṣajācyuta |
śrī-kṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te // Hbhv_3.155 //

gatvā tīrthādikaṃ tatra nikṣipya snāna-sādhanam |
vidhinācarya maitry-ādi-kṛtyaṃ śaucaṃ vidhāya ca |
ācamya khāni saṃmārjya snānaṃ kuryāt yathocitam // Hbhv_3.156 //

atha maitryādi-kṛtya-vidhiḥ

śrī-viṣṇu-purāṇe [ViP 3.11.8-15] aurva-sagara-saṃvāde gṛhi-dharma-kathane-
tataḥ kalye samutthāya kuryān mūtraṃ nareśvara |
nairṛtyām iṣu-vikṣepam atītyādhikaṃ gṛhāt // Hbhv_3.157 //

dūrādāvasathān mūtraṃ purīṣaṃ ca samutsṛjet |
pādāv asecanocchiṣṭe prakṣipen na gṛhāṅgaṇe // Hbhv_3.158 //

ātma-cchāyāṃ taroś chāyāṃ go-sūryāgny-anilāṃs tathā |
guruṃ dvijādīṃś ca budho na meheta kadācana // Hbhv_3.159 //

na kṛṣṭe śasya-madhye vā go-vraje jana-saṃsadi |
na vartmani na nady-ādi-tīrtheṣu puruṣarṣabha // Hbhv_3.160 //

nāpsu naivāmbhasas tīre na śmaśāne samācaret |
utsargaṃ vai purīṣasya mūtrasya ca visarjanam // Hbhv_3.161 //

udaṅmukho divotsargaṃ viparīta-mukho niśi |
kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva // Hbhv_3.162 //

tṛṇair ācchādya vasudhāṃ vastra-prāvṛta-mastakaḥ |
tiṣṭhen nāticiraṃ tatra naiva kiñcid udīrayet // Hbhv_3.163 //

tathā kaurme vyāsa-gītāyām-
nidhāya dakṣiṇe karṇe brahma-sūtram udaṅmukhaḥ |
antardhāpya mahīṃ kāṣṭhaiḥ patrair loṣṭrais tṛṇena vā // Hbhv_3.164 //

prāvṛtya tu śiraḥ kuryād vin-mūtrasya visarjanam |
na caivābhimukhaḥ strīṇāṃ guru-brāhmaṇayor gavām |
na deva-devālayor nāpām api kadācana // Hbhv_3.165 //

nadīṃ jyotīṃṣi vīkṣitvā na vāyv-agni-mukho 'pi vā |
prayādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca // Hbhv_3.166 //

kāśī-kāṇḍe śrī-skandāgastya-saṃvāde-
tataś cāvaśyakaṃ kartuṃ nairṛtīṃ diśam āśrayet |
grāmād dhanuḥ-śataṃ gacchen nagarāc ca caturguṇam // Hbhv_3.167 //

karṇopavīty-udag-vaktro divase sandhyayor api |
vin-mūtre visṛjen maunī niśāyāṃ dakṣiṇā-mukhaḥ // Hbhv_3.168 //

nālokayed diśo bhāgān jyotiś cakraṃ nabho 'malam |
vāmena pāṇinā śiśnaṃ dhṛtvottiṣṭhet prayatnavān // Hbhv_3.169 //

tatraivāgre-
na mūtraṃ go-vraje kuryān na valmīke na bhasmani |
na garteṣu sa-sattveṣu na tiṣṭhan na vrajann api // Hbhv_3.170 //

yathā-sukha-mukho rātrau divā chāyāndhakārayoḥ |
bhītiṣu prāṇa-bādhāyāṃ kuryān mala-visarjanam // Hbhv_3.171 //

viṣṇu-purāṇe [BhP 3.11.16-18] tatraiva-
valmīka-mūṣikotkhātāṃ mṛdaṃ nāntar-jalāt tathā |
śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepa-sambhavām // Hbhv_3.172 //

antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva |
parityajen mṛdaś caitāḥ sakalāḥ śauca-sādhane // Hbhv_3.173 //

ekā liṅge gude tisras daśa vāma-kare nṛpa |
hasta-dvaye saptānyā mṛdaḥ śaucopapādikāḥ // Hbhv_3.174 //

yama-smṛtau- tisras tu pādayor deyāḥ śuddhi-kāmena nityaśaḥ // Hbhv_3.175 //

kiṃ ca- tisras tu mṛttikā deyāḥ kṛtvā tu nakha-śodhanam // Hbhv_3.176 //

kāśī-khaṇḍe ca tatraiva-
guhye dadyān mṛdaṃ caikāṃ pāyau pañcāmbu-sāntarāḥ |
daśa vāma-kare cāpi sapta pāṇi-dvaye mṛdaḥ // Hbhv_3.177 //

ekaikāṃ pādayor dadyāt tisraḥ pāṇyor mṛdaḥ smṛtāḥ |
itthaṃ śaucaṃ gṛhī kuryād gandha-lepa-kṣayāvadhi // Hbhv_3.178 //

kramād dviguṇam etat tu brahmacaryādiṣu triṣu |
divā vihita-śaucāc ca rātrāv ardhaṃ samācaret // Hbhv_3.179 //

rujārdhaṃ ca tad-ardhaṃ ca pathi caurādi-pīḍite |
tad-ardha-yoṣitāṃ cāpi svāsthye nyūnaṃ na kārayet |
ārdra-dhātrī-phalonmānā mṛdaḥ śauce prakīrtitāḥ // Hbhv_3.180 //

śaṅkha-smṛtau- mṛttikā tu samuddiṣṭā triparvī pūryate yayā // Hbhv_3.181 //

dakṣa-smṛtau-
ardha-prasṛti-mātrā tu prathamā mṛttikā smṛtā |
dvitīyā ca tṛtīyā ca tad-ardhaṃ parikīrtitā // Hbhv_3.182 //

atha kevala-mūtrotsarge

dakṣaḥ- ekā liṅge tu savye trir ubhayor mṛd-dvayaṃ smṛtam // Hbhv_3.183 //

brāhme-
pādayor dve gṛhītvā ca suprakṣālita-pāṇinā |
ācamya tu tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam // Hbhv_3.184 //

viṣṇu-purāṇe [BhP 3.11.19-21] tatraiva-
acchenāgandha-phenena jalenābudbudena ca |
ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ // Hbhv_3.185 //

niṣpāditāṅghri-śaucas tu pāpāv abhyukṣya vai punaḥ |
triḥ pibet salilaṃ tena tathā dviḥ parimārjayet // Hbhv_3.186 //

śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca mṛdā labhet |
bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet // Hbhv_3.187 //

atra ca viśeṣo dakṣeṇoktaḥ-
prakṣālya hastau pādau ca triḥ pibed ambu vīkṣitam |
saṃvṛttāṅguṣṭha-mūlena dviḥ pramṛjyāt tato mukham // Hbhv_3.188 //

saṃhatya tisṛbhiḥ pūrvam āsyam evam upaspṛśet |
aṅguṣṭhena pradeśinyā ghrāṇaṃ paścād anantaram // Hbhv_3.189 //

aṅguṣṭhānāmikābhyāṃ tu cakṣuḥ-śrotre punaḥ punaḥ |
kaniṣṭhāṅguṣṭhayor nābhiṃ hṛdayaṃ tu talena vai |
sarvābhis tu śiraḥ paścād bāhū cāgreṇa saṃspṛśet // Hbhv_3.190 //

tathā kāśī-khaṇḍe tatraiva-
prāg āsya udagāsyo vā sūpaviṣṭaḥ śucau bhuvi |
upaspṛśed vihīnāyāṃ tuṣāṅgārāsthi-bhasmabhiḥ // Hbhv_3.191 //

anuṣṇābhir aphenābhir adbhir hṛdgābhir atvaraḥ |
brāhmaṇo brahma-tīrthena dṛṣṭi-pūtanābhir ācamet // Hbhv_3.192 //

kaṇṭha-gābhir nṛpaḥ śudhyet tālugābhis tathorujaḥ |
strī-śūdrāvāsyasaṃsparśa-mātreṇāpi visudhyataḥ // Hbhv_3.193 //

yājñavalkya-smṛtau-
pāda-kṣālana-śeṣeṇa nācāmet vāriṇā dvijaḥ |
yady ācamet srāvayitvā bhūmau baudhāyano 'bravīt // Hbhv_3.194 //

bharadvāja-smṛtau-
pāṇinā dakṣiṇenaiva saṃhatāṅgulinācamet |
muktāṅguṣṭhaka-niṣṭhena naka-spṛṣṭā apas tyajet // Hbhv_3.195 //

kaurme ca vyāsa-gītāyām-
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe |
auṣṭhau vilomakau spṛṣṭvā vāso viparidhāya ca // Hbhv_3.196 //

reto-mūtra-purīṣāṇām utsarge'nṛta-bhāṣaṇe |
ṣthīvitvādhyayanārambhe kāśa-śvāsāgame tathā // Hbhv_3.197 //

catvaraṃ vā śmaśānaṃ vā samabhyasya dvijottamaḥ |
sandhyor ubhayos tadvad ācānto 'py ācamet punaḥ // Hbhv_3.198 //

kiṃ ca-
śiraḥ prāvṛtya kaṇṭhaṃ vā muktakaccha-śikho 'pi vā |
akṛtvā pādayoḥ śaucam ācānto 'py aśucir bhavet // Hbhv_3.199 //

sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ |
na caiva varṣa-dhārābhir hastocchiṣṭe tathā budhaḥ // Hbhv_3.200 //

naika-hastārpiutta-jalair vinā sūtreṇa vā punaḥ |
na pādukāsana-stho vā bahir jānur athāpi vā // Hbhv_3.201 //

atha vaiṣṇavācamanam

triḥ-pāne keśavaṃ nārāyaṇaṃ mādhavam apy atha |
prakṣālane dvayoḥ pāṇyor govindaṃ viṣṇum apy ubhau // Hbhv_3.202 //

madhusūdanam ekaṃ ca mārjane'nyaṃ trivikramam // Hbhv_3.203 //

unmārjane'py adharayor vāmana-śrīdharāv ubhau // Hbhv_3.204 //

prakṣālane punaḥ pāṇyor hṛṣīkeśaṃ ca pādayoḥ |
padmanābhaṃ prokṣaṇe tu mūrdhno dāmodaraṃ tataḥ // Hbhv_3.205 //

vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnam ity ubhau |
nāsayor netra-yugale'niruddhaṃ puruṣottamam |
adhokṣajaṃ nṛsiṃhaṃ ca karṇayor nābhito 'cyutam // Hbhv_3.206 //

janārdanaṃ ca hṛdaye upendraṃ mastake tataḥ |
dakṣiṇe tu hariṃ bāhau vāme kṛṣṇaṃ yathāvidhi |
namo 'nantaṃ ca caturthy-antam ācāmet kramato japan // Hbhv_3.207 //

aśaktaḥ kevalam dakṣaṃ spṛśet karṇaṃ tathā ca vāk |
kurvītālabhanaṃ vāpi dakṣiṇa-śravaṇasya vai // Hbhv_3.208 //

atha danta-dhāvana-vidhiḥ

tatra kātyāyanaḥ-
utthāya netraṃ prakṣālya śucir bhūtvā samāhitaḥ |
parijapya ca mantreṇa bhakṣayed danta-dhāvanam // Hbhv_3.209 //

mantraś cāyam-
āyur balaṃ yaśo varcaḥ prajā paśu-vasūni ca |
brahma prajñāṃ ca medhāṃ ca tvaṃ no dhehi vanaspate // Hbhv_3.210 //

tasya nityatā

kāśī-khaṇḍe-
atho mukha-viśuddhy-arthaṃ gṛhṇīyād danta-dhāvanam |
ācānto 'py aśucir yasmād akṛtvā danta-dhāvanam // Hbhv_3.211 //

vārāhe ca-
danta-kāṣṭham akhāditvā yas tu mām upasarpati |
sarva-kāla-kṛtaṃ karma tena caikena naśyati // Hbhv_3.212 //

atha danta-kāṣṭha-niṣiddha-dināni

manuḥ-
caturdaśy-aṣṭamī-darśa-paurṇamāsy-arka-saṅkramaḥ |
eṣu strī-taila-māṃsāni danta-kāṣṭhāni varjayet // Hbhv_3.213 //

saṃvartakaḥ-
ādye tithau navamyāṃ ca kṣaye candramasas tathā |
ādity-vāre śaure ca varjayed danta-dhāvanam // Hbhv_3.214 //

kātyāyanaḥ-
pratipad-darśa-ṣaṣṭhīṣu navamyāṃ ca viśeṣataḥ |
dantānāṃ kāṣṭha-saṃyogo dahaty āsaptamaṃ kulam // Hbhv_3.215 //

vṛddha-vaśiṣṭhaḥ-
upavāse tathā śrāddhena khāded danta-dhāvanam |
dantānāṃ kāṣṭha-saṃyogo hanti sapta-kulāni vai // Hbhv_3.216 //

anyatra ca-
pratipad-dara-ṣaṣṭhīṣu navamy-ekādaśī-ravau |
dantānāṃ kāṣṭha-saṃyogo hanti puṇyaṃ purā-kṛtam // Hbhv_3.217 //

atha tatra pratinidhiḥ
dinaeṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu |
niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat // Hbhv_3.218 //

tathā ca vyāsaḥ-
pratipad-darśa-ṣaṣṭhīṣu navamyāṃ danta-dhāvanam |
parṇair anyatra kāṣṭhaiś ca jīvollekhhaḥ sadaiva hi // Hbhv_3.219 //

paiṭhīnasiḥ-
alābhe ca niṣedhe vā kāṣṭhānāṃ danta-dhāvanam |
parṇādinā viśuddhena jihvollekhaḥ sadaiva hi // Hbhv_3.220 //

atha tatraivāpavādaḥ

kāṣṭhaiḥ pratipad-ādau yan niṣiddhaṃ danta-dhāvanam |
tṛṇa-parṇais tu tat kuryād amām ekādaśīṃ vinā // Hbhv_3.221 //

ata eva vyāsasya vacanāntaram-
alābhe danta-kāṣṭhānāṃ niṣiddhāyāṃ tathā tithau |
apāṃ dvādaśa-gaṇḍūṣair vidadhyād danta-dhāvanam // Hbhv_3.222 //

kāśī-khaṇḍe tatraiva-
mukhe paryuṣite yasmād bhaved aśuci-bhāg naraḥ |
tataḥ kuryāt prayatnena śuddhy-arthaṃ danta-dhāvanam // Hbhv_3.225 //

upavāse'pi no duṣyed danta-dhāvanam añjanam |
gandhālaṅkāra-sad-vastra-puṣpa-mālānulepanam // Hbhv_3.226 //

atha danta-kāṣṭhāni

smṛtau-
sarva kaṇṭakinaḥ puṇyāḥ āyurdāḥ kṣīriṇaḥ smṛtāḥ |
kaṭu-tikta-kaṣāyāś ca balārogya-sukha-pradāḥ // Hbhv_3.227 //

kiṃ ca-
palāśānāṃ danta-kāṣṭhaṃ pāduke caiva varjayet |
varjayec ca prayatnena baṭaṃ vāśvattham eva ca // Hbhv_3.228 //

kaurme śrī-vyāsa-gītāyām-
madhyāṅguli-samasthaulyaṃ dvādaśāṅgula-sammitam |
sa-tvacaṃ danta-kāṣṭhaṃ yat tad-agre na tu dhārayet // Hbhv_3.229 //

kṣīri-vṛkṣa-samudbhūtaṃ mālatī-sambhavaṃ śubham |
apāmārgaṃ ca bilvaṃ vā kara-vīraṃ viśeṣatah // Hbhv_3.230 //

varjayitvā ninitāni gṛhītvaikaṃ yathoditam |
parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit // Hbhv_3.231 //

na pāṭayet danta-kāṣṭhaṃ nāṅguly-agreṇa dhārayet |
prakṣālya bhuktvā taj jahyāt śucau deśe samāhitaḥ // Hbhv_3.232 //

kāśī-khaṇḍe ca tatraiva-
kaniṣṭhāgra-parīṇāhaṃ sa-tvacaṃ nirvraṇaṃ ṛjum |
dvādaśāṅgula-mānaṃ ca sārdraṃ syād danta-dhāvanam |
jihvollekhanikām vāpi kuryāc cāpākṛtiṃ śubhām // Hbhv_3.233 //

rāmārcana-candrikāyām ca-

dantollekho vitastyā bhavati parimitād annam ity ādi-mantrāt
prātaḥ kṣīry-ādi-kāṣṭhād vaṭa-khadira-palāśair vinārkāmra-bilvaiḥ |
bhuktvā gaṇḍūṣa-ṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir
nandābhūtāṣṭa-parvaṇy api na khalu navamy-arka-saṅkrānti-pāte // Hbhv_3.234 //

atha keśa-prasādhanādiḥ

tataś cācamya vidhivat kṛtvā keśa-prasādhanam |
smṛtvā praṇava-gāyatryau nibadhnīyāc chikhāṃ dvijaḥ // Hbhv_3.235 //

tathā coktaṃ-
na dakṣiṇā-mukho nordhvaṃ kuryāt keśa-prasādhanam |
smṛtvoṅkāraṃ ca gāyatrīṃ nibadhnīyāc cikhāntataḥ // Hbhv_3.236 //

atha snānam

viṣṇu-purāṇe [BhP 3.11.25] tatraiva-
nadī-nada-taḍāgeṣu deva-khāta-jaleṣu ca |
nitya-kriyārthaṃ snāyīta giri-prasravaṇeṣu ca // Hbhv_3.237 //

kūpeṣūddhṛta-toyena snānaṃ kurvīta vā bhuvi |
snāyītoddhṛta-toyena athavā bhuvy asambhave // Hbhv_3.238 //

atha snāna-nityatā

tatra kātyāyanaḥ-
yathāhani tathā prātar nityaṃ snāyād anāturaḥ |
atyanta-malinaḥ kāyo nava-cchidra-samanvitaḥ |
sravat eva divā-rātrau prātaḥ-snānaṃ viśodhanam // Hbhv_3.239 //

dakṣaḥ-
prātar madhyāhnayoḥ snānaṃ vānaprastha-gṛhasthayoḥ |
yates tri-savanaṃ snānaṃ sakṛt tu brahmacāriṇaḥ // Hbhv_3.240 //

sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā // Hbhv_3.241 //

kiṃ ca-
aśiraskaṃ bhavet snānam aśaktau karmiṇāṃ sadā |
ārdreṇa vāsasā vāpi pāṇinā vāpi mārjanam // Hbhv_3.242 //

śaṅkhaś ca- asnātas tu pumān nārho japādi-havanādiṣu // Hbhv_3.243 //

kaurme vyāsa-gītāyām-
prātaḥ-snānaṃ vinā puṃsāṃ pāpitvaṃ karmasu smṛtam |
home jape viśeṣeṇa tasmāt snānaṃ samācaret // Hbhv_3.244 //

kāśī-khaṇḍe-
prasveda-lālasādyāklinno nidrādhīno yato naraḥ |
prātaḥ-snānāt tato 'rhaḥ syān mantra-stotra-japādiṣu // Hbhv_3.245 //

pādme ca devahūti-vikuṇḍala-saṃvāde [PadmaP 3.31.55-56] --
snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ |
asnāyino 'śuces tasya vimukhāḥ pitṛ-devatāḥ // Hbhv_3.246 //

snāna-hīno naraḥ pāpaḥ snāna-hīno naro 'śuciḥ |
asnāyī narakaṃ bhuṅkte puṃs-kīṭādiṣu jāyate // Hbhv_3.247 //

atha snāna-māhātmyam

mahābhārate [5.37.29] udyoga-parvaṇi śrī-viduroktau-

guṇā daśa snāna-śīlaṃ bhajante
balaṃ rūpaṃ svara-varṇa-praśuddhiḥ |
sparśaś ca gandhaś ca viśuddhatā ca
śrīḥ saukumāryaṃ pravarāś ca nāryaḥ // Hbhv_3.248 //

pādme ca [3.31.54-58] tatraiva-
yāmyaṃ hi yātanā-duḥkhaṃ nitya-snāyī na paśyati |
nitya-snānena pūyante api pāpa-kṛto narāḥ // Hbhv_3.249 //

prātaḥ-snānaṃ hared vaiśya bāhyābhyantarajaṃ malam |
prātaḥ-snānena niṣpāpo naro na nirayaṃ vrajet // Hbhv_3.250 //

ye punaḥ srotasi snānam ācarantīha parvaṇi |
tenaiva narakaṃ yānti na jāyante kuyoniṣu // Hbhv_3.251 //

duḥsvapnā duṣṭa-cintāś ca bandhyā bhavanti sarvadā |
prātaḥ-snānena śuddhānāṃ puruṣāṇāṃ viśāṃ vara // Hbhv_3.252 //

atri-smṛtau-
snāne manaḥ-prasādaḥ syād devā abhimukhāḥ sadā |
saubhāgyaṃ śrīḥ sukhaṃ puṣṭiḥ puṇyaṃ vidyā yaśo dhṛtiḥ // Hbhv_3.253 //

mahā-pāpāny alakṣmīṃ ca duritaṃ durvicintitam |
śoka-duḥkhādi harate prātaḥ-snānaṃ viśeṣataḥ // Hbhv_3.254 //

kaurme tatraiva-
prātaḥ-snānaṃ praśaṃsanti dṛṣṭādṛṣṭa-karaṃ hi tat |
prātaḥ-snānena pāpāni pūyante nātra saṃśayaḥ // Hbhv_3.255 //

kāśī-khaṇḍe ca-
prātaḥ-snānāt yataḥ śudhyet kāyo 'yaṃ malinaḥ sadā |
chidrito navabhiś chidraiḥ sravaty eva divā-niśam // Hbhv_3.256 //

utsāha-medhā-saubhāgya-rūpa-sampat-pravartakam |
manaḥ-prasannatā-hetuḥ prātaḥ-snānaṃ praśasyate // Hbhv_3.257 //

prātaḥ prātas tu yat snānaṃ saṃjāte cāruṇodvaye |
prājāpatya-samaṃ prāhus tan mahāgha-vighātakṛt // Hbhv_3.258 //

prātaḥ-snānaṃ haret pāpam alakṣmīṃ glānim eva ca |
aśucitvaṃ ca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati // Hbhv_3.259 //

nopasarpanti vai duṣṭāḥ prātaḥ-snāyi-janaṃ kvacit |
dṛṣṭādṛṣṭa-phalaṃ tasmāt prātaḥ-snānaṃ samācaret // Hbhv_3.260 //

snāna-mātraṃ tathā prātaḥ-snānaṃ cātra niyojitam |
yadyapy anyo 'nya-milite pṛthag jñeye tathāpy amū // Hbhv_3.261 //

atha snāna-vidhiḥ

atha tīrtha-gatas tatra dhauta-vastraṃ kuśāṃs tathā |
mṛttikāṃ ca taṭe nyasya snāyāt sva-sva-vidhānataḥ // Hbhv_3.262 //

adhautena tu vastreṇa nitya-naimittikīṃ kriyām |
kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet // Hbhv_3.263 //

dhautāṅghri-pāṇir ācāntaḥ kṛtvā saṅkalpam ādarāt |
gaṅgādi-smaraṇaṃ kṛtvā tīrthāyārghyaṃ samarpayet // Hbhv_3.264 //

sāgara-svana-nirghoṣa-daṇḍa-hastāsurāntaka |
jagat-sraṣṭar jagan-mardin namāmi tvāṃ sureśvara // Hbhv_3.265 //

imaṃ mantraṃ samuccārya tīrtha-snānaṃ samācaret |
anyathā tat-phalasyārdhaṃ tīrtheśo harati svayam // Hbhv_3.266 //

natvātha tīrthaṃ snānārtham anujñāṃ prārthayed imām |
devadeva jagannātha śaṅkha-cakra-gadādhara |
dehi viṣṇo mamānujñāṃ tava tīrtha-niṣevaṇe // Hbhv_3.267 //

| iti |

vidhivan mṛdam ādāya tīrtha-toye praviśya ca |
pravāhābhimukho nadyāṃ syād anyatrārka-sammukhaḥ // Hbhv_3.268 //

dig-bandhaṃ vidhinācarya tīrthāni parikalpya ca |
āvāhayed bhagavatīṃ gaṅgām āditya-maṇḍalāt // Hbhv_3.269 //

darbha-pāṇiḥ kṛta-prāṇāyāmaḥ kṛṣṇa-padāmbujam |
dhyātvā tan-nāma saṅkīrtya nimajjet puṇya-vāriṇi // Hbhv_3.270 //

ācamya mūla-mantraṃ ca sa-prāṇāyāmakaṃ japan |
kṛṣṇaṃ dhyāyan jale bhūyo nimajjya snānam ācaret // Hbhv_3.271 //

kṛtvāgha-marṣaṇāntaṃ ca nāmabhiḥ keśavādibhiḥ |
tatra dvādaśadhā toye nimajjya snānam ācaret // Hbhv_3.272 //

tatra viśeṣaḥ

śrī-nārada-pañcarātre-
prasiddheṣu ca tīrtheṣu yady anyasyābhidhāṃ smaret |
snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet // Hbhv_3.273 //

| iti | iti vaidika-tāntrika-miśrito vidhiḥ |

pādme vaiśākhya-māhātmye [PadmaP 5.95.12-16, 20-23] śrī-nāradāmbarīṣa-saṃvāde -
evam uccārya tat-tīrthe pādau prakṣālya vāg yataḥ |
smaran nārāyaṇaṃ devaṃ snānaṃ kuryād vidhānataḥ // Hbhv_3.274 //

tīrthaṃ prakalpayed dhīmān mūla-mantram imaṃ paṭhan |
auṃ namo nārāyaṇāya mūla-mantra udāhṛtaḥ // Hbhv_3.275 //

darbha-pāṇis tu vidhivad ācāntaḥ praṇato bhuvi |
catur-hasta-samāyuktaṃ caturasraṃ samantataḥ // Hbhv_3.276 //

prakalpyāvāhayed gaṅgāṃ mantreṇānena mānavaḥ |
viṣṇu-pāda-prasūtāsi vaiṣṇavī viṣṇu-devatā |
trāhi nas tvenasas tasmād ājanma-maraṇāntikāt // Hbhv_3.277 //

| ityādi |

sapta-vārābhijaptena kara-sampuṭa-yojite |
mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta vā |
snānaṃ kṛtvā mṛdā tadvad āmantrya tu vidhānataḥ // Hbhv_3.278 //

aśva-krānte ratha-krānte viṣṇu-krānte vasundhare |
mṛttike hara me pāpaṃ yan mayā duṣkṛtaṃ kṛtam // Hbhv_3.279 //

uddhṛtāsi varāheṇa viṣṇunā śata-bāhunā |
namas te sarva-lokānāṃ prabhavāraṇi suvrate // Hbhv_3.280 //

| iti |

guroḥ sannihitasyātha pitroś ca caraṇodakaiḥ |
viprāṇāṃ ca padāmbhodhiḥ kuryān mūrdhany abhiṣecanam // Hbhv_3.281 //

tathā ca pādme- guroḥ pādodakaṃ putra tīrtha-koṭi-phala-pradam // Hbhv_3.282 //

kiṃ ca-
vipra-pādodaka-klinnaṃ yasya tiṣṭhati vai śiraḥ |
tasya bhāgīrathī-snānam ahany ahani jāyate // Hbhv_3.283 //

tathā gautamīya-tantre-
pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare |
sa-sāgarāṇi tīrthāni pāde viprasya dakṣiṇe // Hbhv_3.284 //

| iti |

śaṅkhe vasanti sarvāṇi tīrthāni ca viśeṣataḥ |
śaṅkhena mūla-mantreṇābhiṣekaṃ punar ācaret // Hbhv_3.285 //

tathaiva tulasī-miśra-śālagrāma-śilāmbhasā |
abhiṣekaṃ vidadhyāc ca pītvā tat kiṃcid agrataḥ // Hbhv_3.286 //

tad uktaṃ gautamīya-tantre-
śālagrāma-śilā-toyaṃ tulasī-gandha-miśritam |
kṛtvā śaṅkhe bhrāmayaṃs triḥ prakṣipen nija-mūrdhani // Hbhv_3.287 //

śālagrāma-śilā-toyam apītvā yas tu mastake |
prekṣepaṇaṃ prakurvīta brahmahā sa nigadyate // Hbhv_3.288 //

viṣṇu-pādodakān pūrvaṃ vipra-pādodakaṃ pibet |
viruddham ācaran mohād brahmahā sa nigadyate // Hbhv_3.289 //

śrī-caraṇāmṛta-dhāraṇa-mantraḥ

akāla-mṛtyu-haraṇaṃ sarva-vyādhi-vināśanam |
viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham // Hbhv_3.290 //

| iti |

lekhyo 'grye kṛṣṇa-pādābja-tīrtha-dhāraṇa-pānayoḥ |
mahimātra tu tat-tīrthenābhiṣekasya likhyate // Hbhv_3.291 //

atha śrī-caraṇodakābhiṣeka-māhātmyam

padma-purāṇe [3.31.38, 139-140]-
sa snātaḥ sarva-tīrtheṣu sarva-yajñeṣu dīkṣitaḥ |
śālagrāma-śilā-toyair yo 'bhiṣekaṃ samācaret // Hbhv_3.292 //

gaṅgā godāvarī revā nadyo mukti-pradās tu yāḥ |
nivasanti satīrthās tāḥ śālagrāma-śilā-jale // Hbhv_3.293 //

koṭi-tīrtha-sahasrais tu sevitaiḥ kiṃ prayojanam |
tīrthaṃ yadi bhavet puṇyaṃ śālagrāma-śilodbhavam // Hbhv_3.294 //

tatraiva śrī-gautamāmbarīṣa-saṃvāde-
yeṣāṃ dhautāni gātrāṇi hareḥ pādodakena vai |
ambarīṣa kule teṣāṃ dāso 'smi vaśagaḥ sadā // Hbhv_3.295 //

rājante tāni tāvac ca tīrthāni bhuvana-traye |
yāvan na prāpyate toyaṃ śālagrāmābhiṣekajam // Hbhv_3.296 //

skānde kārttika-māhātmye-
gṛhe'pi vasatas tasya gaṅgā-snānaṃ dine dine |
śālagrāma-śilā-toyair yo 'biṣiñcati mānavaḥ // Hbhv_3.297 //

tatraivānyatra ca-
yāni kāni ca tīrthāni brahmādyā devatās tathā |
viṣṇu-pādodakasyaite kalāṃ nārhanti ṣoḍaśīm // Hbhv_3.298 //

śālagrāmodbhvao devo devo dvāravatī-bhavaḥ |
ubhayoḥ snāna-toyena brahma-hatyā nivartate // Hbhv_3.299 //

kiṃ ca-
sa vai cāvabhṛta-snātaḥ sa ca gaṅgā-jalāplutaḥ |
viṣṇu-pādodakaṃ kṛtvā śaṅkheyaḥ snāti mānavaḥ // Hbhv_3.300 //

śrī-nṛsiṃha-purāṇe-

gaṅgā-prayāga-gaya-naimiṣa-puṣkarāṇi
puṇyāni yāni kuru-jāṅgala-yāmunāni |
kālena tīrtha-salilāni punanti pāpaṃ
pādodakaṃ bhagavataḥ prapunāti sadyaḥ // Hbhv_3.301 //

smṛtau ca-
tri-rātri-phaladā nadyo yāḥ kāścid asamudragāḥ |
samudragāś ca pakṣasya māsasya saritāṃ patiḥ // Hbhv_3.302 //

ṣaṇ-māsa-phaladā godā vatsarasya tu jāhnavī |
pādodakaṃ bhagavato dvādaśābda-phala-pradam // Hbhv_3.303 //

tan-nityatā

garuḍa-purāṇe-

jalaṃ ca yeṣāṃ tulasī-vimiśritaṃ
pādodakaṃ cakra-śilā-samudbhavam |
nityaṃ trisandhyaṃ plavate na gātraṃ
khagendra te dharma-bahiṣkṛtā narāḥ // Hbhv_3.304 //

| iti |

tato jalāñjalīn kṣiptvā mūrdhni trīn kumbha-mudrayā |
mūlenāthāviśeṣeṇa kuryād devādi-tarpaṇam // Hbhv_3.305 //

atha sāmānyato devādi-tarpaṇam

tac ca vaidikeṣu prasiddham eva- brahmādayo ye devās tān devān tarpayāmi | bhūr-devāṃs tarpayāmi | bhuvar-devāṃs tarpayāmi | svar-devāṃs tarpayāmi | bhūr-bhuvaḥ-svar-devāṃs tarpayāmi // Hbhv_3.306 //

| ity ādi |

ācāmyāṅgāni saṃmārjya snāna-vastrāṇya-vāsasā |
paridhāyāṃśuke śukle niviśyācamanaṃ caret // Hbhv_3.307 //

vidhivat tilakaṃ kṛtvā punaś cācamya vaiṣṇavaḥ |
vidhāya vaidikīṃ sandhyām athopāsīta tāntrikīm // Hbhv_3.308 //

atha vaidikī sandhyā

kaurme tatraiva-
prāk-kuleṣu tataḥ sthitvā darbheṣu susamāhitaḥ |
prāṇāyāma-trayaṃ kṛtvā dhyāyet sandhyām iti śrutiḥ // Hbhv_3.309 //

manu-smṛtau (?)-
brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ |
yata upāsate devīṃ gāyatrīṃ veda-mātaram // Hbhv_3.310 //

yā ca sandhyā jagat-sūtir māyātītā hi niṣkalā |
aiśvarī kevalā śaktis tattva-traya-samudbhavā // Hbhv_3.311 //

dhyātvārka-maṇḍala-gatāṃ sāvitrīṃ tāṃ japed budhaḥ |
prāṅ-mukhaḥ satataṃ vipraḥ sandhyopāsanam ācaret // Hbhv_3.312 //

kiṃ ca-
sahasra-paramāṃ nityaṃ śata-madhyāṃ daśāvarām |
sāvitrīṃ vai japed vidvān prāṅ-mukhaḥ prayataḥ sthitaḥ // Hbhv_3.313 //

kiṃ ca-
sandhyā-hīno 'śucir nityam anarhaḥ sarva-karmasu |
yad anyat kurute kiñcin na tasya phalam apnuyāt // Hbhv_3.314 //

yo 'nyatra kurute yatnaṃ dharma-kārye dvijottamaḥ |
vihāya sandhyā-praṇatiṃ sa yāti narakāyutam // Hbhv_3.315 //

ananya-cetasaḥ śāntā brāhmaṇā veda-pāragāḥ |
upāsya vidhivat sandhyāṃ prāptāḥ pūrve parāṃ gatim // Hbhv_3.316 //

atha tāntrikī sandhyā

tataḥ sampūjya salile nijāṃ śrī-mantra-devatām |
tarpayed vidhinā tasya tathivāvaraṇāni ca // Hbhv_3.317 //

tathā ca bodhāyana-smṛtau-
haviṣāgnau jale puṣpair dhyānena hṛdaye harim |
arcanti sūrayo nityaṃ japena ravi-maṇḍale // Hbhv_3.318 //

pādme ca tatraiva- sūrye cābhyarhaṇaṃ śreṣṭhaṃ salile salilādibhiḥ // Hbhv_3.319 //

atha tad-vidhiḥ

mūla-mantram athoccārya dhyāyan kṛṣṇāṅghri-paṅkaje |
śrī-kṛṣṇaṃ tarpayāmīti triḥ samyak tarpayet kṛtī // Hbhv_3.320 //

dhyānoddiṣṭa-svarūpāya sūrya-maṇḍala-vartine |
kṛṣṇāya kāma-gāyatryā dadyād arghyam anantaram // Hbhv_3.321 //

atha kāma-gāyatrī

śrī-sanat-kumāra-kalpe-
ādau manmatham uddhṛtya kāma-deva-padaṃ vadet |
āyānte vidmahe puṣpa-bāṇāyeti padaṃ vadet |
dhīmahīti tathoktvātha tan no 'naṅgaḥ pracodayāt // Hbhv_3.322 //

| iti |

athārka-maṇḍale kṛṣṇaṃ dhyātvaitāṃ daśadhā japet |
kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate // Hbhv_3.323 //

vidhis tāntirka-sandhyāyā jale'rcāyāś ca kaścana |
yo 'nyo manyeta so 'py atra tad-viśeṣāya likhyate // Hbhv_3.324 //

atha matāntara-tāntrika-sandhyā-vidhiḥ

ādau dakṣiṇa-hastena gṛhṇīyād vāri vaiṣṇavaḥ |
tato hṛdaya-mantreṇa vāma-pāṇi-tale'rpayet // Hbhv_3.325 //

tad-aṅgulī-viniryātāmbhaḥ-kaṇair dakṣa-pāṇinā |
mastake netra-mantreṇa kuryāt samprokṣaṇaṃ tataḥ // Hbhv_3.326 //

śiṣṭaṃ tac cāstra-mantreṇādāyāmbho dakṣa-pāṇinā |
adhaḥ kṣipet punaś caivam iti vāra-catuṣṭayam // Hbhv_3.327 //

punar hṛdaya-mantreṇādāyāmbho dakṣa-pāṇinā |
nāsā-puṭena vāmenāghrāyānyena visarjayet // Hbhv_3.328 //

athāmbho 'ñjalim ādāya sūrya-maṇḍala-vartine |
arghyaṃ gopāla-gāyatryā kṛṣṇāya trir nivedayet // Hbhv_3.329 //

sā coktā

brūyād gopījanaṃ ṅe'ntaṃ vidmahe ity ataḥ param |
punar gopī-janaṃ tadvad dhīmahīti tataḥ param |
tan naḥ kṛṣṇa iti prānte prapūrvaṃ codayād iti // Hbhv_3.330 //

mūrdhni nyaset tad-aṅgāni lalāṭe netrayor dvayoḥ |
bhujayoḥ pādayoś caiva sarvāṅgeṣu tathā kramāt // Hbhv_3.331 //

tāni coktāni-
pañcabhiś ca tirbhiś caiva pañcabhiś ca tribhiḥ punaḥ |
caturbhiś ca caturbhiś ca kuryād aṅgāni varṇakiḥ // Hbhv_3.332 //

| iti |

rāsa-krīḍā-rataṃ kṛṣṇaṃ dhyātvā cāditya-maṇḍale |
tat-sammukhotkṣipta-bhujo gāyatrīṃ tāṃ japet kṣaṇam // Hbhv_3.333 //

atha tatra jale śrī-bhagavat-pūjā-vidhiḥ

aṅga-nyāsaṃ sva-mantreṇa kṛtvāthābjaṃ jalāntare |
sañcintya pīṭha-mantreṇa tarpayec ca sakṛt sakṛt // Hbhv_3.334 //

tasmiṃś ca kṛṣṇam āvāhya sakalīkṛtya mānasān |
pañcopacārāt dattvāpsu dhenu-mudrāṃ pradarśayet // Hbhv_3.335 //

taj-jalaṃ cāmṛtaṃ dhyātvā sva-mantreṇābhimantrya ca |
aṣṭottara-śataṃ kṛṣṇottamāṅge tarpayet kṛtī // Hbhv_3.336 //

tataś ca mūla-mantreṇa vārān vai pañca-viṃśatim |
abhijaptenodakenācamanaṃ vidhinā caret // Hbhv_3.337 //

atha viśeṣato devādi-tarpaṇam

pādme [1.20.156-163; tatraiva-
brahmāṇaṃ tarpayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatīn |
devā yakṣās tathā nāgā gandharvāpsarasāṃ gaṇāḥ // Hbhv_3.338 //

krūrāḥ sarpāḥ suparṇāś ca taravo jambhakādayaḥ |
vidyādharā jaladharās tathaivākāśa-gāminaḥ // Hbhv_3.339 //

nirādhārāś ca ye jīvā pāpa-dharma-ratāś ca ye |
teṣām āpyāyanāyaitad dīyate salilaṃ mayā // Hbhv_3.340 //

kṛtopavīto devebhyo nivītī ca bhavet tataḥ |
manuṣyāṃs tarpayed bhaktyā ṛṣi-putrān ṛṣīṃs tathā // Hbhv_3.341 //

sanakaś ca sanandaś ca tṛtīyaś ca sanātanaḥ |
kapilaś cāsuriś caiva voḍhuḥ pañca-śikhas tathā |
sarve te tṛptim āyāntu mad-dattenāmbunā sadā // Hbhv_3.342 //

marīcim atry-aṅgirasau pulastyaṃ pulahaṃ kratum |
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca |
deva-brahma-ṛṣīn sarvāṃs tarpayet sākṣatodakaiḥ // Hbhv_3.343 //

apasavyaṃ tataḥ kṛtvāsavyaṃ jānu ca bhūtale |
agniṣv āttās tathā saumyā bahiṣmantas tathoṣmapāḥ // Hbhv_3.344 //

kavyānalau barhiṣadas tathā caivājyapāḥ punaḥ |
tarpayet pitṛ-bhaktyā ca sa-tilokdaka-candanaiḥ // Hbhv_3.345 //

yamāya dharma-rājāya mṛtyave cāntakāya ca |
vaivasvatāya kālāya sarva-bhūtākṣayāya ca // Hbhv_3.346 //

auḍumbarāya dadhnāya nīlāya parameṣṭhine |
vṛkodarāya citrāya citra-guptāya vai namaḥ // Hbhv_3.347 //

darbha-pāṇiḥ suprayataḥ pitṝn svān tarpayet tataḥ // Hbhv_3.348 //

pitrādīn nāma-gotreṇa tathā mātā-mahān api |
santarpya vidhinā sarvān imaṃ mantram udīrayet // Hbhv_3.349 //

ye'bāndhavā bāndhavā vā ye'nya-janmani bāndhavāḥ |
te tṛptim akhilāṃ yāntu ye cāsmat-toya-kāṅkṣiṇaḥ // Hbhv_3.350 //

| iti |

sandhyopāsanataḥ pūrvaṃ kecid devādi-tarpaṇam |
manyante sakṛd evedaṃ purāṇoktānusārataḥ // Hbhv_3.351 //

tathā ca pādme, snāne mṛd-grahaṇānantaram-
evaṃ snātvā tataḥ paścād ācamya suvidhānataḥ |
utthāya vāsasī śukle śuddhe tu paridhāya vai |
tatas tu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai // Hbhv_3.352 //

ata eva śrī-rāmārcana-candrikāyām-
niṣpīḍayitvā vastraṃ tu paścāt sandhyāṃ samācaret |
anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet // Hbhv_3.353 //

kiṃ ca-
vastraṃ triguṇitaṃ yas tu niṣpīḍayati mūḍha-dhīḥ |
vṛthā snānaṃ bhavet tasya niṣpīḍayati cāmbuni // Hbhv_3.354 //

kāśī-kāṇḍe-
api sarva-nadī-toyair mṛt-kūṭaiś cātha go-rasaiḥ |
āpātam ācarec chaucaṃ bhāva-duṣṭo na śuddhi-bhāk // Hbhv_3.355 //

naktaṃ dinaṃ nimajjyāpsu kaivartāḥ kim u pāvanāḥ |
śataśo 'pi tathā snātā na śuddhā bhāva-dūṣitāḥ // Hbhv_3.356 //

pādme vaiśākha-māhātmye [5.87.30,33] śrī-nāradāmbarīṣa-saṃvāde-

puṇyena gāṅgena jalena kāle
deśe'pi yaḥ snāna-paro 'pi bhūpa |
ājanmato bhāva-hato 'pi dātā na
śuddhyatīty eva mataṃ mamaitat // Hbhv_3.357 //

prajvālya vahniṃ ghṛta-taila-siktaṃ
pradakṣiṇāvarta-śikhaṃ sva-kāle |
praviśya dagdhaḥ kila bhāva-duṣṭo
na svargam āpnoti phalaṃ na cānyat // Hbhv_3.358 //

ataeva bhaviṣyottare-
yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam |
vidyā-tapaś ca kīrtiś ca sa tīrtha-phalam āpnuyāt // Hbhv_3.359 //

aśraddadhānaḥ pāpātmā nāstiko 'cchinna-saṃśayaḥ |
hetu-niṣṭhaś ca pañcaite na tīrtha-phala-bhāginaḥ // Hbhv_3.360 //

iti śrī-gopāla-bhaṭṭa-vilikhite śrī-bhagavad-bhakti-vilāse śaucīyo nāma tṛtīyo vilāsaḥ |

4. Vaisnavalamkara-Vilasa

caturtho vilāsaḥ śrī-vaiṣṇavālaṅkāraḥ

snātvā śrī-kṛṣṇa-caitanya-nāma-tīrthottame sakṛt |
nityāśuciḥ śucīndraḥ san sva-dharmaṃ vaktum arhati // Hbhv_4.1 //

atha sva-gṛham āgacched ādau natveṣṭa-devatām |
gurūn jyeṣṭhāṃś ca puṣpaidhaḥ-kuśāmbhodhāraketarān // Hbhv_4.2 //

tathā ca śrī-nṛsiṃha-purāṇe-
jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān |
pauruṣeṇa tu sūktena tato viṣṇuṃ samarcayet // Hbhv_4.3 //

atha śrī-bhagavan-mandira-saṃskāraḥ

mandiraṃ mārjayed viṣṇor vidhāyācamanādikam |
kṛṣṇaṃ paśyan kīrtayaṃś ca dāsyenātmānam arpayet // Hbhv_4.4 //

śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā |
bhaktyā tat parito limped abhukṣec ca tad-aṅganam // Hbhv_4.5 //

tathā ca navama-skandhe [BhP 9.4.28] śrīmad-ambarīṣopākhyāne -- sa vai manaḥ kṛṣṇa-padāravindayor

vacāṃsi vaikuṇṭha-guṇānuvarṇane
karau harer mandira-mārjanādiṣu
śrutiṃ cakārācyuta-sat-kathodaye // Hbhv_4.6 //

ekādaśa-skandhe [BhP 11.11.39] śrī-bhagavad-uddhava-saṃvāde bhagavad-dharma-kathane -
sammārjanopalepābhyāṃ seka-maṇḍala-vartanaiḥ |
gṛha-śuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā // Hbhv_4.7 //

atha tatra saṃmārjana-māhātmyam

śrī-nṛsiṃha-purāṇe -
narasiṃha-gṛhe nityaṃ yaṃ sammārjanam ācaret |
samasta-pāpa-nirmukto viṣṇu-loke sa modate // Hbhv_4.8 //

śrī-viṣṇu-dharmottare-
saṃmārjanaṃ tu yaḥ kuryāt puruṣaḥ keśavālaye |
rajas-tamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ // Hbhv_4.9 //

pāṃśūnāṃ yāvatāṃ rājan kuryāt saṃmārjanaṃ naraḥ tāvanty abdāni sa sukhī nākam āsādya modate // Hbhv_4.10 //

śrī-vārāhe-
yāvatkāni prahārāṇi bhūmi-saṃmārjane daduḥ |
tāvad-varṣa-sahasrāṇi śāka-dvīpe mahīyate // Hbhv_4.11 //

jāyate mama bhaktaś ca sarva-dharma-samanvitaḥ |
śucir bhāgavataḥ śuddho hy aparādha-vivarjitaḥ // Hbhv_4.12 //

tato bhuktvā sarva-bhogān tīrtvā saṃsāra-sāgaram |
śāka-dvīpāt paribhraṣṭaḥ svarga-lokaṃ sa gacchati // Hbhv_4.13 //

nandanaṃ vanam āśritya modate cāpsaraiḥ saha |
nandanāc ca paribhraṣṭo mama karma-vyavasthitaḥ |
sarva-saṅgāt parityajya mama lokaṃ tu gacchati // Hbhv_4.14 //

athopalepana-māhātmyam

tatraiva-
go-mayaṃ gṛhya vai bhūmiṃ mama veśmopalepayet |
yāvatas tu padāṃs tatra samantād upalepayet |
tāvad-varṣa-sahasrāṇi mad-bhakto jāyate tathā // Hbhv_4.15 //

samīpe yadi vā dūre yaś cālayati gomayam |
yāvat tasya padāgrāṇi tāvat svarge mahīyate // Hbhv_4.16 //

śālmalau tat-paribhraṣṭo rājā bhavati dhārmikaḥ |
mad-bhaktaś caiva jāyate sarva-śāstra-viśāradaḥ // Hbhv_4.17 //

yaś cālepayate bhūmiṃ go-mayena dṛḍha-vrataḥ |
tasya dṛṣṭvānulepaṃ tu mama tuṣṭiḥ prajāyate // Hbhv_4.18 //

goś ca yasyāḥ purīṣeṇa kriyate bhūmi-lepanam |
ekenaiva tu lepena go-yonyā vipramucyate // Hbhv_4.19 //

sthānopalepane bhūme salilaṃ yo dadāti me |
tasya puṇyaṃ mahā-bhāge śṛṇu tattvena niṣkalam // Hbhv_4.20 //

yāvanti jala-bindūni lipyamānasya sundari |
tāvad-varṣa-sahasrāṇi svarga-loke mahīyate // Hbhv_4.21 //

yāvanto bindavaḥ kecit pānīyasya vasundhare |
tāvad varṣa-sahasrāṇi krauñca-dvīpe mahīyate // Hbhv_4.22 //

krauñca-dvīpāt paribhraṣṭaḥ sarva-dharma-parāyaṇaḥ |
sarva-saṅgān parityajya mama lokaṃ ca gacchati // Hbhv_4.23 //

śrī-viṣṇu-dharmottare-
kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā |
go-mayena śubhān lokān ayatnād eva gacchati // Hbhv_4.24 //

hasta-pramāṇaṃ bhū-bhāgam upalipya narādhipa |
deva-rāmā-śataṃ nāke labhate satataṃ naraḥ // Hbhv_4.25 //

nārasiṃhe-
go-mayena mṛdā toyair yaḥ kuryād upalepanam |
cāndrāyaṇa-phalaṃ prāpya viṣṇu-loke mahīyate // Hbhv_4.26 //

tatraiva śrī-dharma-rājasya dūtānuśāsane-
saṃmārjanaṃ yaḥ kurute gomayenopalepanam |
karoti bhavane viṣṇos tyājyaṃ teṣāṃ kula-trayam // Hbhv_4.27 //

athābhukṣaṇa-māhātmyam

śrī-viṣṇu-dharmottare-
abhyukṣaṇaṃ tu yaḥ kuryāt pānīyena surālaye |
sa śānta-tāpo bhavati nātra kāryā vicāraṇā // Hbhv_4.28 //

abhyukṣaṇaṃ tu yaḥ kuryād deva-devājire naraḥ |
sarva-pāpa-vinirmukto vāruṇaṃ lokam aśnute // Hbhv_4.29 //

sarvato-bhadra-padmādīn abhijñaḥ svastikāni ca |
viracayya vicitrāṇi maṇḍayed dhari-mandiram // Hbhv_4.30 //

tathā ca nārasiṃhe-
saṃmārjanopalepābhyāṃ raṅga-padmādi-śobhanam |
kuryāt sthānaṃ mahā-viṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ // Hbhv_4.31 //

atha maṇḍala-māhātmyam

skanda-purāṇe kārttika-prasaṅge-
agamya-gamane pāpam abhakṣyasya ca bhakṣaṇe |
sarvaṃ tan-nāśam āpnoti maṇḍayitvā harer gṛham // Hbhv_4.32 //

aṇu-mātraṃ tu yaḥ kuryān maṇḍalaṃ keśavāgrataḥ |
mṛdā dhātu-vikāraiś ca divi kalpa-śataṃ vaset // Hbhv_4.33 //

śālagrāma-śilāgre tu yaḥ kuryāt svastikaṃ śubham |
kārttike tu viśeṣeṇa punāty āsaptamaṃ kulam // Hbhv_4.34 //

maṇḍalaṃ kurute nityaṃ yā nārī keśavāgrataḥ |
sapta-janmāni vaidhavyaṃ na prāpnoti kadācana // Hbhv_4.35 //

gṛhītvā go-mayaṃ yā tu maṇḍalaṃ keśavāgrataḥ |
bhartur viyogaṃ nāpnoti santateś ca dhanasya ca // Hbhv_4.36 //

prāṅgaṇaṃ varṇakopetaṃ svastikaiś ca samanvitam |
devasya kurute yas tu krīḍate bhuvana-traye // Hbhv_4.37 //

nāradīye-
mṛdā dhātu-vikārair vā varṇakair gomayena vā |
viṣṇu-loke'tha tatra rathaiḥ sa-spṛhaṃ vīkṣyate sukhī // Hbhv_4.38 //

hari-bhakti-sudhodaye-
upalipyālayaṃ viṣṇoś citrayitvātha varṇakaiḥ |
viṣṇu-loke'tha tatrasthaiḥ sa-spṛhaṃ vīkṣyate sukhī // Hbhv_4.39 //

atha svastika-lakṣaṇam

āgame-
vidig-gata-catuṣkāṇi bhittvā ṣoḍaśadhā sudhīḥ |
mārjayet svastikākāraṃ śveta-pītāruṇāsitaiḥ // Hbhv_4.40 //

tatra ca pañcarātra-vacanam-
rajāṃsi pañca-varṇāni maṇḍalārthaṃ hi kārayet |
śāli-taṇḍula-cūrṇena śuklaṃ vā yava-sambhavam // Hbhv_4.41 //

rakta-kuṅkuma-sindūra-gairikādi-samudbhavam |
hari-tālodbhavaṃ pītaṃ rajanī-sambhavaṃ kvacit |
kṛṣṇaṃ dagdhair harid-yavair harit-pītair vimiśritam // Hbhv_4.42 //

atha tatra dhvaja-patākādy-āropaṇam

tato dhvaja-patākādi vinyasya hari-mandire |
vicitraṃ bhūṣayet tac ca bhagavad-bhaktimān naraḥ // Hbhv_4.43 //

atha dhvarāropaṇa-māhātmyam

dhvajam āropayed yas tu prāsādopari bhaktitaḥ |
tasya brahma-pade vāsaḥ krīḍate brahmaṇā saha // Hbhv_4.44 //

bṛhan-nāradīye [1.19.2] -
yaḥ kuryād viṣṇu-bhavane dhvajāropaṇam uttamam |
saṃpūjyate viriñcy-ādyaiḥ kim anyair bahu-bhāṣitaiḥ // Hbhv_4.45 //

tatraivāgre ca [ṇārP 1.19.42-3, 45]-
paṭo dhvajasya viprendra yāvac calati vāyunā |
tāvanti pāpa-jālāni naśyanty eva na saṃśayaḥ // Hbhv_4.46 //

mahā-pātaka-yukto vā yukto vā sarva-pātakaiḥ |
dhvajaṃ viṣṇu-gṛhe kṛtvā mucyate sarva-pātakaiḥ // Hbhv_4.47 //

āropitaṃ dhvajaṃ dṛṣṭvā ye'bhinandanti dhārmikāḥ |
te'pi sarve pramucyante mahā-pātaka-koṭibhiḥ // Hbhv_4.48 //

|iti|

evaṃ bṛhan-nāradīye khyātaṃ yac cānyad adbhutam |
dhvajāropaṇa-māhātmyaṃ tad draṣṭavyam ihākhilam // Hbhv_4.49 //

atha patādāropaṇa-māhātmyam

dvārakā-māhātmye-
kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam |
sadaiva tasya loke tu vāsas tasya na cānyataḥ // Hbhv_4.50 //

viṣṇudharmottare-
patākāṃ ca śubhāṃ dattvā tathā keśava-veśmani |
vāyu-lokam avāpnoti bahūn abda-gaṇān dvijaḥ // Hbhv_4.51 //

dodhūyate yathā sā tu vāyunā keśavālaye |
tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate // Hbhv_4.52 //

atha vandana-mālā-kadalī-stambhāropaṇa-māhātmyam

dvārakā-māhātmye tatraiva-
bhūpa vandana-mālāṃ tu kurute kṛṣṇa-veśmani |
devakanyāvṛtair lakṣaiḥ sevyate sura-nāyakaiḥ // Hbhv_4.53 //

yaḥ kuryāt kṛṣṇa-bhavanaṃ kadalī-stambha-śobhitam |
nandate cāpsaro-yuktaḥ svāgataṃ tasya deva-rāṭ // Hbhv_4.54 //

atha pīṭha-pātra-vastrādi-saṃskāraḥ

tatra tāmrādi-pātraṃ yat prabhor vastrādikaṃ ca yat |
pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet // Hbhv_4.55 //

tatra pīṭhasya saṃskāraḥ

nārasiṃhe-
pāda-pīṭhaṃ ca kṛṣṇasya bilva-patreṇa dharṣayet |
uṣṇāmbunā ca prakṣālya sarva-pāpaiḥ pramucyate // Hbhv_4.56 //

atha taijasādi-pātrāṇāṃ saṃskāraḥ

mārkaṇḍeya-purāṇe-
uḍumbarāṇām amlena kṣāreṇa trapu-sīsayoḥ |
bhasmāmbubhiś ca kāmsyānāṃ śuddhiḥ plāvo dravasya ca // Hbhv_4.57 //

vāyu-purāṇe ca-
maṇi-vajra-pravālānāṃ muktā-śaṅkhopalasya ca |
siddhārthakānāṃ kalkena tila-kalkena vā punaḥ // Hbhv_4.58 //

brāhme-
suvarṇa-rūpya-śaṅkhāśma-śukti-ratna-mayāni ca |
kāṃsyāyas-tāmra-raityāni trapu-sīsa-mayāni ca // Hbhv_4.59 //

nirlepāni tu śudhyanti kevalenodakena tu |
śūdrocchiṣṭhāni śodhyāni tridhā kṣārāmla-vāribhiḥ // Hbhv_4.60 //

|iti|

atiduṣṭaṃ tu pātrādi viśodhyātithya-karmaṇe |
yuñjyāt tat-parivartāya prabhu-karmāntarāya vā // Hbhv_4.61 //

etasya parivartena prabhave'nyat samarpayet |
ity ayaṃ sarvato loke sadācāro virājate // Hbhv_4.62 //

manuḥ [5.114]-
tāmrāyaḥ-kāṃsya-raityānāṃ trapuṇaḥ sīsakasya ca |
śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodaka-vāribhiḥ // Hbhv_4.63 //

śaṅkhaḥ-
amlodakena tāmrasya sīsasya trapuṇas tathā |
kṣāreṇa śuddhiṃ kāṃsyasya lauhasya ca vinirdiśet // Hbhv_4.64 //

kiṃ ca-
sūtikocchiṣṭha-bhāṇḍasya surādy-upahatasya ca |
triḥ-sapta-mārjanāc chuddhir na tu kāṃsyasya tāpanam // Hbhv_4.65 //

anyatra ca-
tāmram amlena śudhyena na cedāmiṣa-lepanam |
āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti // Hbhv_4.66 //

brāhme-
sūtikā-śava-viṇ-mūtra-rajaḥsvala-hatāni ca |
prakṣeptavyāni tāny agnau yac ca yāvat sahed api // Hbhv_4.67 //

ata eva devalaḥ-
lohānāṃ dahanāc chuddhir bhasmanā gomayena vā |
dahanāt khananād vāpi śailānām ambhasāpi vā // Hbhv_4.68 //

kāṣṭhānāṃ takṣaṇāc chuddhir mṛd-gomaya-jalair api |
mṛṇ-mayānāṃ tu pātrāṇāṃ dahanāc chuddhir iṣyate // Hbhv_4.69 //

manuḥ [5.123]-
madyair mūtraiḥ purīṣair vā ṣṭhīvanaih pūyaśoṇitaiḥ |
saṃspṛṣṭaṃ naiva śuddhyeta punaḥpākena mṛn-mayam // Hbhv_4.70 //

vṛddha-śātātapaḥ-
saṃhatānāṃ tu pātrāṇāṃ yad ekam upahanyate |
tasyaivaṃ śodhanaṃ proktaṃ sāmānya-dravya-śuddhi-kṛt // Hbhv_4.71 //

atha vastrādīnāṃ saṃskāraḥ

tatra śaṅkhaḥ-
tāntavaṃ malinaṃ pūrvam adbhiḥ kṣāraiś ca śodhayet |
aṃśubhiḥ śoṣayitvā vā vāyunā vā samāharet // Hbhv_4.72 //

ūrṇā-paṭṭāṃśuka-kṣauma-dukūlāvika-carmaṇām |
alpāśauce bhavec chuddhiḥ śoṣaṇa-prokṣaṇādibhiḥ // Hbhv_4.73 //

tāny evāmedhya-liptāni nenijyād gaura-sarṣapaiḥ |
dhānya-kalkaiḥ parṇa-kalkaiḥ rasaiś ca phala-balkalaiḥ // Hbhv_4.74 //

tulikādy-upadhānāni puṣpa-ratnāmbarāṇi ca |
śodhayitvātape kiṃcit karair unmārjayen muhuḥ // Hbhv_4.75 //

paścāc ca vāriṇā prokṣya śucīty evam udāharet |
tāny apy atimalāktāni yathāvat pariśodhayet // Hbhv_4.76 //

śātātapaḥ-
kusumbha-kuṅkumāraktās tathā lākṣā-rasena ca |
prakṣālanena śudhyanti caṇḍāla-sparśane tathā // Hbhv_4.77 //

yamaḥ-
kṛṣṇājinānāṃ vātaiś ca bālānāṃ mṛdbhir ambhasā |
gomūtreṇāsthi-dantānāṃ kṣaumāṇāṃ gaura-sarṣapaiḥ // Hbhv_4.78 //

śaṅkhaḥ-
siddhārthakānāṃ kalkena danta-śṛṅga-mayasya ca |
go-bālaiḥ phala-pātrāṇām asthnāṃ syāc chṛṅgavat tathā // Hbhv_4.79 //

kiṃ ca-
niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca |
kusumbha-kusumānāṃ ca ūrṇākārpāsayos tathā |
prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ // Hbhv_4.80 //

manuḥ [5.118-9, 122]
adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānya-vāsasām |
prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate // Hbhv_4.81 //

cailavat-carmaṇāṃ śuddhir vaidalānāṃ tathā-eva ca |
śāka-mūla-phalānāṃ ca dhānyavat-śuddhir iṣyate // Hbhv_4.82 //

prokṣaṇāt tṛṇa-kāṣṭhaṃ ca palālaṃ caiva śudhyati |
mārjana-upāñjanair veśma punaḥpākena mṛt-mayam // Hbhv_4.83 //

kiṃ ca [manu 5.126]-
yāvan nāpaity amedhyāktād gandho lepaś ca tat-kṛtaḥ |
tāvan mṛd-vāri cādeyaṃ sarvāsu dravyaśuddhiṣu // Hbhv_4.84 //

bṛhaspatiḥ-
vastra-vaidala-carmādeḥ śuddhiḥ prakṣālanaṃ smṛtam |
atiduṣṭasya tan-mātraṃ tyajec chittvā tu śuddhaye // Hbhv_4.85 //

viṣṇuḥ-
mṛt-parṇa-tṛṇa-kāṣṭhānāṃ śvāsthi-cāṇḍāla-vāyasaiḥ |
sparśane vihitaṃ śaucaṃ soma-sūryāṃśu-mārutaiḥ // Hbhv_4.86 //

baudhāyanaḥ-
āsanaṃ śayanaṃ yānaṃ nāvaḥ panthās tṛṇāni ca |
mārutārkeṇa śudhyanti pakveṣṭa-racitāni ca // Hbhv_4.87 //

atha dhānyādīnāṃ saṃskāraḥ

tatra baudhāyanaḥ-
vrīhayaḥ prokṣaṇād adbhiḥ śāka-mūla-phalāni ca |
tan-mātrasyāpahārād vā nistuṣīkaraṇena ca // Hbhv_4.88 //

śaṅkhaḥ-
śrapaṇaṃ ghṛta-tailānāṃ plāvanaṃ go-rasasya ca |
bhāṇḍāni plāvayed adbhiḥ śāka-mūla-phalāni ca // Hbhv_4.89 //

brāhme- drava-dravyāṇi bhūrīṇi pariplāvyāni cāmbhasā // Hbhv_4.90 //

śasyāni vrīhayaś caiva śāka-mūla-phalāni ca |
tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu // Hbhv_4.91 //

bṛhaspatiḥ-
tāpanaṃ ghṛta-tailānāṃ plāvanaṃ gorasasya ca |
tan-mātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi // Hbhv_4.92 //

avilīnaṃ tathā sarpir vilīnaṃ śrapaṇena tu |
ādhāra-doṣe tu nayet pātrāt pātrāntaraṃ dravam // Hbhv_4.93 //

ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣava-raso guḍaḥ |
śūdra-bhāṇḍa-sthitaṃ takraṃ tathā madhu na duṣyati // Hbhv_4.94 //

kiṃ ca manuḥ [5.143]-
ucchiṣṭena tu saṃspṛṣṭo dravya-hastaḥ kathaṃ cana |
anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // Hbhv_4.95 //

|iti|

anye'pi śuddhi-vidhayo dravyāṇāṃ smṛti-śāstrataḥ |
apekṣyā vaiṣṇavair jñeyās tat-tad-vistāraṇair alam // Hbhv_4.96 //

atha pūjārtha-tulasī-puṣpādy-āharaṇam

praṇamyātha mahā-viṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ |
samāharet śrī-tulasīṃ puṣpādi ca yathoditam // Hbhv_4.97 //

yac ca hārīta-vacanam-
snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ |
devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat // Hbhv_4.98 //

|iti|

tac ca madhyāhna-snāna-viṣayam, yata uktaṃ pādme [5.98.7] vaiśākha-māhātmye-
asnātvā tulasīṃ chittvā devārthaṃ pitṛ-karmaṇi |
tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati // Hbhv_4.99 //

atha gṛha-snāna-vidhiḥ

sva-gṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā |
ācamyāyamya ca prāṇān kṛta-nyāso hariṃ smaret // Hbhv_4.100 //

tato gaṅādikaṃ smṛtvā tulasī-miśritair jalaiḥ |
pūrṇe pātre samastāni tīrthāny āvāhayet kṛtī // Hbhv_4.101 //

āvāhana-mantraś cāyam-
gaṅge ca yamune caiva godāvari sarasvati |
narmade sindhu kāveri jale'smin sannidhiṃ kuru // Hbhv_4.102 //

|iti //

athavā jāhnavīm eva sarva-tīrtha-mayīṃ budhaḥ |
āvāhayed dvādaśabhir nāmabhir jala-bhājane // Hbhv_4.103 //

dvādaśa-nāmāni-
nalinī nandinī sītā mālinī ca mahāpagā |
viṣṇu-pādārghya-sambhūtā gaṅgā tripatha-gāminī |
bhāgīrathī bhogavatī jāhnavī tridaśeśvarī // Hbhv_4.104 //

padma-purāṇe [5.95.17-18] ca vaiśākha-māhātmye-
nandinīty eva te nāma vedeṣu nalinīti ca |
dakṣā pṛthvī ca vihagā viśva-gāthā śiva-priyā // Hbhv_4.105 //

vidyādharī mahā-devī tathā loka-prasādinī |
kṣemaṃkarī jāhnavī ca śāntā śānti-pradāyinī // Hbhv_4.106 //

athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat |
kṛṣṇa-pādābjato gaṅgāṃ patantīṃ mūrdhni cintayet // Hbhv_4.107 //

tathā coktaṃ śrī-nārada-pañcarātre-
svasthitaṃ puṇḍarīkākṣaṃ mantra-mūrtiṃ prabhuṃ smaret |
anantāditya-saṅkāśaṃ vāsudevaṃ caturbhujam // Hbhv_4.108 //

śaṅkha-cakra-gadā-padmadharaṃ pītāmbarāvṛtam |
śyāmalaṃ śānta-vadanaṃ prasannaṃ varadekṣaṇam // Hbhv_4.109 //

divya-candana-liptāṅgaṃ cārahāsa-mukhāmbujam |
aneka-ratna-saṃchanna-jvalan-makara-kuṇḍalam // Hbhv_4.110 //

vanamālā-parivṛtaṃ nāradādibhir arcitam |
keyūra-valayopetaṃ suvarṇa-mukuṭojjvalam |
sarvāṅga-sundaraṃ devaṃ sarvābharaṇa-bhūṣitam // Hbhv_4.111 //

tat-pāda-paṅkajād dhārāṃ nipatantīṃ sva-mūrdhani |
cintayed brahma-randhreṇa praviśantīṃ svakāṃ tanum |
tayā saṃkṣālayet sarvam antar-deha-gataṃ malam // Hbhv_4.112 //

tat-kṣaṇād virajā mantrī jāyate sphaṭikopamaḥ |
idaṃ snānāntaraṃ māntrāt sahasram adhikaṃ smṛtam // Hbhv_4.113 //

|iti|

sakṛn nārāyaṇety ādi vacanaṃ tatra kīrtayet |
snāna-kāle tu tan-nāma saṃsmarec ca mahāprabhum // Hbhv_4.114 //

tathā ca kūrma-purāṇe-
āpo nārāyaṇodbhūtās tā evāsyāyanaṃ yathaḥ |
tasmān nārāyaṇaṃ devaṃ snāna-kāle smared budhaḥ // Hbhv_4.115 //

|iti|

snāyād uṣṇodakenāpi śakto 'py āmalakais tathā |
tilais tailaiś ca saṃvarjya pratiṣiddha-dināni tu // Hbhv_4.116 //

athoṣṇodaka-snānam

ṣaṭ-triṃśan-mate-
āpaḥ svabhāvato medhyā viśeṣād agni-yogataḥ |
tena santaḥ praśaṃsanti snānam uṣṇena vāriṇā // Hbhv_4.117 //

yamaś ca-
āpaḥ svayaṃ sadā pūtā vahni-taptā viśeṣataḥ |
tasmāt sarveṣu kāleṣu uṣṇāmbhaḥ pāvanaṃ smṛtam // Hbhv_4.118 //

yac coktaṃ śaṅkhena-
snātasya vahni-taptena tathaivātapa-vāriṇā |
śarīra-śuddhir vijñeyā na tu snāna-phalaṃ bhavet // Hbhv_4.119 //

|iti|

tat tu kāmya-naimittika-viṣayam | ata evoktaṃ gargeṇa-

kuryān naimittikaṃ snānaṃ śītādbhiḥ kāmyam eva ca |
nityaṃ yādṛcchikaṃ caiva yathāruci samācaret // Hbhv_4.120 //

atha tatra niṣiddha-dināni

tatra yamaḥ-
putra-janmani saṅkrāntau grahaṇe candra-sūryayoḥ |
aspṛśya-sparśane caiva na snāyād uṣṇa-vāriṇā // Hbhv_4.121 //

vṛddha-manuḥ-
paurṇamāsyāṃ tathā darśe yaḥ snāyād uṣṇa-vāriṇā |
sa gohatyā-kṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ // Hbhv_4.122 //

athāmalaka-snānam

tatra mārkaṇḍeyaḥ-
tuṣyaty āmalakair viṣṇur ekādaśyāṃ viśeṣataḥ |
śrī-kāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ // Hbhv_4.123 //

saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet |
na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ // Hbhv_4.124 //

bhṛguḥ-
amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm |
saṅkrāntau ravi-vāre ca snāna-mālakais tyajet // Hbhv_4.125 //

yājñavalkyaḥ-
dhātrī-phalair amāvasyā-saptamī-navamīṣu ca |
yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ // Hbhv_4.126 //

atha tila-snānam

tatra bṛhaspatiḥ- sarva-kālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ // Hbhv_4.127 //

ṣaṭtriṃśan-mate-
tathā saptamy-amāvasyā-saṅkrānti-grahaṇeṣu ca |
dhana-putra-kalatrārthī tila-spṛṣṭaṃ na saṃspṛśet // Hbhv_4.128 //

atha taila-snānam

tatraiva- ṣaṣṭhyāṃ tailam anāyuṣyaṃ caturthīṣv api ca parvasu // Hbhv_4.129 //

yogī-yājñavalkyaḥ-
daśamyāṃ tailam apṛṣṭvā yaḥ snāyād avicakṣaṇaḥ |
catvāri tasya naśyanti āyuḥ prajñā yaśodhanam // Hbhv_4.130 //

mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā |
tailenābhyañjayed yas tu caturbhiḥ parihīyate // Hbhv_4.131 //

pañcadaśyāṃ caturdaśyāṃ saptamyāṃ ravi-saṅkrame |
dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ taila-sparśaṃ vivarjayet // Hbhv_4.132 //

anyac ca-
saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api |
aṣṭamyāṃ ca caturdaśyāṃm amāvasyāṃ viśeṣataḥ // Hbhv_4.133 //

kiṃ ca- snāne vā yadi vāsnāne pakka-tailaṃ na duṣyati // Hbhv_4.134 //

kiṃ ca atri-smṛtau-
tailābhyukto ghṛtābhyakto viṇ-mūtre kurute dvijaḥ |
aho-rātroṣito bhūtvā pañca-gavyena śudhyati // Hbhv_4.135 //

athāṅgam alam uttārya snātvā vidhivad ācaret |
nāsālagnena culukodakenaivāgha-marṣaṇam // Hbhv_4.136 //

tato gurv-ādi-pādodaiḥ prāgvat kṛtvābhiṣecanam |
kāryo 'bhiṣekaḥ śaṅkhena tulasī-miśritair jalaiḥ // Hbhv_4.137 //

atha tulasī-jalābhiṣeka-māhatmyam

gāruḍe-
mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ |
sarva-tīrtha-mayaṃ dehaṃ tat-kṣaṇāt dvija jāyate // Hbhv_4.138 //

tulasī-dalaja-snāne ekādaśyāṃ viśeṣataḥ |
mucyate sarva-pāpebhyo yadyapi brahmahā bhavet // Hbhv_4.139 //

tan-mūla-mṛttikābhyaṅgaṃ kṛtvā snāti dine dine |
daśāśvamedhāvabhṛtaṃ labhate snāna-jaṃ phalam // Hbhv_4.140 //

tulasī-dala-saṃmiśraṃ toyaṃ gaṅgā-samaṃ viduḥ |
yo vahec chirasā nityaṃ dhṛtā bhavati jāhnavī // Hbhv_4.141 //

pādodakaṃ tāmra-pātre kṛtvā sa-tulasī-dalam |
śaṅkhaṃ kṛtvābhiṣiñceta mūlenaiva sva-mūrdhani // Hbhv_4.142 //

tan-māhātmye coktaṃ pādme kārttika-māhātmye-
dvārakā-cakra-saṃyukta-śālagrāma-śilā-jalam |
śaṅkhe kṛtvā tu nikṣiptaṃ snānārthaṃ tāmra-bhājane |
tulasī-dala-saṃyuktaṃ brahma-hatyā-vināśanam // Hbhv_4.143 //

|iti|

snāna-śāṭītareṇaiva vāsasāmbhāṃsi gātrataḥ |
saṃmārjya vāsasī dadhyāt paridhānottarīyake // Hbhv_4.144 //

atha vastra-dhāraṇa-vidhiḥ

tatrātriḥ-
adhautaṃ kāru-dhautaṃ vā paredyu-dhautam eva vā |
kāṣāyaṃ malinaṃ vastraṃ kaupīnaṃ ca parityajet // Hbhv_4.145 //

na cārdram eva vasanaṃ paridadhyāt kadācana // Hbhv_4.146 //

nagno malina-vastraḥ syāt nagnaś cārdha-paṭas tathā |
nagno dviguṇa-vastraḥ syān nagno rakta-paṭas tathā // Hbhv_4.147 //

nagnaś ca syūta-vastraḥ syān nagnaḥ snigdha-paṭas tathā |
dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca // Hbhv_4.148 //

śrautaṃ smārtaṃ tathā karma na nagnaś cintayed api |
mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam // Hbhv_4.149 //

japa-homopavāseṣu dhauta-vastra-dharo bhavet |
alaṅkṛtaḥ śucir maunī śrāddhādau ca jitendriyaḥ // Hbhv_4.150 //

gobhilaḥ- eka-vastro na bhuñjīta na kuryād devanārcanam // Hbhv_4.151 //

trailokya-sammohana-pañcarātre- śukla-vāso bhaven nityaṃ raktaṃ caiva vivarjayet // Hbhv_4.152 //

aṅgirāḥ-
śaucaṃ sahasra-romāṇāṃ vāyv-agny-arkendu-raśmibhiḥ |
retaḥ-spṛṣṭaṃ śava-spṛṣṭam āvikaṃ naiva duṣyati // Hbhv_4.153 //

anyatra ca-
chinnaṃ vā sandhitaṃ dagdhm āvikaṃ na praduṣyati |
āvikena tu vastreṇa mānavaḥ śrāddham ācaret |
gayā-śrāddha-samaṃ proktaṃ pitṛbhyo dattam akṣayam // Hbhv_4.154 //

na kuryāt sandhitaṃ vastraṃ deva-karmaṇi bhūmipa |
na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet // Hbhv_4.155 //

kāka-viṣṭhā-samaṃ hy uktam avidhautaṃ ca yad bhavet |
rajakād āhṛtaṃ yac ca na tad vastraṃ bhavec chuci // Hbhv_4.156 //

kīṭa-spṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam |
mūtraṃ vā maithunaṃ vāpi tad vastraṃ parivarjayet // Hbhv_4.157 //

āvikaṃ tu sadā vastraṃ pavitraṃ rāja-sattama |
pitṛ-deva-manuṣyāṇāṃ kriyāyāṃ ca praśasyate // Hbhv_4.158 //

dhautādhautaṃ tathā dagdhaṃ sandhitaṃ rajakāhṛtam |
śukra-mūtra-rakta-liptaṃ tathāpi paramaṃ śuci // Hbhv_4.159 //

agnir āvika-vastraṃ ca brahmaṇāś ca tathā kuśāḥ |
caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā // Hbhv_4.160 //

kiṃ cānyatra-
dhārayed vāsasī śuddhe paridhānottarīyake |
acchinna-sudaśe śukle ācāmet pīṭha-saṃsthitaḥ // Hbhv_4.161 //

atha pīṭham

bahvṛca-pariśiṣṭe-
yatīnām āsanaṃ śuklaṃ kūrmākāraṃ tu kārayet |
anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet // Hbhv_4.162 //

go-śakṛn-mayaṃ bhinnaṃ tathā palāśa-paippalam |
loha-baddhaṃ sadaivārkaṃ varjayed āsanaṃ budhaḥ // Hbhv_4.163 //

athāsana-vidhiḥ

tatraiva-
dānam ācamanaṃ homaṃ bhojanaṃ devatārcanam |
prauḍha-pādo na kurvīta svādhyāyaṃ caiva tarpaṇam // Hbhv_4.164 //

āsanārūḍha-pādas tu jānunor vātha jaṅghayoḥ |
kṛtāvaskthiko yas tu prauḍha-pādaḥ sa ucyate // Hbhv_4.165 //

|iti|

tato bhūmi-gatāṅghriḥ san niviśyācamya darbha-bhṛt |
ūrdhva-puṇḍrādikaṃ kuryāt śrī-gopī-candanādinā // Hbhv_4.166 //

tatrādāv anulepena bhagavac-caraṇābjayoḥ |
nirmālyena prasādena sarvāṇy aṅgāni mārjayet // Hbhv_4.167 //

tad uktaṃ brāhme śrī-bhagavatā-
śālagrāma-śilā-lagnaṃ candanaṃ dhārayet sadā |
sarvāṅgeṣu mahā-śuddhi-siddhaye kamalāsana // Hbhv_4.168 //

|iti|

tato dvādaśabhiḥ kuryān nāmabhiḥ keśavādibhiḥ |
dvādaśāṅgeṣu vidhivad ūrdhva-puṇḍrāṇi vaiṣṇavaḥ // Hbhv_4.169 //

atha dvādaśa-tilaka-vidhiḥ

padma-purāṇe uttara-khaṇḍe [6.225.45-47]-
lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare |
vakṣaḥ-sthale mādhavaṃ tu govindaṃ kaṇṭha-kūpake // Hbhv_4.170 //

viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam |
trivikramaṃ kandhare tu vāmanaṃ vāma-pārśvake // Hbhv_4.171 //

śrīdharaṃ vāma-bāhau tu hṛṣīkeśaṃ tu kandhare |
pṛṣṭhe tu padmanābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset // Hbhv_4.172 //

tat-prakṣālana-toyaṃ tu vāsudeveti mūrdhani // Hbhv_4.173 //

kiṃ ca [6.225.54]-
ūrdhva-puṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam |
lalāṭādi-krameṇaiva dhāraṇaṃ tu vidhīyate // Hbhv_4.174 //

|iti|

evaṃ nyāsaṃ samācarya sampradāyānusārataḥ |
nyaset kirīṭa-mantraṃ ca mūrdhni sarvārtha-siddhaye // Hbhv_4.175 //

atha kirīṭa-mantraḥ

oṃ śrī-kirīṭa-keyūra-hāra-makara-kuṇḍala-cakra-śaṅkha-gadā-padma-hasta-pītāmbara-dhara śrīvatsāṅkita-vakṣaḥ-sthala śrī-bhūmi-sahita-svātma-jyotir dīpti-karāya sahasrāditya-tejase namo namaḥ // Hbhv_4.176 //

|iti|

athordhva-puṇḍra-nityatā

pādme śrī-bhagavad-uktau-
mat-priyārthaṃ śubhārthaṃ vā rakṣārthe caturānana |
mat-pūjā-homa-kāle ca sāyaṃ prātaḥ samāhitaḥ |
mad-bhakto dhārayen nityam ūrdhva-puṇḍraṃ bhayāpaham // Hbhv_4.177 //

tatraiva śrī-nāradoktau-
yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛ-tarpaṇam |
vyarthaṃ bhavati tat sarvam ūrdhva-puṇḍraṃ vinā kṛtam // Hbhv_4.178 //

tatraivottara-khaṇḍe-
ūrdhva-puṇḍrair vihīnas tu kiṃcit karma karoti yaḥ |
iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ // Hbhv_4.179 //

ūrdhva-puṇḍrair vihīnas tu sandhyā-karmādikaṃ caret |
tat sarvaṃ rākṣasaṃ nityaṃ narakaṃ cādhigacchati // Hbhv_4.180 //

anyac ca-
ūrdhva-puṇḍre tri-puṇḍraṃ yaḥ kurute narādhamaḥ |
bhaṅktvā viṣṇu-gṛhaṃ puṇḍraṃ sa yāti narakaṃ dhruvam // Hbhv_4.181 //

ata eva pādme śrī-nāradoktau-
yac charīraṃ manuṣyāṇām ūrdhva-puṇḍraṃ vinā kṛtam |
draṣṭavyaṃ naiva tat tāvat śmaśāna-sadṛśaṃ bhavet // Hbhv_4.182 //

padma-purāṇe-
ūrdhva-puṇḍraṃ mṛdā saumyaṃ lalāṭe yasya dṛśyate |
sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ // Hbhv_4.183 //

skānde-
tiryak-puṇḍraṃ na kurvīta samprāpte maraṇe'pi ca |
naivānyan nāma ca brūyāt pumān nārārāyaṇād ṛte // Hbhv_4.184 //

dhārayed viṣṇu-nirmālyaṃ dhūpa-śeṣaṃ vilepanam |
vaiṣṇavaṃ kārayet puṇḍraṃ gopī-candana-sambhavam // Hbhv_4.185 //

tatraiva kārttika-prasaṅge-
yasyordhva-puṇḍraṃ dṛśyeta lalāṭe no narasya hi |
tad-darśanaṃ na kartavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet // Hbhv_4.186 //

anyatrāpi-
vaiṣṇavānāṃ brāhmaṇānām ūrdhva-puṇḍraṃ vidhīyate |
anyeṣāṃ tu tri-puṇḍraṃ syād iti brahma-vido viduḥ // Hbhv_4.187 //

tripuṇḍraṃ yasya viprasya ūrdhva-puṇḍraṃ na dṛśyate |
taṃ spṛṣṭvāpy athavā dṛṣṭvā sa-celaṃ snānam ācaret // Hbhv_4.188 //

ūrdhva-puṇḍre na kurvīta vaiṣṇavānāṃ tripuṇḍrakam |
kṛta-tri-puṇḍra-martyasya kriyā na prītaye hareḥ // Hbhv_4.189 //

ataevottara-khaṇḍe-
aśvattha-patra-saṅkāśo veṇu-patrākṛtis tathā |
padma-kuṭmala-saṅkāśo mohanaṃ tritayaṃ smṛtam // Hbhv_4.190 //

athordhva-puṇḍra-māhātmyam

skānde kārttika-prasaṅge-
ūrdhva-puṇḍro mṛdā śubhro lalāṭe yasya dṛśyate |
caṇḍālo 'pi viśuddhātmā yāti braham sanātanam // Hbhv_4.191 //

ūrdhva-puṇḍre sthitā lakṣmīr ūrdhva-puṇḍre sthitaṃ yaśaḥ |
ūrdhva-puṇḍre sthitā muktir ūrdhva-puṇḍre sthito hariḥ // Hbhv_4.192 //

padma-purāṇe-
ūrdhva-puṇḍraṃ mudā saumyaṃ lalāṭe yasya dṛśyate |
sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ // Hbhv_4.193 //

tatraivottara-khaṇḍe śivomā-saṃvāde [6.225.2-3,5,7-10] -
ūrdhva-puṇḍrasya madhye tu viśāle sumanohare |
lakṣmyā sārdhaṃ samāsīno deva-devo janārdanaḥ // Hbhv_4.194 //

tasmād yasya śarīre tu ūrdhva-puṇḍraṃ dhṛto bhavet |
tasya dehaṃ bhagavato vimalaṃ mandiraṃ śubham // Hbhv_4.195 //

ūrdhva-puṇḍra-dharo vipraḥ sarva-lokeṣu pūjitaḥ |
vimāna-varam āruhya yāti viṣṇoḥ paraṃ padam // Hbhv_4.196 //

ūrdhva-puṇḍra-dharaṃ dṛṣṭvā sarva-pāpaiḥ pramucyate |
namaskṛtvāthavā bhaktyā sarva-dāna-phalaṃ labhet // Hbhv_4.197 //

ūrdhva-puṇḍra-dharaṃ vipraṃ yaḥ śrāddhe bhojayiṣyati |
ākalpa-koṭi-pitaras tasya tṛptā na saṃśayaḥ // Hbhv_4.198 //

ūrdhva-puṇḍra-dharo yas tu kuryāc chrāddhaṃ śubhānane |
kalpa-koṭi-sahasrāṇi gayā-śrāddha-phalaṃ labhet // Hbhv_4.199 //

yajña-dāna-tapaś-caryā-japa-homādikaṃ ca yat |
ūrdhva-puṇḍra-dharaḥ kuryāt tasya puṇyam anantakam // Hbhv_4.200 //

śrī-brahmāṇḍa-purāṇe-
aśucir vāpya nācāro manasā pāpam ācaran |
śucir eva bhaven nityam ūrdhva-puṇḍrāṅkito naraḥ // Hbhv_4.201 //

tatraiva śrī-bhagavad-vacanam-
ūrdhva-pūṇḍra-dharo martyo mriyate yatra kutracit |
śvapāko 'pi vimānastho mama loke mahīyate // Hbhv_4.202 //

ūrdhva-pūṇḍra-dharo martyo gṛhe yasyānnam aśnute |
tadā viṃśat-kulaṃ tasya narakād uddharāmy ahaṃ // Hbhv_4.203 //

athohva-pūṇḍra-irmāṇa-vidhiḥ

śrī-brahmāṇḍa-purāṇe-
vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ |
ūrdhva-pūṇḍraṃ mahā-bhāga sa yāti paramāṃ gatim // Hbhv_4.204 //

daśāṅgula-pramāṇaṃ tu uttamottamam ucyate |
navāṅgulaṃ madhyamaṃ syād aṣṭāṅgulam ataḥ param // Hbhv_4.205 //

etair aṅguli-bhedais tu kārayen na nakhaiḥ spṛśet // Hbhv_4.206 //

padma-purāṇe uttara-khaṇḍe tatraiva [6.253.21, 40-43] -
ekāntino mahā-bhāgāḥ sarva-bhūta-hite ratāḥ |
sāntarālaṃ prakurvīran puṇḍraṃ hari-padākṛtim // Hbhv_4.207 //

śyāmaṃ śānti-karaṃ proktaṃ raktaṃ vaśya-karaṃ tathā |
śrī-karaṃ pītam ity āhuḥ śvetaṃ mokṣa-karaṃ śubham // Hbhv_4.208 //

vartulaṃ tiryag achidraṃ hrasvaṃ dīrghaṃ tataṃ tanum |
vakraṃ virūpaṃ baddhāgraṃ chinna-mūlaṃ pada-cyutam // Hbhv_4.209 //

aśubhaṃ rūkṣam āsaktaṃ tathā nāṅguli-kalpitam |
vigandham avasahyaṃ ca puṇḍram āhur anarthakam // Hbhv_4.210 //

ārabhya nāsikā-mūlaṃ lalāṭāntaṃ likhen mṛdā |
nāsikāyās trayo bhāgā nāsā-mūlaṃ pracakṣyate // Hbhv_4.211 //

samārabhya bhruvor madhyam antarālaṃ prakalpayet // Hbhv_4.212 //

tatraiva [6.253.26-7, 24]--
nirantarālaṃ yaḥ kuryād ūrdhva-puṇḍraṃ dvijādhamaḥ |
sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati // Hbhv_4.213 //

acchidram ūrdhva-puṇḍraṃ tu ye kurvanti dvijādhamāḥ |
teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ // Hbhv_4.214 //

tasmāc chidrānvitaṃ puṇḍraṃ daṇḍākāraṃ suśobhanam |
viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubha-darśane // Hbhv_4.215 //

hari-mandira-lakṣaṇam

nāsādi-keśa-prayantam ūrdhva-puṇḍraṃ suśobhanam |
madhye chidra-samāyuktaṃ tad vidyād harimandiram // Hbhv_4.216 //

vāma-pārśve sthito brahmā dakṣiṇe ca sadā-śivaḥ |
madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet // Hbhv_4.217 //

vāyu-purāṇe sevāparādhe-
adhṛtvā cordhva-puṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ |
tiryak-puṇḍra-dharo yas tu yajed devaṃ janārdanam // Hbhv_4.218 //

accidreṇordhva-puṇḍreṇa bhasmanā tiryag-aṅginā |
adhṛtvā śaṅkha-cakre ca cety ādinā doṣa uktaḥ // Hbhv_4.219 //

śrutiś ca, yajurvedasya hiraṇya-keśaurya-śakhāyām-

hareḥ padākrāntim ātmani dhārayati yaḥ |
sa parasya priyo bhavati sa puṇyavān |
madhye chidram ūrdhva-puṇḍraṃ
yo dhārayati sa muktibhāg bhavati // Hbhv_4.220 //

|iti|

tilaka-racanāṅguli-niyamaḥ

smṛtiḥ-
anāmikā kāmadoktā madhyam āyuskarī bhavet |
aṅguṣṭhaḥ puṣṭidaḥ proktas tarjanī mokṣa-dāyinī // Hbhv_4.221 //

athordhva-puṇḍra-mṛttikāḥ

padma-purāṇe [6.225.35-38] tatraiva-
parvatāgre nadī-tīre bilva-mūle jalāśaye |
sindhu-tīre ca valmīke hari-kṣetre viśeṣataḥ // Hbhv_4.222 //

viṣṇoḥ snānodakaṃ yatra pravāhayati nityaśaḥ |
puṇḍrāṇāṃ dhāraṇārthāya gṛhṇīyāt tatra mṛttikām // Hbhv_4.223 //

śrī-raṅge veṅkaṭādrau ca śrī-kūrme dvārake śubhe |
prayāge nārasiṃhādrau vārāhe tulasī-vane // Hbhv_4.224 //

gṛhītvā mṛttikāṃ bhaktyā viṣṇu-pāda-jalaiḥ saha |
dhṛtvā puṇḍrāṇi cāṅgeṣu viṣṇu-sāyujyam āpnuyāt // Hbhv_4.225 //

tatraiva- yat tu divyaṃ hari-kṣetre tasyaiva mṛdam āharet // Hbhv_4.226 //

uktaṃ ca pādme śrī-nāradena-
brahmaghno vātha go-ghno vā haitukaḥ sarva-pāpa-kṛt |
gopī-candana-samparkāt pūto bhavati tat-kṣaṇāt // Hbhv_4.227 //

gopī-candana-khaṇḍaṃ tu yo dadātii hi vaiṣṇave |
kulam ekottaraṃ tena sambhavet tāritaṃ śatam // Hbhv_4.228 //

skanda-purāṇe-
śaṅkha-cakrāṅkita-tanuḥ śirasā mañjarī-dharaḥ |
gopī-candana-liptāṅgo dṛṣṭaś cet tad aghaṃ kṛtaḥ // Hbhv_4.229 //

gopī-mṛt-tulasī śaṅkhaḥ śālagrāmaḥ sacakrakaḥ |
gṛhe'pi yasya pañcaite tasya pāpa-bhayaṃ kutaḥ // Hbhv_4.230 //

kāśī-khaṇḍe ca śrī-yamena-
śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ |
tat pāvitryaṃ kva vai tīrthe śrī-gopī-candane yathā // Hbhv_4.231 //

atha gopīcandanordhva-puṇḍra-māhātmyam

uktaṃ ca garuḍa-purāṇe nāradena-

yo mṛttikāṃ dvāravatī-samudbhavāṃ
kare samādāya lalāṭa-paṭṭake |
karoti nityaṃ tv atha cordhva-puṇḍraṃ
kriyā-phalaṃ koṭi-guṇaṃ sadā bhavet // Hbhv_4.232 //

kriyā-vihīnaṃ yadi mantra-hīnaṃ
śraddhā-vihīnaṃ yadi kāla-varjitam |
kṛtvā lalāṭe yadi gopī-candanaṃ
prāpnoti tat karma-phalaṃ sadā kṣayam // Hbhv_4.233 //

gopī-candana-sambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo
nityaṃ dhārayate yadi dvija-pate rātrau divā sarvadā |
yat puṇyaṃ kuru-jāṅgale ravi-grahe mādhyāṃ prayāge tathā
tat prāpnoti khagendra viṣṇu-sadane santiṣṭhate devavat // Hbhv_4.234 //

yasmin gṛhe tiṣṭhati gopīcandanaṃ
bhaktyā lalāṭe manujo bibharti |
tasmin gṛhe tiṣṭhati sarvadā hariḥ
śraddhānvitaḥ kaṃsahā vihaṅgama // Hbhv_4.235 //

yo dhārayet kṛṣṇa-purī-samudbhavāṃ
sadā pavitrāṃ kali-kilbiṣāpahām |
nityaṃ lalāṭe hari-mantra-saṃyutāṃ
yamaṃ na paśyed yadi pāpa-saṃvṛtaḥ // Hbhv_4.236 //

yasyānta-kāle khaga gopī-candanaṃ
bāhvor lalāṭE hṛdi mastake ca |
prayāti lokaṃ kamalālayaṃ prabhor
go-bāla-ghātī yadi brahma-hā bhavet // Hbhv_4.237 //

grahā na pīḍanti na rakṣasāṃ gaṇāḥ
yakṣāḥ piśācoraga-bhūta-dānavāḥ |
lalāṭa-paṭṭe khaga gopī-candanaṃ
santiṣṭhate yasya hareḥ prasādataḥ // Hbhv_4.238 //

padma-purāṇe śrī-gotamena-
ambarīṣa mahāghasya kṣayārthe kuru vīkṣaṇam |
lalāṭe yaiḥ kṛtaṃ nityaṃ gopī-candana-puṇḍrakam // Hbhv_4.239 //

kāśī-khaṇḍe ca śrī-yamena-
dūtāḥ śṛṇuta yad-bhālaṃ gopī-candana-lāñchitam |
jvalad-indhanavat so 'pi tyājyo dūre prayatnataḥ // Hbhv_4.240 //

|iti|

atha tasyopari śrīmat-tulasī-mūla-mṛtsnayā |
tatraiva vaiṣṇavaiḥ kāryam ūrdhva-puṇḍraṃ manoharam // Hbhv_4.241 //

atha śrī-tulasī-mūla-mṛttikā-puṇḍra-māhātmyam

tan-mṛdaṃ gṛhya yaiḥ puṇḍraṃ lalāṭe dhāritaṃ naraiḥ |
pramāṇakaṃ kṛtaṃ tais tu mokṣāya gamanaṃ prati // Hbhv_4.242 //

tatraiva ca kārttika-māhātmye brahma-nārada-saṃvāde-
tulasī-mṛttikā-puṇḍraṃ lalāṭe yasya dṛśyate |
dehaṃ na spṛśati pāpaṃ kriyamāṇas tu nārada // Hbhv_4.243 //

garuḍa-purāṇe-
tulasī-mṛttikā-puṇḍraṃ yaḥ karoti dine dine |
tasyāvalokanāt pāpaṃ yāti varṣa-kṛtaṃ nṛṇām // Hbhv_4.244 //

|iti|

tasyopariṣṭhād bhagavan-nirmālyam anulepanam |
tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam // Hbhv_4.245 //

tato nārāyaṇīṃ mudrāṃ dhārayet prītaye hareḥ |
matsya-kūrmādi-cihnāni cakrādīny āyudhāni ca // Hbhv_4.246 //

atha mudrā-dhāraṇa-nityatā

smṛtau-
aṅkitaḥ śaṅkha-cakrābhyām ubhayor bāhu-mūlayoḥ |
samarcayed dhariṃ nityaṃ nānyathā pūjanaṃ bhavet // Hbhv_4.247 //

āditya-purāṇe-
śaṅkha-cakrordhva-puṇḍrādi-rahitaṃ brāhmaṇādhamam |
gardabhaṃ tu samāropya rājā rāṣṭrāt pravāsayet // Hbhv_4.248 //

gāruḍe śrī-bhagavad-uktau-
sarva-karmādhikāraś ca śucīnām eva coditaḥ |
śucitvaṃ ca vijānīyān madīyāyudha-dhāraṇāt // Hbhv_4.249 //

pādme cottara-khaṇḍe-
śaṅkha-cakrādibhiś cihnair vipraḥ priyatamair hareḥ |
rahitaḥ sarva-dharmebhyaḥ pracyuto narakaṃ vrajet // Hbhv_4.250 //

śrutau ca yajuḥ-kaṭha-śākhāyām-

dhṛtordhva-puṇḍraḥ kuta-cakra-dhārī
viṣṇuṃ paraṃ dhyāyati yo mahātmā |
svareṇa mantreṇa sadā hṛdi sthitaṃ
parātparaṃ yan mahato mahāntam // Hbhv_4.251 //

atharvaṇi ca-

ebhir vayam urukramasya cihnair
aṅkitā loke subhagā bhavema |
tad viṣṇoḥ paramaṃ padaṃ
ye gacchanti lāṅchitāḥ // Hbhv_4.252 //

| ity ādi |

ataeva brahma-purāṇe--
kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ |
dvādaśābdārjitaṃ puṇyaṃ cāphalayopagacchati // Hbhv_4.253 //

atha mudrā-dhāraṇa-māhātmyam

skānde śrī-sanat-kumāra-mārkaṇḍeya-saṃvāde-
yo viṣṇu-bhakto viprendra śaṅkha-cakrādi-cihnitaḥ |
sa yāti viṣṇu-lokaṃ vai dāha-pralaya-varjitam // Hbhv_4.254 //

tatra vāntyatra ca-
nārāyaṇāyudhair nityaṃ cihnitaṃ yasya vigraham |
pāpa-koṭi-yuktasya tasya kiṃ kurute yamaḥ // Hbhv_4.255 //

śaṅkhoddhāre tu yat proktaṃ vasatāṃ varṣa-koṭibhiḥ |
tat phalaṃ likhite śaṅkhe pratyahaṃ dakṣiṇe bhuje // Hbhv_4.256 //

yat phalaṃ puṣkare nityaṃ puṇḍarīkākṣa-darśane |
śaṅkhopari kṛte padme tat phalaṃ samavāpnuyāt // Hbhv_4.257 //

vāme bhuje gadā yasya likhitā dṛśyate kalau |
gadādharo gayā-puṇyaṃ pratyahaṃ tasya yacchati // Hbhv_4.258 //

yac cānanda-pure proktaṃ cakra-svāmī-samīpataḥ |
gadādhollikhite cakre tat phalaṃ kṛṣṇa-darśane // Hbhv_4.259 //

śrī-bhagavad-uktau-
yaḥ punaḥ kali-kāle tu mat-purī-sambhavāṃ mṛdam |
matsya-kūrmādikāṃ cihnaṃ gṛhītvā kurute naraḥ // Hbhv_4.260 //

dehe tasya praviṣṭo 'haṃ jānantu tridaśottamāḥ |
tasya me nāntaraṃ kiṃcit kartavyaṃ śreya icchatā // Hbhv_4.261 //

mamāvatāra-cihnāni dṛśyante yasya vigrahe |
martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ // Hbhv_4.262 //

pāpaṃ sukṛta-rūpaṃ tu jāyate tasya dehinaḥ |
mamāyudhāni tasyāṅge likhitāni kalau yuge // Hbhv_4.263 //

ubhābhyām api cihnābhyāṃ yo 'ṅkito matsya-mudrayā |
kūrmayāpi svakaṃ tejo nikṣiptaṃ tasya vigrahe // Hbhv_4.264 //

śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ
matsyaṃ ca kūrmaṃ racitaṃ sva-dehe |
karoti nityaṃ sukṛtasya vṛddhiṃ
pāpa-kṣayaṃ janma-śatārjitasya // Hbhv_4.265 //

tatraiva śrī-brahma-nārada-saṃvāde-
kṛṣṇa-śastrāṅka-kavacaṃ durbhedyaṃ deva-dānavaiḥ |
adṛśyaṃ sarva-bhūtānāṃ śatrūṇāṃ rakṣasām api // Hbhv_4.266 //

lakṣmīḥ sarasvatī durgā sāvitrī hari-vallabhā |
nityaṃ tasya vased dehe yasya śaṅkhāṅkitā tanuḥ // Hbhv_4.267 //

gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca |
nityaṃ tasya sadā tiṣṭhed yasya padāṅkitaṃ vapuḥ // Hbhv_4.268 //

yasya kaumodakī-cihnaṃ bhuje vāme kali-priya |
pratyahaṃ tatra draṣṭavyo gaṅgā-sāgara-saṅgamaḥ // Hbhv_4.269 //

savye kare gadādhastad rathāṅgaṃ tiṣṭhate yadi |
kṛṣṇena sahitaṃ tatra trailokyaṃ sa-carācaram // Hbhv_4.270 //

trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca |
nivasanti sadā yasya yasya dehe sudarśanam // Hbhv_4.271 //

kiṃ ca-
kṛṣṇāyudhāṅkitā mudrā yasya nārāyaṇī kare |
ūrdhva-lokādhikārī ca sa jñeyas tridaśāṃ patiḥ // Hbhv_4.272 //

kṛṣṇa-mudrā-prayuktas tu daivaṃ pitryaṃ karoti yaḥ |
nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ cākṣayaṃ bhavet // Hbhv_4.273 //

pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ |
aṣṭākṣarāṅkitā mudrā yasya dhātumayī kare // Hbhv_4.274 //

vārāhe śrī-sanat-kumāroktau-
kṛṣṇāyudhāṅkitaṃ dehaṃ gopī-candana-mṛtsnayā |
prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati // Hbhv_4.275 //

yadā yasya prapaśyeta dehaṃ śaṅkhādi-cihnitam |
tadā tasya jagat-svāmī tuṣṭo harati pātakam // Hbhv_4.276 //

bhavate yasya dehe tu aho-rātraṃ dine dine |
śaṅkha-cakra-gadā-padmaṃ likhitaṃ so 'cyutaḥ svayam // Hbhv_4.277 //

nārāyaṇāyudhair yuktaṃ kṛtvātmānaṃ kalau yuge |
kurute puṇya-karmāṇi meru-tulyāni tāni vai // Hbhv_4.278 //

śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dvija |
vidhi-hīnaṃ tu sampūrṇaṃ pitṝṇāṃ tu gayā-samam // Hbhv_4.279 //

yathāgnir dahate kāṣṭhaṃ vāyunā prerito bhṛśam |
tathā dahyanti pāpāni dṛṣṭvā kṛṣṇāyudhāni vai // Hbhv_4.280 //

brāhmye śrī-brahma-nārada-saṃvāde-
viṣṇu-nāmāṅkitāṃ mudrām aṣṭākṣara-samanvitām |
śaṅkhādikāyudhādikair yuktāṃ svarṇa-rūpya-mayīm api // Hbhv_4.281 //

dhatte bhāgavato yas tu kalikāle viśeṣataḥ |
prahlādasya samo kṣeyo nānyathā kala-vallabha // Hbhv_4.282 //

kiṃ ca-
śaṅkhāṅkita-tanur vipro bhuṅkte yasya ca veśmani |
tad-annaṃ svayam aśnāti pitṛbhiḥ saha keśavaḥ // Hbhv_4.283 //

kṛṣṇāyudhāṅkito yas tu śmaśāne mriyate yadi |
prayāge yā gatiḥ proktā sā gatis tasya nārada // Hbhv_4.284 //

kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham |
tatrāśrayaṃ prakurvanti vivadhā vāsavādayaḥ // Hbhv_4.285 //

yaḥ karoti hareḥ pūjāṃ kṛṣṇa-śastrāṅkito naraḥ |
aparādha-sahasrāṇi nityaṃ harati keśavaḥ // Hbhv_4.286 //

kṛtvā kāṣṭha-mayaṃ bimbaṃ kṛṣṇa-śastrais tu cihnitam |
yo hy aṅkayati cātmānaṃ tat-samo nāsti vaiṣṇavaḥ // Hbhv_4.287 //

pāṣaṇḍa-patita-vrātyair nāstikālāpa-pātakaiḥ |
na lipyate kali-kṛtaiḥ kṛṣṇa-śastrāṅkito naraḥ // Hbhv_4.288 //

kiṃ ca-
aṣṭākṣarāṅkitā mudrā yasya dhātumayī bhavet |
śaṅkha-padmādibhir yuktā pūjyate'sau surāsuraiḥ // Hbhv_4.289 //

dhṛtā nārāyaṇī mudrā prahlādena purā kṛte |
vibhīṣaṇena balinā dhruveṇa ca śukena ca // Hbhv_4.290 //

māndhātṛṇāmbarīṣeṇa mārkaṇḍa-pramukhair dvijaiḥ |
śaṅkhādi-cihnitaiḥ śastrair dehe kṛtvā kalipriya |
ārādhya keśavāt prāptaṃ samīhita-phalaṃ mahat // Hbhv_4.291 //

kiṃ ca-
gopī-candana-mṛtsnāyā likhitaṃ yasya vigrahe |
śaṅkha-padmādi-cakraṃ vā tasya dehe vased dhariḥ // Hbhv_4.292 //

tatraiva śrī-sanat-kumāroktau-
yasya nārāyaṇī mudrā dehaṃ śaṅkhādi-cihnitam |
dhātrī-phala-kṛtā mālā tulasī-kāṣṭha-sambhavā // Hbhv_4.293 //

dvādaśākṣara-mantrais tu niyuktāni kalevare |
āyudhāni ca viprasya mat-samaḥ sa ca vaiṣṇavaḥ // Hbhv_4.294 //

kiṃ ca-
yasya nārāyaṇī mudrā dehe śaṅkhādi cihnitā |
sarvāṅgaṃ cihnitaṃ yasya sastrair nārāyaṇodbhavaiḥ |
praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam // Hbhv_4.295 //

anyatra ca-
ebhir bhāgavataiś cihnaiḥ kali-kāle dvijātayaḥ |
bhavanti martya-loke te śāpānugraha-kārakāḥ // Hbhv_4.296 //

atha mudrā-dhāraṇa-vidhiḥ

gautamīye-
cakraṃ ca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe |
gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet // Hbhv_4.297 //

śaṅkhopari tathā padmaṃ punaḥ padmaṃ ca dakṣiṇe |
khaḍgaṃ vakṣasi cāpaṃ ca sa-śaraṃ śīrṣṇi dhārayet // Hbhv_4.298 //

iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ |
matsyaṃ ca dakṣiṇe haste kūrmaṃ vāma-kare tathā // Hbhv_4.299 //

tathā coktaṃ -
dakṣiṇe tu bhuje vipro vibhṛṣād vai sudarśanam |
matsyaṃ padmaṃ cāpare'tha śaṅkhaṃ padmaṃ gadās tathā // Hbhv_4.300 //

|iti|

sāmpradāyika-śiṣṭānām ācārāc ca yathāruci |
śaṅkha-cakrādi-cihnāni sarveṣv aṅgeṣu dhārayet // Hbhv_4.301 //

bhaktyā nijeṣṭa-devasya dhārayel lakṣaṇāny api // Hbhv_4.302 //

cakra-śaṅkhau ca dhāryate saṃmiśrāv eva kaiścana // Hbhv_4.303 //

śrī-gopī-candanenaivaṃ cakrādīni budho 'nvaham |
dhārayec chayanādau tu taptāni kila tāni hi // Hbhv_4.304 //

atha cakrādīnāṃ lakṣaṇāni

dvādaśāraṃ tu ṣaṭ-koṇaṃ valayatraya-saṃyutam |
cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrī-hareḥ smṛtaḥ // Hbhv_4.305 //

gadā-padmādikaṃ loka-siddham eva mataṃ budhaiḥ |
mudrā vā bhagavan-nāmāṅkitā vāṣṭākṣarādibhiḥ // Hbhv_4.306 //

atha mālādi-dhāraṇam

tataḥ kṛṣṇārpitā mālā dhārayet tulasī-dalaiḥ |
padmākṣais tulasī-kāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ // Hbhv_4.307 //

dhārayet tulasī-kāṣṭha-bhūṣaṇāni ca vaiṣṇavaḥ |
mastake karṇayor bāhvoḥ karayoś ca yathā-ruci // Hbhv_4.308 //

atha mālā-dhāraṇa-vidhiḥ

skānde-
sannivedyaiva haraye tulasī-kāṣṭha-sambhavām |
mālāṃ paścāt svayaṃ dhatte sa vai bhāgavatottamaḥ // Hbhv_4.309 //

haraye nārpayed yas tu tulasī-kāṣṭha-sambhavām |
mālāṃ dhatte svayaṃ mūḍhaḥ sa yāti narakaṃ dhruvam // Hbhv_4.310 //

kṣālitāṃ pañca-gavyena mūla-mantreṇa mantritām |
gāyatryā cāṣta kṛtvā vai mantritāṃ dhūpayec ca tām |
vidhivat parayā bhaktyā sadyo-jātena pūjayet // Hbhv_4.311 //

tulasī-kāṣṭha-sambhūte māle kṛṣṇa-jana-priye |
bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇa-vallabham // Hbhv_4.312 //

yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇu-jana-priyā |
tathā māṃ kuru deveśi nityaṃ viṣṇu-jana-priyam // Hbhv_4.313 //

dāne lā-dhātur uddiṣṭo lāsi māṃ hari-vallabhe |
bhaktebhyaś ca samastebhyas tena mālā nigadyase // Hbhv_4.314 //

evaṃ samprārthya vidhivan mālāṃ kṛṣṇa-gale'rpitām |
dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam // Hbhv_4.315 //

tatraiva kārttika-prasaṅge-
dhātrī-phala-kṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi |
vaiṣṇavo na sa vijñeyo viṣṇu-pūjā-rato yadi // Hbhv_4.316 //

gāruḍe-
dhārayanti na ye mālāṃ haitukāḥ pāpa-buddhayaḥ |
narakān na nivartante dagdhāḥ kopāgninā hareḥ // Hbhv_4.317 //

ata eva skānde-
na jahyāt tulasī-mālāṃ dhātrī-mālāṃ viśeṣataḥ |
mahā-pātaka-saṃhantrīṃ dharma-kāmārtha-dāyinīm // Hbhv_4.318 //

atha mālā-dhāraṇa-māhātmyam

agastya-saṃhitāyām-
nirmālya-tulasī-mālā-yukto yaś cārcayed dharim |
yad yat karoti tat sarvam ananta-phaladaṃ bhavet // Hbhv_4.319 //

nāradīye-

ye kaṇṭha-lagna-tulasī-nalinākṣa-mālā
ye vā lalāṭa-phalke lasad ūrdhva-puṇḍrāḥ |
ye bāhu-mūla-paricihnita-śaṅkha-cakrās
te vaiṣṇavā bhuvanam āśu pavitrayanti // Hbhv_4.320 //

kiṃ ca-

bhuja-yugam api cihnair aṅkitaṃ yasya viṣṇoḥ
parama-puruṣa-nāmnāṃ kīrtanaṃ yasya vāci |
ṛjutaram api puṇḍraṃ mastake yasya kaṇṭhe
sarasija-maṇi-mālā yasya tasyāsmi dāsaḥ // Hbhv_4.321 //

viṣṇu-dharmottare śrī-bhagavad-uktau-
tulasī-kāṣṭha-mālāṃ ca kaṇṭha-sthāṃ vahate tu yaḥ |
apy aśauco 'py anācāro mām evaiti na saṃśayaḥ // Hbhv_4.322 //

skānde-
dhātrī-phala-kṛtā mālā tulasī-kāṣṭha-sambhavā |
dṛśyate yasya dehe tu sa vai bhāgavatottamaḥ // Hbhv_4.323 //

tulasī-dalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ |
viṣṇūttīrṇā viśeṣeṇa sa namasyo divaukasām // Hbhv_4.324 //

tulasī-dalajā mālā dhātrī-phala-kṛtāpi ca |
dadāti pāpināṃ muktiṃ kiṃ punar viṣṇu-sevinām // Hbhv_4.325 //

tatraiva kārttika-prasaṅge-
yaḥ punas tulasī-mālāṃ kṛtvā kaṇṭhe janārdanam |
pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam // Hbhv_4.326 //

yāval luṭhati kaṇṭha-sthā dhātrī-mālā narasya hi |
tāvat tasya śarīre tu prītyā luṭhati keśavaḥ // Hbhv_4.327 //

spṛśec ca yāni lomāni dhātrī-mālā kalau nṛṇām |
tāvad varṣa-sahasrāṇi vasate keśavālaye // Hbhv_4.328 //

yāvad dināni vahate dhātrī-mālāṃ kalau naraḥ |
tāvad-yuga-sahasrāṇi vaikuṇṭhe vasatir bhavet // Hbhv_4.329 //

mālā-yugmaṃ vahed yas tu dhātrī-tulasi-saṃbhavam |
vahate kaṇṭha-deśe tu kalpa-koṭi-ṃ divaṃ vaset // Hbhv_4.330 //

gāruḍe ca mārkaṇḍeyoktau-
tulasī-dalajāṃ mālāṃ kṛṣṇottīrṇā vahet tu yaḥ |
patre patre'śvamedhānāṃ daśānāṃ labhate phalam // Hbhv_4.331 //

tulasī-kāṣṭha-sambhūtāṃ yo mālāṃ vahate naraḥ |
phalaṃ yacchati daitāriḥ pratyahaṃ dvārakodbhavam // Hbhv_4.332 //

nivedya viṣṇave mālāṃ tulasī-kāṣṭha-sambhavam |
vahate yo naro bhaktyā tasya vai nāsti pātakam // Hbhv_4.333 //

sadā prītamanās tasya kṛṣṇa devakī-nandanaḥ |
tulasī-kāṣṭha-sambhūtāṃ yo mālāṃ vahate naraḥ |
prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe // Hbhv_4.334 //

tulasī-kāṣṭha-sambhūtāṃ śiraso yasya bhūṣaṇam |
bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ // Hbhv_4.335 //

tulasī-kāṣṭha-mālābhir bhūṣitaḥ puṇyam ācaret |
pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭi-guṇaṃ kalau // Hbhv_4.336 //

tulasī-kāṣṭha-mālāṃ tu preta-rājasya dūtakāḥ |
dṛṣṭvā naśyanti dūreṇa vātoddhūtaṃ yathā dalam // Hbhv_4.337 //

tulasī-kāṣṭha-mālābhir bhūṣito bhramate yadi |
duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit // Hbhv_4.338 //

atha gṛhe sandhyopāsana-vidhiḥ

sandhyopāsty-ādikaṃ karma tataḥ kuryāt yathā-vidhi |
kṛṣṇa-pādodakenaiva tatra devādi-tarpaṇam // Hbhv_4.339 //

śirasā viṣṇu-nirmālyaṃ pādodenāpi tarpaṇam |
pitṝṇāṃ devatānāṃ ca vaiṣṇavais tu samaṃ matam // Hbhv_4.340 //

sandhyopāstau ca vaśiṣṭha-vacanam-
gṛhe tv eka-guṇā sandhyā goṣṭhe daśa-guṇā smṛtā |
śata-sāhasrikā nadyām anantā viṣṇu-sannidhau // Hbhv_4.341 //

atha śrī-guru-pūjā

pūjayiṣyaṃs tataḥ kṛṣṇam ādau sannihitaṃ gurum |
praṇamya pūjayed bhaktyā dattvā kiṃcid upāayanam // Hbhv_4.342 //

smṛti-mahārṇave-
rikta-pāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum |
nopāyana-karaḥ putraṃ śiṣyaṃ bhṛtyaṃ nirīkṣayet // Hbhv_4.343 //

kiṃ ca, śrī-bhagavad-uktau-
prathamaṃ tu guruṃ pūjya tataś caiva mamārcanam |
kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet // Hbhv_4.344 //

śrī-nāradena ca-
gurau sannihite yas tu pūjayed anyam agrataḥ |
sa durgatim avāpnoti pūjanaṃ tasya niṣphalam // Hbhv_4.345 //

śrutiṣu [śvet.u. 6.23]
yasya deve parā bhaktiḥ yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ // Hbhv_4.346 //

ekādaśa-skandhe [11.17.27] śrī-bhagavad-uktau-
ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit |
na martya-buddhyāsūyeta sarva-deva-mayo guruḥ // Hbhv_4.347 //

daśama-skandhe [BhP 10.80.34] ca --
nāham ijyā-prajātibhyāṃ tapasopaśamena ca |
tuṣyeyaṃ sarva-bhūtātmā guru-śuśrūṣayā yathā // Hbhv_4.348 //

saptama-skandhe [BhP 7.15.26]-
yasya sākṣād bhagavati jñāna-dīpa-prade gurau |
martyāsad-dhīḥ śrutaṃ tasya sarvaṃ kuñjara-śaucavat // Hbhv_4.349 //

anyatrāpi-
sādhakasya gurau bhaktiṃ mandīkurvanti devatāḥ |
yan no 'tītya vrajed viṣṇuṃ śiṣyo bhaktyā gurau dhruvan // Hbhv_4.350 //

manu-smṛtau [2.153]-
ajño bhavati vai bālaḥ pitā bhavati mantradaḥ |
ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam // Hbhv_4.351 //

kiṃ ca-
gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ |
gurur eva paraṃ brahma tasmāt sampūjayet sadā // Hbhv_4.352 //

vāmana-kalpe-
yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ |
gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam |
guroḥ samāsane naiva na caivoccāsane vaset // Hbhv_4.353 //

viṣṇu-rahasye-
tasmāt sarva-prayatnena yathā-vidhi tathā gurum |
abhedenārcayet yas tu sa mukti-phalam āpnuyāt // Hbhv_4.354 //

viṣṇu-dharme śrī-bhāgavate ca hariścandrasya-
guru-suśrūṣaṇaṃ nāma sarva-dharmottamottamam |
tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate // Hbhv_4.355 //

kāma-krodhādikaṃ yad yad ātmano 'niṣṭa-kāraṇam |
etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet // Hbhv_4.356 //

pādme-
pitur ādhikya-bhāvena ye'rcayanti guruṃ sadā |
bhavanty atithayo loke brahmaṇas te viśāṃ vara // Hbhv_4.357 //

tatraiva devahūti-stutau-
bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi |
mamāsti tena satyena svaṃ darśayatu me hariḥ // Hbhv_4.358 //

aditya-purāṇe-
avidyo vā sa-vidyo vā gurur eva janārdanaḥ |
mārgastho vāpy amārga-stho gurur eva sadā gatiḥ // Hbhv_4.359 //

anyatra ca-
harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana |
tasmāt sarva-prayatnena gurum eva prasādayet // Hbhv_4.360 //

brahma-vaivarte-
api ghnantaḥ śapanto vā viruddhā api ye krudhāḥ |
guravaḥ pūjanīyās te gṛhaṃ natvā nayeta tān // Hbhv_4.361 //

tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha naḍikā |
yasyāṃ guruṃ praṇamate samupāsya tu bhaktitaḥ // Hbhv_4.362 //

upadeṣṭāram āmnāya-gataṃ pariharanti ye |
tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate // Hbhv_4.363 //

bodhaḥ kaluṣitas tena daurātmyaṃ prakaṭīkṛtam |
gurur yena parityaktas tena tyaktaḥ purā hariḥ // Hbhv_4.364 //

anyatra ca -
pratipadya guruṃ yas tu mohād vipratipadyate |
sa kalpa-koṭiṃ narake pacyate puruṣādhamaḥ // Hbhv_4.365 //

pañcarātre --
avaiṣṇavopadiṣṭena mantreṇa nirayaṃ vrajet |
punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ // Hbhv_4.366 //

agastya-saṃhitāyāṃ --
ye gurv-ājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ |
na teṣāṃ naraka-kleśa-nistāro muni-sattama // Hbhv_4.367 //

yaiḥ śiṣyaiḥ śaśvad ārādhyā guravo hy avamānitāḥ |
putra-mitra-kalatrādi-sampadbhyaḥ pracyutā hi te // Hbhv_4.368 //

adhikṣipya guruṃ mohāt paruṣaṃ pravadanti ye |
śūkaratvaṃ bhavaty eva teṣāṃ janma-śateṣv api // Hbhv_4.369 //

ye guru-drohiṇo mūḍhāḥ satataṃ pāpa-kāriṇaḥ |
teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ // Hbhv_4.370 //

ataḥ prāg gurum abhyarcya kṛṣṇa-bhāvena buddhimān |
try-avarān asamān kuryāt praṇāmān daṇḍa-pātavat // Hbhv_4.371 //

ata eva kaurme śrī-vyāsa-gītāyām-
vyatyasta pāṇinā kāryam upasaṅgrahaṇaṃ guroḥ |
savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ // Hbhv_4.372 //

|iti|

atha śrī-guru-pādānāṃ prāpyānujñāṃ ca sādhakaḥ |
prāk saṃskṛtaṃ harer gehaṃ pravekṣyan pāduke tyajet // Hbhv_4.373 //

tathā cāpastamba-
agny-āgāre gavāṃ goṣṭhe deva-brāhmaṇa-sannidhau |
jape bhojana-kāle ca pāduke parivarjayet // Hbhv_4.374 //

|iti|

tataḥ śrī-bhagavat-pūjā-mandirasyāṅganaṃ gataḥ |
prakṣālya hastau pādau ca dvi-rācamanam ācaret // Hbhv_4.375 //

tathā ca mārkaṇḍeye-
devārcanādi-kāryāṇi tathā gurv-abhivādanam |
kurvīta samyag ācamya tadvad eva bhuji-kriyām // Hbhv_4.376 //

|iti|

iti śrī-gopāla-bhaṭṭa-vilikhite śrī-bhagavad-bhakti-vilāse śrī-vaiṣṇavālaṅkāro nāma caturtho vilāsaḥ

5. Adhisthanika-Vilasa

pañcama-vilāsaḥ ādhiṣṭhānikaḥ

śrī-caitanya-prabhuṃ vande bālo 'pi yad-anugrahāt |
taren nānā-mata-grāha-vyāptaṃ pūjā-kramārṇavam // Hbhv_5.1 //

sanātanaḥ: śrī-caitanyāya namaḥ | bālo 'jñaḥ | pakṣe śiśuḥ | nānā-vidha-matāny eva grāhas tair vyāptam | pūjāyāḥ kramo vidhiḥ | vidhy-anukramo vā sa evārṇavas tam ** HbhvC_5.1 **

śrīmad-gopāla-devasyāṣṭādaśākṣara-yantrataḥ |
likhyate'rcā-vidhir gūḍhaḥ krama-dīpikayekṣitaḥ // Hbhv_5.2 //

sanātanaḥ: aṣṭādaśākṣara-mantreṇa yo 'rcā-vidhiḥ pūjā-prakāraḥ sa likhyate | yadyapi daśākṣarādināpi pūjā-vidhau bhedo nāsti, tathāpi nyāsādi-bhedāpekṣayā, tathā likhitam | gūḍho 'pi krama-dīpikayā śrī-keśavācārya-viracitayā īkṣitaḥ darśitaḥ san | ataḥ krama-dīpikoktānusāreṇa lekhya iti bhāvaḥ ** HbhvC_5.2 **

āgamoktena mārgeṇa bhagavān brāhmaṇair api |
sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ // Hbhv_5.3 //

tathā ca viṣṇu-yāmale-
kṛte śruty-ukta-mārgaḥ syāt tretāyāṃ smṛti-bhāvitaḥ |
dvāpare tu purāṇoktaḥ kalāv āgama-sambhavaḥ // Hbhv_5.4 //

aśuddhāḥ śūdrākalpā hi brāhmaṇāḥ kali-sambhavāḥ |
teṣām āgama-mārgeṇa śuddhir na śrauta-vartmanā // Hbhv_5.5 //

sanātanaḥ: teṣām āgama-mārgeṇa śrauta-vartmanety anena tair api āgamika-vidhinaiva pūjā kāryeti bhāvaḥ | tathā caikādaśa-skandhe [BhP 11.5.61] nānā-tantra-vidhānena kalāv api tathā śṛṇu iti | tatra śrīdhara-svāmi-pādāḥ-nānā-tantra-vidhāneneti kalau tantra-mārgasya prādhānyaṃ darśayati iti ** HbhvC_5.3-5 **

atha dvāra-pūjā

śrī-kṛṣṇa-dvāra-devebhyo dattvā pādyādikaṃ tataḥ |
gandha-puṣpair arcayet tān yathā-sthānaṃ yathā-kramam // Hbhv_5.6 //

sanātanaḥ: tān śrī-kṛṣṇa-dvāra-devān, praṇavādi-caturthy-antaṃ deva-nāma namo 'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ-śrī-kṛṣṇa-dvāra-devatābhyo namaḥ | anena mantreṇa pādyārdhyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ | evam agre'pi sa-parivārebhyaḥ śrī-kṛṣṇa-pārṣadebhyo namaḥ ity ādi prayogo draṣṭavyaḥ ** HbhvC_5.6 **

dvārāgre sa-parīvārān bhū-pīṭhe kṛṣṇa-pārṣadān |
tad-agre garuḍaṃ dvārasyordhve dvāra-śriyaṃ yajet // Hbhv_5.7 //

prāg-dvārobhaya-pārśve tu yajec caṇḍa-pracaṇḍakau |
dvāre ca dakṣiṇe dhātṛ-vidhātārau ca paścime // Hbhv_5.8 //

jayaṃ ca vijayaṃ caiva balaṃ prabalam uttare |
dvandva-śastv evam abhyarcya dehalyāṃ vāstu-puruṣam // Hbhv_5.9 //

sanātanaḥ: evaṃ sāmānyena sarveṣām eva pūjā-vidhir likhitaḥ | idānīṃ yathā-sthānaṃ yathā-kramam iti yal likhitaṃ, tad eva vivicya likhati-dvārāgra iti dvārābhyām | tatrāpy ādau dvārasyāgre yat bhū-rūpaṃ pīṭhaṃ, tatra samasta-parivārānvitān śrī-kṛṣṇa-pārṣadān yajet pūjayet | anantaraṃ tasya dvārasyāgre garuḍaṃ | yadyapi dvāra-śriyo 'rcanaṃ prabalārcanānantaram eva krama-dīpikāyām uktam, tathāpi iṣṭveti kṭvā-pratyayena caṇḍādi-pūjātaḥ pūrva-kāla eveti bodhitam | tathaivaa sad-ācārāt | kiṃ ca, dvandva ity agre likhanāt, caṇḍa-pracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ ** HbhvC_5.7-9 **

dvārāntaḥ-pārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet |
tat-pārśvayoḥ śaṅkha-nidhiṃ tathā padma-nidhiṃ yajet // Hbhv_5.10 //

sanātanaḥ: dvārasyāntaḥ abhyantare tat-pārśva-dvaye tayor gaṅgā-yamunayoḥ pārśva-dvaye ** HbhvC_5.10 **

gaṇeśaṃ mandirasyāgni-koṇe durgāṃ ca nairṛte |
vāṇīṃ vāyavya aiśāne kṣetrapālaṃ tathārcayet // Hbhv_5.11 //

sanātanaḥ: āgneye koṇe gaṇeśam arcayet | tathā coktaṃ krama-dīpikāyām [7.103-106]-

parivārārāḥ kṛtāḥ sarve punaḥ śrī-viṣṇu-pārṣadāḥ |
dvārāgrābali-pīṭhe'rcyāḥ pakṣīndraś ca tad-agrataḥ ||

caṇḍa-pracaṇḍau prāg dhātṛ-vidhātārau ca dakṣiṇe |
jayaḥ sa-vijayaḥ paścād balaḥ prabala uttare ||

ūrdhve dvāra-śriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet |
pūjyo vāstu-pumāṃs tatra tatra dvāḥ-pītha-madhyataḥ ||

dvārāntaḥ-pārśvayor arcyā gaṅgā ca yamunā nadī |
koṇeṣu vighnaṃ durgāṃ ca vāṇīṃ kṣetre samarcayet ||

| iti |

dvāḥ-śākhām āśrayan vāmāṃ saṅkocyāṅgāni dehalīm |
aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam // Hbhv_5.12 //

sanātanaḥ: vāmāṃ sva-vāma-bhāga-vartinīṃ dvāra-śākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ | dakṣiṇaṃ padaṃ prāk ādau nyasyan | dakṣiṇa-pāda-nyāsa-krameṇety arthaḥ | veśma śrī-bhagavan-mandiraṃ harer gehaṃ pravekṣyann iti pūrva-likhanāt | praviśet tan-madhyaṃ śanaiḥ pūjako gacchet ** HbhvC_5.12 **

tathā ca sāradā-tilake-
kiṃcit spṛśan vāma-śākhāṃ dehalīṃ laṅghayan guruḥ |
aṅgaṃ saṅkocayann antaḥ praviśed dakṣiṇāṅghriṇā // Hbhv_5.13 //

sanātanaḥ: gurur iti dīkṣā-vidhānoktaḥ ** HbhvC_5.13 **

atha gṛha-praveśa-māhātmyam

tan-māhātmyaṃ ca hari-bhakti-sudhodaye-
praviśann ālayaṃ viṣṇor arcanārthaṃ subhaktimān |
na bhūyaḥ praviśan mātuḥ kukṣi-kārā-gṛhaṃ sudhīḥ // Hbhv_5.14 //

atha gṛhāntaḥ-pūjā

nairṛte vāstu-puruṣaṃ brahmāṇam api pūjayet |
āsanastho yajet tāṃs tān anyatra bhagavad-gṛhāt // Hbhv_5.15 //

tat-pūjāmantraś coktaḥ-
praṇavādi-caturthy-antaṃ deva-nāma namo 'ntakam |
pūjā-mantram idaṃ proktaṃ sarvatrārcana-karmaṇi // Hbhv_5.16 //

| iti |

atha kṛṣṇāgratas tiṣṭhan kṛtvā dig-bandhanaṃ kṣipet |
puṣpākṣatān samastāsu dikṣu tatrokta-mantrataḥ // Hbhv_5.17 //

atha pūjārthāsanam

tataś cāsana-mantreṇābhimantryābhyarcya cāsanam |
tasminn upaviśet padmāsanena svastikena vā // Hbhv_5.18 //

tatra kṛṣṇārcakaḥ prāyo divase prāṅ-mukho bhavet |
udaṅmukho rajanyāṃ tu sthira-mūrtiś ca sammukhaḥ // Hbhv_5.19 //

tatra ca ekādaśa-skandhe [BhP 11.27.19]- āsīnaḥ prāg udag-vārcet sthirāyāntv atha sammukhaḥ // Hbhv_5.20 //

athāsana-mantraḥ

āsana-mantrasya meru-pṛṣṭha ṛṣiḥ sutalaṃ chandaḥ |
kūrmo devatā āsanābhimantreṇa viniyogaḥ // Hbhv_5.21 //

pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā |
tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam // Hbhv_5.22 //

athāsana-vidhiḥ

nārada-pañcarātre- vaṃśāśma-dāru-dharaṇī-tṛṇa-pallava-nirmitam | varjayed āsanaṃ vidvān dāridrya-vyādhi-duḥkhadam | kṛṣṇājinaṃ kambalaṃ vā nānyad āsanam iṣyate // Hbhv_5.23 //

anyatra ca-
kṛṣṇājinaṃ vyāghra-carma kauṣeyaṃ vetra-nirmitam |
vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu // Hbhv_5.24 //

atha viśeṣata āsana-doṣa-vidhiḥ

nārada-pañcarātre-
vaṃśād āhur daridratvaṃ pāṣāṇe vyādhi-sambhavam |
dharaṇyāṃ duḥkha-sambhūtiṃ daurbhāgyaṃ dāravāsane // Hbhv_5.25 //

tṛṇāsane yaśo-hāniṃ pallave citta-vibhramam |
darbhāsane vyādhi-nāśaṃ kambalaṃ duḥkha-mocanam // Hbhv_5.26 //

kiṃ ca, śrī-bhagavad-gītāsu [ṅītā 6.11]-
śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ |
nātyucchritaṃ nātinīcaṃ cailājina-kuśottaram // Hbhv_5.27 //

| iti |

yathokatam upaviśyātha sampradāyānusārataḥ |
śaṅkhādi-pūjā-sambhārān nyaset tat-tat-padeṣu tān // Hbhv_5.28 //

atha pātrāsādanam

svasya vāmāgrataḥ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ |
tatraivārdhyādi-pātrāṇi nyasyec ca dvāri bhāgaśaḥ // Hbhv_5.29 //

tulasī-gandha-puṣpādi-bhājanāni ca dakṣiṇe |
vāme ca sthāpayet pārśve kalasaṃ pūrṇam ambhasā // Hbhv_5.30 //

dakṣiṇe ghṛta-dīpaṃ ca taila-dīpaṃ ca vāmataḥ |
sambhārānaparān nyaset sva-dṛṣṭi-viṣaye pade |
kara-prakṣālanārthaṃ ca pātram ekaṃ sva-pṛṣṭhataḥ // Hbhv_5.31 //

atha pātrāṇi tan-māhātmyaṃ ca

devī-purāṇe-
nānā-vicitra-rūpāṇi puṇḍarīkākṛtīni ca |
śaṅkha-nīlotpalābhāni pātrāṇi parikalpayet // Hbhv_5.32 //

ratnādi-racitāny eva kāñcī-mūla-yutāni ca |
yathā-śobhaṃ yathā-lābhaṃ tathā pātrāṇi kārayet // Hbhv_5.33 //

kiṃ ca-
haṃsa-pātreṇa sarvāṇi cepsitāni labhen mune |
arghyaṃ dattvā tathā raupyeṇāyu-rājyaṃ śubhaṃ bhavet |
tāmra-pātreṇa saubhāgyaṃ dharmaṃ mṛṇ-maya-sambhavam // Hbhv_5.34 //

vārāhe-
sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam |
tān sarvān samparityajya tāmraṃ tu mama rocate // Hbhv_5.35 //

pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam |
viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāra-mokṣaṇam // Hbhv_5.36 //

dīkṣitānāṃ viśuddhānāṃ mama karma-parāyaṇaḥ |
sadā tāmreṇa kartavyam evaṃ bhūmi mama priyam // Hbhv_5.37 //

| iti |

kecic ca tāmra-pātreṣu gavyāder yoga-doṣataḥ |
tāmrātiriktam icchanti madhuparkasya bhājanam // Hbhv_5.38 //

tathaiva śaṅkham evārdhya-pātram icchanti kecana |
śaṅkhe kṛtvā tu pānīyaṃ sa-puṣpaṃ salilākṣatam |
arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ // Hbhv_5.39 //

atha maṅgala-ghaṭa-sthāpanam

maṅgalārthaṃ ca kalasaṃ sajalaṃ karakānvitam |
phalādi-sahitaṃ divyaṃ nyased bhagavato 'grataḥ // Hbhv_5.40 //

tathā ca skānde-
kumbhaṃ sa-karakaṃ divyaṃ phala-karpūra-saṃyutam |
nyased arcana-kāle tu kṛṣṇasyātīva vallabham // Hbhv_5.41 //

| iti |

kiṃ ca-
sanīraṃ ca sa-karpūraṃ kumbhaṃ kṛṣṇāya yo nyaset |
kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ // Hbhv_5.42 //

athārghyādi-pātrāṇi

prakṣiped arghya-pātre tu gandha-puṣpākṣatān yavān |
kuśāgra-tila-dūrvāś ca siddhārthān api sādhakaḥ |
kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi // Hbhv_5.43 //

yata uktaṃ bhaviṣye-
āpaḥ kṣīraṃ kuśāgrāṇi dadhy-akṣata-tilas tathā |
yavāḥ siddhārthakāś caivam arghyo 'ṣṭāṅgaḥ prakīrtitaḥ // Hbhv_5.44 //

pādya-pātre ca kamalaṃ dūrvā śyāmākam eva ca |
nikṣiped viṣṇu-patrīṃ cety evaṃ dravya-catuṣṭayam // Hbhv_5.45 //

tathaivācamanīyārthaṃ pātre dravya-trayaṃ budhaḥ |
jātī-phalaṃ lavaṅgaṃ ca kakkolam api nikṣipet // Hbhv_5.46 //

madhuparkīya-pātre ca gavyaṃ dadhi payo ghṛtam |
madhu-khaṇḍam apīty evaṃ nikṣiped dravya-pañcakam // Hbhv_5.47 //

kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ // Hbhv_5.48 //

yata uktaṃ śrī-viṣṇu-dharme- ghṛtaṃ dadhi tathā kṣaudraṃ madhuparko vidhīyate // Hbhv_5.49 //

ādi-vārāhe ca-
dadhi-sarpir madhu-samaṃ pātre auḍumbare mama |
madhunas tu alābhe tu guḍena saha miśrayet // Hbhv_5.50 //

ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet |
tathā dadhno 'py alābhe tu kṣīreṇa saha miśrayet // Hbhv_5.51 //

teṣām abhāve puṣpādi tat-tad-bhāvanayā kṣipet |
nāradas tv āha vimalenodakenaiva pūryate // Hbhv_5.52 //

mūlena pātreṇaikena maṣṭakṛtvo 'bhimantrayet |
kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakra-mudrayā // Hbhv_5.53 //

pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ |
paṭhen maṅgala-śāntiṃ tāṃ yārcane sammatā satām // Hbhv_5.54 //

atha maṅgala-śāntiḥ

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā
bhadraṃ paśyemākṣabhir yajatrā |
sthirair aṅgais tuṣṭuvāṃsas tanubhir
vyaśema deva-hitaṃ yad āyuḥ // Hbhv_5.55 //

svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvadevāḥ | svasti nas tārkṣo 'riṣṭanemiḥ | svasti no bṛhaspatir dadhātu // Hbhv_5.56 //

| iti |

paṭhan, oṃ śāntiḥ śrī-kṛṣṇa-pāda-padmārādhaneṣu śāntir bhavatu ||

| iti |

atha vighna-nivāraṇam

apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ |
ye bhūtā vighna-kartāras te naśyantu śivājñayā // Hbhv_5.57 //

ity udīryāstra-mantreṇa vāma-pādasya pārṣṇinā |
ghātais tribhir budho vighnān bhaumān sarvān nivārayet // Hbhv_5.58 //

āntarīkṣāṃś ca tenaivordhvordhva-tāla-trayeṇa hi |
nirasyotsārayed divyān māntriko divya-dṛṣṭitaḥ // Hbhv_5.59 //

śrī-gurv-ādi-natiḥ

tataḥ kṛtāñjalir vāme śrī-guruṃ paramaṃ gurum |
parameṣṭhi-guruṃ ceti named guru-paramparām // Hbhv_5.60 //

gaṇeśaṃ dakṣiṇe bhāge durgām agre'tha pṛṣṭhataḥ |
kṣetrapālaṃ named bhaktyā madhye cātmeṣṭa-daivatam // Hbhv_5.61 //

tataś cāstreṇa saṃśodhya karau kurvīta tena hi |
tāla-trayaṃ diśāṃ bandham agni-prākāram eva ca // Hbhv_5.62 //

atha bhūta-śuddhiḥ

śarīrākāra-bhūtānāṃ bhūtānāṃ yad viśodhanam |
avyaya-brahma-samparkād bhūta-śuddhir iyaṃ matā // Hbhv_5.63 //

bhūta-śuddhiṃ vinā kartur japa-homādikāḥ kriyāḥ |
bhavanti niṣphalāḥ sarvā yathā-vidhy apy aniṣṭhitāḥ // Hbhv_5.64 //

tat-prakāraś ca

kara-kacchapikāṃ kṛtvātmānaṃ buddhyā hṛd-abjataḥ |
śiraḥ-sahasra-patrābje paramātmani yojayet |
pṛthivyādīni tattvāni tasmin līnāni bhāvayet // Hbhv_5.65 //

vāma-hastaṃ tathottānam adho dakṣiṇa-bandhitam |
kara-kacchapikā mudrā bhūta-śuddhau prakīrtitā // Hbhv_5.66 //

dehaṃ saṃśoṣya dagdhvedam āplāvyāmṛta-varṣataḥ |
utpādya draḍhayitvāsu-pratiṣṭhāṃ vidhinācaret // Hbhv_5.67 //

ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām |
vātsalyād dhṛd-gataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet // Hbhv_5.68 //

tathā ca trailokya-saṃmohana-tantre-
nābhistha-vāyunā dehaṃ sa-pāpaṃ śodhayed budhaḥ |
vahninā hṛdaya-sthena dahet tac ca kalevaram // Hbhv_5.69 //

sahasrāre mahāpadme lalāṭa-sthe sthitaṃ vidhum |
sampūrṇa-maṇḍalaṃ śuddhaṃ cintayed amṛtātmakam // Hbhv_5.70 //

tasmād galita-dhārābhiḥ plāvayed bhasmasād budhaḥ |
ābhir varṇamayībhiś ca pañca-bhūtātmakaṃ vapuḥ |
pūrvavad bhāvayed devīm // Hbhv_5.71 //

| ity ādi |

kiṃ cāgre-
tatas tasmāt samākṛṣya praṇavena tu mantravit |
tat tejo hṛdaye nyasya cintayed viṣṇum avyayam // Hbhv_5.72 //

kiṃ vā cintana-mātreṇa bhūta-śuddhiṃ vidhāya tām |
prāṇāyāmāṃś tataḥ kuryāt sampradāyānusarataḥ // Hbhv_5.73 //

atha prāṇāyāmaḥ

recaḥ ṣoḍaśa-mātrābhiḥ pūro dvātriṃśatā bhavet |
catuḥṣaṣṭhyā bhavet kumbha evaṃ syāt prāṇa-saṃyamaḥ // Hbhv_5.74 //

virecya pavanaṃ pūrvaṃ saṃkocya guda-maṇḍalam |
pūrayitvā vidhānena sva-śaktyā kumbhake sthitaḥ // Hbhv_5.75 //

tatra praṇavam abhyasyan bījaṃ vā mantram ūrdhvagam |
ṛṣy-ādi-smaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ // Hbhv_5.76 //

tad dhyānaṃ coktam-

viṣṇuṃ bhāsvat-kirīṭāṅgada-valaya-kalā-kalpa-hārodarāṅghri-
śroṇībhūṣaṃ savakṣo-maṇi-makara-mahā-kuṇḍalāmṛṣṭa-gaṇḍam |
hastodyac-chaṅkha-cakrāmbuja-gadam amalaṃ pīta-kauśeya-vāsaṃ
vidyotad-bhāsam udyad-dina-kara-sadṛśaṃ padma-saṃsthaṃ namāmi // Hbhv_5.77 //

kvacic ca-
rudras tu recake brahmā pūrake dhyeya-devatā |
śrī-viṣṇuḥ kumbhake jñeyo dhyāna-sthānaṃ guror mukhāt // Hbhv_5.78 //

tathā hi-
nābhi-sthāne pūrakeṇa cintayet kamalāsanam |
brahmāṇaṃ rakta-gaurāṅgaṃ caturvaktraṃ pitāmaham // Hbhv_5.79 //

nīlotpala-dala-śyāmaṃ hṛdi madhye pratiṣṭhitam |
caturbhujaṃ mahātmānaṃ kumbhakena tu cintayet // Hbhv_5.80 //

recekanaiśvaraṃ dhyānaṃ lalāṭe sarva-pāpaham |
śuddha-sphaṭika-saṅkāśaṃ kuryād vai nirmalaṃ budhaḥ // Hbhv_5.81 //

| iti |

ekāntibhiś ca bhagavān sarva-deva-mayaḥ prabhuḥ |
kṛṣṇaḥ priya-janopetaś cintanīyo hi sarvataḥ // Hbhv_5.82 //

atha prāṇāyāma-māhātmyam

pādme [3.31.79-83] devahūti-vikuṇḍala-saṃvāde-
yama-lokaṃ na paśyanti prāṇāyāma-parāyaṇāḥ |
api duṣkṛta-karmāṇas tair eva hata-kilbiṣāḥ // Hbhv_5.83 //

divase divase vaiśya prāṇāyāmās tu ṣoḍaśa |
api brahma-haṇaṃ sākṣāt punanty ahar-ahaḥ kṛtāḥ // Hbhv_5.84 //

tapāṃsi yāni tapyante vratāni niyamāś ca ye |
go-sahasra-pradānaṃ ca prāṇāyāmas tu tat-samaḥ // Hbhv_5.85 //

ambu-binduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet |
saṃvatsara-śataṃ sāgraṃ prāṇāyāmas tu tat-samaḥ // Hbhv_5.86 //

pātakaṃ tu mahad yac ca tathā kṣudropapātakam |
prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ // Hbhv_5.87 //

| iti |

nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ |
ato yathā-sampradāyaṃ nyāsān kuryād yathā-vidhi // Hbhv_5.88 //

tatrādau mātṛkā-nyāsaḥ

ṛṣi-cchando-devatādi smṛtvādau mātṛkā-manoḥ |
śiro-vaktra-hṛd-ādau ca nyasya tad-dhyānam ācaret // Hbhv_5.89 //

tac coktam-

pañcāśal-lipibhir vibhakta-mukha-doḥ-pan-madhya-vakṣaḥ-sthalīṃ
bhāvan-mauli-nibaddha-candra-śakalām āpīna-tuṅga-stanīm |
mudrām akṣa-guṇaṃ sudhāḍhya-kalasaṃ vidyāṃ ca hastāmbujair
bibhrāṇāṃ viśada-prabhāṃ tri-nayanāṃ vāg-devatām āśraye // Hbhv_5.90 //

akārādīn kṣa-kārāntān varṇānādau tu kevalān |
lalāṭādiṣu cāṅgeṣu nyased vidvān yathā-kramam // Hbhv_5.91 //

tac ca vivicyoktam-
lalāṭa-mukha-bimbākṣi-śruti-ghrāṇeṣu gaṇḍayoḥ |
oṣṭha-dantottamāṅgāsye doḥ-pat-sandhyagrakeṣu ca // Hbhv_5.92 //

pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'ṃsake |
kakudyase ca hṛt-pūrvaṃ pāṇi-pāda-yuge tataḥ |
jaṭharānanayor nyasen mātṛkārṇān yathā-kramam // Hbhv_5.93 //

| iti |

sānusvārān visargāḍhyān sānusvāra-visargakān |
nyased bhūyo 'pi tān vidvān evaṃ vāra-catuṣṭayam // Hbhv_5.94 //

atha mātṛkā-nyāsaḥ

kaṇṭha-hṛn-nābhi-guhyeṣu pāyu-bhrū-mahdyayos tathā |
sthite ṣoḍaśa-patrābje krameṇa dvādaśa-cchade // Hbhv_5.95 //

daśa-patre ca ṣaṭ-patre catuṣpatre dvipatrake |
nyased ekaika-patrānte sa-bindv-ekaikam akṣaram // Hbhv_5.96 //

atha keśavādi-nyāsaḥ

smṛtvā ṛṣy-ādikāṃ varṇān mūrtibhiḥ keśavādibhiḥ |
kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt // Hbhv_5.97 //

nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ |
sapta-dhātūn prāṇa-jīvau krodham apy ātmane'ntakān // Hbhv_5.98 //

tatra dhyānam

udyat-pradyotana-śata-ruciṃ tapta-hemāvadānaṃ
pārśva-dvandve jaladhi-sutayā viśva-dhātryā ca juṣṭam |
nānā-ratnollasita-vividhākalpam āpīta-vastraṃ
viṣṇuṃ vande dara-kamala-kaumodakī-cakra-pāṇim // Hbhv_5.99 //

atha śrī-mūrtayaḥ

prathamaṃ keśavo nārāyaṇaḥ paścāc ca mādhavaḥ |
govindaś ca tathā viṣṇur madhusūdana eva ca // Hbhv_5.100 //

trivikramo vāmano 'tha śrīdharaś ca tataḥ param |
ṛṣīkeśaḥ padmanābhas tato dāmodaras tathā // Hbhv_5.101 //

vāsudevaḥ saṅkarṣaṇaḥ pradyumno 'thāniruddhakaḥ |
cakrī gadī tathā śārṅgī khaḍgī śaṅkhī halī tathā // Hbhv_5.102 //

muṣalī ca tathā śūlī pāśī caivāṅkuśī tathā |
mukundo nandajaś caiva tathā nandī naras tathā // Hbhv_5.103 //

narakajid dhariḥ kṛṣṇaḥ satyaḥ sātvata eva ca |
tataḥ śauris tathā śūras tataḥ paścāj janārdanaḥ // Hbhv_5.104 //

bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ |
balo balānujo bālo vṛṣaghno vṛṣa eva ca // Hbhv_5.105 //

haṃso varāho vimalo nṛsiṃhaś ceti mūrtayaḥ // Hbhv_5.106 //

atha śaktayaḥ

kīrtiḥ kāntis tuṣṭi-puṣṭī dhṛtiḥ śāntiḥ kriyā dayā |
medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī // Hbhv_5.107 //

prītī ratir jayā durgā prabhā satyā ca caṇḍikā |
vāṇī vilāsinī caiva vijayā virajā tathā // Hbhv_5.108 //

viśvā ca vinadā caiva sunandā ca smṛtis tathā |
ṛddhiḥ samṛddhiḥ śuddhiś ca buddhir mūrtir natiḥ kṣamā // Hbhv_5.109 //

ramomā kledinī klinnā vasudā vasudhā parā |
parāyaṇā ca sūkṣmā ca sandhyā prajñā prabhā niśā // Hbhv_5.110 //

amoghā vidyutety eka-pañcāśat śaktayo matāḥ |
dadāty ayaṃ keśavādi-nyāso 'trākhila-sampadam // Hbhv_5.111 //

amutrācyuta-sārūpyaṃ nayati nyāsa-mātrataḥ // Hbhv_5.112 //

tad uktaṃ-

dhyātvaivaṃ parama-pumāṃsam akṣarair yo
vinyased dinam anu keśavādi-yuktaiḥ |
medhāyuḥ-smṛti-dhṛti-kīrti-kānti-lakṣmī-
saubhāgyaiś ciram upabṛṃhito bhavet saḥ // Hbhv_5.113 //

anyatra ca-
keśavādir ayaṃ nyāso nyāsa-mātreṇa dehinaḥ |
acyutatvaṃ dadāty eva satyaṃ satyaṃna saṃśayaḥ // Hbhv_5.114 //

| iti |

yaś ca kuryād imaṃ nyāsaṃ lakṣmī-bīja-puraḥsaram |
bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt // Hbhv_5.115 //

tathā coktam-

amum eva ramā-puraḥ-saraṃ
prabhajed yo manujo vidhiṃ budhaḥ |
samupetya ramāṃ prathīyasīṃ
punar ante haritāṃ vrajaty asau // Hbhv_5.116 //

atha tattva-nyāsaḥ

ma-kārādi-ka-kārānta-varṇair yuktaṃ sa-bindukaiḥ |
namaḥ parāyeti pūrvam ātmane nama ity anu // Hbhv_5.117 //

nāma jīvādi-tattvānāṃ nyaset tat-tat-pade kramāt |
nyāsenānena loko hi bhavet pūjādhikāravān // Hbhv_5.118 //

tatrādau sakale nyasej jīva-prāṇau kalevare |
hṛdaye maty ahaṅkāra-manāṃsīti trayaṃ tataḥ // Hbhv_5.119 //

śabdaṃ sparśaṃ tato rūpaṃ rasaṃ gandhaṃ ca mastake |
mukhe hṛdi ca guhye ca pādayoś ca yathā-kramam // Hbhv_5.120 //

śrotraṃ tvacaṃ dṛśaṃ jihvāṃ ghrāṇaṃ sva-sva-pade tataḥ |
vāk-pāṇi-pāyūpasthāni sva-sva-pade tathā // Hbhv_5.121 //

ākāśa-vāyu-tejāṃsi jalaṃ pṛthvīṃ ca mūrdhani |
vadane hṛdaye liṅge pādayoś ca yathā-kramam // Hbhv_5.122 //

hṛdi hṛt-puṇḍarīkaṃ ca dviṣaṭ-dvyaṣṭadaśādikam |
kalā-vyāpteti pūrvaṃ ca sūrya-candrāgni-maṇḍalam |
varṇaiḥ saha sarephaiś ca kramān nyaset sa-bindukaiḥ // Hbhv_5.123 //

vāsudevaṃ ṣa-kāreṇa parameṣṭhi-yutaṃ ca ke |
ya-kāreṇa mukhe saṅkarṣaṇaṃ nyaset pumanvitam // Hbhv_5.124 //

hṛdi nyasel la-kāreṇa pradyumnaṃ viśva-saṃyutam |
aniruddhaṃ nivṛtty-āḍhyaṃ va-kāreṇa ca guhyake |
nārāyaṇaṃ ca sarvāḍhyaṃ la-kāreṇaiva pādayoḥ // Hbhv_5.125 //

nṛsiṃhaṃ kopa-saṃyuktaṃ tad-bījenākhilātmani |
tattva-nyāso 'yam acirāt kṛṣṇa-sānnidhya-kārakaḥ // Hbhv_5.126 //

tathā coktam-

atattva-vyāptya-rūpasya tat-prāpter hetunā punaḥ |
tattva-nyāsam iti prāhur nyāsa-tattva-vido budhāḥ // Hbhv_5.127 //

yaḥ kuryāt tattva-vinyāsaṃ sa pūto bhavati dhruvam |
tad-ātmanānupraviśya bhagavān iha tiṣṭhati |
yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam // Hbhv_5.128 //

atha punaḥ prāṇāyāṃa-viśeṣaḥ

prāṇāyāmāṃs tataḥ kuryān mūla-mantraṃ japan kramāt |
vārau dvau caturaḥ ṣaṭ ca reca-pūraka-kumbhakaḥ // Hbhv_5.129 //

athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa |
dvātriṃśac ca catuḥṣaṣṭhiṃ kāma-bījaṃ japan kramāt // Hbhv_5.130 //

--o)0(o--

tathā ca krama-dīpikāyām [1.39]-

recayen mārutaṃ dakṣayā dakṣiṇaḥ
pūrayed vāmayā madhya-nāḍyā punaḥ |
dhārayed īritaṃ recakādi-trayaṃ syāt
kalādanta-vidyākhya-mātrācyukam // Hbhv_5.131 //

sanātanaḥ: tad eva krama-dīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati-recayed iti | dakṣayā dakṣiṇa-nāḍyā, dakṣiṇaḥ vidvān janaḥ | madhya-nāḍyā suṣumṇayā dhārayet | evaṃ recaka-pūraka-kumbhakākhyaṃ trayaṃ syāt | recakādiṣu triṣu krameṇāvadhikālam āha-kalāḥ ṣoḍaśa | dantā dvātriṃśat | vidyāś catuḥṣaṣṭhis tat-tat-saṅkhyaka-mātrātmakam ity arthaḥ | mātrā ca-vāmāṅguṣṭhena vāma-kaniṣṭhādy-aṅgulīnāṃ pratyekaṃ parva-traya-samparka-kālaḥ | vāma-hastena vāma-jānu-maṇḍalasya prādakṣiṇyena sparśa-kālo vā | tatrāpy aṅguli-niyamo 'py uktaḥ-

kaniṣṭhānāmikāṅguṣṭhair yan nāsā-puṭa-dhāraṇam |
prāṇāyāmaḥ sa vijñeyas tarjanī-madhyame vinā ||

| iti |

tatra teṣu prāṇāyāmeṣu purvaṃ recakādiṣu saṅkhyoktā | atra ca prāṇāyāmeṣv iti bhedaḥ ** HbhvC_5.131 **

tatra kālaḥ saṅkhyādikaṃ ca

tatraiva [1.36]-

purato japasya parato 'pi
vihitam atha tat-trayaṃ budhaiḥ |
ṣoḍaśa ya iha samācared dineśaḥ
paripūyate sa khalu māsato 'ṃ haṃsaḥ // Hbhv_5.132 //

sanātanaḥ: japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ | tat trayaṃ prāṇāyāma-trayam iti saṅkhyā | yo jano dinaśaḥ pratyahaṃ ṣoḍaśa-prāṇāyāmān ācaret, sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam | paraṃ ca sarvaṃ purvaṃ likhitam eva ** HbhvC_5.132 **

atha pīṭha-nyāsaḥ

tato nija-tanūm eva pūjā-pīṭhaṃ prakalpayet |
pīṭhasyādhāra-śaktyādīn nyaset svāṅgeṣu tāravat // Hbhv_5.133 //

ādhāra-śaktiṃ prakṛtiṃ kūrmānantau ca tatra tu |
pṛthivīṃ kṣīra-sindhuṃ ca śvetadvīpaṃ ca bhāsvaram // Hbhv_5.134 //

śrī-ratna-maṇḍapaṃ caiva kalpa-vṛkṣaṃ tathā hṛdi |
nyaset pradakṣiṇatvena dharma-jñāne tato 'ṃsayoḥ // Hbhv_5.135 //

ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane |
trike'jñānam avairāgyam anaiśvaryaṃ ca pārśvayoḥ // Hbhv_5.136 //

hṛd-abje'nanta-padmaṃ ca sūryendu-śikhinān tathā |
maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sa-bindukaiḥ // Hbhv_5.137 //

sattva rajas tamaś cātmāntarātmānau ca tatra hi |
paramātmānam apy ātmādy-ādya-varṇaiḥ sa-bindukaiḥ // Hbhv_5.138 //

jñānātmānaṃ ca bhuvaneśvarī-bījena saṃyutam |
tasyāṣṭa-dikṣu madhye'pi nava-śaktīś ca dik-kramāt // Hbhv_5.139 //

tāś coktāḥ-
vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ |
prahvī satyā tatheśānānugrahā navam smṛtā // Hbhv_5.140 //

| iti |

nyaset tad-upariṣṭhāc ca pīṭha-mantraṃ yathoditam |
ṛṣy-ādikaṃ smared asyāṣṭādaśārṇa-manos tataḥ // Hbhv_5.141 //

jñeyāś caikāntibhiḥ kṣīra-samudrādi-catuṣṭayam |
kramāc chrī-mathurā-vṛndāvanaṃ tat-kuñja-nīpakāḥ // Hbhv_5.142 //

tato pīṭha-nyāsaḥ

tathā ca brahma-saṃhitāyām ādi-puruṣa-rahasya-stotre [5.56]-

sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān
nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ |
bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ
vidantas te santaḥ kṣitiviralacārāḥ katipaye // Hbhv_5.143 //

krama-dīpikāyāṃ [1.44-45]-
evaṃ hṛdayaṃ bhagavān viṣṇuḥ sarvānvitaś ca bhūtātmā |
ṅe'ntāḥ sa-vāsudevāḥ sarvātma-yutaṃ ca saṃyogaṃ // Hbhv_5.144 //

yogāvadhaś ca padmaṃ pīṭhāt ṅe-yuto natiś cānte |
pīṭha-mahā-manur vyaktaḥ paryāpto 'yaṃ saparyāsu // Hbhv_5.145 //

sanātanaḥ: tāraḥ praṇavaḥ | tato hṛdayaṃ nama iti padam | tataś ca bhagavān iti viṣṇur iti ca | sarvānvitaḥ sarva-śabda-yukto bhūtātmā sarva-bhūtātmeti | ete trayaḥ sa-vāsudevā vāsudeva-sahitāḥ pratyekaṃ ṅe'ntāś caturthy-antāḥ | tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātma-saṃyogam iti napuṃsakatvam ārṣam | tataś ca yogasyāvadhau ante padmaṃ yoga-padmam iti | tad-ante ṅe-yuktaś caturthy-antaḥ pīṭhātmā | tad-ante ca natiḥ namaḥ-śabdaḥ | evaṃ oṃ namo bhagavate viṣṇave sarva-bhūtātmane vāsudevāya sarvātma-saṃyoga-yoga-padma-pīṭhātmane nama iti siddham | tathā ca śāradā-tilake-

namo bhagavate brūyād viṣṇave ca padaṃ vadet |
sarva-bhūtātmane vāsudevāyeti vadet tataḥ ||

sarvātma-saṃyoga-padād yoga-padma-padaṃ punaḥ |
pīṭhātmane hṛd-anto 'yaṃ mantras tārādir īritaḥ ||

| iti |

sanat-kumāra-kalpe ca-
oṃ namaḥ padam ābhāṣya tathā bhagavate-padam |
vāsudevāya ity uktvā sarvātmeti padaṃ tathā ||

saṃyoga-yogety uktvā ca tathā pīṭhātmane padam |
vahni-patnī-samāyuktaḥ pīṭha-mantra itīritaḥ ||

| iti | |144-5||

atha ṛṣy-ādi-smaraṇam

oṃ aṣṭādaśākṣara-mantrasya śrī-nārada ṛṣir gāyatrī-cchandaḥ, sakala-loka-maṅgalo nanda-tanayo devatā, hrīṃ bījaṃ, svāhā śaktiḥ, kṛṣṇaḥ prakṛtir, durgādhiṣṭhātrī devatā, abhimatārthe viniyogaḥ // Hbhv_5.146 //

tathā ca saṃmohana-tantre śivomā-saṃvāde-
ṛṣir nārada ity ukto gāyatrī-cchanda ucyate |
gopa-veśa-dharaḥ kṛṣṇo devatā parikīrtitaḥ // Hbhv_5.147 //

bījaṃ manmatha-saṃjñaṃ tu priyā śaktir havir bhujaḥ |
tvam eva parameśāni asyādhiṣṭhātṛ-devatā |
caturvarga-phalāvāptyai viniyogaḥ prakīrtitaḥ // Hbhv_5.148 //

athāṅga-nyāsaḥ

catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet |
dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai // Hbhv_5.149 //

nyasyec ca vyāpakatvena tāny aṅgāni kara-dvaye |
tāny aṅgulīṣu pañcātha kecid varṇān svarān api // Hbhv_5.150 //

te coktāḥ-
drāvaṇa-kṣobhaṇākarṣa-vaśīkṛt-srāvaṇās tathā |
śoṣaṇo mohanaḥ sandīpanas tāpana-mādanau // Hbhv_5.151 //

| iti |

kiṃ ca-
namo 'ntaṃ hṛdayaṃ cāṅgaiḥ śiraḥ svāhānvitaṃ śikhām |
vaṣaḍ-yutaṃ ca kavacaṃ huṃ-yug-astraṃ ca phaḍ-yutam // Hbhv_5.152 //

nyasyanti punar aṅguṣṭhau tarjanyau madhyame tathā |
anāmike kaniṣṭhe ca kramād aṅgaiś ca pañcabhiḥ // Hbhv_5.153 //

punaś ca hṛdayādīni tathāṅguṣṭhādikāni ca |
nyasyanti yugapat sarvāṇy aṅgais taiḥ pañcabhiḥ kramāt // Hbhv_5.154 //

nyasyanti ca ṣaḍ-aṅgāni hṛdayādīni tan-manoḥ |
hṛdayādiṣu caiteṣāṃ pañcaikaṃ dikṣu ca kramāt // Hbhv_5.155 //

ṣaḍ-aṅgāni coktāni sammohana-tantre sanat-kumāra-kalpe-
varrṇenaikena hṛdayaṃ tirbhir eva śiro matam |
caturbhiś ca śikhā proktā tathaiva kavacaṃ matam |
netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam // Hbhv_5.156 //

| iti |

tataś cāpādam ākeśān nyased dorbhyām imaṃ manum |
vārāṃs trīn vyāpakatvena nyasec ca praṇavaṃ sakṛt // Hbhv_5.157 //

athākṣara-nyāsaḥ

tato 'ṣṭādaśa-varṇāṃś ca mantrasyāsya yathā-kramam |
dante lalāṭe bhrū-madhye karṇayor netrayor dvayoḥ // Hbhv_5.158 //

nāsayor vadane kaṇṭhe hṛdi nābhau kaṭi-dvaye |
guhye jānu-dvaye caikaṃ nyased ekaṃ ca pādayoḥ // Hbhv_5.159 //

santo nyasyanti tārādi-namo 'nantāṃs tān sa-bindukān |
śrī-śakti-kāma-bījaiś ca sṛṣṭy-ādi-kramato 'pare // Hbhv_5.160 //

atha pada-nyāsaḥ
tāraṃ śirasi vinyasya pañca mantra-padāni ca |
nyasen netra-dvaye vaktre hṛd-guhyāṅghriṣu ca kramāt // Hbhv_5.161 //

dehe ca vyāpakatvena nyaset tāny akhile punaḥ |
kecit tāni namo 'ntāni nyasyanty ādyākṣaraiḥ saha // Hbhv_5.162 //

svāhāntāni tathā trīṇi saṃmiśrāṇy uttarottaraiḥ |
guhyād galān mastakāc ca vyāpayya caraṇāvadhi // Hbhv_5.163 //

nyāso 'tra jñāna-niṣṭhānāṃ guhyādi-viṣayas tu yaḥ |
sva-sva-varṇa-tanoḥ kāryas tat-tad-varṇeṣu vaiṣṇavaiḥ // Hbhv_5.164 //

atha ṛṣy-ādi-nyāsaḥ

ṛṣy-ādīn sapta-bhāgāṃś ca nyased asya manoḥ kramāt |
mūrdhāsya-hṛtsu kucayoḥ punar hṛdi punar hṛdi // Hbhv_5.165 //

atha mudrā-pañcakam

veṇv-ākhyāṃ vana-mālākhyāṃ mudrāṃ sandarśayet tataḥ |
śrī-vatsākhyāṃ kaustubhākhyāṃ blivākhyāṃ ca manoramām // Hbhv_5.166 //

itthaṃ naysta-śarīraḥ san kṛtvā dig-bandhanaṃ punaḥ |
kara-kacchapikāṃ kṛtvā dhāyec chrī-nanda-nandanam // Hbhv_5.167 //

atha śrī-nandandana-bhagavad-dhyāna-vidhiḥ

[Krama-dīpikā 3.1-36]

atha prakaṭa-saurabhodgalita-mādhvikotphulla-sat-
prasūna-nava-pallava-prakara-namra-śākhair drumaiḥ |
praphulla-nava-mañjarī-lalita-vallarī-veṣṭitaiḥ
smarec chiśiritaṃ śivaṃ sita-matis tu vṛndāvanam // Hbhv_5.168 //

athānantaraṃ sita-matiḥ śuddha-manāḥ san vṛndāvanaṃ cintayet | kīdṛśaṃ ? drumaiḥ śiśiritaṃ śītalī-kṛtam | kīdṛśaiḥ ? prakaṭam udbhaṭaṃ saurabhaṃ yasya tac ca | tad udgalita-mādhvīkaṃ ca pracyuta-madhu | utphullaṃ ca vikasitaṃ | sac ca uttamaṃ yat prasūnaṃ puṣpaṃ nava-pallavaṃ ca | tayoḥ prakaraḥ samūhaḥ | tena namrāḥ śākhā yeṣāṃ taiḥ | mādhviketi-hrasvatvaṃ mahā-kavi-nibaddhatvāt soḍhavyam | prakaṭa-saurabhākulita-matta-bhṛṅgollasad iti pāṭhas tu sugama eva | punaḥ kīdṛśaiḥ ? praphullābhir nava-mañjarībhir lalitā manoharā yā vallaryaḥ agra-śākhā latā vā, tabhir veṣṭitaiḥ | śivaṃ maṅgala-rūpaṃ, nirbādhatvāt parama-kalyāṇa-karatvāc ca ** HbhvC_5.168 **

vikāsi-sumanorasāsvādana-mañjulaiḥ sañcarac-
chilīmukha-mukhodgatair mukharitāntaraṃ jhaṅkṛtaiḥ |
kapota-śuka-śārikā-parabhṛtādibhiḥ patribhir
virāṇitam itas tato bhujaga-śatru-nṛtyākulam // Hbhv_5.169 //

kalinda-duhituś calal-lahari-vipruṣāṃ vāhibhir
vinidra-sarasī-ruhodara-rajaś-cayoddhūsaraiḥ |
pradīpita-manobhava-vraja-vilāsinī-vāsasāṃ
vilolana-vihāribhiḥ satata-sevitaṃ mārutaiḥ // Hbhv_5.170 //

pravāla-nava-pallavaṃ marakata-cchadaṃ vajra-mauktika- prakara-korakaṃ kamala-rāga-nānā-phalam | sthaviṣṭham akhila-rtubhiḥ satata-sevitaṃ kāmadaṃ tad-antar api kalpakāṅghripam udañcitaṃ cintayet // Hbhv_5.171 //

suhema-śikharāvaler udita-bhānuvad bhāsvaram
adho 'sya kanaka-sthalīm amṛta-śīkarāsāriṇaḥ |
pradīpta-maṇi-kuṭṭimāṃ kusuma-reṇu-puñjojjvalāṃ
smaret punar atandrito vigata-ṣaṭ-taraṅgāṃ budhaḥ // Hbhv_5.172 //

tad-ratna-kuṭṭima-niviṣṭa-mahiṣṭha-yoga-
pīṭhe'ṣṭa-patram araṇaṃ kamalaṃ vicintya |
udyad-virocana-sarocir amuṣya madhye
sañcintayet ssukha-niviṣṭam atho mukundam // Hbhv_5.173 //

sūtrāmaratna-dalitāñjana-megha-puñja-
pratyagra-nīla-jalajanma-samāna-bhāsam |
susnigdha-nīla-ghana-kuñcita-keśa-jālaṃ
rājan-manojña-śiti-kaṇṭha-śikhaṇḍa-cūḍam // Hbhv_5.174 //

rolamba-lālita-sura-druma-sūna-kalpi-
tottaṃsam utkaca-navotpala-karṇa-pūram |
lolālaka-sphurita-bhāla-tala-pradīpta-
gorocanā-tilakam uccala-cilli-mālam // Hbhv_5.175 //

āpūrṇa-śārada-gatāṅka-śaśāṅka-bimba-
kāntānanaṃ kamala-patra-viśāla-netram |
ratna-sphuran-makara-kuṇḍala-raśmi-dīpta-
gaṇḍa-sthalī-mukuram unnata-cāru-nāsam // Hbhv_5.176 //

sindūra-sundaratarādharam indu-kunda-
mandāra-manda-hasita-dyuti-dīpitāṅgam |
vanya-pravāla-kusuma-pracayāvakpta-
graiveyakojjvala-manohara-kambu-kaṣṭham // Hbhv_5.177 //

matta-bhramad-bhramara-juṣṭa-vilambamāna-
santānaka-prasava-dāma-pariṣkṛtāṃsam |
hārāvalī-bhagaṇa-rājita-pīvaroro-
vyoma-sthalī-lalita-kaustubha-bhānumantam // Hbhv_5.178 //

śrīvatsa-lakṣaṇa-sulakṣitam unnatāṃsa-
ājānu-pīna-parivṛtta-sujāta-bāhum |
ābandhurodaram udāra-gabhīra-nābhiṃ
bhṛṅgāṅganānikara-vañjula-roma-rājim // Hbhv_5.179 //

nānā-maṇi-praghaṭitāṅgada-kaṅkaṇormi-
graiveya-sāra-sana-nūpura-tunda-bandham |
divyāṅga-rāga-paripiñjaritāṅga-yaṣṭi-
māpīta-vastra-parivīta-nitamba-bimbam // Hbhv_5.180 //

cārūrujānu-manuvṛtta-manojña-jaṅghaṃ
kāntonnata-prapada-nindita-kūrma-kāntim |
māṇikya-darāṇa-lasan-nakharājirāja-
dratnāṅguli-cchadana-sundara-pāda-padmam // Hbhv_5.181 //

matsyāṅkuśāradara-ketu-yavābja-vajra-
saṃlakṣitāruṇa-karāṅghri-talābhirāmam |
lāvaṇya-sāra-samudāya-vinirmitāṅga-
saundarya-nirjita-manobhava-deha-kāntim // Hbhv_5.182 //

āsyāravinda-paripūrita-veṇu-randhra-
lolat-karāṅguli-samīrita-divya-rāgaiḥ |
śaśvad-ddravīkṛta-vikṛṣṭa-samasta-jantu-
santāna-santatim ananta-sukhāmbu-rāśim // Hbhv_5.183 //

gobhir mukhāmbuja-vilīna-vilocanābhi-
rūdhobhara-skhalita-manthara-mandagābhiḥ |
dantāgra-daṣṭa-pariśiṣṭa-tṛṇāṅkurābhi-
rālamb-vāladhi-latābhivītam // Hbhv_5.184 //

saprasravastana-vicūṣaṇa-pūrṇa-niśca-
lāsyāvaṭakṣarita-phenila-dugdha-mugdhaiḥ |
veṇu-pravartita-manohara-mandragīta-
dattocca-karṇa-yugalair api tarṇakaiś ca // Hbhv_5.185 //

pratyagra-śṛṅga-mṛdu-mastaka-samprahāra-
saṃrambha-valgana-vilola-khurāgra-pātaiḥ |
āmedurair bahula-sāsna-galair udagra-
pucchaiś ca vatsatara-vatsatarī-nikāyaiḥ // Hbhv_5.186 //

hambā-rava-kṣubhita-dig-valayair mahadbhi-
rapy ukṣabhiḥ pṛthu-kakudbhara-bhāra-khinnaiḥ |
uttambhita-śruti-puṭī-parivīta-vaṃśa-
dhvānāmṛtoddhata-vikāśi-viśāla-ghoṇaiḥ // Hbhv_5.187 //

gopaiḥ samāna-guṇa-śīla-vayo-vilāsa-
veśaiś ca mūrcchita-kala-svana-veṇu-vīṇaiḥ |
mandroccatāra-paṭa-gāna-parair vilola-
dor-vallarī-lalita-lāsya-vidhāna-dakṣaiḥ // Hbhv_5.188 //

jaṅghānta-pīvara-kaṭīra-taṭī-nibaddha-
vyālola-kiṅkiṇi-ghaṭāraṭitair aṭadbhiḥ |
mugdhais tarakṣu-nakha-kalpita-kaṇṭha-bhūṣai-
ravyakta-mañju-vacanaiḥ pṛthukaiḥ parītam // Hbhv_5.189 //

atha sulalita-gopa-sundarīṇāṃ
pṛthu-nivivīṣa-nitamba-mantharāṇām |
guru-kuca-bhara-bhaṅgurāvalagna-
trivali-vijṛmbhita-roma-rāji-bhājām // Hbhv_5.190 //

tad-atimadhura-cāru-veṇu-vādyā-
mṛta-rasa-pallavitāṅgajāṅghripāṇām |
mukula-visara-ramya-rūḍha-romo-
dgama-samalaṅkṛta-gāna-vallarīṇām // Hbhv_5.191 //

tad-atirucira-manda-hāsa-candrā-
tapa-parijṛmbhita-rāga-vāri-rāśeḥ |
taralatara-taraṅga-bhaṅga-vipruṭ-
prakara-sama-śrama-bindu-santatānām // Hbhv_5.192 //

tad-atilalita-manda-cilli-cāpa-
cyuta-niśitekṣaṇa-māra-bāṇa-vṛṣṭyā |
dalita-sakala-marma-vihvalāṅga-
pravisṛta-duḥsaha-vepathu-vyathānām // Hbhv_5.193 //

tad-atisubhaga-kamra-rūpa-śobhā-
mṛta-rasa-pāna-vidhāna-lālasābhyām |
praṇaya-salila-pūra-vāhinīnā-
malasa-vilola-vilocanāmbujābhyām // Hbhv_5.194 //

visraṃsat-kavarī-kalāpa-vigalat-phulla-prasūna-srava-
n-mādhvī-lampaṭa-cañcarīka-ghaṭayā saṃsevitānāṃ muhuḥ |
māronmāda-mada-skhalan-mṛdu-girām ālola-kāñcy-ucchvasa-
nnīvī-viślatha-māna-cīna-hicayāntāvir-nitamba-tviṣām // Hbhv_5.195 //

skhalita-lalita-pādāmbhoja-mandābhidhāna-
kvaṇita-maṇi-tulākoṭy-ākulāśāmukhānām |
calad-adhara-dalānāṃ kuṭ-nala-pakṣmalākṣi-
dvaya-sarasiruhāṇām ullasat-kuṇḍalānām // Hbhv_5.196 //

skhalitasya skhalana-yuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhū-bhāgaa-prahāreṇa kvaṇitaḥ kṛta-śabdo maṇi-mayo yas tulākoṭir nūpuraṃ, tenākulaṃ śabda-vyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām | kuḍmalat mukulāyamānaṃ pakṣmalaṃ ca utkṛṣṭa-pakṣma-yuktam akṣi-dvaya-sarasi-ruhaṃ yāsām ** HbhvC_5.196 **

drāghiṣṭha-śvasana-samīraṇābhitāpa-
pramlānībhavad-aruṇoṣṭha-pallavānām |
nānopāyana-vilasat-karāmbujānā-
mālībhiḥ satata-niṣevitaṃ samantāt // Hbhv_5.197 //

drāghiṣṭho 'tidīrghaḥ śvāsana-samīraṇaḥ śvāsa-vāyus tena abhitāpaḥ santāpas tena pramlānī-bhavan aruṇoṣṭha-pallavo yāsām ** HbhvC_5.197 **

tāsām āyata-lola-nīla-nayana-vyākoṣa-nīlāmbuja-
sragbhiḥ samparipūjitākhila-tanuṃ nānā-vinodāspadam |
tan-mugdhānana-paṅkaja-pravigalan-mādhvī-rasāsvādinīṃ
vibhrāṇaṃ praṇayonmadākṣi-madhu-kṛn-mālāṃ manohāriṇīm // Hbhv_5.198 //

vyākośaṃ vikasitaṃ, praṇayād unmade udgata-made akṣiṇī eva madhu-kṛn-mālā bhramara-paṅktiḥ | tāṃ bibhrāṇam prakaṭayantam | śrī-locanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam | kīdṛśīm ? tāsāṃ yan mugdhaṃ manoharam ānana-paṅkajaṃ | tasmāt pravigalito mādhvī-rasasya makarandasya āsvādana- śīlām | ata eva manohāriṇīṃ ** HbhvC_5.198 **

gopa-gopī-paśūnāṃ bahiḥ smared
agrato 'sya gīrvāṇa-ghaṭām |
vittārthinīṃ viriñci-trinayana-
śatamanyu-pūrvikāṃ stotra-parām // Hbhv_5.199 //

idānīṃ krameṇa vitta-dharma-mokṣa-kāmākhya-puruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcama-puruṣārtha-rūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha-gopeti pañcabhiḥ | asya kṛṣṇasya agrataḥ sammukhe ** HbhvC_5.199 **

tad-dakṣiṇato muni-nikaraṃ
dṛḍha-dharma-vāñcham ānāya-param |
yogīndrān atha pṛṣṭhe mumukṣa-
māṇān samādhinā sanakādyān // Hbhv_5.200 //

dakṣiṇe cāsya muni-nikaraṃ smaret | dṛḍhā dharme vāñchā yasya tam ** HbhvC_5.200 **

savye sakāntān atha yakṣa-siddha-
gandharva-vidyādhara-cāraṇāṃś ca |
sa-kinnarān apsarasaś ca mukhyāḥ
kāmārthino nartana-gīta-vādyaiḥ // Hbhv_5.201 //

sa-kāntān patnī-sahitān yakṣādīṃś ca smaret | katham-bhūtān ? nartanādyaiḥ kāmārthino nija-nijābhīṣṭa-prārthakān | mukhyāḥ śreṣṭhāḥ urvaśy-ādyā apsarasaś ca smaret ** HbhvC_5.201 **

śaṅkhendu-kunda-dhavalaṃ sakalāgama-jñaṃ
saudāmanī-tati-piṅga-jaṭā-kalāpam |
tat-pāda-paṅkaja-gatām acalāṃ ca bhaktiṃ
vāñchantam ujjhitatarānya-samasta-saṅgam // Hbhv_5.202 //

tasya śrī-kṛṣṇasya pāda-paṅka-jagatāṃ tad-viṣayiṇīm ity arthaḥ | ujjhitataro nitarāṃ parityakto 'nyasmin bhakti-vyatirikte samaste saṅga āsaktir yena tam ** HbhvC_5.202 **

nānā-vidha-śruti-gaṇānvita-sapta-rāga-
grāma-trayī-gata-manohara-mūrchanābhiḥ |
samprīṇayantam uditābhir amuṃ mahatyā
sañcintayen nabhasi dhātṛ-sutaṃ munīndram // Hbhv_5.203 //

ata eva amuṃ śrī-kṛṣṇaṃ mahatyākhyayā kacchapikayā svakīya-vīṇayā prīṇayantam | kābhiḥ ? nānā-vidhaḥ ṣaṭ-triṃśad-bhedātmako yaḥ śruti-gaṇo nāda-samūhas tenānvitā ye sapta rāgāḥ niṣādādi-svarā meghanāda-vasantādi-rāgā vā, teṣu vā grāma-trayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ | kimbhūtābhiḥ ? uditābhiḥ svayam eva prākaṭyaṃ prāptābhiḥ | mahatyoditābhir iti vā sambandhaḥ | ata eva munīndraṃ muni-gaṇa-śreṣṭhaṃ dhātṛ-sutaṃ śrī-nāradaṃ nabhasi samyak cintayet ** HbhvC_5.203 **

śrī-gautamīya-tantre-
atha dhyānaṃ pravakṣyāmi sarva-pāpa-praṇāśanam |
pītāmbara-dharaṃ kṛṣṇaṃ puṇḍarīka-nibhekṣaṇam // Hbhv_5.204 //

rakta-netrādharaṃ rakta-pāṇa-pāda-nakhaṃ śubham |
kaustubhodbhāsitoraskaṃ nānā-ratna-vibhūṣitam // Hbhv_5.205 //

tad-dhāma-vilasan-muktā-baddha-hāropaśobhitam |
nānā-ratna-prabhodbhāsi-mukuṭaṃ divya-tejasam // Hbhv_5.206 //

hara-keyūra-kaṭaka-kuṇḍalaiḥ parimaṇḍitam |
śrīvatsa-vakṣasaṃ cāru-nūpurādy-upaśobhitam // Hbhv_5.207 //

nānā-ratna-vicitraiś ca kaṭi-sūtrāṅgulīyakaiḥ |
barhi-patra-kṛtāpīḍaṃ vanya-puṣpair alaṅkṛtam // Hbhv_5.208 //

kadamba-kusumodbaddha-vana-mālā-vibhūṣitam |
sa-candra-tārakānandi-vimalāmbara-sannibham // Hbhv_5.209 //

veṇuṃ gṛhītvā hastābhyāṃ mukhe saṃyojya saṃsthitam |
gāyantaṃ divya-gānaiś ca goṣṭha-madhya-gataṃ harim // Hbhv_5.210 //

svargād iva paribhraṣṭa-kanyakā-śata-veṣṭitam |
sarva-lakṣaṇa-sampannaṃ saundaryeṇābhiśobhitam // Hbhv_5.211 //

śubhaṃ jagan-maṅgala-rūpaṃ, tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam | muktā-baddheti vā pāṭhaḥ | kaṭi-sūtreṇāṅgulīyakaiś cālaṅkṛtam | sa-candrābhis tārābhir ānandaṃ sukha-karaṃ yad vimalam ambaraṃ vyoma tat sadṛśam | atra candra-sthāne kaustubhaḥ | tārā-sthāne kadamba-mālā | ambara-sthāne śrīmad-vakṣaḥ-sthalam ūhyam | svargād iva paribhraṣṭānāṃ parama-sundarīṇām ity arthaḥ | tadṛśīnāṃ kanyānāṃ śrī-gopa-kumārīṇāṃ śatena veṣṭitam | śata-śabdo 'trāsaṅkhyatve ** HbhvC_5.204-211 **

mohanaṃ sarva-gopīnāṃ sarvāsāṃ ca gavām api |
lelihyamānaṃ vatsaiś ca dhenubhiś ca samantataḥ // Hbhv_5.212 //

siddha-gandharva-yakṣaiś ca apsarobhir vihaṅgamaiḥ |
surāsura-manuṣyaiś ca sthāvaraiḥ pannagair api // Hbhv_5.213 //

mṛgair vidyādharaiś caiva vīkṣyamāṇaṃ suvismitaiḥ |
nāradena vaśiṣṭhena viśvāmitreṇa dhīmatā // Hbhv_5.214 //

parāśareṇa vyāsena bhṛguṇāṅgirasā tathā |
dakṣeṇa śaunakātribhyāṃ siddhena kapilena ca // Hbhv_5.215 //

sanakādyir munīndraiś ca brahma-loka-gatair api |
anyair api ca saṃyuktaṃ kṛṣṇaṃ dhyāyed aharniśam // Hbhv_5.216 //

saṅkṣepeṇa śrī-sanat-kumāra-kalpe'pi-

avyān mīlat-kalāya-dyutir ahi-ripu-picchollasat keśa-jālo
gopī-netrotsavārādhita-lalita-vapur gopa-go-vṛnda-vītaḥ |
śrīmad-vaktrāravinda-pratisahit-śaśāṅkākṛtiḥ pīta-vāsā
devo 'sau veṇu-nāda-kṣapita-jana-dhṛtir devakī-nandano naḥ // Hbhv_5.217 //

| iti |

asau anirvacanīya-māhātmyaḥ śrī-devakī-nandano devo naḥ asmān avyāt rakṣatu | kalāyasya tat-puṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ ** HbhvC_5.217 **

athāntar-yāgaḥ

dhyātvaivaṃ bhagavantaṃ taṃ samprārthya ca yathā-sukham |
ādau sampūjayet sarvair upacāraiś ca mānasaiḥ // Hbhv_5.218 //

lekhyā ye bahir arcayām upacārā vibhāgaśaḥ |
te sarve'py antar-arcāyāṃ kalpanīyā yathā-ruci // Hbhv_5.219 //

atha prārthanā-vidhiḥ

śrī-nārada-pañcarātre-
svāgataṃ deva-deveśa sannidhau bhava keśava |
gṛhāṇa mānasīṃ pūjāṃ yathārtha-paribhāvinām // Hbhv_5.220 //

| iti |

athopacārair bāhyaiś ca svātmany eva sthitaṃ prabhum |
pūjayan sthāpayed ādau śaṅkhaṃ sat-sampradāyataḥ // Hbhv_5.221 //

atha śaṅkha-pratiṣṭhā

svasya vāmāgrato bhūmāv ullikhya try-asra-maṇḍalam |
tatāstra-kṣālitaṃ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ // Hbhv_5.222 //

śaṅkhe hṛdaya-mantreṇa gandha-puṣpākṣatān kṣipet |
vyutkrāntair mātṛkārṇais taṃ śiro 'ntaiḥ kena pūrayet // Hbhv_5.223 //

sa-bindunā ma-kāreṇa tad-ādhāre'gni-maṇḍalam |
sampūjayed a-kāreṇa śaṅkhe cāditya-maṇḍalam // Hbhv_5.224 //

u-kāreṇa jale soma-maṇḍalaṃ ca tathārcayet |
tīrtha-mantreṇa tīrthāny āvāhayec cārka-maṇḍalam // Hbhv_5.225 //

kṛṣṇaṃ cāvāhya hṛt-padmād gālinīṃ śikhayekṣayet |
netra-mantreṇa vīkṣyāntaḥ kavacenāvaguṇṭhaet // Hbhv_5.226 //

kuryān nyāsaṃ jale mūla-mantrāṅgānāṃ tato diśaḥ |
baddhvāstreṇāmṛtīkuṛyād atha tad-dhenu-mudrayā // Hbhv_5.227 //

tac cakra-mudrayā rakṣya salilaṃ matsya-mudrayā |
ācchādya saṃspṛśan śaṅkhaṃ japen mūlaṃ tato 'ṣṭaśaḥ // Hbhv_5.228 //

taj jalaṃ prokṣaṇī-pātre kiṃcit kṣiptvā trir ukṣayet |
tac-cheṣeṇārcana-dravya-jātāni sva-tanūm api // Hbhv_5.229 //

kaniṣṭhāṅguṣṭhakau saktau karayor itaretaram |
tarjanī-madhyamānāmāḥ saṃhatā bhugna-sajjitāḥ |
mudraiṣā gālinī proktā śaṅkhasyopari cālitā // Hbhv_5.230 //

tato 'pāsyāvaśiṣṭāntaḥ śaṅkhaṃ vardhanikāmbunā |
punar āpūrya kṛṣṇāgre nyased ācārataḥ satām // Hbhv_5.231 //

atha sva-dehe pīṭha-pūjā

gurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam |
pīṭha-nyāsānusāreṇa pīṭhaṃ cātmani pūjayet // Hbhv_5.232 //

atha devāṅgeṣu mantrāṅgādi-nyāsaḥ

tato japan kāma-bījaṃ tri-sthāna-sthaṃ paraṃ mahaḥ |
mūla-mantrātmakaṃ bījenaikībhūtaṃ vicintayet // Hbhv_5.233 //

tac ca pañcāṅga-nyāsena sākāraṃ sveṣṭa-daivatam |
vicintya pañcāṅgādīni nyasyet tasmin yathātmani // Hbhv_5.234 //

kuryur bhagavati prādurbhūte kṛṣṇe ca vaiṣṇavāḥ |
tat-tan-nyāsān abhedāya manor bhagavatā saha // Hbhv_5.235 //

kecin nyasyanti tattvādīnn avyaktāni yathoditam |
mantrārṇaiḥ svara-haṃsādyair bhūṣaṇeṣu prabhoḥ kramāt // Hbhv_5.236 //

atha bāhyopacārair antaḥ-pūjā

tasmin pīṭhe tam āsīnaṃ bhagavantaṃ vibhāvayan |
āsanādyais tu puṣpāntair yathā-vidhy arcayed budhaḥ // Hbhv_5.237 //

tato mukhe'rcayed veṇuṃ vanamālāṃ ca vakṣasi |
dakṣastanordhve śrīvatsaṃ savye tatraiva kaustubham // Hbhv_5.238 //

vaiṣṇavaś candanenāmum ālipyopaka-niṣṭhayā |
prāgvad dīpa-śikhākāra-tilakāni dviṣaḍ likhet // Hbhv_5.239 //

yathoktaṃ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam |
dhūpaṃ dīpaṃ ca naivedyaṃ mukha-vāsādi cārpayet // Hbhv_5.240 //

gītādibhiś ca santoṣya kṛṣṇam asmai tato 'khilam |
aśakto bahir arcāyām arpayej japam ācaret // Hbhv_5.241 //

athāntar-yāga-māhātmyam

vaiṣṇava-tantre-
aśvamedha-sahasrāṇi vājapeya-śatāni ca |
ekasya dhyāna-yogasya kalāṃ nārhanti ṣoḍaśīm // Hbhv_5.242 //

bṛhan-nāradīye (1.11.12) śrī-vāmana-prādurbhāve-
yan-nāmoccāraṇād eva sarve naśyanty upadravāḥ |
stotrair vā arhaṇābhir vā kim u dhyānena kathyate // Hbhv_5.243 //

nārada-pañcarātre śrī-bhagavan-nārada-saṃvāde-
ayaṃ yo mānaso yāgo jarā-vyādhi-bhayāpahaḥ |
sarva-pāpaugha-śamano bhāvābhāva-karo dvija |
satatābhyāsa-yogena deha-bandhād vimocayet // Hbhv_5.244 //

yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate |
kramoditena vidhinā tasya tuṣyāmy ahaṃ mune // Hbhv_5.245 //

smaraṇa-dhyānayoḥ pūrvaṃ māhātmyaṃ likhitaṃ ca yat |
jñeyaṃ tad-adhikaṃ cātrāntaryāgāṅgatayā tayoḥ // Hbhv_5.246 //

evaṃ yathā-sampradāyaṃ śaktyā yāvan-manaḥ-sukham |
antaḥ-pūjāṃ vidhāyādāv ārabheta bahis tataḥ // Hbhv_5.247 //

tathā coktaṃ nāradena-
dhyātvā ṣoḍaśa-saṅkhyātair upacāraiś ca mānasaiḥ |
samyag ārādhanaṃ kṛtvā bāhya-pūjāṃ samācaret // Hbhv_5.248 //

atha bahiḥ-pūjā
anujñāṃ dehi bhagavan bahir yoge mama prabho |
śrī-kṛṣṇam ity anujñāpya bahiḥ pūjāṃ samācaret // Hbhv_5.249 //

tatra tv anekaśaḥ santi pūjā-sthānāni tatra ca |
śrī-mūrtayo bahu-vidhāḥ śālagrāma-śilās tathā // Hbhv_5.250 //

atha pūjā-sthānāni

saṃmohana-tantre-
śālagrāme manau yantre sthaṇḍile pratimādiṣu |
hareḥ pūjā tu kartavyā kevale bhūtale na tu // Hbhv_5.251 //

ekādaśa-skandhe [BhP 11.11.42-46] śrīmad-uddhava-saṃvāde-
sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam |
bhūr ātmā sarva-bhūtāni bhadra pūjā-padāni me // Hbhv_5.252 //

sūrye tu vidyayā trayyā haviṣāgnau yajeta mām |
ātithyena tu viprāgrye goṣv aṅga yavasādinā // Hbhv_5.253 //

vaiṣṇave bandhu-sat-kṛtyā hṛdi khe dhyāna-niṣṭhayā |
vāyau mukhya-dhiyā toye dravyais toya-puraḥ-saraiḥ // Hbhv_5.254 //

sthaṇḍile mantra-hṛdayair bhogair ātmānam ātmani |
kṣetra-jñaṃ sarva-bhūteṣu samatvena yajeta mām // Hbhv_5.255 //

dhiṣṇyeṣv ity eṣu mad-rūpaṃ śaṅkha-cakra-gadāmbujaiḥ |
yuktaṃ catur-bhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ // Hbhv_5.256 //

atha śrī-mūrtayaḥ

tatraiva [BhP 11.27.12-14]-
śailī dārumayī lauhī lepyā lekhyā ca saikatī |
manomayī maṇimayī pratimāṣṭa-vidhā matā // Hbhv_5.257 //

calācaleti dvi-vidhā pratiṣṭhā jīva-mandiram |
udvāsāvāhane na staḥ sthirāyām uddhavārcane // Hbhv_5.258 //

asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam |
snapanaṃ tv avilepyāyām anyatra parimārjanam // Hbhv_5.259 //

gopāla-mantroddiṣṭatvāt tac-chrī-mūrtir apekṣitā |
tathāpi vaiṣṇava-prītyai lekhyāḥ śrī-mūrtayo 'khilāḥ // Hbhv_5.260 //

atha śrī-mūrti-lakṣaṇāni

śrī-hayaśīrṣa-pañcarātre śrī-bhagavat-śrī-hayaśīrṣa-brahma-saṃvāde-
ādi-mūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat |
caturmūrtiḥ paraṃ proktaṃ ekaiko bhidyate tridhā |
keśavādi-prabhedena mūrti-dvādaśakaṃ smṛtam // Hbhv_5.261 //

paṅkajaṃ dakṣiṇe dadyāt pāñcajanyaṃ tathopari |
vāmopari gadā yasya cakraṃ cādho vyavasthitam |
ādi-mūrtes tu bhedo 'yaṃ keśaveti parkīrtyate // Hbhv_5.262 //

adharottara-bhāvena kṛtam etat tu yatra vai |
nārāyaṇākhyā sā mūrtiḥ sthāpitā bhukti-muktidā // Hbhv_5.263 //

savyādhaḥ paṅkajaṃ yasya pāñcajanyaṃ tathopari |
dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam |
ādimūrtes tu bhedo 'yaṃ mādhaveti prakīrtyate // Hbhv_5.264 //

dakṣiṇādhaḥ-sthitaṃ cakraṃ gadā yasyopari sthitā |
vāmordhva-saṃsthitaṃ padmaṃ śaṅkhaṃ cādho vyavasthitam |
saṅkarṣaṇasya bhedo 'yaṃ govindeti prakīrtyate // Hbhv_5.265 //

dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā |
saṅkarṣaṇasya bhedo 'yaṃ viṣṇur ity abhiśabdyate // Hbhv_5.266 //

dakṣiṇopari śaṅkhaṃ ca cakraṃ cādhaḥ pradarśyate |
vāmopari tathā padmaṃ gadā cādhaḥ pradarśyate |
madhusūdana-nāmāyaṃ bhedaḥ saṅkarṣaṇasya ca // Hbhv_5.267 //

vāmordhva-saṃsthitaṃ cakram adhaḥ śaṅkhaṃ pradarśyate |
brahmāṇḍagaṃ vāma-pādaṃ dakṣiṇaṃ śeṣa-pṛṣṭhagam // Hbhv_5.269 //

dakṣiṇordhvaṃ sahasrāraṃ pāñcajanyam adhaḥ-sthitam |
sapta-tāla-pramāṇena vāmanaṃ kārayet sadā // Hbhv_5.270 //

ūrdhvaṃ dakṣiṇataś cakram adhaḥ padmaṃ vyavasthitam |
padmā padma-karā vāme pārśve yasya vyavasthitā // Hbhv_5.271 //

sthito vāpy upaviṣṭo vā sānurāgo vilāsavān |
pradyumnasya hi bhedo 'yaṃ śrīdhareti prakīrtyate // Hbhv_5.272 //

dakṣiṇordhvaṃ mahā-cakraṃ kaumudī tad-adhaḥ-sthitā |
vāmordhve nalinaṃ yasya adhaḥ śaṅkhaṃ virājate |
hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarva-kāmadaḥ // Hbhv_5.273 //

dakṣiṇordhve puṇḍarīkaṃ pāñcajanyam adhas tathā |
vāmordhve saṃsthitaṃ cakraṃ kaumudī tad-adhaḥ-sthitā |
padmanābheti sā mūrtiḥ sthāpitā mokṣa-dāyinī // Hbhv_5.274 //

dakṣiṇordhve pāñcajanyam adhastāt tu kuśeśayam |
savordhve kaumudī caiva heti-rājam adhaḥ-sthitam |
aniruddhasya bhedo 'yaṃ dāmodara iti smṛtaḥ // Hbhv_5.275 //

eteṣāṃ tu striyau kārye padma-vīṇādhare śubhe // Hbhv_5.276 //

iti krameṇa mārgādhimāsādhipāḥ keśavādayo dvādaśa | atha caturviṃśati-mūrtayaḥ

siddhārtha-saṃhitāyām-
vāsudevo gadā-śaṅkha-cakra-padma-dharo mataḥ |
padmaṃ śaṅkhaṃ tathā cakraṃ gadāṃ vahati keśavaḥ // Hbhv_5.277 //

śaṅkhaṃ padmaṃ gadāṃ cakraṃ dhatte nārāyaṇaḥ sadā |
gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ // Hbhv_5.278 //

cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ |
padmaṃ kaumodakīṃ śaṅkhaṃ cakraṃ dhatte'py adhokṣajaḥ // Hbhv_5.279 //

saṅkarṣaṇo gadā-śaṅkha-padma-cakra-dharaḥ smṛtaḥ |
cakraṃ gadāṃ padma-śaṅkhau govindo dharate bhujaiḥ // Hbhv_5.280 //

gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ |
cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ // Hbhv_5.281 //

gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā |
śaṅkhaṃ kaumodakīṃ cakram upendraḥ padmam udvahet // Hbhv_5.282 //

cakra-śaṅkha-gadā-padma-dharaḥ pradyumna ucyate |
padmaṃ kaumodakīṃ cakraṃ śaṅkhaṃ dhatte trivikramaḥ // Hbhv_5.283 //

śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā |
padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ // Hbhv_5.284 //

cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ |
padmaṃ sudarśanaṃ śaṅkhaṃ gadāṃ dhatte janārdanaḥ // Hbhv_5.285 //

aniruddhaś cakra-gadā-śaṅkha-padma-lasad-bhujaḥ |
hṛṣīkeśo gadāṃ cakraṃ padmaṃ śaṅkhaṃ ca dhārayet // Hbhv_5.286 //

padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā |
padmaṃ cakraṃ gadāṃ śaṅkhaṃ dhatte dāmodaraḥ sadā // Hbhv_5.287 //

śaṅkhaṃ cakraṃ sarojaṃ ca gadāṃ vahati yo hariḥ |
śaṅkhaṃ kaumodakīṃ padmaṃ cakraṃ viṣṇur bibharti yaḥ // Hbhv_5.288 //

etāś ca mūrtayo jñeyā dakṣiṇādhaḥ-kara-kramāt // Hbhv_5.289 //

matsya-purāṇe ca-
etad-uddeśataḥ proktaṃ pratimā-lakṣaṇaṃ tathā |
vistareṇa na śaknoti bṛhaspatir api dvijāḥ // Hbhv_5.290 //

| iti |

sevā-niṣṭhā hareḥ śrīmad-vaiṣṇavāḥ pāñcarātrikāḥ |
prākaṭyād akhilāṅgānāṃ śrī-mūrtiṃ bahu manyate // Hbhv_5.291 //

sevyā nija-nijair eva mantraiḥ sva-sveṣṭa-mūrtayaḥ |
śālagrāmātmake rūpe niyamo naiva vidyate // Hbhv_5.292 //

dvibhujā jalada-śyāmā tribhaṅgī madhurākṛtiḥ |
sevyā dhyānānurūpaiś ca mūrtiḥ kṛṣṇasya daivataiḥ // Hbhv_5.293 //

anyāś ca vividhā śrīmad-avatārādi-mūrtayaḥ |
prādurbhāva-vidhāv agre lekhyās tat-tad-viśeṣataḥ // Hbhv_5.294 //

nitya-karma-prasaṅge'tra mūrti-janma-pratiṣṭhayoḥ |
vidhir na likhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ // Hbhv_5.295 //

atha śālagrāma-śilāḥ

gautamīya-tantre-
gaṇḍakyāś caiva deśe ca śālagrāma-sthalaṃ mahat |
pāṣāṇaṃ tad-bhavaṃ yat tat śālagrāmam iti smṛtam // Hbhv_5.296 //

skanda-purāṇe-
snigdhā kṛṣṇā pāṇḍarā vā pītā nīlā tathaiva ca |
vakrā rukṣā ca raktā ca mahā-sthūlā tv alāñchitā // Hbhv_5.297 //

kapilā dardurā bhagnā bahu-cakraika-cakrikā |
bṛhan-mukhī bṛhac-cakrā lagna-cakrāthavā punaḥ |
baddha-cakrāthavā kācid bhagna-cakrā tv adhomukhī // Hbhv_5.298 //

atha tāsāṃ varṇādi-bhedena guṇa-doṣau

tatraiva-
snigdhā siddhi-karī mantre kṛṣṇā kīrtiṃ dadāti ca |
pāṇḍarā pāpa-dahanī pītā putra-phala-pradā // Hbhv_5.299 //

nīlā sandiśate lakṣmīṃ raktā roga-pradāyikā |
rakṣā codvegadā nityaṃ vakrā dāridrya-dāyikā // Hbhv_5.300 //

sthūlā nihati caivāyur niṣphalā tu alāñchitā |
kapilā karburā bhagnā bahu-cakraika-cakrikā // Hbhv_5.301 //

bṛhan-mukhī bṛhac-cakrā lagna-cakrāthavā punaḥ // Hbhv_5.302 //

baddha-cakrāthavā yā syād bhagna-cakrā tv adho-mukhī |
pūjayed yaḥ pramādena duḥkham eva labheta saḥ // Hbhv_5.303 //

agni-purāṇe ca-
tathā vyāla-mukhī bhagnā viṣayā baddha-cakrikā |
vikārāvartanābhiś ca nārasiṃhī tathaiva ca // Hbhv_5.304 //

kapilā vibhramāvartā rekhāvartā ca yā śilā |
duḥkhadā sā tu vijñeyā sukhadā na kadācana // Hbhv_5.305 //

snigdhā śyāmā tathā muktāmāyā vā sama-cakrikā |
ghoṇi-mūrtir anantākhyā gambhīrā sampuṭā tathā // Hbhv_5.306 //

sūkṣma-mūrtir amūrtiś ca sammukhā siddhi-dāyikā |
dhātrī-phala-pramāṇā yā kareṇobhaya-sampuṭā |
pūjanīyā prayatnena śilā caitādṛśī śubhā // Hbhv_5.307 //

iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet |
pūjite phalam āpnoti iha-loke paratra ca // Hbhv_5.308 //

doṣāś caite sa-kāmārcana-viṣayāḥ

yata uktaṃ śrī-bhagavatā brāhme-
khaṇḍitaṃ sphuṭitaṃ bhagnaṃ pārśva-bhinnaṃ vibheditam |
śālagrāma-samudbhūtaṃ śailaṃ doṣāvahaṃ na hi // Hbhv_5.309 //

śrī-rudreṇa ca skānde-
khaṇḍitaṃ truṭitaṃ bhagnaṃ śālagrāme na doṣa-bhāk |
iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet // Hbhv_5.310 //

tathā-
cakraṃ vā kevalaṃ tatra padmena saha saṃyutam |
kevalā vanamālā vā harir lakṣmyā saha sthitaḥ // Hbhv_5.311 //

mukhyāḥ snighdādayas tatrāmukhyā raktādayo matāḥ |
mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ // Hbhv_5.312 //

atha tāsām eva lakṣaṇa-viśeṣeṇa saṃjña-viśeṣaḥ

brāhme śrī-bhagavad-brahma-saṃvāde-
nivasāmi sadā brahman śālāgrāmākhya-veśmani |
tatraiva ratha-cakrāṅka-bheda-nāmāni me śṛṇu // Hbhv_5.313 //

dvāra-deśe same cakre dṛśyate nāntarīyake |
vāsudevaḥ sa vijñeyaḥ śuklābhaś cātiśobhanaḥ // Hbhv_5.314 //

dve cakre eka-lagne tu pūrva-bhāgas tu puṣkalaḥ |
saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ // Hbhv_5.315 //

pradyumnaḥ sūkṣma-cakras tu pīta-dīptis tathaiva ca |
śuṣiraṃ chidra-bahulaṃ dīrghākāraṃ tu tad bhavet // Hbhv_5.316 //

aniruddhas tu nīlābho vartulaś cātiśobhanaḥ |
rekhā-trayaṃ tu tad dvāri pṛṣṭhaṃ padmena lāñchitam // Hbhv_5.317 //

saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ |
śyāmaṃ nārāyaṇaṃ vidyān nābhi-cakraṃ tathonnatam // Hbhv_5.318 //

dīrgha-rekhā-samopetaṃ dakṣiṇe śuṣiraṃ pṛthu |
ūrdhvaṃ mukhaṃ vijānīyāt dvāre ca hari-rūpiṇam // Hbhv_5.319 //

kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ |
parameṣṭhī lohitabhaḥ padma-cakra-samanvitaḥ // Hbhv_5.320 //

bilvākṛtis tathā pṛṣṭhe śuṣiraṃ cātipuṣkalam |
kṛṣṇa-varṇas tathā viṣṇuḥ sthūle cakre suśobhanaḥ |
bramacaryeṇa pūjyo 'sāv anyathā vighnado bhavet // Hbhv_5.321 //

kvacic ca-
kapilo narasiṃho 'tha pṛthu-cakre ca śobhane |
brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet // Hbhv_5.322 //

narasiṃhas tribinduḥ syāt kapilaḥ pañca-bindukaḥ |
brahmacaryeṇa pūjyaḥ syād anyathā sarva-vighnadaḥ // Hbhv_5.323 //

sthūlaṃ cakra-dvayaṃ madhye guḍa-lākṣā-savarṇakam |
dvāropari tathā rekhā padmākārā suśobhanā // Hbhv_5.324 //

sphuṭitaṃ viṣamaṃ cakraṃ nārasiṃhaṃ tu kāpilam |
sampūjya muktim āpnoti saṃgrāme vijayī bhavet // Hbhv_5.325 //

pādme kārttika-māhātmye ca-
yasya dīrghaṃ mukhaṃ pūrva-kathitair lakṣaṇair yutam |
rekhāś ca keśarākārā nārasiṃho mato hi saḥ // Hbhv_5.326 //

brāhme [PadmaP 5.120.61]-
vārāhaṃ śakti-liṅge ca cakre ca viṣame smṛte |
indranīla-nibhaṃ sthūlaṃ tri-rekhā-lāñchitaṃ śubham // Hbhv_5.327 //

pādme ca tatraiva-
varāhākṛtir ābhugnaś cakra-rekhāsv alaṅkṛtaḥ |
vārāha iti sa prokto bhukti-mukti-phala-pradaḥ // Hbhv_5.328 //

brāhma eva-
dīrghā kāñcana-varṇā yā bindu-traya-vibhūṣitā |
matsyākhyā sā śilā jñeyā bhukti-mukti-phala-pradā // Hbhv_5.329 //

kvacic ca-
matsya-rūpaṃ tu deveśaṃ dīrghākāraṃ tu yad bhavet |
bindu-trayam āyuktaṃ kāsya-varṇaṃ viśobhanam // Hbhv_5.330 //

brāhma [PadmaP 5.120.63] eva-
kūrmas tathonnataḥ pṛṣṭhe vartulāvarta-pūritaḥ |
haritaṃ varṇam ādhatte kaustubhena ca cihnitaḥ // Hbhv_5.331 //

pādme ca tatraiva- kūrmākārā ca cakrāṅkā śilā kūrmaḥ prakīrtitaḥ // Hbhv_5.332 //

brāhma [PadmaP 5.120.64] eva-
hayagrīvo 'ṅkuśākāro rekhā cakra-śamīpagāḥ |
bahu-cakra-samāyuktaṃ pṛṣṭhe nīrada-nīlakam // Hbhv_5.333 //

kvacic ca-
hayagrīvāṅkuśākāre rekhāḥ pañca bhavanti hi |
bahu-bindu-samākīrṇe dṛśyante nīla-rūpakāḥ // Hbhv_5.334 //

pādme ca tatraiva-
hāyagrīvā yathā lambā rekhāṅkā yā śilā bhavet |
tathāsau syād dhayagrīvaḥ pūjito jñānado bhavet // Hbhv_5.335 //

kiṃ ca-
aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā |
padmākṛtir bhaved vāpi hayaśīrṣas tv asau mataḥ // Hbhv_5.336 //

brāhme [PadmaP 5.120.65-67] eva-
vaikuṇṭham maṇi-varṇābhaṃ cakram ekaṃ tathā dhvajam |
dvāropari tathā rekhā padmākārā suśobhanā // Hbhv_5.337 //

