Gautama: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā

Header

This file is an html transformation of sa_gautama-nyAyasUtra-comm2.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nystik_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Gautama: Nyayasutra
with Vacaspatimisra's Nyayavarttikatatparyatika

Input by members of the SANSKNET-project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.

These and other irregularities cannot be standardized at present.

In spite of hundreds of corrections, the text is in need of proof-reading!

To give the text some structure, sutras were added,
and verse numbering was adapted, where necessary.
For these and other purposes, the text was checked
against the ed. by Anantalal Thakur (New Delhi 1996).

Revisions:


Text

vācaspatimiśraviracitāyāṃ nyāyavārttikatātparyaṭīkāyāṃ

prathamādhyāyasya prathamāhnikam

nyāyavārttikatātparyaṭīkā

viśvavyāpī viśvaśaktiḥ pinākī viśveśāno viśvakṛd viśvamūrttiḥ /
viśvajñātā viśvasaṃhārakārī viśvārādhyo rādhayatvīhitaṃ naḥ //

nāmāmi dharmavijñānavairāgyaiśvaryaśāline /
nidhaye vāgviśuddhīnāmakṣapādāya tāyine //

granthavyākhyācchalenaiva nirastākhiladūṣaṇā /
nyāyavārttikatātparyaṭīkāsmābhirvidhāsyate //

icchāmi kimapi puṇyaṃ dustarakunibandhapaṅkamagnānām /
uddyotakaragavīnāmatijaratīnāṃ samuddharaṇāt //

NyS_1,1.1: pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchulajātinigrahasthānānāṃ tattvajñānānniḥśreyasādhigamaḥ//

atha bhagavatākṣapādena niḥśreyasahetau śāstre praṇīte, vyutpādite ca bhagavatā pakṣilasvāminā, kimaparamavaśiṣyate yadarthaṃ vārttikārambha iti śaṅkāṃ nirācikīrṣuḥ sūtrākāroktāśāstraprayojanānuvādapūrvakaṃ vārttikārambhaprayojanaṃ darśayati-yadakṣapāda iti //

yadyapi bhāṣyakṛtā kṛtavyutpādanametat, tathāpi dignāgaprabhṛtibhirarvācīnaiḥ kṛhetusantamasasamutthāpanenācchaditaṃ śāstraṃ na tattvanirṇayāya paryāptamiti uddyotakareṇa svanibandhoddyotena tadapanīyata iti prayojanavānārambha iti / sūtroktaprayojanānuvādaśca prayojanavacchāstravyutpādanena svanibandhasya prayojanavattāṃ prekṣāvatpravṛttyaṅgaṃ darśayitum, vyutpādanamātrasya ca kākadantaparīkṣāgranthasādhāraṇyena prekṣāvatpravṛttyanaṅgatvāt / atra caikaviśatiprabhedabhinnasya duḥkhasyātyantikī nivṛttiḥ śamaḥ, tasmai / kasya? jagataḥ / paramakārūṇiko hi bhagavān muniḥ jagadeva duḥkhapaṅkamagnāmuddidhīrṣuḥ śāstraṃ praṇītavān / tatra yadi kaścinna pravarteta, kimāyātaṃ śāstrasya? na cānadhikṛtapuruṣavyutpādanenāsya taponidheḥ kaścidasti doṣaḥ / tathā ca viśvāmitrāstriśaṅkuṃ yājayāmāsa, viśaṣṭhaścadhamayonijāmakṣamālāmupayeme /

tapaḥprabhāva eva hi tāddaśasteṣāṃ yata evaṃvidhāḥ pāpmāno vilīyanta iti /
na cāsmadādīnāṃ mandatapasāmayaṃ prasaṅgaḥ /
na hi gajānāmudaryaṃ tejo vaṭakāṣṭhamaśitaṃ pacatītyasmadādīnāmapyudaryeṇa tejasā tathā bhavitavyam /
kutārkikairdignāgaprabhutibhirāhitamajñānaṃ kutārkikājñānamiti //

avigītaśiṣṭācāraparamparaprāptaḥ paramaśiṣṭena vārttikakāreṇa kṛto 'pīṣṭadevatānamaskāro na śāstre niveśitaḥ /
na khalvanyadapi maṅgalyaṃ śāstre niveśitam, prasiddhataratayā tu maṅgalyāntaravacchiṣyā avagabhiṣyantīti sarvamavadātam //

tatra saṃkṣepataḥ prathamasūtramanūdya tasya tātparyamāha--pramāṇādipadārthatattvajñānānniḥ- śreyasādhigama ityetacchāstrasyādisūtram / tasya śāstrasya abhisaṃbandhavākyam / ādigrahaṇena kramaprāptasyaiva prathamaṃ vyākhyānaṃ yuktam na dvitīyāderiti darśitam / abhimataḥ saṃbandho 'bhisaṃbandhaḥ, śāstraniḥśreyasayorhetuhetumadbhāvaḥ / tasya idaṃ sūtrāvākyamābhisaṃbandhavākyam / pramāṇādipadārthatatvajñānādityatra hi jñāyate 'neneti jñānamiti vyutpatyā tatvajñānaṃ śāstramucyate / pañcamyā ca tasya hetutvam / na hi viṣaghnamantravat svarūpamātreṇa tadavivakṣitārthaṃ niḥśreyasaheturiti padārthatatvāvagamakaraṇatayā śāstramapadiśati, na tu svarūpeṇa / tena śāstrasya niḥśreyase kartavye pramāṇāditatvāvagamo 'vāntaravyāpāra itayuktaṃ bhavati / tathā ca pramāṇādipadārthatatvaṃ pratipadyam, pratipādakaṃ ca śāstramiti śāstrapramāṇādipadārthatatvayorjñāpyajñāpakabhāvaśca pramāṇādipadārthatatvajñānaniḥśreyasayoḥ kāryakāraṇabhāvalakṣaṇaśca saṃbandhaḥ sūcito bhavati / tadidamabhigheyasaṃbandhaprayojanapratipādanārthatvaṃ prathamasūtrasya / patpadārthatattvajñānasya ca yathā niḥśreyasādhigamaṃ pratyupayogaḥ tathāgre nivedayiṣyate /

viniścitāptabhāvaśca munerāptatvena tadvākyāt prayojanādi viniścityapravartsyanti /
āptatvāviniścaye tvarthasaṃśayāt /
na khalu kṛṣyādāvapi viriścitasasyādyadhigamānāṃ pravṛttiḥ, antarāvagrahādipratibandhena phalānutpādasyāpi nyāyaprāptatvena tadabhidhānamanarthakamiti sāmpratam, viśeṣasmṛtyanapekṣasya saṃśayasyānutpādāt /
vākyāt tu viśeṣasmṛtiriti nānarthakyam //

tadevaṃ prathamasūtratātparyamuktvā bhāṣyasyādivākyatātparyamāha-pramāṇato 'rthapratipattāvityevamādi tasyānusandhānavākyam /
tasya śāstrasya niḥśreyasādhigamena saha sūtreṇa ghaṭitasya /
kutaścinnimittād vighaṭanaśaṅkāyām anu sūtraghaṭanāyāḥ paścāt sandhasanaṃ ghaṭanam anusandhānam, tasya vākyamanusandhānavākyamiti //

evaṃ kilātra śaṅkyate -- yadaśakyānuṣṭhānopāyopadeśakaṃ tadanarthakam, yathā jvaharatakṣakacūḍārantālaṅkāropadeśakaṃ vacanam / tādṛśaṃ ceda śāstramiti / tathā hi prameyādīnāṃ tāvatpadārthānāṃ tattvajñānaṃ pramāṇatattvajñānādhīnam / na hi pramāṇaṃ tattvenānavadhāritaṃ bodhakatvamātraṇa svagocarāvadhāraṇāyālaṃ tāvanmātrasya tadābhāsasādhāraṇyāt, api tu bodha katvaikārtha samavetenāvyabhicāritvena / tadeva hi pramāṇyam / taccāśakyāvadhāraṇam / tadanavadhāraṇācca prameyādayo duravadhāraṇāḥ / tathā hi vijñānasca tāvatprāmāṇyaṃ svato vā niścīyate, parato vā? na tāvat pūrvaḥ kalpaḥ / na khalu vijñānamānātmasaṃvedanamātmānamapi gṛhṇīyāt, prāgava tatprāmāṇaṇyam / nāpi vijñānāntaram, tadvijñānamityava gṛhṇīyāt, na punarasyāvyabhicāritvem / jñānatvamātraṃ ca tadābhāsasādhāraṇamiti na svataḥ prāmāṇyāvadhāraṇam / etena svasaṃvedananaye 'pi avyabhicāragrahaṇaṃ pratyuktam / nāpi parataḥ / paraṃ hi tadgocaraṃ vā jñānamabhyupeyeta, arthakriyānirbhāsaṃ vā jñānam, tadgocaranāntarīyakārthāntaradarśanaṃ vā / tacca sarvaṃ svato 'navadhāritaprāmāṇyamākulaṃ sat kathaṃ pūrvaṃ pravartakaṃ jñānamanākulayet? svato vāsya prāmāṇye kimaparāddhaṃ pravatākajñānena yena tasminnapi tanna syāt / na ca prāmāṇyaṃ jñāyate svataḥ ityāveditam / yadā ca saṃvedanaprāmāṇyamaktena krameṇa duradhigamaṃ tadā kaiva kathendriyādīnāmavyabhicārisaṃvedanakāryavyaṅgyapramāṇabhāvānām? tadeva dṛṣṭārthāḥ pramāṇabhṛtāṃ vyavahārā bhavantu sandehādapi yathātathā, adṛṣṭārthāstu bahuvittavyāyāyāsasādhyā vaidikā vyavahārā dattajalā/jalayaḥ prasaktāḥ / tasmāt pramāṇādipadārthatattvajñāpanadvāreṇa na śāstraṃ niḥśreyasena saṃbadhyata iti / seyamāśaṅkā prāmāṇyajñānopāyakathanenādivākyena bhāṣyakṛtā nirākṛtā / tathā hi pramāṇamarthavaditi nityayoge matup / nityatā cāvyabhicāritā / tenārthāvyabhicārītyarthaḥ / iyameva cārthāvyabhicāritā pramāṇasya yaddeśakālanarāvasthāntarāvisaṃvādo 'rthasvarūpaprakārayostadupadarśitayoḥ / atra hetuḥ pravṛttisāmarthyāt samarthapravṛttijanakatvāt / yadi punaretadarthavannābhaviṣyat, na samarthapravṛttimakariśyat, yathā pramāṇābhāsa iti vyatirekī hetuḥ /

anvayavyatirekī vā /
anumānasya svataḥ pramāṇatayā anvayasyāpi saṃbhavāt /
pravṛttijanakatvaṃ tu pramāṇasya na sākṣāt, kiṃ tvarthapratipattijananadvāreṇetyāha-- pramāṇato 'rthagratipattāviti /
sarvasya cāsyopapattiṃ vārttikavyākhyānāvasare nivedayiṣyāmaḥ //

syādetat / bhavantu pramāṇādayaḥ padārthāḥ śakyajñānāḥ, śāstreṇa tu te nābhidhīyanta iti na niḥśreyasena saṃgatiḥ śāstrasyetvata āha--śāstrasya puruṣaśreyo 'bhidhāyakatvāt / yadyapi śreyo duḥkhanivṛttimātyantikīṃ vakṣyati, tathāpi sopāyaiva sā atra śreyaḥśabdena vivakṣitā, tanmātrasya śāstrāviṣayatvāt / tadayamarthaḥ / śāstraṃ tāvadetat puruṣaśreyaḥ sahopāyenābhidhatta ityanubhavasiddha sadaśakyānuṣṭhānatayāpavaditavyam / sā cedaśakyānuṣṭhānatāpanītā pramāṇata ityādinā saṃhitaṃ niḥśreyasena saha śāstramiti / śāstrasyetyādi grahaṇakavākyaṃ vivṛṇoti--śāstraṃ punarityādinā upabhogāt prakṣayeṇetyantena / pramāṇādivācakapadagrahaṇena tallakṣaṇāni ca tatparīkṣāśvopalakṣayati / tathā ca pañcādhyāyī śāstramityaṅktamityavirodhaḥ / pañcādhyācītyanena vyūhaḥ samūhināmucitānupūrvī / upalakṣakapadasvarūpamāha-- padaṃ punarita / emasmṛtisamārūḍhā varṇā ekārthapratipādanāvacchinnāḥ samūhaḥ / evaṃ svārthasmṛtyavāntaravyāpārāṇāṃ sūtrapadānāṃ nānāpadārthaviśiṣṭaikapadārtharūpavākyārthapratyāyanakāryāvacchinnānāṃ samūho veditavyaḥ /

evaṃ ca kvacit kenacidarthenaikena sūtravākyānāmekavākyatvaṃ samūhaḥ prakaraṇam /
prakaraṇānāmapi kayācit svārthasaṃgatyā samūha āhnikam /
evaṃ tatra tatra veditavyam /
etāśca prakaraṇāhnikādhyāyārthasaṃgatīstatra tatra leśato darśayiṣyāmaḥ //

tadevaṃ śāstrasvarūpaṃ darṃśayitvā nāntareṇa tadarthakathanaṃ puruṣaśreyo 'bhidhāyakatvamasrū sidhyitīti tadarthaṃ kathayati-- tatpadārthā iti /

nanu pramāṇādīnāṃ pratinaramānantyena durjñānatvamiti tadavasthamevānarthakyaṃ śāstrasya prasaktamityata āha -- ṣoḍaśātmānaḥ /
ātmā svabhāvaḥ pramāṇādīnāṃ pramāṇatvādisāmānyaviśeṣa iti yāvat /
etaduktaṃ bhavati /
āntargaṇikabhedādānantye 'pi svasāmānyaviśeṣaiḥ saṃgṛhītā na durjñānā iti yato 'sya padārthāḥ pramāṇādayaḥ, tat tasmāt śāstraṃ puruṣaśreyo 'bhidhatte //

syādetat / pramāṇādayaḥ padārthāḥ prāmāṇikā aprāmāṇikā vā? aprāmāṇikatve kalpanāmātranirmitāḥ kathaṃ niḥśreyasāya kalpante? na ya ṣoḍaśātmānaḥ kalpanāḥ kośasyānantaprasaratvāt / prāmāṇikatve vā pramāṇādeva tatsiddheḥ śāstrasya vaiyarthyamityata āha--pratyakṣeti / pratyakṣānumānādhigatagrahaṇenāprāmāṇikatvaṃ niṣiddham / ata eva vastutattvamiti / pramāṇādayaḥ padārthā nopamānaviṣayā iti nopamānamupanyastam / yadyapi prameyamātmādyapavargāntalakṣaṇamāgamikaṃ tathāpyāgamasyāptapraṇetṛkatayā tatrāpi mūlabhūtamanumānaṃ pratyakṣaṃ vāstīti pratyakṣānumāne eva darśite / nanūktaṃ prāmāṇikatve śāstravaiyarthyamityata āha-- tasya viṣaya iti / vyavaharamāṇā api pramāṇairlaukikā vainayikabuddhivirahiṇo naitān padārthān viviñcate / aviviktāścete na niḥśreyasāya kalpanta iti anadhigatetyaṅktam / ādhyātmikī śaktiḥ śuśrūṣādiḥ / puruṣatyuktam / tatra vivakṣitaṃ puruṣaviśeṣaṃ grahītuṃ saṃbhavinaḥ puruṣaprakārān darśayati--puruṣaḥ punariti / heyaṃ darśayati--tatreti / upādeyānāha-- itara iti / apekṣā jijñāsā / sā sandigdhasya tāvadasti viṣayasya / vipratipannasya tu sākṣiṇāṃ purato jalpavitaṇḍābhyāṃ viṣyamāṇasya vigalite 'haṅkāre sandigdhasya sa/jātajijñāsasya sāpekṣasya sataḥ / apratipannasyāpi kenacit prakāreṇa sandehamāpādya sāpekṣīkṛtasya pratipādyatā / tadidamuktak--itare sāpekṣāḥ santaḥ pratipādyā iti / asandigdho 'pi tattvapratipādanāya kārūṇikena sandigadhaḥ kṛtvā pratipādyata iti / tat kiṃ sāpekṣamādhikṛtya śāstraṃ pravṛttam? tathā ca pramātaṇāṃ na pramāṇāntare pravṛttiḥ syādityata āha-- te yadeti / kañcid viṣayaṃ jijñāsavo yedandriyādyapekṣante, tadā pratyakṣeṇa pratipādyāḥ / evamuttaramapi yojyam / ayamabhisandhiḥ, na dṛṣṭaprayojanopayogivastuvijñāsā ihāpekṣābhimatā, kiṃ tu niḥśreyasopayogipadārthajijñāsā / sā cāsminneva śāstre pravṛttihetuḥ nānyatra / tadidamuktam-- yadā punariti / paramapuruṣārthayasadhanaṃ tu jijñāsava iti śeṣaḥ / ihābhimataṃ śreyo nirdhārayituṃ śreyomātrapramārān āha--śreyaḥ punaḥ sukhamahitanivṛttiśca / tatrāpyavāntaraprakārānāha--tacchreyaḥ sukhanduḥkhanivṛttiśca bhidyamānaṃ dvidhā vyavatiṣṭhate / tadāha-- dṛṣṭādṛṣṭabhedena / na vyāsajya kiṃ tu pratyekamityāha-- dṛṣṭaṃ sukha strakcandanavanitādibhogajanma / adṛṣṭaṃ sukhaṃ svargādi / evaṃ ca duḥkhanivṛttirapi śreyo dṛṣṭāmadṛṣṭaṃ ceti yojanīyaṃ cakāralopāt / ahitanivṛtteḥ śreyasa ātyantikānātyantikatvena dṛṣṭādṛṣṭasya bhedamāha--ahitanivṛttirapīti / abhimataṃ śreyo nirdhārayati--ātyantikīti / punariti nirdhāraṇamavadyotayati / ātyantikatvaṃ nirvṛtternivṛttasya punaranutpādaḥ / sa ca kāryakāraṇatadanuṣaṅginivṛttyā lakṣyate / na hyakāraṇaṃ kāryaṃ jāyate / tadidamuktam-- ekaviṃśatiprabhadabhinduḥkhahānyeti / gauṇamukhyabhedena caikaviṃśateḥ śarīradīnāṃ duḥkhatvaprakārānāha--evaviṃśatīti / ṣaṣṭhamindriyaṃ manaḥ / tasya viṣaya icchādveṣaprayatnāḥ / yadyapi viṣayaḥ śarīramapi tathāpyanyathāsya duḥkhahetubhāva ityāha śarīramiti śarīrāvacchinna ātmapradeśo duḥkhāyatanamiti śarīraṃ duḥkhāyatanamuktam / indriyaviṣayabuddhadīnāṃ duḥkhatvopacāre kāraṇamāha--indriyāṇīti / tatrendriyāṇi tāvad gandhādiviṣayabodhanāt, viṣayā bodhyatvāt / buddhayastu sākṣād duḥkhasādhanānīti duḥkhatvenopacaryante / saṃkhasya duḥkhatvopacārabījamāha--sukhamiti / sādhanapāratantyaṃ kṣayitvaṃ kāma iti duḥkhahetavaḥ sakalasukhānasaṅginaḥ, tasmāt sukhamapi duḥkhānuṣaṅgi / uktaprakāraduḥkhahānasādhanamāha--tasya hāniriti / saṃśayāditattvajñānapariśodhitaparamanyāyamārgaḥ khalu heyopādeyabhūtadvādaśavidhaprameyatattvaparibhāvanabhavā prasaṃkhyānena nirmṛṣṭanikhilapravṛttihetudoṣānuṣaṅgo 'pravartamāno na śarīrendriyādihetumapūrvadharmādharmapracayamātanoti / anādi bhavaparamparopattaṃ ca dharmādharmapracayamanantamapyaniyatavipākasamayamapi prasaṃkhyānaparipākaprabhāvāt paritastattadupabhogabhāginaḥ kāyān nirmāya tatttphalopabhāgāt prakṣiṇoti / acintyasāmarthyātiśayo hi samādhiḥ / yathāhuratrabhavantaḥ, ko hi yogaprabhāvādṛte agastya ica samudraṃ pibati, sa iva ca daṇḍakāraṇyaṃ sṛjati?

# yogabhāṣye # 8.10
iti /
seyamātyantikī duḥkhanivṛttiḥ śreyaḥ /
tadidamuktam--śāstrasya puruṣaśreyo 'bhidhāyakatvāditi //

syādetat / kevalasya duḥkhasyātyantikī nivṛttiḥ śreyaḥ puyaṣapravṛttyaṅgam / iyaṃ tu duḥkhavat sukhasyāpyātyantikī nivṛttiriti kathaṃ śreyaḥ, kathaṃ ca prekṣāvatpravṛttyaṅgamityata āha--puruṣā rāgādimanta iti / yadyapi rāgādimatā puthagjanānāmetanna pravṛttyaṅgam, te hi madhuviṣasaṃpṛktamapyannaṃ madhuratayā āpātaramaṇīyaṃ viṣaviṅgattu mārayatu mā va mīmaradupayu/jmahe tāvadāpātasukham, ko hi hastagataṃ pādagataṃ karotīti vicintyopabhu/jate / vivekinastu āyatimālocayantaḥ svargamapi kupitaphaṇiphaṇāmaṇḍalacchāyapratima ityapajahati / tena mā bhūdetad rāgādimatāṃ pravṛttyaṅgam, vivekināṃ tu bhaviṣyati / avivekināmapi cāpratipannavipratipannānāṃ vivekādhānopayaḥ pūrvamāveditaḥ /

śāstrapravṛttyaṅgamātrameva ceha viveko vairāgyamabhimatamiti /
pravṛtterdvaividhyam aikarūpyaṃ dvairūpyaṃ ca /
puruṣabhedo rāgavairāgyābhyām, prāptavyasya sarvasya sukhasya duḥkhasaṃbhedenāniṣṭapakṣanikṣepādaniṣṭapratiṣedhārthaiva pravṛttirvivekināmekarūpaiva /
avivekināṃ tu pravṛttirdvirūpetyuktam //

tadanena prapañcena pramāṇato 'rthapratipattavityādivākyasya tātparyamabhidhāya tadavayavaṃ pravṛttisāmarthyāditi vivarītuṃ bhūmimāracayati--pravṛtterapīti / dṛṣṭaṃ pravṛttisāmarthyaṃ heturiti rāgādimatpravṛttisāmarthyamupanyastam, na tu vītarāgānām/na hi tatpravṛtterniḥ- śreyasādhgimalakṣaṇaphalasaṃbandho dṛṣṭo niḥśreyasasyālaukikatvāt / pramāṇasyārthavadanarthakatvād ityayuktam, pramāṇamanarthakamiti hi vipratiṣiddhamityata āha-- pramāṇaṃ tāvaditi / na hyapramāṇamapramāṇamiti gṛhītaṃ pravṛttyai kalpate / kiṃ tarhi? pramāṇamiti / na cāpramāṇe pramāṇābhimāno vinā pramāṇādisādharmyāditi tatsādharmyaṃ pṛcchati--kiṃ punariti / uttaram--sāmānyaparicchedakatvam / tadvivṛṇeti--pramāṇenāpīti / rajatavijñānamapi purovarti śuklabhāsvaraṃ saddravyaṃ paricchinatti, śuktikājñānamapi / kevalamekasminnava viṣaye rajatasamāropāpavādābhyāṃ buddhacorvādhakabhāva iti bhāvaḥ /

tadevamubhayataḥ pravṛttiḥ samarthāt pramāṇādeva, nāpramāṇādarthavyabhicāriṇa ityāha--so 'yaṃ pramāteti /
tataśca siddhaḥ samarthāyāḥ pravṛtteranarthavadvacatireka ityabhisandhiḥ /
tathā ca samarthā pravṛttiranarthavadvacatirekasaṃpannapramāṇasyārthavattve heturityāha--tasyāḥ samarthāyāḥ pravṛtterhetoḥ punaḥ pramāṇasyārthavattvamarthāvyabhicāritvam /
asamarthā tvanantarāpi na saṃbadhyate yogayatāvirahāt //

saṃpratyādivākyamākṣeptumanuvadati-- pramāṇata iti / ākṣipati--paraspareti / samādhatte--neti / ākṣepavākyaṃ vibhajate--yadi pramāṇata iti / na tāvadarthapratipattiḥ pravṛttiheturapi tu tadviniścayaḥ / na ca tanmātram, api tu tadarthajātīyasya śreyohetutāmasakṛdupalabhya saṃpratyupalabhyamānasyārthasya tajjātīyatayā śreyohetubhāvānumānasahito viniścayaḥ pravṛttihetuḥ / seyaṃ śreyaḥsādhanatānumānasahitā pramāṇato 'rthapratipattirviniścatiḥ samarthapravṛttinimittamuktā / na cārthavinaścayaḥ prāmāṇyāvadhāraṇamantareṇa, prāmāṇyāvadhāraṇaṃ ca śreyohetutānumānanimittavyāptigrahaṇaṃ ca na samarthāṃ pravṛttiṃ vinā, na ca samarthā pravṛttistābhyāṃ vivaneti parasparāśrayatā / tadidamuktam, cadi pūrvaṃ pramāṇato 'rthapratipattiḥ rviniścitirapekṣitopayatānumānasahitā pravṛttisamārthyamantareṇa kimiti pratipadyate niścinoti apekṣitopāya eveti ca toyameveti ceti? samādhānaṃ vibhajate--tacca naivamiti / yat tāvaduktam, pramāṇasya duravadhāraṇatvādarthaviniścayābhāvānna pravṛttisāmarthyamiti, tatra brūmaḥ--satyam, na svataḥ prāmāṇyaṃ śakyāvadhāraṇam / paratastu dṛṣṭārtheṣvanabhyāsadaśāpanneṣu pravṛttisāmathyadiva tad gamyate / arthapratītyadhīnā tu pravṛttirnārthāvadhāraṇādhīnā, arthasandehādapi prekṣāvatāṃ pravṛtteḥ / no khalūpāyatāvinaścayenāpi pravartamānā na anāgataphale sandihate / tadamī saṃdihānā api pravartamānāḥ pravṛttisamārthyāt pramāṇasya tattvaṃ viniścatya tajjātīyasyānyasyābhyāsadaśapannasya pravṛttisamārthyāt prāgeva tajjātīyatvena liṅgena prāmājhayāvadhāraṇāt arthaviniścayena pravartante / evaṃ ca dṛṣṭārthamantrāyurvedaprāmāṇyaṃ pravṛttisāmarthyenāvadhārya tajjātīyasyāptoktasyādṛṣṭārthasya vedasya vināpi pravṛttisāmarthyaṃ prāmāṇyāvadhāraṇamāptoktatvena nivedayiṣyate / na ca phalajñānaṃ parīkṣyate prekṣāvaddhiḥ, tasya yādṛśatādṛśasyāpīṣṭatvādiṣṭalakṣaṇatvācca phalasya tatsādhanatvaṃ te parīkṣante / tathā hi toyajñānam, pipāsostatra pravṛttiḥ, pravṛttasya tadāptiḥ, āptasya pānam, pānena codanyopaśāntirityetāvataiva pramātā kṛtī bhavati, na punarudanyopaśamamapi parīkṣate, tasya yādṛśatādṛśasyāpīṣṭatvāditi kecit / vayaṃ tu brūmaḥ, phalajñānamapyabhyāsadaśāpannatayā tajjātīyatvena liṅgenāvadhṛtāvyabhicārameva / evaṃ tatpūrvaṃ tatpūrvataraṃ tatpūrvatamamiti / na ca saṃpratitanasya phalajñānasya prāmāṇyāvadhāraṇāyedānīmeva pūrvasya phalajñānasya tajjātīyatvena pramāṇyāvadhāraṇe satyanavastheti / vācyam / pūrvatarasādharmyeṇa pūrvameva pūrvasyāvadhṛtaprāmāṇyatvāt / evaṃ pūrvatamasādharmyeṇa pūrvatarasya / evaṃ tatpūrvasādharmyeṇa pūrvatamasyetyanāditayaivātra parihāraḥ / eteṣu ca madhye yatphalajñānaṃ svapnādyupabhogatulyatayā śaṅkitavyabhicāraṃ tadanabhyāsadaśāpannam / ataḥ pravṛttisāmarthyaṃ tatra prāmāṇyāvadhāraṇāya vinivaśanīyamityarthapratipattipravṛttisāmarthyayoranāditvamuktam / anumānasya tu pravṛttisāmarthyaliṅgajanmano 'nyasya vā nirastasamastavyabhicāraśaṅkasya svata eva prāmāṇyamanumeyāvyabhicāriliṅgasamutthatvāt / na hi liṅgākāra jñānaṃ liṅgaṃ vinā, na ca liṅgaṃ liṅginaṃ vineti svata eva gṛhītāvyabhicāliṅgasamutthaṃ niṣkampamupapadyate jñānam / pratyakṣajñānaṃ tvarthādutpadyamānamapi na gṛhītāvyabhicārāt, api tu sattāmātreṇāvasthitāt / na ca kāraṇāntarāṇyapīndriyādīni asyārthena gṛhītāvyabhicārāṇi na cārthenāvyabhicārāṇi / śābdaṃ tu jñānu nārthādutpadyate, tadabhāve 'pi sati śabde bhāvāt / nāpi liṅgasyeva śabdasyārthāvyabhicāraḥ, kiṃ tu saṅketagrahaṇamātrāt padārthapratyāyanena vākyārthamadhigamayati śabdaḥ / tasmāt pratyakṣaśābdavijñānayorna svato 'vyabhicāragraha iti / pravṛttisāmarthyaṃ tajjātīyatvaṃ vā liṅgamarthāvyabhicārāyānusaraṇīyam, jñānagatatajjātīyatvaliṅgagrāhiṇaśca jñānasya mānasapratyakṣasya tādṛśasyādṛṣṭavyabhicāratayā parito nirastasamastavibhramāśaṅkasya svataḥ prāmāṇyamiti nānavasthā / aitenopamānaṃ vyākhyātam / saṃvedanasya cārthāvarubhicāritākathanena tatkāraṇānāmindriyādīnāmapi pramāṇatvamaktaṃ veditavyam / na hyavyabhicārivijñānajanakatvādanyadeṣāṃ prāmāṇyam / na cārthavyabhicāriṇāmindriyādīnāṃ kathamarthāvyabhicārivijñānajanakatvamiti sāṃpratam, kāraṇasvabhāniyogaparyanuyogayoraśakyatvāt / tasmādarthasandehādanabhyāsadaśāpannāt pramāṇatā 'rthapratipattau pravṛttisamārthyasaṃbhavāt pravṛttisamārthyajñānasya cābhyāsadaśāpannasya tajjātīyatvena prāmāṇyānumānādanabhyāsadaśāpannasya tu pravṛttisāmarthyāntarajñānena prāmāṇyānumānādanāditvānnārthapratipravṛttisāmarthyayoḥ parasparāśrayatvamastīti / arthasyāpekṣitopāyatānumānapravṛttisāmarthyayoḥ parasparāpekṣatvamavaśiṣyate / tatrāpyanāditāparihāraḥ / utpannamātrakasya hi bālakasya stanaṃ dṛṣṭvā prāgbhavīyastajjātīyāpekṣitānubhavajanitaḥ saṃskāra āvirasti / tataśca smaraṇam / tato 'pekṣitopāyatānumānam / tataḥ pravṛttiḥ / tatastasyāḥ sāmarthyam /

evaṃ pūrvasmin pūrvasmin janmanītyanāditayā na bījāṅkuravat parasparāpekṣiteti /
arthapratipattiriti /
arthapratipattiśvārthasyāpekṣitopāyatāpratipattiścetyarthaḥ /
tasmāt sarvamavadātam //

tadanenoktena krameṇa pramāṇato 'rthapratipatāvityasya śāstrānusandhānavākyatva tātparyaṃ ca samāhitam / idānīmasyaiva tātparyāntaramāha--pramāṇapravṛtyorveti / tatredamamāśāṅkyate munirhi pratyakṣasaṃśayādivyutpādanadvāreṇa sākṣāccānena śāstreṇānvīkṣikpā heyopādeyabhāvāvasthitadvādaśavidhaprameyavyutpādakaṃ nyāyamanumānaparanāmānaṃ niḥśreyasasiddhaye vyutpādayāṃbabhūva / na ca nyāyataḥ pramāṇāt prameyatattvaniścayamātrānniḥśreyasādhigamaḥ / api tvādyantavarjjaṃ daśānāṃ prameyāṇāṃ duḥkhasaṃjñābhāvanam, ātmanaśca yāthātmyabhāvanamityādibhyaḥ pravṛttibhya ātmatattvasākṣātkāravairāgyaparipākakrameṇāpūrvayordharmādharmayoranutpādenotpannayośvopabhogāt / prakṣayeṇeti / tathā ca niḥśreyasaṃ pratyantaraṅgatvāt pramāṇānnyāyāt pravṛttireva balīyasī, na nyāyaḥ / tasmāt pravṛttireva vyutpādanīyā na pramāṇaṃ niḥśreyasaheturapi pravṛtterantaraṅgatvāt / tatredabhupatiṣṭhate pramāṇato 'rthapratipattau satyā pravṛtteḥ samārthyaṃ phalenābhisaṃbandho, na tu pramāṇato 'satyārthapratipattau / tasmādarthavat prayojanavat pramāṇamapi pravṛttivadeva / etaduktaṃ bhavati, yathāntaraṅgatayā pravṛttirbalīyasī evaṃ mūlakāraṇatayā pramāṇamapi / na hyapramāṇāt pravṛttiḥ phalenābhisaṃbadhyate / tasmāt tulyamubhayamapi / tathāpi pramāṇavyutpādanena pravṛttirapi vyutpāditā bhavatīti pramāṇasya vyutpādanamakāri śāstreṇa, na tu pravṛtteḥ / sāmānyābhidhānaṃ ca paramanyāyaparam, tasyaiva prakṛtatvāditi / prāmāṇyajñānopāyapratipādanaparatayānusandhānavakyatvamasya pūrvamuktam / saṃprati paraparyanuyogamukhenāsyānusandhānavākyatvu pratipādayati-- lokavṛtteti / yathā hi pramāṇapratipattyupāyaṃ pratyācakṣāṇaka evaṃ praṣṭāvyo jāyate, kiṃ bhavān pramāṇena pramāṇajñānopāyaṃ pratyācaṣṭe, apramāṇena veti? yadi brūyāt pramāṇeneti, sa prativaktavyaḥ, pramāṇajñānopāyamavidvān kathaṃ bhavānevamāheti? apramāṇeneti cedanujñayā vartitavyam / atha pramāṇenāgṛhītaprāmāṇyeneti, vā/manasayorvisaṃvādaḥ /

tasmādanicchatāpi tvayā lokavṛttamanusaraṇīyam /
anyathā nāsi laukiko na parīkṣaka ityunmattavadupekṣaṇīyaḥ syā iti /
tadidaṃ lokavṛttamākṣeptāraṃ bodhayitumanena bhāṣyeṇānūdyate pramāṇato 'rthapratipatau pravṛttisāmarthyāvat pramāṇa yato 'taḥ sarvaḥ pramātā pramāṇenāvagatārthavattvenārthamavadhārya pravartamānaḥ phalamupalabhata iti lokavṛttam /
tat pramāṇata ityādinā vākyena kāraṇapradarśanadvāreṇānūdyate //

asyaiva bhāṣyasya tātparyāntaraṃ vaktu bhūmimāracayati--heyahāneti / artho 'rthaśabdaḥ pramāṇato 'rthapratipattāvityatra sthitaḥ padaṃ vāyakaṃ yeṣāṃ tāni tathā / etadvāttikagranthasyaitādṛśaṃvyākhyānam, bhāṣyagatasya tvanyathā bhaviṣyati / upāyaḥ śāstramiti / śāstraśabdastadarthaparaḥ, arthasyāpi śabdavacchāstraśarīratvāt / atra ca heyahānādhigantavyapadaiḥ pramāṇaprameyayorūpādānād gobalīvardanyāyena saṃśayādiṣu nigrahasthānānteṣu śāstrapadaṃ pravartate / tenopāyapadena saṃśayādayo nigrahasthānānto evoktā iti / grahaṇakavākyaṃ vivṛṇeti--heyamiti / tātparyamāha--etasmiṃśceti / cena pramāṇapramāpramātṛprameyarūpaṃ caturvargāntaramapi sūcayati / tatra heyādicaturvarge cāryamāṇatayārthapadasūcite pramāṇādicaturvarge ca pramāṇasya prādhānyapradarśanārthamidaṃ bhāṣyam / yadyapi caturvargadvayatattvāvagamo niḥśreyasādhigamahetuḥ, tathāpi pramāṇameva pradhānam, tanmūlatvāditarasiddheḥ / tadidamuktam, arthavaditi / atiśāyane matup / pramātrādyapekṣayā heyādyepakṣayā cātiśayena prayojanavat pramāṇam / kasmāt? pramāṇato 'rthapratipattau satyāṃ pravṛttasya pramātustaditarapratilambhāt / pramāyāśca tatkāryatvāt / tadidamuktam--pravṛttisāmarthyāditi / tadetasmāt prādhānyād vivakṣābhedena trivargadvayāt prāguddeśaḥ pramāṇasyeti /

etena yadāhureke yadi prādhānyāt prāthamyaṃ tat prameyasyaiva, athoṣāyatvāt tat saṃśayādīnām,
teṣāṃ pramāṇopāyatvāt, kasmācca pramātrādibhyaḥ prāthamyaṃ pramāṇasyeti? tannirastaṃ bhavati, pramāṇopāyānāmapi saṃśayādīnāṃ pramāṇādhīnatvāditi /
nanvavagatam, arthapadatayā heyādicaturvargo darśita itiḥ, pramāṇādicaturvargastu kathaṃ pradarśita iti pṛcchati--kathaṃ punariti /
uttaraṃ pramāṇagrameyādhigataya iti //

tadevaṃ tātparyaṃ vyākhyāyāvayavārthaṃ vyākhyātumupakramate--tadidaṃ vākyāmavayavaśa upanyasya varṇyate vyākhyāyate 'vayavaśa iti / tatrāsyāvayaveṣu vyākhyātavyeṣu prāthamyāt pramāṇata iti vivṛṇoti--tatreti / vibhajate-pramāṇata itīyaṃ nimittapañcamī / nimittapañcamī cet kasmāt pramāṇāditi nābhihitamityata āha-- asyeti / pramāṇata ityevaṃrūpasyābhidhānaṃ vacanavyāptyarthaṃ vibhaktivyāptyarthaṃ ceti / vacanavyāptyarthamiti mṛśyāmahe, na tu vibhaktivyāptyarthamiti, pañcamīvyatirekeṇa taserabhāvādityāha----kathaṃ punariti? pariharati--labhyata iti / vyāpteḥ prayojanaṃ pṛcchati-kiṃ siddhaṃ bhavatīti / uttaraṃ-vacanavyāptyā saṃplavo vyavasthā ca / tadubhayaṃ vibhajate--pramāṇeneti / yatra dvayorbahūnāṃ vā saṃpalvaḥ pramāṇānāṃ tatraikaikasyāpyasti pratipattisādhanatvaṃ pramāṇasyeti kathayituṃ saṃplavāvasare 'pi pramāṇenetyaṅktam / ata eva vyavasthāyāmevakāraḥ pramāṇenaiveti / vibhaktivyāpteḥ prayojanamāhavibhaktivayāptyā hetatukaraṇabhāvaḥ / gamyate ityanuṣajyate / tadvibhajate-pramāṇādarthādhigatirbhavatīti hetutvaṃ gamyate / pramāṇenārthādhigatirbhavatīti karaṇarūpo 'rtho gamyata iti saṃbandhaḥ / kasmāt punaḥ karaṇārtho gamyata ityata āha--pramāṇeneti / arthamarthādhigati sādhayatīti sādhakatamatvāt / atra ca karaṇabhāvanāntarīyakasya hetubhāvasya pañcamya abhidhānaṃ pramāṇaphalayostādātmyapratiṣedhārtham, bhedādhiṣṭhānatvāddhetuphalabhāvasya, na khalu paraśureva cchideti / pramāṇaprātipadikalabdhakaraṇatvānuvādaśca pramākārakāntarebhyo 'bhyarhitatvenāsya vyutpādyatvaṃ ca prāthamyaṃ ca yuktamiti darśayituṃ saṃplavamākṣipati--saṃplaveti / samādhatte--neti / ākṣepu vibhajate--syānmatiriti / viśiṣṭo bhinno viṣayo yeṣāṃ tāni tathā / bahuvacanamāntargaṇikabhedābhiprāyam / arthasāmarthyasamutthaṃ hi pratyakṣamarthagocaram / sa evārthaḥ pratyakṣagocaro yo jñānapratibhāsamātmano 'nvayavyatirekāvanukārayati / na ca sāmānyaṃ nirastasamastārthakriyāsāmarthyamevaṃ bhavitumarhati / svalakṣaṇaṃ tu syāta / tadeva hi paramārthasat, arthakriyāsāmarthyalakṣaṇatvād vastunaḥ / etadevāsya svamasādhāraṇaṃ lakṣaṇaṃ yaddeśato 'nanugamenādeśātmakasya paramāṇutvam, kālato 'nanugamena ca kṣaṇikatvam / tasmāt svalakṣaṇaviṣayaṃ pratyakṣam / na ca svalakṣaṇamanumānasyāpi gocaraḥ / taddhi gṛhītapratibandhaliṅgahetukam / pratibanṇaśca tādātmyatadutpattilakṣaṇaḥ svalakṣaṇaviṣayo 'śakyagraha iti sāmānyadharmāvāśrayate / na ca sāmānyamekamanekadeśakālāvasthāsaṃsargi bhavitumarhati / tadidamanādivāsanodbhūtavikalpadhiṣṭhānaṃ vikalpākārasya vā alīkasya vā bāhyatvamanumānagācaro 'bhyupeyam / tacca bhāvābhāvasādhāraṇyācca bāhyasādṛśyacca niyatapratibhāsatvāccānyavyāvṛttiniṣṭham / yat khalu bhāvābhāvasādhāraṇam, tadanyavyāvṛttiniṣṭhameva yathā amūrtatvam / tad vijñānādau bhāve śaśaviṣāṇādau cābhāve sādhāraṇam / bhāvābhāvasādhāraṇaśca vikalpagocaro 'sti ghaṭo nāsti ghaṭa iti / yadi punarasādhāraṇo bhāvo bhaved astiśabdo na prayujyeta, punaruktatvāt / nāstīyapi na vaktavyaṃ virodhāt, evamabhāvāsādhāraṇye 'pi vācyam / na cālīkasya sarvasāmarthyavirahiṇaḥ paramārthasattā svalakṣaṇena sādṛśyaṃ manyate 'nyavyāvṛteḥ / na ca gauriti niyatau buddhivyapadeśau vināścādivyāvṛttim / tasmāt sāmānyamanyavyāvṛttirūpamabāhyaṃ bāhyabhedāgrahād bāhyatvenāvagāhyamānamanumānaṃ bāhyo pravartayati / pāramparyeṇa ca bāhyapratibandhād bāhyaṃ prāpayat saṃvādakaṃ sad bhrāntamapi pramātrāśayavaśāt pramāṇam /

tadasya na svalakṣaṇaṃ gocaraḥ /
pratyakṣamapita na sāmānyagocaramityāveditam /
na cābhyāmanyat pramāṇamasti, pramāṇasya sato 'traivāntarbhāvāt, anantarbhāve vā pramāṇatvānupapattaḥ /
na ca sāmānyaviśeṣābhyāmanyadasti prameyāntaraṃ yatraite tat saṃploṣyete ityarthaḥ //

samādhānavākyaṃ vivṛṇoti--etacca neti / yathā caitat tathā tatra tatra nivedayiṣyate / viśeṣo vyavacchedakaḥ / sa ca vakrakoṭarādirantyaśca /

vyavasthāsaṅkarodāharaṇānyāha--indriyavaditi /
saṃplavamamṛṣyamāṇa āha--adhigatatvāditi /
samādhattenānyatheti /
ākṣepaṃ vivṛṇoti--yadīti //

syādetat / nāsti vaiyarthyamadhigatīnāmāśutaravināśitayā tadgocarādhigatyantarotpādaṃ prati pramāṇāntarasyārthavattvādityata āha--adhigataṃ cārthamadhigamayatā pramāṇeneti / yadyapyadhigataya āśutaravināśinyaḥ, tathāpyekatarapramāṇajanitārthādhigalibdhajanmanaḥ saṃskārādeva sthāyinastadarthasmṛtisantatisaṃbhāvād adhigamarthamadhigamayatā pramāṇena piṣṭaṃ piṣṭaṃ syāditi / samādhivākyaṃ vivarītumanuvadati--nānyatheti / vivṛṇoti--na brūma iti / ayamabhisandhi, na hi pramāṇakāraṇāni prekṣāvantiḥ, yenaivamālocayeyuḥ--janitameva pramāṇamanyamenāsmāsu, vayamihodāsmaha iti / nāpi svakāraṇabalalabdhajanmāni pramāṇāni dirśito 'yamartho 'nyatamena cāsmāsu pramāṇena, kṛtamasmābhiriti virantumarhanti /

pramātuścetanatvādayamanayoga iti cet--na, priyatamasya vastuno 'nena bhūyo bhūyaḥ pramitsitatvāt /
apramitsitasyāpi ca durjanavacanādeḥ prameyasyānena pramīyamāṇatvāt /
tasmānna pramātrabhisandhānāt pramāṇasya pravṛttirapravṛttirvārthe, kiṃ tu samārthyot /
anyathāgnidāhādiduḥkhasyāpratyakṣatvaprasaṅgaḥ //

cattu pramāṇaṃ pramitsādhīnapravṛtti tadyadi pramātā na vyāpārayet kimāyātaṃ pramāṇasya? na hi toyamapi pipāsunā na pīyata iti tasya pipāsopaśamanaśaktirapīti / tasmāt pratyutpannakāraṇasāmagrījanitā buddhiḥ pramā / tajjanakāni ca pramāṇāni samānaviṣayāṇyapi / sa eva cānena sāmagrībhedaḥ pradarśitaḥ anyathā pratyakṣeṇetyādinā / yadyapi sākṣātkārāsākṣātkārādirapi prakārabhedo 'sti, tathāpyasau prakṛtānupayogānnoktaḥ /

yadi ca dravyaṃ tvacā gṛhītamiti kṛtaṃ cakṣuṣā, cakṣuṣā vā gṛhītamiti kṛtaṃ tvacetyucyeta, na rūpavijñānaṃ vā sparśavijñānaṃ vopajāyeta /
tadarthaṃ cakṣurvā tvagvāmyupetavyam /
tathā ca saṃplavavaiyarthye 'pi vyavasthāyāṃ na vaiyarthyamityāha--viṣayāntara iti /
prakṛtamupasaṃharatitasmāditi //

vibhaktyarthaṃ nirūpya prātipadikārthanirūpaṇamavatārayati--pramāṇeti / atra cāvadhāryate 'nenetyavadhāraṇaṃ vicāra iti / vicāraṇāya bhāvabhavitārau pṛcchati-- kiṃ punariti / kecidāhuḥ, anadhigatārthagantṛ pramāṇamiti / viṣayasārūpyaṃ sākārasya vijñānasyetyante / vijñānasyaivānākārasyātmānāmaprakāśanasāmarthyamityapare / upalabdhisādhanamiti vṛddhāḥ / tasmād viprapitteḥ saṃśayāt praśrnaḥ /

bhāvapraśrnavyākhyānena bhavitṛśno vayākhyātaḥ /
uttaram--upalabdhihetuḥ pramāṇam /
na ca saṃśayaviparyāsarūpopalabdhikāraṇayoḥ prasagḍaḥ, arthavadityadhikārat, tayośvepadarśitārthavyabhicāreṇānarthavattvāt /
no khalu vikalpayamānaṃ vastvasti, arthakriyāsu vopayujyate //

syādetat / smṛtihetorapi prāmāṇyaprasaṅgaḥ / na hyasau nopalabdhihetuḥ / na cārthasahakāri pramāṇamiti saṃskārasyārthasahakāritāvirahādaprāmāṇyamiti sāṃpratam, nadīpūrasya pipīlikāṇḍasaṃcaraṇasya cātītānāgatavarṣaliṅgasya, śabdasyātītānāgatagocarasyārthasahakāritāvirahiṇaścapramāṇatvaprasaṅgāt / jñāpakatvena kāryatvena vā kathañcidarthasaṃbandhe saṃskārasyāpi tat samānamiti tasyāpi smṛtirūpopalabdhihetoḥ prāmāṇyaṃ prasaktam / maivam, pramāṇaśabdena tasyāpāstatvāt / pramāsādhanaṃ hi pramāṇam na ca smṛtiḥ pramā / lokādhīnāvadhāraṇo hi śabdārthasabandhaḥ / lokaśca saṃskāramātrajanmanaḥ smṛteranyāmupalabdhim arthāvyabhicāriṇīṃ pramāmācaṣṭe / tasmāt taddhetuḥ pramāṇamiti na smṛtihetau prasaṅgaḥ / anadhigatārthagantṛtvaṃ ca dhārāvāhikavijñānānāmadhigatārthagocarāṇāṃ lokaprasiddhapramāṇabhāvānāṃ pramāṇyaṃ vihantīti nādriyamahe / na ca kālabhedenānadhigagocaratvaṃ dhārāvāhikānāmiti yuktam, paramasūkṣmāṇāṃ kālakalābhedānāṃ piśitalocanairasmādṛśairanākalanāt / na cādyenaiva vijñānenopadarśitatvādarthasya pravartitatvāt puruṣasya prāptitvāccottateṣām, aprāmāṇyamameva vijñānānāmiti vācayam / na hi vijñānasyārthaprāpaṇaṃ pravartanādanyat, na ca pravartanamapyarthapradarśanādanyat / tasmādarthapradarśanamātravyāpārameva jñānaṃ pravartakaṃ prāpakaṃ ca / pradarśana ca pūrvavaduttareṣāṃ vijñānāmabhinnamiti kathaṃ pūrvameva vijñānaṃ pramāṇa nottarāṇyapi? puruṣāpekṣayā tu prāmāṇye candratārakādivijñānasya puruṣānapekṣitasyāprāmāṇyaprasaṅgaḥ / na cātidavīstayā tadarthasya heyatayā tadapi puruṣasyāpekṣitam, tasyopekṣaṇīyārthaviṣayatvāt / na copekṣaṇīyam apyanupādeyatvāddheyamiti nivedayiṣyate / upalabdhihetuṃ ca pramāṇaṃ vadatā anadhigatārthagantṛtvaṃ cārthasārūpyaṃ cātmānātmaprakāśanaśaktiśca pramāṇamiti nirastāni bhavanti / upalabdhimātrasyatvāddheyamiti nivedayiṣyate / upalabdhihetuṃ ca pramāṇaṃ vadatā anadhigatārthagantṛtvaṃ cārthasārūpyaṃ cātmānātmaprakāśanaśaktiśca pramāṇamiti nirastāni bhavanti / upalabdhimātrasyārthāvyabhicāriṇa smṛteranyasya pramāśabdenābhidhānāt / hetugrahaṇena sārūpyaśaktyoḥ phalādabhinnayorapākaraṇāt hetuhetumadbhāvasya tādātmaye 'nupapatteriti /

upalabdhihetutve ca pramāṇatvam /
bhavitṛvyākhyānena bhāvo vyākhyātaḥ /
tadevaṃ jñānamajñānaṃ vā upalabdhihetuḥ pramāṇam /
tasya bhāvastattvamiti sthitam //

tadetadativyāpakatvenākṣipati--samānatvāditi / samādhatte ayaṃ viśeṣa iti / ayamarthaḥ, sarvaḥ karttā karaṇagocaravyāpāro na tu sākṣāt phale vyāpriyate / karaṇaṃ ca dvidhā siddhamāsiddhaṃ ca / tatra siddhaṃ paraśvādi dārūdvaidhībhāvāyodyamyodyamya dārūṇi nipātayan dārū cchinattītyucyate / na tu sākṣāt kartṛvyāpāragocaro dārūdvaidhībhāvaḥ, kiṃ tu sparśavadvegavataḥ karaṇībhūtasya paraśoḥ saṃyogasyodyamananipātanalakṣaṇastu kartṛvyāpāraḥ paraśugocara eva / evaṃ svargakāmo 'pi kartā na sākṣāt svarge vyāpriyate, kiṃ tu tatkaraṇaṃ yāgamasiddhaṃ sādhayati / svargastu yāgavyāpārādevāpūrvābhidhānāt cetanāśrayād deśakālāvasthābhedāsāditapariṇativiśeṣāt sākṣādutpadyate / tadvadihāpi pramātā siddhamindriyādi, asiddhaṃ ca tatsannikarṣādi vyāpārayannutpādayan vā karaṇa eva caritārthaḥ / karaṇaṃ tvindriyādi tatsannikarṣādi vā nānyatra cāritārthamiti sākṣādupalabdhāveva phale vyāpriyate / prameyasya tu pratyakṣādanyatropalabdhihetubhāva eva tāvannāsti, tatrāpīndriyasaṃbandhamātre upayujyate prameyam / indriyameva tu tattatsannikarṣādi vā sākṣāt pramāhetuḥ / tataḥ siddhametat na pramātā sākṣāt pramāhetuḥ kartṛtvāt / yo yaḥ kartā sa sarvo na sākṣāt phalahetuḥ, yathā vraścanayajamānādiḥ / tathā cāyam / tasmāt tathā / tathā pratyakṣaṃ prameyaṃ na sākṣāt pramāhetuḥ, prameyatvāt / yad yat prameyaṃ vattat sarvaṃ na pramāheturanumeyādivat / tathā caitat / tasmāt tatheti / tadidaṃ pramātṛprameyayoḥ pramāṇe caritārthatvamacaritārthatvaṃ ca pramāṇasya, tasmāt tadeva phalahetuḥ / pramātṛprameye tu phaloddeśena pravṛtte iti taddhetū kathañciditi / codayati akaraṇeti / nākaraṇaḥ kartā pramāṇamapi vyāptumarhatītyarthaḥ / pariharati--na, indriyārtheti / yadā jñānaṃ pramāṇa tadā jñānasya pramāṇasyotvattāvityarthaḥ / punaścodayati--yadi tarhāti / pariharati--tasminnapīti / codayati--yadi pramātṛprameyābhyāṃ sadbhyāṃ pramāṇamiti / pramāṇamantareṇa pramāyā abhāvāt pramātṛprameyayoḥ asiddhirityarthaḥ / pṛcchati--kathamiti / uttaram--pramāṇamitīti / artha svarūpamātrameva kārakaṃ kasmānna bhavati, tacca kriyāsaṃbaddhasya purastādapyastītyata āha-na ca dravyamātramiti / astu tarhi tadīyo 'vāntaravyāpāraḥ pradhānakriyāyāṃ sādhyāyāṃ kārakam, tasyāpi pradhānakriyāyāṃ nimittatvādityata āha--na ca kriyāmātramiti / na hi svarūpeṇa devadatto vraścanaḥ, nāpi tadīyo vyāpāra udyamananipātanādirloṣṭhādyāśrarūḥ / kva tarhi kārakaśabdaḥ pravartata ityata āha--kārakaśabdo hīti / pradhānakriyāsādhane hetau avāntarakriyāviśeṣayukte kārakaśabdaḥ pravartate / dvaidhībhāve hi phale pradhānavyāpāre kartuḥ karaṇagocara udyamananipātanādiḥ avāntaravyāpāraḥ / karmaṇaśca dārūṇaḥ sparśavadvegavattīkṣṇatarakuṭhārasayoga evāvāntaravyāpātaḥ / tena hi dārū svāvayavaparispandalabdhajanmano 'vayavavibhāgād dvaidhībhāvamanubhavati / tasmādavāntarapradhānavyāpārasaṃpannaṃ kārakamiti sāmānyataḥ prasādhya prakṛte yojayati--pramātṛprameyaśabdau ceti / tāvanreṇa kriyāṃ pradhānakriyāmityarthaḥ / pariharati--na, pācakādiśabdavaditi / lokādhīnāvadhāraṇaḥ khalvayaṃ śabdārthasaṃbandhaḥ / lokaścātītānāgatavartamānakriyāsaṃbandhamātravivakṣayā kārakaśabdān prayuṅkte, pācakamānaya pakṣyatīti ca, pācako 'yamapākṣīditi ca, pācako 'yaṃ pacatīti ca tulyavat traikālyaviṣayaprayogadarśanam /

tat kasya hetorapacatyapi pākasaṃbandhaṃ pratyasti svarūpśaktirdevadattādāviti? dvayī hi śaktiḥ kārakāṇāṃ kāryopajananaṃ prati svarūpaṃ ca sahakārigrāmasamavadhānaṃ ca /
tatrāsatyapi sahakārigrāmasamavadhāne kārakaśabdānāṃ pravṛtteḥ, satyapi ca svarūpe trekālyavyāpini trekālyayogikāryāsaṃbhave 'pravṛtteḥ traikālyayogikāryopahitamaryādameva svarūpaṃ kārakaśabdānāṃ pravṛtau nimittamiti /
asatyapi pratyutpannapramāhetupramāṇasaṃbandhe pramātṛprameyaśabdayoḥ pravṛttiriti upapannaṃ pramātṛprameyābhyāṃ pramāṇa janyata iti /
tat pramāṇamupalabdhisādhanaṃ sākṣāt, na pramātṛprameye iti siddham //

satyapi copalabdhisādhanatve pramātṛprameyayorūpabdhiheturityatrāprasaṅga, sādhākatamāsādhakatamayoḥ sādhakatame kāryasaṃpratyayāt sātiśayatvenodbhūtattvāt tasyetyāha--sādhakatamatvād veti / sādhakatamārthaṃ pṛcchati--kaḥ punariti / uttaram--pramāṇasya bhāvābhāvayoḥ pramāyāḥ kāryasya tadvattā bhāvābhāvavattā sādhakatamārthaḥ / lakṣyalakṣaṇayorabhedavivakṣayā sāmānadhikaraṇyam, na tu pramātṛprameyānvayavyatirekānuvidhānamapyasti pramāyā anvayavyatirekayorityata āha--na pramātarīti / pramātṛprameyābhyāṃ saha pramotpādasyānyayogavyavacchedena saṃbandhaḥ / pramāṇena tu saṃbandhaḥ pramotpādasyāyogānyayogavyavacchedābhyāmityatiśayaḥ pramāṇasya / pramātṛprameye hi pramāṇopakṣīṇavṛttinī na pramāyāṃ vyāpriyete / tenāntarāyasaṃbhavannāvaśyaṃ pramātṛprameyavyāpāre sati pramā bhavati / pramāṇasya vyāpāre tu pramā bhavatyeveti kalpāntaramāha- yadvān vā pramimīte so 'tiśayaḥ / pramimīta iti svatantraṃ kartāraṃ daśayati pratipādyāt karaṇād vyavacchettum / yadvāneveti ca sāvadhāraṇām / tatra yadvāniti kartrantaraṃ vyavacchinatti / na hi kartā kartṛmān, kiṃ tu pramāṇavān / svatantro hyāśrayaḥ paratantreṇāśrīyate / kartradhīnaṃ hi karaṇamityāveditam / pramātā prameyavānapi kvacid bhavet tattantratvāt prameyasya / na tu prameyavāneva, anumānādiṣu prameyasyātītatvādinā tadvattāvihāt / na tu liṅgadijñānavān na kadācidityavadhāraṇaphalam / so 'yaṃ viśeṣaḥ pramātṛprameyābhyāṃ pramāṇasya / asyaiva ca viśeṣasyātiśayatvamanvayavyatirekābhyāmādarśayati-- pramāṇe satīti / kalpāntarakāha-- satārveti / pūrveṇa bhāvapradhāno 'tiśayo yādṛśasya darśitaḥ, tādṛśasyaiveha vyatirekapradhāno 'tiśaya iti viśeṣaḥ / akartṛtvamahetutvamityarthaḥ / kalpāntaramāha--saṃyogavaccaramabhāvitā vā / setikartavyatākaṃ hi vyāpriyamāṇaṃ karaṇam, na tu cakṣurādisvarūpam / karaṇādiśabdapravṛttinimittamātraṃ tu svarūpaṃ syāditi pūrvamāveditam / tacca siddhamasiddha vā pramātṛprameyavyāpārasya paścādeva tathātvena saṃpadyata iti caramabhāvītyucyate / so 'yamasya caramabhāvitātiśayaḥ, tathā tantūnāṃ paṭe janayitavye 'ntyāḥ saṃyogabhedā yadanantaraṃ paṭa utpadyata eveti / kalpāntaramāha-- prapipatterānantarya vā / yata eva pramāṇaṃ caramabhāvi, ata eva tadanantaraṃ pratipatteḥ pramāyā bhāvāt / pratipatterānarnyameva pramāṇasyātiśayaḥ / sa ceti / co 'vadhāraṇe / idamapi lakṣyalakṣaṇayorabhedavivakṣayoktam / kalpāntaramāha--asādhāraṇakāraṇatā vā / catastraḥ khalvimāḥ pratyakṣādipramiyo bhinnabuddhivyapadeśabhājo 'nubhūyante / na ca pramātā tadbhedahetuḥ, sya sādhāraṇyāt / na ca prameyamekasyāpi prameyasya saṃplave sarvapratipattisādhāraṇyāt / pramāṇāni tu yathāyathaṃ catasṛṣvapi pramitiṣvasādhāraṇānīti bhinnabuddhivyapadeśanibandhanāni / tadidamasādhāraṇyamatiśayaḥ / aśeṣaḥ puruṣaḥ pramātātra vivakṣitaḥ / kalpāntaramāha-- pramākāraṇeti / pramāyā asamavāyikāraṇa khalvātmamanaḥsaṃyogaḥ / sa ca sarvapramāsodhāraṇaḥ / nāsau pramātrā prameyeṇa vā śakyo viśeṣṭum, tayorapi tadvadeva sādhāraṇyāt /

asādhāraṇaṃ tu pramāṇaṃ yathāyathamātmamanaḥsaṃyogamavacchinatti /
eve sukhādiprameyāṇāmapi mana evāsādhāraṇaṃ vyavacchedaṅka draṣṭavyam /
so 'yamasyātiśayaḥ /
atiśayātiśayinorabhedavivakṣayā atiśayaśabdavācyam ityuktam //

kramaprāptamarthagrahaṇaṃ tātparyato vyācaṣṭe-- arthagrahaṇamiti / kasmāt punarniṣidhyate pramāṇaviṣayā pratipattirityata āha--yato na pramāṇaviṣayeti / itikartavyatā anuṣṭhānam, tasmin / arthyata ityarthaḥ, toyakaṇṭakādiḥ / tasya tathāmāvo 'rthanīyatvam / tacca sukhaduḥkhasādhanatvam / sukhasādhanaṃ khalūpādeyatvena duḥkhasādhanaṃ ca heyatvenārthye / tātparyāntaramāha--upekṣaṇīyeti / upekṣaṇīyaviṣaye pramāṇe pravṛttisāmarthyaṃ nāstīti tatpratiṣadhyate / na ca tadapramāṇamiti / tasyāpi dṛṣṭapramāṇasādharmyeṇa liṅgena prāmāṇyānumānāditi / codayati--pramāṇāgahaṇamiti / samarthapravṛttijanikā hi pratipattirnāpramāṇādbhāvatītyarthādeva pramāṇāditi gamyata ityarthaḥ / pariharati--na pramāṇaviśeṣajñāpanārthatvāt / ayamabhisandhiḥ, pravṛttisāmarthyena hi kāryeṇa pramāṇasyārthavattvamanumātavyam / na caitat sākṣāt pramāṇasya kāryam, kiṃ tvarthapratipatteḥ / tadanantaraṃ hi samarthā pratipattirūpajāyate / arthapratipattistu pramāṇakāryeti samarthā pravṛttiḥ pramāṇakāryā satī pramāṇasyārthavattvamanumāpayati / tasmādarthagamyamapi pramāṇamarthapratipattikaraṇatvena dyotanīyam / anyathā pramāṇamarthavadarthapratipatteḥ masarthapravṛttijanakatvāditi kiṃ kena saṃgatam? pramāṇasya viśeṣaḥ pramāṇabhāsād vyāvṛttiḥ, tasya jñāpanam / sa evārtho yasya pramāṇagrahaṇasya tat tathoktam / tasya bhāvastattvam / tasmādetaduktaṃ bhavati--pramāṇakāryāyā arthaprapitteḥ pravṛttisāmarthyaṃ na tadābhāsakāryāyāḥ / tasmāt pramāṇasyārthavattvaṃ gamyata iti / tadidamuktam--tad yeha pramāṇena pratipattiḥ sā pravṛttisāmarthyaṃ pratipādayati pramāṇam / ayamarthaḥ / pramāṇa kartṛ, pravṛttisamārthyaṃ pratipadyamānaṃ prāpnuvattat pratipādayati prāpayati pramāṇakāryārthapratipattiriti / idamapi pramāṇagrahaṇasya prayojanamityāha-- na ca pramāṇagrahaṇamiti / ekadeśivyākhyānamupanyasyati--sukheti / na kevalaṃ sukhaduḥkhahetutvādarthyamānatvāt jñāyamānatvācca / dūṣayati--neti / sarvasya sukhaduḥkhataddhetutvena heyapakṣanikṣepāt upādeyānāṃ pramāṇaśāstrāpavargāṇānāmabhāvaprasaṅgād vyāghātaḥ / avivakṣitatvācceti / caśabdasamuccitamaśakyahānatvaṃ hetvantaramādarśayati-- na ca pramāṇādihānamiti / sukhadaḥkhataddhetavo hi heyāḥ sane hānopāyamapekṣante / na ca pramāṇāderanyaḥ tadupāyaḥ saṃbhavati / na ca pramāṇādiḥ svocchedāya paryāptaḥ / na cāsmādapavargo nādhigamyate / tasmānna śakyaṃ pramāṇādinā pramāṇadihānamiti / na caitanniḥśreyasahetuṃ śāstraṃ praṇayataḥ sūtrakārasya tadanuvartino vā bhāṣyakārasya vivikṣitamityāha--na ca pramāṇādihānaṃ vivakṣitam / tasmādasmadvacākhyānameva śobhanamityāha--kiṃ tviti / pravṛttisāmarthyādhānayogyavamamadhikāraḥ / tasmāt sukhaduḥkhataddheturūpārthapratipattireva hi samarthāṃ pravṛttimādhatte, na tvarthamātrāpratipattirityarthaḥ / na kevalaṃ vyāghātāśakyahānāvivakṣitatvairarthapadena na sarvasaṃgraho 'śakyatvādapi na sarvasaṃgraha ityāha--na saṃvida iti / sukhaduḥkhataddhetutayā na saṃvido grahaṇaṃ saṃgrahaḥ sarvamadhyapatitāyā api / kutaḥ? anadhikārāt, sukhaduḥkhataddhetuyogyatāvirahāt / nāpyarthyamānatvena saṃgraha ityāha--akarmatvācca / na tāvat sarvā eva saṃvidaḥ saṃvidgocarā manoyonayaḥ, saṃvedyā bhavitumarhanti / ekanīlaviṣayasaṃvitparamparāmātra eva puruṣāyuṣasahasraparyavasānāt, viṣayāntarasaṃcārābhāvaprasaṅgācca / tasmādanavasthābhayādante kasyāścit saṃvido 'saṃvedyatayā phalamātratvamabhyupeyam / tathā ca sā nārthyate / na ca sukhaduḥkhe tatreturiti na sarvasaṃgrahaḥ saṃvido 'saṃgrahādityarthaḥ / tadevamādivākya vyākhyāya bhāṣyavākyāntaramavatārya tatraikaderśivyākhyānaṃ dūṣayitumupanyasyati--so 'yaṃ pramāṇārtha iti / dūṣayati--nobhayasyāpi parisaṃkhyātatvāt, arthastu sukhamityādinā bhāṣyagranthena /

kāryakāraṇābhyāmubhayatvam /
prāṇabhṛdbhedasyāparisaṃkhyeyatvāditi ca hetuḥ śvetaḥ prāsādaḥ kākasya kārṣṇyāditivanna pratijñārthena saṅgacchate ityāha--prāṇabhṛdbhedasya ceti /
tadetadekadeśimatadūṣaṇamasmin vyākhyāne nāstītyāha--nārthaśabdasyeti /
candranādiviṣayaṃ pramāṇaṃ sukhaprayojanameva, kaṇṭakādiviṣayaṃ ca pramāṇaṃ duḥkhotpādaprayojanamevetyetadubhayaṃ parisaṃkhyātuṃ niyantumaśakyamityarthaḥ //

evaṃ kilātra śaṅkyate, sukhaduḥkhahetubhāvo vastūnāṃ svābhāviko bhavenna vā? svābhāvikatve nīla iva sarvān pratyarthaḥ sukha iti karabhavanmanuṣyāṇāmapi kaṇṭakaḥ sukhaḥ syāt / evaṃ nidādhe 'pi kuṅkumaṃ sukhaṃ syāt / candanaṃ ca hemantate 'pi sukhaṃ bhavet / evaṃ tṛṣṇaja ivāpāṃ suhitasyāpaḥ sukhāḥ prasajyeran /

asvābhāvikatve tvanādivāsanāvaicitryalabdhajanmapuruṣadharmakalpanānupātinaḥ sukhaduḥkhādayo na pramāṇaprayojanaṃ bhavitumarhantīti /
tatredamupatiṣṭhate--so 'yaṃpramāṇārtha iti /
nivedayiṣye hi kṣaṇabhaṅgādhikāre tathā sthemabhājāmapi vastunāmakramāṇāmapi kramavatsahakārikāraṇasamavadhānavaśādupajanāpāyadharmāṇaḥ kramavanto dharmā bhavantīti, tadihāpi /
yadyapi na jātyā sukhaduḥkhahetubhāvo bhāvanāṃ bhavati, tathāpi jātideśakālāvasthāpuruṣabhedasahakārisamavadhānādupapatsyatesukhaduḥkhahetubhāvo 'vyavasthayeti bhāvaḥ //

tat siddhametat, pramāṇārtho 'niyataḥ, aniyataprāṇabhṛdbhedahetukatvāt / yadyadaniyatakāraṇakaṃ kāryaṃ tatvasarvamaniyatameva, yathā aniyatakālameghodayanibandhanaṃ varṣam / tathā cāyam / tasmādaniyata iti / kasmāt punaḥ pramātrādicaturvarge pramāṇasyaivārthavattvamucceta na pramātrādīnāmapītyāśaṅkānirākaraṇārthaṃ bhāṣyamanuvadanneva vyācaṣṭe-- arthavati ca samarthe samyagarthe 'rthāvyabhicāriṇīti yāvat / pramāṇe 'rthavanti bhavan simarthāni samyagarthāni pramātrādīni / arthasya tu samyaktvamidameva yad yādṛśaḥ pramāṇenopadarśistasya tathātvaṃ na punaranyathābhāva iti / yadā tvādibhāṣyavākye 'rthaśabdaḥ prayojanavacanaḥ, tadaivaṃ vyākhyānam-- arthavati ca prayojanavati ca yataḥ samarthaṃ śaktaṃ pramāṇa pratipattyādikrameṇa pūrvoktena prayojanaṃ prati, ataḥ samarthe pramāṇe pramātrādīnyarthavanti prayojanavanti bhavanti, yatastānyapi pramāṇavadeva samarthāni śaktāni prayojanaṃ pratīti, atra hetaḥ anyatamāpāya iti / tasyārthaṃ vyācaṣṭe--anyatamatvārtha iti / nanvanyatamaśabdo bahuṣvanirdhānitaviśeṣamekamāha, na tu sādhakatamamityata āha--pramāraṇāditi / sādhāraṇaśabdo hi pramaraṇād viśeṣe vartate / tad yathā śivikāvahanapakrame puruṣamānayeti puruṣaśabdo viṣṭau / tadvadihāpi pramātrādiparihāṇyā pramāṇasyārthavattvābhidhānaniyamaprakrama iti pramātrādibhyaḥ pramāṇasya viśeṣo vācya iti tatraivānyatamaśabdo vartate / yadyapyarthapratipattyarthāvyabhicāradvāreṇa pramāṇasyāvyabhicāro gamyate dṛṣṭe viṣaye, tathāpyadṛṣṭe viṣaye na tajjanitaprapittayavyabhicāreṇāvyabhicāraḥ śabdasya pramāṇasya śakyo vijñātum, pratīyavyabhicārasya pramāṇāvyabhicāragrahaṇamanreṇāśakyajñānavat /

tasmād dṛṣṭārthasya mantrāyurvedasya pravṛttisāmarthyāvadhṛtārthāvyabhicārasya sādharmyādāptapraṇītvādagnihotrādivākyānāṃ pramāṇānāmavyabhicāragrahaṇapuraḥsarameva trivargasyāvyabhicāragrahaṇam /
na punaratra trivargasyāvyabhicāraḥ śakyo 'nyataḥ paricchettum /
adṛṣṭārthaviṣayasya ca caturvargasyehārthavattvena prayojanaṃ dṛṣṭārthe sandehādapi vyavahāra siddheḥ /
tadidaṃ caturvarge pramāṇasya prādhānyamiti //

caturvargavibhāgapare bhāṣye pramātā prathamaṃ darśitaḥ / tatastasya lakṣaṇamāha--pramātā svatantra iti / svātantryaṃ pṛcchati--kiṃ punaḥ svātantryam, yasyābhisaṃbandhāt svantra iti? bhāṣyakṛtā pramātopalakṣito na lakṣitaḥ / na khalvīpsājihāsayorvā pravṛttau vā svāntryaṃ pramātṛtvam, api tu pramāyārm / ipsādisvātantryeṇa tu taduttarakālabhāvinā pramāyāṃ svātantryaṃ parvakālābhāvyupalakṣim / tena taccarimanuvartamāno vārtikakṛt upalakṣaṇāntaraṃ kartṛtvottarakālabhāvyāha--kārakaphalopabhoktṛtvam / na hi sarvaḥ kartā samastakārakajanyaṃ svargādi vaudanādi vā bhuṅkte ṛtvikpācakādiṣu ca vyabhicāradarśanāt / kārakasya tu sataḥ kartṛtvottarakālabhāvinī phalopabhoktṛtā kartṛvanāntarīyakatayā dupalakṣayati, yajamānasya rājñaśca praiṣādinā tattadvayāpāre kartṛtvāt / yathāhuratrabhavantaḥ, tadabhisandhipūrvakaṃ preṣaṇamadhyeṣaṇaṃ va yuktaṃ tasarvaṃ pacyarthaḥ / iti / svātantryalakṣaṇamāha--tatsamavāyo vā / kārakābhidhānena sannidhāpitāṃ kriyaṃ taditi sarvānāmnā parāmṛśati / yasya hi vyāpāraṃ prādhānyena dhāturākhyātapratyayo vābhidhatte sa svatantraḥ kartā / tathā hi viklidyantīyatra taṇḍulādayaḥ kartāraḥ, pacantītyatra devadattādayaḥ / tat kasya hetoḥ? ekatra taṇḍulādervyāpāra upātto 'paratra devadattāderiti / prādhānyena cāśeṣakārakanivarttyatvaṃ pradhānakriyāyāḥ, avāntaravyāpārabhede 'pi pradhānakriyoddeśena samastakārakapravṛtteriti / puruṣa iti prakṛtakriyāpekṣam, pramāyāḥ puruṣāśrayatvāditi / lakṣaṇāntaramāha--tatprayoktṛtvamitarāprayojyatā vā / tasya cetanasya sarvakārakāṇi prati prayoktṛtvam, taiśca kārakairaprayojyatā vā / acetanasya tu bhāktava kartṛtvaṃ na svābhāvikamiti bhāvaḥ parisamāptipadārthaṃ vyācaṣṭe--tattvaparisamāptiriti / tattvaṃ hi pramāṇavyāpyatvaṃ pramāṇavyāpāraviṣayatvam /

tacca hānopādānopekṣābhiḥ paryavasyati /
paryavasānaṃ parisamāptiḥ viniyojyeti vaktavye yogyatāgrahaṇamīpsite 'pi dṛṣṭe vastuni kutaścit pratibandhāt puruṣeṇānupātte mā bhūt tattvāparisamāptiriti /
yadyapi hi tat puruṣeṇānupāttaṃ tathāpyupādānayogyatāpradarśanādasti tattvaparisamāptiriti /
tatpratiṣedhaśca ityatra tacchabdena hānopādānalakṣaṇaṃ viniyogaṃ parāmṛśati //

kiṃ punastattvamityādi bhāṣyaṃ vyācikhyāsustattvpratyayaprakṛtestado 'rthaṃ pṛcchati--kiṃpunariti / uttaram--sadasatī tat / praśnaṃ vibhajate--tasya bhāvastattvamityatreti / uttaraṃ vibhajate--sadasatītat /

atha kasmāt prakṛtipuruṣau vā, pañcaskandhā vā, paraṃ brahmādvaitaṃ vā, jīvajīvastravādayo vā sapta, pṛthivyāpastejovayuriti vā catvāri bhūtānītyādīti na tado vācyāni bhavantītyata āha-- pramāṇaviṣayatvenādhikārāt /
sūtrabhāṣyavākyatadvivaraṇeṣu pramāṇa pramāṇaviṣayaścādhikṛtaḥ na ca saṃkhyādisiddhāntabhedānupātino 'rthāḥ pramāṇaviṣayāḥ /
yathā caitat tathātreva nivedayiṣyate /
upasaṃharati--tasmāditi //

prakṛtyarthaṃ vyākhyāya pratyārthaṃ vyācaṣṭe-tadbhāva iti, sadasatoryathāsaṃkhyaṃ vidhāyakaprakāṇaviṣayatā sato bhāvaḥ, tatpratiṣedhaścāsato bhāvaḥ / taditi vidhāyakapramāṇaviṣayatāṃ parāmṛśati / tatpratiṣadhena ca pratiṣadhakaṃ pramāṇamupasthāpitam / tena pratiṣedhakapramāṇaviṣayatvameva tatpratiṣedha ityanenoktaṃ bhavati / etad vibhajate-tayoḥ khalviti / śaṅkate-pramāṇaviṣayatvāditi / sarvasāmarthyaviraheṇa tvasat sato vyāvartate / yadi cāsadapi pramāṇaviṣayaḥ, tarhi nāsamartham / tathā ca sadasatorabheda ityarthaḥ / nirākarotina, anaikāntāt / na vayamasāmarthyenāsato bhedamācakṣmahe yenaivamupālabhyemahīti bhāvaḥ / śaṅkā vibhajate--tatra bhavediti / nirākaraṇaṃ vibhajate--tacca neti / gavādi cetanam, acetanaṃ ghaṭādīti / yadi sadasatī samarthe kutastarhi tayormeda ityata āha--svatantreti / asadupalabdhireva sadupalabdheranyānupalabdhiḥ / nanu saṃyogavibhāgādiṣu satsvapi taratantropalabdhikaraṇatvamatista, teṣāṃ saṃyujyamānavibhajyamānādyadhīnanirūpaṇatvāditya āha--pratiṣedhamukhena pratipadyate pratīyate / satāṃ keṣāñcit pāratantrye 'pi na niṣedhyaniṣedhādhikāraṇapāratantryamityarthaḥ / saṃprati sadupalambhakasya pramāṇasyāsadūpalambhakatvaṃ pratipipādayiṣatā bhāṣyakāreṇa pradīpo dṛṣṭānta upanyastaḥ / satu sādhyasamaḥ, tasyāpi pramāṇasāmagrīniveśaditi śaṅkyamāno 'tyantalokaprasiddhatayāsya dṛṣṭāntatvaṃ samarthayate--pradīpavaditi / gopālāṅganā api hi kimatrāsti steno 'smaddhanaṃ vā apavarake na veti sandihānā pradīpamupādāya samantādavalokyāpavarakamastīhāsmaddhanaṃ nāsti stena iti samameva niścinvanti, na tu stenābhāvaniścayāyopāyantaramupādadate / tenāgāpālāḍnamā ca paṇḍitarūpebhyaḥ siddhaḥ pradīpo dṛṣṭāntaḥ / tadidamuktam-na hyasatpratipattāvupāyāntaramāsthīyate lokena / anāśrayaṇe hetumāha pradīpena dṛśyamāne hi ghaṭādike 'rthe svatantre nānena samānajātīyaṃ tulyopalambhayogyataṃ dṛśyāntaramasti / nīlapītau hi parasparābhāvavantau, tena nalīniṣedhe nāvaśyaṃ pītavidhiḥ / bhāvābhāvau tu parasparābhāvātmānau, no khalvabhāvābhāvo nāma kaścidanyo bhāvarūpāt / nāpi bhāvābhāvo 'nyo 'bhāvāt / tadevaṃ pradīpopāyasya pratipattuḥ pratītikramamuktvā parīkṣakāṇāmupapattikramamāha--yadyabhaviṣyaditi / yadi kaścidāśaṅketa dṛśyatāmabhāvaḥ / pradīpena bhāvo 'pi bhaviṣyatīti, tatraiṣa parīkṣakāṇāṃ tarka upatiṣṭhate--yadyabhaviṣayaditi / tadevaṃ laukikaparīkṣakasaṃmataṃ dṛṣṭāntamupapādya dārṣṭāntike yojayati--eve pramāṇenāpi indriyādinā sati pramīyamāṇe iti / pūrvavad vyākhyeyam / upasaṃharati--tadevamiti / sarvaṃ caitadupariṣṭādupapādayiṣyate / nanu yadi sadasatī pramāṇaviṣayau, kasmāt sadbhedā ivāsadbhedā api sūtrakṛtā nocyanta ityata āha--tatra teṣu sadasadbhedeṣu madhye svātantryeṇāsadbhedā na prakāśanta iti nocyante / niṣedhyaniṣedhādhikāraṇādhīnanirūpaṇatvādasadbhedānāṃ bhāvabhedatantraṃ pramāśanamiti bhāvabhedakathanenaivābhāvabhedā api gamyanta iti noktā ityarthaḥ / atha vā kathitā eva yeṣāṃ tattvajñānaṃ niḥśreyasopayogi, yaṃ tu na tathā na teṣāṃ prapañcaḥ anupayuktabhāvaprapañca iva vaktavya ityāha--caturvargānantarbhāvād vā bhāvaprapañcavad abhāvaprapañca iti / niḥśreyasānupayogini bhāvaprapañce yathā caturvargānantarbhāvaḥ, evamabhāvaprapañce 'pīti / atha niḥśreyasopayogābhāvaḥ kuto 'vagantavya ityata āha--bhāvopadeśādevābhāva upadiṣṭo bhavatīti /

dvividhaṃ pramāṇaṃ bhāvo 'bhāvaśca, yathā kāraṇābhāvena kāryābhāvajñānaṃ yato dvitīyasūtrasamutyānam /
prameyeṣu cāpavarga eva mūrdhābhiṣiktaḥ /
eve prayojanādiṣvapīti tatra tatrohanīyamiti /
upasaṃharati--ataśceti //

tadevaṃ tātparyaṃ vyākhyāya avayavārthaṃ vyākhyātuṃ bhāṣyaṃ paṭhati--sacca khalu ṣoḍaśadhāvyūḍhamupadekṣyata iti / atra prathame kalpe caśabdo 'vadhāraṇe, khalu śabdaḥ spaṣṭārthe / tadeva ṣoḍaśadhā vyūḍhamupadekhyate nāsat, tasya sadadhīnaprakāśatvāditi / dvitīye tu kalpe pāramārthike caḥ samucce, khaluḥ avadhāraṇe, sati ṣoḍaśādhaivopadekṣyamāṇe 'sadapyupadekṣyata ityarthaḥ / prakṛtyarthaṃ vyācaṣṭe--vyūha iti /

sūtrasya saprapañca tātparyaṃ vyākhyāya avayavārthaṃ vyācikhyāsunā bhāṣyakāreṇa tāsāṃ khalvāsāṃ sadvidhānāmiti bhāṣyeṇa sūtramavatārya paṭhitaṃ tadasya vārtikakṛt tātparyamāha--ta ete sadbhedā iti sūtram /
ta ete pramāṇādayaḥ sadbhedā niḥśreyasopayogino na gaṅgāvālukādayaḥ /
tasmāt satsupramāṇādayaḥ ṣoḍaśaivodiyeṣṭā lakṣitāḥ parīkṣitāśca /
na gaṅgāvālukādayaḥ santo 'pi niḥśreyasānupayogāditi bhāvaḥ //

dvandvasvarūpamāha--sarvapadeti / dvandvaparigrahe tātparyamanvayavyatirekābhyāmādarśayati--sarva eva iti / bahuvrīhikarmadhārayayorasaṃbhāvāt ṣaṣṭhīsamāsaparigrahe nigrahasthānasyāntyapadārthasya prādhānye vivakṣitārthahānaprasaṅga ityarthaḥ / nirdeśe yayāvacanaṃ vigrahaityasta bhāṣyasya tātparyamāha--yathāvacanamiti / anyonyanirapekṣāṇāṃ pratyekaṃ pramāhetubhāvaḥ pramāṇānāmiti hi bahuvacanaprayojanam / prameyeṣu tu yadyapi prameyatā vāstavī pratyekamasti tathāpyapavargahetubhāvena prameyatā samudāye samāpyate, na tu pratyekam / ātmādīnāmanyamatasyāpyatattvajñāne saṃsārānanivṛtteriti yadeva hi nirdeśa vacanabhedasya prayojanam, tadeva coddeśe 'pi, tayorekavākyatvāditi bhāvaḥ / pramāṇādīnāmiti vibhaktyarthavyākhyānaparaṃ bhāṣyaṃ paṭhitvā pṛcchati--kaḥ punariti / uttaram--kārakāṇāmiti / tadvibhajate--yatreti / kārakārthaḥ pradhānakriyā, yaduddeśena sarvakārakapravṛttiḥ / kārakagrahaṇena ca tannāntarīyakatayā pradhānakriyāpyānīteti vivaraṇe sāpi darśitā / yadyapi svasvāmibhāvādāvapi saṃbandhe 'ntargataḥ kriyākārakasaṃbandho 'sti saṃbandhamātrasya kriyāgarbhatvāt tannāntarīyakatvācca kārakasya, tathāpyasau na vivakṣyate / saṃbandhamātrameva tu vivakṣyata ityarthaḥ / tatra codayati--tattvasyeti / ṣaṣṭhī cānarthikā avyatireke tadanupapatterityapi draṣṭavyam, tatrāniyamavādyekadeśī pariharati--na, ubhayathāpīti / bhāvasya bhavitradhīnanirūpaṇatvād, bhāvanirūpaṇameva bhavitṛnirūpaṇamākṣipati / abhede 'pīti / iṣusthityā yathā tadbhāvapratiṣedha iṣobhāvo dharmo gatiḥ, tasya pratiṣadhaḥ sthitiḥ, tiṣṭhategratinivṛttyarthatvāt / evamatrāpi na pramāṇaprameyādimātramacyate tattvagrahaṇenāpi tvarthāntaraṃ teṣveva yat yat samāropitaṃ rūpamanyathātvamiti yāvat tat pratiṣidhyate / gatimaditi bhāvapradhāno nirdeśaḥ / yathā dvekayordvivacanaikavacane / iti dvitvaikatvayoriti / saṃkhyevavikṣāyāṃ tu dvyekeṣviti syāt / tena gati mattvamarthāntaramiṣornabhavatītyasminnarthe iṣoḥ sthitiriti prayujyata ityarthaḥ / tadetad ekadeśimatamarthāntaratvaniyamavādī dūṣayati--tanneti / pramāṇadibhyo 'narthāntarasya tattvasya ca iṣoranarthāntarasya gatyabhāvasya cāsiddheḥ / yathā ca bhāvātirikto 'bhāvastathā kṣaṇabhaṅgādhikāre nivedayiṣyate / pramāṇādyatiriktaṃ ca tattvamanantarameva darśayiṣyatīti / tattvasyajñānamityādi bhāṣyaṃ vyāpaṣṭe--tattvaṃ jñāyamānamiti / ubhayaṃ pṛcchati-kiṃ punariti /

tattvapraśnasyottram--tattvamiti /
nimittatvaṃ śaktiḥ pramāṇādīnām /
sā ca dvayī svrūpalakṣaṇā sahakārisākalyalakṣaṇā ca, atīndriyasya sāmarthyasya naiyānikairanabhyupetatvāt /
śakteśca bhāvatvena bhavitṛnirūpaṇādhīnanirūpaṇatvād bhaviturapi nirūpaṇaṃ bhavatītyuktam //

abhimataṃ niḥśreyasaṃ grahītuṃ niḥśreyasadvaividhyamāha--niḥśreyasaṃ purariti / takrijñadṛṣṭaṃ niḥśreyasaṃ grahītuṃ dṛṣṭamatiprasaṅgāpādanena dūṣayati--eve ca kṛtveti / sūtrakārābhimataṃ niḥśreyasamāha--paraṃ tviti / etaduktaṃ bhavati, yadyapi niḥśreyasapadamabhimatamātravāci pramāṇāditattvajñānasya ca dṛṣṭamapi niḥśreyasaṃ saṃbhavati, tasyaiva tataḥ sākṣādutpatteḥ / tathāpyātmādivācakaprameyapadasamabhivyāhārādadṛṣṭameva niḥśreyasamabhipreta sūtrakārasya / tatra ca pramāṇamāditattvajñānasyāpi pārarmyeṇa hetubhāvo 'styeveti / codayati--dṛṣṭamiti / dṛṣṭe darśanameva pramāṇam / adṛṣṭaṃ tu niḥśreyasamaprāmāṇikaṃ darśanābhāvādityarthaḥ / pariharati--na, nāsti arthasya tathābhāvāt / artha ātmādiḥ / tasya āgamānumānasahakāriṇā kāraṇābhāvena kāryābhāvānumānamevātrārthe pramāṇamiti bhāvaḥ / ye tu vaiyātyāt manyeran padārthatattvajñānamātrameva paraniḥśreyasaheturiti, yathāhuḥ--- eko bhāvastattvato yena dṛṣṭāḥ, sarve bhāvāstattvatastena dṛṣṭāḥ / iti, tān pratyāha-- yadi punariti / na hi bhāvānāṃ tattvamanyadataḥ pratyakṣaviṣayīkṛtād rūpāditi bhāvaḥ / mokṣamāṇā iti, sani muco 'karmakasya guṇo vā iti guṇābhyāsalopau / na kevalaṃ vastuvṛttiḥ, sūtrakārasyāpi saṃmatamedityata āha--pṛthagupadeśācca prameyasya pramāṇādibhyaḥ /

yadi ca yatkiñcitprameyatattvajñānānniḥśreyasasya parasya prāptiḥ, kimarthamātmādasūtreṇa dvādaśaiva prameyāṇi nādhikāni na nyūnāni cetyavadhāryate sūtrakārerṇa? tasmāt tadeva sākṣādupayoti niḥśreyase na padārthamātramityāha--prameyāvadhāraṇārthāyāṃ cotrarasūtraprikriyāyāmakuśalaḥ sūtrakāraḥ syāt /
kutaḥ? prameyasya vihatatvādādyena sūtreṇeti /
tasmād yadyupapattiḥ yadi ca sūtrakārabhimatasubhayathāpi prameyatattvaparijñānaṃ parasya niḥśreyasasya hetuḥ /
tadanena ātmāderiti bhāṣyaṃ vyākhyātam //

atha kiṃ tattvajñānasyātmādiviṣayasyādṛṣṭa eva ko 'pi sāmarthyātiśayo yataḥ paraniḥśreyasotpādaḥ, maivam / kiṃ tarhi? dṛṣṭayaiva dvāretyāha bhāṣyakāraḥ-- taccaitaditi niḥśreyasahetubhāvābhidhānasya anu paścāt udyate anūdyate / tattvajñānotpāde hi sākṣāt tadviṣayamithyājñānādinivṛttikrameṇāpavargotpāda iti dvitīyasūtreṇānadyate / tadetad bhāṣyaṃ taccaitadityādyadhigacchatītyantamanūdya vyācaṣṭe-heyamiti / mithyājñānamātmādiṣu prameyeṣu avidyā tanmūlaṃ tṛṣṇā / upalakṣaṇaṃ caitat, dveṣo 'pi draṣṭavyaḥ / tanmūlau ca dharmādharmau, tadetaddheyam / hānaṃ tattvajñānaṃ hīyate hyanenaitat sarvam / tasya pramāṇasya / upāyaḥ śāstram / adhigantavyo mokṣaḥ / evaṃmavayavān vibhajya tātparyamāha--etānīti / etāni catvāryarthapadāni puruṣārthasthānāni, na kevalaṃ heyādhigantavyabhedena dvādaśavidra prameyaṃ darśayataḥ tadviṣayatattvajñānāya ca sopakaraṇanyāyābhidhānapramāṇavyutpādakaṃ śāstraṃ praṇayataḥ sūtrakārasya saṃmatam, api tu sarveṣāmevādhyātmavidāmācāryāṇāmiti bhāṣyatātparyamityarthaḥ / tatra saṃśayādīnāṃ pṛthagvacanamanarthakam ityādi codyabhāṣyaṃ vyācaṣṭesaṃśayādyagrahaṇamiti / satyamiti parihārabhāṣyaṃ vyācaṣṭai--na vidyeti / codyaṃ vivṛṇoti--saṃśayādaya iti / parihāraṃ vivṛṇoti--na vidyeti / prasthānaṃ vyāpāraḥ / teṣāṃ pṛthagvacanamityādi bhāṣyaṃ vyācaṣṭa--tasyāḥ saṃśayādīti / na ca vācayamastu vidyātrayameva, kṛtamānvīkṣikyā vidyayeti, tasyā eva samastavidyāvadātīkaraṇahetutvāt / yathā vakṣyati--pradīpaḥ sarvavidyānāmiti / sa cāyaṃ kiṃsviditi vastuvimarśamātramanavadhāraṇajñānaṃ saṃśaya iti bhāṣyam / tad vyācaṣṭe-tatra saṃśayādiṣu, saṃśayastāvaditi jñānamavadhāraṇaṃ pratyaya iti paryāyā iti manvānaścādayati--anavadhāraṇātmaka iti / na jñānamātraparyāyo 'vadhāraṇaśabdaḥ / api tu tidvaśeṣaviścayavacanaḥ kiṃsviditi dolāyamānasyobhayakoṭispṛśaḥ pratyayasyārthe 'navadhāraṇātmakasyāpi pratyātmaṃ mānasena pratyakṣeṇāvadhāryamāṇatvāditi / pariharati--na vyāghāta iti / tat tasmāt abhayamiti / tatra nānapalabdhe ityādi bhāṣyamavatārayituṃ pṛcchati-- sa kathaṃ nyāyasyeti / yadi nyāyasyāṅga saṃśayo bhavet, so 'pi vyutpādyeteti bhāvaḥ / uttaram--yasmāditi / etadākṣipati--upalabdha iti / pañcarūpaścatūrūpo vā heturnyāyaḥ / pratijñādyavayavasamūho vā nyāyaḥ / nīyate prāpyate vivakṣitārthasiddhiraneneti / tasyāśrayo viṣaya upalabdha ucyamāno nirṇota eva vaktavyaḥ / sandigdhe hi tasmin hetuḥ sandigdhāśrayatayā asiddhaḥ syāt / yatheha naganiku/je mayūraḥ kekāyitāpātāditi / tadāpātasandehe ato na nirṇītaścennopalabdhaḥ / tataścopalabdhaścānirṇotaśceti vyāhatamityarthaḥ / pariharati--nāsti vyāghāta iti / samāmanyataḥ parvatamātramupalabdhaṃ nirṇotam, tadviśeṣastu vahnimattvādiranirṇīta iti / punaścodayati--evamapīti / upalabdho nirṇota iti hi sāmānādhikaraṇyāt samānaviṣayatvaṃ darśayati / tathā ca vyāghātaḥ / sāmānyaviśeṣabhedena tu vyāghātaṃ pariharan sāmānādhikaraṇyaṃ na samarthayasa iti bhāvaḥ / pariharati-na, yathā tatheti vyāpadeśāditi /

sāmānyaviśeṣayoḥ sāmānādhikāraṇyāt /
ya eva sāmānyo nirṇotaḥ, sa eva viśeṣato 'nirṇoto 'pi saṃbhavatīti na vyāghāta ityarthaḥ /
evamartha nyāyapravṛttyartham, asandigdhe nyāyapravṛtteranupapatteḥ /
na hi kariṇi dṛṣṭe cītkāreṇa tamanumīme pekṣāvanta iti //

prayojanasvarūpapratipādanapūrvakaṃ prayojanapadaprayojanapradaśanārthaṃ bhāṣyamanubhāṣe--atha prayojanam / vyākhyātuṃ pṛcchati--kiṃ punariti / uttaṃraṃ-- yeneti / sphuṭataramavaitat ityarthaḥ / punaḥ pṛcchati--keneti / ekadeśimatenottaramāha--dharmeti / tatra kāma itīcchāmātraṃ vocyate, kāminīviṣayo vā rāgaḥ? pūrvasmina kalpe kāma ityevāstu kṛtaṃ dharmādibhaḥ, sarveṣāmeva kāmyamānatvāt / uttarasminnavyāptiḥ, sarakamṛgayādīnāṃ kāmyānāmasaṃgrahāt / dharmamokṣayorapi nāstikān pratyapravartakatvam / tasmādayuktamediti manvāna āha-- vayaṃ tu paśyāma iti / sukhasyāptyā duḥkhasya hānyā viṣayeṇa viṣayiṇaṃ pratyayamupalakṣamati / asatyorakāraṇavāt, satyorvā anarthakatpavāt pravṛtteriti / tathāpi sukhaduḥkhāptitahānyoreva kartuḥ pravṛttiprasaṅgo na tatsādhane, na hyanyadvijānāti icchati ca karoti cānyaditi ghaṭate, atiprasaṅgāt / na ca phalaṃ puruṣapravṛttigocaraḥ, tatsādhanaṃ tu tadgocaraḥ / tatsādhanatvavijñānāt tatsādhana eva pravartate / tannātipasaṅga iti cet? hanta tarhi tatsādhanatvajñānameva pravartayati, na phalajñānam, jñānecchāpravṛttīnāṃ kāryakāraṇabhūtānāṃ sāmānādhikāraṇyena saṃpratipattaṃrityabhiprāyeṇāha--sukhaduḥkhasādhanabhāvat sarve 'rthāścetanaṃ prayojayantīti / tuśabdaḥ phalād vyavacchinatti / atrāpi viṣayeṇa viṣayiṇaṃ pratyayamupalakṣayati / etaduktu bhavati, toyamupalabhya tajjātīyasyāpekṣisādhanāṃ dṛṣṭacarīmanusmarati / atha tajjātīyatā liṅgena dṛśyamānasyāpekṣisāṇanabhāvamanumimīte / anumāya ca pipāsuḥ pravartate / tenopāyajñānasya sākṣāt puruṣapravṛttihetuvam, phalasya tvīpsitamasyodyeśatayeti sarvaṃ sundaram / tadāśrayaśca nyāyaḥ pravartate iti bhāṣyaṃ vyācaṣṭe--tadidaṃ prayojanaṃ nyāyasyeti / ākṣipati--ka iti / samādhatte--upakārakatvamiti / yathā rājāśritaḥ paṇḍita iti / upakārakatvameva darśayatitanmūlatvāditi / vidhiḥ pravṛttiḥ / na jātu niṣprayojanā kākadantādau parīkṣāmārabhante prekṣāvanta ityarthaḥ / ākṣipati--kā punariyamiti / nyāyāśrayatvaṃ prayojanasya pratijñāya parīkṣāśrayatvasamarthanamasaṅgatamiti bhāvaḥ / uttaram--nyāyaḥ / tasmānnāsaṃgatamityarthaḥ / nanvevamapi nīyate prāpyate vivakṣitārthasiddhiraneneti vyupattyā pratyakṣādi pratyekaṃ nyāyaḥ / na caitat pratyekaṃ prayojanamāśrayate / ajihāsitānupāditsitānāmapyavijñāsitānāmarthānāṃ pratyakṣādigocaratvadarśanādittyākṣipati--kaḥ punarayaṃ nyāyaḥ? samādhatte--pramāṇairiti / pratyakṣādipramāṇamūlāḥ pratijñādayaḥ pañcāvayavāḥ pramāṇāni / tairarthasya liṅgasya parīkṣaṇa parīkṣā / parīkṣitu tu liṅga pancāvayavopapannamanumeyapratyayaphalaṃ bhāvayatyeva, na tvatumeyārthaparīkṣā / tasya sandigdhatve 'pi svarūpeṇa parīkṣānāspadatvāditi / nanvavayavaiścedarthaparīkṣaṇa na tarhi pramāṇaiḥ, kāryakāraṇayorabhedābhāvādityata āha--kimuktaṃ bhavatīti / na sākṣat pratijñādayo 'vayavā arthaparīkṣāyāmupayujyante / api tu svakāraṇatatpramāṇasūcanena / tasmāt pramāṇānāmavāntaravyāpāraḥ pratijñādaya ityupapannaṃ pramāṇairarthaparīkṣaṇam / tadidamuktam--pramāṇavyāpārāditīti / tasmāt naikaikaṃ pramāṇamiti / samastapramāṇopakaraṇatvādeva cāsya paramatvamityāha--so 'yamiti / pañcāvayavopapannatayā ca pratyakṣāgāmāśritatvam, na tadvirodha iti pradarśanārthaṃ bhāṣyamanubhāṣya tātparyāṃ vyācaṣṭe--prayakṣāgameti / kathaṃ punaranena bhāṣyeṇa taducyata ityata āha--yadihānumāneneti / yat punaranumānamityādi bhāṣyaṃ vyācaṣṭa--catra punariti / yatra hi virodhastatra pramāṇamūlānāmavayavānāṃ pratijñādīnāmitaretarapratisandhānamekavākyatā nāsti / pramāṇavirodhena cogyatāvirahiṇāṃ tatpadārthānāṃ pāramārthikānvayābhāvāditi / tīrthaṃ darśanaṃ tasya pratirūpakaḥ / adarśanamiva darśayatīti yāvat / sa khalu tādṛśaḥ pañcāvayavaprayogo lābhapūjākhyātikāmaiḥ paṇḍitavya/janairūpavarṇyamānaḥ pratyavāyāya, prāgava tvapavargāyetyarthaḥ / tadevaṃ samudāyato bhaṣyaṃ vyākhyāyavayavavibhāgāya paṭhati-yat punaranumānamiti / pratyakṣaviruddhodāharaṇamāha--anuṣṇo 'giravayavī kṛtakatvād ghaṭavaditi / atra codayati--kaḥ punariti / idamātrākūtam--rūpatrayasaṃpannametat kṛtakatvaṃ na vā? na cet, tata eve tarhi tadanumānābhāsamiti kṛtaṃ pratyakṣavirodhena / athānvayavyatirekapakṣadharmatatāsaṃpannamapi bādhitaviṣayatayaitatadapramāṇam? tadayuktam, rūpatrayasaṃpattyāṃ khalvetat svāsādhyenāvinābhūtaṃ bhavati / na ca bādhāvinābhāvayoḥ saha saṃbhavaḥ / bādhāyāmapakṣadharmo bhavet, anaikāntikaśca hetaḥ / vijñāsitadharmaṇo dharmiṇaḥ pacyamānatvena pakṣatvam, na punaḥ pratyakṣāvadhṛtasādhyaviruddhadharmasya / tasyājijñāsitatvenāpakṣatayā taddharmasyāpakṣadharmatvānna caikāntikaḥ / sādhyadharmiṇyeva pratyakṣopasthāpitasādhyadharmavati darśanena vyabhicārāt / na ca sapakṣāsapakṣāvevānvayavyatirekāgamyāvinābhāvadarśanaviṣayau na pakṣa iti sāmpratam / yadi hi pakṣaṃ vihāya bahireva sapakṣāsapakṣayoravinābhāvo gamyeta, tadā bahirvyāptimātrabalena pakṣadharmo 'pi heturna pakṣe sādhyaṃ sādhayet / asiddhā hi tatrāsya svasādhyena vyāptiḥ / tadetat paṇḍakamudvāhya mugdhāyāḥ putraprārthanamiva / tasmādantarbahirvā sarvopasaṃhāreṇāvinābhāvo 'vagantavyaḥ / evaṃ ca siddhaḥ pakṣe 'pi vyabhicāraḥ sādhanadharmasyetyanaikāntikatvam / tathā ca rūpatrayasampanno heturbādhitaviṣayaścetyasaṃbhavaḥ / tasmāt suṣṭhūkm--kaḥ punarasyānumānasya rūpatrayasamnnasya virodhaḥ? na hyasti saṃbhavo rūpatrayasaṃpannaṃ viruddhaṃ cetyarthaḥ / atra samādhimāha--anumānāviṣaye prayogaḥ / vakṣyati hyanumānādhikāre yathānaupadhikaḥ saṃbandho hetusādhyayoranumānāṅgam, na tu kāryakāraṇabhāvādiravyāpakatvādatiprasaṅgacceti / sa caivaṃ pravartate--yo yaḥ kṛtakaḥ sa sarvo 'nuṣṇo yathā ghaṭadiriti / na ca vahneriva dhūmasaṃbandhe ārdrendhanasaṃyogo gurvantavāsinoḥ sāhacarye iva svādhyāyādhyayanamupādhiḥ kṛtakatvānuṣṇatvayoḥ saṃbandhe upalabhyate / so 'yaṃ śaṅkitaḥ samāropito vā prayatnena punaḥpunaranviṣyamāṇo 'nupalabhyamānastatra tatra ghaṭādāvupādhirnāstīti pratyakṣeṇa, yadyabhaviṣyad ghaṭādivadeva vyajñāsyatra, vijñānābhāvānnāstyeveti tarkasahāyena niśvīyate / so 'yaṃ rūpeṇeva rasasya, śvastaneneva saviturūdayenādyanasya tadudayasya, samudravṛddhaceva candrodayasya samānakālasya, kṛtakatvasyānuṣṇatvena svābhāvika autsārgikaḥ saṃbandhaḥ sāmānyena yo yaḥ kṛkaḥ sa sarvo 'nuṣṇa ityavadhāritaḥ, na tu nirvibhajya tejo 'vayavini / na hi sarvopasaṃhāravatī vyāptirekadeśaviṣayā bhavitumarhati / ekadeśaviṣayatve yatraiva na darśitā tenaivānaikāntikatvamāśaṅkyeta / tathā ca tatra tatraikadeśe pratyekaṃ vyāptipradarśanamaśakyam, ānanyāt / tasmāt sarvopasaṃhāreṇaiva tadupadarśanam, tadiha kṛtakatvamautsargikasāmānyaviṣayavyāptismaraṇasadhrīcīnaṃ pakṣadharmatāvaśāt viśeṣe tejovayavini sādhayitumanuṣṇatonmukhaṃ yanna sādhayet tat kiṃ pratyakṣeṇāpahṛtaviṣayatvāt, āhosvidanaikāntikatvāt? na tāvadanaikānkitvam, prāgevasāmānyato 'naupādhikasaṃbandhasyāvadhāraṇāt / uṣṇe tejovayavini kṛtakatvasya darśanād anaikāntikamapakṣadharmo vā kṛtakatvamiti cet-na, anumānena sāmānyato 'vadhṛtavyāptinā tasyānauṣṇyāsādhanāt / pratyakṣeṇa tejo 'vayavina auṣṇyagraheṇa tatra kṛtakatvasya hetorvṛttāvutpannamapi vyāptivijñānaṃ bādhyate / tataścānaikānkitvādapravṛttiranumānasyeti cet-na, anumānapravṛttiviṣaye sādhyadharmiṇi hetorvyabhicārānudbhāvanāt / anyathā tadgatasādhyadharmasandehe tatropalabhyamānaḥ sādhanadharmaḥ sandigdhabyatirekivādanaikāntikaḥ syāt / sandigdhasādhyadharme dṛṣṭānta iva sādhanadharmaḥ /

tathā cānumānamātramucchidyeta, pratyakṣeṇa sādhyadharmaviparyadarśanāt /
tejovayavino 'nuṣṇatvenāsādhayatvam, tathā cānaikāntikatvam /
tadidamuktam--yasmina viṣaye tejaso 'nuṣṇatve etat prayuktam, sa pratyakṣeṇāpahṛta iti /
evaṃ cānumāne dūṣite kṛtamapakṣadharmatvavyabhicārābhyāṃ tadupajīvibhyāmiti bhāvaḥ //

yat punaḥ dignāgena pratyakṣaviruddhamanumānamudāhṛtaṃ tadupanyasyati- apare punariti / aśrāvaṇaḥ śabdaḥ kṛtakatvād ghaṭādivaditi bruvāṇaḥ śabdasvarūpamevāpalapati / na hi śravaṇendriyādanyadasti śabdagrahaṇakāraṇam / na hi śravaṇendriyādanyadastita śabdagrahaṇakāraṇam / na cāgṛhyamāṇaḥ śabdaḥ sadvyavahāragocaraḥ / tasmādevaṃvādino 'bhiprāyavyāptamasattvaṃ śabdasya / tathā ca pratyakṣavirodha iti bhāvaḥ / dūṣayi--taistviti / saviśeṣaṇe hi vidhiniṣedhau viśeṣaṇamupasaṃkrāmata ityutsargaḥ / kvacit punarviśiṣṭa vidhānamapi bhavatyananyagatitvāt / tadyathā- lohitoṣṇīṣā ṛtvijaḥ pracaranti / sati vibhave na jīrṇamalavadvāsāḥ stātakaḥ syāt / iti / tadvadihāpi aśrāvaṇaḥ śabda iti śrutivākyayoḥ sāmarthyāt śrāvaṇatvaviśeṣaṇopasaṃkānto niṣedho na viśeṣyeṇa śabdena saha saṃbadhyate / nāpi śrāvaṇatvaniṣadhādārthaḥ śabdaniṣedho vādyabhiprāyavyāptaḥ / vacanārthāvirodhino 'rthasyārthagamyatvānna tadvirodhinaḥ śrāvaṇatvaniṣedhasya cādhikāraṇa śabda iti na śabdābhāve tanniṣedho 'vakalpate / na cābhāvastuccha iti tṛtīya upapādayiṣyate / na ca śrāvaṇatvaṃ pratyakṣagocaraḥ / taddhi śabdaśrotrayoḥ saṃbandha, kṛttaddhitasamāseṣu saṃbandhābhidhānaṃ tvatalbhyām / iti kātyāyanīyavacanāt / na ca pratyakṣāpratyakṣavṛtti /

saṃbandhaḥ pratyakṣaḥ /
tasmāt śrāvaṇatvamapratyakṣamiti nātra pratyakṣavirodhaḥ /
tadidamuktam--indriyavṛttīnāmanīndriyatvāditi /
vṛttiḥ svārthe saṃbandha ityarthaḥ //