śrīdharas tu tathā devaś cihnito vanamālayā |
kadamba-kusumākāro rekhā-pañcaka-bhūṣitaḥ // Hbhv_5.338 //

vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ |
atasī-kusuma-prakhyo bindunā pariśobhitaḥ // Hbhv_5.339 //

anyatra ca-
vāmanākhyo bhaved devo hrasvo yaḥ syān mahā-dyutiḥ |
ūrdhva-cakras tv adhaś cakraḥ so 'bhīṣṭārtha-prado 'rcitaḥ // Hbhv_5.340 //

brāhme [PadmaP 5.120.68] eva-
sudarśanas tathā devaḥ śyāma-varṇo mahā-dyutiḥ |
vāma-pārśve gadā-cakre rekhe caiva tu dakṣiṇe // Hbhv_5.341 //

pādme kārttika-māhātmye-
cakrākāreṇa paṅktiḥ sā yatra rekhā-mayī bhavet |
sa sudarśana ity evaṃ khyātaḥ pūjā-phala-pradaḥ // Hbhv_5.342 //

brāhme [PadmaP 5.120.69]-
dāmodaras tathā sthūlo madhye cakraṃ pratiṣṭhitam |
dūrvābhaṃ dvāra-saṅkīrṇaṃ pītā rekhā tathaiva ca // Hbhv_5.343 //

pādme ca tatraiva-
upary-adhaś ca cakre dve nātidīrghaṃ mukhe bilam |
cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ // Hbhv_5.344 //

anyatra ca-
sthūlo dāmodaro jñeyaḥ sūkṣma-randhro bhavet tu yaḥ |
cakre ca madhya-deśa-sthe pūjitaḥ sukhadaḥ sadā // Hbhv_5.345 //

nānā-varṇo hy anantākhyo nāga-bhogena cihnitaḥ |
anantaḥ sa tu vijñeyaḥ sarva-pūjā-phala-pradaḥ // Hbhv_5.346 //

pādme ca tatraiva-
ananta-cakro bahubhiś cihnair apy upalakṣitaḥ |
anantaḥ sa tu vijñeyaḥ sarva-pūjā-phala-pradaḥ // Hbhv_5.347 //

[PadmaP 5.120.72-74]
dṛśyate śikhare liṅgaṃ śālagrāma-samudbhavam |
yasya yogeśvaro nāma brahma-hatyāṃ vyapohati // Hbhv_5.348 //

āraktaḥ padmanābhākhyaṃ paṅkaja-cchatra-saṃyutam |
tulasyā pūjayen nityaṃ daridras tv īśvaro bhavet // Hbhv_5.349 //

candrākṛtiṃ hiraṇyākhyaṃ raśmi-jālaṃ vinirdiśet |
suvarṇa-rekhā-bahulaṃ sphaṭika-dyuti-śobhitam // Hbhv_5.350 //

kiṃ ca-
ardha-candrākṛtir devo hṛṣīkeśa udāhṛtaḥ |
tam arcya labhate svargaṃ viṣayāṃś ca samīhitām // Hbhv_5.351 //

vāma-pārśve same cakre kṛṣṇa-varṇaḥ sa bindukaḥ |
lakṣmī-nṛsiṃho vikhyāto bhukti-mukti-phala-pradaḥ // Hbhv_5.352 //

trivikramas tathā devaḥ śyāma-varṇo mahā-dyutiḥ |
vāma-pārśve tathā cakre rekhā caiva tu dakṣiṇe // Hbhv_5.353 //

pradakṣiṇāvarta-kṛta-vanamālā-vibhūṣitā |
yā śilā kṛṣṇa-saṃjñā sā dhana-dhānya-sukha-pradā // Hbhv_5.354 //

gautamīye-
bahubhir janmabhiḥ puṇyair yadi kṛṣṇa-śilāṃ labhet |
goṣpadena tu cihnena janus tena samāpyate // Hbhv_5.355 //

catasro yatra dṛśyante rekhāḥ pārśva-samīpagāḥ |
dve cakre madhya-deśe tu sā śilā tu caturmukhā // Hbhv_5.356 //

kiṃ ca, pādme tatraiva-
vajra-kīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai |
śālagrāma-śilā yā sā viṣṇu-pañjara-saṃjñitā // Hbhv_5.357 //

nāgavat kuṇḍalī-bhūta-rekhā-paṅktiḥ sa śeṣakaḥ |
padmākāre ca paṅktī dve madhye lambā ca rekhikā |
garuḍaḥ sa tu vijñeyaś catuś cakro janārdanaḥ // Hbhv_5.358 //

catuś cakraḥ sūkṣma-dvāro vanamālāṅkitodaraḥ |
lakṣmī-nārāyaṇaḥ śrīmān bhukti-mukti-phala-pradaḥ // Hbhv_5.359 //

etal lakṣaṇa-yuktās tu śālagrāma-śilāḥ śubhāḥ |
yāś ca tāsv api sūkṣmāḥ syus tāḥ praśasta-karāḥ smṛtāḥ // Hbhv_5.360 //

tathā ca śrī-bhagavad-brahma-saṃvāde tatraiva-
yathā yathā śilā sūkṣmā mahat puṇyaṃ tathā tathā |
tasmāt tāṃ pūjayen nityaṃ dharma-kāmārtha-siddhaye // Hbhv_5.361 //

tatrāpy āmalakī-tulyā sūkṣmā cātīva yā bhavet |
tasyām eva sadā brahman śriyā saha vasāmy aham // Hbhv_5.362 //

atha śrī-śālagrāma-śilā-māhātmyam

śālagrāma-śilā-sparśāt koṭi-janmāgha-nāśanam |
kiṃ punar yajanaṃ tatra hari-sānnidhya-kārakam // Hbhv_5.363 //

pādme māgha-māhātmye tatraiva-
yaḥ pūjayed dhariṃ cakre śālagrāma-śilodbhave |
rājasūya-sahasreṇa teneṣṭaṃ prativāsaram // Hbhv_5.364 //

yad āmananti vedāntā brahma nirguṇam acyutam |
tat-prasādo bhaven nṛṇāṃ śālagrāma-śilārcanāt // Hbhv_5.365 //

mahākāṣṭha-sthito vahnir mathyamānaḥ prakāśate |
yathā tathā harir vyāpī śālagrāme prakāśate // Hbhv_5.366 //

api pāpa-samācārāḥ karmaṇy anadhikāriṇaḥ |
śālagrāmārcakā vaiśya naiva yānti yamālayam // Hbhv_5.367 //

na tathā ramate lakṣmyāṃ na tathā nija-mandire |
śālagrām-śilā-cakre yathā sa ramate sadā // Hbhv_5.368 //

agnihotraṃ hutaṃ tena dattā pṛthvī sa-sāgarā |
yenārcito hariś cakre śālagrāma-śilodbhave // Hbhv_5.369 //

kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo 'tra narādhamaḥ |
so 'pi yāti harer lokaṃ śālagrāma-śilārcanāt // Hbhv_5.370 //

yaḥ pūjayati govindaṃ śālagrāme sadā naraḥ |
āhūta-samplavaṃ yāvat na sa pracyavate divaḥ // Hbhv_5.371 //

vinā tīrthair vinā dānair vinā yajñair vinā matim |
muktiṃ yāti naro vaiśya śālagrāma-śilārcanāt // Hbhv_5.372 //

narakaṃ garbha-vāsaṃ ca tiryaktvaṃ kṛmi-yonitām |
na yāti vaiśya pāpo 'pi śālagrāme'cyutārcakaḥ // Hbhv_5.373 //

dīkṣā-vidhāna-mantra-jñaś cakre yo balim āharet |
sa yāti vaiṣṇavaṃ dhāma satyaṃ satyaṃ mayoditam // Hbhv_5.374 //

naivedyair vividhaiḥ puṣpair dhūpair dīpair vilepanaiḥ |
gīta-vāditra-stotrādyaiḥ śālagrāma-śilārcanam // Hbhv_5.375 //

kurute mānavo yas tu kalau bhakti-parāyaṇaḥ |
kalpa-koṭi-sahasrāṇi ramate sannidhau hareḥ // Hbhv_5.376 //

liṅgais tu koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ |
śālagrāma-śilāyāṃ tu ekenāpīha tat phalam // Hbhv_5.377 //

śālagrāma-śilā-rūpī yatra tiṣṭhati keśavaḥ |
tatra devāsurā yakṣā bhuvanāni caturdaśa // Hbhv_5.378 //

śālagrāma-śilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ |
pitaras tasya tiṣṭhanti tṛptāḥ kalpa-śataṃ divi // Hbhv_5.379 //

śālagrāma-śilā yatra tat-tīrthaṃ yojana-trayam |
yatra dānaṃ japo homaḥ sarvaṃ koṭi-guṇaṃ bhavet // Hbhv_5.380 //

śālagrāma-samīpe tu krośa-mātraṃ samantataḥ |
kīkaṭo 'pi mṛto yāti vaikuṇṭha-bhavanaṃ nara // Hbhv_5.381 //

śālagrāma-śilā-cakraṃ yo dadyād dānam uttamam |
bhū-cakraṃ tena dattaṃ syāt sa-śaila-vana-kānanam // Hbhv_5.382 //

skānde kārttika-māhātmye [padma 5.120.4-43] śrī-śiva-skanda-saṃvāde-
śālagrāma-śilāyāṃ tu trailokyaṃ sa-carācaram |
mayā saha mahāsena līnaṃ tiṣṭhati sarvadā // Hbhv_5.383 //

dṛṣā praṇamitā yena snāpitā pūjitā tathā |
yajña-koṭi-samaṃ puṇyaṃ gavāṃ koṭi-phalaṃ labhet // Hbhv_5.384 //

kāmāsakto 'pi yo nityaṃ bhakti-bhāva-vivarjitaḥ |
śālagrāma-śilāṃ vipra sampūjyaivācyuto bhavet // Hbhv_5.385 //

śālagrāma-śilā-bimbaṃ hatyā-koṭi-vināśanam |
smṛtaṃ saṅkīrtitaṃ dhyātaṃ pūjitaṃ ca namaskṛtam // Hbhv_5.386 //

śālagrāma-śilāṃ dṛṣṭvā yānti pāpāny anekaśaḥ |
siṃhaṃ dṛṣṭvā yathā yānti vane mṛga-gaṇā bhayāt // Hbhv_5.387 //

namaskaroti manujaḥ śālagrāma-śilārcane |
pāpāni vilayaṃ yānti tamaḥ sūryodaye yathā // Hbhv_5.388 //

kāmāsakto 'thavā kruddhaḥ śālagrāma-śilārcanam |
bhaktyā vā yadi vā'bhaktyā kṛtvā muktim avāpnuyāt // Hbhv_5.389 //

vaivasvataṃ bhayaṃ nāsti tathā maraṇa-janmanoḥ |
yaḥ kathāṃ kurute viṣṇoḥ śālagrāma-śilāgrataḥ // Hbhv_5.390 //

gītair vādyais tathā stotraiḥ śālagrāma-śilārcanam |
kurute mānavo yas tu kalau bhakti-parāyaṇaḥ |
kalpa-koṭi-sahasrāṇi ramate viṣṇu-sadmani // Hbhv_5.391 //

śālagrāma-namaskāre'bhāvenāpi naraiḥ kṛte |
bhayaṃ naiva kariṣyanti mad-bhaktā ye narā bhuvi // Hbhv_5.392 //

mad-bhakti-bala-darpiṣṭhā mat-prabhuṃ na namanti ye |
vāsudevaṃ na te jñeyā mad-bhaktāḥ pāpino hi te // Hbhv_5.393 //

śālagrāma-śilāyāṃ tu sadā putra vasāmy aham |
dattaṃ devena tuṣṭena sva-sthānaṃ mama bhaktitaḥ // Hbhv_5.394 //

padma-koṭi-sahasrais tu pūjite mayi yat phalam |
tat phalaṃ koṭi-guṇitaṃ śālagrāma-śilārcane // Hbhv_5.395 //

pūjito æhaṃ na tair martyair namito 'haṃ na tair naraiḥ |
na kṛtaṃ martya-loke yaiḥ śālagrāma-śilārcanam // Hbhv_5.396 //

śālagrāma-śilāgre tu yaḥ karoti mamārcanam |
tenārcito 'haṃ satataṃ yugānām ekaviṃśatim // Hbhv_5.397 //

kim arcitair liṅga-śatair viṣṇu-bhakti-vivarjitaiḥ |
śālagrāma-śilā-bimbaṃ nārcitaṃ yadi putraka // Hbhv_5.398 //

anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ jalam |
śālagrāma-śilā-lagnaṃ sarvaṃ yāti pavitratām // Hbhv_5.399 //

yo hi māheśvaro bhūtvā vaiṣṇava-liṅgam uttamam |
dveṣṭi vai yāti narakaṃ yāvad indrāś caturdaśa // Hbhv_5.400 //

sakṛd apy arcite bimbe śālagrāma-śilodbhave |
muktiṃ prayānti manujā nūnaṃ sāṅkhyena varjitāḥ // Hbhv_5.401 //

mal-liṅgaiḥ koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ |
śālagrāma-śilāyāṃ tu ekenāpi hi tad bhavet // Hbhv_5.402 //

tasmād bhaktyā ca mad-bhaktaiḥ prīty-arthe mama putraka |
kartavyaṃ satataṃ bhaktyā śālagrāma-śilārcanam // Hbhv_5.403 //

śālagrāma-śilā-rūpī yatra tiṣṭhati keśavaḥ |
tatra devāsurā yakṣā bhuvanāni caturdaśa // Hbhv_5.404 //

śālagrāma-śilāgre tu sakṛt piṇḍena tarpitāḥ |
vasanti pitaras tasya na saṅkhyā tatra vidyate // Hbhv_5.405 //

pramāṇam asti sarvasya sukṛtasya hi putraka |
phalaṃ pramāṇa-hīnaṃ tu śālagrāma-śilārcane // Hbhv_5.406 //

yo dadāti śilāṃ viṣṇoḥ śālagrāma-samudbhavām |
viprāya viṣṇu-bhaktāya teneṣṭaṃ bahubhiḥ makhaiḥ // Hbhv_5.407 //

(atra-prabhṛti ślokā ākare na dṛśyante)
mānuṣye durlabhā loke śālagrāmodbhavā śilā |
prāpyate na vinā puṇyaiḥ kali-kāle viśeṣataḥ // Hbhv_5.408 //

sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam |
śālagrāma-śilā śuddhā gṛhe yasya ca pūjitā // Hbhv_5.409 //

saṃniyamyendriya-grāmaṃ śālagrāma-śilārcanam |
yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedha-bhāk // Hbhv_5.410 //

kāle vā yadi vākāle śālagrāma-śilārcanam |
bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇya-bhāk // Hbhv_5.411 //

dveṣeṇāpi ca lobhena dambhena kapaṭena vā |
śālagrāmodbhavaṃ devaṃ dṛṣṭvā pāpāt pramucyate // Hbhv_5.412 //

aśucir vā durācāraḥ satya-śauca-vivarjitaḥ |
śālagrāma-śilāṃ spṛṣṭvā sadya eva śucir bhavet // Hbhv_5.413 //

tila-prastha-śataṃ bhaktyā yo dadāti dine dine |
tat phalaṃ samavāpnoti śālagrāma-śilārcane // Hbhv_5.414 //

patraṃ puṣpaṃ phalaṃ mūlaṃ toyaṃ dūrvākṣataṃ suta |
jāyate meruṇā tulyaṃ śālagrāma-śilārpitam // Hbhv_5.415 //

vidhi-hīno 'pi yaḥ kuryāt kriyā-mantra-vivarjitaḥ |
cakra-pūjām avāpnoti samyak śāstroditaṃ phalam // Hbhv_5.416 //

tatraiva cānyatra-
skandhe kṛtvā tu yo 'dhvānaṃ vahate śaila-nāyakam |
tenoḍhaṃ tu bhavet sarvaṃ trailokyaṃ sa-carācaram // Hbhv_5.417 //

brahma-hatyādikaṃ pāpaṃ yat kiñcit kurute naraḥ |
tat sarvaṃ nirdahaty āśu śālagrāma-śilārcanam // Hbhv_5.418 //

na pūjanaṃ na mantrāś ca na japo na ca bhāvanā |
na stutir nopacāraś ca śālagrāma-śilārcane // Hbhv_5.419 //

śālagrāma-śilā yatra tat tīrthaṃ yojana-trayam |
tatra dānaṃ ca homaś ca sarvaṃ koṭi-guṇaṃ bhavet // Hbhv_5.420 //

śālagrāma-śilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ |
pitaras tasya tiṣṭhanti tṛptāḥ kalpa-śataṃ divi // Hbhv_5.421 //

śālagrāma-samīpe tu krośa-mātraṃ samantataḥ |
kīkaṭo 'pi mṛto yāti vaikuṇṭha-bhuvanaṃ naraḥ // Hbhv_5.422 //

pādme ca-
śālagrāma-śilā-cakraṃ yo dadyād dānam uttamam |
bhū-cakraṃ tena dattaṃ syāt sa-śaila-vana-kānanam // Hbhv_5.423 //

garuḍa-purāṇe-

tiṣṭhanti nityaṃ pitaro manuṣyās
tīrthāni gaṅgādika-puṣkarāṇi |
yajñāś ca medhā hy api puṇya-śailāś
cakrāṅkitā yasya vasanti gehe // Hbhv_5.424 //

pādme kārttika-māhātmye śrī-yama-dhūmrakeśa-saṃvāde-
śālagrāma-śilāyāṃ tu yair naraiḥ pūjito hariḥ |
saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet // Hbhv_5.425 //

kārttike mathurāyāṃ tu sārūpyaṃ diśate hariḥ |
śālagrāma-śilāyāṃ vai pitṝṇ uddiśya pūjitaḥ |
kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām // Hbhv_5.426 //

bṛhan-nāradīye [1.38.67-68] ca yajñadhvajopākhyānānte-
śālagrāma-śilā-rūpī yatra tiṣṭhati keśavaḥ |
na bādhante'surās tatra bhūta-vetālakādayaḥ // Hbhv_5.427 //

śālagrāma-śilā yatra tat-tīrthaṃ tat tapo-vanam |
yataḥ sannihitas tatra bhagavān madhusūdanaḥ // Hbhv_5.428 //

śālagrāma-śilās tāś ca yadi dvādaśa pūjitāḥ |
śataṃ vā pūjitaṃ bhaktyā tadā syād adhikaṃ phalam // Hbhv_5.429 //

atha bāhulye tāsāṃ phala-viśeṣaḥ

pādme māgha-māhātmye [3.31.124-126] devadūta-vikuṇḍala-saṃvāde-
śilā dvādaśa bho vaiśya śālagrāma-śilodbhavāḥ |
vidhivat pūjitā yena tasya puṇyaṃ vadāmi te // Hbhv_5.430 //

koṭi-dvādaśa-liṅgais tu pūjitaiḥ svarṇa-paṅkajaiḥ |
yat syād dvādaśa-kāleṣu dinenaikena tad bhavet // Hbhv_5.431 //

yaḥ punaḥ pūjayed bhaktyā śālagrāma-śilāśatam |
uṣitvā sa harer loke cakravartīha jāyate // Hbhv_5.432 //

skānde kārttika-māhātmye [padma 6.120.31-33] śrī-śiva-skanda-saṃvāde-
dvādaśaiva śilā yo vai śālagrāma-samudbhavāḥ |
arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me // Hbhv_5.433 //

koṭi-liṅga-sahasrais tu pūjitair jāhnavī-taṭe |
kāśī-vāse yugāny aṣṭau dinenaikena tad bhavet // Hbhv_5.434 //

kiṃ punar bahunā yas tu pujayed vaiṣṇavo naraḥ |
na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ // Hbhv_5.435 //

atha tat-kraya-vikraya-niṣedhaḥ

tatraiva [padma 3.31.144-146]-
śālagrāma-śilāyāṃ yo mūlyam udghātayen naraḥ |
vikretā cānumantā ca yaḥ parīkṣām udīrayet // Hbhv_5.436 //

sarve te narakaṃ yānti yāvad āhūta-samplavam |
ataḥ saṃvarjayed vipra cakrasya kraya-vikrayam // Hbhv_5.437 //

atha pratiṣṭhā niṣedhaḥ

tatraiva-
śālagrāma-śilāyāṃ tu pratiṣṭhā naiva vidyate |
mahā-pūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ // Hbhv_5.438 //

| iti |

ato 'dhiṣṭhāna-vargeṣu sūryādiṣv iva mūrtiṣu |
śālagrāma-śilaiva syād adhiṣṭhānottamaṃ hareḥ // Hbhv_5.439 //

atha sarvādhiṣṭhāna-śraiṣṭhyam

pādme [3.31.115-117] tatraiva-
hṛdi sūrye jale vātha pratimā-sthaṇḍileṣu ca |
samabhyarcya hariṃ yānti narās te vaiṣṇavaṃ padam // Hbhv_5.440 //

athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ |
śālagrāme-śilā-cakre vajra-kīṭa-vinirmite // Hbhv_5.441 //

adhiṣṭhānaṃ hi tad viṣṇoḥ sarva-pāpa-praṇāśanam |
sarva-puṇya-pradaṃ vaiśya sarveṣām api muktidam // Hbhv_5.442 //

tatraiva kārttika-māhātmye yama-dhūmrakeśa-saṃvāde-
pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja |
śailī dārumayī lauhī lepyā lekhyā ca saikatā |
manomayī maṇimayī śrī-mūrtir aṣṭadhā smṛtā // Hbhv_5.443 //

śālagrāma-śilāyāṃ tu sākṣāt śrī-kṛṣṇa-sevanam |
nityaṃ saṃnihitas tatra vāsudevo jagad-guruḥ // Hbhv_5.444 //

skānde kārttika-māhātmye śrī-śiva-skanda-saṃvāde-
suvarṇārcā na ratnārcā na śilārcā surottama |
śālagrāma-śilāyāṃ tu sarvadā vasate hariḥ // Hbhv_5.445 //

ata evoktam-

hatyāṃ hanti yad-aṅghri-saṅga-tulasī steyaṃ ca toyaṃ pade
naivedyaṃ bahu-madya-pāna-duritaṃ gurv-aṅganā-saṅgajam |
śrīśādhīna-matiḥ sthitir hari-janais tat-saṅgajaṃ kilbiṣaṃ
śālagrāma-śilā-nṛsiṃha-mahimā ko 'py eṣa lokottaraḥ // Hbhv_5.446 //

śālagrāma-śilā-rūpa-bhagavan-mahimāmbudheḥ |
ūrmīn gaṇayituṃ śakyaḥ śrī-caitanyāśrito 'pi kaḥ // Hbhv_5.447 //

atha śālagrāma-śilā-pūjā-nityatā

pādme-
śālagrāma-śilā-pūjā vinā yo 'śnāti kiñcana |
sa caṇḍālādi-viṣṭhāyām ākalpaṃ jāyate kṛmiḥ // Hbhv_5.448 //

skānde ca-
gauravācala-śṛṅgāgrair bhidyate yasya vai tanuḥ |
na matir jāyate yasya śālagrāma-śilārcane // Hbhv_5.449 //

| iti |

evaṃ śrī-bhagavān sarvaiḥ śālagrāma-śilātmakaḥ |
dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ // Hbhv_5.450 //

tathā skānde śrī-brahma-nārada-saṃvāde cāturmāsya-vrate śālagrāma-śilārcā-prasaṅge-
brāhmaṇa-kṣatriya-viśāṃ sac-chūdrāṇām athāpi vā |
śālagrāme'dhikāro 'sti na cānyeṣāṃ kadācana // Hbhv_5.451 //

tatraivānyatra-
striyo vā yadi vā śūdrā brāhmaṇāḥ kṣatriyādayaḥ |
pūjayitvā śilā-cakraṃ labhante śāśvataṃ padam // Hbhv_5.452 //

| iti |

ato niṣedhakaṃ yad yad vacanaṃ śrūyate sphuṭam |
avaiṣṇava-paraṃ tat tad vijñeyaṃ tattva-darśibhiḥ // Hbhv_5.453 //

yathā-
brāhmaṇasyaiva pūjyo 'haṃ śucer apy aśucer api |
strī-śūdra-kara-saṃsparśo vajrād api suduḥsahaḥ // Hbhv_5.454 //

praṇavoccāraṇārcaiva śālagrāma-śilārcanāt |
brāhmaṇī-gamanāc caiva śūdraś caṇḍālatām iyāt // Hbhv_5.455 //

sanātanaḥ: tad eva śrī-nāradoktyā pramāṇayati-brāhmaṇeti | satāṃ vaiṣṇavānāṃ śūdrāṇāṃ, śālagrāme śrī-śālagrāma-śilārcane, anyeṣām asatāṃ śūdrāṇām | ataeva śūdram adhikṛtyoktaṃ vāyu-purāṇe-

ayācakaḥ pradātā syāt kṛṣiṃ vṛtty-artham ācaret |
purāṇaṃ śṛṇuyān nityaṃ śālagrāmaṃ ca pūjayet ||

| iti |

evaṃ mahā-purāṇānāṃ vacanaiḥ saha-brāhmaṇasyaiva pūjyo 'ham iti vacanasya virodhān mātsarya-paraiḥ smārtaiḥ kaiścit kalpitam iti mantavyam | yadi ca yuktyā siddhaṃ sa-mūlaṃ syāt tarhi cāvaiṣṇaviḥ śūdrais tādṛśībhiś ca strībhis tat-pūjā na kartavyā, yathā-vidhi gṛhīta-viṣṇu-dīkṣākaiś ca taiḥ kartvyeti vyavasthāpanīyam | yataḥ śūdreṣv antyajeṣv api madhye ye vaiṣṇavās te śūdrādayo na kilocyante | tathā ca nāradīye- śvapaco 'pi mahīpāla viṣṇor bhakto dvijodhikaḥ iti |

itihāsa-samuccaye-
na śūdrā bhagavad-bhaktaṃ niṣādaṃ śvapacaṃ tathā |
vīkṣate jāti-sāmānyāt sa yāti narakaṃ dhruvam ||

| iti |

pādme ca-
na śūdrā bhagavad-bhaktās te tu bhāgavatā narāḥ |
sarva-varṇeṣu te śūdrā ye na bhaktā janārdane ||

| iti |

etad-ādikaṃ cāgre vaiṣṇava-māhātmye vistareṇa vyaktaṃ bhāvi | kiṃ ca, bhagavad-dīkṣā-prabhāvena śūdrādīnām api vipra-sāmyaṃ siddham eva | tathā ca tatra-yathā kāñcanatāṃ yāti ity ādi | etac ca prāg-dīkṣā-māhātmye likhitam eva | ata eva tṛtīya-skandhe devahūti-vākyam [BhP 3.33.6]-

yan-nāma-dheya-śravaṇānukīrtanād
yat-prahvaṇād yat-smaraṇād api kvacit |
śvādo 'pi sadyaḥ savanāya kalpate
kutaḥ punas te bhagavan nu darśanāt ||

| iti |

savanāya yajanāya kalpate yogyo bhavatīty arthaḥ | ata eva vipraiḥ saha vaiṣṇavānām ekatraiva gaṇanā | tathā ca hari-bhakti-sudhodaye śrī-bhagavad-brahma-saṃvāde-

tīrthāny aśvattha-taravo gāvo viprās tathā svayam |
mad-bhaktāś ceti vijñeyāḥ pañca te tanavo mama ||

| iti |

caturtha-skandhe [BhP 4.21.12] śrī-pṛthu-mahārāja-varṇane-
sarvatrāskhalitādeśaḥ sapta-dvīpaika-daṇḍa-dhṛk |
anyatra brāhmaṇa-kulād anyatrācyuta-gotrataḥ ||

| iti |

īmahārājasyoktau [BhP 4.21.37]

mā jātu tejaḥ prabhaven maha-rddhibhis
titikṣayā tapasā vidyayā ca |
dedīpyamāne ñjita-devatānāṃ
kule svayaṃ rāja-kulād dvijānām ||

| iti |

atra śrī-svāmi-pādānāṃ ṭīkā-mahatyaś ca tā ṛddhayaś ca tābhir yad-rāja-kulasya tejas tat tasmāt sakāśād dvijānāṃ viprāṇāṃ kule ajito devatā-pūjyo yeṣāṃ vaiṣṇavānāṃ, teṣāṃ kule mā jātu prabhavet | kadācid api prabhavaṃ na karotu | kathambhūte ? samṛddhibhir vināpi svayam eva titikṣādibhir dedīpyamāna iti |

purañjanoktau [BhP 3.26.24] ca-

tasmin dadhe damam ahaṃ tava vīra-patni
yo 'nyatra bhūsura-kulāt kṛta-kilbiṣas tam |
paśye na vīta-bhayam unmuditaṃ tri-lokyām
anyatra vai mura-ripor itaratra dāsāt ||

| iti |

tatrāpi saiva ṭīkā-he vīra-patni ! yas te kṛtāparādhaḥ | tasminn ahaṃ brāhmaṇa-kulād anyatra anyasmin muraripu-dāsād itaratra ca damaṃ dadhe, daṇḍaṃ karomīty adi | īdṛśāni ca vacanāni śrī-bhāgavatādau bahūny eva santi | itthaṃ vaiṣṇavānāṃ brāhmaṇaiḥ saha sāmyam eva sidhyati | kiṃ ca-viprād dviṣaḍ-guṇa-yutāt [BhP 7.9.10] ity ādi-vacanair vaiṣṇava-brāhmaṇebhyo nīca-jāti-jātānām api vaiṣṇavānāṃ śraiṣṭhyaṃ nirdiśyatetarām | ata evoktaṃ śrī-bhagavatā śrī-hayagrīveṇa śrī-hayaśīrṣa-pañcarātre śrī-puruṣottama-pratiṣṭhānte-

mūrtipānāṃ tu dātavyā deśikārdhena dakṣiṇā |
tad-ardhaṃ vaiṣṇavānāṃ tu tad-ardhaṃ tad-dvijanmanām ||

| iti |

ato yuktam eva likhita sarvair bhagavataḥ paraiḥ pūjya iti | tathā ca brahma-vaivarte priyavratopākhyāne dharma-vyādhasyāpi śrī-śālagrāma-śilā-pūjanam uktam-

tataḥ sa vismitaḥ śrutvā dharma-vyādhasya tad-vacaḥ |
tasthau sa ca samānīya darśayāmāsa tav ubhau ||

ninikta-vasanau vṛddhāvāsanasthau nijau gurū |
śālagrāma-śilāṃ caiva tat-samīpe supūjitam ||

| iti |

atrācāraś ca-satāṃ madhya-deśe'smin viśeṣato dakṣiṇa-deśe ca mahattamānāṃ śrī-vaiṣṇavānāṃ pramāṇam iti dik | evaṃ śrī-bhāgavata-pāṭhaādāv apy adhikāro vaiṣṇavānāṃ draṣṭavyaḥ | yato vidhi-niṣedhā bhagavad-bhaktānāṃ na bhavantīti devarṣi-bhūtāpta-nṝṇāṃ pitṝṇām [BhP 11.5.41] ity ādi-vacanaiḥ | tathā karma-parityāgādināpi na kaścid doṣo ghaṭata iti tāvat karmāṇi kurvīta [BhP 11.20.9] iti, yadā yasyānugṛhṇāti bhagavān [BhP 4.29.46] ity ādi vacanaiś ca vyaktaṃ bodhitam evāsti | etat sarvam agre śrī-vaiṣṇava-māhātmye vistareṇa vyaktaṃ bhāvi ** HbhvC_5.454-455 **

śvādatvam atra śva-bhakṣaka-jāti-viśeṣatvam eva śvānam attīti nirukter vartamāna-prayogāt kravyādavat tac-chīlatva-prāpteḥ | kādācitka-bhakṣaṇa-prāyaścitta-vivakṣāyāṃ tv atītaḥ prayogaḥ kriyeta | rūḍhir yogam apaharatīti nyāyena ca tad virudhyate | ataeva śvapaca iti tair vyākhyātam | savanaṃ cātra soma-yāga ucyate | tataś cāsya bhagavan-nāma-śravaṇādy-ekatarāt sadya eva savana-yogyatā-pratikūla-durjātitva-prārambhaka-prārabdha-pāpa-nāśaḥ pratipadyate | uddhavaṃ prati bhagavatā ca - tasmāt bhaktiḥ punāti man-niṣṭhā śvapākān api sambhavāt [BhP 11.14.20] iti kaimutyārtham eva proktam ity āyāti | kintu yogyatvam atra śvapacatva-prāpaka-prārabdha-pāpa-vicchinnatva-mātram ucyate | savanārthaṃ tu guṇāntarādhānam apekṣata eva | brāhmaṇa-kumārāṇāṃ śaukre janmani yogyatve saty api sāvitra-daiksya-janmāpekṣāvat | sāvitrādi-janmani tu sad-ācāra-prāpter iti savane pravṛttir na yujyate | tasmāt pūjyatva-mātre tātparyam ity abhipretya ṭīkā-kṛdbhir apy uktam anena pūjyatvaṃ lakṣyata iti | tathāpi jāti-doṣa-haratvena prārabdha-hāritvaṃ tu vyaktam evāyātam |

sandhāryaā vaiṣṇavair yatnāc chālagrāma-śilā'suvat |
sā cārcyā dvārakā-cakrāṅkitopetaiva sarvadā // Hbhv_5.456 //

brāhme tatraiva-
śālagrāmodbhavo devo devo dvāravatī-bhavaḥ |
ubhayoḥ saṅgamo yatra muktis tatra na saṃśayaḥ // Hbhv_5.457 //

skānde śrī-brahma-nārada-saṃvāde-
cakrāṅkitā śilā yatra śālagrāma-śilāgrataḥ |
tiṣṭhate muni-śārdūla vardhante tatra sampadaḥ // Hbhv_5.458 //

tatraivānyatra-
pratyahaṃ dvādaśa śilāḥ śālagrāmasya yo 'rcayet |
dvāravatyāḥ śilā-yuktāḥ sa vaikuṇṭhe mahīyate // Hbhv_5.459 //

atha śrī-dvārakā-cakrāṅka-lakṣaṇāni

śrī-prahlāda-saṃhitāyām-
ekaḥ sudarśano dvābhyāṃ lakṣmī-nārāyaṇaḥ smṛtaḥ |
tribhis trivikramo nāma caturbhiś ca janārdanaḥ // Hbhv_5.460 //

pañcabhir vāsudevas tu ṣaḍbhiḥ pradyumna ucyate |
saptabhir baladevas tu aṣṭabhiḥ puruṣottamaḥ // Hbhv_5.461 //

navabhiś ca nava-vyūho daśabhir daśa-mūrtikaḥ |
ekādaśaiś cāniruddho dvādaśair dvādaśātmakaḥ |
anyeṣū bahu-cakreṣu anantaḥ parikīrtitaḥ // Hbhv_5.462 //

atha dvādaśa-cakrāṅka-māhātmyam

vārāhe-
ye kecic caiva pāṣāṇā viṣṇu-cakreṇa mudritāḥ |
teṣāṃ sparśana-mātreṇa mucyate sarva-pātakaiḥ // Hbhv_5.463 //

gāruḍe- sudarśanādyās tu śilāḥ pūjitāḥ sarva-kāmadāḥ // Hbhv_5.464 //

skānde ca-
bhaktyā vā yadi vābhaktyā cakrāṅkaṃ pūjayen naraḥ |
api cet sudurācāro mucyate nātra saṃśayaḥ // Hbhv_5.465 //

dvārakā-māhātmye ca dvārakā-gatānāṃ śrī-brahmādīnām uktau-
etad vai cakra-tīrthaṃ tu yac chilā cakra-cihnitā |
muktidā pāpināṃ loke mleccha-deśe'pi pūjitā // Hbhv_5.466 //

atha teṣv eva cakra-bhedena phala-bhedaḥ

kapila-pañcarātre-
eka-cakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ |
sudarśanābhidho yo 'sau mokṣaika-phala-dāyakaḥ // Hbhv_5.467 //

lakṣmī-nārāyaṇo dvābhyāṃ bhukti-mukti-phala-pradaḥ |
ebhiś cācyuta-rūpo 'sau phalam aindraṃ prayacchati // Hbhv_5.468 //

catur-bhujaś catuś-cakraś catur-varga-phala-pradaḥ |
pañcabhir vāsudevaś ca janma-mṛtyu-bhayāpahaḥ // Hbhv_5.469 //

ṣaḍbhiḥ pradyumna evāsau lakṣmīṃ kāntiṃ dadāti saḥ |
saptabhir balabhadro 'sau gotra-kīrti-vivardhanaḥ // Hbhv_5.470 //

dadāti vāñchitaṃ sarvam aṣṭabhiḥ puruṣottamaḥ |
nava-cakro nṛsiṃhas tu phalaṃ yacchaty anuttamam // Hbhv_5.471 //

rājya-prado daśabhis tu daśāvatārakaḥ smṛtaḥ |
ekādaśabhir aiśvaryam aniruddhaḥ prayacchati // Hbhv_5.472 //

nirvāṇaṃ dvādaśātmāsau saukhyadaś ca supūjitaḥ // Hbhv_5.473 //

atha varṇādi-bhedena doṣa-guṇāḥ pūjyatvāpūjyatve ca

tatraiva-
kṛṣṇa mṛtyu-prado nityaṃ dhūmraś caiva bhayāvahaḥ |
asvāsthyaṃ karburo dadyān nīlas tu dhana-hānidaḥ // Hbhv_5.474 //

chidro dāridrya-duḥkhāni dadyāt sampūjito dhruvam |
pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryā-viyogadaḥ // Hbhv_5.475 //

putra-pautra-dhanaiśvarya-sukham atyantam uttamam |
dadāti śukla-varṇaś ca tasmād enaṃ samarcayet // Hbhv_5.476 //

śrī-prahlāda-saṃhitāyām-
kṛṣṇā mṛtyu-pradā nityaṃ kapilā ca bhayāvahā |
rogārtiṃ karburā dadyāt pītā vitta-vināśinī // Hbhv_5.477 //

dhūmrābhā vitta-nāśāya bhagnā bhāryā-vināśikā |
sac-chidrā ca trikoṇā ca tathā viṣama-cakrikā |
ardha-candrākṛtir yā ca pūjyās tā na bhavanti hi // Hbhv_5.478 //

gārgya-gālavayoḥ-
sukhadā sama-cakrā tu dvādaśī cottamā śubhā |
vartulā caturasrā ca narāṇāṃ ca sukha-pradā // Hbhv_5.479 //

trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca |
ardha-candrākṛtir yā tu pūjārhā na bhavet tu sā |
phalaṃ notpadyate tatra pūjitāyāṃ kadācana // Hbhv_5.480 //

iti śrī-gopāla-bhaṭṭa-vilikhite śrī-bhagavad-bhakti-vilāse ādhiṣṭhāniko nāma pañcamo vilāsaḥ

6. Snapanika-Vilasa

ṣaṣṭha-vilāsaḥ snāpanikaḥ

śrī-caitanya-prasādena tad-rūpaṃ gokulotsavam |
manojñaṃ yaṣṭu-kāmasya mūrty-arcā-vidhir ucyate // Hbhv_6.1 //

svayaṃ vyaktāḥ sthāpanāś ca mūrtayo dvividhā matāḥ |
svayaṃ vyaktāḥ svayaṃ kṛṣṇaḥ sthāpanās tu pratiṣṭhayā // Hbhv_6.2 //

yathā ca pādmottara-khaṇḍe [PadmaP 6.253.4-7]-
śṛṇu devi pravakṣyāmi tad-arcāvasathaṃ hareḥ |
sthāpanaṃ ca svayaṃ vyaktaṃ dvividhaṃ tat prakīrtitam // Hbhv_6.3 //

śilā-mṛd-dāru-lohādyaiḥ kṛtvā pratikṛtiṃ hareḥ |
śrauta-smārtāgama-prokta-vidhinā sthāpanaṃ hi yat // Hbhv_6.4 //

tat sthāpanaṃ iti proktaṃ svayaṃ vyaktaṃ hi me śṛṇu |
yasmin sannihito viṣṇuḥ svam eva nṝṇāṃ bhuvi // Hbhv_6.5 //

pāṣāṇadārvor ātmeśaḥ svayaṃ vyaktaṃ hi tat smṛtam |
durlabhatvāt svayaṃ vyakta-mūrteḥ śrī-vaiṣṇavottamaḥ |
yathāvidhi pratiṣṭhāpya sthāpitāṃ mūrtim arcayet // Hbhv_6.6 //

hari-bhakti-sudhodaye-
naikaṃ sva-vaṃśaṃ tu naras tārayaty akhilaṃ jagat |
arcāyām īpsitaṃ nṝṇāṃ phalaṃ yāgādi-durlabham |
pratimām āśrito 'bhīṣṭa-pradāṃ kalpa-latāṃ yathā // Hbhv_6.7 //

atha-śrī-mūrteḥ prasādanam ātmādi-śuddhayaś ca

śrī-mūrtiṃ kṣālanārhāṃ tu śasta-gandha-jalādinā |
praksālayet tad anyāṃ tu mūla-mantreṇa mārjayet // Hbhv_6.8 //

śrī-mūrti-hṛdayaṃ spṛṣṭvā sva-mantraṃ cāṣṭadhā japet |
evaṃ prasādanaṃ mūrter ātmanas tat-prasādanāt |
śuddhir ekā dvitīyā tu syād avyagratayāpi ca // Hbhv_6.9 //

sthāna-śuddhis tathā dravya-śuddhiś ca likhitā purā |
iti prakāra-bhedena bhavec chuddhi-catuṣṭayam // Hbhv_6.10 //

uktaṃ ca śrī-nāradena-
puṣpeṇāmbu gṛhītvā tu prokṣayete sarva-sādhanam |
mala-snānaṃ tataḥ kuryāt pātre devaṃ nidhāya ca // Hbhv_6.11 //

anyenāpi-
puṣpākṣatādi-dravyānāṃ kuryān mantrādi-śodhanam |
kṣālanenāmbu-lepāder mūrti-śuddiṃ samācaret |
avyagratvenātma-śuddhiṃ ksiti-śuddhiṃ tataś caret // Hbhv_6.12 //

| iti //

mantra-śuddhiṃ parāṃ citta-śuddhiṃ cecchanti kecana |
evaṃ ṣaṭ śuddhayaḥ puṇyāḥ sampradāyānusārataḥ // Hbhv_6.13 //

atha pīṭha-pūjā

tāmrādi-pīṭhe śrī-khaṇḍādyālipte'ṣṭa-dalaṃ likhet |
sakarṇikaṃ trivṛttāḍhyaṃ padmaṃ ṣoḍaśa-keśaram // Hbhv_6.14 //

sadalāgraṃ catuṣkoṇaṃ caturdvāra-vibhūṣitam |
pūjā-yantraṃ samuddhṛtya pīṭhārcāṃ tatra sādhayet // Hbhv_6.15 //

pīṭhe bhagavato vāme śrī-gurūn guru-pādukām |
nāradādīn pūrva-siddhān yajed anyāṃś ca vaiṣṇavān // Hbhv_6.16 //

dakṣiṇe cārcayed durgāṃ gaṇeśaṃ ca sarasvatīm |
tatra prāg-likhita-nyāsasyānusāreṇa pūjayet // Hbhv_6.17 //

madhye ādhāra-śakty-ādīn dharmādīṃś ca vidikṣv atha |
adharmādīṃś catur-dikṣv anantādīn madhyataḥ punaḥ // Hbhv_6.18 //

śaktīr navāṣṭa-patreṣu karṇikāyāṃ ca pūjayet |
tathā tad-upariṣṭhāc ca pīṭha-mantraṃ yathoditam // Hbhv_6.19 //

tat-pīṭhe mūla-mantreṇa śrī-mūrtiṃ sthāpayed atha |
puṣpāñjaliṃ gṛhitveṣṭa-deva-rūpaṃ vicintayet // Hbhv_6.20 //

tataś ca mūla-mantreṇa kṣiptvā puṣpāñjali-trayam |
nijeṣṭa-deva-mūrteś ca param aikyaṃ vibhāvayet // Hbhv_6.21 //

athāvāhanādīni

tato devārcane prauḍha-pādatāyā niṣedhanāt |
bhūmai nihita-pādaḥ san kuryād āvāhanādikam // Hbhv_6.22 //

yac cāvāhyam adhiṣṭhānaṃ tatrāvāhanam ācaret |
śālagrāma-sthāpane ca nāvāhana-visarjane // Hbhv_6.23 //

tathā coktam-
udvāsāvāhane na staḥ sthāvare vai yathā tathā |
śālagrāmārcane naiva hy āvāhana-visarjane // Hbhv_6.24 //

śālagrāme tu bhagavān āvirbhūto yathā hariḥ |
na tathānyatra sūryādau vaikuṇṭhe'pi ca sarvagaḥ // Hbhv_6.25 //

athāvāhanādi-vidhiḥ

āvāhanādi-mudrāś ca saṃdarśyāvāhanaṃ budhaḥ |
tathā saṃsthāpanaṃ sannidhāpanaṃ sannirodhanam // Hbhv_6.26 //

sakalīkaraṇaṃ cāvaguṇṭhanaṃ ca yathāvidhi |
amṛtīkaraṇaṃ kuryāt paramīkaraṇaṃ tathā // Hbhv_6.27 //

tathāvāhanādy-arthaḥ

āgame-
āvāhanaṃ cādareṇa sammukhīkaraṇaṃ prabhoḥ |
bhaktyā niveśanaṃ tasya saṃsthāpana-mudrā-hṛtam // Hbhv_6.28 //

tavāsmīti tvadīyatva-darśanaṃ sannidhāpanam |
kriyā-samāpti-paryantaṃ sthāpanaṃ sannirodhanam // Hbhv_6.29 //

saklaīkaraṇaṃ coktaṃ tat-sarvāṅga-prakāśanam |
ānanda-ghanatātyanta-prakāśo hy avaguṭhanam // Hbhv_6.30 //

amṛtīkaraṇaṃ sarvair evāṅgair avaruddhatā |
paramīkaraṇaṃ nāmābhīṣṭa-sampādanaṃ param // Hbhv_6.31 //

athāvāhana-māhātmyam

nārasiṃhe-
āgaccha narasiṃheti āvāhyākṣata-puṣpakaiḥ |
etāvatāpi rājendra sarva-pāpaiḥ pramucyate // Hbhv_6.32 //

| iti|

nyased yathā-sampradāyaṃ deve'ṅgādīni pūrvavat |
śaṅkha-cakrādikāś cātha mudrā vidvān pradarśayet // Hbhv_6.33 //

tathā ca tattva-sāgare-
āvāhanādi-mudrāś ca darśayitvā tataḥ punaḥ |
aṅga-nyāsaṃ ca devasya kṛtvā mudrāḥ pradarśayet // Hbhv_6.34 //

atha mudrāḥ

āgame-
āvāhanīṃ sthāpanīṃ ca tathānyāṃ sannidhāpanīm |
saṃnirodha-karīṃ cānyāṃ sakalīkaraṇīṃ parām // Hbhv_6.35 //

tathāvaguṇṭhanīṃ paścād amṛtīkaraṇīṃ tathā |
paramīkaraṇaṃ cānyā prāg aṣṭau darśayed imāḥ // Hbhv_6.36 //

śaṅkhaṃ cakraṃ gadāṃ padmaṃ muṣalaṃ śārṅgam eva ca |
khaḍgaṃ pāśāṅkuśī tadvad vainateyaṃ tathaiva ca // Hbhv_6.37 //

śrīvatsa-kaustubhau veṇum abhīti-varadau tathā |
vanamālāṃ tathā mantrī darśayet kṛṣṇa-pūjane // Hbhv_6.38 //

mudrā cāpi prayoktavyā nitya`abilva-phalākṛtiḥ |
ity etāś ca punaḥ saptadaśa mudrāḥ pradarśayet // Hbhv_6.39 //

ganda-digdhau karau kṛtvā mudrāḥ sarvatra yojayet |
yo 'nyathā kurute mūḍho na siddhaḥ phalabhāg bhavet // Hbhv_6.40 //

atha mudrā-māhātmyam

agastya-saṃhitāyām-
etābhiḥ saptadaśabhir mudrābhis tu vicaksaṇaḥ |
yo vai mām arcayen nityaṃ mohayet sa sureśvaram |
drāpayed api viprendra tataḥ prārthitam āpnuyat // Hbhv_6.41 //

krama-dīpikāyāṃ [2.58] bilva-mudrām adhikṛtya -

mano-vāṇī-dehair yad iha ca purā vāpi vihitaṃ
tvamatyā matyā vā tad akhilam asau duṣkṛti-cayam |
imāṃ mudrāṃ jānan kṣapayati naras taṃ sura-gaṇā
namanty asyādhīnā bhavati satataṃ sarva-janatā // Hbhv_6.42 //

athāsanādy-arpaṇam

tato nikṣipya devasyopari puṣpāñjali-trayam |
dattvāsanārthaṃ puspaṃ ca svāgataṃ vidhinācaret // Hbhv_6.43 //

āsanādy-upacāreṣu mudrāḥ ṣoḍaśa darśayet |
prasiddhāḥ padma-svasty-ādyā vidvān ṣoḍaśasu kramāt // Hbhv_6.44 //

śrī-kṛṣṇāyārpayed arghyaṃ pādyam ācamanīyakam |
madhuparkaṃ punaś cācamanīyaṃ ca vidhir yathā // Hbhv_6.45 //

tathā ca smṛty-artha-sāre -
āvāhanāsanaṃ pādyam arghyam ācamanīyakam |
snānam ācamanaṃ vastrācamanaṃ copavītakam // Hbhv_6.46 //

ācamanaṃ gandha-puṣpaṃ dhūpa-dīpaṃ prakalpayet |
naivedyaṃ punar ācāmaṃ natvā stutvā visarjayet // Hbhv_6.47 //

anyatra ca -
ādau puṣpāñjaliṃ dattvā pādārcanam ataḥ param |
pādyam arghaṃ tv ācamanaṃ madhuparkaṃ yathoditam // Hbhv_6.48 //

abhyaṅgodvartane kṛtvā mahā-snānaṃ samācaret |
abhiṣekāṅga-vastraṃ ca dattvā nīrājayed dharim // Hbhv_6.49 //

| iti|

śrī-mūrtau tu śirasy arghyaṃ dadyāt pādyaṃ ca pādayoḥ |
mukhe cācamanīyaṃ trir madhuparkaṃ ca tatra hi // Hbhv_6.50 //

sarveṣv apy upacāreṣu pādyādiṣu pṛthak pṛthak |
ādau puṣpāñjaliṃ kecid icchanti bhagavat-parāḥ // Hbhv_6.51 //

athāsanādy-arpaṇa-māhātmyam

narasiṃha-purāṇe -
dattvāsanam athārghyaṃ ca pādyam ācamanīyakam |
devadevasya vidhinā sarva-pāpaiḥ pramucyate // Hbhv_6.52 //

viṣṇu-dharmottare -
āsanānāṃ pradānena sthānaṃ sarvatra vindati |
godāna-phalam āpnoti tathā pādya-prado naraḥ // Hbhv_6.53 //

tatas tv arhaṇa-dānena sarva-pāpaiḥ pramucyate |
tathaivācamaīyasya dātā brāhamaṇa-sattamāḥ // Hbhv_6.54 //

tīrtha-toyaṃ tathā dattvā devasyācamanaṃ punaḥ |
svarga-lokam avāpnoti sarva-pāpa-vivarjitaḥ |
naras tv ācamanīyasya dātā bhavati nirmalaḥ // Hbhv_6.55 //

madhuparkasya dānena paraṃ padam ihāśnute // Hbhv_6.56 //

viṣṇu-purāṇe (?) ca -
madhuparka-vidhiṃ kṛtvā madhuparkaṃ prayacchati |
brahman sa yāti paramaṃ sthānam etan na saṃśayaḥ // Hbhv_6.57 //

atha snānam

vijñāpya devaṃ snānārthaṃ pāduke purato 'rpayet |
mahā-vidyādinā taṃ ca snāna-sthānaṃ tato nayet // Hbhv_6.58 //

prāgvat tatrāsanaṃ pādyaṃ tatraivācamanīyakam |
nivedya darśayen mudrām amṛtīkaraṇīṃ budhaḥ // Hbhv_6.59 //

śālagrāma-śilā-rūpaṃ tato devaṃ niveśayet |
snāna-pātre nijābhīṣṭāṃ calāṃ śrī-mūrtim eva vā // Hbhv_6.60 //

atha snāna-pātram

skanda-purāṇe -
kṛtvā tāmra-maye pātre yo 'rcayen madhusūdanam |
phalam āpnoti pūjāyāḥ pratyahaṃ śatvārṣikam // Hbhv_6.61 //

yo 'rcayen mādhavaṃ bhaktyā aśvattha-dala-saṃsthitam |
pratyahaṃ labhate puṇyaṃ padma-yuta-samudbhavam // Hbhv_6.62 //

rambhā-dalopari hariṃ kṛtvā yo 'bhyarcayen naraḥ |
varṣāyutaṃ bhavet pītaḥ keśavaḥ priyayā saha // Hbhv_6.63 //

ye paśyanti sakṛd bhaktyā padma-patropari sthitam |
bhaktyā padmālayā-kāntaṃ tair āptaṃ durlabha-phalam // Hbhv_6.64 //

| iti|

tataḥ śaṅkhenābhiṣekaṃ kuryād ghaṇṭādi-niḥsvanaiḥ |
mūlenāṣṭākṣareṇāpi dhūpayann antarāntarā // Hbhv_6.65 //

tatra tu prathamaṃ bhaktyā vidadhīta sugandhibhiḥ |
divyais tailādibhir dravyair abhyaṅgaṃ śrī-hareḥ śanaiḥ // Hbhv_6.66 //

athābhyaṅga-dravyāṇi tan-māhātmyaṃ ca

skande - mālatī-jātim ādāya sugandhānāṃ tu vā punaḥ // Hbhv_6.67 //

tathānya-puṣpa-jātīnāṃ gṛhītvā bhaktito narāḥ |
ye snāpayanti deveśam utsave vai harer dine // Hbhv_6.68 //

medinī-dāna-tulyaṃ hi phalam uktaṃ svayambhuvā |
yaḥ punaḥ puṣpa-tailena divyauṣadhi-yutena hi // Hbhv_6.69 //

abhyaṅgaṃ kurute viṣṇor madhye kṣiptvā tu kuṅkumam |
romāñcita-tanur bhūtvā priyayā saha mādhavaḥ |
prītyā bibharti svotsaṅge manvantara-śataṃ hariḥ // Hbhv_6.70 //

viṣṇu-dharmottare ca -
gandha-tailāni divyāni sugandhīni śucīni ca |
keśavāya naro dattvā gandharvaiḥ saha modate // Hbhv_6.71 //

atha pañcāmṛta-snapanam

tataḥ śaṅkha-bhṛtenaiva kṣīreṇa snāpayet kramāt |
dadhnā ghṛtena madhunā khaṇḍena ca pṛthak pṛthak // Hbhv_6.72 //

pañcāmṛtādyaiḥ snapanaṃ sadā necchanti tat priyāḥ |
kintu taiḥ kāla-deśādi-viśeṣe kārayanti tat // Hbhv_6.73 //

atha tat-parimāṇam

brahma-purāṇe (?)
devānāṃ pratimā yatra ghṛtābhyaṅgas tato bhavet |
palāni tasya deyāni śraddhayā pañcaviṃśatiḥ // Hbhv_6.74 //

aṣṭottara-pala-śataṃ deyaṃ ca sarvadā |
dve sahasre palānāṃ tu mahā-snāne ca saṅkhyayā // Hbhv_6.75 //

dātavye yena sarvāsu dikṣu niryāti tad-ghṛtam // Hbhv_6.76 //

| iti|

dugdhādāv api saṅkhyeyam evaṃ jñeyā manīṣibhiḥ |
pala-saṅkhyā ca vijñeyā yājñavalkyādi-vākyataḥ // Hbhv_6.77 //

tathā hi -
pañca-kṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa |
suvarṇānāṃ ca catvāraḥ palam ity abhidhīyate // Hbhv_6.78 //

| iti|

kiṃ ca - snānārthaṃ surabhī-kṣīraṃ mahiṣyādyās tu kutsitāḥ // Hbhv_6.79 //

viṣṇu-dharmottare ca -
śarīra-duḥkha-śamanaṃ mano-duḥkha-vināśanam |
kṣīreṇa snapanaṃ viṣṇoḥ kṣīrābhodhi-pradaṃ tathā // Hbhv_6.80 //

agni-purāṇe -
gavāṃ śatasya viprebhyaḥ samyag-dattasya yat phalam |
ghṛta-prasthena tad viṣṇor labhet snānān na saṃśayaḥ // Hbhv_6.81 //

indradyumnena samprāptā sapta-dvīpā vasundharā |
ghṛtodakena saṃyuktā pratimā snāpitā kila // Hbhv_6.82 //

pratimāsaṃ sitāṣṭamyāṃ ghṛtena jagatāṃ patim |
snāpayitvā samabhyarcya sarva-pāpaiḥ pramucyate // Hbhv_6.83 //

jñānato 'jñānato vāpi yat pāpaṃ kurute naraḥ |
tat kṣālayati sandhyāyāṃ ghṛta-snapana-toṣitaḥ // Hbhv_6.84 //

yeṣu kṣīravahā nadyo pāyasa-kardamāḥ |
tān lokān puruṣā yānti kṣīra-snapanakā hareḥ // Hbhv_6.85 //

viṣṇu-dharme śrī-pulastya-prahlāda-saṃvāde ca -
dvādaśyāṃ pañcadaśyāṃ ca gavyena havisā hareḥ |
snāpanaṃ daitya-śārdūla mahā-pātaka-nāśanam // Hbhv_6.86 //

dadhy-ādīnāṃ vikārāṇāṃ kṣīrataḥ sambhavo yathā |
tathaivāśeṣa-kāmānāṃ kṣīra-snānaṃ tato hareḥ // Hbhv_6.87 //

nārasiṃhe -
payasā yas tu deveśaṃ snāpayed garuḍa-dhvajam |
sarva-pāpa-viśuddhātmā viṣṇu-loke mahīyate // Hbhv_6.88 //

snāpya dadhnā sakṛd viṣṇuṃ nirmalaṃ priya-darśanam |
viṣṇu-lokam avāpnoti sevyamānaḥ surottamaḥ // Hbhv_6.89 //

duḥsvapna-śamanaṃ jñeyam amaṅgalya-vināśanam |
māṅgalya-vṛddhi-daṃ dadhnā snapanaṃ nara-puṅgava // Hbhv_6.90 //

yaḥ karoti harer arcāṃ madhunā snāpitāṃ naraḥ |
agni-loke sa moditvā punar viṣṇu-pure vaset // Hbhv_6.91 //

madhunā snapanaṃ kṛtvā saubhāgyam adhigacchati |
loka-mitrāṇy avāpnoti tathaivekṣu-rasena ca // Hbhv_6.92 //

śrī-dvārakā-māhātmye ca śrī-mārkaṇḍeyendradyumna-saṃvāde -
kṣīra-snānaṃ prakurvanti ye narā viṣṇu-mūrdhani |
tenāśva-medhajaṃ puṇyaṃ bindunā bindunā smṛtam // Hbhv_6.93 //

kṣīrād daśa-guṇaṃ dadhnā ghṛtaṃ tasmād daśottaram |
ghṛtād daśa-guṇaṃ kṣaudraṃ khaṇḍaṃ tasmād daśottaram // Hbhv_6.94 //

puṣpodakaṃ ca gandhodaṃ vardhate ca daśottaram |
mantrodakaṃ ca darbhodaṃ tathaiva nṛpa-sattama // Hbhv_6.95 //

drākṣā-rasaṃ cūta-rasaṃ śata-vāji-makhaiḥ samam |
tathaiva tīrtha-nīraṃ ca phalaṃ yacchati bhūmipa // Hbhv_6.96 //

snāpanaṃ kṛṣṇa-devasya yaḥ karoti sva-śaktitaḥ |
phalam āpnoti tat proktaṃ niṣkāmo muktim āpnuyāt // Hbhv_6.97 //

viṣṇu-dharmottare-
tīrthodakāni puṇyāni svayam ānīya mānavaḥ |
tailasya snapanaṃ dattvā sarva-pāpaiḥ pramucyate // Hbhv_6.98 //

atha snapane dhūpane dhūpana-māhātmyam

skānde -
snāna-kāle tu kṛṣṇasya aguruṃ dahate tu yaḥ |
praviṣṭo nāsikā-randhraṃ pāpaṃ janmāyutaṃ dahet // Hbhv_6.99 //

udvartanaṃ ca tailāder apasāraṇa-kāraṇam |
devasya kārayed dravyair upayuktyair anantaram // Hbhv_6.100 //

athodvartanaṃ tan-māhātmyaṃ ca

nārasiṃhe -
yava-godhūmaiś cūrṇair udvartyoṣṇena vāriṇā |
prakṣālya deva-deveśaṃ vāruṇaṃ lokam āpnuyāt // Hbhv_6.101 //

viṣṇu-dharmottare ca -
go-dhūma-yava-cūrṇais tu tam utsādya janārdanam |
lodhra-cūrṇaka-saṅkīrṇair bala-rūpaṃ tathāpnuyāt // Hbhv_6.102 //

masūra-māsa-cūrṇaṃ ca kuṅkuma-kṣoda-saṃyutam |
nivedya deva-devāya gandharvaiḥ saha modate // Hbhv_6.103 //

vārāhe -
kalāyakasya cūrṇena piṣṭa-cūrṇena vā punaḥ |
tenaivodvartanaṃ kuryād gandha-puṣpaiś ca saṃyutam |
yadīcchet paramāṃ siddhiṃ mama karma-parāyaṇaḥ // Hbhv_6.104 //

| iti|

tataḥ samarpayet kūrcam uṣīrādi-vinirmitam |
malāpakarṣaṇādy-arthaṃ śrīman-mūrty-aṅga-sandhitaḥ // Hbhv_6.105 //

atha kūrcaṃ tan-māhātmyam

viṣṇu-dharmottare -
uṣīra-kūrcakaṃ dattvā sarva-pāpaiḥ pramucyate |
dattvā go-bāla-jaṃ kūrcaṃ sarvāṃs tāpān vyapohati |
dattvā cāmarakaṃ kūrcaṃ śriyam āpnoty anuttamam // Hbhv_6.106 //

atha śuddha-jala-snapanam

tataḥ koṣṇena saṃsnāpya saṃskṛtena sugandhinā |
śītalenāmbunā śaṅkha-bhṛtena snāpayet punaḥ // Hbhv_6.107 //

tad uktam ekādaśa-skandhe [BhP 11.27.30] -
candanośīra-karpūra- kuṅkumāguru-vāsitaiḥ |
salilaiḥ snāpayen mantrair nityadā vibhave sati // Hbhv_6.108 //

atha jala-parimāṇam

bhaviṣye -
snāne pala-śataṃ deyam abhyaṅge pañca-viṃśatiḥ |
palānāṃ dve sahasre tu mahā-snānaṃ prakīrtitam // Hbhv_6.109 //

tatra yājñavalkyaḥ- na naktodaka-puṣpādyair arcanaṃ snānam arhati // Hbhv_6.110 //

viṣṇuḥ- na naktaṃ gṛhītodakena daiva-karma kuryāt // Hbhv_6.111 //

hārītaḥ-
rātrāv etā āpo varuṇaṃ prāviśanta
tasmān na rātrau gṛhṇīyāt // Hbhv_6.112 //

atha snapana-māhātmyam

nārasiṃhe-
nirmālaym apanīyātha toyena snāpya keśavam |
narasiṃhākṛtiṃ rājan sarva-pāpaiḥ pramucyate // Hbhv_6.113 //

go-dāna-jaṃ phalaṃ prāpya yānenāmbara-śobhinā |
narasiṃha-puraṃ prāpya modate kālam akṣayam // Hbhv_6.114 //

kiṃ ca-
snāpya toyena bhaktyā tu narasiṃhaṃ narādhipa |
sarva-pāpa-vinirmukto viṣṇu-lokaṃ mahīyate // Hbhv_6.115 //

narasiṃhaṃ tu saṃsnāpya karpūrāguru-vāriṇā |
canddra-loke sa moditvā paścād viṣṇu-puraṃ vaset // Hbhv_6.116 //

kiṃ ca-
kuśa-puṣpodakenāpi viṣṇu-lokam avāpnuyāt |
ratnodakena sāvitraṃ kauveraṃ hema-vāriṇā // Hbhv_6.117 //

viṣṇu-dharmottare -
ratnodaka-pradānena śriyam āpnoty anuttamām |
bījodaka-pradānena kriyā-sāphalyam āpnuyāt // Hbhv_6.118 //

puṣpa-toya-pradānena śrīmān bhavati mānavaḥ |
phala-toya-pradānena saphalāṃ vindate kriyām // Hbhv_6.119 //

hayaśīrṣa-pañcarātre-
sugandhinā yas toyena snāpayej jala-śāyinam |
brahma-lokam avāpnoti yāvad indrāś caturdaśa // Hbhv_6.120 //

gāruḍe - tulasī-miśra-toyena snāpayanti janārdanam | pūjayanti ca bhāvena dhanyās te bhuvi mānavāḥ // Hbhv_6.121|

agni-purāṇe-
mahā-snānena govindaṃ samyak saṃsnāpya mānavaḥ |
yaṃ yaṃ prārthayate kāmaṃ taṃ taṃ prāpnoty asaṃśayaḥ // Hbhv_6.122 //

pādme śrī-pulastya-bhagīratha-saṃvāde-
snānam abhyarcanaṃ yas tu kurute keśave sadā |
tasya puṇyasya yā saṅkhyā nāsti sā jñāne gocarā // Hbhv_6.123 //

viṣṇu-dharmottare -
snānārthaṃ devadevasya yas tu gandhaṃ prayacchati |
bhavanti vaśagās tasya nāryaḥ sarvatra sarvadā // Hbhv_6.124 //

puṣpa-dānāt tathā loke bhavatīha phalānvitaḥ |
dattvā mṛgamada-snānaṃ sarvān kāmān avāpnuyāt // Hbhv_6.125 //

sarvauṣadhi-pradānena vājimedha-phalaṃ labhet |
dattvā jātī-phalaṃ mukhyaṃ saphalāṃ vindati kriyām // Hbhv_6.126 //

atha sarvauṣadhiḥ

murā māsī vacā kuṣṭhaṃ śaileyaṃ rajanī-dvayam |
śaṭī campaka-mustaṃ ca sarvauṣadhi-gaṇaḥ smṛtaḥ // Hbhv_6.127 //

gandhaś cāgame- gandhaś candana-karpūra-kālāgurubhir īritaḥ // Hbhv_6.128 //

atha śaṅkha-māhātmyam

skānde śrī-brahma-nārada-saṃvāde-
śaṅkha-sthitena toyena yaḥ snāpayati keśavam |
kapilā-śata-dānasya phalaṃ prāpnoti mānavaḥ // Hbhv_6.129 //

śaṅke tīrthodakaṃ kṛtvā yaḥ snāpayati mādhavam |
dvādaśyāṃ bindu-mātreṇa kulānāṃ tārayec chatam // Hbhv_6.130 //

kapilā-kṣīram ādāya śaṅkhe kṛtvā janārdanam |
yaḥ snāpayati dharmātmā yajñāyuta-phalaṃ labhet // Hbhv_6.131 //

anya-go-sambhavaṃ kṣīraṃ śaṅkhe kṛtvā tu nārada |
yaḥ snāpayati deveśaṃ rājasūya-phalaṃ labheet // Hbhv_6.132 //

śaṅkhe kṛtvā ca pānīyaṃ sākṣataṃ kusumānvitam |
snāpayed devadeveśaṃ hanyāt pāpaṃ cirārjitam // Hbhv_6.133 //

sākṣataṃ kusumopetaṃ śaṅkhe toyaṃ sa-candanam |
yaḥ kṛtvā snāpayed devaṃ mama loke vasec ciram // Hbhv_6.134 //

kṣiptvā gandhodakaṃ śaṅkhe yaḥ snāpayati keśavam |
namo nārāyaṇāyeti mucyate yoni-saṅkaṭān // Hbhv_6.135 //

nādyaṃ taḍāgajaṃ vāri vāpī-kūpa-hradādijam |
gāṅgeyaṃ ca bhavet sarvaṃ kṛtaṃ śaṅkhe kali-priya // Hbhv_6.136 //

trailokye yāni tīrthāni vāsudevasya cājñayā |
śaṅkhe tiṣṭhanti viprendra tasmāt śaṅkhaṃ sadārcayet // Hbhv_6.137 //

śaṅkhe kṛtvā tu pānīyaṃ sa-puṣpaṃ satilākṣatam |
arghyaṃ dadāti devasya sa-sāgara-dharā-phalam // Hbhv_6.138 //

arghyaṃ dattvā tu śaṅkhena yaḥ karoti pradakṣiṇam |
pradakṣiṇī-kṛtā tena sapta-dvīpā vasundharā // Hbhv_6.139 //

darśanenāpi śaṅkhasya kiṃ punaḥ sparśane kṛte |
vilayaṃ yānti pāpāni himaṃ sūryodaye yathā // Hbhv_6.140 //

nitye naimittike kāmye snānārcana-vilepane |
śaṅkham udvahate yas tu śvetadvīpe vasec ciram // Hbhv_6.141 //

natvā śaṅkhaṃ kare dhṛtvā mantreṇānena vaiṣṇavaḥ |
yaḥ snāpayati govindaṃ tasya puṇyam anantakam // Hbhv_6.142 //

mantraḥ

tvaṃ purā sāgarotpanno viṣṇunā vidhṛtaḥ kare |
mānitaḥ sarva-devaiś ca pāñcajanya namo 'stu te // Hbhv_6.143 //

tava nādena jīmūtā vitrasyanti surāsurāḥ |
śaśāṅkāyuta-dīptābha pāñcajanya namo 'stu te // Hbhv_6.144 //

garbhā devāri-nārīṇāṃ vilīyante sahasradhā |
tava nādena pātāle pāñcajanya namo 'stu te // Hbhv_6.145 //

vārāhe ca-
dakṣiṇāvarta-śaṅkhena tila-miśrodakena ca |
udake nābhimātre tu yaḥ kuryād abhiṣecanam // Hbhv_6.146 //

prāk srotasi ca nadyāṃ vai naras tv ekāgra-mānasaḥ |
yāvaj jīva-kṛtaṃ pāpaṃ tat-kṣaṇād eva naśyati // Hbhv_6.147 //

dakṣiṇāvarta-śaṅkhena pātre auḍumbare sthitam |
udakaṃ yaḥ pratīccheta śirasā kṛṣṇa-mānasaḥ |
tasya janma-kṛtaṃ pāpaṃ tat-kṣaṇād eva naśyati // Hbhv_6.148 //

āgame- bṛhattvaṃ snigdhatācchatvaṃ śaṅkhasyeti guṇa-trayam // Hbhv_6.149 //

āvarta-bhaṅga-doṣas tu hema-yogān na jāyate |
nālikāyāṃ svabhāvena yadi chidraṃ bhaven nahi // Hbhv_6.150 //

| iti|

ghaṇṭāvādyaṃ ca nitarāṃ snāna-kāle praśasyate |
yato bhagavato viṣṇos tat sadā paramaṃ priyam // Hbhv_6.151 //

āvāhanārghye dhūpe ca puṣpa-naivedya-yojane |
nityam etāṃ prayuñjīta tan-mantreṇābhimantritām // Hbhv_6.152 //

tan-mantraḥ

jaya-dhvaniṃ tato mantramātaḥ svāhety udīrya ca |
abhyarcya vādayan ghaṇṭāṃ dhūpaṃ nīcaiḥ pradāpayet // Hbhv_6.153 //

pūjā-kālaṃ vinānyatra hitaṃ nāsyāḥ pracālanam |
na tayā ca vinā kuryāt pūjanaṃ siddhi-lālasaḥ // Hbhv_6.154 //

atha ghaṇṭā-māhātmyam

uktaṃ ca skānde śrī-brahma-nārada-saṃvāde-
snānārcana-kriyā-kāle ghaṇṭā-nādaṃ karoti yaḥ |
purato vāsudevasya tasya puṇya-phalaṃ śṛṇu // Hbhv_6.155 //

varṣa-koṭi-sahasrāṇi varṣa-koṭi-śatāni ca |
vasate deva-loke tu apsaro-gaṇa-sevitaḥ // Hbhv_6.156 //

sarva-vādya-mayī ghaṇṭā keśavasya sadā priyā |
vādanāl labhate puṇyaṃ yajña-koṭi-samudbhavam // Hbhv_6.157 //

vāditra-ninadais tūrya-gīta-maṅgala-nisvanaiḥ |
yaḥ snāpayati govindaṃ jīvan-mukto bhaved dhi saḥ // Hbhv_6.158 //

vāditrāṇām abhāve tu pūjā-kāle hi sarvadā |
ghaṇṭā-śabdo naraiḥ kāryaḥ sarva-vādya-mayī yataḥ // Hbhv_6.159 //

sarva-vādya-mayī ghaṇṭā devadevasya vallabhā |
tasmāt sarva-prayatnena ghaṇṭā-nādaṃ tu kārayet // Hbhv_6.160 //

manvantara-sahasrāṇi manvantara-śatāni ca |
ghaṇṭā-nādena deveśaḥ prīto bhavati keśavaḥ // Hbhv_6.161 //

viṣṇu-dharmottare śrī-bhagavat-prahlāda-saṃvāde-
śṛṇu daityendra vakṣyāmi ghaṇṭā-māhātmyam uttamam |
prahlāda tvat-samo nāsti mad-bhakto bhuvana-traye // Hbhv_6.162 //

mama nāmāṅkitā ghaṇṭā purato mama tiṣṭhati |
arcitā vaiṣṇava-gṛhe tatra māṃ viddhi daityaja // Hbhv_6.163 //

vainateyāṅkitāṃ ghaṇṭāṃ sudarśana-yutāṃ yadi |
mamāgre sthāpayed yas tu dehe tasya vasāmy aham // Hbhv_6.164 //

yas tu vādayate ghaṇṭā vainateyena cihnitām |
dhūpe nīrājanae snāne pūjā-kāle vilepane // Hbhv_6.165 //

mamāgre pratyahaṃ vatsa pratyekaṃ labhate phalam |
mamāyutaṃ go-yutaṃ ca cāndrāyaṇa-śatodbhavam // Hbhv_6.166 //

vidhi-bāhya-kṛtā pūjā saphalā jāyate nṝṇām |
ghaṇṭā-nādena tusṭo 'haṃ prayacchāmi svakaṃ padam // Hbhv_6.167 //

nāgāri-cihnitā ghaṇṭā rathāṅgena samanvitā |
vādanāt kurute nāśaṃ janma-mṛtyu-bhayasya ca // Hbhv_6.168 //

garuḍenāṅktāṃ ghaṇṭāṃ dṛṣṭvāhaṃ pratyahaṃ sadā |
prītiṃ karoti daityendra lakṣmīṃ prāpya yathādhanaḥ // Hbhv_6.169 //

dṛṣṭvāmṛtaṃ yathā devāḥ prītiṃ kurvanty aharniśam |
suparṇe ca tathā prītiṃ ghaṇṭā-śikhara-saṃsthite // Hbhv_6.170 //

sva-kareṇa prakurvanti ghaṇṭā-nādaṃ sva-bhaktitaḥ |
madīyārcana-kāle tu phalaṃ koṭy-aindavaṃ kalau // Hbhv_6.171 //

anyatra ca-
ghaṇṭā-daṇḍasya śikhare sa-cakraṃ sthāpayet tu yaḥ |
garuḍaṃ vai priyaṃ viṣṇoḥ sthāpitaṃ bhuvana-trayam // Hbhv_6.172 //

sa-cakra- ghaṇṭā-nādaṃ tu mṛtyu-kāle śṛṇoti yaḥ |
pāpa-koṭi-yutasyāpi naśyanti yama-kiṅkarāḥ // Hbhv_6.173 //

sarve doṣāḥ pralīyante ghaṇṭā-nāde kṛte harau |
devatānāṃ munīndrāṇāṃ pitṝṇām utsavo bhavet // Hbhv_6.174 //

abhāve vainateyasya cakrasyāpi na saṃśayaḥ |
ghaṇṭā-nādena bhaktānāṃ prasādaṃ kurute hariḥ // Hbhv_6.175 //

gṛhe yasmin bhaven nityaṃ ghaṇṭā nāgāri-saṃyutā |
na sarpāṇāṃ bhayaṃ tatra nāgni-vidyut-samudbhavam // Hbhv_6.176 //

yasya ghaṇṭā gṛhe nāsti śaṅkhaś ca purato hareḥ |
kathaṃ bhāgavataṃ nāma gīyate tasya dehinaḥ // Hbhv_6.177 //

| iti|

ato bhagavataḥ prītyai ghaṇṭā śrī-garuḍānvitā |
saṅgṛhyā vaiṣṇavair yatnāc cakreṇopari maṇḍitā // Hbhv_6.178 //

snāne śaṅkhādi-vādyāṃ tu nāma-saṅkīrtanaṃ hareḥ |
gītaṃ nṛtyaṃ purāṇādi-paṭhanaṃ ca praśasyate // Hbhv_6.179 //

atha snāne vādyādi-māhātmyam

skanda-purāṇe-
snāna-kāle tu kṛṣṇasya śaṅkhādīnāṃ tu vādanam |
kurute brahma-loke tu vasate brahma-vāsaram // Hbhv_6.180 //

snāna-kāle tu samprāpte kṛṣṇasyāgre tu nartanam |
gītaṃ caiva punāty atra ṛcoktaṃ vadanena hi // Hbhv_6.181 //

tatraiva śrī-brahma-nārada-saṃvāde-
mṛdaṅga-vādyena yutaṃ paṇavena samanvitam |
arcanaṃ vāsudevasya sa-nṛtyaṃ mokṣadaṃ nṝṇām // Hbhv_6.182 //

gītaṃ vādyaṃ ca nṛtyaṃ ca tathā pustaka-vācanam |
pūjā-kāle tu kṛṣṇasya sarvadā keśava-priyam // Hbhv_6.183 //

nṛtya-vādyādy-abhāve tu kuryāt pustaka-vācanam | pūjā-kāle tv idaṃ putra sarvadā prīti-dāyakam // Hbhv_6.184|

pustakasyāpy abhāve tu viṣṇu-nāma-sahasrakam |
stava-rājaṃ mini-śreṣṭha gajendrasya ca mokṣaṇam // Hbhv_6.185 //

pūjā-kāle tu devasya gītā-stotram anusmṛtiḥ |
pañca-staavā mahā-bhāga mahā-prīti-karā hareḥ // Hbhv_6.186 //

vihāya gīta-vādyāni pūjā-kāle sadā hareḥ |
paṭhanīyaṃ mahā-bhaktyā viṣṇor nāma-sahasrakam // Hbhv_6.187 //

dvārakā-māhātmye-
snāna-kāle tu kṛṣṇasya jaya-śabdaṃ karoti yaḥ |
kara-tāḍana-saṃyuktaṃ gītaṃ nṛtyaṃ prakurvate // Hbhv_6.188 //

unmatta-ceṣṭāṃ kurvāṇo hasan jalpan yathecchayā |
nottāna-śāyī bhavati mātur aṅke nareśvara // Hbhv_6.189 //

atha sahasra-nāma-māhātmyam

tatraiva-
snāna-kāle tu devasya paṭhen nāma-sahasrakam |
pratyaksaraṃ labhet puṇyaṃ kapilā-go-śatodbhavam // Hbhv_6.190 //

viṣṇu-dharmottare-
kṛtvā nāma-sahasreṇa stutiṃ tasya mahātmanaḥ |
viyogam āpnoti naraḥ sarvānarthair na saṃśayaḥ // Hbhv_6.191 //

skānde śrī-brahma-nārada-saṃvāde-
viṣṇor nāma-sahasraṃ tu pūjā-kāle paṭhanti ye |
vedānāṃ caiva puṇyānāṃ phalam āpnoti mānavaḥ // Hbhv_6.192 //

ślokenaikena devarṣe sahasra-nāmakasya yat |
paṭhitena phalaṃ proktaṃ na tat kratu-śatair api // Hbhv_6.193 //

mantra-hīnaṃ kriyā-hīnaṃ yat kṛtaṃ pūjanaṃ hareḥ |
paripūrṇaṃ bhavet sarvaṃ sahasra-nāma-kīrtanāt // Hbhv_6.194 //

kiṃ ca-
jñānājñāna-kṛtaṃ pāpaṃ paṭhitvā viṣṇu-sannidhau |
nāmnāṃ sahasraṃ viṣṇos tu prajahāti mahā-rujam // Hbhv_6.195 //

brahma-hatyādi-pāpāni kāma-cāra-kṛtāny api |
vilayaṃ yānti vai nūnam anya-pāpe tu kā kathā // Hbhv_6.196 //

siddhyanti sarva-kāryāṇi manasā cintitāni ca |
yaḥ paṭhet prātar utthāya viṣṇor nāma-sahasrakam // Hbhv_6.197 //

tatraiva śrī-kṛṣṇārjuna-saṃvāde-
adhītās tena vai vedāḥ surāḥ sarva-samarcitāḥ |
nāmnāṃ sahasraṃ yo 'dhīte muktis tasya kare sthitā // Hbhv_6.198 //

kurvat pāpa-sahasrāṇi bhuñjāno 'pi yatas tataḥ |
paṭhen nāma-sahasras tu durgandhaṃ na sa paśyati // Hbhv_6.199 //

muktvā nāma-sahasras tu nānyo dharmo 'sti kaścana |
kalau prāpte guḍākeśa satyam etan mayeritam // Hbhv_6.200 //

yajñair dānais tapabhiś ca stavaiḥ prītir na me'rjuna |
santuṣṭis tu na cānyena vinā nāma-sahasrakam // Hbhv_6.201 //

stavaṃ nāma-sahasrākhyaṃ ye na jānanti vai kalau |
bhramanti te narī̀a loke sarva-dharma-bahiṣkṛtāḥ // Hbhv_6.202 //

stavaṃ nāma-sahasrākhyaṃ likhitaṃ yasya veśmani |
pūjyate mama sānnidhye pūjāṃ gṛhṇāmi tasya vai // Hbhv_6.203 //

yasmin nāma-sahasraṃ me gṛhe tiṣṭhati sarvadā |
likhitaṃ pāṇḍava-śreṣṭha tatra no viśate kaliḥ // Hbhv_6.204 //

tasmāt tvam api kaunteya mad-bhakto man-manā bhava |
paṭhan nāma-sahasraṃ me sarvān kāmān avāpsyasi // Hbhv_6.205 //

aham ārādhitaḥ pūrvaṃ brahmaṇā loka-kartṛṇā |
tato nāma-sahasraṃ me prāptaṃ loka-hitaṃ param // Hbhv_6.206 //

nāradena tataḥ pūrvaṃ prāptaṃ ca parameṣṭhinaḥ |
nāradena tataḥ prokta-vṛṣīṇām ūrdhva-retasām // Hbhv_6.207 //

ṛṣibhis tu mahābāho devaloke prakāśitam |
martya-loke manuṣyāṇāṃ vyāsena paribhāṣitam // Hbhv_6.208 //

tapasogreṇa mahatā śaṅkareṇa mahātmanā |
mat-prasādād anuprāptaṃ guhyānām uttamottamam // Hbhv_6.209 //

dattaṃ bhavānyai rudreṇa nāmnāṃ me hi sahasrakam |
viśrutaṃ triṣu lokeṣu mayā te parikīrtitam // Hbhv_6.210 //

aśeṣārtiharaṃ pārtha mama nāma-sahasrakam |
sadyaḥ prīti-karaṃ puṇyaṃ surāṇām amṛtaṃ yathā // Hbhv_6.211 //

aṣṭādaśa-purāṇānāṃ sārem etad dhanañjaya |
mayoddhṛtya samākhyātaṃ tava nāma-sahasrakam // Hbhv_6.212 //

sahasra-nāma-māhātmyaṃ devo jānāti śaṅkaraḥ |
sahasra-nāma-māhātmyaṃ yaḥ paṭhec chṛṇuyād api |
aparādha-sahasreṇa na sa lipyet kadācana // Hbhv_6.213 //

atha śrī-bhagavad-gītā-māhātmyam

skānde avantī-khaṇḍe śrī-vyāsoktau -
gītā sugītā kartavyā kim anyaiḥ śāstra-vistaraiḥ |
yā svayaṃ padma-nābhasya mukha-padmād viniḥsṛtā // Hbhv_6.214 //

sarva-śāstra-mayī gītā sarva-deva-mayī yataḥ |
sarva-dharma-mayī yasmāt tasmād etāṃ samabhyaset // Hbhv_6.215 //

śālagrāma-śilāgre tu gītādhyāyaṃ paṭhet tu yaḥ |
manvantara-sahasrāṇi vasate brahmaṇaḥ pure // Hbhv_6.216 //

hatvā hatvā jagat sarvaṃ muṣitvā sa-carācaram |
pāpair na lipyate caiva gītādhyāyī kathañcana // Hbhv_6.217 //

teneṣṭaṃ kratubhiḥ sarvair dattaṃ tena gavāyutam |
gītām abhyasyatā nityaṃ tenāptaṃ padam avyayam // Hbhv_6.218 //

gītādhyāyaṃ paṭhed yas tu ślokaṃ ślokārdham eva vā |
bhava-pāpa-vinirmukto yāti viṣṇoḥ paraṃ padam // Hbhv_6.219 //

yo nityaṃ viśva-rūpākhyam adhyāyaṃ paṭhati dvijaḥ |
vibhūtiṃ deva-devasya tasya puṇyaṃ vadāmy aham // Hbhv_6.220 //

vedair adhītair yat puṇyaṃ setihāsaiḥ purātanaiḥ |
ślokenaikena tat puṇyaṃ labhate nātra saṃśayaḥ // Hbhv_6.221 //

ābrahma-stamba-paryantaṃ jagat-tṛptiṃ karoti saḥ |
viśva-rūpaṃ sadādhyāyaṃ vibhūtiṃ ca paṭhet tu yaḥ // Hbhv_6.222 //

ahany ahani yo martyo gītādhyāyaṃ paṭhet tu vai |
dvātriṃśad-aparādhāṃs tu kṣamate tasya keśavaḥ // Hbhv_6.223 //

likhitvā vaiṣṇavānāṃ ca gītā-śāstraṃ prayacchati |
dine dine ca yajate hariṃ cātra na saṃśayaḥ // Hbhv_6.224 //

caturṇām eva vedānāṃ sāram uddhṛtya viṣṇunā |
trailokyasyopakārāya gītā-śāstraṃ prakāśitam // Hbhv_6.225 //

bhāratāmṛta-sarvasvaṃ viṣṇor vaktrād viniḥsṛtam |
gītā-gaṅgodakaṃ pītvā punar janma na vidyate // Hbhv_6.226 //

dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ cāpīcchatā sadā |
śrotavyā paṭhanīyā ca gītā kṛṣṇa-mukhodgatā // Hbhv_6.227 //

yo naraḥ paṭhate nityaṃ gītā-śāstraṃ dine dine |
vimuktaḥ sarva-pāpebhyo yāti viṣṇoḥ paraṃ padam // Hbhv_6.228 //

atha purāṇa-pāṭhādi-māhātmyam

pādme devadūta-vikuṇḍala-saṃvāde [PadmaP 3.31.94-96] -
vicārayanti ye śāstraṃ vedābhyāsa-ratāś ca ye |
purāṇaṃ saṃhitāṃ ye ca śrāvayanti paṭhanti ca // Hbhv_6.229 //

vyākurvanti smṛtiṃ ye ca ye dharma-pratibodhakāḥ |
vedānteṣu niṣaṇṇā ye tair iyaṃ jagatī dhṛtā // Hbhv_6.230 //

tat-tad-abhyāsa-māhātmyaiḥ sarve te hata-kilbiṣāḥ |
gacchanti brahmaṇo lokaṃ yatra moho na vidyate // Hbhv_6.231 //

tatraiva śrī-śivomā-saṃvāde -
antaṃ gato 'pi vedānāṃ sarva-śāstrārtha-vedy api |
puṃso 'śruta-purāṇasya na samyag gati-darśanam // Hbhv_6.232 //

vedārthād adhikaṃ manye purāṇārthaṃ ca bhāmini |
purāṇam anyathā kṛtvā tiryag-yonim avāpnuyāt // Hbhv_6.233 //

bṛhan-nāradīye ca [ṇārP 1.1.57, ?, 60-61] -
purāṇeṣv artha-vādatvaṃ ye vadanti narādhamāḥ |
tair arjitāni puṇyāni kṣayaṃ yānti dvijottamāḥ // Hbhv_6.234 //

purāṇeṣu dvija-śreṣṭhāḥ sarva-dharma-pravaktṛṣu |
pravadanty artha-vādatvaṃ ye te naraka-bhājanāḥ // Hbhv_6.235 //

anāyāsena yaḥ puṇyānīcchatīha dvijottamāḥ |
śrotavyāni bhaktyā tenaiva purāṇāni na saṃśayaḥ // Hbhv_6.236 //

purārjitāni pāpāni naśam āyānti tasya vai |
purāṇa-śravaṇe buddhis tasyaiva bhavati dhruvam // Hbhv_6.237 //

kiṃ ca -
purāṇe vartamāne'pi pāpa-pāśena yantritaḥ |
anādṛtyānya-gāthāsu sakta-buddhiḥ pravartate // Hbhv_6.238 //

atha vastrārpaṇam

snāna-mudrāṃ pradarśyātha śuddha-sūkṣmāṅga-vāsasā |
śanaiḥ saṃmārjya gātrāṇi divye vastre samarpayet // Hbhv_6.239 //

madhya-deśīya-nepathyādy-anusāreṇa bhaktitaḥ |
ke'py atra kañcukosṇīṣādy-ambarāṇy arpayanti ca // Hbhv_6.240 //

tathā ca matsye- tat-tad-deśīya-bhūṣāḍhyāṃ tat-tan-mūrtiṃ ca kārayet // Hbhv_6.241 //

ekādaśa-skandhe [BhP 11.27.32] - alaṅkurvīta sa-prema mad-bhakto māṃ yathocitam // Hbhv_6.242 //

bhaviṣye ca-
vāsobhiḥ pūjayed viṣṇuṃ yny evātma-priyāṇi tu |
tathānyaiś ca śubhiar divyair arcayec ca dukūlaiḥ // Hbhv_6.243 //

vāsāṃsi ca vicitrāṇi sāravanti śucīni ca | dhūpitāni harer dadyāt vikeśāni navāni ca // Hbhv_6.244| //

bhūṣayed bahubhir vastrair vicitraiḥ kañcukādibhiḥ |
bhogānantaram eveti bahūnāṃ sammataṃ satām // Hbhv_6.245 //

atha śrīmad-aṅga-mārjana-māhātmyam

dvārakā-māhātmye-
kṛṣṇaṃ snānārdra-gātraṃ tu vastreṇa parimārjati |
tasya lakṣārjitasyāpi bhavet pāpasya mārjanam // Hbhv_6.246 //

atha vastrārpaṇa-māhātmyam

nārasiṃhe-
vastrābhyām acyutaṃ bhaktyā paridhāpya vicitritam |
soma-loke vasitvā tu viṣṇu-loke mahīyate // Hbhv_6.247 //

skānde śrī-śivomā-saṃvāde-
vastrāṇi supavitrāṇi sāravanti mṛdūni ca |
rūpavanti harer dattvā sadaśāni navāni ca // Hbhv_6.248 //

yāvad vastrasya tantunā parimāṇaṃ bhavaty atha |
tāvad varṣa-sahasrāṇi viṣṇu-loke mahīyate // Hbhv_6.249 //

viṣṇu-dharmottare [3.341.176-178]-
rāṅkavasya pradānena sarvān kānām avāpnuyāt* |
kārpāsikaṃ vastra-yugaṃ yaḥ pradadyāj janārdane // Hbhv_6.250 //

yāvanti tasya tantūni hasta-mātra-mitāni tu |
tāvad varṣa-sahasrāṇi viṣṇu-loke mahīyate // Hbhv_6.251 //

mahārghatā yathā tasya sādhu-deśodbhavo yathā |
sūkṣmatā ca yathā viprās tathā proktaṃ phalaṃ mahat // Hbhv_6.252 //

kiṃ ca tatraivānyatra [3.341.179-185]-
śukla-vastra-pradānena śriyam āpnoty anuttamām |
mahā-rajana-raktena saubhāgyaṃ mahad aśnute // Hbhv_6.253 //

tathā kuṅkuma-raktena strīṇāṃ vallabhatāṃ vrajet |
nīlī-raktaṃ vinā raktaṃ śeṣa-raṅgair dvijottamāḥ |
dattvā bhavati dharmātmā sarva-vyādhi-vivarjitaḥ // Hbhv_6.254 //

kauśeyāni ca vastrāṇi sumṛdūni laghūni ca |
yaḥ prayacchati devāya so 'śvamedha-phalaṃ labhet // Hbhv_6.255 //

rāṅkavā mṛga-lomyāś ca kadalyāś ca tathā śubhā |
yo dadyād deva-devāya so 'śvamedha-phalaṃ labhet // Hbhv_6.256 //

nānā-bhakti-vicitrāṇi cīrajāni navāni ca |
dattvā vāsāṃsi śubhrāṇi rājasūya-phalaṃ labhet // Hbhv_6.257 //

dvārakā-māhātmye ca-
nānā-deśa-samudbhūtaiḥ suvastraiś ca sukomalaiḥ |
dhūpayitvā subhaktyā ca pradhāpayati mādhavam |
manvantarāṇi vasate tantu-saṃkhyaṃ harer gṛhe // Hbhv_6.258 //

atha vastrārpaṇe niṣiddham

viṣṇu-dharmottare-
nīlī-raktaṃ tathā jīrṇaṃ vastram anya-dhṛtaṃ tathā |
deva-devāya yo dadyāt sa tu pāpair hi yujyate // Hbhv_6.259 //

atrāpavādaḥ

tatraiva- āvike paṭṭa-vastre ca nīlī-rāgo na duṣyati // Hbhv_6.260 //

atha yajñopavītam

vastrasyārpaṇa-mudrāṃ ca pradarśya paridhāpya tat |
upavītaṃ samārpyātha tan-mudrāṃ ca pradarśayet // Hbhv_6.261 //

athopavītārpaṇa-māhātmyam

trivṛt śuklaṃ ca pītaṃ ca paṭṭa-sūtrādi-nirmitam |
yajñopavītaṃ govinde dattvā vedāntago bhavet // Hbhv_6.262 //

nandi-purāṇe-
yajñopavīta-dānena surebhyo brāhmaṇāya vā |
bhaved vidvāṃś caturvedī śuddha-dhīr nātra saṃśayaḥ // Hbhv_6.263 //

atha pādya-tilakācamanāni

atha pādyaṃ nivedyādāv ūrdhva-puṇḍraṃ manoharam |
nirmāya bhāle kṛṣṇasya dadyād ācamanaṃ tataḥ // Hbhv_6.264 //

atha bhūṣaṇam

tato devāya divyāni bhūṣaṇāni nivedya ca |
paridhāpya yathā-yuktaṃ tan-mudrāṃ ca pradarśayet // Hbhv_6.265 //

atha bhūṣaṇārpaṇa-māhātmyam

skānde śivomā-saṃvāde-
maṇi-mauktika-saṃyuktaṃ dattvābharaṇam uttamam |
sva-śaktyā bhūṣaṇaṃ dattvā agniṣṭoma-phalaṃ labhet // Hbhv_6.266 //

kiṃ ca--
guñjā-mātraṃ suvarṇasya yo dadyād viṣṇu-mūrdhani |
indrasya bhavane tiṣṭhed yāvad āhūta-samplavam // Hbhv_6.267 //

tasmād ābharaṇaṃ devi dātavyaṃ viṣṇave sadā |
nārāyaṇo bhavet prīto bhaktyā paramayā mubhe // Hbhv_6.268 //

nandi-purāṇe-
alaṅkāraṃ tu yo dadyād viprāyātha surāya vā |
sa gacched vāruṇaṃ lokaṃ nānābharaṇa-bhūṣitaḥ |
jātaḥ pṛthivyāṃ kāena bhaved dvīpa-patir nṛpaḥ // Hbhv_6.269 //

viṣṇu-dharmottare-
karṇābharaṇa-dānena bhavec chruti-dharo naraḥ |
aśvamedham avāpnoti saubhāgyaṃ cāpi vindati // Hbhv_6.270 //

karṇapūra-pradānena śrutiṃ sarvatra vindati // Hbhv_6.271 //

mūrdhābharaṇa-dānena bhūr dhanyo bhūtale bhavet |
catuḥ-samudra-valayāṃ praśāsti ca vasundharām // Hbhv_6.272 //

tatraiva tṛtīya-khaṇḍe-
vibhūṣaṇa-pradānena mūrdhanyo bhūtale bhavet |
ramyāṇi ratna-citrāṇi saurvarṇāni dvijottamāḥ // Hbhv_6.273 //

dattvābharaṇa-jātāni rājasūya-phalaṃ labhet |
pādāṅgulīya-dānena guhyakādhipatir bhavet // Hbhv_6.274 //

pādābharaṇa-dānena sthānaṃ sarvatra vindati // Hbhv_6.275 //

śroṇī-sūtra-pradānena mahīṃ sāgara-mekhalām |
praśāsti nihatāmitro nātra kāryā vicāraṇā // Hbhv_6.276 //

saubhāgyaṃ mahad āpnoti kiṅkiṇīṃ pradadad dhareḥ |
hastāṅgulīya-dānena paraṃ saubhāgyam āpnuyāt // Hbhv_6.277 //

tathaivāṅgada-dānena rājā bhavati bhūtale |
keyūra-dānād bhavati śatur-pakṣa-kṣayaṅkaraḥ // Hbhv_6.278 //

graiveyakāṇi dattvā ca sarva-śāstrārthavid bhavet |
nāryaś ca vaśagās tasya bhavati dvija-puṅgavāḥ // Hbhv_6.279 //

dattvā pratisarān mukhyān na bhūtair abhibhūyate // Hbhv_6.280 //

kiṃ ca tatraiva-
kṛtrimaṃ ca pradātavyaṃ tathaivābharaṇaṃ divjāḥ |
pratirūpa-kṛtaṃ dattvā kṣipraṃ puṣṭyā prayujyate // Hbhv_6.281 //

pādme-
śaṅkha-cakra-gadādīni pādādy-avayaveṣu ca |
sauvarṇābharaṇaṃ kṛtvā viṣṇu-loke mahīyate // Hbhv_6.282 //

nārasiṃhe-
suvarṇābharaṇair divyair hāra-keyūra-kuṇḍalaiḥ |
mukuṭaiḥ kaṭakādyaiś ca yo viṣṇuṃ pūjayen naraḥ // Hbhv_6.283 //

sarva-pāpa-vinirmuktaḥ sarva-bhūṣaṇa-bhūṣitaḥ |
indra-loke vased dhīmān yāvad indraś caturdaśa // Hbhv_6.284 //

garuḍa-purāṇe-
yasyārcā tiṣṭhate viṣṇor hema-bhūṣaṇa-bhūṣitā |
ratnair muktāviśeṣeṇa ahany ahani vāsava // Hbhv_6.285 //

kalpa-koṭi-sahasrāṇi tasya vai bhuvane hareḥ |
vāso bhavati devendra kathitaṃ brahmaṇā mama // Hbhv_6.286 //

yaḥ paśyati naraḥ kṛṣṇaṃ hema-bhūṣaṇa-bhūṣitam |
sakṛd bhaktyā kalau śakra punāty āsaptamaṃ kulam // Hbhv_6.287 //

| iti|

bahulaṃ bhūṣaṇaṃ bhogāt paścād evānulepanam |
puṣpaṃ cecchanti santo 'nulepanārcānubhūṣaṇam // Hbhv_6.288 //

samprārthyātha prabhuṃ prāgvat nivedya śuci-pāduke |
vādya-gītātapatrānyaiḥ pūjā-sthānaṃ punar nayet // Hbhv_6.289 //

prāgvad dattvāsanādīni gandhaṃ tan-mudrayārpayet |
śaṅkhe nidhāya tulasī-dalenaivātha candanam // Hbhv_6.290 //

atha gandhaḥ
āgame-
candanāguru-karpūra-paṅkaṃ gandham ihocyate // Hbhv_6.291 //

gāruḍe-
kastūrikāyā dvau bhāgau catvāraś candanasya tu |
kuṅkumasya trayaś caikaḥ śaśinaḥ syāc catuḥsamam // Hbhv_6.292 //

karpūraṃ candanaṃ darpaḥ kuṅkumaṃ ca catuḥsama |
sarvaṃ gandham iti proktaṃ samasta-sura-vallabham // Hbhv_6.293 //

vārāhe-
karpūraṃ kuṅkumaś caiva varaṃ tagaram eva ca |
rasyaṃ ca candanaṃ caiva aguruṃ guggulaṃ tathā |
etair vilepanaṃ dadyāt śubhaṃ cāru vicakṣaṇaḥ // Hbhv_6.294 //

viṣṇu-dharmottarāgni-purāṇayoḥ-
sugandhaiś ca murāmāṃsī-karpūrāguru-candanaiḥ |
tathānyaiś ca śubhair dravyair arcayej jagatī-patim // Hbhv_6.295 //

vaśiṣṭha-saṃhitāyām-
karpūrāguru-miśreṇa candanenānulepayet |
mṛga-darpaṃ viśeṣeṇa abhīṣṭaṃ cakra-pāṇinaḥ // Hbhv_6.296 //

skānde śrī-brahma-nārada-saṃvāde-
gandhebhyaś candanaṃ puṇyaṃ candanād agurur varaḥ |
kṛṣṇāgurus tataḥ śreṣṭhaḥ kuṅkumaṃ tu tato 'dhikam // Hbhv_6.297 //

viṣṇu-dharmottare-
na dātavyaṃ dvija-śreṣṭha ato 'nyad anulepanam |
anulepana-mukhyaṃ tu candanaṃ parikīrtitam // Hbhv_6.298 //

nāradīye-
yathā viṣṇoḥ sadābhīṣṭaṃ naivedyaṃ śāli-sambhavam |
śukenoktaṃ purāṇe ca tathā tulasi-candanam // Hbhv_6.299 //

agastya-saṃhitāyāṃ ca-
saṃghṛṣya tulasī-kāṣṭhaṃ yo dadyād rāma-mūrdhani |
karpūrāguru-kastūrī-kuṅkumaṃ na ca tat-samam // Hbhv_6.300 //

athānulepana-māhātmyam

skānde brahma-nārada-saṃvāde śaṅkha-māhātmye-
vilepayanti deveśaṃ śaṅkhe kṛtvā tu candanam |
paramātmā parāṃ prītiṃ karoti śatvārṣikīm // Hbhv_6.301 //

gāruḍe-
tulasī-dala-lagnena candanena janārdanam |
vilepayanti yo nityaṃ labhate vāñchitaṃ phalam // Hbhv_6.302 //

nārasiṃhe-
kuṅkumāguru-śrīkhaṇḍa-kardamair acyutākṛtim |
vilipya bhaktyā rājendra kalpa-koṭiṃ vased divi // Hbhv_6.303 //

viṣṇu-dharmottarāgni-purāṇayoḥ-
candanāguru-karpūra-kuṅkumośīra-padmakaiḥ |
anulipto harir bhaktyā varān bhogān prayacchati // Hbhv_6.304 //

kāleyakaṃ turuṣkaṃ ca rakta-candanam uttamam // Hbhv_6.305 //

nṛṇāṃ bhavanti dattāni puṇyāni puruṣottama // Hbhv_6.306 //

viṣṇu-dharmottare-
candanenānulepyainaṃ candra-loka avāpnuyāt |
śārīrair mānasair duḥkhais tathaiva ca vimucyate // Hbhv_6.307 //

kuṅkumenānulepyainaṃ sūrya-loke mahīyate |
saubhāgyam uttamaṃ loke tathā prāpnoti mānavaḥ // Hbhv_6.308 //

karpūreṇānulpiyainaṃ vāruṇaṃ lokam āpnuyāt |
śārīrair mānasair duḥkhais tathaiva ca vimucyate // Hbhv_6.309 //

dattvā mṛgamadaṃ mukhyaṃ yaśasā ca virājate |
dattvā jāta-phala-kṣodaṃ kriyā-sāphalyam aśnute // Hbhv_6.310 //

ramyeṇāguru-sāreṇa anulipya janārdanam |
saubhāgyam atulaṃ loke balaṃ prāpnoti cottamam // Hbhv_6.311 //

tathā bakula-niryāsair agniṣṭoma-phalaṃ labhet |
bakulāguru-miśreṇa candanena sugandhinā |
samālipya jagannāthaṃ puṇḍarīka-phalaṃ labhet // Hbhv_6.312 //

ekīkṛtya tu sarvāṇi samālipya janārdanam |
aśvamedhasya mukhyasya phalaṃ prāpnoty asaṃśayam // Hbhv_6.313 //

yo 'nulimpeta deveśaṃ kīrtitair anulepanaiḥ |
pārthivādyāni yāvanti paramāṇūni tatra vai // Hbhv_6.314 //

tāvad abdāni lokeṣu kāmacārī bhavaty asau |
keśa-saugandhya-jananaṃ kṛtvā mṛgamadaṃ naraḥ // Hbhv_6.315 //

sarva-kāma-samṛddhasya yajñasya phalam aśnute // Hbhv_6.316 //

yaḥ prayacchati gandhāni gandha-yuktī-kṛtāni ca |
gandharvatvaṃ dhruvaṃ tasya saubhāgyaṃ tathottamam // Hbhv_6.317 //

atha śrī-tulasī-kāṣṭha-candana-māhātmyam

gāruḍe śrī-nārada-dhundhumāra-nṛpa-saṃvāde-
yo dadāti harer nityaṃ tulasī-kāṣṭha-candanam |
yugāni vasate svarge hy anantāni narottama // Hbhv_6.318 //

mahā-viṣṇau kalau bhaktyā dattvā tulasī-candanam |
yo 'rcayen mālatī-puṣpair na bhūya-stanapo bhavet // Hbhv_6.319 //

tulasī-kāṣṭha-sambhūtaṃ candanam yacchato hareḥ |
nirdahet pātakaṃ sarvaṃ pūrva-janma-śataiḥ kṛtam // Hbhv_6.320 //

sarveṣām api devānāṃ tulasī-kāṣṭha-candanam |
pitṝṇāṃ ca viśeṣeṇa sadābhīṣṭaṃ harer yathā // Hbhv_6.321 //

mṛtyu-kāle tu samprāpte tulasī-kāṣṭha-candanam |
bhavate yasya dehe tu harir bhūtvā hariṃ vrajet // Hbhv_6.322 //

tāvan malaya-jaṃ viṣṇor bhāti kṛṣṇāgurur nṛpa |
yāvan na dṛśyate puṇyaṃ tulasī-kāṣṭha-candanam // Hbhv_6.323 //

tāvat kastūrikāmodaḥ karpūrasya sugandhinā |
yāvan na dīyate viṣṇos tulasī-kāṣṭha-candanam // Hbhv_6.324 //

kalau yacchanti ye viṣṇau tulasī-kāṣṭha-candanam |
dhundhumāra na vai martyāḥ punar āyānti te bhuvi // Hbhv_6.325 //

yo hi bhāgavato bhūtvā kalau tulasī-candanam |
nārpayati sadā viṣṇor na sa bhāgavato naraḥ // Hbhv_6.326 //

prahlāda-saṃhitāyāṃ-
na tena sadṛśo loke vaiṣṇavo vidyate bhuvi |
yaḥ prayacchati kṛṣṇāya tulasī-kāṣṭha-candanam // Hbhv_6.327 //

tulasī-dāru-jātena candanena kalau naraḥ | vilipya bhaktito viṣṇuṃ ramate sannidhau hareḥ // Hbhv_6.328| //

tulasī-kāṣṭha-jātena candanena vilepanam |
yaḥ kuryād viṣṇu-toṣāya kapilāgo-phalaṃ labhet // Hbhv_6.329 //

tulasī-kāṣṭha-sambhūtaṃ candanaṃ yas tu sevate |
mṛtyu-kāle viśeṣeṇa kṛta-pāpo 'pi mucyate // Hbhv_6.330 //

yo dadāti pitṝṇāṃ tu tulasī-kāṣṭha-candanam |
teṣāṃ sa kurute tṛptiṃ śrāddhe vai śatavārṣikīm // Hbhv_6.331 //

viṣṇu-dharmottare ca-
tulasī-candanāktāṅgaḥ kurute kṛṣṇa-pūjanam |
pūjanena dinaikena labhate śata-vārṣikīm // Hbhv_6.332 //

vilepanārthaṃ kṛṣṇasya tulasī-kāṣṭha-candanam |
mandire vasate yasya tasya puṇya-phalaṃ śṛṇu // Hbhv_6.333 //

tila-prasthāṣṭakaṃ dattvā yat puṇyaṃ cottarāyaṇe |
tat tulyaṃ jāyate puṇyaṃ prasādāc cakra-pāṇinaḥ // Hbhv_6.334 //

| iti|

deyaṃ malayajābhāve śītalatvāt kadambajam |
yathā kiñcit sugandhitvāc candanaṃ deva-dārujam // Hbhv_6.335 //

gāruḍe- harer malayajaṃ śreṣṭham abhāve devadārujam // Hbhv_6.336 //

athānulepe niṣiddhāni

viṣṇu-dharmottare-
dāridryaṃ padmakaṃ kuryād asvāsthyaṃ rakta-candanam |
uśīraṃ citta-vibhraṃśam anye kuryur upadravam // Hbhv_6.337 //

| iti|

padmakādi na dātavyam aihikaṃ hīcchatā sukham |
mukhyālābhe tu tat sarvaṃ dātavyaṃ bhagavat-paraiḥ // Hbhv_6.338 //

tato bhagavataḥ kuryād anulepād anantaram |
vidvān vicitrair vyajanaiś cāmarair api vījanam // Hbhv_6.339 //

vījana-māhātmyaṃ ca

viṣṇu-dharmottare-
anulipya jagannāthaṃ tāla-vṛntena vījayet |
vāyu-lokam avāpnoti puruṣas tena karmaṇā // Hbhv_6.340 //

cāmarair vījayed yas tu devadevaṃ janārdanam |
tila-prastha-pradānasya phalam āpnoty asaṃśayam // Hbhv_6.341 //

vyajanenātha vastreṇa subhaktyā mātariśvana |
devadevasya rājendra kurute tāpa-vāraṇam // Hbhv_6.342 //

tat-kule yama-loke tu śamate nārako daraḥ |
vāyu-lokān mahīpāla na cyutir vidyate punaḥ // Hbhv_6.343 //

calac-cāmara-vātena kṛṣṇaṃ santoṣayen naraḥ // Hbhv_6.344 //

tasyottamāṅgaṃ deveśa stuvate sva-mukhena vai |
uṣṇa-kāle tv idaṃ jñeyaṃ yat santaḥ pauṣa-māghayoḥ |
śītalatvān malayajam api naivārpayanti hi // Hbhv_6.345 //

tathā coktam- na śīte śītalaṃ deyam // Hbhv_6.346 //

| iti| iti śrī-gopāla-bhaṭṭa-vilikhite śrī-bhagavad-bhakti-vilāse snāpaniko nāma ṣaṣṭho vilāsaḥ |