āgamaviruddhamudāharati-śucīti / manvādibhirnarāsthisparśapratiṣedhāt, sparśe ca prāyaśvittopadeśādaśucitvaṃ naraśiraḥkapālādīnāmiti / kāpālika ākṣipati--kathamiti / nāsmākaṃ vedastanmūlā vā smṛtayaḥ pramāṇamityabhiprāyaḥ / uttaram- śuci naraśiraḥ- kapālamiti bruvatā śrutismṛtītihāsapurāṇānapekṣeṇānumānamātrasahāyenātra vastuni vayā śucirūpo 'rtho vaktavyaḥ / kimuktaṃ bhavati śucīti? yadi ucyeta spraṣṭuḥ pratyavāyābhāvaḥ? siddhāntī pṛcchati--sa kasyeti vācyam / yadyātmana iti brūyāt kāpālikaḥ, avigītā hi vyavahāraparamparāsmākaṃ kāpālikānāṃ naraśiraḥkapālakasparśatadavasthitānnapānopayogalakṣaṇā, dākṣiṇātyānāmivāhnenaivukādilakṣaṇā kriyā śreyaskarī / tasmādasmākamapratyavāyakarayā śuci naraśiraḥkapālamityarthaḥ / tatra sopahāsam uttaramāha-tadāgamānuṣṭhānatātparyāvasthānāt kāpālikasyaivametat / śrutismṛtītihāsapurāṇalakṣaṇāgamavihitamarthamācaratāṃ tannisiddhaṃ ca pariharatāṃ dākṣiṇātyānāmāhnenaivukādyanuṣṭhānamanādi adya yāvadanuvartamānamavigītamāmnāyamūlatāmanumāpayati ātmānaḥ śreyohetubhāvena, na khalvāgamānapekṣaḥ sahasreṇāpyanumānairimamarthamavagantumarhati / kāpalikānāṃ tvāgamavihitamakurvatāṃ kurvatāṃ ca tanniṣiddhamarthaṃ prayatnenānādirapi vyavahāraḥ śākyamallakādīnāmiva na vedānumānamūlamiti bhāvaḥ / atha trayīvidāṃ naraśiraḥkapālamapratyavāyaheturiti brūyāt, tadā trayyā vakṣyamāṇena nyāyena prāmāṇyopagamādāgamavirodhaḥ, tadīyasparśasya trayyāṃ niṣedhena pratyavāyahetuvaniścayāt / api cāgamānapekṣo 'numānena śaucaṃ naraśiraḥkapālaṃvyavasthāpayan praṣṭavyo jāyate-- śuci naraśiraḥkapālamiti ko 'rthaḥ? nanu ca eva vākyāt pratīyate sa evārthaḥ, tat kiṃ pṛcchacata ityata āha--viśeṣavidhānaṃ ca śeṣapratiṣedhaparaṃ loke dṛṣṭam, yathā dakṣiṇena cakṣuṣā paśyatīti ukte na vāmeneti gamyate / tadiha yadi śuci naraśiraḥkapālam, kimanyadaśucīti vaktavyam / na hi naroccārādīnāmaśucitve pramāṇamanyadastyāgamāt / āgamapramāṇyaṃ ca na manyasa iti bhāvaḥ / atha trayīvidveṣād anumānapakṣāpātinā tvayā sarvameva naraviṭkapālādi śaucapakṣe nikṣipyata ityāha--atha sarvameva śuci / pariharati--dṛṣṭānto nāsti / kṛtaḥ? sarvasya pakṣīkṛtatvāt / codayati--athānumānaviruddhra kasmādanumānaṃ na bhavatīti / na khalu pramāṇatvena pratyakṣāgamābhyāmanumānasya kaścid viśeṣo yena tau bādhakāvanumānasya nānumānamiti bhāvaḥ / pariharati--ekasminnanumānadvayasamāveśābhāvāt / ayamabhisandhiḥ---yat tāvadanumānaṃ pūrvapravṛttaṃ tena bādhitaviṣayaṃ tabdalabhāvi paścattanamanumāna na svakāryāya paryāptam, yathoktamaśrāvaṇaḥ śabdaḥ kṛtakatvād ghaṭādivadiyasyānumānasyānumānavirodha iti / labdhasvarūpaṃ hi vastu kvacit kiścinniṣidhye, na tu jñānākārālīke bahiriti tṛtīye nivradayiṣyate / tadiha śrāvaṇatvaṃ śabdasya niṣedhatāpūrvaṃ śravaṇamindriyamatīndriya tadgrāhrātvaṃ ca vastunī anumātavye śabdopalambhalakṣaṇena kāryeṇa / tathā caitenaivānumānenāpahṛtaviṣayamaśrāvaṇatvānumānaṃ caramamanvayavyatirekasaṃpannamapi na svocitaṃ kāryā janayati / eve tanubhuvanādīnāṃ na karteśvaro 'śarīritvānmuktasatmavat prayojanābhāvādityādyāpīśvaradharmigrāhimūlānamānenāpahṛtaviṣayatayā nyāyābhāsaṃ veditavyam / tasmāt parasparānapekṣasamānakālapravṛttisamarthānumānadvayasamāveśābhāvābhiprāyametaduktam / na hyanayoranyatarad bādhyaṃ bādhaka vā saṃbhavati, kiṃ tu mithaḥ satpratipakṣatayā na pramāṃ kurutaḥ / kasmāt punarna samāveśo 'numānayoḥ? asamāveśe vā kutaḥ satpratipakṣatetyata āha--na hyanvayavyatirekasampanne iti / ihānvayavyatirekagrahaṇena samānabalayoranvayavyatirekapakṣadharmatvāsatpratipakṣatvānyupalakṣitāni / etaiḥ sampannayoryadi samāveśa ekasmin viṣaye bhavet, tata ekatarasya bādhyatvaṃ bādhakatvaṃ vā gamyetāpi / na tvetadasti, asaprapipakṣatāsampatterabhāvāditi / upasaṃharati- -tasmānnānumānavirudvam anumānaṃ tulyabalam, api tu satpratipakṣamityarthaḥ / pratyakṣamapyanumeyaviruddhasādhanādanumānasya pratipakṣa iti satpratipakṣatayānvayavyatirekādisampannasyānumānasya na pratyakṣeṇa tadviruddhārthopasaṃhāriṇā samāveśa iti na bādhyabādhakabhāva iyabhiprāyeṇa codayati--pratyakṣavirodhyapīti / pariharati na neti /

tulyabalau hi mithaḥ pratipakṣau bhavataḥ na tu durbalottamabalau /
na hi bhavati tarakṣuḥ prapikṣo hariṇaśāvakasya, kiṃ tu samarakaṇḍūnighnaviṣāṇakoṭisamullikhitagaṇḍaśailasya vipinamāhiṣasya /
tasmāt /
pūrvabhāvi pratyakṣamananyathāsiddhaṃ sadasatpratipakṣamanumānaṃ samānaviṣayasamāveśād bādhata iti yuktamityarthaḥ //

codayati--athopamānaviruddhamanumānaṃ kasmānna bhavati? gosadṛśo gavaya ityāraṇyakasya vākyaṃ śrutvā yadā nāgarako vanaṃ gato gosadṛśaṃ piṇḍamupalabhe, tadāsya vākyārthānubhavāhitasaṃskāraprabodhajanitasmṛtyapekṣa gosādṛśyajñānamupamānaṃ puro 'vasthitasya piṇḍasya gavayaśabdavācyatvajñāne pramāṇam / tatra yadi kaścit / pramāṇayet naiṣa piṇḍo gavayaśabdavācyo gopiṇḍasādṛśyād gopiṇḍāntaravaditi, tadidamanamānamupamānena bādhitaviṣayamastvityarthaḥ / saṃpratipattiruttaram--nopamānaviruddhaṃ na bhavatīti anuṣajyate / asti cet kasmānnoktamityata āha--pūrvapramāṇavirodhānuvidhānānnoktamiti śeṣaḥ / tad darśayati--upamānavirodha iti /

svaphaladvārā śabdaṃ pramāṇaṃ darśayati--upamānavirodha iti /
svaphaladvārā śābdaṃ pramāṇaṃ darśayati--āgameti /
svaphaladvāraiva pratyakṣaṃ pramāṇa darśayati--sārūpyajñānamiti /
upasaṃharati--pratyakṣāgamayorvirodhāt virodhābhidhānād uktaṃ tad upamānaviruddhamanumānamiti //

bhāṣyamanubhāṣyākṣipati--tatra vādajalpāviti / prayojanasvarūpopayogābhidhānānantaraṃ dṛṣṭāntapade vyākhyātavye tadullaṅghanena vādajalpayoḥ ko 'vasara ityarthaḥ / avasaramāha--tenāneneti / prayojanavyākhyānāṅgamevedaṃ na vādajalpavyākhyāṅgamityastyavasara iti bhāvaḥ / tatraśabdārthaṃ vyācaṣṭe--tasminnyāyābhāse iti / vādajalpakathayorhi na dvayorvādiprativādinoḥ sādhane samīcīne saṃbhavataḥ, vastuni viruddhadharmadvayasamāveśāmāvāt / tasmād dvayorekasya nyāyaḥ, ekasya tu nyāyābhāsa iti vādajalpābhyāṃ vivicyate / nyāyābhāsa iti tu sannidhānāduktam, sannihitārthatvāt sarvanāmna iti / vitaṇḍā tu parīkṣyataṃ, saprayojanā niṣprayojanā veti / tuśabdaḥ prasiddhaprayojanābhyāṃ vādajalpābhyāṃ vyavacchinatti / pratipakṣasthāpanāhīnā hi vitaṇḍocyate / tatra sthāpanāhīnatvāt pratipakṣahīneti pratīyate / na khalu sthāpanābhāve sthāpyasaṃbhavaḥ / tathā vitaṇḍacate vyāhanyate 'nayā pratipakṣasādhanamiti vyutpattyā parapakṣopaghātena pāriśeṣyāt svapakṣasiddhirasyāḥ prayojanaṃ pratīyate / tadevaṃ sandigdhaprayojanā satī vitaṇḍā parīkṣyate, prayojanavatī na veti / tatra yadi niṣprayojanā tato na sarvā vidyāḥ, sarvāṇi karmāṇi, tanmukhena ca sarve prāṇinaḥ prayojanena vyāptāḥ, vitaṇḍāyā eva karmarūpāyā vidyārūpāyā vā niṣprayojanātvāt / atha prayojanavatī, tata upapannā prayojanavyāptiḥ / kiṃ tāvat prāptam? tatra kecid bruvate niṣprayojanā vitaṇḍeti / sthāpanāhīnatayā tāvat sthāpayaḥ pakṣo nāsti / avayavavyutpattyāpi parasādhanāvidhātaḥ pratīyate / na ca tāvanmātreṇa svapakṣasiddhirasti / na hi parvatanitambavartiti dhūme asiddhatvādinā dūṣite vahnestatrābhāvo niścīyate / tadidamuktam--dūṣaṇamātratvāditi / tamimaṃ niṣprayojanavitaṇḍāvādinaṃ pratyāhatacca naivamiti / parasādhanadūṣaṇenāsya pāriśeṣyāt svapakṣaḥ sidhyatu, mā vā saitsīt, sa tu svapakṣaseddhacaiva prayojanena pratipakṣasādhanamāhantīti bhāvaḥ / tadaneva (sa) yadi prayojanamanuyukta ityādi bhāṣyaṃ vyākhyātam / atha na pratipadyata ityādi bhāṣyaṃ vyācaṣṭa--atha pakṣamapīti / athāpītyādi bhāṣyaṃ vyācaṣṭe--atha parapakṣeti / nāstiko hi sadasadubhayānubhayarūpatayā na vicāraṃ sahanta iti prameyāṇi sarvathā dūṣayati / tadayaṃ parapakṣapratiṣedhamātraprayuktaḥ pravartate / na tvasyāsti pakṣo na ca sthāpanā / tayorapi prameyapakṣapātitayā dūṣyatvādityarthaḥ / etadapītyādi bhāṣyaṃ vyācaṣṭa-- tādṛgevaitat / edadvibhajate--etasminnapi pakṣe caturvarga cet pratīpadyate so 'sya pakṣaḥ / pratipattirabhyupagamaḥ / yadyapi sthāpya eva pakṣaḥ, tathāpi tannāntarīyakatayā abhyupagamamātreṇa caturvargo 'pi pakṣa uktaḥ / kaścaturvarga ityata āha--caturvarga iti / eṣa sādhanavādī jñāpayati--ahaṃ vaitaṇḍiko jāne anena pañcāvayavena sādhānāvākyenedaṃ sādhyaṃ jñāpyata iti caturvargaḥ / tatpratītyā khalvasya vaitaṇḍikasya parapakṣaniṣedhaḥ prayojanaṃ sidhyati / tathā ca na viṣprayojano 'yaṃ vaitaṇḍika ityarthaḥ / dvitīyaṃ kalpaṃ dūṣayati--atha na pratipadyata iti / caturvarganāntarīyakatvāt dūṣaṇamapi na pratipadyate ityunmattavadupakṣaṇīya ityarthaḥ / aparamapi nāstikavaitaṇḍikaṃ prati doṣamāha--pratipakṣeti / asiddhaviruddhādidoṣo vākyasya vaitaṇḍikaprayuktasyārthaḥ / taṃ yadi pratipadyate so 'sya pakṣaḥ /

athāsiddhaviruddhādīnāṃ sadbhāvābhyupagame prameyamadhyapātināṃ prameyamātravicārāsahatvābhyupagamo vighaṭata iti svavākyābhihitamevāddhiviruddhādi na pratipadyate, pūrvavaddoṣaḥ /
nāyaṃ laukiko na parīkṣaka iti /
tasmād vitaṇḍāpi prayojanavatīti nāvyāpakaṃ prayojanamiti siddham /
so 'yaṃ prasaktānuprasaktivādaḥ prayojanavyākhyānāṅgamityāha--uktaṃ prayojanamiti //

dṛṣṭāntapadavyākhyānaparaṃ bhāṣyamanubhāṣate--pratyakṣaviṣaya iti / ākṣipati--kimuktaṃ bhavatīti / na tāvad yo yaḥ pratyakṣaviṣayaḥ, sa sarvo dṛṣṭāntaḥ, adṛṣṭāntasyāpi pratyakṣaviṣayatvāt / nāpi yo dṛṣṭāntaḥ sa sarvaḥ pratyakṣa viṣayaḥ, āgamādiviṣayasyāpi dṛṣṭāntatvāt / tasmādayuktametadityākṣepa iti / tatsamādhānabhāṣyam--yatreti / tadvacācaṣṭe--laukikaparīkṣakāṇāṃ darśanavighātaheturiti / etacca kvacillaukikaparīkṣakāṇām, kvacit parīkṣakāṇāmiti mantavyam / anyathā yadaprasiddhaṃ laukikānāṃ kevalaṃ paṇḍitarūpavedanīyaṃ paramāṇvādi tasyādṛṣṭāntatā syāt / atra ca yo dṛṣṭāntaḥ sa evam, ta tu ya eve sa dṛṣṭānta iti draṣṭavyam / evaṃbhūtavyākhyānasya prayojanaṃ darśayati--evaṃ ceti / tad vibhajate--darśanāvidhāteti / na kevalaṃ prameyavirodhaḥ sūtravirodhaścetyata āha--tataścodāharaṇasūtraṃ vyāhanyate / yat teṣu teṣu śāstrapradeśeṣvatīndriyodāharaṇasūtraṃ siddhānte pūrvapakṣe vā yathā, mantrāyurvedaprāmāṇyavat (2.1.68), aṇuśyāmatānityatvavat (5.1.67) ityevamādi, tad vyāhanyate / na tūdāharaṇalakṣaṇasūtram / taddhi pratyakṣaviṣayadṛṣṭāntatve 'pyupapadyata eva / tasmād bhāṣye pratyakṣavacanaṃ dṛṣṭāntaviṣayapramāṇadāḍhrayaṃ lakṣayati / pratyakṣamūlatvād vā pratyakṣo dṛṣṭāntaḥ, anyathānavasthāprasaṅgāditi / so 'yaṃ dṛṣṭāntaḥ prameye 'ntarbhavannevamarthaṃ pṛthagukta ityāha--so 'yamiti / nyāyasya pañcāvayavātmakasya vacanasamūhasya dṛṣṭānto mūlam, atastasya pṛthagupadeśaḥ / ataścāsya pṛthagupadeśo yat--sati tasminniti / anumānanimittatvamāha-- pūrva pratyakṣeti / dṛṣṭāntadharmiṇi dṛḍhatarapramāṇāvadhāritamityarthaḥ / śābdamūlatāṃ drṛṣṭāntasya darśayati--pūrva jñātaṃ cārthamiti /

saṃbandhagrahaṇaviṣayo 'rtho dṛṣṭāntaḥ, saṃbandhagrahaṇaṃ ca śābdasyāpi jñānasya nimittaṃ prathamaśrāviṇaḥ śabdādarthajñānābhāvāt /
tasmādasti śābde 'pi dṛṣṭāntasyopayoga iti /
aparamapi pṛthagupādānaprayojanamāha--nāstikasyeti /
aprapañcane hetumāha--taduktaṃ bhāṣya iti //

siddhānpadavivaraṇabhaṣyaṃ vyācaṣṭe--abhyupagameti / tadvibhajate- -abhyupagama idimitthambhūtaṃ ceti / tadvibhajate--idamitīti / idamiti hi dharmiviṣayaṃ siddhāntaṃ darśayati, dharmo sarvatantrasiddhāntaviṣayaḥ / itthamiti pratitantrādhikāraṇābhyupagamasiddhāntaviṣayaṃ darśayati / vyavasthāyāmupalakṣaṇatayā pratitantrasiddhāntamātramudāharati--idaṃ sāṃkhyeṣveveti / upalakṣaṇatāmudāharaṇasyājānānaścodayati--sarvatantreti / pariharati--yo 'yamiti / abhyupagamavyavasthitiranabhyupagamād vyavacchinatti / na tu puruṣaviśeṣe vyavasthāpayatīti bhāvaḥ /

asyāpi prameyāntargratasyāpi sataḥ pṛthagupādānaprayojanamāha--tasya prameya iti /
tatra sarvatantrasiddhāntasiddhastāvad vipratipannānāmapi vādināṃ dharmo, tasya sarvatantrasiddhāntasiddhasya viśeṣeṣu pratitantrasiddhāntāḥ pravartanta /
tathā hi yadi ghaṭo nāma na sarvatantrasiddhāntasiddhaḥ kimāśrayā avayavī vā paramāṇusamūho vā jñānākāro vā pradhānapariṇāmo vā brahmapariṇāmo vā tadvivarto veti pratitantrasiddhāntāḥ pravartante? kathaṃ ca pratitantrasiddhāntāśrayo vādajalpavitaṇḍāḥ pravartante? kimāśrayaśca nyāyaḥ syāt? tathā yadyadhikāraṇasiddhānto na bhavet, kathaṃ sādhyasāmānyavyāptaṃ sādhanasāmānyamiti sāṇanaviśeṣat sādhyaviśeṣo gamyeta? tasmādasti prameyasyāpi siddhāntasya pṛthagupādanaprayojanam /
abhyupagamasiddhāntaṃ copariṣṭād vicārayiṣyati vāttikakṛt iti tatprayojanamihāsmābhinogktamiti //

kramaprāptānavayavānāha--athāvayavāḥ / nanu yathā tantavaḥ paṭasya samavācikāraṇaṃ kiṃ tathaivaite pratijñādayo vākyasya? no khalu rāganaguṇā varṇāḥ samavāyikāraṇatāṃ pratipadyanta ityāha-- vākyaikadeśā iti / avayavā ivāvayavāḥ, na punaḥ samavāyikāraṇam, yathā hyavayavāḥ samudāyina ekasminnavayavini kārye dhārayitavye ca, evamekasmin vivakṣitārthapratipādane pratijñādayo 'vayavā vākyasya samudāyasya samudāyina iti / nanu varṇānāmāśutaravināśināṃ kramavatāmekakālatvābhāve samudāyābhāvāt kutastatsamudāyo vākyam, kutaścaikadeśatetyāśayavānākṣipati--kiṃ punarvākyam? uttaram--pūrvapadasmṛtyapekṣo 'ntyapadapratyayaḥ smṛtyanugraheṇa pratisandhīyamāno viśeṣapratipattiheturvākyam / viśiṣyata iti viśeṣaḥ padārtha ekaḥ, kriyā vā kārakaṃ vā prātipadikārtho vā padārthāntaraviśiṣṭo vākyārthaḥ / yathā somena yajeta godohanena paśukāmasya yasya pitā pitāmaho vā somaṃ na pibet sa vrātya iti / tasya viśeṣasyaikasya pratipattihetuḥ / tadevaṃ samūhanibandhanaṃ padānāmekakāryatvaṃ sūcayati / ko viśeṣapratipattiheturityata uktam--antyapadapratyayaḥ / antyaṃ viśeṣyaṃ viroṣaṇapūrvakatvāt / tasya padam / na ca tadaviditaṃ sattāmātreṇa cakṣurādivad viśeṣyaṃ pratipādayatītyata uktam--pratyaya iti / pratīyamānaṃ viśeṣyavāci padaṃ viśeṣyaṃ bodhayati / pratītiśca nānubhavaḥ, api tu smṛti / na hi kramavadvarṇasamudāyaḥ padaṃ śravaṇendriyānubhavagocaraḥ saṃbhavati, saṃbhavanti tu pratyekaṃ varṇāḥ / na caite pratyekaṃ padam / na ca pūrvavarṇasmṛtinicayasāhito 'ntyavarṇānubhavaḥ śrotraja iti yuktam, smṛtīnāṃ svakāryasaṃskāravirodhinīnāmasahabhāvāt / vinaśyadavinaśyadavasthayostūpāntyāntyavarṇasmṛtyanubhavayoḥ syāt / na caitāvatārthapratyayaḥ pūrvavarṇasmṛtīnāṃ nirobhāvāt / na ca pūrvavarṇānubhavanitasaṃskārasahakāriṇaḥ śravaṇādeva labdhajanmanaḥ pratyayasyaikasyādhyastatatsmṛtyanubhavarūpavaicitryasya sadasadvarṇāvagāhino viṣayabhāvamāpannā varṇā arthadhiyamādadhatīti sāmpratam, saṃbandhasaṃvedanāhitasaṃskārobdodhasamayajanmanā svajanitena saṃskāreṇa saṃbandhasmṛtyutpattisamaye vināśāt padārthāvabodhakatvānupapatteḥ / tasmāt smṛtireva pratyayaḥ / ata evādhyayanasamaye gurumukhād gṛhīto vedarāśirvedāṅgopāṅgajñānasaṃskṛtena smaryamāṇa eva tasyārthaṃ bodhayati / evaṃ ca yadā padārthapratyāyana eva padānubhavo na kāraṇam, tadā vākyārthajñāne nānāpadārthasmaraṇākāṅkṣāyogyatāsannidhānāvadhāraṇādivyavahite kaiva katheti / yadi tarhi viśeṣyapadameva smaryamāṇaṃ viśiṣṭamarthamavagamayati kṛtaṃ padāntaraiḥ, tata eva vākyārthapratipatterityata uktam--pūrvapadasmṛtyapekṣaḥ /

pūrvaṃ viśeṣaṇam, tatpūrvakatvād viśeṣyapratīteḥ /
tasya padava smaryamāṇapūrvapadāpekṣaḥ /
yadyapi smaraṇāni na saha saṃbhavanti tathāpyekasmṛtisamārūḍhāni vā padāni nirantarasmṛtisaṃtānasamārūsani vā parasparāpekṣāṇi /
tathā ca smaryamāṇaṃ viśeṣyapadaṃ viśeṣaṇapadāpekṣaṃ viśiṣṭamarthamavagamayatīti //

syādetat / padamālā cet smaryamāṇā vākyārthavodhanī, kṛtaṃ tarhi padārthavodhanena, kṛtaṃ ca padatadarthasaṃbandhabodhanenetyata uktam--smṛtyanugraheṇeti / pratyekaṃ padebhyo yāḥ padārthasmṛtayastadanugraheṇa / etaduktaṃ bhavati, yadyapi vākyārthavodhanāya padamālā pravṛttā, tathāpi padārthasmṛtiravāntaravyāpārabhūtā apekṣate kāṣṭhānīva pākapravṛttāni jvalanamavāntaravyāpāram / na ca padānyagṛhītasaṅketāti padārthān smārayantīti upapannā padārthasmṛtisaṃbandhasaṃvedanayorapekṣeti / yadi hi padārthasmṛtyapekṣā padamālā vākyārthavodhanarī, hanta daśadāḍimāni ṣaḍapūpā bhavantītyevamādīnāmapi vākyārthabodhakatvaṃ syādityata āha--pratisandhīyamānaḥ / pratipadaṃ sandhānaṃ ghaṭanaṃ pratisandhānam / tacca svārthadvāreṇākāṅkṣāyogyatāsattyadhīnam / na ca daśadāḍimādivākyādiṣu tadastīti na tato vākyārthāvabodha ityarthaḥ / tadevamekasmṛtisamāroheṇa emārthāvacchedena ca padānāṃ samūho vākyam / tasya bhāgā ekadeśā iti / yāvatītyādi bhāṣyamavatārayati--te kiyantaḥ? bhāṣyavyākhyānenottaram--yāvabhdiriti / pṛcchati--keti / na hi samāpterniṣpatteranyā siddhirastītyabhiprāyaḥ / uttaram--padārthasyeti / dharmiṇaḥ siṣādhāyiṣitadharmaviśiṣṭatvaṃ vāstavamityarthaḥ / samāpti pṛcchati--keti / uttaram--viśeṣeti / vāstavo dharmaḥ siddhiḥ, tadgocarastu viniścayaḥ puruṣadharmo niṣpattiriti viśeṣa ityarthaḥ / kiyadbhiḥ kimabhidhānaiśca vibhāgaiḥ siddhiḥ parisamāpyata ityāśaṅkya bhāṣyakṛtoktam--tasya pañceti / tad vyācaṣṭe--samākhyeti / bhāṣyam anubhāṣyākṣipati--tatrāgama iti / na hyagamavat pratijñāvacanaṃ niścāyakam, hetuvacanādivaiyarthyāt / niṣpāditakriye karmaṇi sādhanasya sādhananyāyātipātāditi / samādhatte--āgamādhigatasyeti / ātmādiprameyapratipādanoddeśena hi śāstrametat pravṛttam / tannāntarīyakatayā nyāyaṃ vyutpādayat tameva vyutpādayet, ya ātmādeḥ prameyasya sākṣāt niścāyakaḥ, tatpratipādakāgamapramāṇyaniścāyako vā / tasya ca nyāyaviśeṣasyādyo 'vayavaḥ pratijñā, āgamārthaviṣayā sākṣāt, tadviṣayāgamapramāṇyapratipādakasya ca paramparayā / tasmāt āgamaḥ pratijñā /

āgamopacārasya ca prayojanamidaṃ yadarthasaṃvādenāgamenānugṛhyate nyāyaḥ saprayojanaśca bhavati, āgamārthajñānasya niḥśreyasahetubhāvena nirūḍhatvāt /
tasmād yadyapi na nyāyamātravartinī pratijñā āgamaḥ, tathāpi prakṛtanyāyābhiprāyeṇaitad draṣṭavyam /
tathā cāgamārthasaṃbandhena pratijñāyāḥ kalpitaviṣayatvamapi parākṛtaṃ veditavyam /
yadāhuḥ eke--sarvo 'yamanumānānumeyavyavahāro buddhyārūḍhenaiva dharmadharmibhāvena, na bahiḥsadasattvamapekṣate iti //

tathānumānasya nyāyānugrahākatvaṃ hetuvacanasyānumānatvopacāreṇa bhāṣyakāreṇoktam--heturanumānamiti / tat khalvanumānapratipādakaṃ vacanaṃ viṣayatayānumānenānugrahītavyam / na ca liṅgadarśanamātramanumeyapratipattihetuḥ, api tu saṃbandhasmṛtisahakāri / na ca hetuvacanamātrāt sahakāritāvagamyate / tasmānna liṅgavacanamanumānapratipādakamiti kathamanumānatvopacāra ityata āha--evaṃ liṅgadarśanamātre dṛśyamāne liṅgarūpe saṃbandhasmaraṇarahite hetūpacārāt anumānatvopacārat heturanumānamityuktaṃ bhavaṣyakṛtā / tadeva vibhajateyattu dvitīyaṃ liṅgadaśanam / saṃbandhagrahaṇasamaye liṅgadarśanaṃ prathamam, tadapekṣayā sādhyadharmiṇi liṅgadarśanaṃ dvitīyam, tatsaṃbandhasmṛtivyaktihetubhāvāt smaryate 'nayeti smṛtiḥ saṃskāraḥ / tasya vyaktiḥ kāryābhimukhīkaraṇam, tatra hetubhāvāt / kvacit pāṭhaḥ--- saṃbandhasmṛtihetuvyaktihetubhāvāditi / sa tu sugama eva / ato heturityucyate / etaduktaṃ bhavati, yat tad dvitīyaṃ liṅgadarśanaṃ śuddhamapyāpātataḥ saṃbandhasmṛtihetubhāvāt saṃbandhasmṛti sahakāryeva / tathā cānumānam / evaṃ ca tatpratipādakasya vacasa upapanno 'numānatvopacāra iti siddham / evaṃ ca vāstavena liṅgena saṃbandhāt tadvacanasya buddhivikālpitaliṅgaviṣayatvaṃ parāstaṃ veditavyam /

evamanyeṣvapyavayaveṣu vakṣyamāṇeṣvetadeva prayojanaṃ yojanīyamiti /
udāharaṇaṃ pratyakṣamiti bhāṣyam /
tadvyācaṣṭa--smṛtiviṣayasyeti /
yatra pratyakṣaviṣaye pūrvaṃ vyāptirgṛhītā tasya smṛtiriti smṛtiviṣayasya pratyakṣataḥ punarūpadarśanāt avipratipattyā punaḥ smaraṇāt tatsmārakaṃ vacanamudāharaṇaṃ pratyakṣam, mūlabhūtapratyakṣapramāṇasamutthatvādita //

kaḥ punarūpamānārtha iti / pratyakṣamiva pratyakṣamityatrevakāre tatropamārthaḥ ka ityarthaḥ / etadeva vibhajate--yasmāditi / upamānamupanaya iti bhāṣyam / tadvyācaṣṭe--yathā tathetyupamānaikadeśa iti / upanayo hi tathā caitaditi pravartamāna udāharaṇasthaṃ yathāśabdārthamapekṣata iti yathā tatheti pravartata iti / kiṃ punarūpamānaṃ yasyāyamekadeśa ityata āha--upamānaṃ khalu tathā gaustathā gavaya ityupadeśopayoge / upayogastadarthaviṣayo 'nubhavaḥ / tasmin sati paśvād vanaṃ gato nāgarakaḥ pratyekṣeṇādṛṣṭapūrvaṃ piṇḍaṃ paśyati / smarati copadeśārtham / piṇḍasya ca purovartinaḥ smaryamāṇena gavā sādṛśyaṃ pratyakṣeṇaiva paśyati / tadevaṃbhūtaṃ sārūpyajñānaṃ gavayaśabdavācyo 'yaṃ piṇḍa iti pratītiheturūpamānam / tadetasyopamānasyopadeśārthasmaraṇagavayapiṇḍagosārūpyāpratyakṣarūpasyaikadeśe sarūpye yo yathātathābhāvaḥ sa upanaye 'pyastītyetāvatopamānatvopacāra upanaya ityarthaḥ / so 'yaṃ sarvapramāṇaviniveśena paramo nyāyaḥ stūyate / nigamanavyākhyānabhāṣyamanubhāṣyākṣipati--kaḥ punariti / na khalvavayavānāṃ pramāṇānāṃ vā vākye samavāyaḥ saṃbandhaḥ saṃbhavatīti bhāvaḥ / uttaram--ekavākyeti / adhyāropo buddhacā pratisandhānam / sāmarthyaṃ pṛcchati--kiṃ punatiti / uttaram--itaretareti / sāmarthyaṃ hi padānāṃ dharmaḥ / iha tu vibhajyamānānāmavayavānāṃ nanmūlānāṃ ca pramāṇānāṃ sākāṅkṣatvameva dharmaḥ samārthyam / tadatra samastarūpasampannaliṅgapratipādanamekaṃ prayojanaṃ vibhajyamānasākāṅkṣatvaṃ cāstīti siddhamekavākyatvamavayavānāmiti / nigamanapadaṃ vyutpādayati--nigamyanta iti / so 'yamiti bhāṣyamanubhāṣya pṛcchati--kaḥ punaḥ paramaśabdasyārtha iti / uttaram--vipratipapannapuruṣapratipādakatvaṃ paścāvayavavākyasya paramatvamiti / etadeva vyatirekamukhena pratipādayati--ekaikaśa iti / yadyapi loke pratyakṣādīnāmekaikaśo 'pi vipratipannapuruṣapratipādakatvaṃ tatra tatropalabhyate, tathāpi yadetad vedaprāmāṇyamātmādipratipādanaṃ ca niḥśreyasopayoti, na tat pañcāvayavākyodatacchāstropadiṣṭopakaraṇād vinā sidhyatītyanenābhiprāyeṇa draṣṭavyam / avayavānāṃ pṛthagabhidhānamākṣeptuṃ vikalpayati--kiṃ punaravayavā iti / vikalpaprayojanaṃ pṛcchati--kiṃ cātaḥ? uttaram--yadi pramāṇāntaramiti / samādhatte--napramāṇāntaramiti / prayojanāntaramāha--ta eta iti / yata eva vādādipravṛttihetavo 'ta eva tattvavyavasthāyāścāśrayā bhavantīti / pṛcchati--ka iti /

na hi kuṇḍamiva vadarāṇi tattvavyavasthāvayavānāśrayatītyarthaḥ /
uttaram--viśeṣapratipādakatvam /
dhamaviśiṣṭodharmo viśeṣaḥ /
viśiṣyata iti vyutpattyā, tatpratipādakatvamavayavānāṃ tattvavyavasthāśrayatvamityarthaḥ //

kramaprāptatarkapadavyākhyānārthaṃ bhāṣyamanubhāṣate--tarko na pramāṇasaṃgṛhītaḥ / pramāṇapadena hi catvāri pramāṇāni saṃgṛhītātina / na caiteṣvanyatamastarka ityarthaḥ / astu tarhi pramāṇapadasaṃgṛhītebhyaḥ pramāṇebhyaḥ pramāṇāntaramasaṃgṛhītaṃ pramāṇapadena prameyapadenevāsaṃgṛhītāḥ saṃśayādayaḥ prameyā ityata āha--na pramāṇāntaram / bhāṣyamanubhāṣya hetumāha--aparicchedakatvāt aniścāyakatvāt / tadeva vyatirekamukhena darśayati--pramāṇamiti / syādetat / aparicchedakatvamasiddhaṃ tarkajñānasya saṃśayādivad guṇatvenātmaliṅgatvāt / anyathā tvakiñcitkaravādupādānavaiyarthyamityata āha--pramāṇaviṣayavibhāgāt tviti / na hi vayaṃ guṇatvenotpattimattvena vā rūpeṇāniścāyakatvaṃ tarkasyācakṣmahe, kiṃ tu pramāṇaviṣayavibhāgahetutayā / na caivamasyākiñcitkaratvamityarthaḥ / pṛcchati--kaḥ punariti / uttaram--yuktāyukteti / idaṃ yuktamidamayuktamiti / itikāreṇa yuktāyuktaviṣayaṃ tarkajñānaṃ parāmṛśati / tadanena tarkasya svarūpaṃ darśitam / tasya vyāpāramāha--yat tatra yuktaṃ bhavati, saṃbhavati tadanujānāti na tvavadhārayati tarkaḥ / etaduktaṃ bhavati pramāṇaṃ tattvāvadhāraṇāya pravṛttaṃ karaṇatayā itikartavyatāmapekṣate / tarkaśca pramāṇaviṣayayuktāyuktavicārātmā pramāṇaṃ yukte tattve pravartamānamanujānan pramāṇamanugṛhṇarati / tadanugṛhītaṃ pramāṇaṃ tattvanirṇayāya paryāptam / na ca pramāṇaviṣaye cet tarkaḥ pravartate kṛtamasya pramāṇānujñayā, nanvayameva niścāyakaḥ kasmānna bhavatīti sāmpratam, tasya prasaṅgatayā pāratantryeṇa svayamasādhanatvāt / asti hi prasaṅgo na prasaṅgo hetuḥ / tathā hi pratyakṣameva tāvad bhūtale pravartamānaṃ tadviśeṣaṇatayā ghaṭābhāve 'pi pravartamānaṃ yadyatrābhaviṣyad ghaṭo bhūtalamivādrakṣyata, tena saha tulyadarśanayogyatvāt / na ca dṛśyate / tasmānnāstīti tarkeṇānujñāyamānaṃ ghaṭābhāviśiṣṭe bhūtale pravartate kevalamevedaṃ bhūtalaṃ neha ghaṭa iti / evaṃ svargakāmo yajeta iti śabdo 'pi pravartamānaḥ paramāptasya bhagavatar iśvarasya niyogo nāsvargaphalāyāṃ yāgabhāvanāyāmavakalpata iti samānapadenopatto 'pi duḥkhatayā dhātvarthaḥ sādhya iti na yuktam / bhinnapadopatto 'pi puruṣaviśeṣaṇamapi svarga eva bhāvanāphalaṃ yukta iti tarkeṇānujñāyamānaḥ pravartate / na ca yadyabhaviṣyad ghaṭa iti vā yadyabhaviṣyad dhātvarthaḥ sāghya iti vā kriyātipattirasti, yadāśrayāniṣṭaprasaṅgenāyuktatvamitarathā tu yuktatvam, tat tarkeṇa niśvīyate / tasmānna pramāṇam / niśvayāya tu pravṛttaṃ pramāṇaṃ tadviṣayavivecanenānugṛhṇan itikartavyātvenopayujyate /

yarthoktam--
mīmāṃsāsaṃjñakastarkaḥ sarvavedasamudbhāvaḥ /
so 'to vedo rūmāprāptakāṣṭhādilavaṇātmavat //

pūjitavicāravacano hi mīmāṃsāśabdaḥ / ayuktapratiṣedhena yuktābhyanujñānaṃ tarkaḥ / pramāṇetikartavyatātvena ca pramāṇād vedādbheda uktaḥ /

so 'to veda iti aṅgāḍiganoḥ abhedavivakṣayā /
itikartavyatātvaṃ cāsya sākṣad darśitam /
dharme pramīyamāṇe hi vedena karaṇātmanā /
itikartavyatābhāgaṃ mīmāṃsā pūrayiṣyati //

iti sarvamavadātam / tasyodāharaṇaṃ bhāṣye karmeti / karmakāraṇakamapūrvaṃ dharmādharmāviti yāvat, kārye kāraṇatvopacārāt / etadupapādanāya pṛcchati--kathaṃ punatiti / nikāyaviśiṣṭābhirapūrvābhiḥ śarīrendriyabuddhivedanābhirabhisaṃbandho janma, tasya kathaṃ karmanimittatetyarthaḥ / atra pramāṇamanumānamāha--bhadavattvāt, vicitratvādityarthaḥ / pṛcchati--kaḥ punariti / bhedamāha--sugatiriti / pramāṇamuktvā tasyetikartavyatābhūtaṃ tarkamavatārayati--so 'yaṃ bheda iti / yadyekaṃ nimittaṃ syād vaicitryaṃ na bhavet / na hyabhinnāt kāryavaicitryamupapadyate, tasyākasmikatvaprasaṅgāt / ata uktam--anekamiti / nanvanekaṃ yāgādibrahmahatyādikriyārūpaṃ kāraṇamastaṃ kṛtamapūrvairityata uktam--avasthitam / yāgādikā tu kriyā āśutaravināśinī na cirabhāvine svargāya kalpata ityarthaḥ / avasthitaṃ ced yāgādyāhitamapūrvaṃ dharmo 'stīti sadaiva sukhinā bhavitavyam / evamadharmo 'stīti sadaiva duḥkhī syāditi sukhaduḥkhayoḥ kādācitkatvaṃ vyāhanyeta / na hyavasthitāt kāraṇādanavasthitaṃ kāryamityata uktam--anityam / na hyavasthānaṃ nityatāṃ brūmaḥ, kiṃ tu tāvadanena sthātavyaṃ na yāvadantyasukhaduḥkhasaṃvijñānaṃ janayati, atha naśyatīti / nanu bhinnāni santvapūrvāṇi, tathāpi sarvāṇi sarvātmasamavetāti, yathāvayavī svāvayaveṣu / tathā ca sarvasādhāraṇyānnoktavaicitryotpāda ityata uktam--ekadravyam / ekadravyaṃ cedastu tarhi sarvasādhāraṇe pṛthivyādau yatra kvacit / tathāpi vaivitryānupapattirityata uktam--pratyātmaniyatam /

atha pṛthivyādyeva kāraṇa janmavaicitrye kasmānna bhavatītyāśayavān pṛcchati--kiṃ kāraṇamiti kasmāt kāraṇādityarthaḥ /
uttaram--pṛthivyāpadīnāmiti /
mā bhūt pṛthivyādi, pṛthivyādigataṃ kiñcid bhaviṣyatītyata āha-- pṛthivyādigatasyeti /
bhāṣyoktaprameyatve tarkasya hetumāha--upalabdhiviṣayatvāditi //

tarkānantaraṃ nirṇaya uddiṣṭastarkahetukatvāt / tasya svarūpamāha--nirṇayastattvajñānamiti / yadyevamindriyāpātajanmapratyakṣajñānamapi tattvajñānamiti nirṇayaḥ syādityata āha--pramāṇanāmiti / anena pañcāvayavavākyamupalakṣayati / tatra satarkāṇāṃ pramāṇānāṃ samāvāyāt / paramārthatastu tarkapūrvakastattvaviniścayo nirṇaya iti pratyakṣādīnāmapi tarkasahāyānāṃ nirṇayaphalatvamiti / syādetat / dhūmādigocareṇa nirṇayena vahnyādāvanumīyamāne pramāṇabheva nirṇayo na phalamityāśayavān pṛcchati--kadā punatiti / viditābhiprāyasyottaram--yadeti /

saṃkalayya tarkanirṇayavyutpādanasya prayojanamāha--tāvetāviti /
parīkṣako 'tra loko lokaśabdenocyate, taditarasya tarkāsaṃbhavāt /
buddhveti parīkṣya nirṇayaṃ kṛtvetyarthaḥ /
śeṣaṃ nigadavyākhyātam //

nirṇayānantaraṃ vādavyākhyānārthaṃ bhāṣyam--vādaḥ khalviti / tadanubhāṣyopapattimāhavāda iti / nānā pravaktāro yasmin sa tathā / ekasyāpi śāstrakartuḥ pūrvapakṣottarapakṣasādhanadūṣaṇapratipādako vacanasamūho vādaḥ syāditi nānāpravaktṛka ityuktam / siddhāntabhedānavidhānena hi dvāvapi svasiddhāntānurūpaṃ sādhanaṃ dūṣaṇaṃ cāhaturityarthaḥ / pratyadhikaraṇetyādi bhāṣyamanubhāṣyācaṣṭe--pratyadhikaraṇamasya sādhanam / adhikriyata ityadhikaraṇaṃ sādhyam, tadadhikṛtya sādhanapravṛtteḥ / pratyadhikāraṇa sādhanaṃ yasmin vāde sa tathoktaḥ / asyaivārthaṃ niṣkarṣṭuṃ pṛcchati--kimuktaṃ bhavati? niṣkarṣati--ubhābhyāṃ vādiprativādibhyāṃ svasvasādhye sādhanaṃ vaktavyam / tathā ca nānāpravaktṛkatvena tulyatve 'pi vādasya vitaṇḍāyāḥ pratyadhikaraṇasādhanatvena bhadeḥ siddho bhavati / vitaṇḍāyāḥ pratipakṣasthāpanāhīnatayā pratyadhikāraṇasādhanatvābhāvāt / tathāpi jalpādabhedo vādasya, asti hi jalpasya pratyadhikaraṇasādhanavatvaṃ ca nānāpravaktṛkatvaṃ ceti / ata āha--anyatarasminnadhikaraṇe nirṇaya iti / vāde hi tāvad brūte, na yāvadanyatarasmin pakṣe nirṇayo jātaḥ, tattvabubhutsorvādinorvāde 'dhikārāt / jalpe tu puruṣaśaktiparīkṣālakṣaṇe 'pratibhādināpi parājyopapatternāvaśyaṃ tattvanirṇayaḥ / tasmādanyataranirṇayāvasānatvena jalpād bhedo vādasyeti siddham / yathā caitat, tathopariṣṭād upapādayiṣyate ityāha--tacceti / tasya svarūpaṃ pṛcchati/--so 'yamiti / uttaram--vākyeti /

codayati--nanu ceti /
vākyasamūhaśca jñānaṃ ceti vipratiṣiddhametadityarthaḥ /
pariharati--neti /
sādhanopālambhagrahaṇasya śabdaviṣayatvādavidodha ityarthaḥ //

yugapadeva jalpavitaṇḍe vyācaṣṭe--tadviśeṣāviti / viśiṣyete bhidyate iti viśeṣau / tasmād vādād viśeṣau bhinnau / bhāṣyamanubhāṣya pṛcchati--kaḥ punarviśeṣaḥ? yadyogād viśiṣṭe vādāt jalpavitaṇḍe ityarthaḥ / uttaram--aṅgādhikyamaṅgahāniśca yathāsaṃkhyam / tadeva darśayati--chaleti / tat kimidānī saṃśayādibhirivātyantavairūpyaṃ vādena jalpavitaṇḍayoḥ? netyāha--etāvatā viśeṣeṇa kathāmārgabheda iti etāvāneva viśeṣo na sarvathā, kathātvena saṃśayādivyāvṛttenasāmānyaviśeṣeṇa trayāṇāmapyabhedādityarthaḥ /

aparamapi bhedahetumāha--viṣayabhedācceti /
tad vibhajate--śiṣyādīti /
śiṣyamāṇo 'tyantaviparyastaḥ durjñānāvalepadurvidagdha iti yāvat /
na tvevaṃbhūtaḥ śiṣyādirviparyasto 'pyanavaliptatvāditi bhāvaḥ //

kramaprāptānāṃ hetvābhāsānāṃ svarūpamāha--anyatameti / pañcasu caturṣu vā liṅgarūpeṣvanyatamaṃ liṅgaṃ dharmamekaṃ dvayaṃ trayaṃ vānuvidadhānā ahetavo hetuvadābhāsānta iti hetvābhāsā uktāḥ / nigrahasthānebhya iti bhāṣyamavatārayitumāha--te ca nigrahasthānamiti / avatārayati--nigrahasthāneti / avatārya dūṣayitumekadeśimatena vyācaṣṭe--yasmāt kilaita iti / kilaśabdo 'yamarucau / tadetadekadeśivyākhyānaṃ dūṣayati--na, ubhayathāpyasaṃbandhāt / kiṃ ye ye nigrahasthānebhyaḥ pṛthagupadiśyante, te sarve vāde codyante? atha ye ye vāde codyante te sarve pṛthugupadiśyante iti? ubhayathāpyanaikāntikatvāt nāvinābhāvalakṣaṇaḥ saṃbandha ityarthaḥ / tadetad vibhajate--na vāde codanīyatvamiti / kasmād ubhayathāpyavinābhāvābhāva ityata āha--yadi tāvaditi / tasmāt nāyamavinābhūto heturvāde codanīyatvaṃ vā pṛthagupadeśo vā bhāṣyakāreṇokta ityupasaṃharati--tasmāditi / vāde codanīyatvādityupalakṣaṇam, pṛthagupadeśāditi ca draṣṭavyam / tadevamekadeśimataṃ dūṣayitvā svamatena bhāṣyaṃ vyācaṣṭe--etadeva tu nyāyyāmiti / nigrahasthānebhyo hetvābhāsānāṃ pṛthagupadeśe prayojanaṃ yad bhāṣyākṣarebhyaḥ sākṣāt pratīyate / sāmānyopadeśena viśeṣa upadiṣṭe viśeṣopadeśaḥ prayojanādhikyaṃ sūcayati / yathā brāhmaṇān bhojaya kaṭha ceti kaṭhabhojane viśeṣo gamyate, tadvadihāpi nigrahasthānopadeśenaiva hetvābhāseṣu labdheṣu teṣāṃ viśeṣeṇābhidhānaṃ prayojanādhikyaṃ sūcayati / etāvāneva sūtrakṛto vyāpāro yat sūtraṇaṃ nāma / tatra nigrahasthānaviśeṣāṇāṃ hetvābhāsānāṃ svarūpaṃ vādasya ca tattvanirṇayāvasānatvamālocya vāde codanīyā bhaviṣyanti nigrahasthānatvena hetvābhāsā nāpratibhādaya iti prayojanaṃ varṇayāñcakāra bhāṣyakāraḥ / syādetat / bhavantu vāde codanīyā hetvābhāsāḥ, mā ca bhuvannapratibhādayaḥ / kimevamapītyāha--vidyāprasthānapramedajñāpanārthatvāt / vādajalpavitaṇḍā vidyāḥ paramparayā niḥśreyasopayogāt / tāsāṃ prasthānaṃ vyāpāraḥ, tasya bhedaḥ, tajjñāpanārthatvāt / ata eva jalpavitaṇḍayostu ityāha / codayati--atha kasmāditi / yadi vāde hetvābhāsāḥ prayujyeran tato nigrahasthānatvena codyeran, na tu teṣāmasti prayogo 'pramāṇatvāt pramāṇatarkasādhanopālambhatvācca vādasya / tasmāt nigrahasthānamātratvaṃ hetvābhāsānām / tathā ca na pṛthagupadeśaḥ, nigrahasthānopadeśenaiva labdhatvādityarthaḥ / pariharati--pramāṇasāmānyāditi / na khaluhetvābhāsan tabduddhyā prayu/jāte vādiprativādinau, api tu hetubuddhyā / tathā cāsti teṣāṃ vāde prayoga iti vāde nigrahasthānatvena hevābhāsāścādyantām, nāpratibhādīnītyarthavān pṛthagupadeśaḥ / tadetad vikalpyākṣipati--vāde kāniciditi / samādhatte--na, lakṣaṇaparatantratvādarthatathābhāvasyeti brūmaḥ / lakṣyata iti lakṣaṇam, samānāsamānajātīyavyāvṛttaṃ rūpaṃ vādasya ca nigrahasthānānāṃ ca / tadadhīno hi teṣāṃ tathābhāvo vyavasthā / kānicideva nigrahasthānāni vāde na tu sarvāṇīti sāmānyato 'bhidhāya tadeva lakṣaṇaparatantratvamabhimate viśeṣe yojayati--vādasyeti / uktamākṣipati--pramāṇapratirūpakatvāditi / niścitau hi vādaṃ kurūtaḥ / niścayaśca pramāṇaphalamiti kuto 'pramāṇasyāvakāśa ityarthaḥ / uttaram--bhrānteriti / na niścayaḥ sarvaḥ pramāṇamūlo 'pramāṇamūlasyāpi tasya darśanāt, anyathā viparyāsādapravṛttiprasaṅgāt / vādinoścābhrāntatve vastuno viruddhadharmadvayasamāliṅgitatvamekadā syāditi bhāvaḥ / pṛcchati--kaḥ punaḥ śiṣyeti / upāsyopāsakayoḥ parasparaṃ na dhvaṃsanaṃ saṃbhavatīti bhāvaḥ / uttaram--vivakṣitārthāpratipādakatvam eva na khalīkāra iti / hetvābhāsānāṃ ca pṛthakkaraṇaṃ na vāde tanmātrāvadhāraṇārtham, api tu yasminnanuddhāvite 'pi nigrahasthāne tattvapratipattivyāghāto bhavati, tasya sarvasya saṃgrahārtham / evaṃ ca nyūnādhikāpasiddhāntā api saṃgṛjītā bhavanti /

tatra pṛcchati--nyūnādhiketi /
uttaram--pramāṇeti /
jalpavitaṇḍayostviti bhāṣyamanubhāṣyopapādayati--jalpavitaṇḍayostviti /
sāhaṅkāro vijigīṣurapratibhādibhirapi nigrahasthānaistiraskṛto galitāhaṅkārastattvabubhutsutāṃ nītaḥ paścād vādena vyutpādyata ityarthaḥ //

chalajātinigrahasthānānāṃ pṛthagupadeśaprayojanaparaṃ bhāṣyamanubhāṣate--chaleti / upalakṣaṇārthamiti bhāṣyāvayavaṃ vyācaṣṭe / parijñānārthameva kevalam, pirajñānasya phalamuktam--svavākye parivarjanam aprayogaḥ, paravākye codbhāvanamiti / codayati--chalajātinigrahasthānānīti / atra hi jāteḥ svavākye parivarjanamuktvā punaḥ svayaṃ prayogo na yuktaḥ / kasmāt? vyāghātāt / etad vibhajate--svākya iti / pariharati--na vyāghātaḥ / kutaḥ? praśnāpākaraṇārthatvāt / tad vibhajate--svayaṃ ca sukaraḥ prayoga iti anena bhāṣyeṇa kimuktaṃ bhavati? pareṇa prativādinā jātau prayuktāyāṃ vādī prāśnikān sabhyān bravīti jātiranena prativādinā prayukteti / te prāśnikā enaṃ paryanuyu/jīran he vādin kathaṃ kena prakāreṇa jātiḥ catuviṃśatyāṃ jātiṣu katamā jātiriti? so 'yaṃ prāśnikānāṃ praśnaḥ /

tadapākaraṇārthaṃ svayaṃ sukaraḥ prayoga ityarthaḥ /
prakṛtamupasaṃharati--tasmādeta iti //

sūtrakāreṇa śāstrasyātyantikaduḥkhoparamarūpaniḥśreyasādhigamaḥ prayojanamuktam / bhāṣyakārastu nāstyeva tat prekṣāvatāṃ prayojanam, catrānvīkṣikī na nimittaṃ bhavatītyāha--seyamānvīkṣikīti / tadetad bhāṣyaṃ vyācaṣṭe--seyamānvīkṣikī nyāyavidyati / yadyapītarā vidyāḥ pramāṇikamevārthamabhiniviśante tathāpyetadvidyāpratipādyameva pramāṇādyupajīvya sve sve vyutpādye tattve pravartantra, na tu pramāṇādyapi vyutpādayanti / yathā pratyakṣādyupajīvya pravartamānamanumānaṃ na pratyakṣādiviṣayamapi tadānīmeva gocarayati / tadanena vidyopakaraṇagrahaṇena vyāpāra ānvīkṣikyā darśitaḥ / saṃprati vidyānāṃ yāni karmāṇi pratipādyāni sāmāgrihotrakṛṣyādīni tatrāpyānvīkṣikyupāya ityāha--upāyaḥ sarvakarmaṇāṃ vidyāvyutpādyānām, na tu hālikamṛgayvādikarmaṇāmapi / na hi vidyāpadebhyo yāvanmātrāgatiḥ, tāvanmātreṇa prekṣavatāṃ paritoṣaḥ / mā bhūt ādityo vai yūpaḥ ityādibhya ādityādīnā yūpāditā / tasmāt saṃśayaparīkṣāpramāṇaviniveśa dvāreṇa tadarthatattvamavadhāryā tatra trayī viniveśanīyā / evaṃ daṇḍanītivārtayoranugantavyam / tasmādānvīkṣikīpariśodhitapramāṇapramāśitaṃ sāmādi itarā vidyāḥ kurvanti viṣayamiti śeṣaḥ / api ca dravyaguṇakarmaṇāmabhimatānabhimatopāyatāprajñāpanena yathāyatha sarvā vidyāḥ prekṣāvataḥ pravartayanti nirvayanti vā / tatra kimaviśeṣeṇa sādhyasādhanetikartavyatāsu pravartayantu, āhosvit sādhanetikartavyatāmātre? tatra yadi sādhyāṃśo 'pi pravartanāgocaraḥ, tadā śyenādisādhyāyā hiṃsāyā vihitatvena nānarthavatvam / atha sādhyāṃśaṃ rāgataḥ prāptamanūdya sādhanetikartavyate eva vidharayete, tataḥ śyenādisādhyāyā hiṃsāyā avihitatvena na hiṃsyāt sarvā bhūtāni iti pratiṣadhādanarthatvam / tadiha sādhyāṃśe 'pravartanamānvīkṣikīgamyam / evamanuṣṭhānagatāḥ prayojakatvāprayojakatvādaya ānvīkṣikīgamyāḥ /

evaṃ vārtādiṣvapīti /
tadevamānvīkṣikīmāśrayante sarvavidyā ityāha--āśrayaḥ sarvadharmāṇām sarvāsāṃ vidyānāṃ puruṣapravartanā dharmāḥ, teṣāmāśrayaḥ /
vārtikakārastu dharmadvāreṇa vidyānāmevaśraya iti vyācaṣṭe--sarvavidyopakārakatvādāśrayaḥ, sarvāsāṃ vidyānāmiyamupakaroti /
vidyayā pravartanāyāṃ kartavyāyāmiyaṃ sahakāritayopakarotītyarthaḥ //

syādetat / vyutpādyāścet pramāṇādayaḥ sarvavidyopayoginaḥ, tarhrātyantikī dukhaḥ- nivṛttirānvīkṣikyāḥ phalaṃ niḥśreyasapadādavagamyate / vyutpādyasvabhāvālocanayā hi tad gamyate, sa ca vidyāntarasādhāraṇa iti vidyāntarādhigamyena niḥśreyasena saṅkaraprasaṅga ityata āha--tadidaṃ tattvajñānaṃ niḥśreyasādhigamaśca yathāvidyaṃ veditavyam / vidyāntarāṇi tāvad yat tattvajñānaṃ kurvanti tatsvabhāvālocanayā hi tadvidyāsādhye eva niḥśreyasabhade upayujyante nānyatra / iha tu pramāṇādi yadyapi sādhāraṇam, tathāpyasādhāraṇātmādirūpapramayasamabhivyāhṛtaṃ sadabhimata eva niḥśreyaseḥvatiṣṭhata iti / viśuddhenārjanena homasādhanasya dravyasya prāptiḥ svāgatam / ādigrahaṇena kramaparyantāṅgagrāmasākalyaṃ gṛhyate / śvamārjārādibhiranupaghātaḥ anupahatatvam / ādigrahaṇād viśuddhābhisandhiriti / śeṣamatirohitam / vādādīnāṃ nigrahasthānāntānāmupadeśaḥ parābhibhavopāyatayā madamānādihetutvena niḥśreyasaparipanthīti manvānaścodayati--madamānādīti / pariharati--na, sūtrārthāparijñānāt / nāyaṃ sūtrārthaḥ, sarveṣāṃ tattvajñānaṃ sākṣānniḥśreyasopayogīti, kiṃ tvātmāditattvajñānam / taditarat tu pāramparyeṇa / tatra jalpādīnā parāhaṅkārapraśamanamavāntaravyāpāra iti na niḥśreyasaparipanthitā, kiṃ tvānukūlyamityarthaḥ /

madamānādinimittatvaṃ ca heturasiddha ityāha--yaccedamiti /
upasaṃhārati-- tasmānna nimittaṃ vādādiparijñānaṃ rāgādīnāmiti /
iti /
sūtrasamāptau // 1 //

NyS_1,1.2: duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarābhāvādapavargaḥ //

tadevaṃ prathamasūtreṇa śāstrasyābhidheyaprayojanasaṃbandhān darśayatā padārthāḥ pramāṇādaya uddhiṣṭāḥ / teṣāṃ ca lakṣaṇamuktvā tatparīkṣā vartayiṣyate, aparīkṣya tattvajñānanirṇayāyogāt / na cānirṇotaprayojanasaṃbandhānāṃ pramāṇādīnāṃ lakṣaṇaparīkṣayoravasaraḥ / na ca prayojanasaṃbandhanirṇayaḥ parīkṣāṃ vineti tatparīkṣārthaṃ dvitīyaṃ sūtram / tatra prayojanābhidhānasya dvaividhyāt saṃśayaḥ / dvividhaṃ hi prayojanābhidhānaṃ granthakṛtāṃ dṛṣṭaṃ samīcīnamasamīcīnaṃ ca, yathā vātikādiprayojanābhidhānam āyurvedādiprayojanābhidhānaṃ ca / tasmādabhidhānasāmānyād ubhayathādarśanācca saṃśayaḥ / tatrotsūtreṇa prayojanābhisaṃbandhapratipādanaparaṃ pūrvapakṣabhāṣyam--tat khalu vai niḥśreyasamityādi / tad vibhajate--na tattvaparijñānādapavargaḥ / kutaḥ? ubhayathādoṣāt / tadatyantavimokṣalakṣaṇo 'pavargo niḥśreyasam / taccet tattvajñānānantaram, sampradāyocchedo vātaputrīyatā ca śāstrasya syātām /

tasmānna tattvajñānānantaraṃ niḥśreyasam /
tathā sati pramāṇāditattvajñānānniḥśreyasamiti /
mithyā /
na cānyanniḥśreyasam ityabhimānaḥ pūrvapakṣavādina iti //

atredaṃ siddhāntasūtramupatiṣṭhate--duḥkhajanmeti / tasya tātparyamabhidhāyāvatārayati--na prayojanānabhisaṃbandhaḥ / kutaḥ? niḥśreyasasya parāparabhedāt / catastro hi pratipattayaḥ prameye ātmādau / prathamā tāvadāgamāt yāmācakṣate śravaṇamiti / dvitīyā tu śrutasya parīkṣya nyāyana vyavasthāpanam, yāmāhurmananamiti / sā cānvīkṣikyāmāyatate / ānvīkṣikī ca saṃśayāditattvajñāpanaṃ pramāṇatattvajñāpanāyopādatte / pramāṇatattvajñāpanaṃ ca heyopādeyabhedavyavasthitaprameyatattvaparijñāpanāya / tatrāpyādyantavarjitadaśavargajñāpanamādyantayoḥ evātmāpavargayorūpādeyayostattvajñānasyopakaroti / na cāyamānvīkṣikīvidyāvaghṛtaprameyatattvo 'pi parituṣyati, pūrvavadevātmādigataviparyayavāsanānuvṛtteḥ / no khalu diṅmūḍhaḥ sahasreṇāpyanumāṇairviparyayasaṃskāramapanayati / tattvāsākṣātkārastu viparyayasaṃskārā nivartayati / tajjanitā ca vāsanā viparyayavāsanāmiti lokasiddham / tasmādātmādisākṣātkāravatīṃ caturthau pratītimaśeṣatadgocaravāsanāviparyāsaśamanīmarthayamānenādaranairantararyābhyāṃ dhyānacintādiśabdavācyā tṛtīyā pratītiḥ sākṣātkāraphalā dīrghakālamupāsanīyā / atha pariniṣpannadhyānopāyaḥ sākṣātkāravatīṃ pratipadya caturthau pratītiṃ nirmuktasakalakleśajālaḥ apravartamāno dharmādharmasādhaneṣu nirūddhānāgatadharmādharmaprabandhotpādo bhūtendriyavijayī prajñājyotirjovanneva mukta ityucyate / na caivamavastho vītarāgo 'pi sahasaiva dehādibhiḥ viyujyate, prāgupāttasya dharmādhamapracayasyābhuktasya bhujyamānasya cāprakṣīṇatvāt / na ca prāyaśvittenevātmajñānenādattaphalānyeva karmāṇi kṣīyanta iti yuktam, nābhuktaṃ kṣīyate karma / # # iti smṛteḥ / atyantasukhaduḥkhasaṃvijñānavirodhasya karmaṇāmavadhāraṇāt / autsargikasya kvacit prayaśvittādau viśeṣavacanenāpavādāt / kṣīyante cāsya karmāṇi / # muṇḍaka 2/2/8 # iti śruteḥ / yogarddhivaśād yugapadutpāditānekavidhadehopabhogenāpyupapatteḥ //

tāvadevāsya ciraṃ yāvanna vimākṣye 'tha supatsye / # chāndogya 3/14/2 # iti cābhuktopabhajyamānaphalakarmaprakṣayāvaghitvadarśanam / yogārddhivaśāccāniyatavipākakālānyapi dīrghakālaphalānyapi karmāṇi piṇḍīkṛtya bhūtendriyadavijayitayā yugapadeva bhuṅkte / acintyo hi samādhiprabhāva ityuktam / na cācintyatvād vinaivopabhogena karmāśayān prakṣayiṣyatīti yuktam, dṛṣṭānusāreṇa kathañcidupapattau atyantādṛṣṭakalpanāyā ayogāt /

tasmādutpannatattvasākṣātkārasya doṣābhāvāt pravṛttyuparame yo 'nāgatāpūrvānutpādastadaparaṃ niḥśreyasam /
tacca tattvasākṣātkārānantaraṃ bhavati /
tādṛśaśca munistattvajñānavān śāstrasya praṇeteti na vātaputrīyaṃ śāstramiti /
paraṃ tu riḥśreyasaṃ yogarddhiprabhavasampadā yugapadupabhogenopāttakarmāśayasya kṣayāt sarvaduḥkhoparama ityupapannaṃ niḥśreyasadvaividhyamiti bhāvaḥ //

tadetad darśayati--yattāvaditi / tattvasākṣātkāraḥ tattvajñānam / saṃharṣaḥ sukham / āyāso duḥkham / tatrānāgatābhyāṃ tāvat pravṛttyabhāvādanutpādādevamucyate / vidyamānakāraṇe api sukhaduḥkhe 'śakto 'dviṣaśca bhu/jano na sukhaduḥkhatayā manute / na hyasti saṃbhavo na tatra tṛpyati tacca tasya sukham, na ca tad dveṣṭi tacca tasya duḥkhamiti / syādetat bhavatvetadaparaṃ niḥśreyasam / prakṛte tu kimāyātamityata āha--ayaṃ śāstrārthaḥ / arthaśabdo nimitte / aparaṃ niḥśreyasaṃ śāstrasya nimittam / atha aparaniḥśreyasotpādasamaya eva paraniḥśreyasotpādo 'pi kasmānna bhavatītyāha--paraṃ tu niḥśreyasaṃ tattvajñānāt krameṇa bhavati / no khalūtpannatattvasākṣātkāraḥ samucchinnavāsanāviparyāsajñānastatkāryadoṣatatkāryapravṛttīnaṃ nivṛttyai prayatate, kāraṇanivṛttyaivāyatnalabhyatvāt kāryanivṛtteḥ / na hi kaphodbhāvajvarapraśamanāya kaphanivṛttau satyāṃ yatnāntaramātiṣṭhate, tata eva tatsiddheḥ /

paraṃ tu niḥśreyasaṃ na tāvad bhavati, yāvadupabhogādupāttakarmāśayapracayo na kṣīyate /
tasmāt tattvasākṣātkārādhānaprayatnātparastadupabhogaprayatna āstheyaḥ /
tathā ca na tulyakāla utpādaḥ parāparayorniḥśreyasayoḥ /
tadidamuktam--krameṇeti //

tadevamarthagati pariśodhya sūtramavatārayati--krimeti / yadyapyaparasminnapi niḥśreyase mithyājñānadoṣapravṛttīnāmapi samucchedakramo 'sti, tathāpi janmaduḥkhocchedakramo nāsti, pūrvopāttasya karmāśayapracayasya tādavasthyāt /

tasmāt janmaduḥkhocchedakramasamabhivyāhṛto mithyājñānādyucchedakramaḥ parasyaiva niḥśreyasasya śāstraprayojanasya /
tatpratipādanamarthaḥ prayojanaṃ yasya tat tathoktam /
idaṃ cāvāntaraprayojanam /
pradhānaprayojanamagre vakṣyati //

atra kecit yogavibhāgamicchanti / kāraṇocchedāt kāryocchedo 'bhimataḥ / na cāsau duḥkhādīnāṃ mithyājñānāntānāmapradarśite kāryakāraṇabhāve sidhyati / tasmād duḥkhajanmapravṛttidoṣamithyājñānānāmityako yogaḥ / atra kila samāsādeteṣāmitaretarayogaḥ avagamyate / sa ca yogyatayā kāryakāraṇabhāvaḥ / kāryeṇa kāraṇaṃ yuktam, kāraṇena ca kāryamiti / ataḥ siddhe kāryakāraṇabhāve uttarottarāpāye tadanantarābhāvādapavarga ityanena yogena kāraṇocchedakrameṇa kāryocchedakramapratipādanenāpavargaḥ pratipādyate / atra cottaratvaṃ pāṭhāpekṣayā kāraṇasya / tadanantaratvaṃ ca kāryasyāvyavahitādipāṭhāpekṣayā / mithyājñāne kāraṇe tatkāryāḥ doṣāḥ / eve śeṣeṣvapi yojyam / tamimaṃ sūtravibhāgamamṛṣyamāṇo vārttikakṛd āha--idaṃ sūtram / ekavacanena bhedaṃ vyāvartayati / na hi samucchedakramapratipādanenāpavargaparatayaikavākyatve saṃbhavati vākyabhedo nyāyyaḥ / evanivṛttyā anyanivṛttyaiva kāryakāraṇabhāva ākṣipta iti nāsau sūtre darśanīyaḥ / na hyarthākṣiptaṃ sūtrakārā darśayanti / tadidaṃ sūtragrahaṇaprayojanam /

tathā hi---
svalpākṣaramasandigdhaṃ sāravad viśvatomukham /
astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ //

# viṣṇudharmottare 3.5.1 # iti / astobhamanadhikam, arthalabhyapradarśane tvadhikaṃ bhavediti / tat sūcanāt sūtraṃ syāt /

tathā hyahuḥ,
laghūni sūcitārthāni svalpākṣarapadāni ca /
sarvataḥ sārabhūtāni sūtrāṇyāhurmanīṣiṇaḥ //

# # iti / itaretarayogenāpi kāryakāraṇabhāvaḥ sūcanīya eva / sa varamekanivṛttyānyanivṛttyaiva sūcyatāmekavākyatānurodhāyeti / paramatātparyamasyāha--etatsaṃbandhenaiva / śāstrasya niḥśreyasādhigamalakṣaṇena prayojanena yaḥ saṃbandhaḥ pūrvamākṣiptaḥ, tatsamādhānenārthena arthavadetat sūtram / saṃbandhapadena viṣayavācinā viṣacisamādhānaṃ lakṣayati / tadevaṃ sūtratātparyaṃ vyākhyāyāvayavavyākhyānamavatārayati--padārthasviti / yadyapi sāmabhedādau halaśakaṭadau ca mithyājñānamanekaprakāraṃ saṃbhavati, tathāpi na tat saṃsāraheturapi tvātmādidvādaśavidhaprameyaviśeṣaviṣayamiti sūtrasthaṃ mithyājñānaṃ viśeṣṭumāha--tatreti / tadetena ātmādyapavargaparyanta ityādi bhāṣyamavatāritam / tadetadākṣipati--ko vṛttyartha iti / na khalu yathā kuṇḍe vadaraṃ paṭe vā śauklyam, evaṃ prameye mithyājñānaṃ pravartate, tasya jñātṛsamavetatvādityarthaḥ / uttaram--viṣayārthaḥ / yāvaduktaṃ bhavati pramayaviṣayaṃ mithyājñānamiti, tāvaduktaṃ bhavati prameye vartata iti / viṣayatvaṃ cāgre nivedayiṣyate / anekaprakāram ityuktam / tadāha--tatrāyaṃ bhedaḥ tatrātmani tāvat pradhāne prameye nāstīti / kathaṃ punaretanmithyājñānamityata āha--ātmā tāvaditi / atra śaṅgate--tasyānupapattiḥ / kutaḥ? sadasatoḥ sārūpyābhāvāditi cet? sarvatra hi rajatodakādivibhrameṣu śuktirajatayorvā marūmarīcisalilayorvā sārūpyameva nimittaṃ pratīmaḥ na hi jātu rūpaṃ rasādiṣu hastinaṃ vā maśakādiṣu āropayanti / asadṛśe 'pi śvete pītabhramaḥ, madhure ca tiktabhramaḥ, pītaḥ śaṅkhastikto guḍa iti ca dṛśyata iti cet--na, tatrāpi sārūpyasaṃbhavāt / tathā hi bahinirgacchadatyacchanayanaraśmisaṃpṛktapittagataṃ pītimānamāśrayarahitam, śaṅkhaṃ ca doṣācchāditasitimānamanubhavan pītagaṇasya ca tadasaṃbandhamananubhavaṃstadasaṃbandhāgraheṇa pītacīravilvādisāmānādhikaraṇyena sārūpyāt śaṅkha pīta iti viparyasyati / evaṃ tvagindriyopanītaṃ guḍadravyamananubhūyamānamādhuryamanubhavan rasanāgravartinaśca pittasyāsvabhāvajātatiktasya tiktatvamanubhavan tadāśrayaṃ ca pittamananubhavannasaṃbandhāgrahasārūpyāt tiktanimbasāmānādhikaraṇyena tikto guḍa iti vapiryasyati / atiśīghratayā caiṣa kramo na lakṣyate /

na ca brūmo yatra sārūpyaṃ tatra bhrama iti, yenātiprasaktiścodyeta, api tu yatra bhramastatrāvaśyaṃ kathañcit sārūpyamiti /
evaṃ dvicandradiṅmohālātacakrādiṣvapi kiñcit kathañcit sārūpyamūhanīyam /
na ca sa dasatoratyantavilakṣaṇayoḥ sārūpyamasti /
tat kathamātmani nāstitāropa ityākṣepaḥ //

samādhatte--na, pramāṇagamyatopapatte / ākṣepaṃ vibhajate--na hi sadasatī iti / samādhānaṃ vibhajata--tacca naivamiti / yadi sadasatoḥ samānatvaṃ nāsti, tarhi bhedaḥ / tathā ca kasya kutrāropa ityata āha--kriyāguṇeti / so 'yamasaddharmān kriyāguṇarahitatvādīn satyātmani samāropya asattayā viparyasyati--nāstyātmeti, natvātmānaṃ sarvato 'bhyarhitatamaṃ paśyan tatrāsau snihyati, snehācca tadupakārāya ghaṭate / evaṃ tatparipanthinaṃ dveṣṭi / dveṣācca tadapakārāya dyaṭate / tataśca karmāśayam ācinoti / tato janma / tataśca duḥkhamiti / evamātmanastādṛśasya mā bhūt tattvājñānam / astu nāstitāsamāropa eva tāvad yato na pravartate /

yathāhuḥ,
sukhī bhaveyaṃ duḥkhī vā mā bhūvamiti tṛṣyataḥ /
yaivāhamitidhīḥ saiva sahajaṃ sattvadarśanam //

# pra.vā. 1.202.3 # atrocyate / yadyapi rāgādinivṛttiheturnairātmyadarśanam, tathāpi nāsti karma, nāsti karmaphalamiti dṛṣṭeḥ paramaṃ nidānam / evaṃ pretyabhāvābhāvajñānasya ca / tathā ca duḥkhahetorheyavargasyābhāvānna taddhānāyānena ghaṭitavyam / na cāvaṅghaṭamāno heyaṃ hātumarhati / so 'yaṃ vṛścikabhiyā palāyamānaḥ āśīviṣamukhenipatitaḥ / secamāstikatvāyātmāstitopāsanīyā /

abhyarhitatā cātmano 'tyantaduḥkhanivṛttāvupapadyate /
ayameva cāsyopakāro yadātyantikaduḥkhaśamanam, sūkhādhāne tvasya tadanuṣaṅgiduḥkhādhānādapakāraprasaṅgāt /
na hi jātu kaściccetanaḥ sukhamāpsyāmīti madhuviṣasampṛktamannamupabhuṅkte /
tasmānnairātmyadṛṣṭiḥ prayatnenocchettavyā prekṣāvateti siddham //

aparamapi saṃsārahetu mithyādarśanamāha--evamanātmanīti / pṛcchati--ki punariti / uttaram--ahaṅkāreti / viśeṣamāha--icchādīti / punaḥ pṛcchati--kathaṃ punariti / uttaram--śarīreti /

upasaṃharati--evamiti /
sāmānyadharmo 'haṅkārāspadatvam /
viśeṣadharma icchādyādhāratā /
tāṃ khalvayaṃ śarīrādiṣvāropya eta evāhamiti śarīrādiṣvātmabhāvamāropayati //

evaṃ siddhaṃ kṛtvā viparyayaṃ sarvamuktam / saṃprati sandihāno viparyayasvarūpaṃ pṛcchati--kaḥ punarayaṃ viparyayaḥ? parīkṣakāṇāṃ vipratipatteḥ saṃśayaḥ / kecit svākārabāhyatvaviṣayaṃ jñānaṃ viparyaya ityācakṣate / anye 'sādviṣayaṃ jñānam /

anye tvanirvacanīyameva jñānam /
apare tvagrahaṇamevava /
anyathākhyāti tu vṛddhāḥ /
uttaram--atasmistaditi pratyayaḥ //

idamatrākūtam--na tāvat svākāraṃ rajatādi bāhyatayā ālambante vibhramāḥ / tathā hi jñānākāratvaṃ rajatāderanubhavād vyavasthāpyet, anumānād vā? anubhavo 'pi rajatapratyayo vā svād, bādhakapatyayo vā? na tāvad rajatapratyayaḥ / sa hīdamanahaṅkārākārāspadaṃ rajatamādarśayati, na cāntaram / ahamiti hi tadā syāt, pratipattuḥ pratyayādavyatirekāt /

bhrāntaṃ hi jñānaṃ svākārameva bāhyatā ālambate /
tathā cānahaṅkārāspadamasya viṣayo jñānākāro 'pi, jñānākāratā punarasya bādhakajñānapravedanīyeti cet? hanta cakṣuṣī nimīlya vaitālikapakṣapātaṃ parityajyālocayatvāyuṣmān ki purovartidravyākāratāmātraṃ pratiṣedhati rajatasya, āhosvit jñānākāratāmapyasyādarśayati bādhakapratyayaḥ? tatra jñānākāratopadarśanavyāpāraṃ bādhakapratyayasya brūvāṇaḥ ślāghanīyaprajño devānāṃpriyaḥ /
purovartitvaniṣedhādarthāt jñānākāratāsiddhiriti cet? tanniṣedho vaṇigvīthyādāvupalabdhasya rajatasya vyāvasthāpane hetuḥ /
āntaratvaṃ tvasyānupalabdhacaraṃ kutastyam? na cānumānamatra prabhavatīti caturthenivedayiṣyate //

santu tarhi bādhakapratyayānurodhād asatprakāśanaśīlā eva mithyāpratyayāḥ / tathā hi bādhakaṃ vijñānaṃ nedaṃ rajatamiti rajatajñānagocarasyāsattvaṃ gṛhṇāti / na cāsato viṣayabhāvo nopapadyate / na hi viṣayatvaṃ nāma kāraṇatvaṃ yenāsati na syāt, kiṃ tu svakāraṇadhīnaḥ sāmarthyātiśayaḥ / sa tādṛśo jñānasya, yena santamivāsantamapi gocarayati/na ca viṣayasāmarthyamatropayujyate, jñānasya sāmarthyādeva tadbhāvasiddheḥ / ata evāsatprakāśanasāmarthyameva mithyājñānānāmavidyātvamanirvacanīyaṃ kecidāsthiṣata / atredamālocanīyam--kimetat mithyājñānamasat sadātmanā gṛhṇātītyasadviṣayamupeyate? āhosvit sadeva sadantarātmanā gahṇāti sataśca sadantarātmatvena asattvādasadviṣayamucyate? na tāvat pūrvaḥ kalpaḥ, rajatātmanā cet asadālambeta na satī śuktikām, kathaṃ punarasau rajātartho śuktau pravartate na punā rajatābhāve / kaskāccedamiti purovarti dravyamaṅgulyā nirdiśya tasya rajatatvaṃ niṣedhati nedaṃ rajatamiti, yadi tatra na prasañjitaṃ rajatatvaṃ pūrvavijñānena? atha śuktireva rajatātmanā asatīti tadākāratayā tāmālambamānaṃ mithyājñānamasadālambanamucyate? tatrānujñayā vartāmahe / na khalvanyathākhyātivādino 'pi sadantaraṃ sadantarātmanā sadabhyupagacchanti / tathā satyanyathetyeva na syāt /

yathāhuranyathākhyātivādinaḥ,
tasmād yadanyathā santamanyathā pratipadyate /
tannirālambanaṃ jñānamabhāvālambana ca tat //

# ślo. vā. nirālambanavāde 117-8 # iti / na ca rajatātmanā purovartino dravyasyānirvacanīyatā, mithyājñānasamaye sattvena bādhakasamaye cāsattvena nirvacanīyatvāt / na caivaṃbhūtasyāsataḥ prathā nopapadyate, tasya sadasadbhyāmupākhyeyatvāt / yaḥpunaḥ advaitavādinā prapajco vaināśikānāṃ vā sāmānyādirno bahiḥ ki tvalīkam /

tadviṣayaṃ ca jñānaṃ mithyājñānamityapi na saṃbhavati, tasya sarvopākhyārahitasya kenacit sārūpyābhāvāt, tatkāraṇakatvācca bhrānteḥ, kāraṇābhāve kāryābhāvasya sulabhatvāt /
tasmāt prapañcaśca sāmānyādi ca vastusatī nāmamīcīnavijñānagocarau /
tabdādhakaṃ copariṣṭādapākariṣyate /
tasmānnānivacanīyakhyātirapi //

syādetata / anyadanyathā prakāśata iti saṃvidviruddham/na tāvat sadbhāvamātreṇālambanatvam / tanmātrasya sarvapratyayasādhāraṇyena sarve 'rthāḥ savarpratyayaviṣayā iti savarsarvajñatāpattiḥ / na ca kāraṇatvenālambanatvam, rūpādivijñānānāṃ rūpādivaccakṣurādyapi kāraṇamiti cakṣurādyālambanatvaprasaṅgāt / atītānāgataviṣayatvaṃ ca vijñānasya na syāt, atītānāgatayorasattvenākāraṇatvāt / tasmāt pratibhāsamānamālambanam / tathā ca rajatapratibhāsaḥ śuktikālambanamiti durghaṭam / api ca cakṣurādīnāṃ samīcīnajñānopajananasāmarthyamiti kathamebhyo mithyājñānaṃ bhavitumarhati? na hi śyāmākabījaṃ parikarmasahasreṇāpi kalamāṅkurāya kalpate / doṣasahāyā locanādayo mithyāpratyayamādadhata iti cet--na doṣā hi kāraṇānāṃ sāmarthya nighnanti, na punaḥ kāryāntaropajananasāmarthyamādadhati, na khalu bhṛṣṭaṃ kuṭajabījaṃ nyagrodhadhānāyai kalpate, kiṃ tu na karoti kuṭajadhānām / api ca svagocare vyabhicāre vijñānānāṃ sarvatrānāśvāsaprasaṅgaḥ / tasmāt sarvameva vijñānaṃ samīcīnamāstheyam / tathā hi rajatamidamiti dve jñāne smṛtyanubhavarūpe / tatredamiti purovartidravyamātragrahaṇam, doṣavaśāt tadgatasya śuktikātvasāmānyaviśeṣasyāgrahaṇāt / tāvanmātraṃ ca gṛhītaṃ sadṛśatayā saṃskārodbodhakrameṇa rajate smṛti janayati / sā ca gṛhītagrahaṇasvabhāvāpi doṣavaśāt gṛhītatāṃśapramoṣeṇa grahaṇamātramavatiṣṭhate / tathā ca rajatasmṛteḥ purovartimātragrahaṇasya va mithaḥ svarūpataśca viṣayataśca bhedāgrahaṇāt sannihitarajataviṣayavijñānasārūpyeṇedaṃ rajatamiti bhinne api grahaṇasmaraṇe abhedavyavahāraṃ sāmānādhikaraṇyavyapadeśaṃ ca pravartayataḥ / kvacit punargrahaṇe eva mitho 'gṛhītaprabhede, yathā pītaḥ śaṅkha iti / atra hi viniryannayanaraśmivartinaḥ pittadravyasya kāyasyevātisvacchasya pītattvaṃ ca gṛhyate / pittaṃ tu gṛhyate /

śaṅkho 'pi doṣavaśāt guṇarahitaḥ svarūpamātreṇa gṛhyate /
tadanayorguṇaguṇinorasaṃsargāgrahāt sārūpyāt pītacirabilvaphalapratyayāviśeṣeṇābhedavyavahāraḥ sāmānādhikaraṇyavyapadeśaśca, bhedāgrahaprasañjitābhedavyavahārabādhānācca nedaṃ rajatamiti vivekapratyayasya bādhakattvamapyupapadyate /
tadupapattau ca bhrāntatvamapi lokaprasiddhaṃ siddhra bhavati /
tasmād yathārthāḥ sarve 'pi bhramāḥ pratyayatvāt paṭapratyayatvayavaditi prāptam //

evaṃ prāpte 'bhidhīyate--asti tāvad rajatārthino rajatamiti jñāne sati purovartidravyapravṛttiḥ sāmānādhikaraṇyavyapadeśaśceti sarvajanīnam / tat kiṃ grahaṇasmaraṇayostadgocarayośca bhedāgrahād bhavatu, āhosvidabhedagrahāt? na tāvaccetano 'jñānāt pravartate, api tu jñānāt / purovartivastugrahaṇarajatajñānādagṛhītabhedaṃ svarūpato viṣayato vā rajatārthinaṃ purovartidravye pravartayatīti cet? hanta bhoḥ kimetāvatā purovartivastugocaraṃ jñānaṃ rajatagocaraṃ bhavati, āhosvit tanmātragocarameva? yadi rajatagocaraṃ purovartirajatatayāgṛhṇāt, kathaṃ nānyathākhyātiḥ? atha tanmātragocaram, ko bhedāgrahasyopayogaḥ? na hi vṛkṣamātradarśanaṃ niścayena śiṃśapārthinaṃ pravartayati, na hi tatra śiṃśapājñānamasti / asti tviha rajatavijñānam, agṛhītabhedamidamiti jñāneneti cet? nanu rajatavijñānaṃ purovartini dravye na vartate, purovartijñānaṃ ca na rajata iti tatra purovartidravyamātrārtho purovartini pravarteta na rajatārtho /

evaṃ rajatārtho yatra kvacana pravarteta na niyamena purovartina dravye /
na hi tatra tena rajatatvamavagatamīti /
athedaṃ rajatamiti dve jñāne, bhedāgrahādidaṃ rajatamityekajñānasadṛśe, tena taducitaṃ vyavahāraṃ pravartayataḥ? yadyevaṃ tadrajatam, iyaṃ śuktiriti bhedāvabhāsivijñānavyavahāramapi kasmānna pravartayataḥ? yathaiva hi bhedāgrahādabhinnavijñānasādṛśyam, evamabhedāgrahād bhinnavijñānasādṛśyamapi /
so 'yamubhayato bhedābhedagrahasārūpyāt pravṛttinivṛttibhyāṃ yugapadākṛṣyamāṇaḥ pratipattā kaṣṭāṃ daśāmāveśitaḥ prajñāśālibhirativyākhyayā //

syādetat / viparyayajñānotpāde 'pi śuktirajatayorbhedāgrahe 'sya vyāpāra āstheyaḥ, anyathā gṛhītabhedānāmapi viparyayotpādaprasaṅgāt / tathā ca śakyaṃ tatrāpi vaktum--yathā bhedagrahād viparyayajñānotpāda evamabhedāgrahāt kasmānna samīcīnajñānotpāda iti / tatra yastava parihāraḥ so 'smākaṃ vyavahāravyapadeśayorbhaviṣyatīti / yathāhurakhyātivādinaḥ--- yeṣāmapi viparītakhyātisteṣāmapyajñānavāsananibandhano bhrama iti / maivam, jñānahetūnām ajñātarūpakāryasaṃbandhānā cukṣurādīnāṃ darśanāt, cetanavyavahārāṇāṃ tvabuddhipūrvakāṇāmapratīteḥ buddhipūrvakatve tu vivekāgraha upayujyate, na vyavahāravyapadeśayoriti yuktamutpaśyāmaḥ / yadyavivekagraho 'pi tatparipanthī vidyata iti kuto 'nyataranibandhano vyavahāraḥ? tasmāt samāropa eva bhedāgraha iti / tat siddham etadvivādādhyāsitaṃ rajatādivajñānaṃ purovartivastuviṣayam, rajatārthinastatra niyamena pravartakatvāt / yad yadarthina niyamena yatra pravarpayati tadvijñānaṃ tadviṣayam, yathobhayasiddhaṃ samīcīnarajatavijñānam / tathā caitat, tasmāt yathā, yaccoktam--anavabhāsamāmā śuktiranālambanamiti, tatra kiṃ śuktikātvasya rajatamiti jñānaṃ pratyanālambanatvaṃ sādhyate, āhosvid dravyamātrasya sitabhāsvarasya purovartinaḥ? tatra pūrvasmin kalpe siddhasādhanam / uttarasminnanavabhāsanamasiddham, idamiti purovartino dravyasyāṅgulyā nirdeśāt / dṛṣṭaṃ ca duṣṭānāmapi kāraṇānāmautsargikakāryapratibandhena kāryāntarotpādakatvam / tad yathā, vetrabījānāṃ dāvāgnidagdhānāṃ kadalīprakāṇḍajanakatvam, bhasmakaduṣṭasya caudaryasya tejaso bahutarānnapānapācakatvam /

nedaṃ rajatamiti ca pratyakṣabādhakapratyayādapahṛtaviṣayam, pratyayatvena vibhramāṇāṃ yathārthatvānumānaṃ nodetumarhati /
yathā ca pramāṇābhāsavyabhicāre 'pi pramāṇe āśvāsaḥ, tathā pramāṇato 'rthapratipattau ityatropapāditam /
diṅmātramatra darśitam /
prapañcastu tattvasamīkṣāyām asmābhiḥ kṛta ityuparamyate //

tadevamātmani mithyājñānaṃ vyākhyāya śarīrādiṣvekādaśasu mithyājñānaṃ bhāṣya eva darśitam / tattu spaṣṭatvāt asmābhirna vyutpāditamityāśayavānāha--śeṣamiti / tatra śarīrādiṣu manaḥparyanteṣu yathāyogaṃ mithyājñānaṃ duḥkhe sukham ityādinā apratihātavyam ityantena bhāṣyeṇoktam / pravṛttyādiṣu śṛṅgagrāhikayoktaṃ pravṛttau ityādinā rocayet ityantena bhāṣyeṇa / evaṃ mithyājñānasya svarūpaṃ darśayitvā mithyājñānadoṣapravṛttitajanmaduḥkhānāṃ kāryakāraṇabhāvo doṣādīnāṃ svarūpaṃ coktam etasmāt ityādinā tāpa ityantena bhāṣyeṇa / saṃprati mithyājñānādyucchedādapavarga iti vakṣyati / taccāyuktam, satyapi taducchede saṃsāratādavasthyāt / na hyānyocchede 'nyasyocchedaḥ / tathā ca nāpavarga iti vakṣyamāṇamarthamupapādayitumaktaṃ bhāṣyakṛtā, ta hame mithyājñānādaya ityādi / tad vārttikakāro vyācaṣṭa--ta hame duḥkhādaya iti bhāṣyakāroktakramād viparītakramābhidhānaṃ vārttikakṛtaḥ evaṃ sūtrakāroktakramād viparītakramābhidhānaṃ bhāṣyakṛtaḥ / tad duḥkhādīnāṃ mithyājñānapūrvakatvena mithyājñānasya duḥkhādipūrvakatvenānāditvaṃ darśayitum / pṛcchati--kaḥ punariti / yadyeta eva saṃsārastarhi sūtrakāraḥ prameyasūtre kasmād duḥkhādibhyaḥ pṛthak pretyabhāvaṃ saṃsārāparanāmānamupādatte? tasmādebhyo 'nya eva saṃsāra iti bhāvaḥ / uttaram--duḥkhādīnāmiti / naiṣāṃ svarūpamapi tu kāryakāraṇabhāva ityarthaḥ / kramavyatikramatātparyamāha--sa cānādiriti / atra hetumāha--pūrvāpareti / duḥkhajanmapravṛttidoṣāḥ viṣayatvena tāvanmithyājñānasya kāraṇam / evamasati janmani mithyājñānasyānutpattaraviṣayo 'pi janma mithyājñānasya kāraṇam / evaṃ vinā pravṛttiṃ janmābhāvāt janmadvādeṇa pravṛtterapi mithyājñānakāraṇatvam / pravṛttidvāreṇa ca doṣāṇām, tathā mithyājñānād deṣāḥ, doṣebhyaḥ pravṛttiḥ, pravṛtterjanma, janmano duḥkham / yadyapi pravṛttireva sākṣāduḥkhahetuḥ, tathāpyanāyatanasya tasyānutpatterantarā janma karoti / atha saiva duḥkhamiti? anāditvācca nānyonyāśrayaṃ cakrakaṃ vā bījāṅkurasantānayoriveti / saṃpratibījāpāya iva tajjānyāṅkurapravāhanivṛttiḥ mithyājñānāpāye tajjanyadoṣapravṛttijanmaduḥkhamithyājñānādipravāhanivṛttiḥ, kāraṇanivṛttau kāryanivṛtteriti kathanaparaṃ bhāṣyam anubhāṣyākṣipati--yadā tu tattvajñānāditi / apāyo 'pi tattvajñānānmithyājñānasya svarūpato vā, viṣayato, vā phalato vā syāt, na tāvat svarūpataḥ, tasyāśutaravināśinaḥ saṃskārād vā jñānāntarād vā apāyasya tattvajñānasādhāraṇyena tasyāpi bādhyatvaprasaṅgāt / nāpi viṣayataḥ, na hi śuktikājñānaṃ rajatajñānasya rajataviṣayatāmapahartumutsahate jātaṃ hi tad rajataṃ viṣayīkṛtya / yathāhuḥ gṛhītvārthaṃ gatāścaurāḥ kastānācchettumarhati / iti / nāpi phalamapaharati, upadarśito hi tenārthaḥ, pravartitaśca tatra puyaṣaḥ / tadidamuktam--kathamapāya iti / uttaram--samānaviṣaya iti / yasminneva hi purovartini dravye pūrveṇa rajatatvamāsañjitaṃ tatraivottaraṃ tadviruddhaṃ śuktikātvaṃ dharmamupanayati / tathā ca pūrvasya vijñānasya mithyātvamādarśayattajjanitāṃ pravṛttiṃ vighaṭayat phalamasyāpaharatīti bhāvaḥ / na tu samānaviṣayatāmātreṇa virodhaḥ, mā bhūdekasminnātmani nityatvavibhutvajñānayorvirodha ityata āha--yasmāditi / tatvamithyātvakathanena mitho viruddhadharmaprasa/janaṃ sūcayati /

nityatvavibhutvajñānayostu samānaviṣayayorapyaviruddhadharmopasthāpakatayā tattvajñānatvādityarthaḥ /
kasmād virodha ityata āha--vastuna iti /
parasparābhāvadharmiṇorekatra samavāye nedaṃ svābhāvikaṃ nānātvaṃ kvacidapītyadvaitaprasaṅga iti bhāvaḥ /
upasaṃharati--tasmāditi //

atra deśayati--kathaṃ punariti / prathamamutpannaṃ mithyājñānamanupajātavirodhi, tenāpahṛtaviṣayaṃ paśrvāttanaṃ tattvajñānamudetumeva notsahate, prāgeva tu mithyājñānaṃ bādhitumiti bhāvaḥ / uttaram--mithyājñānasyeti / tatra hi prathamamupajātenānupajātavirodhinā jñānenottaraṃ bādhyate, yatra pūrvāpekṣamuttaramupajāyate / tat khalu pūrvavirodhe na jāyeta / ajātaṃ sat kathaṃ pūrvaṃ bādheta, yathā pratyakṣādiviruddhamanumānam? iha tu dve api jñānedoṣopahatānupahatendriyārthasannikarṣajanmanī parasparānapekṣe / tatra pūrvamanupajātavirodhitvāt ki bādhatām, anāgatasyāprāptatvena bādhitumaśakyatvāt, svakāraṇabalādāsādyamānajanmanaścotpattivirodhasya cāśakyātvāt? tadevamutpannamuttaramupajātavirodhitayā pūrvabādhātmakaṃ sannānupakṛdya pūrvamutpattumarhatīti bādhate / tattu na pūrveṇa nāpyanyena kenaciditi bhāvatyarthasahāyam / arthāsahāyaṃ ca mithyājñānam / tadanena bādhyatvābādhyatve mithyājñānatattvajñānayorūpalakṣyete /

tadidamanyairapyuktam---
pūrvāt parabalīyastvaṃ tatra nāma pratīyatām /
anyonyanirapekṣāṇāṃ yatra janma dhiyāṃ bhavet //

iti / tathā cānupajātavirodhitvamatra bādhyatve hetuḥ, upajātavirodhitvaṃ ca bādhakatva iti / yadupalakṣaṇārthaṃ sasahāyatvābhidhānaṃ tajjijñāsuḥ pṛcchati--kasmāt? uttaram--tayātveneti / anenābādhyatvaṃ tattvajñānasyoktamiti / na kevalamabādhyatvam, dṛḍhamūlatvamapi tattvajñānasyetyāha--pramāṇāntarānugrahācca / antaraśabdo viśeṣavacanaḥ / ātmāditattvajñānaṃ hi phalaṃ pramāṇaviśeṣairāgamānumānapratyakṣairanugṛhyate /

tasmād dṛḍhamūlatvāt tadapi tattvajñānaṃ mithyājñānaṃ nivartayatītyarthaḥ /
etadeva vibhajate--āgameti /
etadeva sphorayati--yadā hīti /
āgamamayena hi jñānena prameyaṃ gṛhītvā śāstrīyeṇa ca nyāyavijñānenānumānāparanāmnā vyavasthāpya bhāvayato yadātmamanaḥsannikarṣād yogajadharmasahāyādutpadyate tattvaviṣayaḥ sākṣātkāraḥ pratyakṣaphalam, tatra trayāṇāmapi pramāṇānāṃ pratisandhānam astīti dṛḍhamūlatvāt tena mithyājñānaṃ bādhyate //

viṣayaṃ bhāvayatīti vyācaṣṭa--samāhita iti /

samāhitatvena cetaso dhāraṇāṃ darśayati--ananyamanā iti pratyāhāram, cetasaḥ tattvaviṣayabuddhidhārāvipacyamānatvaṃ dhyānasya, tattvajñānasya sphuṭābhatvārambhāvasthā /
dhyānajanitabhāvanā saṃskāro dhyānabhāvanā, tasyā viveko mithyajñānavāsanāyāḥ /
pūrvaṃ hi mithyājñānavāsanā tattvajñānavāsanāyā balavatyāsīt, athābhyāsavaśāt tulyabalābhavat, atheyameva balīyasī tattvajñānavāsanāsaṃbhinnā mithyājñānavāsanayā sahānuvartate /
saṃprati tu tattvajñānavāsanayā atyantabalīyasya samūlakāṣaṃ kaṣitatvāt mithyājñānavāsanāyā bhavati viviktā tattvajñānavāsanā tasyāmityarthaḥ //

nanvanena krameṇa nivartatāṃ mithyājñānam, nivṛttaṃ taṃ tattvasākṣātkārasamaye 'pi kasmāt punaḥ svavāsanāvaśānna jāyate? na khalu mithyājñānavāsanā anādikālapravṛttā ādimatā tattvajñānena tatsaṃskāreṇa vā śakyā nivartayitumityata āha--nivṛtte ceti / tāvadeva puṃsāṃ buddhayo 'sthirā bhrāmyanti svocitaṃ ca saṃskārajātamātanvate, na yāvad bhūtamarthaṃ sākṣātkurvanti / atha sākṣātkṛtya tatra sthirapadā bhavanti, kṣiṇvanti ca savāsanān mithyāpratyayān / bhūtārthaṃpakṣapāto hi buddheḥ svabhāvaḥ /

yadāhurbāhyā api----
nirūpaplavabhūtārthasvabhāvasya viparyayaiḥ /
na bādho yatnavattve 'pi buddhestatpakṣapātataḥ //

# pra. vā. 212.3 # iti /
tasmāt mithyājñānasya na punarūtpāda iti //

uktamevārthaṃ smṛtidāḍhrayāya pṛcchati--kaḥ punariti / uktaṃ smārayitumuttaram--saheti / bhavatu mithyājñānasya nivṛttiḥ savāsanasya, tato 'pi kimityata āha--mithyājñāneti / atra pṛcchati--ye tāvaditi / uttaram--teṣāmapīti / vairāgyasvarūpaṃ pṛcchati--ki punariti / rāgābhāvo hi vairāgyam / na ca tasmādeva rāgādīnāmabhāva iti bhāvaḥ / uttaram--bhogānabhiṣvaṅgalakṣaṇamityuktam / viṣayadoṣaparibhāvanāparipākāt khalu viṣayaparityāgecchā bhavati / tayā virodhiguṇena viṣayatṛṣṇā ca tatparipanthini vidveṣaśca tadadhikaraṇāśrverṣyādayo nivartante / asaktirviṣayaparityāgecchā, vaśitayā ca svayamupanateṣu viṣayeṣu mādhyasthyadarśanam / doṣābhāve kiṃ bhavatītyata āha--doṣābhāva iti / pṛcchati--kā punariyamiti / yadi hi janmanaḥ pravṛttiḥ kāraṇaṃ syāt, tato janmanivṛttyai tannivṛttirarthyeta / na punarasau kṣaṇikā sato āmuṣmikāya janmane kalpate / ataḥ kimarthaṃ nivartyata iti bhāvaḥ / viditābhiprāya uttaramāha--dharmādharmo / kasmāt punarūpacāra ityata āha--janmasādhanatvāt / etadvibhajate--nāsminniti / upacāre prayojanaṃ darśayitvā nimittamāha--dharmādharmayostviti / vartamānānāgatayoraviśeṣeṇa doṣāpāyāt nivṛttirūkteti bhrāntyā deśayati--yau tāvadanāgatāviti / pariharati--na, anāgatayoriti / anāgatābhiprāyametadityarthaḥ / yadyevam, vartamānayoḥ kutaḥ prakṣaya ityata āha--vartamānayoriti / astu pravṛtterabhāvaḥ,tataḥ kimityata āha--pravṛttyabhāva iti / uktaṃ vivekamihāpi yojayati--atrāpīti / vartamānanivṛttihetu pṛcchati--atheti / uttaram--saṃskāreti / śrutiḥ, tāvadevāsya ciraṃ yāvanna vimokṣye 'tha saṃpatsye / # chāndogya 6.14.2 # iti /

kiṃ janmābhāve sidhyatītyata āha--janmābhāva iti /
atraiva vṛddhasaṃmatimāha--etacca tadāhuriti /
tadetacceti yojanā /
prāṇanasya kālabhedāvaccheda āyuḥ //

syādetat, mahāpralaye 'pi mithyājñānādinā duḥkhāntenāsti viyoga iti atrāpi muktiprasaṅga ityata āha--so 'yaṃ mithyājñānādineti / sarvata iti tṛtīyārthe tasiḥ sarveṇeti /

na ca pralayāvasthāyāṃ sarveṇa viyogaḥ, karmāvidyāvāsanayoranavināśāt /
muktau tu tayorapi vināśaḥ /
karmavāsanā ca sarvakāryāṇāmutpādikā avasthāpikā ca /
tannivṛttau śarīrādivat tattvajñānasaṃskārasyāpi pralaya ityaśeṣaviśeṣaguṇavimukto mukta ityucyata iti saddhim //

stādetat / tattvajñānāt mithyājñānāpāya ityuktam / kiṃ punastattvajñānamityata uktaṃ bhāṣyakṛtā--tattvajñānu tviti / tadanubhāṣya sarveṣāṃ jñānānāṃ bhāṣyoktānāmanugatamekaṃ svarūpatastviti / codayati--kasmāditi / no khlvayaṃ prekṣāvatāṃ samācāro yad duḥkhabhiyā sukhaparityāga iti, api tu sukhaṃ duḥkhād vivicya upādadate duḥkhaṃ ca varjayanti / na hi mṛgāḥ santīti śālayo nopyante, bhikṣukāḥ santīti sthālyo nādhiśrīyanta iti / uttaram--vivekahānasyeti / yadyapi sukhaduḥkhe bhinne, tathāpyanityatvakṛtakatvavat parasparānuṣakte iti na khalu sukhasya kevalasyopādānaṃ duḥkhasya vā kevalasya parivarjanaṃ śakyamityarthaḥ / kaḥ punarayamanuṣaṅgo yato vivekahānamaśakyamityata āha--anuṣaṅgo 'dhinābhāvaḥ / tatsvarūpamāha--yatraikaṃ sukhaṃ vā duḥkhaṃ vā, tatretarat duḥkhaṃ vā sukhaṃ vā / tadanenānityatvakṛtakatvayoriva sukhaduḥkhayoravinābhāvo darśitaḥ / na cāvinābhāvo vinā saṃbandhāditi tatsiddhaye saṃbandhavikalpānāha--samānanimittatā vā anuṣaṅgo 'vinābhāvaḥ, vāśabdaśca vakṣyamāṇasaṃbandhāntarāpekṣayā, na tu pūrvāpekṣayā / atra ca śarīrādyapekṣayā samānanimittatā, na tu dharmādharmāpekṣayā, na tu pūrvāpekṣayā / atra ca śarīrādyapekṣayā samānanimittatā, na tu dharmādharmāpekṣayā tayorasādhāraṇyāditi / mantavyam / tayoravinābhāvasiddhyarthaṃ saṃbandhāntaram āha--samānādhāratā vā / aparaṃ saṃbandhāntaramāha--samānādhāratā vā / aparaṃ saṃbandhāntaramāha--samānopalabhyatā vā / manogocaratvamubhayoḥ / tataśca siddho 'navinābhāvāparanāmā anuṣaṅga iti / yatraikaṃ tatretaraditi vā yatra yasminnimitte satīti vā yatrādhāra iti vā yatropalabdhisādhane satīti vyākhyeyam / itiḥ sūtrasamāptiṃ sūcayati//2 //

NyS_1,1.3: pratyakṣānumānopamānaśabdāḥ pramāṇāni //

tadevaṃ pramāṇādipadārthatattvajñānasya niḥśreyasasaṃbandha uktaḥ parīkṣitaśca / tatraitat syāt / svapadebhyaḥ pramāṇādayaḥ padārthāstattvato jñātā yathāyathaṃ mithyājñānādinivṛttikrameṇa apavarge upayokṣyante, kṛtamuparitanena prabandhena iti / ata uktaṃ bhāṣyakṛtā--trivadhā cāsyeti / na nāmadheyamātrāt pramāṇādīnāṃ tattvajñānaṃ bhavati, api tu lakṣaṇaparīkṣaṇābhyām ityasti prabandhasyottarasyopayoga iti bhāṣyārthaḥ / tadetadbhāṣyamanubhāṣya pṛcchati---pravṛtteriti / yadi puruṣakalpanā mātrāt traividhyam, athānantyameva kasmānna bhavati? sarvatra tasya sulabhatvāditi bhāvaḥ / uttaram---arthasya tathābhāvāt / arthasya prayojanasya sākṣāt, śāstrakāryasya tattvajñānalakṣaṇasya tathaiva trividhayaiva śāstrapravṛttyā bhāvāt / tathā hi, lakṣaṇaṃ nāma vyatirekihetuvacanam / taddhi samānāsamānajātīyebhyo vyavacchidya lakṣyaṃ vyavasthāpayati / na cāsya dharmidarśanamantareṇa pakṣadharmatā sidhyatīti tadupadarśanāya nāmadheyamātreṇa dharmiṇāmuddeśaḥ / yadyapi ca pratilakṣaṇamuddiṣṭā eva dharmiṇaḥ, tathāpi śāstrābhisaṃbandhaparādapi vākyāt samadhigamyanta ityuddeśo 'pyuktaḥ / na cāparīkṣito heturvyatirekī catūrūpo bhavatīti parīkṣāpyavaśyaṃ kartavyā /

tasmāt tattvajñānasyārthasya tathābhāvāt traividhyamiti /
tadetad vibhajate--nāmī padārthā iti /
kiṃ tviti /
arthaḥ tattvajñānaṃ tathābhūtam, yenārthena hetunā śāstrasya pravṛttistredhā bhavati //

uddeśasvarūpapratipādanaparaṃ bhāṣyamanubhāṣyākṣipati--nāmadheyeneti / pariharati--mātragrahaṇasāmarthyāditi /

yadyapi pramāṇaṇādiśabdā api kārakaśabdā eva, tathāpyuddeśasamaye tadarthānāṃ sadapi kārakatvamavivakṣitam, api tu prātipadikārthamātram /
ghrāṇādisūtre # 1.1.12 # tu lakṣaṇapare kārakatvaṃ vivakṣitam anyathā lakṣaṇatvāyogāditi adoṣaḥ /
atra ca yadyapi sūtrakāreṇa saṃśayapramāṇaprameyeṣu parīkṣā sākṣāt kṛtā na prayojanādiṣu, tathāpi tatkaraṇādeva prayojanādiparīkṣāpi sūcitā sūtrakāreṇa iti trividhetyuktam /
ata eva bhāṣyakāraḥ sarvatra parīkṣāmanvavartayaditi //

syādetat / vibhāgaparametat sūtramiti vakṣyati / na ca vibhāgo nyūnādhikasaṃkhyāvyavacchedārthamekaṃ kiñcidupasaṃgrāhakamantareṇa / na ca pramāṇatvādanyadatropasaṃgrāhakam / na cedamalakṣitamupasaṃgṛhṇāti / na caitat sūtramasya lakṣaṇam, vibhāgaparatvāditi śaṅkānirākaraṇaparaṃ bhāṣyam--tatroddiṣṭasyeti / tasyārthaḥ--yadyapi vibhāgaparametat sūtram, tathāpi pramāṇapadasamabhivyāhṛtaṃ sat sāmarthyāt pramāṇatvamapi lakṣayatīti / tathā hi, pramīyate 'nenetyasya vākyasyārthe pramāṇapadaprayogaḥ / pramā ca smṛteranyaḥ arthāvyabhicārī svatantraḥ paricchedaḥ tasmād vibhāgaparādapi sūtrāt pratīyamānaṃ pramāṇasāmānyalakṣaṇamapekṣitaṃ saṃgṛhītamiti pramāṇatvopagṛhītānāṃ pratyakṣādīnāṃ pramāṇānāṃ yukto vibhāgaḥ / tathā ca vibhāgaparatvena sākṣāt sāmānyalakṣaṇānabhidhānād vibhaktasya lakṣaṇamucyata ityuktam tacceha /

viśeṣalakṣaṇam indriyārthasannikarṣetyādi # 1.1.4 # /
tadetad bhāṣyaṃ vyācaṣṭe--uddiṣṭasyeti /
lakṣaṇālakṣaṇamātravivakṣayā lakṣitasyālakṣitasya ityuktam /
tacca chale sāmānyataḥ, pramāṇeṣu prameyeṣu ca viśeṣata iti gamayitavyam //

atra bhāṣyam--athoddiṣṭasya vibhāgavacanamiti /

tasyārtha ucyate 'neneti vacanaṃ sūtraṃ vibhāgasya /
atheti trividhapravṛttivyutpādanānantaraṃ viviktānāṃ pratipādanaṃ vibhāgavacanam /
na ca vivekaḥ svarūpa upayujyata ityata āha--athoddiṣṭavibhāgadvāreṇeti /
nātra vibhāgamātraṃ vivakṣitam, api tu taddvāreṇa nyunādhikasaṃkhyāvyavacchedastattvajñānāṅgamityarthaḥ //

avyākhyāne hetumāha--sūtreti / codayati--uddiṣṭasya vibhāgānarthakyam vyāghātāt / trividhā cāsya śāstrasya pravṛttirityasyānarthakyam / anarthamarthaviparyayaṃ kāyati kīrtayatītyanarthakaḥ / tasya bhāvastattvam / kasmāt? vyāghātāt / vyāghātam eva sphorayati--trividhā cāsya śāstryasyeti / pariharati--noddiṣṭeti / parasparaṃ vibhaktā nāmadheyamātreṇoddiśyanta ityuddeśentarbhāvaḥ / tenāyamartho bhavati, sāmānyenoddiṣṭasya vibhāgavacanaṃ viśeṣeṇoddeśa iti / vibhāgaprayojanaṃ pṛcchati--kiṃ punariti / uttaram--niyamaḥ / tadvibhajate--yadīti / punaścodayati--lakṣaṇata iti / pramāṇalakṣaṇakaraṇapravṛtto yat catvāryeva lakṣayati tadavagamyate na nyūnānyadhikāni vā pramāṇanītyarthaḥ / pariharati--lakṣaṇasyeti / ākṣepaṃ vibhajte--syādeṣeti / parihāraṃ vibhajate--na, lakṣaṇasyeti / anyaparamapi vākyaṃ tadevārthalabhyaṃ svīkaroti / na ca pratyakṣādīnāṃ samānāsamānajātīyasya vyavacchede pañcamyādyabhāva upayujyate /

lakṣaṇakaraṇapravṛttasya kvacidakaraṇaṃ na tadabhāve pramāṇam, sato 'pyanupayogenākaraṇāpatteḥ /
tadetadāha--anyāsaṃbhavasyeti /
vibhāgoddeśasya punarananyaparatvādanyābhāviniścayo bhavatīti /
upasaṃharati--tasmāditi //

akṣasyākṣasyeti bhāṣyamanubhāṣya tātparyamāha--ayaṃ ca sūtravivakṣāyāmiti / akṣamakṣaṃ prati vartata iti vigṛhyāvyayībhāve kṛte sarvendriyāvarodho bhavati / nanu yadir idṛśo vigrahaḥ, kasmāt punarbhāṣyakāreṇa akṣasyākṣasyeti vigṛhyata ityata āha--anyathā tu vastunirdeśa iti / arthamātramanena pratipādyate, na punaḥ samāsa ityarthaḥ / atha kasmāt samāsa eva tena vigraheṇa na pratipādyata ityata āha--samāse hi akṣasyeti ṣaṣṭhī na śrūyeteti / yadi sūtragatasya pratyakṣapadasyāvyayībhāvaḥ samāsaḥ, anyatra punarasya kaḥ samāsa iti pṛcchati--kaḥ punariti / uttaram--prādisamāsa iti / tathā hi, prāptāpannālaṃpūrvagatisamāseṣu paravalliṅgatāpratiṣedhādabhidhayaliṅgopādānāt pratyakṣo 'rthaḥ pratyakṣābuddhiḥ pratyakṣaṃ jñānamityabhidheyaliṅgatā siddhā bhavati / kvacit pāṭhaḥ samāse hi pratyakṣasyeti ṣaṣṭhī na śrūyeteti / sūtravivakṣayāvyayībhāva ityuktam / tatra śaṅkate, kasmāt punaḥ sūtravivakṣayetyucyate, yāvatā sarvatraiva kasmādavyayībhāvo na bhavatīti? tatredamupatiṣṭhate--samāse hi avyayībhāvasamāse hi, sarvatra pratyakṣasyeti ṣaṣṭhī na śrūyeteti / vyutpattinimittamātraṃ cedaṃ pratyakṣaśabdasya, na tu pravṛttinimittam / tasmāt nendriyagatairguṇasāmānyādibhirvyabhicāraḥ, pravṛttihetustvarthasākṣātkārijñānajanakatvam /

tannimittaḥ khalvayaṃ pratyakṣaśabdastatra tatra laukikaparīkṣakaiḥ prayujyate /
yathā mayūraśabdo mayūratvasāmānyanibandhanaḥ kāsucideva patatrivyaktiṣu vartamānaḥ, mahyāṃ rautītyanvākhyāyate /
tadidaṃ pratyakṣamuddhiṣṭamapi sat pramāṇatadābhāsasaṃkīrṇamiti tadvivekāya lakṣaṇamupayujyate /
yadi tūddeśapadaṃ tadvivecayet, kṛtaṃ tarhi lakṣaṇapraṇayanena //

vigrahavākyagatā ca vṛttirbhāṣyakṛtā vyākhyātā / vṛttistu sannikarṣo jñānaṃ vā / vṛttiriti hi vyāpāraḥ / sa tu vyāpāra ucyate, yaḥ kārakaiḥ phale janayitavye cāramabhāvī dharmabhedaḥ phalotpādānukūlo 'pekṣyate / yathā paṭe janayitavye tantubhiścaramabhāvinaḥ saṃyogabhedāḥ, svarge vā janayitavye yāgenāpūrvamātmadharmaḥ, tathehāpi indriyādinā pramāṇena pramāyāṃ phale pravṛttena tadutpādanānukūlaḥ sannikarṣo jñānaṃ vā caramabhāvī dharmabhedo 'pekṣyata iti bhavati vyāpāraḥ / sa eva vṛttirityākhyāyate / vyavasthāṃ darśayati--yadā sannikarṣo vyāpāra indriyādeḥ pramāṇasya tadā jñānam ālocanaṃ vā savikalpakaṃ vā sākṣātkāravadvijñānaṃ pramitiḥ phalam, ubhayasyāpīndriyavyāpārāt sannikarṣāparabhidhānānutpatteḥ / na cāntarālikena nirvikalpakenendriyavyāpāraviccheda iti pratyakṣavyākhyānāvasare nivedayiṣyate / yadā jñānam ālocanaṃ vā vikalpo vā vyāpāra indriyādīnāṃ tadā hānopādānopekṣābuddhayaḥ phalam / tatropādeyamidaṃ salilamiti buddhiranāgatopādānaviśiṣṭaṃ salilamālambamānā na sākṣātkāravatī, salilamātrasākṣātkārastu syāt / na ca tanmātramasya phalam, api tūpādeyatā / sā ca parokṣā, anāgatatvāt / tasmādupādīyate anenetyupādānam upādānaṃ cāsau buddhiścetyupādānabuddhiḥ / tatra toyālocanamatha toyavikaltaḥ, atha tajjātīyasya dṛṣṭacarapipāsopaśamanahetubhāvasya smṛtibījasaṃskārodbodhaḥ, atha tasya smaraṇam, atha liṅgaparāmarśaḥ tajjātīyaṃ cedamiti / tadidaṃ liṅgaparāmarśavijñānaṃ sākṣātkāravat / liṅge vinaśyadavasthavyāptismaraṇasahakāridṛśyamānasya salilasya pipāsopaśamanahetutayā anumānamukhenopādānabuddhirūcyate /

anumāya khalvayaṃ tathābhāvaṃ tadupāditsarn ihamānastadupādatte /
na ca vyāptismṛtivicchinnamālocanaṃ vā vikalpo vā na liṅgaparāmarśajñānaheturiti vācyam, tadudbodhitasaṃskāradvāreṇa vyāpsmiraṇe ca parāmarśe ca tasya tadānīmasato 'pi kāraṇatvāt /
na khalu kṛṣikarma śasyādhigatisamaye samasti, na ca yāgādikaṃ svargādyutpādasamaye, na ca trivṛtkaṣāyapānaṃ virekasamaye /
āntarālikakāryaparamparayā tu tatsādhānatvaṃ sarvatra samānam //

syādetat / kā punariyaṃ pipāsopaśamanaśaktistoyasya, yā anumānagocaraḥ? na tāvat mīmāṃsakavadatīndriyā śaktiryusmābhirabhyupeyate, kiṃ tu kāraṇānāṃ svarūpaṃ vā sahakārisākalyaṃ vā / tatra svarūpaṃ hetūnāṃ pratyakṣameva / sahakāriṇā pratyakṣāpratyakṣāṇāṃ sākalyaṃ kāryasamutpādaikavya/janīyam, na tu tat toyarūpadarśanamātrāt śakyānumānam / tat kimaparamavaśiṣyate yadanumānasya gocara iti? atrocyate / na vayamatīndriyaṃ sāmarthyam ātiṣṭhāmahe, nāpi sahakārisākalyānumānamācakṣmahe, kiṃ tu svarūpasya kāryasaṃbadhitām / na ceyaṃ svarūpameva, ihasthasyeva nārikeladvīpādāgatasyāpi vahnidarśanamātrād grāhakatvāvagamaprasaṅgāt / tasmāt kāryopahitaṃ svarūpamanumeyam / idameva cāsya kāryopadhānaṃ yat kāryotpādāt pūrvamavaśyaṃbhāva ānantaryaniyamaḥ / na ca tajjātīyasya dṛṣṭacarasya tathābhāvadarśane 'pi dṛśyamānasya toyasya tad dṛṣṭaṃ bhavati yena tatra smaryeta /

na khalūjjayinyāmupalabdhasya saudhasya pāṭaliputre smarantyabhrāntāḥ /
upādānena hānaṃ vyākhyātam /
na copekṣānupādānatayā hānapakṣe nikṣiptā, ahānatayopādānapakṣaniḥśrepaprasaṅgāt /
upādānaprayatnāprasavahetutayā nopādānamiti cet? kimiyaṃ hānaprayatnamapi prasūte yato hānaṃ syāt? tasmād yā nobhayaprayatnaprasavahetuḥ sopekṣābuddhistṛtīyā lokaprasiddheti siddham //

pratyakṣapadavyutpattiṃ darśayitvā anumānādipadeṣvavi vyutpattigati diśati--evamanumānādiṣvapīti / tatredamanumānadavyutpattibhāṣyam / mitena liṅgena liṅgino 'rthasya paścānmānamanumānamiti / mitirmānam / tathā ca liṅgadarśanodbodhitasaṃskārajā smṛtirvyavacchinnā, tasyā miteranyatvena lokasiddhatvāt / mitenetyajñānasandehaviparyāsā liṅgaviṣayā vyudastā bhavanti / tathāpi mitenārthasya jñānaṃ śābde 'pyastītyata uktam--liṅgeneti / apakṣadharmato nivartayati--liṅgina iti / tathāpi dharmiṇaḥ pratyakṣagocaratvāt kṛtamanumānenetyata uktam--arthasyeti / arthyate sādhyata ityarthaḥ / na ca dharmo svarūpeṇārthyate, kiṃ tu jijñāsitadharmaviśiṣṭa ityarthaḥ / paścāditi anuśabdasya vyākhyā / tadetadbhāṣyamanubhāṣyākṣipati--miteneti / kasmādayuktamityata āha--phalābhāvāditi / etad vibhajate--etasminniti / anumānajñānasya phalāvasthāyāmevārtho mita iti meyaṃ nāvaśiṣyate, yatraitat siddhaṃ sat pramāṇaṃ bhavedityarthaḥ / tatra phalaviśeṣaṇapakṣamāsthāya yata ityadhyāhṛtya sāmadhatte---naiṣa doṣa iti / anadhyāhāreṇāpyadoṣa iti samādhānāntaramāha---bhavatu veti / pūrvoktaṃ doṣaṃ smārayatti---nanu ceti / pariharati--na doṣa iti / atha kasmāt hānādiviṣayaṃ pramāṇamucyate, na svagocaraṃ pratītyata āha--sarva ca pramāṇamiti / yadyapi vahnijñānasyānumānasya sato heyatvādikaṃ viṣayaḥ, tatraiva vyāpārāt / anyathā pramāṇaphalayorvibhinnaviṣayatvena vipratipattyā pramāṇaphalabhāvāyogāt / na hi panasaviṣayeṇa paraśunā khadire dvaidhībhāvo bhavati / tathāpi phalāntarānapekṣamutpattāveva vijñāne yat prakāśate sa tasya viṣayaḥ / tatra tu na tat pramāṇam, phalāntarājanakatvādapi tu phalamevetyarthaḥ / viṣayāntaraṃ prati tu pramāṇamityāha--viṣayāntaramiti / codayati--yadīti / bhāvasādhanaścet pramāṇaśabdaḥ phalamasyārtho na tu phalaṃ svaviṣaye karaṇam, tadvyāpārasya tajjanakenaiva kṛtatvāt / na ca svaviṣayādanyad viṣayāntaramasya saṃbhavati, atiprasaṅgāditi bhāvaḥ / pariharati--uktaṃ phalamiti / yadyapi yatra phalaṃ so 'syautpattiko viṣayaḥ, tathāpi yatrānena pramāṇena satā hānādibuddhayo janayitavyāḥ, so 'pi vyāpāreṇa viṣaya iti bhāvaḥ /

phalatva eva hetumāha---jñāta iti /
parokṣārthāvagāhitayā heyādibuddhayaḥ pratyakṣaphalaṃ na bhavanti, bhavanti tvanumānasyeti /
niyamavādināṃ matamapanyasya dūṣayati---kecit tviti /
aniyamaṃ rocyamāna āha--ubhayaṃ tviti //

anumānaśabdavat phalena nirvacanīyatvamupamānaśabdasyeti manvāna ākṣipati--sāmīpyeti /
samādhatte--nāsti vyāghāta iti /
neyamupamānaśabdasya phalena nirūktiḥ, api tu pramāṇena nirūktiriti na vayāghāta ityarthaḥ //

śabdaviṣayā pratipattiḥ śābdaṃ pramāṇam /

yat khalu caitra, gāṃ badhāneti vākyamidamityanusandhānātmakaṃ smārtaṃ vijñānamupajāyate, tat padārthasmaraṇasahakāri viśiṣṭārthaviṣayaṃ vijñānaṃ prasūte, tacchābdra pramāṇam /
pramāṇamuktvā phalamasyāha---phalaṃ tadeva /
yadā hyetat pramāṇaṃ tadā vākyārthavijñānaṃ phalam /
yadānumānavad vākyārthavijñānaṃ pramāṇaṃ tadā hānopādānādibuddhayaḥ phalamityarthaḥ //

atra pratyakṣādīnāṃ kramoddeśaprayojanaṃ prati ekadeśimatamupanyasyati---kecit tviti / pratyakṣaparā hi pramāṇāntarajanyāḥ pramitaya iti pratyakṣasya prādhānyam / yadyapi kiñcidanumānamanumānādipūrvakamapi, tathāpi prāyeṇa pratyakṣapūrvakam, upamānaṃ tu pratyakṣapūrvakamapi śabdapūrvakamevetyasyānumānādapakarṣaḥ / smaraṇasahakāritā cānumānasādṛśyamupamānasyāstītyanumānānantaramuddeśaḥ / alpajñānādhīnaṃ ca bahujñānamityalpaviṣayapratyakṣādyuddeśebhyaḥ paro bahuviṣayaśabdoddeśa iti / tadetat ekadeśimatam ekadeśyantaramatena dūṣayati--taccāyuktamityapara iti / ākliṣṭo hi prathamaṃ mahāviṣayameva duravadhāraṇatvānnirūpayati, alpaviṣayaṃ tu kliṣṭo 'pi śaknoti nirūpayitum / ato mahāviṣayatvaṃ prāthamya eva heturna caramatva ityarthaḥ / anantaramataṃ dūṣayati--etacceti / etāvatā kramamātraṃ bhavet, na tu tadviśeṣaniyama ityarthaḥ / //

saṃprati vimarśapūrvakaṃ svābhibhatakramaniyamahetumavadhārayanneva pūrvaikadeśimatamapākaroti--tasmādanya iti / vimarśanimittaṃ vipratipattimāha--pratyakṣaṃ pūrvaṃ prādhānyāt ityekaḥ / mahāviṣayatvāccādau śabdopadeśa ityaparaḥ / tatra mahāviṣayatvamanaikāntikaṃ sannāgamasyaiva pūrvopadeśaṃ gamayatītyāha--ubhayamiti / pṛcchati--kathamiti /

uttaram--pratyakṣaiṇāpīti /
mahāviṣayatvalakṣaṇasādhāraṇadharmadarśananimittaṃ saṃdehamāha---tatreti /
svābhimatena hetunāṃ kramaviśeṣaniyamamavadhārayati--pratyakṣasyetīti /
yadyapi pramiteḥ pratyakṣaparatvena pratyakṣasya prādhānyam, tathāpi śāstre vyutpādyatvenānumānasyāpi tadastīti sādhāraṇatayā na heturiti bhāvaḥ //

syādetat / vyavasthitaviṣayaṃ pratyakṣaṃ nānumānaviṣaye pravartate / na cānumānam agṛhītasaṃbandhamudeti / na ca saṃbandhagrahaḥ saṃbandhigrahamantareṇa / na cānumānaviṣaye sāmānyarūpe saṃbandhini pratyarkṣa pravartate / anumānāntareṇa tu grahaṇe 'navasthā /

tasmāt kāraṇabhāvānnānumānamasti /
etena śabdopamāne api parāste, tayorapi saṃbandhasaṃvedanādhīnajanmatvāt /
tasmāt nāpratyakṣaṃ pramāṇamiti vibhāgavacanamanupapannamiti śaṅkāmapanetuṃ vimarśapūrvakaṃ vicārayati sma bhārūyakāraḥ---kiṃ punaḥ pramāṇānīti /
tadetadbhāṣyam anubhāṣyāvyākhyāne kāraṇamāha--kiṃ punaretānīti //

sā ceyaṃ pramitiḥ pratyakṣapareti bhāṣyam / tadanubhāṣya hetumāha--seyamiti / ākāṅkṣābhāvapratipādanāya pratītisvarūpaṃ kramaṃ cāha--yathāyamiti / āhita utpāditaḥ pratyayo niścayo yasya, saṃsargopadhānaṃ varhi prati sa tathā / sandigdhena hi niścayāya pravartitavyameva / niścitastu viniścayāya pramāṇāntare pravartamānastadabhyarhitataraṃ manyate / dhūmāṅgatveneti / aṅgatvaṃ vyāpakatvam / vyāpyaṃ punarvyāptikriyāyāṃ karmatvena pradhānam / tadanena dhūmavyāpakatvopadhānena dhūmād gamyamāno bahniḥ parokṣa iti darśitam / anupahitaprakāśasatu pratyakṣeṇāvyavahitavahnisvarūpaprakāśaḥ / sa hi sākṣātkāra iti / tāvadayaṃ pramātā sākāṅkṣo yāvadupadhānavyavahitaṃ svarūpamupalabhate / upadhānānapekṣastu pratyakṣeṇāvyavahitaṃ sākṣād varhina viṣayīkṛtya nirākāṅkṣo bhavati / dhūmāṅgatvena dhūmaviśeṣaṇatveneti kecit / tattu prakṛtānupayogitayā ayuktamiti / upasaṃharati--ataḥ pradhānamiti / so 'yaṃ guṇapradhānabhāvo bhedāśrayo vyavasthāyāṃ nāsti, vyavasthitānāṃ pratyekamekatvāt / tasmād vyavasthāyāṃ guṇapradhānabhāvo na cintya iti / itiḥ sūtrasamāptau//3 //

// iti nyāyatrisūtrītātparyaṭīkā //

NyS_1,1.4: indriyāryasannikarṣotpannu jñānamavyapadeśyamavyabhicāri vyavasāyātmakaṃ pratyakṣam //

pratyakṣādipramāṇaviśeṣalakṣaṇānām arthākṣiptasāmānyalakṣaṇavibhāgoddeśahetutvena tadanantarābhidhānamityāha--atha vibhaktānāmiti / tatra teṣu madhye prāthamyāt pratyakṣalakṣaṇam indriyārthasannikarṣotpannam ityādi sūtram / asya tātparyamāha--sūtrārthaḥ sūtraprayojanam / samānāsamānajātīyaviśeṣakatvam / samānajātīyamanumānādi, asamānajātīyaṃ pratyakṣābhāsaprameyādi / tebhyo viśeṣakatvaṃ viśeṣaḥ / tadasya sūtrasya prayojanam / yaḥ khalu kutaścid vyāmohāt samānāsamānajātīyavyāvṛttaṃ tadrūpaṃ na śakroti grahītum, so 'nena lakṣaṇena bodhyate / evaṃlakṣaṇakaṃ pratyakṣamiti /

tasmāt sāmānnayataḥ siddhaviviktapratyakṣamātrānuvādena lakṣaṇavidhānaparamidaṃ sūtram /
itastvavagatalakṣaṇaḥ tenaiva vivicya pratyakṣatattvaṃ gṛhṇātīti samānāsamānajātīyavyavacchedaḥ sūtrārtha ukta iti /
atra ca yaha ityadhyāhṛtya yattadonityābhisaṃbandhāt tat pratyakṣamiti pramāṇavāci pratyakṣapadra yojanīyam /
evaṃ ca jñānapramāṇyapakṣe 'pi yat tadviśeṣyajñānaṃ pratyakṣaphalaṃ liṅgaparāmarśo vā tadapīndriyārthasannikarṣotvannatvādyupetatvena bhavati pramāṇaviśeṣaṇamiti nāvyāpakatvaṃ lakṣaṇasyeti //

sūtrapadārthaṃ pṛcchati---atheti / uttaram--indriyeti / sannikarṣagrahaṇalabhyaṃ prakārabhedaṃ parisaṃcaṣṭe--sannikarṣaḥ punariti / punaḥśabdena saṃyogasamavāyapadopādānāt vyavacchinatti / saṃyogapadopādāne hi na samavāyo labhyate, samavāyapadopādāne vā na saṃyogaḥ / sannikarṣapadopādāne tvabhimatalābhaḥ / arthagrahaṇenārthyamāṇatayā jñeyasvarūpyogyatā darśitā / na cāsāvaṇvākāśādīnāmastīti satyapi saṃyogādau nāsāvarthasannikarṣa iti tadvyudāsaḥ / utpannagrahaṇena ca sannikarṣasyotpādakatvaṃ sūcitam / tataḥ satyapyarthasvarūpayogyatve saṃyuktasaṃyogāderanutpādakasya sannikarṣasya vyudāsaḥ / anyathā kuḍyādisaṃyuktenendriyeṇa kuḍyādivyavahitasya tatsaṃyuktasya ghaṭādeḥ tatsamavetasya ca rūpāderapi grahaṇaprasaṅgaḥ / na caitāvatā trividha eva sannikarṣaḥ saṃyogaḥ saṃyuktasamavāyaḥ samavāyaśceti sāṃpratam / svatantravyāghātādanubhavavyāghātācca / ye hi dravyaguṇakarmāśrayaṃ sāmānyātiriktaṃ sādṛśsayamarthānataraṃ rocayante, teṣāṃ kathaṃ rūpādibhedānāmanyonyasya sādṛśyaṃ pratyakṣaṃ bhavet ? na hi tadindriyeṇa saṃyuktam / nāpīndriyasaṃyuktasamavetam / tasmāt caturthaḥsaṃyuktasamavetasamavāyo 'bhyupagantavyaḥ / itarathā svatantravyāghātaḥ, anubhavavyāghātaśca / anubhūyante hi rūpagandhatvādayaḥ sāmānyaviśeṣā anugatāḥ, tāsu tāsu vyaktiṣu parasparavyāvṛttimatīṣu ete nānubhūyeran asati sannikarṣāntare / yadi tu vaiyātyādāhuḥ nānubhūyanta eveti, tadā prativaktavyaṃ kutastyo 'yamanantāsu rūpagandhādivyaktiṣu rūpamiti vā gandha iti vā vyapadeśabhedaḥ? cākṣuṣatvādyupādhinibandhana iti cet--na, ananusaṃhitopādherūpahitapratyayāyogāt /

na khalvananusaṃhitadaṇḍaśrcaitraṃ daṇḍīti vyapadiśati /
na cendriyāṇyatīndriyāṇīndriyadarśanaviṣayabhāvamanubhavanti /
tasmādastīndriyeṇa rūpatvādisāmānyānubhavo yannibandhanāḥ kāsucideva kecideva vyaktiṣu vyapadeśebhedā iti siddhaṃ sannikarṣāntaram /
viśeṣaṇabhāvena ca saṃyuktaviśeṣaṇaṃ samavetaviśeṣaṇa ca saṃgṛhītam //

yasyendriyeṇa yādṛśaḥ sannikarṣaḥ tādṛśaṃ tatra darśayati--tatra cakṣuriti / śabdassya ākāśaguṇatvam / karṇaśaṣkulyavacchinnasya nabhobhāgasya śrotratvam / ādyasyaiva śabdasya saṃyogavibhāgayonijatvam / santānena śrotre samutpādaḥ samavāya ityādi dvitīye nipuṇataramupapādayiṣyate / avayavāvayavinau guṇaguṇinau kriyākriyāvantau jātijātimantau ca mithaḥ saṃbaddhāvanubhūtete / nānyathā tantuṣu paṭa iti ca, śuklaḥ paṭa iti ca, paṭaḥ spandate iti ca, paṭo dravyamiti ca buddhivyapadeśau syātām / śuklaḥ paṭa ityādi sāmānādhikaraṇyajñānaṃ na tu saṃbandhijñānamiti cet? kiṃ punaridaṃ sāmānādhikaraṇyam? tādātmyamiti cet--na, dvitīyabuddhivyapadeśayoḥ paunaruktyāt / apaunarūktyaṃ cābhimanyante pratipattāraḥ, yadanyataradupalabhyānyad bubhutsante / na caikaṃ vastu dvyātmakamiti yuktam / bhedādhiṣṭhānasya tannāntarīyakasya dvitvasyaikātmani virodhenāsaṃbhavāt / tasmād bhinne eva vastunī saṃbaddhe sāmānādhikaraṇyena bhāsete, asaṃbandhe gauraśva itivat tadanupapatteḥ / saṃbandhe 'pi kuṇḍe dadhītivadvaiyadhikaraṇyaprasaṅga iti cet--na, śabdavṛttibhedena saṃbandhābhede 'pi sāmānādhikaraṇyavaiyadhikaraṇyavyavasthāpanāt / na hi jātu dadhiśabdaḥ kuṇḍe vartate kuṇḍaśabdo vā dadhni / vartante tu surabhimadharaśuklādiśabdāḥ svābhidheyaṃ nimittīkṛtya paṭādiṣu, evaṃ paṭādiśabdā api jātyādi nimittīkṛtya dravye pravartante iti sāmānādhikaraṇyam / tena sāmānādhikaraṇye 'pi pravṛttinimittānāṃ naikātmyaṃ parasparam / nāpi dravyeṇa, kiṃ tu taistainvitamekaṃ dravyaṃ pratīyate / śabdānāṃ tu tatraikasmin dravye pravṛtteḥ tadvācyānāmaikātmyabhramaḥ / ayutasiddhyā tu kuṇḍe dadhītivat na sphuṭataro vivekaprakāśaḥ / tadevamasti saṃbaddhānubhavaḥ, na cāsau saṃbaddhānubhavaṃ vineti saṃbandho 'nubhūyate, sa cāyutasiddhyādisaṃpattyā samavāyaḥ, na cāsyānyaḥ samavāyaḥ, avasthānāt / na cendriyeṇāsya saṃyogaḥ adravyatvāt / na cāsaṃbaddhasya grahaṇam, indriyāṇāṃ prāpyakāritvasamarthanāt / tasmāt viśeṣaṇaviśeṣyabhāvaḥ pariśiṣyate /

nanvayaṃ viśeṣaṇaviśeṣyabhāvo 'nyatra saṃbandhāntarapūvrako dṛṣṭaḥ /
tat kimatra saṃbandhāntaraṃ kalpyatām? tathā cānavasthā ityuktam /
na cendriyāsaṃvabaddhasya grahaṇam /
tasmād vinā saṃbandhāntaraṃ viśeṣaṇaviśeṣyabhāva eṣitavya iti siddham //

evamabhāve 'pi yadindriyasaṃyuktaṃ vā yadvendriyasamavetu yathā bhūtale ghaṭo nāstīti vā nāstyakāre 'nudāttasvara iti vā tasya saṃyuktasya vā viśeṣaṇabhāvena, samavetasya viśeṣaṇabhāvena cendriyapratyāsattyā grahaṇam / na ca bhūtalādirūpameva ghaṭābhāvo nārthāntaramiti sāṃpratam, satyapi ghaṭādau bhūtalasya bhāvāt / na ca kaivalyaṃ tasya dharmo ghaṭabhāvavirodhī ghaṭābhāvādanyaḥ / na ca dṛśye ghaṭādau bhūtalopalambhaḥ kaivalyamabhāvavyavahāraheturiti yuktam / evaṃ hi ghaṭasaṃsṛṣṭabhūtalagraho 'pi kaivalyamiti ghaṭābhāvavyavahāraṃ pravartayet / na hyadṛśyo ghaṭastadānīṃ dṛśyamānaḥ / dṛśye 'nupalabhyamāna iti tu viśeṣaṇe kimaparāddhamupalabhyābhāvena yena tadapākaraṇāyopalambhābhāvo 'bhyupeyate? tasmāt sadivāsadapi tattvamabhyupeyam / tacca pratyakṣamakṣavyāpāre sati tatpratyayāt / na ca pratiyogismaraṇavyavahita indriyārthasannikarṣo nālamabhāvadhiyamupajanayitumiti sāṃpratamityagra darśayiṣyāmaḥ / savikalpakassa pratyakṣatvasiddhau yathā śabdasmaraṇapūrvagṛhītapiṇḍānusandhānādayo nendriyavyāpāraṃ vyavadadhatīti, na ca śabdasmaraṇādīnāmanuyogitā, bhūtalavikalpaṃ pratyaṅgatvāt, svāṅgamavyavadhāyakamiti nyāyāt, ghaṭasya tu pratiyogiteti sāṃpratam / kasya punaḥ pratiyogī ghaṭaḥ? tadabhāvasyeti ced bhavatu / ghaṭābhāvānubhavasya tu ghaṭasmaraṇaṃ heturiti na pratiyogi, kiṃ tvanuyogyeva / nanu svarūpamātraṃ dṛṣṭaṃ veśmādyarthaṃ smaranneva bahirnitaśrcaitro yadā pṛcchyate kenacit--vayasya, tava gṛhe tadā kimāsīt maitra iti ? sa caitraḥ pratiyogismaraṇavirahāt pūrvamapratipannamaitrābhāvo 'pi tatpraśnajanitamaitrasmṛtiḥ kṣaṇaṃ dhyātva tadabhāvamavagamyāha, mitra, tatra nāsīt maitra iti / tadīyamasatīndriyārthasannikarṣe 'bhāvabuddhirbhavantī pratyakṣādyatiriktamabhāvākhyaṃ pramāṇa vyavasthāpayatīti / naitat, saṃyuktaviśeṣaṇalakṣaṇena manaḥsannikarṣeṇa smartavyasya smaraṇābhāvaṃ maitrasya gṛhītvā tena liṅgena tadabhāvasya tadānīmanumānāt / tathā hi tadgehaṃ tadā maitrābhāvavat jñānārhasya maitrasyājñāne gehasya jñāyamānatvāt / yad yasya jñānārhasyājñāne jñāyate tat tadabhā vavat / yathā ghaṭabhāvavad bhūtalam / tathā ca geham /

tasmāt tathā /
na ca yat kadācidānumānikaṃ tenenidrayagamyena na bhavitavyam, pramāṇasaṃplavavyavasthāpanāt /
tat saddhiṃ viśeṣaṇabhāvādabhāvasyendriyaprameyateti /
saṃyogasamavāyapadaparihāreṇa sannikarṣapadopādānasya prayojanamāha---so 'yaṃ sannikarṣaśabda iti //

tadanena prabandhena indriyasyārthena sannikarṣād yadutpadyate jñānaṃ tat pratyakṣamiti bhāṣyaṃ vyākhyātam / saṃprati na tarhīti codyabhāṣyaṃ vyācaṣṭe---yadīndriyārtheti / pratyakṣajñānakāraṇābhidhānapravṛttestadekadeśaṃ vadannakuśalaḥ sūtrakāraḥ syādityarthaḥ / kāraṇāntarāṇi darśayati--tadyatheti / viṣayasaṃyoti cakṣurālokaśca / tatsthaṃ rūpam / ātmīyena hi rūpeṇālokacakṣuṣī dravyaṃ darśayata iti sthitiḥ / mahattvaṃ vā anekadravyavattvaṃ vā, anekadravyā avayavāḥ, tadvattvamavayavino mahata eva na dvyaṇukasya, tasmādanyonyanirapekṣatvaṃ mahattvānekadravyavattvayoriti vikalpa eva nyāyya iti / satyapyevaṃlakṣaṇakatve cukṣuravayavinastaijasasya na cākṣuṣatvamityata uktam--upalabdhikalaḥ saṃskāra iti / dharmādharmanimitta ubhdavasamākhyātaḥ saṃskāraḥ upalabdhiphalaḥ / na cāsau cakṣuṣi, tasyādṛṣṭavaśenānudbhūtarūpasparśatvādityarthaḥ / pariharati--na vaktavyāni iti / pratyakṣalakṣaṇakaraṇapravṛtto hi sūtrakāraḥ tadeva brūyāt yadasyāsādhāraṇaṃ kāraṇam / na tu sadapi sādhāraṇamasya kāraṇam / na hi tat tasya lakṣaṇamativyāpterityarthaḥ / tadanena nedam ityādi bhāṣyaṃ vyākhyātam / asādhāraṇaṃ kāraṇaṃ cet pratyakṣalakṣaṇāyopādeyaṃ hanta, anyadapyasyāsādhāraṇamasti kāraṇamiti tadapyupādeyamiti codayati--indriyamanaḥ- saṃyogastarhīti / tadanena manasastarhītyasya bhāṣyasyārtha ukto veditavyaḥ / pariharati-na, anenaiva indriyārthasannikarṣeṇaiva / tasya---indriyamanaḥsannikarṣasya uktatvāt / taduktisādhyaṃ yat tat tenaiva kṛtam / tatsādhyaṃ tvindriyamanaḥsannikarṣo na śaknoti sādhayitum / na ca sukhādijñāne mānase astīndriyamanaḥsannikarṣaḥ / indriyārthasannikarṣastu sarvavyāpakaḥ /

vakṣyati hi manasa indriyatvam /
sukhādeścārthatvaṃ siddhameveti /
saṃprati vyāpakatvamabhyupetya parīhārāntaramāha---indriyārtheti /
yadyapīndriyamanaḥsannikarṣe 'pīndriyam asti pratyakṣajñānasya viśeṣakam indriyeṇa vyapadeśādindriyajñānamiti, tathāpi manasā vyapadeśāmāvāt manasastatrāviśeṣakatvam indriyārthasannikarṣe tūbhayamapi viśeṣakam, ubhābhyāṃ pratyakṣajñānasya vyapadeśādityayamasyendriyamanaḥsannikarṣādviśeṣa iti //

codayati--yadā tviti / tuśabdaḥ pūrvapakṣaṃ vyāvartayati / yu/jānasya hi yogino yadātmamanaḥsayogādātmani buddhayo bhavanti tāḥ khalvātmanā vyapadiśyante ātmabuddhaya iti / manasā ca vyapadiśyante manobuddhaya iti / tasmādubhābhyāṃ vyapadeśād ubhayorviśeṣakatvamitīndriyārthasannikarṣavadātmamanaḥsannikarṣo vaktavya ityarthaḥ / pariharati--yacceti / co 'vadhāraṇe / yadevāsādhāraṇaṃ tad vyapadeśabhāgbhavati, kāraṇatvena jñānaṃ vyapadiśyate ityarthaḥ /

etaduktaṃ bhavati---yathā cukṣuṣā indriyatvena jñānaṃ vyapadiśyate cākṣuṣamiti, tathā manasāpīndriyatvena vyapadiśyate jñānaṃ mānasamiti /
evaṃ yathā rūpeṇārthena vyapadiśyate jñānaṃ rūpajñānamiti, tathā ātmanāpyarthena vyapadiśyate ātmajñānamiti, tatra cāsādhāraṇatvameva tayoḥ /
yatra tvindriyāntaramevāsādhāraṇam, liṅgādi vā tatra cātmā nārtho 'pi tu pramātaiva /
yathā rūpādijñāne 'numānādijñāne vā na tatra jñānaṃ mānasamiti vā ātmajñānamiti vā vyapadeśaḥ sa kasya hetāḥ, tayoḥ sādhāraṇyāt? ātmamanaḥsannikarṣastvindriyārthasannikarṣeṇa saṃgṛhīto na tvindriyārthasannikarṣasyaiṣa saṃgrāhako 'vyāpakatvāditi //

ekadeśinaḥ parīhāramupanyasyati--indriyamanaḥsaṃyogasya vā agrahaṇaṃ bhede 'bhedāt / yadā hi nāgarayoṣitaḥ kutūhalāt praṇihitamanaso vikasitaniḥspandanayanotpalāḥ saudhamālāgavākṣakairavanipatiṃ sabalavāhanamaticiraparāvṛttaṃ gopureṇa niviśamānamālokayanti, tadā khlvāsāmekenaivendriyamanaḥsaṃyogena kramavadanekendriyārthasannikarṣasahakāriṇā bhinnāni kramavanti hāstikāśvīyādipratyakṣajñānāni jāyante / tadidamāha--yasmād iti / codayati--yadīti / yadā hi mandaṃ gacchati gavi dūrataḥ saṃyuktasamavāyenendriyārthasannikarṣeṇa śuklo gaurityajñāsīt, atha pratyāsīdan gacchatītyapi vijānāti tenaiva saṃyuktasamavāyena sannikarṣeṇa, tena pratyakṣajñānasya śukla iti ca gacchatīti ca bhede 'pi indriyārthasannikarṣo na bhidyate / tasmādindriyārthasannikarṣe tulyatvādindriyamanaḥsaṃyogo 'pi tatra vaktavya ityarthaḥ / pariharati--na vaktavyaḥ / kutaḥ--uktottaratvāditi / tadvibhajate--ukteti / nanu bhavatūktamuttaraṃ bhede 'bhedādityasyākṣepaḥ samādhātavyaḥ ityata āha--anabhyupagamācca / ekadeśimatametadasmābhirnābhyupeyate / tasmānna samādheyam ityarthaḥ / tat kimidānīṃ bhidyamānasya pratyakṣajñānasya nāyaṃ bhidyata iti samānatvānnokta iti bhāṣyam anupapannameva? netyāha--indriyamanaḥsaṃyogasya cāgrahaṇaṃ samānatvāt / pṛcchati--keneti / uttaram"--ātmamana iti / punaḥ pṛcchati--kiṃ punaḥ samānatvam, uttaram--vyapadeśābhāva ityuktam / tena bhāṣyasyāyamarthaḥ / pratyakṣajñānasya rūpajñānasya rūpajñānamiti vā cakṣurvijñānamiti vā vyapadeśena bhidyamānasya ātmamanaḥsaṃyoga iva ayam indriyamanaḥsaṃyogo na bhidyate /

evaṃ hi sa bhidyate, yadi svasaṃbandhivācakena vyapadeśena svamanyato vyāvartyate, na viśeṣaṇena viśiṣṭaṃ jñānamapyanyato vyāvartayet /
na tvasti indriyamanaḥsannikarṣādhārābhyāmindriyamanobhyāṃ pratyekamasya vyapadeśo yathendriyārthasannikarṣādhārābhyāṃ indriyārthābhyāṃ vyapadeśo rūpajñānamiti cakṣurjñānamiti vā /
tasmād vyapadeśābhāva ātmamanaḥsannikarṣeṇa sāmyam indriyamanaḥsannikarṣasya /
tasmāt samānatvāt nokta iti //

prākarāntaraṃ samānatve darśayati--atīndriyādhāratā veti / lakṣaṇaṃ hi prasiddhaṃ bhavati yathā dhūmo vahneḥ na cātīndriyadvayādhārasannikarṣastathā prasiddho yathendriyārthasannikarṣo 'rthasya saṃbandhina ekasnaya prasiddhatvāt, indriyamanasostu dvayoratīndriyatvāt / ātmā tu yadyapi yu/jānasya śarīrādyatiriktaḥ pratyakṣaḥ, tathāpyasmadādīnāṃ na tathetyatīndriya uktaḥ /

tadanenātīndriyādhāratvaṃ svarūpeṇoktvā tadevaṃ viṣayāvṛttitvamanovṛttitvābhyām atīndriyādhāratvaṃ sāmānyamāha--viṣayāvṛttitvaṃ veti /
upasaṃharati--tasmāditi samānatvāditi bhāṣyokto hetuḥ, caritārthatvāditi svoktaḥ //

ākṣipati--indriyārthasannikarṣotpannamityayuktamiti / sāntaragrahaṇāditi hetuṃ vibhajate--viprakṛṣṭeti / nanu nārtho viprakṛṣṭaḥ, cakṣuṣastatra prāpterityata āha--na tu cakṣuṣa iti / kasmādityata āha--bhūtaviśeṣasyeti / bāhyo bhūtaviśeṣa ālokaḥ / tasya prasāda indriyāvyavadhāyakatvam kuḍyādibhyo viśeṣaḥ yaḥ khalu kācābhrapaṭalādiṣu svaccheṣu samasti / syādetat / asti kṛṣṇasāralakṣaṇo bhūviśeṣaḥ prasannāndhasyāpi, atastasyāpi rūpopalabdhiḥ syāditpata āha--tattṛṣṇāpūrvaketi / rūpopabhogatṛṣṇā hi tatsādhanaṃ kṛṣṇasāramapi viṣayīkaroti / etaduktaṃ bhavati--bhūtaviśeṣaḥ karmāpekṣo rūpaṃ caṣṭa iti cakṣurityucyate /

karmakṣāyāt tu prasannāndhasya na rūpaṃ caṣṭa iti na cakṣuḥ /
astu golakameva cakṣuḥ kimetāvatāpītyāha--na ceti /
vicchinnaṃ hi golakamarthādanubhūyata ityarthaḥ /
tadevaṃ vastunaḥ sāntarasya grahaṇamaprāpyakāritve heturuktam //

kecit tu sāntaramiti grahaṇaviśeṣaṇaṃ hentu bruvate, tanmatamupanyasyati---apare tviti / sādhyaviparyayādasya vyatirekaṃ darśayati--na hi prāpyakāriṣviti pakṣadharmatāmāha--dṛṣṭaṃ tviti / yaccoktamaprāpyakāritve sādhanaṃ pṛthutaragrahaṇāditi, tadvibhajate--pṛthutareti / dvyāśrayo hi saṃyogo 'lpameva saṃyoginamanurudhyate, na mahāntam / na jātu rathādisaṃyogā nabho vyaśnuvate, mā bhūt sarvatra rathādīnāṃ tatsaṃyogādīnāṃ copalabdhiḥ / tena yāvanmātra rāṣṭravanādergolakena vyāptaṃ tāvanmātrasya grahaṇaprasaṅgaḥ / hetvantaramāha--digiti / asyāpi vyatirekamukhena gamakatvaṃ darśayati---yadi prāpyakārīti / aparamapi hetumāha---sannikṛṣṭeti / yadyapi gatikṣaṇānāṃ pratyekaṃ spāśrayasya deśāntaravibhāgasaṃyogopajananaṃ prati kṣipratayā na viśeṣaḥ / svāśrayapratyāsattau cāviśeṣaḥ tathāpyā cāpādānavibhāgāt ā ca prāpanīyadeśaprāpterantarālavartī yāvān gatikṣaṇapracayaḥ pūrvāparībhūto gatiriha vivakṣitaḥ / tasya sāntaratvaṃ mandatvaṃ vilambaḥ nairantaryaṃ tu pāṭavaṃ kṣipratā / tāmimāṃ gatimabhindad nairantaryeṇa kurvadapi sannikṛṣṭamāśu prāpnoti / na viprakṛṣṭena tulyakālam, kiṃ tu viprakṛṣṭaṃ cireṇeti / yathoktaṃ digrāgena-- sāntaragrahaṇaṃ na syāt prāptau jñāne 'dhikasya ca / bahirvartitvādindriyasyopapannaṃ sāntaragrahaṇamiti cet?

ata uktam---
adhiṣṭhānād bahirnākṣaṃ kiṃ tvadhiṣṭhānadeśa evendriyam /
kutaḥ?
taccikitsādiyogataḥ //

satyapi ca bahirbhāve na śaktirviṣayekṣaṇe /
yadi ca syāt tadā paśyedapyunmīlya nimīlanāt //

yadi ca syāt unmīlya nimīlitanayano 'pi rūpaṃ paśyet, unmīlanādasti bahirindriyamiti //

tatra vārttikakāraḥ sāntaragrahaṇāditi hetuṃ vikalpya dūṣayati--yat tāvaditi / sāntaratā khalvaprāptisāhacaryāt / aprāptiṃ lakṣayati---hetvarthasya pratijñārthenākṣipratvāt amedena / taduktam--na pratijñārthād bhidyata iti / hetupratijñāpadavācyatvena bhedamupacaryākṣepyākṣepakabhāvo draṣṭavyaḥ / tasya vyavadhāyakatvāditi rūpavato 'prasādasvabhāvasya kuḍyāderityarthaḥ / yat tu prasādasvabhāvaṃ tejaḥ tanna gṛhyate, kiṃ tu tasya rūpamātraṃ visphāritākṣaṇa dṛśyate / tadāśrayaṃ ca dravyaṃ sādhayiṣyate / na ca guṇo dravyasyāntaram / mā bhūd gandhādibhirantaraṃ dravyasya, mā na bhūtāṃ ca nirantare dravye, svaguṇābhyāmantaritatvāt / na cāpātajanmālocanaṃ vā vikalpo vā dravyānumānaṃ pratīkṣate yena rūpajñānānumitaṃ dravyam indriyarthayordravyayorantaraṃ syāt /

api ca rūpamātramagṛhyamāṇe dravye svatantraṃ gandhādivad gṛhyamāṇaṃ kathamantarā svāśrayamanumāpayet, ākāśādīnāmāśrayāṇamagrahaṇāt? tasmād viṣaktāvayavatejodravyāpratyakṣatvasamāropamātreṇa dūṣaṇaṃ vakṣyamāṇaṃ tvanyathāsiddhatvadūṣaṇaṃ pāramārthikaṃ draṣṭavyam /
athābhāvo 'ntaraśabdavācya iti, nāsmākaṃ mūrtadravyābhāvādanyat ākāśamastīti bhāvaḥ /
dūṣayati--sa svatantraśrcakṣurviṣayo na bhavati indriyaṃ cārthaṃ cāntarā abhāvo grāhyaḥ, tena sahārthasya grahaṇaṃ sāntaragrahaṇam /
na cendriyārthayormadhyate kasyacit saṃyuktasya vā samavetasya vā grahaṇamasti, yattantro 'yamabhāvo gṛhyeta iti bhāvaḥ //

syādetat / mā bhūdāntarālikaṃ saṃyuktaṃ vā samavetaṃ vā viśeṣyaṃ gṛhyamāṇameva tu rūpādiviśeṣyamiti / tattantro 'yamabhāvaḥ tadviśeṣaṇatvena rirūpayiṣyate / tataśrca sāntaragrahaṇamupapatsyata ityata āha--tena sahopalabdhāviti / pratīyate hi tvagādibhiḥ apīndriyaiḥ prāpyakāribhirauṣṇyābhavaviśeṣaṇa śiṣirataraṃ pāthaḥ / na cendriyāṇāmatrāprāpyakāritā, tasmādanaikāntikam / anvayābhyupagamenaitaduktam / anvayābhāve tu viruddhamiti bhāvaḥ / na ca taijasaṃ rūpamantaram, yena sāntaragrahaṇaṃ syādityāha--na cānyā gatirati / yathā caitat tathopapāditamadhastāt / ye tu sāntara iti grahaṇamiti hetumāhuḥ, tān prati dūṣaṇamāha---yairapīti / anyathāsiddhatve hetumāha--śarīreti / śarīrāvacchinnāḥ khalvātmānaḥ śarīrāyatanāḥ śarīramevātmānamabhimanyānā arthānanubhavanti / tatra ya eva śarīrāsaṃbaddha ityanubhūyate tameva sāntara iti manyate / indriyasaṃbandho bhavatu, mā vā bhūt, śarīrasaṃbandhena tasya sparśādau na sāntaratvābhimāna ityarthaḥ / hetvantaraṃ dūṣayati--yadapīti / saṃbandhamātreṇeti / mātragrahaṇaṃ saṃbandhacatuṣṭayavyāptyartham / tad yathā indriyeṇārthasya saṃbandhaḥ, indriyāvayavairarthasya, arthāvayavairindrayasya, indriyāvayavairarthāvayavānām / na caitat niryatā vinā pṛthvagratāṃ bhavatīti pṛthvagratā sūcitā / yathā vartideśe piṇḍitamapi tejaḥ prasarpat prāsādodaraṃ vyāpnoti /

tat kasya hetoḥ? pṛthvagratvāditi /
svabhāvataḥ prasaradapi na svaparimāṇānuvidhāyinaṃ pratyayamādhatte, kiṃ tu viṣayabhedānuvidhāyinam /
viṣayanirūpaṇādhīnanirūpaṇā hi pratyayā nendriyanirūpaṇādhīnanirūpaṇāḥ /
tadidamuktam---viṣayabhedānuvidhāyī pratyaya iti //

aparamapi hetuṃ dūṣayati--yat punariti / dehamarthaṃ cāntarāvasthitasya pṛthivyādeḥ saṃyuktasaṃyogālpīyastvaṃ bhūyastvaṃ cāpekṣamāṇasyeti / khagānāṃ coparyupari saṃcaratāṃ dūrāntikabhāvo bahulatamālokāvayavabhāgānāṃ saṃyuktasaṃyogālpatvabhūyastvābhyāmavagantavyaḥ /

sa ca tādṛgālokāvayavī pratyakṣo 'nyathā na rūpamātreṇa tadanumānaṃ śakyamityuktam /
na ca khagānāmuparyupari saṃcaratāṃ dūrantikapratyayaḥ syāt /
na ca patati patatriṇīha prāpto neheti bhavet /
tasmādanyathāsiddhireva sahāntareṇa grahaṇāditivadatrāpi dūṣaṇamiti draṣṭavyam //

aparamapi hetuṃ dūṣayati--yat punariti / yugapadgrahaṇamasiddham, tadabhimānastu anyathāsiddhaḥ / acintyo hi tejaso lādhavātiśayena vegātiśayo yadudayagiriśikharam ārohatyeva mārtaṇḍamaṇḍale bhavanodareṣvāloka ityabhimāno laukikānām / tādṛśaṃ cākṣuṣamapi teja iti krameṇāpi gacchad yugapattatra tatra lakṣyate / na caikasmādeva karmaṇo yugapad durāntikasaṃyogā bhavantīti yuktam / taddhi svakārye janayitavye svāśrayapratyāsattim apekṣate / anyathā madhurāsthasya devadattasya karma pāṭaliputreṇa devadattaṃ yojayet / vegākhyasaṃskārajamapi karmana sahasā śaramantarāladeśena ca lakṣyeṇa ca yojayati / tasmāt mithyaiva yaugapadyābhimāna iti / codayati--kathaṃ punariti / asti hi śākhācandramasoḥ grahaṇe yaugapadyābhimānaḥ / na cāyamasati bādhake mithyeti vaktuṃ śakyaḥ / so 'yamabādhito bodho 'vabodhayatyaprāpyakāritāṃ cakṣuṣa ityarthaḥ / pariharati--idamiti / indriyaṃ yadyagatvānāgatamarthaṃ gṛhṇīyāt, kimasya kuḍyakaṭādyāvaraṇamapakuryāt yena tadāvṛtaṃ na gṛhṇīyāt / gatau tu sparśavatā prasādarahitena saivāsya pratibaddheti na prāpnoti viṣayam, aprāptaṃ ca na gṛhṇāti /

prāyogastu, cakṣuḥśrotre prāpya svaviṣaye kāryaṃ kurutaḥ, janakatve sati tadaprāptāvajanakatvāt /
yajjanakaṃ sad yadaprāptau yanna janayati tat tatprāptāveva tajjanayati, yathā kumbhajanakaḥ kumbhakāro mṛdo 'prāptāvakurvan kumbhaṃ tatprāptāveva karoti /
tathā caitat /
tasmāt tatheti //

yuktyantaramāha--dūrāntikānuvidhānamiti / dūre nopalabhyate, antike ca upalabhyate / aprāpteraviśeṣeṇa dūre 'pyupalambhaḥ syāt / anupalambhe vā antike 'pi na syāt / prāptau tu dūraṃ gacchat prakṣīṇaṃ sat prāptamarthaṃ na gṛhṇāti ataijasam, taijasam apyabhibhūtaṃ na gṛhṇāti, yatholkāprakāśaṃ madhyandine / anabhibhūtaṃ tu mārtaṇḍamaṇḍalaṃ gṛhṇātyeveti / codayati--viṣayībhāvāditi / yogyo hi tādṛśa indriyakṣaṇaḥ svakāraṇādupajātaḥ pariṇato vārthakṣaṇaśrca, yayoraprāptayoreva grahaṇagrāhyabhāvaḥ / vyavahitaviprakṛṣṭau ca na tau tādṛśau / tat kimapratīyamānaprāptikalpanayetyarthaḥ / pariharati---tacca naivamiti / niṣatsyete hi kṣaṇabhaṅgapariṇāmau bhāvānām / tena sthemabhājāṃ bhāvānāṃ svarūpayogyatā vā mahattvādirviṣayībhāvaḥ sahakārisākalyaṃ vā jñānopajananaṃ prati pariśiṣyate / tatra svarūpayogyatāmātraṃ cedāsthīyeta, tadā yadevāvyavahitaṃ sannihitaṃ sad ajanayad vijñānaṃ viprakṛṣṭamapi vyavahitamapi tadeveti tathaiva tena jñānaṃ janayitavyam / asti hi tasya tadāpi svarūpayogyateti, sahakārisākalyaṃ tu prāptireva / tasmāt na saṃbandhamantareṇa viṣayībhāva iti sūktam / sandigdhaḥ pṛcchati--atha prāpyakāritva iti / ayamabhisandhiḥ / kulālādau prāpyakāriṇi dṛṣṭaṃ yathā viprakṛṣṭo vyavahitaśrca na karotīti, tasmāt aprāpyakāriṇi cācaskāntādau dṛṣṭaṃ yathā viprakṛṣṭo vyavahitaśrca lauhaṃ maṇirākarṣati, tasmāt tatra pramāṇaṃ vaktavyamiti uttaram--indriyatvameva pramāṇam / tadeva pañcāvayavopapannamāha--prāpyakārīti / yadi tu kaśrcit dṛṣṭāntasya sādhyavikalatvam ubhdāvayet tvagādīnāmaprāpyakāritvāditi, tu pratyāha--atha punarna kiñciditi / pṛcchati--atheti / yogyatayaiva hi kāraṇāni svakāryaṃ kurvanti, prāptistu svarūpyogyatāprayuktāṃ vyāptimupajīvati, na tvasyāḥ svābhāvikaṃ vyāpakatvamiti bhāvaḥ / uttaram--so 'pīti / sahakārisākalyaṃ tāvat na prāpteratiricyata ityuktam / kevalaṃ svarūpayogyatā vaktavyā / sa ca vyastānāmapyastīti yatra tatra vyavasthitebhyo 'pi kāryotpādaprasaṅkaḥ / ayaskāntamaṇerapi cakṣuṣa iva vṛttibheda eṣitavyaḥ, anyathā vyavadhānaviprakarṣayorapi lauhākarṣaṇaprasaṅgāt / na ca vyavadhānaviprakarṣābhāvasahito lauhamākarṣati, vyavadhānaviprakarṣayostu tadabhāvābhāvo nākarṣati saṃpratam / prāptereva tatra tatra kāryotpādaṃ prati upayogasya viditasvāt / yogyatāmātrasya copādherapākṛtatvāt / yathā ca dravyātiriktastaddharmaḥ prāptistathāgrenivedayiṣyate /

tasmāt sarvamavadātam /
upasaṃharati--tasmāditi /
yadapi kṛṣṇasārānugrahopaghātābhyāṃ darśanādarśanāditi tatrocyate, tadadhiṣṭhānamindriyamityadhiṣṭhānānugrahopaghātābhyāṃ tasyānugrahopadhātau, yathā kūṣmāṇḍalatāsecanacchedanābhyāṃ tatphalasya anugrahopaghātau /
ata eva bahirnisṛtāpyacchinnamūlā dṛṣṭiḥ kāryāya samarthā na chinnamūleti siddham //

pṛcchati--atha jñāneti, pratyakṣasamākhyātalakṣaṇānuvādena lakṣaṇe vidhīyamāne jñāyata evaitajjñānameveti loke sākṣātkārijñānahetoḥ pratyakṣatvāditi bhāvaḥ / uttaram---sukhādivyudāsārtham / tadeva hi lakṣaṇavāyamucyate, yasya lakṣyānapekṣo 'tivyāptyavyāptivyudāso lakṣaṇapadebhya eva pratīyate / lakṣyānurodhena tu lakṣaṇavyavasthāpane anyonyāśrayatvamagatirveti bhāvaḥ / sukhādīnāṃ vijñānābhinnahetujatvena vijñānatvādaśakyaṃ vyāvartanamiti cet--na, abhinnahetujatvāsiddhaḥ / na khalu yaiva candanasparśajñānasyotpattau sāmagrī saiva sukhasyāpīti / asti hi śītārtasyāpi candanendriyasaṃyogāt śītasparśajñānam iti tadvadevāsya sukhamapi bhavet / avāntarasāmagrībhede 'pīndriyārthamanaskārajatvāt jñānajātīyatvamiti cet---na, kiñcitkāraṇābhede 'pi kāryabhedasyānākasmikatvopapatteḥ / tadarthatvācca kāraṇabhedānusaraṇaprayāsasya /

na copādānābhedādabheda iti yuktam /
bhinnānāmapi jñānānāmekasamanantarapratyayopādānatvasya bhavabhdirabhyupagatatvāt /
api copādānābhedaśrca kutaśrcit kāraṇabhedāt kāryabhedaśceti ko virodhaḥ? ata evāsmākamabhede apyupādānasya piṭharasyauṣṇyāparākhyasya ca vahinasaṃyogasya pūrvarūpādipradhvaṃsānāṃ kāraṇānāṃ bhedād bhinnajātīyā jāyante gandharūparasasparśā iti siddhāntaḥ /
tasmādarthapravaṇebhyo jñānebhyastadapravaṇatayā bhinnajātīyāḥ sukhādayo yathāsvamunakūlavedanīyatvādibhirlakṣaṇairanyonyamapi bhedavantastīvrasaṃvegatayā pramitsānapekṣamānasapratyakṣapravedanīyā iti ramaṇīyam //

syādetat / asatyapīndriyārthasannikarṣe jñānamātrādeva sukhaduḥkhayoḥ svapnāntike darśanāt yatrāpīndriyārthasannikarṣastatrāpi jñānamastīti tadeva sukhaduḥkhayoḥ kāraṇaṃ kluptasāmarthyāt / indriyārthasannikarṣasya tu jñānamātropayogādanyathāsiddhau bhāvābhāvāviti / tadayuktam, svapnāntike sukhaduḥkhotpādasyāsiddhestajjñānasyārthajñānasyeva mithyātvāt / yathā hi tatra kāminīsmṛtiviṣaryāsa eva mupalabdhacaratajjanmasukhasmaraṇaviparyāsaḥ / sukhaduḥkhabuddhyutpāda eva cātra dharmādharmopayogo na tu susaduḥkhotpāde / na cāsatīndriyārthasannikarṣe jñānamanyanmanorathādi vā tādṛśaṃ sukhabhedaṃ vidhatte yādṛśo viṣayopabhogajanmā / satīndriyārthasannikarṣe jñānamātrameva tasya hetuḥ / jñānahetustu sukhabhedasyānutpādādityapyuktameva / viṣayasākṣātkārastadutpādaheturna viṣayajñānamātramiti cet? hantar, iśvarasyāpyasti tatrabhavato yogarddhisaṃpannānāṃ ca mahādhiyāṃ samastavastusākṣātmāra iti teṣāmapi sukhaduḥkhotpādapracayaḥ prasajyet, asatyāṃ pratipakṣadhāraṇāyām / tasmādindriyārthasannikarṣo 'pi sukhaduḥkhotpādahetureṣitavyaḥ / sa ca satyapyarthasākṣātkāre nāsti siddhānāmiti na teṣāṃ sukhaduḥkhotpādaḥ / api ca caramabhāvi kāraṇaṃ gṛhītvā pūrvabhāvināmakaraṇatvāpādane tantvādīnāmapi paṭādīn pratyakāraṇatvaprasaṅgaḥ /

saṃyogabhedādeva tādṛśapaṭātpatteḥ tantvādīnāṃ ca saṃyogabheda evopayogāt /
tatsahitasya tu tatkāraṇatvaṃ sannikarṣasyāpyālocanasahitasyeti samānam /
yathāhuḥ padārthavidaḥ stragādyabhiprataviṣayasānnidhye satīṣṭopalabdhīndriyārthasannikarṣadharmādyapekṣādātmamanasoḥ saṃyogāt yadanugrahābhiṣvaṅganayanādiprasādajanakamatpadyate tatsukham iti /
tasmāt suṣṭhūktaṃ sukhādinivṛttyarthaṃ jñānagrahaṇamiti //

iha dvayī pratyakṣajātiravikalpikā savikalpikā ceti / tatrobhayyapi indriyārthasannikarṣotpannaṃ jñānamavyabhicārīti lakṣaṇena saṃgṛhītāpi svaśabdenopāttā, tatra vipratipatteḥ /

tatrāvikalpikāyāḥ padam avyapadeśyamiti, savikalpikāyāśrca vyavasāyātmakamiti /
tatra vyapadeśo viśeṣaṇamupalakṣaṇaṃ vā nāmajātyādi, tat karma vyapadeśyaṃ viśeṣyamiti yāvat /
tadyathā ḍittho 'yaṃ gaurayaṃ śuklo 'yaṃ kamaṇḍalumānayaṃ gacchatyayamiti sarvaṃ hi savikalpakaṃ viśeṣaṇaviśeṣyabhāvena vastuṣu pravartate /
avidyamānaṃ vyapadeśyaṃ yasmistadavyapadeśyaṃ jātyādisvarūpāvagāhi, na tu jātyādīnāṃ mitho viśeṣaṇaviśeṣyabhāvāvagāhīti yāvat //

tatra nāmarahitamavikalpakaṃ nāstīti ye vipratipadyante tanmatamapacikīrṣurūpanyasyati bhāṣyakāraḥ yāvadarthaṃ vai nāmadheyaśabdāḥ / sarve 'rthāḥ sarvathā sarvadā sarvatra nāmadhayānvitāḥ / nāsti so 'rtho yaḥ kadācit kvacit kathañcit nāmadheyena viyujyate / tadanena nāmadheyatādātmyamarthānāṃ pratijānīte / atra hetumāha--tairarthasaṃpratyaya iti / arthā hi pratīyamānāṃ nāmadheyairūpetāstatsāmānādhikaraṇyenāvagamyante gaurityartho 'śva ityartha iti / na copāyatayā sāmānādhikaraṇyaṃ ghaṭate / na hi cakṣurādisāmānādhikaraṇyaṃ rūpādyanubhavati / nāpi jñāyamāna upāya upeyasāmānādhikaraṇmanubhavati / na hi bhavati dhūmo 'yaṃ vahinariti kiṃ tu dhūmo 'yaṃ dhūmatvāt vahinamāniti / api cāśabdopāye 'numeyādau na śabdasaṃbhedenādhigamo bhavet, asti tu / tasmāt tairnāmadheyaiḥ saha samānādhikaraṇasyārthasya pratyayo yata iti / tasmāt nāmadheyātmānaḥ arthāḥ / kiṃ ca gavādiṣu ṣaḍjādiṣu ca śabdāpakarṣe 'rthapratyayāpakarṣāt tadutkarṣe tvarthapratyayotkarṣāt pratyayasya ca pratyetavyotkarṣādhīnotkarṣatvāt nāmadheyotkarṣeṇārthasyotkarṣaḥ arthasya tādatmyaṃ gamayati /

tadidaṃ samaḥ prayojanaṃ saṃpratyaya iti samadhikaḥ pratyaya ityarthaḥ /
astyarthasaṃpratyayo nāmadheyasāmānādhikaraṇyena, na tvetāvatā nāmadheyātmatā sidhyati /
asti hi purovartidravyasāmānādhikaraṇyena rajatapratyayo na caitāvatā śuktī rajatātmikā bhavatītyata āha---arthasaṃpratyayācca vyavahāraḥ /
tataśrcavisaṃvādāt pramāṇaṃ sannāmadheya tādatmyaṃ sādhayatyarthānāmityarthaḥ //

tadevaṃ sāmānyato 'rthānāṃ nāmadheyatādātmyaṃ vyutpādya prakṛte yojanayati---tatredamindriyārthasannikarṣādutpannaṃ viṣayajñānaṃ rūpamiti vā rasa iti vā evaṃ rūpādyarthasāmānādhikaraṇyena bhavati / bhavatu, kimetāvatāpītyata āha---rūparasaśabdāśrca viṣayanāmadheyam / kimetāvatāpītyata āha--tena vyapadiśyate jñānam / uktamapi vyapadeśaṃ savyākhyānamāha--rūpamiti jānīte rasa iti jānīte iti / tathā cārthānāṃ nāmadheyātmakatvāt tadgocaramālocanamapi nāmadheyagocaramityarthavat nāmadheyena vyapadiśyamānaṃ śābdaṃ prasajyata iti / na śabdapramāṇakatayā śābdam, api tu śabde jātaṃ śābdam / śabdaśrcātra viṣayatvena janako 'rthatādātmyāt / tathā ca nāvikalpakaṃ śabdarahitamastīti tātparyārthaḥ /

tathā cāhuḥ,
na so 'sti pratyayo loke yaḥ śabdānugamādṛte /
anuviddhamiva jñānaṃ sarvaṃ śabdena gamyate //

bālakamūkādīnāmapi jñānaṃ śabdānuvyādhavadevānādiśabdabhāvanāvaśāt /

yadavocat,
ādyaḥ karaṇavinyāsaḥ prāṇasyordhvaṃ samīraṇam /
sthānānāmabhighātaśrca na vinā śabdabhāvanām //

iti /
tadasya nirākaraṇaṃ lakṣaṇagatenālocanajñānāvarodhārthenāvyapadeśyapadena sūcitam iti parīkṣāparvaṇi vacanārhamapi subhāṣitarucitayā tadvilambamasahamāno bhāṣyakāro lakṣaṇāvasara evāha /
ata evāha---avyapadeśyamitīti /
tena sūcite 'pyarthe avyapadeśyapadaṃ cojayati---yadidamanumayukte śabdārthasaṃbandhe 'rthajñānam, na tat nāmadheyaśabdena vyapadiśyate //

ayamabhisandhiḥ / sāmānādhikaraṇyena śabdātmakatvaṃ rūpādīnāmabhidhīyānaṃ śabdabrahmātmakatvaṃ vocyeta śreyamāṇagaurityādipadabhedātmakatvaṃ vā? na tāvadādya / kalpaḥ / na salvasmadādisamastadarśanapathātivṛttena śabdabrahmaṇā rūpādīnāmasti sāmānādhikaraṇyapratītiḥ laukikānām / śrūyamāṇaśabdasāmānādhikaraṇyena tu tādātmyaprasādhane anupayuktaśabdasaṃbandhasya bālamūkādeḥ rūpādijñāneṣu nāsti śrūyamāṇaśabdagandho 'pi, prāgeva tu tatsāmānādhikaraṇyam / na ca teṣāmapi prāgbhavīyaśabdabhāvanānugamena tatsāmānādhikaraṇyamiti sāṃpratam / na khalu rūpādyātmanaḥ śabdasya rūpādivaiśadyaināvaiśadyaṃ saṃbhavati / yugapad vaiśadyāvaiśadyarūpaviruddhadharmayogena bhedaprasaṅgāt / veśadye tu vyutpannavadavyutpanno 'pi śabdaiḥ vyavaharet, na tu saṃbandhagrahaṇapekṣeta / na ca tādātmyādanyad vācakatvaṃ śabdānāṃ yatra saṃbandhagrahāpekṣā bhavet / na ca tādātmye 'pi kalpitabhedānāṃ vācyavācakabhāvaḥ / tathā sati na sāmānādhikaraṇyaṃ syāt / na hyasti saṃbhavo bhedakalpanā ca sāmānādhikaraṇyaprathā ceti / tasmādavyutpannānāmasti śabdarahitaṃ rūpādiṣu nirvikalpakaṃ pratyakṣamiti / na kevalamabyutpannānām, vyutpannānāmapyastītyāha--gṛhīte 'pi ca śabdārthasaṃbandhe iti / ārddhekta eva sāmānādhikaraṇyanirāsāya saṃbandhagrahaṇasvarūpamāha--asthārthasya sāsnādimadrūpasya ayaṃ gakarādyokāro nāmadheyamiti / itikaraṇo jñānaparāmarśapradhānaḥ / tathā ca yo ḍittho nānādeśakālāvasthāsaṃsṛṣṭaḥ piṇḍabhedaḥ so 'yamiti sannihitadeśakāla ityarthaḥ / na tvayaṃ piṇḍo ḍitthaśabda iti pratyayaḥ / autsargikaṃ hi śabdānāmarthaparatvaṃ kvacit punarityādibhiḥ śabdaistadapodyate / yatrāpi saṃbandhapratipādanamabhedena ayaṃ ḍittha iti, tatrāpi śabdo vācyatvaparo na svarūpaparaḥ yathā gaurvāhīka iti lakṣyamāṇaguṇayogaparaḥ / na ca tanmātreṇa vāhīkasya gotvaṃ bhavati / tasmād bhinnayoreva śabdārthayoḥ saṃbandhagrahāt tanmūlatvācca śabdavyavahārasya na śabdapuraḥsaramapi jñānaṃ śabdasāmānādhikaraṇyamātmano 'rthasyāvagamayati / yattu śabdānupāye 'pi jñāne śabdaḥ pūrvaṃ bhavati tadgṛhītasaṅketasya prathamamindriyārthasannikarṣādālocanena śabdasaṃsargarahitenālocite 'rthamātretasyārthabhedasya śabdabhedena saṃbandhāt śabdaviṣayaḥ saṃskāraḥ prabodhyate / prabuddhaḥ śabdasmṛtiṃ janayati / tena vyutpannasya nirvikalpakāt parāñcaḥ pratyayāḥ śabdānupāyā api śabdapuraḥsarā jāyante /

yathāhuḥ,
yat saṃjñāsmaraṇaṃ tatra na tadapyanyahetukam /
piṇḍa eva hi dṛṣṭaḥ san saṃjñāṃ smārayituṃ kṣamaḥ //

tasmād vyutpannasyāpi nāmadheyasmaraṇāya pūrvameṣitavyo vinaiva nāmadheyamarthapratyayaḥ / tadidam uktam--gṛhīte 'pi śabdārthasaṃbandhe asyārthasyāyaṃ śabdo nāmadheyamiti / yadā tu so 'rtho gṛhyate nāmadheyarahito nāmadheyasmaraṇāt pūrvamavikalpena tadā pūrvasmād avyutpannāvasthāyām arthajñānāt na viśiṣyate iti / yato na viśiṣyate tasmāt tadarthajñānaṃ tādṛgeva bhavati / nanu parapratipādanādilakṣaṇavyavahārāya svarūpeṇa jñāne vyapadeṣṭavye yadarthavyapadeśena vyapadiśyate tadavagacchāmo 'rthavyapadeśākāramiti /

kathaṃ cārthākāraṃ bhavati? yadyarthavyapadeśayornābhedaḥ, tasmāt punarapi tādātmyaṃ prasaktamityata āha--tasya tviti /
arthākārameva tu jñānamarthavyapadeśena vyapadiśyate anyathā aśakyatvādityarthaḥ /
pratīyamānaṃ pareṇa /
upasaṃharati--tasmāditi //

tadevamarthajñānakāle # sa # na samākhyāśabdo vyāpriyate pratīyamānatayā, vyavahārakāle tu parapratyāyanakāle tu vyāpriyate kāraṇatayā /

tadanena gopālāvipālādīnāṃ saṃjñāniveśanaṃ tāsu tāsu vyaktiṣu vyavahārotkarṣahetuḥ
nārthotkarṣaheturityapi sūcitaṃ bhavati /
tasmād avikalpakapratyakṣāvarodhārthenāvyapadeśyapadenāsyaivāvikalpakasya śabdānuvyādharahitatā sūcitā ityāśayavān upasaṃharati---tatmāditi //

tadetad bhāṣyaṃ vārttikakāraḥ tātparyato vyācaṣṭe---taccendriyārtheti / viṣayabhedānuvidhāyi jñānamiti śabdātmatāmapāroti / cākṣuṣaṃ hi rūpajñānaṃ rūpa eva niyataṃ na śabde pravartate / evaṃ śrautramapi śabda eva niyataṃ na rūpādau pravartate / yadi punaridaṃ śabdātmakaṃ rūpādi bhavet, śrotrajaṃ jñānaṃ śabdagrāhīti rūpādāvapi pravarteta / apravartamānaṃ vā vidhurayati rūpādīnāṃ śabdātmatām / api ca śrūyamāṇaśabdātmatve rūpādīnām, teṣāmapi śravaṇagrāhyatvamityandho 'pi rūpu gṛhṇīyāt / asti hi tasya śrotraṃ ca śabdajñānaṃ ca / evaṃ badhiro 'pi śabdaṃ gṛhṇīyāt / asti hi tasya locanaṃ ca rūpajñānaṃ ca / aśabdo 'bhāva iti ca vivakṣitaviparītāpattiḥ śabdābhāvasyārthasya śabdatvāt, aśabdatve vā sa evāsyārthaḥ śabdād bhinnaḥ prasajyate / evamabhāvo 'pyartha iti śabdaḥ syāt / tathā ca nābhāvaḥ, śabdasya sattvāt /

tathā cārthānuvidhāyi vijñānaṃ na bhavet /
asti ca /
tasmāt na śabdātmāno 'rthā iti /
tadutpattikāla iti prāthamyena śabdānuvyādhaṃ vyāvartayati //

ekadeśivyākhyānamāha---apare tviti / indriyārthasannikarṣeṇa hi liṅgena yadindriyagātijñānaṃ tadapi pratyakṣalakṣaṇopetamiti pratyakṣaṃ prasajyata iti tannivāraṇāya avyapadeśyapadam / apadeśo hetuvacanam / tadeva tadābhāsebhyo viśiṣṭaṃ vyapadeśaḥ / tasya kāryaṃ hetupratyāyanadvārā anumeyajñānaṃ vyapadeśyam / na vyapadeśyamavyapadeśyamaliṅgobhdavam ityanumānaṃ vyāvartitamityarthaḥ / tadekadeśimataṃ dūṣayati---tacca naivamiti / nanvindriyagatijñānamapi indriyārthasannikarṣālliṅgādutpannamityata āha---na hyanumeyasyeti naitadindrayārthasannikārṣādupajāyate, kiṃ tu tajjñānāt /

ata evātīte 'pi dhūmādau liṅge tatsmaraṇamātrādevānumeyajñāna bhavati /
na ca sannikarṣapadasya mukhyatve saṃbhavati jñānalakṣaṇā yuktetti bhāvaḥ /
upasaṃharati--ata iti /
imaṃ ca vārttikagranthamabudhyamānā indriyagatijñānanivṛttyarthamindriyaviṣayeṣviti padaṃ sūtre 'dhyāharantīti //

kramaprāptasyāvyabhicāripadasya tātparyaṃ brūvāṇo bhāṣyasyāpi tātparyamāha--grīṣme marīcaya itīti / yadyapi sāmānyalakṣaṇenaiva vyabhicāriṇo nirastāḥ pratyayāḥ tadapekṣaṃ ca viśeṣalakṣaṇam, anyathā anumānādipadeṣvapyabhicādipadamupādeyaṃ syāt, tathāpi siddhe satyārambho niyamārthaḥ / dvayī hi pramāṇānāṃ gatiḥ / kiñcit sattāmātreṇapramāsādhanaṃ yathā pratyakṣam / na hi cakṣurādīnāṃ grahaṇamupayujyate, api tu sattaiva / anumānādīna tu svajñānena pramāsādhanāni / na khalvagṛhītaṃ liṅgaṃ vā śabdo vā āgamasahitaṃ sādṛśyaṃ vā yathāviṣayam ādadhāti pramām /

tatrānumānasya pramopajananāt prāgeva arthāvyabhicāragrahaṇamapekṣate nānyathā /
tataḥ pramā sidhyatīti /
śabdādau tu yadyapi pramopajananaṃ prati nārthāvyabhicāragrahāpekṣā, tathāpi śakyamatirohitārthamantramadhyapatitasya drāgityeva pratīyamānārthasyāpi,
sṛṇyeva jarbharī turpharītū //

ityevamādermantrasyāptapraṇetṛkatayā sāmānyato 'rthāvyabhicāritvaṃ grahītum / autsargikaṃ hi śabdānāmarthaparatvam / ata eva nigamaniruktavyākaraṇasahāyāstato 'rthamavadhārayanti / evaṃ yathā mudgastambastathā mudgaparṇīti āptavākyaśravaṇādeva mudgastambasādṛśyajñānasyānupajanitaphalasyāpi śakyaṃ tadarthāvyabhicāritvaṃ niśrcetum / pratyakṣasya tu pramāṇasyātyantaparokṣasvarūpolambha eva tāvat pramopajananāt prāg durlabhaḥ, prāgeta tu tasyārthāvyabhicāritvam / yadyapi ca saṃvedanaprāmāṇyapakṣe 'pi tatsaṃvedanaṃ manasā sulabham, tathāpi na tanmātraṃ pramāṇam / api tu asādhāraṇendriyārthasannikarṣasahāyamiti tatsahāyasya tasya parokṣatvameva / tena pratyakṣasya pramāṇasya phalāvyabhicāreṇaivāvyabhicārajñānam, na svarūpataḥ ityetat pramāṇāntarebhyo vyāvṛttamasādhāraṇaṃ pratyakṣasya rūpamādarśayitumavyabhicāripadopādānam / atha vā pratyakṣāvyabhicāra evānumānādyavyabhicāre kāraṇam / na hyasti saṃbhavo 'vyabhicaritapratyakṣagṛhītapakṣadharmatākaṃ tarkasahāyapratyakṣagṛhītāvinābhāvaṃ cānumānaṃ vyabhicāratīti / yattu bādhitaviṣayaṃ satpratipakṣitaṃ cānumānam, tadapi yadyapi prathamaṃ vyāptigrahaṇadoṣeṇa na khaṇḍitam, tathāpi khaṇḍanottarakālaṃ so 'pi pratīyate / tathā ca vyāptigrāhi pratyakṣaṃ tatrāpi vyabhicārīti / evamāgamo 'pi sākṣāt kvacit pāramparyeṇa pratyakṣapūrvakastadvyabhicāreṇaiva vyabhicarati / āgamavyabhicāreṇaivopamānavyabhicāro vyākhyātaḥ / tadevaṃ pratyakṣāvyabhicāre pramāṇānāmavyabhicāro 'stīti pratyakṣasyaiva viśeṣaṇamavyabhicāripadaṃ cakāra, netareṣāṃ pramāṇānām / na hyasti saṃbhavastanmūlaṃ pratyakṣam avyabhicāri, tāni ca vyabhicārīṇīti / so 'yaṃ viśeṣaḥ pramāṇāntarebhyaḥ pratyakṣasya /

yathāha mīmāṃsāvārttikakāraḥ,
pratyakṣāvyabhicāreṇa svalakṣaṇabalena ca /
prasiddhāvyabhicāritvānnānumānaṃ parīkṣyate //

iti /
tasmāt suṣṭhūkaṃ grīṣme marīcaya iti bhāṣyam, tatpratiṣedhārthamidamucyate---avyabhicārīti //

pṛcchati--kimidamiti / uttaram--yadatasminniti / etaccopapāditaṃ dvitīyasūtre / punaḥ dūṣayati--tacca naivamiti / pṛcchati--kasmāt? uttaram--arthasyeti / tadeva sphorayati--yattaditi / atra ca na nirvikalmakaṃ bhrāntam, kiṃ tu savikalpakamityāha--tāṃstu marīcīniti /

indriyeṇālocya marīcīn uccāvacamuccalato nirvikalpakena gṛhītvā paśrcāt tatropaghātadoṣād viparyeti, savikalpako 'sya pratyayo bhrānto jāyate iti /
tasmād vijñānasya vyabhicāro nārthasyeti /
yathāhuḥ niruktakārāḥ, naiṣa sthāṇoraparādho yadenamandhe na paśyati /
puruṣāparādhaḥ sa bhavatīti //

avyabhicāripadenaiva saṃśayajñānamapi vyudastam / no khalu saṃśayajñānaṃ vikalpyamānavastugocaraṃ tadrūpaṃ vastu prāpayati / aprāpayaccopadarśitaṃ kathaṃ saṃvādam, asaṃvādakaṃ ca kathamavyabhicāri? tasmādavyabhicāripadenaiva saṃśayajñāne niraste savikalpakapratyakṣāvadodhārthamupādīyamānaṃ vyavasāyātmakapadaṃ saṃśayajñānapratyakṣatāpākaraṇamanvācinoti / tadyathā edhānāhartumaraṇyaṃ gaccha, śākamapyāneṣyasīti śākānayanamanvācīyate / na ca tadevāsya preṣiturvi dhitsitam, tathehāpi / vyavasāyātmakapadaṃ sākṣātsavikalpakasya vācakam / tathā hi vyavasāyo viniśrcayo vikalpa ityanarthāntaram / sa evātmā rūpaṃ yasya tat savikalpakaṃ pratyakṣam /

tadetadatisphaṭatvāt śiṣyairgamyata eveti bhāṣyavārttikakārābhyām avyākhyātamapi asmābhiḥ,
trilocanagurunnītamārgānugamanonmukhaiḥ /
yathānyāyaṃ yathāvastu vyākhyātamidamīdṛśam //

syādetat / na vyavasāyātmakaṃ pratayakṣaṃ bhavitumarhati / abhilāpasaṃsargayogyapratibhāsaṃ hi tat / na cendriyārthābhyāṃ labdhajanma vijñānamarthāvabhāsaṃ śakyamabhilāpena yojanayitum / na hyarthe śabdāḥ santi, arthātmano vā, tathā satyavyutpannasyāpi vyutpannavad vyavahāraḥ syādityuktam / na cābhilāpo 'rthāsaṃsparśo saṃvedanadharmaḥ, artheṣu tanniyojanāt / tasmādarthādupajāyamānaṃ jñānamarthamevādarśayet nābhilāpam / na hi rūpāt jāyamānaṃ pratyakṣaṃ rasasahitametadādarśayati / tasmādabhilāpasaṃsargānapekṣamabhilāpasaṃsargiṇamādarśayad vikalpavijñānaṃ vikalpavāsanotthāpitamaniyatārthagrāhi mānasamātmīyamutprekṣālakṣaṇaṃ vyāpāraṃ tiraskṛtyānubhavaprabhavatayā anubhavavyāpāraṃ darśanu puraskṛtya pravartamānamanubhavatayā abhimanyante pratipattāraḥ / tat siddhametat, yadarthasāmarthyalabdhajanma, na tat śabdakalpanānugatam, yathā nirvikalpakam / arthasāmarthyalabdhajanmāraśrca vivādādhyāsitā vikalpā iti prasaṅgasādhanaviruddhavyāptopalabdhiḥ / śabdakalpanānugatatvasya hi pratiṣedhyasya viruddhaṃ tadananugatatvam, tenārthasāmarthyajatvaṃ vyāptam / tasyopalabdhistadananugatatvamutthāpayantī tadanugatatvaṃ virūṇaddhīti / athaiṣāṃ pratyayānāṃ pratyakṣamabhi lāpānugatatvamaśakyāpahnavam, hanta bhoḥ, nārthasāmarthyajatvamiti prasaṅgaviparyayaḥ / tathā hi yadabhilāpakalpanānugataṃ na tadarthasāmarthyajaṃ yatheśvarapradhānādivikalpavijñānam / tathā caite vivādādhyāsitā vikalpā iti vyāpakaviruddhopalabdhiḥ / niṣedhyamarthasāmarthyajatvaṃ tadabhilāpakalpanānanugatatvena vyāptaṃ tadviruddhaṃ ca sadanugatatvamiti / na ca sandigdhavyatirekitā, arthasāmarthyena hi tadutpadyamānamartharūpam anukuryād na śabdarūpam / na hyarthe śabdāḥ santi tadātmāno vetyuktam / asaṃbaddharūpānukāre tu vijñānasya sarvarūpānukāreṇa sarvasarvajñātāpattirati / saṅketavaśāt śabdānāmarthasaṃbandhenārthopalabdhau tatsmaraṇāt tatsaṃsṛṣṭavedanamiti cet? yatra tarhi te kṛtasaṅketāḥ tadeva smārayedetān / tatraiva ca te kṛtasaṅketā yadanugataṃ sāmānyam / na ca taddṛṣṭam, kiṃ tu svalakṣaṇaṃ darśanagocaraḥ / tadeva hi paramārthasadvijñānasya kāraṇam, na tu sāmānyam / sarvasāmārthyayahitaṃ hi tat alīkatvāt / tasmād yad dṣṭaṃ na tena śabdānāṃ saṃbandhaḥ, yena ca saṃbandho na taddṛṣṭam / api ca dṛṣṭasya śabdavācyatve darśanādiva vahinaruṣṇa iti vākyādapi pratīyeta / tathā ca śabdādapi tasmin pratīte śītāpanopanaprasaṅgaḥ / sāmānyaviṣayauliṅgaśabdau vastubhūtasāmānyavacca svalakṣaṇam / tādṛśaṃ ca taddarśanasya kāraṇamiti nirvikalpakena prathamākṣatannipātajanmanā jātimadvastuvedanāt tatropalabdhacarasaṃbandhasya śabdasya smaraṇam / tathā ca tacchabdābhidheyajātiviśiṣṭadravyāvagāhīndriyārthasannikarṣajanmā vikalpapratyayo gaurayamityevamākāro jāyata iti cet? yathāhuḥ, nirvikalpakabodhena dvyātmakasyāpi vastunaḥ /

grahaṇam # ślo. vā. pratyakṣa. 118 #
tathā tataḥ paraṃ punarvastu dharmairjātyādibhiryayā /
buddhyāvasīyate sāpi pratyakṣatvena saṃmatā //