8. Pratararcasamapana-Vilasa

aṣṭama-vilāsaḥ prātar-arcā-samāpanaḥ

śrī-caitanya-prabhuṃ vande yat-pādāśraya-vīryataḥ |
saṃgṛhṇāty ākaravrātād raṅko ratnāvalīmayam // Hbhv_8.1 //

atha dhūpanaṃ

tataś ca dhūpam utsṛjya nīcais tan-mudrayārpayet |
kṛṣṇaṃ saṅkīrtayan ghaṇṭam vāma-hastena vādayan // Hbhv_8.2 //

tathā ca bahv-ṛca-pariśiṣṭe --
dhūpasya vijane caiva dhūpenāṅga-vidhūpane |
nīrājaneṣu sarveṣu viṣṇor nāmāni kīrtayet // Hbhv_8.3 //

jaya-ghoṣaṃ prakurvīta kāruṇyaṃ cābhikīrtayet |
tathā maṅgala-ghoṣaṃ ca jagad-bījasya ca stutim // Hbhv_8.4 //

anyatra ca --
tataḥ samarpayed dhūpaṃ ghaṇṭa-vādya-jaya-svanaiḥ |
dhūpa-sthānaṃ samabhyarcya tarjanyā vāmayā hareḥ // Hbhv_8.5 //

tatra mantraḥ --
vanaspati-rasotpanno gandhāḍhyo gandha uttamaḥ |
aghreyaḥ sarva-devānāṃ dhūpo 'yaṃ pratigṛhyatam // Hbhv_8.6 //

atha dhūpaḥ

vāmana-purāṇe -
ruhikākhyaṃ kaṇo dāru-sihlakaṃ cāguruḥ sitā |
śaṅkho jāti-phalaṃ śrīśe dhūpāni syuḥ priyāṇi vai // Hbhv_8.7 //

mūlāgame
sa-guggulv-aguru-śīra-sitājya-madhu-candanaiḥ |
sārāṅgāra-vinikṣiptaiḥ kalpayed dhūpam uttamam // Hbhv_8.8 //

viṣṇu-dharmottare ca --
tathaiva śubha-gandhā ye dhūpas te jagataḥ pateḥ |
vāsudevasya dharma-jñair nivedya dānaveśvara // Hbhv_8.9 //

atha dhūpeṣu niṣiddhaṃ

na dhūparthe jīva-jatam // Hbhv_8.10 //

tatraivāpavādaḥ vinā mṛgamadaṃ dhūpe jīva-jātaṃ vivarjayet // Hbhv_8.11 //

kālikā-purāṇe -- na yakṣa-dhūpaṃ vitaren madhavaya kadacana // Hbhv_8.12 //

agni-purāṇe -
na sallakijaṃ na tṛṇam na śalka-rasa-sambhrtaṃ dhūpam |
pratyaṅga-nirmuktam dadyāt kṛṣṇāya buddhimān // Hbhv_8.13 //

atha dhūpana-māhātmyam

nārasiṃhe śrī-markandeya-satanika-samvade
mahiṣākhyaṃ gugguluṃ ca ājya-yuktaṃ sa-śarkaram |
dhūpaṃ dadāti rajendra narasiṃhasya bhaktimān // Hbhv_8.14 //

sa dhūpitaḥ sarva-dikṣu sarva-pāpa-vivarjitaḥ |
apsaro-gaṇa-yuktena vimānena virājatā |
vāyu-lokaṃ samāsādya viṣṇu-loke mahīyate // Hbhv_8.15 //

skānde -
ye kṛṣṇa-guruṇā kṛṣṇaṃ dhūpayanti kalau narāḥ |
sa-karpūreṇa rājendra kṛṣṇa-tulyā bhavanti te // Hbhv_8.16 //

sājyena vai guggulunā su-dhūpena janārdanam |
dhūpayitvā naro yāti padaṃ tasya sadā-śivaṃ // Hbhv_8.17 //

aguruṃ tu sa-karpūra-divya-candana-saurabham |
dattvā nityaṃ harer bhaktyā kulānāṃ tārayec chatam // Hbhv_8.18 //

viṣṇu-dharmottara-trtiya-khaṇḍe -
dhūpanam uttamaṃ tadvat sarva-kama-phala-pradam |
dhūpaṃ turuṣkakaṃ dattvā vahnistoma-phalaṃ labhet // Hbhv_8.19 //

dattvā tu kṛtrimaṃ mukhyaṃ sarva-kāmān avāpnuyāt |
gandha-yukta-kṛtaṃ dattvā yajña-gosavaṃ āpnuyāt // Hbhv_8.20 //

dattvā karpūra-niryāsaṃ vājimedha-phalaṃ labhet |
vasante guggulaṃ dattvā vahnistomaṃ avāpnuyāt // Hbhv_8.21 //

grīṣme candana-sāreṇa rājasūya-phalaṃ labhet |
turuṣkasya pradānena pravṛṣy uttamatāṃ labhet // Hbhv_8.22 //

karpūra-dānāc charadi rājasūyaṃ avāpnuyāt // Hbhv_8.23 //

hemante mrga-darpeṇa vājimedha-phalaṃ labhet |
śiśire 'guru-sarena sarva-medha-phalaṃ labhet // Hbhv_8.24 //

padam uttamaṃ āpnoti dhūpa-daḥ puṣṭim aśnute |
dhūpa-lekha yathāivordhvam nityaṃ eva prasarpati |
tathāivordhva-gato nityaṃ dhūpa-dānād bhaven naraḥ // Hbhv_8.25 //

prahlāda-saṃhitāyāṃ ca
yo dadāti harer dhūpam tulasī-kāṣṭha-vahninā |
śata-kratu-samaṃ puṇyaṃ go 'yutaṃ labhate phalaṃ // Hbhv_8.26 //

iti |

dhūpayec ca tathā samyak śrīmad-bhagavad-ālayaṃ |
dhūpa-śeṣaṃ tato bhaktyā svayaṃ seveta vaiṣṇavaḥ // Hbhv_8.27 //

tathā ca brāhme ambarisaṃ prati gautama-praśne --
dhūpa-śeṣaṃ tu kṛṣṇasya bhaktyā bhajasi bhūpate |
kṛtvā cārātrikaṃ viṣṇoḥ sva-mūrdhnā vandase nṛpa // Hbhv_8.28 //

atha śrī-bhagavad-alaya-dhūpana-māhātmyaṃ

kṛṣṇāguru-samutthena dhūpena śrīdharālayam |
dhūpayed vaiṣṇavo yas tu sa mukto narakārṇavat // Hbhv_8.29 //

dhūpa-śeṣa-sevana-māhātmyam

pādme śrī-gautamāmbarīṣa-saṃvāde -
tīrtha-koṭi-śatair dhauto yathā bhavati nirmalaḥ |
karoti nirmalaṃ dehaṃ dhūpa-śeṣas tathā hareḥ // Hbhv_8.30 //

na bhayaṃ vidyate tasya bhaumaṃ divyaṃ rāsātalam |
kṛṣṇa-dhūpāvaśeṣena yasyāṅgaṃ parivāsitam // Hbhv_8.31 //

nāpado vipadas tasya bhavanti khalu dehinaḥ |
harer dattāvaśeṣena dhūpayed yas tanuṃ sadā // Hbhv_8.32 //

nāsaukhyaṃ na bhayaṃ duḥkhaṃ nādhijaṃ naiva rogajam |
yaḥ sevayed dhūpa-śeṣaṃ viṣṇor adbhuta-karmaṇaḥ // Hbhv_8.33 //

krūra-sattva-bhayaṃ naiva na ca caura-bhayaṃ kvacit |
sevayitvā harer dhūpaṃ nirmālyaṃ padayor jalam // Hbhv_8.34 //

hari-bhakti-sudhodaye ca-
āghrāṇaṃ yad dharer dattaṃ dhūpocchiṣṭasya sarvataḥ |
tad-bhava-vyāla-daṣṭānāṃ bhavet karma-viṣāpahaṃ // Hbhv_8.35 //

iti |

darśanād api dhūpasya dhūpa-dānādi-jaṃ phalam |
sarvaṃ anye'pi vindanti tac cāgre vyatiṃ eṣyati // Hbhv_8.36 //

atha dīpanaṃ

tathaiṭa dīpam utsṛjya prāgvad ghaṇṭaṃ ca vādayan |
padābjād adṛg-abjāntaṃ mudrayoccaiḥ pradīpayet // Hbhv_8.37 //

tatra mantraḥ

gautamīye-
su-prakāśo mahā-tejah sarvatas timirāpahaḥ |
sa-bāhyābhyantara-jyotir dīpo 'yaṃ pratigṛhyatām // Hbhv_8.38 //

atha dīpaḥ

dīpaṃ prajvalayet śaktau karpūrena ghṛtena vā |
gavyena tatrāsāmārthye tailenāpi su-gandhinā // Hbhv_8.39 //

tathā ca nāradīya-kalpe-
sa-ghṛtaṃ guggulaṃ dhūpaṃ dīpaṃ go-ghṛta-dīpitam |
samasta-parivārāya haraye śraddhayārpayet // Hbhv_8.40 //

bhaviṣyottare- ghṛtena dīpo dātavyo rājan tailena vā punaḥ // Hbhv_8.41 //

mahābhārate ca- haviṣā prathamaḥ kalpo dvitīyaś cauṣadhorasaiḥ // Hbhv_8.42 //

atha dīpe niṣiddhaṃ

bhaviṣyottare- vasā-majjādibhir dīpo na tu deyaḥ kadācana // Hbhv_8.43 //

mahābhārate- vasā-majjāsthi-niryāsair na kāryaḥ puṣṭiṃ icchata // Hbhv_8.44 //

viṣṇu-dharmottare tṛtīya-khaṇḍe- nīla-rakta-daśaṃ dīpaṃ prayatnena vivarjayet // Hbhv_8.45 //

kālikā-purāṇe-
dīpa-vṛkṣaś ca kartavyas taijāsādyaiś ca bhairava |
vṛkṣeṣu dīpo dātavyo na tu bhūmau kadācana // Hbhv_8.46 //

atha dīpa-māhātmyaṃ

skānde brahma-nārada-saṃvāde-
prajvālya deva-devasya karpūrena ca dīpakam |
aśvamedhaṃ avāpnoti kulaṃ caiva samuddharet // Hbhv_8.47 //

atraivānyatra ca-
yo dadāti mahī-pāla kṛṣṇasyāgre tu dīpakam |
pātakaṃ tu samutsṛjya jyotī-rūpaṃ labhet phalam // Hbhv_8.48 //

vārāhe-
dīpaṃ dadāti yo devi mad-bhaktyā tu vyavasthitaḥ |
nātrāndhatvaṃ bhavet tasya sapta-janmani sundari // Hbhv_8.49 //

yas tu dadyāt pradīpaṃ me sarvataḥ sraddhayānvitaḥ |
svayam-prabheṣu deśeṣu tasyotpattir vidhīyate // Hbhv_8.50 //

hari-bhakti-sudhodaye-
dattaṃ sva-jyotiṣe jyotir yad vistārayati prabhām |
tadvad dharyati saj-jyotir dātuḥ pāpatamo 'pahaṃ // Hbhv_8.51 //

nārasiṃhe-
ghṛtena vātha tailena dīpaṃ prajvalayen naraḥ |
viṣṇave vidhivad bhaktyā tasya puṇya-phalaṃ śṛṇu // Hbhv_8.52 //

vihāya pāpaṃ sakalaṃ sahasrāditya-sa-prabhaḥ |
jyotiṣmatā vimānena viṣṇu-loke mahīyate // Hbhv_8.53 //

prahlāda-saṃhitāyāṃ
ca tulasī-pavakenaiva dīpaṃ yaḥ kurute hareḥ |
dīpa-lakṣa-sahasrāṇāṃ puṇyaṃ bhavati daityaja // Hbhv_8.54 //

iti |

paścād dīpaṃ ca taṃ bhaktyā mūrdhnā vandeta vaiṣṇavaḥ |
dhūpasyevekṣaṇāt tasya labhante'nye'pi tat phalam // Hbhv_8.55 //

kecic cānena dīpena śrī-mūrter mūrdhni vaiṣṇavaḥ |
nīrājanaṃ ihecchanti mahā-nīrājane yathā // Hbhv_8.56 //

tathā ca rāmārcana-candrikāyāṃ dhūpānantaraṃ dīpa-prasaṅge-
ārātrikaṃ tu viṣama-bahu-varti-samanvitam |
abhyarcya rāmacandrāya vāma-madhyam athārpayet // Hbhv_8.57 //

namo dīpeśvarāyeti dadyāt puṣpāñjaliṃ tataḥ |
avadhūpyābhyarcya vādyair mūrdhni nīrājayet prabhum // Hbhv_8.58 //

iti |

ata eveṣyate tasya karābhyāṃ vandanaṃ ca taiḥ |
nāma cārātrikety ādi vartyo 'pi bahulāḥ samāḥ // Hbhv_8.59 //

prasaṅgāl likhyate'traiva śrīmad-bhagavad-ālaye |
dīpa-dānasya māhātmyaṃ kārttikīyaṃ ca tad vinā // Hbhv_8.60 //

atha śrī-bhagavad-ālaye dīpa-pradāna-māhātmyam

viṣṇu-dharmottare prathama-kāṇḍe [1.166.17ff, mixed up]-
dīpa-dānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati |
keśavāyatane kṛtvā dīpa-vṛkṣā-manoharam |
atīva bhrājate lakṣmyā divam āsādya sarvataḥ // Hbhv_8.61 //

dīpa-mālāṃ prayacchanti ye narāḥ śārṅgiṇo gṛhe |
bhavanti te candra-samāḥ svargam āsādya mānavāḥ // Hbhv_8.62 //

dīpāgāraṃ naraḥ kṛtvā kūtāgāra-nibhaṃ śubham |
keśavālayam āsādya loke bhāti sa śakravat // Hbhv_8.63 //

yathojjvalo bhaved dīpaḥ sampradātāpi yādava |
tathā nityojjvalo loke nākapṛṣṭhe virājate // Hbhv_8.64 //

sa-dīpe ca yathā dese cakṣūṃsi phalavanti ca |
tathā dīpasya dataro bhavanti sa-phalekṣanaḥ // Hbhv_8.65 //

ekādaśyāṃ ca dvādaśyāṃ prati-pakṣaṃ tu yo naraḥ |
dīpaṃ dadāti kṛṣṇāya tasya puṇya-phalaṃ śṛṇu // Hbhv_8.66 //

suvarṇa-maṇi-muktāḍhyam manojñam ati-sundaram |
dīpa-mālā-kulaṃ divyaṃ vimānam adhirohati // Hbhv_8.67 //

padma-sutrodbhavaṃ vartti gandha-tailena dīpakān |
virogaḥ subhagaś caiva dattvā bhavati mānavaḥ // Hbhv_8.68 //

dīpa-danaṃ mahā-puṇyam anya-deveṣv api dhruvam |
kiṃ punar vāsudevasyānantasya tu mahātmanaḥ // Hbhv_8.69 //

tatraiva tṛtīya-khaṇḍe-
dīpaṃ cakṣuḥ-pradaṃ dadyāt tathaivordhva-gati-pradam |
ūrdhvaṃ yathā dīpa-śikhā dātā cordhva-gatis tathā // Hbhv_8.70 //

yāvad akṣi-nimeṣāṇi dīpo devālaye jvalet |
tāvad varṣa-sahasrāṇi nāka-pṛṣṭhe mahīyate // Hbhv_8.71 //

brhan-nāradīye vitihotraṃ prati yajñadhvajasya pūrva-janma-vṛtta-kathane-
pradīpaḥ sthāpitas tatra suratārthaṃ dvijottama |
tenāpi mama duṣkarma nihśeṣaṃ kṣayam agatam // Hbhv_8.72 //

viṣṇu-dharme ca-
vilīyate sva-haste tu sva-tantre sati dīpakaḥ |
mahā-phalo viṣṇu-gṛhe na datto narakāya saḥ // Hbhv_8.73 //

nāradīye mohinīṃ prati śrī-rukmāṅgadoktau-
tiṣṭhantu bahu-vittāni dānārthaṃ vara-varṇini |
hṛdayāyāsa-kartṛṇi dīpa-dānād divaṃ vrajet // Hbhv_8.74 //

tasyāpy abhāve subhage para-dīpa-prabodhanam |
kartavyaṃ bhakti-bhāvena sarva-dānādhikaś ca yat // Hbhv_8.75 //

iti |

sada kala-viśeṣe'pi bhaktyā bhagavad-ālaye |
mahā-dīpa-pradānasya mahimāpy atra likhyāte // Hbhv_8.76 //

atha mahādīpa-māhātmyam

viṣṇu-dharmottare prathama-khaṇḍe-
mahāvarttiḥ sadā deyā bhūmi-pāla mahā-phalā |
kṛṣṇa-pakṣe viśeṣeṇa tatrāpi sa viśeṣataḥ // Hbhv_8.77 //

amāvasyā ca nirdiṣṭā dvādaśī ca mahāphalā |
aśva-yujyām atītāyāṃ kṛṣṇa-pakṣaś ca yo bhavet // Hbhv_8.78 //

amāvasyā tadā puṇyā dvādaśī ca viśeṣataḥ |
devasya dakṣiṇe pārśve deyā taila-tulā nṛpa // Hbhv_8.79 //

palāṣṭaka-yutāṃ rājan vartti tatra ca dāpayet |
vāsasā tu samagreṇa sopavāso jitendriyaḥ // Hbhv_8.80 //

mahāvartti-dvayam idaṃ sakṛd dattvā mahāmate |
svar-lokaṃ su-ciraṃ bhuktvā jāyate bhū-tale yadā // Hbhv_8.81 //

tadā bhavati lakṣmīvān jaya-draviṇa-samyutaḥ |
rāṣṭre ca jāyate svasmin deśe ca nagare tathā // Hbhv_8.82 //

kule ca rāja-śārdūla tatra syād dīpavat-prabhaḥ |
pratyujjvalaś ca bhavati yuddheṣu kalaheṣu ca // Hbhv_8.83 //

khyātiṃ yāti tathā loke sad-guṇānāṃ ca sad-guṇaiḥ |
ekam apy atha yo dadyād abhīṣṭatamayor dvayoḥ // Hbhv_8.84 //

manuṣye sarvam āpnoti yad uktaṃ te mahānagha |
svarge tathātvam āpnoti bhoga-kāle tu yādava // Hbhv_8.85 //

samānyasya tu dīpasya rājan dānaṃ mahāphalam |
kiṃ punar mahato dīpasyātreyatta na vidyate // Hbhv_8.86 //

atha sona-malinadi-vastra-varttya dīpa-dana-nisedhaḥ

śoṇaṃ vādarakaṃ vastraṃ jīrṇaṃ malinam eva ca |
upabhuktaṃ na vā dadyāt varttikārthaṃ kadācana // Hbhv_8.87 //

iti |

svayam anyena vā dattaṃ dīpān na śrī-harer haret |
nirvāpayen na hiṃsāc ca śubhaṃ icchan kadācana // Hbhv_8.88 //

atha dīpa-nirvāpanādi-doṣaḥ

viṣṇu-dharmottare prathama-khaṇḍe-
dattvā dīpo na hartavyas tena karma vijānatā |
nirvāpanaṃ ca dīpasya hiṃsanaṃ ca vigarhitam // Hbhv_8.89 //

yaḥ kuryād dhiṃsanaṃ tena karmaṇā puṣpitekṣaṇaḥ |
dīpa-hartā bhaved andhaḥ kaṇo nirvāṇa-kṛd bhavet // Hbhv_8.90 //

viṣṇu-dharme ca nārakān prati śrī-dharmarājoktau-
yuṣmābhir yauvanonmādam uditair avivekibhiḥ |
dyutodyotaya govinda-gehād dīpaḥ purā hṛtaḥ // Hbhv_8.91 //

tenādya narake ghore kṣut-tṛṣṇā-paripīḍitāḥ |
bhavanti patitās tīvre śīta-vāta-vidāritāḥ // Hbhv_8.92 //

tatraiva śrī-pulastyoktau ca-
tasmād āyātane viṣṇor dadyād dīpān dvijottama |
tāmś ca dattvā na hiṃseta na ca taila-viyojitān // Hbhv_8.93 //

kurvīta dīpa-hantā ca mūko 'ndho jāyate mṛtaḥ |
andhe tamasi duṣpare narake pacyate kila // Hbhv_8.94 //

bhūmau dīpa-dana-nisedhaḥ

kālikā-purāṇe-
dīpa-vṛkṣaś ca kartavyas taijāsādyaiś ca bhairava |
vṛkṣeṣu dīpo dātavyo na tu bhūmau kadācana // Hbhv_8.95 //

atha naivedyaṃ

dattvā puṣpāñjaliṃ pīṭhaṃ padyam ācamanaṃ tathā |
kṛtvā pātreṣu kṛṣṇāyārpayed bhojyaṃ yathā-vidhi // Hbhv_8.96 //

atha naivedyarpana-vidhiḥ

astraṃ japtvāmbunā prokṣya naivedyaṃ cakra-mudrayā |
saṃrakṣya prokṣayed vāyu-bīja-japta-jalena ca // Hbhv_8.97 //

tena saṃśoṣya tad-doṣam agni-bījaṃ ca dakṣiṇe |
dhyātvā kara-tale'nyat tat pṛṣṭhe saṃyojya darśyate // Hbhv_8.98 //

tad-uttha-vahninā tasya śuṣka-doṣaṃ hṛdā dahet |
tataḥ kara-tale savye'mṛta-bījaṃ vicintayet // Hbhv_8.99 //

tat-pṛṣṭhe dakṣiṇaṃ pani-talaṃ saṃyojya darśayet |
tad-utthayā nivedyaṃ tat siced amṛta-dhārayā // Hbhv_8.100 //

jalena mūla-japtena prokṣya tac cāmṛtātmakam |
sarvaṃ vicintya saṃspṛśya mūlaṃ vārāṣṭakaṃ japet // Hbhv_8.101 //

amṛtī-kṛtya tad dhenu-mudrayā salilādibhiḥ |
tac ca kṛṣṇaṃ ca sampūjya gṛhitvā kusumāñjalim // Hbhv_8.102 //

śrī-kṛṣṇaṃ prārthya tad-vaktrāt tejo dhyātvā vinirgatam |
saṃyojya ca nivedyaitat patraṃ vāmena saṃspṛśan // Hbhv_8.103 //

dakṣeṇa pāṇinādāya gandha-puṣpānvitaṃ jalam |
svāhāntaṃ mūlam uccārya taj-jalaṃ visṛjed bhuvi // Hbhv_8.104 //

tat pāṇibhyāṃ samutthāya nivedyaṃ tulasī-yutam |
patrāḍhyaṃ tasya mantreṇa bhaktyā bhāgavate'rpayet // Hbhv_8.105 //

nivedana-mantraś cayaṃ- nivedayami bhavate jusanedaṃ havir hare // Hbhv_8.106 //

iti |

amṛtopastaranam asi svāhety uccārayan hareḥ |
dattvātha vidhivad vāri-gaṇḍūṣaṃ vāma-pāṇinā |
darśayed grāsa-mudrāṃ tu praphullotpala-sannibham // Hbhv_8.107 //

prāṇādi-mudrā-hastena dakṣiṇena tu darśayet |
mantraiś caturthī-svāhāntais tārādyais tat-tad-āhvayaiḥ // Hbhv_8.108 //

tataḥ spṛśamś ca karayor aṅguṣṭhābhyām anāmike |
pradarśayen nivedyasya mudrāṃ tasya manuṃ japan // Hbhv_8.109 //

mantraś cāyaṃ krama-dīpikāyām [4.62] --

nandajo 'mbumanu-bindu-yuṅ natiḥ
pārśva-rā-marud-avātmane ni ca |
ruddha-ṅe-yuta-nivedyam ātma-bhūr
māsa-pārśvam anilas tathā'mi-yuk // Hbhv_8.110 //

nivedyasya manutvena svābhīṣṭaṃ manum eva te |
ekāntino japantas tu grāsa-mudrāṃ vitanvate // Hbhv_8.111 //

na ca dhyāyante te kṛṣṇa-vaktrāt tejo-vinirgamam |
mañjula-vyavahāreṇa bhojayanti hariṃ mudā // Hbhv_8.112 //

anyatra ca-

śālī-bhaktaṃ su-bhaktaṃ śiśira-kara-sitaṃ pāyasaṃ pūpa-sūpam
lehyaṃ peyaṃ su-cūṣyaṃ sitam amṛta-phalaṃ ghārikādyaṃ sukhādyam |
ājyaṃ prājyaṃ samijyaṃ nayana-ruci-karaṃ vājikaila-marīca-
svādiyaḥ śākarāji-parikaram amṛtāhāra-joṣaṃ juṣasva // Hbhv_8.113 //

kiṃ ca-garuḍa-purāṇe-
naivedyaṃ parayā bhaktyā ghaṇṭādyair jaya-nisvanaiḥ |
nīrājanaiś ca haraye dadyād dīpāsanaṃ budhaḥ // Hbhv_8.114 //

atha naivedya-patrāṇi

skānde śrī-brahma-nārada-saṃvāde-
naivedya-pātraṃ vakṣyāmi keśavasya mahātmanaḥ |
hairaṇyaṃ rajataṃ tāmraṃ kaṃsyaṃ mṛn-mayam eva ca |
palāśaṃ padma-patraṃ ca pātraṃ viṣṇor ati-priyam // Hbhv_8.115 //

viṣṇu-dharmottare- patrāṇāṃ tu pradānena narakaṃ ca na gacchati // Hbhv_8.116 //

patra-parimanaṃ

devī-purāṇe-
ṣaṭ-triṃśad-aṅgulaṃ pātram uttamaṃ parikīrtitam |
madhyamaṃ ca tribhāgonaṃ kanyasaṃ dvādaśāṅgulam |
vasv-aṅgula-vihīnaṃ tu na pātraṃ kārayet kvacit // Hbhv_8.117 //

atha bhojyani

ekādaśa-skande (11.27.34)-
guḍa-pāyasa-sarpīṃṣi saṣkulyāpūpa-modakān |
saṃyāva-dadhi-sūpāmś ca naivedyaṃ sati kalpayet // Hbhv_8.118 //

kiṃ ca-(11.11.41)-
yad yad iṣṭatamaṃ loke yac cāti-priyam ātmanaḥ |
tat tan nivedayen mahyaṃ tad ānantyāya kalpate // Hbhv_8.119 //

aṣṭama-skānde- (8.16.52)- naivedyaṃ cādhi-guṇavad dadyāt puruṣa-tuṣṭi-dam // Hbhv_8.120 //

baudhāyana-smṛtau ca-
nānā-vidhānna-pānaiś ca bhakṣanādyair manoharaiḥ |
naivedyaṃ kalpayed viṣṇos tad-abhāve ca pāyasaṃ
kevalaṃ ghṛta-saṃyuktaṃ // Hbhv_8.121 //

vāmana-purāṇe---
haviṣā saṃskṛtā ye ca yava-godhūma-śalayaḥ |
tila-mudgādayo māṣā vrīhayaś ca priyā hareḥ // Hbhv_8.122 //

gāruḍe-
annaṃ catur-vidhaṃ puṇyam guṇāḍhyaṃ cāmṛtopamam |
niṣpaṇṇaṃ sva-gṛhe yad vā śraddhayā kalpayed dhareḥ // Hbhv_8.123 //

bhaviṣye-
puṣpaṃ dhūpaṃ tathā dīpaṃ naivedyaṃ su-manoharam |
khaṇḍa-laḍḍuka-śrī-vesta-kāsārāśoka-vartikāḥ // Hbhv_8.124 //

svastikollasika-dugdha-tila-veṣṭa-kilāṭikāḥ |
phalāni caiva pakvāni nāgaraṅgādikāni ca // Hbhv_8.125 //

anyāni vidhinā dattvā bhakṣyāṇi vividhāni ca |
evam ādini dāpayed bhaktito nrpa // Hbhv_8.126 //

vārāhe-
yas tu bhāgavato devi annād yena tu prīṇayet |
prīṇitas tiṣṭhate'sau vā bahu-janmāni mādhavi // Hbhv_8.127 //

sarva-vrīhi-mayaṃ gṛhyam śubhaṃ sarva-rasānvitam |
mantreṇa me pradīyeta na kiṃcid api saṃspṛśet // Hbhv_8.128 //

iṅgudi-phala-bilvāni badarāmalakāni ca |
kharjurāmś cāsanāmś caiva mānavāmś ca parūṣakān // Hbhv_8.129 //

śāloḍḍambarikāmś caiva tathā plakṣa-phalāni ca |
paippalaṃ kaṇṭakīyaṃ ca tumburuṃ ca priyaṅgukam // Hbhv_8.130 //

marīcaṃ śiṃśa-pākaṃ ca bhallātakara-mardakam |
drākṣāṃ ca dāḍimaṃ caiva piṇḍa-kharjūram eva ca // Hbhv_8.131 //

sauvīraṃ kelikaṃ caiva tathā śubha-phalāni ca |
piṇḍāraka-phalaṃ caiva punnāga-phalam eva ca // Hbhv_8.132 //

śamīṃ caiva kavīraṃ ca kharjūraka-mahāphalam |
kumudasya phalaṃ caiva vaheḍaka-phalaṃ tathā // Hbhv_8.133 //

ajaṃ karkoṭakaṃ caiva tathā tala-phalāni ca |
kadambaḥ kaumudaṃ caiva dvi-vidhaṃ sthala-kañjayoḥ // Hbhv_8.134 //

piṇḍikaṇḍeti vikhyātaṃ vaṃśa-nīpaṃ tataḥ param |
madhu-kaṇḍeti vikhyātaṃ māhiṣaṃ kaṇḍam eva ca // Hbhv_8.135 //

kara-mardaka-kandaṃ ca tathā nilotpalasya ca |
mṛṇālaṃ pauṣkaraṃ caiva śālūkasya phalaṃ tathā // Hbhv_8.136 //

ete cānye ca bahavaḥ kāṇḍa-mūla-phalāni ca |
etāni copayojyāni ye mayā parikalpitāḥ // Hbhv_8.137 //

mūlakasya tataḥ śākam ciñca-śākaṃ tathaiva ca |
śākaṃ caiva kalāyasya sarṣapasya tathaiva ca // Hbhv_8.138 //

vaṃsakasya tu śākaṃ ca śākam eva kalambikam |
ārdrakasya ca śākaṃ vai pālaṅkaṃ śākam eva ca // Hbhv_8.139 //

ambiloḍaka-śākaṃ ca kāśaṃ kaumārakaṃ tathā |
śuka-maṇḍala-patraṃ ca dvāv eva taru-vānakau // Hbhv_8.140 //

carasya caiva śākaṃ ca madhu-koḍḍumbaraṃ tathā |
ete cānye ca bahavah śataśo 'tha sahasraśaḥ |
karmaṇyāś caiva sarve vai ye mayā parikīrtitāḥ // Hbhv_8.141 //

vrīhīṇāṃ ca pravakṣyāmi upayogāmś ca mādhavi |
eka-cittaṃ samādhāya tat sarvaṃ śṛṇu sundari // Hbhv_8.142 //

dharmādhārmika-raktaṃ ca su-gandhaṃ rakta-śālikam |
dīrghaśūkaṃ mahāśāliṃ vara-kuṅkuma-patrakam // Hbhv_8.143 //

grāma-śāliṃ samadrāśām sa-śrīśāṃ kuśa-śālikām |
yavāś ca dvi-vidhā jñeyāḥ karmaṇyā mama sundari // Hbhv_8.144 //

karmaṇyāś caiva mudgāś ca tilāḥ kṛṣṇāḥ kulatthakāḥ |
godhūmakaṃ mahā-mudga-mudgāṣṭakam avāṭa-jit // Hbhv_8.145 //

karmaṇy etāni coktāni vyajanāni priyānvitān |
pratigṛhṇāmy ahaṃ hy etān sarvān bhāgavatān priyān // Hbhv_8.146 //

kiṃ ca-- ye mayaivopayojyāni gavyaṃ dadhi payo ghṛtam // Hbhv_8.147 //

skānde ca brahma-nārada-saṃvāde-
haviḥ śalyodanaṃ divyam ājya-yuktaṃ sa-śarkaram |
naivedyaṃ deva-devāya yāvakaṃ pāyasaṃ tathā // Hbhv_8.148 //

naivedyānām abhāve tu phalāni vinivedayet |
phalānām apy abhāve tu tṛṇa-gulmauṣadhīr api // Hbhv_8.149 //

auṣadhīnām alābhe tu toyaṃ ca vinivedayet |
tad-alābhe tu sarvatra mānasaṃ pravaraṃ smṛtam // Hbhv_8.150 //

skānde mahendraṃ prati śrī-nārada-vacanaṃ-
yacchanti tulasī-śākaṃ śrutaṃ ye mādhavāgrataḥ |
kalpāntaṃ viṣṇu-loke tu vasanti pitṛbhiḥ saha // Hbhv_8.151 //

atha naivedya-niṣiddhāni

hārita-smṛtau- nābhakṣyaṃ naivedyārthe bhakṣyesv apy ajā-mahiṣī-kṣīraṃ pañca-nakhā matsyāś ca // Hbhv_8.152 //

dvārakā-māhātmye-
nīlī-kṣetraṃ vāpayanti mūlakaṃ bhakṣayanti ye |
naivāsti narakottārah kalpa-koṭi-śatair api // Hbhv_8.153 //

vārāhe- māhiṣaṃ cāvikaṃ cājam ayajñīyam udāhṛtam // Hbhv_8.154 //

kiṃ ca- māhiṣaṃ varjayen mahyaṃ kṣīraṃ dadhi ghṛtaṃ yadi // Hbhv_8.155 //

viṣṇu-dharmottare tṛtīya-khaṇḍe-
abhakṣyaṃ capy ahṛdyaṃ ca naivedyaṃ na nivedayet |
keśa-kīṭāvapannaṃ ca tathā cāvihitaṃ ca yat // Hbhv_8.156 //

mūṣikā-lāṅgulopetam avadhūtam avakṣutam |
uḍḍumbaraṃ kapitthaṃ ca tathā danta-śaṭhaṃ ca yat |
evam ādīni devāya na deyāni kadācana // Hbhv_8.157 //

athābhakṣyāṇi

kaurme-
vṛntākaṃ jālikā-śākaṃ kusumbhāśmantakaṃ tathā |
palāṇḍuṃ laśunaṃ śuklam niryāsaṃ caiva varjayet // Hbhv_8.158 //

gṛñjanaṃ kiṃśukaṃ caiva kukuṇḍaṃ ca tathaiva ca |
uḍumbaram alābuṃ ca jagdhvā patati vai dvijaḥ // Hbhv_8.159 //

vaiṣṇave- bhuñjītoddhṛta-sārāṇi na kadācin nareśvara // Hbhv_8.160 //

skānde- na bhakṣayati vṛntākaṃ tasya dūrataro hariḥ // Hbhv_8.161 //

kiṃ cānyatra-
dorbhyāṃ pādbhyāṃ ca jānubhyām urasā śirasā dṛśā |
manasā vacasā ceti praṇāmo 'ṣṭāṅga īritaḥ // Hbhv_8. 162 //

jānubhyām caiva bāhubhyāṃ śirasā vacasā dhiyā |
pañcāṅgakaḥ praṇāmaḥ syāt pūjāsu pravarāv imau // Hbhv_8. 163 //

ata evoktaṃ yāmale-
yatra madyaṃ tathā māṃsam tathā vṛntāka-mūlake |
nivedayen naiva tatra harer aikāntikī ratiḥ // Hbhv_8.164 //

atha naivedyarpana-māhātmyaṃ

skānde-
naivedyāni manojñāni kṛṣṇasyāgre nivedayet |
kalpāntaṃ tat-pitṝṇaṃ tu tṛptir bhavati śāśvatī // Hbhv_8.165 //

phalāni yacchate yo vai suhṛdyāni nareśvara |
kalpāntaṃ jāyate tasya sa-phalaṃ ca manorathaḥ // Hbhv_8.166 //

nārasiṃhe-
haviḥ śālyodanaṃ diyyam ājya-yuktaṃ sa-śarkaram |
nivedya narasiṃhāya yāvakaṃ pāyasaṃ tathā // Hbhv_8.167 //

samās taṇḍula-śaṅkhyāyā yāvatyas tāvatīr nṛpa |
viṣṇu-loke mahā-bhogan bhuñjānas te sa-vaiṣṇavāḥ // Hbhv_8.168 //

viṣṇu-dharmottare-
anna-das tṛptim āpnoti svarga-lokaṃ ca gacchati |
dattvā ca saṃvibhāgāya tathaivānnam atandritaḥ |
trailokya-tarpite puṇyaṃ tat-kṣanāt samavāpnuyāt // Hbhv_8.169 //

akṣayyam anna-pānaṃ ca pitṛbhyaś copatiṣṭhate |
odanaṃ vyajanopetam dattvā svargam avāpnuyāt // Hbhv_8.170 //

paramānnaṃ tathā dattvā tṛptim āpnoti śaśvatim |
viṣṇu-lokam avāpnoti kulam uddharate tathā // Hbhv_8.171 //

ghṛtaudana-pradānena dīrgham āyur avāpnuyāt |
dadhy-odana-pradānena śriyam āpnoty anuttamām // Hbhv_8.172 //

kṣīrodana-pradānena dīrgha-jīvitam āpnuyāt |
ikṣūṇāṃ ca pradānena paraṃ saubhāgyam aśnute // Hbhv_8.173 //

ratnānāṃ caiva bhāgī syāt svarga-lokaṃ ca gacchati |
phāṇitasya pradānena agny-ādhāna-phalaṃ labhet // Hbhv_8.174 //

tathā guḍa-pradānena kāmitābhīṣṭam āpnuyāt // Hbhv_8.175 //

nivedyekṣu-rasaṃ bhaktyā paraṃ saubhāgyam āpnuyāt |
sarvān kāmān avāpnoti kṣaudraṃ yaś ca prayacchati // Hbhv_8.176 //

tad eva tuhitopetam rājasūyam avāpnuyāt |
vahniṣṭomam avāpnoti yavākasya nivedakaḥ |
ati-rātram avāpnoti tathā pūpa-nivedakaḥ // Hbhv_8.177 //

vaidalānāṃ ca bhakṣyāṇāṃ dānāt kāmān avāpnuyāt |
dīrgha-jīvitam āpnoti ghṛta-pūra-nivedakaḥ // Hbhv_8.178 //

modakānāṃ pradānena kāmān āpnoty abhīpsitān // Hbhv_8.179 //

nānā-vidhānāṃ bhakṣyāṇāṃ dānāt svargam avāpnuyāt |
bhojanīya-pradānena tṛptim āpnoty anuttamām // Hbhv_8.180 //

tathā lehya-pradānena saubhāgyam adhigacchati |
bala-varṇam avāpnoti cūṣyāṇāṃ ca nivedane // Hbhv_8.181 //

kulmāṣollāsika-dātā vahny-ādheyaṃ phalaṃ labhet |
tathā kṛṣāra-dānena vahniṣṭomam avāpnuyāt // Hbhv_8.182 //

dhanānāṃ kṣaudra-yuktānāṃ lājānāṃ ca nivedakaḥ |
mukhyaṃ caiva śaktūnāṃ vahniṣṭomam avāpnuyāt // Hbhv_8.183 //

vānaprasthāśritaṃ puṇyam labhec chāka-nivedakaḥ |
dattvā haritakaṃ caiva tad eva phalam āpnuyāt // Hbhv_8.184 //

dattvā śākāni ramyāṇi viśokas tv abhijāyate |
dattvā ca vyajanārthāya tathopakaraṇāni ca // Hbhv_8.185 //

su-kule labhate janma kanda-mūla-nivedakaḥ |
nīlotpala-vidarīṇāṃ taruṭasya tathā dvijaḥ // Hbhv_8.186 //

kanda-dānād avāpnoti vānaprastha-phalaṃ śubham |
trapuṣer vārukaṃ dattvā puṇḍarīka-phalaṃ labhet // Hbhv_8.187 //

karkandhu-vadare dattvā tathā pāraivataṃ kalam |
parūṣakaṃ tathābhraṃ ca panasaṃ nārikelakam // Hbhv_8.188 //

bhavyaṃ mocaṃ tathā cocam kharjūram atha dāḍimam |
āmrātaka-sruvāmloṭa-phala-māna-priyālakam // Hbhv_8.189 //

jambū-bilvāmalaṃ caiva jātyaṃ vīṇātakaṃ tathā |
nāraṅga-bīja-pūre ca bīja-phalgu-phalany api // Hbhv_8.190 //

evam ādīni divyani yaḥ phalāni prayacchati |
tathā kandāni mukhyāni deva-devāya bhaktitaḥ // Hbhv_8.191 //

kriyā-sāphalyam āpnoti svarga-lokaṃ tathaiva ca |
prāpnoti phalam ārogyam mṛdvīkānāṃ nivedakaḥ // Hbhv_8.192 //

rasān mukhyān avāpnoti saubhāgyam api cottamam |
āmrair abhyarcya deveśam aśvamedha-phalaṃ labhet // Hbhv_8.193 //

kiṃ ca-
mocakaṃ panasaṃ jambū tathānyat kumbhāli-phalam |
prācīnāmalakaṃ śreṣṭhaṃ madhukoḍḍumbarasya ca |
yatna-pakvam api grāhyaṃ kadalī-phalam uttamam // Hbhv_8.194 //

hari-bhakti-sudhodaye ca-
yat kiñcid alpaṃ naivedyam bhakta-bhakti-rasa-plutam |
pratibhojayati śrīśas tad-dātṝn sva-sukhaṃ drutam iti // Hbhv_8.195 //

tataḥ prāgvad vicitrāṇi panakāny uttamāni ca |
su-gandhi śītalaṃ svacchaṃ jalam apy arpayet tataḥ // Hbhv_8.196 //

atha panakāni, tan-māhātmyaṃ ca

viṣṇu-dharmottare-
pānakāni su-gandhīni śītalāni viśeṣataḥ |
nivedya deva-devāya vājimedham avāpnuyāt // Hbhv_8.197 //

tvagelā-nāga-kusuma-karpūra-sita-saṃyutaiḥ |
sitā-kṣaudra-guḍopetair gandha-varṇa-guṇānvitaiḥ // Hbhv_8.198 //

bīja-pūraka-nāraṅga-sahakāra-samanvitaiḥ |
rājasūyam avāpnoti panakair viniveditaiḥ // Hbhv_8.199 //

nivedya nārikelāmbu-vahniṣṭoma-phalaṃ labhet |
sarva-kāma-vahā nadyo nityaṃ yatra manoramāḥ |
tatra pāna-pradā yānti yatra rāmā guṇānvitāḥ // Hbhv_8.200 //

iti |

itthaṃ samarpya naivedyam dattvā javanikaṃ tataḥ |
bahir-bhūya yathā-sakti japaṃ sandhyānam ācaret // Hbhv_8.201 //

atha dhyānam

brahmeśādyaiḥ parita ṛṣibhiḥ sūpaviṣṭaiḥ sameto
lakṣmyā śiñjad-valaya-karayā sādaraṃ vījyamana |
marma-krīḍa-prahasita-mukho hāsayan paṅkti-bhoktṝn
bhuṅkte pātre kanaka-ghaṭite ṣaḍ-rasaṃ śrī-rameśaḥ // Hbhv_8.202 //

iti |

ekantibhiś cātma-kṛtaṃ sa-vayasyasya gokule |
yaśodā-lālyamānasya dhyeyaṃ kṛṣṇasya bhojanam // Hbhv_8.203 //

atha homaḥ

nityaṃ cāvaśyakaṃ homaṃ kuryāt śakty-anusārataḥ |
homāśaktau tu kurvīta japaṃ tasya catur-guṇam // Hbhv_8.204 //

ke'py evaṃ manvate'vaśyam nitya-homaṃ sadācaret |
puraścarana-homasyāśaktau hi sa vidhir mataḥ // Hbhv_8.205 //

pūrvaṃ dīkṣā-vidhau homa-vidhiś ca likhitaḥ kiyān |
tad-vistāraś ca vijñeyas tat-tac-chāstrāt tad-icchubhiḥ // Hbhv_8.206 //

samāptiṃ bhojane dhyātvā dattvā gaṇḍūṣikaṃ jalam |
amṛtāpidhānam asi svāhety uccārayet sudhīḥ // Hbhv_8.207 //

visṛjed deva-vaktre tat tejaḥ saṃhāra-mudrayā |
naikantī tejasaḥ kuryān niṣkrāntiṃ iva saṅkramam // Hbhv_8.208 //

atha bali-dānam

tato javanikā vidvān apasārya yathāvidhi |
viṣvaksenāya bhagavan-naivedyāṃśaṃ nivedayet // Hbhv_8.209 //

tathā ca pañcarātre śrī-nārada-vacanam-
viśvaksenāya dātavyaṃ naivedyaṃ tac-chatāṃśakam |
pādodakaṃ prasādaṃ ca liṅge caṇḍeśvarāya ca // Hbhv_8.210 //

tad-vidhiḥ

mukhyād īsānataḥ pātrān naivedyāṃśaṃ samuddharet |
sarva-deva-svarupāya parāya parameṣṭhine // Hbhv_8.211 //

śrī-kṛṣṇa-seva-yuktāya viṣvaksenāya te namaḥ |
ity uktvā śrī-harer vāme tīrtha-klinnaṃ samarpayet // Hbhv_8.212 //

sataṃsaṃ vā sahasrāṃśam anyathā niṣphalaṃ bhavet // Hbhv_8.213 //

paścāc ca balir ity ādi ślokāv uccārya vaiṣṇavaḥ |
sarvebhyo vaiṣṇavebhyas tac-chatāṃsaṃ vinivedayet // Hbhv_8.214 //

tau ca ślokau -
balir vibhīṣaṇo bhīṣmaḥ kapilo nārado 'rjunaḥ |
prahlādaś cāmbarīṣaś ca vasur vāyu-sutaḥ sivaḥ // Hbhv_8.215 //

viṣvaksenoddhavākrūraḥ sanakādyāḥ śukādayaḥ |
śrī-kṛṣṇasya prasādo 'yaṃ sarve gṛhṇantu vaiṣṇavāḥ // Hbhv_8.216 //

idaṃ yadyapi yujyeta darpaṇārpaṇataḥ param |
tathāpi bhakta-vātsalyāt kṛṣṇasyātrāpi sambhavet // Hbhv_8.217 //

atha bali-dana-māhātmyaṃ

nārasiṃhe-
tatas tad-anna-śeṣeṇa pārṣadebhyaḥ samantataḥ |
puṣpākṣatair vimiśreṇa baliṃ yas tu prayacchati // Hbhv_8.218 //

balinā vaiṣṇavenātha tṛptaḥ santo divaukasaḥ |
śāntiṃ tasya prayacchanti śriyam ārogyam eva ca // Hbhv_8.219 //

atha jala-gandusady-arpanaṃ

upalipya tato bhūmiṃ punar gāṇḍūṣikaṃ jalam |
dadyāt trir agre kṛṣṇasya tato 'smai danta-sodhanam // Hbhv_8.220 //

punar ācamanaṃ dattvā śrī-pāṇyoḥ śrī-mukhasya ca |
mārjanāyāṃśukaṃ dattvā sarvāṇy aṅgāni mārjayet // Hbhv_8.221 //

paridhāpy apare vastre punar dattvāsanāntaram |
padyam ācamanīyaṃ ca pūrvavat punar arpayet // Hbhv_8.222 //

candanāguru-cūrṇādi pradadyāt kara-mārjanam |
karpūrady-āsya-vāsaṃ ca tāmbūlaṃ tulasīm api // Hbhv_8.223 //

atha mukha-vasadi-māhātmyaṃ

viṣṇu-dharmottare trtīya-khaṇḍe-
pūga-jāti-phalaṃ dattvā jāti-patraṃ tathaiva ca |
lavaṅga-phala-kakkola-mela-kata-phalaṃ tathā // Hbhv_8.224 //

tāmbūlīnāṃ kiśalayaṃ svarga-lokam avāpnuyāt |
saubhāgyam atulaṃ loke tathā rūpam anuttamam // Hbhv_8.225 //

skānde-
tāmbūlaṃ ca sa-karpūram sa-pūgaṃ nara-nāyaka |
kṛṣṇāya yacchati prītyā tasya tuṣṭo hariḥ sadā // Hbhv_8.226 //

atha punar gandharpanaṃ

divyaṃ gandhaṃ punar dattvā yatheṣṭam anulepanaiḥ |
divyair vicitraiḥ śrī-kṛṣṇam bhakti-cchedena lepayet // Hbhv_8.227 //

ramyāṇi cordhva-puṇḍrāṇi sad-varṇena yathāspadam |
su-gandhinānulepena kṛṣṇasya racayettarām // Hbhv_8.228 //

tathā cāgame dhyāna-prasaṅge-
lalāṭe hṛdaye kukṣau kaṇṭhe bahvoś ca pārśvayoḥ |
virājatordhva-puṇḍreṇa sauvarṇena vibhūṣitam // Hbhv_8.229 //

iti |

divyāni kañcukoṣṇīṣa-kāñcy-ādīni parāṇy api |
vastrāṇi su-vicitrāṇi śrī-kṛṣṇaṃ paridhāpayet // Hbhv_8.230 //

tato divya-kirīṭādi-bhūṣaṇani yathā-ruci |
vicitra-divya-mālyāni paridhāpya vibhūṣayet // Hbhv_8.231 //

atha mahārajopacararpanaṃ

tataś ca cāmara-cchatra-pādukādīn parān api |
mahārājopacārāmś ca dattvādarśaṃ pradarśayet // Hbhv_8.232 //

viṣṇu-dharmottare-
yathādeśaṃ yathā-kalaṃ rāja-liṅgaṃ surālaye |
dattvā bhavati rājaiva nātra kāryā vicāraṇā // Hbhv_8.233 //

tatra cāmara-māhātmyaṃ

tathā cāmara-dānena śrīmān bhavati bhū-tale |
mucyate ca tathā pāpaiḥ svarga-lokaṃ ca gacchati // Hbhv_8.234 //

chatrasya māhātmyaṃ

tatraiva-
chatraṃ bahu-śalākaṃ ca jhallarī-vastra-saṃyutam |
divya-vastraiś ca saṃyuktaṃ hema-daṇḍa-samanvitam // Hbhv_8.235 //

yaḥ prayacchati kṛṣṇasya chatra-lakṣa-yutair vṛtaḥ |
prārthyate so 'maraiḥ sarvaiḥ krīḍate pitṛbhiḥ saha // Hbhv_8.236 //

tatraiva vānyatra-
rājā bhavati loke'smin chatraṃ dattvā dvijottamaḥ |
nāpnoti ripujaṃ duḥkhaṃ saṅgrāme ripu-jid bhayet // Hbhv_8.237 //

upānat-sampradānena vimānam adhirohati |
yatheṣṭaṃ tena lokeṣu vicaraty amara-prabhaḥ // Hbhv_8.238 //

dhvajasya māhātmyaṃ

tatraiva-
lokeṣu dhvaja-bhūtaḥ syād dattvā viṣṇor varaṃ dhvajam |
śakra-lokam avāpnoti bahūn abda-gaṇān naraḥ // Hbhv_8.239 //

kiṃ ca-
yuktaṃ pīta-patākābhir nivedya garuḍa-dhvajam |
keśavāya dvija-śreṣṭhaḥ sarva-loke mahīyate iti // Hbhv_8.240 //

yat-prasāde dhvajāropa-māhātmyaṃ likhitaṃ purā |
tad atrāpy akhilaṃ jñeyaṃ tatrātratyaṃ idaṃ tathā // Hbhv_8.241 //

kiṃ ca bhaviṣye-
viṣṇor dhvaje tu sauvarṇam daṇḍaṃ kuryād vicakṣaṇaḥ |
patākā cāpi pītā syād garuḍasya samīpa-gā // Hbhv_8.242 //

vyajanasya māhātmyaṃ

viṣṇu-dharmottare- tala-vrṇta-pradānena nirvṛtiṃ prāpnuyāt param // Hbhv_8.243 //

vitanasya māhātmyaṃ

tatraiva-
vitānaka-pradānena sarva-pāpaiḥ pramucyate |
paraṃ nirvṛtim āpnoti yatra tatrābhijāyate // Hbhv_8.244 //

khadgadīnāṃ māhātmyaṃ

dattvā nistriṃśakān mukhyān śatrubhir nābhibhūyate |
dattvā tad-bandhanaṃ mukhyam agny-ādheya-phalaṃ labhet // Hbhv_8.245 //

kiṃ ca-
patad-grahaṃ tathā dattvā śubhadas tv abhijāyate |
pāda-pīṭha-pradānena sthānaṃ sarvatra vindati // Hbhv_8.246 //

darpaṇasya pradānena rūpavān darpavān bhavet |
mārjayitvā tathā taṃ ca śubhagas tv abhijāyate // Hbhv_8.247 //

yat kiñcid deva-devāya dadyād bhakti-samanvitaḥ |
tad evākṣayam āpnoti svarga-lokaṃ sa gacchati // Hbhv_8.248 //

kiṃ ca, vāmana-purāṇe śrī-baliṃ prati śrī-prahlādoktau-
śraddadhānair bhakti-parair yāny uddiśya janārdanam |
bali-dānāni dīyante akṣayāni vidur budhaḥ // Hbhv_8.249 //

atrāpi kecid icchanti dattvā puṣpāñjali-trayam |
pūrvokta daśa śaṅkhādyā mudrāḥ sandarśayet // Hbhv_8.250 //

iti |

atha gīta-vadya-nṛtyani

tato vicitrair lalitaiḥ kāritair vā svayaṃ kṛtaiḥ |
gītair vādyaiś ca nṛtyaiś ca śrī-kṛṣṇaṃ paritoṣayet // Hbhv_8.251 //

atha tatra niṣiddhaṃ

nṛtyādi kurvato bhaktān nopaviṣṭo 'valokayet |
na ca tiryag vrajet tatra taiḥ sahāntarayan prabhum // Hbhv_8.252 //

tathā coktaṃ-
nṛtyantaṃ vaiṣṇavaṃ harsād āsīno yas tu paśyati |
khañjo bhavati rājendra so 'yaṃ janmani janmani // Hbhv_8.253 //

kiṃ ca-
nṛtyatāṃ gāyatāṃ madhye bhaktānāṃ keśavasya ca |
tān ṛte yas tiro yāti tiryag-yoniṃ sa gacchati // Hbhv_8.254 //

atha gītadi-māhātmyam adau samanyataḥ

nārasiṃhe-
gīta-vādyādikaṃ nāṭyam śaṅkha-turyādi-nisvanam |
yaḥ kārayati viṣṇos tu sandhyāyāṃ mandire naraḥ |
sarva-kāle viśeṣeṇa kāmagaḥ kāma-rūpavān // Hbhv_8.255 //

su-saṅgīta-vidagdhaiś ca sevyamāno 'psaro-gaṇaiḥ |
mahārheṇa vimānena vicitreṇa virājatā |
svargāt svargam anuprāpya viṣṇu-loke mahīyate // Hbhv_8.256 //

skānde viṣṇu-nārada-saṃvāde-
gītaṃ vādyaṃ ca nṛtyaṃ ca nāṭyaṃ viṣṇu-kathāṃ mune |
yaḥ karoti sa puṇyātmā trailokyopari saṃsthitaḥ // Hbhv_8.257 //

bṛhan-nāradīye śrī-yama-bhagīratha-saṃvāde-
devatāyatane yas tu bhakti-yuktaḥ pranṛtyati |
gītāni gāyaty athavā tat-phalaṃ śṛṇu bhū-pate // Hbhv_8.258 //

gandharva-rājatāṃ gaṇair nṛtyād rudra-gaṇeśatām |
prāpnoty aṣṭa-kulair yuktas tataḥ syān mokṣa-bhāṅ naraḥ // Hbhv_8.259 //

laiṅge śrī-mārkaṇḍeyāmbarīṣa-saṃvāde-
viṣṇu-kṣetre tu yo vidvān kārayed bhakti-saṃyutaḥ |
gana-nṛtyādikaṃ caiva viṣṇv-ākhyaṃ ca kathāṃ tathā // Hbhv_8.260 //

jātiṃ smṛtiṃ ca medhāṃ ca tathaiva paramāṃ sthitim |
prāpnoti viṣṇu-sālokyaṃ satyam etan nārādhipa // Hbhv_8.261 //

anyatra ca śrī-bhagavad-uktau-
visṛjya lajjāṃ yo 'dhīte gāyate nṛtyate'pi ca |
kula-koṭi-samāyukto labhate māmakaṃ padam // Hbhv_8.262 //

ata evoktaṃ-
bhārate nṛtya-gīte tu kuryāt svābhāvike'pi vā |
svābhāvikena bhagavān prīṇātīty āha śaunakaḥ // Hbhv_8.263 //

ata eva nāradīye-
viṣṇor gītaṃ ca nṛtyaṃ ca naṭānāṃ ca viśeṣataḥ |
brahman brāhmaṇa-jātīnāṃ kartavyaṃ nitya-karma-vat // Hbhv_8.264 //

kintu smṛtau---
gīta-nṛtyāni kurvīta deva-dvijādi-tuṣṭaye |
na jīvanāya yuñjīta vipro pāpa-bhiyā kvacit // Hbhv_8.265 //

evaṃ kṛṣṇa-prīṇanatvād gītāder nityatā parā |
saṃsiddhair aviśeṣena jñeyā sā hari-vasare // Hbhv_8.266 //

tathā coktaṃ-
keśavāgre nṛtya-gītaṃ na karoti harer dine |
vahninā kiṃ na dagdho 'sau gataḥ kiṃ na rasātalaṃ // Hbhv_8.267 //

atha viśeṣato gītasya māhātmyaṃ

dvārakā-māhātmye śrī-markandeyendradyumna-saṃvāde-
kṛṣṇaṃ santoṣayed yas tu su-gītair madhura-svanaiḥ |
sarva-veda-phalaṃ tasya jāyate nātra saṃśayaḥ // Hbhv_8.268 //

skānde śrī-mahādevoktau-
śruti-koṭi-samaṃ japyaṃ japa-koṭi-samaṃ haviḥ |
havih-koṭi-samaṃ geyaṃ geyaṃ geya-samaṃ viduḥ // Hbhv_8.269 //

kasi-khaṇḍe viṣṇu-dūta-śivaśarma-saṃvāde-
yadi gītaṃ kvacid gītaṃ śrīmad-dhari-harāṅkitam |
mokṣaṃ tu tat phalaṃ prāhuh sānnidhyam athavā tayoḥ // Hbhv_8.270 //

viṣṇuśarme śrī-bhagavad-uktau-
rāgeṇākṛṣyate ceto gāndharvābhimukhaṃ yadi |
mayi buddhiṃ samāsthāya gāyetha mama sat-kathāḥ // Hbhv_8.271 //

hari-bhakti-sudhodaye

yo gāyati sam aniśaṃ bhuvi bhaktā uccaiḥ
sa drāṇ samasta-jana-pāpa-bhide'lam ekaḥ |
dīpesv asatsv api nanu prati-geham antar
dhvāntaṃ kim atra vilasaty amale dyu-nāthe // Hbhv_8.272 //

yad ānanda-kalaṃ gāyan bhaktaḥ puṇyāśru varṣati |
tat sarva-tīrtha-salila-snānaṃ sva-mala-śodhanaṃ // Hbhv_8.273 //

vārāhe --
brāhmaṇo vāsudevārthaṃ gāyamano 'niśaṃ param |
samyak tāla-prayogeṇa sannipātena vā punaḥ // Hbhv_8.274 //

nava varṣa-sahasrāṇi nava varṣa-śatāni ca |
kuvera-bhavanaṃ gatvā modate vai yadṛcchayā // Hbhv_8.275 //

kuvera-bhavanād bhraṣṭaḥ svacchanda-gamanālayaḥ |
phalam āpnoti suśroṇi mama karma-parāyaṇaḥ // Hbhv_8.276 //

nārāyaṇānāṃ vidhinā gānaṃ śreṣṭhatamaṃ smṛtam |
gānenārādhito viṣṇuh sva-kīrti-jana-varcasā dadāti |
tuṣṭaḥ sthānaṃ svaṃ yathāsmai kauśikayā vai // Hbhv_8.277 //

kiṃ ca-
eṣa vo muni-śārdūlaḥ prokto gīta-kramo muneḥ |
brāhmaṇo vāsudevākhyaṃ gāyamāno 'niśaṃ param // Hbhv_8.278 //

hareḥ sālokyam āpnoti rudra-gānādhiko bhavet |
karmaṇā manasā vācā vāsudeva-parāyaṇaḥ |
gāyan nṛtyaṃs tam āpnoti tasmād geyaṃ paraṃ viduḥ // Hbhv_8.279 //

prathama-skandhe śrī-nāradoktau (1.6.33)-
pragāyataḥ sva-vīryāṇi tīrtha-padaḥ priya-śravaḥ |
ahuta iva me sighram darśanaṃ yāti cetasi // Hbhv_8.280 //

dvādaśa-skandhe (12.12.49-50) śrī-sūtoktau-

mṛṣā giras tā hy asatīr asat-kathā
na kathyate yad bhagavān adhokṣajaḥ |
tad eva satyaṃ tad uhaiva maṅgalaṃ
tad eva puṇyaṃ bhagavad-gunodayam // Hbhv_8.281 //

tad eva ramyaṃ ruciraṃ navaṃ navaṃ
tad eva śaśvan manaso mahotsavam |
tad eva śokārṇava-śoṣaṇaṃ nṝṇāṃ
yad uttama-śloka-yaśo 'nugīyate // Hbhv_8.282 //

viṣṇu-dharmottare-
dattvā ca gītaṃ dharma-jñā gandharvaiḥ saha modate |
svayaṃ gītena sampūjya tasyaivānucaro bhavet // Hbhv_8.283 //

pādme śrī-kṛṣṇa-satyabhāmā-saṃvādīya-kārttika-māhātmye śrī-pṛthu-nārada-saṃvāde śrī-bhagavad-uktau-
nāhaṃ vasāmi vaikuṇṭhe na yogi-hṛdayeṣu vā |
mad-bhaktā yatra gāyanti tatra tiṣṭhāmi nārada // Hbhv_8.284 //

teṣāṃ pūjādikaṃ gandha-padyādyaiḥ kriyate naraiḥ |
tena prītiṃ parāṃ yāmi na tathā mat-pūjanāt // Hbhv_8.285 //

ata evoktaṃ-
karmāṇy aupāyikatvena brāhmaṇo 'nya iti smṛtaḥ |
kārikāyām ataḥ proktaṃ vipro gītai ramed iti // Hbhv_8.286 //

atha nṛtyasya māhātmyaṃ

dvārakā-māhātmye tatraiva-
yo nṛtyati prahṛṣṭātmā bhāvair bahu-subhaktitaḥ |
sa nirdahati pāpāni janmāntara-śateṣv api // Hbhv_8.287 //

hari-bhakti-sudhodaya-
bahudhotsāryate harṣād viṣṇu-bhaktasya nṛtyataḥ |
padbhyāṃ bhūmer diśo 'kṣibhyāṃ dorbhyāṃ vāmaṅgalaṃ divaḥ // Hbhv_8.288 //

vārāhe-
yaś ca nṛtyati suśroṇi purāṇoktaṃ samāsataḥ |
triṃśad-varṣa-sahasrāṇi triṃśad-varṣa-śatāni ca |
puṣkara-dvīpam āsādya modate vai yadṛcchayā // Hbhv_8.289 //

puṣkarāc ca paribhraṣṭaḥ svacchanda-gamanālayaḥ |
phalam āpnoti suśroṇi mama karma-parāyaṇaḥ // Hbhv_8.290 //

viṣṇu-dharmottare-
nṛtyaṃ dattvā tathāpnoti rudra-lokam asaṃśayam |
svayaṃ nṛtyena sampūjya tasyaivānucaro bhavet // Hbhv_8.291 //

anyatra śrī-nāradoktau-
nṛtyatāṃ śrīpater agre tālikā-vādanair bhṛśam |
uḍḍīyante śarīra-sthāḥ sarve pātaka-pakṣiṇaḥ // Hbhv_8.292 //

saṅgīta-śāstre-
vīṇā-vādana-tattva-jñah śruti-jāti-viśāradaḥ |
tālajñaś cāprayāsena mokṣa-mārgaṃ niyacchati // Hbhv_8.293 //

viṣṇu-dharmottare-
vādyaṃ dattvā tathā viprah śakra-lokam avāpnuyāt |
svayaṃ vadyena sampūjya tasyaivanucaro bhavet // Hbhv_8.294 //

vādyānām api devasya tantrī-vādyaṃ sadā priyam |
tena sampūjya varadaṃ gāṇapatyam avāpnuyāt // Hbhv_8.295 //

ataḥ saktau punaḥ pūja

śaktaś cet sa-parivāraṃ kṛṣṇaṃ gandhādibhiḥ punaḥ |
pañcopacārair mūlena sampūjyārghyaṃ samarpayet // Hbhv_8.296 //

atha nīrājanaṃ

tataś ca mūla-mantrena dattvā puṣpāñjali-trayam |
mahā-nīrājanaṃ kuryān mahā-vādya-jaya-svanaiḥ // Hbhv_8.297 //

prajvalayet tad-arthaṃ ca karpūreṇa ghṛtena vā |
ārātrikaṃ śubhe pātre viṣamāneka-vartikaṃ // Hbhv_8.298 //

atha nīrājana-māhātmyam

skānde brahma-nārada-saṃvāde-
bahu-vartti-samāyuktaṃ jvalantaṃ keśavopari |
kuryād ārātrikaṃ yas tu kalpa-koṭiṃ vased divi // Hbhv_8.299 //

karpūrena tu yaḥ kuryād bhaktyā keśava-murdhani |
ārātrikaṃ muni-śreṣṭha praviśed viṣṇum avyayaṃ // Hbhv_8.300 //

tatraivanyatra-
dīptimantaṃ sa-karpūram karoty ārātrikaṃ nṛpa |
kṛṣṇasya vasate loke sapta kalpāni mānavāḥ // Hbhv_8.301 //

tatraiva śrī-sivoma-saṃvāde-
mantra-hīnaṃ kriyā-hīnam yat kṛtaṃ pūjanaṃ hareḥ |
sarvaṃ sampūrṇatām eti kṛte nīrājane śive // Hbhv_8.302 //

hari-bhakti-sudhodaye-
kṛtvā nīrājanaṃ viṣṇor dīpāvalyā sudṛśyayā |
tamo-vikāraṃ jayati jite tasmimś ca ko bhavaḥ // Hbhv_8.303 //

anyatra ca-
koṭayo brahma-hatyānām agamyāgama-kotayaḥ |
dahaty āloka-mātreṇa viṣṇoḥ sārātrikaṃ mukhaṃ // Hbhv_8.304 //

iti |

yac ca dīpasya māhātmyaṃ pūrvaṃ likhitam asti tat |
drastavyaṃ sarvatrāpi prāyenābhedato 'nayoḥ // Hbhv_8.305 //

ataḥ sādaram utthāya mahā-nīrājanaṃ tv idam |
draṣṭavyaṃ dīpavat sarvair vandyam ārātrikaṃ ca yat // Hbhv_8.306 //

tad uktaṃ śrī-pulastyena viṣṇu-dharme-
dhūpaṃ cārātrikaṃ paśyet karābhyāṃ ca pravandate |
kula-koṭiṃ samuddhṛtya yāti viṣṇoḥ paraṃ padaṃ // Hbhv_8.307 //

mūlāgame ca-
nīrājanaṃ ca yaḥ paśyed deva-devasya cakriṇaḥ |
sapta janmāni vipraḥ syād ante ca paramaṃ padam // Hbhv_8.308 //

atha śaṅkhādi-vādana-māhātmyam

bṛhan-nāradīye śrī-yama-bhagīratha-saṃvāde-
keśavāyatane rājan kurvan śaṅkha-ravaṃ naraḥ |
sarva-pāpa-vinirmukto brahmaṇā saha modate // Hbhv_8.309 //

kara-śabdaṃ prakurvanti keśavāyataneṣu ye |
te sarve pāpa-nirmuktā vimāneśā yuga-dvayam // Hbhv_8.310 //

tālādi-kāṃsya-ninadaṃ kurvan viṣṇu-gṛhe naraḥ |
yat phalaṃ labhate rājan śṛṇuṣva gadato mama // Hbhv_8.311 //

sarva-pāpa-vinirmukto vimāna-śata-saṅkulaḥ |
gīyamānaś ca gandharvair viṣṇunā saha modate // Hbhv_8.312 //

bherī-mṛdaṅga-paṭaha-murajaiś ca sa-ḍiṇḍimaiḥ |
saṃprīṇayanti deveśaṃ teṣāṃ puṇya-phalaṃ śṛṇu // Hbhv_8.313 //

deva-strī-gaṇa-saṃyuktāḥ sarva-kāmaiḥ samarcitāḥ |
svarga-lokam anuprāpya modante kalpa-pañcakam // Hbhv_8.314 //

iti |

atha sa-jala-śaṅkha-nīrājanaṃ

tataś ca sa-jalaṃ śaṅkhaṃ bhagavan-mastakopari |
tri bhrāmayitvā kurvīta punar nīrājanaṃ prabhoḥ // Hbhv_8.315 //

tan-māhātmyaṃ ca

dvārakā-māhātmye tatraiva-
śaṅkhe kṛtvā tu pānīyaṃ bhrāmitaṃ keśavopari |
sannidhau vasate viṣṇoḥ kalpāntaṃ kṣīra-sāgare // Hbhv_8.316 //

iti |

nīrājana-dvayaṃ caitat tāmbūlasyārpaṇaṃ param |
kecid icchanti kecic ca darpaṇārpaṇataḥ param // Hbhv_8.317 //

tathā ca pañcarātre-
punar ācamanaṃ dadyāt karodvartanam eva ca |
sa-karpūraṃ ca tāmbūlam kuryān nīrājanaṃ tathā // Hbhv_8.318 //

samarpya mukuṭādīni bhūṣaṇāni vicakṣaṇaḥ |
ādarśayet tathādarśaṃ prakalpya chatra-cāmare // Hbhv_8.319 //

gāruḍe ca-
atha bhuktavate dattvā jalaiḥ karpūra-vāsitaiḥ |
ācamanaṃ ca tāmbūlam candanaiḥ kara-mārjanam // Hbhv_8.320 //

puṣpāñjaliṃ tataḥ kṛtvā bhaktyādarśaṃ pradarśayet |
nīrājanaṃ punaḥ kāryaṃ karpūraṃ vibhave sati // Hbhv_8.321 //

ata eva vāyu-purāṇe-
ārātrikaṃ tu niḥsnehaṃ niḥsnehayati devatām |
ataḥ saṃśamayitvaiva punaḥ pūjanam ācaret // Hbhv_8.322 //

ata eva dvārakā-māhātmye-
tatraiva kṛtvā pūjādikaṃ sarvaṃ jvalantaṃ kṛṣṇa-mūrdhani |
ārātrikaṃ prakurvāṇo modate kṛṣṇa-sannidhau // Hbhv_8.323 //

iti |

kecin nīrājanat paścād icchanti praṇatiṃ tataḥ |
pradakṣiṇaṃ tataḥ stotraṃ gīta-nṛtyādikaṃ tataḥ // Hbhv_8.324 //

evaṃ bhagavataḥ sva-sva-sampradāyānusārataḥ |
pravartante prabhor bhaktau bhaktyā sarvaṃ hi śobhanam // Hbhv_8.325 //

tato nikṣipya devasyopari puspāñjali-trayam |
vicitrair madhuraiḥ stotraih stutiṃ kurvīta bhaktimān // Hbhv_8.326 //

atha stuti-vidhiḥ

mahābhārate-
ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigadiṣāmi yam |
tayā vyāsa-samāsinyā prīyatāṃ madhusūdanaḥ // Hbhv_8.327 //

iti |

ārambhe ca stuter etam ślokaṃ stuti-paraḥ paṭhet |
satyāṃ tasyāṃ samāptau ca ślokaṃ saṅkīrtayed imam // Hbhv_8.328 //

iti vidyā-tapo-yonir ayonir viṣṇur īritaḥ |
vag-yajñenārcito devaḥ prīyatāṃ me janārdanaḥ // Hbhv_8.329 //

pūrva-tāpanī-śrutiṣu [GTU 1.34-45] --
oṃ namo viśvarūpāya viśva-sthity-anta-hetave |
viśveśvarāya viśvāya govindāya namo namaḥ // Hbhv_8.330 //

namo vijñāna-rūpāya paramānanda-rūpiṇe |
kṛṣṇāya gopīnāthāya govindāya namo namaṃ // Hbhv_8.331 //

namaḥ kamala-netrāya namaḥ kamala-māline |
namaḥ kamala-nābhāya kamalā-pataye namaḥ // Hbhv_8.332 //

barhāpīḍābhirāmāya rāmayākuṇṭha-medhase |
ramā-mānasa-haṃsāya govindāya namo namaṃ // Hbhv_8.333 //

kaṃsa-vaṃśa-vināśāya keśi-cāṇūra-ghātine |
vṛṣabha-dhvaja-vandyāya pārtha-sārathaye namaḥ // Hbhv_8.334 //

veṇu-vādana-śīlāya gopālāyāhi-mardine |
kālindī-kūla-lolāya lola-kuṇḍala-dhāriṇe // Hbhv_8.335 //

vallavī-vadanāmbhoja-māline nṛtya-śāline |
namaḥ praṇata-pālāya śrī-kṛṣṇāya namo namaḥ // Hbhv_8.336 //

namaḥ pāpa-praṇāśāya govardhana-dharāya ca |
pūtanā-jīvitāntāya tṛṇāvārtāsu-hāriṇe // Hbhv_8.337 //

niṣkalāya vimohāya śuddhāyāśuddha-vairiṇe |
advitīyāya mahate śrī-kṛṣṇāya namo namaḥ // Hbhv_8.338 //

prasīda paramānanda prasīda parameśvara |
ādhivyādhibhujaṅgena daṣṭaṃ mām uddhara prabho // Hbhv_8.339 //

śrī-kṛṣṇa rukmiṇī-kānta gopī-jana-manohara |
saṃsārasāgare magnaṃ mām uddhara jagad guro // Hbhv_8.340 //

keśava kleśa-haraṇa nārāyaṇa janārdana |
govinda paramānanda māṃ samuddhara mādhava // Hbhv_8.341 //

ekādaśa-skandhe [BhP 11.5.33-34] - dhyeyaṃ sadā paribhava-ghnam abhīṣṭa-dohaṃ

tīrthāspadaṃ śiva-viriñci-nutaṃ śaraṇyaṃ
bhṛtyārti-haṃ praṇata-pāla bhavābdhi-potaṃ
vande mahā-puruṣa te caraṇāravindam // Hbhv_8.342 //

tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṃ
dharmiṣṭha ārya-vacasā yad agād araṇyam |
māyā-mṛgaṃ dayitayepsitam anvadhāvad
vande mahā-puruṣa te caraṇāravindam // Hbhv_8.343 //

atha vadyasya māhātmyaṃ

vaidikānīdṛśāny eva kṛṣṇe paurāṇikāny api |
tāntrikāṇi ca śāstrāṇi stotrāṇy abhinavāny api // Hbhv_8.344 //

viṣṇu-dharmottare haṃsa-gītayaṃ---
abhraṣṭa-lakṣaṇaiḥ kṛtvā svayaṃ viracitākṣaraiḥ |
stavaṃ brāhmaṇa-śārdūlas tasmāt kāmān avāpnuyāt // Hbhv_8.345 //

stuti-māhātmyaṃ

viṣṇu-dharme-
sarva-deveṣu yat puṇyaṃ sarva-deveṣu yat phalam |
naras tat phalam āpnoti stutvā devaṃ janārdanam // Hbhv_8.346 //

viṣṇu-dharmottare-
na vitta-dāna-nicayair bahubhir madhusūudanaḥ |
tathā toṣam avāpnoti yathā stotrair dvijottamaḥ // Hbhv_8.347 //

nārasiṃhe-
stotrair japaiś ca devāgre yaḥ stauti madhusūdanam |
sarva-pāpa-vinirmukto viṣṇu-lokam avāpnuyāt // Hbhv_8.348 //

hari-bhakti-sudhodaye-
stuvann ameya-māhātmyaṃ bhakti-grathita-ramya-vāk |
bhaved brahmādi-durlabhya-prabhu-kāruṇya-bhājanam // Hbhv_8.349 //

yathā narasya stuvato bālakasyeva tuṣyati |
mugdha-vākyair na hi tathā vibudhānāṃ jagat-pitā // Hbhv_8.350 //

abalaṃ prabhur īpsitonnatiṃ
kṛta-yatnaṃ sva-yaśah-stave ghrṇī |
svayam uddharati stanārthinaṃ
pada-lagnaṃ jananīva bālakam // Hbhv_8.351 //

skānde amṛta-saroddhare-
śrī-kṛṣṇa-stava-ratnaughair yeṣāṃ jihvā tv alaṅkṛtā |
namasyā muni-siddhānāṃ vandanīyā divaukasām // Hbhv_8.352 //

tatraiva karttika-māhātmye śrī-brahma-nārada-saṃvāde-
stotrāṇāṃ paramaṃ stotraṃ viṣṇor nāma-sahasrakam |
hitvā stotra-sahasrāṇi paṭhanīyaṃ mahā-mune // Hbhv_8.353 //

tenaikena muni-śreṣṭha pathitena sadā hariḥ |
prītim āyāti deveśo yuga-koṭi-śatāni ca // Hbhv_8.354 //

iti |

snāne yat stotra-māhātmyaṃ likhitaṃ lekhyam agrataḥ |
yac ca kīrtana-māhātmyaṃ sarvaṃ jñeyaṃ ihāpi tat // Hbhv_8.355 //

tan-nityata

viṣṇu-dharme-
nūnaṃ tat kaṇṭha-śālūkam athavā prati-jihvikā |
rogo vānyo na sā jihvā yā na stauti harer guṇān // Hbhv_8.356 //

atha vandanaṃ

praṇamed atha sāṣṭāṅgaṃ tan-mudrāṃ ca pradarśayet |
paṭhet prati-praṇāmaṃ ca prasīda bhagavann iti // Hbhv_8.357 //

tad uktam ekādaśe śrī-bhagavatā [BhP 11.27.45]-
stavair uccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtair api |
stutvā prasīda bhagavann iti vandeta daṇḍa-vat // Hbhv_8.358 //

atha praṇāma-vidhiḥ

tatraiva [BhP 11.27.46]-
śiro mat-pādayoḥ kṛtvā bāhubhyāṃ ca parasparam |
prapannaṃ pāhi mām īśa bhītaṃ mṛtyu-grahārṇavāt // Hbhv_8.359 //

kiṃ cāgame-
dorbhyāṃ padbhyāṃ ca jānubhyām urasā śirasā dṛśā |
manasā vacasā ceti praṇāmo 'ṣṭāṅga īritaḥ // Hbhv_8.360 //

jānubhyāṃ caiva bāhubhyāṃ śirasā vacasā dhiyā |
pañcāṅgakaḥ praṇāmaḥ syāt pūjāsu pravarāv imau // Hbhv_8.361 //

iti |

garudaṃ dakṣine kṛtvā kuryāt tat-pṛṣṭhato budhaḥ |
avaśyaṃ ca praṇāmāṃs trīn śaktaś ced adhikādhikān // Hbhv_8.362 //

tathā ca nārada-pañcarātre-
sandhiṃ vīkṣya hariṃ cādyaṃ gurūn sva-gurum eva ca |
dvi-catur-viṃśad athavā catur-viṃśat tad-ardhakam |
namet tad-ardham athavā tad-ardhaṃ sarvathā namet // Hbhv_8.363 //

viṣṇu-dharmottare-
devārcā-darśanād eva praṇamen madhusūdanam |
snānāpekṣā na kartavyā dṛṣṭvārcāṃ dvija-sattamaḥ |
devārcā-dṛṣṭa-pūtaṃ hi śuci sarvaṃ prakīrtitam // Hbhv_8.364 //

atha namaskara-māhātmyaṃ

nārasiṃhe-
namaskāraḥ smṛto yajñaḥ sarva-yajñeṣu cottamaḥ |
namaskāreṇa cakena sāṣṭāṅgena hariṃ vrajet // Hbhv_8.365 //

skānde-
daṇḍa-praṇāmaṃ kurute viṣṇave bhakti-bhāvitaḥ |
reṇu-saṅkhyaṃ vaset svarge manvantara-śataṃ naraḥ // Hbhv_8.366 //

tatraiva śrī-brahma-nārada-saṃvāde-
praṇamya daṇḍavad bhūmau namaskāreṇa yo 'rcayet |
sa yāṃ gatim avāpnoti na tāṃ kratu-śatair api |
namaskāreṇa caikena naraḥ puto hariṃ vrajet // Hbhv_8.367 //

tatraiva śrī-sivoma-saṃvāde-
bhūmim āpīḍya jānubhyāṃ śira āropya vai bhuvi |
praṇamed yo hi deveśam so 'śvamedha-phalaṃ labhet // Hbhv_8.368 //

tatraivanyatra-
tīrtha-koṭi-sahasrāṇi tīrtha-koṭi-śatāni ca |
nārāyaṇa-praṇāmasya kālaṃ nārhanti ṣoḍaśīm // Hbhv_8.369 //

śāṭhyenāpi namaskāram kurvataḥ śārṅga-dhanvane |
śataśan mārjitaṃ pāpaṃ tat-kṣanād eva naśyati // Hbhv_8.370 //

reṇu-maṇḍita-gātrasya kaṇā dehe bhavanti yat |
tāvad varṣa-sahasrāṇi viṣṇu-loke mahīyate // Hbhv_8.371 //

viṣṇu-dharmottare-
abhivādyaṃ jagannāthaṃ kṛtārthaś ca tathā bhavet |
namaskāra-kriyā tasya sarva-pāpa-praṇāśinī // Hbhv_8.372 //

jānubhyāṃ caiva pāṇibhyāṃ śirasā ca vicakṣaṇaḥ |
kṛtvā praṇāmaṃ devasya sarvān kāmān avāpnuyāt // Hbhv_8.373 //

viṣṇu-purāṇe [?]-
anādi-nidhanaṃ devaṃ daitya-dānava-dāraṇam |
ye namanti narā nityaṃ na hi paśyanti te yamam // Hbhv_8.374 //

ye janā jagatāṃ nāthaṃ nityaṃ nārāyaṇaṃ dvijāḥ |
namanti na hi te viṣṇoḥ snānād anyatra gāminaḥ // Hbhv_8.375 //

nāradīye --

eko 'pi kṛṣṇāya kṛtaḥ praṇāmo
daśāśvamedhāvabhṛthair na tulyaḥ |
daśāśvamedhī punar eti janma
kṛṣṇa-praṇāmī na punar-bhavāya // Hbhv_8.376 //

hari-bhakti-sudhodaye-
viṣṇor daṇḍa-praṇāmārthaṃ bhaktena patito bhuvi |
patitaṃ pātakaṃ kṛtsnaṃ nottiṣṭhati punaḥ saha // Hbhv_8.377 //

pādme devadūta-vikuṇḍala-saṃvāde-
tapas taptvā naro ghoram araṇye niyatendriyaḥ |
yat phalaṃ samavāpnoti tan natvā garuḍa-dhvajam // Hbhv_8.378 //

kṛtvāpi bahuśaḥ pāpaṃ naro moha-samanvitaḥ |
na yāti narakaṃ natvā sarva-pāpa-haraṃ harim // Hbhv_8.379 //

tatraiva veda-nidhi-stutau

api pāpaṃ durācāraṃ naraṃ tat praṇato hareḥ |
nekṣante kiṅkarā yāmyā ulūkās tapanaṃ yathā // Hbhv_8.380 //

viṣṇu-purāṇe śrī-yamasya nija-bhaṭānuśāsane [ViP 3.7.18]-

harim amara-gaṇārcitāṅghri-padmaṃ
praṇamati yaḥ paramārthato hi martyaḥ |
tam apagata-samasta-pāpa-bandhaṃ
vraja parihṛtya yathāgnim ājya-siktam // Hbhv_8.381 //

brahma-vaivarte-

śaraṇāgata-rakṣaṇodyataṃ
harim īśaṃ praṇamanti ye narāḥ |
na patanti bhavāmbudhau sphuṭaṃ
patitānuddharati sma tān asau // Hbhv_8.382 //

aṣṭama-skandhe ca bali-vākye [BhP 8.23.2] -

aho praṇāmāya kṛtaḥ samudyamaḥ
prapanna-bhaktārtha-vidhau samāhitaḥ |
yal loka-pālais tvad-anugraho 'marair
alabdha-pūrvo 'pasade 'sure 'rpitaḥ // Hbhv_8.383 //

ataiva nārāyaṇa-vyūha-stave -
aho bhāgyam aho bhāgyam aho bhāgyaṃ nṝṇām idam |
yeṣāṃ hari-padābjāgre śiro nyastaṃ yathā tathā // Hbhv_8.384 //

kiṃ ca, nārasiṃhe śrī-yamoktau-
tasya vai narasiṃhasya viṣṇor amita-tejasaḥ |
praṇāmaṃ ye prakurvanti teṣām api namo namaḥ // Hbhv_8.385 //

bhaviṣyottare ca-
viṣṇor deva-jagad-dhātur janārdana-jagat-pateḥ |
praṇāmaṃ ye prakurvanti teṣām api namo namaḥ // Hbhv_8.386 //

iti | atha praṇāma-nityata

bṛhan-nāradīye lubdhakopākhyānārambhe-
sakṛd vā na named yas tu viṣṇave sarma-kāriṇe |
śavoparaṃ vijānīyāt kadācid api nālapet // Hbhv_8.387 //

kiṃ ca, pādme vaiśākha-māhātmye yama-brāhmaṇa-saṃvāde-
paśyanto bhagavad-dvāraṃ nāma śāstra-paricchadam |
akṛtvā tat-praṇāmādi yānti te narakaukasaḥ // Hbhv_8.388 //

atha namaskara-niṣiddhani

viṣṇu-smṛtau-
janma-prabhṛti yat kiñcit pumān vai dharmam ācaret |
sarvaṃ tan niṣphalaṃ yāty eka-hastābhivādanāt // Hbhv_8.389 //

vārāhe-
vastra-prāvṛta-dehas tu yo naraḥ praṇameta mām |
śvitrī sa jāyate mūrkhah sapta janmāni bhāminī // Hbhv_8.390 //

kiṃ cānyatra-
agre pṛṣṭhe vāma-bhāge samīpe garbha-mandire |
japa-homa-namaskārān na kuryāt keśavālaye // Hbhv_8.391 //

api ca-
sakṛd bhūmau nipatito na śaktaḥ praṇamen muhuḥ |
utthāyotthāya kartavyaṃ daṇḍavat praṇipātanam // Hbhv_8.392 //

iti |

atha pradakṣiṇā

tataḥ pradakṣināṃ kuryād bhaktyā bhagavato hareḥ |
nāmāni kīrtayan śaktau tāṃ ca sāṣṭāṅga-vandanām // Hbhv_8.393 //

pradakṣiṇā-śaṅkhyā

nārasiṃhe-
ekāṃ cāṇḍyāṃ ravau sapta tisro dadyād vināyake |
catasraḥ keśave dadyāt śive tv ardha-pradakṣinām // Hbhv_8.394 //

atha pradakṣiṇā-māhātmyaṃ

vārāhe-
pradakṣiṇāṃ ye kurvanti bhakti-yuktena cetasā |
na te yama-puraṃ yānti yānti puṇya-kṛtāṃ gatim // Hbhv_8.395 //

yas triḥ pradakṣiṇāṃ kuryāt sāṣṭāṅgaka-praṇāmakam |
daśāśvamedhasya phalaṃ prāpnuyān nātra saṃśayaḥ // Hbhv_8.396 //

skānde śrī-brahma-nārada-saṃvāde-
viṣṇor vimānaṃ yaḥ kuryāt sakṛd bhaktyā pradakṣiṇām |
aśvamedha-sahasrasya phalam āpnoti mānavaḥ // Hbhv_8.397 //

tatra caturmasya-māhātmye

catur-vāraṃ bhramībhis tu jagat sarvaṃ carācaram |
krāntaṃ bhavati viprāgrya tat tīrtha-gamanādhikam // Hbhv_8.398 //

tatraivānyatra-
pradakṣiṇāṃ tu yaḥ kuryāt hariṃ bhaktyā samanvitaḥ |
haṃsa-yukta-vimānena viṣṇu-lokaṃ sa gacchati // Hbhv_8.399 //

nārasiṃhe- pradakṣiṇena caikena deva-devasya mandire | kṛtena yat phalaṃ nṛṇāṃ tac chṛṇuṣva nṛpātmaja | pṛthvī-pradakṣiṇa-phalaṃ yat tat prāpya hariṃ vrajet // Hbhv_8.400 //|

anyatra ca-
evaṃ kṛtvā tu kṛṣṇasya yaḥ kuryād dviḥ pradakṣiṇām |
sapta-dvīpavatī-puṇyaṃ labhate tu pade pade |
paṭhan nāma-sahasraṃ tu nāmāny evātha kevalam // Hbhv_8.401 //

hari-bhakti-sudhodaye-
viṣṇuṃ pradakṣiṇī-kurvāṇ yas tatrāvartate punaḥ |
tad evāvartanaṃ tasya punar nāvartate bhave // Hbhv_8.402 //

bṛhan-nāradīye yama-bhagīratha-saṃvāde-
pradakṣiṇā-trayaṃ kuryād yo viṣṇor manujeśvara |
sarva-pāpa-vinirmukto devendratvaṃ samaśnute // Hbhv_8.403 //

tatraiva pradakṣiṇā-māhātmye sudharmopākhyānārambhe-
bhaktyā kurvanti ye viṣṇoh pradakṣiṇā-catuṣṭayam |
te'pi yanti paraṃ sthānam sarva-lokottamottamam // Hbhv_8.404 //

iti |

tat khyātaṃ yat su-dharmasya pūrvasmin gṛdhra-janmani |
kṛṣṇa-pradakṣiṇābhyāsān mahā-siddhir abhūd iti // Hbhv_8.405 //

atha pradakṣiṇāyaṃ niṣiddhaṃ

viṣṇu-smṛtau-
eka-hasta-praṇāmaś ca ekā caiva pradakṣiṇā |
akāle darśanaṃ viṣṇor hanti puṇyaṃ purā-kṛtam // Hbhv_8.406 //

kiṃ ca-
kṛṣṇasya purato naiva sūryasyaiva pradakṣiṇām |
kuryād bhramarikā-rūpāṃ vaimukhya-padanīṃ prabhoḥ // Hbhv_8.407 //

tathā coktaṃ--- pradakṣiṇāṃ na kartavyaṃ vimukhatvāc ca kāraṇāt // Hbhv_8.408 //

atha karmādy-arpaṇam

tataḥ śrī-kṛṣṇa-pādābje dāsyenaiva samarpayet |
tribhir mantraiḥ sva-karmāṇi sarvāṇy ātmānam apy atha // Hbhv_8.409 //

mantraś ca- itaḥ pūrvaṃ prāṇa-buddhi-dharmādhikārato jāgrat-svapna-suṣupty-avasthāsu manasā vācā karmaṇā hastābhyāṃ padbhyām udareṇa śiśnā yat smṛtaṃ yad uktaṃ yat kṛtaṃ tat sarvaṃ śrī-kṛṣṇārpaṇaṃ bhavatu svāhā māṃ madīyaṃ ca sakalaṃ haraye samarpayāmīti | oṃ tat sat // Hbhv_8.410 //

iti | atha tatra karmarpanaṃ

bṛhan-nāradīye-
virāgī cet karma-phale na kiñcid api kārayet |
arpayet sva-kṛtaṃ karma prīyatām iti me hariḥ // Hbhv_8.411 //

ata eva kūrma-purāṇe-
prīṇātu bhagavān īśaḥ karmaṇānena śāśvataḥ |
karoti satataṃ buddhyā brahmārpaṇam idaṃ param // Hbhv_8.412 //

yad vā phalānāṃ sannyāsaṃ prakuryāt parameśvare |
karmaṇām etad apy āhur brahmārpaṇam anuttamam // Hbhv_8.413 //

atha karmārpaṇa-vidhiḥ

dakṣeṇa pāṇinārghya-sthaṃ gṛhītvā culukodakam |
nidhāya kṛṣṇa-pādābja-samīpe prārthayed idam // Hbhv_8.414 //

pāda-traya-kramākrānta trailokeśvara keśava |
tvat-prasādād idaṃ toyaṃ pādyaṃ te'stu janārdana // Hbhv_8.415 //

atha karmarpana-māhātmyaṃ

bṛhan-nāradīye-
para-loka-phala-prepsuḥ kuryāt karmāṇy atandritaḥ |
harer nivedayet tāni tat sarvaṃ tv akṣayaṃ bhavet // Hbhv_8.416 //

ata eva nārāyaṇa-vyūha-stave-
kṛṣṇārpita-phalāḥ kṛṣṇaṃ sva-dharmeṇa yajanti ye |
viṣṇu-bhakty-arthino dhanyās tebhyo 'pīha namo namaḥ // Hbhv_8.417 //

atha svārpaṇa-vidhiḥ

ahaṃ bhagavato 'ṃśo 'smi sadā dāso 'smi sarvathā |
tat-kṛpāpekṣako nityam i ty ātmānaṃ samarpayet // Hbhv_8.418 //

tathā coktaṃ śrī-śaṅkarācārya-pādaiḥ -
saty api bhedāpagame nātha tavāhaṃ na māmakīnas tvam |
sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ // Hbhv_8.419 //

athātmārpaṇa-māhātmyam

saptama-skandhe śrī-prahlādoktau [BhP 7.6.26] -

dharmārtha-kāma iti yo 'bhihitas tri-varga
īkṣā trayī naya-damau vividhā ca vārtā |
manye tad etad akhilaṃ nigamasya satyaṃ
svātmārpaṇaṃ sva-suhṛdaḥ paramasya puṃsaḥ // Hbhv_8.420 //

ekādaśe śrī-bhagavad-uddhava-saṃvāde [BhP 11.29.34] --

martyo yadā tyakta-samasta-karmā
niveditātmā vicikīrṣito me |
tadāmṛtatvaṃ pratipadyamāno
mayātma-bhūyāya ca kalpate vai // Hbhv_8.421 //

atha japaḥ

japasya purataḥ kṛtvā prāṇāyāma-trayaṃ budhaḥ |
mantrārtha-smṛti-pūrvaṃ ca japed aṣṭottaraṃ śatam |
mūlaṃ lekhyena vidhinā sadaiva japa-mālayā // Hbhv_8.422 //

śaktau'ṣṭādhika-sāhasram japet taṃ cārpayan japam |
prāṇāyāmāṃś ca kṛtvā trīn dadyāt kṛṣṇa-kare jalam // Hbhv_8.423 //

tatra cāyaṃ mantraḥ

guhyātiguhya-goptā tvaṃ gṛhāṇāsmat-kṛtaṃ japam |
siddhir bhavatu me deva tvat-prasādāt tvayi sthite // Hbhv_8.424 //

iti |

japa-prakāro yo 'pekṣyo mālādi-niyamātmakaḥ |
puraścaryā-prasaṅge tu sa vilikhyate'grataḥ // Hbhv_8.425 //

arpitaṃ taṃ ca sañcintya svīkṛtaṃ prabhuṇākhilam |
punaḥ stutvā yathā-śakti praṇamya prārthayed idam // Hbhv_8. 426 //

āgame-
mantra-hīnaṃ kriyā-hīnaṃ bhakti-hīnaṃ janārdana |
yat pūjitaṃ mayā deva paripūrṇaṃ tad astu me // Hbhv_8.427 //

kiṃ ca-
yad dattaṃ bhakti-mātreṇa patraṃ puṣpaṃ phalaṃ jalam |
āveditaṃ nivedyaṃ tu tad gṛhāṇānukampayā // Hbhv_8.428 //

vidhi-hīnaṃ mantra-hīnaṃ yat kiñcid upapāditam |
kriyā-mantra-vihīnaṃ vā tat sarvaṃ kṣantum arhasi // Hbhv_8.429 //

kiṃ ca-
ajñānād athavā jñānād aśubhaṃ yan mayā kṛtam |
kṣantum arhasi tat sarvaṃ dāsyenaiva gṛhāṇa mām // Hbhv_8.430 //

sthitiḥ sevā gatir yātrā smṛtiś cintā stutir vacaḥ |
bhūyāt sarvātmanā viṣṇo madīyaṃ tvayi ceṣṭitam // Hbhv_8.431 //

api ca-
kṛṣṇa rāma mukunda vāmana vāsudeva jagad-guro |
matsya kacchapa nārasiṃha varāha rāghava pāhi mām // Hbhv_8.432 //

deva-dānava-nāradādi-vandya dayā-nidhe |
devakī-suta dehi me tava pāda-bhaktim acalām // Hbhv_8.433 //

śrī-viṣṇu-purāṇe [ViP 1.20.18-19] -
nātha yoni-sahasreṣu yeṣu yeṣu vrajāmy aham |
teṣu teṣv acyutā bhaktir acyute'stu sadā tvayi // Hbhv_8.434 //

yā prītir avivekānāṃ viṣayeṣv anapāyinī |
tvām anusmarataḥ sā me hṛdayān nāpasarpatu // Hbhv_8.435 //

pāṇḍava-gītāyāṃ -

kīṭeṣu pakṣiṣu mṛgeṣu sarīsṛpeṣu
rakṣaḥ-piśāca-manujeṣv api yatra tatra |
jātasya me bhavatu keśava te prasādāt
tvayy eva bhaktir atulāvyabhicāriṇī ca // Hbhv_8.436 //

pādme --
yuvatīnāṃ yathā yūni yūnāṃ ca yuvatau yathā |
mano 'bhiramate tadvan mano 'bhiramatāṃ tvayi // Hbhv_8.437 //

athāparādha-kṣamāpaṇam

tato 'parādhān śrī-kṛṣṇaṃ kṣamā-śīlaṃ kṣamāpayet |
sakāku kīrtayan ślokān uttamān sāmpradāyikān // Hbhv_8.438 //

tathā hi-
aparādha-sahasrāṇi kriyante'harniśaṃ mayā |
dāso 'ham iti māṃ matvā kṣamasva madhusūdana // Hbhv_8.439 //

kiṃ ca-
pratijñā tava govinda na me bhaktaḥ praṇaśyati |
iti saṃsmṛtya saṃsmṛtya prāṇān saṃdhārayāmy aham // Hbhv_8.440 //

athāparādhāḥ

āgame -
yānair vā pādukair vāpi gamanaṃ bhagavad-gṛhe |
devotsavādy-asevā ca apraṇāmas tad-agrataḥ // Hbhv_8.441 //

ucchiṣṭe vāpy aśauce vā bhagavad-vandanādikam |
eka-hasta-praṇāmaś ca tat-purastāt pradakṣiṇam // Hbhv_8.442 //

pāda-prasāraṇaṃ cāgre tathā paryaṅka-bandhanam |
śayanaṃ bhakṣaṇaṃ cāpi mithyā-bhāṣaṇam eva ca // Hbhv_8.443 //

uccair bhāṣā mitho jalpo rodanāni ca vigrahaḥ |
nigrahānugrahau caiva nṛṣu ca krūra-bhāṣaṇam // Hbhv_8.444 //

kambalāvaraṇaṃ caiva para-nindā para-stutiḥ |
aślīla-bhāṣaṇaṃ caiva adho-vāyu-vimokṣaṇam // Hbhv_8.445 //