# ślo. vā. pratyakṣa. 120 # iti / tanna, piṇḍavivekena jātyāderavikalpakenāgrahaṇāt /

na hi jātijātibhantau vā kriyākriyāvantau va guṇaguṇinau vā tatsamavāyo vā vivekena cakāsati /
na ca vivekenāpratibhāsamānaḥ śakyā mitho yojayituṃ kṣīrodakavadatadvedinā /
tasmādekamavibhāgaṃ svalakṣaṇamanādivikalpavāsanāsamāropitajātyādibhedaṃ tathā vikalpyata iti yuktamutpaśyāmaḥ /
api ca paramārthasadvastudvayavedane 'pi kuto viśeṣaṇaviśeṣyabhāvaḥ? na hyaṅgulyāvekavijñānaviṣayau mitho viśeṣaṇaviśeṣyabhāvamāpadyete //

viśeṣaṇa khalūpakārakam, upakāryaṃ ca viśeṣyam / nānyathā tayostabhdāvaḥ / na caikavijñānasamārūḍhayorjñāpyajñāpakabhāvo vā kāryakāraṇabhāvo vā saṃbhavī, samānakālayoḥ tayorūbhayorapi paurvāparyaniyamāt / api ca vastuniveśe jātyādīnāmupādhīnāmekasya vastunaḥ sattvaṃ ca dravyatvaṃ ca pārthivatvaṃ ca vṛkṣatvaṃ ca śiṃśapātvaṃ copādhaya iti dūrādekopādhiviśiṣṭasya grahe sarvopādhiviśiṣṭagrahaprasaṅgaḥ / tathā hyādhārādheyabhāva upakāragarbho bhavati / patanadharmaṇo hi badarasyottarasya kuṇḍamadharaṃ pratayāsannamapatanadharmakaṃ badaraṃ vidadhadādhāraḥ / tadvadihāpi dravyeṇa jātyādīnāmupādhīnāmupakartavyam / na ca śaktyantarairūpakaroti / śaktyantarapakāre 'pi śaktyantaraukalpanāyām anavasthāpātāt / tasmāt svabhāva eva svakāraṇādhīnajanmā dravyasya sa tādṛśo yena bahūnāmupādhīnāmupakarotīti vācyam / tathā ca sattvopakārasamartheṃ tasmin dravye gṛhyamāṇe dravyatvādyupakārasamartho 'pi sa evāsya svabhāva iti tatsvabhāvāvacchinnāḥ sattvavikalpakena paramārthasaddravyāvagāhinā sarva eva dravyatvapārthivatvavṛkṣatvaśiśapātvādayo viṣayīkṛtā iti vikalpāntarāṇāmānarthakyam /

yadāha,
yasyāpi nānopādherdhīgrāhikārthasya bhedinaḥ /
nānopādhyupakārāṅgaśakyabhinnātmano grahe /
sarvātmanopakāryasya ko bhedaḥ syādaniśrcitaḥ //

ekopakārake grāhye nopakārāstato 'pare /
dṛṣṭe tasmannadṛṣṭā ye tadgrahe sakalagrahaḥ //

iti / asmākaṃ tu anādivikalpavāsanopādānā vikalpā yacca gṛhṇanti, yacca adhyavasyanita tayorūbhayorapyanyanivṛttirūpatayā avastutvāt matāgapi na paramārthasad vastu gāhante, pāramparyeṇa tu vastupratibandhāt tatra pravartayantaḥ prāpayantaśca na visaṃvādayanti lokam / ato vastusabhdāvāviniveśād vikalpānāṃ na paunarūktyamasti / api cālocite vastunīndriyeṇa tadanantarotpannaṃ śabdasmaraṇavyavahitavyāpāramindriyamarthaśrca na savikalpikāmapi dhiyamupajanayitumarhataḥ /

yathāha,
arthopayoge 'pi punaḥ smārtaṃ śabdānuyojanam /
akṣadhīryadyapekṣeta so 'rtho vyavahito bhavet //

na ca yadevālocanamajījanadindriyaṃ tadeva smaraṇasahakāri vikalpapratyayamādhatte / na ca smṛtirvyavadhāyikā, svāṅgamavyavadhāyakamiti nyāyāt / yato yaḥ prāgajanako buddherūpayogāviśeṣataḥ / sa paśrcādapi / iti no khalvatītaṃ bhavati gocaro 'kṣasya /

na cāgocare sahasreṇāpyupāyairetat pravartitumarhati /
na ca smṛtiratītaviṣayānanubhūtapūrvaṃ vartamānaṃ gocarayitumarhati /
tadgocaratve cāndhānāmapi rūpasākṣātkāraprasaṅgaḥ yathāha,
tena syādakṣāpāye 'pi netradhīḥ //

iti / tadevaṃ nāmajātiguṇakarmakalpanāḥ pratyakṣatvena parāstāḥ /

dravyakalpanāpi daṇḍīti,
viśeṣaṇaṃ viśeṣyaṃ ca saṃbandhaṃ laukikīṃ sthitim /
gṛhītvā saṅkalayyaitat tathā pratyeti nānyathā //

na caitāvantaṃ vyāpārakalāpaṃ vicārakanivartanīyamindriyajñānaṃ sahate, tasya sannihitaviṣayabalenotpatteravicārakatvāt /
jātiguṇakriyāvatāṃ caitanna saṃbhavatyeva rūpavivekasaṃbandhayorapratibhāsanena ghaṭanāyogāt kṣīrodakavadatadvedinetyuktam /
tasmāt na tadvikalpaṃ pratyakṣamiti //

atrocyate / yat tāvaduktam---arthasāmarthyajatvābhilāpasaṃsargayogyapratibhāsattvayoḥ virodha iti, tatra brūmaḥ / syād virodho yadi svalakṣaṇamevārthaḥ, na tvetadasti / upapādayiṣyati hi paramārthasantaṃ jātyādimantamarthaṃ sthemabhājamabhilāpasaṃsargayogyam / tena tajjanitaṃ jñānamarthasāmarthyajaṃ cābhilāpasaṃsargayogyapratibhāsaṃ ceti na virodhaḥ / tathā ca prasaṅgasādhanasya sandigdhavyatirekitā / na ca dravyādyabhinnaṃ jātyādi bhinnaṃ kalpayanto vikalpā nārthasāmarthyajanmāna iti sāṃpratat / dravyādapi hi bhedaḥ sādhayiṣyate teṣām / yathā ca bhede 'pi teṣāṃ tadvācakānāṃ sāmānādhikaraṇyaṃ tathopapāditamadhastāt / na ca bhinnena śabdena ḍittho 'yamityabhedakalpanādarthasya vikalpānāmanarthajatvamiti yuktam / uktametad avyapadeśyapadavyākhyānāvasare yathā na śabdābhedenārthayorekendriyajñānasaṃsargitā kiṃ tu prathamamālocito 'rthaḥ sāmānyaviśeṣavān saṅketagrahaṇsamayavartinīmātmano 'vasthāṃ smārayan tatkālabhāvinaṃ śabdamapi smārayatyavarjanīyatayā / na tvindriyajavikalpotpādaṃ pratyastyupayogaḥ kaścit śabdasmaraṇasya / anyathā bālamūkādīnāṃ nendriyajaḥ syādvikalpaḥ śabdasmaraṇābhāvāt / saṅketasamayavartyavasthāsmaraṇaṃ tūpayujyate, vastunastadānīntanedānīntanāvasthābhedavata ekasyendriyajena vikalpenākalanāt / śabdastu saṃpātāyāto na niveśayatyātmānam indriyaje vikalpe /

yathāha,
devadattādiśabdana hṛdayasthena yaḥ smṛtaḥ /
cakṣuṣāpi sa evāyaṃ piṇḍaḥ saṃprati dṛśyate //

anena hi piṇḍasya pūrvāparāvasthāvartinīmekatāmindiyajavikalpagocaratvena darśayati, na tu śabdaniveśanamapi / tathā,

saṃjñā hi smaryamāṇāpi pratyakṣatvaṃ na bādhate /
saṃjñinaḥ /
kutaḥ?
sā taṭāvasthā na rūpācchādanakṣamā //

nārthendriyavyāpāraṃ vyavadhatte ityarthaḥ / na ca prāgavasthāsmaraṇasāpekṣatayā nendriyārthasannikarṣaḥ kāraṇaṃ vikalpasyeti sāṃpratam / yato, na kiñcidekamekasmāt sāmagryāḥ sarvaṃsaṃbhavaḥ / # pra. vā. 3.53 # iti bhavanto 'pyāhuḥ /

anyathālokamanaskārasāpekṣamarthendriyaṃ nirvikalpakamapi na janayet /
yattu prathamaṃ nājījanat tat smaraṇasahakārivirahāt /
na hi nājījanat kuśūlasthaṃ bījamaṅkuramiti na samavahitakṣityādisahakārigrāmamapyasyājanakaṃ bhavati /
na ca janakatvājanakatvalakṣaṇo viruddhadharmasaṃsargo bhedaheturityupapādayiṣyate kṣaṇabhaṅgabhaṅge //

syādetat / atītāvasthā nendriyagocarastasya vartamānārthe niyamāt / na ca vartamāno 'rthaḥ smaraṇagocaraḥ smaraṇasyānubhavajanitasaṃskārodbodhajanmanaḥ pūrvānubhavagocaraṃ prati niyamāt / tasmāt bhinnaviṣayatayā nendriyasahakāritā smaraṇasya / na hi rūpaviṣayāḥ sahasramapi nayanapradīpādayaḥ śabdaviṣayasya śravasaḥ sahakāritāmāpadyanta iti / tat kiṃ bhavatāṃ yatra gandhajñānānantaraṃ cākṣuṣaṃ rūpajñānaṃ jāyate tatra gandhajñānam na samanantarapratyayaḥ? tatrāpi hi cakṣūrūpaviṣayaṃ na gandhaviṣayasya jñānasya sahakāri bhavitumarhati, bhinnaviṣayatvādeva / athānvayavyatirekanibandhanaḥ kāryakāraṇabhāvo na samānaviṣayatvamanuvidhīyate ityucyetra, tadasmākamapi samānam / nanvatītāvasthāviśiṣṭatvam asya nendriyasannikṛṣṭamiti kathaṃ pratyakṣam? tat kiṃ yadindriyasaṃbaddhaṃ tat pratyakṣam? tathā satyākāśaparamāṇvādayo 'pi tatsaṃyuktā iti te 'pi pratyakṣāḥ prasajyeran / tasmād yadevendriyajasya jñānasya gocarastat pratyakṣam / na tvindriyasaṃbaddham /

nanvasaṃbaddhamindriyaṃ kathaṃ tatra jñānaṃ janayati? tacca jñānaṃ kathaṃ pratyakṣam?
pratyakṣaṃ cet, kathamindriyārthasannikarṣotpannamiti lakṣaṇaṃ pratyakṣaṃ vyāpnoti, asyaiva pratyakṣasya lakṣaṇenāvyānāt? mā bhūdarthasya pūrvakālavartitā indriyagocaraḥ, tathāpi smaraṇasahakāriṇā saṃskārasahakāriṇendriyārthasannikarṣeṇopajanitaṃ tadindriyārthasannikarṣotpannaṃ na bhavati /
tathā ca nāvyāpakamasya lakṣaṇam //

nanu pūrvāparāvasthāparāmarśijñānaṃ kathamekam, viṣayabhedāt pārokṣyāpārokṣyalakṣaṇaviruddhadharmasaṃsargācca? tathā hi taditi pārokṣyam, idamiti ca sākṣātkāraḥ / na ca viruddhadharmasaṃsarge 'pyekatvam, trailākyasyaikatvaprasaṅgāt / viṣayabhedaśrca pūrvadeśakālāparadeśakālasaṃbandhayorekasya virodhāt / yathā hyekasmin padmarāgamaṇau gṛhyamāṇe tadabhāvo vyavacchidyate, yadi punarnaṃ vyavacchidyeta tadā bhāvo na paricchidyeta, tasya svābhāvavyavacchedarūpatvāt / tadabhāvāvinābhāvinaśrca puṣparāgādaya iti te 'pi sarve vayavacchinna bhavanti / yadi punarna vyavacchidyaran, sa eva puṣparāgādyatmeti tadavinābhāvī padmarāgābhāvaḥ padmarāgaśrca syāditi durghaṭamāpadyeta / evaṃ tasyaiva pūrvadeśakālasaṃbandhe gṛhyamāṇe tadabhāvavyavacchedakrameṇāparadeśakālasaṃbandho vyavacchinnaḥ /

pūrvadeśakālasaṃbandhābhāvāvyabhicārī /
tathā ca na padadeśakālasaṃbandhasvabhāvaḥ /
tathāpi yadyasau taddeśakālasaṃbandhādanyasvabhāvo bhavet, tathā sati sa eva bhavet, na bhavecceti durghaṭamāpadyeta /
tasmāt pūrvadeśakālasaṃbandhādanyo 'paradeśakālasaṃbandha iti siddho viṣayabheda iti //

atrocyate / yadi parokṣyāpārokṣyadharmabhedāt pūrvāparāvasthāparāmarśijñānaṃ bhidyeta, hanta bhoḥ, tadityapi vikalpo bhidyeta / so 'pi hi parokṣaścāparokṣaśrca vikalpaścāvikalpaśrca / arthe parokṣo vikalpaśrca svātmani tvavikalpo 'parokṣaśrca / tasmād viṣayabhodāt virodha iti cet---na tvihāpi tadekaṃ jñānaṃ tasyaivaikasya vastunaḥ pūrvadeśakālasaṃbandhe parokṣamaparokṣaṃ vā paradeśakālasaṃbandha iti ko virodhaḥ? yo 'pi kāladeśasaṃbandhabhedena viṣayabheda uktaḥ, so 'pi ayuktaḥ / yato yuktaṃ yat padmarāgasvarūpagrahe tadabhāvo vyavacchidyata iti, svābhāvavyavacchedātmakatvena bhāvānāṃ tadavyavacchede svarūpāgrahaṇaprasaṅgāt / kasmāt punaḥ puṣparāgādayo vyavacchidyante, padmarāgābhāvāvinābhāvāditi cet? athaitadabhāvāvinābhāvajñānaṃ kutastyam? tayoḥ kadācidapi tādā tmyenānupalambhāditi cet---yatra tarhi tādātmyamupalabhyate na tatra tadabhāvāvinābhāvaḥ, tathā ca pūrvāparadeśakālasaṃbaddhastādātmyenānubhūyamāna indriyajena vikalpena padmarāgo na bhinno bhavitumarhati / tasmāt parvāparadeśakālau tatsaṃndhau vā kāmaṃ bhidyeyātāṃ parasparābhāvāvinābhāvāt, tayorekadāpi tādātmyenāpratibhāsanāt / na tu tadāliḍrigatasvabhāvaḥ padmarāgamaṇi/, tasya tābhyāmanyatvāt / na cānyasya bhedo 'nyasya bhedamāpādayati, atiprasaṅgāt / na cendriyārthasannikarṣābhāve 'pi pūrvāparāvasthāparāmarśātmano vikalpasya bhāvādanindriyajayatvamiti sāṃpratam, tathā satyavikalpakamapi kāmāturasya kāminīṃ bhāvayataḥ tadviṣayamindriyārthasannikarṣaṃ vināpi dṛṣṭamiti nīlādyanubhāvātmāno 'pi avikalpakā anindriyajāḥ prasajyeran / yadi tu nīlādyanubhavānāṃ kāminyanubhavāt kathañcid viśeṣaṃ brūyāta, tadā asmākamapi anindriyajebhyo vikalpebhya utprekṣāvyāpārebhyo 'stīndriyajānāṃ darśanavyāpārāṇāṃ bhedaḥ / na ca vikalpagato darśanavyāpāro 'nubhūyamānaḥ sati saṃbhave nirvikalpakopādhiriti yuktam / sarvā eva hīndriyajā buddhayo vikalpikā avikalpikā vā dhārāvāhinyo 'mahamikayā parasparānapekṣā ekamarthamavagāhamānā udayante vyayante ca / na tvamūṣāmanyonyamanugamyānugantṛtāmīkṣāmahe / tasmāt indriyārthasannikarṣalabdhajanmāno vikalpā darśanavyāpārā nānya iti yuktamutpaśyamaḥ / na ca śabdapratyakṣayorvastugocaratve satyapi pratyayābhedaḥ kāraṇabhedena pārokṣyāpārokṣyabhedopapatteḥ / na ca vahinasaṃyogajanmā śītāpanodo vahinajñānād bhavitumarhati / na caikopādhinā sattvena viśiṣṭe tasmin gṛhīte upādhyantaraviśiṣṭatadgrahaprasaṅgaḥ / svabhāvo hi dravyasyopādhibhirviśiṣyate, na tūpādhayo va tairviśiṣṭatvaṃ vā tasya svabhāvaḥ / na ca yat svabhāvasaṃbandhi sa svabhāvaḥ / tathā satyasaṃbandhitvameva / na hi tadeva tena saṃbadhyate / api ca rūpajñānaṃ viṣayagrahaṇadharma nānāparamāṇuviṣayaṃ na paramāṇusvabhāvaḥ / tatsvabhāvatve vā teṣāṃ sarvān pratyaviśeṣāt sarvaireva te paramāṇavo viditāḥ syuḥ /

na cāsaṃbaddhā eva svajñānena rūpaparamāṇavo viṣayāstasyeti vācyam, asaṃbaddhasya viṣayatve 'tiprasaṅgāt /
svabhāva evārthajñānabhedayoḥ saṃbandho yadartho viṣayo jñānaṃ ca viṣayīti cet? hantopādhyupādhimatorapi svabhāva eva saṃbandho 'stu tathāpi vijñānārthavanna svarūpābhedaḥ /
kṣaṇabhaṅgapariṇāmanirākaraṇe tu svabhāvātiriktaṃ saṃbandhamupapādayiṣyāmaḥ /
tasmāt naikopādhyanvitagrahaṇe sakalopādhyanvitapratyayaprasaṅgaḥ //

yaccaikavijñānagocarayorna viśeṣyaviśeṣaṇabhāva iti, tatra brūmaḥ / bhinnajñānagocaratve 'pi nāsau saṃbhīti / na hi viśeṣaṇajñānaṃ viśeṣyāviṣayaṃ viśeṣyamavacchettumarhati / evaṃ viśeṣyajñānamapi viśeṣaṇāviṣayaṃ kena svaviṣayamavacchindyāt, tayoḥ parasparavārtānabhijñatvāt? tābhyāṃ vāsanā, tato mānasapratyayo viśeṣaṇaviśeṣyabhāvākara utpadyate /

na tvasti viśeṣaṇaviśeṣyabhāvo vāstava iti cet? astu tāvad vāstavāvāstavacintā /
kariṣyate hīyamupariṣṭāt /
yastu bhavatāmasya mānasatve prayāsaḥ, sa varamindriyajatva eva bhavatu, tathā sati darśanavyāpāratvamasya sākṣāt samarthitaṃ bhavati /
itarathā hi nirvikalpakopadhānaṃ kalpyeta //

nanvavicārakamindriyajñānaṃ kathaṃ viśeṣaṇaviśeṣyādi sakalaṃ saṃkalayet? hanta bhoḥ kiṃ mānasamapi jñānaṃ saṃkalayitumarhati? saṃkalayati manasastatkāraṇasya sarvaviṣayatvāt iti cet? yadi pūrvakaṃ vijñānaṃ manaḥ, kathaṃ tasya sarvaviṣayatā? asmākaṃ tu manaḥ sarvaviṣayamapi acetanatayā na vicārakam / tasmādātmaiva sakalajñānatajjanitavāsanādhāraḥ smartā ca pratisandhātā ca /

yathāha,
ātmanyeva sthitaṃ jñānaṃ sa hi boddhātra gamyate /
smaraṇe cāsya sāmarthyaṃ sandhānādau ca vidyate //

# ślo. vā. pratyakṣa. 122 # sa salvindriyārthasannikarṣādālocya jātimantaṃ saṃmugdhamartham udbuddhasaṃskārasamupajātapūrvapiṇḍānusmṛtisahāyaḥ prāgeva cakṣuṣā vikalpayati, gaurayamiti /

yathāha,
karaṇaṃ cendriyaṃ buddheḥ kartā cātma sacetanaḥ /
sa ca smṛtisamarthatvāt sarvārthān kalpayiṣyati //

tenaikavijñānavedyatve yadyapi jñāpyajñāpakabhāvarūpa upakāryopakārakabhāvo nāsti, tathāpi, tadarthālocanānugatasmaraṇayorviśeṣaṇaviśeṣyabhāvāvagāhi vijñānaṃ pratyutpādakatvamevopakārakatvamasti / arthau hi rūparūpibhāvena sthitāvapi nāpātajanmanā jñānena tathā gṛhītau, api tu svarūpamātreṇa / na hi yāvadasti tāvad grahītavyam, tena tadekadeśagrahe 'pi nāpramāṇatā / savikalpakaṃ tūktasāmagrījanma jātyādirūpatayā dravyaṃ ca rūpitayā kalpayat paścājjāyamānamapīndriyārthasannikarṣaprabhavatayā pratyakṣaṃ bhavatyeva /

akramasyāpi ca kramavatsahakāribhedasamavadhānavaśāt krameṇa kāryakaraṇamupapādayiṣyate /
tat siddhametad vivādādhyāsitā vikalpāḥ svagocare pratyakṣā avyabhicāritve sati indriyārthasannikarṣajatvāt /
yo ya evaṃbhūtaḥ sa sarpaḥ pratyakṣo yathālocanam, tathā caitat /
tasmāt tatheti //

tasmāt savikalpakapratyakṣāvarodhārthaṃ vyavasāyātmakapadamiti siddham / tadasya savikalpakapratyakṣāvarodhārthasyānvācīyamāno vyavacchedaḥ / tadvyavacchedyapratipādanārthaṃ bhāṣyamanubhāṣyānvācīyamānameva vyavasāyātmakapadasyārthamāha--dūrāccakṣuṣeti / na caitanmantavyamiti bhāṣyaṃ vyācikhyāsuśrcodayati--na saṃśayasyeti / nanu satīndriyārthasannikarṣe purovartini dravye dhūma iti vā reṇuriti vā jñānamutpadyamānaṃ kathamanindriyajamityata āha--na hīti / kasmānmānasa ityata āha--saṃśītiriti / saṃpūrvo hi śīḍ bhāvapratyayānto viśeṣāpekṣe vimarśe vartate sa caikādhikaraṇau smaryamāṇau mitho viruddhau dharmāvāropayan anyatarannāvadhārayati / tathā cādhikaraṇamātrasamarpaṇamindriyajavyāpāraḥ / manasā tu smaraṇasahakāriṇaiva puruṣaḥ saṃśete / ata eva visphāritākṣāḥ saudāminīsaṃpātāt sakṛdālocya kañcit samānadharmavantaṃ dharmiṇaṃ samandhakāre sandigdhe, tasmānmānasa evaiṣa saṃśayo na tvindriyaja ityarthaḥ / tadetat pariharan na caitadityādi bhāṣyaṃ vcācaṣṭe---tacca naivam / kasmāt saṃśayasyeti--ubhayaṃ tviti / tu śabdo manomātranimittatvaṃ vyavacchinatti / tadanena cakṣuṣā hītyādi bhāṣyaṃ vyākhyātam / paśyan samānadharmāṇaṃ dharmiṇaṃ nāvadhārayati / viśeṣataḥ sandigdhe tasminnityarthaḥ / indriyeṇopalabdhaṃ sannikṛṣṭaṃ sannikarṣapūrvakatvāduparladheḥ manasopalabhate jānīte cakṣuḥsahāyenetyarthaḥ / atra bhāṣyaṃ yacca tadindrayānavadhāraṇapūrvakaṃ manasānavadhāraṇaṃ tadviśeṣapekṣaṃ vimarśamātraṃ saṃśayaḥ, na parvamiti / anavadhāraṇaśabdo 'yaṃ saṃśayajñānavācakaḥ svakāraṇendriyārthasannikarṣe prayukta upacāreṇa / uparatendriyavyāpārasya hi saṃśayajñānadarśanāt / satyapīndriyavyāpāre saṃśayo nendriyaja iti codako 'bhimanyate / tadanayoḥ saṃśayajñānayormadhye yat tadindriyāvadhāraṇapūrvakamindriyārthasannikarṣapūrvakaṃ manasānavadharaṇaṃ saṃśayajñānamityarthaḥ / na pūrvam /

yaduparatendriyavyāpārasya saṃśayajñānaṃ dṛṣṭāntatayā hṛdi sthitaṃ śaṅkiturityarthaḥ /
tadetad bhāṣyaṃ vyācaṣṭe--tatra yadindriyārtheti /
indriyārthasannikarṣaścāsāvanavadhāraṇaṃ ceti karmadhārayaḥ /
tatpūrvakaṃ manasānavadhāraṇaṃ saṃśayajñānamityarthaḥ //

nanu smaraṇavyavahitavyāpāramasya kāraṇaṃ nendriyamityata āha--tasya hīti / upapāditametadadhastāt yathā smaraṇaṃ nendriyavyāpāraṃ vyavadhatta iti / pūrvaṃ tviti / dṛṣṭantatayā pūrvatvam / syādetat, mana evendriyānapekṣaṃ bāhye pravartate ityabhyupeyam, anyathā ghaṭamahaṃ jānāmīti jñānaṃ nirnimittaṃ syāt / na tāvadindriyajam, āntare jñāne cakṣurādīnāmapravṛtteḥ / nāpyanumānādiṣvantarbhavati, liṅgādyabhāvāt / tasmānmānasabhevedam / yadi ca ghaṭādau bāhye na manaḥ pravartena, kathaṃ ghaṭamiti bhavet? jānāmītyeva syāt /

na cārthanirupaṇamantareṇa jñānarūpanirūpaṇam, tasmād bāhyābhyantaraviṣayaṃ manaḥ, tathā ca sarva eva saṃśayo mānasa ityāśaṅkyāha bhāṣyakāraḥ, sarvatra ca pratyakṣaviṣaye iti /
yadyapyayamīdṛśo 'nuvyavasāyo mānasastathāpyandhabadhirādīnāmabhāvāt tatpūrvaṃ vyavasāyotpattau cakṣurādyapekṣaṇīyam, anyathā andhabadhirādyabhāvaprasaṅgaḥ /
tathā ca saṃśayajñānotpāde apīndriyārthasannikarṣo 'pekṣaṇīya iti bhāvaḥ /
tadidaṃ tasya hītyādinā vārttikena vyākhyātam //

avyāpakatvena lakṣaṇākṣepaparaṃ bhāṣyam ātmādiṣu ityāti / tad vyācaṣṭe--indriyārtheti / codayati--kathaṃ punariti / pariharati--indriyeti / mā bhūdindriyasūtre pāṭhaḥ / taddhi bāhyendriyalakṣaṇam, āntaraṃ ca mana ityata āha--pṛthak ceti / na ca sukhādau pramāṇāntaramasti / tasmāt pāriśeṣyāt saddhiṃ pratyakṣatvamityāha---pratyakṣāśrceti / nanu naite prameyāḥ svasaṃvedanasiddhatvāt, tat kimatra prameyārthena pramāṇena ityata āha---na ca teṣāmiti nanūktaṃ svasaṃvedanatayā na pramākarmabhāva eṣāmityata āha--na cānyā gatiriti / saṃvedanatvena hi teṣāṃ svasaṃvedanatā, na caite saṃvedanamiti uktamadhastāditi bhāvaḥ / ākṣepanupasaṃharati--tasmāditi / bhāṣye cātmādiṣu sukhādiṣviti nityānityābhiprāyaṃ vargadvayam / ātmasukhaduḥkhatvādayo nityāḥ anityāśca sukhaduḥkhādaya iti / tadidamuktaṃ dignāgena, na sukhādi prameyaṃ vā mano vāstvindriyāntaram / na ca tat saṃbhavati, ghrāṇādisūtreṇa vibhāgapareṇa niṣedhāditi bhāvaḥ / samādhibhāṣyam indriyasya vai sataḥ iti / tadvyācikhyāsurgūḍhābhiprāyaḥ pṛcchati--kaścaivam iti / ākṣepturuttaram--indriyārtheti / samādhātā āha--naiṣa doṣa iti / ākṣeptuḥ anuśayabījamudghāṭya dūṣayati--yattu sūtre iti / nedaṃ vibhāgaparaṃ ghrāṇādisūtram, api tu lakṣaṇaparam / tatra cendriyamapi mano na lakṣitam, vaidharmyādityarthaḥ / vaidharmyamāha--vaidharmyamiti / tatra pramāṇayati--sarvaviṣayaṃ tviti / vaidharmyāntaraṃ dūṣayati---bhautiketi / kāryasya hi viśeṣau bhautikatvābhautikatve, bhūtakāryaṃ bhautikam / yad bhūtakāryaṃ na bhavati tadabhautikam / bhūtakāryatvapratiṣedhaśrca tadanyakāryatvaṃ gamayati, viśeṣaniṣedhasya viśeṣāntarābhyanujñānahetutvāt / itarathā tu akāryamevocyeta, na tvabhautikamiti / tasmādakāryasya manaso 'bhautikatvaṃ kāryadharmo viruddhamityarthaḥ / api ca vaidharmyāt manovat śrotramapi na vaktavyamityāha--śrotre ceti / śaṅkate--svārtha iti / bhūtāni hi ghrāṇādīni śrotrāntāni, manastu na bhūtamiti vaidharmyamityarthaḥ / nirākaroti--tacca neti / darśayiṣyati hi vārttikakāro yathā svārthiko na kaśrcidapi pratyaya ityarthaḥ / ākṣepahetumanubhāṣate--yat purariti / dūṣayati--na nāstīti / tadadena sati cendriyārthasannikarṣe ityādi bhāṣyaṃ vyākhyātam / yaccāparaṃ vaidharmyaṃ ghrāṇādibhyo manasa uktaṃ bhāṣyakāreṇa tadapi siṃhāvalokanena dūṣayati---saguṇānāmiti / ghrāṇādīni yathā svasvaguṇena gandhādinā bāhyaṃ gandhādi bodhayanti , naivaṃ svaguṇena śabdena śrotraṃ bāhyaṃ śabdaṃ bodhayati, tanmanovat śrotramapi ghrāṇādisūtre na paṭhitavyamityarthaḥ / bhāṣyokteṣu madhya abhimataṃ vaidhamyamupasaṃharati--tasmāditi / bhūtatvābhūtatvalakṣaṇaṃ vaidharmyaṃ na bhautikatvābhautikatvagrahaṇena śakyaṃ vaktumityavadhāraṇābhiprāyaḥ / nanu yugapajjñānānutpatterjñānakāraṇaṃ manoḥ astītyavagamyate, na punarasyendriyatvamapi, tabhdāvānavagame ca nendriyārthasannikarṣajaṃ sukhādijñānaṃ śakyaṃ vaktumityata āha--tantrāntareti / tantryate vyutpādyate anena tattvamiti tantraṃ śāstram / tadanena manasaśrcetyādi bhāṣyaṃ vyākhyātam / etad dūṣitaṃ dignāgena aniṣedhādupāttaṃ cedanyendriyarutaṃ vṛthā / iti / taddūṣayitumupanyasyati----na śeṣeti / taddūṣayati--na tantrayuktīti /

sarvasya tantrāntare loke ca siddhatvādavaktavyatāyāṃ svamatamiti nāsti /
vacanaliṅgaṃ hi matājñānaṃ na cānanumate niṣedhamātraṃ śakyaṃ vaktum, abhāvasya bhāvanirūpaṇādhīnanirūpaṇatvāditi bhāvaḥ /
siddhamarthamupasaṃharati--tasmāditi /
prakṛtamusaṃharati--taditi //

tadevaṃ lakṣaṇapadāni vyākhyāya vimṛśati--samastamiti / abhimatamāha--samastamityāha bhāṣyakāraḥ / hetumāha--yasmāditi / indriyārthasannikarṣotvannaṃ jñānamavyabhicārīti hi pratayakṣalakṣaṇamanavayavena samānāsamānajātīyebhyo vyāvṛttaṃ śakyameva lakṣayitum / na khalvayamasāvaśva iti jñānamindriyajaṃ śabdajaṃ saṃbhavati / taddhi dravyagocaraṃ vā ucyeta, vācyatvagocaraṃ vā, vācyatvaviśiṣṭadravyagocaraṃ vā / tatra dravyamaindriyakameva na śābdamityaśakyaṃ hi jñānaṃ vyavacchettum, anabhimataṃ ca / vācyatvagocaraṃ tu jñānaṃ śābdam eva, anyathā hyaśrutaśabdo 'pyāraṇyako 'śvamevendriyasannikarṣādaśvaśabdavācya iti gṛhṇīyāt / vācyatvaviśiṣṭadravyajñānamapi śābdameva, vahniviśiṣṭadhūmajñānamivānumānikam, anyathā tadapyaindriyakamiti na tannirākaraṇāya yatnāntaramāstheyam / atha na vācyatvaṃ nāma mīmāṃsakānāmiva kiñcidatīndriyam, api tu saṅketamātrametadasmādidaṃ pratyetavyamiti / tathāpi śabda eva /

athāyamapyaindriyaka eva, tatra gurupadiṣṭā gāthā paṭhitavyā,
śabdajatvena śābdaṃ cet pratyakṣaṃ cākṣajanmataḥ /
spaṣṭagrahaṇarūpatvād yuktamaindriyakaṃ hi tata //

iti /
tasmāt nobhayajajñānanivāraṇāyāvyapadeśyapadam /
vyavasāyātmakapadena tu savikalpake jñāne 'varuddhe nirvikalpakasyāpratyakṣatā mā prasāṃkṣīditi tadavarodhārthenāvyapadeśyapadena nirvikalpake 'pi śabdasaṃbhedanirākaraṇamanvācitamiti śābdetyuktam /
evam avyapadeśyapadena nirvikalpake 'varuddhe savikalpakasyendriyajasyāpratyakṣatvaṃ mā prasāṃkṣīditi tadavarodhārthena vyavasāyātmakapadena saṃśayajñānapratyakṣatvanirākaraṇamanvācitamiti saṃśayetyuktam //

anvayaṃ darśayitvā vyatirekamāha--yadīti / upasaṃharati--tasmāditi / heyāstriśatkoṭīrgaṇayati--tatreti / dvipadaparigraheṇa daśa--indriyārthasannikarṣotpannapadaṃ dhravaṃ kṛtvā jñānādyekaikapadasaṃbandhena carastraḥ koṭayaḥ, jñānaṃ ca ghavaṃ kṛtvā avyapadeśyādi ekaikapadasaṃbandhena tistraḥ, evamavyapadeśyapadaṃ dhruvaṃ kṛtvā avyabhicāryādyekaikapadasaṃbandhena dve koṭī, avyabhicārivyavasāyatmakasaṃbandhe daśamīti / tripadaparigraheṇāpi daśaiva / indriyārthasannikarṣotpannaṃ jñānamiti dhruvaṃ kṛtvā avyapadeśyādyekaikapadasaṃbandhe tistraḥ koṭayaḥ, jñānamavyapadeśyamiti dhruvaṃ kṛtvā avyabhicāryādipadasaṃbandhena dve koṭī, avyabhicāryavyapadeśyapadayostu vyavasāyātmakapadasaṃbandhe koṭirekā indriyārthasannikarṣāvyapadeśyapadadhrauvye avyabhicāryādyekaikapadasaṃbandhe koṭidvayam, avyabhicārivyavasāyātmakapadayostu dhruvayorindriyārthasannikarṣotpanna padena jñānapadena ca pratyekaṃ saṃbandhe koṭidvayam, iti tripadaparigraheṇa daśa koṭayaḥ / catuṣpadaparigraheṇa pañca / indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamiti dhruvaṃ kṛtvā avyabhicāryādyekaikasaṃbandhe dve koṭī, avyapadeśyapadaṃ tyakatvā parakoṭiḥ, jñānapadaṃ tyaktvā cāparā, indriyārthasannikarṣotpannapadaṃ tyaktvā tu pañcamī / pṛcchati--kasmāt pañcapadaparigraheṇaikatriśattamakoṭiparigraheṇetarāḥ koṭayo vyavacchidyante? na hyatra tadvyavacchedavācakaḥ kaśrcidasti śabda ityarthaḥ / uttaram--viśeṣeti /

viśeṣapratividhānaprastāve śeṣaniṣedhopanyāso dṛṣṭāntalābhāya /
ekadeśābhyupagama ekatriśatkoṭiṣu ekatriṃśattamī koṭirekadeśa ityarthaḥ /
śeṣavidhānaṃ veti /
vāśabda ivārthaḥ //

tadevaṃ pratyakṣalakṣaṇaṃ samarthya vāsubandhavaṃ tāvat pratyakṣalakṣaṇaṃ dūṣayitum upanyasyati--apare punariti / lakṣaṇaṃ vyācaṣṭe tato 'rthāditi / yattadornityasaṃbandhād yasyārthasya yadvijñānaṃ vyapadiśyate, yadi tata eva tabhdavati nārthāntarād vyapadeśāsaṃbandhinaḥ tat pratyakṣam / ata eva vyapadeśāsaṃbandhino 'rthāntarāt śuktirūpāt rajatena vyapadiśyāmānaṃ śuktijñānaṃ na pratyakṣam, vyapadeśakānutpatteḥ, vyapadeśakasya rajatasya tatrāsaṃbhavāt / etasya pratyakṣābhāsasya vyāvṛttiḥ suprasiddheti tāmupekṣyānumānavyāvṛttim āha--eteneti / kutaḥ? na hi tata eva vyapadeśakādeva vahneḥ tad vijñānamanumānaṃ bhavati, kiṃ tu yatra vahnirasti tatra / tataśca yatra tu dṛṣṭamātra eva vahnerūparamāduparato dhūmaḥ tatrānyataśrca tabhdavati smaryamāṇād dhūmādasati vyapadeśake vahnau / tato 'rthāt ityatra hi arthaviśeṣaṇaṃ tata iti / tatsaṃgataśrca evakāro 'yogavyavacchede vartate, yathā caitra dhanardhara eveti / tena yatraiva tadayogaḥ tadapratyakṣamityarthaḥ / tadetallakṣaṇaṃ dūṣayati---atrārthagrahaṇamanarthakam / na hi jñānavyapadeśa ātmanā vā indriyeṇa vā saṃbhavati / śaṅkate---avadhāraṇārtha iti / ayogavyavacchedenaitadavadhāraṇam, viśeṣaṇa ca tata iti / viśeṣaṇasaṃgataścevakāro 'yogaṃ vyavacchinatti / asati cārthapade kasyedaṃ viśeṣaṇam iti viśeṣaṇasaṃgato naivakāro 'yogaṃ vyavacchindāditi bhāvaḥ / nirākaroti--tanneti / tata iti sarvanāmnaḥ sannihītaviśeṣyāpekṣatvāt / anyathā abhidhānāparyavasānād yasya tad vyapadiṣyata iti vyapadeśasaṃbandhī viśeṣyaḥ prāpyata eveti sidhyatyeva viśeṣaṇatvam / abhyupetya tvadavadhāraṇamātre 'pyadoṣa iti manyamānenābbhakṣa inyudāhṛtam / anyavyavacchede apihi tadevānyadvyavacchidyeta yadvirodhi, na punaranyamātram /

yathāhuḥ,
niyamastadvirodhācca kalpate nāvirodhinaḥ /
iti //

syadetat / tata ityucyamāne yatastataḥ syāt, tathā cānumānādyapi liṅgajñānādestata upajāyate iti pratyakṣaṃ prasajyeteti tannivṛttyarthamarthāditi vaktavyam / na hi tad arthāt jāyate / api tu pratyakṣameva, ityata āha---etaneni / yasya tad vyapadiśyate ityapekṣya tataḥśabdasāmarthyenānumānādivyudāso 'pi pratyuktaḥ / yacca tataḥśabdasya vyāvartyāntaramuktam, tadapi dūṣayati--yatpunaretaditi / yadi yasya vyāpadiśyate jñānaṃ, tat pratyakṣaṃ tato ghaṭa ityapi jñānaṃ pratyakṣaṃ prasajyeta, tadapi hi ghaṭasya vyapadiśyate, na tu tato ghaṭād bhavati / tasya vicārāsahatayā paramārthasattvābhāvena saṃvṛtisato vijñānaṃ prati kāraṇabhāvābhāvāt / tena tannirākaraṇāya tata ityuktam / tadetat na budhyāmahe kathamapakṣiptamiti / śaṅkate---yadīti / rūpādiparamāṇava eva nirantarotpādāḥ paramārthasanto bhinnāḥ svavijñānasyāvikalpakasya janakāḥ / teṣāṃ tu nānātvaṃ svena rūpeṇa saṃvṛṇvatī nirvikalpakapṛṣṭhabhāvinī ghaṭa iti vikalpikā buddhiḥ tāneva rūpādīn ekodakāharaṇādikriyākāriṇo bhedina iva darśayantī saṃvṛtirityucyate / nirākaroti--na hi rūpādibhya iti / anuśayabījamudghāṭayati--athāpīti / nirākaroti--manomodaketi bhavantu vyatiriktāḥ kimetāvatāpītyata āha--sarvaṃ ceti / yatsaṃvṛtitvena bhavatāmabhimataṃ yaccāvikalpakaṃ tatsarvaṃ svaviṣayād bhavati / tasmāt tatograhaṇam saṃvṛtinivṛttyartham anarthakam / mā bhūt saṃvṛtinivṛttyartham, mithyājñānanivṛttyarthaṃ bhaviṣyatīti codayati---nanu ca mithyājñānamatasmādapi bhavati / yathā purovarti dravyamidamiti vyapadiśyate rajatamiti na, na tu śuktiriti, tena yadyapi sāmānyarūpeṇa tasya vyapadiśyate jñānam, tataśrca tabhdavati, tathāpi yena viśeṣaṇarūpeṇa tasya vayapadiśyate na tatastabhdavati iti atasmādapītyuktam / tasmāt tata eva yabhdavati tat pratyakṣam, na caivaṃ mithyājñānam / taddhi tataśrcatataśrca bhavatītyarthaḥ / pariharati--na hyatasmāt āropitādrūpāt tatrāsataḥ tat mithyajñānaṃ bhavati, kiṃ tu tato bhavati / yasya sāmānyarūpasya vyapadiśyata idamiti tata eva / samāropitaṃ tu tajatamasya viṣayo dṛśyamānākāratayā / tadidam uktam--atasmistad bhavatīti / evaṃ ca lakṣyapadamātrāvaśeṣāt lakṣaṇābhāva ityāha--tatograhaṇamiti / tathā cātivyāptirityāha--tathā ceti / abhyupetyata dūṣaṇāntaramāha--yadyapyetaditi / yato bhavati jñānaṃ sa grāhyo 'rthaḥ kāraṇam, grāhakaṃ ca vijñānaṃ kāryam / tayorayugapabhdāvāt vartamānābhaṃ jñānamatīte mithyeti na pratyakṣaṃ syāt / tatsamānakālayostu kāryakāraṇabhāvābhāvāt / tato 'rthāditi nāstīti bhāvaḥ / śaṅkate--nāśotpādāviti / kṣaṇikatvād bhāvānāṃ kāraṇasaya nāśaḥ kāryasyotpāda ityekaḥ kālaḥ, tathāpi kāraṇasya grāhyatā bhinnakālasyāpi, svasadṛśajñānajanakameva tasya tajānaṃ grāhyatvam,

nānyat, yathāha,
bhinnakālaṃ kathaṃ grāhyamiti ced grāhyatāṃ viduḥ /
hetutvameva yuktijñāḥ jñānākārārpaṇakṣamam //

# pra. vā. 2.2.47 # iti / na caitāvatā mithyātvam, arthāhitasya nīlākārasya vartamānatvāditi bhāvaḥ / nirākaroti--tacca neti / pūrvāparakālakalāvikalalakṣaṇā kṣaṇikatā na kvacidapi / vidyujjālāderapyāśuvināśino dvitrādikṣaṇāvasthānādityarthaḥ / pūrvoktaścānuyogastadavastha evetyāha--vinaṣṭaśrceti / anahaṅkārāspadamasātādirūpaṃ vijñānād bhinnaṃ nīlādyanubhūyate, na tu vijñānātmakam / tathā ca yadi vicchedagraho mithyā, tathā sati jñānametasmin mithyeti kathaṃ pratyakṣam, samyagjñānabhedasya tathābhāvāt? na cārthā hitākāravedanamarthavedanam, bhāktatvaprasaṅgāt / na ca gauṇamukhyalakṣaṇā girāṃ gatayo jñāneṣuśakyā niyojayitum bhinnaprasthānatvāt /

tasmāt nirākāraṃ jñānamātmano bhinnaṃ gocarayatīti vācyam /
sa cet kāraṇaṃ vinaṣṭasya pratyakṣateti tathā ca vartamānābhamavartamānaṃ gocarayati mithyātvamapratyakṣatvaṃ ca syāditi bhāvaḥ /
yaugapadye 'pi nāstyudāharaṇam, sarvasya kṣaṇikatvapakṣanikṣepāditi codayati--tulyamiti cet /
nirākaroti--tacceti //

saṃprati dignāgasya lakṣaṇamupanyasyati--apara iti / dūṣayituṃ kalpanāsvarūpaṃ pṛcchati--atha keyamiti / lakṣaṇavādina uttaram--nāmeti / yadṛcchāśabdeṣu hi nāmnā viśiṣṭo 'rtha ucyate ḍittha iti / jātiśabdeṣu jātyā gaurayamiti / guṇaśabdeṣu guṇena śukla iti / kriyāśabdeṣu kriyayā pācaka iti / dravyaśabdeṣu dravyeṇa daṇḍī viṣāṇīti / seyaṃ kalpanā yatra jñāne nāstyarthataḥ svarūpato vā tatkalpanayā apoḍhaṃ pratyakṣam / tadidamāha--yat kila na nāmnā abhidhīyate arthataḥ svarūpataśrca na jātyādibhirvyapadiśyate / avyabhicārāya viṣayakāraṇatvamāha--viṣayasvarūpānuvidhāyīti / pramāṇatvamāha--paricchedakaṃ vyavasthāpakam / jñānatāmasya darśayati--ātmasaṃvedya svasaṃvedanādeva tasya kalpanārahitatvamapi / yathāha, pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣenaiva sidhyati / iti / tat pratyakṣamiti / tadellakṣyalakṣaṇapadatatsamudāyavyāpāranirūpaṇena dūṣayati--ta idamiti / atha neti / vikalpayonayo hi śabdāstadgocaramabhiniviśanate / yad vikalpā gṛhṇānti, yaccādhyavasyati tadubhayamapyanyavyāvṛttirūpamavastu, tasmānna avikalpakaṃ jñānaṃ tadgocaraṃ vā paramārthasad gocarayanti vikalpāḥ śabdāścetyayamabhisandhiḥ / api cāsyāvācyatve bhavadabhyupagataprāmāṇyāgamavirodha ityāha-- anityādīti / śaṅkate-- atheti / svamasādharaṇaṃ rūpaṃ vyāvṛttamiti yāvat / tato nirākaroti--sarve 'rthā iti / na hi yathā samyagjñānam adhikṛtya pratyakṣādilakṣaṇaṃ kṛtaṃ kīrtinā tathā dignāgena yenādhikārāt jñāne vyavatiṣṭheta kalpanāpoḍhamiti bhāvaḥ / nanu yadi svarūpato nābhidhīyetānabhidheyaṃ tarhi vastu prasajyeta / tathā cāvāstavaḥ syāt śābdo vyavahāra ityata āha--sarvasya ceti / sāmānyaviśeṣatadvabhdedād vastutrayam / tatra tadvadvastvadhikṛtyoktam--dvāvākārāviti / sāmānyenaivākāreṇābhidhīyate sāmānyānvitamityarthaḥ / brāhmaṇa iti / manuṣyatvajātimānityarthaḥ / viśeṣamākāramabhipretya svarūpato na vyapadeśyamityuktam, na tu sarvatheti bhāvaḥ / prakṛte yojayati--evamiti / āśaṅkya pūrvoktamatiprasaṅgaṃ samārayati--yadi ceti /

athāścakarṇādivadavyutpannaḥ kalpanāpoḍhaśabdaḥ pratyakṣasvarūpasya vācaka iti śaṅkate--atheti /
nirākaroti--evamapīti /
bhavatu kalpanāpoḍhaśabdaḥ avyutpanno mā vā bhūt, avācyaṃ tu pratyakṣameṣitavyam, anyathā vikalpasya pratyakṣatvaprasaṅgāt /
tathā ca vyāghāta ityarthaḥ //

jaiminipratyakṣalakṣaṇaṃ dūṣayati--satsaṃprayoga iti / yathāśrutasyātivyāptiḥ saṃśabdenāpi prayogasya samīcīnatā pratipādyate / sā ca mithyāpratyaye 'pi tulyā, vyatyaye 'pi buddhyā boddhasyopasthāpanāt / tad iti bodhyaṃ parāmṛśati / asti ca mithyājñāne 'pi bodhyena saṃbandha indriyāṇām, bodhyaṃ hi purovarti dravyam / atha yathā bodhyaṃ tādṛśo nāsti saṃbandha indriyāṇām, rajatatvasya prakārasyāsannidhānāt / hantāvyāpakatvaṃ lakṣaṇadoṣaḥ /

pratyabhijñāyāṃ tattāprakārasya
indriyeṇāsaṃbandhāt /
api ca prābhākare darśane anumānādijñānamātmani pratyakṣaṃ na bhavet, na hi tat satsaṃprayogajam /
tasmādetadapi paribhāvanīyaṃ sūribhiriti //

vārṣagaṇyasyāpi lakṣaṇamayuktamityāha--śrotrādivṛttiriti / pañcānāṃ khalvindriyāṇāmarthākāreṇa pariṇatānāmālocanamātraṃ vṛttiriṣyate, sā ca saṃśayādivyāpakatvādalakṣaṇamiti / tat siddhamindriyārthasannikarṣotpannamityetadeva lakṣaṇamiti pratyakṣalakṣaṇaṃ samāptam//4 //

NyS_1,1.5: atha tatpūrvakaṃ trividham anumānaṃ pūrvavaccheṣavatsāmānyato dṛṣṭaṃ ca //

pratyakṣalakṣaṇānantaramanumānalakṣaṇaparaṃ sūtraṃ paṭhati---atha tatpūrvakaṃ trividhamanumānamiti / atrānumānamiti sidvavat pramāṇāviśeṣarūpalakṣyānuvāda eva nāpratyakṣaṃ pramāṇamityaprāmāṇyamanumānasya sudūdaṃ pratikṣipati / dṛṣṭaprāmāṇyāprāmāṇyavijñānavyaktisādharmyeṇa hi kāsāṃcid vyaktīnāṃ prāmāṇyamaprāmāṇyaṃ vā vidadhīta / dṛṣṭasādharmyaṃ cānumānam eveti kathaṃ tenaiva tasyāprāmāṇyam? api cānumānamapramāṇamiti vākyaprayogo 'jñaṃ vipratipannaṃ sandigdhaṃ vā puruṣaṃ pratyarthaṃvān / na ca parapuruṣavartino dehadharmā api sandehājñānaviparyāsā gauratvādivat pratyakṣamīkṣante / na ca tadvavacanāt prattīyante, vacanasyāpi pratyakṣādanyasyāprāmāṇyopagamāt / puruṣaviśeṣamanadhikṛtya tu vacanamanarthaṅkaṃ prayu/jāno nāyaṃ laukiko na parīkṣaka ityunmattavadanavadheyavacanaḥ syāt / pariśiṣṭaṃ tu parīkṣāparvaṇi nivedayiṣyate / tasmādakāmenāpi pramāṇamanumānamupetavyamiti / lakṣyaṃ pramāṇabhedamanumānamanūdya tatpūrvakamiti lakṣaṇaṃ vidhatte / athetyānantarye uktaṃ pratyakṣam anumānasya hetuḥ / athedānīmanumānaṃ hetumadvyutpādyate ityarthaḥ / lakṣaṇasūtratātparyamāha---anumāneti / tadeva sphuṭayati---aneneti / samānajātīyāni pramāṇatayā pratyakṣādīni, asamānajātīyāni cānumānābhāsādīni, yathā kṣaṇikatvādiṣu sādhyeṣu sattvādīni / syādetadativyāpakametat tatpūrvakatvam / taditi hi pratyakṣaṃ parāmṛśatyānantaryāt / tathā ca pratyakṣapūrvakatvamanumānasyevāgamasmṛtisaṃśayaviparyāsānāmapyastīti tānyapyanumānaṃ prasajyeran / anumānādipūrvakaṃ cānumānaṃ na pratyakṣapūrvakamiti nānumānaṃ syāt, anumānalakṣaṇenāvyātatvāt / tasmādavyāptyativyāptibhyāmalakṣaṇametadityata āha---tatpūrvakamiti / tatpūrvakamityāvṛtyā vigrahatrayapradarśanam / tatra prathame vigrahe tānītyanantaraṃ sūtram uvallaṅghya vibhāgasūtragatāḥ pratyakṣādayaḥ saṃbandhanīyāḥ yogyatvāt / yathāhuḥ, yasya yenārthasaṃbandho dūrasthasyāpi tasya saḥ / iti tadanena lakṣaṇasyāvyāptiḥ parihṛtā / tadidamāha---yadā tānīti / nanvedaṃ pratyakṣapūrvakamiti bhāṣyavirodha ityata āha---pāramparyeṇeti / pāramparyeṇa hi pratyakṣapūrvakatvamuktaṃ bhāṣyakṛtā, tasmānna virodha iti / ativyāptinirāsāya dvitīyaṃ vigrahaṃ vivṛṇoti---yadāpīti / te iti vigrahe anantarasūtragatameva pratyakṣapadaṃ saṃbadhyate / yathā ca dve pratyakṣe pūrve yasya pratyakṣasya liṅgaparāmarśajñānasya pratyakṣaphalasya / tadidaṃ tatpūrvakaṃ pratyakṣam, taddhi svaviṣaye pratyakṣamapyanumeyārthapratyayaṃ kurvadanumānam / tadidaṃ tadityucyate / pratyakṣagrahaṇamupalakṣaṇārtham, anumāne ityādyapi draṣṭavyam / syādetat / saṃbandhagrahaṇasamaye padatadarthagocaraṃ pratyakṣaṃ prathamam / atha tadarthaviṣaye dvitīye pratyakṣe sati yā tatpadaviṣayā smṛtirutpadyate sāpi pratyakṣadvayapūrvā / evaṃ liṅgalliṅgsiṃbandhasmṛtirapi pratyakṣadvayapūrveti tadavasthaivātivyāptirityāśayavān pṛcchati--- katare dve iti / uttaram---liṅgeti / sarvasandeheṣvidamupatiṣṭhate / vyākhyānato viśeṣapratipattirna hi saṃndehādalakṣaṇamiti bhāvaḥ / na ca dvitīyaliṅgadarśanaṃ vyaptismaraṇasamaye vinaśyadavasthamapyasti, vyāptisaṃskārobdodha samayajanmanā svajanitena saṃskāreṇāsya vyāptismaraṇasamaye vināśāt / vinaśyadavasthasya dvitīyaliṅgadarśanasya vyāptismaraṇena saha yaugapadye 'pi tayoḥ parasparavārtānabhijñatayā mitho ghaṭanāyogaḥ / na cātmā te ghaṭayatīti yuktam / vṛttyā khalvayaṃ ghaṭayet, na svarūpataḥ / tasmād ubhābhyāmutpannaṃ parāmarśajñānamindriyārthasannikarṣajaṃ tṛtīyaṃ pratyakṣam eṣitavyam / bubhutsāvato dvitīyāditi / bubhutsāpyanumānajñānotpattau kāraṇamiti darśayituṃ bubhutsāvata ityuktam / liṅgaliṅgisaṃbandhadarśanamādyaṃ pratyakṣam ityatra saṃbandhapadenānumānāṅga saṃbandhaṃ vivakṣan paroktān saṃbandhavikalpān anumānānaṅgabhūtān pratikṣipati---pratyakṣamiti ca tasya pramāṇamāha / tathā hi kecidavinābhāvaṃ tādātmyatadutpattinibandhanamanumānāṅgamāhuḥ / dvividho hyarthaḥ, pratyakṣaśca parokṣaśca / tatra yo buddhau sākṣādātmīyaṃ rūpaṃ niveśayati sa pratyakṣaḥ / sa hi svaviṣayāyā buddheḥ janaka iti tamantareṇa buddhirātmānamanāsādayantī tasya sattā niścāyayatīti yuktam / parokṣastu buddhau sākṣāt svarūpopadhānasāmarthyarahito 'yuktapratipattireva / na cānyadarśane anyakalpanā yuktā, atiprasaṅgāt / nāntarīyakatayā tvanyo 'pyanyaṃ gamayet / sa hi pratibaddhasvabhāvo yathāvidhaḥ siddhaḥ tathāvidhasannidhānaṃ sūcayati / sa ca pratibandho na darśanādarśanamātrādavaseyaḥ, tathā sati sa śyāmo maitanayatvāt paridṛśyamānamaitratanayastomavadityapyanumānaṃ syāt /

ihāpi hi sto darśanādarśane /
tasmāt tādātmyatadutpattinibandhana eva pratibandhaḥ /
yathāha kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt /
avinābhāvaniyamo darśanānna na darśanāt //

tathā ca liṅgavikalpaṃ vinā na liṅgivikalpaḥ / na liṅgavikalpo liṅgānubhavaṃ vinā / na liṅgānubhavo liṅgaṃ vinā / na cāvinābhūtaṃ liṅgaṃ vinā liṅginamiti liṅgisvalakṣaṇāpratibhāsyapi pāramparyeṇa tatpratibandhāt tatrāvisaṃvādako 'numānavikalpa iti / kāryakāraṇabhāvaścedam / asmin sati bhavati satsvapi tadanyeṣvasminnasati na bhavati evamākāro nānvayavyatirekābhyāmatiricyate / tau ca pratyakṣapṛṣṭhabhāvinā vikalpenāvasīyete / tathā hi satyagnau dhūma iti pratyakṣameva vikalpānugatavyāpāramadhyavasyati /

asati cāgnau na dhūma ityapi pratyakṣameva, na hyagnidhūmānupalambhāvānyau /
atastadviviktavastūpalabhbhāt nāpyanayorvyatireko 'nyastadviviktād vastunaḥ /
evaṃ tādātmyamapi viparyaye bādhakapramāṇopapattyā niścetavyam, yathā sattvasya kṣaṇikatayā saha tādātmyaṃ vipakṣai'kṣaṇike kramākramayorvyāpakayoranupalambhanniścīyate /
tasmāt tādātmyatadutpattibhyāmeva pratibandho nānyata iti //

atrocyate / satyaṃ yat kiñcit kvacid dṛṣṭam, tasya yatra pratibandhaḥ tadvidastasya tadgamakaṃ tatretyanujānīmaḥ / sa eva tu pratibandho na tāvat tadutpattyā saṃbhavati / kā punariyaṃ tadutpattirdhūmasya? kiṃ vahnyanantaraṃ bhāvaḥ? sa tādṛśo 'sti rāsabhasyāpīti tatpratibaddho 'pi dhūmaḥ syāt / atha tadanantarameva bhāvaḥ, na ca rāsabhānantaraṃ bhavannapi tadanantarameva bhavati, tasmin satyapyasatyagnau tadabhāvāt / asatyapi tasmin sati ādrendhanavati vahnau tadbhāvāt / atha yadyapi dhūmasya vahnibhāvābhāvānuvidhānaṃ tatropalabdhaṃ tathāpi deśāntarādiṣu tadbhāvo 'sya kutastyaḥ? tathā hi bhūyo bhūyo rāsabhe dṛṣṭe dhūmo dṛṣṭaḥ, tadabhāve cādṛṣṭaḥ / na ca sa tatkāryaḥ / tajjātīyasyaiva dhūmasya rāsabhaṃ vinā sati vahnau bhāvāt / evaṃ satyapyagnau piśācena janito dhūmaḥ kvacit deśādau tajjātīya eva rāsabhavad vahnyabhāve 'pi piśācādeva bhaviṣyatīti,

avaśyaṃ śaṅkayā bhāvyaṃ niyāmakamapaśyatām /
na ca sati bhāvamātraṃ niyāmakam, tasya rāsabhādiṣvaṣyaviśeṣāt /
tadanantarameveti cāvadhāraṇasya śaṅkāpanayanamantareṇāsaṃbhavāt /
avadhāraṇena tu śaṅkāpanaye parasparāśrayaprasaṅgaḥ //

syādetat / yo yo dhūmo dṛṣṭaḥ sa sarvastāvadārdrendhanasahitavahnyanantarameva na piśācānantaram / sa ca kādācitkatayā nimittamapekṣamāṇo yadanantarameva gamyate tadevāpratītavyabhicāraṃ nimittīkaroti, na tu pratīvyabhicāraṃ rāsabhādi / nāpi sarvathā anupalabdhapūrvapiśācādi / yadi na tannimittaṃ kasmāt vināpi vahni kvacid dhūmo nopalabhyate? athāsau sarvathā vahnisahitaḥ, tathā satyādrendhanavat kathaṃ vahnirapi na kāraṇam? kāraṇaṃ cet kathaṃ tadantareṇa dhūmabhāvaśaṅkā? akāraṇasya hi kāryasya nityaṃ sattvamasattvaṃ vā syāt, anapekṣatvāt, na kādācitkatvam / nāpyanekakāraṇakam, akāraṇakatvaprasaṅgādeva / vahnyanantarameva bhāva iti hi dhūmasya vahnikāryatvam / sa cet avahnerapyanantaraṃ naivakārārthaḥ syāditi na vahneḥ kāryam /

evamanyasyāpi na kāryam /
na hi anyānantarameva bhavati, vahnerapyanantaraṃ bhāvāt /
tataścāhetuko dhūmaḥ syāt /
tathā ca kādācitkatvavyāhatiḥ //

satyam, tatkāryatvasiddhau syādevam / tadeva tu tadanantarameva bhāva ityevaṃrūpaṃ nāsti / yadyapi ca vinā vahni nopalabdho dhūmo yadyapi ca piśācānantaraṃ nopalabhyate teṣāmanupalabdheḥ, tathāpi piśācakārya eva dhūmasyatra tatra vahniḥ kutaścit svahetorūpanipatito rāsabha iva na tu dhūmasya janamaḥ / tena tadabhāve 'pi tajjātīya eva kāraṇabhedajanmā kadācit kādācitko dhūmaḥ syāditi anivṛttireva śaṅkāyāḥ / na dṛṣṭasaṃbhave nādṛṣṭaṃ kalpayituṃ yuktamiti śakyaṃ bhavadbhirvaktum, anupalabdhilakṣaṇaprāptasya aśakyanirākaraṇatvāt / na cānupalabdhantarāṇyapi tanniṣedhe prabhavanti / tasmāt anantaramevetyavadhāraṇābhāvāt naivaṃrūpaṃ kāryakāraṇabhāvāvadhāraṇaṃ yuktam / na ca yad yadanyasahitānantaram mupalabdhaṃ tat tadanyarahitāt tasmād bhavad bhinnajātīyaṃ bhavati / uktaṃ hi rāsabhasahitād vahneryādṛśo dhūmaḥ tādṛśa eva tadvirahitād vahneriti / tasmādevaṃvidhā śaṅkāpiśācī svanivārakaṃ tadutpattiniścayamāskandantī na śakyā nivārayitum /

api cāstu tadutpattiniścayaḥ, tathāpi kasmāt kāraṇamantareṇa na kāryaṃ bhavati? tathā ca satyanapekṣatayā kādācitkatvavihatiriti cet---yathāha,
nityaṃ sattvamasattvaṃ vā hetoranyānapekṣaṇāt /
apekṣāto hi bhāvānāṃ kādācitkatvasaṃbhavaḥ //

iti /
astu tarhi saṃbandhaḥ svābhāvikatayā anyānapekṣo 'vyabhicārī gamakāṅgam /
sa ca yo vā sa vā bhavatu, kṛtaṃ kāryakāraṇabhāvāvadhāraṇāyāsena /
yathā caitat tathātraiva pradarśayiṣyāmaḥ //

api ca kāryāt kāraṇamanumīyamānaṃ tataḥ pūrvamevānumīyeta, na tu vartamānakālam / na hi hetusattā kāryakālā kāryotpādāṅgam, api tu tatpūrvakālā / na hi nadīpūrabhedaḥ svasattāsamayavarti varṣaṃ gamayatyapi tu tatpūrvakālam / tatkālaṃ tu na tasya kāraṇam / ata eva sādhakabādhakapramāṇābhāvena tatkālavartina varṣe sandihānā na tadarthinaḥ pravartante / evaṃ dhūmādapyagniḥ tatpūrvakāla evānumīyeta, na tu vartamānakālaḥ / tathā ca sati na tadarthinaḥ tatra niḥśaṅkaṃ pravarteran / api ca rasādanyadrūpaṃ rasasamānakālamanumimate 'numātāraḥ / na cānayorasti kā kāraṇabhāvaḥ tādātmyaṃ vā / yadyucyeta tatpūrvebhyo rūparasagandhasparśakṣaṇebhyo rasakṣaṇo jāyate, sa svakāraṇaṃ pūrvarūpakṣaṇamanumāpayan yādṛśā tena janitaḥ, tādṛśamevānumāpayati / sa cānumāpakarasakṣaṇasamānakālarūpakṣaṇāntarajanaka eva svakāraṇam iti tādṛśameva gamayati / tathā ca kāryasamānakālarūpānumānasiddhiḥ / etena dhūmānumānaṃ vyākhyātam /

yathāha,
ekasāmagryadhīnasya rūpāderasato gatiḥ /
hetudharmānumānena dhūmendhanavikāravat //

iti //

atrocyate / yo 'yu gamakarasasamānakālo rūpakṣaṇaḥ, sa kiṃ tajjanakasya rūpakṣaṇasya svabhāva ata tatsvabhāvāvacchedako 'svabhāvabhūtaḥ? na tāvat svabhāvaḥ, ekasminnabhinne janyajanakabhāvānupapatteḥ, tasya bhedāśrayāt / tadasvabhāvabhūtaḥ kathaṃ tadanumānaniveśī? tadavacchedakatvādita cet? nanu naitāvatāpyasya tulyakālasya rūpasya kāraṇabhāva iti kathaṃ kāryaṃ hetorgamyeta? viśiṣṭena kāraṇasvabhāvenāsvabhāvo 'pi asāvākṣipyate viśeṣaṇatayeti cet? nanvākṣipyate jñāpyata ityanarthāntaram / sa kiṃ kāraṇānumiteḥ prāgathānumitisamaye paścād vā? na tāvat prāk na hi sattāmātreṇa kāraṇaṃ tad gamayatyatiprasaṅgāt, kiṃ tu svajñānena / na ca kāryamasya gamakam, akāraṇatvādityuktam / ata evānumitisamaye 'pyagamakam, svajñānena gamakatvāt / ubhayośca jñānayoḥ sahabhavatoḥ savyetaraviṣāṇavat kāryakāraṇabhāvābhāvāt / tathā ca rasāt kāryāt tatkāraṇaṃ rūpamanumātavyam / tathā ca kāraṇāt kāryānumānaṃ tādātmyatadutpattibhyāmanyata iti nābhyāmeva pratibandhasiddhiḥ / laukikānāṃ cedaṃ rasād rūpānumānam, na caite piśitacakṣuṣaḥ kṣaṇānāmanyonyabhedamadhyavasyanti / na cānadhyavasyantaḥ pravṛttarūpotpādanasāmarthyaṃ rasahetuṃ rūpamanumātumutsahante / na ca lakṣaṇānurodhena lakṣyasyānyathākaraṇaṃ yuktaṃ parīkṣakāraṇam / atipatitalokamaryādānāṃ teṣāṃ tattvānupapatteḥ /

yathāhuḥ,
siddhānugamamātraṃ ca kartuṃ yuktaṃ parīkṣakaiḥ /
na sarvalokasiddhasya lakṣaṇena nivartanam //

iti / api cādyatanasya saviturūdayasya hyastanena saviturūdayena, candrodayasya ca samānakālasya samudravṛddhyā, madhyanakṣatradṛṣṭyā cāṣṭamāstamayodayasya, na kāryakāraṇabhāvaḥ tādātmyaṃ vā, atha ca dṛṣṭo gamyagamakabhāvaḥ / api ca tādātmye 'pi kathaṃ gamyagamakabhāvaḥ? na hi tadeva karma ca kartṛ ceti yuktam / tasya bhedāśrayatvāt / yadyapi ca vṛkṣatvaśiṃśapātve paramārthato na bhinne tathāpi bhedāntarapratikṣepāpratikṣepābhyāṃ kalpitabhedayorgamyagamakabhāva iti cet---na, vāstavameva vṛkṣatvaśiṃśapātvayorbhedamupapādayiṣyāmaḥ /

api ca kālpanikamapi rūpaṃ vicāryamāṇaṃ na yathā bhinnamevamabhinnamapi na bhavati, vastuno 'pi tucchatvaprasaṅgāt /
kālpanikasyāvāstavatvena tattvānupapatteḥ /
tasmāt kalpanārūḍhayornavastutādātmyam, nāpi parasparam /
tathā sati saddravyapārthivavṛkṣaśiśapādivikalpānāṃ ca paryāyatvaprasaṅgāt //

syādetat / kalpanābhedavirahiṇāṃ bhedamullikhantyapi parasparameṣāmabhedamapyavagāhate sāmānādhikaraṇyākāratvāt, abhedānullekhe tadanupapatteḥ / tathā ca tādātmyaṃ siddhamiti / tadayuktam / uktaṃ hi yathā sāmānādhikaraṇyaṃ na bhāvānāmabhedasādhakam / jātyādiśabdā hi jātyādīn nimittīkṛtya dravye vartante / taccādhikaraṇamekamiti sāmānādhikaraṇyam aśnuvate, na punarjātyādīnapi mitho miśrayanti / śabdasamānaviṣayāṇāṃ vikalpānām apīyameva gati / tasmād yatra gamyagamakabhāvo na tatra tādātmyam, yatra tādātmyaṃ na tatra gamyagamakabhāva iti saddhim / yattu viditaśiṃśapāvyavahāramaviditavṛkṣavyavahāramuccāyāṃ hi śiṃśapāyāṃ vṛkṣaśabdaḥ prayuktaḥ, tasmāduccatvameva vṛkṣaśabdapravṛttinimittamiti manyamānaṃ mūḍhaṃ prati śiṃśapātvena vṛkṣavyavahāramātraṃ sādhyate / vāmanāyāmapi śiśapāyāṃ vṛkṣa iti vyavahartavyam, śiṃśapāmātrānubandhitvād vṛkṣatvasyeti /

tatrāpi ced vyavahāraḥ sādhyaḥ sa śiṃśapāyā bhinna iti, na tādātmyam /
vyavahārayogyatā cet? sā śiṃśapāyā abhinneti na gamyagamakabhāvaḥ /
vyāvṛttibhede coktam /
tasmāt tādātmyatadutpattibhyāṃ pratibandha iti manorathamātram //

yaśca vaiṣeśikaiḥ catuṣprakāraḥ saṃbandha ucyate, asyedaṃ kāryaṃ kāraṇaṃ saṃbandhyekāryasamavāyi virodhi ceti laiṅgikam # vai. sū. 9/2/1 # //

iti, atrāpi saṃbandhipadenaiva sarvāpasaṃgrahāt śeṣābhighānaṃ vyartham / na ca saṃbandhipadopāttasyātiprasaktiḥ śeṣapadairnivāryate / tathā sati śeṣapadānyeva santu kṛtaṃ saṃbandhipadena, tebhya eva saṃbandhibhedānāmadhigateḥ / na caivaṃ cāturvidhyaṃ saṃbandhasyānumānaṅgasya / tacceṣyate / tathā ca saṃbandhipadasya saṃbandhimātrāvarodhe 'tivyāptiḥ /

api ca bhūtaṃ varṣam abhūtasya vāyvabhrasaṃyogasya kathaṃ virodhi? taddhi tadanukūlameva evam abhūtam varṣaṃ bhūtasya vāyyabhrasaṃyogasyāpratikūlam /
evaṃ bhūto nakulajayo na bhūtasya sarpaparājayasya virodhī /
nāpi abhūto 'sau abhūtasya virodhī /
yeṣāṃ punarvirodhaḥ, teṣāmanyatamadanyatamasya na liṅgamapi tu pratikṣepakameva //

etenaiva,
mātrānimittasaṃyogivirodhisahacāribhiḥ /
svasvāmivadhyaghātādyaiḥ sāṃkhyānāṃ saptadhānumā //

ityapi parākṛtaṃ veditavyam //

tasmād yo vā sa vāstu saṃbandhaḥ kevalaṃ yasyāsau svābhāviko niyataḥ, sa eva gamako gamyaścetaraḥ saṃbandhīti yujyate / tathā hi dhūmādīnāṃ vahnyādisaṃbandhaḥ svābhāvikaḥ, na tu vahnyadīnāṃ dhūmādibhiḥ /

te hi vināpi dhamādibhirūpalabhyante /
yadā tvādrendhanādisaṃbandhamanubhavanti, tadā dhūmādibhiḥ saha saṃbadhyante /
tasmādvahnyādīnāmādrendhānādyupādhikṛtaḥ saṃbandho na svābhāvikaḥ, tato na niyataḥ svābhāvikastu dhūmādīnā vahnyādisaṃbandhaḥ, tadupādheranupalabhyamānatvāt /
kvacid vyabhicārasyādarśanāt māno 'pi darśanānarhatayā sādhakabādhakapramāṇābhovana sandihyamāna upādhiḥ saṃbandhasya svābhāvikatva pratibadhnātīti sāṃpratam //

avaśyaṃ śaṅkayā bhāvyaṃ niyāmakamapaśyatām / iti dattāvakāśā khalviyaṃ laukikapramāṇāmaryādātikrameṇa śaṅkāśicī labdhrapasarā na kvacit nāstīti nāyaṃ kvacit pravarteta / sarvatraiva kasyacit kathañcidanarthasya śaṅkāspadatvāt / anarthaśaṅkāyāśca prekṣāvatāṃ nivṛttyaṅgatvāt / antataḥ snigdhānnapānopayoge 'pi maraṇādidarśanāt / tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanaṃ śaṅkanīyam / na tbadṛṣṭapūrvamapi /

na tvadṛṣṭapūrvamapi /
viśeṣasmṛtyapekṣo hi saṃśayo nāsmṛterbhavati /
na ca smṛtirananubhūtacare bhavitumarhati /
tasmādupādhi prayatnenānviṣyanto 'nupalabhyamānā nāstītyavagamya svābhāvikatvaṃ saṃbandhasya niścinumaḥ //

syādetat / anyenānyasya sahakāreṇa cet svābhāvikaḥ saṃbandho bhavet, sarvaṃ sarveṇa svabhāvataḥ saṃbadhyeta / tathā ca sarvaṃ sarvasmād gamyeta / athānyasya cedanyat kāryam, kasmāt sarvaṃ sarvasya na bhavati, anyatvāviśiṣāt / tataśca sa evātiprasaṅgaḥ / yadyucyeta, na bhāvasvabhāvāḥ paryanuyojyāḥ, tasmādanyatvāviśeṣe 'pi kiñcideva kāraṇaṃ kāryañca kiñciditi / nanveṣa svabhāvānāmanuyogo bhinnānāmakāryakāraṇabhūtānāmapi svabhāvapratibandhe tulya eva / tasmād yatkiñcidetat / kaḥ punaḥ pramāṇena svābhāvikaḥ saṃbandho gṛhyate? pratyakṣasaṃbandhiṣu pratyakṣeṇa, yathāha---liṅgaliṅgisaṃbandhadarśanamādyamiti / yadā tāvat prathamaṃ vahnidhūmayoḥ sahādrendhanayoḥ saṃbandhaṃ paśyati tadā dvayorapi kiṃ svābhāvikaḥ saṃbandha aupādhiko vā? atha dhūmasyaupādhiko vahneḥ svābhāvikaḥ, vahnervaupādhiko dhūmasya tu svābhāvika iti na śakyaṃ nirdhārayitum / tatra vahneranārdrendhanasya vinādhūmamayogolakādau darśanād ādrendhanopādhirasya dhūmena saṃbandho, na tu svabhāvika iti niścīyate / dhūmaviśeṣasya tu vinā vahnimanupalabhbhād upādhibhedasya cādṛśyamānasya kalpanāyāṃ pramāṇābhāvād viśeṣasmṛtyapekṣasya ca saṃśayasyānupalabdhapūrve anutpādāt, utpāde vā atiprasaṅgāt prekṣāvatāṃ pravṛttyucchedāt svābhāvikaḥ saṃbandhaḥ avadhāryate / tadidamavadhāraṇaṃ na mānasam, anapekṣasya manaso bāhye pravṛttāvandhabadhirādyabhāvaprasaṅgāt /

bhūyodarśanasāpekṣasya ca pravṛttau pramāṇāntarāpātāt, na hi mano nimittam ityeva mānasaṃ pratyakṣaṃ bhavati /
tathā sati na kiñcinmānasam, pratyayamātrasya manonimittatvāt /
tattadasādhāraṇakāraṇāpekṣayo tu tatpramāṇavyapadeśe atrāpi bhūyodarśanam asādhāraṇamiti pramāṇāntaraṃ jātam /
tasmādabhijātamaṇibhedatattvavadbhūyodarśanajanitasaṃskārasahāyamindriyameva dhūmādīnāṃ vahnyādibhiḥ svābhāvikasaṃbandhagrāhīti yuktamutpaśyāmaḥ //

evaṃ mānāntaraviditasaṃbandhiṣu mānāntarāṇyeva yathāsvaṃ bhūyodarśanasahāyāni svābhāvikasaṃbandhagrahaṇe pramāṇamunnetavyāni /

svabhāvataśca pratibaddhā hetavaḥ svasādhyena yadi sādhyamantareṇa bhaveyuḥ, svabhāvādeva pracyaveranniti tarkasahāyā nirastasādhyavyatirekavṛttisandehā yatra dṛṣṭāḥ tatra svasādhyamupasthāpayantyeva /
na ca śyāmādiṣu maitratanayādīnāṃ svābhāvikapratibandhasaṃbhavaḥ, annapānapariṇatibhedasyopādheḥ śyāmatāyā maitratanayasaṃbandhaṃ prati vidyamānatvena maitratanayatvasyāgamakatvāt /
etena pakvānyasya vṛkṣasyāgravartīni phalāni etadvṛkṣaprabhavatvāt patitaphalavadityādayo 'pyaupādhikasaṃbandhā vyākhyātāḥ /
tasmāt sarvamavadātam //

nanvantimapratyakṣamatītābhyāṃ pratyakṣābhyāṃ kathamanugṛhyate ityata āha---smṛtyā ceti / co hetvarthe / yadyapi svarūpato liṅgadarśane atīte, tathāpi tajjanitā smṛtiḥ anugṛhṇāti yasmādatastābhyāmanugṛhyate / anugrahaśca karaṇameva / saṃbandhasamṛtisahakāriṇā indriyeṇa svasādhyāvinābhūtaliṅgavijñānaṃ yadupajanyate tat parāmarśa ityākhyāyate / tathābhūtaliṅgagocara eva caturtho vākyāvayava upanaya ityākhyāyate / atra pṛcchati---kaḥ punariti / anumānaśabdasyārtho na tāvadanumitiḥ / na khalu liṅgaparāmarśo 'numitiḥ, pratyakṣaphalatvāt / tasmādanumīyate aneneti karaṇārtho vaktavyaḥ / sa ca liṅgaviṣayaḥ kriyā ca liṅgiviṣayeti viṣayavaiṣamyāt na kriyākaraṇabhāva iti bhāvaḥ / uttaram---anumīyata iti / tenaivābhiprāyeṇa pṛcchati---kiṃ punariti / uttaram---agnīti / praṣṭā svābhiprāyamudghāṭayati---kathaṃ punaranyaviṣayamiti / ekadeśina uttaram---nāniyamāditi / vṛkṣoddeśena pravartitaḥ paraśuḥ kartrā na tadavayavoddeśena, tasmād vṛkṣaviṣayaḥ paraśurna tadavayavaviṣayaḥ / dvaidhībhāvaścāvayaveṣu na vṛkṣe, tasya tato vināśāt iti bhāvaḥ / kvacit punaryadviṣayamiti / auṣṇyāpekṣo vahnisaṃyogaḥ karaṇaṃ taṇḍuleṣu / rūpādiparāvṛttirūpaḥ pākaḥ teppeva / taṇḍulena piṭharaṃ lakṣayati / na kevalaṃ samānaviṣayatvāniyamaḥ kartuḥ karaṇaṃ bhinnamityapi niyamo nāstītyaniyamābhidhānaprasaṅgenāha-kvacit punariti / sthitiḥ sāvayaveṣu samavāyo vā pradeśaviśeṣe saṃyogo vā / evamaniyamaṃ dṛṣṭānta uktvā dārṣṭāntike yojayati---evamanyaviṣayasyeti dhūmaviṣayasya pramāṇasyāgniviṣayā kriyā pramitiḥ / yadā agniviṣayameva jñānaṃ pramāṇaṃ tatrāha---kvacit punariti / ākṣipati---kiṃ punariti / atra hetumāha---pramitatvāt / uttaram---pramīyate / tadvibhajate---heyatveneti / aniyamavādina ekadeśino mataṃ niyamavādī dūṣayati---tanneti / hetumāha---pramāṇaphalayoriti / yadi anyaviṣayaṃ karaṇamanyaviṣayā kriyā bhavet tataśchedane khadiraṃ prāpte panasādāvapi cchidā syādityatiprasaṅgaḥ syāt / yadyapi vṛkṣoddeśena kartrā paraśuḥ prayuktastathāpyayaṃ vṛkṣamiva tadavayavānapi prāpta iti tadviṣayo bhavati / tena tadavayavadvaidhībhāvamukhena vṛkṣaviṣayāmapi dvaidhībhāvakriyāṃ janayatīti na vaiyadhikaraṇyaṃ karaṇaphalayoḥ / evaṃ yadyapi liṅgaviṣayaṃ pratyakṣaphalatayā liṅgajñānam, tadanubaddhasya tasya mānasapratyakṣagocaratvāt, liṅganirūpaṇamantareṇa tadanirūpaṇāt / na tu liṅgajñānaṃ liṅginaṃ vinā na nirūpyate / tasmāt pratipattayanubandhitayā viṣayo na liṅgajñānasya liṅgī, kiṃ tu liṅgameva / tathapi liṅgiviṣayapratipattijanakatvāt liṅgajñānaṃ bhavati liṅgiviṣayam / na cātiprasaṅgaḥ, svābhāvikasaṃbandhaśālitvāt liḍsya liṅgini / tasmād dvividho viṣayabhāvaḥ pratipattyanubandhitayā, pratipādyatayā ca / tatra pūrvaḥ phalasya, uttarastu prāmāṇyasyeti vivekaḥ / tasmāt suṣṭhuktam---pramāṇaphalayorviṣayabhadānabhyupagamāditi /

sthitau tu bhedo darśayiṣyate kartuḥ karaṇasya ceti /
tadevaṃ tāni te iti vigrahadvayaṃ parasparāpekṣamupapādya tāni taditi vigrahadvayaṃ parasparāpekṣamupapādayati---yadā punariti /
liṅgaliṅgisaṃbandhadarśanaṃ ca anantaraliṅgadarśanaṃ ca tatsmṛtiśceti vigrahaḥ /
atrāpi sarvasandeheṣvidamupatiṣṭhate, vyākhyānato viśaiṣapratipattirna hi sandehādalakṣaṇamiti bhāvaḥ //

nanu yadi pramāṇaphalayorekaviṣayatvaṃ tarhi parāmarśajñānaviṣayīkṛta evārtho viṣayīkartavyo nānyaḥ / sa ca pratyakṣapramāṇaviṣaya eveti kṛtamanumānenetyāśayavān pṛcchati---kiṃ punariti / tairviśiṣṭena liṅgaparāmarśenetyarthaḥ / uttaram---śeṣo 'rthaḥ / pratyakṣapramitāt liṅgādanyo liṅgī tadviṣayatvaṃ ca liṅgaparāmarśasyoktamiti / pṛcchati---anumānamityatra kiṃ kārakam? anumīyate 'neneti karaṇakārakameva yuktaṃ, tasyaiva liṅgadarśanadvayasmṛtipūrvakatvāt, na tvanumitiranumānaṃ pramāṇavyāpāratvenātannimittatvāt karaṇakārakādanyatvād atatpūrvakatvācceti bhāvaḥ / uttaram---bhāvaḥ karaṇaṃ vā / nanūktaṃ na bhāvaḥ kārakamityata āha---yadeti / na dravyādīnāmeva kārakatvam, api tu vyāpārasyāpi / anyathā karmanāmadheyeṣūdbhidādiśabdeṣu na kāraṇavibhaktiḥ śrūyeta, udbhidā yajeta darśamaurṇamāsābhyāṃ yajetetyādi / saṃbhavati hi tasyāpi siddhasya phalabhāvanāyāṃ nimittatvam / evaṃ vahnipramāyāḥ siddhāyāḥ saṃbhavati hānādibuddhinimittabhāvaḥ / etasmiśca kalpe tatpūrvakamityatra tadā hānādisaṃbandhāvadhāraṇasamaye prathamaṃ vahnitvasya liṅgasya darśanam, athānumānikaṃ dvitīyam, atha saṃbandhasya smṛtiriti trayamekīkṛtya parāmarṣṭavyam / tatpūrvako hi tathā cāyamanumīyamāno vahniriti liṅgaparāmarśaḥ / tasmād dāhapākādikāritvādupādeyo vahniriti jñānamanumānasya phalam / tataśca tatpūrvakatvamapi siddhaṃ bhavatīti bhāvaḥ / karaṇakārakapakṣe phalamāha---yadā karaṇamiti / atra vimṛśati-liṅgeti / tatpūrvakatvānumitinimittatvasamānadharmadarśanāt saṃśayaḥ / atra ācāryadeśīyamatamāha---eke tāvaditi / satsvapītareṣu smṛterabhāvādanumiteranutpādanena smṛtireva anumānam, itare tu tadanugrāhakā ityarthaḥ / matāntaramāha---apara iti / satsvapītareṣu liṅgaparāmarśaṃ vinā anumityanutpādāt, liṅgaparāmarśa evānumānamitarairanugṛhīta ityarthaḥ / svamatamāha---vayaṃ tviti / anvayavyatirekābhyāmaśakyo guṇapradhānabhāvo vivektum, tayoḥ sarvatra tulyatvāditi bhāvaḥ / tat kimidānīṃ nāstyeva guṇapradhānabhāva ityata āha---pradhāneti /

nānvayavyatirekāvatra prabhavato na tu nyāyāntaramiti bhāvaḥ /
pṛcchati---kaḥ punaratreti /
uttaramāha---ānantaryeti /
nehāsti tirohitaṃ kiñcit //

ativyāpti codayati---yadīti / nanu bhavatu pratyakṣadvayapūrvakaḥ saṃskāro 'numānam, tenāpi śeṣo 'rtho 'numāsyata ityata āha---smṛtihetuḥ nānumitiheturityarthaḥ / pariharati---naiṣa doṣa iti / viśiṣṭajñānaṃ vijñānam viśaṣaśca smṛteranyatvam, na hīndriyārthasannikarṣotpannaṃ jñānaṃ smṛtiḥ / tasyāḥ saṃskāramātraprabhavatayā anyasmādanutpatteḥ / tena ca jñānena svakāraṇaṃ viśeṣitam, pratyakṣasūtre yata ityadhyāhārāt / tasmādihāpi svakāraṇaviśeṣakaṃ smṛteranyad vijñānamadhikṛtam / na ca saṃskāraḥ pratyakṣapūrvo 'pi tādṛśajñānakāraṇamiti na tasya prasaṅga ityarthaḥ /

nirṇaye 'nupajanitaphale prasaṅga nivārayati-nirṇaya iti /
vibhāgasūtrākṣiptapramāṇasāmānyalakṣaṇapūrvakaṃ viśeṣapramāṇalakṣaṇaṃ tadapekṣaṃ pravartamānaṃ nānupajanitaphale 'pramāṇe nirṇayamātre pravartitumarhati, janitaphalastu nirṇayaḥ pramāṇameveti bhāvaḥ /
svaviṣayaparicchedakatvāt phalaṃ pariccheda eva paricchedakaḥ /
svārthikaḥ pratyayaḥ //

trividhamiti sūtrāvayavamarthagauravādarād vārttikakāra udbhāṣyaṃ vyācaṣṭe---trividhamitīti / anvayavyatirekiṇaṃ lakṣayati---tatreti / vivakṣitopapattiḥ pakṣadharmatā / tajjātīyopapattiḥ anvayaḥ / vipakṣāvṛttiḥ vyatirekaḥ / anvayimātrāt vyatirekimātrācca vyāvṛtto 'nvayavyatirekī darśanīya iti hetutrayasādhāraṇe abādhitaviṣayatvātsatpratipakṣatve satī api heturūpe na darśite / vivakṣitapratyayamantareṇa cānvayavyatirakayoḥ tajjātīyātajjātīyavṛttivyāvṛttyoraśakyapratītitvād vivakṣitopādānam / tatprasaṅgena ca taddharmatā hetutrayasamānapi darśitā / tasyodāharaṇamāha---yatheti / pratyakṣatvāditi heturātmani nitye 'stītyata uktam---bāhyakaraṇeti / tathāpi sāmānyaviśeṣairghaṭatvādibhirvyabhicāra ityata uktam--sāmānyaviśeṣavattva iti / tathāpi paramāṇubhirbāhyakaraṇapratyakṣairyogināṃ vyabhicāra ityata uktam--asmadādīti / tathā cāyaṃ nityebhya ākāśādibhyo ghaṭādiṣu cānityeṣvanvita iti bhavatyanvayavyatirekī / anvayinaṃ lakṣayati--anvayīti, vipakṣahīna iti / vipakṣābhāvena tato vyatirekābhāvaṃ darśayati / sadbhyāmabhāvo nirūpyate naikena satetyuktam / tena hetoryato vipakṣānnivṛttiḥ sa eva nāstīti kuto nivartatām, pakṣādanyasya sarvasyaiva sapakṣatvāt? na nivartata iti cet? astu tarhi hetostatra vṛttiḥ, nivṛttiniṣedharūpatvād vṛtteriti cet? yasyābhāvādhikaraṇatvamapi na saṃbhavati nirūpākhyasya tasya bhāvādhikaraṇatvaśaṅketi subhāṣitam / na khalu mumurṣosatoyābhyavahāre 'pyasamarthasya śaṣkulībhakṣaṇaṃ śaṅkate cetanaḥ / tat kimidānīṃ bhāvābhāvau na parasparābhāvātmānau yadekaniṣedhenānyavidhiḥ syāt? satyam, yatraikatara etayorniṣidhyate vidhīyate vā tatra taditaravidharniṣedho vāvaśyaṃ bhavet / na tviha paramārthataḥ kasyacit niṣedhaḥ / na cātra nirūpākhyo hetorvyatireko niṣidhyate / nanu nirūpākhyo niṣedhādhikaraṇamiti ca vacaḥ svacaritaviruddham / na caitat tattvato nirūpākhye hetorvyatirekaṃ vā hetuṃ vā vyāsedhāmo nāpyanvayaṃ vidadhmaḥ / no khalvayaṃ sakalapratipattyabhājanaṃ kvacidapyupayujyate / upayoge vā nirūpākhyo na bhavet / kastarhi na nirūpākhye hetorvyatireka ityasyavacanasyārthaḥ? atha nirūpākhye hetorvyatireka ityasya bhavadbhāṣitasya ko 'rthaḥ? ahṛdayavācāṃ khalayahṛdayā eva prativāco bhavanti bhavanti / yakṣānurūpo baliriti hi laukikānām ābhāṇakaḥ / na cātyantādṛṣṭapūrvāṇāṃ kalpanājālagocaratvamiti copapāditamanyathākhyāti / nirūpaṇavāsare / kalpitagocaraśca vyatireko 'pi kālpanika iti nānumānāṅgam / svābhāvikarūpasaṃpannaṃ hi pramāṇaṃ tattvajñānarūphalāya kalpate na kalpitarūpasaṃpadā, tasyāḥ sarvatra sulabhatvāditi / tattvaviṣayatvaṃ cānumānasyopapādayiṣyate / tasmādanupākhye vipakṣe hetorvyatirekanivṛttau vā vyatireke vā hetupravṛttau vā sahṛdayānāṃ mūkataivocitā / na caitāvatā hetoragamakatvam /

na hi vyatireko 'stītyeva gamako bhavati /
mā bhūdasādhāraṇasyāpi gamakatvam, kiṃ tu svasādhyena saha svābhāvikasaṃbandhaśālitayā /
sā cānvayavyatirekābhyāmivānvayamātreṇapyupādhirahitena śakyā jñātumiti kṛtamatra vyatirekeṇa /
vipakṣasaṃbhave tu tatrāpi hetuvṛttiśaṅkānirākaraṇāya vyatirekagrahaṇam upāsanīyamiti sarvamavadātam //

udāharaṇamāha---yatheti / svamate tvabhidheyo viśeṣaḥ prameyatvāt sāmānyavat / paramāṇvākāśādayaḥ kasyacit pratyakṣāḥ prameyatvāt ghaṭavadityādayo draṣṭavyāḥ, viśvasyaiva sadasatprabhedabhinnasya yathāsvaṃ pakṣasapakṣayorantarbhāvena vipakṣābhāvāditi / vyatirekiṇaṃ lakṣayati---vyatirekīti / tamimaṃ vyatirekiṇaṃ hetvavayavalakṣaṇavyākhyānāvasare vārttikakṛd upapādayiṣyatīti nehopapāditaḥ / tadevaṃ trividhamityavacchidya vyutpādya saṃprati pūrvavadityādinā ekavākyatayā vyācaṣṭa---atha vā trividhamiti / tisṛṣvapi vidhāsu sādhyavacanasya pūrvamapapādanāt pūrvaṃ sādhyaṃ tad yasyāstyadhikaraṇatayā tatpūrvavat / tathāpyanityāḥ paramāṇavo gandhavattvād ghaṭavadityapi hetuḥ syāt /

asti hi sādhyaṃ tasyāpi, pārthivānāmapyaṇūnāmanityatvena siṣādhayiṣitatvādityata āha---vyāptyeti /
asti gandhavattvasya sādhyaṃ na tu vyāptyā, pṛthivīmātravṛttitatayā caturṣu paramāṇuṣu tadabhāvāt /
sādhyasyopayuktatvāt tato 'nyastajjātīyaḥ śeṣaḥ, sādhyasāmānyena samāna iti yāvat /
tadidamāha---sādhyatajjātīya iti //

padāni vibhajyārthamāha---pūrvavannāmeti / sāmānyato 'dṛṣṭamiti na/mantarbhāvya vyācaṣṭa---sāmānyataśceti / tathā ca bādhitaviṣayaṃ prakaraṇasamaṃ cānumānaṃ syādityata āha---caśabdāditi / vārttike caśabdenāsatpratipakṣatvamati sūcitam / tena sūtrasthena caśabdenābādhitaviṣayatvamasatpratipakṣatvamapi rūpadvayaṃ samuccitamityuktaṃ bhavati / nanvevaṃ trividho 'pi hetuḥ pañcalakṣaṇaḥ syādityata āha---evamiti / etaduktaṃ bhavati abādhitaviṣayamasatpratipakṣaṃ pūrvavaditi ca dhruvaṃ kṛtvā śeṣavadityekā vidhā, sāmānyatodṛṣṭamiti dvitīyā, śeṣavatsāmānyatodṛṣṭaṃ ceti tṛtīyā / trividhamanumānam / tatra caturlatraṇa dvayam / ekaṃ pañcalakṣaṇamiti / tadevaṃ svamatena sūtraṃ vyākhyāya bhāṣyakṛnmatena vyācaṣṭa---atha veti / ākṣeptuṃ svarūpato vyācaṣṭe---tatreti / pūrvaṃ kāraṇaṃ kāryāt / tad yasyāsti viṣayatayā parāmarśajñānasyānumānasya tat pūrvavadityarthaḥ / vikalpyā ākṣipati---yadi tāvaditi sarvatrānumānaprasaṅgāditi bhāvaḥ / atiprasaḍbhiyā kalpāntaramātiṣṭhate---atha punariti / dūṣayati---etadapīti / dūṣaṇāntaraṃ samuccinoti---kāraṇadarśanācceti / nāsiddhāśrayo heturgamaka iti bhāvaḥ / pariharati--neti / dvayamapi nābhyupeyata ityarthaḥ / kiṃ tarhi abhyupeyate ityata āha--kāryaṃ tviti / enaṃ prakāramanyatrāpyatidiśati--evamiti / pṛcchati--kathamiti / uttaram--dvayoriti / pūrvaśabdena kāraṇabhighāyinā pratisaṃbandhitayā kāryamapyupakṣiptam / ato dvayorapyupakṣiptayoḥ kāraṇasyopayogādanumānabhāveneti yocanā / udāharaṇamāha--udāharaṇamiti / yadyapi kāraṇamātraṃ vyabhicārati kāryotpādam, tathāpi yādṛśaṃ na vyabhicarati tatra nipuṇena pratipatrā bhavitavyam / anyathā dhūmamātramapi vahnisattāṃ vyabhicaratīti na dhūmaviśeṣo gamako bhavet / rasādrūpānumāne tu vaināśikānāmāpāditaṃ kāraṇāt kāryānumānamasmābhiḥ / api cāntyatantusaṃyogānantaraṃ paṭo jāyate tatrāpi śakyaṃ kāraṇāt kāryānumānam / yadā khalvayamanyata evodbuddhasaṃskāro vyāptismṛtimān aviraleṣvitareṣu tantuṣu antyatantāvutpannāyāṃ kriyāyāmindriyasannikarṣāt prathamameva parāmṛśati tathā ceyamiti, tadaiva kriyāto vibhāga ityekaḥ kālaḥ / atha yadā vibhāgāt pūrvasaṃyogavināśaḥ, tadā parāmarśāt tasmādavaśyaṃbhāvipaṭaviśiṣṭeyaṃ kriyetyanumānotpāda ityekaḥ kālaḥ /

athāntyasya tantostantusaṃyogaḥ, atha paṭotpādaḥ, tatra rūpādyutpādaḥ, atha pratyakṣadarśanam ityanumānotpādasya parastāccaturthe kṣaṇe pratyakṣam /
yadi tu kriyotpādānantaramālocanamiṣyate, tathāpi tṛtīye kṣaṇe pratyakṣasya utpāda iti nānavasaramanumānam /
api ca badhiro murajamukhamabhihatya svapāṇinābhighātādeva śabdakāraṇāt tatkāryaṃ śabdaṃ niḥśaṅkamanumimīte /
evamanyānyapi kāraṇāt kāryānumānāni ūhanīyanīti //

śeṣavadudāharaṇamāha--nadyā iti / codayati--kathaṃ punariti / pariharati--neti / anumīyate 'neneti anumānaṃ nadīpūraḥ / na tu vṛṣṭiranumīyamānā pūraviśeṣāt nātītā śakyānumātum, anumānasamaye tadatyayasyāśakyaniścayatvāt / nāpi vartamānā tadatyayasyāpi tadānīṃ saṃbhavāt / evaṃ bhaviṣyantyapi sādhakabādhakapramāṇābhāvena sandigdhaiva / tasmāt trekālyasyāśakyaniścayatvāt anupapannamanumānamityata āha--bhaviṣyatīti /

kāraṇasya hi kāryāt pūrvakālatā śakyā niścetum kāryeṇa liṅgena /
tena atītādisandehaḥ kṣatimāvahati /
yaḥ kaściditi yogyābhiprāyam /
sa ca kāryasya purastāt tato niścayavyāpta ityarthaḥ //

sāmānyatodṛṣṭodāharaṇaṃ bhāṣyakārīyaṃ duḥkhabodham, śeṣavadudāharaṇāntargataṃ ca / atrāpi kāryeṇa saviturdeśāntaraprāptyā tatkāraṇasya vrajyāyā anumānāt / na caitāvatā anumānasya traividhyaṃ bhavati, udāharaṇamātrasyānantyenānantyaprasaṅgāt / tasmād bhāṣyakāravyākhyānamarocayamāno vārttikakṛt anyathāvyākhyāyodāharaṇāntaramāha--sāmānyatodṛṣṭaṃ nāmeti / sādhyadharmāvinābhāvinā viśeṣaṇena sādhanadharmeṇa viśiṣyamāṇo dharmo gamyate gamakatvena / hetuviśiṣṭo hi dharmo gamakaḥ, jijñāsitadharmaviśiṣṭaśca gamyaḥ /

yathāhuḥ,
sa eva cobhayātmāṣa gamyo gamaka iṣyate /
asiddhenaikadeśena gamyaḥ siddhena bodhakaḥ //

iti / avinābhāvitvaṃ svabhāvapratibaddhatvaṃ sarveṣāmeva hetūnāṃ sāmānyam / tatra dharmadharmiṇorabhedavivakṣayā hetureva sāmānyamuktaḥ / sāmānyenāvinābhāvinā hetunā avacchinnaṃ dṛṣṭaṃ dharmirūpamanumānaṃ sāmānyato dṛṣṭamanumānam /

tṛtīyāyāstasiḥ /
tadetat pūrvavaccheṣavatorapi prāpakamapi tatpadasannidhānāt gobalīvardanyāyena te parityajyānyatra niviśate /
tadidamuktam--akāryakāraṇabhṛteneti /
udāharaṇamāha--yathā balākayeti //

bhāṣyakārīyamudāharaṇamupanyasyākṣipati--apare punariti / taditi gatimāniti / parāmṛśati--upalabdhilakṣaṇaprāptatvāditi / karmaṇo hi mahattvarūpaviśeṣaikārthasamavāya upalabdhilakṣaṇaprāptiḥ pratyakṣopalabdhiyogyatā / samādhatte--naivedamiti / deśāntaraprāptimānādityaḥ dravyatve sati kṣayavṛddhipratyayāviṣayatve ca prāṅmukhopalabhyatve ca tadabhimukhadeśasaṃbandhād anutpannapādavihārasya parivṛtya tatpratyayaviṣayatvāt maṇyādivat, tatpratyayaviṣayatvād ityucyamāne puraḥsthitena sthāṇunā vyabhicāraḥ, so 'pi hi pratyabhijñāviṣayo bhavati tatraiva sthitaḥ / tannivṛttyarthaṃ parivṛtyetyuktam / tathāpi guṇādibhirvyabhicāraḥ / tannivṛttyarthaṃ dravyatve satīti viśeṣaṇam / tathāpi pradīpādibhirāśutaravināśibhirvyabhicāraḥ, tannivṛttyarthaṃ kṣayavṛddhipratyayāviṣayatve satīti viśeṣaṇam / tathāpi pṛṣṭhato 'vasthitayā sthūṇayā vyabhicāraḥ, tannivṛttyarthaṃ prāṅmukhopalabhyatve satīti viśeṣaṇam / upalabhyatā ca upalabdhikarmatā / sā cehātītā vivakṣitā, anyathā pūrvāparajaladhivelāvagāhinā tuhinaśailena vyabhicāraḥ / yadyapyayamapi parivṛtya tatpratyayavato 'tipatitopalambhakarmabhāvaḥ, tathāpi tadā narāntarasyopalabhyaḥ / mārtaṇḍamaṇḍalaṃ tvastācalacūḍāvalambi na prācyāṃ kasyacidupalambhagocara iti vaiṣamyam, tathāpi yadi draṣṭaiva puro 'vasthitasya paścimābhimukhasaya prāsādasya svayumupanipatya pṛṣṭato bhavati, tadoktalakṣaṇasya hetorasti vyabhicāraḥ / tannivṛttyarthamanutpannapādavihārasyeti viśeṣaṇam / tadabhimukhadeśasaṃbandhāditi lyablope pañcamī / svābhimukhadeśamuddiśyānutpannaḥ pādavihāro yasya sa tathoktaḥ / tamuddiśya khalvayaṃ padbhyāṃ saṃcaramāṇaḥ prāsādasya pṛṣṭato bhavatīti bhāvaḥ / deśāntaraprāptau sādhanāntaramāha---deśāntareti / satyavināśa iti ca draṣṭavyam / ye tvimāmanumānaparamparām amṛṣyamāṇā diśaḥ pratyakṣatāmicchanti, vipratipannaṃ cānumānena bodhayanti, tanmatamupanyasyati---eke tviti / dūṣayati--tacca neti /

arūpamātmasukhādyapi pratyakṣamiti śaṅkamānena bāhyakaraṇenetyuktam /
pṛcchati--kathaṃ tarhīti /
uttaram--digdeśeti /
anyathāsiddhatayā aṅgulyā nirdeśasya dikpratyakṣatvena na svābhāvikaḥ pratibandha ityarthaḥ //

syādetat / apratyakṣāyāṃ diśi digdeśasaṃbandhiṣvityetadeva kuta ityata āha---ādityeneti / tadvibhajane---prācītyayamiti /

tat punaridaṃ pratyakṣam ā codayāt ā cāstamayād deśāntaraṃ sañcaraṇaṃ mārtaṇḍamaṇḍalasya anākalitadravyatve satītyādidaṇḍakānumānānāmindriyavyāpārāntaramupajāyamānatvāt /
tatra mā bhūvannākāśadigādayaḥ pratyakṣāḥ, tathāpi parito viniṣpatadativiśadamayukhajālamadhyavartino helimaṇḍalasya ta eva mayukhabhāgabhedāḥ pratyakṣadeśā iti teṣāṃ pratyakṣāṇāṃ pratyakṣeṇa savitṛmaṇḍalena saṃyogavibhāgāḥ pratyakṣā bhaviṣyantīti yuktam /
idaṃ tvatisphuṭatayā nābhidhāya śiṣyavyutpādanāyākṣuṇṇaṃ mārgāntaraṃ darśitamiti mantavyam /
tadevaṃ rūpeṇa sparśānumānam, śiṃśapātvena śrutena vṛkṣatvānu mānamityādi sāmānyatodṛṣṭena saṃgṛhītaṃ veditavyam //

svamatena vyākhyāntaramāha--athavā trividhamiti / taddhibhajate--prasiddhamiti / pakṣaikadeśe sadapi siddham, pakṣavyāpakaṃ tu prakarṣeṇa siddhamityarthaḥ / yadyapi avinābhāvaḥ pañcasu caturṣu vā rūpeṣu liṅgasya samāpyate ityavinābhāvenaiva sarvāṇiliṅgarūpāṇi saṃgṛhyante, tathāpīha prasiddhasacchabdābhyāṃ dvayoḥ saṃgrahe gobalīvardanyāyena tat parityajya vipakṣavyatirekāsatpratipakṣatvābādhitaviṣayatvāni saṃgṛhṇāti / atrāpi yathāsaṃbhavaṃ caturṇāṃ pañcānāṃ vā rūpāṇāṃ liṅgeṣu saṃbandhaḥ /

tadanena prabandhenānumānavādināṃ svarūpasaṃkhyāphalavipratipattayo nirākṛtāḥ /
tatra tatpūrvakamiti svarūpavipratipattiḥ /
anumānamiti samākhyānirvacanasāmarthyāt phalavipratipattiḥ /
trividhamiti nyūnādhikasaṃkhyāvyavacchedena saṃkhyāvipratipattirnirākṛtā //

saṃpratyāntargaṇikabhedānantyenānantyād anumānasyāśakyalakṣaṇamiti yadi kaścidanumanyeta, tannirākaraṇāya traividhyamanumānasya ucyate iti trividhapadasyatātparyāntaramāha--atha veti / trividhatvena yato niyatamataḥ śakyalakṣaṇamityarthaḥ / anityaḥ śabdaḥ kṛtakatvāditi sapakṣe sadeva / anitya śabdo 'smadādipratnanāntarīyakatvāditi sapakṣe sadasat / tadetadanvayavyatireki dvividham / evamanvayyapi dvedhā / tatra sapakṣe sadeva, yathā paramāṇvādayaḥ kasyacit pratyakṣāḥ prameyatvād ghaṭādivaditi / tathā sapakṣe sadasad yathā tatraiva sādhye sattvād ghaṭādivaditi / kālabhedaḥ traikālyam / pratipanno 'pratipannaḥ sandigdho viparyastaśceti puruṣabhedaḥ / pūrvaṃ siddhavat pūrvavadityanūdya tasyodāharaṇamuktam / saṃprati praśnapūrvakaṃ tadarthābhāsanirākaraṇena tāttvikamasyārthamāha---pūrvavadityuktamiti / bhāṣyavyāghāta ityarthaḥ / pūrvavadityasya vyākhyānaṃ śeṣavadityatrāpi yojayati / sāmānyatodṛṣṭaṃ ca jñānamatidiśati---evaṃ śeṣavadādiṣviti / athavā pūrvavaditi bhāṣyam / tasyārthaḥ, pūrveṇa tulyaṃ vartate iti pūrvavat / kriyātulyatāyāṃ ca vatiriti kriyātulyatā darśitā /

yatreti /
pūrvamanyataradarśanena sahānyataradarśanaṃ dṛṣṭāntadharmiṇi, yathāpūrvaṃ pratyakṣabhūtayoriti pramāṇamātropalakṣaṇam /
evaṃ sādhyadharmiṇi anyataradharmadarśanena sādhanadharmadarśanenānyatarasya sādhyadharmasyānumānamanumiti darśanamiti bhavati kriyātulyatā /
tadetat bhāṣyamanubhāṣya vyācaṣṭe---atha veti //

atra dignāgena dhūmādagnirūpadharmāntarānumānam agnideśayoḥ saṃbandhānumānaṃ ca dūṣayitvā agniviśiṣṭadeśānumānaṃ samarthitam /

tathā cāha---
kecid dharmāntaraṃ meyaṃ liṅgasyāvyabhicārataḥ /
saṃbandhaṃ kecidicchanti siddhatvād dharmadharmiṇoḥ //

liṅga dharme prasiddhaṃ cet kimanyat tena mīyate /
atha dharmiṇi tasyaiva kimarthaṃ nānumeyatā //

saṃbandhe 'pi dvayaṃ nāsti ṣaṣṭhī śrūyeta tadvati /
avācyo 'nugṛhītatvānna cāsau liṅgasaṃgataḥ //

na hi saṃbandhadharmatayā liṅgaṃ pratīyate, api tu deśasaṃgatamityarthaḥ, iti / tatra liṅgasyāvyabhicārastu dharmeṇānyatra dṛśyate / tatra prasiddhaṃ tadyuktaṃ dharmiṇaṃ gamayiṣyati //iti / tatra dignāgadūṣitān kalpān anyāṃśca vikalpān dignāgasamarthitaṃ ca kalpamupanyasya dūṣayati---anye punariti dharmadharmibhāvānupapatteriti / dharmeṇa hi dharmipratipattavyaḥ, anyathā atiprasakteriti bhāvaḥ / deśasya ca svarūpeṇetyarthaḥ / śaṅkate---athāpīdamiti / nirākaroti---tacca naivamiti / yaḥ kaścid vā deśo 'gnimān sādhyo, dhūmavān vā deśabhedaḥ? tatra pūrvasvin kalpe nirākaraṇamāha---ataddharmāditi / yaḥ kaścidagnimattayā deśaḥ sādhyate na tasyāvaśyaṃ dhūmo dharma ityarthaḥ / na caitat sādhyaṃ siddhatvādityāha---na cāgneriti / dvitīyaṃ kalpamāśaḍte---ayamiti / nirākaroti---na, tasyeti, śaṅkāṃ vibhajate---deśeti / nirākaraṇaṃ vibhajate---na hyayamiti / na hyayamevaṃvādī dignāgo dhūmādhāraṃ deśaviśeṣaṃ paśyati / na hyasya mate parvato nāma kaścidavayavī yadādhāro dhūma upalabhyeta, kiṃ tu paramāṇavaḥ paramasūkṣmā atīndriyāḥ parvataḥ / evaṃ dhūmo 'pi tādṛśa eva / yathā vakṣyati---sarvāgahaṇam mavayavyasiddheḥ # 2/1/34 # iti / yeṣāmapi deśabhedo 'vayavī darśanārhaḥ, teṣāmapi viyadvartinīṃ dhūmalekhāmabhraṃlihāmupalabhyānupalabdhadeśānāṃ nānumānasaṃbhava iti bhāvaḥ / śaṅkate---avinābhāveneti / tadeva vibhajate---athāpīti / nirākaroti---tanneti / vikalpayati---agnidhūmayoriti / kāryakāraṇabhāvamālambate---astviti / dūṣayati---tanneti / dhūmena hi vahniranumīyate, na ca kāryasattā nimittakāraṇasattāyā vyāptā / na hi yadā yatra vā paṭaḥ, tadā tatra vā kuvindaḥ / nāpyasamavāyikāraṇasattayā, na hi yadā yadā saṃyogastadā karma / tasmāt samavāyikāraṇāvinābhāvaḥ kāryasya vaktavyaḥ / tatredaṃ dūṣaṇam--atadvṛttitvāditi / ekārthasamavāyamavinābhāvaṃ dūṣayati--naiketi / ekārthasamavāya iti hi dvedhā, ekasyārthasya samavāyaḥ, ekasmin vārthe samavāya iti / tatra prathamaṃ kalpaṃ dūṣayati---tābhyāmiti / yadi hi vahnimābhyāmeko 'rthaḥ kaścit ārabhyeta tato 'sau tayoḥ samaveyāt, na tvetadastītyarthaḥ / dvitīyaṃ kalpaṃ dūṣayati---na ca tāviti /

tat kimasaṃbaddhāveva vahnidhūmau, tathā ca pratītivirodha
ityata āha---saṃbandhamātramiti /
saṃyoga ityarthaḥ /
tadeva tahra //

yavadhāryatāmityata āha---tadapīti / pṛcchati--kathamiti / uttaram--yadi tāvaditi / kurute prayogam / asti saṃbandho 'gnidhūmayordhūmāditi / dūṣayati--tannāpratītatvāt / tadanenānaikāntikatvaṃ darśayati / saṃbandhāntaram āśaṅkate--rūpasparśavaditi / na hi bauddharāddhānte dravyaṃ nāma kiñcidasti yatra rūpasparśai samavetau, kiṃ tvekasāmagryadhīnatayā niyatasāhacaryau, tathā vahnidhūmāvapi ityarthaḥ / dūṣayati--nobhayoriti / ubhayasahācaryanirākaraṇena yatra dhūmastatrāgnirityapi parākṛtam, tasyāpi sāhacaryaviśeṣatvādityāha--yatra dhūma iti / gatyantarābhāvādupasaṃharati--na ceti / śaṅkate--loka iti / nirākaroti-- nāstīti / yatra tāvat parvatanitambavartinī dhūmalekhā santatamudgacchantī dṛśyate, tatrāsau deśa eva tadviśiṣṭo 'numīyate iti lokaprasiddhameveti kimatra vaktavyam /

yatra tu bhūyiṣṭhatāyā tasya dhūmasya dūratvena deśo na dṛśyate, dhūma eva tvamraṃliho limpanniva abhramaṇḍalamavalokyate, tatra deśānumānaprayāsālasatayā dṛśyamāno dhūmaviśeṣa evāgnimattayā sādhyate dhūmatvaikārthasamavāyibhiḥ tadgataiḥ saṃtatyerdhvagamanādibhirityāha--dhūmaviśeṣeṇa iti /
viśiṣyate teneti viśeṣaḥ saṃtatyūrdhvagamanādiḥ /
tena dhūmamātrād vahnivyabhicāriṇo vahnyavinābhāvī dhūmo viśeṣyata ityarthaḥ /
śeṣamatirohitārtham //

śeṣavannāma pariśeṣaḥ / dravyatvakarmatvayoḥ śabde nirākāryatvena upayuktatvāt tābhyāmanyad guṇatvaṃ śeṣaḥ / sa yasyāstyanumānasya pratipādyatayā, taccheṣavat / tatra na dravyaṃ śabdaḥ ekadravyatvāt / dvividhameva hi dravyam, adravyamanekadravyaṃ ca / adravyaṃ paramāṇvādi, anekadravyaṃ ca ghaṭādi / śabdastvekadravyaḥ / tasmāt na dravyaṃ rūpādivat / na karma, śabdāntarahetutvāditi / tadetad bhāṣyamākṣipati---karmeti / pariharati---neti / anyamasyārthaṃ darśayati---samānajātīyārambhakatvāditi / yat samānajātīyārambhakaṃ na tat karma, yathā rūpādaya iti / kāryatvāt tāvat śabdaḥ samavāyikāraṇavān / tatra ca pṛthivyādiniṣedhāt nabho 'sya samavāyikāraṇam / na caiṣa nabhovyāpakaḥ sarvatra upalambhaprasaṅgāt / tasmādavyāpakaḥ / karṇaśaṣkulyupasannihitaṃ ca nabhaḥ śrotram / tālvādisaṃyogopadhānena ca nabhaḥpradeśe śabdaḥ samavetaḥ / prāpyakāri ca śrotram / na ca vaktṛvaktrāvaruddhaṃ nabhaḥpradeśaṃ tat prāpnoti / na cādravyaṃ śabdo gatvā śrotreṇa saṃbadhyate / tasmād vīcītaraṅgarītyā svadeśānantaradeśe śabdāntarārambhaṇaparamparayā śrotradeśotpannaṃ śabdaṃ gṛhṇātīti siddhaṃ sajātīyārambhakatvāditi / idaṃ tu pariśeṣasya udāharaṇaṃ nādaraṇīyam /

vyatirekiṇo hi nāmāntaramidaṃ pariśeṣa iti /
eṣa punaranvayavyatirekī dravyakarmānyatve sati sadādyabhedasya sapakṣe rūpādau sattvād, vipakṣe sāmānyādāvabhāvāt /
tasmād ātmatantratāsādhanamicchādīnāṃ pariśeṣodāharaṇaṃ draṣṭavayam /
taccānantarameva vakṣyatīti //

sāmānyatodṛṣṭaṃ nāmetyādi bhāṣyam anubhāṣyākṣipati--sāmānyata iti / kathaṃ tarhi anumānamatra pravartate iti / nityaparokṣeṇa saha kasyacit liṅgasaya saṃbandhādarśanādityarthaḥ / vyāhataṃ ceti / sa khalvatyantāparidṛṣṭaḥ svarūpato vā sādhyeta, dṛṣṭadharmiviśeṣaṇatayā vā? tatra pūrvasmin kalpe nānupalabdha iti vyāghātaḥ / uttarasmin sandigdha iti, viśeṣasmṛtyapekṣo hi saṃśayo nātyantānupalabdhapūrvadharmavattayā kvacid bhavitum arhati / na khalu saptamarasavattayā kecid dravye saṃśerata iti bhāvaḥ / samādhatte--na viśeṣaṇabhūtasyeti / na tāvat svarūpeṇānumīyate yena nānupalabdha iti vyāhanyeta, kiṃ tu dṛṣṭasya dharmiṇo viśeṣaṇatayā / na caivaṃ sarvānumānāviśeṣaḥ / sādhyadharmiṇyasyāsmadādibhiḥ kadācidapi pratyakṣeṇānupalambhāt / tajjātīyena tu dṛṣṭāntadharmiṇordṛṣṭena pratyakṣato vā mānāntarād vā sādhanadharmasya svābhāvikapratibandhagrahasaṃbhādityarthaḥ / udāharaṇamāha--yathecchādibhirātmā / tadevaṃ vibhajate--icchādayaḥ khalu dharmiṇo bhavanti mānasapratyakṣadṛṣṭāḥ, teṣām ātmā viśeṣaṇam / kutaḥ? guṇabhūto 'vacchedakatayā yataḥ, tasmādātmaviśiṣṭā icchādayaḥ sādhyā ityuktaṃ bhavati / sādhanadharmaṃ tadvartinaṃ darśayati--icchādīnāṃ guṇatvamiti /

nanūktamanupalabdhacareṇa sādhyadharmeṇa na saṃdehaviṣayatvam, anupalabdhacaraścātmeti kathaṃ tadviśiṣṭā icchādayo nyāyaviṣayā iti śaṅkāmurīkṛtyata prayogaṃ sūcayati--paratantrā iti /
mā tatra saitsīdātmapāratantryam, pāratantryamātraṃ tu siddham ityarthaḥ /
tena sāmānyatodṛṣṭasya pāratantryamātraviṣayatā, na pāratantryamicchādīnām anumeyātmavādīnāṃ kadācidapyasmadādipratyakṣagocaraḥ /
parasya tadāśrayasya nityaparokṣatvāditi //

tadevaṃ sāmānyatodṛṣṭamudāhṛtya pariśepodāharaṇaṃ pāramārthikaṃ praśnapūrvakamādarśayati--pāratantryeti /
icchādīno hi bādhakairapanīte dravyāṣṭakaguṇatve guṇatvameva vyatirekī hetuḥ ātmapāratantrye pramāṇam /
yadyapi cāyaṃ svarūpeṇātmā na prasiddhaḥ, tathāpi dravyāṣṭakavyatirekādiśabdairadūraviprakarṣeṇa parāmṛṣṭaḥ śaknoti viśeṣṭuṃ dharmiṇi ca nyāyapravṛttyaṅgaḥ saṃśayam āpādayitumiti niravadyam //

atra bhāṣyaṃ vibhāgavacanādeva trividhamiti saddhi iti, tasyārthaḥ, trividham iti vibhāgavacanādeva trividhe pūrvavadādau siddhe kimarthaṃ pūrvavadādyupādānaṃ sūtreṇeti /
tatra samādhānaṃ trividhavacanaṃ trividhasya pūrvavadādervacanamuktiḥ /
mahataḥ trividhasya mahāviṣayasya atītānāgatavartamānaviṣayasya laghīyasā sūtreṇa tatpūrvakamityetāvataivopadeśe paraṃ vākyalāghavaṃ manyamānasyānyasmin vākyalāghave 'nādaraḥ sūtrakārasyeti śiṣyān vyutpipādayiṣoḥ atraiva nidarśanam--tathā cāyam /
asya samācāraḥ---itthaṃbhūtena vakyavikalpena vaicitryeṇa pravṛtta iti yojanā //

evaṃ tāvat lakṣaṇabhedānumānaṃ bhinnaṃ pratyakṣād darśitam / bhāṣyakārastu viṣayabhedādapi bhedamāha---sadviṣayaṃ ca pratyakṣaṃ sadasadviṣayaṃ cānumānam / co viṣayabhedaṃ samuccinoti / saditi vartamānam / asadityatītānāgate / pratyakṣaṃ hi laukikaṃ vartamānaviṣayameva / anumānaṃ tu traikālyaviṣayam / yadyapi pratyakṣamapyatītānāgatayoḥ saṃprati niṣedhyaniṣedhayorniṣedhe pravartamānamasadviṣayaṃ tathāpi na pratiṣedhyayoḥ pravartate ityetāvatā sadviṣayamuktam / anumānaṃ tu tayorapi pravartate ityetāvatā asadviṣayamuktam / tadetadākṣipati---sadviṣayaṃ ceti / na hyanupalabdhasāmānye iti sāmānyata upalabdho viśeṣataścānirṇīto dharmo nyāyapravṛttāvadhikriyate / na tvanupalabdhasāmānya ityarthaḥ / na cāsataḥ svatantrasya sāmānyena darśanamastīti / dvitīyaṃ kalpamāśaṅkate---atheti / etaddūṣayituṃ dharmatraividhyamāha---dharmā iti / tadvibhajate---tatreti / pṛcchati---kathaṃ punariti / yadi hi svatantraḥ samavāyaḥ, na tarhi kasyacid viśeṣaṇam, tathā ca na viśeṣaṇatayā gṛhyeteti bhāvaḥ / uttaram---samavāyāntarābhāvāt / na viśeṣaṇatvaṃ svātantryeṇa nirākurmaḥ, kiṃ tu vṛttimasyetyarthaḥ / kasmāt punarasya na samavāyāntaramabhyupeyata ityata āha---atheti / pṛcchati--kimidamiti / anavasthāprasaṅgo hi nāma tarkaḥ / naiṣa pramāṇamantareṇa nirṇayāya paryāpta ityarthaḥ / uttaram--na saṃdehaḥ, kiṃ tvastyeva nyāyaḥ / tamāha--pañceti / ayaṃ pañcapadārthavṛttiśabdo bahuvrīhiṇā paramāṇau vartate, ṣaṣṭhīsamāsena tu samavāye / na ca kathañcit śabdābhedamātramanumānāṅgam, mā bhūd gośabdasāmyena vāgādīnām api viṣāṇitvamityaparitoṣāt nyāyāntaramāha--anāśritaḥ samavāya iti / iha buddhinimittatvaṃ kāraṇatvam / saṃyogenānaikānto mā bhūdityata uktam---vyāpakatve satīti /

satyupalabdhikāraṇāntarasamavadhāne sarvatropalabhyatā vyāpakatvam /
tacceha pratyayakāraṇe ātmāni ca samavāye cāvilakṣaṇamiti /
nyāyetikartavyatābhūtaṃ tarkaṃ pṛcchati---yadi punariti uttaram---kāryamiti /
uktamanavasthāprasaṅgamavatārayitumanādhāratvaprasaṅga uktaḥ //

syādetat / bhavatu vṛtteḥ prāganāśritaṃ kāryaṃ paścāt samavaiṣyati, turīsaṃyuktebhya iva tantubhya utpadya paṭaḥ paścāt turyā ityata āha--samavāyaśceti / anavasthāprasaṅgaḥ pūrvokta ityarthaḥ / śaṅkate--prāptitvāditi / pramāṇavattvāt prāptā samavāyasya vṛttirna śakyā anavasthābhiyā parityaktumityarthaḥ / vimarśapūrvakaṃ śaṅkāṃ nirākaroti--kimiyamiti / saṃyoge prāptitvasya nivṛttyā svābhāvikaḥ saṃbandhaḥ kāryatvasyopādheḥ tatprayojakasya vidyamānatvādityarthaḥ / atha prāptidharmo 'pi kasmāt na bhavatītyata āha---yadi punariyamiti / nanviyamanavasthā kasmād bījāṅgurādiṣvivehāpi nābhyupeyate ityata āha---na caināmanavasthāmiti / anidaṃprathameṣvanāditvāt śakyā pratipādayitumanavasthā pramāṇena, na tvidaṃprathameṣvādimattvena tasyāśakyaniścayatvāt / tadidam uktam---pramāṇābhāvāditi / śāstravirodhaśca samavāyāntarābhyupagama ityāha---samavāyaśceti / tattvamekatvaṃ samavāyasya bhāvena sattvayā vyākhyātamiti śāstramāha, tadanekatvamupapādayatā bādhyetetyarthaḥ / codayati---saṃbandhinivṛttāviti / tathā ca vinaśyati, vinaṣṭe ca tasmin yo dṛśyate sa tato 'nya utpanna iti siddhaṃ samavāyasya nānātvamityarthaḥ / pariharati---na nāstīti / khyātirūpalabdhiḥ / kasmāt? akṛtakatvāt / akṛtakatvameva kuta ityata āha---akṛtaka iti / kārya svāpādānena akṛtakasaṃbandhavad ādhāravattvāditi vyatirekī hetuḥ / vyatirekāvyabhicāramāha---yadyayamiti / utpadyamānaḥ khalvayaṃ samavāyaḥ sahakāryeṇa, na kāryasya / na hi sahotpannau rūpasparśau mithaḥ saṃbadhyete / ekārthasamavāyastu tayoḥ / so 'pi samavāye nāsti / sannapyasau na kāryamādhāravat karoti / tasmāt sahotpāde kāryamanādhāraṃ syāditi / śaṅkate---atheti / kāryāt pūrvamutpannaḥ samavāyaḥ paścādutpadyamānaṃ kāryamupādānādhārakaṃ kariṣyati kāryahetubalādityarthaḥ / nirākaroti--tathāpīti / tribhyo hi kāraṇebhyaḥ kāryaṃ bhāvarūpaṃ jāyate / kāryakāraṇasamavāyasya ca kāryakāraṇe samavāyikāraṇe vaktavye, kāryāt prāg jātasya ca samavāyasya na kāryaṃ kāraṇam / na ca nimittakāraṇamātrādasya janmeti sāṃpratam, bhāvotpādasya sarvatra kāraṇatrayapūrvakatvaniyamāt / tasmāt samavāyasya samavāyyasamavāyikāraṇābhāvat na kāryāt prāg utpāda iti suṣṭhūktam--tathāpi kasyeti vācyamiti / śaṅkate--atheti / dūṣayati--kāryeti / na ca paṭaturīsaṃyogavat samavāyasya paścāt kāryakāraṇasamavāya iti yuktam / saṃyogajasya saṃyogasya kāraṇatrayasaṃbhavād asya tu samavāyāntaramantareṇa kāraṇatrayāyogāt / anyathānavasthāprasaṅgāditi bhāvaḥ / upasaṃharati--tasmāditi / tataśca na jñāyate kimabhipretyata asadviṣayamityuktamityākṣepa iti / samādhatte--tatra pratiṣidhyamāneti / atītānāgate saṃprati pratiṣidhyamāne tadviṣayamanumānam asadviṣayamuktam / tanniṣedhastu bhavatu pratyakṣagocaraḥ, tathāpi siddho viṣayabheda ityarthaḥ / atra caiṣa dharmatraividhyakramo dvedhā tāvat, vidhīyamānaḥ pratiṣiśyamānaśca / vidhīyamāno 'pi dvedhā, paratantraḥ svatantraśceti / svatantrasya ca dharmatvaṃ viśeṣaṇatvamātravivakṣayā draṣṭavyam / nanu vidhīyamāno 'pyasan pratyakṣaśca kvacit / yathā vyāpriyamāṇe kulāle jāyamāno ghaṭaḥ / visphāritākṣo hi tadā ghaṭo bhavatīti pratyeti / na cāsau tadā san, sato bhavanaṃ pratyakartṛkatvāt, gamanavaditi śaṅkate---bhavatīti / nirākaroti---na, jāyamāneti / jāyamānasyārthasya vidhiviṣayasya sattayāsattayā vānabhyupagamāt /

niṣedhaviṣayatayā tu tasyāsattvamabhyupeyata eveti /
kastarhi bhavatiśabdasyārtha ityata āha---bhavatīti /
dhaṭo jāyata iti tu laukikaḥ prayogo ghaṭaśabdaṃ ghaṭārtheṣu tadavayaveṣūpacarya teṣāṃ ca siddhatayā kartṛtvādupapādanīya iti /
upasaṃharati---evaṃ tāvaditi //

svalakṣaṇaṃ samādhāya pareṣāmanumānalakṣaṇaṃ dūṣayitumupanyasyati---apare tviti / tasyārthamāha---asyārtha iti / dūṣayati---atreti / yathāsaṃbhavaṃ samāsaṃ vikalpya dūṣyati--nāntarīyakārtha iti ceti / sattvaṃ vidhiviṣayajñānagamyatvam, na tu sāmānyam / sattvādibhiranityatvānāntarīyakaiḥ tannāntarīyakakṛtakatvadharmairanityatvānumānaṃ syāt, na ca śakyam, teṣāmākāśādiṣu nityeṣu vyabhicārādityarthaḥ /

tathāpyasamarthaḥ samāsa iti /
pūrvamarthātirekamātraṃ dūṣaṇamuktam /
saṃprati tvarthātirekeṇa hetunā viśeṣaṇasamāsānupapattirityapaunarūktyam /
viśeṣaṇaṃ viśeṣyeṇa bahulam //

ityatra viśeṣaṇapadopādādamātreṇa vā viśeṣyapadopādānamātreṇa vā anyatarasyārthāt prāpterūbhayapadopādānasyaitat prayojanam---yatrobhayoḥ pratyekaṃ vyabhicāraḥ samudāye tvavyabhicāraḥ, tatra samāso yathā syāditi / sa cātra nāstīti samāsānupapattirityarthaḥ / sāmarthyaṃ prayojanābhisaṃbandhaḥ / codayati---ekapadeti / pariharati---atrāpīti / pradhānaṃ vyaktirviśeṣyatvāt aṅgaṃ jātirviśeṣaṇatvāt / pṛthivītyukte bhavati saṃśayaḥ, kiṃ pṛthivītvaṃ sāmānyamasya vivakṣitaṃ yathā paśunā yajeta iti, kiṃ vā tadviśeṣyaṃ dravyam, grahaṃ saṃmārṣṭīti / atredamupatiṣṭhate--dravyamiti / taddhi pṛthivītvāt sāmānyaviśeṣāt pṛthivī vyavacchinatti / evaṃ dravyamityapyukte dravyatvaṃ vā sāmānyaṃ vyaktirveti vimarśe pṛthivītyetadupatiṣṭhate / na dravyatvaṃ sāmānyaṃ kiṃ tu pṛthivī / na ca dravyatvapṛthivītvayoḥ sāmānādhikaraṇyamasti / na hi bhavati pṛthivītvaṃ dravyatvamiti / tasmāt sāmānādhikaraṇyasaṃbhavāt pradhānaikavyaktilābhaḥ / iha tvartho nāntarīyakatvaṃ vyabhicarati / nāntarīyakatvaṃ tu nārtham / na hyasti saṃbhavo nāntarīyakaśca syāt na cārtha iti, nāntarīyakaśabdavācyasyānabhidheyatvāsaṃbhavāt / vastuvacanatve 'pyarthaśabdasya lakṣyāsaṃbhavād aviṣayaṃ lakṣaṇam, na hi dignāgasya mate kiñcidasti vastu yannāntarīyakaṃ saddheturbhavati /

yathāha---
sarvo 'yamanumānānumeyabhāvo buddhyārūḍhena dharmadharmibhāvena na bahiḥ sadasattvamapekṣate iti /
avyāpakaṃ ca, na hi vastveva nāntarīyakamasato 'pi nāntarīyakatvāditi bhāvaḥ //

dūṣaṇāntaramāha---tadvida iti ceti / nāntarīyakadarśanamityucyamāne śabdasāmarthyādeva labhyate nāntarīyakatvaviśiṣṭārthadarśanamiti, sati saṃbhave śabdārthaparityāgābhāvāt / atastrirūpaliṅgadarśanasya siddheḥ kimaparamavaśiṣyate yadavarodhāya tadvida ityupādīyate ityarthaḥ / etadeva vyatirekamukhena nirūpayati--na hīti / etallakṣaṇadūṣaṇaṃ lakṣaṇāntare apyatidiśati--eteneti / pṛcchati--ka iti /

na hyasmin lakṣaṇe tadvida ityasti, tena tadatiricyate iti bhāvaḥ /
uttaram--yatheti /
teṣāmudāharaṇaṃ dūṣayati--udāharaṇamiti /
tadanena dignāgasya lakṣaṇaṃ dūṣayitvā anyeṣāṃ lakṣaṇaṃ dūṣitam //

saṃprati dignāgasya svakīyalakṣaṇaprapañcārthaṃ vākyam anumeye 'tha tattulya ityādyupanyasya dūṣayati--apare tviti / anantaralakṣaṇakāramapekṣyāpara ityuktam / codayati--anumeya iti / na hi yo 'numeye saṃścāsaṃśca sa śakyaḥ sanniti vaktum ityarthaḥ / samādhatte--nāprasaṅga iti / yadyevaṃ syātad yo vipakṣe dvedhā sa vipakṣāvṛttiriti hetureva syāt na savyabhicāra ityarthaḥ / punaścodayati--na kartavya iti / kutaḥ? avadhāraṇāt nivṛtteḥ / anumeye sadbhāva evetyavadhāraṇenānumeye sadbhāvasya niyatatvāt kutaḥ pakṣaikadeśavṛtteḥ prasaṅga iti bhāvaḥ / evannirākartuṃ yathāsaṃbhavaṃ vikalpayati---anumeye iti / tatra pūrvakalpasya tātparyaṃ vikalpayati--kiṃ punaraneneti / asaṃbhavaḥ atyantāsaṃbhavo nirākriyate, yathā nīlaṃ sarojaṃ bhavatyeva nātyantaṃ na bhavatīti gamyate, na tu nīlameva sarojaṃ nānīlamiti, nāpi sarojameva nīlaṃ nānyaditi / atha saṃbhava iti / anvayaparo na vyatirekapara ityarthaḥ /

etadvikalpadvayaṃ dūṣayati---ubhayathā ceti /
dūṣaṇāntaraṃ cāha---na caikadeśavṛttiriti /
na hyatyantāyogavyavacchedenāyogo vyavacchinno bhavati, nāpi saṃbhavamātravidhānenāsaṃbhavo vyavacchinno bhavati /
tataścayogāvyavacchedādekadeśavṛttiranumānābhāso na vyavacchinna ityarthaḥ //

syādetat / viśeṣyasaṃgato 'yamevakāro 'numeya eva saṃbhavati / yathā pārtha eva dhanurdhara iti / na cāyamanyayogavyavacchedo vinaivakāraṃ labhyate /

tasmāt na vyarthamavadhāraṇamityata āha---uttarapadabādhā ca /
na hyasti saṃbhavo 'numeya evāsti tattulye ceti /
tasmāt tattulya ityasya bādhā /
cakāro naikadeśavṛttirnirākṛta iti dūṣaṇaṃ samuccinoti //

anumeya eva sadbhāva iti pakṣaṃ yathāsaṃbhavaṃ dūṣayitvā anumeye sadbhāva eveti dvitīyaṃ pakṣaṃ dūṣayitumupanyasyati---athottaramiti / tasya prayojanaṃ daśayati---tasya vayāptirityarthaḥ / sadbhāva eveti kila viśeṣaṇasaṃgatamavadhāraṇamayogam avyāpti vyavacchindat vyāpti darśayati / tathā ca vyāptirasyārtha ityarthaḥ / dūṣayati---tathāpyanumeyamavadhāritaṃ saṃbhavasya vyāptyā na dharmaḥ sadbhāvaḥ / hetumāha--yata evakārakaraṇaṃ tato 'nyatrāvadhāraṇamiti / mā vadhāri sadbhāvo 'vadhāryatāṃ cānumeyam / kimetāvatāpītyata āha---saṃbhavavyāptyā ceti / anumeyaṃ khalvavadhāritaṃ saddhetusaṃbhavaṃ parityajya nānyatra vartate, tataścānumeyaṃ hetusaṃbhavavyāptyāvadhāritaṃ bhavati /

hetusaṃbhavastvanavadhāritaḥ sarvatraiva tattulye ca vipakṣe ca prasṛtaḥ /
sa ca kaścit tattulyavipakṣau vyāpnoti, kaścit tadekadeśavṛttiḥ /
tadasya hetusaṃbhavasya vipakṣe 'pi prasaktasya pratiṣedhāya yuktamasati nāstīti /
tattulye tu prasaktamapratiṣiddhamanumatameveti tattulye sadbhāva iti vyarthamityarthaḥ //

syādetat / tulyahetu sadbhāvasiddhāvapi tattulye vyāptyā hotoḥ sadbhāvo bhavatvityetadarthaṃ tattulye sadbhāva iti vacanam ityata āha--tattulye ceti / yadi punarvyāptirvivakṣyeta kṛtakatve sādhye prayatnānantarīyakatvaṃ na hetuḥ syāt / na hyayaṃ sapakṣavyāpaka iti bhāvaḥ / deśayati--atha tattulye iti / dūṣayituṃ vikalpayati--kiṃ punaratreti / pūrvasya virodhād bādhanam, uttarasya paunarūktyāditi / pūrvapadena saha virodhe nidarśanamāha---na hi bhavatīti / anumeye sadbhāva ityanenānumeye vṛttau hetārlabdhāyāṃ tattulya eva sadbhāva iti samuccīyamānāvadhāraṇaṃ vipakṣamātrād vṛtti vyavacchinatti, na tvanumeyāt, naraṃ ca nārāyaṇameva cādau svataḥ sutau dvau janayāṃ babhūva / iti yatheti ced ata āha---tathehāpīti / samuccīyamānāvadhāraṇe hi tattulyena yathānyayogavyavacchedenaivakāraḥ saṃbadhyate tathānumeyenāpi saṃbadhyeta / tathā cānumeyaikadeśavṛttirapi hetuḥ syāt / na khalu naraṃ ca nārāyaṇameveti nipāto nārāyaṇena sahānyayogavyavacchedena saṃbadhyate, nareṇa cāyogavyavacchedeneti bhāvaḥ / athāvadhāraṇasyāvaicitryeṇa saṃbandhamicchatā anumeye yathāyogavyavacchedaḥ, tathā tattulye 'yogavyavacchedena saṃbandha ucyeteti śaṅkate---atha tattulya iti / nirākaroti---tattulya iti / tad eva vistārayati---sa iti / te tava darśane ityarthaḥ / na ca yasyānumeye sadbhāva evetyanūdya tattulya eva sattvamiti vidhātuṃ śakyam / na hyanumānaṃ śakyaṃ viśeṣṭum, tathā sati tadviśeṣaṇāya prayatnāntarāsthāne sati vākyabhedaprasaṅgāt / yathā, yasyobhayaṃ havirārttimārcchedaindraṃ pañcaśarāvamodanaṃ nirvapet / ityatra hi yadyapi svarūpeṇārteraśakyapratipattitvena haviṣā viśeṣaṇaṃ mṛgyate, tathāpi na śakyaṃ havirūbhayatvena viśeṣṭuṃ vinā prayatnāntarāditi vākyabhedabhiyā pratīyamānamapi ubhayatvamavivakṣitam, evamātrāpyanumeya ityavivakṣitam / atha tadvivakṣayaiva vākyabhedamabhyupetya paścād vākyaikavākyatayā abhimatārthasiddhirāsthīyate / na ca virodhād vākyayorekavākyatā virahaḥ / tattulya evetyanyayogavyavacchedasya vipakṣamātraviṣayatvenāpyupapattau virodhāsiddheḥ / tasmāt anyāpohārthatvāt padānāṃ virodho vaktavyaḥ / tathā hi anumeye sadbhāva ityatrānumeya eva nānanumeye, sadbhāva eva nāsadbhāva iti padārthaḥ / tathā ca tattulyavipakṣayorhetvabhāvo darśitaḥ / evaṃ tattulye sadbhāva ityatrāpi tattulya eva nātattulye, sadbhāva eva nāsadbhāva iti padārthaḥ / tathā cānumeye 'sadbhāva ityuktaṃ bhavati / na cānumeyatattulyapadārthayoḥ parasparaparihāravatoḥ samuccayasaṃbhavaḥ / dvayorapi vipakṣavyāvṛttimātraparatvāt parasparasamuccayasadbhāva iti cet---na, vṛkṣo gaurityanayorapi hastyādinivṛttimātraparatvenābhinnārthayoḥ sāmānādhikaraṇyaprasaṅgāt, tasmād virodhāt samuccīyamānāvadhāraṇaṃ na yuktamiti / na ca samuccīyamānāvadhāraṇaṃ dignāgo mene, yadevamūce vaiśeṣikalakṣaṇadūṣaṇāvasare--- yadi rūpameva cākṣuṣaṃ tato na dravyaṃ cākṣuṣaṃ syāt / tathā ca mahadanekradravyasamavāyād rūpāccopalabdhiḥ # vai. sū. 8/1/6 # iti dravyacākṣuṣatvābhidhānaṃ vyāhanyeteti //

atra hi rūpavaddravyasahitaṃ rūpameva cākṣuṣaṃ na gandharasādīti śakyaṃ samuccīyamānāvadhāraṇam /
tasmāt samuccīyamānāvadhāraṇābhidhānaṃ kīrteḥ svātantryeṇa /
taccāyuktamiti kṛtaṃ vistareṇa //

asati nāstiteti dūṣayati---asatīti / kasmāt? yadasat tattucchaṃ svayameva nāsti, tanna saditi śakyaṃ vyavahartum asaditi vā / bhavatu, tathāpi kasmāt tasmānna hetoḥ vyāvṛttirbhavatītyata āha---na hyasaditi / yathā caitat tathā anvayihetūpapādanāvasare 'smābhirūktam / svarūpeṇa dūṣayitvā etadgatamavadhāraṇaṃ dūṣayiṣyannanūdya vikalpayati--kimavadhāryata iti / prathamaṃ kalpaṃ dūṣayati--yadi tāvaditi / tattulya eva sadbhāva ityanena gamyata ityarthaḥ / dvitīyaṃ kalpaṃ dūṣayati--yadi tāvaditi / tattulya eva sadbhāva ityanena gamyata ityarthaḥ / dvitīyaṃ kalpaṃ dūṣayati---atha punariti / gaurayaṃ viṣāṇītvādityayaṃ heturvipakṣa eva nāsti, pakṣasapakṣavyāpakatvāt / na tu nāstyeva, vipakṣaikadeśe mahiṣādau vṛtteḥ / ato vipakṣa eva nāsti ityayamapi hetuḥ syāditi / tadevamavayavārthaṃ dūṣayitvā samudāryārthaṃ dūṣayitumupanyasyati--yadapyekadvipadaparyudāseneti / tatraikapadaparyudāsena trayaḥ pakṣāḥ, dvipadaparyudāsenāpi traya iti paṭkam / tatparyudāsena saptikāparigrahaḥ / yathānumeye sadbhāva ityucyamāne yasya tattulye nāstitā vipakṣe ca vṛttiḥ so 'pi hetuḥ syāt yathā nityaḥ śabdaḥ kṛtakatvāditi / tattulye astītyucyamāne vipakṣavṛtterapakṣadharmasya ca hetutvaṃ syāt, yathā nityaḥ śabdaḥ cākṣuṣatvāt sāmānyavaditi / nāstitāsatītyucyamāne yo 'pakṣadharmastattulye ca nāsti sa hetuḥ syāt yathā nityaḥ śabdo 'sattvāt / anumeye tattulye cetyucyamāne, anityaḥ śabdaḥ prameyatvāditi vipakṣavṛttirhetuḥ syāt / anumeye 'styasati ca nāstītyetāvatyucyamāne nityaḥ śabdo jātimattve sati śrāvaṇatvādityayaṃ tattulyavṛttihīno 'pi hetuḥ syāt /

tattulye 'sti asati ca nāstītyetāvatyucyamāne anityāḥ paramāṇavaḥ kṛtakatvādityayam apakṣadharmo hetuḥ syāt /
tadetatsarvaṃ mā bhūditi samudāyopādānaprayojanam /
tadetad dūṣayati--etadapīti /
sapakṣavyāptyavyāptibhyāṃ dvirūpayuktasyānvayino dvitvam //

saṃprati sāṃkhyīyamanumānalāṇaṃ dūṣayati--eteneti / saṃbandho 'vinābhāvaḥ sādhanasya sādhyena / tasmāt pratyakṣād dṛḍhatarapramāṇāvadhāritāt / tathāpi yatrāvinābhūte liṅge bhavata ekasmin dharmiṇi virūddhāvyabhicāriṇī, tayorapi hetutvaṃ prasajyetetyata uktam---ekasmāditi / śeṣasya anumeyasya siddhiḥ / anupapannatvamātrasāmyenoktam metena na prayuktamiti / anupapatti pṛcchati---kathamiti / yathāsaṃbhavamanupapattimāha---na hīti / yadi pratyakṣaśabdo jñānavacanaḥ jñānaṃ caikatvena viśiṣyate, tadaitad dūṣaṇam / atha saṃbandhaviśeṣaṇamekasmāditi, pratyakṣaśabdaśca jñāye na tu jñāne, tadetadupanyasya dūṣayati--athāpi saṃbandhāditi / śaṅkate--atheti / saṃbandhasya pratyakṣatoktā pūrvam, na tvanumānakāla ityarthaḥ / dūṣayati--tathāpyupalabdhasaṃbandhasya pūrvamanumānakāle cānupalabdhaliṅgasyānumānaṃ prasajyeteti / syādetat / saṃbadhyate iti vyutpattyā saṃbandho liṅgam / tenāvinābhūtāddhetoḥ pratyakṣādekasmād anumeyasiddhiriti / tathā ca gṛhītāvinābhāvāt liṅgāt saṃprati pratyakṣādityupapannamityata āha---na cānyā gatirasti / atrāpi vyākhyāne ekasmāditi vyartham / tathā hi anvayavyatirekamātrasaṃpattiravinābhāva ityucyate, sarvarūpasaṃpattirvā? tatra prathame kalpe mā bhūd viruddhāvyabhicārī, bādhitaviṣayastu hetuḥ syāt / dvitīye tu kalpe na sarvarūpasaṃpanno heturviruddhāvyabhicārī saṃbhavatītyekasmāditi atiricyate / tasmāt suṣṭhūktam--na cānyā gatirastīti / avyāpakatvaṃ lakṣaṇadoṣam āha--rūpeṇa ceti / na tāvadanayoḥ tādātmyam, bhinnendriyagrāhyatvād minnabuddhibodhyatvācca / na cātadātmanoranayoḥ saṃbandhaḥ kaścidupalabhyate / na ca pratikṣaṇapariṇāmavāde kuṇḍavadarādīnāmapi kaścidasti saṃbandha ityapi draṣṭavyam / śaṅkate---atheti / nirākaroti--so 'pīti / na hi sāṃkhyānāṃ bauddhānāṃ vā rāddhānte 'sti saṃbandhaḥ samavāyo nām / nāpi tadāśrayo dravyam / nāpi tadāśrayo dravyam / ataḥ svadarśanavyāghāta ityarthaḥ / yadyucyeta prādhānikatvād rūpādīnāṃ pradhānamekamāśrayaḥ, tathā ca yatra rūpaṃ tatra sparśa ityata āha--yatra rūpamiti / kutaḥ? na kvacidati / na hi pradhānamādhāraḥ kāryāṇām, api tu pradhānātmakatvameṣāmiṣyate, tathā ca yatra tatretyanupapattiḥ / na ca tādātmyamityapyuktam / na ca bhedābhedāvekatra saṃbhavato virodhāditi bhāvaḥ / śaṅkate--paraspareti / yathā hyāsandikāṅgāni bhinnānyanauttarādharyavyavasthitānyapi parasparāśrayatayā na patanti, evaṃ rūpasparśāvapi parasparāśrayāvityarthaḥ / nirākaroti--parasparādhārabhāve 'pi anyatrāsandikāṅgādau, nāsau rūpasparśayoḥ / kutaḥ? na rūpaṃ sparśo rūpe iti / parasparasaṃyogabhedapratibaddhagurutvāni āsandikāṅgāni apatanti sthitāni parasparādhāratvenāpadiśyante / rūpasparśādīnāṃ tu sthitirna parasparahetukā, api tu bhogāpavargalakṣaṇapuruṣārthahetuketi bhāvaḥ / etena sāṅkhānāṃ saptavidhaḥ saṃbandhaḥ pratyuktaḥ / śeṣaṃ subodham//5 //

NyS_1,1.6: prasiddhasādharmyātsādhyasādhanamupamānam //

vibhāgasūtre anumānānantaramupamānasyoddeśād yathoddeśaṃ ca lakṣaṇādanumānalakṣaṇānantaramupamānalakṣaṇamāha---athopamānamiti bhāṣyam / sūtraṃ paṭhati---prasiddhasādharmyāt sādhyasādhanamupamānam / atrāpi yata ityadhyāhāryam / siddhiḥ sādhanam / tadetad bhāṣyakāreṇa vyākhyātam / prajñātena prasiddhena / gavā sādharmyāt sāmānyād gavayasya / sādharmyaṃ ca sāmānyamabhidadhatā na sāmānyātiriktaṃ sādṛśyaṃ nāma padārthāntaramastītyuktaṃ bhavati / sādharmyaṃ cāprasiddhaṃ na sādhyasāghanāyālamiti sādharmyaprasiddhirapi draṣṭavyā / sā ca yathā gaustathā gavaya ityāptavākyāt / tadidamuktam---yathā gauriti / sādhyasādhanapadavyākhyānam---prajñāpanīyasya gavayaśabdavācyatayā pratyakṣadṛśyamānagosādṛśyasya gavayatvasāmānyaviśeṣavataḥ piṇḍasya prajñāpanamupamānam / piṇḍasya hi gavayaśabdavācyatāṃ puruṣo 'tideśavākyasmaraṇasahakāriṇaḥ pratayakṣād gavayagatād gosādṛśyāt prajānan tena prajñāpyata iti pramāṇasya vyāpāraḥ prajñāpanamuktamiti / tatra vārttikakāraḥ prathamaṃ tāvat sūtratātparyamāha---sūtrārthaḥ pūrvavat / samānāsamānajātīyavyavaccheda ityarthaḥ /

sādhyasādhanamityucyamāne pratyakṣādisādhaneṣu sukhaduḥkhasādhaneṣu prasaṅgaḥ /
ata uktaṃ prasiddhasādharmyāditi /
yadyapi prasiddhasārmyamupamānamityucyamāne pramāṇaviśeṣābhidhāyyupamānapadasāmānādhikaraṇyāt karaṇatvalābhaḥ, tathāpi tadābhāsanirākaraṇāya sādhyasādhanapadopādānam /
tenopamānābhāsamapākṛtaṃ bhavatīti //

avayavārthaṃ vibhajate---prasiddheti / vārttikakāreṇa bahuvrīhidvayasaṃbhavo darśitaḥ, na tu tṛtīyāsamāso bhāṣyakārīyo nirastaḥ / bhāṣyakāreṇa hi saṃjñitayā gavayapratipattiḥ phalaṃ sādhyasādhanapadavācyamuktā, ākṣiptaprayojyavyāpāratvāt / prayojakavyāpārasya prajñāpanasya paścāt niṣkṛṣyābhidhānaṃ kṛtam---samākhyāsaṃbandhapratipattipattirūpamānārtha iti / etadeva sādhyasādhanapadārthatayā vārttikakāro vyācaṣṭe---samākhyāsaṃbandhapratipattirūpamānārthaḥ phalam / sādhyaśabdena samākhyāsaṃbandha ucyate / tasya sādhanaṃ siddhiḥ pratipattiriti / nanu pratipadyatāmayaṃ gosādṛśyayuktaṃ gavayam / samākhyāsaṃbandhapratipattistu kutastyā? na hi yo yatsadṛśaṃ yaṃ pratipadyate, sa tasya samākhyāmapyavagacchati ityāśayavān pṛcchati---kimuktaṃ bhavati / uttaram---āgameti / āgamānubhavāhitāt saṃskārāt smṛtiḥ / etaduktaṃ bhavati, na kevalaṃ sārūpyajñānaṃ samākhyāsaṃbandhapratipattihetuḥ, api tvāgamārthasmṛtyapekṣamiti / nanvasatyāgamānubhave kutaḥ smṛtirityata āha---yadā hyaneneti / prasiddhasādharmyādityatra prasiddhirūbhayī śrutamayī pratyakṣamayī ca / śrutamayī yathā gaurevaṃ gavaya iti / pratyakṣamayī ca yathā gosādṛśyaviśiṣṭo 'yamīdṛśaḥ piṇḍa iti / tatra pratyakṣamayī prasiddhirāgamāhitasmṛtyapekṣā samākhyāsaṃbandhapratipattihetuḥ / yadyapi yathā gaurevaṃ gavaya ityetasmādapi gosadṛśasya gavayaśabdaḥ samākhyeti śakyamavagantum, na khalu pratyakṣa eva saṃjñākarma, samānajātīyavyavacchinne hi tadbhāvati /

tacca yadi mānāntareṇāpi tathāvagamyate, kastatra saṃjñākarma nivārayet? gosādṛśyena copalakṣitaḥ piṇḍo ya iti sarvanāmnā parāmṛṣṭaḥ śakyo ghaṭādibhyo 'samānajātiyebhyo mahiṣādibhyaśca samānajātīyebhyo vyavacchinno 'vagantuṃ gavayaḥ, tathāpi yāvadayamasau gavaya iti sākṣāt pratīte saṃbandhini saṃjñāṃ na niveśayati, tāvadayaṃ pariplutamatiḥ pramātā kaccit khalu drakṣyāmi tādṛśaṃ piṇḍaṃ yatra gavayasaṃjñā pratipatsya iti pramotsuka evodīkṣate /
na cāsau vākyamātrasahāyo 'pratyakṣīkṛtagosadṛśagavayatvajātimatpiṇḍo 'sau gavayākhya iti pratipattumarhati /
na ca vākyaṃ vinā pratyakṣātrāt /
tasmādāgamapratyakṣābhyāmanyadevedam āgamasmṛtisahitaṃ sādṛśyajñānamupamānākhyaṃ pramāṇamāstheyam //

nanu yadodīcyena kramelakaṃ nindratoktam, dhik karabhamatidīrghavakragrīvaṃ pralamboṣṭhaṃ kaṭhoratīkṣṇakaṇṭakāśinaṃ kutsitāvayavasanniveśamapasadaṃ paśūnāmiti, tadupaśrutya dākṣiṇātya uttarāpathaṃ gatastādṛśaṃ vastūpalabhya nūnamasau karabha iti pratyeti, tat katamadeteṣu pramāṇam? na tāvadupamānaṃ sādharmyābhāvāt / nāpi pañcamaṃ pramāṇamupagamyate / yadyucyeta nindāparaṃ vākyaṃ karabhasya tādṛśatve na pramāṇam, na hyanyaparāt śabdādanyasyāvagama iti / yatra tarhi tādṛktve paryavasyati vākyaṃ tatra kā gatiḥ? atha tatrāpi tādṛk karabha āgamāvagataḥ pratyakṣeṇa pratyabhijñāyate, karabhaśabdavācyatā tu tasya tatpūrvaṃ tādṛkvarabhaparatve apyāgamasya prayogamātrādavagatā anumānāt / yo hi yatra prayujyate śabdo 'sati vṛttyantare sa tasya vācakaḥ, yathā gośabdo gotve / prayuktaścāyaṃ tādṛśi / tasmāt tasya vācaka iti / tadidaṃ prāgeva prayogānumitaṃ vācakatvamasya pratyakṣasamaye kevalaṃ smaryate iti /

samānametat
upamānavākye 'pi tatrāpi vākyādavagataḥ sādharmyavān piṇḍaḥ pratyakṣeṇa pratyabhijñāyate /
prayogānumitaṃ ca gavayapadasya vācakatvaṃ smaryate iti na phalāntaramavaśiṣyate yatropamānaṃ pramāṇamiti //

atrocyate / na tāvadākāśādiśabdavadeṣa gavayaśabdaḥ sākṣāt piṇḍasya vācakaḥ, kintu gavayatvaṃ nimittīkṛtya piṇḍe vartate iti paramārthaḥ / na ca yathā gaurevaṃ gavaya iti vākyād gavayatvamavagatam, na hyanavagatasaṃbadhaṃ gavayapadametadavabodhayati / tatastadavagamāt tu saṃbandhavedane parasparāśrayaprasaṅgaḥ / na ca gosādṛśyenopalakṣyate gavayatvam / na khalvanupalabdhacareṇa gavayatvena gosādṛśyaṃ saṃbaddhaṃ dṛṣṭam / na cādṛṣṭasaṃbandham upalakṣakam / na hi puruṣeṇādṛṣṭasaṃbandho daṇḍaḥ puruṣamupalakṣayitumarhati / tasmāt saṃbandhino gavayatvasya sarvathānupalabdheḥ kuto vākyād vā anumānād vā vācyavācakasaṃbandhāvasāyaḥ? kutastarāṃ ca saṃbandhasmṛti? gavayatvasāmānyaviśeṣavati tu piṇḍe pratyakṣe yuktaḥ saṃbandhāvagamaḥ, saṃbandhino gavayatvasya pratyakṣatvāt vākyārthasya ca smaryāṇatvāt / tathāpi kiṃ gavayatvajātimān piṇḍo vācyaḥ, uta gosādṛśyavāniti kuto vinigamaneti cet? vākyārthasmaraṇasahakāri gavayatvajātimataḥ piṇḍasya gāsādṛśyadarśanameva tarkasahāyaṃ gavayatvābhidhāne pramāṇam / tarkaśca gosādṛśyaviśiṣṭapiṇḍābhidhāne kalpanāgauravaprasaṅgaḥ tathā hi sādṛśyaviśiṣṭa piṇḍābhidhāne, nāpratītaṃ sādṛśyaṃ piṇḍaṃ viśinaṣṭīti tatpratipattavyam / na ca śabdādanyatastadavagama iti śabdaśya tatra vācakatvaṃ kalpanīyam / na cāviśiṣṭaṃ sādṛśyamapi piṇḍaviśeṣe gavayapadam avasthāpayitumarhati, yasya kasyacid yena kenacit saha sādṛśyāditi tadapi gavā viśeṣaṇīyam / na cānyato gotvasyāpi pratipattiriti tadapi gavayapadenābhidhātavyam iti kalpanāgauravam / gavayatvajātimatpiṇḍābhidhāne tu lāghavamiti tadanujānāti /

sādharmyagrahaṇaṃ ca dharmamātropalakṣaṇamiti karabhasaṃjñāpratītiphalamapyupamānameveti nāvyāptiḥ /
nāpi pañcamapramāṇābhyupagamaḥ /
ata eva bahunyudāhaṇānyuktvāpyāha sma bhagavān bhāṣyakāraḥ, evamanyo 'pyupamānasya loke viṣayo bubhutsitavya iti /
tasmāt sarvaṃ caturasram //

tadīdṛśamupamānaphalamavidvān sādṛśyaviśiṣṭavastujñānaṃ copamānaphalamiti bhrānto bhadanto dignāga ākṣipati---pratyakṣeti / pṛcchati---kathamiti / uttaram---yadā tāviti / upalakṣaṇaṃ caitat, ubhau pratyakṣeṇa paśyatīti / yadā tu gavayamekaṃ pratyakṣeṇa paśyati, smarati ca gām, tadāpi gosādṛśyaṃ gavayasthaṃ pratyakṣameva / gagosthamapratyakṣam, apratyakṣatvād goriti cet? hanta bhoḥ kimabhimataṃ sādṛśyamāyuṣmato yadapratyakṣāyāṃ gavi na pratyakṣam? sāmānyabāhulyaṃ jātyantaravarti jātyantarasya /

yathāhuḥ,
sāmānyānyeva bhūyāṃsi guṇāvayavakarmaṇām /
bhinnapradhānasāmānyavṛtti sādṛśyamucyate //

iti cet? tat kimidānīṃ karṇatvādisāmānyaṃ gogavayagatakarṇādibhedena bhinnamityapi vaktumadhyavasito 'si? tasmād yathā kālākṣyāṃ gavi gotvamīkṣitavataḥ svastimatyāṃ pratyabhijñāyamānaṃ tadevedamiti, etadeva tadityavagataṃ bhavati, tathehāpīti na phalātirekaḥ / tasmāt na sādṛśyapratītiphalamupamānaṃ pratyakṣād vākyād vā vyatiricyate iti sūktam / bhadantabhrāntimudghāṭayati---gaveti / gavayasattāṃ sādṛśyaviśiṣṭam ityarthaḥ / arthatattvamuktaṃ smārayati---gavayeti / upasaṃharati---tasmāditi /

prayogastu, pratyakṣādibhyaḥ pramāṇāntaramupamānam, tajjanyapramāvilakṣaṇapramājanakatvāt /
yadi tu na tebhyo vilakṣaṇamabhaviṣyad na tadvilakṣaṇāṃ pramāmakariṣyat, tathā tānyeva /
na caitat tathā /
tasmāt tathāti //6 //

NyS_1,1.7: āptopadeśaḥ śabdaḥ //

atha śabda iti bhāṣyam / upamānānantaraṃ śabdoddeśāt upamānalakṣaṇānantaraṃ śabdasya lakṣaṇamityarthaḥ / lakṣaṇasūtraṃ paṭhati---āptopadeśaḥ śabdaḥ / atra śabda iti lakṣyapadam / āptopadeśa iti lakṣaṇam / upadiśyate 'neneti upadeśo vākyajñānaṃ vā tadarthajñānaṃ vā abhighīyate / tatra vākyajñānapramāṇyapakṣe tadarthajñānaṃ phalam, padārthasmṛtyādayastvāntarālikā itikartavyatāḥ / tadarthajñānaprāmāṇyapakṣe tu hānādibuddhiḥ phalam / yadyapi vidhirūpadeśaḥ pravartanamityanarthāntaram, yadyapi cāyaṃ niyojyaprayojane pravṛttinivṛttī vidadhadājñādhyeṣaṇābhyāmatiricyate, te hi niyoktṛprayojane pravṛttinivṛttī vidhattaḥ, tathāpi bhūtārthaparopaniṣadādiśabdavyāpakatvāt paraprayojanavadvacanamātravivakṣayopadeśapadaṃ vyākhyeyam / yadyapi sadeva somyedamagra āsīd ityādi vacanaṃ kvacit na pravartayati, kutaścid vā nivartayati puruṣam, tathāpi puruṣaśreyo 'bhidhatte ityupadeśa ityucyate /

tathāpyativyāptiḥ, caityavandanādivākyānāmapyevaṃ lakṣaṇatvāt /
ata uktam---āpteti /
āptānāṃ ṛṣyāryamlecchānāmupadeśaḥ śabdo na tvanāptānāṃ māyāmohanirmitānāṃ buddharṣabhādīnāṃ pramāṇaviruddhakṣaṇikasarvadharmanairātmyavādināmiti /
tadevāha---vārttikakāraḥ na śabdamātramiti sūtrārthaḥ //

sūtrasthāptalakṣaṇaparaṃ bhāṣyam---āptaḥ khalu sākṣātkṛtadharmā / sudṛḍhena pramāṇenāvadhāritāḥ sākṣātkṛtā dharmāḥ padārthā hitāhitaprāptiparihāraprayojanā yena sa tathoktaḥ / tathāpi tattvaṃ vidvān akārūṇikatayā vā alasatayā vā anupadiśan, matsaritayā vā viparītamupadiśan nāptaḥ syādityata āha---yathādṛṣṭasyārthasya cikhyāpayiṣayā prayuktaḥ / yathādṛṣṭasyeti matsaritayā viparītopadeśo nivāritaḥ /

cikhyāpayiṣayeti akṛpāsvārthakāmatve nirākṛte /
prayuktaḥ utpāditaprayatnaḥ ityalasatvam /
tathāpi sthānakaraṇapāṭavābhāvena varṇaniṣpādanāsāmarthyenāptaḥ prasajyeta, ityata āha---upadeṣṭā /
sthānakaraṇapāṭavānityarthaḥ //

āpta iti prakṛtipratyayasamudāyāt prakṛti niṣkṛṣya tadarthamāha--sākṣātkaraṇamiti / anena yathoktarūpasaṃpadupalakṣitā / pratyayārthamāha--tayeti /

āptalakṣaṇasya vayāpakatvamāha--ṛṣīti /
darśanāt ṛṣiḥ /
karatalāmalakaphalavat sākṣātkṛtatraikālyavarttiprameyamātraḥ, ārād yātaḥ pātakebhya ityāryo madhyamo lokaḥ, mlecchaḥ prasiddhaḥ /
mlecchā api hi paripathamavasthitāḥ pānthānāmapahṛtasarvasvānāṃ mārgākhyāne hetudarśanaśūnyā avantyāptā iti pareṣāmāptalakṣaṇamavyāpakamityuktaṃ bhavati //

tadetad bhāṣyam ākṣeptumanubhāṣate---āptaḥ khalviti / ākṣipati---svargeti / ākṣeptā bhāṣyam ākṣipya sūtraṃ samādhatte tasmāditi / āptaḥ prāpto yukta iti yāvat / apauruṣeyo vaidika upadeśaḥ svargāpūrvadevatādiviṣayaḥ svataḥprāmāṇye siddhe nirdeṣatayā yukta upapannaḥ / laukikaścāryamlecchānāṃ pramāṇāntaramūlo yuktaḥ /

mānāntarābhāve tvanāpto 'yuktaḥ /
samādhatte---na brūma iti /
pauruṣeyatvaṃ vedānāṃ dvitīyādhyāya upapādayiṣyate /
tasmāt puruṣasyaivāptasyopadeśa āptopadeśa iti sādhu vyākhyānaṃ bhāṣyakārīyamiti bhāvaḥ //

pṛcchati--kaḥ punariti / asti hi svargādīnāmapratyakṣatve nyāyaḥ, yogipratyakṣaṃ na svargādiviṣayaḥ pratyakṣatvāt asmadādipratyakṣavaditi bhāvaḥ / uttaram--brūmo nyāyam / tamāha--samānyaviśeṣavattvāt kasyacit pratyakṣā iti / atra yāvati pakṣe yo hetuḥ siddhaḥ, tasya tanmātre pakṣīkāryam / yogaje ca pratyakṣe siddhe tatsādhakādeva pramāṇāt tasya svargādiviṣayatvamapi siddhamiti dharmigrāhakapramāṇaviruddhaṃ mīmāṃsakānām anumānaṃ nodetumapyutsahate prāgeva tad bādhitum / asiddhe tu yogaje pratyakṣa āśrayāsiddho heturābhāsaḥ / asmākaṃ tu samyañco bahavaśca nyāyā iti bhāvaḥ / anityatvaṃ hetumākṣipati--asiddhamiti / pariharati--neti / nitye cāpūrva iti / atra trayaḥ kalpāḥ, kimekamapūrvaṃ sarvapuruṣasādhāraṇam, āho asādhāraṇam? yadāpi asādhāraṇaṃ tadāpi kiṃ pratipuruṣamekaikamapūrvam, āho pratipuruṣamanekamiti? tatra prathamaṃ kalpaṃ dūṣayati--yadi sādhāraṇateti / na hi kadācidapyayamapūrvaṃ paśyati laukikaḥ puruṣaḥ / yoginastvanabhivyaktamapi paśyantīti bhāvaḥ / dvitīyaṃ kalpaṃ dūṣayati--etena pratipuruṣamiti / utkarṣa ādhikyamavayavopacaya iti yāvat / śaṅkate--vya/jaketi / ekamapi vya/jakabhedāt utkarṣanikarṣavad dṛṣṭam / tad yathā mahati darpaṇatale mahanmukham, tadeva kanīnikāyām aṇviti bhāvaḥ / vakṣyamāṇenābhiprāyeṇa nirākaroti--na hyekamiti / śaṅkitā svābhiprāyamuddhāṭayati--nanu ceti / svābhiprāyeṇa nirākaroti---na dṛṣṭa iti brūma iti / śaṅkitā pṛcchati--kiṃ punastat yadi na dṛṣṭam? tatra yadi bhedena na dṛṣṭam, dṛṣṭirnāsti / kiṃ punastat, yad bhedena bhedadarśanamiti bhāsate? samāghātā svābhiprāyamāha--mithyāpratyaya iti / na bhedadarśanamapajānīmahe, kiṃ tu pāramārthikaṃ bhedam / na ca kalpito 'pūrvabhadaḥ pāramārthikāya kāryāyālamiti bhāvaḥ / utkarṣāpakarṣakartṛtvaṃ veti karmaṇa iti śeṣaḥ / tṛtīyaṃ kalpamātiṣṭhate---pratipuruṣamaneka iti / dūṣayati---anivṛtta iti / athottarakālamiti / aśvamedhakriyayā tāvat tadapūrvaṃ svakāla evābhivyaktaṃ phaladānābhimukhīkṛtam, abhivya/jakasamānakālatvādabhivyakteḥ, pradīpādiṣu darśanāt / tathāpi phalaṃ tāvat na datte, yāvat kriyā na nivartate / nivṛttāyāṃ tu phalaṃ datte ityarthaḥ / dūṣayati---asatīti / tat khalu pūrvaṃ sadapi phalaṃ nākārṣīt caramabhāvinyāḥ kriyāyāḥ tajjanyāyā ābhivyakteranutpādāt / utpannāyāṃ tu kriyāyāmabhivyaktau vā kasmāt na karoti? na hi kriyāyā vināśasya kaścidupayogaḥ / tasmādakāmenāpi tvayā asatyā eva kriyāyā vya/jakatvamanugrāhakatvaṃ cāṅgīkartavyam /

taccaitadubhayamapi citramityarthaḥ /
api ca sāsatī cet kriyābhivyanakti, tathā sati asattāyāḥ sarvatra sulabhatvāt na kiñcidapūrvaṃ nābhivyaktamiti /
kriyāvilopaḥ prayatnavilopa ityarthaḥ //

atra śabdaṃ pramāṇāntaramasahamāno dignāgaḥ tallakṣaṇaṃ vikalpyākṣipati---āptopadeśa iti / anyasmādanyasya niścayo na tāvadasaṃbandhādatiprasaṅgāt / na ca śabdaḥ arthātmā, nāpyarthakāryaḥ / vināpyarthaṃ puruṣavivakṣāmātrādeva tadutpādāt / tasmāt na sākṣāt śabdādarthaniścayaḥ, vivakṣākāryantayā tu vivakṣāṃ gamayet / sā cārthābhiprāyapūrvā / abhiprāyaśca kaścinmanomātrayoniḥ, aparastu pramāṇamūlaḥ / tatra yaḥ pramāṇaniścitamarthaṃ vivakṣati, yathāvivakṣaṃ coccārayati sa āptaḥ / tasya vacanāt kāryāt kāraṇaṃ vivakṣā anumīyate / tasyāśca kāraṇamarthajñānam / tataścārthajñānasyārthakāryatvāditi pramāṇagatiḥ / tatrāptopadeśa ityatropadeśakriyayā upadeṣṭāra upasthāpitāḥ / te ca prāyeṇa visaṃvādakā dṛṣṭā ityāptagrahaṇena teṣāmavisaṃvāditvam / tataśca upadeśādarthaviniścayo bhavatvityetadarthaṃ yadyucyeta ityāha---yadyāptānāmiti / upadeṣṭaṇāmityarthaḥ / imaṃ kalpaṃ dūṣayati---tadanumānāt /

avisaṃvāditvamupadeṣṭurānumānikam, tādṛśasya vacanamarthaviniścaye anumānameva /
tathā hi yad yannirdeṣasattvīyaṃ vacanaṃ tatsarvamarthavat, yathā buddhasya kṣaṇikanairātmyādiviṣaya upadeśaḥ, tathā cāyaṃ vivādādhyāsita upadeśa iti /
yathoktaṃ bhadantena
āptavākyāvisaṃvādasāmānyādanumānatā //

iti / dvitīyaṃ kalpamātiṣṭhate---athārthasya tathābhāvaḥ / atra hi upadiśyata ityupadeśa iti vyutpattyā artha ucyate / āptaḥ prāpta upadeśo yasmāt sa tathoktaḥ / etaduktaṃ bhavati yasmāt śabdādavagamyārthaṃ pravartamānaḥ prāpnoti tamevārtha sa āptopadeśaḥ śabdaḥ pramāṇam / evaṃ ca yathā śabdena yo 'rtho darśitaḥ, tasyāptyā tathātā darśitā bhavati / tadidamuktam--athārthasya tathābhāva iti / dūṣayati--so 'pīti / tadeva sphuṭayati--yadā hīti / āptyā hi tathātvaṃ viniścanvan arthasya nāpratipannatayā niścetumarhati / pratipattiśca prāyeṇa pratyakṣeṇeti pratyakṣata ityuktam / tamimamākṣemapākaroti--tanneti / nāptatvasahāyaḥ śabdo 'rthaṃ bodhayatīti sūtrārthaḥ / nāpi śabdārthaprāptyā śabdārthatathātvamiti / kastarhi ityata āha--api tviti / indriyasaṃbaddhāsaṃbaddheṣviti dṛrūṭadṛṣṭeṣvityarthaḥ / yathoktaṃ sa dvividho dṛṣṭādṛṣṭabhedāditi / etaduktaṃ bhavati, nāptatvahetukamavisaṃvāditvamanena sūtreṇāgamārthatayā pratipādyate / nāpyarthatathātvam āgamārthatayā pratipādyate / nāpyāgamaḥ pratyakṣānumānābhyāṃ na bhidyate, kiṃ tu upadeśaḥ śabda ityuktam / upadeśa iti ca kārakapadam, upadiśyate jñāpyate prayojanavānartho 'neneti / tathāpi vātikādyupadeśo 'pi śabdaḥ syādityata uktam---āpteti / tenopadeśapadādevāgamasya vākyārthapratipattiḥ phalamuktam / tadidamuktam---yā śabdollekhena padārthasmaraṇāvāntaravyāpārāt śabdādevārthaṃ pratyemītyanenollekhena pratipattiḥ sāgamasyārthaḥ phalamiti / āptatvaṃ ca na vākyārthaṃ pratyāyayati api tvāgamasyāvyabhicāritām / na ca yataḥ prāmāṇyamavagamyate tataḥ prameyamapi / tathā ca sati prāmāṇyajñānahetoranumānādeva pratyakṣādiprameyāvagatiriti pratyakṣādīnāmapramāṇyaprasaṅgaḥ / tathāsati kasyānumānamapi prāmāṇyamavadhārayet / na cāptavākyaṃ kāryaṃ sad vaktṛjñānānumānadvāreṇārthe 'pyanumānameva, na tvarthasya pratyāyakamiti sāṃpratam / yadi hi nārthaṃ pratyāyayet jñānamātramanumāpayet, tathā ca nārthaviśeṣasiddhiḥ / na ca jñānasyārthādanyo 'sti kaścid viśeṣaḥ / tasmāt vaktṛjñānaviśeṣaṇāya pūrvaṃ śabdādeva kevalād vākyārthajñānam eṣitavyam / evaṃ ca kṛtaṃ vaktṛjñānānumānenārthapratipattyarthena kevalaṃ prāmāṇyajñānāya tadupayoga iti / na cāvinābhāva eva saṃbandho yena śabdārthayorasaṃbandhena gamyagamakatvaṃ na syāt / asti hi sāṅketikaḥ saṃbandho 'nayoriti vakṣyate / na cāvinābhāvaḥ eva pratyāyanāṅgam, cakṣurādayo nīlādibhedavyabhicāriṇo 'pi dṛṣṭāḥ tatpratipādakā ityuktam / tasmāt padāni kṛtasaṃketāni svārthān smārayanti, ākāṅkṣāyogyatāsattisadhrīcīnāni adṛṣṭapūrvaṃ vākyārthaṃ bodhayanti, na saṃgatigrahaṇamapi pratīkṣanta iti dūre 'numānād bhavanti / yathā caitat, tathoddeśe leśata uktam / upapāditaṃ ca tattvabindau / tasmāt sarvamavadātam//7 //

NyS_1,1.8: sa dvividho dṛṣṭādṛṣṭārthatvāt //

sa dvividho dṛṣṭādṛṣṭārthatvāt iti sūtrasya tātparyamāha---niyamārtham / tadvibhajate---anekadheti / dṛṣṭādṛṣṭārthatvāditi bhāṣyamatena vyācaṣṭe---pratyakṣeti / āptapraṇītatvaliṅgānumitaprāmāṇyaśabdaikaviṣayasvargayāgādisaṃbandhādīnāmanumānaviṣayatā / yathāha bhāṣyakāraḥ, yasyāmutra pratīyate so 'dṛṣṭārtha iti / adṛṣṭārtho 'pi pramāṇamarthasyānumānāditi / tena dṛṣṭo 'rtho yasyāgamasya sa tathā / evamitaro 'pīti / tadevaṃ bhāṣyamatena vyākhyāya svamatena vyācaṣṭe---vaktṛbhedenati / dṛṣṭo 'rtho yena saṃ dṛṣṭārthaḥ pravaktā, evamadṛṣṭo 'rthonumito yena sa tathā / tatra dṛṣṭārthā ṛṣayo 'smadādayaśca / anumitārthā asmadādaya eveti / evamapi śabdadvaividhyasādhane mā bhūdapakṣadhargateti pravaktṛpadena pūrayati---dṛṣṭādṛṣṭārthapravaktṛkatvāditi / adṛṣṭārthaḥ pravaktā yasyāgamasya sa tathoktaḥ / asyārthamāha na vigrahaṃ karoti pratyakṣata iti / śeṣaṃ subodham /

sa na manyeta dṛṣṭānāṃ vākyānāṃ prāmāṇyam /
sa iti /
viprakṛṣṭo nāstikaḥ parāmṛṣyata iti bhāṣyayojanikā /
pariśiṣṭaṃ tu parīkṣāparvaṇi nivedayiṣyate //8 //

NyS_1,1.9: ātmāśarīrendriyārthabuddhimanaḥvṛttidoṣapretyabhāvaphaladuḥkhāpavargāsatu prameyam //

iha prameyaṃ heyopādeyabhāvenāvasthitaṃ mumukṣuṇā pratipitsitam / tacca parīkṣitasvapramāṇaviśeṣādhīnapratipatti / lakṣaṇaṃ cāsya pramāṇaviśeṣaḥ / na cāvāntarapramāṇasāmānyapratyakṣādilakṣaṇamantareṇātmādipramāṇāvatāraḥ kartuṃ śakyaḥ, tasya pratyakṣādisāmānyaviśeṣatvāt / ataḥ pratyakṣādilakṣaṇānantaraṃ tadavatāraḥ / aparīkṣitaṃ ca na tattvanirṇayāya paryāptamiti parīkṣā vidhāyiṣyate / tatparikaraśca saṃśayādaya iti yuktaṃ teṣāṃ paścāllakṣaṇam / tadiha prameyalakṣaṇāya tadvibhāgoddeśasūtramavatārayituṃ bhāṣyakāraḥ pṛcchati sma---kiṃ punaranena pramāṇeneti / jātyabhiprāyamekavacanam, prakṛte prameye yathāyathaṃ pramāṇānāmupayogāt / tadetad bhāṣyam anūdya vārttikakāra ākṣipati---kiṃ punariti / prameyanāntarīyakatvaṃ pramāṇānāṃ sāmarthyam / samādhatte--neti / pratyakṣādilakṣaṇasāmarthyāt prameyamātraṃ sidvam, siśiṣṭaṃ tu prameyamadyāpi na sidhyatīti tadarthaṃ praśnaḥ / sa ca viśeṣo yathāvaditi na darśita iti / ayameva ca sūtrārtha iti / yeṣāṃ tattvātattvajñānābhyām apavargasaṃsārau bhavataḥ, ta etāvanta eva / na nyūnā nādhikā ityarthaḥ / prathamasūtravyavasthām atidiśati---atrāpīti / uktamarthamanākalayannākṣipati---ubhayeti / digādīnāmiti / dravyeṣu dikkālaparamāṇūnāmanabhidhānāt / vṛkṣastiṣṭhatīti / itiśabda ādyarthe tena vṛkṣaṃ paśyati, vṛkṣeṇa candramasaṃ paśyatītyādayo veditavyāḥ / samādhatte---na sūtrārthāparijñānāditi, na prameyapadaṃ prameyamātre pravartate, kiṃ tu yat tattvato jñāyamānamapavargasādhanaṃ tasmin, taccātmādyeva nānyaditi yukto 'nyayogavyavaccheda ityarthaḥ / ayogavyavacchede 'pi na doṣa ityāha---prameyameveti / nanvasmin pakṣe na kadācidapi pramāṇatā syādityasti doṣa ityata āha---kimuktaṃ bhavatīti / nāsya puruṣamātraṃ prati prameyatvaṃ vidhīyate, api tu mokṣamāṇaśiṣṭaṃ prati vidhīyate / anūdyata iti pramāṇāntaramūlakatvena vidhānasya dārḍhyaṃ darśayati / upasaṃharati---tasmāditi / kauśalamātramātmanaḥ khyāpayitumabhyupetya samādhānāntaramāha--upetyeti / pravṛttisaṃskārakatvamasti dikkālayoḥ, prāṅmukho 'nnāni bhu/jīta //

prācīnapravaṇe vaiśvadevena yajeta //

paurṇamāsyāṃ paurṇamāsyā yajeta //

amāvāsyāyāmamāvāsyayā yajeta //

ityevamādi śravaṇāt / kauśalamātramidaṃ na tu samādhānamityāha---na punaridamiti / vihitavidhānāditi / pramāṇavidhānasāmarthyena vihitamityarthaḥ / na kevalaṃ pramāṇavidhānākṣiptam, api tvādyasūtragamaprameyapadādapi labdhamityāha---ādyena ceti / etasmiścārthe sūtrakārasya anumatimāha---enaṃ cārthamiti / bhāṣyam---sarvasya sukhaduḥkhasādhanasya, draṣṭā sarvasya sukhaduḥkhasya bhoktā, yataḥ sukhaduḥkhasādhanaṃ sarvam, sarvaṃ ca sukhaduḥkhaṃ jānāti, ataḥ sarvajñaḥ / na cāprāptānyetāni jānātītyata āha---sarvānubhāvī / anubhavaḥ prāptiḥ / tadetad vairāgyotpādāyoktam, evamuttaratrāpi boddhavyam / ātmanyayaṃ viśeṣo yadanena rūpeṇa heyaḥ, kaivalyena copādeyaḥ / śarīrādīni tu heyānyeva / apavargastūpādeya eveti / avidyamānaṃ pūrvaṃ śarīraṃ yasya tadapūrvaṃ śarīram / tanniṣedhati---nāsyedamiti / prameyatattvamaviduṣa ātmana avidyamānamuttaraṃ śarīraṃ yasya tad anuttaram / tadapi niṣiddhaṃ cena, netyanukarṣaṇāt / nanu yathā pūrveṣāṃ śarīrāṇām anāditā evamuttareṣāmapyanantatā, tathā ca mokṣamāṇānāṃ pravṛttayaśca tadarthāni śāstrāṇi cānarthakāni prasajyerannityata āha---uttareṣāmiti /

prameyatattvāvagamādityarthaḥ /
nanu sūkhe 'pyuddeṣṭavye duḥkhamātroddeśaḥ kiṃ sukhaṃ pratyācaṣṭe? tathā cānubhavavirodha ityata āha--nedamiti /
tadetad bhāṣyaṃ vārttikakāra ākṣepasamādhānābhyāṃ vyācaṣṭe---sukhaṃ punariti na cānyata ātmādipadāt, upalabdhiḥ, asmādeva ātmādibhyo bhedena pratyātmamupalabhyamānatvādeva, nirvidyate ityasya vyākhyānam---tāṃ copāsīnasya tayaiva virodhiguṇena tṛṣṇā vicchidyate, sukhānabhidhānena duḥkhapakṣanikṣepaṃ sūcayati /
tathā ca sukhe 'sya vairāgyaṃ bhavatīti tātparyārthaḥ //9 //

NyS_1,1.10: icchādveṣaprayatnasukhaduḥkhajñānānyātmano liṅgam //

apavargasyāpyātmārthatvena prameyeṣvātmanaḥ prādhānyāt prathamamātmalakṣaṇasūtram icchetyādi / tadavatārārthaṃ bhāṣyam---tatrātmeti / ahamiti jñānaṃ gaurādyākāraṃ śarīrāvabhāsaṃ na śakyaṃ ghaṭādijñānavad drāgātmani pramāṇayitumityabhiprāyaḥ, paradehavartyātmābhiprāyaṃ vā / tadatra vārttikāraḥ sūtratātparyamāha---samāneti / samānajātīyaṃ śarīrādi, asamānajātīyaṃ pramāṇasaṃśayādi / satyevāsmin prayojane prayojanamanvācinoti---āgamasyeti / tataścātpoktatvānumānasiddhamapi prāmāṇyaṃ śabdasya anena tadarthasaṃvādakenānumānena dṛḍhataraṃ bhavatītyarthaḥ / prayojanāntaraṃ cānvācinoti---pramāṇasaṃplavasyeti / dvāvapi vāśabdau cārthe 'nvācaye draṣṭavyau / tadanena vārttikena anumānācca pratipattavya iti bhāṣyaṃ vyākhyātam icchāyā ātmaliṅgatvakathanaparaṃ bhāṣyaṃ yajjātīyasyeti / yajjātīyasyeti vyaptismṛtikathanam / tajjātīyaṃ paśyanniti pakṣadharmopanayaḥ / tasmādayaṃ sukhaheturityanumāyādātumicchati / seyamicchedṛśī vyāptigrahaṇatatsmaraṇapakṣadharmatāgrahaṇānumānecchādīnāmekakartṛtvaṃ sūcayati, bhede pratisandhānābhāvena tadanupapatteḥ / tadidamuktam---ekasyeti / yaścāsāveko 'nubhavitā ca smartā cānumātā caiṣitā ca sa ātmā /

na ca śarīrameva bhavitumarhati, tasyāpi bālyakaumārayauvanavārddhakabhedenānyatvāt /
nendriyam, indriyāntaragṛhīta indriyāntareṇāpratisandhānaprasaṅgāt yamaham asprākṣaṃ ta paśyāmīti /
nāpi manaḥ, manasaḥ, karaṇatvenaivānumānāt /
vakṣyati hyetat sarvaṃ jñāturjñānasādhanopapatteḥ //

# 3/1/17 # ityatra sūtre //

syādetat / asatyapi ātmani jñātari satyapi ca buddhyādīnāṃ bhede, tatsantānābhedena pratisandhānavyavasthopapatsyata ityata āha---niyataviṣaye iti / niyataviṣaya iti buddhibhedasya pratisandhānamapākaroti / mātragrahaṇena ca saṃtānaṃ saṃtānivyatiriktamapākaroti / tadabhyupagame vā sa evātmeti siddhaṃ naḥ samīhitam / tadetad bhāṣyam anubhāṣya vārttikakārastātparyamasyāha---yajjātīyasyeti / tatra vicāramārabhate---tatreti / pūrvapakṣamāha---kathamicchādīti / pariharati---smṛtyeti / nanvekaviṣayāṇāṃ smṛtyādīnāṃ nānākartṛkatve ko virodha ityata āha---na hīti /

nānāviṣayatva udāharaṇamāha---na hi bhavati yadrūpamiti /
nānānimittatva udāharaṇamāha---nāpi bhavatīti, yad yasmāt nimittāt tvagindriyāt sparśamahamasparkṣaṃ tat tasmāt nimittāt cakṣuṣo rūpaṃ paśyāmīti /
nānākartṛtva udāharaṇamāha---na hi bhavati devadatta iti /
tadetat kila pratisandhānaṃ kartṛbhedād devadattayajñadattādervyatirekabalenaikakartṛkatvaṃ sādhayatītyuktam //

tadetadanupapannam, bhinnakartṛkatvād vyatirekasyopādhisaṃbhavena svābhāvikapratibandhavijñānavaikalyāt, asti hi devadattayajñadattavijñānānāṃ bhinnakartṛkatvamakāryakāraṇabhāvaśca, tatra kimakāryakāraṇabhāvāt pratisandhānasya vyatireka uta bhinnakartṛkatvāditi sandigdhavyatirekatvādasādhanāṅgaṃ pratisandhānamityāśayavāṃścodayati---kāryakāraṇabhāvāditi / tadidamuktam---tadidaṃ pratisandhānamanyathā bhavaditi / gūḍhābhiprāyaḥ pariharati---na nānātvasyeti / codaka āha---akāryeti / gūḍhābhiprāya eva parihāravādyāha---tadayuktamiti, anaikāntikatvaṃ sandigdhavyatirekitā / codaka āha---tulyaṃ bhavato 'pīti / siddhāntī gūḍhābhiprāya evāha--abhyupagamāditi / codaka āha--nāsādhanāditi / asiddhārthatā anyathāsiddhārthatā / hetoḥ hetuvacanasyetyarthaḥ / saṃprati samādhātā svābhiprāyamāviṣkaroti--na, hetvarthāparijñānāt /

tadeva vibhajate---na bhavateti /
kaḥ punarasau hetuviśeṣa ityata āha---viśeṣitaṃ caitatpratisaṃdhānam /
tat kathayati--- smṛtyā saha pūrvāparapratyayayorekaviṣayatvena pratisaṃndhānam yajjātīyaṃ candanavanitādi sukhahetuṃ pratītaṃ smarāmi tajjātīyamimu pratyemīti pratisandhānam /
tadanena śālibījāṅgurasya paramparayā śālibījāntarajananalakṣaṇāt pratisaṃdhānāt kāryakāraṇabhāvaniyamād vyavacchinatti //

nanviyaṃ pūrvāparapratyayasaṃhitā smṛtirapi kāryakāraṇabhāvādevopapatsyate, kṛtamekena kartretyata āha---sā ca smṛtirbhavatpakṣe 'nupapannā / pṛcchati---kasmāt? uttaram---anyena nimittena anubhūtasya anyena nimittena asmaraṇāt / na hi bhavati yenaiva cakṣuṣā ghaṭamadrākṣam, tenaiva tvagindriyeṇa taṃ spṛśāmīti / nimittabhede pratisaṃdhānābhāvamuktvā viṣayabhede 'pyāha---na hyanyena svabhāvena ghaṭatvādinānubhūtasya anyena vṛkṣatvādinā smaraṇam / na hi bhavati yamahaṃ ghaṭamadrākṣaṃ so 'yaṃ vṛkṣa iti / kartṛbhede pratisaṃdhānābhāvamāha---na hyanyena devadattena anubhūtamanyo yajñadattaḥ smarati / na hi bhavati yo 'haṃ devadatto 'drākṣaṃ so 'haṃ yajñadattaḥ paśyāmīti / na cedaṃ satyapi bhede kāryakāraṇabhāvāt pratisaṃdhānaṃ bhavitumarhati / na hi yatra sphuṭataraḥ kāryakāraṇabhāvaḥ tantupaṭayorghaṭakapālayorvā dṛśyate tatra pratisaṃdhānaṃ bhavati, ye tantavaḥ sa eva paṭa iti vā yo ghaṭākṣaṇaḥ sa eva kapālakṣaṇa iti vā / vastutaḥ kāryakāraṇabhūtānāmagṛhītabhedānāṃ pratisaṃdhānahetubhāvaḥ sabhāgeṣu kṣaṇeṣu tathā darśanāditi cet? tanna, āmalakaphalasyaikasyāpanayane tatraiva sthāne āmalakāntarāvasthāpane bhavati pratisaṃdhānam / na ca tayorāmalakayorasti kāryakāraṇabhāvaḥ / pūrvāparapratyayayoḥ smṛtyā sahaikaviṣayatvaṃ kartari kāryakāraṇabhāvanibandhanaṃ na karmaṇīti cet? hanta, nairātmyasākṣātkārasātmībhāve 'pyasti vijñānānāṃ kāryakāraṇabhāva iti tannibandhanaṃ pratisaṃdhānaṃ pūrvavadeva prasajyeta / saiva cātmadṛṣṭirdeṣāṇāṃ nidānaṃ paramiti vyartho nairātmyasākṣātkārasātmībhāvaprayāsaḥ / athāsadapi pratisaṃdhānaṃ kāryavaśādāharati tathāgato naṭa iva rāmatvamātmanaḥ, yadi tat kāryakāraṇabhāvanibandhanam, kathamasat, kathamāhāryam? atha kāryakāraṇabhāvo 'pyavastusan kalpanāmātranibandhanaḥ, sa tarhi tādṛśaḥ śālibījasyotpādaṃ vāstavaṃ na niyantumarhati, na jātu kalpitavahnibhāvo māṇavako dahanapākayorūpayujyate /

na ca pratyayānāṃ bhedāgrahāt pratisaṃdhānamiti sāṃpratam, pravṛttivijñānānāṃ rūpādiviṣayāṇāṃ bhedena pṛthagjanairapi pratiyamānatvāt, ālayavijñānasya ca pravṛttivijñānātiriktasyānupalabdheḥ /
ahamiti ca sattvadṛṣṭeḥ kṣaṇikatvanirākṛtāvasati bādhake sthiravastuviṣayatvāt /
tasmāt smṛtyā saha pūrvāparapratyayayoḥ ekaviṣayatvalakṣaṇasya pratisandhānasyānekakartṛkatvād vyatireko nirūpādhirekakartṛkatvaṃ sādhayati /
sa caikaḥ kartā śarīrendriyabuddhibhyo bhinna ātmeti siddham //

tadanenāśayenāktam---asti ca smṛtiḥ uktarūpa / tasmād yasmin pakṣe smṛtiḥ saṃbhavati tatra pratisaṃdhānaṃ nyāyyamiti / sa ca kartrekatvapakṣa iti bhāvaḥ / āśayamavidvān punaḥ paraḥ pratyavatiṣṭhate---bhavāniti / para evaikagranthenāha---kathamiti / kathaṃ na saṃbhavatītyarthaḥ / syādetat, yogicittamapi sarvajñasya cetasa ālambanapratyaya iti / tasyāpi yogicittena pratisandhānaṃ syādityata āha---yatkāyeti / etaduktaṃ bhavati, upādānopādeyabhāvenāvasthitaḥ cittapravāhaḥ santānaḥ / na ca yogicittamupādānaṃ sarvajñasya cetasaḥ / ālambanapratyayo hi taditi / kāyagrahaṇaṃ ca ekasantānopalakṣaṇaparam / tena janmāntare 'pi smṛtirūpapanneti / tamimamasmadabhiprāyānabhijñaṃ paramanyathāpi bodhayituṃ vibhavāma iti siddhāntī anyathā smṛtyanupapattimāha---na, asthiratvāt buddhīnām / na hyajātānanvayadhyastayorasti kaścid viśeṣa iti pūrvotpanno 'nubhavaḥ kāñcana vāsanāmādhāya dhvaṃsate, yayā kālāntare smṛtirādhīyate ityabhyupagantavyam / na cāsthirā buddhiḥ śakyā vāsayitumityātmā sthiro 'bhyupeya ityarthaḥ / yuktyantaramāha---asaṃbandhācceti / na ca buddhīnāmasamānakālānāmasti saṃbandha ityarthaḥ / punaḥ paraḥ pratyavatiṣṭhate---śaktīti / nāsmākaṃ kṣaṇikavastuvādināmasti tajjagati yadavasthitaṃ vāsakena vāsyamānaṃ dṛṣṭamiti bhāvaḥ nanu tathāpyasamānakālayatā saṃbandharahitamaśakyaṃ vāsayitumiti grahaṇakavākyavivaraṇavyājenāpākaroti---athāpīti / pūrvacittaṃ pravṛttivijñānaṃ yattat ṣaḍvidham, pañca rūpādijñānānyavikalpakāni, ṣaṣṭhaṃ ca vikalpavijñānam / tena saha jātaḥ samānakālaḥ cenāviśeṣaḥ tadālayavijñānamityucyate / ahaṅkārāspadaṃ smṛtiśaktiḥ / sā ca na śaktāt tajjñānādatiricyate / tena kathañcid

bhedavivakṣayā śaktiviśiṣṭamityucyate /
siddhāntavādyāha---atroktamiti /
upapādayiṣyate hi bhāvānāṃ sarvajanapratītisiddhā stharatā kṣaṇabhaṅganirākaraṇena /
tathā ca sthirasya saṃbaddhasya ca vastrādeḥ mṛgamadādinā vāsyatvaṃ dṛṣṭamiti nāsthire 'saṃbaddhe ca bhavitumarhatītyarthaḥ //

syādetat / asthirayorapi jñānayoḥ samānakālatayā asti saṃbandha iti kasmāt anyataracittavāsitamanyataraccittaṃ smṛtiṃ nādhatte ityata āha---yaścāsāviti / vakṣyamāṇāpekṣo 'piśabdaḥ / nanu vartamāne cetasi mā kārṣodupakāram, anāgate tu kariṣyati ityata āha---nāpīti / pṛcchati---kathamiti / uttaram---vartamānaṃ tāvaditi / prakṛtamupasaṃharati---tasmāditi / ito 'pyasatyātmani vijñānamātrāt kāryakāraṇabhāvena smṛtirnotpadyate ityāha---itaśceti / kasmāt? bhāvasya bhavitrapekṣatvāt / bhāva utpattimān dharmaḥ / bhavitā dharmo / pāko viklittiḥ saṃyogabhedaḥ / sa ca taṇḍulāvayavasamaveto 'pyavayavāvayavinorabhedopacārāt taṇḍulānāmityuktam / gatiḥ parispando devadatte kartarīti / siddhāntī kṣaṇikavādinamutthāpyākṣaṇikatvābhripāyeṇa dūṣayati---anādhāraiveti / pūrvapakṣī kṣaṇikatvābhiprāyeṇāha---kāryeti / siddhāntavādyakṣaṇikatvābhiprāyeṇa pariharati---tacca neti / samānakālayorādhārādheyabhāvo dṛṣṭaḥ, yathā kuṇḍavadarayoḥ / sthirameva hi kuṇḍaṃ sthirasyaiva vadarasya gurutvena patato gurutvaṃ pratibadhnadadhaḥpatanaṃ nivārayadādhāro bhavati / yadyucyeta na smṛtirbhāvaḥ, kiṃ tu bhavitrī utpattirasyā bhāvaḥ / na tu bhaviturbhavitrantarāpekṣā yuktā anavasthāpātāditi āśaṅkate---athāpīdamiti / nirākaroti---tacca neti / virodhāditi vivṛṇoti---yadīti / kasmād vyāhatamityata āha---svarūpaṃ ceti / co hetvartha / svarūpamutpatterūcyamānaṃ svatantraṃ bādhate yataḥ, tasmād virodha ityarthaḥ / anabhyupagamāditi vivṛṇoti-na hi bhavanta iti / virodhāditi sphorayati---vyatiriktāṃ ceti / tantraṃ śāstram / śaṅkate---atheti / tathā ca na virodho nāpyanabhyupaga ityarthaḥ / nirākaroti---kiṃ kveti / abhidhānasvarūpamāha-utpattitirati / api cotpatterbhāvatve 'pi na smṛtirna bhāvaḥ, bhāvatvasya kāryamātrānubandhitvāt smṛteśca kāryatvāt / na cānavasthā, nitye vyavasthānāt / tathā ca smṛteḥ bhāvasya bhavitā ātmaika nityaḥ pariśiṣyate ityāśayavānāha---yadā cotpattiriti / prakṛtamupasaṃharati---tasmāditi /

tat siddhametat---smṛtiḥ pūrvāparapratyayābhyāmekakartṛkā, tābhyāṃ sahaikaviṣayatvena pratisandhīyamānatvāt /
yā punarnābhyāmekakartṛkā sā nābhyāṃ tathā pratisandhīyate, yathā devadattasya smṛtirna yajñadattapratyayābhyām /
na ceyaṃ tathā /
tasmāt tatheti //

tadevaṃ vyatirekisamarthanaṃ kṛtvā anvayavyatirekiṇamatrārthe pramāṇayati---atha veti / anekagrahaṇamanekanibhittapratiṣedhaśaṅkānivṛttyarthaṃ yena mayā rūpādayo 'nūbhūtāḥ tenaiva gandha upalabhyate iti khalu mayeti smṛtyā saha pratisandhānaṃ tasmād bharatamatābhyāsenābhinaye ye kṛtasaṅketāḥ, teṣām /

yaccoktaṃ paraiḥ,
nartakībhrūlatākṣepo na hyekaḥ paramārthikaḥ /
paramāṇusamūhatvādekatvaṃ tasya kalpitam //

iti / tatrāha---bhrūkṣepasyaikatvāt / na bhrūḥ paramāṇusamūho 'pi tu avayavidravyamekam, tadgataṃ ca recitakamapi kriyaikaiva / bhavatu vā paramāṇusamūha eva bhrūkṣepaḥ, tathāpi samūhasya samūhibhyo 'nanyatvāt paramāṇava eva, teṣāṃ ca pratyekamekatā cānekabharatamatanipuṇapratipattṛsādhāraṇatā ca / asti ca teṣāmapi svagocarāvikalpotpādanadvāreṇa paraṃparayā mayeti pratisandhānahetubhāva iti yatkiñcidetadekatvaṃ tasya kalpitamiti / tadevaṃ pratisandhānadvāreṇecchādīnāmātmaliṅgatvamuktvā saṃprati guṇatayā liṅgatā vārttikakṛd āha---atha veti / guṇatvenecchādīnāṃ pāratantryaṃ rūpādivat sādhanīyam / taccānityatvenaiva sāmānyaviśeṣasamavāyebhyo vyāvartakena siddham / na hyanityo bhāvo dravyāt svatantro bhavati / tasmād guṇatvaprasādhakādeva hetoḥ pāratantryasiddheḥ kṛtaṃ guṇatvena pāratantryasādhakeneti hṛdi nidhāya vārttikakāraḥ tadapi pūrvamuktamiti siddhena pāratantryeṇa guṇatvamapi sādhayati / na caitadanityasya pāratantryaṃ dravyeṇa sidhyati, dravyavakarmaṇorapyanityayoḥ pāratantryāt / tasmādanityatvasiddhena dravyapāratantryeṇa dravyakarmabhyāṃ vyatirecayati---na dravyaṃ karma vā icchādayaḥ, vyāpakadravyasamavāyāt śabdavad ityādi / yadyapyanityatvena dravyasamavāyamātraṃ sidhyati, tathāpi dravyakalpanamātreṇaivopapattau tadavayayavakalpanāyāṃ pramāṇābhāvena tad dravyamanavayavaṃ tāvat siddham / anavayavaṃ ca dravyaṃ dvedhā, vyāpakam aṇu ca / na tāvadaṇu, tatrecchādīnāmupalabdheḥ / kvacidanyatarakarmaṇā kvacit svabhāvataḥ tatsaṃyogopapattau tadgatikalpanāyāṃ pramāṇābhāvāt siddhamasya vyāpakatvam / tadetadādigrahaṇavyākhyānam / tadanayā vakroktyā nityatvaṃ paramamahattvaṃ cātmano darśitaṃ bhavati / etacca sāmānyatodṛṣṭamanumānaṃ sūtrayatā sarvaṃ darśitamityāha---sāmānyata iti / yat tatpūrvaṃ hṛdi sthitamicchādīnāṃ dravyapāratantrye sādhye 'nityatvahetukānumānam taduddhāṭayati, kāryatvamapi hetuṃ samuccinoti---eteneti /

nanvastu dravyapāratantryaṃ tathāpi śarīrapāratantryamastu, kṛtamanupalabdhacareṇātmanā ityata āha---ayāvaditi /
sarvapuruṣasādhāraṇyaprasaṅgācca na pṛthivyādiguṇāḥ /
tadutpattau karaṇatvena kalpanācca nākarturmanasaḥ /
tasmād aṣṭadravyātiriktaṃ dravyāntaram, tatrecchādayaḥ, sa cātmeti siddhamityāha---tatpratiṣedhāditi //10 //

NyS_1,1.11: ceṣṭendriyārthāśrayaḥ śarīram //

ātmānaṃ lakṣayitvātmano duḥkhanidānānāmindriyādīnāṃ sarveṣāṃ sākṣāt pāramparyeṇa ca śarīramāśritya tannidānatvamiti tadevāsya duḥkhamūlakāraṇamityanantaraṃ śarīraṃ lakṣayituṃ sūtram---ceṣṭetyādi / tadavatārāya bhāṣyam---tasyeti / tasyetyāmānaṃ parāmṛśati / bhogaḥ sukhaduḥkhasaṃvit /

tadadhiṣṭhānaṃ śarīram /
tadanena sarvasyānarthasaṃbhārasya paramanidānaṃ śarīram /
atastadevendriyādibhyaḥ pūrvaṃ lakṣaṇīyamityuktam /
atra ceṣṭāśrayatvenendriyāśrayatvenārthāśrayatvena ca pratyekaṃ samānajātīyebhya ātmendriyādibhyo 'samānajātīyebhyaḥ pramāṇasaṃśayādibhyaḥ śarīraṃ vyavacchidyate //

kathaṃ ceṣṭāśrayaḥ iti bhāṣyam / tasyārthaṃ vyācaṣṭe---kā punariti / ceṣṭā vyāpāraḥ / sa cātivyāpakatayā avyāpakatayā ca na lakṣaṇam, vṛkṣādiṣu bhāvāt, abhāvācca pāṣāṇamadhyavartimaṇḍūkādiśarīre iti bhāvaḥ / atrottarabhāṣyarm---ipsitamityādita / tad vyācaṣṭe---hitāhiteti / prayuktasya utpāditaprayatnasya /

na ca vyāpāramātraṃ ceṣṭā abhimatā, api tu viśiṣṭo vyāpāraḥ /
sa ca na vṛkṣādiṣvastīti nātivyāpakatā /
yadyapi ca dārūyantrādiṣur idṛśo vyāpāro 'sti, tathāpi mūrtāntarāprayoge satīti viśeṣaṇāt na vyabhicāraḥ, teṣāṃ śarīreṇa mūrtena prayogāt /
śarīrasya tu mūrtāntarāprayuktasyar idṛśavyāpārāśrayatvam, pāṣāṇamadhyavartinaśca maṇḍūkadehasya tadvyāpārāyoge 'pi tadyāgyatvāt, pāṭite pāṣāṇe tādṛśasya tadvyāpārasya darśanāditi bhāvaḥ //

kathamindriyāśraya iti bhāṣyaṃ vyācaṣṭe---kathamiti /
saṃyogitayā tvindriyāśrayatve ghaṭādīnāmapi śarīratvaprasaṅgaḥ, teṣāmapīndriyasaṃyogitvāditi bhāvaḥ /
yasyetyādi parihārabhāṣyaṃ vyācaṣṭe---śarīreti //

eteneti / tadvṛttitvenānupapattyā arthānāmapyānyādṛśa āśrayārtho vyākhyeyaḥ / yadyapi gandhādayo viṣayā na svarūpeṇa śarīramāśrayante tathāpi yadeṣāṃ sukhādyupalambhahetutvaṃ kāryaṃ prayojanaṃ tadarthamāśrayante ityarthaḥ / tadanena yasminnityādi bhāṣyaṃ vyākhyātam / codayati---kathaṃ punariti / pariharati---sāmānyeti / viśeṣeṇa bubhukṣitatvādināprakaraṇāpannaṃ niyantriyaṃ sāmarthyam / prakaraṇādītyatrādipadasaṃgṛhītamaparamapi sāmarthyaśabdārthamāha---sāmarthyaṃ ceti / aparamāpyāha---pramāṇeti / atra prathame pakṣe ceṣṭāśabdo vyāpāraviśeṣe spandādivanmukhyārthaḥ / tadetat---lokastāvadityādinā tathā cāyaṃ ceṣṭāśabda ityantena darśitam / pramāṇāsaṃbhavo veti dvitīyaṃ pakṣaṃ vivṛṇoti---sāmānyavācyapīti / apirabhyupagame / pramāṇāsaṃbhavo/nupapattiḥ /

sā ca na kriyāmātra ityanena darśitā /
evaṃ ceṣṭāpadavyākhyāne na ghaṭādiṣu śarīratvaprasaṅgaḥ //

evaṃ bhāṣyānusāreṇa svamatena ca pratyekaṃ ceṣṭāśrayatvādi śarīrasya lakṣaṇamiti varṇayitvā samastamevedaṃ śarīralakṣaṇamiti ye varṇayāṃbabhūvuḥ, tanmataṃ nirākaroti---yairapīti / yadyādyaṃ padaṃ lakṣaṇaṃ ceṣṭāśraya iti, tadā ghaṭena vyabhicāraḥ / tadarthaṃ dvitīyapadopādānam indriyāśraya iti, indriyasaṃyogītyarthaḥ / tathāpi tenaiva ghaṭādinā vyabhicāraḥ, prāpyakāritvenendriyāṇāṃ ghaṭādīnāmapi indriyasaṃyogitvāt / ata āha---arthāśraya iti / evamapi vyabhicārastadavastha eva, ghaṭādīnāmapi rūpādyarthasamavāyenārthāśrayatvāt / atha samavāyābhiprāyeṇāśrayatvam, tathāpi na samavāya indriyāṇāṃ śarīre / ghrāṇasya pārthivatvena samavāyo na viruddha iti cet---na, tasya śarīrāvayavasamavāyitvena śarīrāsamavāyāt / yadi nāsikāgrameva ghrāṇam, atha tadādhāramatīndriyam, tathāpi na tatsamavetaṃ śarīram, pratyakṣāpratyakṣavṛttervāyuvanaspatisaṃyogavadapratyakṣatvaprasaṅgād dehasya / api ca yadā ceṣṭendriyārthasya samavāyena śarīratvam, hanta bho indriyasamavāyikāraṇeṣu paramāṇuṣu samastam etadastīti teṣāmapi śarīratvaprasaṅga ityāha---samasteti / syādetat / bhavanmate 'pi cukṣurādibhirindriyairvyabhicāraḥ, teṣāmapi yathoktavyāpārādhāratvādityata āha---yathā tviti /

mūrtāntarāprayoge satīti viśeṣitam /
cakṣurādayastu unmīlanānmūrtena śarīreṇa prayujyante iti na prasaṅgaḥ /
śrotraṃ tu ceṣṭādhāra eva na bhavati /
tadetadupalakṣaṇaṃ śarīraṃ bhāvayannirvidyate iti siddham //11 //