śaktau gauṇopacāraś ca anivedita-bhakṣaṇam |
tat-tat-kālodbhavānāṃ ca phalādīnām anarpaṇam // Hbhv_8.446 //

viniyuktāvaiśiṣṭhasya pradānaṃ vyañjanādike |
pṛṣṭhīkṛtyāsanaṃ caiva pareṣām abhivādanam // Hbhv_8.447 //

gurau maunaṃ nija-stotraṃ devatā-nindanaṃ tathā |
aparādhās tathā viṣṇor dvātriṃśat parikīrtitāḥ // Hbhv_8.448 //

vārāhe-
dvātriṃśad-aparādhā ye kīrtyante vasudhe mayā |
vaiṣṇavena sadā te tu varjanīyāḥ prayatnataḥ // Hbhv_8.449 //

ye vai na varjayanty etān aparādhān mayoditān |
sarva-dharma-paribhraṣṭāḥ pacyante narake ciram // Hbhv_8.450 //

rājānna-bhakṣaṇaṃ caivam āpady api bhayāvaham |
dhvāntāgāre hareḥ sparśaḥ paraṃ sukṛta-nāśanaḥ // Hbhv_8.451 //

tathaiva vidhim ullaṅghya sahasā sparśanaṃ hareḥ |
dvārodghāṭo vinā vādyaṃ kroḍa-māṃsa-nivedanam // Hbhv_8.452 //

pādukābhyāṃ tathā viṣṇor mandirāyopasarpaṇam |
kukkurocchiṣṭa-kalanaṃ mauna-bhaṅgo 'cyutārcane // Hbhv_8.453 //

tathā pūjana-kāle viḍ-utsargāya sarpaṇam |
śrāddhādikam akṛtvā ca navānnasya ca bhakṣaṇam // Hbhv_8.454 //

adattvā gandha-mālyādi dhūpanaṃ madhughātinaḥ |
akarmaṇy aprasūnena pūjanaṃ ca hares tathā // Hbhv_8. 455 //

akṛtvā danta-kāṣṭhaṃ ca kṛtvā nidhūvanaṃ tathā |
spṛṣṭvā rajasvalāṃ dīpaṃ tathā mṛtakam eva ca // Hbhv_8.456 //

raktaṃ nīlam adhautaṃ ca pārakyaṃ malinaṃ paṭam |
paridhāya mṛtaṃ dṛṣṭvā vimucyāpāna-mārutam // Hbhv_8.457 //

krodhaṃ kṛtvā śmaśānaṃ ca gatvā bhuktāpy ajīrṇa-yuk |
bhakṣayitvā kroḍa-māṃsaṃ pinyākaṃ jāla-pādakam // Hbhv_8.458 //

tathā kusumbha-śākaṃ ca tailābhyaṅgaṃ vidhāya ca |
hareḥ sparśo hareḥ karma-karaṇaṃ pātakāvaham // Hbhv_8.459 //

kiṃ tatraiva-
mama śāstraṃ bahiṣkṛtya asmākaṃ yaḥ prapadyate |
muktvā ca mama śāstrāṇi śāstram anyat prabhāṣase // Hbhv_8.460 //

madyapas tu samāsādya praviśed bhavanaṃ mama // Hbhv_8.461 //

yo me kusumbha-śākena prāpaṇaṃ kurute naraḥ // Hbhv_8.462 //

api ca-
mama dṛṣṭer abhimukhaṃ tāmbūlaṃ carvayet tu yaḥ |
kurūvakaḥ palāśasthaiḥ puṣpaiḥ kuryān mamārcanam // Hbhv_8.463 //

mamārcām āsure kāle yaḥ karoti vimūḍha-dhīḥ |
pīṭhāsanopaviṣṭo yaḥ pūjayed vā nirāsanaḥ // Hbhv_8.464 //

vāma-hastena māṃ dhṛtvā snāpayed vā vimūḍha-dhīḥ |
pūjā paryuṣitaiḥ puṣpaiḥ ṣṭhīvanaṃ garva-kalpanam // Hbhv_8.465 //

tiryak-puṇḍra-dharo bhūtvā yaḥ karoti mamārcanam |
yācitaiḥ patra-puṣpādyair yaḥ karoti mamārcanam // Hbhv_8.466 //

aprakṣālita-pādo yaḥ praviśen mama mandiram |
avaiṣṇavasya pakvānnaṃ yo mahyaṃ vinivedayet // Hbhv_8.467 //

avaiṣṇaveṣu paśyatsu mama pūjāṃ karoti yaḥ |
apūjayitvā vighneśaṃ sambhāṣya ca kapālinam // Hbhv_8.468 //

naraḥ pūjāṃ tu yaḥ kuryāt snapanaṃ ca nakhāmbhasā |
amaunī dharma-liptāṅgo mama pūjāṃ karoti yaḥ // Hbhv_8.469 //

jñeyāḥ pare'pi bahavo 'parādhāḥ sad-asammataiḥ |
ācāraiḥ śāstra-vihita-niṣiddhātikramādibhiḥ |
tatrāpi sarvathā kṛṣṇa-nirmālyaṃ tu na laṅghayet // Hbhv_8.470 //

tathā ca nārasiṃhe śantanuṃ prati nārada-vākyam -
ataḥ paraṃ tu nirmālyaṃ na laṅghaya mahīpate |
narasiṃhasya devasya tathānyeṣāṃ divaukasām // Hbhv_8.471 //

kṛṣṇasya paritoṣepsur na tac-chapatham ācaret |
nānā-devasya nirmālyam upayuñjīta na kvacit // Hbhv_8.472 //

tathā viṣṇu-dharmottare-
āpādy api ca kaṣṭāyāṃ deveśa-śapathaṃ naraḥ |
na karoti hi yo brahmaṃs tasya tuṣyati keśavaḥ // Hbhv_8.473 //

na dhārayati nirmālyam anya-deva-dhṛtaṃ tu yaḥ |
bhuṅkte na cānya-naivedyaṃ tasya tuṣyati keśavaḥ // Hbhv_8.474 //

iti |

athāparādha-śamanam

saṃvatsarasya madhye tu tīrthe śaukarake mama |
kṛtopavāsaḥ snānena gaṅgāyāṃ śuddhim āpnuyāt // Hbhv_8. 475 //

mathurāyāṃ tathāpy evaṃ sāparādhaḥ śuci bhavet // Hbhv_8. 476 //

anayos tīrthayor ekaṃ yaḥ seveta sukṛtī naraḥ |
sahasra-janma-janitān aparādhān jahāti saḥ // Hbhv_8. 477 //

skānde -
ahany ahani yo martyo gītādhyāyaṃ paṭhet tu vai |
dvātriṃśad-aparādhāṃs tu kṣamate tasya keśavaḥ // Hbhv_8. 478 //

tatra kārttika-māhātmye --
tulasyā ropaṇaṃ kāryaṃ śrāvaṇeṣu viśeṣataḥ |
aparādha-sahasrāṇi kṣamate puruṣottamaḥ // Hbhv_8. 479 //

tatraivānyatra -
dvādaśyāṃ jāgare viṣṇor yaḥ paṭhet tulasī-stavam |
dvātriṃśad-aparādhāni kṣamate tasya keśavaḥ // Hbhv_8. 480 //

yaḥ karoti hareḥ pūjāṃ kṛṣṇa-śatrāṅkito naraḥ |
aparādha-sahasrāṇi nityaṃ harati keśavaḥ // Hbhv_8.481 //

atha śeṣa-grahaṇam
tato bhagavatā dattaṃ manyamāno dayālunā |
mahā-prasāda ity uktvā śeṣaṃ śirasi dhārayet // Hbhv_8.482 //

atha nirmālya-dhāraṇa-nityatā

pādme śrī-gautamāmbarīṣa-saṃvāde-
ambarīṣa harer lagnaṃ nīraṃ puṣpaṃ vilepanam |
bhaktyā na dhatte śirasā śvapacād adhiko hi saḥ // Hbhv_8.483 //

atha śrī-bhagavan-nirmālya-māhātmyaṃ

skānde brahma-nārada-saṃvāde-
kṛṣṇottīrṇaṃ tu nirmālyaṃ yasyāṅgaṃ spṛśate mune |
sarva-rogair tathā pāpair mukto bhavati nārada // Hbhv_8.484 //

viṣṇor nirmālya-śeṣeṇa yo gātraṃ parimārjayet |
duritāni vinaśyanti vyādhayo yānti khaṇḍaśaḥ // Hbhv_8.485 //

mukhe śirasi dehe tu viṣṇūttirnaṃ tu yo vahet |
tulasīṃ muni-śārdūla na tasya spṛśate kaliḥ // Hbhv_8.486 //

kiṃ ca-
viṣṇu-mūrti-sthitaṃ puṣpaṃ śirasā yo vahen naraḥ |
aparyūṣita-pāpas tu yāvad yuga-catuṣṭayam // Hbhv_8.487 //

kiṃ kariṣyati su-snāto gaṅgāyāṃ bhūsurottama |
yo vahet śirasā nityaṃ tulasīṃ viṣṇu-sevitāṃ // Hbhv_8.488 //

viṣṇu-pādābja-saṃlagnām aho-rātroṣitāṃ śubhām |
tulasīṃ dhārayed yo vai tasya puṇyam anantakam // Hbhv_8.489 //

aho-ratraṃ śire yasya tulasī viṣṇu-sevitā |
na sa lipyati pāpena padma-patram ivāmbhasā // Hbhv_8.490 //

kiṃ ca-
viṣṇoḥ śiraḥ-paribhraṣṭam bhaktyā yas tulasīṃ vahet |
sidhyānti sarva-kāryāṇi manasā cintitāni ca // Hbhv_8.491 //

api ca-
pramārjayati yo deham tulasyā vaiṣṇavo naraḥ |
sarva-tīrtha-mayaṃ dehaṃ tat-kṣanāt dvija jāyate // Hbhv_8.492 //

gāruḍe-
harer mūrty-avaśeṣaṃ tu tulasī-kāṣṭha-candanam |
nirmālyaṃ tu vahed yas tu koṭi-tīrtha-phalaṃ labhet // Hbhv_8.493 //

nārada-pañcarātre-
bhojananāntaraṃ viṣṇor arpitaṃ tulasī-dalam |
tat-kṣanāt pāpa-nirmoktas cāndrāyaṇa-śatādhikaḥ // Hbhv_8.494 //

kiṃ cānyatra-
kautukaṃ śṛṇu me devi viṣṇor nirmālya-vahninā |
tāpitaṃ nāśam āyāti brahma-hatyādi-pātakam // Hbhv_8.495 //

ekādaśa-skandhe (11.6.46) śrī-bhagavantaṃ praty uddhavoktau-
tvayopayukta-srag-gandha-vāso 'laṅkāra-carcitaḥ |
ucchista-bhojino dāsās tava māyāṃ jayema hi // Hbhv_8.496 //

ata eva skānde śrī-yamasya dūtānuśāsane-
pādodaka-ratā ye ca harer nirmālya-dhārakāḥ |
viṣṇu-bhakti-ratā ye vai te tu tyājyaḥ su-durataḥ // Hbhv_8.497 //

iti |

visarjanaṃ tu cet kāryaṃ visṛjya-varaṇāni tat |
deve tan-mudrayā prārthya devaṃ hṛdi visarjayet // Hbhv_8.498 //

tathā coktaṃ-
pūjito 'si mayā bhaktyā bhagavan kamala-pate |
sa lakṣmīko mama svāntaṃ viśa viśrānti-hetave // Hbhv_8.499 //

prārthyaivaṃ pāduke dattvā saṅgam udvāsayed dharim |
prāṇāyāmaṃ ṣaḍ-aṅgaṃ ca kṛtvā mudrāṃ visarjanīm // Hbhv_8.500 //

atha pūja-vidhi-vivekaḥ

ayaṃ pūja-vidhir mantra-siddhy-arthasya japasya hi |
aṅgaṃ bhaktes tu tan-niṣṭhair nyāsādīn antareṣyate // Hbhv_8.501 //

tatra devalaye pūja nityatvena mahāprabhoḥ |
kāmyatvenāpi gehe tu prāyo nityatayā matā // Hbhv_8.502 //

sevādi-niyamo devālaye devasya ceṣyate |
prāyaḥ sva-gehe svacchanda-sevā sva-vrata-rakṣayā // Hbhv_8.503 //

kiṃ ca viṣṇu-dharmottare-
ghṛtena snapitaṃ devaṃ candanenānulepayet |
sita-jātyāś ca kusumaih pūjayet tad-anantaram // Hbhv_8.504 //

śvetena vastra-yugmena tathā muktā-phalaiḥ śubhaiḥ |
mukhya-karpūra-dhūpena payasā pāyasena ca // Hbhv_8.505 //

padma-sūtrasya varttyā ca ghṛta-dhūpena cāpy atha |
pūjayet sarvathā yatnāt sarva-kāma-pradārcanam // Hbhv_8.506 //

kṛtvemaṃ mucyate rogī rogāt śīghram asaṃśayam |
duḥkhārto mucyate duḥkhād baddho mucyeta bandhanāt // Hbhv_8.507 //

rāja-grastaś ca mucyeta tathā rāja-bhayān naraḥ |
kṣemeṇa gacched adhvānam sarvānartha-vivarjitaḥ // Hbhv_8.508 //

iti |

iti śrī-gopāla-bhaṭṭa-vilikhite śrī-bhagavad-bhakti-vilāse prātar-arcā-samāpano nāmāṣṭamo vilāsaḥ |

9. Mahaprasada-Vilasa

navama-vilāsaḥ mahā-prasādaḥ

sa prasṚdatu caitanya-devo yasya prasādataḥ |
mahā-prasāda-jātārhaḥ sadyaḥ syād adhamo 'py aham // Hbhv_9.1 //

atha śaŚkhodakaṃ tac ca kṛṣña-dṛṣṭi-sudhokṣitam |
vaiṣñavebhyaḥ pradāyābhivandya mūrdhani dhārayet // Hbhv_9.2 //

śaŚkhodaka-māhātmyaṃ

skānde brahma-nārada-saṃvāde--
śaŚkhodakaṃ harer bhaktir nirmālyaṃ pādayor jalaṃ |
candanaṃ dhūpa-śeṣaṃ tu brahma-hatyāpahārakam // Hbhv_9.3 //

tatraiva śaŚkha-māhātmye-

śaŚkha-sthitaṃ tu yat toyaṃ bhrāmitaṃ keśavopari |
vandate śirasā nityaṃ gaŚgā-snānena tasya kim // Hbhv_9.4 //

na dāho na klamo nārtir narakāgni-bhayaṃ na hi |
yasya śaŚkhodakaṃ mūrdhni kṛṣña-dṛṣṭy-avalokitam // Hbhv_9.5 //

na grahā na ca kuṣmāñḍāḥ piśācoraga-rakṣasāḥ |
dṛṣṭvā śaŚkhodakaṃ mūrdhni vidravanti diśo daśa // Hbhv_9.6 //

kṛṣña-mūrdhni bhrāmitaṃ tu jalaṃ tac-chaŚkha-saṃsthitam |
kṛtvā mūrdhany avāpnoti muktiṃ viṣñoḥ prasādataḥ // Hbhv_9.7 //

bhrāmayitvā harer mūrdhni mandiraṃ śaŚkha-vāriñā |
prokṣayed vaiṣñavo yas tu nāśubhaṃ tad-gṛhe bhavet // Hbhv_9.8 //

nṚrājana-jalaṃ yatra yatra pādodakaṃ hareḥ |
tiṣṭhate muni-śārdūla vardhante tatra sampadaḥ // Hbhv_9.9 //

tatraivāgre-
nṚrājana-jalaṃ viṣñor yasya gātrāñi saṃspṛśet |
yajñāvabhṛta-lakṣañaṃ snāna-jaṃ labhate phalam // Hbhv_9.10 //

tatraiva śrṚ-śivoktau-
pādodakena devasya hatyāyuta-samanvitaḥ |
śudhyate nātra sandehas tathā śaŚkhodakena hi // Hbhv_9.11 //

bṛhad-viṣñu-purāñe ca-

tṚrthādhikaṃ yajña-śatāc ca pāvanaṃ
jalaṃ sadā keśava-dṛṣṭi-saṃsthitam |
chinatti pāpaṃ tulasṚ-vimiśritaṃ
viśeṣataś cakra-śilā-vinirmitam // Hbhv_9.12 //

atha tṚrtha-dhārānaṃ

kṛṣña-padabja-tṚrthaṃ ca vaiṣñavebhyaḥ pradāya hi |
svayaṃ bhakty-abhivandyādau pṚtvā śirasi dhārayet // Hbhv_9.13 //

tasya mantra-vidhiś ca prāk prātaḥ-snāna-prasaŚgataḥ |
likhito hy adhunā pāne viśeṣo likhyate kiyān // Hbhv_9.14 //

sa coktaḥ-

oṃ carañaṃ pavitraṃ vitataṃ purāñaṃ
yena pūtas tarati duṣkṛtāni |
tena pavitreña śuddhena pūtā
api pāpmānam arātiṃ tarema // Hbhv_9.15 //

lokasya dvāram ārcayat pavitraṃ jyotiṣmat vibhrājamānaṃ mahas tad amṛtasya dhārā bahudhā dohamānaṃ carañaṃ loke sudhitaṃ dadhatu // Hbhv_9.16 // iti |

imaṃ mantraṃ samuccārya sarva-duṣṭa-grahāpaham |
prāśnṚyāt prokṣayed dehaṃ putra-mitra-parigraham // Hbhv_9.17 //

kiṃ ca-
viṣñoḥ pādodakaṃ pṚtaṃ koṭi-hatyāgha-nāśanam |
tad evaṣṭa-gunaṃ pāpaṃ bhumau bindu-nipatanat // Hbhv_9.18 //

atha śrṚ-caranodaka-pana-māhātmyaṃ

pādme gautamāmbarṚṣa-saṃvāde-
hareḥ snānāvaśeṣas tu jalaṃ yasyodare sthitam |
ambarṚṣa prañamyoccaiḥ pāda-pāṃśuḥ pragṛhyatām // Hbhv_9.19 //

tatraiva devadūta-vikuñḍala-saṃvāde-
ye pibanti narā nityaṃ śālagrāma-śilā-jalam |
pañca-gavya-sahasrais tu sevitaiḥ kiṃ prayojanam // Hbhv_9.20 //

koṭi-tṚrtha-sahasrais tu sevitaiḥ kiṃ prayojanam |
nityaṃ yadi pibet puñyaṃ śālagrāma-śilā-jalam // Hbhv_9.21 //

śālagrāma-śilā-toyaṃ yaḥ pibed bindunā samam |
mātuḥ stanyaṃ punar naiva na pibed bhakti-bhāŚ naraḥ // Hbhv_9.22 //

kiṃ ca-
dahanti narakān sarvān garbha-vāsaṃ ca dāruñam |
pṚtaṃ yais tu sadā nityaṃ śālagrāma-śilā-jalam // Hbhv_9.23 //

tatraiva śrṚ-yama-dhumraketu-saṃvāde-
śālagrāma-śilā-toyaṃ bindu-mātraṃ tu yaḥ pibet |
sarva-pāpaiḥ pramucyeta bhakti-mārge kṛtodyamaḥ // Hbhv_9.24 //

tatraiva pulastya-bhagṚratha-saṃvāde-
pādodakasya māhātmyaṃ bhagṚratha vadāmi te |
pāvanaṃ sarva-tṚrthebhyo hatyā-koṭi-vināśakam // Hbhv_9.25 //

dhṛte śirasi pṚte ca sarvās tusyanti devatāḥ |
prāyaścittaṃ tu pāpānāṃ kalau pādodakaṃ hareḥ // Hbhv_9.26 //

kiṃ ca-
tribhiḥ sārasvataṃ toyaṃ saptāhena tu nārmadam |
sadyaḥ punāti gāŚgeyaṃ darśanād eva yāmunam // Hbhv_9.27 //

punanty etāni toyāni snāna-darśana-kṚrtanaiḥ |
punāti smarañād eva kalau pādodakaṃ hareḥ // Hbhv_9.28 //

kiṃ ca-
arcitaiḥ koṭibhir liŚgair nityaṃ yat kriyate phalam |
tat phalaṃ śata-sahasraṃ pite pādodake hareḥ // Hbhv_9.29 //

aśucir vā durācāro mahā-pātaka-saṃyutaḥ |
spṛṣṭvā pādodakaṃ viṣñoḥ sadā śudhyati mānavaḥ // Hbhv_9.30 //

pāpa-koṭi-yuto yas tu mṛtyu-kāle śiro-mukhe |
dehe pādodakaṃ tasya na prayāti yamālayam // Hbhv_9.31 //

na dānaṃ na havir yeṣāṃ svādhyāyo na surārcanam |
te 'pi pādodakaṃ pṚtvā prayanti paramāṃ gatim // Hbhv_9.32 //

kārttike kārttikṚ-yoge kiṃ kariṣyati puṣkare |
nityaṃ ca puṣkaraṃ tasya yasya pādodakaṃ hareḥ // Hbhv_9.33 //

viśākhā-ṛkṣa-saṃyukta vaiśākhṚ hi kariṣyati |
piñḍārake mahā-tṚrthe ujjāyinyāṃ bhagṚratha // Hbhv_9.34 //

māgha-māse prayāge tu snānaṃ kiṃ kariṣyati |
prayāgaṃ satataṃ tasya yasya pādodakaṃ hareḥ // Hbhv_9.35 //

prabodha-vāsare prāpte mathurāyāṃ ca tasya kim |
nityaṃ ca yāmunaṃ snānaṃ yasya pādodakaṃ hareḥ // Hbhv_9.36 //

kasyām uttara-vāhinyāṃ gaŚgāyāṃ tu mṛtasya kim |
yasya pādodakaṃ viṣñor mukhe caivāvatiṣṭhate // Hbhv_9.37 //

kiṃ ca-
hitvā pādodakaṃ viṣñor yo 'nya-tṚrthāni gacchati |
anarghaṃ ratnam utsṛjya loṣṭraṃ vāñchati durmatiḥ // Hbhv_9.38 //

kurukṣetra-samo deśo binduḥ pādodakaṃ mataḥ // Hbhv_9.39 //

pated yatrākṣayaṃ puñyaṃ nityaṃ bhavati tad-gṛhe |
gayā-piñḍa-samaṃ puñyaṃ putrāñām api jāyate // Hbhv_9.40 //

pādodakena devasya ye kuryuḥ pitṛ-tarpañam |
nāsurāñāṃ bhayaṃ tasya preta-janyaṃ ca rākṣasam // Hbhv_9.41 //

na rogasya bhayaṃ caiva nāsti vighna-kṛtaṃ bhayam |
na duṣṭā naiva ghorākṣāḥ svāpadottha-bhayaṃ na hi // Hbhv_9.42 //

grahāḥ pṚdāṃ na kurvanti caurā naśyanti dāruñāḥ |
kiṃ tasya tṚrtha-gamane devarṣṚñāṃ ca darśane // Hbhv_9.43 //

yasya pādodakaṃ mūrdhni śālagrāma-śilodbhavam |
prṚto bhavati mārtañḍaḥ prṚto bhavati keśavaḥ |
brahmā bhavati su-prṚtaḥ prṚto bhavati saŚkaraḥ // Hbhv_9.44 //

pādodakasya māhātmyaṃ yaḥ paṭhet keśavagrataḥ |
sa yāti paramaṃ sthānaṃ yatra devo janardanaḥ // Hbhv_9.45 //

brahmāñḍa-purāñe śrṚ-brahma-nārada-saṃvāde--
prāyaścittaṃ yadi prāptaṃ kṛcchraṃ vā tv agha-marṣañam |
so 'pi pādodakaṃ pṚtvā śuddhiṃ prāpnoti tat-kṣañāt // Hbhv_9.46 //

aśaucaṃ naiva vidyeta sūtake mṛtake 'pi ca |
yeṣāṃ pādodakaṃ mūrdhni prāśanaṃ ye ca kurvate // Hbhv_9.47 //

anta-kāle 'pi yasyeha dṚyate pādayor jalam |
so 'pi sad-gatim āpnoti sad-ācārair bahiṣkṛtaḥ // Hbhv_9.48 //

apeyaṃ pibate yas tu bhuŚkte yaś cāpy abhojanam |
agamyāgamanā ye vai pāpācārāś ca ye narāḥ |
te 'pi pūjyā bhavanty āśu sadyaḥ pādāmbu-sevanāt // Hbhv_9.49 //

kiṃ ca-
apavitraṃ yad-annaṃ syāt pānṚyaṃ cāpi pāpinām |
bhuktvā pṚtvā viśuddhaḥ syāt pṚtvā pādodakaṃ hareḥ // Hbhv_9.50 //

tapta-kṛcchrāt pañca-gavyān mahā-kṛcchrād viśiṣyate |
cāndrāyañāt pāra-kṛcchrāt parākād api suvrata |
kāya-śuddhir bhavaty āśu pṚtvā pādodakaṃ hareḥ // Hbhv_9.51 //

aguruṃ kuŚkumaṃ cāpi karpūraṃ cānulepanam |
viṣñu-pādāmbu-saṃlagnaṃ tad vai pāvana-pāvanam // Hbhv_9.52 //

dṛṣṭi-pūtaṃ tu yat toyaṃ viṣñunā prabhaviṣñunā |
tad vai pāpa-haraṃ putra kiṃ punaḥ pādayor jalam // Hbhv_9.53 //

etad-artham ahaṃ putra śirasā viṣñu-tat-paraḥ |
dhārāyāmi pibāmy adya māhātmyaṃ viditaṃ mama // Hbhv_9.54 //

priyas tvam agrajaḥ putras tad-arthaṃ gaditaṃ mayā |
rahasyaṃ me tv anarhasya na vaktavyaṃ kadācana // Hbhv_9.55 //

dhārayasva sadā mūrdhni prāśanaṃ kuru nityaśaḥ |
janma-mṛtyu-jarā-duḥkhair mokṣaṃ yāsyasi putraka // Hbhv_9.56 //

viṣñu-dharmottare-
sadyaḥ phala-pradaṃ puñyaṃ sarva-pāpa-vināśanam |
sarva-maŚgala-maŚgalyaṃ sarva-duḥkha-vināśanam // Hbhv_9.57 //

duḥsvapna-nāśanaṃ puñyaṃ viṣñu-pādodakaṃ śubham |
sarvopadrava-hantāraṃ sarva-vyādhi-vināśanam // Hbhv_9.58 //

sarvotpāta-praśamanaṃ sarva-pāpa-nivārañam |
sarva-kalyāña-sukhadaṃ sarva-kāma-phala-pradam // Hbhv_9.59 //

sarva-siddhi-pradaṃ dhanyaṃ sarva-dharma-vivardhanam |
sarva-śatru-praśamanaṃ sarva-bhoga-pradāyakam // Hbhv_9.60 //

sarva-tṚrthasya phala-dam mūrdhni pādāmbu-dhārañam |
prayāgasya prabhāsasya puṣkarasya ca sevane |
pṛthūdakasya tṚrthasya ācānto labhate phalam // Hbhv_9.61 //

cakra-tṚrthaṃ phalaṃ yādṛk tādṛñ pādāmbu-dhārañāt |
sarasvatyāṃ gayāyāṃ ca gatvā yat prāpnuyāt phalam |
tat phalaṃ labhate śreṣṭhaṃ mūrdhni pādāmbu-dhārañāt // Hbhv_9.62 //

skānde-
pādodakasya māhātmyaṃ devo jānāti śaŚkaraḥ |
viṣñu-pāda-cyutā gaŚgā śirasā yena dhāritā |
sthānaṃ naivāsti pāpasya dehināṃ deha-madhyataḥ // Hbhv_9.63 //

sa-bāhyābhyantaraṃ yasya vyāptaṃ pādodakena vai |
pādodaṃ viṣñu-naivedyam udare yasya tiṣṭhati // Hbhv_9.64 //

nāśrayaṃ labhate pāpaṃ svayam eva vinaśyati |
mahā-pāpa-graha-grasto vyāpto roga-śatair yadi // Hbhv_9.65 //

hareḥ pādodakaṃ pṚtvā mucyate nātra saṃsayaḥ |
śirasā tiṣṭhate yeṣāṃ nityaṃ pādodakaṃ hareḥ // Hbhv_9.66 //

kiṃ kariṣyati te loke tṚrtha-koṭi-manorathaiḥ |
ayam eva paro dharma idam eva paraṃ tapaḥ |
idam eva paraṃ tṚrthaṃ viṣñu-pādāmbu yat pibet // Hbhv_9.67 //

tatraiva śrṚ-śivomā-saṃvāde-
vilayaṃ yānti pāpāni pṚte pādodake hareḥ |
kiṃ punar viṣñu-pādodaṃ śālagrāma-śilā-cyutam // Hbhv_9.68 //

viśeṣena haret pāpaṃ brahma-hatyādikaṃ priye |
pṚte pādodake viṣñor yadi prāñair vimucyate |
hatvā yama-bhaṭān sarvān vaiṣñavaṃ lokam āpnuyāt // Hbhv_9.69 //

tatraiva śrṚ-śiva-kārttikeya-saṃvāde śrṚ-śālagrāma-śilā-māhātmye-
chinnas tena mahā-sena garbhāvāsaḥ su-dāruñaḥ |
pṚtaṃ yena sadā viṣñoḥ śālagrāma-śilā-jalam // Hbhv_9.70 //

ye pibanti narā nityaṃ śālagrāma-śilā-jalam |
pañca-gavya-sahasrais tu prāśitaiḥ kiṃ prayojanam // Hbhv_9.71 //

prāyaścitte samutpanne kiṃ dānaiḥ kim upoṣañaiḥ |
cāndrāyañaiś ca tṚrthaiś ca pṚtvā pādodakaṃ śuci // Hbhv_9.72 //

bṛhan-nāradiye lubdhakopākhyānārambhe-
hari-pādodakaṃ yas tu kṣaña-mātraṃ ca dhārayet |
sa snātaḥ sarva-tṚrthesu viṣñoḥ priyataras tathā // Hbhv_9.73 //

akāla-mṛtyu-śamanaṃ sarva-vyādhi-vināśanam |
sarva-duḥkhopaśamanaṃ hari-pādodakaṃ śubham // Hbhv_9.74 //

tatraiva tad-upākhyānānte-
hari-pādodaka-sparśāl lubdhako vṚta-kalmaṣaḥ |
divyaṃ vimānam āruhya munim enam athābravṚt // Hbhv_9.75 //

hari-pādodakaṃ yasmān mayi tvaṃ kṣiptavān mune |
prāpito 'smi tvayā tasmāt tad viṣñoḥ paramaṃ padam // Hbhv_9.76 //

hari-bhakti-sudhodaye-
pādaṃ pūrvaṃ kila spṛṣṭvā gaŚgābhūt smartṛ-mokṣa-dā |
viṣñoḥ sadyas tu sat-saŚgi pādāmbu katham Ṛḍyate // Hbhv_9.77 //

tāpa-trayānalo yo 'sau na śāmyet sakalābdhibhiḥ |
drutaṃ śāmyati so 'lpena śrṚmad-viṣñu-padāmbunā // Hbhv_9.78 //

yuddhāstrābhedya-kavacaṃ bhavāgni-stambhanauṣadham |
sarvāŚgaiḥ sarvathā dhāryaṃ pādyaṃ śuci-padaḥ sadā // Hbhv_9.79 //

amṛtatvāvahaṃ nityaṃ viṣñu-pādāmbu yaḥ pibet |
sa pibaty amṛtaṃ nityaṃ māse māse tu devatāḥ // Hbhv_9.80 //

māhātmyam iyad ity asya vaktā yo 'pi sa nirbhayaḥ |
nanv anargha-mañer mūlyaṃ kalpayann agham aśnute // Hbhv_9.81 //

anyatrapi-
sa brahmacārṚ sa vratṚ āśramṚ ca sadā-śuciḥ |
viṣñu-pādodakaṃ yasya mukhe śirasi vigrahe // Hbhv_9.82 //

janma-prabhṛti-pāpānāṃ prāyaścittaṃ yadṚcchati |
śālagrāma-śilā-vari pāpa-hāri niṣevyatām // Hbhv_9.83 //

ata eva tejodravina-pañcaratre śrṚ-brahmañoktam- pṚṭha-prañālād udakaṃ pṛthag ādāya putraka | siñcayen mūrdhni bhaktānāṃ sarva-tṚrtha-mayaṃ hi tat // Hbhv_9.84 // iti |

pādodakasya māhātmyaṃ vikhyātaṃ sarva-śāstrataḥ |
likhituṃ śaknuyat ko hi sindhūrmṚn gañayann api // Hbhv_9.85 //

viśeṣataś ca pādodaṃ tulasṚ-dala-saṃyutam |
śaŚkhe kṛtvā vaiṣñavebhyo dattvā prāgvat pibet svayam // Hbhv_9.86 //

atha śaŚkha-kṛta-pādodaka-māhātmyaṃ

skānde śrṚ-brahma-nārada-saṃvāde-
kṛtvā pādodakaṃ śaŚkhe vaiṣñavānāṃ mahātmanām |
yo dadyāt tulasṚ-miśraṃ cāndrāyaña-śataṃ labhet // Hbhv_9.87 //

gṛhṚtvā kṛṣña-pādāmbu śaŚkhe kṛtvā tu vaiṣñavaḥ |
yo vahet śirasā nityaṃ sa munis tapasottamaḥ // Hbhv_9.88 //

pādme devadūta-vikuñḍala-saṃvāde-
śālagrāma-śilā-toyaṃ yadi śaŚkha-bhṛtaṃ pibet |
hatyā-koṭi-vināśaṃ ca kurute nātra saṃsayaḥ // Hbhv_9.89 //

agastya-saṃhitāyām- śālagrāma-śilā-toyaṃ tulasṚ-dala-vāsitam | ye pibanti punas teṣāṃ stanya-pānaṃ na vidyate // Hbhv_9.90 // iti |

śrṚ-viṣñor vaiṣñavānāṃ ca pāvanaṃ carañodakam |
sarva-tṚrtha-mayaṃ pṚtvā kuryād ācamanaṃ na hi // Hbhv_9.91 //

tad uktaṃ skānde śivena-
viṣñoḥ pādodakaṃ pṚtvā paścād aśuci-śaŚkayā |
ācamati ca yo mohād brahma-hā sa nigadyate // Hbhv_9.92 //

srutiś ca- bhagavān pavitraṃ bhagavat-pādau pavitraṃ, bhagavat-pādodakaṃ pavitraṃ, na tat-pāna ācamanṚyam | yathā hi soma iti // Hbhv_9.93 //

sauparñe ca- viṣñu-pādodakaṃ pṚtvā bhakta-pādodakaṃ tathā | ya ācamati saṃmohād brahma-hā sa nigadyate // Hbhv_9.94 // iti |

tataḥ śuddhaṃ payaḥ-pūrñaṃ gandha-puṣpākṣatānvitam |
adharopari sannyasec chaŚkhaṃ bhagavad-agrataḥ // Hbhv_9.95 //

atha śrṚ-bhagavad-agrataḥ śaŚkha-sthapana-mahatamyaṃ

skānde brahma-nārada-saṃvāde śaŚkha-māhātmye-
purato vāsudevasya sa-puṣpaṃ sa-jalākṣatam |
śaŚkham abhyarcitaṃ paśyet tasya lakṣmṚr na durlabhā // Hbhv_9.96 //

sa-puṣpaṃ vāri-jaṃ yasya durvākṣata-samanvitam | purato vāsudevasya tasya śrṚḥ sarvato-mukhṚ // Hbhv_9.97 // iti |

bhūtvātha bhaktimān śrṚmat-tulasyā kānane prabhum |
sampūjyābhyarcayet taṃ ca śrṚ-kṛṣña-caraña-priyam // Hbhv_9.98 //

atha śrṚ-tulasṚ-vana-pūjā

prāg dattvārghyaṃ tato 'vyarcya gandha-puṣpākṣatādinā |
stutvā bhagavatṚṃ tāṃ ca prañamet prārhtya dañḍavat // Hbhv_9.99 //

athārghya-mantraḥ

śriyaḥ śriye śriyāvāse nityaṃ śrṚdhārā-satkṛte |
bhaktyā dattaṃ mayā devi arghyaṃ gṛhña namo 'stu te // Hbhv_9.100 //

pūjā mantraḥ

nirmitā tvaṃ purā devair arcitā tvaṃ surāsuraiḥ |
tulasṚ hara me pāpaṃ pūjāṃ gṛhña namo 'stu te // Hbhv_9.101 //

stutiś ca

mahā-prasāda-jananṚ sarva-saubhāgya-vardhinṚ |
ādhi-vyādhi-haro nityaṃ tulasṚ tvaṃ namo 'stu te // Hbhv_9.102 //

prārthanā

śrṚyaṃ dehi yaśo dehi kṚrtim āyus tathā sukham |
balaṃ puṣṭiṃ tathā dharmaṃ tulasṚ tvaṃ prasṚda me // Hbhv_9.103 //

prañāma-vākyam

avantṚ-khañḍe-

yā dṛṣṭā nikhilāgha-saŚgha-śamanṚ spṛṣṭā vapuḥ-pāvanṚ
rogāñām abhivanditā nirasinṚ siktāntaka-trāsinṚ |
pratyāsatti-vidhāyinṚ bhagavataḥ kṛṣñasya saṃropitā
nyastā tac-carañe vimukti-phaladā tasyai tulasyai namaḥ // Hbhv_9.104 //

bhagavatyās tulasyās tu māhātmyāmṛta-sāgare |
lobhāt kūrditum icchāmi kṣudras tat kṣamyatāṃ tvayā // Hbhv_9.105 //

atha tulasi-vana-puja-mahatmyam

skānde-
śrāvaña-dvādaśṚ-yoge śālagrāma-śilārcane |
yat phalaṃ saŚgame proktaṃ tulasṚ-pūjanena tat // Hbhv_9.107 //

gāruḍe-
dhātrṚ-phalena yat puñyaṃ jayantyāṃ samupoṣañe |
khagendra bhavate nṛñāṃ tulasṚ-pūjanena tat // Hbhv_9.107 //

prayāga-snāna-niratau kasyāṃ prāña-vimokṣañe |
yat phalaṃ vihitaṃ devais tulasṚ-pūjanena tat // Hbhv_9.108 //

agastya-saṃhitāyām--
caturñām api varñānām āśramāñām viśeṣataḥ |
strṚñāṃ ca puruṣāñāṃ ca pūjiteṣṭaṃ dadāti hi // Hbhv_9.109 //

tulasṚ ropitā siktā dṛṣṭā spṛṣṭā ca pāvayet |
ārādhitā prayatnena sarva-kāma-phala-pradā // Hbhv_9.110 //

atha tulasṚ-vana-pūja-māhātmyaṃ

pradakṣiñaṃ bhramitvā ye namaskurvanti nityaśaḥ |
na teṣāṃ duritaṃ kiñcid akṣṚñam avaśiṣyate // Hbhv_9.111 //

bṛhan-nāradiye yajñadhvajopākhyānānte-
pūjyamānā ca tulasṚ yasya veśmani tiṣṭhati |
tasya sarvāñi śreyāṃsi vardhante 'har-ahar dvijāḥ // Hbhv_9.112 //

ata eva pādme devadūta-vikuñḍala-saṃvāde-
pakṣe pakṣe tu samprāpte dvādaśyāṃ vaiśya-sattama |
brahmādayo 'pi kurvanti tulasṚ-vana-pūjanam // Hbhv_9.113 //

ata eva śrṚ-tulasṚ-stuti-mahimā

ananya-manasā nityaṃ tulasṚṃ stauti yo naraḥ |
pitṛ-deva-manuṣyāñāṃ priyo bhavati sarvadā // Hbhv_9.114 //

atha tulasṚ-vana-māhātmyaṃ

skānde-
ratiṃ badhnāti nānyatra tulasṚ-kānanam vinā |
deva-devo jagat-svāmṚ kali-kāle viśeṣataḥ // Hbhv_9.115 //

hitvā tṚrtha-sahasrāñi sarvān api śiloccayan |
tulasṚ-kānane nityaṃ kalau tiṣṭhati keśavaḥ // Hbhv_9.116 //

nirṚkṣitā narair yais tu tulasṚ-vana-vāṭikā |
ropitā yaiś ca vidhinā samprāptaṃ paramaṃ padam // Hbhv_9.117 //

na dhātrṚ sa-phalā yatra na viṣñus tulasṚ-vanam |
tat śmaśāna-samaṃ sthānaṃ santi yatra na vaiṣñavāḥ // Hbhv_9.118 //

keśavārthe kalau ye tu ropayantṚha bhū-tale |
kiṃ kariṣyaty asantuṣṭo yamo 'pi saha kiŚkaraiḥ // Hbhv_9.119 //

tulasyā ropañaṃ kāryaṃ śravañena viśeṣataḥ |
aparādha-sahasrāñi kṣamate puruṣottamaḥ // Hbhv_9.120 //

devālayeṣu sarveṣu puñya-kṣetreṣu yo naraḥ |
vāpayet tulasṚṃ puñyāṃ tat tṚrthaṃ cakra-pāñinaḥ // Hbhv_9.121 //

ghaṭair yantra-ghaṭṚbhiś ca siñcitaṃ tulasṚ-vanam |
jala-dhārābhir viprendra prṚñitaṃ bhuvana-trayam // Hbhv_9.122 //

tatraiva śrṚ-brahma-nārada-saṃvāde-
tulasṚ-gandham ādāya yatra gacchati mārutaḥ |
diśo daśa ca pūtāḥ syur bhūta-grāmāś catur-vidhāḥ // Hbhv_9.123 //

tulasṚ-kānanodbhūtā chāyā yatra bhaved dvija |
tatra śrāddhaṃ pradātavyam pitṄñāṃ tṛpti-hetave // Hbhv_9.124 //

tulasṚ-bṚja-nikarāḥ patate yatra nārada |
piñḍa-dānaṃ kṛtaṃ tatra pitṄñāṃ dattam akṣayam // Hbhv_9.125 //

tatraivāgre-
dṛṣṭā spṛṣṭā tathā dhyātā kṚrtitā namitā śrutā |
ropitā sevitā nityaṃ pūjitā tulasṚ śubhā // Hbhv_9.126 //

navadhā tulasṚṃ nityaṃ ye bhajanti dine dine |
yuga-koṭi-sahasrāñi te vasanti harer gṛhe // Hbhv_9.127 //

ropitā tulasṚ yāvat kurute mūla-vistaraṃ |
tāvat koṭi-sahasraṃ tu tanoti sukṛtaṃ kalau // Hbhv_9.128 //

yāvac chākhā-praśākhābhir bṚja-puṣpaiḥ phalair mune |
ropitā tulasṚ pumbhir vardhate vasudhā-tale // Hbhv_9.129 //

kule teṣāṃ tu ye jātā ye bhaviṣyanti ye mṛtaḥ |
ākalpaṃ yuga-sāhasraṃ teṣāṃ vāso harer gṛhe // Hbhv_9.130 //

tatraiva cāvantṚ-khañḍe-
tulasṚṃ ye vicinvanti dhanyās tat-kara-pallavāḥ |
keśavārthe kalau ye ca ropayantṚha bhū-tale // Hbhv_9.131 //

snāne dāne tathā dhyāne prāśane keśavārcane |
tulasṚ dahate pāpaṃ ropañe kṚrtane kalau // Hbhv_9.132 //

kāśṚ-khañḍe sva-dūtān prati śrṚ-yamānuśāsane-
tulasy-alaŚkṛtā ye ye tulasṚ-nāma-jāpakāḥ |
tulasṚ-vana-pālā ye te tyājyā dūrato bhaṭāḥ // Hbhv_9.133 //

tatraiva dhruva-carite-
tulasṚ yasya bhavane praty-ahaṃ paripūjyate |
tad-gṛhe nopasarpanti kadācid yama-kiŚkarāḥ // Hbhv_9.134 //

pādme devadūta-vikuñḍala-saṃvāde-
na paśyanti yamaṃ vaiśya tulasṚ-vana-ropañāt |
sarva-pāpa-haraṃ sarva-kāmadaṃ tulasṚ-vanam // Hbhv_9.135 //

tulasṚ-kānanaṃ vaiśya gṛhe yasmiṃs tu tiṣṭhate |
tad-gṛhaṃ tṚrthṚ-bhūtaṃ hi no yānti yama-kiŚkarāḥ // Hbhv_9.136 //

tāvad varṣa-sahasrāñi yāvad bṚja-dalāni ca |
vasanti deva-loke tu tulasṚṃ ropayanti ye // Hbhv_9.137 //

tulasṚ-gandham āghrāya pitaras tuṣṭa-mānasāḥ |
prayānti garuḍārūḍhās tat padaṃ cakra-pāñinaḥ // Hbhv_9.138 //

darśanaṃ narmadāyās tu gaŚgā-snānaṃ viśāṃ vara |
tulasṚ-dala-saṃsparsaḥ samam etat trayaṃ smṛtam // Hbhv_9.139 //

ropañāt pālanāt sekād darśanāt sparśanān nṛñām |
tulasṚ dahate pāpaṃ vāŚ-manaḥ-kāya-sañcitam // Hbhv_9.140 //

āmra-vṛkṣa-sahasreña pippalānāṃ śatena ca |
yat phalaṃ hi tad ekena tulasṚ-vitapena tu // Hbhv_9.141 //

viṣñu-pūjana-saṃyuktas tulasṚṃ yas tu ropayet |
yugāyuta-daśaikaṃ sa ropako ramate divi // Hbhv_9.142 //

tatraiva vaiśākha-māhātmye-
puṣkarādṚni tṚrthāni gaŚgādyāḥ saritas tathā |
vāsudevādayo devā vasanti tulasṚ-dale // Hbhv_9.143 //

dāridrya-duḥkha-rogārti-pāpāni su-bahūny api |
tulasṚ harati kṣipraṃ rogān iva harṚtakṚ // Hbhv_9.144 //

tatraiva kārttika-māhātmye-
yad-gṛhe tulasṚ bhāti rakṣābhir jala-secanaiḥ |
tad-gṛhe yama-dūtāś ca dūrato varjayanti hi // Hbhv_9.145 //

tulasyās tarpañaṃ ye ca pitṄn uddiśya mānavāḥ |
kurvanti teṣāṃ pitaras tṛptā varṣayutaṃ jalaiḥ // Hbhv_9.146 //

paricaryāṃ ca ye tasya rakṣayābāla-bandhanaiḥ |
śuśrūṣito haris tais tu nātra kāryā vicārañā // Hbhv_9.147 //

nāvajñā jātu kāryāsyā vṛkṣa-bhāvān manṚṣibhiḥ |
yathā hi vāsudevasya vaikuñṭha-bhoga-vigrahaḥ // Hbhv_9.148 //

śālagrāma-śilā-rūpam sthāvaraṃ bhuvi dṛśyate |
tathā lakṣmy-aikyam āpannā tulasṚ bhoga-vigrahā // Hbhv_9.149 //

aparaṃ sthāvaraṃ rūpaṃ bhuvi loka-hitāya vai |
spṛṣṭā dṛṣṭā rakṣitā ca mahā-pātaka-nāśinṚ // Hbhv_9.150 //

agastya-saṃhitāyām--
viṣños trailokya-nāthasya rāmasya janakātmajā |
priyā tathaiva tulasṚ sarva-lokaika-pāvanṚ // Hbhv_9.151 //

tulasṚ-vāṭikā yatra puṣpāntara-śatāvṛtā |
śobhate rāghavas tatra sṚtayā sahitaṃ svayam // Hbhv_9.152 //

tulasṚ-vipinasyāpi samantāt pāvanaṃ sthalam |
krośa-mātraṃ bhavaty eva gāŚgeyasyaiva pāthasaḥ // Hbhv_9.153 //

tulasṚ-sannidhau prāñān ye tyajanti munṚśvara |
na teṣāṃ naraka-kleśah prayānti paramaṃ padam // Hbhv_9.154 //

kiṃ ca-
ananya-darśanāḥ prātar ye paśyanti tapo-dhana |
aho-rātra-kṛtaṃ pāpaṃ tat-kṣañāt praharanti te // Hbhv_9.155 //

gāruḍe-
kṛtaṃ yena mahā-bhāga tulasṚ-vana-ropañam |
muktis tena bhaved dattā prāñināṃ vinatā-suta // Hbhv_9.156 //

tulasṚ vāpitā yena puñyārāme vane gṛhe |
pakṣṚndra tena satyoktaṃ lokāḥ sapta pratiṣṭhitāḥ // Hbhv_9.157 //

tulasṚ-kānane yas tu muhūrtam api viśramet |
janma-koṭi-kṛtāt pāpān mucyate nātra saṃśayaḥ // Hbhv_9.158 //

pradakṣiñāṃ yaḥ kurute paṭhan nāma-sahasrakam |
tulasṚ-kānane nityaṃ yajñāyuta-phalaṃ labhet // Hbhv_9.159 //

hari-bhakti-sudhodaye-
nityaṃ sannihito viṣñuḥ sa-spṛhas tulasṚ-vane |
api me'kṣata-patraikaṃ kaścid dhanyo 'rpayed iti // Hbhv_9.160 //

bṛhan-nāradṚye gaŚgā-prasaŚge-
saṃsāra-pāpa-vicchedi gaŚgā-nāma prakṚrtitam |
tathā tulasyā bhaktiś ca hari-kṚrti-pravaktari // Hbhv_9.161 //

tulasṚ-kānanaṃ yatra yatra padma-vanāni ca |
purāña-paṭhanaṃ yatra tatra sannihito hariḥ // Hbhv_9.162 //

tatraiva śrṚ-yama-bhagṚratha-saṃvāde-
tulasṚ-ropañaṃ ye tu kurvate manujeśvara |
teṣāṃ puñya-phalaṃ vakṣye vadatas tvaṃ niśāmaya // Hbhv_9.163 //

sapta-koṭi-kulair yukto mātṛtaḥ pitṛtas tathā |
vaset kalpa-śataṃ sāgraṃ nārāyaña-samṚpagaḥ // Hbhv_9.164 //

tṛñāni tulasṚ-mūlāt yāvanty apahinoti vai |
tāvatṚr brahma-hatyā hi chinnatty eva na saṃśayaḥ // Hbhv_9.165 //

tulasyā siñcayed yas tu culukodaka-mātrakam |
kṣṚrodaśāyinā sārdhaṃ vased ācandra-tārakam // Hbhv_9.166 //

kañṭakāvarañaṃ vāpi vṛtiṃ kāṣṭhaiḥ karoti yaḥ |
tulasyāḥ śṛñu rājendra tasya puñya-phalaṃ mahat // Hbhv_9.167 //

yāvad dināni santiṣṭhet kañṭakāvarañaṃ prabho |
kula-traya-yutas tāvat tiṣṭhed brahma-pade yugam // Hbhv_9.168 //

prākāra-kalpako yas tu tulasyā manujeśvara |
kula-trayeña sahito viṣñoḥ sārūpyatāṃ vrajet // Hbhv_9.169 //

ataiva tatraiva yajñadhvajopākhyānānte-
durlabhā tulasṚ-sevā durlabhā saŚgatiḥ satām |
durlabhā hari-bhaktiś ca saṃsārārñava-pātinām // Hbhv_9.170 //

purāñāntareṣu-
yat phalaṃ kratubhiḥ sviṣṭaiḥ samāpta-vara-dakṣiñaiḥ |
tat phalaṃ koṭi-guñitaṃ ropayitvā hareḥ priyām // Hbhv_9.171 //

tulasṚṃ ye prayacchanti surāñām arcanāya vai |
ropayanti śucau deśe teṣāṃ loko 'kṣayaḥ smṛtaḥ // Hbhv_9.172 //

ropitāṃ tulasṚṃ dṛṣṭvā nareña bhuvi bhūmipa |
vivarña-vadano bhūtvā tal-lipiṃ mārjayed yamaḥ // Hbhv_9.173 //

tulasṚti ca yo brūyāt tri-kālaṃ vadane yadi |
nityaṃ sa go-sahasrasya phalam āpnoti bhūsura // Hbhv_9.174 //

tena dattaṃ hutaṃ japtaṃ kṛtaṃ śrāddhaṃ gayāśire |
tapas taptaṃ khaga-śreṣṭha tulasṚ yena ropitā // Hbhv_9.175 //

śrutābhilaṣitā dṛṣṭā ropitā siñcitā natā |
tulasṚ dahate pāpaṃ yugāntāgnir ivākhilam // Hbhv_9.176 //

keśavāyatane yas tu kārayet tulasṚ-vanam |
labhate cākṣayaṃ sthānaṃ pitṛbhiḥ saha vaiṣñavaḥ // Hbhv_9.177 //

anyatrāpi-
tulasṚ-kānane śrāddhaṃ pitṄñāṃ kurute tu yaḥ |
gayā-śrāddhaṃ kṛtaṃ tena bhāṣitaṃ viṣñunā purā // Hbhv_9.178 //

tulasṚ-gahanaṃ dṛṣṭvā vimukto yāti pātakāt |
sarvathā muni-śārdūla brahmahā puñya-bhāg bhavet // Hbhv_9.179 //

kiṃ ca, skānde vaśiṣṭha-māndhātṛ-saṃvāde- śukla-pakṣe yadā rājan tṛtṚyā budha-saṃyutā | śravañena mahābhāga tulasṚ cātipuñyadā // Hbhv_9.180 // iti |

prasaŚgāt śrṚ-tulasyā hi mṛdaḥ kāṣṭhasya cādhunā |
māhātmyaṃ likhyate kṛṣñe arpitasya dalasya ca // Hbhv_9.181 //

atha śrṚ-tulasṚ-mṛttikā-kāṣṭhādi-māhātmyam

skānde śrṚ-brahma-nārada-saṃvāde-
bhūgatais tulasṚ-mūlair mṛttikā sparśitā tu yā |
tṚrtha-koṭi-samā jñeyā dhāryā yatnena sā gṛhe // Hbhv_9.182 //

yasmin gṛhe dvija-śreṣṭha tulasṚ-mūla-mṛttikā |
sarvadā tiṣṭhate dehe devatā na sa mānuṣaḥ // Hbhv_9.183 //

tulasṚ-mṛttikā-lipto yadi prāñān parityajet |
yamena nekṣituṃ śakto yuktaḥ pāpa-śatair api // Hbhv_9.184 //

śirasi kriyate yais tu tulasṚ-mūla-mṛttikā |
vighnāni tasya naśyanti sānukūlā grahās tathā // Hbhv_9.185 //

tulasṚ-mṛttikā yatra kāṣṭhaṃ patraṃ ca veśmani |
tiṣṭhate muni-śārdūla niścalaṃ vaiṣñavaṃ padam // Hbhv_9.186 //

atha vṛtti-sampadānaṃ

tatraivānyatra-
maŚgalārthaṃ ca doṣa-ghnaṃ pavitrārthaṃ dvijottama |
tulasṚ-mūla-saṃlagnāṃ mṛttikām āvahed budhaḥ // Hbhv_9.187 //

tan-mūla-mṛttikāṃ yo vai dhārayiṣyati mastake |
tasya tuṣṭo varān kāmān pradadāti janārdanaḥ // Hbhv_9.188 //

bṛhan-nāradiye gaŚgā-prasaŚge-
tulasṚ-mūla-sambhūtā hari-bhakta-padodbhavā |
gaŚgodbhavā ca mṛl-lekhā nayaty acyuta-rūpatām // Hbhv_9.189 //

gāruḍe--
yad-gṛhe tulasṚ-kāṣṭham patraṃ śuṣkam athārdrakam |
bhavate naiva pāpaṃ tad-gṛhe saŚkramate kalau // Hbhv_9.190 //

śrṚ-prahlāda-saṃhitāyāṃ tathā viṣñu-dharmottare'pi-
patraṃ puṣpaṃ phalaṃ kāṣṭhaṃ tvak-śākhā-pallavāŚkuram |
tulasṚ-sambhavaṃ mūlaṃ pāvanaṃ mṛttikādy api // Hbhv_9.191 //

homaṃ kurvanti ye viprās tulasṚ-kāṣṭha-vahninā |
lave lave bhavet puñyam agniṣṭoma-śatodbhavam // Hbhv_9.192 //

naivedyaṃ pacate yas tu tulasṚ-kāṣṭha-vahninā |
meru-tulyaṃ bhaved annaṃ tad dattaṃ keśavāya hi // Hbhv_9.193 //

śarṚraṃ dahyate yeṣāṃ tulasṚ-kāṣṭha-vahninā |
na teṣāṃ punar āvṛttir viṣñu-lokāt kathañcana // Hbhv_9.194 //

grasto yadi mahā-pāpair agamyāgamanādikaiḥ |
mṛtaḥ śudhyati dāhena tulasṚ-kāṣṭha-vahninā // Hbhv_9.195 //

tṚrthaṃ yadi na samprāptaṃ smṛtir vā kṚrtanam hareḥ |
tulasṚ-kāṣṭha-dagdhasya mṛtasya na punar bhavaḥ // Hbhv_9.196 //

yady ekaṃ tulasṚ-kāṣṭhaṃ madhye kāṣṭha-cayasya hi |
daha-kāle bhaven muktih pāpa-koṭi-yutasya ca // Hbhv_9.197 //

janma-koṭi-sahasrais tu toṣito yair janārdanaḥ |
dahyante te janā loke tulasṚ-kāṣṭha-vahninā // Hbhv_9.198 //

agastya-saṃhitāyām-
yaḥ kuryāt tulasṚ-kāṣṭhair akṣa-mālāṃ su-rūpiñṚm |
kañṭha-mālāṃ ca yatnena kṛtaṃ tasyākṣayaṃ bhavet // Hbhv_9.199 //

atha tulasṚ-patra-dhāraña-māhātmyam

skānde śrṚ-brahma-nārada-saṃvāde-
yasya nābhi-sthitaṃ patraṃ mukhe śirasi karñayoḥ |
tulasṚ-sambhavaṃ nityaṃ tṚrthais tasya makhaiś ca kim // Hbhv_9.200 //

tatraivānyatra-
śatrughnaṃ ca supuñyaṃ ca śrṚ-karaṃ roga-nāśanam |
kṛtvā dharmam avāpnoti śirasā tulasṚ-dalam // Hbhv_9.201 //

yaḥ kaścid vaiṣñavo loke mithyācāro 'py anāśramṚ |
punāti sakalān lokān śirasā tulasṚṃ vahan // Hbhv_9.202 //

bṛhan-nāradiye śrṚ-yama-bhagṚratha-saṃvāde-
karñena dhārayed yas tu tulasṚṃ satataṃ naraḥ |
tat-kāṣṭhaṃ vāpi rājendra tasya nāsty upapātakam // Hbhv_9.203 //

hari-bhakti-sudhodaye vaiṣñava-vipraṃ prati yamadūtanam uktau-
kasmād iti na jānṚmas tulasyā hi priyo hariḥ |
gacchantaṃ tulasṚ-hastam rakṣañn evanugacchati // Hbhv_9.204 //

purāñāntare ca-
yaḥ kṛtvā tulasṚ-patram śirasā viṣñu-tat-paraḥ |
karoti dharma-kāryāñi phalam āpnoti cākṣayam // Hbhv_9.205 //

garuḍa-purāñe-
mukhe tu tulasṚ-patram dṛṣṭvā śirasi karñayoḥ |
kurute bhaskaris tasya duṣkṛtasya tu mārjanam // Hbhv_9.206 //

tri-kālaṃ vinatā-putra prāśayet tulasṚṃ yadi viśiṣyate |
kāya-śuddhiś cāndrāyaña-śataṃ vinā // Hbhv_9.207 //

skānde śrṚ-vaśiṣtha-mandhatṛ-saṃvāde-
cāndrāyañat tapta-kṛcchrāt brahma-kūrcāt kuśodakāt |
viśiṣyate kāya-śuddhis tulasṚ-patra-bhakṣañāt // Hbhv_9.208 //

tathā ca tulasṚ-patra-bhakṣañād bhāva-varjitaḥ |
pāpo 'pi sad-gatiṃ prāpta ity etad api viśrutam // Hbhv_9.209 //

tathā ca skānde śrṚ-brahma nāradaṃ prati kathite amṛta-saroddhare lubdhakopākhyānānte yamadūtan prati śrṚ-viṣñudūtanaṃ vacanaṃ-
kṣṚrābdhau mathyamāne hi tulasṚ kāma-rūpiñṚ |
utpāditā mahā-bhāga lokoddhāraña-hetave // Hbhv_9.210 //

yasyāḥ smaraña-mātreña darśanāt kṚrtanād api |
vilayaṃ yānti pāpāni kiṃ punar viṣñu-pūjanāt // Hbhv_9.211 //

jāta-rūpa-mayaṃ puṣpam padmarāga-mayaṃ śubham |
hitvā tu ratna-jātāni gṛhñāti tulasṚ-dalam // Hbhv_9.212 //

bhakṣitaṃ lubdhakenāpi patraṃ tulasṚ-sambhavam |
paścād diṣṭāntam āpanno bhasmṚbhūtaṃ kalevaram // Hbhv_9.213 //

sitāsitaṃ yathā nṚraṃ sarva-pāpa-kṣayāvaham |
tathā ca tulasṚ-patram prāśitaṃ sarva-kāma-dam // Hbhv_9.214 //

yathā jāta-balo vahnir dahate kānanādikam |
prāśitaṃ tulasṚ-patraṃ yathā dahati pātakam // Hbhv_9.215 //

yathā bhakti-rato nityaṃ naro dahati pātakam |
tulasṚ-bhakṣañāt tat tad dahate pāpa-sañcayam // Hbhv_9.216 //

cāndrāyaña-sahasrasya parakāñāṃ śatasya ca |
na tulyaṃ jāyate puñyaṃ tulasṚ-patra-bhakṣañāt // Hbhv_9.217 //

kṛtvā pāpa-sahasrāñi pūrve vayasi mānavaḥ |
tulasṚ-bhakṣañān mucyet śrutam etat purā hareḥ // Hbhv_9.218 //

tāvat tiṣṭhanti pāpāni dehināṃ yama-kiŚkarāḥ |
yāvan na tulasṚ-patraṃ mukhe śirasi tiṣṭhati // Hbhv_9.219 //

amṛtād utthitā dhātrṚ tulasṚ viṣñu-vallabhā |
smṛtā saŚkṚrtitā dhyātā prāśitā sarva-kāma-dā // Hbhv_9.220 //

tatraiva śrṚ-yamaṃ prati śrṚ-bhagavad-vakyaṃ-
dhātrṚ-phalaṃ ca tulasṚ mṛtyu-kāle bhaved yadi |
mukhe yasya śire dehe durgatir nāsti tasya vai // Hbhv_9.221 //

yukto yadi mahā-pāpaiḥ sukṛtaṃ nārjitaṃ kvacit |
tathāpi dṚyate mokṣas tulasṚ bhakṣitā yadi // Hbhv_9.222 //

lubdhakenātma-dehena bhakṣitaṃ tulasṚ-dalam |
samprāpto mat-padaṃ nūnaṃ kṛtvā prāñasya saṃkṣayam // Hbhv_9.223 //

purāñāntare ca- upoṣya dvādaśṚṃ śuddhāṃ parāñe tulasṚ-dalam | prāśayed yadi viprendra aśvamedhāṣṭakaṃ labhet // Hbhv_9.224 // iti |

tathaiva tulasṚ-sparsat kṛṣña-cakreña rakṣitaḥ |
brahma-bandhur iti khyāto hari-bhakti-sudhodaye // Hbhv_9.225 //

ata evoktam- kiṃ citram asyāḥ patitaṃ tulasyā dalaṃ jalaṃ vā patitaṃ punṚte | lagnādhibhāla-sthalam ālavāla- mṛtsnāpi kṛtsnāgha-vināśanāya // Hbhv_9.226 // iti |

śrṚmat-tulasyāḥ patrasya māhātmyaṃ yady apṚdṛśam |
tathāpi vaiṣñavais tan na grāhyaṃ kṛṣñārpañaṃ vinā // Hbhv_9.227 //

kṛṣña-priyatvāt sarvatra śrṚ-tulasyāḥ prasaŚgataḥ |
saŚkṚrtyamānaṃ dhātryāś ca māhātmyaṃ likhyate 'dhunā // Hbhv_9.228 //

atha dhātrṚ-māhātmyaṃ skānde brahma-nārada-saṃvāde-
dhātrṚ-cchāyāṃ samāśritya yo 'rcayec cakra-pāñinām |
puṣpe puṣpe 'śvamedhasya phalaṃ prāpnoti mānavaḥ // Hbhv_9.229 //

tatraivāgre-
dhātrṚ-cchāyāṃ tu saṃspṛśya kuryāt piñḍaṃ tu yo mune |
muktiṃ prayānti pitaraḥ prasādān mādhavasya ca // Hbhv_9.230 //

mūrdhni ghrāñe mukhe caiva dehe ca muni-sattama |
dhatte dhātrṚ-phalaṃ yas tu sa mahātmā su-durlabhaḥ // Hbhv_9.231 //

dhātrṚ-phala-viliptāŚgo dhātrṚ-phala-vibhūṣitaḥ |
dhātrṚ-phala-kṛtāhāro naro nārāyaño bhavet // Hbhv_9.232 //

yaḥ kaścid vaiṣñavo loke dhatte dhātrṚ-phalaṃ mune |
priyo bhavati devānāṃ manuṣyāñāṃ tu kā kathā // Hbhv_9.233 //

yaḥ kaścid vaiṣñavo loke mithyācāro 'pi duṣṭa-dhṚḥ |
punāti sakalān lokān dhātrṚ-phala-dalānvitaḥ // Hbhv_9.234 //

dhātrṚ-phalāni yo nityaṃ vahate kara-sampuṭe |
tasya nārāyaño devo varam ekaṃ prayacchati // Hbhv_9.235 //

dhatrṚ-phalaṃ ca bhoktavyaṃ kadācit kara-sampuṭāt |
yaśaḥ śriyam avāpnoti prasādāc cakra-pāñinaḥ // Hbhv_9.236 //

dhātrṚ-phalaṃ ca tulasṚ mṛttikā dvārakodbhavā |
saphalaṃ jṚvitaṃ tasya tritayaṃ yasya veśmani // Hbhv_9.237 //

dhātrṚ-phalais tu saṃmiśraṃ tulasṚ-dala-vāsitam |
pibate vahate yas tu tṚrtha-koṭi-phalaṃ labhet // Hbhv_9.238 //

yasmin gṛhe bhavet toyaṃ tulasṚ-dala-vāsitam |
dhātrṚ-phalaiś ca viprendra gāŚgeyaiḥ kiṃ prayojanam // Hbhv_9.239 //

tulasṚ-dala-naivedyaṃ dhātryā yasya phalaṃ gṛhe |
kavacaṃ vaiṣñavaṃ tasya sarva-pāpa-vināśanam // Hbhv_9.240 //

brahma-purāñe ca-
dhātrṚ-phalāni tulasṚ hy anta-kāle bhaved yadi |
mukhe caiva śirasy aŚge pātakaṃ nāsti tasya vai // Hbhv_9.241 //

kṛtvā tu bhagavat-pūjāṃ na tṚrthaṃ snānam ācaret |
na ca devālayopetāspṛśya-saṃsparśanādinā // Hbhv_9.242 //

atha snāna-viśeṣa-kalaḥ

smṛty-artha-sāre-
na snāyād utsave tṚrthe māŚgalyaṃ vinivartya ca |
anuvrajya suhṛd-bandhūn arcayitveṣṭa-devatām // Hbhv_9.243 //

viṣñu-smṛtau ca-
viṣñv-ālaya-samṚpa-sthān viṣñu-sevārtham āgatān |
cāñḍālān patitān vāpi spṛṣṭvā na snānam ācaret // Hbhv_9.244 //

deva-yatra-vivāheṣu yajñopakarañeṣu ca |
utsaveṣu ca sarveṣu spṛṣṭāspṛṣṭir na vidyate // Hbhv_9.245 //

evaṃ prātaḥ samabhyarcya śrṚ-kṛṣñaṃ tad-anantaram |
śāstrābhyāsaṃ dvijaḥ śaktyā kuryād vipro viśeṣataḥ // Hbhv_9.246 //

yad uktam-
śruti-smṛtṚ ubhe netre viprāñaṃ parikṚrtite |
ekena vikalaḥ kāño dvābhyām andhaḥ prakṚrtitaḥ // Hbhv_9.247 //

kiṃ ca kaurme vyasa-gṚtāyām-
yo 'nyatra kurute yatnaṃ anādhṚtya śrutiṃ dvijaḥ |
sa samūḍho na sambhāṣyo veda-bāhyo dvijātibhiḥ // Hbhv_9.248 //

na veda-patha-mātreña santusyed esa vai dvijaḥ |
yathoktācāra-hinas tu paŚke gaur iva sidati // Hbhv_9.249 //

yo 'dhṚtya vidhivad vedaṃ vedārthaṃ na vicārayet | sa cāndhaḥ śūdra-kalpas tu padārthaṃ na prapadyate // Hbhv_9.250 // iti |

ato 'dhṚtyānvahaṃ vidvān athādhyāpya ca vaiṣñavaḥ |
samarpya tac ca kṛṣñāya yateta nija-vṛttaye // Hbhv_9.251 //

vṛttau satyāṃ ca śṛñuyāt sādhūn saŚgatya sat-kathām // Hbhv_9.252 //

saptama-skandhe [BhP 7.11.18-20]-
ṛtāmṛtābhyāṃ jṚveta mṛtena pramṛtena vā |
satyānrtābhyām api vā na sva-vṛttyā kadācana // Hbhv_9.253 //

ṛtam uñcha-śilaṃ proktaṃ amṛtaṃ syād ayācitam |
mṛtaṃ tu nityaṃ yācñā syāt pramṛtaṃ karṣañaṃ smṛtam // Hbhv_9.254 //

satyānṛtaṃ tu vāñijyaṃ śva-vṛttir nṚca-sevanam // Hbhv_9.255 //

ātmano nṚca-lokānāṃ sevanaṃ vṛtti-siddhaye |
nitarāṃ nindyate sadbhir vaiṣñavasya viśeṣataḥ // Hbhv_9.256 //

tad uktaṃ-
sevā śva-vṛttir yair uktā na samyak tair udāhṛtam |
svacchanda-caritaḥ kva śvā vikrṚtāsuḥ kva sevakaḥ // Hbhv_9.257 //

pañṚ-kṛtyātmanaḥ prāñān ye vartante dvijādhamāḥ | teṣāṃ durātmanām annaṃ bhuktvā cāndrāyañaṃ caret // Hbhv_9.258 // iti |

śukla-vṛtter asiddhau ca bhojyānnān śūdra-vargataḥ |
tathaiva grāhyāgrāhyāñi jānṚyāc chāstrato budhaḥ // Hbhv_9.259 //

śukla-vṛttiś ca

śrṚ-viṣñu-dharmottare trtiya-khañḍe-
pratigraheña yal labdhaṃ yajyataḥ śiṣyatas tathā |
gunānvitebhyo viprasya śuklaṃ tat tri-vidhaṃ smṛtam // Hbhv_9.260 //

yuddhopakārāl labdhaṃ ca dañḍāc ca vyavahārataḥ |
kṣatriyasya dhanaṃ śuklaṃ tri-vidhaṃ parikṚrtitam // Hbhv_9.261 //

kṛṣi-vāñijya-go-rakṣaḥ kṛtvā śuklaṃ tathā viśaḥ |
dvija-śuśrūṣayā labdhaṃ śuklaṃ śūdrasya kṚrtitam // Hbhv_9.262 //

kramāgataṃ prṚti-dānaṃ prāptaṃ ca saha bhāryayā |
aviśeṣena sarveṣāṃ dhanaṃ śuklaṃ prakṚrtitam // Hbhv_9.263 //

atha grāhyāgrāhyāñi

kaurme tatraiva-
nādyāc chūdrasya vipro 'nnaṃ mohād vā yadi kāmataḥ |
na śūdra-yoniṃ vrajati yas tu bhuŚkte hy anāpadi // Hbhv_9.264 //

duṣkṛtaṃ hi manuṣyasya sarvam anne pratiṣṭhitam |
yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam // Hbhv_9.265 //

ārdhikaḥ kula-mitraś ca sva-gopālaś ca nāpitaḥ |
ete śūdreṣu bhojyānnā dattvā svalpa-pañaṃ budhaiḥ // Hbhv_9.266 //

pāyasaṃ sneha-pakvaṃ yad go-rasaṃ caiva śaktavaḥ |
piñyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ tathaiva ca // Hbhv_9.267 //

aŚgirāḥ-
go-rasaṃ caiva śaktūṃś ca taila-piñyākam eva ca |
apūpān bhakṣayec chūdrāt yat kiñcit payasā kṛtam // Hbhv_9.268 //

atri-smṛtau-
sva-sutāyāś ca yo bhuŚkte sa bhuŚkte pṛthivṚ-malam |
narendra-bhavane bhuktvā viṣṭhāyāṃ jāyate kṛmiḥ // Hbhv_9.269 //

dāsa-nāpita-gopāla- kula-mitrārdha-sṚriñaḥ |
bhojyānnāḥ śūdra-varge 'mṚ tathātma-vinivedakaḥ // Hbhv_9.270 //

madhūdakaṃ phalaṃ mūlam edhāṃsy-abhaya-dakṣiñā |
abhyudyatāni tv etāni grāhyāñy api nikṛṣṭataḥ // Hbhv_9.271 //

khala-kṣetra-gataṃ dhanyaṃ kūpa-vāpisu yaj jalam |
agrāhyād api tad-grāhyaṃ yac ca goṣṭha-gataṃ payaḥ // Hbhv_9.272 //

pānṚyaṃ pāyasaṃ bhakṣyaṃ ghṛtaṃ lavañam eva ca |
hasta-dattaṃ na gṛhñṚyāt tulyaṃ go-māṃsa-bhakṣañaiḥ // Hbhv_9.273 //

manu-smṛtau-
samudraṃ saindhavaṃ caiva lavañe paramādbhute |
pratyakṣe api tu grāhye niṣedhas tv anya-gocaraḥ // Hbhv_9.274 //

āyasenaiva pātreña yad annam upanṚyate |
bhoktā tad viṭ-samaṃ bhuŚkte dātā ca narakaṃ vrajet // Hbhv_9.275 //

go-rakṣakān vāñijakān tathā kāruka-śṚlinaḥ |
proṣyān vārdhūṣikāṃś caiva viprān śūdravad ācaret // Hbhv_9.276 //

kaurme ca tatraiva-
tṛñaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai harer budhaḥ |
dharmārthaṃ kevalaṃ vipra hy anyathā patito bhavet // Hbhv_9.277 //

tila-mudga-yavādṚnāṃ muṣṭir grāhyā pathi sthitaiḥ |
kṣudhārthair nānyathā vipra dharma-vidbhir iti sthitiḥ // Hbhv_9.278 //

vaiṣñavānāṃ hi bhoktavyaṃ prārthyānnaṃ vaiṣñavaiḥ sadā |
avaiṣñavānām annaṃ tu parivarjyam amedhyavat // Hbhv_9.279 //

tathā ca pādme devadūta-vikuñḍala-saṃvāde-
prārthayed vaiṣñavād annaṃ prayatnena vicakṣañaḥ |
sarva-pāpa-viśudhy-arthaṃ tad-abhāve jalaṃ pibet // Hbhv_9.280 //

nāradiye-
mahā-pātaka-saṃyukto vrajed vaiṣñava-mandiram |
yācayed annam amṛtaṃ tad-abhāve jalaṃ pibet // Hbhv_9.281 //

viṣñu-smṛtau-
śrotriyānnaṃ vaiṣñavānnaṃ huta-śeṣaṃ ca yad-dhaviḥ |
ānakhāt śodhayet pāpaṃ tuṣāgniḥ kanakaṃ yathā // Hbhv_9.282 //

skānde mārkañḍeya-bhagṚratha-saṃvāde-
śuddhaṃ bhāgavatasyānnaṃ śuddhaṃ bhagṚrathi-jalam |
śuddhaṃ viṣñu-paraṃ cittaṃ śuddham ekādaśṚ-vratam // Hbhv_9.283 //

avaiṣñava-gṛhe bhuktvā pṚtvā vā jānato 'pi vā |
śuddhiś cāndrāyañe prokta iṣṭāpūrtaṃ vṛthā sadā // Hbhv_9.284 //

śrṚ-prahlāda-vākye ca-
keśavārcā gṛhe yasya na tiṣṭhati mahṚ-pate |
tasyānnaṃ naiva bhoktavyam abhakṣyeña samaṃ smṛtam // Hbhv_9.285 //

kecid vṛtty-anapekṣasya japa-śraddhāvataḥ prabho |
viśvastasyādiśanty asmin kāle 'pi kṛtino japam // Hbhv_9.286 //

atha madhyāhnika-kṛtyāni

madhyāhne snānataḥ pūrvaṃ puṣpādy āhṛtya vā svayam |
bhṛtyādinā vā sampādya kuryān madhyāhnikṚḥ kriyāḥ // Hbhv_9.287 //

snānāśaktau ca madhyāhne snānam ācārya māntrikam |
yathoktaṃ bhagavat-pūjāṃ śaktaś cet prāgvad ācaret // Hbhv_9.288 //

atha vaiṣñava-vaisvadevadi-vidhiḥ

tataḥ kṛṣñārpitenaiva śuddhenānena vaiṣñavaḥ |
vaiśvadevādikaṃ daivaṃ karma paitraṃ ca sādhayet // Hbhv_9.289 //

tad uktaṃ ṣaṣṭhe dina-vibhāge tu kuryāt pañca mahā-makhān |
daivo homena yajñaḥ syāt bhautas tu bali-dānatah // Hbhv_9.290 //

paitro viprānna-dānena paitreña balināthavā |
kiñcid anna-pradānād vā tarpañād vā catur-vidhaḥ // Hbhv_9.291 //

nṛ-yajño 'tithi-satkārāt hanta-kāreña cāmbunā |
brahma-yajño veda-japāt purāña-paṭhanena vā // Hbhv_9.292 //

tan-nityatā

kaurme-
akṛtvā tu dvijaḥ pañca mahā-yajñān dvijottamaḥ |
bhuñjṚta cet su-mūḍhātmā tiryag-yoniṃ sa gacchati // Hbhv_9.293 //

atha vaiṣñava-śrāddha-vidhiḥ

prāpte śrāddha-dine 'pi prāg annaṃ bhagavate 'rpayet |
tac-cheṣeñaiva kurvṚta śrāddhaṃ bhāgavato narah // Hbhv_9.294 //

yac ca smṛtau- gṛhāgni-śiṣu-devānāṃ yatṚnāṃ brahmācāriñām | pitṛ-pāko na dātavyo yāvat piñḍān na nirvapet // Hbhv_9.295 // iti |

Ṛdṛñ sāmānya-vacanam viśeṣa-vacana-vrajaih |
śruti-smṛti-purāñādi- varttibhir bādhyate dhruvam // Hbhv_9.296 //

tathā ca pādme-
viṣñor niveditānnena yaṣṭavyaṃ devatāntaram |
pitṛbhyaś cāpi tad deyam tad ānantyāya kalpate // Hbhv_9.297 //

mokṣa-dharme nāradoktau-
sātvataṃ vidhim āsthāya prāñ sūrya-mukha-nisṛtam |
pūjāyām āsa deveśaṃ tac-cheṣeña pitāmahān // Hbhv_9.298 //

brahmāñḍa-purāñe-

yaḥ śrāddha-kāle hari-bhukta-śeṣam
dadāti bhaktyā pitṛ-devatānām |
tenaiva piñḍāṃs tulasṚ-vimiśrān
ākalpa-koṭiṃ pitaraḥ su-tṛptāḥ // Hbhv_9.299 //

skānde-
devān pitṄn samuddiśya yad viṣñor viniveditam |
tān uddiśya tathā kuryāt pradānaṃ tasya caiva hi // Hbhv_9.300 //

prayānti tṛptim atulāṃ sodakena tu tena vai |
mukunda-gātra-lagnena brāhmañānāṃ vilepanam // Hbhv_9.301 //

candanena tu piñḍanam kartavyaṃ pitṛ-tṛptaye |
devānāṃ ca pitṄñāṃ ca jāyate tṛpti-rakṣayā // Hbhv_9.302 //

evaṃ kṛte mahṚ-pala mā bhavet saṃśayaḥ kvacit // Hbhv_9.303 //

tatraiva śrṚ-purusottama-khañḍe-
annādyaṃ śrāddha-kāle tu patitādyair nirṚkṣitam |
tulasṚ-dala-miśreña salilenābhiṣiñcayet // Hbhv_9.304 //

tad-annaṃ śuddhatām eti viṣñor naivedya-miśritam |
viṣñor naivedya-śeṣaṃ tu tasmād deyaṃ dvijātmanām |
piñḍe caiva viśeṣena pitṄñāṃ tṛptim icchatā // Hbhv_9.305 //

tatraiva śrṚ-brahma-nārada-saṃvāde-
pitṄn uddiśya yaiḥ pūjā keśavasya kṛtā naraih |
tyaktvā te nārakṚṃ pṚḍāṃ muktiṃ yānti mahā-mune // Hbhv_9.306 //

dhanyās te mānavā loke kali-kāle viśeṣatah |
ye kurvanti harer nityaṃ pitr-arthaṃ pūjanaṃ mune // Hbhv_9.307 //

kiṃ dattair bahubhir piñḍair gayā-śrāddhādibhir mune |
yair arcito harir bhaktyā pitr-arthaṃ ca dine dine // Hbhv_9.308 //

yam uddiśya hareḥ pūjā kriyate muni-puŚgava |
uddhṛtya narakāvāsāt taṃ nayet paramaṃ padam // Hbhv_9.309 //

yo dadāti hareḥ sthānaṃ pitṄn uddiśya nārada |
kartavyaṃ hi pitṄñāṃ yat tat kṛtaṃ tena bho dvija // Hbhv_9.310 //

śrutau ca- eka eva nārāyaña āsṚt, na brahmā, neme dyāvā-pṛthivyau, sarve devāḥ, sarve pitaraḥ, sarve manusyāḥ | viṣñunā aśitam aśnanti viṣñunāghrātaṃ jighranti, viṣñunā pṚtaṃ pibanti, tasmād vidhvaṃso viṣñūpāhṛtaṃ bhakṣayeyuḥ // Hbhv_9.311 // iti |

ata evoktaṃ śrṚ-bhagavatā viṣñu-dharme-
prāñebhyo juhuyād annaṃ man-niveditam uttamam |
tṛpyanti sarvadā prāñā man-nivedita-bhakṣañāt // Hbhv_9.312 //

tasmāt sarva-prayatnena pradeyaṃ man-niveditam |
mamāpi hṛdaya-sthasya pitṄñāṃ ca viśeṣataḥ // Hbhv_9.313 //

kiṃ ca tatraivānyatra-
bhakṣyaṃ bhojyaṃ ca yat kiñcid anivedyāgra-bhoktari |
na deyaṃ pitṛ-devebhyaḥ prāyaścittṚ yato bhavet // Hbhv_9.314 //

svargādau kathito devair agra-bhug bhagavān hariḥ |
yajña-bhāga-bhujo devās tatas tena prakalpitāḥ // Hbhv_9.315 //

skānde śrṚ-mārkañḍeya-bhagṚratha-saṃvāde-
yas tu vidyā-vinirmuktaṃ mūrkhaṃ matvā tu vaiṣñavam |
vedavidbhyo 'vadād vipraḥ śrāddhaṃ tad rākṣasaṃ bhavet // Hbhv_9.316 //

siktha-mātraṃ tu yad bhuŚkte jalaṃ gañḍūṣa-mātrakam |
tad-annaṃ meruñā tulyaṃ taj jalaṃ sāgaropamam // Hbhv_9.317 //

brahma-purāñe śrṚ-brahma-vacanam-
śaŚkhāŚkita-tanur vipro bhuŚkte yasya ca veśmani |
tad-annaṃ svayam aśnāti pitṛbhiḥ saha keśavaḥ // Hbhv_9.318 //

smṛtiś ca-
surābhāñḍastha-pṚyūṣaṃ yathā naśyati tat-kṣañāt |
cakrāŚka-rahitaṃ śrāddhaṃ tathā śātātapo 'bravṚt // Hbhv_9.319 //

kiṃ ca, śrṚ-viṣñu-rahasye-
niveśayen naro mohād anya-paŚktau hareḥ priyam |
sa paten niraye ghore paŚkti-bhedṚ narādhamaḥ // Hbhv_9.320 //

atha śrṚ-bhagavad-arpañe niṣiddham

niveditaṃ yad anyasmai tad ucchiṣṭaṃ hi kathyate |
ataḥ kathañcid api tan na śrṚ-bhagavate'rpayet // Hbhv_9.321 //

tathā caikādaśa-skandhe śrṚ-bhagavad-uktau [BhP 11.11.40]- api dṚpāvalokaṃ me nopayuñjyān niveditam // Hbhv_9.322 //

nāradṚye-
pitṛ-śeṣaṃ tu you dadyād dharaye paramātmane |
retodāḥ pitaras tasya bhavanti kleśa-bhāginaḥ // Hbhv_9.323 //

śrṚ- viṣñu-dharme-
hari-śeṣaṃ havir dadyāt pitṄñām akṣayaṃ bhavet |
na punaḥ pitṛ-śeṣaṃ tu harer brahmādi-sad-guroḥ // Hbhv_9.324 //

anyatra ca- dakṣādayaś ca pitaro bhṛtyā indrādayaḥ surāḥ | atas tad-bhakta-śeṣaṃ tu viṣñor naiva nivedayet // Hbhv_9.325 // iti |

evam āvaśyakaṃ kṛtvā vaiṣñavebhyo vibhajya ca |
śrṚman-mahā-prasādānnaṃ bhuñjṚta saha bandhubhiḥ // Hbhv_9.326 //

tathā ca prahlāda-pañcarātre-
svabhāvasthaiḥ karma-jaḍān vañcayan draviñādibhiḥ |
harer naivedya-sambhārān vaiṣñavebhyaḥ samarpayet // Hbhv_9.327 //

ataiva vaiṣñava-tantre-
harer niveditaṃ kiñccin na dadyāt karhicid budhaḥ |
abhaktebhyaḥ saśalyebhyo yad davan niraye vrajet // Hbhv_9.328 //

viṣñu-dharmottare- avaiṣñave deva-dhṛtaṃ nirmālyaṃ na prayacchati | naivedyaṃ vā mahābhāga tasya tuṣyati keśavaḥ // Hbhv_9.329 // iti |

kathañcid api nāśnṚyād akṛtvā kṛṣña-pūjanam |
na cāsamarpya govinde kiñcid bhuñjṚta vaiṣñavaḥ // Hbhv_9.330 //

atha pūjā-vyatirikta-bhojana-doṣāḥ

śrṚ-kūrma-purāñe-
anarcayitvā govindaṃ yair bhuktaṃ dharma-varjitaiḥ |
śvāna-viṣṭhā-samaṃ cānnaṃ nṚraṃ ca surayā samam // Hbhv_9.331 //

kiṃ ca-
yo mohād athavālasyād akṛtvā devatārcanam |
bhuŚkte sa yāti narakaṃ śūkareṣv iha jāyate // Hbhv_9.332 //

viṣñu-dharmottare-
eka-kālaṃ dvikālaṃ vā tri-kālaṃ pūjayed dharim |
apūjya bhojanaṃ kurvan narakāñi vrajen naraḥ // Hbhv_9.333 //

nāradṚye ca-
prātar madhyandinaṃ sāyaṃ viṣñu-pūjā smṛtā budhaiḥ |
aśakto vistareñaiva prātaḥ sampūjya keśavam // Hbhv_9.334 //

madhyāhne caiva sāyaṃ ca puṣpāñjalim api kṣipet |
madhyāhne vā vistareña saṃkṣepeñāthavā harim // Hbhv_9.335 //

sambhojya bhojanaṃ kuryād anyathā narakaṃ vrajet // Hbhv_9.336 //

athānarpita-bhoga-niṣedhaḥ

hāyaśṚrṣa-pañcarātre-
na tv evāpūjya bhuñjṚta bhagavantaṃ janārdanam |
na tat svayaṃ samaśnṚyāt yad viṣñau na nivedayet // Hbhv_9.337 //

brahmāñḍa-purāñe -
patraṃ puṣpaṃ phalaṃ toyam anna-pānādyam auṣadham |
anivedya ca bhuñjṚta yad āhārāya kalpitam // Hbhv_9.338 //

anivedyaṃ tu bhuñjānaḥ prāyaścittṚ bhaven naraḥ |
tasmāt sarvaṃ nivedyaiva viṣñor bhuñjṚta sarvadā // Hbhv_9.339 //

pādme gautamāmbarṚṣa-saṃvāde-
ambarṚṣa gṛhe pakvaṃ yad abhṚṣṭaṃ sadātmanaḥ |
anivedya harer bhuñjan sapta-kalpāni nārakṚ // Hbhv_9.340 //

tatraivottara-kāñḍe śivomā-saṃvāde (6.253.112)-
avaiṣñavānāṃ yac cānnaṃ patitānāṃ tathaiva ca |
anarpitaṃ tathā viṣñau śva-māṃsa-sadṛśaṃ bhavet // Hbhv_9.341 //

viṣñu-smṛtau-
anivedya tu yo bhuŚkte haraye paramātmane |
majjanti pitaras tasya narake śāśvatṚḥ samāḥ // Hbhv_9.342 //

ataiva gautmāmbarṚṣa-saṃvāde-
ambarṚṣa navaṃ vastraṃ phalam annaṃ rasādikam |
kṛtvā viṣñūpabhuktaṃ tu sadā sevyaṃ hi vaiṣñavaiḥ // Hbhv_9.343 //

viṣñu-dharmāgnipurāñayoḥ-
gandhānna-vara-bhakṣyāṃś ca srajo vāsāṃsi bhūṣañam |
dattvā tu devadevāya tac-cheṣāñy upabhuñjate // Hbhv_9.344 //

gāruḍe-
pādodakaṃ piben nityaṃ naivedyaṃ bhakṣayed dhareḥ |
śeṣāś ca mastake dhāryā iti vedānuśāsanam // Hbhv_9.345 //

ṣaṣṭha-skandhe puṃsavana-vrata-prasaŚge [BhP 6.19.20]-
udvāsya devaṃ sve dhāmni tan niveditam agrataḥ |
adyād ātma-viśuddhy-arthaṃ sarva-kāmārtha-siddhaye // Hbhv_9.346 //

aṣṭama-skandhe ca payo-vrata-prasaŚge [BhP 8.16.42]- niveditaṃ tad-bhaktāya dadyād bhuñjṚta vā svayam // Hbhv_9.347 //

gautamṚya-tantre-
śuklopacāra-sambhārair nityaśo harim arcayet |
nivedya kṛṣñāya vidhivad annaṃ bhuñjṚta tat svayam |
athavā sātvate dadyād yadi labhyate bhaktitaḥ // Hbhv_9.348 //

śarat-pradṚpe ca-
bhakta-kṣaña-kṣaño devaḥ smṛtiḥ sevā sva-veśmani |
sva-bhojyasyārpañaṃ dānaṃ phalam indrādi-durlabham // Hbhv_9.349 //

atha naivedya-bhakṣaña-vidhiḥ

dṛṣṭvā mahā-prasādānnaṃ tat prāŚ natvābhimantrayet |
sveṣṭa-nāmnā tato mūla-manunā vāra-saptakam // Hbhv_9.350 //

dharmarājādi-bhāgaṃ cāpāsya śrṚ-carañāmṛtam |
tulasṚṃ cātra nikṣipya ślokān saŚkṚrtayed imān // Hbhv_9.351 //

yasyocchiṣṭaṃ hi vāñchanti brahmādyā ṛṣayo 'malāḥ |
siddhādyāś ca hares tasya vayam ucchiṣṭa-bhojinaḥ // Hbhv_9.352 //

kiṃ ca-
yasya nāmnā vinaśyanti mahāpātaka-rāśayaḥ |
tasya śrṚ-kṛṣña-devasya vayam ucchiṣṭa-bhojinaḥ // Hbhv_9.353 //

ucchiṣṭa-bhojinas tasya vayam adbhuta-karmañaḥ |
yo bālya-lṚlayā tāṃs tān pūtanādṚn apātayat // Hbhv_9.354 //

ekādaśa-skandhe [BhP 11.6.46]-
tvayopabhukta-srag-gandha-vāso 'laŚkāra-carcitāḥ |
ucchiṣṭa-bhojino dāsās tava māyāṃ jayemahi // Hbhv_9.355 //

yato 'mṛtopastarañam asṚty uktvā yathā-vidhi |
pañca prāñāhutṚḥ kṛtvā bhuñjṚta purataḥ prabhoḥ // Hbhv_9.356 //

śrṚ-viṣñu-purāñe [ViP 3.11.77, 79-80, 82-3, 86-91, 95-6, 98] aurva-sagara-saṃvāde- praśasta-ratna-pāñis tu bhuñjṚta prayato gṛhṚ // Hbhv_9.357 //

puñya-gandhau śasta-mālya-dhārṚ caiva nareśvara |
naika-vastra-dharo 'thārdra-pāñi-pādo mahṚpate // Hbhv_9.358 //

viśuddha-vadanaḥ prṚto bhuñjṚta na vidiŚ-mukhaḥ |
prāŚ-mukhodaŚ-mukho vāpi na caivānya-manā naraḥ // Hbhv_9.359 //

dattvā tu bhaktaṃ śiṣyebhyaḥ kṣudhitebhyas tathā gṛhṚ |
praśasta-śuddha-pātre tu bhuñjṚtākupito dvijaḥ // Hbhv_9.360 //

nāsandi-saṃsthite pātre nādeśe ca nareśvara |
nākāle nātisaŚkṚrñe dattvāgraṃ ca naro 'gnaye |
nāśeṣaṃ puruṣo 'śnṚyād anyatra jagatṚ-pate // Hbhv_9.361 //

madhvambhu-dadhi-sarpibhyaḥ saktubhyaś ca vivekavān |
aśnṚyāt tan-mayo bhūtvā pūrvaṃ tu madhuraṃ rasam // Hbhv_9.362 //

lavañāmle tathā madhye kaṭu-tiktādikāṃs tataḥ |
prāg dravaṃ puruṣo 'śnṚyān madhye kaṭhināśanam // Hbhv_9.363 //

ante punar dravāśṚ tu balārogye na muñcati |
pañca-grāsaṃ mahā-maunaṃ prāñādyāpyāyanāya tat // Hbhv_9.364 //

bhuktvā samyag athācamya prāŚ-mukhodaŚmukho 'pi vā |
yathāvat punar ācāmet pāñṚ prakṣālya mūlataḥ // Hbhv_9.365 //

svasthaḥ praśānta-cittas tu kṛtāsana-parigrahaḥ |
abhṚṣṭa-devatānāṃ tu kurvṚta smarañaṃ naraḥ // Hbhv_9.366 //

agastir agnir baḍavānalaś ca
bhuktaṃ mayānnaṃ jarayatv aśeṣam |
sukhaṃ ca me tat-pariñāma-sambhavaṃ
yacchantv arogo mama cāstu dehe // Hbhv_9.367 //

viṣñuḥ samastendriya-deha-dehṚ
pradhāna-bhūto bhagavān yathaikaḥ |
satyena tenāttam aśeṣam annam
ārogyadaṃ me pariñāmam etu // Hbhv_9.368 //

ity uccārya sva-hastena parimṛjya tathodaram |
anāyāsa-pradāyṚni kuryāt karmāñy atandritaḥ // Hbhv_9.369 //

kaurme vyāsa-gṚtāyām-
prāŚ-mukho 'nnāni bhuñjṚta sūryābhimukham eva vā |
āsṚnaḥ svāsane siddhe bhūmyāṃ pādau nidhāya ca // Hbhv_9.370 //

āyuṣyaṃ prāŚ-mukho bhuŚkte yaśasyaṃ dakṣiñāmukhaḥ |
śriyaṃ pratyaŚ-mukho bhuŚkte ṛtaṃ bhuŚkte udaŚ-mukhaḥ // Hbhv_9.371 //

pañcārdro bhojanaṃ kuryād bhūmau pātraṃ nidhāya ca |
upavāsena tat tulyaṃ manur āha prajāpatiḥ // Hbhv_9.372 //

upalipte śucau deśe pādau prakṣālya vai karau |
ācamyārdrānano 'krodhaḥ pañcārdro bhojanaṃ caret // Hbhv_9.373 //

mahā-vyāhṛtibhis tv annaṃ parivāryodakena tu |
amṛtopastarañam asṚtyapośāna-kriyāṃ caret // Hbhv_9.374 //

svāhā-prañava-saṃyuktāṃ prāñāyety āhutiṃ tataḥ |
apānāya tato hutvā vyānāya tad-anantaram // Hbhv_9.375 //

udānāya tataḥ kuryāt samānāyeti pañcamṚm |
vijñāya tattvam eteṣāṃ juhuyād ātmani dvijāḥ // Hbhv_9.376 //

śeṣam annaṃ yathākāmaṃ bhuñjṚta vyañjanair yutam |
dhyātvā tan-manasā devam ātmānaṃ vai prajāpatim // Hbhv_9.377 //

amṛtāpidhānam asṚty upariṣṭād apaḥ pibet // Hbhv_9.378 //

kiṃ ca, tatraiva-
yad bhuŚkte veṣṭita-śirā yac ca bhuŚkte vidiŚ-mukhaḥ |
sopānatkaś ca yad bhuŚkte sarvaṃ vidyāt tad āsuram // Hbhv_9.379 //

nārdha-rātre na madhyāhne nājṚrñaṃ nārdra-vastra-dhṛk |
na ca bhinnāsana-gato na yāne saṃsthito 'pi vā // Hbhv_9.380 //

na bhinna-bhājane caiva na bhūmyāṃ na ca pāñiṣu |
anārogyam anāyuṣyam asvargyaṃ cātibhojanam |
apuñyaṃ loka-vidviṣṭaṃ tasmāt tat parivarjayet // Hbhv_9.381 //

kiṃ ca- na vāma-hastenoddhṛtya pibed vaktreña vā jalam // Hbhv_9.382 //

viṣñu-smṛtau-
pibataḥ patate toyaṃ bhājane mukha-nirgayam |
abhojyaṃ tad bhaved annaṃ bhuktvā cāndrāyañaṃ caret // Hbhv_9.383 //

mārkañḍeye-
bhuñjṚtānnaṃ ca tac-citto hy antarjāsu sadā naraḥ |
upaghātād ṛte doṣānnānnasyodṚrayed budhaḥ // Hbhv_9.384 //

anyatra ca-
hastādṛte'mbunānyenān aśnan pātrād ṛte pibet |
dakṣiñaṃ tu parityajya vāme nṚraṃ nighāpayet |
abhojyaṃ tad bhaved annaṃ pānṚyaṃ ca surā-samam // Hbhv_9.385 //

tṛpto dadyād dhi tad-annaṃ śeṣaṃ durgata-tṛptaye // Hbhv_9.386 //

samyag ācamya dakṣāŚghrer aŚguṣṭhe vāri nikṣipet // Hbhv_9.387 //

tataḥ saṃsmṛtya santuṣṭaḥ puṣṭidām iṣṭa-devatām | sannikṛṣṭair vṛtaḥ śiṣṭair japed anna-pater manūn | annapate'nnasya no dehi // Hbhv_9.388 // ity ādi |

bhakṣayed atha tāmbūlaṃ prasādaṃ vallavṚ-prabhoḥ |
śiṣṭair iṣṭair japed divyaṃ bhagavan nāma-maŚgalam // Hbhv_9.389 //

atha naivedya-māhātmyam

vārāhe-
yo mamaivārcanaṃ kṛtvā tatra prāpañam uttamam |
śeṣam annaṃ śam aśnāti tataḥ saukhyataraṃ nu kim // Hbhv_9.390 //

skānde-
tavopahāraṃ bhuktvā yaḥ sevate yajña-pūruṣam |
sevitaṃ tena niyataṃ puroḍāśo mahādhiyā // Hbhv_9.391 //

kiṃ ca tatraiva-

śaŚkhodakaṃ tṚrtha-varād variṣṭhaṃ
pādodakaṃ tṚrtha-gañād gariṣṭham |
naivedya-śeṣaṃ kratu-koṭi-puñyaṃ
nirmālya-śeṣaṃ vrata-dāna-tulyam // Hbhv_9.392 //

naivedya-śeṣaṃ tula-sṚvi-miśraṃ
viśeṣataḥ pāda-jalena siktam |
yo 'śnāti nityaṃ purato murāreḥ
prāpnoti yajñāyuta-koṭi-puñyam // Hbhv_9.393 //

ṣaḍbhir māsopavāsais tu yat phalaṃ parikṚrtitam |
viṣñor naivedya-śeṣe yat phalaṃ tad bhuñjatāṃ kalau // Hbhv_9.394 //

kiṃ ca, tatra śrṚ-śālagrāma-śilā-māhātmye-
bhaktyā bhunakti naivedyaṃ śālagrāma-śilārpitam |
koṭiṃ makhasya labhate phalaṃ śata-sahasraśaḥ // Hbhv_9.395 //

brahma-vāri-gṛhasthaiś ca vānaprasthaiś ca bhikṣubhiḥ |
bhoktavyaṃ viṣñu-naivedyaṃ nātra kāryā vicārañā // Hbhv_9.396 //

bhuktvānya-deva-naivedyaṃ dvijaś cāndrāyañaṃ caret |
bhuktvā keśava-naivedyaṃ yajña-koṭi-phalaṃ labhet // Hbhv_9.397 //

tatraiva śrṚ-brahma-nārada-saṃvāde-
agniṣṭoma-sahasrais tu vājapeya-śatair api |
tat phalaṃ prāpyate nūnaṃ viṣñor naivedya-bhakṣañāt // Hbhv_9.398 //

hṛdi rūpaṃ mukhe nāma naivedyam udare hareḥ |
pādodakaṃ ca nirmālyaṃ mastake yasya so 'cyutaḥ // Hbhv_9.399 //

kiṃ ca-
pāvanaṃ viṣñu-naivedyaṃ sura-siddharṣibhiḥ smṛtam |
anya-devasya naivedyaṃ bhuvattvācāndrāyañaṃ caret // Hbhv_9.400 //

koṭi-yajñais tu yat puñyaṃ māsopoṣaña-koṭibhiḥ |
tat phalaṃ prāpyate pumbhir viṣñor naivedya-bhakṣañāt // Hbhv_9.401 //

tulasyāś ca rajo-juṣṭaṃ naivedyasya ca bhakṣañam |
nirmālyaṃ ca dhṛtaṃ yena mahā-pātaka-nāśanam // Hbhv_9.402 //

bṛhad-viṣñu-purāñe --
naivedyaṃ jagadṚśasya anna-pānādikaṃ ca yat |
brahmavan nirvikāraṃ hi yathā viṣñus tathaiva tat // Hbhv_9.403 //

vikāraṃ ye prakurvanti bhakṣañe tad dvijātayaḥ // Hbhv_9.404 //

kuṣṭha-vyādhi-samāyuktāḥ putra-dāra-vivarjitāḥ |
nirayaṃ yānti te viprā yasmān nāvartate punaḥ // Hbhv_9.405 //

viṣñudharmottare-
navam annaṃ phalaṃ puṣpaṃ nivedya madhusūdane |
paścād bhuŚkte svayaṃ yaś ca tasya tuṣyati keśavaḥ // Hbhv_9.406 //

brahmāñḍa-purāñe-
mukundāśana-śeṣaṃ tu yo hi bhuŚkte dine dine |
sikthe sikthe bhavet puñyaṃ cāndrāyaña-śatādhikam // Hbhv_9.407 //

anyatrāpi- ekādaśṚ-sahasrais tu māsopoṣaña-koṭibhiḥ | tat phalaṃ prāpyate pumbhir viṣñor naivedya-bhakṣañāt // Hbhv_9.408 // iti |

tato yathoktam ācamya tāmbūlādi vibhajya ca |
mahā-prasādaṃ dāsyena gṛhñṚyāt prayataḥ svayam // Hbhv_9.409 //

tathā ca navama-skandhe śrṚmad-ambarṚṣa-carite [BhP 9.4.20]-
kāmaṃ ca dāsye na tu kāma-kāmyayā
yathottamaśloka-janāśrayā ratiḥ // Hbhv_9.410 //

naivedya-bhakṣañe yac ca nirmālya-grahañe ca yat |
māhātmyam ādau likhitaṃ jñeyaṃ sarvam ihāpi tat // Hbhv_9.411 //

iti śrṚ-gopāla-bhaṭṭa-vilikhite śrṚ-bhagavad-bhakti-vilāse mahā-prasādo nāma navamo vilāsaḥ |