NyS_1,1.12: ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ //

indriyasyopanāyakatvenārthādibhyo viśeṣādindriyāṇāmarthādibhyaḥ pūrvaṃ lakṣaṇam /

na ca viśeṣalakṣaṇamakṛte sāmānyalakṣaṇe śakyamiti bhāṣyakāraḥ prathamamindriyāṇāṃ sāmānyalakṣaṇaṃ nirvedopayuktamāha---bhogasādhanānīti /
anena yaccharīrasaṃyuktaṃ satkārakadoṣavyatiriktaṃ sākṣātpratītisādhanaṃ tadindriyamiti sāmānyalakṣaṇaṃ sūcitam /
sākṣātpratītisādhanamindriyamiti vaktavye bhogasādhanābhidhānaṃ nirvedopayogīti /
pāramparyeṇa ca bhogasādhanatvaṃ ghrāṇādīnām sākṣānmanasa eva tatsādhanatvāt, sukhaduḥkhasākṣātkārasya bhogatvāt //

ghrāṇa---bhyaḥ //12// atrendriyāṇīti lakṣyanirdeśaḥ ghrāṇādīnītyarthaḥ / teṣāṃ pañcānāṃ pañcaiva lakṣaṇānīti kathayati---lakṣaṇasūtrāṇīti / āpātataḥ sūtram, vicāryamāṇāni tu sūtrāṇītyarthaḥ / samānajātīyaṃ ghrāṇāde rasanādi pratiniyataviṣayatvāt / asamānajātīyaṃ tu mana ādi sarvaviṣayamiti / jighratītyādibhāṣyanirākaraṇīyaśaṅkāmāha---uddeśeti / pramāṇādyuddeśena sāmānyādityarthaḥ / lakṣaṇaṃ hi vidheyam / lakṣyaṃ coddeśyam / jñātaṃ coddiśyate, ajñātaṃ ca vidhīyate iti / na caikasya yugapajjñātājñātatve saṃbhavataḥ / nāpi lakṣyalakṣaṇatve iti bhāvaḥ / pariharati---nedaṃ tathā yathoddeśa ityarthaḥ / kasmāt? karaṇabhāvāt svaviṣayagrahaṇalakṣaṇatvaṃ yato ghrāṇādīnām / etaduktaṃ bhavati, indriyāṇāmatīndriyatvāt sarvadā svasvaviṣayopalabdhikaraṇatvenaivānumātavyāni / tasmāt svasvaviṣayopalabdhisādhanatvameva samānāsamānajātīyavyavacchedakatayā lakṣaṇam / tadekārthasamavāyi tu ghrāṇatvādi lakṣyam / atra ca ghrāṇādiśabdāḥ paṅkajādipadavadavayavārthaṃ nimittīkṛtya kvacit, kvacit sāmānyaviśeṣe vartante, avayavārthasaṃbandhasya pratīyamānasyāsati bādhake parityāgāyogāt / aśvakarṇādau vṛkṣaviśeṣavācake vājikarṇāyogena bādhakenāvayavārthaparityāgāt / avayavārthage 'pi ca gandhādyupalabdhisādhane sannikarṣādau ghrāṇādiśabdāprayogāt avayavārthānvitaṃ ghrāṇatvādyeva ghrāṇādiśabdapravṛttinimittam / tathā ca ghrāṇādipadameva ghrāṇatvādiparaṃ lakṣayanirdeśaḥ / tacca indriyāṇi ityanena sūcitam / tadeva tvavayavārthaparaṃ lakṣaṇanirdeśo ghrāṇetyādi / na ca sannikarṣeṇa gandhopalabdhisādhanena ca vyabhicāraḥ, indriyasāmānyalakṣaṇayuktasya gandhopalabdhisādhanatvaṃ na sannikarṣasyāsti /

tadanena jighratītyādi svaviṣayagrahaṇalakṣaṇāni ityantaṃ bhāṣyaṃ vyākhyātam /
nirvacanagrahaṇena padapravṛttinimittamātramucyate /
tena tvakpadamapi saṃgṛhītaṃ bhavati /
tasyāpi tvaksthāne indriye sparśopalabdhisādhane eva upacāra iti //

bhūtebhya iti sūtrāvayavatātparyavyākhyānaparaṃ bhāṣyaṃ bhūtebhya itīti / nānāprakṛtīnāmityādi / tad vārttikakāro vyācaṣṭe---bhūtebhya iti / pṛcchati---kaḥ punariti / uttaram---bhūtaguṇaviśeṣagrahaṇasādhanatvam ghrāṇenaiva hi pṛthivyā yo guṇaviśeṣo gandhaḥ sa gṛhyate, na rasanādinā /

evaṃ rasanenaivāpāṃ yo mādhuryaṃ guṇaviśeṣaḥ sa gṛhyate, na ghrāṇādinā /
evaṃ cakṣuṣaiva śuklabhāsvaraṃ rūpaṃ tejasaḥ /
evaṃ tvacaivānuṣṇāśītasparśo 'pākajo vāyoḥ /
evaṃ śrotreṇaiva śabdo nabhasa iti hi niyamaḥ //

atra ca prayogaḥ, gandhopalabdhiḥ karaṇasādhyā kriyātvāt chidikriyāvaditi / evaṃ sā tadanyakriyākāraṇātiriktakaraṇaniṣpādyā, tadanvayavyatirekānanuvidhāne sati kāryatvāt / yā yatkriyākaraṇānvayatirekānanuvidhāne sati kāryā, sa sarvā takriyākaraṇātiriktakaraṇaniṣpādyā, yathā paṭādikriyā ghaṭadikriyākaraṇacakradaṇḍādyatiriktavemādikaraṇaniṣpādyā / tathā ceyam / tasmāt tatheti / tacca karaṇaṃ cakṣurādyatiriktaṃ ghrāṇam / tad dravyam, saṃyogādhāratvād ghaṭadivat / tacca pārthivam, dravyatve sati rūpādiṣu madhye gandhasyaiva vya/jakatvāt, pārthivāntaravat / evaṃ rasanādiṣvapi yojyam / tadidamuktam---yajjātīyamindriyaṃ pārthivaṃ pārthasīyaṃ vā bhavati, tasya pṛthivyāḥ pāthaso vā yo guṇaviśeṣo gandho vā madhura eva vā rasabhedaḥ, tena hi pṛthivī abādibhyaḥ, āpo vā pṛthivyādibhyo vyavacchidyante iti / itaretarabhūtavyavacchedahetuḥ sa tenaivendriyeṇa gṛhyate nānyeneti / na caive rasanā apāmiva pṛthivyā api rasabhedaṃ gṛhṇātīti pārthivī bhavati / tathātve tayā gandho 'pyupalabhyeta / tena tenaivendriyeṇeti niyamo guṇaviśeṣamavadhārayati, na tvindriyamimi / atra ca karṇaśaṣkulīsaṃyogopādhinā śrotrasya nabhasaḥ kathañcid bhedaṃ vivakṣitvā bhūtebhya iti pa/yamyartho vyākhyeyaḥ //

anena khalvāhaṅkārikāṇīndriyāṇi iti yadāhuḥ sāṃkhyāḥ, tat nirākṛtam / nirākaraṇahetumāha---aikātmya iti śliṣṭaṃ padam / sāṃkhyānāṃ kila rāddhānte kāraṇātmakaṃ kāryam / tacca kāraṇamindriyāṇāmahaṅkāra eva ityaikātmyamekakāraṇakatvam / tathā caikātmyamekatvaṃ ghrāṇādīnāmityaniyamaḥ syāditi / tadetad vibhajate---yadi punariti / śaṅkate---eketi / vibhajate---atheti / ekaḥ pākya eko 'gnisaṃyogaḥ ekaṃ coṣṇyamityarthaḥ / nirākaroti---na brūma iti / yadyapyauṣṇyaṃ nimittaṃ sādhāraṇam, tathāpi gandhādyutpattau pūrvagandhādidhvaṃsānāṃ nimittānāṃ bhedādutpannaṃ bhedādutpannaṃ kāryanānātvamiti / tadidamuktaṃ ye pūrve rūpādayaḥ teṣāṃ svagato viśeṣaḥ pradhvaṃsa ityarthaḥ / atha rūpatvādisāmānyameva kasmāt svagato viśeṣo na bhavatītyata āha---evaṃ ca kṛtveti / rūpatvādisāmānyānāṃ tādavasthye na pakvataratamādibhedaḥ / pradhvaṃsānāṃ tu stokabhūyastvaṃ niḥśeṣatve nopadyate iti bhāvaḥ / punarāśaṅkate---ekaṃ karmeti / nirākaroti---neti / samavāyikāraṇaṃ svāśrayapratyāsatti vāpekṣata iti bhāvaḥ / śaṅkate---yadi tarhīti / lakṣaṇahāniḥ tathā ca lakṣaṇahānirityarthaḥ /

nirākaroti---neti /
caramabhāvinimittāntaraṃ bhāvarūpamityarthaḥ /
saṃyogābhāvaṃ tūttarasaṃyogajananāyāpekṣata eva /
upasaṃharati---tasmāditi //12 //

NyS_1,1.13: pṛthivyāpastejo vāyurākāśamiti bhūtāni //

indriyaprakṛtitvaṃ tu bhūtalakṣaṇaṃ veditavyam //13 //

NyS_1,1.14: gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāstadarthāḥ //

kramaprāptamarthalakṣaṇamavatārayati bhāṣyakāraḥ---hame tviti /
tuśabdenārthamātrād vayavacchinatti /
yeṣāmindriyaviṣayatvena bhāvyamānānāṃ niḥśreyasasādhakatvam, mithyājñānaviṣayīkṛtānāṃ tu saṃsāranimittatā, ta ime ityarthaḥ //

gandhar---thāḥ //14// atra coddeśakramasmāritā arthā lakṣyatayā pratipattavyāḥ, teṣāṃ lakṣaṇaṃ tadarthā iti / tadityanantaralakṣitānīndriyāṇi parāmṛśati, teṣāmindriyāṇām arthāḥ / indriyairaryamāṇatvamarthānāṃ lakṣaṇam / etāvataiva lakṣaṇe paryavasite suhṛdbhāvena pravibhāgābhidhānaṃ pṛthivyādiguṇā iti / pṛthivyaptejāṃsi ca guṇāśca dharmāḥ saṃkhyākarmādayaḥ / pravibhāge 'pyetāvatāvagate ganadhādyabhidhānaṃ suhṛdbhāvenendriyaviṣayaniyamajñāpanārtham / pṛthivyādīnāmiti bhāṣyaṃ na ṣaṣṭhīsamāsajñāpanārtham, api tvarthābhidhānamātram / yathāviniyogamiti / yathākramaṃ pṛthivyādiṣvanilānteṣu gandhādayaḥ sparśāntāḥ catustridvyekaniyamena viniyuktāḥ / śabdaścākāśa evetyarthaḥ / tadarthā iti lakṣaṇapadaṃ vyācaṣṭe---indriyāṇāmiti / yena krameṇa ghrāṇādaya indriyasūtre paṭhitāḥ yena ceha gandhādaya, tadanatikrameṇetyarthaḥ / atra vārttikakāraḥ pṛthivyādiguṇā ityatrānekasamāsapratibhāsanāt saṃśayaṃ kṛtvā dvandvasamāsamavadhārayati---pṛthivyādiguṇā iti / ṣaṣṭhīsamāsenābhinnārthatvāt saptamīsamāsasyetyasau na darśitaḥ / nanu kaṇṭhekāla itivad vaiyadhikaraṇyena bahuvrīhirbhaviṣyati pṛthivyādīnāṃ guṇā yebhyo gandhādibhyaḥ, te tathā / tathā hi paramāṇugatā gandhādayo 'vayavini gandhādyārabhante, nabhogataśca śabdo nabhasi samānajātīyaṃ śabdamityata āha---na cānyatheti / jñāpakavaśāt kvacid vyadhikaraṇānāṃ bahuvrīhiḥ / jñāpakakṛtaṃ ca na sarvatra / na ca gandhādīnāṃ pṛthivyādiguṇahetutvapratipādanaṃ kvacit nirvedādāvupayujyata iti bhāvaḥ / anyasamāsaḥ karmadhārayādiḥ / dvandvamavadhāritamākṣipati---na dvandva iti / samādhatte---na, ubhayasyāpīti / pṛthivyādigrahaṇeneti / yadyādiśabdena vāyvādayo gṛhyeran, tadarthā iti lakṣaṇamavyāpakaṃ syāt, teṣāṃ bāhyendriyārthatvābhāvādityarthaḥ / guṇagrahaṇena sarva iti āśritānāśritatvābhiprāyam, guṇaśabdasya dharmavacanatvāt / viśeṣastu rekhoparekhādiḥ na tvantyaḥ, tasyātīndriyatvāt / eteṣāṃ ca yathāyogaṃ mithyājñānasamyagjñānaviṣayāṇāṃ rāgavairāgyahetutvamūhanīyam / codayati---gandheti / pariharati---na kartavyaṃ laghusūtram /

gandhādīnāṃ pṛthagabhidhānaṃ kartavyamityarthaḥ /
niyamamāha---indriyāṇīti /
tatretyaniyateṣu madhye, pṛthivyaptejāṃsi dvīndriyagrāhyāṇi, śeṣaśca guṇarāśiḥ saṃkhyādirviśeṣānto dvīndriyāgrāhya ityarthaḥ /
tathā sarvendriyagrāhyaityarthaḥ //

atra bauddhamutthāpayati---darśanasparśanābhyāmiti / tasya paryanuyogamāha---sa iti / svasaṃvedanena vā mānasena vā jñānena rūpāddhālambanaḥ, pratyayo rūpādiviśiṣṭo yathānubhūyate, evaṃ rūpādyatiriktaghaṭādiviśiṣṭo 'nubhūyata ityarthaḥ / atra para āha---rūpādibhyastathā sanniviṣṭebhya iti / tathetyākāraṃ nirdiśati / sanniveśo vyavasthānam / rūpādiparamāṇava eva tena tenākāreṇa utpannā ekayodakāharaṇakriyayā vyavacchinnā ghaṭa ityucyante / anura/janādikayā tu rūpādivyapadeśaḥ / yathāha ghaṭa ityapi ca rūpādaya evaikārthakriyākāriṇastathā vyapadiśyante iti / nirākaroti---na, ākārārtheti / tathārthasya yathāpadārthena nityābhisambandhāt yathā ghaṭaḥ, tathā sanniviṣṭā rūpādaya ityartho gamyate / tena ghaṭākāreṇa ghaṭasādṛśyenetyayamarthaḥ / tathā ca dūṣaṇamiti / dūṣaṇāntaramāha---rūpādimātre ceti / na tāvad rūpādikṣaṇa eko ghaṭaḥ, kṣaṇāntare tatprayogābhāvaprasaṅgāt / tasmād rūpādimātramavivakṣitabhedam tathā satyetaddūṣaṇamityarthaḥ / śaṅkate---saṃsthānabhedāditi / yathāsaṃsthānāṃ rūpādayo 'rthā anubhūyante, tathā sanniviṣṭebhyo ghaṭādipratyayā ityarthaḥ / nirākaroti---naitaditi / anyatve tadevāvayavīti saṃjñābhedamātram / ananyatve vyarthābhidhānam / śaṅkate---ghaṭādipratyayā iti / ekānekavicārāsahatvād asanta eva ghaṭādayo 'nādivikalpavāsanājanitavikalpapratyayapratibhāsinaḥ / śabdaśabdena vikalpamupalakṣayati---śabdavāsanāvaśāditi / nirākaroti---tadayuktamiti / bījaṃ mithyāpratyayasya samyakpratyayaviṣayo 'rthaḥ / tasya kvacidabhyupagame 'bhimatārthahānamityarthaḥ / yastu bhinnalokamaryādatayā brūte ādimān mithyāpratyayaḥ samyagjñānaṃ nimittīkaroti, ayaṃ punaranādi / pūrvapūrvamithyāpratyayajanmā mithyāpratyayapravāhaḥ, kṛtamatra samyagjñāneneti, taṃ pratyāha---mityāpratyayāścaita iti /

rūpādyavyatireke avayavina ityarthaḥ /
parastvavyatireke pramāṇamāha---na nāstīti /
na hi māṃsatoyātiriktaḥ kaṃścidyūṣo nāma /
nāpi tṛṇarājatarūyatiriktā paṅktirnāma //

dūṣayati---nāyaṃ heturiti / ye ghaṭādibhāvamāpannā bhavatāṃ darśane iti / kāme 'ṣṭadravyako 'ṇuraśabdaḥ rūpadhāturarūpadhātuḥ kāmadhāturiti traidhātukaṃ jagat / tatra kāmadhātusvarūpamuktam / kāme kāmadhātau / aṣṭadravyako 'ṇuḥ / rūparasagandhasparśā iti catvāri dravyāṇi, pṛthivyaptejovāyava iti catvāri / dravyaśabdo vastuvacanaḥ / tenāṣṭadravyako 'ṇurityāgamaḥ / so 'yaṃ rūpādyatiriktapṛthivyādyanabhyupagame bādhyeta / atha vaiyātyāducyate---pṛthivyādīnāmiti / tataśca sāṃvṛtatvenāṣṭasaṃkhyāsiddhernāgamavirodha iti bhāvaḥ /

uttaram---tathāpīti /
mā bhūvan vastutaḥ, ubhaye 'pi sāṃvṛtā bhaviṣyantītyata āha---saṃhanyamānasyeti /
yo hi yattantraḥ sa tadabhāvamabhyupagamyāśakyābhyupagamaḥ, na khalu saṃyujyamānānāmabhāve saṃyogaḥ śakyābhyupagama ityarthaḥ /
na ca saṃvṛtiḥ, sā hi pararūpaṃ svarūpeṇa saṃvṛṇoti, saṃhanyamānābhāve ca na saṃghātaḥ, nāpi saṃhanyamānā iti kimanayā svarūpeṇāvriyeteti bhāvaḥ //

tadevaṃ tadagrahe tadbuddhyabhāvād ityasya vyāghātadoṣaṃ darśayitvā svasāmarthyālocane na vivakṣitaliṅgābhidhāyitā, kiṃ tvasaṃbaddhārthatā hetuvacanasyetyāha---tadagrahe iti / evaṃ kilātrābhimatam, pṛthivyādayo rūpādibhyo 'bhinnā, rūpādyagrahe pṛthivyādibuddhyabhāvāditi / tannṛ tadettatadagrahe tadbuddhyabhāvādityanena na śakyaṃ vaktum / tadagraha ityatra tacchabdaḥ pradhānaparāmarśī , pṛthivyādayaśca dharmitayā pradhānamiti ta eva parāmarṣṭavyāḥ / tathā ca pṛthivyādyagrahe pṛthivyādibuddhyabhāvāditi syāt / tathā ca pratijñātasteṣāṃ rūpādyabhedo na sidhyedityasaṃbaddham / atha rūpādayaḥ pakṣīkriyante, tathāpi rūpādyagrahe rūpādibuddhyayabhāvāditi syāt / tathāpi na pratijñātārthasiddhirityasaṃbaddhārthamityarthaḥ / evaṃ śabdāntareṇāpi pratijñāprayoge tulyaḥ prasaṅga ityāha---evaṃ rūpādimātramiti / pratijñādoṣamāha---sarvatra ceti / nānātvaikārthasaṃbandhaniyatāyā bahutvasaṃkhyāyā abhedaikārthaniyataikatvasaṃkhyayā sāmānādhikaraṇyavirodha ityarthaḥ / tadetadanaikāntikamiti codayati---nanviti / nirākaroti---tanna, anabhyupagamāditi / samānaṃ dharmasādhanam / yamāḥ pañca / niyamāśca pañca / brahmacārigṛhasthavānaprasthayatīnāmaviśeṣeṇaiva daśa dharmasādhanam / teṣāṃ dharmasādhanatvamekaṃ cāturāśramyamiti prakṛtigatā vibhaktirāha / āśramaprakṛtigatā tu vibhaktiḥ prakṛtyarthasamavetāmeva bahutvasaṃkhyāmāha, samānārthānāmapi prakṛtīnāṃ rūpabhedena tatparasya pratyayasya sāmarthyabhedāt / yathāptoyaśabdayostulyārthatve 'pi toyaśabdāt parā vibhaktistoyānīti toyasamavetāmeva bahutvasaṃkhyāmāha / āpa iti na toyagatām, api tu tatsaṃbaddhagatām / tatsaṃbaddhāśca tadavayavāḥ, tadgatarūpādayo vā bahava ityekasyāmapi pāthaḥkaṇikāyāṃ bahuvacanopapattirāpa iti / na ca sorastāḍaṃ krandato 'pi lokasyāvinivṛtternaivamiti sāmpratam / loko hi dṛṣṭavyavahāramātraprayojano na vivecayati, parīkṣakāstu tadanusāriṇo vivecayantyeva / anyathā hi pratyakṣādilakṣaṇapraṇayanavaiyarthyaprasaṅgaḥ / etena dārāḥ ṣaṇṇagarītyādayo 'pi vyākhyātāḥ / ṣāṅguṇyamiti ṣaṇṇāṃ guṇānāmekaṃ rājaprayayojanasādhakatvam / vaiśeṣikamityatrāpi viśeṣāṇāṃ samānāsamānajātīyavyavacchedakatvamekamacyate iti gamayitavyam / hetudeṣamāha---asiddho 'pīti / sphaṭikasya dhavalaṃ rūpam /

tacca nīlīdravyānuṣaṅgādabhibhūtaṃ na pratīyate /
sphaṭikaśca pratīyate /
na ca nīlasya sphaṭikalakṣaṇasyotpattiriti tṛtīye nivedayiṣyate /
tasmādasiddho heturityarthaḥ //

dṛṣṭāntaśca sādhyavikala ityāha---yo 'pyayamiti / utpannapākajānāṃ taile sartiṣi vā bhṛṣṭamāṃsapiṇḍāvayavānām, dravyāntareṇa toyena saṃpṛktānāṃ pākajotpattau satyām / na cāsau sahaseti / ata uktam---kālaviśeṣānugrahe satīti / sa ca saṃyogabheda eva toyamāṃsayoḥ, na tvavayavī vijātīyayoranāmbhakatvāt / nāpi yūṣajātīyaṃ toyasaṃyogi dravyaṃ kṣīrajātīyamiveti yuktam / toyavirahe kāṭhinyapi kṣīrabuddhivyapadeśayostādavasthyat / iha tu kāṭhinye na yūṣabuddhivyapadeśāviti saṃyogabheda eva toyamāṃsayoryūṣa iti nyāyyam / sa cānubhavasiddhaḥ saṃyogivyatiriktaḥ / evaṃ bahutvasaṃkhyā saṃkhyeyātiriktānubhavasiddhaiveti / evaṃ tatra tatra vyākhyeyam / anādyanteṣu anāravdhāvayaviṣviti draṣṭavyam / na ca parakīya sādhanadoṣodabhāvanamātrāt svapakṣasiddhiriti siddhāntinaṃ sādhanaṃ pṛcchati---atha rūpādibhyo 'rthāntare dravye kiṃ pramāṇamiti / yato 'yaṃ paro rūpādibhyo 'rthāntaraṃ dravyaṃ pratyakṣeṇa vidvānapi svasiddhāntābhyāsāhitavyāmohāpasmāro na tathā vyavaharati, ato 'nenānumānena sa vyavahāryate / asti hi sarveṣāmeva laukikaparīkṣakāṇāṃ brāhyaṇasya kamaṇḍaluritivat candanasya rūpādaya iti vyapadeśaḥ / tatra ca paro rūpādyupalambhamabhyupagacchati candanopalambhamapi / anyathā tadbuddhyabhāvādityetāvanmātre vaktavye kathamāha tadagraha iti? tenāvagacchāmo rūpādigrahe 'sya candanabuddhirabhimateti / na cāsau manomātrayoniḥ smārtīti nyāyyam / upapāditametasyāḥ savikalpikāyā indriyajanyatvaṃ vyavasāyātmakapadavyākhyānāvasare / dravyabādhakapramāṇāni ca parīkṣāparvaṇi nirākariṣyante / tasmāt siddhamupalabhyatvaṃ candanasya / so 'yaṃ candano vivādagocarebhyo rūpādibhyo bhinnaḥ, svayamupalabhyasya ca samastairūpalabhyairvyapadiśyamānatvāt / pradhānamapi sāṃkhyairvyapadiśyate, pradhānasya rūpādaya iti / tannivṛttyartham upalabhyasyeti / pradhānaṃ tu kālpanikaṃ nopalabhyam, tathāpi rūpādīnāṃ mūlakāraṇaṃ pradhānamityasti sāṃkhyānāṃ vyapadeśaḥ / ata uktam---upalabhyairiti / tathāpi rūpādīnāṃ parasparabhinnānāmanyonyaṃ vyapadeśyavyapadeśakabhāva upapatsyata ityuktam---samastairiti / ataḥ samastebhyo vyapadeśakebhyaścandanaṃ bhinnaṃ bhavati / upalabhyasyopalabhyeneti vaktavye pratyakṣsya pratyakṣeṇeti vacanaṃ rūpāvagamasamaye 'numeyebhyo rasādibhya ekāntato vyapadeśaṃ vyāvartayitum, na tvasyānumāna upayoga iti / asyānaikāntikatvamudbhāvya nirākaroti---senāvanādibhiriti / saṃkhyāyāmasattvamāśaṅkya nirākaroti---tadasattvamiti cediti / vidhīyamānaṃ pratiṣidhyamānamiti yathāsaṃkhyaṃ niṣedhasya vidhyadhīnanirūpaṇatayā niṣedhyamekatvam aṅgīkāryam, tacca saṃkhyetyarthaḥ / nanu santvamī pratyayāḥ, te tu dravyamātranibandhanā bhaviṣyanti, kṛtaṃ saṃkhyetyata āha---viśiṣṭāśceti / na dravyātiriktanimittapratyākhyānena ityarthaḥ / prayogāntaramāha---tatpratyayaviṣayanimittapratyayavyatirekeṇeti / ghaṭapratyayasya viṣayaśca, nimittaṃ ca, ghaṭapratyayaśca tadvyatirekeṇeti, tadviśiṣṭasaṃkhyādipratyayasya nimittāntarākāṅkṣitvāt / tat kimarthamat uktam---utpattāviti / carmaṇi dvīpinaṃ hanti itivad ghaṭādiviṣayanimittavyatirekabhāja ityatrāpi pratyayagrahaṇaṃ kartavyam / codayati---mahatpuṣpiteti / na saṃkhyāyā guṇasya parimāṇapuṣpayogasambhava ityarthaḥ / pariharati---naiṣa deṣa iti / sthānaśabdena tiṣṭhatīti vyutpattyā saṃkhyocyate / sā yeṣāmasti te gajavājipadātiprabhūtayaḥ sthāninaḥ pratyekaṃ mahāntaḥ / tatra te kvacicchatameva, kvacit punaḥ svajātīyasthānyaṅgāntarasannidhāne satyupacitāḥ sahasraṃ bhavanti /

tena bahutvasaṃkhyopacayopakaraṇā tadekārthasamavetamahattvopacārāt mahatī senetyucyate /
na caitāvatā yatra śataṃ gajādayaḥ yatra ca sahasraṃ tayoḥ senayormahattvāviśeṣaḥ, upacayāpacayopakaraṇatvena viśeṣitatvāt /
evaṃ puṣpitavanādayo 'pi draṣṭavyāḥ /
pratyayabhedād dravyādibhyaḥ saṃkhyāyā bhedamuktvā vyapadeśādabhedādapyāha---ata eveti //

sthaṇuśabdenāpīti / mūrtānāṃ samānadeśatvābhāvāt na parvasu khadiraśca sthāṇuśca samavetau / na cāvasthitasaṃyogebhyastarūvināśāpekṣebhyaḥ sthāṇorūtpattiriti yuktam / yasya dravyasya yāvān saṃyogapracayo 'samavāyikāraṇaṃ sa tāvānutpannamātra eva tajjanakaḥ, tasya kṣepāyogāt / tasmāt parvaṇāṃ saṃsthānaviśeṣa eva sthāṇuriti gamayitavyam / athāvasthitasaṃyogānāṃ dravyavināśāpekṣāṇāṃ janakatvam, tataḥ saṃyogapracayapadena sthaṇutvasāmānyaviśeṣavad dravyamupalakṣaṇīyam / tacca khādiratarorbhinnamiti / pratimāyā mahārajatamayyā avayavinyāḥ śarīraṃ saṃsthānameva, evaṃ śilāputrakasya avayavinaḥ saṃsthānameva śarīram / śaṅkate---guṇasamudāyeti / atādātmyenāgrahaṇaṃ vyatirekeṇāgrahaṇam pṛthak śabdo 'pyatādātmyameva brūte / dūṣayati---agrahaṇasyeti / satāmapi vastūnāmanupalambho yathā mūlakīlodakādīnāṃ pramāṇābhāvena, śaśaviṣāṇādīnāṃ cānupalambho grāhyābhāvena / tasmād vyatirekāgrahaṇamātraṃ heturanekānta iti / śaṅkate---grāhyābhāvāditi cet? grāhyābhāve satyagrahaṇāditi hetuḥ, na tvagrahaṇamātramityarthaḥ / dūṣayati---pratijñārtheneti / pratijñārthasyāsattvena / tadviśiṣṭo heturasiddha ityarthaḥ / śaṅkate---grahaṇeti / grahaṇaṃ pramāṇam / nirākaroti---na pramāṇābhāvamātrād vyatirekapratiṣedhaḥ, yastu yogyapramāṇābhāvāditi viśeṣayet taṃ pratyāha---yaśca tadagraha iti / asiddhatā hetordeṣaḥ / darśanasparśanābhyāmekārthapratisandhānameva rūpādivyatiriktadravyagrahaṇam / ato guṇasamudāyavyatirekeṇāgrahaṇādityasiddho heturiti /

ekatra anyatve /
pramāṇānāmupapatteḥ /
ekatra ananyatve cānupapatteriti /
prakṛtamupasaṃharati---tasmāditi //14 //

NyS_1,1.15: buddhirūpalabdhirjñānamityanarthāntaram //

ātmādīnāṃ buddhihetūnāṃ lakṣaṇasyānantaraṃ hetumatī buddhirlakṣaṇīyetyāha vārttikakāraḥ---atha buddheravasaraprāptāyā iti / lakṣaṇaṃ tāvat prakṛtatvādapadeṣṭavyameva, tadapadeśadvāreṇānyadapi kiñcit sūcanīyam /

ata evoktam---sūtramiti /
anyacca sāṃkhyamatanirākaraṇam /
yathoktaṃ bhāṣyakāreṇa---acetanasya karaṇasya buddheriti /
ivakāreṇa nedaṃ pratyākhyānaparam, api tu lakṣaṇaparādayamapyarthaḥ pratīyamāno 'pekṣitaśca nopekṣaṇīya ityuktaṃ bhavati //

buddhi---ram //15// sūtratātparyamāha---etairiti / pṛcchati---kathamiti / samānāsamānajātīyavyavacchedakaṃ hi lakṣaṇamavyabhicāritayā / paryāyaśabdāśca saṃketamātrādhīnapravṛttayaḥ kva nāma na sambhavanti? tasmāt naite lakṣaṇamiti bhāvaḥ / uttaram---vyavacchedeti / nanu vyabhicārasambhavena vyavacchedakatvamayuktamityata āha---etaiśceti / saṃketo hi dvedhā, sarvajanīno yathā gauriti gojātīyasya vāyakaḥ, prādeśikaśca yathā caitra iti puruṣabhedasya / tatra sarvajanīnaḥ śaknoti vyavacchedabuddhi bhāvayitum, tadvivakṣayaivoktam---etaiśceti / upapattisāmarthyāditi bhāṣyāvayavaṃ vyācaṣṭe---paryāyeti / acetanasyetyādi bhāṣyam / tad vyācaṣṭe---ya āhurbuddheriti / buddhiḥ kilatraiguṇyavikāraḥ / traiguṇyaṃ cācenamityacetanā kevalamindriyapraṇālikayā arthākāreṇa pariṇamate / citiśāktiścāpariṇāminī nityacaitanyasvabhāvā / tasyāḥ sannidhānād ayaskāntamaṇikalpā buddhistatpratibimbodgrāhitayā caitanyarūpatāmāpannevārthākārapariṇatārthaṃ cetayate / tena yo 'sau nīlākāraḥ pariṇāmo buddheḥ, sa jñānalakṣaṇā vṛttirityucyate / ātmapratibimbasya tu buddhisaṃkrāntasya yo buddhyākāranīlasambandhaḥ, sa ātmano vyāpāra ivārthopalabdhirātmano vṛttirityākhyāyate / tadidaṃ buddhitattvaṃ jaḍaprakṛtitayā indumaṇḍalam iva svayamaprakāśaṃ caitanyamārtaṇḍamaṇḍalacchāyāpattyā prakāśate, prakāśayati cārthāniti / tannirākaraṇāya paryāyopanyāsaḥ / nātmavṛtterūpabdheranyāsti buddhiḥ / nāpi buddhivṛttirjñānam anyaditi / ayamabhisandhiḥ / na tāvad buddherātmācchāyāpattirindāviva mārtaṇḍamaṇḍalatejaḥsaṃkrāntiḥ pāramārthikī, citerapariṇāmitayā saṃkramāyogāt / tasmād bhrāntiḥ / sā ca na tāvad buddheḥ, tasyā acaitanyāt / nāpyātmanaḥ, tasyāvṛttikatvāt, tathātve vā pariṇāmāpatteḥ / tasmāt kṛpaṇadhanamivātmacaitanyaṃ na svaparopakārīti buddheḥ svābhāvikaṃ caitanyamāstheyam / tathā ca ubhayacaitanye dūṣaṇamuktam / pratyayavyavasthayā yadekakartṛtvānumāna tanna syādityarthaḥ /

atha dvayoścetanayorekā vṛttirbhedāgraho vā, tenaikakartṛkatvābhimāna ityata āha---buddhivṛttyaviśiṣṭāyāmiti /
buddhirjñānasādhanamiti /
budhyate 'neneti vyutpattyā mana ucyate /
gandhādiviṣayatayā sukhaduḥkhaviṣayatayā ceyaṃ buddhirbhāvyamānā nirvedāya kalpata iti //15 //

NyS_1,1.16: yugapajjñānānutpattirmanaso liṅgam //

bhāṣyakāraḥ kramaprāptaṃ manolakṣaṇasūtramavatārayan utsūtramanyānyapi lakṣaṇāni āha---smṛtītyādi /
sukhādipratyakṣamityādiśabdena viṣayatayecchādayaḥ saṃgṛhītāḥ /
icchādaya ityatrādiśabdena kāryatayā sukhādayaḥ saṃgṛhītāḥ //

yuga---ṅgam //16// anindriyanimittā abāhyendriyanimittā ityarthaḥ / smṛtītyādibhāṣyasya vārttikakāraḥ tātparyamāha---smṛtīti / anindriyetyādibhāṣyaṃ vyācaṣṭe---yasmāditi /

indriyagatarūpādinivṛttyarthayuktam indriyasaṃyogīti /
tathāpi ākāśādīnāmapi manastvaṃ māṃ bhūdityata uktam---sahakārīti /
tathāpyālokasya mā bhūdityata uktam---nimittāntaramiti /
tathāpyātmano mā bhūdityata uktam---avyāpīti //

ākṣipya bhāṣyaṃ samādhatte---kathaṃ punariti / cakṣurādibhyo 'nutpattau satyāṃ kriyātvāt / atra ca ya ātmano viśeṣaguṇāste sarve indriyajanmāno yathā gandhādipratyayāḥ, tathā ca vivādādhyāsitāḥ smṛtyādayaḥ / tasmāt te 'pīndriyajanmānaḥ / evaṃ ca saṃskārādiṣu na karaṇatvaprasaṅga iti / sautraṃ hetumākṣipya samādhatte---athāyugapaditi / sambandhibhedāditi / yadā tasyaiva manaḥsaṃyuktasyendriyasya krameṇa nīlādayo 'rthāḥ sambadhyante tadā tatkramāt krama ityarthaḥ / bubhutsākramaṃ gṛhītvā siddhānte 'pi manaḥparityāgo mā bhūditi bhiyā uktam---satyāṃ bubhutsāyāmayugapadgrahaṇa iti / na hi kiñcitkaraṇaṃ sambaddhamapi saditi syāt / yadyevaṃ dhārāvāhikajñānotvattirna syāt, dvitīyādijñāneṣvapi saiva sāmagrīti sakṛdeva yāvat kartavayakaraṇāt samarthasya kṣepāyogāt / kṣepayoge vā paścādapi na janayet, aviśeṣāt / na ca karturapyayaṃ kramakāritādharmaḥ sa hyanekakaraṇādhiṣṭhānena yugapannānākāryāṇi karoti / yathā yugapanmāṇavako gacchati, paṭhati, panthānaṃ vīkṣate, vahati cācāryasya kamaṇḍalumiti / tasmāt sarvamavadātam / tadidamapimanaḥ smṛtyādisādhanatayā bhāvyamānaṃ nirvedāya kalpata iti saddhim//26 //

NyS_1,1.17: pravṛttirvāgbuddhiśarīrārambhaḥ //

kramaprāptā tviti bhāṣyam pravṛttilakṣaṇabhavatārayitum /
manaso 'pi pravṛttirdarśanīyā /
na cāpratipādite manasi śakyā darśayitumiti manaso 'nantaratvaṃ pravṛtterityarthaḥ //

pravṛ---mbhaḥ //17// ārambha pravṛttiḥ / sā ca dvividhā jñānahetuḥ kriyāhetuśca / tatra yā jñānotpādadvāreṇa puṇyapāpahetuḥ sā vākpravṛttiḥ / vāgiti ca jñāpakahetūpalakṣaṇam / tena manasā iṣṭadevatādyanucintanaṃ cakṣurādibhiśca sādhvasādhudarśanādi sūcitaṃ bhavati / kriyāheturdvayī kāyanimittā manonimittā ceti / tadetad vārttikakāro vibhajate---śarīreṇeti /

nanu pravṛtterjanmahetutvamuktaṃ dvitīyasūtre /
na ceyaṃ kṣaṇikā satī āmuṣmikaṃ janma sādhayitumarhati /
tasmād dvitīyasūtravyāghāta iti codayati---kṣaṇikatvāditi /
pariharati---neti //17 //

NyS_1,1.18: pravartanālakṣaṇā doṣāḥ //

prayojyavyāpārapūrvakatvena prayojakavyāpāranirūpaṇāt pravṛttyanantaraṃ doṣalakṣaṇam //

prava---ṣāḥ //18// rāgadveṣau mohaprabhavau puruṣaṃ pravartamānaṃ pravartayataḥ / tayordharmaḥ pravartanā / sā ca mohaikārthasamavāyaḥ / tāvaddhi ayaṃ rāgādivaśaḥ spandate, yāvadasya moho vartate iti / pratyātmavedanīyā ityādi codyabhāṣyam / tasyārthaḥ / lakṣaṇaṃ khalvanumānam / na pratyātmavedanīyeṣu samānāsamānajātīyavyāvṛtteṣu sphuṭatareṣu tad yuktamiti bhāvaḥ / parihārabhāṣyam---karmalakṣaṇā ityādi / tasyārthaḥ / svarūpataḥ sphuṭatve 'pi na nirvedaviṣayatayā sphuṭatā / tathā ceha prayojanam / pravartanāvattvena caite nirvedaviṣayāḥ / sā ca pravṛttyā kāryeṇa lakṣyata iti karmalakṣaṇā ityuktam / yataḥ karmaṇā pravṛttyā pravartakarāgādiyuktāḥ puruṣā lakṣyante, ato rāgādīnāṃ pravartanāvatvattmapi lakṣitaṃ bhavati / bahu noktaṃ bhavatīti / svarūpamātraṃ rāgādīnāmuktaṃ bhavati, na tu pravartanāvatvamapi teṣāmityarthaḥ / tadetat sarvaṃ vārttikakāraḥ praśnapūrvakaṃ vyācaṣṭe---kā punariti / avaśo 'svatantraḥ /

sā punariyaṃ pravartanā pravartakānāṃ doṣāṇāṃ vyāpāraḥ kathaṃ gamyate? doṣā hi gamyante, na tu teṣāṃ pravṛttihetutvamityarthaḥ /
uttaram---pratyātmamiti /
svaparātmanoryathāsaṃkhyaṃ pratyakṣānumānābhyam /
mauhaikārthasamavāyo hi rāgādīnāṃ mānasa pratyakṣavedanīya ityarthaḥ //18 //

NyS_1,1.19: punar utpattiḥ pretyabhāvaḥ //

uddeśakramaprāptaṃ pretyabhāvaṃ lakṣayani---punaḥ---vaḥ//19 //

satvanikāyaḥ prāṇinikāyaḥ / nanvātmano notpattiḥ saṃbhavati nityatvādityata āha bhāṣyakāraḥ---utpannasya saṃbaddhasyeti / tadetad vārttikakāro vyācaṣṭe---pūrveti / punargrahaṇamiti / punarityabhyāsamāha, tathā cānāditā sūcitā bhavati / tadetad vārttikajātaṃ dvitīyasūtre kṛtavyākhyānam / pūrvābhyastasūtre cāyamartha upapādayiṣyate / ājara/jarībhāva ityāyamabhāṣayā asyārthasyāgamikatvaṃ sūcayati / kriyāmiti upasarpaṇamapasarpaṇaṃ cetyarthaḥ//19 //

NyS_1,1.20: pravṛttidoṣajanito 'rthaḥ phalam //

yadyapi śarīrendriyabuddhisukhaduḥkhopabhogātiriktaṃ gauṇamukhyaphalaṃ bhinnaṃ nāsti, te ca yathāyogaṃ pūrvaṃ lakṣitāḥ, tenāpi ca rūpeṇa te nirvedopayoginaḥ, tathāpi pravṛttidoṣajanitatvenāpi rūpeṇāmī nirvedopayogina iti tena rūpeṇa lakṣyante //

pravṛ---lam //

atra ca pravṛttijanita iti vaktavye doṣagrahaṇaṃ na kevalaṃ pravṛtti prati doṣāṇāṃ hetubhāvaḥ, api tu pravṛttikārye sūkhaduḥkhe api prati iti darśanārtham / doṣasalilāvasiktāyāṃ khalvātmabhūmau dharmādharmabīje sukhaduḥkhe janayataḥ, nānyathā / na cāsti sambhavo na tatra tṛṣyati tacca tasya sukham, na ca tad dveṣṭi tacca tasya duḥkhamiti / sūtre arthagrahaṇaṃ gauṇamukhyaphalāvarodhārtham / bhāṣye ca niṣṭhā samāptiḥ / sā ca mahāpralaye 'ṣyastītyata uktam---paryavasānamiti / avasānamātramasti, na tu paritaḥ punarapi sargahānopādānayorbhāvādityarthaḥ / subodhaṃ vārttikam//20 //

NyS_1,1.21: bādhanālakṣaṇaṃ duḥkham //

nānukte śarīrādau teṣāṃ duḥkhatvaṃ śakyaṃ lakṣayitumiti tallakṣaṇebhyaḥ paramidanduḥkhalakṣaṇam --- bādha---kham //21// atra ca bādhaneti bādhanāviṣayāṃ buddhimupalakṣayati / tena bādhanā ca tadanuṣaṅgiṇaśca śarīrādayo gauṇamukhyabhāvena lakṣitā bhavanti / saiva hi bādhanā buddhirduḥkhe mukhyā, śarīrādau gauṇīti / alamebhiriti pratyayo nirvedaḥ, vaśitayā yoginaḥ svayamupalabhante svayamupanīteṣvapi viṣayeṣu audāsīnyamupekṣābuddhirvairāgyam / lakṣaṇaśabda iti vārttikam / anuṣaṅgaśca sambandhaḥ / sa ca bādhanāyāṃ viṣayaviṣayībhāvaḥ / śarīrādiṣu uktaḥ / kecid viraktaṃmānyā mānyante na sukhaṃ nāmāsti svarūpata iti /

tānnirācikīrṣurāha---svarūpatastu duḥkhamiti /
vikalpo viśeṣaḥ /
abhāvaphalatvaprasaṅgāditi /
yadyapyupāttaduritakṣayahetavo 'pi dharmāḥ santi, tathāpyadhikādhikotkarṣaphalānāṃ darśapaurṇamāsādīnāṃ sahasrasaṃvatsaraparyantānāṃ vidhāyakebhyo vacanebhyo bhāvaphala eva dharmo gamyate bhāvasyaibotkarṣaśālitvāditi //21 //

NyS_1,1.22: tadatyantavimokṣo 'pavargaḥ //

kramaprāptamapavargalakṣaṇamavatārayati bhāṣyakāraḥ---yatra tviti //

tadar---gaḥ //22// tadityanantaraṃ gauṇamukhyabhedabhinnaṃ duḥkhaṃ parāmṛśatītyāha bhāṣyakāraḥ---tena duḥkheneti / mukhyameva duḥkhamiti bhramo mā bhūdata āha---janmaneti / anena jāyamānā duḥkhaśabdena sarve śarīrādaya ucyanate ityuktaṃ bhavati / abhayamiti punaḥ saṃsārabhayābhāvamāha, abhayaṃ vai brahma ityasakṛdabhayaśruteḥ / ye tu brahmaiva nāmarūpaprapañcātmanā pariṇamata ityāhuḥ, tān pratyāha---ajaramiti / sarvātmanā vā pariṇāma, ekadeśena vā? pūrvasmin kalpe sarvātmanā brahmaṇo 'nyathātvād vināśaprasaṅgaḥ / ekadeśapariṇāme tu sāvayavatvāt ghaṭadivadanityatvaprasaṅgaḥ iti sūktam---ajaramiti / vaināśikāḥ prāhuḥ iti /

tān pratyāha---amṛtyapadamiti /
etadupapādayiṣyatyagre vārttikakāraḥ /
tadetad bhāṣyaṃ vārttikakāro vyācaṣṭe---teneti /
ātyantikagrahaṇaṃ mahāpralayāvasthānivṛttyartham //

atra bhāṣyaṃ nityaṃ sukhamātmana ityādi / asyārthaḥ--- vijñānamānandaṃ brahma iti sāmānādhikaraṇyaśruteḥ brahmasvabhāvaṃ sukham, tayā ca brahmaṇo nityatvāt tadapi nityamityarthaḥ / ātmana iti ca ṣaṣṭhī rāhoḥ śira itivat mantavyā / tadetad bhāṣyaṃ vyācaṣṭe---ātyantikīti / teṣāmityādi bhāṣyaṃ vyācaṣṭe---tanneti / atrānumānamupanyasyātiprasaṅgena nirākaroti---na, neti / athātmani duḥkhādikaṃ nityaṃ necchati, tatrāha---anaikāntikatā vā / nityasyābhivyaktirityādibhāṣyārthamāha---nityamiti / ayamabhisandhiḥ / sukhaṃ tāvadātmano guṇo nātmā / upapādito hi guṇaguṇinorbhedaḥ / evaṃ vijñānamapyātmaguṇaḥ,na hyudayavyayavatībhyo vijñānavyaktibhyo 'nudayavyayadharmā bhavitumarhatyabhinna ātmā / na cātmaiva vijñānasvabhāvaḥ tattadviṣayopadhānenodayavyayadharmeva bhavatīti sāṃpratam / ghaṭamahaṃ jānāmīti mānasyāṃ buddhau trayāṇāmapi jñānajñeyajñātaṇāṃ bhedenānuvyavasāyāt / viṣayatajjñānabhede 'pi ca jñāturekasya pratisandhīyamānatvāt / na caitadasati bādhake bhedajñānaṃ bhrāntamiti yuktam / na cāgantukajñānātiriktaṃ svābhāvikamātmani caitanyamanubhūyate / na cātmaiva tatsvabhāvaḥ, suṣuptatvānupapatteḥ / acetayanneva hi suṣupata ityucyate /

na ca tadā viṣayaśūnyaṃ svaniṣṭhamātmacaitanyamiti yuktam /
tadavasthābhedasya suṣuptotthitena svapnāntikasyeva smaraṇaprasaṅgāt /
sukhaṃ ca na jñānajātīyamityupapāditaṃ pratyakṣasūtre /
na ca kiñcidapi sava prakāśamastīti caturthe vijñāna vādaṃ nirākurvan vakṣyati //

tadevaṃ vyavasthite dūṣaṇa bhāṣyavārttikoktaṃ draṣṭavyaṃ yathāyamātmamanaḥsaṃyoga iti / saṃsārāvasthāyāṃ tāvadayamātmamanaḥsaṃyogo dharmaṃ nimittamapekṣamāṇaḥ sukhajñānam ākārṣīt / yadi tu muktyavasthāyāṃ tadanapekṣa eva sukhajñānaṃ karoti, hanta rūpādijñāneṣu indriyāntarāṇyapi nāpekṣeteti bhāvaḥ / śaṅkate---yogajeti / na vayaṃ viṣayamātrāpekṣāṃ brūmo yena rūpādiṣvapi jñānamutpādayet, api tu saṃsārāvasthāyāṃ yat sukhajñānāyānenāpekṣitaṃ tadapekṣate / dharmaśca tadā tenāpekṣita iti muktyavasthāyāmapi dharmamevāpekṣate / etāvān viśeṣo yadayaṃ yogaja iti / tathā ca na rūpādivijñāna prasaṅga iti / śaṅkate---nityo 'sāviti / nirākaroti---yogeti / nanu tvanmate yathā sukhasaṃvedanaṃ jihāsitam, evamasmanmate 'pi sukhasaṃvedanahānāya ghaṭiṣyata ityata āha---na cāyaṃ sukhamiti / asmanmate hi duḥkhahānāyaiva tadanuṣaktaṃ sukhaṃ jihāsitam / nityaṃ tu sukhaṃ sarvaduḥkhavinirmuktaṃ sanna duḥkhahānāya jihāsitaṃ saṃbhavati ityarthaḥ / na kevalamānukūlyāt pratibandhakatvaṃ nāsti śarīrādīnām, pratyuta muktyavasthāyāmapi kalpanīyatā ityāha---nityaṃ śarīrādi iti / siddhāntino vacanamanubhāṣya deśayeti---pramāṇābhāvādityuktaṃ tacca neti / śāstreṇa hi mokṣasādhane lokaḥ pravartanīyaḥ / apravartamānaśca pravartanīyaḥ /

iṣṭārthī ca pravartate tatsādhane /
sukhaṃ ceṣṭam /
sukhātmako mokṣa ityarthaḥ /
seyaṃ lokapravṛttiranaikāntikatvena saṃśayaheturiti pariharati---na, pravṛttīti //

syādetat / mukhyāsaṃbhave gauṇamarīyate / sukhaśabdaśca sukhe mukhyaḥ, bhāktastu duḥkhanivṛttau / tasmāt nityānanda eva mokṣa ityata āha---yadi punariti / saṃcakṣāṇakaḥ saṃkhyānapravṛtto yogī / dharmādharmau tāvadātmani pāramārthikau, na tvavidyākalpitau / tau ca vītarāgeṇāsaktena satā śakyau bhogena kṣetum, na tu śaktane / sa hi saktasteṣu teṣu viṣayeṣu upāttamupāttaṃ bhu/jānaḥ tyaktaṃ tyaktaṃ copādadānaḥ saṃsārāt na mucyeta / tasmādayaṃ rāgo bandhanamiti samājñātaḥ / tannibandhanā ca pravṛttiḥ parihartavyā / anyathā tu nityasukhāvadhāraṇalāliteyaṃ tṛṣṇāpiśācī labdhaprasarā viṣayasukheṣvapi pratyāsanneṣu purūṣaṃ pravartayantī mokṣamasya sūdūraṃ pratikṣipediti manāgapi prasaro 'syā na dātavyaḥ / tasmāt nityānandapratipādakaśrutirātyantike duḥkhaviyoge bhāktīti yuktamiti bhāvaḥ / codayati---yadyapīti / rāgavad dveṣasyāpi prasaro na dātavyaḥ / tasya ca tvayā prasaro datta iti tulayo doṣa iti / pariharati---na, apratikūlatvāt / yathā nityasukhopādānaṃ mokṣam apratikūlayā saktyā sapratikūlaṃ naivamātyantikaduḥkhahānaṃ duḥkhadveṣānuṣaktam / dveṣaḥ krodho manyurityanarthāntaram / jvalanātmako hi sa bhavati / naivaṃ vairāgyam /

alaṃ pratyayo hi sa ityapratikūlaṃ duḥkhahānamityarthaḥ /
tadanena nityaṃ sukhamātmano mokṣe 'bhivyajyate ityādi tasmin prahīṇe nāsya nityasukharāgaḥ pratikūlo bhavatītyevamantaṃ bhāṣyajātaṃ vyākhyātaṃ veditavyam /
yadyevamityāderbhāṣyasyāyamarthaḥ /
evaṃ vairāgyeṇa mokṣamāṇasya pravṛtto satyām, muktasya yadi nityaṃ sukhaṃ bhavati kāmaṃ bhavatu mā vā bhūt, ubhayorapi pakṣayoḥ vītarāgasya pravṛttau na mokṣādhigamo vikalpyate, na sandigdho bhavatītyarthaḥ //

vaināśikānāṃ mokṣamupanyasyati---cittaṃ vimucyata iti / saṃsārī hi mucyate / rāgādayastaddhetavaḥ / na cātmani nitye rāgādayaḥ saṃsāraṃ kartumutsahante, nityasyāvikāryatvena tādavasthyādupaneyāpaneyābhāvāt /

yathāhuḥ,
varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam /
carmopamaścet so 'nityaḥ khatulyaścedasatphalaḥ //

iti / cittaṃ tu kāryaṃ rāgādivaśāt saṃsārī, tadviyogācca mucyate iti yuktamityarthaḥ / devamanuṣyādijātiḥ gatiḥ tatrotpattiḥ / tadetad dūṣayati---na, ayatnata iti / kṣaṇikatvāt cittasya, janmavināśaprayojanameva / janmāntaraṃ hi vināśa iti kṣaṇasyābhedyatvenopaneyāpaneyābhāvāt / svarasabhaṅgitvācca vaiyarthyamityarthaḥ / śaṅkate---santateriti / anādiḥ khalu kāryakāraṇapravāharūpā buddhīnāṃ santatiḥ / sā cātmasākṣātkāronmūlitasavāsanakleśajālasya nivartate / nivṛttiśceyameva tasyā yat tatsantānavartinaścetaso 'nāgatasyānutpāda iti bhāvaḥ / nirākaroti---na, tasyāśakyatvāt / utpannasyānutpādo na śakyaḥ, nāpi santānanivṛttiḥ śakyā kartum, antyakṣaṇānupapatteḥ / sa hi antyaḥ kṣaṇaḥ kiñcidārabhate na vā? ārambhe nāntya iti na kāryakāraṇapravāhanivṛttiḥ, pravāhaśca santāna iti na santānanivṛttiḥ / anārambhe tasyāsāmarthyenāsattvam / tataḥ pūrve sarve 'pi kṣaṇā asantaḥ syuriti kasyoccheda iti bhāvaḥ / śaṅkate---anāgatānutpāda iti / tathā satyanāgatānutpādalakṣaṇārthakriyākāritvādantyakṣaṇopapattiriti bhāvaḥ / nirākaroti---anāgateti / prāgabhāvasyānāditvādityarthaḥ /

pṛcchati---tarhi kasyeti /
nityasyānupakāryatvādapaneyābhāva iti bhāvaḥ /
uttaram---ya iti /
yathā cākṣaṇikasyopakāryatvaṃ tathā kṣaṇabhaṅgabhaṅge upapādayiṣyata iti saddhim //22 //

NyS_1,1.23: samānānekadharmopapattervipratipatterūpalabdhyanupalabdhyavyavasthātaśca viśeṣāpekṣo vimarśaḥ saṃśayaḥ //

saṃśayalakṣaṇāvatāraṇaparaṃ bhāṣyaṃ sthānavata etarhi iti / tasyārthaḥ / sthānaṃ kramaḥ / tadvataḥ / etarhi idānīmiti / kkacit pāṭhaḥ sthānavata eva tarhīti /

tarhi tadānīmuddeśasamaye, kramavataḥ saṃśayasya prameyānantaramuddiṣṭasya, prameyalakṣaṇānantaraṃ sthānaṃ kramo lakṣaṇasyetyarthaḥ /
tadetad vārttikakāro vyācaṣṭe---prameyeti /
etadeva sphuṭayani---yati /
sthānaṃ kramagrahaṇena vyākhyātam, matubarthaśca prāptigrahaṇena //

samā---yaḥ //

atra ca vimarśaḥ saṃśaya iti saṃśayasāmānyalakṣaṇam / tatra saṃśaya iti lakṣyanirdeśaḥ, vimarśa iti lakṣaṇapadam / ekasmin dharmiṇi virodhinānārthāvamarśo vimarśaḥ, kiṃ sviditi jñānam / tadanenāsamānajātīyebhyaḥ pramāṇādibhyaḥ samānajātīyebhyaśca viparyayādibhyaḥ saṃśayo nivartito bhavati / samānetyādīni tu trīṇi viśeṣalakṣaṇāni / teṣu ca vimarśaḥ saṃśaya ityetadanuvartanīyam / atra viśiṣṭo 'vamarśo vimarśaviśiṣṭaḥ saṃśaya iti lakṣyapadam / samānadharmopapatteranekadharmopapattervipratipatteriti trīṇi pratyekaṃ śeṣaiḥ padairūpetāni lakṣaṇānīti / tadetadāha vārttikakāraḥ---tatra samāneti / trividha eveti ye pañcavidhamācakṣate te nirākṛtāḥ / tadanavadhāraṇajñānaṃ sa saṃśaya iti saṃśayasāmānyalakṣaṇaparaṃ bhāṣyaṃ vyācaṣṭe---tatra viṣayasvarūpeti / pratyayo 'navadhāraṇātmakaśceti /

ākṣepaparihārau prathamasūtra eva vyākhyātau /
pratyayaśabdasya niścayavacanatvamabhyupetya vyākhyānaṃ pratīyata iti /
paramārthatastu pratyayaśabdo jñānaparyāyaḥ /
jñānatvaṃ ca sāmānyaṃ saṃśayādiṣvapyastīti na virodha iti //

samānadharmopapatteriti vyācaṣṭe---samāneti / vikalpyākṣipati---kiṃ punariti / kasmāditi / mā kārṣīd dravye saṃśayam, guṇa eva kasmāt na karotīti praśnārthaḥ / samādhatte---na, sādhāraṇeti / yādṛśaṃ saṃkhyāpracayaparimāṇabhadayoni parimāṇaṃ sthāṇupurūṣayoḥ, tādṛśamāsyāpi purovartino dravyasya parimāṇam / tasmāt sadṛśaparimāṇadharmasya dharmiṇa upapatterityarthaḥ / mahatvadīrghatvasāmānyadharmayogastu sannapi na saṃśayakāraṇam, asādṛśye tadyoge 'pi saṃśayābhāvāditi bhāvaḥ / syādetat / upapattiḥ sattā / na ca sadṛśo dharmaḥ sattāmātreṇa saṃśaye hetuḥ, api tūpalabdhaḥ / na copalabdhivācakamatrāsti padamityata āha---tasyopapattiradhyavasāya iti / yadyapyayamupapattiśabdaḥ sattāvacanastatparaśca, tathāpi padāntarasamabhivyāhārādavagamyate sattāmātrābhidhāne 'pi tadupalabdhirvivakṣiteti / viṣayaviṣayiṇorabhedavivakṣayā sāmānādhikaraṇyamupapattirūpalabdhiriti / pṛcchati---kasmāditi / asmadāyatte hi śabdaprayoge kimityavācakaṃ prayokṣyāmaha ityarthaḥ / uttaram---anuktamapīti / viśeṣāpekṣā iti vacanena viśeṣasyāpekṣā ucyate / apekṣāśabdaśca yadyapīcchāyāṃ vartate, tathāpīha jighṛkṣāyāṃ vākyasāmarthyāt / na ca sā saṃśayasya hetuḥ, tasyāḥ saṃśaye sati bhāvāt / tasmād viśeṣāpekṣayā vighṛkṣālakṣaṇayeha viśeṣayoḥ purovartivastusādṛśyāt smaraṇe satyagrahaṇaṃ lakṣaṇīyam, yathā gaṅgāśabdastīraṃ saṃbaddhameva lakṣayati, na tu tīramātram / anenaivābhiprāyeṇa vakṣyati bhāṣyakāraḥ viśeṣasmṛtyapekṣa iti / tasmād viśeṣagrahaṇapratiṣedhāt sāmānya grahaṇamabhyanujñātaṃ bhavatītyarthaḥ / parihārāntaramāha---atha veti / syādetat, upapattiśabdaḥ sattāvacanaścopalabdhivacanaśca / tathā ca vinigamanāyāṃ ko heturityata āha---yaḥ punariti /

nanvabhāvaḥ pramāṇālambanamuktaḥ, tat kuto na virodha ityata uktam---svatantramiti /
atha vā sattāvācako 'pyayamupapattiśabdaḥ svābhidheyaviṣayāmupalabdhi lakṣayatītyāha---viṣayaśabdeneti /
na ceyam alaukikī lakṣaṇetyāha---laukikamiti /
yathā ca dhūmo na sattāmātreṇa hetustathoktaṃ prāgiti //

ekadeśināmupasaṃkhyānamupanyasyati---avyavacchedeti / te kila manyante vyavacchedaheturapi dharmaḥ samāno bhavati / yathā kṛtakatvaṃ sādhyadharmiṇi śabde dṛṣṭānta dharmiṇi ca ghaṭādau samānam, na cāsau nityānityatvasaṃśayahetuḥ, api tvanityatvasyāyogaṃ sādhyadharmiṇi vyavacchinatti / ato 'vyavacchedahetoriti vaktavyamityarthaḥ / tadetad vaktavyaṃ dūṣayati---na samāneti / samāno hi dharmaḥ pratisaṃbandhinamapekṣate---keneti / saṃśayapadena ca svaviṣayopasthāpakena parasparavirodhinau tāvupasthitau / tena tābhyāṃ samāna iti gamyate / tena vivakṣitatajjātīyavṛttitve satyanyajātīyavṛttireva gamyate / na caiva kṛtakatvam / tasmāt na vaktavyamavyavacchedahetoriti / samānaśabdārthaḥ sādṛśyaṃ tatra nāstītyarthaḥ / atraivopalabdhītyādipadadvayaṃ śaṅkāpūrvakaṃ yojayati---so 'yaṃ sādhāraṇa iti / upalabdhyanupalabdhī na vyavatiṣṭhete iti / śiraḥpāṇyāderanupalabdhirvakrakoṭarāderūlabdhiḥ purūṣasya bādhakaṃ pramāṇam, taddhi purūṣa evāyaṃ vā, idantayā vyavatiṣṭhate, idantāniṣedhena vā /

nāyaṃ purūṣa ityanidantayā vyavatiṣṭhate /
tadabhāvo 'vyavasthā /
tadanena sādhakabādhakapramāṇābhāvo darśitaḥ /
viśeṣākāṅkṣāyāṃ ceti viśeṣasmṛtirdarśitā //

vimarśapūrvakaṃ samastamityavadhārayati---kimidamiti / tatraikapadaparigrahe doṣamāha---yadi samāneti / viśeṣaḥ śiraḥpāṇyādiḥ / viśiṣyate hyanena purūṣaḥ sthāṇoriti anupalabdhasāmānyasyāpi kvacidupalabdhyanupalabdhyavyavasthāstīti / yathā saptame rase, daśame vā dravye /

na hi tatra sādhakaṃ bādhakaṃ vāsti pramāṇam /
na ca saṃśayaḥ /
viśeṣāpekṣa ityetāvatīti /
tad yathā hastinaṃ dṛṣṭvā tatsaṃbandhino sthūṇāhastipakau smarati na ca tatra saṃndigdhe //

dvipadaparigrahe doṣamāha---evaṃ samāneti / naudolārūḍho hi gacchan vidūre ārohapariṇāvadvastudarśane 'pi satyapi ca sādhakabādhakapramāṇābhāve viśeṣasmṛtyamāvāt naga iti vā nāga iti vā na sandigdhe / evamupalabdhyanupalabdhyavyavasthāto viśeṣāpekṣa iti padadvaye vidhīyamāna'nyataḥ smaryamāṇād viśeṣāt sadṛśadharmavati dharmiṇyanupalabhyamāne saṃśayaḥ syāt / asti hi tadā viśeṣasmṛtiḥ sādhakabādhakapramāṇābhāvaśca, no khalvanupalabhyamāne samānadharme dharmiṇi tadgatā vakrakoṭarādayo vā śiraḥ pāṇyādayo vā śakyagrahā iti / yadāyaṃ draṣṭeti / yadā khalvayaṃ draṣṭā pratiparūraḍakurodbhedapukakitābhirmandamalayamārūtāndolanalalitalāsyaśālinībhiḥ śākhābhirmadhumadamuditamadhupamālāśiñjitavallakīvādyamanoharābhirmattapuṃskokilakulavipañcyamānapañcamābhirārabdha- saṃṅgītakaṃ sahakāratarūmanubhūyātha vidūravartī ku/jarasadṛśadharmavantamanubhavati, tadāsyāsti samānadharmolabdhiḥ / asti ca karitarurūpaviśeṣasmṛtiḥ, na tu sādhakabādhakapramāṇābhāva iti na saṃśete / katipayavyaktyāśrayatvaṃ sahakāratvāderviśeṣasyālpaviṣayatvam / ārohapariṇāhādestu bahuvyāpitvaṃ mahāviṣayatvam / nānārthāvamarśanaṃ ca virūddhārthāvamarśanaṃ draṣṭavyam / tadanena sthāṇupurūṣayorityādi bhāṣyaṃ vyākhyātam / paśyan ityupapattivivaraṇam / viśeṣaṃ bubhutsamāna iti viśeṣāpekṣa ityasya vivaraṇam / kiṃ sviditi vimarśavivaraṇam / syādetat / saṃśayottarakālā bubhutseti, kathaṃ bubhutsamānaḥ saṃśeta ityata uktaṃ bhāṣyakṛtā, samānamanayoriti /

viśeṣāpekṣāśabdenecchāvācinā agṛhyamāṇaviśeṣasmaraṇaṃ lakṣitamiti bhāvaḥ /
seyaṃ sādhakabādhakapramāṇānupapattau satyā samānadharmopalabdhirvinaśyadavasthā viśeṣasmṛtyā sahāvinaśyadavasthā ekasmin kṣaṇe satī saṃśayajñānasya heturiti siddham /
tripadaparigrahamanekadharmopapattervipratipatterityatrāpi yojayati---eteneti /
dve dvitvenaikīkṛtyādyānantarayoriti draṣṭavyam //

anekadharmopapatterityatra bhāṣyakṛto vyākhyāṃ grahītum ekadeśivyākhyānamupanyasya dūṣayati---aneketi / śabdo hi saṃyogajaḥ / saṃyogajatvaṃ hi kārye dravye guṇe ca rūpādau śarīrādikriyāyāṃ cāstīti dravyaguṇakarmaṇāṃ samānam / tasmādanekasya dharmaḥ caritārthaḥ / evaṃ śabdagato 'neko 'pi dharmaḥ samānatayaiva dravyatvādisandehahetuḥ triṣu, saṃyogajatvaṃ sādhāraṇaṃ sattvādinā nirbhaksya, nirguṇatvaṃ guṇakarmaṇāḥ / evaṃ kṣaṇikatvaṃ dravyaguṇakarmaṇāmiti samānadharmopapattyā gatārthaṃmityarthaḥ / pṛcchati---atheti /

bhāṣyakṛdvyākhyayottaram---asādhāraṇa iti /
punaḥ pṛcchati---kathamiti /
samāsapadaśabdena tadekadeśo 'nekaśabdo lakṣyate samāsagatenānekaśabdenetyarthaḥ /
uttaram---samāneti //

etaduktaṃ bhavati / yato 'nekasmāt samānāsamānajātīyādeṣa svāśrayaṃ vyāvartayati, ato 'nekāpādānakavyāvṛttihetukatvāt lakṣaṇayānena ityucyate / tadanena samānajātīyam asamānajātīyaṃ cānekamiti bhāṣyaṃ tasmād viśeṣa ityadhyāhṛtya vyākhyātam / adhyāhṛtaviśeṣapadavivaraṇaṃ viśeṣako dharma iti / saṃbandhasāmānyavivakṣayā tu ṣaṣṭhī tasyānekasyeti / lakṣaṇābījāntaramāha---tasya cānekasyeti / nivartyanivartakasaṃbandhenānekaśabdena dharmoḥ lakṣyata ityarthaḥ / tadanena vinaivādhyāhāraṃ samānajātīyamasamānajātīyaṃ cānekam / tasya dharme nivartakatayeti vyākhyātam / na tvatra samāsabhrāntiḥ kartavyā / darśayiṣyati hi bahuvrīhimihaiva vārttikakāraḥ / tadevaṃ lakṣaṇābījadvayopanyāsena asādhāraṇo dharma iti grahaṇakavākyaṃ vyākhyātam / prakārāntareṇānekadharmapadaṃvyācaṣṭe---ekāṃneketi / ekaṃ cāneka ca tadubhayamanekaṃ tasyānekasya pratyayaheturdharmo 'nekadharmaḥ bhedābhedapratyayaheturityarthaḥ / vibhāgajatvaṃ vibhāgajānāṃ śabdānāmanyonyasyābhedapratyayahetuḥ, taditarebhyaśca bhedapratyayahetuḥ / tadidamāha---yato vibhāgajatvāt eṣa pratyayo bhavatīdaṃ vibhāgajaṃ śabdajātam ekam / idaṃ ca tato 'nyad anekaṃ bhinnam / tatra ya eva ekapratyayahetuḥ dharmo 'bhedaḥ sa eva anekapratyayaheturviśeṣaḥ / jātyabhiprāyaṃ caikavacanam, sadādirhi dharmo duvyaguṇakarmaṇāmabhedapratyayahetuḥ, sāmānyādibhyaśca śabdaṃ nirbhajati / tadidamāha---yataḥ sadādereṣa pratyayo bhavatīdamekaṃ yataśca vibhāgajatvādepa pratyayo bhavatīdamanekamiti, tasmāt siddhamekaṃ cānekaṃ ca /

anekamiti tatpratyayaheturupacāreṇāneka iti /
taddimudbhāṣyaṃ vyākhyānam /
atrodāharaṇamāha---yatheti /
dravyatvādikoṭitrayaviṣayasaṃśayapradarśanārthamuktaṃ sāmānyaviśeṣasamavāyebhya iti //

sadanityaṃ dravyavatkāryāṃ kāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāmaviśeṣaḥ //

tenānena sadādinā nirbhaktasya pṛthakkṛtasyetyarthaḥ //

syādetat / yad yena sahacaritaṃ dṛṣṭaṃ tat kkacid dṛśyamānaṃ tat smārayat tadviyaruddhenāpi ca saṃbandhānaniścāyayat saṃśayaheturbhavati, yathā samāno dharmaḥ / asādhāraṇastu dharmo vibhāgajatvaṃ narte śabdāt kkacit pṛthivyādau vā utkṣepaṇādau vā gandhādau vā dṛṣṭa iti kathra smārayet, asmārayad vā kathaṃ tatra saṃśayaṃ janayet? tasmāt ko 'yaṃ bhavedityayo dharmāditi jijñāsāmātramutpādayet na tvayaṃ vāyaṃ veti saṃśayamityata āha---na hīti / kasmāt na dṛṣṭamityata āha---sarvatrāsaṃbhavāt /

na hi dravyādervibhāgato janma saṃbhavati, tadanvayavyatirekānanuvidhānādityarthaḥ /
nanvata evoktaṃ na saṃśayaheturityataḥ āha---vibhāgajatvaṃ saṃśarye karoti sarvato vyāvṛtteriti /
ayamarthaḥ, yadyapi vibhāgajatvaṃ na dravyādau kvacid dṛṣṭam, tathāpi tadvyatirekaḥ pratyekaṃ dravyādau dṛṣṭa iti vibhāgajatvena sadādyaviśeṣavān śabdo dravyakarmabhyā vyāvartamānaḥ kiṃ guṇaḥ, guṇakarmabhyāṃ vyāvartamānaḥ kiṃ dravyam, guṇadravyābhyāṃ vyāvartamānaḥ kiṃ karmeti vyatirekamukhena tattat smārayan asādhāraṇo dharmo bhavati saṃśayakāraṇamiti /
deśayati---nanu ceti //

ayamabhisandhiḥ / vaṃśe pāṭyamāne vaṃśadalayoḥ kriyā, tatastayormitho vibhāgaḥ, tato vaṃśadalāvaruddhanabhobhāgavibhāgaḥ / so 'yaṃ vibhāgajo vibhāgo na vaṃśadalakarmajaḥ / avayavakriyā hi tadavayavāvaruddhanabhobhāgavibhāgajanikā dravyārambhakasaṃyogāpratidvandvivibhāgajanakatvena vyāptā vikasatkamalakuṅmaladaleṣu dṛṣṭā / na hi tatra tatra mukulitād vikāsi kamalamanyat, ākuñcitaprasāritāṅgulikaratalavat tattvena pratyabhijñāyamānatvāt / vaṃśadalakriyāpi cet tādṛśī, nūnamanayāpi dravyārambhakasaṃyogāpratidvandvivibhāgajanikayā bhavitavyam / tathā ca dravyaṃ kāryamapi na naśyet / tasmāt nānayā vaṃśadalākāśavibhāgo janayitavyaḥ / na cānyadasya kāraṇaṃ saṃbhavati / tasmād vaṃśadalakriyājanito dalayorvibhāgaḥ kāryaikārthasamavetaḥ tadavaruddhākāśapradeśavibhāgasyāsamavāyikāraṇameṣitavyaḥ / heturiti siddhaṃ bhavatīti / pariharati---anabhyupagatavibhāgajavibhāgasyaitad vibhāgajatvam evaṃ saṃśayakāraṇaṃ bhavati / anabhyupagamabījaṃ ca kutaḥ punarevadevamavagataṃ padmapatrāvayavakriyā vibhāgadvayajaniketi, vibhāgadvayakramakalpanāyāṃ pramāṇābhāvāditi cet? hanta, vaṃśadalavibhāgayorapi tulyam / nanūktaṃ dravyārambhakasaṃyogāpratidvandvivibhāgajanakaṃ syāt karma, tataśca dravyanāśo na bhavediti / athaṃ viparyayaḥ kasmāt na bhavatīti vaṃśadaladvayakriyaiva vibhāgadvayajanikā, padmapatravayavakriyā tvavayavavibhāgajanikā, tadavayavākāśavibhāgastvavayavavibhāgajanmā / yadi tu padmapatrāvayavakriyā ubhayajanikā bhavet, vaṃśadalakriyaiva dravyārambhakasaṃyogapratidvandvinaṃ vibhāgaṃ janayediti / na cānyataratra vibhāgadvayayaugapadyaniścayaḥ kramapramāṇābhāvaśca tulyaḥ /

tasmāt padmapatrāvayavakriyāvibhāgajanakatvasaṃdehādaśakyaviniścayo vyāpyavyāpakabhāvaḥ /
kriyāvailakṣaṇyāt tu svahetuvailakṣaṇyajanmanaḥ kāryasya vibhāgasya vailakṣaṇyaṃ syāt, yadeko dravyārambhakasaṃyogapratidvandvī apratidvandvī cetaraḥ, tathāpi caitadvailakṣaṇyaṃ kriyāyā abhyupetavyam yadekā vibhāgamekaṃ janayati /
anyā tu vibhāgadvayamiti /
tasmādetadudāharaṇabalena na vibhāgajavibhāgasiddhiḥ //

yastvaṅgulikarmānantaramaṅgulitaruvibhāgo hastataruvibhāgaḥ, śarīrataruvibhagāśca daśyate, tatrāṅgulitaruvibhāgamaṅgulyāśrayā kriyā karotu, hastataruvibhāgaṃ tu na śaktā janayitum, tasyāḥ svāśrayasamavāyāt, svāśrayasamavetakāryajanane ca kriyāyāḥ sāmarthyāvadhāraṇāt / tasmāt hastāditaruvibhāgaḥ kriyato 'saṃbhavannaṅgulyāditaruvibhāgameva kāryaikārthasamavāyalakṣaṇayā pratyāsattyā nimittīkarotīti vibhāgajavibhāgasiddhiṃ manyate, taṃ pratyāha---yaḥ punariti / astu vā vibhāgajo vibhāgaḥ, tathāpi vibhāgajatvamīdṛśamasādhāraṇamevetyata āha---astu vā tasya abhyupagatavibhāgasya api vibhāgajatvamasādhāraṇaṃ viśiṣṭam / tadeva deśayati---vibhāgajeti / pāṭyamāne hi vaṃśe śabdotpattau vaṃśadalayormitho vibhāgo nimittakāraṇam / vaṃśadalāvaruddhākāśavibhāgastvasyāsamavāyikāraṇam, na tu bheryākāśasaṃyogavat vaṃśadalākāśasaṃyogo 'samavāyikāraṇaṃ bhavitumarhati / tathā hi prayogaḥ, yo 'yaṃ vaṃśadalavibhāganimittaḥ śabdaḥ, sa nimittasamānajātīyāsamavāyikāraṇajanyaḥ, tadasādhāraṇanimittajanyaśabdatvāt / yo yaḥ śabdo yadasādhāraṇanimittajanmā, sa sarvastajjātīyāsamavāyikāraṇajanyaḥ, yathā bherīdaṇḍasaṃyoganimittaḥ śabdo bheryākāśasaṃyogāsamavāyikāraṇakaḥ / tathā cāyam / tasmāt tatheti / tadevaṃ vaṃśadalavibhāgalabdhajanmanā vaṃśadalākāśavibhāgenāsamavāyikāraṇena janitaḥ śabdaḥ /

tadevaṃ vibhāgajavibhāgāsamavāyikāraṇakatvaṃ śabdasya, tadapi yadyapyaṅgulyākāśavibhāgajahastākāśavibhāgāsamavāyikāraṇe kāyākāśavibhāge 'sti, tathāpi kāraṇamātravibhāgajavibhāgāsamavāyikāraṇakatvāditi hetuḥ bhāṣyakāreṇa vibhāgajatvāt ityanena sūcitaḥ /
na cāṅgulyākāśavibhāgapūrvakaḥ kāyākāśavibhāga evam /
sa hi kāraṇākāraṇavibhāgapūrvako, na tu kāraṇamātravibhāgapūrvakaḥ /
tadidamuktam---vibhāgajavibhāgāsamavāyikāraṇakaḥ śabdo nānyaḥ padārtha iti //

nanu sahacarito dṛṣṭaḥ smārayan viśeṣasaṃśayaheturbhavati, na tu yo vyāvṛttaḥ tena sahāsyāsāhacaryāditi śaṅakāmapanetuṃ bhāṣyakārīyamuttaramāha---tulyajātīyeṣvitiṃ / yadyapi vyatirekamukhenāsādhāraṇaḥ śaktaḥ smārayitum, tathāpi bhāṣyoktamapyuktam / yat khalu sadādirūpasaṃpannaṃ viśeṣavat tatsamānajātīyebhyo 'samānajātīyabhyaśca vyāvṛttam, yathā pṛthivīdravyam / abādibhyaśca dravyāntarebhyāṃ guṇakarmabhyaśca vijātīyebhyo gandhavattvena vyāvṛttaṃ dravyajātīyam / evaṃ rūpatvena rūpaṃ guṇaḥ / utkṣepaṇatvenotkṣepaṇaṃ karma / tathāvidhaḥ śabdaḥ sadādirūpasaṃpanno vibhāgajatvena samānāsamānajātīyebhyo viśiṣyate / tasmād bhavati dravyaṃ guṇaḥ karma veti saṃśaya iti / pūrvavyākhyānato 'nekaśabdenāsādhāraṇadharmo lakṣyata ityuktam / saṃprati samānaśabdaparyālocanayāpyanekapadamasādhāraṇe vartate lakṣaṇayaivetyāha---samānadharmasya saṃśayakāraṇatvena upayogād veti / samānaṃ hi pratigogitayā asamānaṃ buddhau sannidhāpayati / tatra dvayasyāpi samānaśabdena śrutyarthābhyāmupāttasya samānasya dharmasyāsamānasya ca, samānasya saṃśayakāraṇatvenopayogāditi yojanā / pṛcchati---kasmāditi / asmadāyatte śabdaprayoge kimityavācakaṃ prayokṣyāmaha iti bhāvaḥ / uttaram---naivamiti / asādhāraṇo hi dharmo vyatirekamukhena saṃśayahetuḥ / sa cānekasmād vyāvṛttyā sidhyati / sā ca lākṣaṇikānekapadādhīnā nāsamānapadāt labhyata iti prayojanavallākṣaṇikapadopādānam / lakṣaṇaiva ceyam anekasmādvyāvṛtto dharmo 'nekadharma iti vigraheṇa nirvarṇyate iti / abhyuccayamātramāha---lāghavaṃ veti / asādhāraṇasya saṃśayakāraṇatve vyāvṛttiḥ prayojiketi manvānaścodayati---yadyaneketi / pariharati---naiṣa doṣa iti / vyabhicārāvyabhicārau hi saṃśayanirṇayayoḥ prayojakau, nānvayavyatirekamātramityarthaḥ / codayati---yadi tarhīti / sapakṣāsapakṣasādhāraṇyaṃ hi hetorvyabhicāraḥ / sa cet saṃśayasya kāraṇam, hanta, samānadharmopapattireva sarvatra saṃśayakāraṇamiti kṛtam anekagrahaṇenetyarthaḥ /

pariharati---satyamiti /
sapakṣāsapakṣasādhāraṇyaṃ hi hetorvyabhicāraḥ /
sa ca saṃśayasya prayojakaḥ /
tathāpyekasyānvayaḥ sādhāraṇo 'parasya vyatireka ityetāvatobhayopādānamityarthaḥ //

evamanekadharmopapatteriti svamate vyākhyāya paramatavyākhyānaṃ dūṣayitumupanyasyati---na / iti / nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavadityekaḥ pañcarūpopapanno 'vyabhicārī hetuḥ1 anityaḥ śabdaḥ kṛtakatvād ghaṭavaditi cāyamaparaḥ pañcarūpopapanno 'vyabhicārī heturiti / tadetad dūṣayati---tadayuktamiti / na hyavyabhicāriṇau pañcarūpopapannāvityarthaḥ / na cāyaṃ prativādinaḥ prayogo 'pi yuktaḥ iti / viruddhaśabdasyārtho viruddhārtha iti, svarūpamanayorviruddhaṃ parasparābhāvavadityarthaḥ /

viśeṣadarśanādupajāta iti /
saṃśayasya hi viśeṣādarśanaṃ janakam, viśeṣadarśanaṃ ca nivartakamiti /
sa cet tvanmate nivartakādutpadyata, avyabhicārihetujanitādviśeṣadarśanāt nāsya nivṛttiḥ syādityarthaḥ /
na ca yadā nivartakatvamasyāsti tadā janakamapītyāha---na hi viśeṣadarśane satīti //

syādetat /
pratyakṣameva sa evāyaṃ gakāra ityevamākāraṃ pratyabhijñāsamājñātaṃ śabdasya sthemānamākalayat,
tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścānnāśayiṣyati //

iti nityatvaṃ paricchetsyatītyata āha---nāyamarthaḥ pratyakṣasya viṣayaḥ / tadeva hi pratyakṣaṃ saṃśayasya nivartakaṃ yadananyathāsiddham, yathauṣṇyagrāhi vahneḥ / idaṃ tu sādṛśyenāpi saṃbhavāt svayaṃ sandigdhaṃ sanna saṃśayocchedāyālamityarthaḥ / mā bhūt pratyakṣasya viṣayaḥ, bhavati tvāgamasya /

no khalu kṣaṇikaḥ śabdo 'rthapratyāyane samarthaḥ, tasyānvayavyatirekakālānavasthāyino 'śakyasamayatvenārthapratipatteranupapatteḥ /
tasmād yadyapi sākṣānnityo 'ham ityāgamo nābhidhatte, tathāpi viditasaṃgaterarthapratyayaṃ kurvannātmano nityatāmākṣipannityatāviṣayo bhavati /
yathāhuḥ
nityastu syād darśanasya parārthatvāt //

ityata āha---nāgamaviṣayaḥ / yadyapi varṇavyaktayaḥ kṣaṇikāḥ, tathāpi svasvasāmānyaviśeṣagatvādyupahitā gavādivyaktaya iva gotvādyupadhānāḥ śakyasaṃketā iti na nityatāmākṣipatyāgama ityarthaḥ / bhavatu kiṃ no bādhyata iti / na khalu candramasaḥ parabhāge hariṇasadasadbhāvasandehaḥ śakyaḥ kadācidapyucchettumasmadādīnāmityarthaḥ / kathaṃ na bādhyata iti / sandigdhanityānityabhāve śabde kṛtakatvaṃ dṛṣṭamiti nānityatvena svabhāvataḥ pratibaddham / tathā ca na buddhyādīnāmanityatvaṃ sādhayitumarhatītyarthaḥ / sarvamiti / kṛtakatvaprayatnanāntarīyakatvapratyayabhedabheditvādītyarthaḥ / sarvaṃ cānumānamiti / yadi ca pañcarūpo 'pi hetuḥ, saṃśayakāraṇaṃ sarvamevānumānamiti sarvamapramāṇaṃ syādityarthaḥ / vaināśikāḥ prāhuḥ nityāsaṃbhavāditi / na, bādhāparijñānāditi / bādhāviṣayāparijñānādityarthaḥ / svadeśe parotpattipratibandhakatvaṃ sapratidhatvam / sautrāntikamate hi rūpaṃ sapratighamiṣyate mūrtaṃ ca, nitya eveti vā anitya eveti vā abhilāpo nopapadyeta, sthāṇureveti vā puruṣa eveti vā abhilāpaḥ /

codayati---naivaṃ bhaviṣyatīti /
mā bhūdabhilāpa ityarthaḥ /
pariharati---vyāhatamiti /
sa evaikagranthenāha---nanu ceti //

tadevaṃ pañcarūpayorhetvorekatra samavāyābhāvaḥ uktaḥ / yadi punarasatpratipakṣarūparahitayorekatra saṃbhavo 'ṅgīkriyate, tathā ca saṃśayahetutvamityabhiprāyeṇa śaṅkate---atha kṛtakatveti, nirākaroti---tathāpīti / pratyekaṃ satpratipakṣatvam, militayostvasādhāraṇatvam, tādṛśaḥ anyatrādarśanādityarthaḥ / tat kimidānīṃ satpratipakṣatayā kṛtakatvamasādhanameva śabdānityatve, tathā ca bahu vyāhataṃ bhavatītyāśayavān pṛcchati---yadā punarevaṃbhūtāviti / uttaram---tadā tayoriti /

nanu kṛtakatvasya sādhyatvāt śrāvaṇatvasya ca siddhatvāt prathamabhāvinā nityatvānumānena siddhāṅgakenāpahṛtaviṣayaṃ caramabhāvisādhyaṅgakamanityatvānumānameva bādhyatām ityata āha---yatnaśca kriyamāṇa iti /
siddhamapi śravaṇatvamanumānasikatādyanityadharmasādhāraṇatayā savyabhicāraṃ sannityatvasya sādhanaṃ na bhavitumarhatoti /
kṛtakatvasya tu pāñcarupyam /
nityatvasya ca pramāṇabādhanamupapādayiṣyata ityarthaḥ //

vipratipatterityasya vyākhyānam---vipratipatteriti / yadyapi viruddhā pratipattirjñānaṃ vipratipattiḥ, tathāpi tasyā vādiprativādigatāyā atyantaparokṣatvāt saṃśayakāraṇatvānupapatteḥ svakāryaṃ pravādaṃ lakṣayatītyarthaḥ / atra bhāṣyakāraḥ upalabdhyavyavasthāyā anupalabdhavyavasthāyāśca pṛthak saṃśayakāraṇatvaṃ matvā samānadharmopapatterityanena gatārthatāṃ pariharannāha sma---purvaḥ samāno 'nekaścetyādi / tadupanyasya vārttikakāro dūṣayati---tatreti / no khalu samānānekadharmopalabdhau satyām, satyāṃ ca viśeṣasmṛtau sādhakabādhakapramāṇāsadbhāve saṃśayo bhavatītyuktam / tasmāt nopalabdhyanupalabdhyavyavasthe pṛthak saṃśayakāraṇe iti / viśeṣamapi dūṣayati---samāna iti / nanu yadi nāsita bhedaḥ, tat kimidānī sarveṣāṃ jñātṛsthatvāviśeṣaṇa trayāṇāmapi saṃśayakāraṇānāṃ samānānekavipratipattīnāmabhedaḥ, tathā ca pṛthagupādānavaiyarthyamityata āha---samānānekadharmayoriti / punaścodayati---samānadharmaḥ sarva evāyamiti / ayamabhisandhiḥ / asādhāraṇo hyadṛṣṭapūrvaḥ kvacidapi na saṃśayaṃ kartumutsahate, yat punarasādhāraṇavattvaṃ saṃśayahetutvenopavarṇitaṃ bhāṣyakṛtā tat samānameva, na tvasādhāraṇam /

yathāhuḥ,
anyo 'sādhāraṇo dharmastadvattānyā ca dṛśyate /
sarvasādhāraṇī sā cediṣṭā saṃśayakāraṇam /
tataḥ sādhāraṇasyaiva siddhā saṃśayahetutā //

yacca vārttikakāreṇa sarvato vyāvṛttyā asādhāraṇasya saṃśayakāraṇatvamuktam, tatrāpi tadabhāvasya sādhāraṇasya saṃśayahetutve kimāyātamasādhāraṇasya? yathāhuḥ,
sarvato 'sya nivṛttatvādabhāvāt saṃśayo yadi /
ananyavṛttirūpasya tato 'sādhāraṇasya kim //

iti //

vipratipattirapi viruddhahetudvayasamutthā ekasmin saṃśayakāraṇam, viruddhahetusamavāyaścāsādhāraṇa eva /
sa ca sādhāraṇe niviśate iti sūktam sarva evāyaṃ samānadharma evābhidhīyata iti /
pariharati---na, sūtrārthāparijñānaditi /
na vayaṃ sarvatra sādhāraṇamapajānīmahe anvayavyatirekavyabhicāravaktṛgatatvabhedamātramādriyamāṇāḥ kāraṇabhedena trividhaṃ saṃśayamācakṣmahe ityarthaḥ //

vārttikakāro bhāṣyakāramatamupanyasya dūṣayati---apare punariti / sādhakabādhakapramāṇābhāvarahitaṃ trayamapi na saṃśayakāraṇamityuktamityarthaḥ / api caitayoḥ pṛthak saṃśayakāraṇatve 'tiprasaṅgāt niścayapūrvaṃ na pravarteta lokaḥ, tathā ca lokavirodha iti darśayati---upalabdhyanupalabdhyordvaividhyācceti / na cāsya kvacidāśvāso niḥśaṅkatā,

na cānabhyāsadaśānne upalabdhyanupalabdhyavyavasthayāṃ saṃśaya iti vācyam, anabhyāsadaśāpanne hi dūrād vahnijñāne upalabdhyavyavasthāyā api na nāgo vā nago veti saṃśerate, kiṃ tu kiṃśukakusumanicayo vā uṣarbudho veti, tatra samānadharmopapattireva kāraṇamitarasahitā /
evamayogyānupalabdhimātrādapi na saṃśayo vinā samānadharmādidarśanamityuktam /
vikalpya dūṣaṇāntaramāha---yeṣāṃ ceti /
sāmagrībhedena bhede trevidhyaṃ saṃśayasya sāmagrīniveśikāraṇabhedena tu pañcavidhaḥ, api tvanekavidha etyarthaḥ //

samānānekadharmopapatterityatra ṣaṣṭhatatpuruṣaṃ matvā ākṣipati---na samānadharmagrahaṇāditi / bahuvrīhiṃ mattvā samādhatte---ayaṃ parihāra iti / atheti / kaścāsau viśeṣaśceti kiṃviśeṣaḥ anupalabdhapūrvo viśeṣo 'syetyarthaḥ / upalabdhapūrvāyāṃ vyaktau saṃśaye tadgatā viśeṣāḥ susmūrṣitāḥ tajjātīyavyaktyantarasaṃśaye tvanyagatāste sāmānyadvāreṇopalabdhā eveti---sāmānyapratyakṣāditi / samānyavāneva sāmānyaḥ /

yathā sāmānyo 'yaṃ dharmaseturnṛpāṇām
iti sāmānyaścāsau pratyakṣaśceti dharmī tathoktaḥ /
avyavasthitaviśeṣatvaṃ sādhakabādhakapramāṇābhāva ityarthaḥ //

bauddhābhimataṃ saṃśayalakṣaṇamupanyasyati---anye tviti / nigūḍhābhiprāyo dūṣayati---tairapīti / aviditābhiprāyaḥ śaṅkate---dharmī cediti / dūṣaṇavādī svābhiprāyamuddhāṭayati---yadi tāvaditi / bauddhānāṃ hi rāddhānte na rūpādidharmāśrayaḥ kaścidasti dharmī / tataśca siddhāntavyākopaḥ / yadi tvāha bhavatu rāddhāntavyākopo na hi śāstrāśrayo vāda iti, tatrāpi doṣāntaramāha---dharmadharmiṇośceti / athāpyasmaddiśeti / samānānekadharmapadavad bahuvrīhirityarthaḥ / sāmānyaśabdastu bhavitari dṛṣṭo yathā, sāmānyārthasamutthāne vibhāgastu samaḥ smṛtaḥ / iti bhāvaḥ / vyarthaṃ cābhidhānamiti / sāmānyaviśeṣatadvadabhyupagame 'pi tadvato 'śravaṇāt sādharmyasya sāmānyasya viśeṣā iti gamyeta, na ca sāmānyasya viśeṣā iti viruddhārthamabhidhānaṃ syādityarthaḥ / vaiśeṣikalakṣaṇe hi viśeṣāpratyakṣādityanena sādhakabādhakapramāṇābhāvo darśitaḥ /

iha tvasau vaktavyaḥ /
tasmāt nyūnaṃ bauddhalakṣaṇamityāha---upalabdhītyādi /
yadi ca sādharmyadarśanādityanenānvayamātravyabhicāro 'bhimato bauddhena tato 'nekadharmadarśanāditi vaktavyamiti /
tadevaṃ sāmānyalakṣaṇamekaṃ, trīṇi ca viśeṣalakṣaṇānīti sthitam //

tadetāni catvāri lakṣaṇāni pu/jīkṛtya vicārayati---samāneti / yadi tāvat saṃśayasāmānyalakṣaṇe sthite trīṇi viśeṣalakṣaṇāni tataḥ saṃśayatvenopagṛhītānāṃ trayāṇāṃ parasparavyavacchedakamātraṃ lakṣaṇaṃ vaktavyam / tataḥ samānānekadharmopapattervipratipatterityetāvanmātraṃ vaktavyam / kṛtamatra śeṣeṇa, tanmātrādeva parasparavyavacchedasiddheḥ / tasmāt parasparavyavacchedamanaprekṣya saṃśayakāraṇakathanaparametat sūtram / tathā cānyānyapi saṃśayakāraṇāni santīti tānyapi vaktavyāni / yadā khalvayamātmanaḥ śamādau saṃśete, kimahaṃ candanavanitādisannidhāne rajye virajye veti, so 'yamasyātmanaḥ sannikarṣajanmā saṃśayaḥ āntarasya śamāderviṣayasyeti samādhatte---astu tāvaditi / yadyapi tāvanmātreṇa samānajātīyavyavacchedasiddhiḥ, tathāpi vijātīyanirṇayādivyavacchedāya sāmānyalakṣaṇamanuvartanīyam / tathā ca pratipattigauravaṃ syāditi tallāghavāya śeṣāpekṣā yuktā / ātmamanaḥ---sannikarṣādayastvatyantasādhāraṇā vijātīyavyavacchedāyāpi nālamiti nopattā iti bhāvaḥ /

evaṃ saṃśayakāraṇāvadhāraṇādarthāt saṃśayabhedāvadhāraṇamityuktam /
saṃprati kāraṇaviśeṣaṇatvena saṃśayasvarūpamevocyata ityaha---svarūpanirdeśo veti /
vipratipanno 'pi puruṣaḥ saṃdigdhavat pratipādya evati manvānaścodayati---saṃśayavaditi /
vipratipanno na śiṣyaḥ, kiṃ tu jalpavitaṇḍābhyāṃ śiṣyato nītvā sandigdha eva pratipādya ityabhiprāyeṇa pariharati---satyamiti //23 //

NyS_1,1.24: yamarthamadhikṛtya pravartate tatprayojanam //

uddeśakramaprāptasya prayojanasya lakṣaṇam---yama---nam//2// atrārthaśabdo gauṇamukhyaprayojanāvarodhārthaḥ / tatra mukhyaṃ sukhaduḥkhāpitaparihārau, gauṇaṃ tu tatsādhanam / atra bhāṣyaṃ---yamartham ityādi / atrādhikṛtyetyasya vyākhyānam---vyavasāya niniścityetyarthaḥ / samādhanau ca sukhaduḥkhāptiparihārāvarthaḥ / na ca sukhaduḥkhaprāptiparihārau svarūpeṇa pravṛtti nivṛttigocarāviti tadupāyapravṛttyaiva cetanapravṛttigocarāviti darśayati---tadāptihānopāyamanutiṣṭhatīti / pravṛttihetutvāditi / yadyapi sukhaduḥkhāptihāne tadupāyāśca santi, tathāpi sāmānyena jñāyamānānīcchādyupahāramukhena pravṛttihetavaḥ / nanu sūtre 'dhikṛtyetyasti, bhāṣye ca vyavasāyeti, tat kuto na virodha ityata āha---vyavasāyo 'rthasyādhikāra ityādi / tadetad vārttikakāro vyācaṣṭe---yamarthamadhikṛtyeti, vyavasāyeti / pṛcchati---kasyeti sukhadaḥkhāptiparihārayorvyavasāyastatraiva pravartayet / na cānayoḥ pravṛttiyogyatā / na cānyaniścayo 'nyatra pravartayati, atiprasaṅgāditi bhāvaḥ / uttaram---sukhaduḥkhasādhanānāmiti / tataśca pratītipravṛttyoḥ saṃpratipattirityarthaḥ / sarvavyāpitāmasya darśayati---anena prayojaneneti / vitaṇḍāyā api prayojanamuktaṃ prathamasūtre / codyamānasya pravarttamānasyetyarthaḥ / śaṅkate---yadīti / lokyate 'neneti lokaḥ pramāṇam / tadanvitaḥ tadutpannaḥ / na ca pramāṇamīdṛśam, anavasthāprasaṅgāditi bhāvaḥ / nirārakaroti---atidoṣo 'yamiti / yathā ca pramāṇasya pramāṇopapannatā na cānavasthā, tathā dvitīye nivedayiṣyate / na ca prasiddhataratayā na prayojanaṃ lakṣaṇīyam iti yuktam, kathamasya prayuktau sādhanatvam, kva ca prayojayati, kathaṃ ca vyāpakamiti sarvasya parīkṣakapravedanīyatvāt / athānya iti / aprāmāṇiko laukika iti / yathā vaṭe vaṭe vaiśravaṇaḥ iti / nirākaroti---tanna budhyāmaha iti / prayojanasya prāmāṇikatvādityarthaḥ /

yadapyuktaṃ nyāyasyāṅgaṃ prayojanaṃ na bhavati, tasmāt na vaktavyamiti, tanna yuktam /
yā khalu niṣprayojaneti na brūmaḥ prayojanaṃ nyāyasyāṅgamityapi, mukhyaṃ prayojanameva hi tanna syād yadṛte puruṣādanyārthamiti /
prayojanavāṃstu nyāyo niṣprayojanāṃ tadgatāṃ cintāmaṅgī karoti, phalavatsannidhāvaphalaṃ tadaṅgamiti nyāyāt /
tasmādanaṅgamapi prayojanaṃ parīkṣāyā mūlaṃ svarga iva setikartavyatākasya yāgādyanuṣṭhānasyeti siddham //24 //

NyS_1,1.25: laukikaparīkṣadāṇāṃ yasminn arthe buddhisāmyaṃ sa dṛṣṭāntaḥ //

kramaprāptaṃ dṛṣṭāntaṃ lakṣayati---lauki---ntaḥ//25// dṛṣṭānta iti lakṣyanirdeśaḥ, śeṣaṃ lakṣaṇam / sādhyasādharmyāt taddharmabhāvitvenāryate tathā sādhyavaidharmyādataddharmabhāvitvenāryate yaḥ so 'rthastasmin / tathā ca nātivyāptiḥ / udāharaṇasūtrāccedṛśaviśeṣapratilambhaḥ / lokasāmānyam kiṃ tadityata āha---naisargikamiti / śāstrapariśīlanalabdhajanmā buddhyatiśayo vainayikaḥ / tadrahitā laukikāḥ pratipādyā iti tāvat / tadviparītāḥ tadubhayaṃsapannāśca parīkṣakāḥ pratipādakā iti yāvat kathābahutvācca bahuvayanam / tadanena vādiprativādinau darśitau, tayorbuddhisāmyaṃ vyācaṣṭe---yathā yamarthamiti / lakṣaṇaprayojanamāha---dṛṣṭāntavirodheneti / dṛṣṭāntasya virodho viruddhatvaṃ sādhyavikalatvādi / pratipakṣā iti pratipakṣāsādhanāni / samādhiḥ abhūtadośāropasya pratiṣedhaḥ / lakṣitaśca dṛṣṭānta udāharaṇalakṣaṇāya kalpate ghaṭate iti bhāṣyam / atra vārttikakāro laukikaparīkṣakasvarūpamavivakṣitamiti manvāna āha---buddhisāmyeti / avivakṣāyāḥ prayojanamanvayavyatirekābhyāmāha---evaṃ ceti / pareṣā dṛṣṭāntalakṣaṇakṣepamupanyasya dūṣayati---so 'yaṃ dṛṣṭānta iti / dṛṣṭāntasya prayojanamāha---dṛṣṭāntaḥ sārūpyavyutpattyarthaḥ / yathā ākṣeptroktaṃ tattadakṣaramanūdya dūṣayati---asiddhasādhanārtho veti / na khalvasiddhaḥ sādhyena sādhanasyāvinābhāvo dṛṣṭāntena sādhyate ityarthaḥ//25 //

NyS_1,1.26: tantrādhikaraṇābhyupagasaṃsasthitiḥ siddhāntaḥ //

atra bhāṣyakāraḥ siddhāntasāmānyalakṣaṇamapaṭhitvaiva tātparyaṃ vyācaṣṭe---atha siddhāntaḥ ityādinā /
tatra idamitthaṃbhūtamiti vārttikakāro vyācaṣṭe---idamiti sāmānyata iti /
bhāṣye ca saṃsthitiritthaṃbhāvavyastheti sāmānyopakramasya abhyupagamasya pramāṇato viśeṣaparyantatāparisamāptiḥ saṃsthitirityarthaḥ /
atraivārthe sūtram ityāha vārttikakāraḥ---asyārthasyeti //

tantrā---ntaḥ//26// sūtrārthamākṣipati---kiṃ punariti / lakṣaṇārtha ceti / sāmānyalakṣaṇārtham, na khalu sāmānyalakṣaṇamantareṇa śakyo vibhāga ityuktam//26 //

NyS_1,1.27: sarvatantrapratitantrādhikaraṇābhyupagamasaṃsthityarthāntarabhāvāt //

samādhatte---nānārṣamiti / lakṣaṇārthatvaṃ sāmānyalakṣaṇārthatvam / tantryante vyutpādyante prameyāṇyaneneti tantraṃ pramāṇam / tadevādhikaraṇam āśrayo jñāpakatvena yeṣāmarthānāṃ te tathoktāḥ / aśāstritaḥ apramāṇika ityarthaḥ / ābhimānikaṃ ca prāmāṇikatvam, tena siddhāntabhedināmarthānāṃ sarveṣāṃ na prāmāṇikatvaprasaṅgaḥ / tadevaṃ bhāṣyakāreṇa vyākhyāya sāmānyalakṣaṇaṃ paṭhitam / evaṃ vyākhyānapūrvakameva vibhāgasūtraṃ paṭhati---tantrārthasaṃsthitiriti / tantragrahanena ca sarvatantrapratitantrayorupādānam /

ubhayorapi tantratvāt /
tadidamuktam---tantrabhedāt tviti /
anavadhāritārthaparigraha iti /
sākṣācchāstre nopātto yathā manasa indriyabhāva iti //27 //

NyS_1,1.28: sarvatantrāviruddhastantre 'dhikṛto 'rthaḥ sarvatantrasiddhāntaḥ //

sarva---ntaḥ //27// yadyapi ghrāṇādiṣu bhautikatvābhautikatvādayo vipratipattayaḥ, tathāpi indriyatve nāsti vipratipattiriti / tadetad vārttikakāro vyācaṣṭe---sarveṣāmiti /

atra codayati---na dṛṣṭāntāditi /
pariharati---bhidyata iti /
na caivaṃ sarvatantrasiddhāntaḥ, tasya sarvaireva niścitatvāditi, anumānāgamayoriti /
saṃbandhagrahaṇāśrayāvanumānāgamau, yatra ca saṃbandhagrahaḥ sa dṛṣṭānta ityarthaḥ //28 //

samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ//29 //

NyS_1,1.29: samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ //

samā---ntaḥ //29// samānaśabda ekaparyāyaḥ / naiyāyikānāṃ hi samānaṃ tantraṃ nyāyaśāstram, paratantraṃ ca sāṃkhyādiśāstram /

cetanā ātmanaḥ niratiśayā apariṇāmino na kenacid dharmeṇopajanāpāyadharmeṇa yujyante /
prākṛteṣu ca dehādiṣu tatkāraṇeṣu mahadahaṅkārapañcatanmātrabhūtasūkṣmeṣu viśeṣo 'tiśaya ityarthaḥ /
tadetat sūtraṃ vārttikakṛd vyācaṣṭe---sāmānyeneti /
yogānām eva, sāṃkhyānām eveti niyamaḥ //29 //

NyS_1,1.30: yatsiddhāv anyaprakaraṇasiddhiḥ saḥ adhikaraṇasiddhāntaḥ //

yat---ntaḥ//30// yasyārthasya sādhyasya vā hetorvā siddhau iti viṣayasaptamī, na tu nimittasaptamī, dvayorjñāyamānayornimittanaimittikabhāvāyogāt / tena yasminnarthe jñāyamāne tadanuṣaṅgiṇo 'rthāstadantarbhāvino gamyante, so 'rthaḥ sākṣādadhikriyamāṇastadanuṣaṅgiṇāṃ cādhāraḥ tadāśrayatvāt tatsiddheḥ, sa pakṣo vā bhavatu heturvā anena rūpeṇa adhikaraṇasiddhāntaḥ / pakṣastāvad yathā vivādādhyāsitamupalabdhimatkāraṇamutpattimattvād tastrādivaditi / atra hi pṛthivyādigatenotpattimattena upalabdhimatpūrvakatvaṃ tadgataṃ sādhyamānaṃ svasiddhyantargatānuṣaṅgisarvajñatvādyupetameva sidhyati, nānyathehopalabdhimatpūrvakatvasya siddhiriti / bhāṣye hetupratisandhānaṃ sidhyat anuṣaṅgyarthāntarānvitaṃ sidhyatītpudāhlatam / tadetatsarvāvarodhārthaṃ vārttikakṛd āha---vākyārtheti / heturīdṛśaḥ pakṣaśca vākyārtha ityarthaḥ / pūrvo 'rtho yaḥ sākṣāddhikṛtaḥ tasya siddhāvantargata iti bhāṣyārthaḥ//30 //

NyS_1,1.31: aparīkṣitābhyupagamāt tadviśeṣaparīkṣaṇamabhyupagasiddhāntaḥ //

athābhyupagamasiddhāntasūtram---apa-ntaḥ//31// tad vārttikakāro vyācaṣṭe---aparīkṣito 'sūtrita iti, sūtritasya prāyeṇa parīkṣāsaṃbandhāt, manaso hīndritvenāsūtritasyāpi indriyatvābhyupagamaḥ pramāṇādhikaraṇo yataḥ, tasmādayamabhyupagamasiddhāntaḥ /

sūtraṃ caivaṃ cojanīyam, asūtritābhyupagamāt hetoryatastadviśeṣaparīkṣaṇaṃ kriyate, tasmād viśeṣaparīkṣaṇāt jñāyate asūtritamapyabhyupagataṃ sūtrakāreṇa /
so 'yamasyābhyupagamo 'bhyupagamasiddhānta iti //

evaṃ svamatena sūtraṃ vyākhyāya bhāṣyakāravyākhyānaṃ dūṣayati---śāstrānabhyupagata iti / pramāṇīkṛtena śāstreṇānanujñātaḥ pramāṇānadhīna ityarthaḥ / pramāṇatāntrābhyupagamasaṃsthitiriti hi siddhāntasāmānyalakṣaṇam, na ca pramāṇānadhīnābhyupagamastadanvetīti nāyamīdṛśo 'bhyupagamasiddhānto bhavitumarhatīti hṛdi nidhāyāyuktāpi darśitā / ajñaṃ pratyasadācāratvāt pramāṇikaṃ ca puruṣaṃ pratyaśakyatvāt buddhimato 'vajñānasyāyuktatvāt aśakyatvādityarthaḥ / sarva evāyaṃ pakṣa iti / sarvatantrapratitantrasiddhāntau tāvat sākṣādabhyupagamyamānau svamukhenaiva pakṣatayābhidhīyete / adhikaraṇābhyupagamau ca sākṣāt anabhyupagamyamānāvapyarthādabhyupagantavyāviti arthāpattyā pakṣāvityarthaḥ / nanu yadyupapannaḥ pramāṇatayā abhyupagamaḥ siddhāntaḥ, tarhi siddhāntabhedināmarthānāṃ prāmāṇikatvena viruddhadharmasamāliṅgitā bhāvāḥ prasajyerannityata āha---tatpratyayāt / tasya pramāṇopapannakarmatvasya pratyayādabhimānādityarthaḥ / pakṣa iti / paci vyaktīkaraṇe ityasmād vyutpannam / karmatayā vyajyamānatayā vā upādānaṃ svārthasya pakṣa iti padam / upādīyate 'neneti vyutpattyā / kriyāsādhana iti pradhānakriyāsādhane / kriyāviśeṣayukta iti avāntaravyāpārayukte tena hi pradhānakriyāyāṃ kārakāṇāṃ vaicitryaṃ bhavatīti / yaścāsau nyāyasyābhyupagama iti / yāvadabhyupagataṃ nyāyyasya sādhanaṃ nyāya iti, tāvabhyupagataṃ bhavati prameyasādhanaṃ pramāṇamiti / na ca dharmiṇi anabhyupagate tadāśrayo 'bhyupagato bhavati / tasmādubhayathāpi sarvatantrasiddhāntānapahnava ityarthaḥ / atha saṃgrahaḥ pakṣaśabdeneti, yathā daṇḍiśabdena daṇḍasaṃbandhopahitasīmānaḥ samānāsamānajātīyāḥ sarve saṃgṛhyante, tathā pakṣaśabdenāpītyarthaḥ ayaṃ tu kalpaḥ sarvatantrasiddhāntāvyāpakatvakathanenaivārthādapākṛta iti na pṛthak nirākṛtaḥ / pakṣaśabdo hi vyajyamānatvopādhinibandhanapravṛttiḥ, na ca vyajyamānatvamasti nisargavyakte sarvatantrasiddhānta iti bhāva / vākyārthapratipattāviti / pīno devadatto divā na bhuṅkte iti vākyasya divābhojananiṣedho 'rthaḥ / tasmāt tadviparītarātribhojanavidhirarthāpattirlokasiddhā / sā ca na yathā pramāṇāntarulaṃ tathā dvitīye nivedayiṣyate / tadanena prabandhena bhadantadignāgoditāni dūṣaṇāni nirākṛtāni//31 //

NyS_1,1.32: pratijñāhetūdāharaṇopanayanigamanānyavayavāḥ //

prati---vāḥ //32// vārttikakāraḥ sūtratātparyamāha---avayavānāmiti / nanvavayavasāmānyalakṣaṇam antareṇāśakyo vibhāgoddeśaḥ, tadviśeṣalakṣaṇaṃ ca / na cedaṃ sāmānyalakṣaṇaṃ vibhāgaparatvādityata āha---sūtram, vibhāgaparamapyetadarthādavayavasāmānya lakṣaṇaṃ sūcayatīti sūtram / anyaparādapi vākyāt pratīyamāno 'rtho 'pekṣita svīkriyata eveti śābdāḥ / tatrāvayavapadādeva sāmānyalakṣaṇamavagamyate / avayavatvenaikavākyatā darśitā / sā ca padānāṃ parasparamasaṃpratyāyitāpekṣitasaṃbandhayogyārthapratyayena bhavati / tasmāt tathāvidhārthapratyāyanameva pratijñādīnāmavayavasāmānyalakṣaṇaṃ siddhamiti sūtramityanena darśitaṃ vārttikakṛtā iti / vibhāgoddeśatātparyamāha---vibhāgeti / tryavayavagrahaṇam upalakṣaṇārtham, dvyavayavamityapi draṣṭavyam / atra bhāṣyaṃ tatrāpratīyamāna iti / sāmānyenāvagatadharmiṇi viśeṣaṇāgnimattvādinā sandigdhe, agnimattvāditattvāvadhāraṇaṃ pratyayaḥ / tasyārthaḥ prayojanaṃ hānopādānopekṣabuddhayaḥ / tasya pravarttikā utpādikā jijñāsā pratyayasādhanānusaraṇadvāreṇa pratyāsattiḥ saṃśayatattvajñānayorviśeṣagatā na tu svarūpagatā, saṃśayānantarayā jijñāsayā saṃśayasya vyavadhānāt / śakyaṃ prameyam / tasmin prāptiḥ śaktatā pramāṇānāṃ pramātuśca / sā ca svarūpasahakāribhyāṃ dvedhā / tāmimāṃ bhāṣyakāro 'nayā vacobhaṅgyā darśayati---prakātaḥ pramāṇānīti / pratijñādivaditi / vaidharmyadṛṣṭāntāḥ / pratipakṣepavarṇanamiti / yadi śabdo nityaḥ syāt, na syāt kṛtaka iti anityatvasya nityatvaṃ pratipakṣaḥ / tasmin hetvabhāvopavarṇanaṃ na cāyamakṛtaka iti / tadupavarṇanapratiṣedhe sati tattvajñānābhyanujñānārtham / tattvaṃ jñāyate 'neneti tattvajñānaṃ pramāṇam / tadabhyanujñānārthaṃ saṃśayavyudāsaḥ tarkāparanāmā / vyudasyate hi tena pramāṇābhyanujñānadvāreṇa itikartavyatābhūtena saṃśaṃya iti / tadetad bhāṣyajātaṃ praśnapūrvakaṃ vārttikakṛd vyācaṣṭe---kathaṃ punariti / na punarjijñāsādayaḥ parapratipādakāḥ śabdādavagatāḥ santaḥ / atha mā bhūvan parapratipādakāḥ, svapratipādakā eva kasmāt na bhavantītyata āha---niścitatvācceti / sādhanādeva gamyate prāpyate, prāptaṃ ca jñāyata ityarthaḥ / śakyaprāptiśca prāthate jñāyata ityarthaḥ / tat kiṃ sarvathaivānaṅgaṃ jijñāsādaya ityata uktaṃ bhāṣyakatā, prakaraṇe tu jijñāsādayaḥ samarthā iti / tadanubhāṣya vyācaṣṭe---prakaraṇe tviti / prakaraṇaṃ kathāpravṛttiḥ / tadutthāpakā jijñāsādayo 'vayavā aṅgan ityarthaḥ / te ca jijñāsādaya utpannāḥ prakaraṇasyotthāpakāḥ svarūpeṇa, na punaḥ svajñānena yena śabdapratipādyāḥ santaḥ prakaraṇe 'pyaṅgaṃ bhaveyuḥ, yathā pratijñādayaḥ svajñānena svārthān pratipādayantaḥ / tasmāt sarvathaiva vijñāsādivācakapadaprayogo 'narthaka iti bhāvaḥ / ata eva āha---parapratipādakatvāditi / tuśabdo jijñāsādibhyo vyavacchinatti / tryavayamapi ityapinā dvyavayavaniṣedhaṃ samuccinoti / upanayanigamanayoḥ ityatra pratijñāyā apīti draṣṭavyam//32 //

NyS_1,1.33: sādhyanirdeśaḥ pratijñā //

sādhya---jñā //33// parigṛhyate 'neneti parigrahaḥ / sa ca vacanaṃ ceti parigrahavacanam / udāharaṇam anityaḥ śabdaḥ iti / tadākṣipya vārttikakāraḥ samādhatte---siddhatvāditi /

agnimāneva nātadvān nāsyāgninedānīmayogaḥ /
sa ca parvate 'gnimati sādhyamāne viśeṣaṇaviśeṣyayoḥ parasparasaṃbandhalakṣaṇo niyamo 'rthāt sidhyati /
na tu sākṣādayogavyavaccheda eva sādhyaḥ, liṅgasyānyāpohaviṣayatvānabhyupagamāt /
tasya nirdeśa nirdiśyate 'neti pratijñāvākyamucyate //

atrānyayogavyavacchedaṃ vākyārthaṃ manvāno bhadantaḥ pratijñālakṣaṇamativyāptyavyāptibhyām ākṣipati---ubhayeti / ubhayoravadhāraṇayoḥ prāptau saṃśayena kimidamavadhāryate kiṃ cedamiti prasaktāvityarthaḥ / pratijñāvadhṛteti / yata evakaraṇaṃ na tato 'nyatrāvadhāraṇam iti hi śābdā iti bhāvaḥ / vyatirekitvāditi vyabhicārādityarthaḥ / samādhatte---sarvasmin vākye iti / saṃsargo vākyārtha ityutsargaḥ / kvacit punaranyayogavyavacchedo 'pīti / sāmānyaśrutau niyamaḥ iti / yathendriyārthasannikarṣotpannamityukte jñānaṃ sukhādi ca sāmanyena prāptam / tatra jñānagrahaṇaṃ na vidhāyakam, prāptatvāt / ataḥ sukhādivyavacchedaphalaṃ vijñāyate / yadi tvasmaddarśanamatikramya sarvatrāvadhāṇaṃ karoti, tato 'sya lokavirodha ityāha---sarvatra ceti / tat kri loke na kpacidavadhāraṇam ityata āha---yatra ceti / codayati---nanu ceti / siddhapratipakṣaḥ sādhyaśabdasyārtha ityabhiprāyaḥ / pariharati---na sūtrārtheti / sarvasandeheṣvidamupatiṣṭhate vyākhyānato 'rthapratipattiriti bhāvaḥ / codakaḥ svābhiprāyamudghāṭayati---atha punariti / asādhyanirdeśaḥ siddhānirdeśaḥ / tasya nivṛttiḥ sādhyaśabdādavagamyate, na tu prajñāpanīyo 'rtha ityarthaḥ / pariharati---asādhyaṃ ceti / bhavedetad yadi siddhamātramasādhyaṃ syāt / api tvanupapadyamānaṃ sādhana siddhiryasya tadapyasādhyam / tathā cāsiddhasya cākṣuṣatvādernivṛttirityarthaḥ / punaścodayati---atha punariti / na kṛtakatvādi siddhaṃ nāpyanupapadyamānasādhanam / nāpi kṛtakatvādi parāṅgatvenopāttaṃ yenāprajñāpanīyaṃ syādityarthaḥ / pariharati---naiṣa doṣa iti / prajñāpanīyena dharmaiṇa dharmiṇo viśiṣṭasya parigrahavacanam iti sūtrārthaḥ, na punardharmamātraparigrahavacanamiti / abhyupagamya vyavacchedaṃ śabdārthametaduktam, paramārthatastvaniyamaḥ kvacit saṃsargaḥ, kvacid vyavaccheda ityata āha---yaccedamiti / ito 'pi nāsiddhayorhetudṛṣṭāntayoḥ prasaṅga ityāha---sādhyanirdeśa iti ca pratijñāyāmiti / pramāṇatantra khalvabhyupagamaḥ siddhāntaḥ / na ca cākṣuṣatvādiṣu pramāṇamūlatā, tadabhimāno 'pi bādhakādapākṛta iti / nanu yadi sarvatantrasiddhāntātiriktānāṃ siddhāntāntarāṇāṃ sādhyatvaṃ tarhi sādhyenaiva caritārthatvād apārthakaṃ pṛthagabhidhānameteṣāmiti, ata uktam---avasthāyāmiti / vimatyavasthāyām, sarvatantre tu vimatiraśakyetyuktam / parihārāntaramāha---jijñāsādīti /

dhibhāgasūtreṇa prakaraṇotthānahetavo vākyāvayavatayā nirākāryatvena jijñāsādayo buddhisthīkṛtāḥ /
tena yatra jijñāsādayaḥ sa sādhyaḥ /
na ca cākṣuṣatvādiṣu pramāṇabādhiteṣu santi ta ityarthaḥ /
parihārāntaramāha---arhatyartha iti //

aparamapi parihāramāha---karmakaraṇayorveti / evaṃ tāvad vyutpattyādyālocanayā sādhyaśabdasya na hetudṛṣṭāntayoḥ prasaṅgaḥ ityuktam / saṃprati loka evātisphuṭāstisrovidhā arthānām, kṛtamatra sūkṣmānusaraṇenetyāha---sādhyāsiddhasiddhabhedāditi / anyatarāsiddhayorhetudṛṣṭāntayoḥ prasaṅgo mā bhūditi karmatayā te upādīyanta ityuktam / ubhayapakṣeti pakṣaśabdo vargavacanaḥ / saṃpratipannamubhayorvargayorityarthaḥ / parihārāntaramāha atha veti / avayavānāmetat prakaraṇam / teṣāṃ ca pradhānaikārthapratyāyanenaikavākyatām āpannānāmavayavabhāvaḥ / yatpratyāyanoddeśena te pravartante tatpradhānam /

dharmī ca sisādhayiṣitadharmaviśiṣṭaḥ /
tathā ca na sākṣāt tatpratyāyanāya te vibhavantīti tadarthaṃ sādhane vyāpriyante /
tena siṣādhayiṣitadharmaviśiṣṭo dharmī teṣāṃ pradhānaṃ viṣayaśca /
pradhānaṃ ca prathamaṃ buddhau viparivartate iti sādhyaśabdena sa evocyate, na tu hetudṛṣṭāntāvapradhāne ityarthaḥ //

tadevamaduṣṭamasmallakṣaṇamiti yadasmallakṣaṇamanena doṣeṇa bhaṅktvā bhadantena anyathā lakṣaṇaṃ praṇītam, tadeva duṣṭamityāha---na cedayamiti / nanu yatra sādhyapadam asti bhavatu tatreṣṭagrahaṇamanarthakam, na tvasmistadastīti kathamiṣṭagrahaṇamanarthakatamityata āha---karmagrahaṇācceti / mā bhūt sādhyapadam /

asti tu pakṣapadam /
tadapi hi pacyamānaṃ vyajyamānaṃ sādhyamevāha---tacca karma, karma cepsitamiti prāptumiṣṭamityarthaḥ /
codayati---athāpyaniṣṭeti, nanvaniṣṭaḥ pakṣa iti vipratiṣiddhamityata uktam---arthataḥ kileti /
vastuvyavasthāpanāya pravṛttasya tādṛśaṃ neṣṭamityarthaḥ //

bauddhapakṣamupanyasyanneva madhye tadabhimataṃ kiñcinnirākaroti---aśrāvaṇa iti /
kṛtavyākhyānametat prathamasūtre /
api tvanumānaḥ kāraṇato vikārāt //

ityevamādeḥ / na hi vyavaṅgayaṃ vya/jakaṃ kāraṇamanuvidhīyate / no khalu mahatī pradīpe ghaṭo mahān alpe vā alpa iti /

mahati tu kāraṇe mahān śabda iti /
tasmāt kāraṇato vikārāt kāryaḥ śabdaḥ, yathā mahadbhiḥ sthūlapiṇḍairārabdho 'vayavī mahāniti /
tadanena pratyayabhedabheditvaṃ heturupalakṣito bhavati, ādiśabdena ca sataḥ śabdasya
abhivyaktau doṣāt //

ityevamādayo grāhyāḥ /
doṣaśca darbhedhyādivadupayuktānāmṛcāṃ niriṣṭikatvena punaranupayogaḥ, kāryatve punaranyatvena na niriṣṭikatvāmityarthaḥ /
yadyapyāgamo 'pi śabdānityatve 'sti yathā somaṃ rājānamasṛjata tatastreyo vedā asṛjyanta //

iti /
tathāpi nāsadāsīnno sadāsīdāmnāya eva khalvayamagra āsīt //

iti nityatve 'pyāgamadarśanāt aniścayādanumānasyaivātra prāmāṇyam / tathā cānumānavirodha iti / prasiddhivirodhaṃ tu na budhyamāhe pramāṇavirodhād bhedena / abodhamāha---ko 'yaṃ prasiddhivirodha iti / ekagranthenāha---prasiddhiḥ pratyakṣādīnāmiti / acandraḥ śaśīti /

yadi candre śaśiśabdavācyatvaṃ niṣidhyate, tadā lokavyavahārāvagatānvayavyatirekaprabhavānumānavirodhaḥ /
atha vikalpajñānagocaratvaniṣedhaḥ, tato bhavatāṃ svasaṃvedanapratyakṣavirodhaḥ /
asmākaṃ tu mānasapratyakṣavirodha iti sarvathā na pramāṇādanyā prasiddhiriti /
tadevaṃ bauddhapakṣamupanyasya taduktānyudāharaṇāni dūṣayitvā bauddhapakṣamupasaṃharati---etadartheti //

tadetad dūṣayati---etacceti / vastu hi yādṛśaṃ svakāraṇādutpannaṃ tādṛśameva tat / na tasyānyathābhāva iti na tatra doṣo niviśate / tadviṣayāṇi padānyapi pratyekam aduṣṭānyeva /

yā punaḥ ṣauruṣeyī dṛṣṭamanyatrārthamanyatra samāropya bhrāntyā vā paravipralambhāya vā pratijñādirūpeṇa vākyakriyā, sā svavacanavirodhādiśālinī duṣṭā /
taddvāreṇa puruṣo nigṛhyate, nārtho na padānīti /
svārthāpavādaḥ svavacanavirodhaḥ kartṛdoṣo bhramo vā vipralambho vā kriyāyāmupacaryate /
na ca kriyāyāṃ bhramo vā vipralambho vā, tayorabhiprāyabhedatayā puruṣadharmatvāt kriyāyā vastubādhanāt puruṣābhiprāyāvagatiriti kriyādvāreṇetyuktam //

codayati---atha pratijñāyā iti / tadetadatiprasaṅgena dūṣayati---naitad yuktaṃ hetvādīti / na punardūṣaṇāni nyūnatāvayavāttaradoṣākṣepabhāvodbhāvanānīti / trairūpyasaṃpanno hetuḥ pūrṇaḥ / sa triṣu rūpeṣvanyatamena rūpeṇa rahito nyūno 'siddho vā viruddho vā anaikāntiko vā bhavatīti so 'yaṃ nyūnatādoṣo hetoḥ / avayavadoṣaśca pratijñādoṣaḥ svavacanavirodhādiḥ / hetudoṣo 'siddhātvādiḥ evamudāharaṇaraṇadoṣaḥ sādhyavikalatvādiḥ / uttaradoṣo jātiḥ prāptyaprāptisamādiḥ / tasyākṣepa upādānaṃ svīkāra iti yāvat / bhāvo 'pratibhādiḥ / sa hi vādino vā prativādino vābhiprāyaḥ / tasyodbhāvanāni dūṣaṇanīti / na hi saṃbhave satyupacāra iti / pratijñāgatā hi doṣā yadi tadgatatvena udbhāvyamānā na vādino nigrahamāpādayeyuḥ, tatastatra niṣprayojanatvenāsaṃbhavāt pakṣa evopacaryeran, pārayanti tu pratijñāgatāni dūṣaṇāni nigrahituṃ vādinamiti / so 'yaṃ pratijñādoṣāṇāṃ pratijñāyāṃ saṃbhava iti / kasmāt punarmañcasthā ityevaṃ na prayu/jate ityata uktam---laukikaprayuktavākyānvākhyānam / na, anādirlokaprayogo niyojyaḥ paryanuyojyo vetyarthaḥ //

syādetat / iṣṭagrahaṇamanakṣarārūḍhamapyabhiprāyavyāptaṃ sādhyaṃ tathā syādityevamarthaṃ yathā parārthāścakṣurādaya iti / atra hi pārārthyamātramakṣarārūḍham / na ca tanmātramasya sādhyam, api tvātmapārārthyam / tacca noccārayati mā bhūdananvayo hetuḥ saṃghātatvāditi / tasmāt tadavarodhāyeṣṭagrahaṇamityāha---atheṣṭagrahaṇeneti / pariharati---ayamapyarthaḥ sādhanādevagamyate / pratijñāprayogādeva gamyate / ayamabhisandhiḥ / vacanaliṅgāḥ hi vaktrabhiprāyā bhavanti / yatparaṃ ca vacanaṃ sa vacanārthaḥ / tātparyaṃ cāsya kvacid vācye kvacillakṣya iti sarva evāsau vacanārthaḥ / yastu naivaṃvidhaḥ kathamasau vacanārthaḥ? kathamasau vādyabhiprāyavyāpta ityavagantavyam? na ca kvacidapi pakṣaḥ pratijñāpadavācyaḥ, tasya vākyārthatvena lakṣyatvād eveti / aniṣṭanivṛttiriṣṭeti /

tatsādhanamanviṣyamāṇamapi tadānīmiṣṭameva /
tatra prayatnānupapattericchāpūrvakatvāt tasyeti /
atha saṃśayo vicāraṇeti /
tataśca saṃśayaviṣaya iṣyamāṇo jijñāsyamānaśca sādhya eva bhavati, na sādhanādirityarthaḥ //

sthānāntarīyaṃ ca bhadantasya lakṣaṇam, sādhyatvenepsitaḥ pakṣo viruddhārthānirākṛtaḥ //

iti dūṣayati---eveneti / atrāpi hi sādhyapadādūrdhvaṃ vṛthākṣaracatuṣṭayamiti / tathā pakṣo yaḥ sādhayitumiṣṭaḥ ityatrāpi vasubandhulakṣaṇe viruddhārthānirākṛtagrahaṇaṃ na kartavyam / etaduktaṃ bhavati---na kevalamasmākrametad viruddhārthānirākṛtapadamanarthakaṃ pratibhāti, samānatīrthānāmapi tathā vibhāti, yatastairnopāttamiti / ata evaṃ vaktavyaṃ pakṣo yaḥ sādhayitumiṣṭa iti / yadyapyatrāpi prayojyaprayojakavyāpārayoḥ sādhayitumiti samānam, tathāpi tumunā ya eva sādhayitā vādī sa evaiṣitetyuktaṃ bhavati / na punarvādino niyoktā sādhayitā vādī caiṣiteti / eṣitṛtvaṃ ca vādino dhruvaṃ kṛtvaitaducyate, yadā panureṣitṛtvamapi prayojake saṃcāryate, tadā svayaṅgrahaṇenāpyapratīkāra ityabhiprāyaḥ tattvabhāktayośceti / siddhaḥ sādhyasya prayojakaḥ kartā / sa hi sidhyantaṃ sādhyaṃ vādī tasminniyaṃ sādhanā samavetā / yastu tasyāpi prayojakastṛtīyasthānapatito na tasmin sādhanā samavaitīti / yaḥ kārayati sa karotyeveti kathañcidasya bhaktyā kartṛtvam, taccāyuktaṃ sati mukhye kartarītyabhiprāyaḥ / ā/jasatvaṃ mukhyatvam / pūvābhiprāyasthitamarthamudghāṭayati---tumunaśceti / atroktaṃ bhāṣyakārīyābhyupagamasiddhāntanirākaraṇāvasare 'pramāṇakamarthamiti / yastāvat śāstrāviruddho 'rthaḥ pramāṇasiddhaḥ sa śāstrīya eva śāstrābhyupetapramāṇasiddhatvāt, taṃ vyutpādayan na śāstraṃ bādhate / yastu pramāṇīkṛtavaiśaṣikatantraḥ śabdanityatvaṃ sādhayati so 'navadheyavacanaḥ na hetvabhidhānaṃ yāvat pariṣatprativādibhyāṃ nīyate, api tu pratijñoccāraṇānantarameva nigṛhyate / yastu vaiśeṣikatantrādhyayanamātrād vaiśeṣikatvamātmano darśayitvā śabdanityatāṃ pratijānīte nāsau pramāṇīkṛtavaiśeṣikatantra iti na nigṛhyate iti / yaścāpramāṇako 'bhyupagama iti /

abhyupagamyata ityabhyupagamaḥ /
tadabhidhānaṃ pratijñeti vaktavyamiti /
sādhyagrahaṇāt tadgrahaṇasya lāghavādityarthaḥ /
yastu tatrabhavatā naiyāyikena iti pukṛtamupasaṃharati---tasmādapeteti //33 //

NyS_1,1.34: udāharaṇasādharmyātsādhyasādhanaṃ hetuḥ //

avāntarasaṃgati pradarśayan pratijñāvacanasya sādhanāṅgatvamapi darśayati---hetoravasaraprāptasyeti / pratijñānantaraṃ hetuvacanasyāvasaraḥ / tathā hi parapratyāyanāya vacanam uccārayanti prekṣāvantaḥ / tadeva ca pare bodhayitavyā yad bubhutsante / tathā satyanenāpekṣitābhidhāyinā paro bodhito bhavati / no khalvāmrān pṛṣṭaḥ kovidārānācakṣāṇaḥ praṣṭuravadheyavacano bhavati / anavadheyavacanaśca kathaṃ pratipādako nāma? yathā ca māṭhara samidhamāhareti guruṇā preṣita eṣohamāharāmītyanuktvā tadarthaṃ tadaryaṃ yadāyaṃ dātrāya gṛhaṃ praviśati, tadāsmai kupyati guraḥ āḥ śiṣyāpasada chāndasavacara māṭhara māmavadhīrayasīti bruvāṇaḥ / evamanityaṃ śabdaṃ bubhutsamānāyānityaḥ śabda ityanuktvā yadeva kiściducyate kṛtakatvāditi vā, yat kṛtakaṃ tadanityamiti vā, kṛtakaśca śabda iti vā tat sarvamasyānapekṣitam āpātato 'saṃbaddhābhidhānabuddhyā, tathā cānavahito na boddhumarhatīti / yat kṛtakaṃ tat sarvamanityaṃ yathā ghaṭaḥ, kṛtakaśca śabdaḥ iti vacanamarthasāmarthyenaivāpekṣitaśabdānityatvaniścāyakamityavadhānamatreti cet---na, parasparāśrayatvaprasaṅgāt / avadhāne hi sati ato 'rthe niścayaḥ / tasmāccāvadhānamiti / na ca pariṣatprativādinau pramāṇīkṛtavādinau yadetad vacanaṃ saṃbandhāya pratīkṣete, tathā ca sati na hetvādyapyapekṣetām, tadvacanādeva tadarthaniścayāt / anityaḥ śabda iti tvapekṣita ukte kuta ityapekṣāyāṃ kṛtakatvāditi heturupa tiṣṭhate / so 'yaṃ pañcāvayavaprayoge ca tallakṣaṇe ca pratijñānantarakāla evāvasaro hetoḥ / tadevaṃ hetoravasaraprāptasya sāmānyalakṣaṇāpadeśadvāreṇa tadviśeṣalakṣaṇasūtram--- udā-tuḥ//34// śrutyarthābhyāmubhayalakṣaṇasūcanāt sūtrama / atra heturiti lakṣyanirdeśaḥ / sa ca vibhāgoddeśe vākyāvayava iti vacanarūpaḥ / tasya sāmānyalakṣaṇaṃ sādhyasādhanamiti sādhyate 'neneti vyutpattyā yadyapi pārārthyāpannaṃ kṛtakatvādikamartham āha, tathāpi tasya vacanātmakahetusāmānadhikaraṇyānupapatterviṣayi kṛtakatvādityādikaṃ vacanamupalakṣayati / yadi ca vacanaṃ heturityucyeta tatsādhyena samabhivyāhṛtaṃ pratijñā syāt / atha vacanamityetāvaducyeta, tadātivyāptiḥ syāt / upacāre tu na kvacit prasaṅgaḥ / upanayādapi sādhanaṃ na parāṅgatayā gamyate, kiṃ tu prātipadikārthapradhānatayā svaniṣṭhamiti na tatrāpi prasaṅgaḥ / hetvābhāsāśca na sādhanamiti sādhanapadenaiva nirākṛtāḥ / nyāyavākyāvayavatvādeva ca na śabde prasaṅgaḥ / tadevaṃ samānāsamānajātīyavyavacchedakatvaṃ siddhaṃ sāmānyalakṣaṇasya / idaṃ cārtham /

śrautaṃ tu viśeṣalakṣaṇam /
heturiti yadyapi sāmānyapadam, tathāpi prakaraṇādanvayavyatirekihetuviśeṣaparaṃ draṣṭavyam /
tena heturiti lakṣyanirdeśaḥ /
pariśiṣṭaṃ tu lakṣaṇam //

tadetad bhāṣyakṛdṛ vyācaṣṭe---udāharaṇeneti / sādharmyapadavyākhyānaṃ sāmānyāditi / sādhyasādhanapadavyākhyānaṃ sādhyasya dharmasyeti / sādhyasyeti dharmimātre buddhirmā bhūdityata uktaṃ dharmasyeti /

dharmasahitasya dharmiṇa ityarthaḥ /
etadeva sphuṭayati---sādhye pratisandhāyeti /
udāharaṇasādharmyāt sādhyasyetyanenānvayapakṣadharmatve anvayavyatirekapakṣadharmatvāni ca darśitāni /
sādhyasādhanamityatra ca sādhyagrahaṇenābādhitaviṣayatvāsatpratipakṣatve sūcite, tadviparītasya sādhanānarhatvāditi //

tadetad vārttikakāro vyācaṣṭe---udāharaṇeneti /

yo dharmo dhūmādi---sādhye bhavati sa tathābhūta evodāharaṇe 'pīti /
udāhniyata ityudāharaṇaṃ dṛṣṭāntadharmī tasmin na punaḥ sa eva /
kutaḥ? anyadharmasyeti /
yadi tarhi nānyasya dharmo 'nyatra vartate, kathaṃ tarhi samānatā? sā hi tattvānyatvavirodhinītyata āha---kiṃ tu tattulyaḥ sa evetyucyate, yathā tāneva śalīn upayuṅkte tāneva tittirīnīti tadanena sāmānyād iti bhāṣyaṃ vyākhyātam //

udāharaṇagrahaṇaprayojanamāha---yadi punariti / sādharmyamātratvaṃ hi viruddhe cāsādhāraṇe savyabhicāre cāstīti teṣāmapi vacanaṃ hetuḥ syāt / teṣāmapi yathāsvaṃ sādhāraṇatvādityaniṣṭamityarthaḥ / nanu tathāpi savyabhicāre 'pyudāraṇasādharmyamiti kathaṃ nivartyate ityata āha---udāharaṇeti / viśiṣṭavidhānasya śeṣaniṣedho 'rthasiddha ityarthaḥ / pakṣāntaramāha---avadhāraṇena veti / sādharmyādityato viśeṣeṇa sarvasādharmyaprāptau udāharaṇasādharmyamapi prāptameveti vidhānānarthakyaṃ parisaṃkhyāyakaṃ sadavadhāraṇārthameva bhavati / tadavadyotanāya ca evakāraḥ sādharmyameva ityatra sādhyapadaṃ yojanīyam / tena sādhyaikadeśāsiddhimapākariṣyati / pṛcchati---kasya punariti / uttaram---kasyānyasyeti / atraiva hetudvayayāha---prakṛtatvāt pratyāsatteśca / sādhyaṃ khalvatra prakṛtaṃ pradhānam, taduddeśena avayavānāṃ pravṛtteḥ / sādhyasādhanamiti ca padena sannidhāpitamiti tadeva dvitīyam avadhāraṇaṃ sphuṭīkaroti---atrāpi ceti / sādhye pratisandhāya iti bhāṣyārthamāha---sādhyodāharaṇābhyāmiti / dvāviti / sapakṣavyāpakāvyāpakāvityarthaḥ / anaikāntikasya ceti /

sādhāraṇasya asādhāraṇasya cetyarthaḥ /
evaṃ bhāvyamāneneti /
paribhāvyamānena /
nātiprasaktasyeti, parisakhyāyakaṃ hetvābhāsalakṣaṇaṃ na vidhāyakamityarthaḥ //

etat kila hetulakṣaṇa bhadanto dūṣayāṃbabhūva sādhanaṃ yadi sārdhmyaṃ na vākyāṃśaḥ, na hyarthaḥ pañcāvayavavākyasyāvayavaḥ / yadi sādhanasādharmyayoratyantābhedo yadi vā sāmānyaviśeṣabhāvena kathañcid bhedaḥ ubhayathāpi na pañcamī, sādhanasāmānādhikaraṇyena prathamāprasaṅgāt / atyantābhede caikatarapadāprayogāt / vākyaṃ cet tataḥ pañcamyupapadyate / sādhanaṃ hi vākyarūpu sādharmyādarthādutthitaṃ yataḥ /

tadviśeṣyaṃ syāt
na hi vākyamevārthādutthitam, api tu vivakṣādyapīti /
na viśeṣyam, kutaḥ?
sādhanatvādasaṃbhavaḥ //

arthasamutthānāmapi jñānavivakṣādīnāmaprasaṅgaḥ, asādhanatvāditi / na tatrāpi dvidhā doṣāt sākṣād vā sādhanaṃ pāramparyeṇa vā? yadi pāramparyeṇa, vaktṛjñānaṃ tarhi sākṣāt sādharmyasamutthaṃ pāramparyeṇa ca śrotuḥ sādhyavijñānasādhanaṃ hetuḥ syāt /

atha sākṣāt sādhanam, tarhi śrotṛjñānaṃ pāramparyeṇa sādharmyasamutthaṃ sākṣāt sādhanaṃ hetuḥ syāt /
prakṛte tvanyasaṃbhavanaḥ /
yadi tu pañcāvayavavākyasya prakṛtatvāt jñānādivyavacchedaḥ, tathāpyanyasaṃbhavaḥ, upanayasyāpi sādharmyasamutthātvāt /
svalakṣaṇena bādhā cenna vikalpādisaṃbhavāt //

tasmāt ṣaṣṭhyastu tatrāpi viśeṣaṇamanarthakam /
sādharmyasya heturityetāvanmātraṃ vaktavyamiti //

tadedat dignāgadūṣaṇamupanyasyati---udāharaṇasādharmyācceti /
yadyarthātmakaṃ sādharmyameva sādhanamucyate tadaitad dūṣaṇamityarthaḥ /
yadi punararthātmakasya sādharmyasyārthātmakameva sādhanaṃ sāmānyamucyate, tatrāha---atha punariti /
tadidamuktaṃ bhadantena---na pañcamī //

anye tvetadanyathā vyācakṣata ityāha---anye tviti / viśeṣātiriktaṃ na sāmānyaṃ nāma kiñcidasti, tasya kalpanāmātratvād bhedasya ca vastvadhiṣṭhānatvādityabhiprāyaḥ / doṣāntaramāha---sādhyasādhaneti / yadā hi sādhyasādhanaṃ nāmodāharaṇasādharmyādatiriktaṃ nāsti kiṃ tu śabdamātramavaśiṣyate, tadodāharaṇasādharmyanenābhidheyatvena viśeṣaṇīyam / tathā ca sādhyanirdeśaḥ pratijñā ityanena virodhaḥ / anena hyavayavaḥ śabdātmakaḥ pratijñā lakṣyate / hetvādisamudāyāpekṣayā cāvayavo bhavati / na cābhidhānābhidheyātmakaḥ samudāyo dṛṣṭa iti / tasmāt samudāyābhāvāt

nobhayeṣāmavayavatvam /
tadidamuktam---na vākyāṃśa iti /
tadetallakṣaṇaṃ vyācakṣāṇairasmābhiḥ parihṛtamiti na parihārāntaraṃ prayojayatītyāha---tatra tviti /
uktaṃ yathā hetupadasannidhau sādhanapadaṃ hetupade pravartate, na copanayaprasaṅgaḥ, tasya prātipadikārthamātrapradhānatvena hetubhāvāprakāśakatvāditi //

atra codayati---sādharmyasyeti / sādharmyasya liṅsya kṛtakatvādihetupadavācyasya vyabhicāritvādiyogādudāharaṇaviśeṣaṇayogo na punaḥ sādhyasādhanapadavācyasya kṛtakatvādityāderhetuvacanasyetyarthaḥ / taduktaṃ bhadantena---tatrāpi viśeṣaṇamanarthakaṃ vacane apītyarthaḥ / tadetad dūṣayati---vacasa iti / vacanamapi darśanabhedena ubhayathāpi bhavati, yathā mīmāṃsakānāṃ nityaṃ vacanam, vaiśaiṣikāṇāmanityamiti / keṣāñcidamūrtaḥ śabdaḥ, keṣāñcit mūrta iti / yathāhuḥ vāyurāpadyate śabdatām iti / tathā prātisvikamapi bhedaṃ sarveṣāmeva śabdānāmitikaraṇo darśayatītyāha---dṛṣṭaśceti / svacaritavirodhamāha---svayamiti / anūbhyupagateti / anabhyupagato 'rthāntaraṃ vipakṣo yasya hetoranityatve sādhye kṛtakatvādeḥ sa tathoktaḥ / yadabhyupagataṃ bhadantena tasmāt ṣaṣṭyastviti tad dūṣayati---yadapīti /

vivakṣātaḥ kārakaśabdaprayogāditi /
kārakatvena saṃbandhitvaṃ lakṣaṇīyam, kriyākārakabhāvagarbhatvāt saṃbandhitvasya /
na tu ṣaṣṭhī vā hetupañcamī vā kārakavibhaktiriti /
atra bhāṣyakāreṇa śuddhaṃ hetuvacanamudāhṛtam---utpattidharmakatvāditi tasya codāharaṇasādharmyasamutthatvajñāpanāyodāharaṇamapi darśitam utpattidharmakamanityaṃ dṛṣṭamiti //

tatra bhāṣyakāreṇa śuddhaṃ hetuvacanamudāhṛtam / tatpratijñāpadena pūrayitvā bārttikakṛd āha---udāharaṇamiti / atra pṛcchati---kiṃ punariti / sato vināśo vā anityatvam, tadyogo vā? taccebhayamayuktam, na hi sadasatoḥ kaścidasti saṃbandhaḥ, asamānakālatvāt / tataścānityaḥ śabda iti samānādhikaraṇyaṃ na syāt / api ca śabdasya bhūtvā yadabhavanam, na tadeva piṭharasya / na hyabhavanatvaṃ nāmāsti sāmānyam, yena dṛṣṭānto na sādhyavikalaḥ syāt / na ca sāmānyātiriktaṃ sādṛśyaṃ vastvantaraṃ dṛṣṭamiṣṭaṃ vā / tasmāt mṛṣṭāśeyamanityatvaṃ sādhyamiti bhāvaḥ / gūḍhadhiya uttaram---yasyānityatvamasti tadanityam / svābhiprāyeṇa pṛcchati---atheti / uttaravādyabhiprāyamudghāṭayati---ubhayānteti / aparānteti vaktavye ubhayāntagrahaṇena pūrvāntaniveśanaṃ hetorutpattimattvasyātyantiṅkīṃ pratyāsattimavinābhāvopayoginīṃ darśayitumiti / avacchedakatvaṃ copalakṣaṇatvam, na tu viśeṣaṇatvam / taccāparāntasya bhinnakālasya saṃbaddhasyāpi virodhitayā buddhisthasya saṃbhavati / tathā ca yaivāparāntāvacchinnasya sattā piṭharasya saivāparāntāvacchinnasya śabdasyāpi / evaṃ sattāsamavāyo 'pi tadvidhayoḥ piṭharaśabdayoḥ samānaḥ / viroghibhāvaḥ paścādbhāvaścābhāvamātrāt pradhvaṃsasya viśeṣaḥ / pṛcchati---athotpattīti / na tāvadutpannasyotpattirdhamaḥ, tadāpyutpadyata iti pratpayaprasaṅgāt / nāpyanutpannasya asato dharmitvāyogāditi bhāvaḥ / gūḍhadhiya uttarama---utpattiriti / uktābhiprāyavān punaḥ pṛcchati---kā punariyamiti / uttaram---asadviśeṣaṇasya sato 'tyantamabhāvabhāvapratiṣedhaḥ asaditi prāgabhāvamāha, viśeṣaṇatvaṃ ca prāgabhāvasya upalakṣaṇatvam / tacca bhinnakālasyāpi buddhisathatāmātreṇoktam / tenāsadviśeṣaṇasya sata ityetāvataiva pūrvāntaparicchinnasya sattāsaṃbandhaḥ sattā vā tadviśeṣaṇotpattirdarśitā / paścedṛśastasya gaganavat nātyantaṃ saṃbhavaḥ, nāpi gaganakusumavadatyantābhāva iti svarūpamuktamutpattimuparlakṣayitum /

upalakṣaṇopalakṣyayoścābhedavivakṣayā sāmānādhikaraṇyam /
na caivaṃ labdhotpattini vastuni utpadyata iti pratyayaprasaṅgaḥ /
labhyamānotpattini tadavayaveṣu tadutpādanānukūlavyāpārāveśalabdhapūrvāparībhāveṣu tatprayogasaya loke darśanāt /
tasmāt pūrvāntāvacchinnavastusattayā tatsaṃbandhena vā tasyaiva vastuno 'parāntāvacchinnā sattā vā tatsaṃbandho vā jñāpyate iti sarvaṃ ramaṇīyam //

nanu bhāṣyakṛd abhūtvā bhavatītyasya vākyāsyārthamutpattiṃ vakṣyati, tvaṃ punarasadviśeṣaṇasya sato 'tyantamabhāvabhāvapratiṣedha ityasya vākyasyārthamutpattim / ataḥ kuto na virodha ityata āha---vākyārtheti / ya evārtho bhāṣyakāreṇa utpattiśabdārthatayābhyanujñāto 'ṅgīkṛtaḥ, sa evāsmābhirapi / nātyantamabhāvabhāvapratiṣedha utpattiḥ, api svasadviśeṣaṇasya sataḥ sattā vā tatsaṃbandho vetyuktamityarthaḥ//34 //

NyS_1,1.35: tathā vaidharmyāt //

sūtrāntaramavatārayati---kimetāvaditi / tathā---t //35// atra yadi vedharmyādityucyate tataḥ sakalakesarādimatpadārthapakṣīkaraṇenāśvatvaṃ yadā viṣāṇitvena sādhyate tasyāsti pakṣavaidharmyamiti hetuḥ syādityata āha---udāharaṇena vaidharmyamiti / vipakṣeṇetyarthaḥ / tathāpi yadā śarīramātraṃ pakṣīkṛtya sātmakatvaṃ sādhyate prāmādimattvena, tadāsti tasyodāharaṇena vaidharmyamiti so 'pi hetuḥ syādityata āha---eveti / na caitāvatā sapakṣe sattvaprasaṅgaḥ, sapakṣasyābhāvāt / avadhāraṇasya ca vyāptyā pakṣasattvenopapatteriti / tathāpi anvayavyatirekiṇo hetāranaikāntikasya vipekṣaikadeśavyāpinaḥ saṃgrahaḥ syāt / yathā anityaḥ śabdaḥ, utpattidharmakatvād anityo mūrtatvādityata āha---vaidharmyameva codāharaṇeneti vipakṣodāharaṇenetyarthaḥ / bhāṣyakārīyamudāharaṇaṃ nigadenopanyasyati---anityaḥ śabdaḥ /

iti /
nityamanutpattidharmakaṃ dṛṣṭamiti yojanā /
tadetad dūṣayati---etacceti /
mā bhūt prayogamātrabhedād bhedaḥ, udāharaṇabhedād bhedo bhaviṣyatītyata āha---udāharaṇamātrabhedācceti //

tadetad bhāṣyakārīyamudāharaṇaṃ dūṣayitvā svakīyamudāharaṇamāha---udāharaṇaṃ tviti / prāṇādinā ca svakāraṇaṃ prayatnecchādyupalakṣayati---yadubhayapakṣasaṃpratipannaṃ nirātmakaṃ ghaṭādi tatsarvamaprāṇādimad dṛṣṭam iti vyatyāsena yojanā / prāṇādikāraṇecchādikāraṇarahitaṃ yadityarthaḥ / tatmāt nedamiti /

necchādisamavāyikāraṇarahitam /
yaścāsau icchādisamavāyikāraṇaṃ pṛthivyādivilakṣaṇo dravyāṇāṃ navamaḥ, sa ātmetyucyate ityarthaḥ /
anvayivyatirekiṇastadvivekasya ca tantrāntaraprasiddhena nāmnā tantrāntaraprasiddhatāṃ darśayati---so 'yamavīta iti /
vividhena prakāreṇa itaḥ prāpto vītaḥ, pakṣavyāpakatve sati sapakṣavyāptyā avyāptyā ca, tasmādanyo 'vīta iti //

gūḍhābhisandhiḥ pṛcchati---kathaṃ punariti / gūḍhābhisandheruttaram---atha yo 'bhyanujñāta iti / yathā vītasyārthaparicchedakatvaṃ tathaivāvītasyetyarthaḥ / praṣṭā svābhiprāyam udghāṭayati---anvayāditi / gṛhītāvinābhāvo hi hetuḥ sādhyena tasya paricchedakaḥ, sa ca dṛṣṭāntadharmiṇi hetusādhyadharmayordarśane satyavinābhāvo dṛṣṭo bhavati / na ca sātmakatvaṃ kvacid dṛṣṭam, tat kathaṃ tenāvinābhāvadarśanaṃ prāṇādimattvasya, darśane vā nāvītaḥ kiṃ tu vīta evetyarthaḥ / uttaravādī praṣṭāraṃ pṛcchati---atha prameyatvamiti / praṣṭā āha---vyabhicārāditi / uttaravādyāha---na tarhyanvaya iti / sa evaikagranthenāha---yadi ceti / tadevamuttaravādinā svābhiprāya udghāṭitaḥ / pṛcchati---katham / avyabhicāritvaṃ vyatirekiṇa iti / avyabhicāramāha---yāvaditi / atrāpi yāvannirātmakaṃ tat sarvam aprāṇādimad dṛṣṭamiti vyatyāsena yojanā, sādhyaviparyayasya vyāptatvāt / vyāpakanivṛttau ca vyāpyaṃ nivartate, yathā vṛkṣatvanivṛttau śiṃśapātvam ārādupalabhyamānādekaśilāmayādacalapradeśādityarthaḥ / yadi punarevamucyate nivartatāmaprāmāṇādimattvaṃ jīvaccharīrāt prāṇādimattvasya pramāṇata upalabdhermā nivartiṣṭa nairātmyam, tasmād

vyabhicārādaheturiti śaṅkate---atha punariti /
nirāroti---na yuktamevamiti /
kiṃ jīvaccharīre sādhye nairātmyaniścayād vyabhicāra uta tatsandehāt? yadi niścayāt, kṛta vyabhicāreṇa, bādhitaviṣayatvenaiva hetorapākaraṇāt /
atha sandehāt, tathā satyanvayino 'pyahetutve sarvānumānocchedaprasaṅga ityarthaḥ //

śaṅkate---sarvātmakatvaprasaṅga iti cet? nirākaroti---na, vikalpānupapatteḥ /

śaṅkāvākyaṃ vibhajate---yadīti /
na tāvadayumātmā nāma pramāṇena kvacidupalabdhaḥ, yasya pratiṣedho nairātmyamavagamyeta, tadupalambhe vā kṛtamanayā kusṛṣṭyā /
tasmāt kalpayitvātmānamaprāmāṇikaṃ tatpratiṣedhasya ghaṭādāvaprāṇādimattvena vyāptiṃ gṛhītvā jīvaccharīre vyāpakasyāprāṇādimattvasya nivṛttyā nairātmyasya vyāpyasya nivṛtterātmā avagantavyaḥ /
evaṃ ca sati kalpanākoṣasyāparimeyatvāt yad yadeva kalpyate tattadabhāvasyadhaṭādau sulabhatvād aprāṇādimattvena vyāpterjīccharīre 'prāṇādimuttvasya vyāpakasya nivṛtterātmasadbhāvavat sakalakālpanikaḍitthādimattvaprasaṅga ityarthaḥ //

nirākaraṇavākyaṃ vibhajate---tacca naivam / kasmātṛ---vikalpānupapatteḥ / vikalpayati---kimiti / ayamarthaḥ / prāṇādayo hicchādyanvayavyatirekānuvidhāyibhāvābhāvatayā icchādikāryāḥ, akṣaṇikatve ca vyavasthite kāryaṃ samavāyikāraṇāpekṣamitīcchādīnāṃ samavāyikāraṇena bhavitavyam, kāryatvād ghaṭādivat, śarīrendriyādīnāṃ ca samavāyikāraṇatvaniṣedhe sati yad icchādīnāṃ samavāyikāraṇaṃ pariśiṣyate, tad dravyamātmeti ca kṣetrajña iti ca jīva iti cākhyāyate / tadasya viśeṣato 'navagatasyāpīcchādisamavāyikāraṇatayā sāmānyarūpeṇāvadhāritasya śakyaḥ prāṇādirahiteṣu ghaṭādiṣvabhāvaḥ pratipattum / nirātmakaśabdenāpi cāyamevārtha ucyate / anena prāṇādilakṣaṇakāryābhāvena ghaṭādau nairātmyalakṣaṇakāraṇābhāvasya vyāptiravadhāritā / so 'yaṃ jīvaccharīre kāryasyābhāvo vyāpako nivartamānaḥ svavyāpyaṃ tatkāraṇābhāvamādāya nivartate iti siddhaṃ jīvaccharīre prāṇakāraṇam, sa cātmeti / yadi ca ḍitthādayo 'pi tādṛśāḥ, tadā ātmano nāmāntarāṇi nārthāntarāṇi / nāmāni ca lokatantrāṇi, na tvicchātantrāṇīti / avadhāritaṃ kāryaṃ prāṇādyupalakṣitamicchādi yasya so 'vadhāritakāryaḥ, sa eva svabhāvo yasya sa tathoktaḥ / etaduktaṃ bhavati / sāmānyatastāvadicchādīnā kāryatvenānvayavyatirekiṇā hetunā samavāyikāraṇavattvamunamitam / ubhayasiddhaśca ghaṭādāvicchādikāraṇābhāvaḥ / ye 'pi hi nairātmyavādino buddhiṃ vā bhūtapatiṇāmabhedaṃ vā icchādikāraṇamācakṣate, te 'pi ghaṭādau na tadātiṣṭhante / tasmādubhayasiddhanairātmyā ghaṭādayaḥ / teṣu cecchādikāryābhāvena nairātmyaṃ vyāptam / so 'yaṃ jīvaccharīre kāryābhāvo vyāvartamānaḥ kāraṇābhāvaṃ vyāvartayati / na ca kāryeṇaiva kāraṇamanumīyatāṃ jīvaccharīre, kiṃ vyatirekiṇā,

ṛjumārgeṇa sidhyantaṃ ko nu vakreṇa sādhayet
iti vācyam, kāraṇamātrasya tataḥ siddherityuktam /
pariśeṣād viśeṣasiddhiriti cet? sa eva vyatirekītyuktam //

yadi hi pṛthivyādisamavāyikāraṇā icchādayo bhaveyuḥ, ghaṭādiṣvapi prasajyeran / tasmād ghaṭādiṣvicchādikāryanivṛttyā dravyāṣṭakātiriktakāraṇanivṛttirvyāptā dṛṣṭetīcchādayaḥ śarīre dṛśyamānā vyāpikāṃ svanivṛttiṃ nivartayanto vyāpyadravyāṣṭakātiriktakāraṇābhāvanivṛttimukhena navamaṃ dravyaṃ sādhayanti / na caiṣāṃ buddhireva samavāyikāraṇam, dravyasyaiva samavāyikāraṇatvaniyamād buddheścādravyatvāt / yathā ca bhūtānāṃ pariṇatibhedo na kāraṇaṃ tathā hi tṛtīye upapādayiṣyate / vyatirekamukhenāpi prāmādeḥ sātmakatvenānvayasiddhau na kevalavyatirekīti cet? na svābhāvavikaṃ sādhyena pratibandhamanvayavyatirekiṇi vyāsedhāmaḥ, kiṃ tu sapakṣābhāvena vidhimukhenāsya pratibandhaṃ nirākurmaḥ /

etāvataiva cānvayino bhidyate /
na ca pakṣa eva sapakṣaḥ, jijñāsitaviśeṣasya jñātaviśeṣādanyatvāt /
śarīrādiṣu ca satsu nairātmyaniṣedha evātmasadbhāvaḥ, asanniṣedhasya sadbhāvalakṣaṇatvāt /
sapakṣābhāvastu nairātmyenāpyavyapadeśya iti kathaṃ nairātmyaniṣedhena vyapadiśyatām? asato 'dhikaraṇatvāyogādityuktam //

etena paraiḥ yaduktam,
sapakṣāvyatirekī ced bhaveddheturato 'nvayī /
nānvayavyatirekī cedanairātmyaṃ na sātmakam //

iti, tadanena nirākṛtam /
etaccāsmābhiranvayihetusamarthanena sphuṭīkṛtam /
tasmāt sarvamavadātam //

vipakṣavyatirekamātreṇa vyatirekiṇo gamakatvaṃ matvā codayati---yadi tarhīti / pariharati---na, hetvarthāparijñānāditi / na vaidharmyamātreṇa gamakatvam, api tvavyabhicāriṇā / sa cātrāvyabhicāro nāstītyarthaḥ / nanu mā bhūd gandhavattvaṃ heturvyatireka vyabhicārād anityādivannityādapyasya vyatirekāt, tasya tu pakṣa eva kevalaṃ na tu sapakṣavipakṣau, na tasaya vyatirekavyabhicāro 'stīti sa kasmāt na heturiti codayati---yaḥ punariti / pariharati---satyamiti/vyatirekadharmo 'vyabhicāro nāsati vyatireke saṃbhavati, asato 'dhikaraṇatvāyogādityuktatvāditi / pratyudāharaṇāntaraṃ darśayati---eteneti / etena vipakṣābhāvāt tato vyāvṛttyabhāvenetyarthaḥ / codayati---yaḥ pakṣaikadeśa iti / yadi hi pakṣaikadeśavṛttirapi vipakṣābhāvāt na vyatirekī hetuḥ, tarhi tasya pakṣaikadeśavṛtterapi sato vipakṣanivṛttirasti sa hetuḥ prasajyeta / asti khalvasyodāharaṇavaidharmyameveti vyatirekihetulakṣaṇamityabhiprāyaḥ / pariharati---ayamapi na hetuḥ, kasmāt? sūtrārthenāpoditatvāt / taṃ sūtrapāṭhapūrvakaṃ darśayati---sūtrārtha iti /

atra ca yena pakṣaikadeśavṛttervyatirekyābhāsasya nirākaraṇaṃ tadavadhāraṇaṃ prathamaṃ darśitam /
udāharaṇenaiva vaidharmyaṃ nānudāharaṇena pakṣeṇāpi /
asya tu pakṣeṇāpīti vyatirekyapi na hetuḥ, na punarvaidharmyameveti sūtrārthaḥ /
tathā sati savyabhicāramātrasya nivṛttiḥ syāt, na tu pakṣaikadeśavṛtterityarthaḥ //

saṃprati vāsubandhavaṃ hetulakṣaṇaṃ dūṣayitumupanyasyati---heturvipakṣādviśeṣa ityanye / etad vyācaṣṭe---anye tviti / sādharmyamātranirākaraṇa iti / yasya kasyacit sādharmyasya nirākaraṇe / vipakṣasādharmyanirākaraṇe tāvadiṣṭasya saṃgrahaḥ / yadā tu sapakṣādisādharmyanirākaraṇam, tadā aniṣṭasya viruddhādeḥ saṃgrahaḥ / upalakṣaṇaṃ caitat / iṣṭāniṣṭasaṃgraha iti, iṣṭaparityāga ityapi draṣṭavyam / sa cānekabheda iti / sapakṣādapi viśeṣe sati vipakṣād viśeṣaḥ, pakṣādapi viśeṣe sati vipakṣād viśeṣaḥ, vipakṣamātrād vā viśeṣaḥ iti prakārāḥ / tatra pūrvayoḥ prakārayoryathākramamasādhāraṇasya cāsiddhasya ca hetutvaprasaṅga iti / tannivṛttyartha vipakṣādeva ityavadhāryate / dvitīyamavadhāraṇamavatārayitumāha---avadhāraṇe ceti /

vipakṣādevetyanenāvadhāraṇena viśeṣo 'vadhāritaḥ, na vipakṣaḥ /
sa cāyaṃ viśeṣe cāviśeṣe ca prasṛta iti vipakṣekadeśavṛtterapi pakṣasapakṣasādhāraṇasya hetutvaprasaṅgaḥ /
tannivṛttyarthaṃ dvitīyamavadhāraṇaṃ viśeṣa eveti /
upasaṃharati---tadevamiti //

tadevadavyāpakatvena dūṣayati---satyameka iti / atra codayati---vipakṣaikadeśavṛttipratiṣedhāditi / viśeṣa evetyavadhāraṇena vipakṣaikadeśavṛttiḥ gaurayaṃ viṣāṇitvāditi hetutvena pratiṣiddhaḥ / tasmādetasminnavadhāraṇe satyeva vipakṣādevetyavadhāraṇīyam / tathā ca vipakṣādeva yo viśeṣa eva sa hetuḥ / sapakṣāttu yo viśeṣa eva sa na heturityuktaṃ bhavati / yathā ca aśvo 'yaṃ viṣāṇitvāt iti sapakṣād viśeṣa eveti hetutvena pratiṣiddho bhavati / yastu sapakṣaikadeśavṛttiḥ prayatnanāntarīyakatvādiḥ sa sapakṣād viśeṣa eva na bhavati, api tu sāmānyamapīti / na tasyāhetutvamavadhāritamiti heturevāsāvityarthaḥ / pariharati---yadyevamiti / yadi sapakṣādapi yo viśeṣaḥ sa sapakṣaikadeśavṛttiḥ prayatnānantarīyakatvādirhetuḥ, evaṃ sati vipakṣādeveti avadhāraṇaṃ bādhitaṃ bhavati / śaṅkate---atheti /

na vipakṣādevetyetanmātramavadhāryate yena sapakṣaikadeśavṛttiḥ prayatnāntarīyakatvādinarna hetuḥ syāt, api tu yo viśeṣa eva sa heturiti prāpte vipakṣādeveti niyamyate, tena sāvadhāraṇasya viśeṣasya vipakṣavṛtterhetutvaṃ pratiṣiddhaṃ bhavati yathā aśvo 'yaṃ viṣāṇītvāditi /
yaḥ punarviśeṣaścāviśeṣaśca sapakṣe hetuḥ, tasya hetutve 'pi na vipakṣādeveti bādhitaṃ bhavati /
yadyapi caivaṃ satyapi sapakṣaikadeśavṛtterhetutvaṃ na śrutam, tathāpi vipakṣādevetyanenāvadhāraṇenāniṣiddhamityanumatameva /
tena cāśrutenārthenārthavatī avadhāraṇe ityarthaḥ //

nirākaroti---evaṃ ceti / yathā tattulyaikadeśavṛtteravihitamapi hetutvamaniṣedhānumatam, evaṃ pakṣaikadeśavṛtterapīti so 'pi hetuḥ syādityarthaḥ / punaḥ pratyavatiṣṭhate---naiṣa doṣa iti / pakṣadharmatve sati viśeṣa eva vipakṣādeveti niyame kutaḥ pakṣaikadeśavṛtteḥ prāptiḥ, apakṣadharmatvāt tasyetyarthaḥ / pariharati---yo dharmaḥ pakṣasyetyaneneti / para āha---na kartavyata iti / dūṣayitumavadhāraṇaṃ vikalpayati---kiṃ punariti / prathamaṃ kalpaṃ gṛhṇāti---astu tāvaditi / etamapi dūṣayitu vikalpayati---kiṃ punarasyeti / sāmarthya prayojanābhisaṃbandhaḥ saṃbhavajñāpanapakṣe 'jñāpananivṛttiḥ prayojanam, asaṃbhavanivṛttipakṣe tu atyantāyogavyāvṛttiḥ phalam / yathā nīlaṃ sarojaṃ bhavatyeveti / vikalpya dūṣayati---ubhayathāpīti / yuktyantaramāha---na ceti / atyantāyogo niṣiddho bhavati, na tvayoga ityarthaḥ / śaṅkate---atheti / viśeṣaṇasaṃgato hyevakāro 'yogaṃ vyavacchinatti / yathā caitro dhanurdhara eveti /

heturviśeṣaṇaṃ cet apakṣadharma eveti /
tasmāt siddhaṃ pakṣaikadeśe vṛtternirākaraṇamityarthaḥ /
nirākaroti---satyamiti /
śeṣamanumānasūtre vyākhyātaprāyamiti neha vyākhyātam //

heturvipakṣād viśeṣa iti ca yadā sautrāntikapakṣamiti / yadā tvanityatvahetau lakṣye lakṣaṇaṃ vicāryate iti vipakṣaśabdārtho vācyaḥ / nanu ca nityo vipakṣa ityata āha---na hyasatīti / na hi nirupākhyamākhyāyata ityarthaḥ / na cāsyāpādānatvaṃ nāpyadhikaraṇatvaṃ yena pañcamī vā saptamī vā prayujyeteti āha---na cāsatīti / na cāsato vipakṣād vyāvṛttyabhāvena viśeṣo 'pītyāha---vipakṣāsaṃbhave ceti / pakṣasyaiveti / atra caivakārāstraya padāntarānapekṣatvaṃ sūcayanti / pakṣasyaiva dharma iti hetulakṣaṇe asādhāraṇa eva hetuḥ syāt / samāna eva siddha iti tu hetulakṣaṇe aśvasya viṣāṇitve sādhye gotvādirhetuḥ syāt / tasmāt trayaḥ pakṣāḥ heyāḥ / tathā ca pakṣasya dharmaḥ samāne ca siddhaḥ ityatra savyabhicāro hetuḥ syāt /

pakṣasya dharmo vipakṣe ca nāstītyatrāsādhāraṇo hetuḥ syāt /
samāne ca siddho vipakṣe ca nāstītyatra anityaḥ paramāṇuḥ kṛtakatvāditi hetuḥ syāditi trayaḥ /
saptamamabhimataṃ pakṣamāha---pakṣasyeti /
śeṣaṃ subodham //

atra dignāgena sapakṣe sannasan dvedhā pakṣadharmaḥ punastridhā /
pratyekamasapakṣe ca sadasaddvividhatvataḥ //

iti nava pakṣadharmān hetutadābhāsān darśayitvā tatra yaḥ san sajātīye dvedhā cāsaṃstadatyaye /
sa heturviparīto 'smād viruddho 'nyatvaniścitaḥ //

ityanena hetutadābhāsaviveko darśitaḥ / tasyārthaḥ / yaḥ pakṣadharmaḥ sa sapakṣe san asan dvedhā iti trividhaḥ, sa punarasapakṣe sadasaddvividhatvataḥ pratyekaṃ tridhā bhavatīti / pakṣadharmaḥ sapakṣe san vipakṣe sadasaddvividhatvatastridhā / pakṣadharmaḥ sapakṣe 'san vipakṣe sadasaddvividhatvatastridhā, pakṣadharmaḥ sapakṣe dvedhā vipakṣe sadasaddvidhatvatastridheti /

atrodāharaṇam,
prameyakṛtakānityakṛtaśrāvaṇayatnajāḥ /
anityayatnajāsparśā nityatvādiṣu te nava //

nityatvādiṣu sādhyeṣu prameyatvādayo nava hetutadābhāsāḥ /

teṣāṃ yathāsaṃkhyaṃ nityatvādīni sādhyānyudāharanti,
nityānityaprayatnotthamadhyamatrikaśāśvatāḥ /
ayatnānityanityāśca prameyatvādisādhanāḥ //

tadeteṣu hetutadābhāseṣu heturnirdhārito yena tadupanyasya vārttikakāro vyācaṣṭe---tatra ya iti / tadetaddūṣayati---yathāśrutīti / tatra yaḥ san sajātīye dvedhā cāsaṃstadatyaye ityetāvanmātrāt na labhyate ityarthaḥ / codayati---nanu coktamiti uktaṃ dignāgena, sādhyadharmo yato hetustadābhāsāśca bhūyasā / iti / tadetat pariharati---uktametaditi / na punaḥ pakṣadharma evetyarthaḥ, avadhāraṇam abuddhvā śaṅkate---athāpīti / avadhāraṇārthālābhenottaramāha---satyamarthāditi / nanu apakṣadharmatvanivṛttyaiva pakṣavyāpakatvaṃ gamyate, na hyavyāpako bhavatyapakṣadharmatvanivṛttimānityata āha---apakṣadharmanivṛttimātratvena ceti /

atyantanivṛttiniṣedhena vṛttimātraṃ syāt naikāntikī vṛttirityarthaḥ /
codayati---na prāpta iti /
pariharati---nāvadhāraṇasyeti /
hetuhetvābhāsāveva pakṣadharmau nānya iti niyamajñāpanārthamavadhāraṇamiṣṭaṃ bhavadbhirityarthaḥ //

śaṅkate---athobhayeti / nirākaroti---tathāpi san sajātīya iti / tadetat pūrvameva vyākhyātaprāyam / dvedhā ceti sarvathā na vaktavyamīti / san sajātīya ityasyopādāne 'nupādāne cetyarthaḥ, / san sajātīya iti nopādātavyamiti yaduktam, tatra śaṅkate---atha manyeteti / nirākaroti---avadhāraṇeti / yadyavadhāraṇaṃ yujyeta avadhāraṇārtho yukta ārambhaḥ syāt, tadeva tvayuktamityarthaḥ / ādye pada iti / pakṣasya dharma eva ityetasmin pada ityarthaḥ / anyapade iti / anye pade yayoḥ pakṣadharmatvavipakṣāsattvayoste tathokte / tatra dvevidhyaṃ nirākriyata iti / san sajātīyeti sarvatheti / sajātīye dvedhā ceti padopādāne cānupādāne cetyarthaḥ / sajātīya eva dvidhetyanenaiveti hetutadābhāsayorautsargike pakṣadharmatve sthita ityarthaḥ / śaṅkate---atha mā bhūditi sajātīya eva dvidheti nāvadhāraṇamityarthaḥ / nirākaroti---tathāpīti / san sajātīye dvidheti madhyamapade ityarthaḥ / tadevaṃ sajātīye eva dvidhetyavadhāraṇaṃ dūṣitam /

saṃprati dvitīyamavadhāraṇaṃ śaṅkate---atha punariti /
nirākaroti---tathāpīti /
tathāpi pakṣaikadeśavṛttirapi hetuḥ prasaktaḥ /
yadi ca tadatyaya eveti nāvadhāryeta tato 'naikāntiko 'pi hetuḥ syāditi doṣaḥ //

dignāgasyaiva pradeśāntarahetulakṣaṇam---grāhyadharmaḥ pakṣadharmaḥ / tadaṃśena tasyaiva pakṣasyāṃśena sādhyadharmasāmānyena, vyāpto heturiti / tadetaddhetulakṣaṇamupanyasyāsmin pūrvoktaṃ doṣamatidiśati---eteneti /

atideśameva sphuṭayati---avyāpakādiriti /
yathāśrutalakṣaṇe pakṣāvyāpakasya hetutvam, tadaṃśena vyāpta ityasya vivaraṇālocanena sapakṣe sattvaṃ vipakṣācca vyāvṛttirityarthaḥ /
tathā ca pūrvoktadoṣānuṣāṅga ityarthaḥ /
siṃhāvalokitanyāyena dūṣayati---asaṃstadatyaya itīti //

anyeṣāṃ hetulakṣaṇaṃ dūṣayitumupanyasyati-tādṛgiti / tadetadvyācaṣṭe-tādṛśeti / kilakāro 'rucau / pakṣadharma iti ca hetorabhidhānam / tena trilakṣaṇapravibhāvitātmā heturityarthaḥ / dūṣayati---tat tāvaditi / śrāvaṇatvādyapīti / tadukto 'sādhāraṇa ityarthaḥ / yastu tādṛśavinābhāvīti vipakṣe sattāpratiṣedhāt sapakṣe sattvaṃ gamyate eva, viśeṣaniṣedhasya śeṣābhyanujñāviṣayatvāditi manyeta, taṃ pratyāha---bhavatu tāvaditi / ekadeśābhyanujñāne 'pi viśeṣaniṣedhasyopapatterna samastāśeṣābhyanujñāne pramāṇamastītyabhiprāyaḥ / codayati---nanūpadarśanagrahaṇāditi / pariharati---na tallabhyata iti /

na hi cākṣuṣatvamiti /
vauddhānāṃ rūpatvādijāternityāyā abhāvād na cākṣuṣatvamanityatvena vinā bhavatītyarthaḥ /
yastu manyeta viśeṣaniṣadhasya śeṣamātrabhyanujñāhetutvenāgṛhyamāṇaviśeṣatvāt pakṣasattābhyanujñānam, tathā copadarśanapadena pakṣe hetoḥ sattopadarśanaṃ bhavatīti taṃ pratyupetyāha---upetya veti /
subodham //

tadevaṃ lakṣaṇaṃ dūṣayitvā tadudāharaṇaṃ dūṣayati---yattvidamiti / etasmin hetulakṣaṇe ityarthaḥ / prayatnanāntarīyakatvaṃ prayatnakāraṇakatvaṃ tat sākṣāt pāramparyeṇa vā? tatra prathame kalpe dūṣaṇamāha---prayatnānantarīyakatvasyeti / dvitīyakalpamāśaṅkya dūṣayati---atheti / prayatnagrahaṇamapārthakamityarthaḥ / bhāvapratyayavācyaṃ vikalpya dūṣayati---yaccedamiti / evamapyupalabdhereveti / na hi boddharāddhānte kiścidupalabhyamānaṃ nityamasti, yenopalabdhirviśeṣyeta ityabhiprāyaḥ / prayatnānantaramanyathā ceti / yat tāvadupalabdhikarma tatsarvaṃ prayatnādeva puruṣavyāpādādevopalabhyate nānyathetyarthaḥ / śaṅkate---atheti / asmākaṃ naiyāyikānāmiti bhāvaḥ / uttaram---tvayaiveti / asmaddarśanaṃ cedāsthāya tvayā bauddhenocyate, tat prayatnagrahaṇenāpyanaikāntikatvaṃ tadavasthamevetyarthaḥ / avyāpakaṃ ceti / na hi davadahanābhighātaprasphuṭadveṇudalavibhāgajanmā ṭhātkāro 'smadādiprayatnakārya ityarthaḥ / śaṅkate---atheti / varṇātmakamityarthaḥ nirākaroti---tatrāpīti / pāramparyeṇāpi prathama eva varṇaḥ prayatnānantarīyakaḥ, na dvitīyādayaḥ / atipāramparyāśrayaṇe tvatiprasaṅgaḥ, prāyeṇa tasya tatra tatra sulabhatvāditi bhāvaḥ / śaṅkate---atha ya iti /

viśeṣaḥ prayatnānantarīyakatvaṃ dharmiviśeṣaṇam, prayatnānantarīyakatvaṃ sāmānyaṃ ca heturityarthaḥ /
nirākaroti---tathāpyanya iti /
na hi bhavatāmasmākamiva viśeṣātiriktamasti sāmānyaṃ vastu sad yo hetuḥ syāt /
na ca kalpanāropitaṃ hetuḥ samyagjñānasya bhavitumarhati, na cātyantāsataḥ kalpanāpi saṃbhavatīti bhāvaḥ //

tadevamudāharaṇaṃ dūṣayitvā prasaṅgena pareṣāmudāharaṇavicāraṃ dūṣayati---yadapyuktamiti / tat khalvasat sarvasāmarthyarahitaṃ tadāśritānāśritabhāvābhāvadharmavanna bhavatītyarthaḥ / nityaṃ tu kiścid bhavatīti / tasya dharmayogaḥ saṃbhavatyeva, na tvasyāpyaprayatnānantarīyakatvaṃ tvapratyayābhidheyaṃ hi janma, tat prayatnenada prayatnādanyena vā viśeṣaṇīyam, yasya tu janmaiva nāsti tasya tadviśeṣaṇaṃ dūrotsāritamityarthaḥ /

etenābhāva iti /
naiyāyikābhimato 'pyabhāvo vyākhyātaḥ /
tasyāpi hi prāgasataḥ savakāraṇena samavāya iti janma nāstīti na tadviśeṣaṇayoga ityarthaḥ /
prakṛtamupasaṃharati---tadevamiti //35 //

NyS_1,1.36: sādhyasādharmyāt taddharmabhāvī dṛṣṭāntaḥ udāharaṇam //

hetāvukte nāvyāpto 'sau sādhyadharmeṇa hetubhāve vyavatiṣṭhate, na ca vyāptipradarśanamudāharaṇamantareṇeti hetulakṣaṇānantaraṃ kramaprāptamudāharaṇalakṣaṇamāha---sādhya---raṇam //36// sūtramityudāharaṇasāmānyalakṣaṇamapyanena sūcitamiti darśitam / asya tātparyamāha---asyeti, dṛṣṭānto 'rtharūpo nodāharaṇasya vacanātmakasya svarūpato lakṣaṇaṃ saṃbhavati / tasmāt svābhidhāyakavacanopalakṣakatvena lakṣaṇatvaṃ sāmānādhikaraṇyaṃ ca bhajata ityabhisandhinoktam---udāharaṇopalakṣaṇamiti / anena ca samānajātīyebhyaḥ pratijñādibhyaḥ asamānajātīyebhyaśca pramāṇādibhya udāharaṇaṃ vyavacchinnaṃ bhavati / sādhyena sādharmyam ityādi bhāṣyam / tasyārthaḥ, sādhyena dharmiṇā śabdena, sādharmyaṃ dṛṣṭāntasya sthālyādeḥ, kṛtakatvaṃ hetuḥ / kaddhyanityatvena sādhye ca śabde dṛṣṭānte ca sthālpādau samānam /

tasmāt kāraṇat prayojakāt, taddharmabhāvī tasyaiva sādhyasya śabdasya yo dharmo dharmāntaram, yena viśiṣṭaḥ śabdaḥ siṣādhayiṣito 'nityatvena, tadanityatvaṃ taddharmaḥ /
sa eva bhāvastadbhāvaḥ /
so 'syāstīti taddharmabhāvī, sthālyādiranityatvadharmavāniti yāvat /
tena tādṛśā dṛṣṭāntenopalakṣitaṃ tadviṣayaṃ vacanamudāharaṇamiti //

tatra vārttikakāraḥ sūtrapadaṃ vyācakṣāṇa eva phalato bhāṣyaṃ vyācaṣṭe---sādhyeti / udāharaṇasādharmyādityasya vyākhyānaṃ sādhyasādharmyādityatrāpi yojayati---atrāpīti / sādhyaśabdenaiva kṛtakatvaṃ sādharmyaṃ dṛṣṭāntasya, nāsādhyena vipakṣeṇākāśādinā nityena, tato hi kṛtakatvaṃ vyāvṛttamiti / tathā ca savyabhicāro vyavacchinno bhavati / sādharmyameveti bhāgāsiddho vyavacchinnaḥ / yasmāt sādhyasādharmyāt saddharmabhāvī bhavati, so 'yaṃ dṛṣṭānta udāharaṇamiti, yāvad vākyaṃ na samāpyate, tāvadardhokta eva pṛcchati---kiṃ kutaściditi / avadhāraṇadvayayoginaḥ sādhyasādharmyād dṛṣṭānto 'vaśyameva taddharmabhāvī bhavatīti gatārthaṃ taddharmabhāvītyetaditi bhāvaḥ / uttaram---na bhavatyapīti / yathā nitye śabde sādhye amūrtatvādeḥ sādhyena śabdena karmaṇaḥ sādharmyāt karma na taddharmabhāvi bhavati, nityaṃ na bhavatītyarthaḥ / sādhyenaivetyavadhāraṇenaiva etadudāharaṇaṃ pratyuktamiti / śiṣyopādhyāyaśyaśyāmatvamaitratanayatvādayo 'traupādhikasaṃbandhā udāhāryāḥ / hetulakṣaṇe tu sāmānyalakṣaṇāpekṣaṃ viśeṣalakṣaṇamiti nātivyāptiḥ / atra ca sādhyasādharmyagrahaṇena sādhanavikalamanudāharaṇaṃ bhavatītyuktaṃ bhavati / yathā nityaḥ śabdaḥ amūrtatvāt paramāṇuvaditi / taddharmabhāvītyanena ca sādhyavikalaṃ parāstam / yathā nityaḥ śabdo mūrtatvāt karmavaditi / etenobhayavikalamapi parākṛtam / yathā nityaḥ śabdaḥ amūrtatvād ghaṭavaditi / pañcamyupādānena ca sādhyasādharmyaprayuktaṃ taddharmabhāvitvaṃ yatra vacane pradarśyate tadevodāharaṇaṃ nānyaditi darśitaṃ bhavati / prayojakatvaṃ ca sādhyasādharmyasya hetoḥ svābhāvikaḥ saṃbandho vyāpyatvamiti yāvat / prayojyatvaṃ ca sādhyasādharmyasya vyāpakatvameva / tenāpradarśitānvayaviparītapradarśitānvayayoranudāharaṇatvamuktaṃ bhavatīti /

tadyathā anityaḥ śabdaḥ utpattimattvāt, paṭavaditi /
yo yo 'nityaḥ sa sarva utpattimān yathā ghaṭa iti /
samākhyānirvacanasāmarthyāt sāmānyalakṣaṇamapyanena sūcitamityāśayavatā bhāṣyakṛtā samākhyāyā niruktiḥ kṛtā /
tāṃ vārttikakāro darśayati---udāhriyate 'neneti //

codayati---nanu ceti / pariharati---naiṣa doṣa iti / vacanasya viśeṣaṇatvenopalakṣaṇatvenetyarthaḥ / abhidhīyamāna iti ca abhidhānopalakṣaṇaparam, nābhidheyaparam, asāmānādhikaraṇyadoṣasya tāvadavasthyāt / taddharmabhāvīti sūtrāvayavavyākhyānaparaṃ bhāṣyam---tasya dharma ityādi / atra cottaramiti guḍhābhiprāyam / tadetad bhāṣyam anubhāṣya vyācaṣṭe---tasya dharma iti / tasya dharmastaddharma iti hi dharmasya saṃbandhitvena pṛthagvacanam / na ca dharma eva dharmasya, nāpi dharmāntaraṃ dharmasya, kiṃ tu dharmiṇa ityarthaḥ / anena bhāṣyakārīyāmanupapattimuktvā vārttikakāraḥ svakīyāmapyāha---dharme ca sādhya iti / anena hetūdāharaṇopanayalakṣaṇairvyāghāta uktaḥ / bhāṣyam---sādhyasādharmyādutpattidharmakatvāditi, tad vyācaṣṭe---tasya dharmiṇa iti / taddharmabhāvī bhavatīti, tadanupapannam, na hi kṛtakatvāt sthālyāderanityatvaṃ bhavati, jāyate bījādivāṅkura ityata uktam---bhavati vidyate//36 //

NyS_1,1.37: tadviparyayāt vā viparītam //

vaidharmyodāharaṇasya lakṣaṇam---tadvi---tam //37// anuvṛttena pūrayitvā savyākhyānaṃ sūtraṃ paṭhati---sādhyavaidharmyādataddharmabhāvī ca dṛṣṭānta udāharaṇamiti / sātmakatayā sādhyena jīvaccharīreṇa vaidhamyād ghaṭāderdṛṣṭāntasya sātmakatvasādharmyavirahāditi yāvat / yasya sādhyasya jīvaccharīrasya dharmaḥ prāṇādimattvaṃ taddharmaḥ / sa eva bhāvastaddharmabhāvaḥ / so 'syāstīti taddharmabhāvī / na taddharmabhāvī ataddharmabhāvī, prāṇādirahito ghaṭādiriti yāvat / etaduktaṃ bhavati, yatra ghaṭādau sādhyadharmābhāvaprayuktaḥ sādhanadharmābhāvaḥ, sa ghaṭādirvaidharmyadṛṣṭāntaḥ / tadviṣayaḥ śabda udāharaṇamiti / sūtrasthaśca vāśabdaḥ samucceye veditavyaḥ, vyatirekaviṣayatvād vaidharmyodāharaṇasyeti / atra bhāṣyakāreṇa anvayavyatirekī pūrvasatrodāhṛto 'trāpyudāhṛtaḥ / sādhanadharmābhāvaprayuktatvaṃ ca sādhyadharmābhāvasyoktam, taccāyuktam /

anvayavyatirekiṇihetau satyapi vaidharmye sādharmyodāharaṇamevocitam, tatra tatpūrvakatvād vaidharmyapratīteḥ ṛjumārgeṇa sidhyato 'rthasya vakreṇa sādhanāyogāt /
vyāpyavyāpakabhāvaśca yādṛśo bhāvayoḥ, tadabhāvayostadviparīto bodhyavyaḥ /
anyathā sapakṣaikadeśavartī na hetuḥ syāditi manyamāno vārtikakāra āha---udāharaṇamavītahetāviti /
taccāsmābhiḥ sūtraṃ yojayadbhiḥ uktamiti //

atra ācāryadeśīyāṇām anārṣasūtrapāṭhadūṣaṇaṃ nāsmākamārṣasūtrapāṭhe 'stiti pratipipādayiṣurācāryadeśīyānāṃ pāṭhamabhiprāyaṃ cāha---anye tviti / ārṣe hi pāṭhe sāmānādhikaraṇyād dṛṣṭāntasyārtharūpasya, śabdarūpeṇodāharaṇenaikyaṃ syāt / yadā tu dṛṣṭāntasyodāharaṇamiti pāṭhaḥ, tadā nāyaṃ doṣaḥ / dūṣaṇaṃ cāpareṣām, yathā na dṛṣṭāntasya udāharaṇena sāmānādhikaraṇyam, evaṃ taddharmabhāvitvasyārtharūpasya, svaviṣayavacanopalakṣaṇatvena tu sāmānādhikaraṇyaṃ dṛṣṭānte 'pi tulyam / tasmādārṣamevāstviti / ārṣe 'pi pāṭhe paroktaṃ dūṣaṇamupanyasyati---etasminnapīti / upahāse kilakāraḥ / ṇyantād bhavatestācchīlye ṇininā bhāvīti vyutpannam /

tathā ca taddharmakāritvamarthaḥ /
na ca jñāpanādanyā kriyā saṃbhavatīti gamakatvam /
tacca sarveṣāmavayavānāmabhinnamiti sādhāraṇatvāt na vaktavyamityarthaḥ /
tadetadabhyupagamenaiva pariharati---nāyamiti //

anye tu taddharmabhāvītyetad vikalpya dūṣayantītyāha---anye tviti / tatra prathamakalpe dūṣaṇamāhuḥ---tad yadīti / nāyaṃ sūtrārthaḥ sarvāvayavasādhāraṇyāditi / tasmāt na kiñcidetat taddharmaṃ bhāvayituṃ śīlamasyeti / dvitīyakalpe dūṣaṇamāhuḥ---daṇḍinyāyastu iti / saṃbhave vyabhicāre ca syād viśeṣaṇamarthavat, na saṃbhavamātre ityarthaḥ / tadidaṃ pareṣāṃ dūṣaṇaṃ daṇḍinyāyamālambya pariharati---na vaktavyamiti / saṃbhavavyabhicārābhyāṃ samarthaṃ viśeṣaṇamityarthaḥ /

na bahuvrīhāviti /
anyapadārthavivakṣayaivenirāśrīyate /
sā ca bahuvrīhiṇai labhyata iti kṛtamatreninetyarthaḥ /
suhṛdbhāvena ced, ata evāha---athāvaśyamiti prayojanāntaraṃ bhāvīgrahaṇasyānvācinoti---santīti //

atra ca vasubandhunā pratijñādayastrayo 'vayavā durvihitā akṣapādalakṣaṇenetyuktam, tad dūṣayati---tadetasminniti //

tadevamudāharaṇalakṣaṇamupapādya pareṣāṃ lakṣaṇaṃ dūṣayitumupanyasya vyācaṣṭe---yathā siddha iti /

yathā ca sa eva sādhyo viśiṣṭaḥ pratyayabhedabheditveneti, pratyayaḥ kāraṇam, tadetat sādhyasādhanavattvaṃ dṛṣṭāntasya bauddharāddhānte 'vyāpakam, sthālyādau dṛṣṭānte kṛtakatvānityatvarūpasādhyasādhanavattvavaikalyāt /
prāgabhāvo hi sthālyāḥ kṛtakatvaṃ pradhvaṃsābhāvaścānityatā rāddhānte bauddhānām /
na caivamubhayaṃ sthālyāmasti, tasyāḥ svābhāvavirodhitvāditi dūṣayati---atra visphūrjatāpīti /
eteneti, avyāpakatvena nidarśyate 'sminnanena veti nidarśanam //

sādhyenānugamo hetoḥ sādhyābhāve ca nāstitā /
iti ca pratyuktam kṛtakatvānityatvayoḥ sthālyāmasaṃbhavadarśanādavyāpakatvena /
asmadrāddhānte tu yathā tayoḥ sthālyādau saṃbhavaḥ tathoktaṃ hetulakṣaṇasūtra iti /
bhāṣye paṇḍitarūpavedanīyamiti praśastapaṇḍitavedanīyamityarthaḥ //37 //

NyS_1,1.38: udāharaṇāpekṣaḥ tathā iti upasaṃhāraḥ na tathā iti vā sādhyasya upanayaḥ //

svapratipattau vyāptismaraṇānantaraṃ tathā cāyaṃ na tatheti vā parāmarśajñānotpādādudāharaṇavacanasya ca vyāptipratipādakatvāt parāmarśajñāne hetorupanayasyodāharaṇapūrvakatvaniyamāt / udāharaṇānantaramupanayaṃ lakṣayati---udā---yaḥ //38// apekṣāpadaṃ bhāṣyakṛd vyācaṣṭe---udāharaṇatantra iti / udāharaṇavaśaḥ / vaśyata iti vaśaḥ, vaśina udāharaṇasya vaśya ityarthaḥ / etadeva karmaṇo bhāvaṃ niṣkṛṣya vivṛṇotti---vaśaḥ, sāmarthyam / vaśyena udāharaṇasya phalena upanayenābhisaṃbandha ityarthaḥ / tathātvātathātvayorviṣayaṃ vibhajate---sādhyasādharmyayukta iti / nanu hetorupasaṃhāra apanayo na sādhyasya /

tathā cānupapannaḥ sādhyasyopasaṃhāra ityata uktam---sādhyasya śabdasyotpattidharmakatvamiti /
udāharaṇasiddhavyāptikahetumattayā sādhyamupasaṃhriyate na svarūpeṇetyarthaḥ /
atrāpyudāharaṇāpekṣa upasaṃhāra upanaya iti sāmānyalakṣaṇam /
tathā na tatheti sāmānyalakṣaṇāpekṣe viśeṣalakṣaṇe iti bodhyavyam //

atra kecit āhuḥ hetuvacanādeva sodāharaṇāt sādhyasiddherasādhanāṅgamupanaya iti / tannirākartumāha vārttikakāraḥ---yathā tatheti pratibimbanārtham / tadetat praśnapūrvakaṃ vibhajate---kiṃ punariti / tadanena vyutpannāvyutpannatayā pareṣāmaniyatapratipattisādhanatvāt svapratipattyanusāreṇa pare bodhayitavyāḥ / vyāptismaraṇānantarotpannaliṅgaparāmarśapūrvakaśca svayamanumeyārthapratyaya iti tathaiva pare bodhyante / tathā ca parāmarśajñānahetorupanayasya siddhamarthavattvam / na ca yathā liṅgaparāmarśajñānānvayavyatirekānuvidhānam anumeyajñānasya, tathā dadhibhakṣaṇādyanuvidhānamapi, yenatiprasaṅgaścodyeteti / prayojanāntaram upanayasyāha---sādhye vā saṃbhava iti / codayati---nanu ceti / yadyapi sādhanatayā kṛtakatvamuktam, pratijñānantaraṃ pratipattra sādhanasyaivāpekṣitatvat, tathāpi tannāsiddhaṃ tatra sādhanatvena vyavatiṣṭhata iti svasiddhimākṣipati sāmarthyāditi bhāva / pariharati---nokta iti /

yatparaḥ śabdaḥ sa śabdārtha iti śābdāḥ /
sādhanatvaparaśca kṛtakatvāditi sāmarthyāt /
ākṣepe tūdāharaṇamapi na prayoktavyam /
asyāpi sādhanasāmarthyādākṣepāt avyāptasya sādhanatvāyogāt tadvidhasyāpi prameyatvādeḥ śabdanityatvādau sādhanatvabhrameṇa prayogo 'siddhepi tulya iti vyāptipradarśanārthodāharaṇaprayogavaddhetoḥ siddhatvapratipādanāya upanayasyapi prayoga iti ramaṇīyam //38 //

NyS_1,1.39: hetvapadeśātpratijñāyāḥ punarvacanaṃ nigamanam //

nigamanalakṣaṇāvatāraparaṃ bhāṣyaṃ dvividhasya punariti / sādharmyeṇa vaidharmyeṇa dvividhānāmapi hetūdāharaṇopanayānāṃ samānaṃ nigamanalakṣaṇamityarthaḥ / hetva---nam //39// tasmāditi / hetvapadeśāt taddhetukam anityaḥ śabda iti pratijñāyā punarvacanam / yadyapi ca siddhanirdeśo nigamanam, sādhyanirdeśaśca pratijñā, tathāpi yasyaiva pratijñāyāṃ sādhyatvamāsīt, tasyaiva nigamane siddhatvamityavasthāvantamekamāśritya samānaviṣayatayā nigamanaṃ pratijñetyupacaryate / tathā ca punarvacanamapyupapannam / tadetad bhāṣyakāro vyācaṣṭe---sādharmyokta iti / vyutpādayati---nigamyante iti / sādharmyavaidharmyayoḥ pratijñātaḥ prabhṛti nigamanāntaṃ prayogamāha---tatreti / atra prathamasūtravadeva yathāsvamavayaveṣu pramāṇānāṃ paramanyāyaṃ stotuṃ saṃbhavamāha---avayavasamudāye ceti / āptopadeśasyeti / sedava somyedamagra āsīt / ityāderāptopadeśasya pratyakṣānumānābhyāṃ pratisandhānāt / nanu kasmāt pratijñaivāptopadeśo na bhavati, kṛtamasyā āgamāntaraviṣayatvenetyata āha---anṛṣeśceti / anumānaṃ hetuḥ / syādetat / dvitīyaṃ liṅgadarśanaṃ hetuḥ /

na ca tadanumānam /
tṛtīyasyopanayaviṣayasya liṅgadarśanasya tathābhāvādityata āha---udāharaṇa iti /
udāharaṇe dṛṣṭāntadharmiṇi /
sādhyasādhanayoḥ pratibandhaṃ saṃdṛśya samyag dṛṣṭvā liṅgasya pratīteḥ //

etaduktaṃ bhavati---yadyapi trayāṇāmapi liṅgadarśanānāṃ sasmṛtīnāmanumānatvam, tathāpi tadekadeśe madhyame 'pi liṅgadarśane samudāyopacārādanumānavyapadeśa iti / pratyakṣaviṣayam udāharaṇam / kasmāt? dṛṣṭena udāharaṇe pratibandhena adṛṣṭasya sādhyadharmiṇyanumeyasya siddheḥ / yadi punarna mūlaṃ pratyakṣamāsthīyeta, avyavasthayā nādṛṣṭaṃ sidhyediti bhāvaḥ / nigamaprayojanaṃ pratipādayati---sarveṣāmiti / pratijñādīnāmupanayāntānāmeko 'rthaḥ svabhāvapratibaddhaṃ liṅgaṃ vā anumeyaṃ vā, tasya pratipattiḥ, tasyāṃ sāmarthyapradarśanaṃ nigamanamiti /

tadanenaikārthatvaṃ darśitam /
dvividhaṃ ca prayojanam /
tatrāvāntaraṃ svabhāvapratibaddhaliṅpratītiḥ /
paramaṃ ca sādhyapratītiriti //

saṃprati vibhāge sākāṅkṣatvaṃ darśayati---itaretarābhisaṃbandha iti / abhisaṃbandhena phalenākāṅkṣāmupalakṣayati---asatyāmiti / pradhānaṃ hi pratijñāpadam / taduttarakālaṃ hi sādhanākāṅkṣāyāṃ pratijñāmāśritya hetupadaṃ pravartate / na punaḥ prathamameva hetvepekṣeti hetulakṣaṇe 'smābhirupapāditamiti / hetupadavirahe ākāṅkṣāṃ darśayati---asati hetāviti / udāharaṇābhāve 'pekṣāmāha---asatyudāharaṇa iti / upanayābhāve 'pyapekṣāmāha---upanayaṃ cāntareṇeti / nigamanābhāve 'pyapekṣāmāha---nigamanābhāve ceti /

avayavānāṃ prātisvikaṃ prayojanamuktamapi śiṣyahitatayā bhāṣyakāraḥ pratipādayati---atheti /
pañcāvayavapratipādanaprayatnasya prayojanaṃ darśayati---na caitasyāmiti /
kathaṃ punaḥ prakramata ityāha---avyavasthāpyeti /
vyavasthāpite tu na jāteravasara ityāha---vyavasthite hīti //

atra kecit āhuḥ nigamanamasādhanāṅgam / katham? pratijñayā gatārthatvāditi / tanmatam apākartuṃ vārttikakāraḥ saprayojanaṃ nigamanaṃ darśayati---pratijñāviṣayasyārthasyeti / caturbhiḥ khalvavayavairhetostrīṇi rūpāṇi dve vā pratipādite, na tvabādhitaviṣayatvāsatpratipakṣitatve / pañcasaṃ vā caturṣu vā rūpeṣu hetoravinābhāvaḥ parisamāpyate / tasmādabādhitaviṣayatvāsatpratipakṣitatvarūpadvayasaṃsūcanāya nigamanam / tadidamuktam---viparītaprasaṅgapratiṣedhārthamiti / bādhane pratipakṣe vā sādhyaviparītaprasaṅgaḥ syāditi / so 'yaṃ pratijñāviṣayārthasya aśeṣapramāṇamūlāvayavopapattau satyāṃ pratijñeyasyārthasya siddhatayā punarvacanena nigamanena pratiṣidhyate / na ca pratijñāvacanādeva tatsiddhiḥ, tasya sādhyaparatvāt / na cānyaparādapyākṣepāt siddhiḥ hetvādipadāprayogavaiyarthyaprasaṅgāt, pratijñāta eva sarvākṣepasaṃbhavāt /

tasmād rūpadvayapratipādanārthaṃ nigamanam /
yathā ca trairūpyātiriktametadrūpadvayaṃ tathopapāditam asmābhiḥ prathamasūtre /
hetvābhāseṣu ca śeṣaṃ darśayiṣyata iti /
etasmin sūtrārthe parasya pratijñāyāṃ nigamanaṃ gatārthaṃ manyamānasya avakāśo nāstīti //

yastu manyeta na hetoravinābhāvasiddhimantareṇa siddhanirdeśo nigamanaṃ bhavati, na ca pāñcarūpyaṃ vinā avinābhāvasiddhiḥ / nigamanāttu tatsiddhau na siddhanirdeśo nigamanam, api tu tadapi sādhyanirdeśa eveti, taṃ pratyupetya taddoṣanirācikīrṣayā pareṣāṃ vākyamupakṣipyate / pareṣāṃ vākyaṃ paṭhati---upanayanigamane tviti / dūṣayati---idaṃ tāvaditi / yathāśruti hi nigamanopanayayorabhedaṃ sādhayati, arthagataṃ cāviśeṣaṃ hetumāha---taccaitadālokatamasoraikyaṃ kākasya kārṣyādivadāpatitam / śaṅkate---atha hetūpanayāviti / upalakṣaṇa caitat, pratijñānigamane ityapi draṣṭavyam / arthāviśeṣāditi cāviśiṣṭārthatvādityunnetavyam / tathā ca saṃbandha iti śaṅkiturabhiprāyaḥ / atrāpi doṣamāha---sa vipakṣeti / punaḥ śaṅkate---athaikaprayojanatveneti / nirākaroti---tathāpīti /

sidhyatyekaprayojanatve sādhye hetoravirodhaḥ, hetustu na pratijñārthādatiticyate ityarthaḥ /
tad varṇitamiti /
anyaśca hetvartho 'nyaścopanayārtha ityetad varṇitamityarthaḥ /
etenopanayanigamanaprayojanābhidhānena ye tryavayavaṃ vākyamāhuḥ, tanmatamapi parāstamityāha---pakṣadharmatveti //

yacca paraiḥ upanaye dūṣaṇaṃ vikalpyābhyadhāyi tat tāvadupanyasyati---yadapi yathā tatheti / sarvasāmānyayoge hi tadeva syāt, na tu tatheti / anyathā śabdasya kṛtakatvāditi / na hi yathā ghaṭaḥ kṛtakaḥ, tathā śabdo 'pi kṛtakaḥ, ghaṭaśabdayorabhedaprasaṅgādityarthaḥ / tasmāt sāmānyapratiṣedhe viśeṣapratiṣedhe ca kṛtakatvaṃ sāmānyaṃ pariśiṣyate / tasya ca yathātathābhāvayorabhāvāt kṛtakatvādityeva syāt / tathā ca na hetorvyatireka upanayaḥ syādityāha---pariśeṣāditi / tadetat pareṣāṃ dūṣaṇaṃ nirākaroti---tadapyayuktamiti / yathā tatheti vākyamupamānaikadeśamupamānamupacārāt / upamānamartho yasya so 'yamupamānārtha upanayaḥ / tasya bhāvastattvaṃ tasmāt / taccopamānaṃ na sarvathā sādhyasādhanabhāvamāśritya pravartate / sādhye śabde sādhanasya kṛtakatvasya sthālīgatasya yaḥ sarvathābhāvaḥ sthālītvādyekārthasamavāyaḥ tamāśritya na pravartate / tathā ca śabdasthālyoḥ abhedaprasaṅgād yathā tathetyeva na syāt /

tasmāt sthālīsthaprakārāntaravyudāsena kṛtakatvasāmānyamātrasādhāraṇyena yathā tathetyupamānopapattirityarthaḥ /
nanvevamapi kṛtakatvasāmānyamātraṃ śabde syāt, na tu yathā tathābhāvaḥ, tathā ca na hetoratireka ityuktamityata āha---kṛtakatvasāmānyaṃ tviti /
na hi jātu śāvaleyasannidhau gotvasāmānyamātraṃ bhavati, api tu viśeṣasahitam /
tathā ca yathātathābhāva upapanna ityarthaḥ //

etena yat parairupanayasya dṛṣṭāntādabhinnatvaṃ varṇitam, tadapi parāstamityāha---gatārthatvāditi / anenopamānasamānatvavarṇanena / etadeva vibhajate---yadapyuktamiti / vyāptipradarśanaviṣayo dṛṣṭāntaḥ dṛṣṭāvyāptikasya hetoḥ sādhyadharmiṇyupasaṃhāra upanaya iti mahān bheda ityarthaḥ / etena nigamanaṃ pratijñāyāḥ samānābhidheyatve 'pi pratijñārthatvena pratyuktam, pratijñāyāḥ sādhyaparatvāt nigamanasya ca viparītaśaṅkānivṛttiparatvāditi / prayojanabhedasāmānyamātravivakṣayā etenetyuktam / atra bhāṣyakāreṇa ekasminnanvayavyatirekiṇyeva vītāvītavākye pañcāvayave udāhṛte / tatra kadācid bhrāntiḥ syādekodāharaṇatayā dve api vākye parasparāpekṣe eveti, tannirākaraṇāyāha---te ete iti / na punaranvayi vyatireki cetyekaṃ vākyamityarthaḥ//39 //