10. Satsamgama-Vilasa

daśama-vilāsaḥ

śrī-kṛṣṇa-caraṇāmbhoja-madhupebhyo namo namaḥ |
kathañcid āśrayād yeṣāṃ śvāpi tad-gandha-bhāg bhavet // Hbhv_10.1 //

atha śrī-kṛṣṇa-bhaktānāṃ sabhāṃ sa-vinayaṃ śubhām |
gacched vaiṣṇava-cihnāḍhyaḥ pātuṃ kṛṣṇa-kathā-sudhām // Hbhv_10.2 //

tathā ca smṛtiḥ - itihāsa-purāṇābhyāṃ ṣaṣṭha-saptamakau nayet // Hbhv_10.3 //

atha śrī-bhagavad-bhaktānāṃ lakṣaṇāni -
sāmānyataḥ laiṅge -
viṣṇur eva hi yasyaiṣa devatā vaiṣṇavaḥ smṛtaḥ // Hbhv_10.4 //

atra viśeṣaḥ -
vrata-karma-guṇa-jñāna-bhoga-janmādimatsv api |
śaiveṣv api ca kṛṣṇasya bhaktāḥ santi tathā tathā // Hbhv_10.5 //

atra vratiṣu madhye bhagavad-bhakti-hetu-vrata-paratā bhagavad-bhakta-lakṣaṇam

tathā skānde śrī-mārkaṇḍeya-bhagīratha-saṃvāde -
daśamī-śeṣa-saṃyuktaṃ dinaṃ vaiṣṇava-vallabham |
nopāsate mahīpāla te vai bhāgavatā narāḥ // Hbhv_10.6 //

prāṇātyaye na cāśnanti dinaṃ prāpya harer narāḥ |
kurvanti jāgaraṃ rātrau sadā bhāgavatā hi te // Hbhv_10.7 //

upoṣya dvādaśīṃ śuddhāṃ rātrau jāgaraṇānvitām |
alpāṃ tu sādhayed yas tu sa vai bhāgavato naraḥ // Hbhv_10.8 //

bhaktir na vicyutā yeṣāṃ na cyutāni vratāni ca |
supriyaḥ śrīpatir yeṣāṃ te syur bhāgavatā narāḥ // Hbhv_10.9 //

karmiṣu bhagavad-arpaṇādinā tad-ājñā-buddhyā vā bhakti-hetuḥ sadācāra-paratā |
dharmārthaṃ jīvitaṃ yeṣāṃ santānārthaṃ ca maithunam |
pacanaṃ vipramukhyārthaṃ jñeyās te vaiṣṇavā narāḥ // Hbhv_10.10 //

adhvagaṃ tu pathi śrāntaṃ kāle'tra gṛham āgatam |
yo 'tithiṃ pūjayed bhaktyā vaiṣṇavaḥ sa na saṃśayaḥ // Hbhv_10.11 //

sadācāra-ratāḥ śiṣṭāḥ sarva-bhūtānukampakāḥ |
śucayas tyakta-rāgā ye sadā bhāgavatā hi te // Hbhv_10.12 //

pādme vaiśākha-māhātmye śrī-nāradāmbarīṣa-saṃvāde (5.94.8) -
jīvitaṃ yasya dharmārthaṃ dharmo hary-artham eva ca |
aho-rātrāṇi puṇyārthaṃ taṃ manye vaiṣṇavaṃ bhuvi // Hbhv_10.13 //

laiṅge ca -
viṣṇu-bhakti-samāyuktān śrauta-smārta-pravartakān |
prīto bhavati yo dṛṣṭvā vaiṣṇavo 'sau prakīrtitaḥ // Hbhv_10.14 //

guṇavatsu bhakti-hetuḥ kṛpālutvādi-sad-guṇa-śīlatā |

skānde tatraiva -
para-duḥkhenātma-duḥkhaṃ manyante ye nṛpottama |
bhagavad-dharma-niratās te narā vaiṣṇavā nṛpa // Hbhv_10.15 //

tṛtīya-skandhe śrī-kapila-devahūti-saṃvāde (3.25.21) -
titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarva-dehinām |
ajāta-śatravaḥ śāntāḥ sādhavaḥ sādhu-bhūṣaṇāḥ // Hbhv_10.16 //

pañcama-skandhe ṛṣabhadevasya putrānuśāsane (5.y5.2) --

mahat-sevāṃ dvāram āhur vimuktes
tamo-dvāraṃ yoṣitāṃ saṅgi-saṅgam |
mahāntas te sama-cittāḥ praśāntā
vimanyavaḥ suhṛdaḥ sādhavo ye // Hbhv_10.17 //

ekādaśa-skandhe bhagavat-pradattoddhava-praśnottare (11.11.29-31) -
kṛpālur akṛta-drohas titikṣuḥ sarva-dehinām |
satya-sāro 'navadyātmā samaḥ sarvopakārakaḥ // Hbhv_10.18 //

kāmair ahata-dhīr dānto mṛduḥ śucir akiñcanaḥ |
anīho mita-bhuk śāntaḥ sthiro mac-charaṇo muniḥ // Hbhv_10.19 //

apramatto gabhīrātmā dhṛti-māñ jita-ṣaḍ-guṇaḥ |
amānī māna-daḥ kalyo maitraḥ kāruṇikaḥ kaviḥ // Hbhv_10.20 //

viṣṇu-purāṇe yama-tad-bhaṭa-saṃvāde [ViP 3.7.20] -

na calati nija-varṇa-dharmato yaḥ
sama-matir ātma-suhṛd-vipakṣa-pakṣe |
na harati na hanti kiñcid uccaiḥ
sthita-manasaṃ tam avehi viṣṇu-bhaktam // Hbhv_10.21 //

jñāniṣu bhakti-hetur jñānavattā | ekādaśe havi-yogeśvarottare [BhP 11.2.45,52] -

sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ |
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ // Hbhv_10.22 //

na yasya svaḥ para iti vitteṣv ātmani vā bhidā |
sarva-bhūta-samaḥ śāntaḥ sa vai bhāgavatottamaḥ // Hbhv_10.23 //

ekādaśe śrī-bhagavad-uktau [BhP 11.11.33] -
jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ |
bhajanty ananya-bhāvena te me bhakta-tamā matāḥ // Hbhv_10.24 //

tatraiva havi-yogeśvarottare [BhP 11.2.46-47]
īśvare tad-adhīneṣu bāliśeṣu dviṣatsu ca |
prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ // Hbhv_10.25 //

arcāyām eva haraye pūjāṃ yaḥ śraddhayehate |
na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ // Hbhv_10.26 //

bhogavatsu bhakti-hetur bhogānāsaktatā | havi-yogeśvarottare [BhP 11.2.48]

gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati |
viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ // Hbhv_10.27 //

sajjanma-vidyādimatsu bhakti-hetur nirabhimānitā | tatraiva [BhP 11.2.51] --

na yasya janma-karmabhyāṃ na varṇāśrama-jātibhiḥ |
sajjate 'sminn aham-bhāvo dehe vai sa hareḥ priyaḥ // Hbhv_10.28 //

bhāvāḥ kathañcid bhaktaiva jñānānāsakty-amānitā |
bhakti-niṣṭhāpakā jātās tato hy uttamatoditā // Hbhv_10.29 //

śaiveṣu śrīśiva-kṛṣṇa-bhedakāḥ | bṛhan-nāradīye [NārP 1.5.72] -

śive ca parameśāne viṣṇau ca paramātmani |
samabuddhyā pravarttante te vai bhāgavatottamāḥ // Hbhv_10.30 //

anyac ca teṣāṃ bhagavac-chāstrārtha-paratādikam |
sākṣād-bhakty-ātmakaṃ mukhyaṃ lakṣaṇaṃ likhyate'dhunā // Hbhv_10.31 //

skānde -
yeṣāṃ bhāgavataṃ śāstraṃ sadā tiṣṭhati sannidhau |
pūjayanti ca ye nityaṃ te syur bhāgavatā narāḥ // Hbhv_10.32 //

yeṣāṃ bhāgavataṃ śāstraṃ jīvitād adhikaṃ bhavet |
mahā-bhāgavatāḥ śreṣṭhā viṣṇunā kathitā narāḥ // Hbhv_10.33 //

vaiṣṇava-sammāna-niṣṭhā | laiṅge -

viṣṇu-bhaktam athāyātaṃ yo dṛṣṭvā sumukhaḥ priyaḥ |
praṇāmādi karoty eva vāsudeve yathā tathā |
sa vai bhakta iti jñeyaḥ sa punāti jagat trayam // Hbhv_10.34 //

rukṣākṣarā giraḥ śṛṇvan tathā bhāgavateritāḥ |
praṇāma-pūrvakaṃ kṣāntvā yo vaded vaiṣṇavo hi saḥ // Hbhv_10.35 //

bhojanācchādanaṃ sarvaṃ yathā-śaktyā karoti yaḥ |
viṣṇu-bhaktasya satataṃ sa vai bhāgavataḥ smṛtaḥ // Hbhv_10.36 //

gāruḍe -
yena sarvātmanā viṣṇu-bhaktyā bhāvo niveśitaḥ |
vaiṣṇaveṣu kṛtātmatvān mahā-bhāgavato hi saḥ // Hbhv_10.37 //

śrī-tulasī-sevā-niṣṭhā [NārP 1.5.65-66] -
tulasī-kānanaṃ dṛṣṭvā ye namaskurvate narāḥ |
tat-kāṣṭhāṅkita-karṇā ye te vai bhāgavatottamāḥ // Hbhv_10.38 //

tulasī-gandham āghrāya santoṣaṃ kurvate tu ye |
tan-mūlam ṛddhūtā yaiś ca te vai bhāgavatottamāḥ // Hbhv_10.39 //

śrī-bhagavataḥ kathā-paratā

bṛhan-nāradīye [1.5.52] śrī-bhagavan-mārkaṇḍeya-saṃvāde -
mat-kathā-śravaṇe yeṣāṃ vartate sāttvikī matiḥ |
tad-bhakta-viṣṇu-bhaktāś ca te vai bhāgavatottamāḥ // Hbhv_10.40 //

skānde śrī-bhagavad-arjuna-saṃvāde -
mat-kathāṃ kurute yas tu mat-kathāṃ ca śṛṇoti yaḥ |
hṛṣyate mat-kathāyāṃ ca sa vai bhāgavatottamaḥ // Hbhv_10.41 //

tṛtīya-skandhe [BhP 3.25.23] tatraiva -
mad-āśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca |
tapanti vividhās tāpā naitān mad-gata-cetasaḥ // Hbhv_10.42 //

bṛhan-nāradīye [1.5.64] tatraiva -
man-mānasāś ca mad-bhaktā mad-bhakta-jana-lolupāḥ |
man-nāma-śravaṇāsaktās te vai bhāgavatottamāḥ // Hbhv_10.43 //

ye'bhinandanti nāmāni hareḥ śrutvā'tiharṣitāḥ |
romāñcitaśarīrāśca te vai bhāgavatottamāḥ // Hbhv_10.44 //

tatraivānyatra [1.5.61] -
anyeṣām udayaṃ dṛṣṭvā ye'bhinandanti mānavāḥ |
hari-nāma-parā ye ca te vai bhāgavatottamāḥ // Hbhv_10.45 //

smaraṇa-paratā tatra sva-dharma-niṣṭhayā rāga-dveṣa-nivṛttyā smaraṇam

śrī-viṣṇu-purāṇe yama-tad-bhaṭa-saṃvāde [ViP 3.7.20-26] -
na calati ya uccaiḥ śrī-bhagavat-padāravinde |
sitamanās tam avehi viṣṇu-bhaktam // Hbhv_10.46 //

kali-kaluṣa-malena yasya nātmā
vimala-mater malinīkṛtas tam enam |
manasi kṛta-janārdanaṃ manuṣyaṃ
satatam avehi harer atīva-bhaktam // Hbhv_10.47 //

kanakam api rahasy avekṣya buddhyā
tṛṇam iva yaḥ samavaiti para-svam |
bhavati ca bhagavaty ananya-cetāḥ
puruṣa-varaṃ tam avehi viṣṇu-bhaktam // Hbhv_10.48 //

sphaṭika-giri-śilāmalaḥ kva viṣṇur
manasi nṝṇāṃ kva ca matsarādi-doṣaḥ |
na hi tuhina-mayūkha-raśmi-puñje
bhavati hutāśana-dīptijaḥ pratāpaḥ // Hbhv_10.49 //

vimala-matir amatsaraḥ praśāntaḥ
śuci-carito 'khila-sattva-mitra-bhūtaḥ |
priya-hita-vacano 'stumānamāyo
vasati sadā hṛdi tasya vāsudevaḥ // Hbhv_10.50 //

vasati hṛdi sanātane ca tasmin
bhavati pumān jagato 'sya saukhya-rūpaḥ |
kṣiti-rasam atiramyam ātmano 'ntaḥ
kathayati cārutayaiva śālapotaḥ // Hbhv_10.51 //

anya-vijaye vairāgyādinā ca smaraṇam

ekādaśa-skandhe havi-yogeśvarottare [BhP 11.2.49, 53-54]

dehendriya-prāṇa-mano-dhiyāṃ yo
janmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥ |
saṃsāra-dharmair avimuhyamānaḥ
smṛtyā harer bhāgavata-pradhānaḥ // Hbhv_10.52 //

tri-bhuvana-vibhava-hetave 'py akuṇṭha-
smṛtir ajitātma-surādibhir vimṛgyāt |
na calati bhagavat-padāravindāl
lava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ // Hbhv_10.53 //

bhagavata uru-vikramāṅghri-śākhā-
nakha-maṇi-candrikayā nirasta-tāpe |
hṛdi katham upasīdatāṃ punaḥ sa
prabhavati candra ivodite 'rka-tāpaḥ // Hbhv_10.54 //

skānde tatraiva -
ye'rcayanti sadā viṣṇuṃ yajñeśaṃ varadaṃ harim |
dehinaḥ puṇya-karmāṇaḥ sadā bhāgavatā hi te // Hbhv_10.55 //

laiṅge -
viṣṇu-kṣetre śubhāny eva karoti sneha-saṃyutaḥ |
pratimāṃ ca harer nityaṃ pūjayet pratayāmavān // Hbhv_10.56 //

viṣṇu-bhaktaḥ sa vijñeyaḥ karmaṇā manasā girā |
nārāyaṇa-paro nityaṃ bhūpa bhāgavato hi saḥ // Hbhv_10.57 //

atha vaiṣṇava-dharma-niṣṭhādi

pādmottara-khaṇḍe (6.253.27)-
tāpādi-pañca-saṃskārī navejyākarma-kārakaḥ |
artha-pañcaka-vid vipro mahā-bhāgavataḥ smṛtaḥ // Hbhv_10.58 //

ekāntikatā

gāruḍe -
ekāntena sadā viṣṇau yasmād deve parāyaṇāḥ |
tasmād ekāntinaḥ proktās tad-bhāgavata-cetasaḥ // Hbhv_10.59 //

tad-vijñānenānanya-paratā

ekādaśe [BhP 11.11.33] uddhava-praśnottare -
jñātvājñātvātha ye vai mām yāvān yaś cāsmi yādṛśaḥ |
bhajanty ananya-bhāvena te vai bhāgavatā matāḥ // Hbhv_10.60 //

ekādaśa-skandhe [BhP 11.2.50] -
na kāma-karma-bījānāṃ yasya cetasi sambhavaḥ |
vāsudevaika-nilayaḥ sa vai bhāgavatottamaḥ // Hbhv_10.61 //

sā ca ekāntitā caturdhā

tatra dharmānādareṇa śrīmad-uddhava-praśnottara eva [BhP 11.11.32] -
ājñāyaivaṃ guṇān doṣān mayādiṣṭān api svakān |
dharmān santyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ // Hbhv_10.62 //

śrī-bhagavad-gītāyām [Gītā 18.66] --
sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ // Hbhv_10.63 //

caturtha-skandhe [BhP 4.29.47] -
yadā yasyānugṛhṇāti bhagavān atma-bhāvitaḥ |
na jahāti matiṃ loke vede ca pariniṣṭhitām // Hbhv_10.64 //

anya-sarva-nirapekṣatā

śrī-bhagavad-uddhava-saṃvāde [BhP 11.26.27] ailopākhyāne -
santo 'napekṣā mac-cittāḥ praśāntāḥ sama-darśinaḥ |
nirmamā nirahaṅkārā nirdvandvā niṣparigrahāḥ // Hbhv_10.65 //

ataeva śrī-kapila-devahūti-saṃvāde (3.25.24) -
ta ete sādhavaḥ sādhvi sarva-saṅga-vivarjitāḥ |
saṅgas teṣv atha te prārthyaḥ saṅga-doṣa-harā hi te // Hbhv_10.66 //

vighnākulatve'pi mano-rati-paratā |

skānde tatraiva --
yasya kṛcchra-gatasyāpi keśave ramate manaḥ |
na vicyutā ca bhaktir vai sa vai bhāgavato naraḥ // Hbhv_10.67 //

āpad-gatasya yasyeha bhakir avyabhicāriṇī |
nānyatra ramate cittaṃ sa vai bhāgavato naraḥ // Hbhv_10.68 //

premaika-rasatā |

śrī-ṛṣabhadevasya putrānuśāsane [BhP 5.5.3] --
ye vā mayīśe kṛta-sauhṛdārthā; janeṣu dehambhara-vārtikeṣu |
gṛheṣu jāyātmaja-rātimatsu; na prīti-yuktā yāvad-arthāś ca loke // Hbhv_10.69 //

tridhā premaika-paratā premṇaḥ syāt tāratamyataḥ |
uttamā madhyamā cāsau kaniṣṭhā ceti bhedataḥ // Hbhv_10.70 //

tatrottamā |

yathā ekādaśe havi-yogeśvarottare [BhP 11.2.45-46] --
sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ |
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ // Hbhv_10.71 //

sveṣṭa-devasya bhāvaṃ yaḥ sarva-bhūteṣu paśyati |
bhāvayanti ca tāny asminn ity arthaḥ sammataḥ satām // Hbhv_10.72 //

śrī-kapila-devahūti-saṃvāde (3.25.22) -
mayy ananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām |
mat-kṛte tyakta-karmāṇas tyakta-svajana-bāndhavāḥ // Hbhv_10.73 //

śrī-havi-yogeśvarottare [BhP 11.2.55] --

visṛjati hṛdayaṃ na yasya sākṣād
dharir avaśābhihito 'py aghaugha-nāśaḥ |
praṇaya-rasanayā dhṛtāṅghri-padmaḥ
sa bhavati bhāgavata-pradhāna uktaḥ // Hbhv_10.74 //

tatra madhyamā |

śrī-havi-yogeśvarottare [BhP 11.2.46] --
īśvare tad-adhīneṣu bāliśeṣu dviṣatsu ca |
prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ // Hbhv_10.75 //

tatra kaniṣṭhā |

tatraiva [BhP 11.2.47] --
arcāyām eva haraye pūjāṃ yaḥ śraddhayehate |
na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ // Hbhv_10.76 //

śraddhayā pūjanaṃ prema-bodhakaṃ bhakta ity api |
lakṣaṇāni ca yāny agre bhakter lekhyāni tāny api // Hbhv_10.77 //

vandanādīni vidyante yeṣu bhāgavatā hi te |
etāni lakṣaṇānītthaṃ gauṇa-mukhyādi-bhedataḥ // Hbhv_10.78 //

ūhyāni lakṣaṇāny evaṃ vivecyāni parāṇy api // Hbhv_10.79 //

īdṛg-lakṣaṇavantaḥ syur durlabhā bahavo janāḥ |
divyā hi maṇayo vyaktaṃ na varterann itas tataḥ // Hbhv_10.80 //

ataevoktaṃ mokṣa-dharme nārāyaṇīye [Mbh 12.336.68] -
jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ |
sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ // Hbhv_10.81 //

evaṃ saṅkṣipya likhitād vaiṣṇavānāṃ tu lakṣaṇāt |
māhātmyam api vijñeyaṃ likhyate'nyac ca tat kiyat // Hbhv_10.82 //

atha bhagavad-bhaktānāṃ māhātmyam |

sauparṇe śrī-śakroktau -
kalau bhāgavataṃ nāma yasya puṃsaḥ prajāyate |
jananī putriṇī tena pitṝṇāṃ tu dhurandharaḥ // Hbhv_10.83 //

kalau bhāgavataṃ nāma durlabhaṃ naiva labhyate |
brahma-rudra-padotkṛṣṭaṃ guruṇā kathitaṃ mama // Hbhv_10.84 //

yasya bhāgavataṃ cihnaṃ dṛśyate tu harir mune |
gīyate ca kalau devā jñeyās te nāsti saṃśayaḥ // Hbhv_10.85 //

śrī-mārkaṇḍeyoktau -
samīpe tiṣṭhate yasya ha anta-kāle'pi vaiṣṇavaḥ |
gacchate paramaṃ sthānaṃ yadyapi brahmahā bhavet // Hbhv_10.86 //

nāradīye śrī-vāmadeva-rukmāṅgada-saṃvāde [NārP 2.10.37] -
śvapaco 'pi mahī-pāla viṣṇu-bhakto dvijādhikaḥ |
viṣṇu-bhakti-vihīnas tu dvijo 'pi śvapacādhikaḥ // Hbhv_10.87 //

skānde revā-khaṇḍe śrī-brahmoktau -
indro maheśvaro brahmā paraṃ brahma tadaiva hi |
śvapaco 'pi bhavaty eva yadā tuṣṭā'si keśava // Hbhv_10.88 //

śvapacād api kaṣṭatvaṃ brahmeśānādayaḥ surāḥ |
tadaivācyuta yānty ete yadaiva tvaṃ parāṅmukhaḥ // Hbhv_10.89 //

sa kartā sarva-dharmāṇāṃ bhakto yas tava keśava |
sa kartā sarva-pāpānāṃ yo na bhaktas tavācyuta // Hbhv_10.90 //

dharmo bhavaty adharmo 'pi kṛto bhaktais tavācyuta |
pāpaṃ bhavati dharmo 'pi tavābhaktaiḥ kṛto hareḥ // Hbhv_10.91 //

niḥśeṣa-dharma-kartā vāpy abhakto narake hare |
sadā tiṣṭhati bhaktas te brahmahāpi viśudhyati // Hbhv_10.92 //

niścalā tvayi bhaktir yā saiva muktir janārdana |
muktā eva hi bhaktās te tava viṣṇo yato hare // Hbhv_10.93 //

tatraiva durvāso-nārada-saṃvāde -
nūnaṃ bhāgavatā loke loka-rakṣā-viśāradāḥ |
vrajanti viṣṇunādiṣṭā hṛdisthena mahāmune // Hbhv_10.94 //

bhagavān eva sarvatra bhūtānāṃ kṛpayā hariḥ |
rakṣaṇāya caran lokān bhakta-rūpeṇa nārada // Hbhv_10.95 //

tatraiva śrī-brahma-nārada-saṃvāde -
yas tu viṣṇu-paro nityaṃ dṛḍha-bhaktir jitendriyaḥ |
sva-gṛhe'pi vasan yāti tad viṣṇoḥ paramaṃ padam // Hbhv_10.96 //

aśvamedha-sahasrāṇāṃ sahasraṃ yaḥ karoti vai |
nāsau tat-phalam āpnoti tad-bhaktair yad avāpyate // Hbhv_10.97 //

tatraivāmṛta-sāroddhāre śrī-yama-tad-bhaṭa-saṃvāde -
sarvatra vaiṣṇavāḥ pūjyāḥ svarge martye rasātale |
devatānāṃ manuṣyāṇāṃ tathaivoraga-rakṣasām // Hbhv_10.98 //

yeṣāṃ smaraṇa-mātreṇa pāpa-lakṣa-śatāni ca |
dahyante nātra sandeho vaiṣṇavānāṃ mahātmanām // Hbhv_10.99 //

yeṣāṃ pāda-rajenaiva prāpyate jāhnavī-jalam |
nārmadaṃ yāmunaṃ caiva kiṃ punaḥ pādayor jalam // Hbhv_10.100 //

yeṣāṃ vākya-jalaughena vinā gaṅgā-jalair api |
vinā tīrtha-sahasreṇa snāto bhavati mānavaḥ // Hbhv_10.101 //

tatraiva cāturmāsya-māhātmye -
tāvad bhramanti saṃsāre pitaraḥ piṇḍa-tat-paraḥ |
yāvat kule bhakti-yuktaḥ suto naiva prajāyate // Hbhv_10.102 //

sa eva jñānavān loke yogināṃ prathamo hi saḥ |
mahā-kratūnām āhartā hari-bhakti-yuto hi yaḥ // Hbhv_10.103 //

kāśī-khaṇḍe dhruva-carite -
na cyavante hi yad-bhaktyā mahatyāṃ pralayāpadi |
ato 'cyuto 'khile loke sa ekaḥ sarvago 'vyayaḥ // Hbhv_10.104 //

na tasmād bhagavad-bhaktād bhetavyaṃ kenacit kvacit |
niyataṃ viṣṇu-bhaktā yena te syuḥ para-tāpinaḥ // Hbhv_10.105 //

tatraivāgre --
brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ śūdro vā yadi vetaraḥ |
viṣṇu-bhakti-samāyukto jñeyaḥ sarvottamottamaḥ // Hbhv_10.106 //

śaṅkha-cakrāṅkita-tanuḥ śirasā mañjarī-dharaḥ |
gopī-candana-liptāṅgo dṛṣṭaś ced tad-aghaṃ kutaḥ // Hbhv_10.107 //

mahābhārate rāja-dharme-
īśvaraṃ sarva-bhūtānāṃ jagataḥ prabhavāpyayam |
bhaktā nārāyaṇaṃ devaṃ durgāṇy atitaranti te // Hbhv_10.108 //

viṣṇu-dharmottare-
śayanād utthito yas tu kīrtayen madhusūdanam |
kīrtanāt tasya pāpāni nāśam āyānty aśeṣataḥ // Hbhv_10.109 //

tatraiva-

yasyāpy anante jagatām adhīśe
bhaktiḥ parā yādava-deva-deve |
tasmāt paraṃ nāparam asti kiñcit
pātraṃ triloke puruṣa-pravīra // Hbhv_10.110 //

dvārakā-māhātmye śrī-prahlāda-bali-saṃvāde-
nityaṃ ye prātar utthāya vaiṣṇavānāṃ tu kīrtanam |
kurvanti te bhāgavatāḥ kṛṣṇa-tulyāḥ kalau bale // Hbhv_10.111 //

hari-bhakti-sudhodaye-

sva-darśana-sparśana-pūjanaiḥ kṛtī
tamāṃsi viṣṇu-pratimeva vaiṣṇavaḥ |
dhunvan vasaty atra janasya yan na tat
svārthaṃ paraṃ loka-hitāya dīpavat // Hbhv_10.112 //

itihāsa-samuccaye śrī-lomaśa-vākye-
ye bhajanti jagad-yoniṃ vāsudevaṃ sanātanam |
na tebhyo vidyate tīrtham adhikaṃ rāja-sattama // Hbhv_10.113 //

yatra bhāgavatāḥ snānaṃ kurvanti vimalāśrayāḥ |
tat-tīrtham adhikaṃ viddhi sarva-pāpa-viśodhanam // Hbhv_10.114 //

yatra rāgādi-rahitā vāsudeva-parāyaṇāḥ |
tatra sannihito viṣṇur nṛpate nātra saṃśayaḥ // Hbhv_10.115 //

na gandhair na tathā toyair na puṣpaiś ca manoharaiḥ |
sānnidhyaṃ kurute devo yatra santi na vaiṣṇavāḥ // Hbhv_10.116 //

balibhiś copavāsaiś ca nṛtya-gītādibhis tathā |
nityam ārādhyamāno 'pi tatra viṣṇur na tṛpyati // Hbhv_10.117 //

tasmād ete mahābhāgā vaiṣṇavā vīta-kalmaṣāḥ |
punanti sakalān lokāṃs tat tīrtham adhikaṃ tataḥ // Hbhv_10.118 //

śūdraṃ vā bhagavad-bhaktaṃ niṣādaṃ śvapacaṃ tathā |
vīkṣataṃ jāti-sāmānyāt sa yāti narakaṃ dhruvam // Hbhv_10.119 //

tasmād viṣṇu-prasādāya vaiṣṇavān paritoṣayet |
prasāda-sumukho viṣṇus tenaiva syān na saṃśayaḥ // Hbhv_10.120 //

tatraiva śrī-nārada-puṇḍarīka-saṃvāde -
ye nṛśaṃsā durātmānaḥ pāpācāra-ratāḥ sadā |
te'pi yānti paraṃ dhāma nārāyaṇa-parāśrayāḥ // Hbhv_10.121 //

lipyante na ca pāpena vaiṣṇavā viṣṇu-tat-parāḥ |
punanti sakalān lokān sahasrāṃśur ivoditaḥ // Hbhv_10.122 //

janmāntara-sahasreṣu yasya syād buddhir īdṛśī |
dāso 'haṃ vāsudevasya sarvān lokān samuddharet // Hbhv_10.123 //

sa yāti viṣṇu-sālokyaṃ puruṣo nātra saṃśayaḥ |
kiṃ punas tad-gata-prāṇāḥ puruṣāḥ saṃyatendriyāḥ // Hbhv_10.124 //

smṛtaḥ sambhāṣito vāpi pūjito vā dvijottamāḥ |
punāti bhagavad-bhaktaś cāṇḍālo 'pi yadṛcchayā // Hbhv_10.125 //

śrī-vyāsa-vākye -
janmāntara-sahasreṣu viṣṇu-bhakto na lipyate |
yasya sandarśanād eva bhasmībhavati pātakam // Hbhv_10.126 //

itihāsa-samuccaye śrī-bhagavad-vākye -
na me priyaś caturvedī mad-bhaktaḥ śvapacaḥ priyaḥ |
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hy aham // Hbhv_10.127 //

tatraiva brahma-vākye -
sabhartṛkā vā vidhavā viṣṇu-bhaktiṃ karoti yā |
samuddharati cātmānaṃ kulam ekottaraṃ śatam // Hbhv_10.128 //

dvārakā-māhātmye prahlāda-bali-saṃvāde -
saṅkīrṇa-yonayaḥ pūtā ye bhaktā madhusūdane |
mleccha-tulyāḥ kulīnās te ye na bhaktā janārdane // Hbhv_10.129 //

ādi-purāṇe śrī-kṛṣṇārjuna-saṃvāde -
vaiṣṇavān bhaja kaunteya mā bhajasvānya-devatāḥ |
punanti vaiṣṇavāḥ sarve sarva-devam idaṃ jagat |
mad-bhakto durlabho yasya sa eva mama durlabhaḥ // Hbhv_10.130 //

tat-paro durlabho nāsti satyaṃ satyaṃ dhanañjaya |
jagatāṃ guravo bhaktā bhaktānāṃ guravo vayam |
sarvatra guravo bhaktā vayaṃ ca guravo yathā |
asmākaṃ bāndhavā bhaktā bhaktānāṃ bāndhavā vayam // Hbhv_10.131 //

asmākaṃ guravo bhaktā bhaktānāṃ guravo vayam |
mad-bhaktā yatra gacchanti tatra gacchāmi pārthiva |
bhaktānām anugacchanti muktayaḥ śrutibhiḥ saha // Hbhv_10.132 //

ye me bhakta-janāḥ pārtha na me bhaktāś ca te janāḥ |
mad-bhaktānāṃ ca ye bhaktās te me bhaktatamā matāḥ // Hbhv_10.133 //

ye kecit prāṇino bhaktā mad-arthe tyakta-bāndhavāḥ |
teṣām ahaṃ parikrīto nānya-krīto dhanañjaya // Hbhv_10.134 //

eṣāṃ bhakṣyaṃ sunirṇītaṃ śrūyatāṃ niścitaṃ mama |
ucchiṣṭam avaśiṣṭaṃ ca bhaktānāṃ bhojana-dvayam // Hbhv_10.135 //

nāma-yukta-janāḥ kecij jāty-antara-samanvitāḥ |
kurvanti me yathā prītiṃ na tathā veda-pāragāḥ // Hbhv_10.136 //

bṛhan-nāradīye mārkaṇḍeyaṃ prati śrī-bhagavad-uktau [1.4.96,98] -
viṣṇur bhakta-kuṭumbīti vadanti vibudhāḥ sadā |
tad eva pālayiṣyāmi majjano nānṛtaṃ vadet // Hbhv_10.137 //

mama janma kule yasya tat kulaṃ mokṣagāmi vai |
mayi tuṣṭe muni-śreṣṭha kim asādhyaṃ jagat-traye // Hbhv_10.138 //

mayi bhakti-paro yas tu mad-yājī mat-kathā-paraḥ |
mad-dhyānī sva-kulaṃ sarvaṃ nayaty acyuta-rūpatām // Hbhv_10.139 //

mad-arthaṃ karma kurvāṇo mat-praṇāma-paro naraḥ |
man-manāḥ sva-kulaṃ sarvaṃ nayaty acyuta-rūpatām // Hbhv_10.140 //

aham eva dvija-śreṣṭha nityaṃ pracchanna-vigrahaḥ |
bhagavad-bhakta-rūpeṇa lokān rakṣāmi sarvadā // Hbhv_10.141 //

tatraivāditi-māhātmye śrī-sūtoktau -
viprāḥ śṛṇudhvaṃ māhātmyaṃ hari-bhakti-ratātmanām |
hari-dhyāna-parāṇāṃ tu kaḥ samarthaḥ prabādhitum // Hbhv_10.142 //

hari-bhakti-paro yatra tatra brahmā hariḥ śivaḥ |
tatra devāś ca siddhādyā nityaṃ tiṣṭhanti sattamāḥ // Hbhv_10.143 //

nimiṣaṃ nimṣārdhaṃ vā yatra tiṣṭhanti sattamāḥ |
tatraiva sarva-śreyāṃsi tat tīrthaṃ tat tapo-vanam // Hbhv_10.144 //

tatraivāditiṃ prati śrī-bhagavad-uttare [NārP 1.11.57-58]-
rāga-dveṣa-vihīnā ye mad-bhaktā mat-parāyaṇāḥ |
vadanti satataṃ te māṃ gatāsūyā adāmbhikāḥ // Hbhv_10.145 //

paropatāpa-vimukhāḥ śiva-bhakti-parāyaṇāḥ |
mat-kathā-śravaṇāsaktā vahanti satataṃ hi mām // Hbhv_10.146 //

tatraiva dhvajāropaṇa-māhātmye śrī-viṣṇu-dūtoktau [NārP 1.20.73] -
yatīnāṃ viṣṇu-bhaktānāṃ paricaryā-parāyaṇāḥ |
īkṣitā api gacchanti pāpino 'pi parāṃ gatim // Hbhv_10.147 //

tatraiva śrī-bhagavat-toṣa-prakāra-praśnottare [NārP 1.34.5-6] -
ripavas taṃ na hiṃsanti na bādhante grahāś ca tam |
rākṣasāś ca na cekṣante naraṃ viṣṇu-parāyaṇam // Hbhv_10.148 //

bhaktir dṛḍhā bhaved yasya deva-deve janārdane |
śreyāṃsi tasya sidhyanti bhaktimanto 'dhikās tataḥ // Hbhv_10.149 //

tatraivāgre [NārP 1.34.63] --
adyāpi ca muni-śreṣṭha brahmādyā api devatāḥ |
prabhāvaṃ na vijānanti viṣṇu-bhakti-ratātmanām // Hbhv_10.150 //

kiṃ ca [NārP 1.30.101] -
dharmārtha-kāma-mokṣākhyāḥ puruṣārthā dvijottamāḥ |
hari-bhakti-parāṇāṃ vai sampadyante na saṃśayaḥ // Hbhv_10.151 //

tatraiva lubdhakopākhyānasyādau [NārP 1.37.9,12] --
ye viṣṇu-niratāḥ śāntā lokānugraha-tat-parāḥ |
sarva-bhūta-dayā-yuktā viṣṇu-rūpāḥ parikīrtitāḥ // Hbhv_10.152 //

viṣṇu-bhakti-vihīnā ye caṇḍālāḥ parikīrtitāḥ |
caṇḍālā api vai śreṣṭhā hari-bhakti-parāyaṇāḥ // Hbhv_10.153 //

tatraiva yajña-dhvajopākhyānasyādau śrī-sūta-vākyam [NārP 1.39.3-4,8] --
hari-bhakti-rasāsvāda-muditā ye narottamāḥ |
namaskaromy ahaṃ tebhyo yat-saṅgān mukti-bhāg naraḥ // Hbhv_10.154 //

hari-bhakti-parā ye tu hari-nāma-parāyaṇāḥ |
durvṛttā vā suvṛttā vā tebhyo nityaṃ namo namaḥ // Hbhv_10.155 //

aho bhāgyam aho bhāgyaṃ viṣṇu-bhakti-ratātmanām |
yasmān muktiḥ karasthaiva yoginām api durlabhā // Hbhv_10.156 //

tatraiva kali-prasaṅge [NārP 1.41?]
ghore kali-yuge prāpte sarva-dharma-vivarjite |
vāsudeva-parā martyāḥ kṛtārthā nātra saṃśayaḥ // Hbhv_10.157 //

asty antar durlabhā proktā hari-bhaktiḥ kalau yuge |
hari-bhakti-ratānāṃ vai pāpa-bandho na jāyate // Hbhv_10.158 //

veda-vāda-ratāḥ sarve tathā tīrtha-niṣeviṇaḥ |
hari-bhakti-rataiḥ sārdhaṃ kalāṃ nārhanti ṣoḍaśīm // Hbhv_10.159 //

ataevoktaṃ devais tatraiva bhāratavarṣa-prasaṅge [NārP 1.3.53] -
hari-kīrtana-śīlo vā tad-bhaktānāṃ priyo 'pi vā |
śuśrūṣur vāpi mahatāṃ sa vandyo 'smābhir uttamaḥ // Hbhv_10.160 //

pādme śrī-bhagavad-brahma-saṃvāde -
darśana-dhyāna-saṃsparśair martya-kūrma-vihaṅgamāḥ |
puṣṇanti svāny apatyāni tathāham api padmaja // Hbhv_10.161 //

muhūrtenāpi saṃhartuṃ śaktau yadyapi dānavāt |
mad-bhaktānāṃ vinodārthaṃ karomi vividhāḥ kriyāḥ // Hbhv_10.162 //

tatraiva māgha-māhātmye devadūta-vikuṇḍala-saṃvāde -
na vayaṃ yamaṃ yama-lokaṃ na na dūtān ghora-darśanāt |
paśyanti vaiṣṇavā nūnaṃ satyaṃ satyaṃ mayoditam // Hbhv_10.163 //

śvapākam iva nekṣeta loke vipram avaiṣṇavam |
vaiṣṇavo varṇa-bāhyo 'pi punāti bhuvana-trayam // Hbhv_10.164 //

na śūdrā bhagavad-bhaktās te tu bhāvanā matāḥ |
sarva-varṇeṣu te śūdrā ye na bhaktā janārdana // Hbhv_10.165 //

viṣṇu-bhaktasya ye dāsā vaiṣṇavānna-bhujaś ca ye |
te'pi kratu-bhujāṃ gvaiśya gatiṃ yānti nirākulāḥ // Hbhv_10.166 //

tatraiva vaiśākha-māhātmye pañca-puruṣāṇām uktau -
bhavyāni bhūtāni janārdanasya
paropakārāya caranti viśvam // Hbhv_10.167 //

tathā --
santaḥ pratiṣṭhā dīnānāṃ daivād udbhūta-pāpmanām |
ārtānām ārtihantāro darśanād eva sādhavaḥ // Hbhv_10.168 //

tatraivottara-khaṇḍe śiva-pārvatī-saṃvāde [PadmaP 6.229.58-59]
na karma-bandhanaṃ janma vaiṣṇavānāṃ ca vidyate |
viṣṇor anucaratvaṃ hi mokṣayāhur manīṣiṇaḥ // Hbhv_10.169 //

na dāsyam amareśasya bandhanaṃ parikīrtitam |
sarva-bandhana-nirmuktā hari-dāsā nirāmayāḥ // Hbhv_10.170 //

brahmāṇḍa-purāṇe janmāṣṭamī-vrata-māhātmye śrī-citraguptoktau -
darśana-sparśanālāpa-sahavāsādibhiḥ kṣaṇāt |
bhaktāḥ punanti kṛṣṇasya sākṣād api ca pukkaśam // Hbhv_10.171 //

tyakta-sarva-kulācāro mahā-pātakavān api |
viṣṇor bhaktaṃ samāśritya naro nārhati yātanām // Hbhv_10.172 //

vāśiṣṭhe -
yasmin deśe marau taj-jño nāsti sajjana-pādapaḥ |
saphalaḥ śītalac-chāyo na tatra divasaṃ vaset // Hbhv_10.173 //

sadā santo 'bhigantavyā yadyapy upadiśanti na |
yā hi svaira-kathās teṣām upadeśā bhavanti te // Hbhv_10.174 //

gāruḍe -
satrayāji-sahasrebhyaḥ sarva-vedānta-pāragaḥ |
sarva-vedānta-vit-koṭyā viṣṇu-bhakto viśiṣyate // Hbhv_10.175 //

vaiṣṇavānāṃ sahasrebhya ekānty eko viśiṣyate |
ekāntinas tu puruṣā gacchanti paramaṃ padam // Hbhv_10.176 //

śrī-bhagavad-gītāsu [Gītā 9.30-33] -
api cet sudurācāro bhajate mām ananyabhāk |
sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ // Hbhv_10.177 //

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati // Hbhv_10.178 //

māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ |
striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim |
kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā // Hbhv_10.179 //

kiṃ ca tatraiva [Gītā 6.47] -
yoginām api sarveṣāṃ mad-gatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ // Hbhv_10.180 //

śrī-bhāgavatasya prathama-skandhe śrī-parīkṣitoktau [BhP 1.19.33] -
yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śuddhyanti vai gṛhāḥ |
kiṃ punar darśana-sparśa- pāda-śaucāsanādibhiḥ // Hbhv_10.181 //

tṛtīya-skandhe śrī-vidurasya [BhP 3.13.4] -

śrutasya puṃsāṃ sucira-śramasya
nanv añjasā sūribhir īḍito 'rthaḥ |
tat-tad-guṇānuśravaṇaṃ mukunda-
pādāravindaṃ hṛdayeṣu yeṣām // Hbhv_10.182 //

devahūtiṃ prati kapila-devasya [BhP 3.25.38] -

na karhicin mat-parāḥ śānta-rūpe
naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ |
yeṣām ahaṃ priya ātmā sutaś ca
sakhā guruḥ suhṛdo daivam iṣṭam // Hbhv_10.183 //

caturthe śrī-dhruvasya [BhP 4.9.10] -

yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma-
dhyānād bhavaj-jana-kathā-śravaṇena vā syāt |
sā brahmaṇi sva-mahimany api nātha mā bhūt
kiṃ tv antakāsi-lulitāt patatāṃ vimānāt // Hbhv_10.184 //

śrī-rudrasya [BhP 4.24.29]

sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān
viriñcatām eti tataḥ paraṃ hi mām |
avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ
padaṃ yathāhaṃ vibudhāḥ kalātyaye // Hbhv_10.185 //

pañcame śrī-jaḍa-bharatasya [BhP 5.12.12] -

rahūgaṇaitat tapasā na yāti
na cejyayā nirvapaṇād gṛhād vā |
na cchandasā naiva jalāgni-sūryair
vinā mahat-pāda-rajo-'bhiṣekam // Hbhv_10.186 //

ṣaṣṭhe śrī-parīkṣitaḥ [BhP 6.14.3-5] -
rajobhiḥ sama-saṅkhyātāḥ pārthivair iha jantavaḥ |
teṣāṃ ye kecanehante śreyo vai manujādayaḥ // Hbhv_10.187 //

prāyo mumukṣavas teṣāṃ kecanaiva dvijottama |
mumukṣūṇāṃ sahasreṣu kaścin mucyeta sidhyati // Hbhv_10.188 //

muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune // Hbhv_10.189 //

śrī-śivasya [BhP 6.17.28] -
nārāyaṇa-parāḥ sarve na kutaścana bibhyati |
svargāpavarga-narakeṣv api tulyārtha-darśinaḥ // Hbhv_10.190 //

saptame śrī-prahlādasya [BhP 7.5.32] -

naiṣāṃ matis tāvad urukramāṅghriṃ
spṛśaty anarthāpagamo yad-arthaḥ |
mahīyasāṃ pāda-rajo-'bhiṣekaṃ
niṣkiñcanānāṃ na vṛṇīta yāvat // Hbhv_10.191 //

kiṃ ca [BhP 7.9.10] -

viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha-
pādāravinda-vimukhāt śvapacaṃ variṣṭham |
manye tad-arpita-mano-vacanehitārtha-
prāṇaṃ punāti sa kulaṃ na tu bhūrimānaḥ // Hbhv_10.192 //

aṣṭame śrī-gajendrasya [BhP 8.3.20] -

ekāntino yasya na kañcanārthaṃ
vāñchanti ye vai bhagavat-prapannāḥ |
aty-adbhutaṃ tac-caritaṃ sumaṅgalaṃ
gāyanta ānanda-samudra-magnāḥ // Hbhv_10.193 //

navame śrī-bhagavataḥ [BhP 9.4.63-66, 68] -
ahaṃ bhakta-parādhīno hy asvatantra iva dvija |
sādhubhir grasta-hṛdayo bhaktair bhakta-jana-priyaḥ // Hbhv_10.194 //

nāham ātmānam āśāse mad-bhaktaiḥ sādhubhir vinā |
śriyaṃ cātyantikīṃ brahman yeṣāṃ gatir ahaṃ parā // Hbhv_10.195 //

ye dārāgāra-putrāpta- prāṇān vittam imaṃ param |
hitvā māṃ śaraṇaṃ yātāḥ kathaṃ tāṃs tyaktum utsahe // Hbhv_10.196 //

mayi nirbaddha-hṛdayāḥ sādhavaḥ sama-darśanāḥ |
vaśe kurvanti māṃ bhaktyā sat-striyaḥ sat-patiṃ yathā // Hbhv_10.197 //

sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tv aham |
mad-anyat te na jānanti nāhaṃ tebhyo manāg api // Hbhv_10.198 //

tatraiva śrī-durvāsasaḥ [BhP 9.5.15] -
duṣkaraḥ ko nu sādhūnāṃ dustyajo vā mahātmanām |
yaiḥ saṅgṛhīto bhagavān sātvatām ṛṣabho hariḥ // Hbhv_10.199 //

yan-nāma-śruti-mātreṇa pumān bhavati nirmalaḥ |
tasya tīrtha-padaḥ kiṃ vā dāsānām avaśiṣyate // Hbhv_10.200 //

daśame deva-stutau [BhP 10.2.33] -

tathā na te mādhava tāvakāḥ kvacid
bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ |
tvayābhiguptā vicaranti nirbhayā
vināyakānīkapa-mūrdhasu prabho // Hbhv_10.201 //

śrī-bādarāyaṇeḥ [BhP 10.9.21] -
nāyaṃ sukhāpo bhagavān dehināṃ gopikā-sutaḥ |
jñānināṃ cātma-bhūtānāṃ yathā bhaktimatām iha // Hbhv_10.202 //

tatraiva śrī-bhagavataḥ [BhP 10.10.41] -
sādhūnāṃ sama-cittānāṃ mukunda-caraṇaiṣiṇām |
upekṣyaiḥ kiṃ dhana-stambhair asadbhir asad-āśrayaiḥ // Hbhv_10.203 //

kiṃ ca [BhP 10.84.11] -
na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ |
te punanty uru-kālena darśanād eva sādhavaḥ // Hbhv_10.204 //

api ca [BhP 10.84.12-13] -

nāgnir na sūryo na ca candra-tārakā
na bhūr jalaṃ khaṃ śvasano 'tha vāṅ manaḥ |
upāsitā bheda-kṛto haranty aghaṃ
vipaścito ghnanti muhūrta-sevayā // Hbhv_10.205 //

yasyātma-buddhiḥ kuṇape tri-dhātuke
sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ |
yat-tīrtha-buddhiḥ salile na karhicij
janeṣv abhijñeṣu sa eva go-kharaḥ // Hbhv_10.206 //

śruti-stutau [BhP 10.87.27] -

tava pari ye caranty akhila-sattva-niketatayā
ta uta padākramanty avigaṇayya śiro nirṛteḥ |
parivayase paśūn iva girā vibudhān api tāṃs
tvayi kṛta-sauhṛdāḥ khalu punanti na ye vimukhāḥ // Hbhv_10.207 //

ekādaśe śrī-vasudevasya [BhP 11.2.5-6] -
bhūtānāṃ deva-caritaṃ duḥkhāya ca sukhāya ca |
sukhāyaiva hi sādhūnāṃ tvādṛśām acyutātmanām // Hbhv_10.208 //

bhajanti ye yathā devān devā api tathaiva tān |
chāyeva karma-sacivāḥ sādhavo dīna-vatsalāḥ // Hbhv_10.209 //

tatraiva śrī-bhagavataḥ [BhP 11.20.36] -
na mayy ekānta-bhaktānāṃ guṇa-doṣodbhavā guṇāḥ |
sādhūnāṃ sama-cittānāṃ buddheḥ param upeyuṣām // Hbhv_10.210 //

evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ |
kṣemaṃ vindanti mat-sthānaṃ yad brahma paramaṃ viduḥ // Hbhv_10.211 //

nimajjyonmajjatāṃ ghore bhavābdhau paramāyaṇam |
santo brahma-vidaḥ śāntā nor dṛḍhevāpsu majjatām // Hbhv_10.212 //

annaṃ hi prāṇināṃ prāṇā ārtānāṃ śaraṇaṃ tv aham |
dharmā vittaṃ nṝṇāṃ pretya santo 'rvāg-bibhyato 'raṇam // Hbhv_10.213 //

santo diśanti cakṣūṃṣi bahir arkaḥ samutthitaḥ |
devatā bāndhavāḥ santaḥ santa ātmāham eva ca // Hbhv_10.214 //

kiṃ ca [BhP 11.20.34] --
na kiñcit sādhavo dhīrā bhaktā hy ekāntino mama |
vāñchanty api mayā dattaṃ kaivalyam apunar-bhavam // Hbhv_10.215 //

dvādaśe ca śrī-parīkṣitaḥ [BhP 12.6.3] --
nāty-adbhutam ahaṃ manye mahatām acyutātmanām |
ajñeṣu tāpa-tapteṣu bhūteṣu yad anugrahaḥ // Hbhv_10.216 //

śrī-rudrasya ca mārkaṇḍeyam adhikṛtya [BhP 12.10.25] --
śravaṇād darśanād vāpi mahā-pātakino 'pi vaḥ |
śudhyerann antyajāś cāpi kim u sambhāṣaṇādibhiḥ // Hbhv_10.217 //

ataeva śrī-dharma-rājasya sva-dūtānuśāsane ṣaṣṭha-skandhe [BhP 6.3.27] --

te deva-siddha-parigīta-pavitra-gāthā
ye sādhavaḥ samadṛśo bhagavat-prapannāḥ |
tān nopasīdata harer gadayābhiguptān
naiṣāṃ vayaṃ na ca vayaḥ prabhavāma daṇḍe // Hbhv_10.218 //

tathā śrī-viṣṇu-purāṇe [ViP 3.7.26, 32-34]

yama-niyama-vidhūta-kalmaṣāṇām
anudinam acyuta-sakta-mānasānām |
apagatam adamāna-matsarāṇāṃ
vraja bhaṭa dūratareṇa mānavānām // Hbhv_10.219 //

sakalam idam ahaṃ ca vāsudevaḥ
parama-pumān parameśvaraḥ sa ekaḥ |
iti matir acalā bhavaty anante
hṛdaya-gate vraja tān vihāya dūrāt // Hbhv_10.220 //

kamala-nayana vāsudeva viṣṇo
dharaṇidharācyuta śaṅkha-cakra-pāṇe |
bhava śaraṇam itīrayanti ye vai
tyaja bhaṭa dūratareṇa tān apāpān // Hbhv_10.221 //

vasati manasi yasya so 'vyayātmā |
puruṣa-varasya na tasya dṛṣṭi-pāte |
tava gatir atha vā mamāsti cakra-
pratihata-vīrya-balasya so 'nya-lokyaḥ // Hbhv_10.222 //

nārasiṃhe, viṣṇu-purāṇe ca [ViP 3.7.15]

aham amarārcitena dhātrā
yama iti loka-hitāhite niyuktaḥ |
hari-guru-vaśago 'smi na svatantraḥ
prabhavati saṃyamane mamāpi viṣṇuḥ // Hbhv_10.223 //

sugatim abhilaṣāmi vāsudevā-
vaham api bhāgavata-sthitāntarātmā |
madhuvara vaśago 'smi na svatantraḥ
prabhavati saṃyamane mamāpi kṛṣṇaḥ // Hbhv_10.224 //

na hi śaśakaluṣa-cchaviḥ kadācit
timira-parābhavatām upaiti candraḥ |
bhagavati ca harāv ananya-cetā
bhṛśa-malino 'pi virājate manuṣyaḥ // Hbhv_10.225 //

pādme devadyūti-vikuṇḍala-saṃvāde [PadmaP 3.31.100, 102-3]--
prāhāsmān yamunā bhrātā sadaiva hi punaḥ punaḥ |
bhavadbhir vaiṣṇavās tyājyā na te syur mama gocarāḥ // Hbhv_10.226 //

durācāro duṣkṛto 'pi sadācāra-rato 'pi yaḥ |
bhavadbhiḥ sa sadā tyājyo viṣṇuṃ ca bhajate naraḥ // Hbhv_10.227 //

vaiṣṇavo yad-gṛhe bhuṅkte yeṣāṃ vaiṣṇava-saṅgatiḥ |
te'pi vaḥ parivāryāḥ syus tat-saṅga-hata-kilbiṣāḥ // Hbhv_10.228 //

skānde amṛta-sāroddhāre -
ekādaśyām abhuñjānā yuktāḥ pāpa-śatair api |
bhavadbhiḥ parihartavyā hitā me yadi sarvadā // Hbhv_10.229 //

ye smaranti jagannāthaṃ mṛtyu-kāle janārdanam |
pāpa-koṭi-śatair yuktā na te grāhyā mamājñayā // Hbhv_10.230 //

na brahmā na śivāgnīndrā nāhaṃ nānye divaukasaḥ |
śaktā na nigrahaṃ kartuṃ vaiṣṇavānāṃ mahātmanām // Hbhv_10.231 //

ato 'haṃ sarva-kālaṃ ca vaiṣṇavānāṃ bibhemi vai |
bhavadbhiḥ parihartavyā vaiṣṇavā ye sadaiva hi // Hbhv_10.232 //

vaiṣṇavā viṣṇuvat pūjyā mama mānyā viśeṣataḥ |
teṣāṃ kṛte'pamāne'pi vināśo jāyate dhruvam // Hbhv_10.233 //

kiṃ ca -
yeṣāṃ smaraṇa-mātreṇa pāpa-lakṣa-śatāni ca |
dahyante nātra sandeho vaiṣṇavānāṃ mahātmanām // Hbhv_10.234 //

yeṣāṃ pāda-rajenaiva prāpyate jāhnavī-jalam |
nārmadaṃ yāmunaṃ caiva kiṃ punaḥ pādayor jalam // Hbhv_10.235 //

yeṣāṃ vākya-jalaughena vinā gaṅgā-jalair api |
vinā tīrtha-sahasreṇa snāto bhavati mānavaḥ // Hbhv_10.236 //

kiṃ ca -
brahma-loke na me vāso na me vāso harālaye |
nālaye loka-pālānāṃ vaiṣṇavānāṃ parābhave // Hbhv_10.237 //

na devā na ca gandharvā na yakṣoraga-rākṣasāḥ |
trātuṃ samarthā ṛṣayo vaiṣṇavānāṃ parābhave // Hbhv_10.238 //

karomi karmaṇā vācā manasāpi na vipriyam |
vaiṣṇavānāṃ mahābhāgāḥ sudarśana-bhayād api // Hbhv_10.239 //

ekato dhāvate cakram ekato hari-vāhanam |
ekato viṣṇu-dūtāś ca vaiṣṇave cārdite mayā // Hbhv_10.240 //

bṛhan-nāradīye caikādaśī-māhātmye [NārP 1.23.75, 77-79] -

ye viṣṇu-pūjana-ratāḥ prayatāḥ kṛtajñāś
caikādaśī-vrata-parā vijitendriyāś ca |
nārāyaṇācyuta hare śaraṇaṃ bhaveti
śāntā vadanti satataṃ tarasā tyajadhvam // Hbhv_10.241 //

nārāyaṇārpita-dhiyo hari-bhakta-bhaktān
svācāra-mārga-niratān guru-sevakāṃś ca |
sat-pātra-dāna-niratān hari-kīrti-bhaktān
dūtās tyajadhvam aniśaṃ hari-nāma-saktān // Hbhv_10.242 //

pāṣaṇḍa-saṅga-rahitān hari-bhakti-tuṣṭān
sat-saṅga-lolupa-tarāṃś ca tathātipuṇyān |
śambhor hareś ca sama-buddhi-matas tathaiva
dūtās tyajadhvam upakāra-parāñ narāṇām // Hbhv_10.243 //

ye vīkṣitā hari-kathāmṛta-sevakaiś ca
nārāyaṇa-smṛti-parāyaṇa-mānasaiś ca |
viprendra-pāda-jala-sevana-samprahṛṣṭais
tān pāpino 'pi ca bhaṭā satataṃ tyajadhvam // Hbhv_10.244 //

ataevoktaṃ śrī-nāradena caturtha-skandha-śeṣe [BhP 4.31.22]

śriyam anucaratīṃ tad-arthinaś ca
dvipada-patīn vibudhāṃś ca yat sva-pūrṇaḥ |
na bhajati nija-bhṛtya-varga-tantraḥ
katham amum udvisṛjet pumān kṛta-jñaḥ // Hbhv_10.245 //

ataeva prārthanam | nārāyaṇa-vyūha-stave -

nāhaṃ brahmāpi bhuyāsaṃ tvad-bhakti-rahito hare |
tvayi bhaktas tu kīṭo 'pi bhūyāsaṃ janma-janmasu // Hbhv_10.246 //

śrī-brahma-stutau ca daśama-skandhe [BhP 10.14.30] -

tad astu me nātha sa bhūri-bhāgo
bhave'tra vānyatra tu vā tiraścām |
yenāham eko 'pi bhavaj-janānāṃ
bhūtvā niṣeve tava pāda-pallavam // Hbhv_10.247 //

ataevoktaṃ śrī-nārāyaṇa-vyūha-stave -
ye tyakta-loka-dharmārthā viṣṇu-bhakti-vaśaṃ gatāḥ |
bhajanti paramātmānaṃ tebhyo nityaṃ namo namaḥ // Hbhv_10.248 //

evaṃ śrī-bhagavad-bhakta-māhātmyāmṛta-vāridheḥ |
vicitra-bhaṅga-lekhārho lobha-lolaṃ vināsti kaḥ // Hbhv_10.249 //

ataḥ śrī-bhagavad-bhakta-janānāṃ saṅgatiḥ sadā |
kāryā sarva-prayatnena dvau lokau vijigīṣubhiḥ // Hbhv_10.250 //

atha śrī-bhagavad-bhakta-saṅga-māhātmyam

bhagavad-bhakta-pādābja-pādukābhyo namo 'stu me |
yat-saṅgamaḥ sādhanaṃ ca sādhyaṃ cākhilam uttamam // Hbhv_10.251 //

tatra sarva-pātaka-mocakatā

bṛhan-nāradīye [NārP 1.36.60] yajña-māly-upākhyānānte |
hari-bhakti-parāṇāṃ tu saṅgināṃ saṅga-mātrataḥ |
mucyate sarva-pāpebhyo mahā-pātakavān api // Hbhv_10.252 //

sāmānyato 'nartha-nivartakatāartha-prāpakatā ca |

pādme vaiśākha-māhātmye [PadmaP 5.94.74] śrī-muni-śarmāṇaṃ prati pretānām uktau -
vināśayaty apayaśo buddhiṃ viśadayaty api |
pratiṣṭhāpayati prāyo nṛṇāṃ vaiṣṇava-darśanam // Hbhv_10.253 //

tatra (?) śrī-yama-brāhmaṇa-saṃvāde mahāratha-nṛpoktau -
yathā prapadyamānasya bhagavantaṃ vibhāvasum |
śītaṃ bhayaṃ tamo 'py eti sādhūn saṃsevataḥ sadā // Hbhv_10.254 //

tatraiva pretopākhyāne pretoktau [PadmaP 5.98.57] -
apākaroti duritaṃ śreyaḥ saṃyojayaty api |
yaśo vistārayaty āśu nṝṇāṃ vaiṣṇava-saṅgamaḥ // Hbhv_10.255 //

atha sarva-tīrthādhikatā

tatraiva [PadmaP 5.98.78] -
gaṅgādi-puṇya-tīrtheṣu yo naraḥ snātum icchati |
yaḥ karoti satāṃ saṅgāṃ tayoḥ sat-saṅgamo varaḥ // Hbhv_10.256 //

tatraiva bhagīratha-nṛpoktau [PadmaP 5.100.5] -
yaḥ snātaḥ śānti-sitayā sādhu-saṅgati-gaṅgayā |
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ // Hbhv_10.257 //

atha sarveṣṭa-sādhakatā

yāni yāni durāpāṇi vāñchitāni mahī-tale |
prāpyante tāni tāny eva sādhūnām eva saṅgamāt // Hbhv_10.258 //

atha anarthasyāpy arthatvāpādakatā

vāśiṣṭhe -
śūnyam āpūrṇatām eti mṛtir apy amṛtāyate |
āpat sampad iva bhāti vidvaj-jana-samāgame // Hbhv_10.259 //

tṛtīya-skandhe [BhP 3.23.55] --
saṅgo yaḥ saṃsṛter hetur asatsu vihito 'dhiyā |
sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate // Hbhv_10.260 //

śrī-kapila-devoktau [BhP 3.25.20] --
prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ |
sa eva sādhuṣu kṛto mokṣa-dvāram apāvṛtam // Hbhv_10.261 //

yataḥ -
arir mitraṃ viṣaṃ pathyam adharmo dharmatāṃ vrajet |
prasanne puṇḍarīkākṣe viparīte viparyayaḥ // Hbhv_10.262 //

kiṃ ca śrī-bhagavad-vākyaṃ [*BhaktiS 168 attributed to PadmaP.] -
man-nimittaṃ kṛtaṃ pāpam api dharmāya kalpate |
mām anādṛtya dharmo 'pi pāpaṃ syān mat-prabhāvataḥ // Hbhv_10.263 //

caturtha-skandhe śrī-dhruvoktau [BhP 4.9.12] --

te na smaranty atitarāṃ priyam īśa martyaṃ
ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ |
ye tv abja-nābha bhavadīya-padāravinda-
saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ // Hbhv_10.264 //

pādme tatraiva pretoktau [PadmaP 5.98.58] -
rasāyana-mayī śītā paramānanda-dāyinī |
nānandayati kaṃ nāma vaiṣṇavāśraya-candrikā // Hbhv_10.265 //

atha mokṣadatvam | daśama-skandhe śrī-mucukunda-stutau [BhP 10.51.53] --

bhavāpavargo bhramato yadā bhavej
janasya tarhy acuta sat-samāgamaḥ |
sat-saṅgamo yarhi tadaiva sad-gatau
parāvareśe tvayi jāyate matiḥ // Hbhv_10.266 //

ataevoktaṃ śrī-pracetobhiś caturtha-skandhe [BhP 4.30.35-37]
yatreḍyante kathā mṛṣṭās tṛṣṇāyāḥ praśamo yataḥ |
nirvairaṃ yatra bhūteṣu nodvego yatra kaścana // Hbhv_10.267 //

yatra nārāyaṇaḥ sākṣād bhagavān nyāsināṃ gatiḥ |
saṃstūyate sat-kathāsu mukta-saṅgaiḥ punaḥ punaḥ // Hbhv_10.268 //

teṣāṃ vicaratāṃ padbhyāṃ tīrthānāṃ pāvanecchayā |
bhītasya kiṃ na roceta tāvakānāṃ samāgamaḥ // Hbhv_10.269 //

atha sarva-sāratā | bṛhan-nāradīye śrī-nārada-sanatkumāra-saṃvāde [NārP 1.4.13] -

asāra-bhūte saṃsāre sāram etad ajātmaja |
bhagavad-bhakta-saṅgaś ca hari-bhaktis titikṣutā // Hbhv_10.270 //

pādme tatraiva mahāratha-nṛpoktau -
asāgarotthaṃ pīyūṣam adravyaṃ vyasanauṣadham |
harṣaś cāloka-paryantaḥ satāṃ kila samāgamaḥ // Hbhv_10.271 //

atha bhagavat-kathāmṛta-pānaika-hetutā | pādme vaiśākha-māhātmye śrī-nāradoktau [PadmaP 5.84.37]

prasaṅgena satām ātma-manaḥ śruti-rasāyanāḥ |
bhavanti kīrtanīyasya kathāḥ kṛṣṇasya nirmalāḥ // Hbhv_10.272 //

tṛtīya-skandhe [BhP 3.25.25] śrī-kapila-devoktau -

satāṃ prasaṅgān mama vīrya-saṃvido
bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ |
taj-joṣaṇād āśv apavarga-vartmani
śraddhā ratir bhaktir anukramiṣyati // Hbhv_10.273 //

caturthe śrī-nāradoktau [BhP 4.29.39-40] --
yatra bhāgavatā rājan sādhavo viśadāśayāḥ |
bhagavad-guṇānukathana- śravaṇa-vyagra-cetasaḥ // Hbhv_10.274 //

tasmin mahan-mukharitā madhubhic-
caritra-pīyūṣa-śeṣa-saritaḥ paritaḥ sravanti |
tā ye pibanty avitṛṣo nṛpa gāḍha-karṇais
tān na spṛśanty aśana-tṛḍ-bhaya-śoka-mohāḥ // Hbhv_10.275 //

pañcame [BhP 5.12.13] śrī-brāhmaṇa-rahūgaṇa-saṃvāde -

yatrottamaśloka-guṇānuvādaḥ
prastūyate grāmya-kathā-vighātaḥ |
niṣevyamāṇo 'nudinaṃ mumukṣor
matiṃ satīṃ yacchati vāsudeve // Hbhv_10.276 //

ekādaśe śrī-bhagavad-uddhava-saṃvāde śrī-ailopākhyānānte [BhP 11.26.28-29] -
teṣu nityaṃ mahā-bhāga mahā-bhāgeṣu mat-kathāḥ |
sambhavanti hi tā n.ṇāṃ juṣatāṃ prapunanty agham // Hbhv_10.277 //

tā ye śṛṇvanti gāyanti hy anumodanti cādṛtāḥ |
mat-parāḥ śraddadhānāś ca bhaktiṃ vindanti te mayi // Hbhv_10.278 //

bṛhan-nāradīye tatraiva [1.4.33] --
bhaktis tu bhagavad-bhakta-saṅgena parijāyate |
sat-saṅgaḥ prāpyate pumbhiḥ sukṛtaiḥ pūrva-sañcitaiḥ // Hbhv_10.279 //

ekādaśe śrī-bhagavad-uddhava-saṃvāde [BhP 11.11.49-51] --
athaitat paramaṃ guhyaṃ śṛṇvato yadu-nandana
su-gopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā // Hbhv_10.280 //

no rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca |
na svādhyāyas tapas tyāgo neṣṭā-pūrtaṃ na dakṣiṇā // Hbhv_10.281 //

vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ |
yathāvarundhe sat-saṅgaḥ sarva-saṅgāpaho hi mām // Hbhv_10.282 //

ataevoktaṃ vidureṇa tṛtīya-skandhe [BhP 3.7.19] --
yat-sevayā bhagavataḥ kūṭa-sthasya madhu-dviṣaḥ |
rati-rāso bhavet tīvraḥ pādayor vyasanārdanaḥ // Hbhv_10.283 //

prathama-skandhe śrī-śaunakādīnāṃ [BhP 1.18.13], caturthe ca śrī-pracetasām uktau [BhP 4.30.34] --
tulayāma lavenāpi na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ // Hbhv_10.284 //

caturthe ca śrī-pracetasaḥ prati śrī-śivopadeśaḥ [BhP 4.24.57] --
kṣaṇārdhenāpi tulaye na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ // Hbhv_10.285 //

dvādaśe śrī-mārkaṇḍeyopākhyāne śrī-śivasya [BhP 12.10.7] --
athāpi saṃvadiṣyāmo bhavāny etena sādhunā |
ayaṃ hi paramo lābho nṛṇāṃ sādhu-samāgamaḥ // Hbhv_10.286 //

ataeva śrī-prahlādaṃ prati śrī-dharaṇyoktaṃ hari-bhakti-sudhodaye -

akṣṇoḥ phalaṃ tvādṛśa-darśanaṃ hi
tanvāḥ phalaṃ tvādṛśa-gātra-saṅgaḥ |
jihvā-phalaṃ tvādṛśa-kīrtanaṃ hi
sudurlabhā bhāgavatā hi loke // Hbhv_10.287 //

ataeva vidureṇa tṛtīya-skandhe [BhP 3.7.20] --
durāpā hy alpa-tapasaḥ sevā vaikuṇṭha-vartmasu |
yatropagīyate nityaṃ deva-devo janārdanaḥ // Hbhv_10.288 //

śrī-videhenāpy ekādaśa-skandhe [BhP 11.2.29] --
durlabho mānuṣo deho dehināṃ kṣaṇa-bhaṅguraḥ |
tatrāpi durlabhaṃ manye vaikuṇṭha-priya-darśanam // Hbhv_10.289 //

ataeva hi prārthitaṃ śrī-dhruveṇa caturtha-skandhe [BhP 4.9.11] --

bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo
bhūyād ananta mahatām amalāśayānām |
yenāñjasolbaṇam uru-vyasanaṃ bhavābdhiṃ
neṣye bhavad-guṇa-kathāmṛta-pāna-mattaḥ // Hbhv_10.290 //

pracetasaḥ pratyupadeśe śrī-śivena ca [BhP 4.24.58] --

athānaghāṅghres tava kīrti-tīrthayor
antar-bahiḥ-snāna-vidhūta-pāpmanām |
bhūteṣv anukrośa-susattva-śīlināṃ
syāt saṅgamo 'nugraha eṣa nas tava // Hbhv_10.291 //

śrī-pracetobhiś ca [BhP 4.30.33] --
yāvat te māyayā spṛṣṭā bhramāma iha karmabhiḥ |
tāvad bhavat-prasaṅgānāṃ saṅgaḥ syān no bhave bhave // Hbhv_10.292 //

śrī-prahlādenāpi saptama-skandhe [BhP 7.9.24] -- tasmād amūs tanu-bhṛtām aham āśiṣo æjña āyuḥ śriyaṃ vibhavam aindriyam āviriñcyāt | necchāmi te vilulitān uruvikrameṇa kālātmanopanaya māṃ nija-bhṛtya-pārśvam // Hbhv_10.293 // iti |

athāsat-saṅga-doṣāḥ | śrī-kātyāyana-vākye --

varaṃ huta-vaha-jvālā-pañjarāntar-vyavasthitiḥ |
na śauri-cintā-vimukha-jana-saṃvāsa-vaiśasam // Hbhv_10.295 //

pādme uttara-khaṇḍe śrī-umā-maheśvara-saṃvāde -
avaiṣṇavās tu ye viprāś cāṇḍālād adhamāḥ smṛtāḥ |
teṣāṃ sambhāṣaṇaṃ sparśaṃ soma-pānādi varjayet // Hbhv_10.296 //

tṛtīya-skandhe śrī-kapila-devahūti-saṃvāde [BhP 3.31.33-35]
satyaṃ śaucaṃ dayā maunaṃ buddhiḥ śrīr hrīr yaśaḥ kṣamā |
śamo damo bhagaś ceti yat-saṅgād yāti saṅkṣayam // Hbhv_10.297 //

teṣv aśānteṣu mūḍheṣu khaṇḍitātmasv asādhuṣu |
saṅgaṃ na kuryāc chocyeṣu yoṣit-krīḍā-mṛgeṣu ca // Hbhv_10.298 //

na tathāsya bhaven moho bandhaś cānya-prasaṅgataḥ |
yoṣit-saṅgād yathā puṃso yathā tat-saṅgi-saṅgataḥ // Hbhv_10.299 //

ekādaśe ca śrī-bhagavad-uddhava-saṃvāde [BhP 11.26.3] -
saṅgaṃ na kuryād asatāṃ śiśnodara-tṛpāṃ kvacit |
tasyānugas tamasy andhe pataty andhānugāndha-vat // Hbhv_10.300 //

bhagavad-bhakti-hīnā ye mukhyā'santas ta eva hi |
teṣāṃ niṣṭhā śubhā kvāpi na syāt sac-caritair api // Hbhv_10.301 //

bṛhan-nāradīye prāyaścitta-prakaraṇānte -
kiṃ vedaiḥ kim u vā śāstraiḥ kim u tīrtha-niṣevaṇaiḥ |
viṣṇu-bhakti-vihīnānāṃ kiṃ tapobhiḥ kim adhvaraiḥ // Hbhv_10.302 //

śrī-gāruḍe -
antaṃ gato 'pi vedānāṃ sarva-śāstrārtha-vedy api |
yo na sarveśvare bhaktas taṃ vidyāt puruṣādhamam // Hbhv_10.303 //

tṛtīya-skandhe [BhP 3.9.10] --

ahny āpṛtārta-karaṇā niśi niḥśayānā
nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ |
daivāhatārtha-racanā ṛṣayo 'pi deva
yuṣmat-prasaṅga-vimukhā iha saṃsaranti // Hbhv_10.304 //

ataevoktaṃ ṣaṣṭhe [BhP 6.1.18] --
prāyaścittāni cīrṇāni nārāyaṇa-parāṅmukham |
na niṣpunanti rājendra surā-kumbham ivāpagāḥ // Hbhv_10.305 //

viṣṇu-dharmottare -
kutaḥ pāpa-kṣayas teṣāṃ kutas teṣāṃ ca maṅgalam |
yeṣāṃ naiva hṛdistho 'yaṃ maṅgalāyatano hariḥ // Hbhv_10.306 //

ataeva bṛhan-nāradīye lubdhakopākhyānārambhe -
hari-pūjā-vihīnāś ca veda-vidveṣiṇas tathā |
dvija-go-dveṣiṇaś cāpi rākṣasāḥ parikīrtitāḥ // Hbhv_10.307 //

ataeva nija-dūtān prati dharma-rājasyānuśāsanaṃ ṣaṣṭha-skandhe [BhP 6.3.28-9] --

tān ānayadhvam asato vimukhān mukunda-
pādāravinda-makaranda-rasād ajasram |
niṣkiñcanaiḥ paramahaṃsa-kulair asaṅgair
juṣṭād gṛhe niraya-vartmani baddha-tṛṣṇān // Hbhv_10.308 //

jihvā na vakti bhagavad-guṇa-nāma-dheyaṃ
cetaś ca na smarati tac-caraṇāravindam |
kṛṣṇāya no namati yac-chira ekadāpi
tān ānayadhvam asato 'kṛta-viṣṇu-kṛtyān // Hbhv_10.309 //

skānde mārkaṇḍeya-bhagīratha-saṃvāde -
yo hi bhāgavataṃ lokam upahāsaṃ nṛpottama |
karoti tasya naśyanti artha-dharma-yaśaḥ-sutā // Hbhv_10.310 //

nindāṃ kurvanti ye mūḍhā vaiṣṇavānāṃ mahātmanām |
patanti pitṛbhiḥ sārdhaṃ mahā-raurava-saṃjñite // Hbhv_10.311 //

hanti nindati vai dveṣṭi vaiṣṇavān nābhinandati |
krudhyate yāti no harṣaṃ darśane patanāni ṣaṭ // Hbhv_10.312 //

tatraivāmṛtasāroddhāre śrī-yamoktau -
janma-prabhṛti yat kiñcit sukṛtaṃ samupārjitam |
nāśam āyāti tat sarvaṃ pīḍayed yadi vaiṣṇavān // Hbhv_10.313 //

dvārakā-māhātmye prahlāda-bali-saṃvāde -
kara-patraiś ca phālyante sutīvrair yama-śāsanaiḥ |
nindāṃ kurvanti ye pāpā vaiṣṇavānāṃ mahātmanām // Hbhv_10.314 //

pūjito bhagavān viṣṇur janmāntara-śatair api |
prasīdati na viśvātmā vaiṣṇave cāpamānite // Hbhv_10.315 //

daśama-skandhe ca [BhP 10.74.40] -
nindāṃ bhagavataḥ śṛṇvaṃs tat-parasya janasya vā |
tato nāpaiti yaḥ so 'pi yāty adhaḥ sukṛtāc cyutaḥ // Hbhv_10.316 //

ataevoktaṃ viṣṇu-dharmottare -
jīvitaṃ viṣṇu-bhaktasya varaṃ pañca-dināni ca |
na tu kalpa-sahasrāṇi bhakti-hīnasya keśave // Hbhv_10.317 //

ataevoktaṃ śrī-bhāgavate ailopākhyānānte [BhP 11.26.26] --
tato duḥsaṅgam utsṛjya satsu sajjeta buddhimān |
santa evāsya chindanti mano-vyāsaṅgam uktibhiḥ // Hbhv_10.318 //

atha śrī-vaiṣṇava-samāgama-vidhiḥ

atha śrī-bhagavad-bhaktān sal-lakṣaṇa-vibhūṣitān |
gatvā tān dūrato dṛṣṭvā daṇḍavat praṇamen mudā // Hbhv_10.319 //

tejo-draviṇa-pañcarātre -
vaiṣṇavo vaiṣṇavaṃ dṛṣṭvā daṇḍavat praṇamed bhuvi |
ubhayor antarā viṣṇuḥ śaṅkha-cakra-gadādharaḥ // Hbhv_10.320 //

tatra ca viśeṣo bṛhan-nāradīye (1.25.41) -
sabhāyāṃ yajña-śālāyāṃ devatāyataneṣv api |
pratyekaṃ tu namaskāro hanti puṇyaṃ purākṛtam // Hbhv_10.321 //

puṇya-kṣetre puṇya-tīrthe svādhyāya-samaye tathā |
pratyekaṃ tu namaskāro hanti puṇyaṃ purākṛtam // Hbhv_10.322 //

vaiṣṇavaṃ cāgataṃ vīkṣyābhigamyāliṅga vaiṣṇavam |
vaideśikaṃ prīṇayeyur darśayantaḥ sva-vaiṣṇavān // Hbhv_10.323 //

tathā coktaṃ śrī-brahmaṇā tejo-draviṇa-pañcarātre --
nārāyaṇāśrayaṃ bhaktaṃ deśāntara-samāgatam |
prīṇayed darśayaṃs tasya bhaktyā nārāyaṇāśrayān // Hbhv_10.324 //

iti

tataś ca vaiṣṇavaḥ prāptaḥ santarpya vacanāmṛtaiḥ |
sad-bandhur iva sammānyo 'nyathā doṣo mahān smṛtaḥ // Hbhv_10.325 //

atha vaiṣṇava-sammānana-nityatā

skānde śrī-mārkaṇḍeya-bhagīratha-saṃvāde -
dṛṣṭvā bhāgavataṃ daivāt sammukhe yo na yāti hi |
na gṛhṇāti haris tasya pūjāṃ dvādaśa-vārṣikīm // Hbhv_10.326 //

yo na gṛhṇāti bhūpāla vaiṣṇavaṃ gṛham āgatam |
tad-gṛhaṃ pitṛbhis tyaktaṃ śmaśānam iva bhīṣaṇam // Hbhv_10.327 //

athavābhyagataṃ dūrād yo nārcayanti vaiṣṇavam |
sva-śaktyā nṛpa-śārdūla nānyaḥ pāpa-ratas tataḥ // Hbhv_10.328 //

śrāntaṃ bhāgavataṃ dṛṣṭvā kaṭhinaṃ yasya mānasam |
prasīdati na duṣṭātmā śvapacād adhiko hi saḥ // Hbhv_10.329 //

vipraṃ bhāgavataṃ dṛṣṭvā dīnam ātura-mānasam |
na karoti paritrāṇaṃ keśavo na prasīdati // Hbhv_10.330 //

dṛṣṭvā bhāgavataṃ vipraṃ namaskāreṇa nārcayet |
dehinas tasya pāpasya na ca vai kṣamate hariḥ // Hbhv_10.331 //

apūjito yadā gacchad vaiṣṇavo gṛha-medhinaḥ |
śata-janmārjitaṃ bhūpa puṇyam ādāya gacchati // Hbhv_10.332 //

anabhyarcya pitṝn devān bhuñjate hari-vāsare |
tat pāpaṃ jāyate bhūpa vaiṣṇavānām atikrame // Hbhv_10.333 //

pūrvaṃ kṛtvā tu sammānam avajñāṃ kurute tu yaḥ |
vaiṣṇavānāṃ mahīpāla sānvayo yāti saṅkṣayam // Hbhv_10.334 //

pādme vaiśākha-māhātmye yama-brāhmaṇa-saṃvāde [PadmaP 5.96.69}
vaiṣṇavaṃ janam ālokya nābhyutthānaṃ karoti yaḥ |
praṇayādarato vipra sa naro narakātithiḥ // Hbhv_10.335 //

caturtha-skandhe [BhP 4.22.11] ca --
vyālālaya-drumā vai teṣv ariktākhila-sampadaḥ |
yad-gṛhās tīrtha-pādīya- pādatīrtha-vivarjitāḥ // Hbhv_10.336 //

atha vaiṣṇava-stutiḥ

skānde -
dahnyo 'haṃ kṛta-kṛtyo 'haṃ yad yūyaṃ gṛham āgatāḥ |
durlabhaṃ darśanaṃ nūnaṃ vaiṣṇavānāṃ yathā hareḥ // Hbhv_10.337 //

meru-mandara-tulyā vai puṇya-puñjā mayā kṛtāḥ |
samprāptaṃ darśanaṃ yad vai vaiṣṇavānāṃ mahātmanām // Hbhv_10.338 //

daśama-skandhe śrī-gargācāryaṃ prati śrī-nandasya vākyam [BhP 10.8.4] --
mahad-vicalanaṃ nṝṇāṃ gṛhiṇāṃ dīna-cetasām |
niḥśreyasāya bhagavan kalpate nānyathā kvacit // Hbhv_10.339 //

caturtha-skandhe [BhP 4.22.7,10, 13-14] --
aho ācaritaṃ kiṃ me maṅgalaṃ maṅgalāyanāḥ |
yasya vo darśanaṃ hy āsīd durdarśānāṃ ca yogibhiḥ // Hbhv_10.340 //

adhanā api te dhanyāḥ sādhavo gṛha-medhinaḥ |
yad-gṛhā hy arha-varyāmbu- tṛṇa-bhūmīśvarāvarāḥ // Hbhv_10.341 //

kaccin naḥ kuśalaṃ nāthā indriyārthārtha-vedinām |
vyasanāvāpa etasmin patitānāṃ sva-karmabhiḥ // Hbhv_10.342 //

bhavatsu kuśala-praśna ātmārāmeṣu neṣyate |
kuśalākuśalā yatra na santi mati-vṛttayaḥ // Hbhv_10.343 //

atha vaiṣṇavābhigamana-māhātmyam

skānde śrī-mārkaṇḍeya-bhagīratha-saṃvāde-
sammukhaṃ vrajamānasya vaiṣṇavānāṃ narādhipa |
pade pade yajña-phalaṃ prāhuḥ paurāṇikā dvijāḥ // Hbhv_10.344 //

atha vaiṣṇava-stuti-māhātmyam | tatraiva-

pratyakṣaṃ vā parokṣaṃ vā yaḥ praśaṃsati vaiṣṇavam |
brahma-hā madyapaḥ steyī guru-gāmī sadā nṝṇām |
mucyate pātakāt sadyo viṣṇur āha nṛpottama // Hbhv_10.345 //

kiṃ ca-
pratyakṣaṃ vā parokṣaṃ vā ye praśaṃsanti vaiṣṇavam |
prasādād vāsudevasya te taranti bhavārṇavam // Hbhv_10.346 //

atha vaiṣṇava-sammāna-māhātmyam | tatraivāmṛta-sāroddhāre-

śraddhayā dattam annaṃ ca vaiṣṇavāgniṣu jīryati |
tad-annaṃ meruṇā tulyaṃ bhavate ca dine dine // Hbhv_10.347 //

daive paitre ca yo dadyād vāri-mātraṃ tu vaiṣṇave |
saptodadhi-samaṃ bhūtvā pitṝṇām upatiṣṭhati // Hbhv_10.348 //

viṣṇu-dharme-
kiṃ dānaiḥ kiṃ tapobhir vā yajñaiś ca vividhaiḥ kṛtaiḥ |
sarvaṃ sampadyate puṃsāṃ viṣṇu-bhaktābhipūjanāt // Hbhv_10.349 //

pūjayed vaiṣṇavān etān prayatnena vicakṣaṇaḥ |
sva-śaktyā vaiṣṇavebhyo yad dattaṃ syād akṣayaṃ bhavet // Hbhv_10.350 //

bṛhan-nāradīye yajñamāly-upākhyāne (NārP 1.36.59)--
hari-bhakti-ratān yas tu hari-buddhyā prapūjayet |
tasya tuṣyanti viprendra brahma-viṣṇu-maheśvarāḥ // Hbhv_10.351 //

hari-pūjā-parāṇāṃ ca hari-nāma-ratātmanām |
śuśrūṣā-niratā yānti pāpino 'pi parāṃ gatim // Hbhv_10.352 //

tatraiva yajñadhvajopākhyānasyārambhe (NārP 1.39.5)--
saṃsāra-sāgaraṃ tartuṃ ya icchen munipuṅgava |
sa bhajed dhari-bhaktānāṃ bhaktān vai pāpa-hāriṇaḥ // Hbhv_10.353 //

tad-ante ca (NārP 1.39.61-3, 65)-
yo viṣṇu-bhaktān niṣkāmān bhojayet śraddhayānvitaḥ |
triḥ-sapta-kula-saṃyuktās te yānti hari-mandiram // Hbhv_10.354 //

viṣṇu-bhaktāya yo dadyān niṣkāmāya mahātmane |
pānīyaṃ vā phalaṃ vāpi sa eva bhagavat-priyaḥ // Hbhv_10.355 //

viṣṇu-bhakti-parāṇāṃ tu śuśrūṣāṃ kurvate tu ye |
te yānti viṣṇu-bhavanaṃ yāvad-ābhūta-samplavam // Hbhv_10.356 //

deva-pūjā-paro yasya gṛhe vasati sarvadā |
tatraiva sarva-devāś ca tiṣṭhanti śrī-haris tathā // Hbhv_10.357 //

laiṅge-
nārāyaṇa-paro vidvān yasyānnaṃ prīta-mānasaḥ |
aśnāti tad-dharer āsyaṃ gatam annaṃ na saṃśayaḥ // Hbhv_10.358 //

sarvārcanād api viśvātmā prīto bhavati mādhavaḥ |
dṛṣṭvā bhāgavatasyānnaṃ sa bhuṅkte bhakta-vatsalaḥ // Hbhv_10.359 //

brāhme śrī-bhagavad-vākyam-
naivedyaṃ purato nyastaṃ dṛṣṭvaiva svīkṛtaṃ mayā |
bhaktasya rasanāgreṇa rasam aśnāmi padmaja // Hbhv_10.360 //

pādmottara-khaṇḍe (253.176-8) śrī-śivomā-saṃvāde --
ārādhanānāṃ sarveṣāṃ viṣṇor ārādhanaṃ param |
tasmāt parataraṃ devi tadīyānāṃ samarcanam // Hbhv_10.361 //

arcayitvāpi govindaṃ tadīyān nārcayet punaḥ |
na sa bhāgavato jñeyaḥ kevalaṃ dāmbhikaḥ smṛtaḥ // Hbhv_10.362 //

pumāṃs tasmāt prayatnena vaiṣṇavān pūjayet sadā |
sarvaṃ tarati duḥkhaughaṃ mahā-bhāgavatārcanāt // Hbhv_10.363 //

ekādaśe śrī-bhagavad-vākyam [BhP 11.11.44, 11.19.21] - vaiṣṇave bandhu-sat-kṛtyā // Hbhv_10.364 //

mad-bhakta-pūjābhyadhikā // Hbhv_10.365 //

kiṃ ca skānde śrī-mārkaṇḍeya-bhagīratha-saṃvāde -
karmaṇā manasā vācā ye'rcayanti sadā harim |
teṣāṃ vākyaṃ naraiḥ kāryaṃ te hi viṣṇu-samā narāḥ // Hbhv_10.366 //

ity ādṛto 'nuśṛṇuyād bhakti-śāstrāṇi tatra ca |
śrī-bhāgavatam atrāpi kṛṣṇa-līlā-kathāṃ muhuḥ // Hbhv_10.367 //

atha vaiṣṇava-śāstra-māhātmyam |

skānde śrī-brahma-nārada-saṃvāde -
vaiṣṇavāni tu śāstrāṇī ye śṛṇvanti paṭhanti ca |
dhanyās te mānavā loke tesāṃ kṛṣṇaḥ prasīdati // Hbhv_10.368 //

vaiṣṇavāni tu śāstrāṇī ye ærcayanti gṛhe narāḥ |
sarva-pāpa-vinirmuktā bhavanti sura-vanditāḥ // Hbhv_10.369 //

sarvasvenāpi viprendra kartavyaḥ śāstra-saṅgrahaḥ |
vaiṣṇavais tu mahā-bhaktyā tuṣṭy-arthaṃ cakra-pāṇinaḥ // Hbhv_10.370 //

tiṣṭhate vaiṣṇavaṃ śāstraṃ likhitaṃ yasya mandire |
tatra nārāyaṇo devaḥ svayaṃ vasati nārada // Hbhv_10.371 //

paurāṇaṃ vaiṣṇavaṃ ślokaṃ ślokārdham athavāpi ca |
śloka-pādaṃ paṭhed yas tu go-sahasra-phalaṃ labhet // Hbhv_10.372 //

devatānām ṛṣīṇāṃ ca yoginām api durlabham |
viprendra vaiṣṇavaṃ śāstraṃ manuṣyāṇāṃ ca kā kathā // Hbhv_10.373 //

tatraiva śrī-kṛṣṇārjuna-saṃvāde -
mama śāstrāṇi ye nityaṃ pūjayanti paṭhanti ca |
te narāḥ kuru-śārdūla mamātithyaṃ gatāḥ sadā // Hbhv_10.374 //

mama śākhya-pravaktāraṃ mama śāstrānucintakam |
cintayāmi na sandeho naraṃ taṃ cātmavat sadā // Hbhv_10.375 //

atha śrīmad-bhāgavata-māhātmyam

tatraiva --
jīvitād adhikaṃ yeṣāṃ śāstraṃ bhāgavataṃ kalau |
na teṣāṃ bhavati kleśo yāmyaḥ kalpa-śatair api // Hbhv_10.376 //

dhārayanti gṛhe nityaṃ śāstraṃ bhāgavataṃ hi ye |
āsphoṭayanti valganti teṣāṃ prītāḥ pitāmahāḥ // Hbhv_10.377 //

yāvad dināni viprarṣe śāstraṃ bhāgavataṃ gṛhe |
tāvat pibanti pitaraḥ kṣīraṃ sarpir madhūdakam // Hbhv_10.378 //

ye'rcayanti sadā gehe śāstraṃ bhāgavataṃ narāḥ |
prīṇitās taiś ca vibudhā yāvad āhūta-samplavam // Hbhv_10.379 //

yaccanti vaiṣṇave bhaktyā śāstraṃ bhāgavataṃ hi ye |
kalpa-koṭi-sahasrāṇi viṣṇu-loke vasanti te // Hbhv_10.380 //

ślokārdhaṃ śloka-pādaṃ vā varaṃ bhāgavataṃ gṛhe |
śataśo 'tha sahasraiś ca kim anyaiḥ śāstra-saṅgrahaiḥ // Hbhv_10.381 //

na yasya tiṣṭhate gehe śāstraṃ bhāgavataṃ kalau |
na tasya punar āvṛttir yāmyāt pāśāt kadācana // Hbhv_10.382 //

kathaṃ sa vaiṣṇavo jñeyaḥ śāstraṃ bhāgavataṃ kalau |
gṛhe na tiṣṭhate yasya sa vipraḥ śvapacādhamaḥ // Hbhv_10.383 //

yatra yatra bhaved vipra śāstraṃ bhāgavataṃ kalau |
tatra tatra harir yāti tridaśaiḥ saha nārada // Hbhv_10.384 //

tatra sarvāṇi tīrthāni nadīnada-sarāṃsi ca |
yatra bhāgavataṃ śāstraṃ tiṣṭhate muni-sattama // Hbhv_10.385 //

tatra sarvāṇi tīrthāni sarve yajñāḥ sudakṣiṇāḥ |
yatra bhāgavataṃ śāstraṃ pūjitaṃ tiṣṭhate gṛhe // Hbhv_10.386 //

kiṃ ca -
nityaṃ bhāgavataṃ yas tu purāṇaṃ paṭhate naraḥ |
pratyakṣaraṃ bhavet tasya kapilā-dānajaṃ phalam // Hbhv_10.387 //

ślokārdhaṃ śloka-pādaṃ vā nityaṃ bhāgavatodbhavam |
paṭhet śṛṇoti vā bhaktyā go-sahasraṃ phalaṃ labhet // Hbhv_10.388 //

yaḥ paṭhet prayato nityaṃ ślokaṃ bhāgavataṃ mune |
aṣṭādaśa-purāṇānāṃ phalaṃ prāpnoti mānavaḥ // Hbhv_10.389 //

tatraiva mārkaṇḍeya-bhagīratha-saṃvāde -
yo hi bhāgavate śāstre vighnam ācarate pumān |
nābhinandati duṣṭātmā kulānāṃ pātayec chatam // Hbhv_10.390 //

pādme gautamāmbarīṣa-saṃvāde -
ambarīṣa śuka-proktaṃ nityaṃ bhāgavataṃ śṛṇu |
paṭhasva sva-mukhenāpi yadīcchasi bhava-kṣayam // Hbhv_10.391 //

ślokaṃ bhāgavataṃ vāpi ślokardha-pādam eva vā |
likhitaṃ tiṣṭhate yasya gṛhe tasya sadā hariḥ |
vasate nātra sandeho deva-devo janārdanaḥ // Hbhv_10.392 //

dvārakā-māhātmye śrī-mārkaṇḍeyendradyumna-saṃvāde -
śrīmad-bhāgavataṃ śāstraṃ paṭhate kṛṣṇa-sannidhau |
kula-koṭi-śatair yuktaḥ krīḍate yogibhiḥ saha // Hbhv_10.393 //

gāruḍe--
artho 'yaṃ brahma-sūtrāṇāṃ bhāratārtha-vinirṇayaḥ |
gāyatrī-bhāṣya-rūpo 'sau vedārtha-paribṛṃhitaḥ // Hbhv_10.394 //

purāṇānāṃ sāma-rūpaḥ sākṣād-bhagavatoditaḥ |
dvādaśa-skandha-yukto 'yaṃ śatavic-cheda-saṃyutaḥ |
grantho 'ṣṭādaśa-sāhasraḥ śrīmad-bhāgavatābhidhaḥ // Hbhv_10.395 //

tasminn eva śrī-bhāgavate prathama-skandhe [BhP 1.1.2, 1.3.40-41]

dharmaḥ projjhita-kaitavo 'tra paramo nirmatsarāṇāṃ satāṃ
vedyaṃ vāstavam atra vastu śivadaṃ tāpa-trayonmūlanam |
śrīmad-bhāgavate mahā-muni-kṛte kiṃ vā parair īśvaraḥ
sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt // Hbhv_10.396 //

idaṃ bhāgavataṃ nāma purāṇaṃ brahma-sammitam |
uttama-śloka-caritaṃ cakāra bhagavān ṛṣiḥ // Hbhv_10.397 //

niḥśreyasāya lokasya dhanyaṃ svasty-ayanaṃ mahat |
tad idaṃ grāhayām āsasutam ātmavatāṃ varam |
sarva-vedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam // Hbhv_10.398 //

kiṃ ca [BhP 1.3.43] -
kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha |
kalau naṣṭa-dṛśām eṣa purāṇārko 'dhunoditaḥ // Hbhv_10.399 //

kiṃ ca [BhP 1.7.6-7]
anarthopaśamaṃ sākṣād bhakti-yogam adhokṣaje |
lokasyājānato vidvāṃś cakre sātvata-saṃhitām // Hbhv_10.400 //

yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe parama-pūruṣe |
bhaktir utpadyate puṃsaḥ śoka-moha-bhayāpahā // Hbhv_10.401 //

dvitīye śrī-śukoktau [BhP 2.1.9-10] --
pariniṣṭhito 'pi nairguṇya uttama-śloka-līlayā |
gṛhīta-cetā rājarṣe ākhyānaṃ yad adhītavān // Hbhv_10.402 //

rājante tāvad anyāni purāṇāni satāṃ gaṇe |
yāvad bhāgavataṃ naiva śrūyate 'mṛta-sāgaram // Hbhv_10.403 //

dvādaśe ca [BhP 12.13.14, 16, 18] -
rājante tāvad anyāni purāṇāni satāṃ gaṇe |
yāvad bhāgavataṃ naiva śrūyate'mṛta-sāgaraḥ // Hbhv_10.404 //

sarva-vedānta-sāraṃ hi śrī-bhāgavatam iṣyate |
tad-rasāmṛta-tṛptasya nānyatra syād ratiḥ kvacit // Hbhv_10.405 //

nimna-gānāṃ yathā gaṅgā devānām acyuto yathā |
vaiṣṇavānāṃ yathā śambhuḥ purāṇānām idaṃ tathā // Hbhv_10.406 //

śrīmad-bhāgavataṃ purāṇam amalaṃ yad vaiṣṇavānāṃ priyaṃ
yasmin pāramahaṃsyam ekam amalaṃ jñānaṃ paraṃ gīyate |
tatra jñāna-virāga-bhakti-sahitaṃ naiṣkarmyam āviṣkṛtaṃ
tac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ // Hbhv_10.407 //

ataevoktaṃ [BhP 1.1.3] --

nigama-kalpa-taror galitaṃ phalaṃ
śuka-mukhād amṛta-drava-saṃyutam |
pibata bhāgavataṃ rasam ālayaṃ
muhur aho rasikā bhuvi bhāvukāḥ // Hbhv_10.408 //

kiṃ ca [BhP 1.2.3] -

yaḥ svānubhāvam akhila-śruti-sāram ekam
adhyātma-dīpam atititīrṣatāṃ tamo 'ndham |
saṃsāriṇāṃ karuṇayāha purāṇa-guhyaṃ
taṃ vyāsa-sūnum upayāmi guruṃ munīnām // Hbhv_10.409 //

atha śrī-bhagavac-chāstra-vaktṛ-māhātmyam

bhagavad-dharma-vaktāraṃ bhagavac-chāstra-vācakam |
vaiṣṇavaṃ guruvad bhaktyā pūjayej jñāna-dāyakam // Hbhv_10.410 //

nārada-pañcarātre ṛṣīn prati śrī-śāṇḍilyoktau --
vaiṣṇavaṃ jñāna-vaktāraṃ yo vidyād viṣṇuvad gurum |
pūjayed vāṅ-manaḥ-kāyaiḥ sa śāstrajñaḥ sa vaiṣṇavaḥ // Hbhv_10.411 //

śloka-pādasya vaktāpi yaḥ pūjyaḥ sa sadaiva hi |
kiṃ punar bhagavad-viṣṇoḥ svarūpaṃ vitanoti yaḥ // Hbhv_10.412 //

kiṃ ca --
nārāyaṇaḥ paraṃ brahma taj-jñānenātha gamyate |
jñānasya sādhanaṃ śāstraṃ śāstraṃ ca guru-vaktṛgam // Hbhv_10.413 //

brahma prāptir ato hetor gurv-adhīnā sadaiva hi |
hetunānena vai viprā gurur gurutaraḥ smṛtaḥ // Hbhv_10.414 //

yasmād devo jagannāthaḥ kṛtvā maryamayīṃ tanum |
magnān uddharate lokān kāruṇyāc chāstra-pāṇinā // Hbhv_10.415 //

tasmād bhaktir gurau kāryā saṃsāra-bhaya-bhīruṇā |
śāstra-jñānena yo 'jñānaṃ timiraṃ vinipātayet // Hbhv_10.416 //

śāstraṃ pāpa-haraṃ puṇyaṃ pavitraṃ bhoga-mokṣadam |
śāntidaṃ ca mahārthaṃ ca vakti yaḥ sa jagad-guruḥ // Hbhv_10.417 //

atha śrī-kṛṣṇa-līlā-kathā-śravaṇa-māhātmyam tatra pāpādi-śodhakatvam

skānde brahma-nārada-saṃvāde -
teṣāṃ kṣīṇaṃ mahat pāpaṃ varṣa-koṭi-śatodbhavam |
viprendra nāsti sandeho ye śṛṇvanti hareḥ kathām // Hbhv_10.418 //

tatraivānyatra -
sarvāśramābhigamanaṃ sarva-tīrthāvagāhanam |
na tathā pāraṇaṃ nṝṇāṃ nārāyaṇa-kathā yathā // Hbhv_10.419 //

bṛhan-nāradīye [1.39.2] yajñadhvajopākhyānānte -
aho hari-kathā loke pāpa-ghnī puṇya-dāyinī |
śṛṇvatāṃ vadatāṃ caiva tad-bhaktānāṃ viśeṣataḥ // Hbhv_10.420 //

prathama-skandhe [BhP 1.2.17] --
śṛṇvatāṃ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ |
hṛdy antaḥstho hy abhadrāṇi vidhunoti suhṛt-satām // Hbhv_10.421 //

ekādaśe ca deva-stutau [BhP 11.6.9] --

śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ
vidyā-śrutādhyayana-dāna-tapaḥ-kriyābhiḥ |
sattvātmanām ṛṣabha te yaśasi pravṛddha-
sac-chraddhayā śravaṇa-sambhṛtayā yathā syāt // Hbhv_10.422 //

daśame [BhP 10.1.13] śrī-bādarāyaṇiṃ prati śrī-parīkṣid-uktau --
naiṣātiduḥsahā kṣun māṃ tyaktodam api bādhate |
pibantaṃ tvan-mukhāmbhoja- cyutaṃ hari-kathāmṛtam // Hbhv_10.423 //

skānde ca tatraiva -
śrī-pradaṃ viṣṇu-caritaṃ sarvopadrava-nāśanam |
sarva-duḥkhopaśamanaṃ duṣṭa-graha-nivāraṇam // Hbhv_10.424 //

atha prakarṣeṇa sarva-maṅgala-kāritvam

tatraiva -
śrotavyaṃ sādhu-caritaṃ yaśo-dharma-jayārthibhiḥ |
pāpa-kṣayārthaṃ devarṣe svargārthaṃ dharma-buddhibhiḥ // Hbhv_10.425 //

āyuṣyāmārogyakaraṃ yaśasyaṃ puṇya-vardhanam |
caritaṃ vaiṣṇavaṃ nityaṃ śrotavyaṃ sādhu-buddhinā // Hbhv_10.426 //

kuṭumba-vṛddhiṃ vijayaṃ śatru-nāśaṃ balam |
karoti viṣṇu-caritaṃ sarva-kāla-phala-pradam // Hbhv_10.427 //

prathama-skandhe [BhP 1.2.8] --
dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksena-kathāsu yaḥ |
notpādayed yadi ratiṃ śrama eva hi kevalam // Hbhv_10.428 //

tṛtīye śrī-vidura-maitreya-saṃvāde [BhP 3.6.37] --

ekānta-lābhaṃ vacaso nu puṃsāṃ
suśloka-mauler guṇa-vādam āhuḥ |
śruteś ca vidvadbhir upākṛtāyāṃ
kathā-sudhāyām upasamprayogam // Hbhv_10.429 //

dvitīye śrī-śaunakoktau [BhP 2.3.17]
āyur harati vai puṃsām udyann astaṃ ca yann asau |
tasyarte yat-kṣaṇo nīta uttama-śloka-vārtayā // Hbhv_10.430 //

tṛtīye śrī-viduroktau [BhP 3.5.13]

sā śraddadhānasya vivardhamānā
viraktim anyatra karoti puṃsaḥ |
hareḥ padānusmṛti-nirvṛtasya
samasta-duḥkhāpyayam āśu dhatte // Hbhv_10.431 //

caturthe śrī-pṛthu-caritānte śrī-maitreyoktau [BhP 4.23.12]

chinnānya-dhīr adhigatātma-gatir nirīhas
tat tatyaje ñcchinad idaṃ vayunena yena |
tāvan na yoga-gatibhir yatir apramatto
yāvad gadāgraja-kathāsu ratiṃ na kuryāt // Hbhv_10.432 //

ekādaśe ca śrī-bhagavantaṃ praty uddhava-vākye [BhP 11.6.44] --
tava vikrīḍitaṃ kṛṣṇa nṛṇāṃ parama-maṅgalam |
karṇa-pīyūṣam āsādya tyajanty anya-spṛhāṃ janāḥ // Hbhv_10.433 //

caturthe pracetasaḥ prati śrī-bhagavad-uktau [BhP 4.30.19] --
gṛheṣv āviśatāṃ cāpi puṃsāṃ kuśala-karmaṇām |
mad-vārtā-yāta-yāmānāṃ na bandhāya gṛhā matāḥ // Hbhv_10.434 //

skānde tatraiva -
dharmārtha-kāma-mokṣāṇāṃ yad iṣṭaṃ ca nṝṇām iha |
tat sarvaṃ labhate vatsa kathāṃ śrutvā hareḥ sadā // Hbhv_10.435 //

dvādaśe ca śrī-śukoktau [BhP 12.4.40]--

saṃsāra-sindhum ati-dustaram uttitīrṣor
nānyaḥ plavo bhagavato puruṣottamasya |
līlā-kathā-rasa-niṣevanam antareṇa
puṃso bhaved vividha-duḥkha-davārditasya // Hbhv_10.436 //

dvārakā-māhātmye -
nityaṃ kṛṣṇa-kathā yasya prāṇād api garīyasī |
na tasya durlabhaṃ kiñcid iha loke paratra ca // Hbhv_10.437 //

dvitīya-skandhe [BhP 2.3.12]

jñānaṃ yad āpratinivṛtta-guṇormi-cakram
ātma-prasāda uta yatra guṇeṣv asaṅgaḥ |
kaivalya-sammata-pathas tv atha bhakti-yogaḥ
ko nirvṛto hari-kathāsu ratiṃ na kuryāt // Hbhv_10.438 //

daśama-skandhe śruti-stutau [BhP 10.87.21] --

duravagamātma-tattva-nigamāya tavātta-tanoś
carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥ |
na parilaṣanti kecid apavargam apīśvara te
caraṇa-saroja-haṃsa-kula-saṅga-visṛṣṭa-gṛhāḥ // Hbhv_10.439 //

tṛtīya-skandhe śrī-kapila-devahūti-saṃvāde [BhP 3.25.34] --

naikātmatāṃ me spṛhayanti kecin
mat-pāda-sevābhiratā mad-īhāḥ |
ye 'nyonyato bhāgavatāḥ prasajya
sabhājayante mama pauruṣāṇi // Hbhv_10.440 //

dvitīye śrī-sūtoktau [BhP 2.2.37] pibanti ye bhagavata ātmanaḥ satāṃ

kathāmṛtaṃ śravaṇa-puṭeṣu sambhṛtam
punanti te viṣaya-vidūṣitāśayaṃ
vrajanti tac-caraṇa-saroruhāntikam // Hbhv_10.441 //

tṛtīye kapila-deva-stutau [BhP 3.5.45] --

pānena te deva kathā-sudhāyāḥ
pravṛddha-bhaktyā viśadāśayā ye |
vairāgya-sāraṃ pratilabhya bodhaṃ
yathāñjasānvīyur akuṇṭha-dhiṣṇyam // Hbhv_10.442 //

skānde amṛta-sāroddhāre śrī-yamasya dūtānuśāsane -
ye śṛṇvanti kathāṃ viṣṇor ye paṭhanti hareḥ kathām |
kalāyutaṃ nāvalokyaṃ gatās te brahma śāśvatam // Hbhv_10.443 //

yasya viṣṇu-kathālāpair nityaṃ pramuditaṃ manaḥ |
tasya na cyavate lakṣmīs tat-padaṃ ca kare sthitam // Hbhv_10.444 //

dvādaśe [BhP 12.3.15] --

yat tūttamaḥ-śloka-guṇānuvādaḥ
saṅgīyate 'bhīkṣṇam amaṅgala-ghnaḥ |
tam eva nityaṃ śṛṇuyād abhīkṣṇaṃ
kṛṣṇe 'malāṃ bhaktim abhīpsamānaḥ // Hbhv_10.445 //

skānde -
yatra yatra mahī-pāla vaiṣṇavī vartate kathā |
tatra tatra harir yāti gaur yathā suta-vatsalā // Hbhv_10.446 //

śrī-viṣṇu-dharme śrī-bhagavad-uktau, skānde ca śrī-bhagavad-arjuna-saṃvāde --
mat-kathā-vācakaṃ nityaṃ mat-kathā-śravaṇe ratam |
mat-kathā-prīta-manasaṃ nāham tyakṣyāmi taṃ naram // Hbhv_10.447 //

daśama-skandhe brahma-stutau [BhP 10.14.3] -

jñāne prayāsam udapāsya namanta eva
jīvanti san-mukharitāṃ bhavadīya-vārtām |
sthāne sthitāḥ śruti-gatāṃ tanu-vāṅ-manobhir
ye prāyaśo ñjita jito 'py asi tais tri-lokyām // Hbhv_10.448 //

tṛtīye śrī-sanakādi-stutau [BhP 3.15.48] -

nātyantikaṃ vigaṇayanty api te prasādaṃ
kiṃ vānyad arpita-bhayaṃ bhruva unnayais te |
ye 'ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥ
kīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ // Hbhv_10.449 //

caturthe śrī-bhagavantaṃ prati siddhānāṃ stutau [BhP 4.7.35] -

ayaṃ tvat-kathā-mṛṣṭa-pīyūṣa-nadyāṃ
mano-vāraṇaḥ kleśa-dāvāgni-dagdhaḥ |
tṛṣārto 'vagāḍho na sasmāra dāvaṃ
na niṣkrāmati brahma-sampannavan naḥ // Hbhv_10.450 //

ataevoktaṃ prathama-skandhe śrī-śaunakādibhiḥ [BhP 1.1.19] -
vayaṃ tu na vitṛpyāma uttama-śloka-vikrame |
yac-chṛṇvatāṃ rasa-jñānāṃ svādu svādu pade pade // Hbhv_10.451 //

kiṃ ca [BhP 1.18.14] --

ko nāma tṛpyed rasavit kathāyāṃ
mahattamaikānta-parāyaṇasya |
nāntaṃ guṇānām aguṇasya jagmur
yogeśvarā ye bhava-pādma-mukhyāḥ // Hbhv_10.452 //

tṛtīye śrī-vidureṇa [BhP 3.5.7] -

krīḍan vidhatte dvija-go-surāṇāṃ
kṣemāya karmāṇy avatāra-bhedaiḥ |
mano na tṛpyaty api śṛṇvatāṃ naḥ
suśloka-mauleś caritāmṛtāni // Hbhv_10.453 //

daśama-skandhe ca śrī-parīkṣitā [BhP 10.52.20] --
brahman kṛṣṇa-kathāḥ puṇyā mādhvīr loka-malāpahāḥ |
ko nu tṛpyeta śṛṇvānaḥ śruta-jño nitya-nūtanaḥ // Hbhv_10.454 //

ato hi śrī-pṛthu-rājena prārthitaṃ [BhP 4.20.24] -

na kāmaye nātha tad apy ahaṃ kvacin
na yatra yuṣmac-caraṇāmbujāsavaḥ |
mahattamāntar-hṛdayān mukha-cyuto
vidhatsva karṇāyutam eṣa me varaḥ // Hbhv_10.455 //

ataeva niścayoktaṃ pādme vaiśākha-māhātmye [PadmaP 5.85.41] ambarīṣaṃ prati śrī-nāradena --

nātaḥ paraṃ parama-toṣa-viśeṣa-poṣaṃ
paśyāmi puṇyam ucitaṃ ca paraspareṇa |
santaḥ prasahya yad ananta-guṇān ananta
śreyo-nidhīn adhika-bhāva-bhujo bhajanti // Hbhv_10.456 //

prathama-skandhe śrī-sūtena [BhP 1.18.10] -
yā yāḥ kathā bhagavataḥ kathanīyoru-karmaṇaḥ |
guṇa-karmāśrayāḥ pumbhiḥ saṃsevyās tā bubhūṣubhiḥ // Hbhv_10.457 //

daśama-skandha-śeṣe ca śrī-bādarāyaṇinā [BhP 10.90.49] --

itthaṃ parasya nija-vartma-rirakṣayātta-
līlā-tanos tad-anurūpa-viḍambanāni |
karmāṇi karma-kaṣaṇāni yadūttamasya
śrūyād amuṣya padayor anuvṛttim icchan // Hbhv_10.458 //

atha śrī-bhagavat-kathā-tyāgādi-doṣaḥ

ataḥ kṛṣṇa-kathāyāṃ tu satyām anya-kathā-śrutim |
tad aśrutiṃ ca vaimukhyaṃ tasyāṃ tṛptim api tyajet // Hbhv_10.459 //

tṛtīya-skandhe kapila-devahūti-saṃvāde [BhP 3.32.19] --
nūnaṃ daivena vihatā ye cācyuta-kathā-sudhām |
hitvā śṛṇvanty asad-gāthāḥ purīṣam iva viḍ-bhujaḥ // Hbhv_10.460 //

tatraiva śrī-vaikuṇṭha-varṇane [BhP 3.15.23] --

yan na vrajanty agha-bhido racanānuvādāc
chṛṇvanti ye 'nya-viṣayāḥ kukathā mati-ghnīḥ |
yās tu śrutā hata-bhagair nṛbhir ātta-sārās
tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta // Hbhv_10.461 //

kiṃ ca skānde brahma-nārada-saṃvāde -
vācyamānaṃ tu ye śāstraṃ vaiṣṇavaṃ puruṣādhamāḥ |
na śṛṇvanti muni-śreṣṭha teṣāṃ svāmī sadā yamaḥ // Hbhv_10.462 //

na śṛṇvanti na hṛṣyanti vaiṣṇavīṃ prāpya ye kathām |
dhama āyur yaśo dharmaḥ santānaś caiva naśyati // Hbhv_10.463 //

na śṛṇoti harer yas tu kathāṃ pāpa-praṇāśinīm |
acirād eva devarṣe samūlaṃ tu vinaśyati // Hbhv_10.464 //

dvitīya-skandhe śrī-śaunakoktau [BhP 2.3.20] --

bile batorukrama-vikramān ye
na śṛṇvataḥ karṇa-puṭe narasya |
jihvāsatī dārdurikeva sūta
na copagāyaty urugāya-gāthāḥ // Hbhv_10.465 //

tṛtīye śrī-brahma-stutau [BhP 3.9.7] --

daivena te hata-dhiyo bhavataḥ prasaṅgāt
sarvāśubhopaśamanād vimukhendriyā ye |
kurvanti kāma-sukha-leśa-lavāya dīnā
lobhābhibhūta-manaso 'kuśalāni śaśvat // Hbhv_10.466 //

[BhP 3.5.14] --

tāñ chocya-śocyān avido 'nuśoce
hareḥ kathāyāṃ vimukhān aghena |
kṣiṇoti devo 'nimiṣas tu yeṣām
āyur vṛthā-vāda-gati-smṛtīnām // Hbhv_10.467 //

śrī-maitreyoktau ca [BhP 3.13.50] --

ko nāma loke puruṣārtha-sāravit
purā-kathānāṃ bhagavat-kathā-sudhām |
āpīya karṇāñjalibhir bhavāpahām
aho virajyeta vinā naretaram // Hbhv_10.468 //

caturthe śrī-pṛthu-stutau [BhP 4.20.26]

yaśaḥ śivaṃ suśrava ārya-saṅgame
yadṛcchayā copaśṛṇoti te sakṛt |
kathaṃ guṇa-jño viramed vinā paśuṃ
śrīr yat pravavre guṇa-saṅgrahecchayā // Hbhv_10.469 //

daśamārambhe śrī-parīkṣit-praśne [BhP 10.1.4] --

nivṛtta-tarṣair upagīyamānād
bhavauṣadhāc chrotra-mano-'bhirāmāt |
ka uttamaśloka-guṇānuvādāt
pumān virajyeta vinā paśughnāt // Hbhv_10.470 //

ataevoktaṃ devaiḥ pañcama-skandhe [BhP 5.19.23] -

na yatra vaikuṇṭha-kathā-sudhāpagā
na sādhavo bhāgavatās tadāśrayāḥ |
na yatra yajñeśa-makhā mahotsavāḥ
sureśa-loko 'pi na vai sa sevyatām // Hbhv_10.471 //

atha bhagavat-kathāsaktiḥ

ato niṣevyamāṇāṃ ca sarvathā bhagavat-kathām |
muhus tad-rasikān pṛcchen mitho moda-vivṛddhaye // Hbhv_10.471 //

daśama-skandhe [BhP 10.13.2] --

satām ayaṃ sāra-bhṛtāṃ nisargo
yad-artha-vāṇī-śruti-cetasām api |
prati-kṣaṇaṃ navya-vad acyutasya yat
striyā viṭānām iva sādhu vārtā // Hbhv_10.473 //

ataeva tatraiva [BhP 10.87.11] tulya-śruta-tapaḥ-śīlās tulya-svīyāri-madhyamāḥ | api cakruḥ pravacanam ekaṃ śuśrūṣavo 'pare // Hbhv_10.474 // iti |

atha śrī-bhagavad-dharma-pratipādana-māhātmyam

tathā vaiṣṇava-dharmāṃś ca kriyamānām api svayam |
sampṛcchet tad-vidaḥ sādhūn anyonya-prīti-vṛddhaye // Hbhv_10.475 //

śraddhayā bhagavad-dharmān vaiṣṇavāyānupṛcchate |
avaśyaṃ kathayed vidvān anyathā doṣa-bhāg bhavet // Hbhv_10.476 //

tad uktam-
nākhyāti vaiṣṇavaṃ dharmaṃ viṣṇu-bhaktasya pṛcchataḥ |
kalau bhāgavato bhūtvā puṇyaṃ yāti śatābdikam // Hbhv_10.477 //

skānde brahma-nārada-saṃvāde-
vaiṣṇave vaiṣṇavaṃ dharmaṃ yo dadāti dvijottamaḥ |
sa-sāgara-mahī-dāne yat phalaṃ labhate'dhikam // Hbhv_10.478 //

kiṃ ca tatraiva --
ajñānāya ca yo jñānaṃ dadyād dharmopadeśanam |
kṛtsnāṃ vā pṛthivīṃ dadyāt tena tulyaṃ hi tat smṛtam // Hbhv_10.479 //

viṣṇu-dharmottare [3.341.50] --
tat kathāṃ śrāvayed yas tu tad-bhaktān mānavottamaḥ |
go-dāna-phalam āpnoti sa naras tena karmaṇā // Hbhv_10.480 //

pādme deva-dūta-vikuṇḍala-saṃvāde [PadmaP 3.31.97] -
jñānam ajñāya yo dadyād veda-śāstra-samudbhavam |
api devās tam arcanti bhava-bandha-vidārakam // Hbhv_10.481 //

bṛhan-nāradīye [NārP 1.1.63]

sat-saṅga-devārcana-sat-kathāsu
hitopadeśe nirato manuṣyaḥ |
prayāti viṣṇoḥ paramaṃ padaṃ yad
dehāvasāne'cyuta-tulya-tejāḥ // Hbhv_10.482 //

atha bhagavad-dharmāḥ

te ca śrī-bhagavad-dharmā bhagavad-bhakta-lakṣaṇaiḥ |
vyañjitāḥ katicin mukhyā likhyante'tra pare'pi te // Hbhv_10.483 //

te tu yadyapi vikhyātāḥ śrīmad-bhāgavatādiṣu |
tathāpi yatnād ekatra saṅgṛhyante samādhanāḥ // Hbhv_10.484 //

te coktāḥ kāśī-khaṇḍe dvārakā-māhātmye candra-śarmaṇā --
adya prabhṛti kartavyaṃ yan mayā kṛṣṇa tac chṛṇu |
ekādaśyāṃ na bhoktavyaṃ kartavyo jāgaraḥ sadā // Hbhv_10.485 //

mahotsavaḥ prakartavyaḥ pratyaha-pūjanaṃ tava |
palārdhenāpi biddhaṃ tu bhoktavyaṃ vāsarāntare // Hbhv_10.486 //

tvat-prītyāṣṭau mayā kāryā dvādaśyo vrata-saṃyutā |
bhaktir bhāgavatī kāryā prāṇair api dhanair api // Hbhv_10.487 //

nityaṃ nāma-sahasraṃ tu paṭhanīyaṃ tava priyam |
pūjā tu tulasī-patrair mayā kāryā sadaiva hi // Hbhv_10.488 //

tulasī-kāṣṭhā-sambhūtā mālā kāryā sadā mayā |
nṛtya-gītaṃ prakartavyaṃ samprāpte jāgare tava // Hbhv_10.489 //

tulasī-kāṣṭhā-sambhūta-candanena vilepanam |
kariṣyāmi tavāgre ca guṇānāṃ tava kīrtanam // Hbhv_10.490 //

mathurāyāṃ prakartavyaṃ pratyabdaṃ gamanaṃ mayā |
tat-kathā-śravaṇaṃ kāryaṃ tathā pustaka-vācanam // Hbhv_10.491 //

nityaṃ pādodakaṃ mūrdhnā mayā dhāryaṃ prayatnataḥ |
naivedya-bhakṣaṇaṃ cāpi kariṣyāmi yata-vrataḥ // Hbhv_10.492 //

nirmālyaṃ śirasā dhāryaṃ tvadīyaṃ sādaraṃ mayā |
tava dattvā yad iṣṭaṃ tu bhakṣaṇīyaṃ mudā mayā // Hbhv_10.493 //

tathā tathā prakartavyaṃ tava tuṣṭiḥ prajāyate |
satyam etan mayā kṛṣṇa tavāgre parikīrtanam // Hbhv_10.494 //

saptama-skandhe śrī-prahlādena [BhP 7.7.30-32] -
guru-śuśrūṣayā bhaktyā sarva-labdhārpaṇena ca |
śraddhayā tat-kathāyāṃ ca kīrtanair guṇa-karmaṇām |
tat-pādāmburuha-dhyānāt tal-liṅgekṣārhaṇādibhiḥ // Hbhv_10.495 //

hariḥ sarveṣu bhūteṣu bhagavān āsta īśvaraḥ |
iti bhūtāni manasā kāmais taiḥ sādhu mānayet // Hbhv_10.496 //

ekādaśe ca śrī-kavi-yogeśvareṇa [BhP 11.2.34]
ye vai bhagavatā proktā upāyā hy ātma-labdhaye |
añjaḥ puṃsām aviduṣāṃ viddhi bhāgavatān hi tān // Hbhv_10.497 //

tatraiva prabuddha-yogeśvareṇa [BhP 11.3.23-30] --
sarvato manaso 'saṅgam ādau saṅgaṃ ca sādhuṣu |
dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam // Hbhv_10.498 //

śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam |
brahma-caryam ahiṃsāṃ ca samatvaṃ dvandva-saṃjñayoḥ // Hbhv_10.499 //

sarvatrātmeśvarānvīkṣāṃ kaivalyam aniketatām |
vivikta-cīra-vasanaṃ santoṣaṃ yena kenacit // Hbhv_10.500 //

śraddhāṃ bhāgavate śāstre 'nindām anyatra cāpi hi |
mano-vāk-karma-daṇḍaṃ ca satyaṃ śama-damāv api // Hbhv_10.501 //

śravaṇaṃ kīrtanaṃ dhyānaṃ harer adbhuta-karmaṇaḥ |
janma-karma-guṇānāṃ ca tad-arthe 'khila-ceṣṭitam // Hbhv_10.502 //

iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam |
dārān sutān gṛhān prāṇān yat parasmai nivedanam // Hbhv_10.503 //

evaṃ kṛṣṇātma-nātheṣu manuṣyeṣu ca sauhṛdam |
paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu // Hbhv_10.504 //

parasparānukathanaṃ pāvanaṃ bhagavad-yaśaḥ mitho ratir mithas tuṣṭir nivṛttir mitha ātmanaḥ // Hbhv_10.505 //

śrī-bhagavatā ca [BhP 11.11.34-41] -
mal-liṅga-mad-bhakta-jana- darśana-sparśanārcanam |
paricaryā stutiḥ prahva- guṇa-karmānukīrtanam // Hbhv_10.506 //

mat-kathā-śravaṇe śraddhā mad-anudhyānam uddhava |
sarva-lābhopaharaṇaṃ dāsyenātma-nivedanam // Hbhv_10.507 //

maj-janma-karma-kathanaṃ mama parvānumodanam |
gīta-tāṇḍava-vāditra- goṣṭhībhir mad-gṛhotsavaḥ // Hbhv_10.508 //

yātrā bali-vidhānaṃ ca sarva-vārṣika-parvasu |
vaidikī tāntrikī dīkṣā madīya-vrata-dhāraṇam // Hbhv_10.509 //

mamārcā-sthāpane śraddhā svataḥ saṃhatya codyamaḥ |
udyānopavanākrīḍa- pura-mandira-karmaṇi // Hbhv_10.510 //

sammārjanopalepābhyāṃ seka-maṇḍala-vartanaiḥ |
gṛha-śuśrūṣaṇaṃ mahyaṃ dāsa-vad yad amāyayā // Hbhv_10.511 //

amānitvam adambhitvaṃ kṛtasyāparikīrtanam |
api dīpāvalokaṃ me nopayuñjyān niveditam // Hbhv_10.512 //

yad yad iṣṭatamaṃ loke yac cāti-priyam ātmanaḥ |
tat tan nivedayen mahyaṃ tad ānantyāya kalpate // Hbhv_10.513 //

kiṃ ca [BhP 11.19.20-23]
śraddhāmṛta-kathāyāṃ me śaśvan mad-anukīrtanam |
pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama // Hbhv_10.514 //

ādaraḥ paricaryāyāṃ sarvāṅgair abhivandanam |
mad-bhakta-pūjābhyadhikā sarva-bhūteṣu man-matiḥ // Hbhv_10.515 //

mad-artheṣv aṅga-ceṣṭā ca vacasā mad-guṇeraṇam |
mayy arpaṇaṃ ca manasaḥ sarva-kāma-vivarjanam // Hbhv_10.516 //

mad-arthe 'rtha-parityāgo bhogasya ca sukhasya ca |
iṣṭaṃ dattaṃ hutaṃ japtaṃ mad-arthaṃ yad vrataṃ tapaḥ // Hbhv_10.517 //

api cāgre [BhP 11.29.9-12] --
kuryāt sarvāṇi karmāṇi mad-arthaṃ śanakaiḥ smaran |
mayy arpita-manaś-citto mad-dharmātma-mano-ratiḥ // Hbhv_10.518 //

deśān puṇyān āśrayeta mad-bhaktaiḥ sādhubhiḥ śritān |
devāsura-manuṣyeṣu mad-bhaktācaritāni ca // Hbhv_10.519 //

pṛthak satreṇa vā mahyaṃ parva-yātrā-mahotsavān |
kārayed gīta-nṛtyādyair mahārāja-vibhūtibhiḥ // Hbhv_10.520 //

mām eva sarva-bhūteṣu bahir antar apāvṛtam |
īkṣetātmani cātmānaṃ yathā kham amalāśayaḥ // Hbhv_10.521 //

atha śrī-bhagavad-dharma-māhātmyam

uktaṃ ca saptama-skandhe śrī-prahlādena [BhP 7.7.33] -
evaṃ nirjita-ṣaḍ-vargaiḥ kriyate bhaktir īśvare |
vāsudeve bhagavati yayā saṃlabhyate ratiḥ // Hbhv_10.522 //

ekādaśe śrī-nāradena [BhP 11.2.12] --
śruto 'nupaṭhito dhyāta ādṛto vānumoditaḥ
sadyaḥ punāti sad-dharmo deva-viśva-druho 'pi hi // Hbhv_10.523 //

tatraiva śrī-kavi-yogeśvareṇa [BhP 11.2.35] --
yān āsthāya naro rājan na pramādyeta karhicit |
dhāvan nimīlya vā netre na skhalen na pated iha // Hbhv_10.524 //

śrī-prabuddha-yogeśvareṇa [BhP 11.3.33] -
iti bhāgavatān dharmān śikṣan bhaktyā tad-utthayā |
nārāyaṇa-paro māyām añjas tarati dustarām // Hbhv_10.525 //

śrī-bhagavatā ca [BhP 11.19.24] --
evaṃ dharmair manuṣyāṇām uddhavātma-nivedinām |
mayi sañjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate // Hbhv_10.526 //

kiṃ cāgre [BhP 11.29.20] --
na hy aṅgopakrame dhvaṃso mad-dharmasyoddhavāṇv api
mayā vyavasitaḥ samyaṅ nirguṇatvād anāśiṣaḥ // Hbhv_10.527 //

iti

alābhe sat-sabhāyās tu śuśrūṣuṃ ca nijālaye |
devālaye vā śāstrajñaḥ kīrtayed bhagavat-kathām // Hbhv_10.528 //

atha śrī-bhagaval-līlā-kathā-kīrtana-māhātmyam |

uktaṃ ca skānde śrī-bhagavatā arjunaṃ prati -
mat-kathā kurute yas tu vaiṣṇavānāṃ sadāgrataḥ |
iha bhogān avāpnoti tathā mokṣaṃ na saṃśayaḥ // Hbhv_10.529 //

prathama-skandhe [BhP 1.5.22] śrī-nāradena--

idaṃ hi puṃsas tapasaḥ śrutasya vā
sviṣṭasya sūktasya ca buddhi-dattayoḥ |
avicyuto 'rthaḥ kavibhir nirūpito
yad-uttamaśloka-guṇānuvarṇanam // Hbhv_10.530 //

kiṃ ca [BhP 1.3.35] -
etad dhy ātura-cittānāṃ mātrā-sparśecchayā muhuḥ |
bhava-sindhu-plavo dṛṣṭo hari-caryānuvarṇanam // Hbhv_10.531 //

ekādaśe śrī-śukenāpi [BhP 11.31.28] --

itthaṃ harer bhagavato rucirāvatāra-
vīryāṇi bāla-caritāni ca śantamāni |
anyatra ceha ca śrutāni gṛṇan manuṣyo
bhaktiṃ parāṃ paramahaṃsa-gatau labheta // Hbhv_10.532 //

ataeva śrī-prahlādena nṛsiṃha-stutāv uktam [BhP 7.9.18] --

so 'haṃ priyasya suhṛdaḥ para-devatāyā
līlā-kathās tava nṛsiṃha viriñca-gītāḥ |
añjas titarmy anugṛṇan guṇa-vipramukto
durgāṇi te pada-yugālaya-haṃsa-saṅgaḥ // Hbhv_10.533 //

gopikābhir api gītam [BhP 10.31.9] --

tava kathāmṛtaṃ tapta-jīvanaṃ
kavibhir īḍitaṃ kalmaṣāpaham |
śravaṇa-maṅgalaṃ śrīmad-ātataṃ
bhuvi grṇanti te bhuridā janāḥ // Hbhv_10.534 //

kirtane'py atra taj jñeyaṃ māhātmyaṃ śravaṇe'sya yat |
sidhyati śravaṇam nūnaṃ kīrtanāt svayam eva hi // Hbhv_10.535 //

śāstrābhyāsasya cābhāve pūrveṣāṃ loka-viśrutām |
satām ādhunikānāṃ ca kathāṃ bandhuṣu kīrtayet // Hbhv_10.536 //

iti śrī-gopāla-bhaṭṭa-vilikhite śrī-bhagavad-bhakti-vilāse sat-saṅgamo nāma daśamo vilāsaḥ

11. Nityakrtyasamapana-Vilasa

ekādaśa-vilāsaḥ nitya-kṛtya-samāpanaḥ

śrī-caitanyaṃ prapadye taṃ mahāścarya-prabhāvakam |
prasāde yasya duṣṭo 'pi bhagavad-bhaktimān bhavet // Hbhv_11.1 //

tato dināntya-bhāgeṣu bāhyeṣu sura-sadmasu |
yātrāṃ kṛtvā dvijaḥ sandhyām upāsīta yathā-vidhi // Hbhv_11.2 //

śrī-viṣṇu-purāṇe aurva-sagara-saṃvāde [ViP 3.11.100-1, 105] -
dinānta-sandhyāṃ sūryeṇa pūrvā mṛkṣair yutāṃ budhaḥ |
upatiṣṭhed yathānyāyaṃ samyag ācamya pārthiva // Hbhv_11.3 //

sarva-kālam upasthānaṃ sandhyāyāḥ pārthiveṣyate |
anyatra sūtikā-śauca-vibhramātura-bhītitaḥ // Hbhv_11.4 //

upatiṣṭhanti vai sandhyāṃ ye na pūrvāṃ na paścimām |
vrajanti te durātmānas tāmisraṃ narakaṃ nṛpa // Hbhv_11.5 //

iti |

tato yathāśramācāraṃ karma sāyantanaṃ kṛtī |
nirvartya pūrvavat kuryād bhaktyā bhagavad-arcanam // Hbhv_11.6 //

śrī-kṛṣṇa-bhaktyāsaktyā tu sandhyopāsyādikaṃ yadi |
patet karma na pātitya-doṣa-śaṅkā kathañcana // Hbhv_11.7 //

atha śrī-bhagavad-bhaktānāṃ karma-pātitya-parihāraḥ

pādme (?) śrī-bhagavad-uktau -
mat-karma kurvatāṃ puṃsāṃ kriyā-lopo bhaved yadi |
teṣāṃ karmāṇi kurvanti tisraḥ koṭyo maharṣayaḥ // Hbhv_11.8 //

ādi-purāṇe ca -
smaranti mama nāmāni ye tyaktvā karma cākhilam |
teṣāṃ karmāṇi kurvanti ṛṣayo bhagavat-parāḥ // Hbhv_11.9 //

iti |

mṛdu-śraddhasya bhaktasya prauḍhatām anupeyuṣaḥ |
kiṃcit karmādhikāritvāt karmāsyaitat prapañcitam // Hbhv_11.10 //

prauḍha-śraddhasya bhaktasyakarmasv anadhikārataḥ |
pātityaṃ na bhavaty eva lekhanīyaṃ tad-agrataḥ // Hbhv_11.11 //

kiṃcid dhyānādi-bhedena trisandhyaṃ ca pṛthak pṛthak |
proktaḥ pūjā-vidhiḥ prājñais tat-tat-kāmāśu-siddhaye // Hbhv_11.12 //

atha trikālārcana-vidhi-viśeṣataḥ

śrī-gautamīya-tantre -
ārādhana-vidhiṃ vakṣye prātaḥ-kāle viśeṣataḥ |
varaṃ vṛndāvanaṃ dhyāyet puṇya-vṛkṣādi-sevitam // Hbhv_11.13 //

punnāgair nāga-vṛkṣaiś ca panasaiś caiva kāñcanaiḥ |
bakulaiś caiva bilvaiś ca vanyaiḥ kurvakair api // Hbhv_11.14 //

sarva-rtu-kusumopetaiḥ puṣpāvanata-śākhibhiḥ |
tan-madhye pulinaṃ dhyāyed bahu-puṣpaka-campakam // Hbhv_11.15 //

dhūpa-dipair vitānena puṣpa-mālā-vibhūṣitam |
muktādāma-patākābhir vanya-puṣpair alaṅkṛtam // Hbhv_11.16 //

tan-madhye kalpa-vṛkṣasya cchāyāyāṃ paṅkajāsane |
susthitaṃ veṇu-gītāḍhyaṃ sarvābharaṇa-bhūṣitam // Hbhv_11.17 //

vana-mālā-parivṛtaṃ gopikā-śata-veṣṭitam |
devāsuraiś ca siddhaiś ca gandharvair apsaro-gaṇaiḥ // Hbhv_11.18 //

yakṣair vidyādhara-gaṇair vihagair bhuvi saṃsthitaiḥ |
brahmarṣibhiḥ stūyamānaṃ kṛṣṇaṃ caiva śuci-smitam // Hbhv_11.19 //

nānā-vidhaiś ca gopālair mṛga-pakṣi-vibhūṣitam |
lelihyamānaṃ praṇayāt paśūnāṃ śata-koṭibhiḥ // Hbhv_11.20 //

indīvara-nibhaṃ divyaṃ sundaraṃ tv indirālayam |
sampūrṇa-candra-vadanaṃ padma-patra-nibhekṣaṇam // Hbhv_11.21 //

padmābha-pāṇi-pādaṃ ca padma-rāga-varārcitam |
śaraṇyaṃ sarva-lokānāṃ gopīnāṃ prāṇa-vallabham // Hbhv_11.22 //

evaṃ dhyātvārcayen nityaṃ ṣoḍaśenopacārataḥ |
dugdhaṃ ca dadhi-khaṇḍena sahitaṃ saṃnivedayet // Hbhv_11.23 //

sauvarṇa-pātre gopānāṃ grāsaṃ kāṃsye nivedayet |
evaṃ samarcayed bhaktyā japan mantraṃ samāhitaḥ // Hbhv_11.24 //

madhyāhne sampravakṣyāmi pūjāṃ sarvārtha-siddhidām |
sauvarṇa-parvate mūle dhātubhiḥ samalaṅkṛte // Hbhv_11.25 //

puṇya-vṛkṣa-samākīrṇe puṇya-pakṣi-ninādite |
padmotpalādi-saṅkīrṇe vāpībhiḥ samalaṅkṛte // Hbhv_11.26 //

tasmin sat-puline ramye chāyāyāṃ paṅkajāsane |
sauvarṇa-maṇḍape samyag-vitānādi-vibhūṣite // Hbhv_11.27 //

mālādi-racite ramye maṇibhiḥ puṣpa-śobhitaiḥ |
suvarṇa-ratna-sandohair antarāntara-śobhite // Hbhv_11.28 //

siṃhāsane samāsīnaṃ viśrāntaṃ kaṃsa-sūdanam |
muktāmayaiḥ surucirair hārair dāma-vibhūṣitam // Hbhv_11.29 //

dhyātvā samyag viśuddhātmā jātī-puṣpaiḥ samarcayet |
mahārajata-pātre tu naivedyānnaṃ nivedayet // Hbhv_11.30 //

dadyād grāsaṃ sakhīnāṃ ca gopīnāṃ vijitendriyaḥ |
devakī-paramānandam evaṃ dhyāyet sukhāsanam // Hbhv_11.31 //

rātri-pūjā-vidhiṃ vakṣye rukmiṇī-vallabhasya ca |
adhastāt kalpa-vṛkṣasya sarva-puṣpa-phalasya ca // Hbhv_11.32 //

ratna-maṇḍapa-madhya-sthaṃ divya-pītāmbaraṃ harim |
divya-candana-liptāṅgaṃ divyābharaṇa-bhūṣitam // Hbhv_11.33 //

aneka-divya-mālābhir maṇḍitaṃ paṅkajekṣaṇam |
ratna-maṇḍapa-madhyasthaṃ sundaraṃ sundara-smitam // Hbhv_11.34 //

śobhayantaṃ sva-vapuṣā sarva-lokān nija-śriyā |
gopī-janānāṃ hṛdaya-vallabhaṃ prokta-varcasam // Hbhv_11.35 //

sugandhi-puṣpair ārādhyaṃ śrī-kṛṣṇaṃ sarva-nāyakam |
rājate tu payaḥ śuddhaṃ pakvaṃ pātre nivedayet // Hbhv_11.36 //

evam abhyarcya manasā japen mantraṃ samāhitaḥ |
kāla-trayārcane caiva sahasraṃ sāṣṭakaṃ japet |
eṣa nitya-kramaḥ proktaḥ kṛṣṇa-mantrasya sūribhiḥ // Hbhv_11.37 //

tatraivādau saṃkṣipta-tri-kāla-pūjokty-anantaram-
manasā vā samabhyarcya triṣu sandhyāsu saṃyamī |
pratyahaṃ tu japen mantram aṣṭottara-sahasrakam |
asāmarthye japen mantraṃ nityam aṣṭa-śataṃ tathā // Hbhv_11.38 //

iti |

atha naktaṃ kṛtyāni

tato yathā-sampradāyaṃ homaṃ niṣpādya vaiṣṇavaḥ |
gīta-nṛtyādikaṃ bhaktyā vidhāya prārthayet prabhum // Hbhv_11.39 //

tathā coktam-
balīyasā padā svāmin padavīm avadhāraya |
āgaccha śayana-sthānaṃ priyābhiḥ saha keśava // Hbhv_11.40 //

iti |

evaṃ prārthya samarpyāsmai pāduke śayanālayam |
ānīya devaṃ tatratyān upacārān prakalpayet // Hbhv_11.41 //

viśeṣato 'rpayet tatra ghanaṃ dugdhaṃ saśarkaram |
tāmbūlaṃ ca sa-karpūraṃ divya-mālyānulepanam // Hbhv_11.42 //

itthaṃ bhaktyā samārādhyaṃ bhagavantaṃ sva-śaktitaḥ |
tat-prītyai sarva-karmāṇi tat phalaṃ vārpayet kṛtī // Hbhv_11.43 //

athāhorātrākhila-karmārpaṇa-vidhiḥ

ekādaśa-skandhe [BhP 11.2.36] -

kāyena vācā manasendriyair vā
buddhyātmanā vānusṛta-svabhāvāt |
karoti yad yat sakalaṃ parasmai
nārāyaṇāyeti samarpayet tat // Hbhv_11.44 //

kiṃ cātra -
sādhu vāsādhu vā karma yad yad ācaritaṃ mayā |
tat sarvaṃ bhagavan viṣṇo gṛhāṇārādhanaṃ param // Hbhv_11.45 //

kiṃ ca-

apāṃ samīpe śayanāsane gṛhe
divā ca rātrau ca yathā ca gacchatā |
yad asti kiṃcit sukṛtaṃ kṛtaṃ mayā
janārdanas tena kṛtena tuṣyatu // Hbhv_11.46 //

ataivoktaṃ tṛtīya-skandhe brahmāṇaṃ prati śrī-bhagavatā [BhP 3.9.41] --
pūrtena tapasā yajñair dānair yoga-samādhinā |
rāddhaṃ niḥśreyasaṃ puṃsāṃ mat-prītis tattvavin-matam // Hbhv_11.47 //

iti |

ittham ārādhayen nityaṃ bhagavantaṃ yathā vidhi |
nyāyārjitāpta-vittena samagra-phala-siddhaye // Hbhv_11.48 //

atha pūjā-phala-samprāpty-upāyaḥ

daśama-skandhe [BhP 10.84.37] -
ayaṃ svasty-ayanaḥ panthā dvi-jāter gṛha-medhinaḥ |
yac chraddhayāpta-vittena śuklenejyeta pūruṣaḥ // Hbhv_11.49 //

agastya-saṃhitāyāṃ ca-
nyāyāj jitaiḥ sādhanaiś ca dāna-homārcanādikam |
kuryān na ced adho yāti bhaktyā kurvann api dvija // Hbhv_11.50 //

iti |

yatnāt siddhair nijaiḥ śuddhair dravyair dhanyo 'rcayet prabhum |
pūjā-dravyāṇy aśaktaś ced dahyād īkṣeta vārcanam // Hbhv_11.51 //

athāśaktasya pūjā-prāpty-upāyaḥ

agastya-saṃhitāyāṃ-
ārādhanāsamarthyaś ced dadyād arcana-sādhanam |
yo dātuṃ naiva śaknoti kuryād arcana-darśanam // Hbhv_11.52 //

nistārāya tad evālaṃ bhavābdher muni-sattama |
naikaṃ ca yasya vidyeta so 'dho yāty eva nānyathā // Hbhv_11.53 //

kiṃ ca tatraiva-
yas tu bhaktyā prayatnena svayaṃ sampādya cākhilam |
sādhanaṃ cārcayed vidvān samagraṃ labhate phalam // Hbhv_11.54 //

yo 'rcayed vidhivad bhaktyā parānītaiś ca sādhanaiḥ |
pūjā-phalārdham eva syān na samagraṃ phalaṃ labhet // Hbhv_11.55 //

kiṃ ca, pādme śrī-kṛṣṇa-satyabhāmā-saṃvādīya-kārttika-māhātmye (6.112.21)-
dharmoddeśena yo dravyam aparaṃ yācate naraḥ |
tat-puṇya-karmajaṃ tasya dhanadas tv āpnuyāt phalam // Hbhv_11.56 //

atha darśana-māhātmyam

pādme śrī-pulastya-bhagīratha-saṃvāde-
pūjitaṃ pūjyamānaṃ ca ye paśyanti janārdanam |
kapilā-śata-dānasya nityaṃ bhavati tat phalam // Hbhv_11.57 //

āgneye-
pūjitaṃ pūjyamānaṃ vā yo paśyed bhaktito harim |
śraddhayā modayed yas tu so 'pi yāga-phalaṃ labhet // Hbhv_11.58 //

sampūjyamānaṃ vidhinā yaḥ paśyet śraddhayā harim |
so 'pi yāga-phalaṃ kṛtsnaṃ prāpnuyāt nātra saṃśayaḥ // Hbhv_11.59 //

dṛṣṭvā sampūjitaṃ devaṃ nṛtyamāno 'numodayet |
asaṃśaya-matiḥ śuddhaḥ paraṃ brahmādhigacchati // Hbhv_11.60 //

atha śrī-bhagavan-mūrti-darśana-nityatā

viṣṇu-dharmottare-
tāvad bhramanti saṃsāre manuṣyā manda-buddhayaḥ |
yāvad rūpaṃ na paśyanti keśavasya mahātmanaḥ // Hbhv_11.61 //

pādme ca tatraiva-
pūjyamānaṃ hṛṣīkeśaṃ ye na paśyanti vaiṣṇavāḥ |
teṣāṃ dattaṃ hutaṃ japtaṃ daiteyāyopatiṣṭhati // Hbhv_11.62 //

kiṃ ca, tatraiva nārāyaṇa-nārada-saṃvāde pūjā-vidhi-kathane-
yatra kutrāpi pratimāṃ veda-dharma-samanvitām |
na paśyanti janā gatvā te daṇḍyā yama-kiṅkaraiḥ // Hbhv_11.63 //

atha bhagavad-arthe dravya-dāna-māhātmyam

skānde-
viṣṇum uddiśya yat kiñcid viṣṇu-bhaktāya dīyate |
dānaṃ tad vimalaṃ proktaṃ kevalaṃ mokṣa-sādhanam // Hbhv_11.64 //

kaurme-
yat kiñcid deyam īśānam uddiśya brāhmaṇāya ca |
prabhave viṣṇave cātha tad ananta-phalaṃ smṛtam // Hbhv_11.65 //

viṣṇu-dharmottare (not found)-
anugraheṇa mahatā pretasya patitasya ca |
nārāyaṇa-baliḥ kāryas tenāsyānugraho bhavet // Hbhv_11.66 //

anādi-nidhano devaḥ śaṅkha-cakra-gadādharaḥ |
akṣayaḥ puṇḍarīkākṣas tatra dattaṃ na naśyati // Hbhv_11.67 //

yathā kathañcid yad dattaṃ devadeve janārdane |
avināśi tu tad viddhi pātram eko janārdanaḥ // Hbhv_11.68 //

tatraiva tṛtīya-kāṇḍe (not found)-
sāmānya-bhaktyā yad dattaṃ tad dhi padbhyāṃ pratīcchati |
ekānta-bhāvopagamair mūrdhnā divja-varottamāḥ // Hbhv_11.69 //

ananto bhagavān viṣṇus tasya kāma-vivarjitaiḥ |
yad eva dīyate kiñcit tad evākṣayam ucyate // Hbhv_11.70 //

padbhyāṃ pratīcchate devaḥ sakāmena niveditam |
mūrdhnā pratīcchate dattam akāmena dvijottamāḥ // Hbhv_11.71 //

tathaivoktaṃ mokṣa-dharme śrī-nāradena (not found)-
brahmā yad ṛṣayaś caiva svayaṃ paśupatiś ca yat |
anye ca vibudha-śreṣṭhā daitya-dānava-rākṣasāḥ // Hbhv_11.72 //

nāgāḥ suvarṇāḥ gandharvāḥ siddhā rājarṣayas tathā |
havyaṃ kravyaṃ ca satataṃ vidhi-yuktaṃ prabhuñjate |
kṛtsnaṃ tu tasya devasya caraṇāv upatiṣṭhati // Hbhv_11.73 //

yāḥ kriyāḥ saṃprayuktās tu ekānta-gata-buddhibhiḥ |
tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam // Hbhv_11.74 //

brahma-vaivarte-
ekām api naro dhenuṃ sa-vatsāṃ vidhi-pūrvakam |
dattvoddeśena kṛṣṇasya prāpnoty evābhivāñchitam // Hbhv_11.75 //

nārasiṃhe-
yo gāṃ payasvinīṃ viṣṇoḥ kṛṣṇa-varṇāṃ prayacchati |
aśvamedhasya yajñasya phalaṃ prāpya hariṃ vrajet // Hbhv_11.76 //

sarva-pāpair virahitaḥ sarva-bhūṣaṇa-bhūṣitaḥ |
gavāṃ sahasra-dānasya prāpyaṃ divyaṃ vrajet // Hbhv_11.77 //

viṣṇu-dharmottare (3.341.76-)-
gavāṃ lokam avāpnoti dhenuṃ dattvā payasvinīm |
dadhi-kṣīra-ghṛtārthāya vāsudevasya cālaye |
dattvā gāṃ madhuparkāya mahat phalam avāpnuyāt // Hbhv_11.78 //

jalāśayaṃ tathā kṛtvā sarva-pāpaiḥ pramucyate // Hbhv_11.79 //

sa-puṣpaiḥ saphalair vṛkṣair yutaṃ kṛtvā jalāśayam |
udyānaiḥ padminī-ṣaṇḍair āśramaiś ca manoharaiḥ |
śvedadvīpam avāpnoti punar nāvartate tataḥ // Hbhv_11.80 //

devāgre kārayed yas tu ramyām āpaṇa-vīthikām |
rājā bhavati lokeṣu vijitārir mahāśayāḥ // Hbhv_11.81 //

nagaraṃ ca tathā kṛtvā sāmrājyam adhigacchati |
śivikāṃ ye prayacchanti te prayānty amarāvatīm // Hbhv_11.82 //

aśvadāḥ svarga-lokasthā rājante divi sūryavat |
kavīndra-dānāc chakrasya cirāl lokācyuto naraḥ // Hbhv_11.83 //

rājā bhavati dharmātmā pṛthivyāṃ pṛthivī-patiḥ // Hbhv_11.84 //

viṣṇor āyatane dattvā tat-kathā-pustakaṃ naraḥ |
brahma-lokam avāpnoti bahu-kāla-sthiraṃ dvijāḥ // Hbhv_11.85 //

pustakāṃś ca tathaivānyān yaḥ pradadyān naras tv iha |
sārasvatam avāpnoti lokaṃ kālaṃ tathā bahum // Hbhv_11.86 //

svabhṛtaṃ vācakaṃ kṛtvā devāgāre naraḥ sadā |
vidyā-dāna-phalaṃ prāpya brahma-loke mahīyate // Hbhv_11.87 //

viṣṇoḥ śaṅkha-pradānena vāruṇaṃ lokam aśnute |
mānuṣyam āsādya tathā khyāta-śabdaś ca jāyate // Hbhv_11.88 //

ghaṇṭā-pradānena tathā mahad-yaśa upāśnute |
kūṭāgāraṃ tathā dattvā nagarādhipatir bhavet // Hbhv_11.89 //

dattvā tu deva-karmārthaṃ navāṃ vedīṃ dṛḍhāṃ śubhām |
pārthivatvam avāpnoti vedī hi pṛthivī yataḥ // Hbhv_11.90 //

toraṇaṃ kārayed yas tu devadevālaye naraḥ |
lokeṣu tasya dvārāṇi bhavanti vivṛtāni vai // Hbhv_11.91 //

deva-veśmopayogyāni śilpa-bhāṇḍāni yo naraḥ |
dadyād vā vādya-bhāṇḍāni gaṇeśatvam avāpnuyāt // Hbhv_11.92 //

yaḥ kumbhaṃ deva-karmārthaṃ naro dadyān navaṃ śubham |
vāruṇaṃ lokam āpnoti sarva-pāpaiḥ pramucyate // Hbhv_11.93 //

caturaḥ kalasān dadyād yas tu deva-gṛhe naraḥ |
catuḥ-samudra-valayāṃ sa hi bhuṅkte vasundharām // Hbhv_11.94 //

dattvaikam api viprendrāḥ kalasaṃ susamāhitaḥ |
rājā bhavati dharmātmā bhūtale nātra saṃśayaḥ // Hbhv_11.95 //

vāridhānīṃ tathā dattvā vāruṇaṃ lokam aśnute |
kamaṇḍalu-pradānena yajñasya phalam āpnuyāt // Hbhv_11.96 //

mātrāṃ tu paricaryārthaṃ nivedya haraye tathā |
sarva-kāma-samṛddhasya yajñasya phalam aśnute // Hbhv_11.97 //

tāla-vṛnta-pradānena nirvṛtiṃ prāpnuyāt parām |
mālyādhāraṃ tathā dattvā dhūpādhāraṃ tathaiva ca |
gandhādhāraṃ tathā pātraṃ kāmānāṃ pātratāṃ vrajet // Hbhv_11.98 //

saumdrajāni pātrāṇi dattvā vai taijasāni vā |
pātraṃ bhavati kāmānāṃ vidyānāṃ ca dhanasya ca // Hbhv_11.99 //

śayanāsana-dānena sthitiṃ vindati śāśvatīm |
uttara-cchada-dānena sarvān kāmān avāpnuyāt // Hbhv_11.100 //

naraḥ suvarṇa-dānena sarvān kāmān avāpnuyāt |
rūpyado rūpam āpnoti viśeṣād bhuvi durlabham // Hbhv_11.101 //

ratna-dānena lokeṣu prāmāṇyam upagacchati |
anaḍvāha-pradānena daśa-dhenu-phalaṃ labhet // Hbhv_11.102 //

ājñā-vimahiṣoṣṭrāṇāṃ dānam aśvatarasya ca |
sahasra-guṇitaṃ dānāt pūrva-proktāt prakīrtitam // Hbhv_11.103 //

vāruṇaṃ lokam āpnoti dattvā vastuṃ dvijottamāḥ |
avipradānāc ca tathā tam enaṃ lokam aśnute // Hbhv_11.104 //

uṣṭraṃ vā gardabhaṃ vāpi kharaṃ vā yaḥ prayacchati |
alakāṃ sa samāsādya yakṣendraiḥ saha modate // Hbhv_11.105 //

āraṇya-mṛga-jātīnāṃ tathā dānāc ca pakṣiṇām |
agniṣṭomam avāpnoti subhagaś ca tathā bhavet // Hbhv_11.106 //

dāsaṃ dattvā sukhe loke neṣṭa-bhraṣṭo vijāyate |
dāsīṃ dattvā tathā viprā nātra kāryā vicāraṇā // Hbhv_11.107 //

gaṇikāṃ ye prayacchanti nṛtya-gīta-viśāradām |
sarva-duḥkha-vinirmuktās te prayānty amarāvatīm // Hbhv_11.108 //

nṛtyaṃ dattvā tathāpnoti rudra-lokam asaṃśayam // Hbhv_11.109 //

prekṣaṇīya-pradānena śakra-loke mahīyate |
gītaṃ dattvā tathāpnoti brahma-lokam asaṃśayam // Hbhv_11.110 //

dundubhiṃ ye prayacchanti kīrtimanto bhavanti te // Hbhv_11.111 //

dattvā dhānyāni bījāni śasyāni vividhāni ca |
rūpakāni ca tāny eva prāpnuyāt sura-pūjyatām // Hbhv_11.112 //

dattvā śākāni ramyāni viśokas tv abhijāyate |
dattvā ca vyañjanārthāya tathopakaraṇāni ca // Hbhv_11.113 //

puṣpa-vṛkṣaṃ tathā dattvā deśasyādhipatir bhavet |
phala-vṛkṣaṃ tathā nagarādhipatir bhavet // Hbhv_11.114 //

tathā-
sugandha-sādhanānīha paṭa-vāsāni yo naraḥ |
dadāti devadevasya so 'śvamedha-phalaṃ labhet // Hbhv_11.115 //

kaṅkatasya pradānena viromas tv abhijāyate |
kūrca-prasādhanaṃ kṛtvā paraṃ maṅgalam aśnute // Hbhv_11.116 //

vismāpanīyaṃ yat kiñcid dattvātyantaṃ sukhaṃ labhet // Hbhv_11.117 //

vastrālaṅkaraṇādīnāṃ kṛṣṇārpaṇa-phalaṃ ca yat |
upacāra-prayoge prāk tatra tatra vyalekhi tat // Hbhv_11.118 //

upacārāś ca vividhāḥ śrīmad-bhagavad-arcane |
śakyaśaktyādi-bhedena tāntrikair vaiṣṇavir matāḥ // Hbhv_11.119 //

atha vividhopacārāḥ

āgame-
āsana-svāgate sārghye pādyam ācamanīyakam |
madhuparkācama-snāna-vasanābharaṇāni ca // Hbhv_11.120 //

sugandha-sumano-dhūpa-dīpa-naivedya-vandanam |
prayojayed aracanājñām upacārāṃs tu ṣoḍaśa // Hbhv_11.121 //

arghyaṃ ca pādyācamana-madhuparkācamāny api |
gandhādayo nivedyāntā upacārā daśa kramāt // Hbhv_11.122 //

gandhādibhir nivedyāntaiḥ pūjā pañcopacārikī |
saparyās trividhāḥ proktās tāsām ekāṃ samācaret // Hbhv_11.123 //

kvacic ca-
āsanāvāhanaṃ caiva pādyārghyācamanīyakam |
snānaṃ vāso bhūṣaṇaṃ ca gandhaḥ puṣpaṃ ca dhūpakaḥ // Hbhv_11.124 //

pradīpaś caiva naivedyaṃ puṣpāñjalir ataḥ param |
pradakṣiṇaṃ namaskāro visargaś caiva ṣoḍaśa // Hbhv_11.125 //

kecic cāhuś catuḥṣaṣṭim upacārān mamārcane |
teṣv aneka-prakāreṣu prakāraiko 'tra likhyate // Hbhv_11.126 //

sukha-suptasya kṛṣṇasya prātar ādau prabodhanam |
veda-ghoṣaṇa-vīṇā-vivādyair vandi-stavair api // Hbhv_11.127 //

jaya-śabdā namaskārā maṅgalārātrikaṃ tataḥ |
āsanaṃ danta-kāṣṭhaṃ ca pādyārghyācamanāny api // Hbhv_11.128 //

tataś ca madhuparkāḍhyācamanaṃ pādukārpaṇam |
aṅga-mārjanam abhyaṅgodvartane snapanaṃ jalaḥ // Hbhv_11.129 //

kṣīreṇa dadhnā haviṣā madhunā sitayā tathā |
mantra-pūtaiḥ punar vārbhir aṅga-vāso 'tha vāsasī // Hbhv_11.130 //

upavītaṃ punaā̆c cācamanīyaṃ cānulepanam |
bhūṣaṇaṃ kusumaṃ dhūpo dīpo dṛṣṭy-apasāraṇam // Hbhv_11.131 //

naivedyaṃ mukha-vāsas tu tāmbūlaṃ śayanottamam |
keśa-prasādhanaṃ divya-vastrāṇi mukuṭaṃ mahat // Hbhv_11.132 //

divya-gandhānulepaś ca kaustubhādi-vibhūṣaṇam |
vicitra-divya-puṣpāṇi maṅgalārātrikaṃ tataḥ // Hbhv_11.133 //

ādarśaḥ sukhayānena maṇḍapāgamanotsavaḥ |
siṃhāsanopaveśaś ca pādyādyaiḥ punar arcanam // Hbhv_11.134 //

punar dhūpādy-arpaṇena prāgvan naivedyam uttamam |
tataś ca divya-tāmbūla-mahā-nīrājanaṃ punaḥ // Hbhv_11.135 //

cāmara-vyajana-cchatraṃ gītaṃ vādyaṃ ca nartanam |
pradakṣiṇaṃ namaskāraḥ stutiḥ śrī-caraṇābjayoḥ // Hbhv_11.136 //

tayoś ca sthāpanaṃ mūrdhni tīrtha-nirmālya-dhāraṇam |
ucchiṣṭa-bhojanaṃ pāda-sevoddeśopaveśanam // Hbhv_11.137 //

naktaṃ śayyā-vinirmāṇaṃ divyair vividha-sādhanaiḥ |
hasta-pradānaṃ śayana-sthānāgama-mahotsavaḥ // Hbhv_11.138 //

śayyopaveśanaṃ śrīmat-pāda-kṣālana-pūrvakam |
gandha-prasūna-tāmbūlārpaṇa-nīrājanotsavaḥ // Hbhv_11.139 //

śeṣa-paryaṅka-śayana-pāda-saṃvāhanādikam |
krameṇaite catuḥ-ṣaṣṭhir upacārāḥ prakīrtitāḥ // Hbhv_11.140 //

sadācārānusāreṇa yad yad ācaryate svayam |
nitya-karmādikaṃ tat tat śrī-kṛṣṇasyāpi kārayet // Hbhv_11.141 //

ato 'trālikhitaṃ yad yad upacārādikaṃ param |
sarvaṃ tat tac ca jānīyāl loka-rīty-anusārataḥ // Hbhv_11.142 //

uktānāṃ copacārāṇām abhāve bhagavān sadā |
bhaktenārcyo yathā-labdhais tair antar-bhāvitair api // Hbhv_11.143 //

athālabdha-samādhānam

tantre-
upacārokta-vastūnām upasaṅgrahaṇe vidhiḥ |
dravyāṇām apy abhāve tu puṣpākṣata-yavaiḥ kriyāḥ // Hbhv_11.144 //

arcopacāra-vastūnām abhāve samupasthite |
nirmalenodakenaiva dravya-sampūrṇatā bhavet // Hbhv_11.145 //

upacāreṣu dravyeṣu yat kiñcid duṣkaraṃ budhaḥ |
tat sarvaṃ manasā buddhyā puṣpa-kṣepeṇa kalpayet // Hbhv_11.146 //

eteṣu copacāreṣu vitta-śāṭhya-vivarjitam |
yad asampannam eteṣāṃ manasā tu prakalpayet // Hbhv_11.147 //

agastya-saṃhitāyāṃ śrī-tulasī-māhātmye-
yad yan nyūnaṃ bhavaty eva rāmārādhana-sādhanam |
tulasī-dala-mātreṇa yuktaṃ tat paripūryate // Hbhv_11.148 //

ekādaśa-skandhe ca śrī-bhagavad-uddhava-saṃvāde (11.26.15)-
dravyaiḥ prasiddhair mad-yāgaḥ pratimādiṣv amāyinaḥ |
bhaktasya ca yathā-labdhair hṛdi bhāvena caiva hi // Hbhv_11.149 //

tato 'nujñāṃ prabhoḥ prārthya daṇḍavat taṃ praṇamya ca |
sāyaṃ bhuktvā yathānyāyaṃ sukhaṃ svapyāt prabhuṃ smaret // Hbhv_11.150 //

atha śayana-vidhiḥ

āgame-
nirguṇo niṣkalaś caiva viśva-mūrti-dharo 'vyayaḥ |
anādyante sadānante phaṇā-maṇi-viśobhite |
kṣīrābdhi-madhye yaḥ śete sa māṃ rakṣatu mādhavaḥ // Hbhv_11.151 //

sa-bāhyābhyantaraṃ deham āpāda-tala-mastakam |
sarvātmā sarva-śaktiś ca pātu māṃ garuḍa-dhvajaḥ // Hbhv_11.152 //

iti rakṣāṃ puraskṛtya svaped viṣṇum anusmaran // Hbhv_11.153 //

kiṃ cānyatra-

adbhiḥ śauca-vidhiṃ vidhāya caraṇau prakṣāly copaspṛśed
dviḥ saṃsmṛtya jagatpatiṃ vrajapatiṃ śrī-vallabhī-vallabham |
rādhāyāḥ suciraṃ pibantam amṛtāsārāyamāṇāṃ giraṃ
vastreṇāṅghri-yugaṃ pramṛjyaa śayanaṃ tv āpādya sadyaḥ svapet // Hbhv_11.154 //

kiṃ ca-
rāmaṃ skandaṃ hanumantaṃ vainateyaṃ vṛkodaram |
śayane yaḥ smaren nityaṃ duḥsvapnas tasya naśyati // Hbhv_11.155 //

api ca skānda-pādmayoḥ (PadmaP 5.9.44-47)-
ṛtu-kālābhigāmī yaḥ sva-dāra-nirataś ca yaḥ |
sarvadā brahmacārīha vijñeyaḥ sa gṛhāśramī // Hbhv_11.156 //

ṛtuḥ ṣoḍaśa-yāminyaś catasras tāsu garhitāḥ |
putra-dās tāsu yā yugmā ayugmāḥ kanyakā-pradāḥ // Hbhv_11.157 //

tyaktvā candramasaṃ duṣṭaṃ maghāṃ mūlaṃ vihāya ca |
śuciḥ sannirviśet patnīṃ puṃ-nāmarkṣe viśeṣataḥ |
śuciṃ putraṃ prasūyeta puruṣārtha-prasādhanam // Hbhv_11.158 //

viṣṇu-purāṇe aurva-sagara-saṃvāde (3.11.111-127)--
kṛta-pādādi-śaucaś ca bhuktvā sāyaṃ tato gṛhī |
gacchec chayyām asphuṭitām eka-dāru-mayīṃ nṛpa // Hbhv_11.159 //

nāviśālāṃ na vai bhagnāṃ nāsamāṃ malināṃ na ca |
na ca jantu-mayīṃ śayyām adhitiṣṭhed anāstṛtām // Hbhv_11.160 //

prācyāṃ diśi śiraḥ śastaṃ yāmyāyām athavā nṛpa |
sadaiva svapataḥ puṃso viparītaṃ tu rogadam // Hbhv_11.161 //

ṛtāv upagamaḥ śastaḥ svapatnyām avanīpate |
punnāmarkṣe śubhe kāle jyeṣṭha-yugmāsu rātriṣu // Hbhv_11.162 //

nāsnātāṃ tu striyaṃ gacchen nāturāṃ na rajasvalām |
nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na gurviṇīm // Hbhv_11.163 //

nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānya-yoṣitam |
kṣut-kṣāmām atibhuktāṃ vā svayaṃ caibhir guṇair yutaḥ // Hbhv_11.164 //

snātaḥ srag-gandha-dhṛk-prīto nādhyātaḥ kṣudhito 'pi vā |
sakāmaḥ sānurāgaś ca vyavāyaṃ puruṣo vrajet // Hbhv_11.165 //

caturdaśy-aṣṭamī caiva amāvasyātha pūrṇimā |
parvāṇy etāni rājendra ravi-saṅkrāntir eva ca // Hbhv_11.166 //

taila-strī-māṃsa-sambhogī parvasv eteṣu vai pumān |
viṇ-mūtra-bhojanaṃ nāma prayāti narakaṃ nṛpa // Hbhv_11.167 //

nānya-yonāv ayonau vā nopayuktauṣadhas tathā |
deva-dvija-gurūṇāṃ ca vyavāyī nāśramī bhavet // Hbhv_11.168 //

caitya-catvara-tīrtheṣu naiva goṣṭhe catuṣpathe |
naiva śmaśānopavane salileṣu mahīpate // Hbhv_11.169 //

prokta-parva-svaśeṣeṣu naiva bhūpāla sandhyayoḥ |
gacched vyavāyaṃ matimān na mūtroccāra-pīḍitaḥ // Hbhv_11.170 //

para-dārān na gaccheta manasāpi kadācana |
kim u vācāsthi-bandho 'pi nāsti teṣu vyavāyinām // Hbhv_11.171 //

mṛto narakam abhyeti hīyate cātra cāyuṣaḥ |
para-dāra-ratiḥ puṃsām ubhayatrāpi bhītidā // Hbhv_11.172 //

iti matvā sva-dāreṣu ṛtumatsu budho vrajet |
yathokta-doṣa-hīneṣu sakāmeṣv anṛtāv api // Hbhv_11.173 //

iti |

teṣāṃ bhakty-upayogitvaṃ na syād yadyapi karmaṇām |
tathāpi kṛta ullekho gṛhiṣv āvaśyakaṃ tataḥ // Hbhv_11.174 //

itthaṃ hi prātaru tthānāt pratyahaṃ śayanāvadhi |
śrī-kṛṣṇaṃ pūjayan siddha-sarvārtho 'sya priyo bhavet // Hbhv_11.175 //

atha śrī-bhagavad-arcana-māhātmyam

śrī-kūrma-purāṇe-
na viṣṇv-ārādhanāt puṇyaṃ vidyate karma vaidikam |
tasmād anādi-madhyāntaṃ nityam ārādhayed dharim // Hbhv_11.176 //

tatraiva bhṛgv-ādīn prati sākṣāt śrī-bhagavad-uktau-
ye'rcayiṣyanti māṃ bhaktyā nityaṃ kali-yuge dvijāḥ |
vidhinā veda-dṛṣṭena te gamiṣyanti tat-padam // Hbhv_11.177 //

viṣṇu-rahasye-
śrī-viṣṇor arcanaṃ ye tu prakurvanti narā bhuvi |
te yānti śāśvataṃ viṣṇor ānandaṃ paramaṃ padam // Hbhv_11.178 //

iti |

tatraiva śrī-bhagavad-uktau-
na me dhyāna-ratāḥ samyag-yoginaḥ parituṣṭaye |
tathā bhavanti devarṣe kriyā-yoga-ratā yathā // Hbhv_11.179 //

kriyā-yogo hi me'bhīṣṭaḥ para-yogāt svanuṣṭhitāt |
tuṣṭir me sambhavet pumbhir bhaktimadbhir amatsaraiḥ // Hbhv_11.180 //

ye'rcayanti narā nityaṃ kriyā-yoga-ratāḥ svayam |
dhyāyanti ye ca māṃ nityaṃ teṣāṃ śreṣṭhāḥ kriyā matāḥ // Hbhv_11.181 //

kriyā-hīnasya devarṣe tathā dhyānaṃ na muktidam |
na tathā māṃ vidur viprā dhyāninas tattvato vinā |
kriyā-yoga-ratāḥ samyag labhante māṃ samādhinā // Hbhv_11.182 //

yathā hi kāmadaṃ nṝṇāṃ mama tuṣṭi-karaṃ param |
bhaktiyogaṃ mahāpuṇyaṃ bhukti-mukti-pradaṃ śubham // Hbhv_11.183 //

saṃvatsareṇa yat puṇyaṃ labhante dhyānino mama |
prāpyante tad ihaikāhāt kriyā-yoga-parair naraiḥ // Hbhv_11.184 //

ādi-purāṇe-
na karma-sadṛśaṃ dhyānaṃ na karma-sadṛśaṃ phalam |
na karma-sadṛśas tyāgo na karma-sadṛśaṃ tapaḥ |
na karma-sadṛśaṃ puṇyaṃ na karma-sadṛśī gatiḥ // Hbhv_11.185 //

nāradīye [NārP 2.3.3-4]
bhakti-grāhyo hṛṣīkeśo na dhanair dharaṇī-dhara |
bhaktyā saṃpūjito viṣṇuḥ pradadāti manoratham // Hbhv_11.186 //

tasmād viprāḥ sadā bhaktiḥ kartavyā cakra-pāṇinaḥ |
janenāpi jagannāthaḥ pūjitaḥ kleśahā bhavet // Hbhv_11.187 //

hari-bhakti-sudhodaye --
kṛtāpi dambha-hāsyārthe sevā tārayate janān |
viphalā nānya-karmeva kṛpāluḥ ko nv ataḥ paraḥ // Hbhv_11.188 //

brahma-vaivarte --
sa samārādhito devo mukti-kṛt syād yathā tathā |
anicchayāpi huta-bhuk saṃspṛṣṭo dahati dvija // Hbhv_11.189 //

dhanavān putravān bhogī yaśasvī bhaya-varjitaḥ |
medhāvī matimān prājño bhavaty ārādhanād dhareḥ // Hbhv_11.190 //

skānde sanatkumāra-markaṇḍeya-saṃvāde -
viśiṣṭaḥ sarva-dharmāc ca dharmo viṣṇv-arcanaṃ nṝṇām |
sarva-yajña-tapo-homas tīrtha-snānaiś ca yat phalam // Hbhv_11.191 //

tat phalaṃ koṭi-guṇitaṃ viṣṇuṃ sampūjya cāpnuyāt |
tasmāt sarva-prayatnena nārāyaṇam ihārcayet // Hbhv_11.192 //

tatraiva śrī-śivomā-saṃvāde --
yaḥ pradadyad dvijendraya sarvaṃ bhumiṃ sa-sagaram |
arcayed yaḥ sakṛd viṣṇuṃ tat phalaṃ labhate naraḥ // Hbhv_11.193 //

masardham api yo viṣṇuṃ nairantaryena pūjayet |
puruṣottamaḥ sa vijñeyo viṣṇu-bhakto na saṃśayaḥ // Hbhv_11.194 //

madhyandina-gate surye yo viṣṇuṃ paripūjayet |
vasu-pūrṇa-mahi-datur yat punyaṃ tad avāpnuyāt // Hbhv_11.195 //

prātar utthaya yo viṣṇuṃ satataṃ paripūjayet |
agnistoma-sahasrasya labhate phalam uttamam // Hbhv_11.196 //

yo viṣṇuṃ prayato bhūtvā sayaṃkale samarcayet |
gavaṃ medhasya yajñasya phalam āpnoti durlabham // Hbhv_11.197 //

evaṃ sarvāsu velāsu avelāsu ca keśavam |
sampūjayan naro bhaktyā sarvān kāmān avāpnuyāt // Hbhv_11.198 //

kiṃ punar yo 'rcayen nityaṃ sarva-deva-namaskṛtam |
dhanyaḥ saḥ kṛta-kṛtyaś ca viṣṇu-lokam avāpnuyāt // Hbhv_11.199 //

kiṃ ca --
dīkṣā-mātreṇa kṛṣṇasya narā mokṣaṃ labhanti vai |
kiṃ punar ye sadā bhaktyā pūjayanty acyutaṃ naraḥ // Hbhv_11.200 //

tatraiva śrī-brahma-narada-saṃvāde
saṃsāre'smin mahā-ghore janma-mṛtyu-bhayākule |
pūjanaṃ vāsudevasya tārakaṃ vādibhiḥ smrtam // Hbhv_11.201 //

sa nāma sukṛti loke kulaṃ tena hy alaṅkṛtam |
ādhāraḥ sarva-bhūtānāṃ yena viṣṇuḥ prasaditaḥ // Hbhv_11.202 //

yajñānāṃ tapasāṃ caiva śubhānām api karmaṇām |
tad viśiṣṭa-phalaṃ nṝṇāṃ sadaivārādhanaṃ hareḥ // Hbhv_11.203 //

kalau kali-malākrāntā na jānanti hariṃ param |
ye'rcayanti tam īśānaṃ kṛta-kṛtyas ta eva hi |
nāsti śreyottamaṃ nṝṇāṃ viṣṇor ārādhanat param // Hbhv_11.204 //

yuge'smin tamase tasmāt satataṃ harim arcayet |
arcite deva-devese śaṅkha-cakra-gadā-dhare // Hbhv_11.205 //

arcitaḥ sarva-devāḥ syur yataḥ sarva-gato hariḥ |
arcite sarva-lokeśe surāsura-namaskṛte |
keśave keśi-kaṃsa-ghne na yāti narakaṃ naraḥ // Hbhv_11.206 //

sakṛd abhyarcito yena helayāpi namaskṛtaḥ |
sa yāti paramaṃ sthānaṃ yat surair api pūjitam // Hbhv_11.207 //

samasta-loka-nāthasya deva-devasya śārṅgiṇaḥ |
sākṣād bhagavato nityaṃ pūjanaṃ janmanaḥ phalam // Hbhv_11.208 //

tatraivagre ---
asāre khalu saṃsāre sāram etan nirūpitam |
samasta-loka-nāthasya śraddhayārādhanaṃ hareḥ // Hbhv_11.209 //

kiṃ ca --
yatra viṣṇu-kathā nityaṃ yatra tiṣṭhanti vaiṣṇavāḥ |
kali-bāhyā narās te vai ye'rcayanti sadā harim // Hbhv_11.210 //

kāśī-khaṇḍe
harer ārādhanaṃ puṃsāṃ kiṃ kiṃ na kurute bata |
putra-mitra-kalatrārthaṃ rājya-svargāpavarga-dam // Hbhv_11.211 //

haraty aghaṃ dhvamsayati vyādhīn ādhīn nirasyati |
dharmaṃ vivardhayet kṣipraṃ prayacchanti mano-ratham // Hbhv_11.212 //

ata eva skānde dhruvaṃ prati markaṇḍeyasya vacanaṃ ---
sakṛd abhyarcito yena deva-devo janārdanaḥ |
sa prāpnoti paraṃ sthānaṃ satyam etan mayoditam // Hbhv_11.213 //

tathāṅgīrasaḥ -
yasyāntaḥ sarvam evedaṃ yasya nānto mahātmanaḥ |
tam ārādhaya govindaṃ sthānam āgryaṃ yad icchasi // Hbhv_11.214 //

pulastasya -
paraṃ brahma paraṃ dhāma yo 'sau sasvata-pūruṣaḥ |
tam ārādhya hariṃ yāti muktim apy ati-durlabham // Hbhv_11.215 //

pulahasya -
aindram indraḥ paraṃ sthānaṃ yam ārādhya jagat-patim |
prāpa yajña-patiṃ viṣṇuṃ tam ārādhaya su-vrata // Hbhv_11.216 //

vasiṣṭhasya -
prāpnoty ārādhite viṣṇau manasā yad yad icchati |
trailokyāntar-gataṃ sthānaṃ kim u sarvottamottamam // Hbhv_11.217 //

yan yan kāmayate kāmān nārī vā puruṣo 'pi vā |
tan samāpnoti vipulān samārādhya janārdanam // Hbhv_11.218 //

agastya-saṃhitāyāṃ --
ārādhyaiva naro viṣṇuṃ manasā yad yad icchati |
phalaṃ prāpnoty avihataṃ bhūri svalpam athāpi vā // Hbhv_11.219 //

idrsaṃ viṣṇu-purane'pi kiṃcid adhikaṃ cedaṃ, śrī-marīceḥ
anārādhita-govindair narair sthānaṃ nṛpātmaja |
na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam // Hbhv_11.220 //

kiṃ ca tatraiva-
bhaumān manorathān svargaṃ svarga-vandyaṃ tathāspadam |
prāpnoty ārādhite viṣṇau nirvāṇam api cottamam // Hbhv_11.221 //

tathā brahma-vaivarte-
yat-pādodakam ādhāya śivaḥ śirasi nṛtyati |
yan-nābhi-nalinād āsīd brahmā loka-pitāmahaḥ // Hbhv_11.222 //

yad-icchā-śakti-vikṣobhād brahmaṇḍodbhava-saṅkṣayau |
tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi // Hbhv_11.223 //

nārasiṃhe markaṇḍeya-sahasranika-saṃvāde-
yas tu sampūjayen nityaṃ narasiṃha nareśvara |
sa svarga-mokṣa-bhāgī syān nātra kāryā vicāraṇā // Hbhv_11.224 //

tasmād eka-manā bhūtvā yāvaj-jīvaṃ pratijñayā |
arcanān narasiṃhasya samprāpnoty abhivāñchitam // Hbhv_11.225 //

tatraiva śrī-vyāsa-śuka-saṃvāde śrī-mārkaṇḍeya-mṛtyuñjaya-saṃvādānantaraṃ-
narake pacyamānas tu yamena paribhāṣitaḥ |
kiṃ tvayā nārcito devaḥ keśavaḥ kleśa-nāśanaḥ // Hbhv_11.226 //

udakenāpy alābhe tu dravyāṇāṃ pūjitaḥ prabhuḥ |
yo dadāti svakaṃ lokaṃ sa tvayā kiṃ na pūjitaḥ // Hbhv_11.227 //

narasiṃho hṛṣīkeśaḥ puṇḍarīka-nibhekṣaṇaḥ |
smaranān mukti-do nṛṇāṃ sa tvayā kiṃ na pūjitaḥ // Hbhv_11.228 //

bṛhan-nāradīye'diti-māhātmye śrī-sūtoktau-
yatra pūjā-paro viṣṇos tatra vighno na bādhate |
rājā ca taskaraś cāpi vyādhayaś ca na santi hi // Hbhv_11.229 //

pretāḥ piśācāḥ kuṣmāṇḍā grahā bālagrahās tathā |
ḍākinyo rākṣasāś caiva na bādhante'cyutarcakam // Hbhv_11.230 //

tatraiva yama-bhagīratha-saṃvāde-
patraiḥ puṣpaiḥ phalair vārcya pūjā-rahitam acyutam |
sa yāti viṣṇu-sālokyaṃ kula-saptati-saṃyutaḥ // Hbhv_11.231 //

tatraiva dhvajāropaṇa-māhātmye śrī-viṣṇu-dūtānām uktau-
utkrānti-kāle yan-nāma śrutavanto 'pi vai sakṛt |
labhante paramaṃ sthānaṃ kim u śuśrūṣaṇe rataḥ // Hbhv_11.232 //

muhūrtaṃ vā muhūrtārdhaṃ yas tiṣṭhed dhari-mandire |
sa yāti paramaṃ sthānaṃ kim u śuśrūṣaṇe rataḥ // Hbhv_11.233 //

tatraiva vibhāṇḍaka-muneḥ sumati-nṛpaṃ prati --
avaśenāpi yat karma kṛtaṃ tu su-mahat phalam |
dadāti nṝṇāṃ rājendra kiṃ punaḥ samyag-arcanā // Hbhv_11.234 //

prāyaścitta-prakāraṇānte ---
samparkād yadi vā mohād yas tu pūjayate harim |
sarva-pāpa-vinirmuktaḥ sa yāti paramaṃ padam // Hbhv_11.235 //

sarvāntarāyā naśyanti manaḥ-suddhiś ca jāyate |
paraṃ mokṣaṃ labhec caiva pūjyamāne janārdane // Hbhv_11.236 //

dharmārtha-kāma-mokṣākhyā puruṣārthāḥ sanātanāḥ |
hari-pūjā-parāṇāṃ tu sidhyante nātra saṃśayaḥ // Hbhv_11.237 //

sarva-tīrthāni yajñāś ca sāṅgā vedāś ca sattamāḥ |
nārāyaṇarcanasyaite kālaṃ narhanti sodasim // Hbhv_11.238 //

śrī-viṣṇu-toṣa-vidhi-praśnottare-
satyaṃ vacmi hitaṃ vacmi sāraṃ vacmi punaḥ punaḥ |
asārodagra-saṃsāre sāraṃ yad viṣṇu-pūjanam // Hbhv_11.239 //

upalepana-māhātmyante-
akāmād api ye viṣṇoḥ sakṛt pūjāṃ prakurvate na teṣām |
bhava-bandhas tu kadācid api jāyate // Hbhv_11.240 //

yajñadhvajopākhyānānte-
tasmāt śṛṇuta viprendra devo nārāyaṇo 'vyayaḥ |
jānato 'jānato vāpi pūjakānāṃ vimukti-daḥ // Hbhv_11.241 //

te vandyās te prapūjyāś ca namaskāryā viśeṣataḥ |
ye'rcayanti mahā-viṣṇuṃ prapannārti-praṇāśanam // Hbhv_11.242 //

ye yajanti spṛhā-śūnyā hariṃ vā haram eva vā |
ta eva bhuvanaṃ sarvaṃ punanti vibudha-rṣabhāḥ // Hbhv_11.241 //

pādme śrī-nārāyaṇa-nārada-saṃvāde pūja-vidhi-prasaṅge-
mad-bhakto yo mad-arcāṃ ca karoti vidhi-dṛṣṭaye |
tasyāntarāyaḥ svapne'pi na bhavaty abhayo hi saḥ // Hbhv_11.242 //

tatraiva vaiśākha-māhātmye nāradāmbarīṣa-saṃvāde-
putrān kalatrān dīrghāyū rājyaṃ svargāpavargakam |
sa dadyād īpsitaṃ sarvaṃ bhaktyā sampūjito 'jitaḥ // Hbhv_11.245 //

narake'pi ciraṃ magnāḥ pūrvajā ye kula-dvaye |
tatraiva yānti te svargaṃ yadārceta sūto harim // Hbhv_11.246 //

tatraiva śrī-yama-brahma-saṃvāde-
anārādhya hariṃ bhaktyā ko lokān prāpnuyād budhaḥ |
ārādhite harau kāmāḥ sarve kara-tala-sthitāḥ // Hbhv_11.247 //

viṣṇu-dharmottare śrī-kṛṣṇāmṛta-stotre-
so 'pi dhanyatamo loke yo 'rcayed acutyaṃ sakṛt |
kiṃ punaḥ śraddhayā yuktaḥ sa-puṣpaiḥ prativāsaram // Hbhv_11.248 //

vaiṣṇavān api ye nityaṃ prapaśyanty arcayanti ca |
te'pi viṣṇu-padaṃ yānti kiṃ punar viṣṇu-sevakāḥ // Hbhv_11.249 //

sa yogī sa viśuddhātmā sa śāntaḥ sa mahā-matiḥ |
sa śuddhaḥ sa ca sampūrṇaḥ kṛṣṇaṃ seveta yo naraḥ // Hbhv_11.250 //

agastya-saṃhitāyām-
ananya-manasaḥ śaśvad gaṇayanto 'kṣa-mālayā |
japanto rāma-rāmeti sukhāmṛta-nidhau manaḥ |
pravilāpyāmṛtībhūya sukhaṃ tiṣṭhanti kecana // Hbhv_11.251 //

paricaryā-parāḥ kecit prāsādādiṣu śerate |
manuṣyam iva taṃ draṣṭuṃ vyavahartuṃ ca bandhuvat // Hbhv_11.252 //

kiṃ ca-
yathā vidhi-niṣedhau tu muktaṃ naviopasarpataḥ |
tathā na spṛśato rāmopāsakaṃ vidhi-pūrvakam // Hbhv_11.253 //

śrī-bhagavad-gītāsu (12.1)-
evaṃ satata-yuktā ye bhaktās tvāṃ paryupāsate |
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yoga-vittamāḥ // Hbhv_11.254 //

ity arjunena pṛṣṭaḥ śrī-bhagavān uvāca (12.2)-
mayy āveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetās te me yuktatamā matāḥ // Hbhv_11.255 //

caturtha-skandhe [BhP 4.21.31]-

yat-pāda-sevābhirucis tapasvinām
aśeṣa-janmopacitaṃ malaṃ dhiyaḥ |
sadyaḥ kṣiṇoty anvaham edhatī satī
yathā padāṅguṣṭha-viniḥsṛtā sarit // Hbhv_11.256 //

kiṃ ca, nāradoktau [BhP 4.31.14]-

yathā taror mūla-niṣecanena
tṛpyanti tat-skandha-bhujopaśākhāḥ |
prāṇopahārāc ca yathendriyāṇāṃ
tathaiva sarvārhaṇam acyutejyā // Hbhv_11.257 //

ekādaśa-skandhe ca kavi-yogeśvarasya vākyaṃ [BhP 11.2.33]-

manye'kutaścid-bhayam acyutasya
pādāmbujopāsanam atra nityam |
udvigna-buddher asad-ātma-bhāvād
viśvātmanā yatra nivartate bhīḥ // Hbhv_11.258 //

śrī-bhagavataś ca [BhP 11.27.49]-
evaṃ kriyā-yoga-pathaiḥ pumān vaidika-tāntrikaiḥ |
arcann ubhayataḥ siddhiṃ matto vindaty abhīpsitām // Hbhv_11.259 //

kiṃ ca [BhP 11.27.53]
mām eva nairapekṣyeṇa bhakti-yogena vindati |
bhakti-yogaṃ sa labhata evaṃ yaḥ pūjayeta mām // Hbhv_11.260 //

gautamīya-tantre śrī-nāradasya-
tulasī-dala-mātreṇa jalasya culukena ca |
vikrīṇīte svam ātmānaṃ bhaktebhyo bhakta-vatsalaḥ // Hbhv_11.261 //

atha pūjā-nityatā

mahābhārate-
mātṛvat parirakṣantaṃ sṛṣṭi-saṃhāra-kārakam |
yo nārcayati deveśaṃ taṃ vidyād brahma-ghātakam // Hbhv_11.262 //

ata evoktaṃ bṛhan-nāradīye pādodaka-māhātmyākhyānārambhe-
hari-pūjā-vidhānaṃ tu yasya veśmani no dvijaḥ |
śmaśāna-sadṛśaṃ vidyān na kadāpi viśec ca tat // Hbhv_11.263 //

ata evoktaṃ viṣṇu-dharmottare --
puṣpair vā yadi vā patraih phalair vā yadi vāmbubhiḥ |
yaṣṭavyaḥ puṇḍarīkākṣas tyaktvā kārya-śatāni ca // Hbhv_11.264 //

kiṃ ca nāradīye-
nimitteṣu ca sarveṣu tat-tat-kāla-viśeṣataḥ |
pūjayed deva-deveśaṃ dravyaṃ sampādya yatnataḥ // Hbhv_11.265 //

ata evoktaṃ bhagavatā hāyagrīveṇa hāyaśīrṣa-pañcarātre-
pratiṣṭhitārcā na tyājyā yāvaj-jīvaṃ samarcayet |
varaṃ prāṇasya vā tyāgaḥ śiraso vāpi karttanam // Hbhv_11.266 //

pūjayā nityatālekhi prāk ca naivedya-bhakṣaṇe |
māhātmyaṃ ca paraṃ śālagrāma-cakra-prasaṅgataḥ // Hbhv_11.267 //

pūjāṅgānāṃ ca māhātmyaṃ yad yad vilikhitaṃ purā |
tat sarvam iha pūjāyāṃ paryavasyati hi svataḥ // Hbhv_11.268 //

pūjā-mahima-mattebhāh śāstrāraṇya-vihāriṇaḥ |
kīṭena kati saṅgrāhyāḥ prabhāvam śrī-harer vinā // Hbhv_11.269 //

atha śrī-bhagavan-nāma sadā seveta sarvataḥ |
tan-māhātmyaṃ ca vikhyātaṃ saṅkṣepenātra likhyate // Hbhv_11.270 //

atha śrī-bhagavan-nāma-māhātmyam

tatra śrī-bhagavan-nāma-viśeṣasya ca sevanam |
ṛṣibhiḥ kṛpayādiṣṭaṃ tat-tat-kāma-hatātmanām // Hbhv_11.271 //

atha kāma-viśeṣeṇa śrī-bhagavan-nāma-viśeṣa-sevā-māhātmyam

tatra pāpa-kṣayārthaṃ

śrī-kaurme-

śrī-śabda-pūrvaṃ jaya-śabda-madhyaṃ
jaya-dvayād uttaratas tathā hi |
triḥ-sapta-kṛtvo narasiṃha-nāma
japtaṃ nihanyād api vipra-hatyām // Hbhv_11.272 //

mahā-bhaya-nivaranartham

tatraiva-
śrī-pūrvo narasiṃho dvir jayād uttaratas tu saḥ |
triḥ-sapta-kṛtvo japato mahābhaya-nivāraṇaḥ // Hbhv_11.273 //

kāla-viśeṣe tu maṅgalārthaṃ, viṣṇu-dharmottare mārkaṇḍeya-vajra-saṃvāde
puruṣaṃ vāsudevaṃ ca tathā saṅkarṣaṇaṃ vibhum |
pradyumnam aniruddhaṃ ca kramād abdeṣu kīrtayet // Hbhv_11.274 //

balabhadraṃ tathā kṛṣṇaṃ kīrtayed ayana-dvaye |
madhavaṃ puṇḍarīkākṣaṃ tathā vai bhoga-sayinam // Hbhv_11.275 //

padmanābhaṃ hṛṣīkeśaṃ tathā devaṃ trivikramam |
kramena raja-sardula vasantadisu kīrtayet // Hbhv_11.276 //

viṣṇuṃ ca madhu-hantāraṃ tathā devaṃ trivikramam |
vāmanaṃ śrīdharaṃ caiva hṛṣīkeśaṃ tathāiva ca // Hbhv_11.277 //

dāmodaraṃ padmanābhaṃ keśavaṃ ca yadūttamam |
nārāyaṇaṃ mādhavaṃ ca govindaṃ ca tathā kramāt // Hbhv_11.278 //

caitrādiṣu ca māseṣu deva-devam anusmaret |
pradyumnam aniruddhaṃ ca pakṣayoḥ kṛṣṇa-śuklayoḥ // Hbhv_11.279 //

sarvaḥ śarvaḥ sivaḥ sthāṇur bhūtādir nidhir avyayaḥ |
adityādiṣu vareṣu kramād evam anusmaret // Hbhv_11.280 //

viśvaṃ viṣṇur vaṣaṭ-kāro bhūta-bhavya-bhavat-prabhuḥ |
bhūta-bhṛd bhūta-kṛd bhavo bhūtātmā bhūta-bhavanaḥ // Hbhv_11.281 //

avyaktaḥ puṇḍarīkākṣo visvakarma sucisravaḥ |
sad-bhavo bhavano bharta prabhavaḥ prabhur isvaraḥ // Hbhv_11.282 //

aprameyo hṛṣīkeśah padmanabho 'mara-prabhuḥ |
agrahyaḥ sasvato dhata kṛṣṇaś caitany anusmaret |
deva-devasya nāmāni kṛttikadisu yadava // Hbhv_11.283 //

brahmāṇaṃ śrī-patiṃ viṣṇuṃ kapilaṃ śrīdharaṃ prabhum |
dāmodaraṃ hṛṣīkeśaṃ govindaṃ madhusūdanam // Hbhv_11.284 //

bhūdharaṃ gadinaṃ devaṃ saṅkhinaṃ padminaṃ tathā |
cakriṇaṃ ca mahārāja prathamādiṣu saṃsmaret // Hbhv_11.285 //

sarvaṃ vā sarvadā nāma deva-devasya yādava // Hbhv_11.286 //

nāmāni sarvāṇi janārdanasya
kālaś ca sarvaḥ puruṣa-pravīrāḥ |
tasmāt sadā sarva-gatasya nāma
grāhyaṃ yatheṣṭaṃ varadasya rājan // Hbhv_11.287 //

vividha-kāma-siddhaye ca

pulastyoktau-
kāmaḥ kāma-pradaḥ kāntaḥ kāma-pālas tathā hariḥ |
ānando mādhavaś caiva kāma-saṃsiddhaye japet // Hbhv_11.288 //

rāmaḥ paraśurāmaś ca nṛsiṃho viṣṇur eva ca |
vikramaś caivam ādīni japyāny ari-jigīṣubhiḥ // Hbhv_11.289 //

vidyām abhyastatā nityaṃ japtavyaḥ puruṣottamaḥ |
dāmodaraṃ bandha-gato nityam eva japen naraḥ // Hbhv_11.290 //

keśavaṃ puṇḍarīkākṣam aniśaṃ hi tathā japet |
netra-bādhāsu sarvāsu hṛṣīkeśaṃ bhayeṣu ca // Hbhv_11.291 //

acyutaṃ cāmṛtaṃ caiva japed auṣadha-karmāṇi |
saṅgrāmābhimukho gacchan saṃsmared aparājitam // Hbhv_11.292 //

cakriṇaṃ gadinaṃ caiva śārṅgiṇaṃ khaḍginaṃ tathā |
kṣemārthī pravasan nityaṃ dikṣu pracyādiṣu smaret // Hbhv_11.293 //

ajitaṃ cādhipaṃ caiva sarvaṃ sarveśvaraṃ tathā |
saṃsmaret puruṣo bhaktyā vyavahāreṣu sarvadā // Hbhv_11.294 //

nārāyaṇaṃ sarva-kālaṃ kṣuta-praskhalanādiṣu |
graha-nakṣatra-pīḍāsu deva-bādhāsu sarvataḥ // Hbhv_11.295 //

dasyu-vairi-nirodheṣu vyāghra-siṃhādi-saṅkaṭe |
andhākāre tamas-tīvre narasiṃham anusmaret // Hbhv_11.296 //

agni-dāhe samutpanne saṃsmarej jala-śāyinam |
garuḍadhvajānusmaranād viṣa-vīryaṃ vyapohati // Hbhv_11.297 //

snāne devārcane home praṇipāte pradakṣine |
kīrtayed bhagavan-nāma vāsudeveti tat-paraḥ // Hbhv_11.298 //

sthāpane vitta-dhānyāder apadhyāne ca duṣṭaje |
kurvīta tan-manā bhūtvā anantācyuta-kīrtanam // Hbhv_11.299 //

nārāyaṇam śārṅga-dharaṃ śrīdharaṃ puruṣottamam |
vāmanaṃ khaḍginaṃ caiva duṣṭa-svapne sadā smaret // Hbhv_11.300 //

mahārṇavādau paryaṅka-śāyinaṃ ca naraḥ smaret |
balabhadraṃ samṛddhy-arthaṃ sarva-karmāṇi saṃsmaret // Hbhv_11.301 //

jagat-patim apatyārthaṃ stuvān bhaktyā na sīdati |
śrīśaṃ sarvābhyudayike karmany āśu prakīrtayet // Hbhv_11.302 //

ariṣṭeṣu hy aśeṣeṣu viśokaṃ ca sadā japet |
maru-prapātāgni-jala-bandhanādiṣu mṛtyuṣu |
svatantra-paratantreṣu vāsudevaṃ japed budhaḥ // Hbhv_11.302 //

sarvārtha-śakti-yuktasya deva-devasya cakriṇaḥ |
yathābhirocate nāma tat sarvārtheṣu kīrtayet // Hbhv_11.303 //

sarvārtha-siddhim āpnoti nāmnām ekārthatā yathā |
sarvāṇy etāni nāmāni parasya brahmaṇo hareḥ // Hbhv_11.304 //

evaṃ viṣṇu-dharmottare ca mārkaṇḍeya-vajra-saṃvāde kiṃ ca-
kūrmaṃ varāhaṃ matsyaṃ vā jala-prataraṇe smaret |
bhrājiṣṇum agni-janane japen nāma tv akhaṇḍitam // Hbhv_11.306 //

garuḍadhvajānusmaraṇād āpado mucyate naraḥ |
jvara-juṣṭa-śiro-roga-viṣa-vīryaṃ ca śamyati // Hbhv_11.307 //

balabhadraṃ tu yuddhārthī kṛśyārambhe halāyudham |
uttarānāṃ vāṇijyārthī rāmam abhyudaye nṛpa // Hbhv_11.308 //

maṅgalyaṃ maṅgalaṃ viṣṇum maṅgalyeṣu ca kīrtayet |
uttiṣṭhan kīrtayed viṣṇum prasvapan madhavaṃ naraḥ |
bhojane caiva govindaṃ sarvatra madhusūdanam // Hbhv_11.309 //

tatraivānyatra-
auṣadhe cintayed viṣṇum bhojane ca janārdanam |
śayane padmanābhaṃ ca maithune ca prajāpatim // Hbhv_11.310 //

saṅgrāme cakriṇaṃ kruddham sthāna-bhraṃśe trivikramam |
nārāyaṇaṃ vṛṣotsarge śrīdharaṃ priya-saṅgame |
jala-madhye ca vārāhaṃ pāvake jalaśāyinam // Hbhv_11.311 //

kānane narasiṃhaṃ ca parvate raghunandanam |
duḥsvapne smara govindaṃ viśuddhau madhusūdanam |
māyāsu vāmanaṃ devaṃ sarva-kāryeṣu mādhavam // Hbhv_11.312 //

kiṃ ca-
kīrtayed vāsudevaṃ ca anukteṣv api yādava |
kāryārambhe tathā rājan yatheṣṭaṃ nāma kīrtayet // Hbhv_11.313 //

sarvāṇi nāmāni hi tasya rājan
sarvārtha-siddhyai tu bhavanti pumsaḥ |
tasmād yatheṣṭaṃ khalu kṛṣṇa-nāma
sarveṣu kāryeṣu japeta bhaktyā // Hbhv_11.314 //

tatrākhila-pāponmūlanatvam atha sāmānyataḥ śrī-bhagavan-nāma-kīrtana-māhātmyam

viṣṇu-dharme hari-bhakti-sudhodaye coktaṃ nāradena-
aho su-nirmala yūyam rāgo hi hari-kīrtane |
avidhūya tamaḥ kṛtsnaṃ nṛṇām udeti sūryavat // Hbhv_11.315 //

garude-
pāpānalasya dīptasya mā kurvantu bhayaṃ narāḥ |
govinda-nāma-meghaughair naśyate nīra-bindubhiḥ // Hbhv_11.316 //

avaśenāpi yan-nāmni kīrtane sarva-pātakaiḥ |
pumān vimucyate sadyaḥ siṃha-trastair mṛgair iva // Hbhv_11.317 //

yan-nāma-kīrtanaṃ bhaktyā vilāpanam anuttamam |
maitreyāśeṣa-pāpānāṃ dhātūnām iva pāvakaḥ // Hbhv_11.318 //

yasmin nyasta-matir na yāti narakaṃ svargo 'pi yac-cintane
vighno yatra niveśitātma-manaso brāhmo 'pi loko 'lpakaḥ |
muktiṃ cetasi yaḥ sthito 'mala-dhiyāṃ puṃsāṃ dadāty avyayaḥ
kiṃ citraṃ yad-aghaṃ prayāti vilayaṃ tatrācyute kīrtite // Hbhv_11.319 //

viṣṇu-dharmottare --
sāyaṃ prātas tathā kṛtvā deva-devasya kīrtanam |
sarva-pāpa-vinirmuktaḥ svarga-loke mahīyate // Hbhv_11.320 //

vāmane-

nārāyaṇo nāma naro narāṇāṃ
prasiddha-cauraḥ kathitaḥ pṛthivyām |
aneka-janmārjita-pāpa-sañcayam
haraty aśeṣaṃ śruta-mātra eva // Hbhv_11.321 //

skānde-
govindeti tathā proktaṃ bhaktyā vā bhakti-varjitaiḥ |
dahate sarva-pāpāni yugāntāgnir ivotthitaḥ // Hbhv_11.322 //

govinda-nāmnā yaḥ kaścin naro bhavati bhū-tale |
kīrtanād eva tasyāpi pāpaṃ yāti sahasradhā // Hbhv_11.323 //

kāśī-khaṇḍe-
pramādād api saṃspṛṣṭo yathānala-kaṇo dahet |
tathauṣṭha-puṭa-saṃspṛṣṭaṃ hari-nāma dahed agham // Hbhv_11.324 //

bṛhan-nāradīye lubdhakopakhyānānte-
narāṇāṃ viṣayāndhānām mamatākula-cetasām |
ekam eva harer nāma sarva-pāpa-vināśanam // Hbhv_11.325 //

ata eva tatraiva yamenoktam-

hari hari sakṛd uccāritam
dasyu-cchalena yair manuṣyaiḥ |
jananī-jaṭhara-mārga-luptā
na mama paṭa-lipiṃ viśanti martyāḥ // Hbhv_11.326 //

pādme vaiśākha-māhātmye devaśarmopākhyānānte śrī-nāradoktau-

hatyāyutaṃ pāna-sahasram ugram
gurv-aṅganā-koṭi-niṣevanaṃ ca |
steyāny anekāni hari-priyeṇa
govinda-nāmnā nihatāni sadyaḥ // Hbhv_11.327 //

anicchayāpi dahati spṛṣṭo huta-vaho yathā |
tathā dahati govinda-nāma vyājād apīritam // Hbhv_11.328 //

tatraiva śrī-yama-brāhmaṇa-saṃvāde-
kīrtanād eva kṛṣṇasya viṣṇor amita-tejasaḥ |
duritāni vilīyante tamāṃsīva dinodaye // Hbhv_11.329 //

nānyat paśyāmi jantūnām vihāya kari-kīrtanam |
sarva-pāpa-praśamanam prāyaścittam dvijottama // Hbhv_11.330 //

ṣaṣṭha-skandhe [BhP 6.2.7-11]
ayaṃ hi kṛta-nirveśo janma-koṭy-aṃhasām api |
yad vyājahāra vivaśo nāma svasty-ayanaṃ hareḥ // Hbhv_11.331 //

stenaḥ surā-po mitra-dhrug brahma-hā guru-talpa-gaḥ |
strī-rāja-pitṛ-go-hantā ye ca pātakino 'pare // Hbhv_11.332 //

sarveṣām apy aghavatām idam eva suniṣkṛtam |
nāma-vyāharaṇaṃ viṣṇor yatas tad-viṣayā matiḥ // Hbhv_11.333 //

na niṣkṛtair uditair brahma-vādibhis
tathā viśuddhyaty aghavān vratādibhiḥ |
yathā harer nāma-padair udāhṛtais
tad uttamaśloka-guṇopalambhakam // Hbhv_11.334 //

[BhP 6.2.14-15]
sāṅketyaṃ pārihāsyaṃ vā stobhaṃ helanam eva vā |
vaikuṇṭha-nāma-grahaṇam aśeṣāgha-haraṃ viduḥ // Hbhv_11.335 //

patitaḥ skhalito bhagnaḥ sandaṣṭas tapta āhataḥ |
harir ity avaśenāha pumān nārhati yātanāḥ // Hbhv_11.336 //

[BhP 6.2.18]
ajñānād athavā jñānād uttamaśloka-nāma yat |
saṅkīrtitam aghaṃ puṃso dahed edho yathānalaḥ // Hbhv_11.337 //

[BhP 6.13.8]
brahma-hā pitṛ-hā go-ghno mātṛ-hācārya-hāghavān |
śvādaḥ pulkasako vāpi śuddhyeran yasya kīrtanāt // Hbhv_11.338 //

laghu-bhāgavate-
vartamānaṃ tu yat pāpaṃ yad bhūtaṃ yad bhaviṣyati |
tat sarvaṃ nirdahaty āśu govindānala-kīrtanāt // Hbhv_11.339 //

sadā droha-paro yas tu sajjanānāṃ mahī-tale |
jāyate pāvano dhanyo harer nāmānukīrtanāt // Hbhv_11.340 //

kaurme-
vasanti yāni koṭis tu pāvanāni mahītale |
na tāni tat-tulāṃ yānti kṛṣṇa-nāmānukīrtane // Hbhv_11.341 //

bṛhad-viṣṇu-purāṇe -
nāmno 'sya yāvatī śaktiḥ pāpa-nirharaṇe hareḥ |
tāvat kartuṃ na śaknoti pātakaṃ pātakī janaḥ // Hbhv_11.342 //

itihāsottame-
svādo 'pi na hi śaknoti kartuṃ pāpāni yatnataḥ |
tāvantī yāvatī śaktir viṣṇor nāmno 'subha-kṣaye // Hbhv_11.343 //

viśeṣataḥ kalau, skānde-
tan nāsti karmajaṃ loke vāg-jaṃ mānasam eva vā |
yan na kṣapayate pāpaṃ kalau govinda-kīrtanam // Hbhv_11.344 //

viṣṇu-dharmottare --
śamāyālaṃ jalaṃ vahnes tamaso bhaskarodayaḥ |
śāntyai kaler aghaughasya nāma-saṅkīrtanaṃ hareḥ // Hbhv_11.345 //

nāmnāṃ hareḥ kīrtanataḥ prayāti
saṃsāra-pāraṃ duritaugha-muktaḥ |
naraḥ sa satyaṃ kali-doṣa-janma
pāpaṃ nihaty āśu kim atra citram // Hbhv_11.346 //

brahmāṇḍa-purāṇe-

varāka-cāndrāyaṇa-tapta-kṛcchrair
na dehi-śuddhir bhavatīha tādṛk |
kalau sakṛn mādhava-kīrtanena
govinda-nāmnā bhavatīha yādṛk // Hbhv_11.347 //

kīrtana-kartr-kula-saṅgy-ādi-pavanatvaṃ

tatraiva-
mahā-pātaka-yukto 'pi kīrtayenn aniśaṃ harim |
śuddhāntaḥkaraṇo bhūtvā jāyate paṅkti-pāvanaḥ // Hbhv_11.348 //

laghu-bhāgavate-
govindeti mudā yuktaḥ kīrtayed yas tv ananya-dhīḥ |
pāvanena ca dhanyena teneyaṃ pṛthivī dhṛtā // Hbhv_11.349 //

hari-bhakti-sudhodaye-
na caivam ekaṃ vaktāraṃ jihvā rakṣati vaiṣṇavī |
āśrāvya bhagavat-khyātiṃ jagat kṛtsnaṃ punāti hi // Hbhv_11.350 //

daśama-skandhe (10.4.17) -
yan-nāma gṛhṇann akhilan śrotṝn ātmānam eva ca |
sadyaḥ punāti kiṃ bhūyas tasya spṛṣṭaḥ padā hi te // Hbhv_11.351 //

ata evoktaṃ prahlādena nārasiṃhe-
te santaḥ sarva-bhūtānāṃ nirupādhika-bāndhavāḥ |
ye nṛsiṃha bhavan-nāma gāyanty uccair mudānvitāḥ // Hbhv_11.352 //

sarva-vyadhi-nasitvaṃ

bṛhan-nāradīye bhagavat-toṣa-prasaṅge-
acyutānanda-govinda-nāmoccaraṇa-bhīṣitaḥ |
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmy aham // Hbhv_11.353 //

parāśara-saṃhitāyāṃ sāmbaṃ prati vyāsoktau-
na sāmba vyādhijaṃ duḥkhaṃ heyaṃ nānyauṣadhair api |
hari-nāmauṣadhaṃ pītvā vyādhis tyājyo na saṃśayaḥ // Hbhv_11.354 //

skānde-
ādhayo vyādhayo yasya smaraṇān nāma-kīrtanāt |
tadaiva vilayaṃ yānti tam anantaṃ namāmy aham // Hbhv_11.355 //

vahni-purāṇe-
mahā-vyādhi-samācchanno rāja-vadhopāpiditaḥ |
nārāyaṇeti saṅkīrtya nirāṭaṅko bhaven naraḥ // Hbhv_11.356 //

sarva-duḥkhopaśamanatvam

brhad-viṣṇu-purāṇe-
sarva-rogopaśamanaṃ sarvopadrava-nāśanam |
śāntidaṃ sarvāriṣṭānāṃ harer nāmānukīrtanam // Hbhv_11.357 //

brahma-vaivarte-
sarva-pāpa-praśamanaṃ sarvopadrava-nāśanam |
sarva-duḥkha-kṣaya-kāraṃ hari-nāmānukīrtanam // Hbhv_11.358 //

dvādaśa-skandhe (12.12.48)-

saṅkīrtyamāno bhagavān anantaḥ
śrutanubhāvo vyasanaṃ hi puṃsām |
praviśya cittaṃ vidhunoty aśeṣaṃ
yathā tamo 'rko 'bhram ivāti-vātaḥ // Hbhv_11.359 //

viṣṇu-dharmottare-

ārtā viṣaṇṇāḥ śithilāś ca bhītā
ghoreṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇa-śabdam ekaṃ
vimukta-duḥkhāḥ sukhino bhavanti // Hbhv_11.360 //

kīrtanad deva-devasya viṣṇor amita-tejasaḥ |
yakṣa-rakṣasa-vetala-bhūta-preta-vinayakaḥ // Hbhv_11.361 //

dakinyo vidravanti sma ye tathānye ca siṃhakaḥ |
sarvānartha-haraṃ tasya nāma-saṅkīrtanaṃ smṛtam // Hbhv_11.362 //

kiṃ ca-
nāma-saṅkīrtanaṃ kṛtvā kṣuṭ-tṛṭ-praskhalitādiṣu |
viyogaṃ śīghram āpnoti sarvānarthair na saṃśayaḥ // Hbhv_11.363 //

pādme devahuti-stutau-
mohanalollasaj-jvāla-jvalal-lokeṣu sarvadā |
yan-nāmāmbhodhara-cchāyāṃ praviṣṭo naiva dahyate // Hbhv_11.364 //

kali-badhapaharitvam

skānde-
kali-kala-ku-sarpasya tīkṣṇa-daṃṣṭrasya mā bhayam |
govinda-nāma-dāvena dagdho yāsyati bhasmatām // Hbhv_11.365 //

bṛhan-nāradīye kali-dharma-prasaṅge-
hari-nāma-parā ye ca ghore kali-yuge narāḥ |
ta eva kṛta-kṛtyāś ca na kalir bādhate hi tān // Hbhv_11.366 //

hare keśava govinda vāsudeva jagan-maya |
itīrayanti te nityaṃ na hi tān bādhate kaliḥ // Hbhv_11.367 //

viṣṇu-dharmottare-
ye'har-niśaṃ jagad-dhātur vāsudevasya kīrtanam |
kurvanti tān nara-vyāghra na kalir bādhate narān // Hbhv_11.368 //

nāraky-uddhārakatvam

nārasiṃhe-
yathā yathā harer nāma kīrtayanti sma nārakāḥ |
tathā tathā harau bhaktim udvahanto divaṃ yayuḥ // Hbhv_11.369 //

itihāsottame-
narake pacyamānānāṃ narāṇāṃ pāpa-karmaṇām |
muktiḥ sañjāyate tasmān nāma-saṅkīrtanād dhareḥ // Hbhv_11.370 //

prārabdha-vināśitvam

ṣaṣṭha-skandhe (6.2.46)-

nātaḥ paraṃ karma-nibandha-kṛntanaṃ
mumukṣatāṃ tīrtha-padānukīrtanāt |
na yat punaḥ karmasu sajjate mano
rajas-tamobhyāṃ kalilaṃ tato 'nyathā // Hbhv_11.371 //

dvādaśe (12.3.44) ca-

yan-nāma-dheyaṃ mriyamāṇa āturaḥ
patan skhalan vā vivaśo gṛṇan pumān |
vimukta-karmārgala uttamāṃ gatiṃ
prāpnoti yakṣyanti na taṃ kalau janāḥ // Hbhv_11.372 //

uktya karma-nibandheti tathā karmārgaleti ca |
avaśya-bhogyatāpatteḥ prārabdhe paryavasyati // Hbhv_11.373 //

ata eva bṛhan-nāradīye-
govindeti japan jantuḥ praty-ahaṃ niyatendriyaḥ |
sarva-pāpa-vinirmuktaḥ suravad bhāsate naraḥ // Hbhv_11.374 //

sarvapārādha-bhajanatvam

viṣṇu-yāmale śrī-bhagavad-uktau-
mama nāmāni loke'smin śraddhayā yas tu kīrtayet |
tasyāparādha-koṭis tu kṣamāmy eva na saṃśayaḥ // Hbhv_11.375 //

sarva-sampūrti-kāritvam

aṣṭama-skandhe (8.23.16) śrī-bhagavantaṃ prati śrī-śukroktau-
mantratas tantrataś chidraṃ deśa-kālārha-vastutaḥ |
sarvaṃ karoti niśchidram anusaṅkīrtanaṃ tava // Hbhv_11.376 //

skānde ca-
yasya smṛtyā ca nāmoktyā tapo-yajña-kriyādiṣu |
nyūnaṃ sampūrṇatām eti sadyo vande tam acyutam // Hbhv_11.377 //

sarva-vedādhikatvam

viṣṇu-dharmottare śrī-prahlādoktau-
rg-vedo hi yajur-vedaḥ sāma-vedo 'py atharvaṇaḥ |
adhītas tena yenoktaṃ harir ity akṣara-dvayam // Hbhv_11.378 //

skānde śrī-parvaty-uktau-
mā ṛco mā yajus tāta mā sāma paṭha kiṃcana |
govindeti harer nāma geyaṃ gāyasva nityaśaḥ // Hbhv_11.379 //

pādme ca śrī-rāmāṣṭottara-śata-nāma-stotre-
viṣṇor ekaika-nāmāpi sarva-vedādhikaṃ matam |
tadṛṅ-nāma-sahasreṇa rāma-nāma samaṃ smṛtam // Hbhv_11.380 //

sarva-tīrthādhikatvam

skānde-
kurukṣetreṇa kiṃ tasya kiṃ kasya puskareṇa vā |
jihvāgre vasate yasya harir ity akṣara-dvayam // Hbhv_11.381 //

vāmane-
tīrtha-koṭi-sahasrāṇi tīrtha-koṭi-śatāni ca |
tani sarvāṇy avāpnoti viṣṇor nāmānukīrtanāt // Hbhv_11.382 //

viśvāmitra-saṃhitāyām-
viśrutāṇi bahūny eva tīrthāni bahudhāni ca |
koty-aṃśenāpi tulyāni nāma-kīrtanato hareḥ // Hbhv_11.383 //

laghu-bhāgavate-

kiṃ tata vedāgama-śāstra-vistarais
tīrthair anekair api kiṃ prayojanam |
yady ātmano vāñchasi mukti-kāraṇaṃ
govinda govinda iti sphutaṃ raṭa // Hbhv_11.384 //

sarva-sat-karmādhikatvam

go-koṭi-dānaṃ grahaṇe khagasya
prayāga-gaṅgodaka-kalpa-vāsaḥ |
yajñāyutaṃ meru-suvarṇa-dānaṃ
govinda-kīrter na samaṃ śatāṃśaiḥ // Hbhv_11.385 //

baudhayana-saṃhitāyām-
iṣṭa-pūrtāni karmāṇi su-bahūni kṛtāny api |
bhava-hetūni tāny eva harer nāma tu muktidam // Hbhv_11.386 //

gāruḍe śrī-śaunakāmbarīṣa-saṃvāde-
vājapeya-sahasrāṇāṃ nityaṃ phalam abhīpsasi |
prātar utthāya bhūpāla kuru govinda-kīrtanam // Hbhv_11.387 //

kiṃ kariṣyati sāṅkhyena kiṃ yogair nara-nāyaka |
muktim icchasi rājendra kuru govinda-kīrtanam // Hbhv_11.388 //

tṛtīya-skandhe (3.33.7) śrī-kapila-devaṃ prati devahūty-uktau-

aho bata śvapaco 'to garīyān
yaj-jihvāgre vartate nāma tubhyam |
tepus tapas te juhuvur sasnur aryā
brahmānūcur nāma gṛhṇanti ye te // Hbhv_11.389 //

sarva-tīrtha-pradatvaṃ

skānde brahma-nārada-saṃvāde caturmāsya-māhātmye-
etat sad-varga-haraṇaṃ ripu-nigrahaṇaṃ param |
adhyātma-mūlam etad dhi viṣṇor nāmānukīrtanam // Hbhv_11.390 //

viṣṇu-dharmottare --
hṛdi kṛtvā tathā kāmam abhīṣṭaṃ dvija-puṅgavaḥ |
ekaṃ nāma japed yas tu śataṃ kāmān avāpnuyāt // Hbhv_11.391 //

tatraiva śrī-kṛṣṇāmṛta-stotre-
sarva-maṅgala-maṅgalyam āyuṣyaṃ vyādhi-nāśanam |
bhukti-mukti-pradaṃ divyaṃ vāsudevasya kīrtanam // Hbhv_11.392 //

śrī-nārāyaṇa-vyūha-stave-
parihāsopahāsādyair viṣṇor gṛhṇanti nāma te |
kṛtārthās te'pi manujās tebhyo 'pīha namo namaḥ // Hbhv_11.393 //

vārāhe ca-
te dhanyās te kṛtārthāś ca tair eva sukṛtaṃ kṛtam |
tair āptaṃ janmanaḥ prāpyaṃ ye kāle kīrtayanti mām // Hbhv_11.394 //

viśeṣataḥ kalau-
sakṛd uccārayanty etad durlabhaṃ cākṛtātmanām |
kalau yuge harer nāma te kṛtārthā na saṃśayaḥ // Hbhv_11.395 //

ekādaśa-skandhe (11.5.36) ca-
kaliṃ sabhājayanty āryā guṇa-jāḥ sāra-bhāginaḥ |
yatra saṅkīrtanenaiva sarvaḥ svartho 'bhilabhyate // Hbhv_11.396 //

skānde tatraiva-
tathā caivottamaṃ loke tapaḥ śrī-hari-kīrtanam |
kalau yuge viśeṣeṇa viṣṇu-prītyai samācaret // Hbhv_11.397 //

sarva-śaktimattvam

yathā skānde-
dāna-vrata-tapas-tīrtha-yātrādīnāṃ ca yāḥ sthitāḥ |
śaktayo deva-mahatāṃ sarva-pāpa-harāḥ śubhāḥ // Hbhv_11.398 //

rāja-sūyāśvamedhānāṃ jñānasyādhyātma-vastunaḥ |
ākṛṣya hariṇā sarvāḥ sthāpitāḥ sveṣu nāmasu // Hbhv_11.399 //

vāto 'py ato harer nāmna ugrāṇām api duḥsahaḥ |
sarveṣāṃ pāpa-rāśīnāṃ yathaiva tamasāṃ raviḥ // Hbhv_11.400 //

ataiva brahmāṇḍe-
sarvārtha-śakti-yuktasya devadevasya cakriṇaḥ |
yac cābhirucitaṃ nāma tat sarvārtheṣu yojayet // Hbhv_11.401 //

jagad-ānandakatvam

śrīmad-bhagavad-gītāsu [11.36]-

sthāne hṛṣīkeśa tava prakīrtyā
jagat prahṛṣyaty anurajyate ca |
rakṣāṃsi bhītāni diśo dravanti
sarve namasyanti ca siddhasaṃghāḥ // Hbhv_11.402 //

jagad-vandyatāpādakatvam

bṛhan-nāradīye-
nārāyaṇa jagannātha vāsudeva janārdana |
itīrayanti ye nityaṃ te vai sarvatra vanditāḥ // Hbhv_11.403 //

śrī-sūtenoktaṃ tatraiva yajñadhvajopākhyānānte-
svapan bhuñjan vrajaṃs tiṣṭhaṃś ca vadaṃs tathā |
ye vadanti harer nāma tebhyo nityaṃ namo namaḥ // Hbhv_11.404 //

śrī-nārāyaṇa-vyūha-stave-
strī śūdraḥ pukkaśo vāpi ye cānye pāpa-yonayaḥ |
kīrtayanti hariṃ bhaktyā tebhyo 'pīha namo namaḥ // Hbhv_11.405 //

agaty-eka-gatitvam

pādme bṛhat-sahasra-nāma-kathanārambhe-
ananya-gatayo martyā bhogino 'pi parantapāḥ |
jñāna-vairāgya-rahitā brahmacaryādi-varjitāḥ // Hbhv_11.406 //

sarva-dharmojjhitā viṣṇor nāma-mātraika-jalpakāḥ |
sukhena yāṃ gatiṃ yānti na tāṃ sarve'pi dhārmikāḥ // Hbhv_11.407 //

sadā sarvatra sevyatvam

viṣṇu-dharme kṣatra-bandhūpākhyāne-
na deśa-niyamas tasmin na kāla-niyamas tathā |
nocchiṣṭhādau niṣedho 'sti śrī-harer nāmni lubdhaka // Hbhv_11.408 //

skānde, pādme vaiśākha-māhātmye, viṣṇu-dharmottare ca-
cakrāyudhasya nāmāni sadā sarvatra kīrtayet |
nāśaucaṃ kīrtane tasya sa pavitra-karo yataḥ // Hbhv_11.409 //

punaḥ skandhe-
na deśa-kālāvasthāsu śuddhy-ādikam apekṣate |
kintu svatantram evaitan nāma kāmita-kāmadam // Hbhv_11.410 //

vaiśvānara-saṃhitāyām-
na deśa-kāla-niyamo na śaucāśauca-nirṇayaḥ |
paraṃ saṅkīrtanād eva rāma rāmeti mucyate // Hbhv_11.411 //

vaiṣṇava-cintāmaṇau śrī-yudhiṣṭhiraṃ prati śrī-nārada-vākyaṃ-
na deśa-niyamo rājan na kāla-niyamas tathā |
vidyate nātra sandeho viṣṇor nāmānukīrtane // Hbhv_11.412 //

kālo 'sti dāne yajñe ca sthāne kālo 'sti saj-jape |
viṣṇu-saṅkīrtane kālo nāsty atra pṛthivī-tale // Hbhv_11.413 //

dvitīya-skandhe [BhP 2.1.11]-
etan nirvidyamānānām icchatām akuto-bhayam |
yogināṃ nṛpa nirṇītaṃ harer nāmānukīrtanam // Hbhv_11.414 //

mukti-pradatvam

vārāhe-
nārāyaṇācyutānanta vāsudeveti yo naraḥ |
satataṃ kīrtayed bhūmi yāti mallayatāṃ sa hi // Hbhv_11.415 //

gāruḍe-
kiṃ kariṣyati sāṅkhyena kiṃ yogair nara-nāyaka |
muktim icchasi rājendra kuru govinda-kīrtanam // Hbhv_11.416 //

yathā, padma-purāṇe uttara-khaṇḍe--
sakṛd uccāritaṃ yena harir ity akṣara-dvayam |
baddhaḥ parikaras tena mokṣāya gamanaṃ prati // Hbhv_11.417 //

brahma-purāṇe-
apy anya-citto 'śuddho vā yaḥ sadā kīrtayed dharim |
so 'pi doṣa-kṣayān muktiṃ labhec cedi-patir yathā // Hbhv_11.418 //

pādme devahūti-stutau-
sakṛd uccārayed yas tu nārāyaṇam atandritaḥ |
śuddhāntaḥkaraṇo bhūtvā virvāṇam adhigacchati // Hbhv_11.419 //

mātsye-
para-dāra-rato vāpi parāpakṛti-kārakaḥ |
sa śuddho muktim āpnoti harer nāmānukīrtanāt // Hbhv_11.420 //

vaiśampāyana-saṃhitāyām-
sarva-dharma-bahir-bhūtaḥ sarva-pāpa-ratas tathā |
mucyate nātra sandeho viṣṇor nāmānukīrtanāt // Hbhv_11.421 //

bṛhan-nāradīye [1.2.49]-
yathā kathañcit yan nāsti kīrtite vā śrute'pi vā |
pāpino 'pi viśuddhāḥ syuḥ śuddhā mokṣam avāpnuyuḥ // Hbhv_11.422 //

bhārata-vibhāge-
prāṇa-prayāṇa-pātheyaṃ saṃsāra-vyādhi-bheṣajam |
duḥkha-śoka-paritrāṇaṃ harir ity akṣara-dvayam // Hbhv_11.423 //

nāradīye-

navyaṃ navyaṃ nāma-dheyaṃ murārer
yad yac caitad geya-pīyūṣa-puṣṭam |
ye gāyanti tyakta-lajjāḥ sa-harṣaṃ
jīvan-muktāḥ saṃśayo nāsti tatra // Hbhv_11.424 //

prathama-skandhe [BhP 1.1.14]-
āpannaḥ saṃsṛtiṃ ghorāṃ yan-nāma vivaśo gṛṇan |
tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam // Hbhv_11.425 //

tṛtīye [BhP 3.9.15] brahma-stutau-

yasyāvatāra-guṇa-karma-viḍambanāni
nāmāni ye'su-vigame vivaśā gṛṇanti |
te'naika-janma-śamalaṃ sahasaiva hitvā
saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye // Hbhv_11.426 //

ṣaṣṭhe [BhP 6.3.24]-

etāvatālam agha-nirharaṇāya puṃsāṃ
saṅkīrtanaṃ bhagavato guṇa-karma-nāmnām |
vikruśya putram aghavān yad ajāmilo 'pi
nārāyaṇeti mriyamāṇa iyāya muktim // Hbhv_11.427 //

śrī-vaikuṇṭha-loka-prāpakatvam

uktaṃ ca laiṅge śrī-nāradaṃ prati śrī-śivena-
vrajaṃs tiṣṭhan svapann aśnan śvasan vākya-prapūraṇe |
nāma-saṅkīrtanaṃ viṣṇor helayā kali-mardanam |
kṛtvā svarūpatāṃ yāti bhakti-yuktaṃ paraṃ vrajet // Hbhv_11.428 //

nāradīye śrī-brahmaṇā-
brāhmaṇaḥ śvapacīṃ bhuñjan viśeṣeṇa rajasvalām |
aśnāti surayā pakvaṃ maraṇe harim uccaran // Hbhv_11.429 //

abhakṣyāgamyayor jātaṃ vihāyāghaugha-sañcayam |
prayāti viṣṇu-sālokyaṃ vimukto bhava-bandhanaiḥ // Hbhv_11.430 //

bṛhan-nāradīye [1.11.101] śukraṃ prati śrī-balinā-
jihvāgre vartate yasya harir ity akṣara-dvayam |
viṣṇor lokam avāpnoti punar āvṛtti-durlabham // Hbhv_11.431 //

pādme-
yatra tatra sthito vāpi kṛṣṇa kṛṣṇeti kīrtayet |
sarva-pāpa-viśuddhātmā sa gacchet paramāṃ gatim // Hbhv_11.432 //

tatraiva vaiśākha-māhātmye ambarīṣaṃ prati nāradena-

tad eva puṇyaṃ paramaṃ pavitraṃ
govinda-gehe gamanāya patram |
tad eva loke sukṛtaika-satraṃ
yad ucyate keśava-nāma-mātram // Hbhv_11.433 //

brahma-vaivarte-
evaṃ saṅgrahaṇī-putrābhidhāna-vyājato harim |
samuccāryānta-kāle'gād dhāma tat paramaṃ hareḥ // Hbhv_11.434 //

nārāyaṇam iti vyājād uccārya kaluṣāśrayaḥ |
ajāmilo 'py agād dhāma kim uta śraddhayā gṛṇan // Hbhv_11.435 //

ṣaṣṭha-skandhe [BhP 6.2.49]-
mriyamāṇo harer nāma gṛṇan putropacāritam |
ajāmilo 'py agād dhāma kim uta śraddhayā gṛṇan // Hbhv_11.436 //

vāmane -

ye kīrtayanti varadaṃ vara-padmanābhaṃ
śaṅkhābja-cakra-śara-cāpa-gadāsi-hastam |
padmālayā-vadana-paṅkaja-ṣaṭ-padākṣaṃ
nūnaṃ prayānti sadanaṃ madhu-ghātinas te // Hbhv_11.437 //

āṅgirasa-purāṇe-
vāsudeveti manuja uccārya bhava-bhītitaḥ |
tan-muktaḥ padam āpnoti viṣṇor eva na saṃśayaḥ // Hbhv_11.438 //

nandi-purāṇe-
sarvadā sarva-kāleṣu ye'pi kurvanti pātakam |
nāma-saṅkīrtanaṃ kṛtvā yānti viṣṇoḥ paraṃ padam // Hbhv_11.439 //

viśeṣataḥ kalau, dvādaśa-skandhe [BhP 12.3.51]-
kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ |
kīrtanād eva kṛṣṇasya mukta-saṅgaḥ paraṃ vrajet // Hbhv_11.440 //

yathā gāruḍe-
yad icchasi paraṃ jñānaṃ jñānād yat paramaṃ padam |
tad-ādareṇa rājendra kuru govinda-kīrtanam // Hbhv_11.441 //

śrī-bhagavat-prīṇanatvam

vārāhe-
vāsudevasya saṅkīrtyā surāpo vyādhito 'pi vā |
mukto jāyeta niyataṃ mahā-viṣṇuḥ prasīdati // Hbhv_11.442 //

bṛhan-nāradīye [1.34.23]-
nāma-saṅkīrtanaṃ viṣṇoḥ kṣut-tṛṭ-praskhalitādiṣu |
karoti satataṃ viprās tasya prīto hy adhokṣajaḥ // Hbhv_11.443 //

viṣṇu-dharmottare-
nāma-saṅkīrtanaṃ viṣṇoḥ kṣut-tṛṭ-praskhalitādiṣu |
yaḥ karoti mahābhāga tasya tuṣyati keśavaḥ // Hbhv_11.444 //

atha śrī-bhagavad-vaśīkāritvam

viṣṇu-rahasye -
yad abhyarcya hariṃ bhaktyā kṛte kratu-śatair api |
phalaṃ prāpnoty avikalaṃ kalau govinda-kīrtanāt // Hbhv_11.445 //

ādi-purāṇe-
gītvā ca mama nāmāni vicaren mama sannidhau |
idaṃ bravīmi te satyaṃ krīto 'haṃ tasya cārjuna // Hbhv_11.446 //

gītvā ca mama nāmāni vicaren mama sannidhau |
iti bravīmi te satyaṃ krīto 'haṃ tasya cārjuna // Hbhv_11.447 //

iti |

evaṃ ca śrutvā ca mama nāmāni ity ādi // Hbhv_11.448 //

viṣṇu-dharme prahlādena-
jitaṃ tena jitaṃ tena jitaṃ teneti niścitam |
jihvāgre vartate yasya harir ity akṣara-dvayam // Hbhv_11.449 //

svataḥ parama-puruṣārthatvam

skānde kāśī-khaṇḍe, pādme ca vaiśākha-māhātmye-
idam eva hi māṅgalyam etad eva dhanārjanam |
jīvitasya phalaṃ caitad yad dāmodara-kīrtanam // Hbhv_11.450 //

prabhāsa-khaṇḍe-

madhura-madhuram etan maṅgalaṃ maṅgalānāṃ
sakala-nigama-vallī-sat-phalaṃ cit-svarūpam |
sakṛd api parigītaṃ śraddhayā helayā vā
bhṛgu-vara nara-mātraṃ tārayet kṛṣṇa-nāma // Hbhv_11.451 //

viṣṇu-rahasye-
etad eva paraṃ jñānam etad eva paraṃ tapaḥ |
etad eva paraṃ tattvaṃ vāsudevasya kīrtanam // Hbhv_11.452 //

vaiṣṇava-cintāmaṇau śrī-śivomā-saṃvāde-
aghacchit-smaraṇaṃ viṣṇor bahv-āyāsena sādhyate |
oṣṭha-spandana-mātreṇa kīrtanaṃ tu tato varam // Hbhv_11.453 //

anyatra ca-
yena janma-śataiḥ pūrvaṃ vāsudevaḥ samarcitaḥ |
tan-mukhe hari-nāmāni sadā tiṣṭhanti bhārata // Hbhv_11.454 //

viśeṣataḥ kalau, rahasye-
yad abhyarcya hariṃ bhaktyā kṛte kratu-śatair api |
phalaṃ prāpnoty avikalaṃ kalau govinda-kīrtanāt // Hbhv_11.455 //

viṣṇu-purāṇe [ViP 6.2.17]-
dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare'rcayan |
yad āpnoti tad āpnoti kalau saṅkīrtya keśavam // Hbhv_11.456 //

dvādaśa-skandhe [BhP 12.3.52]
kṛte yad dhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ |
dvāpare paricaryāyāṃ kalau tad dhari-kīrtanāt // Hbhv_11.457 //

ekādaśe [BhP 11.5.32]-
kṛṣṇa-varṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstra-pārṣadam |
yajñaiḥ saṅkīrtana-prāyair yajanti hi su-medhasaḥ // Hbhv_11.458 //

skānde ca- mahā-bhāgavatā nityaṃ kalau kurvanti kīrtanam // Hbhv_11.459 //

bṛhan-nāradīye [1.40.115] nāradoktaṃ -
harer nāmaiva nāmaiva nāmaiva mama jīvanam |
kalau nāsty eva nāsty eva nāsty eva gatir anyathā // Hbhv_11.460 //

ataivoktam-
sakṛd uccārayanty eva harer nāma cid-ātmakam |
phalaṃ nāsya kṣamo vaktuṃ sahasra-vadano vidhiḥ // Hbhv_11.461 //

pādmottara-khaṇḍe śrī-rāmāṣṭottara-śata-nāma-stotre śrī-śivena-
ra-kārādīni nāmāni śṛṇvato devi jāyate |
prītir me manaso nityaṃ rāma-nāma-viśaṅkayā // Hbhv_11.462 //

vaiṣṇava-cintāmaṇau-
īśo 'haṃ sarva-jagatāṃ nāmnāṃ viṣṇor hi jāpakaḥ |
satyaṃ satyaṃ vadāmy eṣa harer nāma gatir nṝṇām // Hbhv_11.463 //

ādi-purāṇe ca śrī-kṛṣṇārjuna-saṃvāde-
śraddhayā helayā nāma raṭanti mama jantavaḥ |
teṣāṃ nāma sadā pārtha vartate hṛdaye mama // Hbhv_11.464 //

na nāma sadṛśaṃ jñānaṃ na nāma sadṛśaṃ vratam |
na nāma sadṛśaṃ dhyānaṃ na nāma sadṛśaṃ phalam // Hbhv_11.465 //

na nāma sadṛśas tyāgo na nāma sadṛśaḥ śamaḥ |
na nāma sadṛśaṃ puṇyaṃ na nāma sadṛśī gatiḥ // Hbhv_11.466 //

kiṃ ca-
nāmaiva paramā muktir nāmaiva paramā gatiḥ |
nāmaiva paramā śāntir nāmaiva paramā sthitiḥ // Hbhv_11.467 //

nāmaiva paramā bhaktir nāmaiva paramā matiḥ |
nāmaiva paramā prītir nāmaiva paramā smṛtiḥ // Hbhv_11.468 //

nāmaiva kāraṇaṃ jantor nāmaiva prabhur eva ca |
nāmaiva paramārādhyo nāmaiva paramo guruḥ // Hbhv_11.469 //

kiṃ ca-
nāma-yuktān janān dṛṣṭvā snigdho bhavati yo naraḥ |
sa yāti paramaṃ sthānaṃ viṣṇunā saha modate // Hbhv_11.470 //

tasmān nāmāni kaunteya bhajasva dṛḍha-mānasaḥ |
nāma-yuktaḥ priyo 'smākaṃ nāma-yukto bhavārjuna // Hbhv_11.471 //

atha śrī-bhagavan-nāma-japasya smaraṇasya ca |
śravaṇasyāpi māhātmyam īṣad bhedād vilikhyate // Hbhv_11.472 //

atha śrīman-nāma-japa-māhātmyam

viṣṇu-rahasye śrī-bhagavad-uktau-

satyaṃ bravīmi manujāḥ svayam ūrdva-bāhur
yo māṃ mukunda narasiṃha janārdaneti |
jīvan japaty anudinaṃ maraṇe ṛṇīva
pāṣāṇa-kāṣṭha-sadṛśāya dadāmy abhīṣṭam // Hbhv_11.473 //

kāśī-kāṇḍe agni-bindu-stutau-

nārāyaṇeti narakārṇavatāraṇeti
dāmodareti madhuheti caturbhujeti |
viśvambhareti virajeti janārdaneti
kvāstīha janma japatāṃ kva kṛtānta-bhītiḥ // Hbhv_11.474 //

pādme vaiśākha-māhātmye [5.96.83] yama-brāhmaṇa-saṃvāde-
vāsudeva-japāsaktān api pāpa-kṛto janān |
nopasarpanti tān vipra yamadūtāś ca dāruṇāḥ // Hbhv_11.475 //

bṛhad-viṣṇu-purāṇe-
kva nāka-pṛṣṭha-gamanaṃ punar-āvṛtti-lakṣaṇam |
kva japo vāsudeveti mukti-bījam anuttamam // Hbhv_11.476 //

śrīman-nāma-smaraṇa-māhātmyam

itihāsottame-

svapne'pi nāma-smṛtir ādi-puṃsaḥ
kṣayaṃ karoty āhita-pāpa-rāśeḥ |
prayatnataḥ kiṃ punar ādi-puṃsaḥ
prakīrtite nāgnir janārdanasya // Hbhv_11.477 //

laghu-bhāgavate-
te sa-bhāgyā manuṣyeṣu kṛtārthā nṛpa niścitam |
smaranti ye smārayanti harer nāma kalau yuge // Hbhv_11.478 //

pādme devahūti-stutau-
prayāṇe cāprayāṇe ca yan-nāma-smaraṇān nṝṇām |
sadyo naśyati pāpaugho namas tasmai cid-ātmane // Hbhv_11.479 //

tatraivottara-khaṇḍe-
yan-nāma-smaraṇād eva pāpinām api satvaram |
muktir bhavati jātūnāṃ brahmādīnāṃ sudurlabhā // Hbhv_11.480 //

brahma-vaivarte-
yad-anudhyānadāvāgni-dagdha-karma-tṛṇaḥ pumān |
viśuddhaḥ paśyati vyaktam avyaktam api keśavam // Hbhv_11.481 //

tad asya nāma jīvasya patitasya bhavāmbudhau |
hastāvalamba-dānāya pravīṇo nāparo hareḥ // Hbhv_11.482 //

jāvāli-saṃhitāyām-
harer nāma paraṃ japyaṃ dhyeyaṃ geyaṃ nirantaram |
kīrtanīyaṃ ca bahudhā nirvṛtīr bahudhecchatā // Hbhv_11.483 //

atha śrī-bhagavan-nāma-māhātmyam

bṛhan-nāradīye śrī-nāradoktau-
yan-nāma-śravaṇenāpi mahā-pātakino 'pi ye |
pāvanatvaṃ prapadyante kathaṃ stoṣyāmi khinna-dhīḥ // Hbhv_11.484 //

itihāsottame-
śrutaṃ saṅkīrtitaṃ vāpi harer āścarya-karmaṇaḥ |
dahaty enāṃsi sarvāṇi prasaṅgāt kim u bhaktitaḥ // Hbhv_11.485 //

ṣaṣṭha-skandhe [BhP 6.16.44] citraketūktau -

na hi bhagavann aghaṭitam idaṃ
tvad-darśanān nṛṇām akhila-pāpa-kṣayaḥ |
yan-nāma sakṛc chravaṇāt
pukkaśo 'pi vimucyate saṃsārāt // Hbhv_11.486 //

iti |

śrīman-nāmnāṃ ca sarveṣāṃ māhātmyeṣu sameṣv api |
kṛṣṇasyaivāvatāreṣu viśeṣaḥ ko 'pi kasyacit // Hbhv_11.487 //

atha viśeṣataḥ śrī-kṛṣṇāvatāra-māhātmyam

brahmāṇḍa-purāṇe śrī-kṛṣṇāṣṭottara-śata-nāma-māhātmye-
sahasra-nāmnāṃ puṇyānāṃ trir-āvṛttyā tu yat phalam |
ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tat prayacchati // Hbhv_11.488 //

idaṃ kirīṭī saṃjapya jayī pāśupatāstra-bhāk |
kṛṣṇasya prāṇa-bhūtaḥ san kṛṣṇaṃ sārathim āptavān // Hbhv_11.489 //

kim idaṃ bahunā śaṃsan mānuṣānanda-nirbharaḥ |
brahmānandam avāpyānte kṛṣṇa-sāyujyam āpnuyāt // Hbhv_11.490 //

vārāhe ca śrī-māthura-māhātmye-
tatra guhyāni nāmāni bhaviṣyanti mama priye |
puṇyāni ca pavitrāṇi saṃsāra-cchedanāni ca // Hbhv_11.491 //

tatraiva viśeṣataḥ śrī-kṛṣṇeti nāma-māhātmyam

dvārakā-māhātmye prahlāda-bali-saṃvāde-
atītāḥ puruṣāḥ sapta bhaviṣāś ca caturdaśa |
naras tārayate sarvān kalau kṛṣṇeti kīrtanāt // Hbhv_11.492 //

kṛṣṇa kṛṣṇeti kṛṣṇeti svapan jāgrad vrajaṃs tathā |
yo jalpati kalau nityaṃ kṛṣṇa-rūpī bhaved dhi saḥ // Hbhv_11.493 //

brahma-vaivarte-
hanan brāhmaṇam atyantaṃ kāmato vā surāṃ piban |
kṛṣṇa kṛṣṇety aho-rātraṃ saṅkīrtya śucitām iyāt // Hbhv_11.494 //

viṣṇu-dharme-
kṛṣṇeti maṅgalaṃ nāma yasya vāci pravartate |
bhasmībhavanti rājendra mahā-pātaka-koṭayaḥ // Hbhv_11.495 //

nārasiṃhe śrī-bhagavad-uktau-
kṛṣṇa kṛṣṇeti kṛṣṇeti yo māṃ smarati nityaśaḥ |
jalaṃ bhittvā yathā padmaṃ narakād uddharāmy aham // Hbhv_11.496 //

gāruḍe pādme ca-
saṃsāra-sarpa-saṃdaṣṭaṃ naṣṭa-ceṣṭaika-bheṣajam |
kṛṣṇeti vaiṣṇavaṃ mantraṃ śrutvā mukto bhaven naraḥ // Hbhv_11.497 //

prabhāsa-purāṇe-
nāmnāṃ mukhyataraṃ nāma kṛṣṇākhyaṃ me parantapa |
prāyaścittam aśeṣāṇāṃ pāpānāṃ mocakaṃ param // Hbhv_11.498 //

pādme-
yatra yatra sthito vāpi kṛṣṇa-kṛṣṇeti kīrtayet |
sarva-pāpa-viśuddhātmā sa gacchet paramāṃ gatim // Hbhv_11.499 //

viṣṇu-dharmottare śrī-kṛṣṇa-sahasra-nāma-stotre-
ballavī-kānta kiṃ tais tair upāyaiḥ kṛṣṇa-nāma te |
kintu jihvāgragaṃ jāgran nirundhe hi mahā-bhayam // Hbhv_11.500 //

tatraivānyatra-
satyaṃ bravīmi te śambho gopanīyam idaṃ mama |
mṛtyu-saṃjīvanīṃ nāma kṛṣṇākhyām avadhāraya // Hbhv_11.501 //

bhārata-vibhāge-

kṛṣṇaḥ kṛṣṇaḥ kṛṣṇa ity anta-kāle
jalpan jantur jīvitaṃ yo jahāti |
ādyaḥ śabdaḥ kalpate tasya muktyai
vrīḍā-namrau tiṣṭhato 'nyāvṛṇasthau // Hbhv_11.502 //

anyatrāpi--
nāma cintāmaṇiḥ kṛṣṇaś caitanya-rasa-vigrahaḥ |
pūrṇaḥ śuddho nitya-mukto bhinnatvān nāma-nāminoḥ // Hbhv_11.503 //

ataivoktam-

tebhyo namo 'stu bhava-vāridhi-jīrṇa-paṅka-
saṃmagna-mokṣaṇa-vicakṣaṇa-pādukebhyaḥ |
kṛṣṇeti varṇa-yugalaṃ śravaṇena yeṣāṃ
ānandathūrbhavati nartita-roma-vṛndaḥ // Hbhv_11.504 //

kiṃ ca dvitīya-skandhe [BhP 2.3.24] -

tad aśma-sāraṃ hṛdayaṃ batedaṃ
yad gṛhyamāṇair hari-nāma-dheyaiḥ |
na vikriyetātha yadā vikāro
netre jalaṃ gātra-ruheṣu harṣaḥ // Hbhv_11.505 //

itihāsottame ca-
nāmni saṅkīrtite viṣṇor yasya puṃso na jāyate |
saroma-pulakaṃ gātraṃ sa bhavet kuliśopamaḥ // Hbhv_11.506 //

kātyāyana-saṃhitāyām-
nāma-saṅkīrtanāj jātaṃ puṇyaṃ nopacayanti ye |
nānā-vyādhi-samāyuktāḥ śata-janmasu te narāḥ // Hbhv_11.507 //

sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ |
yan-muhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate // Hbhv_11.508 //

pādme vaiśākha-māhātmye yama-brāhmaṇa-saṃvāde-
avamatya ca ye yānti bhagavat-kīrtanaṃ narāḥ |
te yānti narakaṃ ghoraṃ tena pāpena karmaṇā // Hbhv_11.509 //

śrutayaḥ-
om āsya jānanto nāma cid viviktan
mahas te viṣṇo sumatiṃ bhajāmahe // Hbhv_11.510 //

oṃ tat sat oṃ padaṃ devasya namasā
vyantaḥ śravasy avaśrava āpannaṃ ṛktam |
nāmāni cid dadhire yajñiyanti
bhadrāyānte raṇayantaḥ sandṛṣṭau // Hbhv_11.511 //

oṃ tam u stotāraḥ pūrvaṃ yathāvida
ṛtasya garbhaṃ januṣā pipartana |
āsya jānanto nāma cid viviktan
mahas te viṣṇo sumatiṃ bhajāmahe // Hbhv_11.512 //

ity ādyā iti |

īdṛśe nāma-māhātmye śruti-smṛti-viniścite |
kalpayanty artha-vādaṃ ye yānti ghora-yātanām // Hbhv_11.513 //

atha śrī-bhagavan-nāmārtha-vāda-kalpanā-dūṣaṇam

śrī-kātyāyana-saṃhitāyām-
artha-vādaṃ harer nāmni sambhāvayati yo naraḥ |
sa pāpiṣṭho manuṣyāṇāṃ niraye patanti sphuṭam // Hbhv_11.514 //

brahma-saṃhitāyāṃ baudhāyanaṃ prati śrī-bhagavad-uktau-

yan-nāma-kīrtana-phalaṃ vividhaṃ niśamya
na śraddadhāti manute yad utārtha-vādam |
yo mānuṣas tam iha duḥkha-caye kṣipāmi
saṃsāra-ghora-vividhārti-nipīḍitāṅgam // Hbhv_11.515 //

jaimini-saṃhitāyāṃ ca-
śruti-smṛti-purāṇeṣu nāma-māhātmya-vāciṣu |
ye'rthavāda iti brūyur na teṣāṃ niraya-kṣayaḥ // Hbhv_11.516 //

tasmiṃś ca bhagavan-nāmni jagad-ekopakāriṇi |
viśvaika-sevye matimān aparādhān vivarjayet // Hbhv_11.517 //

yata uktaṃ pādme śrī-nāradaṃ prati sanat-kumāreṇa - sarvāparādha-kṛd api mucyate hari-saṃśrayāt // Hbhv_11.518 //

harer apy aparādhān yaḥ kuryād dvipada-pāṃsavaḥ |
nāmāśrayaḥ kadācit syāt taraty eva sa nāmataḥ // Hbhv_11.519 //

nāmno 'pi sarva-suhṛdo hy aparādhāt pataty adhaḥ // Hbhv_11.520 //

atha nāmāparādhāḥ

taṃ prati tenaivoktāḥ --

satāṃ nindā nāmnaḥ paramam aparādhaṃ vitanute
yataḥ khyātiṃ yātaṃ katham u sahate tad-vigarhām |
śivasya śrī-viṣṇor ya iha guṇa-nāmādi-sakalaṃ
dhiyā bhinnaṃ paśyet sa khalu hari-nāmāhita-karaḥ // Hbhv_11.521 //

guror avajñā śruti-śāstra-nindanaṃ
tathārtha-vādo hari-nāmni kalpanam |
nāmno balād yasya hi pāpa-buddhir
na vidyate tasya yamair hi śuddhiḥ // Hbhv_11.522 //

dharma-vrata-tyāga-hutādi-sarva-
śubha-kriyā-sāmyam api pramādaḥ |
aśraddadhāne vimukhe'py aśṛṇvati
yaś copadeśaḥ śiva-nāmāparādhaḥ // Hbhv_11.523 //

śrute'pi nāma-māhātmye yaḥ prīti-rahito 'dhamaḥ |
ahaṃ-mamādi-paramo nāmni so 'py aparādha-kṛt // Hbhv_11.524 //

jāte nāmāparādhe'pi pramādena kathañcana |
sadā saṅkīrtayan nāma tad-eka-śaraṇo bhavet // Hbhv_11.525 //

aparādha-bhañjanaṃ

uktaṃ ca tenaiva tatra -
nāmāparādha-yuktānāṃ nāmāny eva haranty agham |
aviśrānta-prayuktāni tāny evārtha-karāṇi ca // Hbhv_11.526 //

nāmaikaṃ yasya vāci smaraṇa-patha-gataṃ śrotra-mūlaṃ gataṃ vā
śuddhaṃ vāśuddha-varṇaṃ vyavahita-rahitaṃ tārayaty eva satyam |
tac ced deha-draviṇa-janatā-lobha-pāṣaṇḍa-madhye
nikṣiptaṃ syān na phala-janakaṃ śīghram evātra vipra // Hbhv_11.527 //

ataivoktaṃ śrī-nāradena bṛhan-nāradīye -
mahminām api yan-nāmnaḥ pāraṃ gantum anīśvaraḥ |
manavo 'pi munīdrāś ca kathaṃ kṣuṇṇa-dhīr bhaje // Hbhv_11.528 //

iti |

itthaṃ śrī-kṛṣṇa-pādābje bhaktiḥ kāryā sadā budhaiḥ |
sā ca tasya prasādena mahā-puṇyāt prajāyate // Hbhv_11.529 //

atha śrīmad-bhakter durlabhatvam

skānde śrī-parāśaroktau-
na hy apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanām |
bhaktir bhavati govinde smaraṇaṃ kīrtanaṃ tathā // Hbhv_11.530 //

tatraiva śrī-brahmoktau-
nimiṣaṃ nimiṣārdhaṃ vā martyānām iha nārada |
nādagdhāśeṣa-pāpānāṃ bhaktir bhavati keśave // Hbhv_11.531 //

yoga-vāśiṣṭhe-
janmāntara-sahasreṣu tapo-jñāna-samādhibhiḥ |
narāṇāṃ kṣīṇa-pāpānāṃ kṛṣṇe bhaktiḥ prajāyate // Hbhv_11.532 //

ādi-vārāhe-
janmāntara-sahasreṣu samārādhya vṛṣa-dhvajam |
vaiṣṇavatvaṃ labhed dhīmān sarva-pāpa-kṣaye sati // Hbhv_11.533 //

bṛhan-nāradīye [1.39.51-52] yajña-dhvaja-nṛpopākhyānānte-
janma-koṭi-sahasreṣu puṇyaṃ yaiḥ samupārjitam |
teṣāṃ bhaktir bhavec chuddhā deva-deve janārdane // Hbhv_11.534 //

sulabhaṃ jāhnavī-snānaṃ tathaivātithi-pūjanam |
sulabhāḥ sarva-yajñāś ca viṣṇu-bhaktiḥ sudurlabhā // Hbhv_11.535 //

itihāsa-samuccaye śiloñcha-vṛtti-vākye-
gaṅgāyāṃ maraṇaṃ caiva dṛḍhā bhaktiś ca keśave |
brahma-vidyā-prabodhaś ca nālpasya tapasaḥ phalam // Hbhv_11.536 //

agastya-saṃhitāyām-
vratopavāsa-niyamair janma-koṭyāpy aniṣṭhiteḥ |
yajñaiś ca vividhaiḥ samyag bhaktir bhavati keśave // Hbhv_11.537 //

viṣṇu-dharmottare-
divasaṃ divasārdhaṃ vā muhūrtaṃ caikam eva vā |
nāśāc cāśeṣa-pāpasya bhaktir bhavati keśave // Hbhv_11.538 //

aneka-janma-sāhasrair nānā-yony-antareṣu ca |
jantoḥ kaluṣa-hīnasya bhaktir bhavati keśave // Hbhv_11.539 //

daśama-skandhe gopīḥ prati uddhavoktau [BhP 10.47.24]-
dāna-vrāta-tapo-homa- japa-svādhyāya-saṃyamaiḥ |
śreyobhir vividhaiś cānyaiḥ kṛṣṇe bhaktir hi sādhyate // Hbhv_11.540 //

śrī-bhagavad-gītāsu [7.28]-
yeṣāṃ tv anta-gataṃ pāpaṃ janānāṃ puṇya-karmaṇām |
te dvandva-moha-nirmuktā bhajante māṃ dṛḍhavratāḥ // Hbhv_11.541 //

pañcama-skandhe parīkṣitaṃ prati śrī-bādarāyaṇinā [BhP 5.6.18]-

rājan patir gurur alaṃ bhavatāṃ yadūnāṃ
daivaṃ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ |
astv evam aṅga bhagavān bhajatāṃ mukundo
muktiṃ dadāti karhicit sma na bhakti-yogam // Hbhv_11.542 //

ṣaṣṭha-skandhe vṛtropākhyānānte [BhP 6.14.2]--
devānāṃ śuddha-sattvānāṃ ṛṣīṇāṃ cāmalātmanām |
bhaktir mukunda-caraṇe na prāyeṇopajāyate // Hbhv_11.545 //

śrīmad-bhaktyai namas tasyai yasyā māthāmtya-mandaram |
yat-prabhāveṇa lolo 'yaṃ kīṭo 'py uddhartum icchati // Hbhv_11.546 //

atha śrī-bhagavad-bhakti-māhātmyaṃ

tatrādau bhaktimataḥ kathañcid āpatite'pi pāpe prāyaścittāntara-nirasanatvam |

pādme vaiśākha-māhātmye nāradāmbarīṣa-saṃvāde [PadmaP 5.85.31]-
yathāgniḥ su-samṛddhārciḥ karoty edhāṃsi bhasmasāt |
pāpāni bhagavad-bhaktis tathā dahati tat-kṣaṇāt // Hbhv_11.547 //

ṣaṣṭhe ajāmilopākhyānārambhe [BhP 6.1.15]-
kecit kevalayā bhaktyā vāsudeva-parāyaṇāḥ |
aghaṃ dhunvanti kārtsnyena nīhāram iva bhāskaraḥ // Hbhv_11.548 //

ekādaśe ca śrī-bhagavad-uddhava-saṃvāde [BhP 11.14.19]-
yathāgniḥ su-samṛddhārciḥ karoty edhāṃsi bhasmasāt |
tathā mad-viṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ // Hbhv_11.549 //

ataivoktaṃ tatraiva śrī-karabhājanena [BhP 11.5.42] -

sva-pāda-mūlaṃ bhajataḥ priyasya
tyaktānya-bhāvasya hariḥ pareśaḥ |
vikarma yac cotpatitaṃ kathañcid
dhunoti sarvaṃ hṛdi sanniviṣṭaḥ // Hbhv_11.550 //

dvārakā-māhātmye candra-śarmāṇaṃ prati śrī-bhagavatā-
mad-bhaktiṃ vahatāṃ puṃsām iha loke pare'pi vā |
nāśubhaṃ vidyate kiñcit kula-koṭiṃ nayed ditam // Hbhv_11.551 //

viṣaya-bhoge'pi tad-doṣa-nirākaratvam

ekādaśa-skandhe tatraiva [BhP 11.14.28]-
bādhyamāno 'pi mad-bhakto viṣayair ajitendriyaḥ |
prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate // Hbhv_11.552 //

karmādhikāra-nirasanatvaṃ

tatraiva [BhP 11.20.9]-
tāvat karmāṇi kurvīta na nirvidyeta yāvatā |
mat-kathā-śravaṇādau vā śraddhā yāvan na jāyate // Hbhv_11.553 //

ataivoktaṃ prathama-skandhe [BhP 1.5.17]-

tyaktvā sva-dharmaṃ caraṇāmbujaṃ harer
bhajann apakvo 'tha patet tato yadi |
yatra kva vābhadram abhūd amuṣya kiṃ
ko vārtha āpto 'bhajatāṃ sva-dharmataḥ // Hbhv_11.554 //

ekānti-lakṣaṇe yac ca likhitaṃ śaraṇāgatau |
lekhyaṃ ca tat-tad-vacanair etat sudṛḍhatām iyāt // Hbhv_11.555 //

manaḥ-prasādakatvam

prathama-skandhe [BhP 1.2.6]-
sa vai puṃsāṃ paro dharmo yato bhaktir adhokṣaje |
ahaituky apratihatā yayātmā suprasīdati // Hbhv_11.556 //

ataivoktam ekādaśe [BhP 11.14.22]-
dharmaḥ satya-dayopeto vidyā vā tapasānvitā |
mad-bhaktyāpetam ātmānaṃ na samyak prapunāti hi // Hbhv_11.557 //

tatraiva [BhP 11.14.21]- bhaktiḥ punāti man-niṣṭhā śvapākān api sambhavāt // Hbhv_11.558 //

ṣaṣṭhe [BhP 6.3.22]-
etāvān eva loke'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ |
bhakti-yogo bhagavati tan-nāma-grahaṇādibhiḥ // Hbhv_11.559 //

ataivoktaṃ pādme-
kiṃ tasya bahubhiḥ mantraiḥ śāstraiḥ kiṃ bahu-vistaraiḥ |
vājapeya-sahasraiḥ kiṃ bhaktir yasya janārdane // Hbhv_11.560 //

sarva-guṇādi-sevyatā-kāritvam

pañcama-skandhe prahlādoktau [BhP 5.18.12]-

yasyāsti bhaktir bhagavaty akiñcanā
sarvair guṇais tatra samāsate surāḥ |
harāv abhaktasya kuto mahad-guṇā
manorathenāsati dhāvato bahiḥ // Hbhv_11.561 //

caturthe śrī-dhruvaṃ prati manūtkau [BhP 4.11.30]-

tvaṃ pratyag-ātmani tadā bhagavaty ananta
ānanda-mātra upapanna-samasta-śaktau |
bhaktiṃ vidhāya paramāṃ śanakair avidyā-
granthiṃ vibhetsyasi mamāham iti prarūḍham // Hbhv_11.562 //

śrī-pṛthuṃ prati śrī-sanakādibhiḥ [BhP 4.22.39]-

yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā
karmāśayaṃ grathitam udgrathayanti santaḥ |
tadvan na rikta-matayo yatayo 'pi ruddha-
sroto-gaṇās tam araṇaṃ bhaja vāsudevam // Hbhv_11.563 //

sarva-mārgādhikatvam

tṛtīye śrī-kāpileye [BhP 3.25.19]-
na yujyamānayā bhaktyā bhagavaty akhilātmani |
sadṛśo 'sti śivaḥ panthā yogināṃ brahma-siddhaye // Hbhv_11.564 //

ṣaṣṭhe ca [BhP 6.1.17]-
sadhrīcīno hy ayaṃ loke panthāḥ kṣemo 'kuto-bhayaḥ |
suśīlāḥ sādhavo yatra nārāyaṇa-parāyaṇāḥ // Hbhv_11.565 //

ataivoktaṃ dvitīye śrī-bādarāyaṇinā [BhP 2.2.33-34]-
na hy ato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāv iha |
vāsudeve bhagavati bhakti-yogo yato bhavet // Hbhv_11.566 //

bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā |
tad adhyavasyat kūṭa-stho ratir ātmany ato bhavet // Hbhv_11.567 //

bṛhan-nāradīye śrī-nāradoktaṃ (1.4.4, 30)-
yathā samasta-lokānāṃ jīvanaṃ salilaṃ smṛtam |
tathā samasta-siddhīnāṃ jīvanaṃ bhaktir iṣyate // Hbhv_11.568 //

jīvanti jantavaḥ sarve yathā mātaramāśritāḥ |
tathā bhaktiṃ samāśritya sarve jīvanti dhārmikāḥ // Hbhv_11.569 //

dhvajāropaṇa-māhātmye śrī-viṣṇu-dūtoktau-
mahā-pātaka-yukto vā yukto vā sarva-pātakaiḥ |
īpsitāṃ bhagavad-bhaktyā labhate paramāṃ gatim // Hbhv_11.570 //

pādme vaiśākha-māhātmye yama-brāhmaṇa-saṃvāde-
apatyaṃ draviṇaṃ dārā hārā harmyaṃ hayā gajāḥ |
sukhāni svarga-mokṣau ca na dūre hari-bhaktitaḥ // Hbhv_11.571 //

prathama-skandhe [BhP 1.2.7]-
vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ |
janayaty āśu vairāgyaṃ jñānaṃ ca yad ahaitukam // Hbhv_11.572 //

ekādaśe ca [BhP 11.20.32-33]-
yat karmabhir yat tapasā jñāna-vairāgyataś ca yat |
yogena dāma-dharmeṇa śreyobhir itarair api // Hbhv_11.573 //

sarvaṃ mad-bhakti-yogena mad-bhakto labhate'ñjasā |
svargāpavargaṃ mad-dhāma kathañcid yadi vāñchati // Hbhv_11.574 //

ataivoktaṃ dvitīye [BhP 2.3.10]-
akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ |
tīvreṇa bhakti-yogena yajeta puruṣaṃ param // Hbhv_11.575 //

mokṣādhikatvam

tṛtīye kāpileye [BhP 3.25.32]-
animittā bhāgavatī bhaktiḥ siddher garīyasī |
jarayaty āśu yā koṣaṃ nigīrṇam analo yathā // Hbhv_11.576 //

pañcame śrī-ṛṣabhadeva-caritānte [BhP 5.6.17]- yasyām eva kavaya ātmānam avirataṃ vividha-vṛjina-saṃsāra-paritāpopatapyamānam anusavanaṃ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṃ parama-puruṣārtham api svayam āsāditaṃ no evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ // Hbhv_11.577 //

dvādaśe ca śrī-mārkaṇḍeyam uddiśya śrī-śivoktau [BhP 12.10.6]-
naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta |
bhaktiṃ parāṃ bhagavati labdhavān puruṣe'vyaye // Hbhv_11.578 //

ataivoktaṃ pañcame śrī-bhagavantam uddiśya bādarāyaṇinā [BhP 5.14.43]-

yo dustyajān kṣiti-suta-svajanārtha-dārān
prārthyāṃ śriyaṃ sura-varaiḥ sadayāvalokām |
naicchan nṛpas tad-ucitaṃ mahatāṃ madhudviṭ-
sevānurakta-manasām abhavo 'pi phalguḥ // Hbhv_11.579 //

ekādaśe ca bhagavatā [BhP 11.14.14]---

na pārameṣṭhyaṃ na mahendra-dhiṣṇyaṃ
na sārvabhaumaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
mayy arpitātmecchati mad vinānyat // Hbhv_11.580 //

ataivoktaṃ ṣaṣṭhe śrī-rudreṇa [BhP 6.17.32]----
vāsudeve bhagavati bhaktim udvahatāṃ nṝṇām |
jñāna-vairāgya-vīryāṇāṃ neha kaścid vyapāśrayaḥ // Hbhv_11.581 //

viṣṇu-purāṇe ca śrī-prahlādena [ViP 1.20.27]
dharmārtha-kāmaiḥ kiṃ tasya muktis tasya kare sthitā |
samasta-jagatāṃ mūle yasya bhaktiḥ sthitā tvayi // Hbhv_11.582 //

ataivoktaṃ nārasiṃhe-

patreṣu puṣpeṣu phaleṣu toyesv
akrīta-labhyeṣu sadaiva satsu |
bhaktyā sulabhye puruṣe purāṇe
muktau kim arthaṃ kriyate prayatnaḥ // Hbhv_11.583 //

ataivoktaṃ prathama-skandhe [BhP 1.7.10]-
ātmārāmāś ca munayo nirgranthā apy urukrame |
kurvanty ahaitukīṃ bhaktim itthambhūta-guṇo hariḥ // Hbhv_11.584 //

śrī-vaikuṇṭha-loka-prāpakatvam

vāmane-
yeṣāṃ cakra-gadā-pāṇau bhaktir avyabhicāriṇī |
te yānti niyataṃ sthānaṃ yatra yogeśvaro hariḥ // Hbhv_11.585 //

skānde-
munir jāpyaparo nityaṃ dṛḍha-bhaktir jitendriyaḥ |
sva-gṛhe'pi vasan yāti tad viṣṇoḥ paramaṃ padam // Hbhv_11.586 //

tṛtīya-skandhe śrī-vaikuṇṭha-varṇane [BhP 3.15.25]-

yac ca vrajanty animiṣāṃ ṛṣabhānuvṛttyā
dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ |
bhartur mithaḥ suyaśasaḥ kathanānurāga-
vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ // Hbhv_11.587 //

daśame ca śrī-brahma-stutau [BhP 10.14.5]--

pureha bhūman bahavo 'pi yoginas
tvad-arpitehā nija-karma-labdhayā |
vibudhya bhaktyaiva kathopanītayā
prapedire'ñjo 'cyuta te gatiṃ parām // Hbhv_11.588 //

bṛhan-nāradīye bhagavat-toṣa-praśnottare [1.1.50]-
sarva-deva-mayo viṣṇuḥ śaraṇārti-pranāśanaḥ |
sva-bhakta-vatsalo devo bhaktyā tuṣyati nānyathā // Hbhv_11.589 //

saptama-skandhe śrī-prahlādasya bālopadeśe [BhP 7.7.51-52]-
nālaṃ dvijatvaṃ devatvaṃ ṛṣitvaṃ vāsurātmajāḥ |
prīṇanāya mukundasya na vṛttaṃ na bahu-jñatā // Hbhv_11.590 //

na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca |
prīyate'malayā bhaktyā harir anyad viḍambanam // Hbhv_11.591 //

śrī-nṛsiṃha-stutau ca [BhP 7.9.9]-

manye dhanābhijana-rūpa-tapaḥ-śrutaujas-
tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥ |
nārādhanāya hi bhavanti parasya puṃso
bhaktyā tutoṣa bhagavān gaja-yūthapāya // Hbhv_11.592 //

anyatrāpi [Padyāvalī 8]-

vyādhasyācaraṇaṃ dhruvasya ca vayo vidyā gajendrasya kā
kubjāyāḥ kim u nāma rūpam adhikaṃ kiṃ tat sudāmno dhanam |
vaṃśaḥ ko vidurasya yādavapater ugrasya kiṃ pauruṣaṃ
bhaktyā tuṣyati kevalaṃ na ca guṇair bhakti-priyo mādhavaḥ // Hbhv_11.593 //

ataivoktaṃ śrī-bhagavatā [Gītā 9.26]-
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ // Hbhv_11.594 //

prathama-skandhe* śrī-hanumatoktam-

na janma nūnaṃ mahato na saubhagaṃ
na vāṅ na buddhir nākṛtis toṣa-hetuḥ |
tair yad visṛṣṭān api no vanaukasaś
cakāra sakhe bata lakṣmaṇāgrajaḥ // Hbhv_11.595 //

śrī-bhagavat-saṅgamakatvam

śrī-bhagavad-gītāsu [11.15]-
bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa // Hbhv_11.596 //

ekādaśa-skandhe ca śrī-bhagavad-uddhava-saṃvāde [BhP 11.14.25]-

yathāgninā hema-malaṃ jahāti
dhmātaṃ punaḥ svaṃ bhajate ca rūpam |
ātmā ca karmānuśayaṃ vidhūya
mad-bhakti-yogena bhajaty atho mām // Hbhv_11.597 //

kiṃ ca [BhP 11.18.45]-
bhaktyoddhavānapāyinyā sarva-loka-maheśvaram |
sarvotpatty-apyayaṃ brahma kāraṇaṃ mopayāti saḥ // Hbhv_11.598 //

śrī-bhagavad-vaśīkāratvam

pādme kārttika-māhātmye śrī-nārada-śaunaka-saṃvāde-
bhuktiṃ muktiṃ harir dadyāt arcito 'nyatra sevinām |
bhaktiṃ ca dadāty eṣa yato vaśya-karī hareḥ // Hbhv_11.599 //

tatraiva vaiśākha-māhātmye (5.85.39) śrī-nāradāmbarīṣa-saṃvāde-
māyājāniramāyo 'sau bhaktyā rājan na māyayā |
sādhyate sādhu-puruṣaiḥ svayaṃ jānāti tad bhavān // Hbhv_11.600 //

ekādaśa-skandhe ca tatraiva [BhP 11.14.20-21]-
na sādhayati māṃ yogo na sāṅkhyaṃ dharma uddhava |
na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā // Hbhv_11.601 //

dharmaḥ satya-dayopeto vidyā vā tapasānvitā |
mad-bhaktyāpetam ātmānaṃ na samyak prapunāti hi // Hbhv_11.602 //

svataḥ parama-puruṣārthatā

tṛtīya-skandhe śrī-kāpileye [BhP 3.29.13]-
sālokya-sārṣṭi-sāmīpya- sārūpyaikatvam apy uta |
dīyamānaṃ na gṛhṇanti vinā mat-sevanaṃ janāḥ // Hbhv_11.603 //

navama-skandhe cāmbarīṣopākhyāne śrī-bhagavad-uktau [BhP 9.4.67]-
mat-sevayā pratītaṃ te sālokyādi-catuṣṭayam |
necchanti sevayā pūrṇāḥ kuto 'nyat kāla-viplutam // Hbhv_11.604 //

iti |

māhātmyaṃ yac ca bhagavad-bhaktānāṃ likhitaṃ purā |
tad-bhakter api vijñeyaṃ teṣāṃ bhaktyaiva tattvataḥ // Hbhv_11.605 //

tathā pūjā tad-aṅgānāṃ śrīman-nāmno 'parasya ca |
draṣṭavyam iha māhātmyaṃ teṣāṃ bhakty-aṅgatā yataḥ // Hbhv_11.606 //

atha śrīmad-bhagavad-bhakti-nityatā

yāvaj jano bhajati no bhuvi viṣṇu-bhakti-
vārtā-sudhā-rasa-viśeṣa-rasaika-sāram |
tāvaj jarā-maraṇa-janma-śatābhighāta-
duḥkhāni tāni labhate bahu-dehajāni // Hbhv_11.607 //

daśame brahma-stutau [BhP 10.14.4]-

śreyaḥ-sṛtiṃ bhaktim udasya te vibho
kliśyanti ye kevela-bodha-labdhaye |
teṣām asau kleśala eva śiṣyate
nānyad yathā sthūla-tuṣāvaghātinām // Hbhv_11.608 //

ekādaśe [BhP 11.5.2-3]-
mukha-bāhūru-pādebhyaḥ puruṣasyāśramaiḥ saha |
catvāro jajñire varṇā guṇair viprādayaḥ pṛthak // Hbhv_11.609 //

ya evaṃ puruṣaṃ sākṣād ātma-prabhavam īśvaram |
na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ // Hbhv_11.610 //

ataivoktaṃ śrī-bhagavatā [Gītā 7.15] -
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛta-jñānā āsuraṃ bhāvam āśritāḥ // Hbhv_11.611 //

nityatvaṃ yad yad aṅgānāṃ bhakter vilikhitaṃ purā |
tena tenaiva nityatvam asyāṃ saṃsādhitaṃ param // Hbhv_11.612 //

lakṣaṇāni ca tad-bhakteḥ śrīmad-bhāgavatādiṣu |
khyātāni śravaṇādīni likhyante'thāpi kānicit // Hbhv_11.613 //

atha śrīmad-bhakti-lakṣaṇāni tatra sāmānya-lakṣaṇam

tṛtīya-skandhe śrī-kāpileye [BhP 3.25.32] -
devānāṃ guṇa-liṅgānām ānuśravika-karmaṇām |
sattva evaika-manaso vṛttiḥ svābhāvikī tu yā |
animittā bhāgavatī bhaktiḥ siddher garīyasī // Hbhv_11.614 //

atha viśeṣa-sādhana-bhakti-lakṣaṇāni

gautamīya-tantre -
devatāyāṃ ca mantre ca tathā mantra-prade gurau |
bhaktir aṣṭa-vidhā yasya tasya kṛṣṇaḥ prasīdati // Hbhv_11.615 //

tad-bhakta-jana-vātsalyaṃ pūjāyāṃ cānumodanam |
sumanā arcayen nityaṃ tad-arthe dambha-varjanam // Hbhv_11.616 //

tat-kathā-śravaṇe rāgas tad-arthe cāṅga-vikriyā |
tad-anusmaraṇaṃ nityaṃ yas tan-nāmopajīvati // Hbhv_11.617 //

bhaktir aṣṭa-vidhā hy eṣā yasmin mlecche'pi vartate |
sa muniḥ satya-vādī ca kīrtimān sa bhaven naraḥ // Hbhv_11.618 //

bhaktir aṣṭa-vidhā hy eṣā yasmin mlecche'pi vartate |
sa muniḥ satyavādī ca kīrtimān sa bhaven naraḥ // Hbhv_11.619 //

saptama-skandhe prahlādoktau [BhP 7.5.23-24] -
śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pāda-sevanam |
arcanaṃ vandanaṃ dāsyaṃ sakhyam ātma-nivedanam // Hbhv_11.620 //

iti puṃsārpitā viṣṇau bhaktiś cen nava-lakṣaṇā |
kriyeta bhagavaty addhā tan manye'dhītam uttamam // Hbhv_11.621 //

tatraiva śrī-nārada-yudhiṣṭhira-saṃvāde [BhP 7.11.11] -
śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gateḥ |
sevejyāvanatir dāsyaṃ sakhyam ātma-samarpaṇam // Hbhv_11.622 //

pādme kārttika-māhātmye śrī-yama-dhūmra-ketu-saṃvāde -
śravaṇaṃ kīrtanaṃ pūjā sarva-karmārpaṇaṃ smṛtiḥ |
paricaryā namaskāraḥ prema svātmārpaṇaṃ harau // Hbhv_11.622 //

tatraivottara-khaṇḍe śrī-śiva-pārvatī-saṃvāde [PadmaP 6.224.23-27]
ādyaṃ tu vaiṣṇavaṃ proktaṃ śaṅkha-cakrāṅkanaṃ hareḥ |
dhāraṇaṃ cordhvarpuṇḍrāṇāntanmantrāṇāṃ parigrahaḥ // Hbhv_11.623 //

arcanaṃ ca japo dhyānaṃ tan-nāma-smaraṇaṃ tathā |
kīrtanaṃ śravaṇaṃ caiva vandanaṃ pāda-sevanam // Hbhv_11.624 //

tat-pādodaka-sevā ca tan-nivedita-bhojanam |
tadīyānāṃ ca sevāṃ ca dvādaśī-vrata-niṣṭhitam // Hbhv_11.625 //

tulasī-ropaṇaṃ viṣṇor deva-devasya śārṅgiṇaḥ |
bhaktiḥ ṣoḍaśadhā proktā bhava-bandha-vimuktaye // Hbhv_11.626 //

iti |

kiṃ ca -
darśanaṃ bhagavan-mūrteḥ sparśanaṃ kṣetra-sevanam |
āghrāṇaṃ dhūpa-śeṣāder nirmālyasya ca dhāraṇam // Hbhv_11.627 //

nṛtyaṃ bhagavad-agre ca tathā vīṇādi-vādanam |
kṛṣṇa-līlādy-abhinayaḥ śrī-bhāgavata-sevanam // Hbhv_11.628 //

padmākṣa-mālā-vidhṛtir ekādaśyādi-jāgaraḥ |
prāsāda-racanādy-anyaj jñeyaṃ śāstrānusārataḥ // Hbhv_11.629 //

likhitā bhagavad-dharmā bhaktānāṃ lakṣaṇāni ca |
tāni jñeyāni sarvāṇi bhakter vai lakṣaṇāṃ na hi // Hbhv_11.630 //

teṣu jñeyāni gauṇāni mukhyāni ca vivekibhiḥ |
bahiraṅgāntaraṅgāṇi prema-siddhau ca tāni yat // Hbhv_11.631 //

bhedās tu vividhā bhakter bhakta-bhāvādi-bhedataḥ |
muktā-phalādi-granthebhyo jñeyās tal likhanair alam // Hbhv_11.632 //

prema-bhaktau ca siddhāyāṃ sarve'rthāḥ sevakāḥ svayam |
bhagavāṃś cātivaśyaḥ syāl likhyate'syāḥ sulakṣaṇam // Hbhv_11.633 //

atha prema-bhakti-lakṣaṇam

nārada-pañcarātre-
ananya-mamatā viṣṇau mamatā prema-samplutā |
bhaktir ity ucyate bhīṣma-prahlādoddhava-nāradaiḥ // Hbhv_11.634 //

iti |

atha śrīmad-bhakter durlabhatvam

prema-bhakteś ca māhātmyaṃ bhakter māhātmyataḥ param |
siddham eva yato bhakteḥ phalaṃ premaiva niścitam // Hbhv_11.635 //

cihnāni prema-sampatter bāhyāny abhyantarāṇi ca |
kiyanty ullikhatā tasyā mahimaiva vilikhyate // Hbhv_11.636 //

saptama-skandhe śrī-prahlādasya prahlādasya bālānuśāsane [BhP 7.7.34-36]-

niśamya karmāṇi guṇān atulyān
vīryāṇi līlā-tanubhiḥ kṛtāni |
yadātiharṣotpulakāśru-gadgadaṃ
protkaṇṭha udgāyati rauti nṛtyati // Hbhv_11.637 //

yadā graha-grasta iva kvacid dhasaty
ākrandate dhyāyati vandate janam |
muhuḥ śvasan vakti hare jagat-pate
nārāyaṇety ātma-matir gata-trapaḥ // Hbhv_11.638 //

tadā pumān mukta-samasta-bandhanas
tad-bhāva-bhāvānukṛtāśayākṛtiḥ |
nirdagdha-bījānuśayo mahīyasā
bhakti-prayogeṇa samety adhokṣajam // Hbhv_11.639 //

ekādaśe ca śrī-kavi-yogeśvarottare [BhP 11.2.39-40]-

śṛṇvan subhadrāṇi rathāṅga-pāṇer
janmāni karmāṇi ca yāni loke |
gītāni nāmāni tad-arthakāni
gāyan vilajjo vicared asaṅgaḥ // Hbhv_11.640 //

evaṃ-vrataḥ sva-priya-nāma-kīrtyā
jātānurāgo druta-citta uccaiḥ |
hasaty atho roditi rauti gāyaty
unmāda-van nṛtyati loka-bāhyaḥ // Hbhv_11.641 //

tatraiva śrī-prabuddha-yogeśvarottare [BhP 11.3.31-32]-
smarantaḥ smārayantaś ca mitho 'ghaugha-haraṃ harim |
bhaktyā sañjātayā bhaktyā bibhraty utpulakāṃ tanum // Hbhv_11.642 //

kvacid rudanty acyuta-cintayā kvacid
dhasanti nandanti vadanty alaukikāḥ |
nṛtyanti gāyanty anuśīlayanty ajaṃ
bhavanti tūṣṇīṃ param etya nirvṛtāḥ // Hbhv_11.643 //

śrī-bhagavad-uddhava-saṃvāde ca [BhP 11.14.23-24]-
kathaṃ vinā roma-harṣaṃ dravatā cetasā vinā
vinānandāśru-kalayā śudhyed bhaktyā vināśayaḥ // Hbhv_11.644 //

vāg gadgadā dravate yasya cittaṃ
rudaty abhīkṣṇaṃ hasati kvacic ca |
vilajja udgāyati nṛtyate ca
mad-bhakti-yukto bhuvanaṃ punāti // Hbhv_11.645 //

yathokta-bhakty-aśaktau tu bhagavac-caraṇāmbujam |
śaraṇāgata-bhāvena kṛtsna-bhīti-ghnam āśrayet // Hbhv_11.646 //

atha śaraṇāpattiḥ

śrīmad-bhagavad-gītāsu [18.66]
sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ // Hbhv_11.647 //

ekādaśa-skandhe ca śrī-bhagavad-uddhava-saṃvāde [BhP 11.12.14-15]-
tasmāt tvam uddhavotsṛjya codanāṃ praticodanām |
pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutam eva ca // Hbhv_11.648 //

mām ekam eva śaraṇam ātmānaṃ sarva-dehinām |
yāhi sarvātma-bhāvena mayā syā hy akuto-bhayaḥ // Hbhv_11.649 //

tan-nityatā ca

brahma-vaivarte---
prāpyāpi durlabhataraṃ mānuṣyaṃ vibudhepsitam |
yair āśrito na govindas tair ātmā vañcitaś ciram // Hbhv_11.650 //

aśīti-caturaś caiva lakṣāṃs tān jīva-jātiṣu |
bhramadbhiḥ puruṣaiḥ prāpya mānuṣyaṃ janma-paryayāt // Hbhv_11.651 //

tad apy aphalatāṃ jātaṃ teṣām ātmābhimāninām |
varākānām anāśritya govinda-caraṇa-dvayam // Hbhv_11.652 //

atha śaraṇāpatti-māhātmyam

uktaṃ ca rāmāyaṇe śrī-raghunāthena vibhīṣaṇa-gamana-prasaṅge-
sakṛd eva prapanno yas tavāsmīti ca yācate |
abhayaṃ sarvadā tasmai dadāmy etad vrataṃ hareḥ // Hbhv_11.653 //

nārasiṃhe vaikuṇṭha-nāthena-
tvāṃ prapanno 'smi śaraṇaṃ deva-devaṃ janārdanam |
iti yaḥ śaraṇaṃ prāptas taṃ kleśād uddharāmy aham // Hbhv_11.654 //

nāmāparādha-prasaṅge pādme śrī-nāradaṃ prati śrī-sanat-kumāreṇa-

sarvācāra-vivarjitāḥ śaṭha-dhiyo vrātyā jagad-vañcakā
dambhāhaṅkṛti-pāna-paiśuna-parāḥ pāpāntyajā niṣṭhurā |
ye cānye dhana-dāra-putra-niratāḥ sarvādhamās te'pi hi
śrī-govinda-padāravinda-śaraṇā muktā bhavanti dvija // Hbhv_11.655 //

brahma-vaivarte-
na hi nārāyaṇaṃ nāma narāḥ saṃśritya śaunaka |
prāpnuvanty aśubhaa satyam idam uktaṃ punaḥ punaḥ // Hbhv_11.656 //

bṛhan-nāradīye kali-prasaṅge-
paramārtham aśeṣasya jagatām ādi-kāraṇam |
śaraṇyaṃ śaraṇaṃ yāto govindaḥ nāvasīdati // Hbhv_11.657 //

śānti-parvaṇi [MBh 12.111.26-27] rāja-dharme bhīṣma-yudhiṣṭhira-saṃvāde-
sthitaḥ priyahite jiṣṇoḥ sa eva puruṣarṣabha |
rājaṃs tava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ // Hbhv_11.658 //

ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim |
te tarantīha durgāṇi na me'trāsti vicāraṇā // Hbhv_11.659 //

tṛtīya-skandhe vidura-maitreya-saṃvāde [BhP 3.22.37]-
śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ |
bhautikāś ca kathaṃ kleśā bādhante hari-saṃśrayam // Hbhv_11.660 //

vāmane śrī-prahlāda-bali-saṃvāde-

ye saṃśritā harim anantam anādi-madhyaṃ
nārāyaṇaṃ sura-guruṃ śubhadaṃ vareṇyam |
śuddhaṃ khagendra-gamanaṃ kamalālayeśaṃ
te dharma-rāja-karaṇaṃ na viśanti dhīrāḥ // Hbhv_11.661 //

ye śaṅkha-cakrābja-karaṃ sa-śārṅgiṇaṃ
khagendra-ketuṃ varadaṃ śriyaḥ patim |
samāśrayante bhava-bhīti-nāśaṃ
teṣāṃ bhayaṃ nāsti vimukti-bhājām // Hbhv_11.662 //

bṛhan-nāradīye prāyaścitta-prakaraṇānte-
saṃsāre'smin mahā-ghore moha-nidrā-samākule |
ye hariṃ śaraṇaṃ yānti te kṛtārthā na saṃśayaḥ // Hbhv_11.663 //

brahma-purāṇe-
karmaṇā manasā vācā ye'cyutaṃ śaraṇaṃ gatāḥ |
na samartho yamas teṣāṃ te mukti-phala-bhāginaḥ // Hbhv_11.664 //

daśama-skandhe [BhP 10.14.58]-

samāśritā ye pada-pallava-plavaṃ
mahat-padaṃ puṇya-yaśo murāreḥ |
bhavāmbudhir vatsa-padaṃ paraṃ padaṃ
padaṃ padaṃ yad vipadāṃ na teṣām // Hbhv_11.665 //

prathame [BhP 1.1.15]-
yat-pāda-saṃśrayāḥ sūta munayaḥ praśamāyanāḥ |
sadyaḥ punanty upaspṛṣṭāḥ svardhuny-āpo 'nusevayā // Hbhv_11.666 //

dvitīye śrī-śukoktau [BhP 2.4.18]-

kirāta-hūṇāndhra-pulinda-pulkaśā
ābhīra-śumbhā yavanāḥ khasādayaḥ |
ye'nye ca pāpā yad-apāśrayāśrayāḥ
śudhyanti tasmai prabhaviṣṇave namaḥ // Hbhv_11.667 //

tṛtīye maitreyoktau [BhP 3.23.42]-
kiṃ durāpādanaṃ teṣāṃ puṃsām uddāma-cetasām |
yair āśritas tīrtha-padaś caraṇo vyasanātyayaḥ // Hbhv_11.668 //

daśame nāgapatnī-stutau [BhP 10.16.37]-

na nāka-pṛṣṭhaṃ na ca pārameṣṭhyaṃ
na sārva-bhaumaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
samañjasa tvā virahayya kāṅkṣe // Hbhv_11.669 //

ekādaśe ca śrī-karabhājana-yogeśvarottare [BhP 11.5.41]--

devarṣi-bhūtāpta-nṝṇāṃ pitṝṇāṃ
nāyaṃ kiṅkaro nāyaṃ ṛṇī ca rājan |
sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ
gato mukundaṃ parihṛtya kartam // Hbhv_11.670 //

ataivoktaṃ śrī-bhagavantaṃ prati uddhavena [BhP 11.19.9]-

tāpa-trayeṇābhihatasya ghore
santapyamānasya bhavādhvanīśa |
paśyāmi nānyac charaṇaṃ tavāṅghri-
dvandvātapatrād amṛtābhivarṣāt // Hbhv_11.671 //

itthaṃ ca bodhyaṃ vidvadbhiḥ śaraṇāpatti-lakṣaṇam |
vācā hṛdā ca tanvāpi kṛṣṇaikāśrayaṇaṃ hi yat // Hbhv_11.672 //

atha śaraṇāpatti-lakṣaṇam

skandhe-
govindaṃ paramānandaṃ mukundaṃ madhusūdanam |
tyaktvānyaṃ vai na jānāmi na bhajāmi smarāmi na // Hbhv_11.673 //

na namāmi na ca staumi na paśyāmi sva-cakṣuṣā |
na spṛhāmi na gāyāmi na vā yāmi hariṃ vinā // Hbhv_11.674 //

iti |

kecid āhuś ca śaraṇāgatatvaṃ ṣaṭ-prakārakam |
prāyaḥ sakhya-prakāre tat paryavasyed vicārataḥ // Hbhv_11.675 //

tac coktaṃ vaiṣṇava-tantre-
ānukūlyasya saṅkalpaḥ prātikūlya-vivarjanam |
rakṣiṣyatīti viśvāso goptṛtve varaṇaṃ tathā |
ātma-nikṣepa-kārpaṇye ṣaḍ-vidhā śaraṇāgatiḥ // Hbhv_11.676 //

iti |

tavāsmīti vadan vācā tathaiva manasā vidan |
tat-sthānam āśritas tanvā modate śaraṇāgataḥ // Hbhv_11.677 //

ataivoktaṃ daśame śrī-bhagavantaṃ prati akrūreṇa [BhP 10.48.26]-

kaḥ paṇḍitas tvad aparaṃ śaraṇaṃ samīyād
bhakta-priyād ṛta-giraḥ suhṛdaḥ kṛta-jñāt |
sarvān dadāti suhṛdo bhajato 'bhikāmān
ātmanam apy upacayāpacayau na yasya // Hbhv_11.678 //

tṛtīye śrī-uddhavena [BhP 3.2.23]-

aho bakī yaṃ stana-kāla-kūṭaṃ
jighāṃsayāpāyayad apy asādhvī |
lebhe gatiṃ dhātry-ucitāṃ tato 'nyaṃ
kaṃ vā dayāluṃ śaraṇaṃ vrajema // Hbhv_11.679 //

iti |

athācārā bahu-vidhāḥ śiṣṭācārānusārataḥ |
śrī-vaiṣṇavānāṃ kartavyā likhyante'tra samāsataḥ // Hbhv_11.680 //

athācārāḥ

śrī-viṣṇu-purāṇe aurva-sagara-saṃvāde gṛhasthācāra-kathanārambhe [ViP 3.12.1-20]-

deva-go-brāhmaṇān siddhān vṛddhācāryāṃs tathārcayet |
dvikālaṃ ca namet sandhyām agnīn upacaret tathā // Hbhv_11.681 //

sadānupahate vastre praśastāṃ ca tathauṣadhīḥ |
gāruḍāni ca ratnāni vibhṛyāt prayato naraḥ // Hbhv_11.682 //

prasnigdhāmala-keśaś ca sugandhaś cāru-veśa-dhṛk |
kiṃcit parasvaṃ na haret nālpam apy apriyaṃ vadet // Hbhv_11.683 //

priyaṃ ca nānṛtaṃ brūyān nānya-doṣān udīrayet nānya-striyaṃ tathā vairaṃ rocayet puruṣarṣabha // Hbhv_11.684 //

na duṣṭaṃ yānam ārohet kula-cchāyāṃ na saṃśrayet // Hbhv_11.685 //

vidviṣṭa-patitonmatta-bahu-vairādi-kīṭakaiḥ |
bandhakī bandhakī-bhartuḥ kṣudrānṛta-kathaiḥ saha // Hbhv_11.686 //

tathātivyaya-śīlaiś ca parivāda-rataiḥ śaṭhaiḥ |
budho maitrīṃ na kurvīta naikaḥ panthānam āśrayet // Hbhv_11.687 //

nāvagāhej jalaughasya vegam agre nareśvara |
pradīptaṃ veśma na viśen nārohec chikharaṃ taroḥ // Hbhv_11.688 //

na kuryād danta-saṅgharṣaṃ kuṣṇīyāc ca na nāsikām |
nāsaṃvṛta-mukho jṛmbhec chvāsakāsau visarjayet // Hbhv_11.689 //

noccair haset sa-śabdaṃ ca na muñcet pavanaṃ budhaḥ |
nakhān na khādayec chindyān na tṛṇaṃ na mahīṃ likhet // Hbhv_11.690 //

na śmaśru bhakṣayel loṣṭaṃ na mūdnīyād vicakṣaṇaḥ // Hbhv_11.691 //

jyotīṃṣy amedhya-śastāni nābhivīkṣeta ca prabho // Hbhv_11.692 //

na huṅkuryāc chavaṃ gandhaṃ śava-gandho hi somajaḥ // Hbhv_11.693 //

catuṣpathaṃ ciatya-taruṃ śmaśānopavanāni ca |
duṣṭa-strī-sannikarṣaṃ ca varjayen niśi sarvadā |
pūjya-deva-dvija-jyotiś-chāyāṃ nātikramed budhaḥ // Hbhv_11.694 //

naikaḥ śūnyāṭavīṃ gacchet tathā śūnya-gṛhe vaset // Hbhv_11.695 //

keśāsthi-kaṇṭakāmedhya-bali-bhasma-tuṣāṃs tathā |
snānārdra-dharaṇīṃ caiva dūrataḥ parivarjayet // Hbhv_11.696 //

nānārthānāśrayet kāṃścin na jihmaṃ rocayed budhaḥ // Hbhv_11.697 //

upasarpen na vai vyālaṃ ciraṃ tiṣṭhen na cotthitaḥ |
yatheṣṭa-bhojakāṃś caiva tathā deva-parāṅmukhān |
varṇāśrama-kriyātītān dūrataḥ parivarjayet // Hbhv_11.698 //

atīva jāgara-svapnau tadvat sthānāsane budhaḥ |
na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara // Hbhv_11.699 //

daṃṣṭriṇaḥ śṛṅgiṇaś caiva prājño dūreṇa varjayet // Hbhv_11.700 //

avaśyāyaṃ ca rājendra puro vātātapau tathā |
na snāyān na svapen nagno na caivopaspṛśed budhaḥ // Hbhv_11.701 //

mukta-kacchaś ca nācāmed devādy-arcāṃ ca varjayet |
naika-vastraḥ pravartetaa dvija-vācanike jape // Hbhv_11.702 //

kiṃ ca [ViP 3.12.24-31, 36, 38-9]-
na ca nirdhūnayet keśān nācāmec caiva cotthitaḥ |
pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet // Hbhv_11.703 //

apasavyaṃ na gacchec ca devāgāra-catuṣpathān |
maṅgalya-pūjyāṃś ca tathā viparītān na dakṣiṇām // Hbhv_11.704 //

somārkāgny-ambu-vāyūnāṃ pūjyānāṃ ca na sammukham |
kuryān niṣṭhīva-viṇ-mūtra-samutsargaṃ ca paṇḍitaḥ // Hbhv_11.705 //

tiṣṭhan na mūtrayet tadvat pathiṣv api na mūtrayet |
śleṣma-viṇ-mūtra-raktāni sarvadaiva na laṅghayet // Hbhv_11.706 //

śleṣma-ṣṭīvanakotsargo nānna-kāle praśasyate |
bali-maṅgala-japyādau na home na mahājane // Hbhv_11.707 //

yoṣito nāvamanyeta na cāsāṃ viśvased budhaḥ |
na caiverṣyur bhavet tāsu nādhikuryāt kadācana // Hbhv_11.708 //

maṅgalya-puṣpa-ratnājya-pūjyānanabhivādya ca |
na niṣkrāmed gṛhāt prājñaḥ sadācāra-paro naraḥ // Hbhv_11.709 //

akāla-garjitādau tu parvasvaśaucakādiṣu |
anadhyāyaṃ budhaḥ kuryād uparāgādike tathā // Hbhv_11.710 //

varṣātapādike chatrī daṇḍī rātry-aṭavīṣu ca |
śarīra-trāṇa-kāmo vai sopānatkaḥ sadā vrajet // Hbhv_11.711 //

nordhvaṃ na tiryag-dūraṃ vā nirīkṣan paryaṭed budhaḥ |
yuga-mātraṃ mahī-pṛṣṭhaṃ naro gacched vilokayan // Hbhv_11.712 //

kiṃ ca [ViP 3.12.44-45]-
priyam uktaṃ hitaṃ naitad iti matvā na tad vadet |
śreyas tad-rahitaṃ vācyaṃ yadyapy atyanta-vipriyam // Hbhv_11.713 //

prāṇinām upakārāya yad eveha paratra ca |
karmaṇā manasā vācā tad eva matimān bhajet // Hbhv_11.714 //

bṛhan-nāradīye sad-ācāra-prasaṅge- [1.25.35-43]
asāv aham iti brūyād dvijo vai hy abhivādane |
śrāddhaṃ vrataṃ tathā dānaṃ devatābhyarcanaṃ tathā |
yajñaṃ ca tarpaṇaṃ caiva kurvantaṃ nābhivādayet // Hbhv_11.715 //

tathā snānaṃ prakurvantaṃ dhāvantam aśuciṃ tathā |
bhuñjānaṃ ca abhyakta-śirasaṃ tathā // Hbhv_11.716 //

bhikṣānna-dhāriṇaṃ caiva ramantaṃ jala-madhya-gam |
kṛte'bhivādane yas tu na kuryāt prativādanam |
nābhivādyaḥ sa vijñeyo yathā śūdras tathaiva saḥ // Hbhv_11.717 //

mārkaṇḍeya-purāṇemadrāla-sālarka-saṃvāde-

mārkaṇḍeya-purāṇemadrāla-sālarka-saṃvāde-
asat-pralāpam anṛtaṃ vk-pāruṣyaṃ ca varjayet |
asac-chāstram asad-vādam asat-sevāṃ ca putraka // Hbhv_11.718 //

keśa-prasādhanādarśa-darśanaṃ danta-dhāvanam |
pūrvāhna eva kāryāṇi devatānāṃ ca tarpaṇam // Hbhv_11.719 //

udakyā darśanaṃ sparśaṃ varjeta sambhāṣaṇaṃ tathā // Hbhv_11.720 //

na cābhīkṣṇaṃ śiraḥ-snānaṃ kuryān niṣkāraṇaṃ naraḥ |
śiraḥ-snātaś ca tailena nāṅgaṃ kiṃcid api spṛśet // Hbhv_11.721 //

panthā deyo brāhmaṇānāṃ rājo duḥkhāturasya ca |
vidyādhikasya gurviṇyā bhārārtasya mahīyasaḥ // Hbhv_11.722 //

mūkāndha-vadhirāṇāṃ ca mattasyonmattakasya ca |
puṃścalyāḥ kṛta-vairasya bālasya patitasya ca // Hbhv_11.723 //

upānad-vastra-mālyāni dhṛtāny anyair na dhārayet |
upavītam alaṅkāraṃ kavalaṃ caiva varjayet // Hbhv_11.724 //

na kṣipta-bāhu-jaṅghaś ca prājñas tiṣṭhet kadācana |
na cāpi vikṣipet pādau vāsasā na ca dhūnayet // Hbhv_11.725 //

mūrkhonmatta-vyasanino virūpān māyinas tathā |
nyūnāṅgānadhamāṃś caiva nopahāsen na dūṣayet // Hbhv_11.726 //

parasya daṇḍaṃ nodyacchet śikṣārthaṃ putra-śiṣyayoḥ |
nānulepanam ādadyād asnātaḥ snātakī kvacit // Hbhv_11.727 //

na cāpi rakta-vāsāḥ syāc citra-vāsa-dharo 'pi vā |
kṣura-karmaṇi cānte ca strī-sambhoge ca putraka |
snāyīta celavān prājñaḥ kaṭa-bhūmim upetya ca // Hbhv_11.728 //

yugapaj jalam agniṃ ca bibhṛyān na vicakṣaṇaḥ |
nācakṣīta dhayantīṃ gāṃ jalaṃ nāñjalinā pibet // Hbhv_11.729 //

śauca-kāleṣu sarveṣu guruṣv alpeṣu vā punaḥ |
na vilambeta śaucārthaṃ na mukhenānalaṃ dhamet // Hbhv_11.730 //

vipurṣo makṣikādyāś ca hasta-saṅgād adoṣiṇaḥ |
ajāśvau muhato medhyau na gor vatsasya cānanam // Hbhv_11.731 //

mātuḥ prasnavane medhyaṃ śakuniḥ phala-pātane |
udakyāśaucinagnāṃś ca sūtikāntyācasāyinaḥ |
spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛta-hāriṇaḥ // Hbhv_11.732 //

nāraṃ spṛṣṭvāsthi sa-snehaṃ snātaḥ śudhyati mānavaḥ |
ācamyaiva tu nisnehaṃ gām ālabhyārkam īkṣya vā // Hbhv_11.733 //

na cālapej janaṃ dviṣṭaṃ vīra-hīnāṃ tathā striyam |
devatātithi-sac-chāstra-yajña-siddhādi-nindakaiḥ // Hbhv_11.734 //

kṛtvā tu sparśatālāpaṃ śudhyed arkāvalokanāt |
avalokya tathodakyām antyajān patitaṃ śaṭham |
vidharmi-sūtikā-ṣaṇḍa-vivastrānyāvasāyinaḥ // Hbhv_11.735 //

mṛta-niryātakāś caiva para-dāra-ratāś ca ye |
etad eva hi kartavyaṃ prājñaiḥ śodhanam ātmanaḥ // Hbhv_11.736 //

kiṃ ca-
yac cāpi kurvato nātmā jugupsām eti putraka |
tat kartavyam aśaṅkena yan na gopyaṃ mahājane // Hbhv_11.737 //

bhaviṣyottare śrī-kṛṣṇa-yudhiṣṭhira-saṃvāde-
upāsate na ye pūrvāṃ dvijāḥ sandhyāṃ na paścimām |
sarvāms tān dhārmiko rājā śūdra-karmaṇi yojayet // Hbhv_11.738 //

dūrād āvasathān mūtraṃ dūrāt pādāvasecanam |
ucchiṣṭotsarjanaṃ bhūpa sadā kāryā hitaiṣiṇā // Hbhv_11.739 //

ucchiṣṭau na spṛśec chīrṣaṃ sarve prāṇās tad-āśrayāḥ |
keśa-grāhān prahārāṃś ca śirasy etāni varjayet |
na pāṇibhyām ubhābhyāṃ tu kaṇḍūyāj jātu vai śiraḥ // Hbhv_11.740 //

kiṃ ca-
suvāsinīr gurviṇīś ca vṛddhaṃ bālāturau tathā |
bhojayet saṃskṛtānn eva prathamaṃ caramaṃ gṛhī // Hbhv_11.741 //

aghaṃ sa kevalaṃ bhuṅkte vṛddhe go-vāhanādike |
yo bhuṅkte pāṇḍava-śreṣṭha prekṣatām apradāya ca // Hbhv_11.742 //

varjayed dadhi-śaktuṃ ca rātrau dhānāś ca vāsare // Hbhv_11.743 //

kiṃ ca-
srajaś ca nāvakarṣeta na bahir dhārayeta ca |
gṛhe pārāvatā dhanyāḥ śukāś ca saha-sārikāḥ // Hbhv_11.744 //

kaurme vyāsa-gītāyām-
tṛṇaṃ vā yadi vā śākaṃ mūlaṃ vā jalam eva vā |
parasyāpaharan jantur narakaṃ pratipadyate // Hbhv_11.745 //

na rājñaḥ pratigṛhṇīyān na śūdrāt patitād api |
nānyasmād yācakatvaṃ ca ninditād varjayed budhaḥ // Hbhv_11.746 //

nityaṃ yācanako na syāt punas tatraiva yācayet |
prāṇān apaharaty eṣa yācakas tasya durmatiḥ // Hbhv_11.747 //

na deva-dravya-hārī syād viśeṣeṇa dvijottamāḥ |
brahmasvaṃ ca nāpahared āpady api kadācana // Hbhv_11.748 //

na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate |
devasvaṃ vāpi yatnena sadā pariharet tataḥ // Hbhv_11.749 //

na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret |
vratena pāpaṃ pracchādya kurvan strī-śūdra-dambhanam |
pretyeha cedṛśo vipro garhyeta brahma-vādibhiḥ // Hbhv_11.750 //

deva-drohād guru-drohaḥ koṭi-koṭi-guṇādhikaḥ |
jñānāpavāo nāstikyaṃ tasmād koṭi-guṇādhikam // Hbhv_11.751 //

kiṃ ca-
himavad-vindhyayor madhye pūrva-paścimayoḥ śubham |
muktvā samudrayor deśaṃ nānyatra nivased dvijaḥ // Hbhv_11.752 //

kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ |
puṇyāś ca viśrutā nadyas tatra vā nivased dvijaḥ |
ardha-krośān nadī-kulaṃ varjayitvā dvijottamāḥ // Hbhv_11.753 //

kiṃ ca-
agninā bhasmanā caiva salilena viśeṣataḥ |
dvāreṇa stambha-mārgeṇa padbhiḥ paṅktir vibhidyate |
para-kṣetre carantīṃ gāṃ na cācakṣīta kasyacit // Hbhv_11.754 //

naṣurya-pariveśaṃ vā nendracāpaṃ na cāgnikam |
parasmai kathayed vidvān śaśinaṃ vā kathaṃcana |
tithiṃ pakṣasya na brūyān nakṣatrāṇi vinirdiśet // Hbhv_11.755 //

na deva-guru-viprāṇāṃ dīyamānaṃ tu vārayet |
nindayed yo gurūn devān vedaṃ vā sopabṛṃhitam |
kalpa-koṭi-śataṃ sāgraṃ raurave pacyate naraḥ // Hbhv_11.756 //

tūṣṇīm āsīta nindāyāṃ na brūyāt kiṃcid uttaram |
karṇau pidhāya gantavyaṃ na cainam avalokayet // Hbhv_11.757 //

varjayed rahasyaṃ ca pareṣāṃ gūhayed budhaḥ |
vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana // Hbhv_11.758 //

na pāpaṃ pāpinaṃ brūyād apāpaṃ vā dvijottamāḥ // Hbhv_11.759 //

nekṣetodyantam ādityaṃ śaśinaṃ vā nimittataḥ // Hbhv_11.760 //

āstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na madhyagam |
tirohitaṃ vāsasā vā na darśāntara-gāminam // Hbhv_11.761 //

nagnāṃ striyaṃ pumāṃsaṃ vā purīṣaṃ mūtram eva vā |
patita-vyaṅga-cāṇḍālān ucchiṣṭānucchiṣṭān nāvalokayet // Hbhv_11.762 //

na mukta-bandhanāṃ gāṃ vā nonmattaṃ mattam eva vā |
spṛśen na bhojane patnīṃ nainām īkṣeta mehatīm // Hbhv_11.763 //

kṣubantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathā sukham |
nodake cātmano rūpaṃ nakulaṃ śvabhram eva vā // Hbhv_11.764 //

na śūdrāya matiṃ dadyāt kṛṣaraṃ pāyasaṃ dadhi |
nocchiṣṭaṃ vā ghṛta-madhu na ca kṛṣṇājinaṃ haviḥ // Hbhv_11.765 //

na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet |
nātmānam avamanyeta dainyaṃ yatnena varjayet |
na ca śiṣyānnaṃ satkuryān nātmānaṃ śaṃsayed budhaḥ // Hbhv_11.766 //

na nadīṃ ca nadīṃ brūyāt parvateṣu na parvatam |
āvaset tena naivāpi yas tyajet sahavāsinam // Hbhv_11.767 //

śiro 'bhyaṅgāvaśiṣṭena talenāṅgaṃ na lepayet |
romāṇi ca rahasyāni svāni khāni na ca spṛśet // Hbhv_11.768 //

na pāṇi-pāda-vāṅ-netra-cāpalāni samāśrayet |
nābhihanyāj jalaṃ padbhyāṃ pāṇinā na kadācana // Hbhv_11.769 //

na ghātayed iṣṭakābhiḥ phalāni na phalena ca |
na mleccha-bhāṣaṇaṃ śikṣen na karṣec ca padāsanam // Hbhv_11.770 //

notsaṅge bhakṣayed bhakṣyān gāṃ ca saṃveśayen na hi |
nākṣaiḥ krīḍen na dhāveta strībhir vādaṃ ca cācaret // Hbhv_11.771 //

na dantair nakha-lomāni chindyāt suptaṃ na bodhayet |
na bālātapam āsevet preta-dhūmaṃ vivarjayet // Hbhv_11.772 //

naikaḥ supyāt śūnya-gṛhe svayaṃ nopānahau haret |
nākāraṇād vā niṣṭhīven na bāhubhyāṃ nadīṃ taret // Hbhv_11.773 //

na pāda-kṣālanaṃ kuryāt pādenaiva kadācana |
nāgnau pratāpayet pādau na kāṃsye dhārayed budhaḥ // Hbhv_11.774 //

nābhipratārayed devān brāhmaṇān gām athāpi vā |
na spṛśet pāninocchiṣṭo viprā go-brāhmaṇānalān |
na caivānnaṃ padā vāpi na deva-pratimāṃ spṛśet // Hbhv_11.775 //

nottared anupaspṛśya sravantīṃ no vyatikramet |
caityaṃ bṛhmaṃ naiva chindyān nāpsu ṣṭhīvanam utsṛjet |
na cāgniṃ laṅghayed dhīmān nopadadhyād adhaḥ kvacit // Hbhv_11.776 //

na cainaṃ pādataḥ kuryāt tila-baddhaṃ niśi tyajet |
na kūpam avaroheta nācakṣītāśuciḥ kvacit // Hbhv_11.777 //

agnau na prakṣiped agniṃ nādbhiḥ praśamayet tathā |
suhṛn-maraṇam ārtiṃ vā na svayaṃ śrāvayet parān |
apaṇyam atha paṇyaṃ vā vikrayaṃ na prayojayet // Hbhv_11.778 //

puṇya-sthānodaka-sthāne sīmāntaṃ vā kṛṣen na tu |
bhindyāt pūrva-samayaṃ satryopetaṃ kadācana // Hbhv_11.779 //

parasparaṃ paśūn vyālān pakṣiṇo na ca yodhayet |
kārayitvā sva-karmāṇi kārūn vidvān na vañcayet // Hbhv_11.780 //

bahir gandhaṃ ca kudvāra-praveśaṃ ca vivarjayet |
naikaś caret sabhāṃ vipraḥ samavāyaṃ ca varjayet // Hbhv_11.781 //

na vījayed vā vastreṇa na devāyatane svapet |
nāgni-go-brāhmaṇādīnām antareṇa vrajet kvacit // Hbhv_11.782 //

nākrāmet kāmataś chāyāṃ brāhmaṇānāṃ gavām api |
svāntu nākrāmayec chāyaṃ patitādyair na rogibhiḥ // Hbhv_11.783 //

nāśnīyāt payasā takraṃ na bījāny upabījayet |
vivatsāyāś ca goḥ kṣīram auṣṭraṃ vā nirdaśasya ca |
āvikaṃ sandhinī-kṣīram apeyaṃ manur abravīt // Hbhv_11.784 //

hanta-kāram athāgryaṃ vā bhikṣāṃ vā śaktito dvijaḥ |
dadyād atithaye nityaṃ budhyeta parameśvaram // Hbhv_11.785 //

bhikṣām āhur grāsa-mātram agryaṃ tasmāc caturguṇam |
puṣkalaṃ hanta-kāraṃ tu tac caturguṇam iṣyate // Hbhv_11.786 //

mārkaṇḍeye-
bhojanaṃ hanta-kāraṃ vā agryaṃ bhikṣām athāpi vā |
adattvā tu na bhoktavyaṃ yathā-vibhavam ātmanaḥ // Hbhv_11.787 //

kāśī-khaṇḍe-
naivotkaṭāsane'śnīyān nāgnau vastv aśuci kṣipet |
śrāddhaṃ kṛtvā para-śrāddhe yo 'śnīyāj jñāna-varjitaḥ |
dātuḥ śrāddha-phalaṃ nāsti bhoktā kilbiṣa-bhug bhavet // Hbhv_11.788 //

notpāṭayel loma-nakhaṃ daśanena kadācana |
karajaiḥ karaja-cchedaṃ kareṇaiva vivarjayet // Hbhv_11.789 //

apadvāre na gantavyaṃ sva-veśma-para-veśmanoḥ |
utkoca-dyuta-dautyārtha-dravyaṃ dūrāt parityajet // Hbhv_11.790 //

niṣṭhīvanaṃ ca śleṣmāṇaṃ gṛhād dūre vinikṣipet |
uddhṛtya pañca mṛt-piṇḍān snāyāt para-jalāśaye |
anuddhṛtya ca tat-kartur enasaḥ syāt turīya-bhāk // Hbhv_11.791 //

brāhme-
yas tu pāṇi-tale bhuṅkte yas tu phutkāra-saṃyutam |
prasṛtāṅgulibhir yas tu tasya go-māṃsavac ca tat // Hbhv_11.792 //

atri-smṛtau-
nyūnādhika-stanī yā gaur yāthavābhakṣya-cāriṇī |
tayor dugdhaṃ na hotavyaṃ na pātavyaṃ kadācana // Hbhv_11.793 //

ajā gāvo mahiṣyaś ca yāmedhyam api bhakṣayet |
havye kavye ca tad-dugdhaṃ gomayaṃ ca vivarjayet // Hbhv_11.794 //

aṅgulyā danta-kāṣṭhaṃ ca pratyakṣa-lavaṇaṃ tathā |
mṛttikā-prāśanaṃ caiva tulyaṃ gomāṃsa-bhakṣaṇaiḥ // Hbhv_11.795 //

atrāpavādo manu-smṛtau-
sāmudraṃ saindhavaṃ caiva lavaṇe paramādbhute |
pratyakṣe api te grāhye niṣedhas tv anya-gocaraḥ // Hbhv_11.796 //

atri-smṛtau-
divā kapittha-cchāyā ca niśāyāṃ dadhi-bhojanam |
kārpāsaṃ danta-kāṣṭhaṃ ca śakrād api haret śriyam // Hbhv_11.797 //

viṣṇu-smṛtau ca-
kapilāyāḥ payaḥ pītvā śūdras tu narakaṃ vrajet |
homa-śeṣaṃ pibed vipro vipraḥ syād anyathā paśuḥ // Hbhv_11.798 //

parihartuṃ punar lekhaṃ tat-tat-śāstroktam anyathā |
yad atra likhitaṃ kiñcit tat kṣantavyaṃ mahātmabhiḥ // Hbhv_11.799 //

ācārāś cedṛśāḥ santi pare'pi bahulāḥ satām |
te loka-śāstrato jñeyā apekṣyā yadi vaiṣṇavaiḥ // Hbhv_11.800 //

nityatvam eṣāṃ māhātmyam apy atra likhitāt purā |
sad-ācārasya nityatvān māhātmyāc ca susidhyati // Hbhv_11.801 //

iti śrī-gopāla-bhaṭṭa-vilikhite śrī-bhagavad-bhakti-vilāse nitya-kṛtya-samāpano nāma ekādaśo vilāsaḥ