NyS_1,1.40: avijñātatattve 'rthe kāraṇopapattitastattvajñānārthamūhastarkaḥ //

atra bhāṣyaṃ tarkalakṣaṇāvatāraparam---ata ūrdhvamiti / uddeśakramānusāreṇa / avitarkaḥ / //40// tarkapravṛttikramamāha---avijñāyamānatattve 'rthe iti yadyapi saṃśayasya paścādeva jijñāsā bhavati, tathāpi jijñāsāyāḥ parastādapi saṃśayo bhavati / sa cātra vivakṣitaḥ, tarkapravṛttyaṅgatvāt / tarkeṇa hi prasaṅgāparanāmnā dvayoḥ pakṣayorekataraniṣedhenaikataraḥ pramāṇaviṣayatayā abhyanujñātavya iti viṣayapratyāsattyā tarkapravṛttiṃ pratyaṅgatā saṃśayasyeti / kāraṇopapattyeti vyācaṣṭe---saṃbhavatyasmin kāraṇaṃ pramāṇamiti / atra ca kāraṇamityasya vyākhyānaṃ pramāṇamiti / upapattivyākhyānaṃ saṃbhavatīti / anujñāvyākhyānam / ---evavametat, netaraditi / etaduktaṃ bhavati, yasmin viṣaye pramāṇaṃ pravartitumudyataṃ tadviparyayāśaṅkāyāṃ na tāvat pramāṇaṃ pravartate, na yāvadaniṣṭyāpattyā viparyayāśaṅkā apanīyate / tadapanaya eva ca svaviṣaye pramāṇasaṃbhava iti copapattiriti vyākhyāyate /

tayā pramāṇasyopapattyā itikartavyatayā pramāṇaviṣayamabhyanujānatyā viśodhite viṣaye pramāṇāmapratyūhaṃ pravartate /
na copapattirevāstu niścayahetuḥ kṛtaṃ pramāṇeneti vaktavyam /
upapatteḥ svatantrāyā āśrayāsiddhatayā svato niścayāyogāt /
tadupapāditaṃ prathamasūtre iti //

udāharaṇamāha---nidarśanamiti /

svakṛtasya karmaṇa ityādinā pūrvasya kāraṇamityantena saṃsāro darśitaḥ /
uttaretyādinā upavarga ityantenāpavargaḥ /
tena saṃsārāpavargāvicchantau vādiprativādinau prati ātmanityatvaviṣayaṃ pramāṇaṃ pravartamānamanena tarkeṇānugṛhyata iti pramāṇaviṣayaviparyayānanujñaiva ca pramāṇaviṣayābhyanujñā, aniṣṭaprasaktyā viparyayasyaiva sākṣāt nivartanāt /
ata evānte bhāṣyakāra upasaṃjahāra---yatra kāraṇam anupapadyamānaṃ paśyati, tat nānujānātīti //

nanu yadi tarka evametat, netaradityevamākāraḥ, kathaṃ punarayaṃ tattvajñānārtho na tu tattvajñānameveteti deśayati---kathaṃ punariti / pariharati---anavadhāraṇāditi / paryāyairniścayādatyantabheda uktaḥ / bhāvitāt cintitāt, ata eva prasannāt nirmalānditi /

pramāṇasāmarthyāditi tarkattya svātantryamapākaroti /
syādetat---yadi na tarkastattvaniścayasādhanamapi tu pramāṇameva, hanta bhoḥ kimarthaṃ tarhi vāde pramāṇatarkasādhanetyuktamityata āha---so 'yaṃ tarka iti /
vyaktyabhiprāyeṇa pramāṇānīti /
pramāṇaviṣayaviparyaṃyāśaṅkāvighaṭitāni pramāṇāni pratisaṃdadhāna ityarthaḥ //

vārttikakāraḥ / sūtratātparyamāha---asyeti / samānajātīyāt saṃśayāderasamānajātīyāt cecchādervyavacchidyate / yadyapi saṃśayajijñāse apyavijñātatattve 'rthe pravartete, tathāpi na kāraṇopapattita iti tayorvyavaccheda iti / tattvaṃ vyācaṣṭe---yatheti / samānāsamānajātīyavyavacchinnamaviparītaṃ rūpaṃ tattvamityarthaḥ / codayati---kutaḥ punariti / na hi sāmānyajñānavidhāyakaṃ padamatrāstītyarthaḥ / pariharati---avijñāteti / viśeṣaniṣedhaḥ śeṣābhyanujñāheturityarthaḥ / vimṛśati---avijñātatattva iti samāso 'yamiti / avadhārayati---ṣaṣṭhīvigraheṇeti / yuktam upapannam / tṛtīyāvigraheṇa tvunapapannamityarthaḥ / saṃśayavādyāha---viśeṣahetvabhāvāditi / yuktamiti pratijñāmātreṇocyate, na tvatra hetuḥ abhidhīyata iti bhāvaḥ / yuktatve hetumāha---yuktamarthagrahaṇasāmarthyāditi / anyaścodayati---arthagrahaṇamantareṇāpīti / jñeyena hi jñānaṃ nirūpyate na jñātrā, tasya sādhāraṇyāditi sāmarthyamityarthaḥ / nigūḍhābhisandhiḥ pariharati---evamapīti / tasyābhisandhibhedamurarīkṛtya codayati---mā bhūt samāsa iti /

uttaravādyāha---bhavatyevamiti /
nādyāpi anena svābhiprāyo darśita iti mattvā punaścodayati---anukte 'pīti /
uktaparihārapūrvaṃ svābhiprāyamudghāṭayati---atroktamiti samastānabhidhānaprasaṅgācceti svābhiprāyodghāṭanam /
etaduktaṃ bhavati, sāmarthyaprāptasyānabhidhāne 'tiprasaṅga iti na sāmarthyamāśritya lakṣaṇe saṃśayo nirākaraṇīya iti tannirākaraṇārthamarthagrahaṇaṃ kartavyamiti //

atra codayati---avijñātatatva iti na vaktavyamiti / na hi tattve jñāte tattvajñānārthitā bhavati / tasmād gamyate avijñātatattva iti bhāvaḥ / guḍhābhisandhiruktaṃ parihāraṃ smārayati---atra tāvaduktamiti / aviditābhiprāyaścodaka āha---mā bhūditi / astūhastarka ityetāvadevetyarthaḥ / uttaravādī svābhiprāyamudghāṭayati-na buddhirdheti / yadyapi nāsmākaṃ rāddhānte śuśrūṣādayo buddhidharmā buddhitattvasyaivābhāvāt, tathāpyātmaguṇā api sāṃkhyābhiprāyeṇa buddhiguṇā uktāḥ / etaduktaṃ bhavati, yadyūhastarka ityetāvaducyeta, yadi vā tattvajñānārthamūhastarka ityetāvanmātram, tato vijñāte 'pi tattve ya ūhaḥ pūrvānubhūtaparicchedātmā jāyate punastattvajñānārthaṃ so 'pi tarkaḥ syāt / tasmāt avijñātatattva iti vaktavyamityarthaḥ / yadyapi kāraṇopapattita ityetasmādayamartho 'pi gamyata eva, tathāpi kāraṇopapatterevaivaṃrūpatvaṃ nāvijñātatattvagrahaṇamantareṇa bhavati / tathā hi adhigataparicchedātmāpyūhaḥ kāraṇasyopapattyā saṃbhavena jāyate, kāraṇasaṃbhave kāryasya abhāvāt /

na tvasāvavijñātatattva iti tato vyavacchedaḥ /
tathā ca sati pramāṇamapi tarkaḥ syāt /
ata uktaṃ kāraṇopapattita iti /
ukte sati prayojanānusaraṇam, na tviha lāghavādaraḥ sūtrakārasyeti mantavyam //

codayati---ṣaṣṭhyabhidhānamiti / pariharati---na vibhaktivyatyayāditi / yathānyatra kaṇabhujaḥ sūtre / vipratipannaḥ pṛcchati---kasmāt? praṣṭaivaikagranthenāha---yadi vyatyayeneti /

pariharati---na na yukta iti /
sāmānyenādhigatasya viśeṣeṇa jñāpanārtham /
nityatvādayo viśeṣāḥ samavāyino vahnyādayaśca dhūmādisaṃyogina iti /
śeṣaṃ sugamam //

deśayati---ūhaḥ saṃśayanirṇayābhyāmiti / kecit siddhāntaikadeśinaḥ anumānaṃ tarka ityāhuḥ / anye tvanumānameva yuktyapekṣaṃ viparyaye 'niṣṭaprasaṅgāpekṣaṃ tarka iti varṇayanti / tatra prathamaṃ codakaṃ pratyāha---yat tāvaditi / ākṣipta ākṣiptahṛdayaḥ, na tu tarkapratyayasvarūpaṃ cetayata ityarthaḥ / viśeṣadarśanāditi viśeṣadarśanāt niścayaḥ pramāṇena bhavati na tarkeṇa, tadanujñānamātratvāt tarkasyetyarthaḥ / codakaṃ nirākṛtya siddhāntaikadeśinaṃ nirākaroti---eteneti / yadi saṃśayāt pracyuto nirṇayaṃ cāprāptaḥ, tarhi tasya svarūpaṃ vaktavyamiti pṛcchati---kiṃ punariti / uttaram---bhavediti, pramāṇaviṣayābhyanujñetyarthaḥ / dvitīyamekadeśinaṃ nirākaroti---yairapīti / yuktiriha pramāṇopapattiḥ / tajjanmā ca pratyayastarka eva / sa cānumānamiti tvayocyate / asmābhistu tarka iti saṃjñābhedamātramityarthaḥ / śaṅkate---atheti /

nirākaroti---anumānamiti /
prasaṅgopapattyatiriktāyā yukteranirūpaṇād apekṣārtho vaktavyaḥ /
na hyapekṣaṇīyamantareṇāpekṣā śakyā nirūpayitumiti bhāvaḥ /
nanu yadeva kiścit svaviṣayādhigame anumānamapekṣate saivāpekṣaṇīyā yuktiranumānasya bhaviṣyatītyata āha---svaviṣayadhigame ceti //

śaṅkate---atheti / nirākaroti---evamapīti / yadyutpattau pratyakṣāgamāpekṣam anumānam, na vaktavyaṃ yuktyapekṣamiti, sarvasyānumānasya tathābhāvenāvyabhicāreṇa viśeṣaṇāyogāditi bhāvaḥ / punaḥ śaṅkate---athānumānasyeti / nirākaroti---tatrāpīti / evamapi tarko nārthāntaraṃ sthāt / anumānabhedasya cedṛśasya pramāṇa evāntarbhāva iti bhāvaḥ / uktamartha pramāṇayati---bhavediti / bhaveditipratyayo 'vadhāraṇapratyayaścetyarthaḥ / codayati---anumānamiti / viparyayo 'niṣṭaprasaṅgo vyatireki liṅgam / taccāgṛhītasaṃbandhe liṅgiti na pravartata iti liṅgaliṅgisaṃbandhasmṛtyapekṣatvādaprāṇādimattvaprasaṅgāditivadanumānamevetyarthaḥ / pariharati na tarketi /

yuktaṃ vyatirekiṇi jīvaccharīre dharmiṇi prāṇādimattvasya sādhanadharmasya darśanāt, na tu yadyutpattimān ātmā abhaviṣyat, na saṃsārāpavargāvupapatsyetāmityatrātmani dharmiṇi sādhanadharma utpattirasti yaddarśanataḥ saṃskārodbodhe sati liṅgaliṅgisaṃbandhasmṛtirbhavedityarthaḥ /
na kevalaṃ prasaṅgasādhanaṃ sādhyadharmiṇyasiddham, api tvanyagatameva prasaṅgahetuḥ /
na tvanumānamanyagatād dharmāt pravartate, tasmādanumānādasya sphuṭo bheda ityāha---anumānaṃ ceti /
bhāṣyavyākhyānaṃ so 'yamiti //40 //

NyS_1,1.41: vimṛśya pakṣapratipakṣābhyāmarthāvadhāraṇa nirṇayaḥ //

naitannirṇayamātrasya lakṣaṇam, api tu parīkṣāprayojanasya /
sa ca nirṇayabhedo vimarśānantarotpannatarkasahāyapramāṇanibandhanastarkaviṣaya eveti nirṇayabhedalakṣaṇamiti nāvyāpakaṃ tatra tallakṣaṇamiti darśayituṃ bhāṣyakāro nirṇayalakṣaṇamavatārayati---etasmiśca tarkaviṣaye //

vimṛ---yaḥ //42// atra pakṣapratipakṣayoḥ karmatayā na nirṇayasādhanatvamityanupapattyā sādhanopālambhau vādasūtragatau lakṣaṇīyaviti tāveva tāvad bhāṣyakṛd vibhajate---sthāpanā sādhanam, pratiṣedhaḥ sādhanasya upālambhaḥ / lakṣaṇānibandhanaṃ saṃbandhamāha---tau sādhanopālambhāviti / yadyapyupālambho na pratipakṣāśritaḥ, tathāpi taduddeśena pravṛttastadāśrita ityucyate / mukhyapadopādānollaṅghanena lākṣaṇikapadopādānalabhyaṃ prayojanamāha---vyatiṣaktāviti /

arthagrahaṇasāmarthyalabhyamekataranirṇayāvasānatvam āha---anubandhena pravartamānāviti /
etacca vārttike sphuṭībhaviṣyati /
tameva sādhanopālambhayoḥ parasparānubandhaṃ darśayati---tayoranyatarasyeti /
yasya sādhanasya vā upālambhasya vāvasthānam, tasya sādhanasya vā upālambhasya vā yo 'rthaḥ pakṣaḥ pratipakṣo vā tasyāvadhāraṇamityarthaḥ //

atra pakṣapratipakṣaprayogād vāde saṃśayo 'stīti vādabhrāntyā codayati---nedamiti / eka iti vādī / pratijñātamarthaṃ hetutaḥ sthāpayati / dvitīyasya prativādinaḥ pratiṣiddhaṃ pratiṣedhaṃ vādyuktasya hetordūṣaṇamiti yāvat / uddharati dūṣaṇābhāsīkaroti / dvitīyena tu prativādinā vādyuktasya hetoḥ sthāpanāhetutvaṃ pratiṣidhyate / tasyaiva vādinaḥ prativādyuktadūṣaṇapratiṣedhahetuśca prativādinaivoddhriyate /

sa vādino vā prativādino vā heturvopālambho vā nivartate /
tasmin nivṛtte yo 'vatiṣṭhate ekaḥ, tenārthanirṇayaḥ, na dvābhyām /
tasmādayuktaṃ pakṣapratipakṣābhyāmiti /
na tāvat saṃśayaviṣaye nirṇaye vādiprativādinau staḥ, tayorniścitayoreva pravṛtteḥ //

abhyupetya tu pariharati---ubhābhyāmiti / vādinaḥ sādhanasya saṃbhavaḥ prativādina upālambhasya asaṃbhavaḥ / evaṃ prativādinaḥ sādhanasya saṃbhavo vādina upālambhasyāsaṃbhava iti / vimṛśyeti vimarśa kṛtveti / anupādeyo 'pi vimarśaḥ kāryatvāt kṛtivyāpya uktaḥ / vimṛśyetipadopādānasya prayojanamāha---so 'yamiti / avadyotya niyamena viṣayayīkṛtyetyarthaḥ / ekadharmisthayorityasya vyatirekamāha---yathā kriyāvaditi / viruddhayorityasya kālabhedena vyatirekamāha---ekadharmisthayośceti /

na nirṇayamātrasyedaṃ lakṣaṇamapi tu parīkṣāviṣayasyetyāha---na cāyaṃ nirṇaya iti /
arthāvadhāraṇaṃ nirṇaya ityetāvanmātraṃ lakṣaṇamindriyārthasannikarṣotpannapratyakṣe bhavatīti yojanā /
hṛdi vyavasthitamabhyupagamamudghāṭayati---śāstre vāde ceti /
na hi jyotiṣṭomādīnāṃ svargādisaṃbandhanirṇaye āgamena kartavye vimarśo 'sti, nāpi vādajalpavitaṇḍāsu vimarśaḥ, niścitayoreva vādiprativādinostatra pravṛtterityarthaḥ //

vārttikam---saṃbandho 'rthaśca pūrvavat / saṃbandha uddeśakrameṇa tarkānantaryalakṣaṇaḥ / arthaśca prayojanam / samānāsamānajātīyavyavṛttirityarthaḥ /

śeṣaṃ bhāṣyavyākhyānena gatam /
nanu bhavatu pakṣaśabdalakṣitasya sādhanasya nirṇayaṃ prati karaṇatvam, pratipakṣalakṣitasya tu taddūṣaṇasya na sākṣātsādhakatvamityata āha---pratipakṣācceti hetutvaṃ pāramparyeṇetyarthaḥ /
pakṣapratipakṣābhyāmiti /
sādhanadūṣaṇābhyāmityarthaḥ //

lakṣaṇamācikṣipsurvikalpayati---kva punarayamiti / atra pakṣapratipakṣābhyāmeveti prathamaḥ kalpaḥ, tadā hi yata evakāraḥ tato 'nyatrāvadhāraṇamiti nirṇaye niyamo bhavet / nirṇaya eveti dvitīyaḥ kalpaḥ, tadā hi pakṣapratipakṣābhyāmityatra niyamaḥ / vimṛśyaiveti ca tṛtīyaḥ, tadāpi nirṇaye niyamaḥ / tatra prathamaṃ kalpamākṣipati---yadi vimṛśyeti / tasmin vikalpe nirṇayaḥ pakṣapratipakṣavimarśātilaṅghanenānyatra na pravartata iti pratyakṣaṃ pramāṇaṃ nirṇayaphalaṃ na syāt / na hi tatra pakṣapratipakṣau, nāpi vimarśa iti pratyakṣalakṣaṇaṃ bādhyate ityarthaḥ / tṛtīyakalpamākṣipati---eteneti / vyāghātenetyarthaḥ / dvitīye kalpe dūṣaṇamāha---atha pakṣeti / tadā nirṇayasyāniyamāt pakṣapratipakṣau ca tadabhāvaśceti tadubhayam, tadāśrayaḥ nirṇayaḥ prāptoti / tathā cāvyāpakaṃ lakṣaṇam ityarthaḥ / prathamaṃ kalpamālambya samādhatte---tarkaviṣaya iti / na nirṇayamātrasyedaṃ lakṣaṇam, api tu nirṇayaviśeṣasyetyarthaḥ / na nirṇaya iti na nirṇayamātra ityarthaḥ / atha nirṇayasya kimiti nirṇayamātrasyetyarthaḥ /

ekaśaśca pramāṇairiti pratyakṣādibhiḥ /
saṃhatya ca pramāṇairiti sādhanadūṣaṇasamādhānairityarthaḥ /
pakṣapratipakṣābhyāmeva vāde nirṇayo na tu vimarśaḥ /
śāstre tu nirṇaya eva na tu tatra śāstrātiriktaṃ sādhanāntaramāśrīyata ityarthaḥ //

pakṣapratipakṣābhyāmiti / lakṣaṇāyāṃ hi yena yat lakṣyate tadavacchedakatayā tadapi buddhau sannidhīyate / tataśca tena niyamo bhavati lakṣyamāṇasya, yathā gaṅgāyāṃ dhoṣa iti / gaṅgāsaṃbandhyeva tīraṃ ghoṣeṇānvīyate, na tvakūpāratīramapīti / codayati---artheti / pariharati---na neti / arthagrahaṇe kriyamāṇe kālpanikatvaṃ pratiṣidhyate, na cākalpitaṃ viruddhadharmavadityekataranirṇayaḥ / nedaṃ pakṣapratipakṣābhyāmityādi codyabhāṣyaṃ vyācaṣṭepakṣapratipakṣābhyāmiti / ubhābhyāmityādi parihārabhāṣyaṃ vyācaṣṭe---ubhābhyāmevetyāheti / pṛcchati--etasminniti, prathamaṃ sādhanam, dvitīyaṃ dūṣaṇam, tṛtīyaṃ samādhānam / uttaram---sarvatra / kadācit prathame kadācid dvitīye kadācit tṛtīye ityarthaḥ / avaśyaṃ tu tṛtīya ityāha---atha veti /

ubhayatra kalpe praśnaḥ---kathamiti /
uttaram---ekastāvaditi /
taṃ nivartyaṃ vādinaḥ sādhanaṃ dūṣaṇena nivartya prativādī svapakṣe sādhanaṃ bravīti /
prathama iti vādī //

nirṇayo 'numānameveti kecit / tathā hi tṛtīyaliṅgadarśanaṃ pratyakṣaphalaṃ nirṇayaḥ / tadeva cānumānamato nirṇayo nānumānādatiricyate ityarthaḥ / pariharati---na liṅgaliṅgiti / yadi nirṇayamātramanumānamucyeta, tadā na tasya sarvasya liṅgaliṅgisaṃbandhasmṛtyapekṣatvamiti / yadi tu liṅgaparāmarśo nirṇayaḥ, tasya cāsti liṅgaliṅgisaṃbandhāpekṣeti tatrāha--pramāṇaphalatvāt / sāmānyavyāpto viśeṣaḥ sāmānyanivṛttyā nivartate, śiṃśapātvamiva vṛkṣatvanivṛttyā / na ca phale pramitirūpe nirṇaye pramākaraṇatvaṃ phalatve nāstīti nānumānatvaṃ tadviśeṣa ityarthaḥ / itaścānumānāt nirṇayo bhidyate ityāha--nirṇayaḥ svaviṣaya eveti na hi nirṇayo nirṇayatvena pratipattyanubandhibhūtād viṣayādanyatra, anumānaṃ tu tatra cānyatra ca / yadānumeyo 'gnireva heyatvādibhiḥ paricchidyate 'gnijñānenānumānena, yadā tu dhūmajñānenāgniranumīyate tadānyatra ceti gamayitavyam / śeṣamatirohitam//41 //

// iti vācaspatimiśraviracitāyāṃ nyāyavārttikatātparyaṭīkāyāṃ prathamādhyāyasya prathamāhnikam //

NyS_1,2.1: pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //

nitāntadakṣiṇaślakṣṇadhiyo gṛhṇantvamatsarāḥ /
vācaspatigirāmarthatattvāni vibudhā iva //

uddeśakramaprāptaṃ vādalakṣaṇaparaṃ sūtram avatārayituṃ bhāṣyam---tisraḥ kathā bhavantīti / tadayuktam, bṛhatkathādīnāṃ tisṛṣu kathāsu anantarthāvāt / na ca sāmānyalakṣaṇābhidhānamantareṇa viśeṣalakṣaṇāvasaro 'sti, vādādayaśca kathāviśeṣā ityata āha vārttikakāraḥ---tisraḥ kathā bhavantīti / nāyaṃ kathāmātraniyamo yena bṛhatkathādīnām akathātvaṃ syāt, api tu yannānāpravaktṛke vicāre vasati tad vicāravastu / vicāraviṣayā vākyasaṃdṛbdhiḥ katheti yāvat / tasyāḥ kathāyā eṣa niyamaḥ tisra eveti / tathā ca nānāpravaktṛkavicāraviṣayā vākyasaṃdṛbdhiḥ katheti sāmānyalakṣaṇaṃ pakṣapratipakṣaparigraha

iti sūtrāvayavena sūcitamityetadapyarthāduktaṃ bhavatīti draṣṭavyam /
yad vastu vicāryate ityarthābhidhānamātram, na tu vicāravastvityasya vivaraṇam /
vādādiṣvadhikāriṇaḥ puruṣānāha---tatra gurvādibhiriti /
vādalakṣaṇasyānantarye hetumāha---tatra yathoddeśamiti //

sūtramiti / sāmānyalakṣaṇamapyanena sūcyata ityuktaṃ bhavati / ekādhikaraṇasthasavityādi bhāṣyaṃ praśnapūrvakaṃ vyācaṣṭe---kāviti / vastudharmāviti vibhajate---vastudharmāvitīti / dharmaśabdo viśeṣe / tadanavasāyād vastunaḥ sāmānyato 'vasāya ukto bhavati / tadidamāha---vastunaḥ sāmānyeneti / aviruddhāvapyevaṃ na vicāraṃ prayojayata ityarthaḥ / pramāṇatarkasādhanolambhapadasya tātparyamāha---asyeti / anena tasya viśeṣaṇam

ityādi bhāṣyaṃ vyākhyātam /
yadyapi vitaṇḍāyāmapi pakṣapratipakṣaparigraho 'sti, tathāpi pratipakṣasādhanaṃ nāsti tasyāḥ sthāpanāhīnatvāt /
yadyapi ca jalpe 'pi pakṣapratipakṣasādhanamasti, tathāpi na pramāṇamūlairavayavaistarkeṇa ca sādhanopālambhāviti jalpavitaṇḍabhyāṃ pramāṇatarkasādhanopālambhagrahaṇena vyavacchedaḥ /
yathā caitat tathopariṣṭādupapādayiṣyate //

ākṣipati---kathaṃ punastarkeṇeti / samādhatte---na brūma iti / tarkasyetikarttavyatārūpasya pramāṇānugrāhakatayā pramāṇamūlā avayavāstarkamūlā api bhavanti / tathā ca tarkasyāpi sādhanopālambhahetubhāvaḥ siddho bhavatītyarthaḥ / vikalpyākṣipati---sādhanam upālambhaścāsminniti / paraṃ prati hi siddhayupālabdhī vivakṣite / na ca te pramāṇatarkābhyām, tayoḥ svapratipattihetutvāt / avayavārthasya avayavaśabdārthasyetyarthaḥ / ubhayathābhimatatve 'pi

karaṇasādhanapakṣaṃ kakṣīkṛtya tāvat samādhatte---na, anyārthatvāditi / anyaprayojanatvādityarthaḥ / yadā tu bhāvasādhanau tadā pṛcchati---athaitāviti / vipratipannasya praśnaḥ / na pratipakṣaviṣaya upālambho nāpi tatsādhanaviṣayaḥ, tayorvastunoḥ svakāraṇādutpannayoḥ sadā tadrūpatvena puruṣadharmopālambhānāspadatvādityākṣepārthaḥ / samādhatte---evametaditi / dharmī dharmaviśiṣṭaḥ pakṣaḥ pratipakṣo vā karma, tasya viṣayaḥ / tasya dharmiṇo vāstavaṃ tādṛśatvamatādṛśatvaṃ vā karaṇasya tu karmaiva viṣayaḥ / tatra ca karmakaraṇe samarthe eva, nāsamarthe / anyaviṣaye tu puruṣaste niyu/jāno 'samarthīkarotīti / so 'yaṃ puruṣasyāparādho na karmakaraṇayoḥ / yathā ākāśe niśātamasiṃ vyāpārayataḥ puruṣasyāparādho nākāśasya śabde samarthasya, aservā niśātasya dāruṇi samarthasya / tasmādaupacārikaḥ sādhanasyopālambho na mukhyaḥ /

mukhyastu puruṣasyaiva /
vacanadvāreṇa tūdbhāvyate puruṣasyeti /
vacana upacaryate na tu pakṣe pakṣadvāreṇānudbhāvanāditi siddham /
yathāyamarthaḥ sūtrapadebhyo labhyate tathā praśnapūrvakaṃ darśayati---kathaṃ punariti //

yaduktaṃ pramāṇatarkasādhanopālambhagrahaṇaṃ vādasya jalpavitaṇḍābhyāṃ viśeṣaṇārthamiti, tatra prakāraṃ pṛcchati---atheti / praṣṭaivāha--nanvidamapīti / uttaram---na samānamiti / niyamamāha--pramāṇatarkasādhanopālambha eva vādaḥ / evakāreṇa

chalādisādhanopālambhatvaṃ vādasya vyavacchidyate, tathā ca jalpavitaṇḍābhyāṃ vyavacchedaḥ / etaduktaṃ bhavati, tarkānugṛhītapramāṇamūlā avayavāḥ paramārthato bhavantu mā bhūvan, vādiprativādinostvabhiprāyo bhavatu pramāṇamūlā avayavā iti / etāvataiva pramāṇatarkasādhanopālambhatā vādasya vītarāgakathātvena tattvanirṇayāvasānatvāt /

jalpavitaṇḍayostvapramāṇamūlatvaṃ viduṣāpi prativādinā chalādibhiḥ pratyavastheyam, ekāntaparājayād
varaṃ saṃśayo 'stvitīcchatā vijigīṣuṇā /
yathā cāsya śāstre vyutpādanaṃ nāsadṛśaṃ yathā caiṣa satāmācāraḥ, tathā jalpalakṣaṇe vakṣyāmaḥ //

jalpe nigrahatthānaviniyogād ityādi bhāṣyam / tadanupapannam / upālambhagrahaṇādeva vāde 'pi nigrahasthānasya labdhatvādityata āha vārttikakāraḥ---chalajātīti / asatyupālambhagrahaṇa ityabhiprāyaḥ / codayati---samasteti / yadyupālambhagrahaṇasya nigrahasthānavidhānaṃ prayojanam, hanta bho na jalpād vādasya viśeṣaḥ, kṛtaṃ cottarābhyāṃ padābhyāmityarthaḥ / pariharati---nottarayoriti / niyamaḥ parisaṃkhyā / tadanena kasyacidabhyanujñānārthamiti bhāṣyaṃ

vyākhyātam / siddhāntāviruddha ityatra bhāṣyavyākhyānamupanyasya dūṣayati---siddhāntāviruddha ityanena kileti / bhāṣyamate dūṣite pṛṣṭvā svamatena vyācaṣṭe---atha kimidaṃ padamiti / pṛcchati---kasmāt punariti / uttaram---gurvādibhiriti / na khalvapratibhādyudbhāvanā tatvapratipattāvapa---yujyate, adhikaṃ tu na yadyapi tattvapratipattiṃ sākṣād vyāhanti, tathāpi tatprayojanānusaraṇe paraḥ pratipattā samākulitabuddhirna tattvaṃ pratipattumarhatītyadhikasyāpi tattvapratipattividhātahetutvamiti / tattvabubhutsuriti jigīṣutāṃ nirākaroti, na hi gurvādiṣu jigīṣāsaṃbhavaḥ, trividhaṃ phalamiti / anadhigatatattvāvabodhaḥ saṃśayanivṛttiradhyavasitābhyanujñānamiti phalāni trīṇi / pratidvandvini tu na vādaḥ, api tu jalpavitaṇḍe / codayati---pramāṇatarketi / pāramārthikāt tarkasahitāt pramāṇādekasmin viṣaye sādhanopālambhayoḥ saṃbhave viruddhadharmasamāliṅgitamekadā vastu prasajyata ityarthaḥ / pariharati---naiṣa doṣa iti / vāde 'bhiprāyo niyamyate vādiprativādinoḥ prāmāṇikadhiyā sādhanopālambhau tābhyāṃ prayoktavyau, nāprāmāṇikadhiyā jalpavitaṇḍayoriva / na punarvastu niyamyata iti / tathā ca vāde abuddhipūrvaṃ chalādiprayoge tadudbhāvanamapi saṃbhavati, tāvadevacodbhāvyaṃ yāvatyanudbhāvite tattvapratipattivyāghātaḥ,

yasmistvanudbhāvite 'pi na tattvapratipattervyāghātaḥ,
tatprayuktamapi nodbhāvanīyam /
etacca pañcame 'dhyāye nipuṇataramupapādayiṣyate //

sādhanoktaṃ prakāraṃ dūṣaṇe 'pyatidiśati---dūṣaṇamapyevam / pūrvasmin prayojane sthite bhāṣyakāraḥ prayojanāntaramanvācinoti---avayaveṣviti / na hi pañcāvayavopapannatvaṃ pramāṇaṃ ca tadanugrāhakaṃ ca tarkamantareṇa bhavatīti pañcāvayavopapannatvādeva pramāṇatarkapratilambhe sādhanopālambhayorvyatiṣaṅgajñāpanāyāvaśyaṃ sādhanopālambhagrahaṇaṃ tāvat kartavyam, anyathaikaḥ svasthānasthita eva śabdasyānityatvaṃ prati pañcāvayavopapannaṃ vākyaṃ prayuṅkte, aparo 'pi tādṛśaḥ śabdanityatā prati tādṛśameva vākyaṃ prayuṅkte iti so 'pi vādaḥ prasajyeta /

sādhanopālambhaviśeṣaṇāya ca pramāṇatarkagrahaṇaṃ kṛtamiti bhāvaḥ / prayojanāntaram anvācinoti---antareṇāpi ceti vādaḥ pañcāvayavopapanna ityekaḥ kalpaḥ / pramāṇatarkasādhanopālambha iti ca dvitīya ityarthaḥ / prayojanāntaramanvācinoti---chalajātīti / vinigraho jalpo mā vijñāyi / vādagatanigrahasthānarahito mā vijñāyityarthaḥ / tadvijñāne kīdṛśo 'rtho bhavatītyata āha---chalajātinigahasthāneti /

vādagato nigraho na jalpe, jalpagataśca nigraho na vāda iti sa mā vijñāyati /
iṣyate hi vādagato 'pi nigraho jalpe /
so 'yamiṣṭo 'rtho granthādhikyāt pramāṇatarkagrahaṇāt labhyata
ityarthaḥ //

tadevaṃ svābhimataṃ vādalakṣaṇaṃ vyākhyāya vāsubandhavaṃ lakṣaṇa dūṣayitumupanyasyati---apare tviti svapakṣasya siddhiḥ parapakṣasya cāsiddhiḥ, tadarthaṃ vacanaṃ vāda ityarthaḥ / dūṣayati---atra ceti / prathamaṃ hetuṃ vibhajate---etāviti / pūrvaḥ pakṣo 'yuktaḥ, pakṣa uttarastu yukta ityarthaḥ / ekasya vā śabdasya dharmino 'nekanityānityaviśeṣaṇābhisaṃbandhinaḥ puruṣābhisandhibhedāt anekaśabdābhidhānam, svaparaśabdābhidhānamityarthaḥ / etadeva cintyate kiṃ tatsvīkaraṇamiti / na

tāvad bhūmidhanādiṣviva svocitāsu arthakriyāsu yatheṣṭaviniyogayogyatvaṃ svatvamarjanāpāditamanityatvādinā pratijñāte śabdādau saṃbhavatītyarthaḥ / codayati---mameti pratyayotpattikāraṇattvaṃ svatvam, akāraṇatvam asvatvamiti / dūṣayati---nirdiṣṭa iti / yatheṣṭaviniyogayogyatvameva mameti pratyayakāraṇatvam, nānyat / na caitannityatvādinā pratijñāte śabde 'sti śāstrakārasyetyarthaḥ / api copakārakatvena vyāptaṃ satvaṃ goghaṭādiṣu tathā darśanāt, pakṣāt nivartamānamupakārakatvaṃ svatvamapi svavpāpyaṃ nivartayati vṛkṣatvamiva śiṃśapātvamityāha---yacca yasyeti / dvitīyaṃ kalpam āśaṅkate--sādhanīyeti / nirākaroti---aho śabdārtheti /

viśeṣyapadāt anatiriktārthaṃ viśeṣaṇapadamityarthaḥ / api cedaṃ viśeṣaṇapadaṃ viśeṣyaṃ sāmānyataḥ prasṛtaṃ viśeṣe 'vasthāpayati na vā? avasthāpayatīti cet? na sādhanīyamātrārthatā svapakṣaśabdasya, na ced viśeṣaṇaṃ vyarthamityāha---vyavacchedārthaṃ cedamiti / nanu ca viśeṣyaśabdo viśeṣaṇayogāt viśeṣe vartamāno 'pi sāmānyaśabda eva, tataśca śaknoti samānamarthaṃ vaktumiti codayati---sāmānyaśabdā apīti / pariharati---na te sāmānyaśabdā iti / api ca sādhanīyaḥ pakṣa iti / varuddhopadarśanena sphuṭā pratītirbhavatīti ayuktapratipādanārthaṃ yuktasyāpyupanyāsa iti / yadi na pakṣeṇa dūṣaṇaṃ saṃbadhyate kastarhi tasya viṣaya iti śaṅkate---atha dūṣaṇasyeti / uttaram---kasyaciditi / uttaradoṣaḥ jātyudbhāvanam / ākṣipyanta ityākṣepāḥ / ke te bhāvāḥ? apratibhāvikṣepādayaḥ / naite svaparapakṣābhyāṃ saṃbadhyante nāpi sthāpanayeti /

codayati---satyamiti / pariharati---upayariteti /

narte prayojanādiṣṭaṃ mukhyaśabdārthalaṅghanam

iti hi gāthā bhavatāmityarthaḥ / api copacāraścet / lakṣaṇe tato varamevaṃ kriyatāṃ lakṣaṇaṃ lāghavāyetyāha---yadi ceti / śaṅkate---atheti / nirākaroti---svarūpata iti / mukhyata ityarthaḥ / codayati---sthāpanayāpīti / pariharati---na doṣeti / nanu na dūṣaṇamātraṃ saṃbadhyate, asiddhyarthamiti ca dūṣaṇamātrābhidhānam, tat kuto viśeṣapratilambha ityata āha---sāmānyābhidhāne 'pīti / tṛtīyaṃ kalpaṃ dūṣayitumupanyasyati---svaparaśabdāviti / etadapi / sūtrāntaravirodhena dūṣayati---na yukta metadapīti /

te sādhanadūṣaṇaiḥ svaparaśabdāḥ saṃbadhyante

iti sūtre hi niyameva svapakṣe sādhanaṃ parapakṣe dūṣaṇamuktam, tathā cottarapakṣe dūṣaṇīya eveti uttarapakṣavādināpi dūṣaṇīyaḥ / evaṃ pūrvapakṣo 'ti sādhanīya eveti, uttarapakṣavādino 'pi sādhanīyo na dūṣaṇīyaḥ syādityarthaḥ / api cāyuktasya pūrvapakṣasya sādhaṇaṃ yuktasya cottarapakṣasya dūṣaṇamiti viparītaprasaṅga ityāha---svapakṣaścottarapakṣavādinaḥ pūrvapakṣāt ayuktapakṣāt anyaḥ yukta ityarthaḥ / na padārthaḥ nāvayavārthaḥ /

etena sūtrāntaraniyamābhidhānavyāghātenetyarthaḥ /
vyākhyātā nirākāryatvena /
ṣaṣṭhaṃ kalpaṃ dūṣayitumupanyasyati---eka evāyamiti /
dūṣayati---yuktametat ekasyānekaṃ viśeṣaṇam //

dvitīyaṃ hetumupanyastaṃ vyākhātuṃ smārayati---samāseti / na kevalaṃ viśeṣyāt pṛthak svārtho viśeṣaṇaṃ nāvadhāryate, api tvanyasmādapi na bhidyate ityāśayavānāha---bhedācceti / codayati---asatyapi bheda iti / na kevalaṃ patyurviśeṣyāt senā na bhidyate 'pi tu tato 'nyebhyo 'pi hāstikāśvīyarathapadātibhya iti / evaṃ pānakamapi

na kevalaṃ tadaṅgebhyo jīrakādibhyaḥ, api tvanyebhyo 'pi phalasalilādibhya iti / pariharati---tacca neti / uktaṃ nismṛtya śaṅkatī---atha manyase svārtha iti / uktasmāraṇena nirākaroti---tanneti / etenaiva ca karmadhārayabahuvrīhī

apītyāha---eteneti /
api ca svaḥ pakṣo yasya sādhayituḥ sa tathoktaḥ /
tathā ca sādhayitṛviṣayaṃ smādityāha---sādhayitṛviṣayaṃ ceti //

nanu mā bhūd yatheṣṭaviniyogayogyārthatā svaśabdasya,

sādhanīyārthatā tu bhaviṣyati, yathā ca samāsopapattiriti codayati---nanu ceti /
ṣaṣṭhīsamāsapakṣoktaṃ doṣaṃ smārayati---na saṃbhavatīti /
api ca pakṣāt svapakṣabhede sūtrāntaravyāghāto 'bhede vā etasya vyāghāta
ityāha---virodhācceti //

api ca vākyasamāsayoḥ samāso jyāyān lāghavādityāha---āstāṃ tāvaditi / na hyaṃ samarthaḥ samāsa iti /

siddhyasiddhyarthamityayaṃ samāsaḥ svaparapakṣayoḥ pratyekaṃ na saṃbandhārtha ityarthāt kasyacit siddhiḥ kasyacidasiddhirityarthaḥ /
pariharati---yadyasāmarthyāt na samāsaḥ siddhyasiddhyarthamiti /
samāse 'pi tarhiti /
svapakṣaparapakṣasiddhyasiddhyayarthamiti samāse 'pītyarthaḥ //

ekavacanabahuvacanaprasaṅgo 'pi nāstyasāmarthyāditi codyasamādhānābhyāṃ darśayati--- ekavacaneti / anityatve 'pi samāsavidheḥ samāsa eva vigrahāt jyāyāniti codyasamādhānābhyāṃ darśayati---anitya iti / bhavatu goravamevamapi ko doṣa ityata āha---arthaṅgatyarthaṃ ceti / laghunopāyenāśusiddhau gurvabhidhānamanarthakam / yathāhuḥ,

akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet /

iṣṭasyārthasya saṃsiddhau ko vidvān yatnamācaret //

iti atarthakaprayogaścānapekṣitaḥ śiṣyairiti teṣāmaśāsanāt na śāstraṃ syāt, tadidam uktam---śāstratveneti //

siddhyasiddhyarthamityetadapi dūṣayati--siddhyasiddhyarthamityetadapi na yuktamiti / tanna tāvaditi---taditi tayormadhya ityarthaḥ / adhikāraṇapratyāyanamiti prāśnikapratyāyanamityarthaḥ / kuto vyāhatamityata āha---ye caite iti / co yasmādarthe, adhikaraṇe vartate pakṣasyeti vyāhatamityarthaḥ / codayati---nāyamiti / siddhirjñānaṃ tasya pakṣo viṣayaḥ, āśrayāstu prāśnikā ityarthaḥ / vikalpya dūṣayati---na yuktametaditi / na tāvat jñānaṃ pakṣaviṣayaṃ prāśnikādhikaraṇaṃ ceti bauddharāddhānte saṃbhavati, jñānasyānādhāratvāt viṣayiviṣayabhāvasya cātāttvikatvāt / tasmādanyā siddhiḥ / tatredamupatiṣṭhate---kiṃ tarhīti / siddhiyogāt siddhaḥ pakṣo bhavati / pramāṇayogasya siddhiḥ / saivārthasya tathātā /

tasyāstu prāśnikānāṃ pratītirbhavati / tasmāt na prāśnikapratītiḥ pakṣasyāsiddhiriti virodhaḥ / yasmāt so 'rthastathā bhavati tasmāt tathābhāvādadhikaraṇapratyāyanaṃ bhavatīti dvitīyaṃ kalpamāśaṅkate---athāsiddha iti / yāvat pakṣaviṣayaṃ sādhanaṃ na prayujyate tāvadyadyadhikaraṇapratyāyanaṃ tataḥ sādhanaprayogāt prāgadhikaraṇapratyāyanamastīti vādavaiyarthaṃ sādhanadūṣaṇaprayogo 'narthakaḥ / dūṣaṇāntaramāha---pakṣasyeti / na prayojanamantareṇedānīntanānāmasmadādīnāṃ mukhyārthaśabdasyātikramo 'vācakapadaprayogeṇa labhyate ityarthaḥ / yathāhuḥ,

asmādāyatte śabdaprayoga kimityavāyakaṃ prayokṣyāmahe iti //

syādetat / mañcasthāḥ krośantīti vaktavye vināpi prayojanaṃ mañcāḥ krośantītyupacāro dṛṣṭa ityata āha---api tu pramāṇāsaṃbhaveneti /

pramāṇāsaṃbhavenāpi tviti yojanā /
nanvihāpi vināpi prayojanaṃ pramāṇāsaṃbhavamātreṇopacāro mañcāḥ krośantītivadbhaviṣyatītyata āda---lokaprayukteti lokaprayuktaśabdārthavat /
upacāro 'pi laukiko na prayojanābhāvena śakyo 'pavadituṃ na lokaḥ paryanuyojyo yataḥ /
idānīntanastu asmadādiprayogaḥ prayojanābhāve na śakyaḥ paryanuyoktumityāśayenāha---na cedaṃ laukikamiti //

apare tviti / na dūṣaṇaviṣayatvamasiddhiryena na pakṣeṇa saṃbadhyeta, api tvajñānam / tacca pakṣaviṣayameveti na mukhyārthalaṅghanamityarthaḥ / atrāpi pūrvoktaṃ prasaṅgamāha--tad yadīti / tasmāt pakṣasyetīcchatā siddhyasiddhijñānājñāne pakṣadharmāvevābhyupagantavye / yataḥ tayoḥ pakṣadharmatvāt etadbhavati siddhaḥ pakṣo 'siddhaśceti / astu tarhyevamityata āha---evaṃ satīti / naiva draṣṭrādhāratā jñānasya viṣayatā ca bauddharāddhānte saṃbhavatīti bhāvaḥ / śaṅkate atha mā bhūditi / asti khalvālayajñānaṃ yadupāśritya ṣaḍapi pravṛttijñānāni jāyante / tasmādālayapratyayo draṣṭā / tatsthe eva siddhyasiddhī / na pakṣasya tadviṣayatvāt tasyāpīti cet, kaḥ punarayaṃ viṣayabhāvaḥ?

tatkāraṇatvamiti cet? cakṣurādīnāmapi jñānakāraṇānāṃ viṣayatvaprasaṅgaḥ / asataścākāraṇasya aviṣayatvaprasaṅgaḥ / jñānaprakāśyatvaṃ viṣayatvamiti cet---na, jñānenārthe prakāśājananāt tasmāt jñānasya tadasamavāyinaḥ tadaviṣayasya ca draṣṭṛsthataiveti siddham / nirākaroti---tathāpīti / punaḥ śaṅkate---atha tathātathāne iti pramāṇayoga ityarthaḥ / nirākaroti---tathāpīti / tattvaṃ jijñāsuḥ pṛcchati---ke punarete iti / suhṛdbhāvenottaramāha---vastudharmāviti / yadyapi pramāṇayogāyogau prameyasya ca pramātuśca, sādhanāsaṃbandhe kartṛtvānupapatteḥ, tathāpi prameyasya prādhānyāt tatraivābhidhānapratyayāviti prameyadharmāvucyete vyaktyavyaktī, na tu pramātṛdharmāviti / siddhyasiddhyarthamiti arthaśabdānupapattiḥ / kasmāt? vikalpānupapatteḥ / vikalpamāha---arthaśabdaḥ khalviti /

iha sūtre dhananimittādivacanatārthaśabdasya na saṃbhavatīti trayamavaśiṣyata iti tredhā pravartata ityuktam /
sādhanaṃ sādhanābhāso dūṣaṇaṃ dūṣaṇābhāsa iti caturvidhaṃ vākyam /
prathamakalpamapākaroti---tanna tāvaditi /
taditi teṣu madhya ityarthaḥ //

granthāntare yuktāyuktatvena viśeṣaṇāt caturvidhavākyasaṃgrahārtho hyuddeśe arthaśabdo vyākhyātaḥ / na ca yuktāyuktatvaviśeṣaṇe caturvidhavākyasaṃgraho bhavati sādhanābhāsasaṃbandhinaḥ pakṣasya yuktatvābhāvāt dūṣaṇābhāsaṃbandhinaśca pratipakṣasyāyuktatvābhāvādityarthaḥ / atha na sādhanādiyogo 'pi tu sādhyadharma eva sādhanānapekṣo yuktāyuktatvamiti śaṅkate---atha punariti / nirākaroti---tathāpīti / kuto vyāghāta ityata āha---na hīti / yadi pratyāyanaṃ siddhiḥ pratītiḥ, tathāpi sā pratyāyyā na saṃbhavati / atha karaṇam? tathāpi karma karaṇaṃ na saṃbhavatīti vyāghāta ityarthaḥ / dvitīyaṃ kalpamāśaṅkya nirākaroti---atha prayojana iti / prayojanaṃ kāryam / tanna kāraṇābhāsād bhavitumarhati / na hi vahniriti gṛhītaḥ khadyoto dahati pacati vetyarthaḥ / tṛtīyaṃ kalpamāśaṅkya nirākaroti---athābhidheya iti / granthakāraḥ sūtrakāraḥ / evaṃ tviti / evaṃ sati siddhiśabdo 'siddhiśabdaśca vādaḥ syāt / nanu dhananimittādayaḥ apyarthaśabdavācyāḥ santi, te kasmādiha na gṛhyante ityata

āha---tatra sūtre / na cānyo 'rthaśabdasya viṣayaḥ saṃbhavati, na hi siddhirdhanaṃ vā svaparapakṣayoḥ sādhanaṃ vā nivṛttirvā saṃbhavatītyarthaḥ / api ca vacanaviśeṣaṇapakṣe svaśātravyāghāta ityāha---siddhyasiddhyarthaṃ vacanaṃ vāda iti bruvāṇeneti / naiyāyikahetudūṣaṇaṃ pūrvamidaṃ sūtram uttaram /

upasaṃharati---tadevamiti /
tantraṃ śāstram /
lokaṃ ca bādhanta iti /
avācakapadaprayogāt sādhanadūṣaṇābhāsavādinaśca vāditvena lokasiddhasyāvāditvāpādanāt siddhyasiddhiśabdayośca vādatvāpādanārthatvādityarthaḥ //

sūtraṃ dūṣayitvā vṛttiṃ dūṣayati---yathā ceti / svasya pakṣasyeti / svasyātmīyasya pakṣasya / na hi

pakṣavyatirekeṇaṃ pakṣādhāraṃ sādhyaṃ jñānamanyad vā siddhiśabdābhidheyaṃ saṃbhavati, jñānasya puruṣādhāratayā anādhāratayā vā pakṣādhāratvānupapatteḥ, pakṣasya tu bhavet kenacit saṃbandhena yādṛśatādṛśenetyarthaḥ / te sādhanadūṣaṇaiḥ ityatra pṛthagukte sādhanadūṣaṇe / yuktāyuktatvābhyāṃ te yuktāyuktatve / sādhanadūṣaṇairiti / na hi karma karaṇaṃ bhavatītyarthaḥ / api ca yuktāyuktārthābhyāmabhede sādhanadūṣaṇapadamanarthakaṃ te ityanenaiva yuktāyuktatvāvamarṣiṇā gatārthatvādityāha---yuktāyuktatvaśabdābhyāṃ ceti / atha na paryāyatā, api tu sāmānyaviśeṣabhāvaḥ yuktāyuktatve sāmānyam, sādhanadūṣaṇe ca viśeṣa iti śaṅkate---atha manyase iti / nirākaroti---na prathameti / ubhayavyabhicāre viśeṣaṇāviśeṣyabhāve kāmacārādutpalairityuktam / dvitīyaṃ kalpamāśaṅkya dūṣayati---yoga iti cediti / na khalu yogo nāma bauddhānāṃ sādhyasādhanavṛttirdūṣyadūṣaṇavṛttirvā kaścidastītyarthaḥ / api ca sāṃvṛto 'pi yogaḥ sādhyasādhanajñānādhīnanirūpaṇatayā nānirūpite sādhye nirūpito bhavati, nirūpaṇaṃ ca nirṇaya iti yoganirūpaṇāt prāk sādhyanirṇayāt kṛtaṃ yoganirūpaṇena sādhyanirṇayārtheneti / yuktāyuktatvena karaṇenādhikaraṇapratyāyanamiti vyāghāta ityāha---sādhaneneti / bhavati jñāyate / tṛtīyaṃ kalpamāśaṅkya nirākaroti---atha padārthasyeti /

yuktāyuktatvenādhikaraṇapratyāyanamiti yuktāyuktatvayoḥ karaṇatvaṃ darśitam tat tathātvātathātvapakṣe na saṃbhavati,
karmatvāt /
tadidamuktam---te vyavacchedye paricchedye,
na tu vyavacchedasya paricchedasya sādhane iti //

adhikaraṇapratyāyanamiti dūṣayati---adhikaraṇeti / śāstrasaṃbandhaḥ prayojaneneti / codayati---prāśnikapratyāyanāditi / kaścit codakaṃ pṛcchati---kiṃ kāraṇam? tatpratyāyanāditi /

codakasyottaram---prativādi kileti / siddhāntyāha---santamapyarthaṃ na pratipadyata iti / na khalvādhyātmikaśaktisaṃpannaḥ samāhitaḥ samagre sādhanaprayoge sati santamarthaṃ na pratipadyata iti saṃbhavatītyarthaḥ / tathāvidhenāpi cet pratipattrā so 'rtho 'nyathā pratipannaḥ, kathamasau tathā sinnatyabhidhīyate ityāha---kathaṃ ceti / śaṅkate---atha jigīṣutayā pratipadyamāno 'pīti / kāmakāro 'nujñā / nirākaroti---tathāpīti / na pratipadyate pratipadyamāna iti vyāhatam / na cāyamunajñāniṣedho na pratipadyate iti vāde vītarāgakathātvena jigīṣāyā abhāvāditi bhāvaḥ / yacca prāśnikapratyāyanāditi / anyadīyena karaṇenānyaḥ pratipadyata iti subhāṣitam / anyaviṣayasyeti anyāśritasyetyarthaḥ / na cāyaṃ niyama iti / na vāde prāśnikānāmupādānam, daivāgatānāṃ tu na varjanamityarthaḥ / vādasya jalpavitaṇḍābhyāmabhedam abhipretya codayati---yadā tu nāyamiti /

āśayasthitamarthamanabhyupagacchan pariharati---satyamiti /
svābhiprāyaṃ darśayati--na traividhyeti /
dūṣayati--na bhavadbhireva pratiṣedhāditi /
traividhyānabhyupagamāditi dūṣayati--yadapīti //

yaccoktaṃ vṛttau pakṣasiddhiviṣayam, etadapi dūṣayitumupanyasyati--yaccoktamiti / na kāmataḥ vinā prayojanamiti / vināpi prayojanaṃ pramāṇāsaṃbhavenāpīti yojanā / sūtroktaṃ dūṣaṇaṃ vṛttau āha---tadarthaṃ vacanaṃ siddhyasiddhyarthamityarthaḥ / adhikaraṇaṃ dūṣayati---adhikaraṇamiti / na hi vāde prāśnikādhāramiti / prāśnikā eva tāvad vāde na santi, abhyupetya uktamiti / śaṅkate--pratyāyanādhāratvāditi / siddhiḥ pratyāyanaṃ tadādhārāḥ prāśnikā ityarthaḥ / nirākaroti--neti / śaṅkate--tasminniti / daivamilite prāśnike satītyarthaḥ / nirākaroti---neti / na hi daivamilitaṃ kāraṇam, mā bhūd gardabho 'pi dhūmasya kāraṇamiti bhāvaḥ / codayati, yadi prāśnikā na santi tadvāda iti / tayorvādiprativādinorvādasya parīkṣā kā kasya ca tayorvādasya kva ca, asau parīkṣā prāśnikābhāve hi vādatatparīkṣātadadhikaraṇānāmajñānamityarthaḥ / pariharati---sādhaneti / vītarāgau hi vādiprativādināveva vādasvarūpajñānaṃ ca tatparīkṣāṃ ca kartuṃ śaknutaḥ, tat kimatra prāśnikaiḥ? sādhanaprayogaḥ pakṣaviṣayaḥ, dūṣaṇaprayogaḥ sthāpanāviṣayaḥ iti vādasvarūpam / sādhanadūṣaṇatadābhāsānāṃ parito jñānaṃ parīkṣā /

tadarthaṃ parīkṣārthaṃ tasmin vāde 'dhikāro vītarāgayoreva vādiprativādinoḥ /
tadidaṃ kveti vipraśnasyottaram /
tasmāt saptamyartho 'dhikaraṇārthaḥ parābhimataḥ prāśnika iti yāvat /
sa nāsti vādiprativādinoreva vītarāgayoḥ kathāsamāpterityarthaḥ //

yadapi vṛttau coditaṃ yadi siddhyasiddhyarthaṃ vacanaṃ vādaḥ, tataḥ prāśnikaprativādinoḥ priyāpriyavacasi rathyāvāde prasaṅga iti tadapyatinirbījamityāha---yadapīti / na hi priyāpriyavacasaḥ sākṣāt pāramparyeṇa vā siddhyasiddhyarthatā, nāpi sādhanadūṣaṇayuktāyuktatvaviśeṣaṇasaṃbandhaḥ tasmādevaṃvādī nottarārhaḥ / na hyunmattāya

kaścidanunmatta uttaramāha, bruvāṇo vā so 'pyunmattaḥ syāt / tadidamuktam---dattaḥ svahasta iti / pūrvaṃ siddhyasiddhyarthamiti, aparaṃ yuktāyuktatvamiti, ubhayorapyanena codyenāsaṃbandhāt / yadi tvavaśyam uttaraṃ vācyam, tato varamevaṃ vaktavyamityāha---yadi tviti / seyaṃ sūkṣmekṣikā parairiha kṛteti tadanubandhena vārttikakṛtāpi kṛteti//1 //

NyS_1,2.2: yathoktopapannaḥ chalajātinigrahasthānasādhanopālambhaḥ jalpaḥ //

uddeśakramānurodhena vādalakṣaṇānantaraṃ jalpaṃ lakṣayati---yatho---lpaḥ // 2 //

atrāpi samānajātīyābhyāṃ vādavitaṇḍābhyāmasamānajātīyebhyaḥ pramāṇādibhyo vyavacchedo jalpasya sūtrārthaḥ / yathoktopapannapadārthaṃ vyācaṣṭe---samastamiti / codayati---yathoktopapanna iti na yuktamiti / nigrahasthānaniyamasya pramāṇatarkasādhanopālambhābhiprāyaniyamasya ca jalpe 'bhāvāt, bhāve vā vādajalpayorabhedaprasaṅgāt, vādalakṣaṇasya ca jalpavyāpakatvena vyabhicāraprasaṅgād yathoktopapanna ityetadanupapannamityarthaḥ / pariharati---naiṣa doṣa iti / uktamātramiha saṃbhavāt yogyatāsaṃbhavād gṛhyate, na tvanukto 'rthalabhyo niyamaḥ / na hyasau sūtrapadaśravaṇamātrāt pratīyate, api tu tadarthe pratīte tasyānyataḥ siddhau satyāṃ gamyata iti pramāṇatarkasādhanopālambha ityetadatidiśyata iti uktamātropalakṣaṇaparam / tena pramāṇatarkasādhanopālambha pañcāvayavopapannaḥ siddhāntāviruddhaḥ pakṣapratipakṣaparigraha ityetasya vādapadavarjaṃ samastasya lakṣaṇasyātideśaḥ / niyamastvārtho na saṃbadhyata iti siddham /

lakṣaṇamātrasyeti uktamātrasya, nārthasya nāpi lakṣyapadasyetyarthaḥ /
atraiva dṛṣṭāntamāha---yathānyatra vaiśeśikatantre /
na niyamārthe pade ityupalakṣaṇam, na pramāṇatarkasādhanopālambhapadalabhyo 'bhiprāyaniyama
ityapi draṣṭavyam //

pakṣāntaramāha---atha veti / yathā gobhiryukto ratho goratha iti yuktapadalopa iti / na hi niyamārthayoriti etadapyupalakṣaṇa pūrvavadeva / iha vādalakṣaṇaṃ paṭhatā bhāṣyakāreṇa niyamo 'pyatidiṣṭa iti manvānaścodayati---bhāṣyam idānīmiti / pariharati---na setreti / jalpalakṣaṇānukūlo yaḥ pāṭhakramaḥ, tato 'rthasvarūpamātraṃ pratīyate na tvārtho 'rtha ityarthaḥ / yadupapannam uktamātramityarthaḥ / atra bhāṣyakāreṇa chalādīnāṃ niṣedhārthatayā sādhanāṅgabhāvamākṣipya parapakṣavighātena svapakṣarakṣaṇādaṅgabhāva iti darśitam / tadetad vārttikakāra ākṣipati---chalajātinigrahasthānairiti / tat kiṃ nigrahasthānānyapyayuktāni, ca caitacchakyamityata āha---chalaṃ tāvaditi / chalajātyorākṣeptavyayoḥ saṃpātāyātāni nigrahasthānānītyabhiprāyaḥ /

bhāṣyoktaṃ samādhimāśaṅkate---aṅgabhāva
iti cet iti /
nirākaroti---etadapīti /
na hi sahasreṇāpyandhaiḥ pāṭaccarebhyo gṛhaṃ rakṣyata ityarthaḥ //

evamākṣipte pārśvasthaḥ pṛcchati---kimartha tarhīti / siddhāntina uttaraṃ sādhaneti / vāde tāvad yadyapi na sādhanavidhātasamarthāni, tathāpi teṣāṃ tattvam avidvān ebhirahaṃ sādhanaṃ vihaniṣyāmītyanayā buddhyā upahṛtaḥ vyāmohitaḥ pravartate / tasmād vāde bhrameṇopādānameteṣāmityarthaḥ / yatra tveṣāṃ tattvaṃ vidvān pravartate, na sa vādaḥ, kiṃ tu jalpo

vitaṇḍā vetyāha---yatra caitānīti / nanu jalpavitaṇḍayoḥ prayogāt sādhanamaṅgaṃ vā syādata āha---na punariti / nanu yadi na sādhanamaṅgaṃ vā, kasmāt tarhi jalpavitaṇḍayoreṣāṃ prayoga ityata āha---sādhusādhanopādāne ceti / sādhusādhanopādāne ca vādinā kṛte pareṇa prativādinā jigīṣuṇākulitabuddhirdrāk pāramārthikamuttaramapratipadyamānaścchalādīni prayuṅkte / kimarthamityata āha---kadāciditi / yathākathañcit prayogeṇa / tadanena prakāreṇa tattvasaṃrakṣaṇārthatvāt nāsadācāraḥ / na ca śāstrakrārāṇāṃ chalādivyutpādanamasadṛśam,

na ca khaṭacapeṭādyabhidhānaprasaṅgaḥ, vāgyuddhe teṣāmaprasaṅgāditi /
na bādheti /
naikenāparaṃ tadaivāpodyata ityarthaḥ /
roṣaṃ sugamam //2 //

NyS_1,2.3: sa pratipakṣasthāpanāhīnaḥ vitaṇḍā //

uddeśakramānurodhena jalpānantaraṃ vitaṇḍālakṣaṇamāha---sa---ṇḍā //3 //

pūrvavādipakṣāpekṣayā prativādina ātmīya eva pakṣaḥ pratipakṣaḥ / tasya sthāpanā sādhanam / tayā hīnaḥ / tadanena jalpād vyavacchinatti / tadetadāha bhāṣyakāraḥ---sa jalpa iti / tayorekataraṃ prativādī ātmīyaṃ pakṣaṃ na sthāyapatīti /

parapakṣapratiṣedheneti / tatsthāpanāpratiṣedhenetyarthaḥ / syādetat / yathā prativādinaḥ pakṣo vādipakṣāpekṣayā

pratipakṣaḥ, evaṃ vādipakṣo 'pi prativādipakṣāpekṣayā pratipakṣa ityubhayapakṣasthāpanāhīnā vitaṇḍeti syāt, ita āha---vārttikakāraḥ---pratipakṣasthāpanāhīna iti, dvitīyapakṣasthāpanāhīna iti / prathamapakṣavādino hi sthāpanāyā abhāve kiṃ vaitaṇḍika āhanti? na ca pakṣaḥ śakya āhantum / tasmāt prathamapakṣavādino 'sti sthāpaneti dvitīya eva pakṣaḥ sthāpanāhīna iti samārthyād yuktamiti / atra codyabhāṣyam astu tarhiti / sthāpanāyā abhāve sthāpyaḥ pakṣo 'pi nāsti / na hyanyathā pakṣasya pakṣatvamiti bhāvaḥ / pariharati---yad vai khalu taditi / vaitaṇḍiko 'pi hi vādī pāriśeṣyāt matpakṣaḥ setsyatīti buddhyā svapakṣamasthāpayan parapakṣasthāpanāmāhanti / tasmāt parapakṣapratiṣedhalakṣaṇaṃ vākyam asya pakṣaḥ parapakṣaniṣedhena pāriśeṣyāt pakṣasiddhihetutvādupacārataḥ / tasmādasti vaitaṇḍikasya pakṣaḥ / na tu parapakṣapratiṣedhādanyā sthāpanā / tenāsya pakṣo 'sti,

nāsti ca pakṣasthāpanā /
tadidamuktam---na kañcidaryaṃ pratijñāya sthāpayatīti /
pakṣatvaṃ tu yogyatāmātreṇa,
na tu sthāpyamānatayeti //

astu tarhiti bhāṣyārthamāha--vārttikakāraḥ apare tviti / tasmāt pratipakṣahīno vitaṇḍeti vaktavyamityarthaḥ /

pariharati---ayuktaṃ caitaditi / na tāvadasthāpyamānasyāpi sthāpanārhatālakṣaṇā pakṣatā na yujyate, tasmāt na vaitaṇḍiko dūṣaṇādanyat kiñcidabhyupagacchatīti / anabhyupagamāt pakṣo 'sya nāstīti vaktavyam / tathā ca caturvargābhyupagame virodho 'nabhyupagame vā nāyaṃ laukiko na parīkṣaka iti prasaṅga iti bhāvaḥ / pratipādayiturayathārthāvabodhaṃ pratipattāraṃ cātmānamityarthaḥ / yastu manyate caturvargābhyupagame 'pi dūṣaṇamātraṃ vitaṇḍetyeva vaktavyaṃ lāghavāyeti,

tanmatamupanyasyātiprasaṅgāpādanena dūṣayati---dūṣaṇamātreti /
samākhyānirvacanasāmarthyādeva gamyata ityarthaḥ /
upasaṃharati---tasmāditi /
tadanenārthato yad vai khalvityādi bhāṣyaṃ vyākhyātam //3 //

NyS_1,2.4: savyabhicāraviruddhaprakaraṇasamasādhyasamakālātītā hetvābhāsāḥ //

uddeśakramānurodhena vitaṇḍānantaraṃ hetvābhāsesu lakṣayitavyeṣu arthākṣiptasāmānyalakṣaṇameṣāṃ vibhāgoddeśaparaṃ sūtram---savya--sāḥ // 4 //

tadvyākhyānaparaṃ bhāṣyaṃ samākhyāniruktivaśena sāmānyalakṣaṇaṃ pratipādayan vārttikāraḥ paṭhati---hetulakṣaṇābhāvāditi / pṛcchati---kiṃ punariti / na hyanyasyānyatvamātreṇa sādṛśyam, mā bhūt sarvasya sarveṇa sādṛśyamiti bhāvaḥ /

uttaram---pratijñeti /
prayogagataṃ sāmānyamuktvā prayojyagatamāha---anyatameti /
abādhitaviṣayatāsatpratipakṣatve satī apyavivakṣitvā trailakṣaṇyadvailakṣaṇyābhidhānaṃ draṣṭavyam /
śeṣamatirohitam //

ṣaṭsaṃptaṃ śataṃ gaṇayati---tatra sādhyavyāpaketi / etasyāṃ triṣoḍaśyāṃ sādhyavyāpakasādhyaikadeśavṛttidharmabhedāt ṣoḍaśīdvayaṃ viśeṣaṇaviśeṣyāsiddhibhedāt catuḥṣaṣṭiḥ / evaṃ samarthāsamarthaviśeṣaṇaviśeṣyabhodāt catuḥṣaṣṭi / tadetat catuḥṣaṣṭidvitayamaṣṭāviṃśaṃ śataṃ pūrvayā triṣoḍaśyā saha ṣaṭsaptaṃ śatam / sādhyavyāpakānāṃ dharmaviśeṣāṇāmudāharaṇānyāha---tatreti / vipakṣavyāptyavyāptibhyāṃ prathamadvitīyau sādhāraṇau, tṛtīyo 'nvayavyatirekī sādhyatajjātīyavyāpako hetureva / vipakṣavyāptyavyāptibhyāṃ caturthapañcamau viruddhau hetvābhāsau / yatra vipakṣe na vṛttistaṃ darśayati---dvyaṇukavaditi / ṣaṣṭho 'vidyamānasapakṣavipakṣo 'sādhāraṇaḥ, ata evāha---ghaṭādivaditi / saptamāṣṭamau vipakṣavyāptyavyāptibhyāṃ sādhāraṇau / navamastu sapakṣaikadeśavṛttiranvayavyatirekī hetureva / daśamaikādaśau sapakṣavyāptyavyāptibhyāmanvayinau hetū /

dvādaśastu avidyamānavipakṣaḥ asādhāraṇaḥ /
trayodaśacaturdaśau tvavidyamānasapakṣo vipakṣavyāptyavyāptibhyāṃ viruddhau /
pañcadaśo 'pi vyatirekī hetureva /
ṣoḍaśastu avidyamānasapakṣavipakṣo 'sādhāraṇaḥ //

yadi bāhyakaraṇapratyakṣe vāṅmanase iti sādhyeta tadā nānityatvaṃ sapakṣavyāpakaṃ syāt, sāmānye

bāhyakaraṇapratyakṣe 'bhāvāt /

ataḥ sādhyadharmaṃ viśinaṣṭi---sāmānyaviśeṣavaditi /
anitye rūpavijñāne amūrtatvāditi /
rūpavijñānaskandhātiriktānāṃ vedanāsaṃjñāsaṃskāraskandhānāmanityatayā sapakṣāṇāṃ vyāpakamamūrtatvamiti /
tajjātīyaikadeśavṛttitvamamūrtatvasya darśayituṃ yatra na vartate tatpuraḥsaramudāharaṇaṃ rūpādivaditi //

anityaḥ śabdo 'śrāvaṇatvāt iti nitye śabdatve na vartate / arthaḥ śabda iti, śabdo dharmī / artha iti sādhyo dharmaḥ, dravyaguṇakarmaṇāmanyatama ityarthaḥ / yadyaśrotragrāhyatvādityucyeta, tataḥ sāmānyādiṣvanartheṣu vipakṣeṣvapi varteta / ata uktam---aśrotragrāhyasāmānyavattvāditi / aśrotragrāhyaṃ ca tat sāmānyavacceti vigrahaḥ / nanu cākṣuṣatvaṃ vipakṣavṛtti

samavāyasyānāśritasya cākṣuṣatvādityata uktam---aulūkyapakṣe iti / siddhāntabheda iti, sotrāntikānām ityarthaḥ / asamarthaviśeṣyasyodāharaṇam---kṛtakatve sati prameyatvāditi / asamarthaviśeṣaṇasyodāharaṇam---prameyatve sati kṛtakatvāditi / nirapekṣaṃ khalu kṛtakatvamanityatve sādhye samartham, prameyatvaṃ tvanyāpekṣam asamarthamityarthaḥ / tadevaṃ triṣoḍaśyā prakṛtyāṣṭacatvāriṃśadṛ bhavanti hetuhetvābhāsāḥ /

vyāpakāvyāpakabhedena tu dviṣoḍaśī yadā viśeṣaṇaviśeṣyāsiddhyā cobhayasaṃpratipannayā asamarthaviśeṣaṇaviśeṣyatayā sandigdhaviśeṣaṇaviśeṣyatayā cobhayasaṃpratipannayā vikriyate tadā catuḥṣaṣṭhitrayeṇa dvānavataṃ śataṃ bhavati /
vādyasiddhaprativādyasiddhatayā ubhayānyatarasandigdhatayā ca catuḥṣaṣṭhidvayenāṣṭāviśakaṃ śatamaparam /
tadidam anyatarāsiddhā ityanena vārttikakṛtā sūcitam, dvābhyāmūnā triṃśad dvātriṃśaditi kathañcid vyutpattyā /
te punarvyāpakāvyāpakā vyadhikaraṇaviśeṣaṇaviśeṣyavyadhikaraṇasandigdadhaviśeṣaṇaviśeṣyavyadhikaraṇāsamarthaviśe ṣaṇaviśeṣyabhedena catuḥṣaṣṭitrayeṇa dvānavataṃ śatamaparam //

evamaprasiddhāśrayaviśeṣaṇaviśeṣyā ubhayānyatarapakṣāprasiddhyā aṣṭāviṃśakaṃ śatam / atrāpi dvātriṃśakamiti pūrvavad vyākhyeyam / anyataramātramatra vivakṣitaṃ na tu vādiprativādibhedaḥ / te punaraprasiddhāśrayāḥ pūrvavadbhedena vyadhikaraṇaviśeṣaṇaviśeṣyasandigdhaviśeṣaṇaviśeṣyasamarthaviśeṣaṇaviśeṣyabhedena catuḥṣaṣṭitraye sati dvānavataṃ śatam / tadevamanantarābhyāṃ dvānavataśatābhyāṃ śatatrayaṃ caturaśītaṃ yat tadevāṣṭāviṃśakaśatābhyāṃ dvānavatena ca śatena saṃpiṇḍitaṃ dvātriṃśaduttarāṣṭaśatī vikārabhūtā bhavati / aṣṭācatvāriśat prakṛtayaḥ paścāt niveśanīyā iti /

ubhayāprasiddhāśrayaviśeṣyam udāharati---yathā agnimān deśo dhūmavattvāt / uktaṃ hi prāg yathā na deśo 'gnimattayā sādhyo 'pi tu dhūmaviśeṣa eveti / anyatarāsiddhāśrayodāharaṇamāha---asti cātmā icchādiguṇatvāditi / āśrayāsiddhaviśeṣaṇādayo 'pyuhanīyāḥ / asamarthāvyāpakāsiddhaviśeṣaṇānāmudāharaṇam / asamarthāśca te 'vyāpakāśca, vyadhikaraṇatayā asiddhāśceti vigradaḥ / anityaḥ śabdaḥ prayatnānantarīyakatve sati kṛtakatvāditi kṛtakatvasyaiva viśeṣyasya sāmarthyādasamarthamanityatve prayatnānantarīyakatvam, avyāpakaṃ ca stanayitnuśabdānāmavyāpakatvāt / vyadhikaraṇatayā asiddhaṃ ca koṣṭhavāyutālvādikriyāyāṃ eva prayatnānantarīyakatvam,

na tvādyasyāpi śabdasya, prāgeva tu śrotrasamavāyina
iti /
kṛtakatve sati prayatnānantarīyakatvāditi cāsamarthāvyāpakāsiddhaviśeṣyāṇāmudāharaṇaṃ draṣṭavnayam //

vaibhavena tvasiddhatāvarjamudāharati---avyāpakāsamarthaviśeṣyāṇāmudāharaṇam---anityaḥ śabdaḥ pratyayabhedabheditvenopalabhyamānatvāt / upalabhyamānatvaṃ hi nitye 'pyastīti vyabhicārādasamartham / kāraṇabhedabheditvameva tu viśeṣaṇaṃ samarthamavyabhicārāditi / kevalavyadhikaraṇaviśeṣyāṇāmudāharaṇam asti pradhānaṃ bhedānāṃ goghaṭādīnāṃ sukhaduḥkhamohātmakatvenānvayadarśanāditi / anvayadarśanaṃ hi bhedādhikaraṇatayā na pradhānadhikaraṇamiti, vyadhikaraṇamiti vyadhikaraṇaṃ viśeṣyam /

kevalavyadhikaraṇaviśeṣaṇānāmudāharam---rūparasagandhasparśaśabdāḥ
candanaśabdādatyantaṃ vibhinnārthāḥ samudāyasamudāyyasaṃbhave sati rūpādīnāmarthānāṃ rūpādiśabdānāṃ ca tena candanaśabdena vyapadiśyamānatvāt /
candanasya rūpādaya iti samudāyasamudāyyasaṃbhavo rūpādiṣu vyapadeśaśca rūpādiśabdeṣviti vyadhikaraṇaṃ viśeṣaṇamityarthaḥ /
tadanena prapañcena dvātriṃśaduttarāṣṭaśatī darśitā //

saṃprati dvānavataśatayugmāntaraṃ darśayitumudāharaṇamāha---anyathāsiddhodāharaṇaṃ nityaḥ śabdo 'bhyāsāt / seyaṃ kriyābhyāvṛttiryathā śabdānityatve 'pyupapadyate tathā dvitīye darśayiṣyate / siṃhāvalokitanyāyena vyadhikaraṇaviśeṣyaṃ sandigdhaviśeṣaṇamudāharati---sandigdhāpratiddheti / viśeṣaṇaśabdaḥ tantreṇa viśeṣaṇe viśeṣye ca karmakaraṇasādhanatayā prayukto vartate / tena sandigdhaṃ viśeṣaṇam aprasiddhaṃ vyadhikaraṇatayā viśeṣyaṃ yeṣāṃ teṣāmudāharaṇamityarthaḥ / yathā sandihyamāne dhūmādibhāve 'gnimān deśo dhūmavattve sati prakāśakatvāt, dhūmavattvaṃ viśeṣaṇaṃ sandigdadham / prakāśakatvaṃ ca viśeṣyaṃ vyadhikaraṇam /

tat khalu vahnerdharmo na deśasyeti /
aprasiddhaviśeṣaṇasandigdhaviśeṣyāṇāmudāharaṇaṃ darśayati---viparyayeṇeti /
aprasiddhetyapi draṣṭavyam /
agnimān deśaḥ prakāśakatve sati dhūmavattvāditi //

saṃprati dvānavataśatayugmāntaraṃ darśayituṃ bhūmiracanāṃ karoti---evamiti / ye ye sandigdhāsiddhā vyāpakāvyāpakabhedena dvātriṃśat ta evobhayānyatarāsiddhyā catuḥṣaṣṭirbhavanti tataḥ kimityata āha--te catuḥṣaṣṭitāmāpannāḥ pūrvavadbhedena vyadhikaraṇaviśeṣaṇaviśeṣyasandigdhaviśeṣaṇaviśeṣyāsamarthaviśeṣaṇaviśeṣyabhedena tāvaccatuḥṣaṣṭitrayamityekaṃ dvānavataṃ śatam / apare cāśrayāsiddhavyadhikaraṇaviśeṣaṇaviśeṣyasandigdhaviśeṣaṇaviśeṣyāsamarthaviśeṣaṇaviśeṣyabhedena dvānavataṃ śatam / tadidaṃ

caturaśītaṃ śatatrayaṃ sandigdhāsiddhamāśritya /
aparamapi dvānavataśatayugmāntaramanyathāsiddhamāśrityāha---evamanyathāsiddhabhedo draṣṭavyaḥ //

anyathāsiddhabhedo 'pi hi vyadhikaraṇaviśeṣaṇaviśeṣyasandigdhāsamarthaviśeṣaṇaviśeṣyabhedāt catuḥṣaṣṭitrayamiti / punaśca sa evānyathāsiddha āśrayāsiddhavyadhikaraṇaviśeṣaṇaviśeṣyasandigdhāsamarthaviśeṣaṇaviśeṣyabhedāt catuḥṣaṣṭitrayamiti dvānavataśatayugmeva śatatrayaṃ caturaśītam / aparamapi dvānavataśatayugmakamāha--evaṃ viruddhaviśeṣaṇā viruddhaviśeṣyāśceti / viruddhaviśeṣaṇaviśeṣyā api hi vyadhikaraṇaviśeṣaṇaviśeṣyasandigdhāsamarthaviśeṣaṇaviśeṣyabhedāccāśrayāsiddhavyadhi-

karaṇaviśeṣaṇaviśeṣyasandigdhāsamarthaviśeṣaṇaviśeṣyabhedācca śatatrayaṃ caturaśītam /
tadevamebhistribhiścaturaśītaiḥ śatatrayairdvipañcāśacchatottaraṃ sahasramekam, dvātriṃśaduttarayā aṣṭaśatyā sahasramekaṃ caturaśītisahitā ca navaśatī /
tadevaṃ prakṛtibhūtāṣṭā catvāriṃśatprakṣepeṇa saṃpiṇḍitaṃ dvātriṃśe dve sahasre bhavata iti //

tanna asatvāditi / pañcānāṃ caturṇāṃ vā rūpāṇāṃ saṃpattiravyabhicāraḥ / sa caikasmin viṣaye viruddhayorna saṃbhavati, antato 'satpratipakṣasyaiva rūpasyābhāvādityarthaḥ / pañcānāṃ hetūnāmiti / sapakṣavyāptyavyāptibhyāmanvayī dvedhā,

vyatirekyekaḥ, anvayavyatirekyapi sapakṣavyāptpavyāptibhyāṃ dvedheti pañca hetavaḥ / pañcānāṃ hetūnāṃ sarūpāsarūpapratibandhāt pañca pañcakā bhavanti / sarūpaḥ anvayino 'nvayī, vyatirekiṇo vyatirekī, anvayavyatirekiṇo 'nvayavyatirekī / asarūpaścānvayyādervyatirekyādiḥ, tena pratibandhaḥ, etaduktaṃ bhavati, anvayyādāvekaikasmin sarūpāsarūpāḥ pañca hetavaḥ pratibandhakā iti pañcabhiḥ pañcakaiḥ pañcaviṃśatirviruddhāvyabhicāriṇa iti /

codayati---lakṣaṇata eveti /
pariharati---nānarthakamiti /
yatparo hi śabdastatrāsau pramāṇam, samānāsamānajātīyavyavacchedakaṃ ca lakṣaṇasūtramiti tatraiva pramāṇam na tviyattāyāmatatparatvāt /
na cāsāvārthī sato 'pyanupayogādalakṣyamāṇatvopapatteḥ prameyāntaravaditi // 4 //

NyS_1,2.5: anaikāntikaḥ savyabhicāraḥ //

tadevamarthākṣiptasāmānyalakṣaṇaṃ vibhāgaṃ darśayitvā viśeṣalakṣaṇamavatārayati bhāṣyakāraḥ, teṣāṃ hetvābhāsānāṃ madhye anai---raḥ // 5 //

atra cānaikāntikasavyabhicāraśabdau paryāyau puruṣabhedāpekṣayā lakṣyalakṣaṇatvenāvasthitau / yasyānaikāntikapadārtho 'prasiddhaḥ prasiddhaśca savyabhicārapadārthaḥ, taṃ pratyanaikāntika iti lakṣyatirdeśaḥ, savyabhicāra iti lakṣaṇam / yasya tu savyabhicārapadārtho 'prasiddhaḥ prasiddhaścānaikāntikapadārthastaṃ prati savyabhicāra iti lakṣyanirdeśaḥ, anaikāntika iti lakṣaṇam / tatra savyabhicāra iti lakṣaṇapadaṃ kakṣīkṛtyāha bhāṣyakāraḥ vyabhicāra ekatrāvyavasthitiḥ / etaduktaṃ bhavati / savyabhicārapadaṃ nirvacanasāmarthyāt lakṣaṇapadamiti / anaikāntikapadalakṣaṇapakṣe bhāṣyakāroktam anityatvamapyeko 'nta ityādi / tad vārttikakāraḥ paryudāsābhiprāyeṇa vyācaṣṭe---ekasminnante niyata aikāntika iti / na heturaikāntiko yena tadanyatvena hetvābhāsamātrasaṃgrahādekajātīyatvena hetvābhāsānāṃ vibhāgasūtravirodhaḥ syāt, kiṃ tvekasminnante yo niyataḥ sa aikāntikaḥ, tadviparyayādanaikāntiko 'niyato 'nityatve ca nityatve cānvayena ca vyatirekeṇa cobhayapakṣagāmīti yāvat / na caivaṃbhūtā viruddhādayo hetvābhāsā ityabhiprāyaḥ / tadevam anaikāntikaḥ savyabhicāraḥ iti sthite pṛcchati---kaḥ punariti /

uttaram---sādhyatajjātīyeti /
avagata eṣa vyabhicāra iti, anaikāntikapadavācyatāsya kathamityata āha--anyatra sarvo 'yamiti /
prameyapadārthasya tu sarvavyāpino nānto vyatireko 'stītyata
uktam--anyatra prameyāditi //

atra bauddhaiḥ yad vikalpya dūṣaṇamuktam, tadupanyasyati--anaikāntika iti / kiṃ punarayamiti / aikāntiko hetuḥ / tato 'nyaḥ sarva eva hetvābhāsa ityarthaḥ / dvitīyaṃ kalpaṃ dūṣayati---atha prasajyeti / tathāpi hetorabhāvo 'naikāntikaḥ / na cāsau savyabhicāraḥ / bhāvadharmau hi vyabhicārāvyabhicārau nābhāve sarvopākhyāvirahiṇi yujyete ityarthaḥ / tadetat śākyadūṣaṇaṃ nirākaroti---nāyaṃ paryudāsapakṣa iti / paryudāsapakṣastāvadasmākamabhimata upapannataraśca, kevalamayaṃ prasajyapratiṣedhavallabhastamāsthāya sarvaṃ dūṣayatīti tamevāṅgīkṛtya sarvatra brūma

ityāśayavataḥ samādhānam /

na punarabrāhmaṇādāvapi vārtikakārasya prasajyapratiṣedho 'bhimataḥ, kiṃ tu paryudāsa
eveti /
abhyupetya tu tatrāpi prasajyapratiṣedhābhidhānam /
na hi prasajyapratiṣedho 'pi tucchaḥ, api tu kasyacid vastuno 'bhāvena viśiṣṭaṃ kiñcideva vastvityarthaḥ //

atra bhāṣyam---nidarśanaṃ nityaḥ śabdo 'sparśatvāt iti / vaidharmye dṛṣṭāntam āha---sparśavāniti / anityaḥ

kumbhaḥ sparśavān dṛṣṭa iti yojanā / vaidharmye vyāpyavyāpakabhāvasya vaiparītyāditi vaidharmyavyabhicāramāha---dṛṣṭānte sparśavattvamanityatvaṃ ca dharmau na sādhyasādhanabhūtau gṛhyete / na hi yadanityaṃ tat sarvaṃ sparśavad buddhyādibhirvyabhicārāt / sādharmye 'pi caibhireva vyabhicāro vakṣyata itīha noktaḥ / nanu mā bhūnnityatvaṃ sādhyam,

asparśatvamevāstu nityatvasya sādhyamityata
āha---sparśavāṃścāṇurnityaśceti /
tathāpi yadasparśavanna bhavati tannityamapi na bhavatīti vaidharmyaṃ vyabhicarati, sparśavato 'pyaṇornityatvādityarthaḥ /
sādharmyavyabhicāramāha---ātmādau ceti //

atra vārttikakāro 'sparśavattvasya hetoḥ praśnapūrvakaṃ svarūpaṃ niṣkarṣati---kiṃ punastat asparśatvaṃ śabdād bhinnatvamityarthaḥ / sattāviśeṣaṇo vā samavāyaḥ, samavāyaviśeṣaṇā vā sattā, anvayavyatirekābhyāmityarthaḥ / vākyārthe ca padaprayogo 'sparśa iti śrotriyapadavadityāha---vākyārtheti / anaikāntika iti lakṣaṇamiti pakṣe codayati---atideśeti / yadi hi kvacit śāstrapradeśe anaikāntikaḥ kathitaḥ, taddeśātilaṅghanena atrātidiśyamāno viditarūpa iha savyabhicāraṃ lakṣayet, na tvasya śāstrapradeśe kvacidapi kīrtanamastītyarthaḥ / pariharati---nedamiti / lokaprasiddhatvenoktaprāyamityarthaḥ / anvayenaivobhayāntasanniyato 'naikāntika iti manvānaḥ śaṅte---avyāpakatvāditi / pariharati---neti / vyāvṛttīti / kvacidanvayasyobhayāntasaṃniyatatā, kvacid vyatirekasyetyarthaḥ / ekeṣāṃ matamupanyasyati---apare tviti / dūṣayati---taistviti / nodāharaṇe vyabhicārāllakṣaṇavyabhicāro bhavatyanyatvāt / no khalūdāharaṇamādriyante parīkṣakāḥ kiṃ tu lakṣaṇamityarthaḥ// 5 //

NyS_1,2.6: siddhāntam abhyupetya tadvirodhī viruddhaḥ //

siddhā---ddhaḥ // 6 // pṛcchati---ko 'sya sūtrasyeti / na khalu heturacetanaḥ siddhāntamabhyupagacchati, yaścābhyupagacchati cetano nāsāvanyatamena hetulakṣaṇena yujyate iti na hetvābhāsaḥ / na ca pakṣaḥ siddhānta iti tadvirodhī na viruddhaḥ syāditi bhāvaḥ / uttaram---abhyupagatārthavirodhī viruddhaḥ hetudvāreṇa puruṣasyābhyupagamo hetāvupacaritaḥ / abhyupagamaviṣayamātravivakṣayā ca siddhāntaśabdaḥ prayukto na punaḥ siddhānta eveha vivakṣitaḥ / tena pekṣo 'bhyupagamaviṣaya iti tadvirodhī hetvābhāsaḥ saṃgṛhīto bhavati viśeṣaviruddhasya ca na hetvābhāsatetyuktaṃ bhavati / na hi viśeṣo 'bhyupagamasya viṣayaḥ, na khalvayaṃ pratijñāpadagocaraḥ, kiṃ tu pratijñārthasya siddhyanuṣaṅgīti nābhyupagamagocara iti bhāvaḥ / īdṛśasya sūtravyākhyānasya phalamāha---evaṃ ceti / īdṛśaṃ vyākhyānamantareṇānuktasya viruddhasyetyarthaḥ / abhyupagatena vā bādhyata iti, svarūpeṇa hetutvena vetyarthaḥ / tadanena taṃ viruṇaddhītyādi bhāṣyaṃ vyākhyātam / codayati---nanvevamiti / yadi hetutvabādhād viruddha ityuktaḥ, hanta, savyabhicārādayo 'pi viruddhāḥ / teṣāmapi hi hetutvaṃ bādhitam / abādhe vā na hetvābhāsā iti bhāvaḥ / pariharati---satyameka eveti / īdṛśāviruddhatvena tulyatve 'pyavāntarabhedavivakṣayā pañcatvam / yathā pramāṇādīnāṃ prameyatvena tulyatve 'pi pramāṇaprameyādīnāmavāntarabhedavivakṣayā ṣoḍaśatvam, yathā vā tṛṇaviśeṣa evāsādhāraṇatayā tṛṇolapa ityākhyāyate,

evaṃ viruddhaviśeṣa
evāsāvanaikāntikādirviruddhānaikāntikādipadavācya
ityarthaḥ //

atrodāharaṇabhāṣyam---yathā so 'yaṃ vikāra iti / mahadahaṅkārapañcatanmātraikādeśendriyabhūtasūkṣmamahābhūtāni vikāraḥ / tasya vyaktiḥ dharmalakṣaṇāvasthāpariṇāmaḥ, tasmādapāya iti / atra hetuḥ nityatvapratiṣedhāditi / tasya vyākhyānam---na nityo vikāra upapadyata iti / apeto 'pi vikāro 'sti vināśapratiṣedhāt / so 'yaṃ nityatvapratiṣedhāditi heturvyakterapeto 'pi vikāro 'stītyanena svasiddhāntena virudhyate / etadeva praśnapūrvakaṃ vibhajate---kathamityādinā / virodhasya dvyāśrayatvāt siddhāntena virudhyate ityabhisaṃghāya siddhāntaṃ vyāhantītyuktamityarthaḥ / tadetad bhāṣyaṃ vyācaṣṭe---udāharaṇamiti / nanu nityatvapratiṣedhāditi heturvināśapratiṣedhena siddhāntena viruddha iti bruvāṇaḥ śāstravirodhamāpādayati / tathā ca kālātyayāpadiṣṭo hetvābhāso na viruddha ityata āha---ete te vākye parasparārthabādhite iti / dṛḍhatarapramāṇabādhito hi hetuḥ kālātyayāpadiṣṭo bhavati, yathā brāhmaṇena surā peyā dravadravyatvāt kṣīravadityayaṃ hetuḥ

gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā /

yathaibaikā tathā sarvā na peyā brahmavādibhiḥ //

ityādibhirāgamairatidṛḍhairbādhitaḥ kālātyayāpadiṣṭatayā hetvābhāso bhavati /
prakṛte tu vākye parasparaviruddhārthatayā na pratiṣṭhāṃ labhete, na punaranyataradanyatareṇa śakyaṃ bādhituṃ dvayostulyabalatvāt tasmāt nāyaṃ kālātyayāpadiṣṭa ityarthaḥ //

vyākhyānāntaramāha---pratijñāhetvorvā virodha iti / so 'yaṃ vikāro vyakterapaitīti pratijñā nityatvapratiṣedhāditi hetunā virudhyate / vyaktimātrādapaiti, na tu vinaśyatīti hi pratijñārthaḥ apeto 'pyasti vināśapratiṣedhādityanena vyākhyātaḥ / tathā ca vyakterapaitītyenana vikārasya nityatvaṃ pratijñātaṃ nityatvapratiṣedhādityanena hetunā viruddhaṃ bhavati / khasiddhānteneti svapakṣeṇetyarthaḥ / atra cārthe sugamaṃ bhāṣyam / atra vārttikakāra- codayati---nanu pratijñāvirodha iti / pratijñāhetvorvirodhaḥ pratijñāvirodha ityarthaḥ / pariharati---naiṣa doṣa iti / pratijñāśritatvaṃ virodhasya vivakṣitvā nigrahasthāneṣu pratijñāvirodhasyopādānam, hetvāśritatvaṃ tu tasyaiva virodhasya vivakṣitvā hetvābhāse 'ntarbhāva iti / yadā

pratijñayā hetuvirodha iti hetorapyanyatarāsiddhatayā pratijñāyā tulyabalatvābhiprāyam / yadā tu heturubhayasiddho bhavati, tadā hetorvā pratijñāvirodhakatvamiti / upasaṃharati---ata iti / hetorvirodhodāharaṇam / virodhakatvaṃ virodhaḥ / śabdasyotpattidharmakatvaṃ pramāṇaviniścitaṃ nityatvapratijñāṃ bādhata ityarthaḥ / prasaṅgāt hetvābhāsātiriktasya pratijñāpadayorvirodhasya nigrahasthānasyodāharaṇamāha---pratijñāvirodhasyeti / tṛtīye 'dhyāye caiṣa virodha upapādayiṣyate / hetoranyatarāsiddhatayā samānabalayoḥ pratijñāhetvorvirodhodāraṇaṃ guṇeti / hetuvirodhodāharaṇaṃ nāstyeko bhāva iti / utpattimattvaṃ hyanyatarāsiddhamapi śakyasādhanamiti pratijñārthaṃ vyāhanti, samūhe bhāvaśabdaprayogāditi tu ubhayasiddhameva pratijñārthaṃ vyāhantītyetāvatā bheda ityarthaḥ// 6 //

NyS_1,2.7: yasmāt prakaraṇacintā saḥ nirṇayārthamapadiṣṭaḥ prakaraṇasamaḥ //

yasmā---maḥ // 7// prakaraṇaśabdārthamāha bhāṣyakāraḥ vimarśādhiṣṭhānāviti / vimarśaḥ saṃśayaḥ / tasya viṣayau / anavasitau anirṇītau, tādṛśayoreva pakṣapratipakṣaśabdavācyatvāt, prakriyate sādhyatvenādhikriyata ityanayā vyutpatyā prakaraṇam / cintāparaṃ vyācaṣṭe---tasya prakaraṇasya cintā vimarśāt prabhṛti prāg nirṇayāt samīkṣaṇam ālocanaṃ jijñāsā / sā khalu tattvānupalabdhyā kṛtā / no khalvayaṃ nityadharmān nityatvāvinābhāvino 'nityadharmān vā anityatvāvinābhāvina upalabhamānastatra sandigdhe tad vā jijñāsate / saiva nityadharmānupalabdhiranityadharmānupalabdhirvā vicitrābhisandhitayā vādinā nirṇayāyāpadiśyamānā prakaraṇasamo hetvābhāsaḥ / kutaḥ? ubhayapakṣasābhyāt yathā nityatvapakṣe 'nityadharmānupalabdhirevamanityatvapakṣe 'pi nityadharmānupalabdhiḥ / seyaṃ tattvānupalabdhimātravivakṣayobhayapakṣasamā,

prakaraṇasamā tu yathāprakaraṇamaniścāyakam
evamiyamapītyarthaḥ /
vyutpattinimittamātraṃ caitat prakaraṇasamapadasya, pravṛttinimittaṃ tu satpratipakṣatvam, anyathānaikāntikasyāpi prakaraṇasamatvaprasaṅgāditi /
prajñāpanaṃ prajñāpyate aneneti vyutpattyā nidarśanamuktam //

anaikāntikatvaśaṅkā satpratipakṣasyāsya vyavacchinatti---yatra samāna iti, saṃśayena samaḥ aniścāyakatvāditi / etaduktaṃ bhavati, na hi nityadharmānupalabdhirubhayasiddhe nitye 'sti yena savyabhicāro bhavet, nāpyanityadharmānupalabdhirubhayasaṃmate 'nitye 'sti yena savyabhicāro bhavet / api tu parasparamanayoḥ satpratipakṣatayaiva

hetvābhāsatvamiti / yasmāt prakaraṇacintetyuktaṃ sūtrakṛtā, tatra yasmādarthaṃ praśtapūrvakaṃ darśayati vārttikakāraḥ---kasmāditi / kāraṇatvaṃ tattvānupalabdhervyatirekeṇa deśayati---yasmāditi / ata eveti tattvānupalabdherityarthaḥ / codayati---nanvayamiti / pakṣapratipakṣau hi prakaraṇam / tau ca sādhyau / tābhyāṃ ca samaḥ sādhyasamaḥ / tathā ca sādhyasamāt hetvābhāsāt na pṛthag nirdeśyaḥ prakaraṇasama ityarthaḥ / pariharati---nāviśiṣṭa iti /

yadyapi prakaraṇasamaśabdo vyutpattyā sādhyāviśiṣṭena samānārthaḥ,
tathāpi pravṛttinimittamasya satpratipakṣatvam /
na ca tattvānupalabdhiḥ svayamasiddhā, sā hyupalambhanābhāvena sulabheti bhāva //

paramatamanubhāṣyātiprasaṅgāpādanena dūṣayati---ye tu saṃśayahetutvāditi / codayati---samūha iti / yasmin sati bhavatyeva tat kāraṇam, samūhe sati ca bhavatyeva naikaikasmin, tattmāt naikaikaṃ kāraṇamiti bhāvaḥ / pariharati---samūhaḥ kāraṇamitīti / na hyakāraṇānāṃ samūhaḥ kāraṇaṃ bhavitumarhati, atiprasaṅgāt /

na ca samūhivailakṣaṇyamantareṇājānataḥ samūhasya vailakṣaṇyam /
tasmāt samūhina evānyonyasamavadhānavantaḥ kāraṇam /
tathā ca pratyakṣasyopapannaṃ saṃśayakāraṇatvam /
na ca yasmin sati bhavatyeva tat kāraṇam, api tu yasmin satyeva na tvasatīti lakṣaṇabhaṅgabhaṅge vakṣyāma iti //

nanūbhayadharmānupalabdhirubhayapakṣasādhāraṇīti savyabhicāra evetyata āha---ubhayadharmānupalabdhāviti / nobhayadharmānupalabdhiratra hetuḥ, api tu ekadharmānupalabdhiḥ / na cāsau sādhāraṇī, kiṃ tu tatpratipakṣetyarthaḥ / ubhayaviśeṣānupalabdheḥ prakaraṇasamatvena abhidhānāśakyatvāt prakaraṇasamasyodāharaṇāntaraṃ dūṣayati---śarīrādanyatvaṃ tviti / pareṣāṃ kilodāharaṇaṃ nitya

ātmā śarīrādanyatvād ākāśavaditi / tatra śarīrādanyatvam upalabhamāno yadā tattvaṃ nityatvamātmanaḥ pratyeti, na hi tadā jijñāsituṃ nityatvaṃ pravartate / yadā tu tattvaṃ nityattvaṃ nopalabhate śarīrādanyatvamupalabhamāno 'pi tadā pravartate / tasmādanvayavyatirekābhyāṃ tattvānupalabdhireva prakaraṇacintāpravartikā na śarīrādanyatvam / tasmāt naitat prakaraṇasamasyodāharaṇam / api tu tattvānupalabdhireva / itaścaitanna prakaraṇasamasyodāharaṇamityāha---śarīrādanyatvaṃ cānaikāntikam /

upasaṃharati---ataśca na sūtrārthaḥ
na sūtraviṣayaḥ /
evamanyānyapi satpratipakṣodāharaṇānyūhanīyāni // 7 //

NyS_1,2.8: sādhyāviśiṣṭaḥ sādhyatvāt sādhyasamaḥ //

sādhyā---maḥ // 7// atra sādhyasama iti lakṣyanirdeśaḥ / sādhyāviśiṣṭa iti lakṣaṇam / tadanena svarūpāsiddhaikadeśāsiddhāśrayāsiddhānyathāsiddhānāṃ saṃgrahaḥ, teṣāmasiddhatvena sādhyāviśiṣṭatvāt / atra cāsiddhaḥ sādhyasama iti vaktavye sādhyāviśiṣṭagrahaṇamanyatarāsiddhasyāpi siddheḥ prāgahetutvajñāpanārtham / anyathātyantāsiddha eva sādhyasamo nānyatarāsiddhaḥ tasya kadācit siddheriti bhrāntiḥ syāt / sādhyāviśiṣṭena tu so 'pi saṃgṛhīta iti / nanvevaṃ sādhyāviśiṣṭatvenānyatarāsiddha eva syāt netare, neṣāmasiddhatvena sādhyāviśeṣābhāvādityata uktaṃ sūtrakṛtā sādhyatvāditi / yadi hi sādhyaṃ nāsiddhaṃ bhavet sādhyatvādeva cyaveta, na khalu siddhaṃ sādhyate / tasmāt sādhyatvādasiddhatā / sā ca kasyacit sarvadā, kādācitkī kaściditi sarveṣāmaviśiṣṭatvamiti nāvyāptiḥ /

nāpi sādhyatvasyātiprasaktyātivyāptiḥ
hetvābhāsasāmānyalakṣaṇāpekṣatvāt tadviśeṣalakṣaṇasyeti sūtrārthaḥ /
sādhnīyatvāditi bhāṣyagataṃ na sādhyatvādityasya vyākhyānam,
api tu gatimattvasyāsiddhatvaparam //

atra vārttikakāraḥ sūtrārthaṃ vyācaṣṭe---sādhyenāviśiṣṭo ya iti / sādhyena vyabhicāro mā bhūdityata āha---sādhanadharma iti hetvābhāsasāmānyalakṣaṇayoge sati etallakṣaṇamiti na vyabhicāra iti bhāvaḥ / atra bhāṣyakāreṇa svarūpāsiddhāśrayāsiddhānyathāsiddhānāṃ sādhāraṇamudāharaṇamuktam---dravyaṃ chāyā gatimattvāditi / tadvibhajate vārttikakāraḥ dravyaṃ chāyeti / atra svarūpāsiddhatāṃ tāvadāha---yathaiveti / āśrayāsiddhatāmavatārayituṃ gatimattaṃ chāyāyāḥ pañcāvayavena vākyena sādhyati---gatimattvamiti / āśrayāsiddhatāmāha---nāśrayāsiddhatvāditi / satyā eva chāyāyā deśāntare darśanād yo 'syā gatimattvamanubhinoti taṃ pratyāśrayāsiddhaṃ deśāntare darśanam, tadāśrayasyāsiddhatvāt / tadidamuktam---sati dravyābhāva iti, sati sattva ityarthaḥ, na tāvat chāyā sāmānyaviśeṣasamavāyāntarbhūtā tasyā nityatābhāvāt / nāpi karma, saṃyogavibhāgāsamavāyikāraṇatvābhāvāt / na guṇo dravyāsamavāyāt / na manodikkālaguṇaḥ, tadguṇānāmapratyakṣatvāt / nāpyātmaguṇo bāhyendriyapratyakṣatvāt / nāpi nabhonabhasvatoḥ, tadguṇānāmacākṣuṣatvāt / nāpi tejasaḥ, tadvirodhitvāt tatsahacaritaguṇāntarānupalabdheśca / ata eva na pṛthivīpāthasorapi / api ca tadguṇaścākṣuṣo nālokamantareṇa śakyagrahaḥ / chāyā tu tamantareṇa gṛhyate,

tasmiṃstu sati na gṛhyate iti durghaṭam / nāpi dravyam, taddhi pṛthivyādīnāmamanyatamad bhaved anyad vā daśamam / na

tāvadanyatamam,

tadguṇānāmanupalabdadheḥ, nāpyanyad rūpavaditi yujyate, tasyādravyasya pratyakṣatvānupapatteḥ,
asparśavatvādanāmbhakatvenānekadravyatvābhāvāt /
tasmād bhābhāva eva chāyā na tu satīti siddham //

yastu manyate mā bhūt chāyā satī, bhavatu bhābhāvaḥ tathāpi nāśrayāsiddhatā deśāntaradarśanasya bhābhāvāśrayatvādeveti taṃ pratyabhyupetyānyathāsiddhatayā sādhyasamatvamāpādayati---abhyupetyeti / svābhāviko hi saṃbandho hetoḥ sādhyena sahānumānāṅgaṃ naupādhika iti vivecitamanumānalakṣaṇe / tadayamanyathāsiddha aupādhikasaṃbandho bhavati hetvābhāsaḥ / seyaṃ hetorasiddhirdvidhā svarūpato hetutvena ca / svarūpato 'pi dvedhā, svata āśrayāsiddhyā ca / na caitāvatā savyabhicārādīnāmapi hetutvāsiddherasiddha evāntarbhāvaḥ savyabhicāratvādiviśeṣaṇena teṣāmato bhedāt / anyathāsiddhasya tu tadviśeṣaṇatvāyogino hetutvāsiddhimātreṇa sādhyasame 'ntarbhāva iti sarvamavadātam / saṃkalayati---so 'yamiti / ta ete 'siddhabhedā udāharaṇabhedeṣvapi draṣṭavyāḥ, yathā nityaḥ śabdaḥ cākṣuṣatvāditi svayamasiddhaḥ / tanubhuvanādīnāṃ na kartā īśvaro 'śarīratvādityāśrayāsiddhaḥ /

sa śyāmo maitratanayatvāt paridṛśyamānamaitratanayastomavadityanyathāsiddhaḥ,
annapānapariṇatibhedanibandhanatvāt rūpabhedasyānyathāsiddhatvamiti /
ayamapyasiddhatvāt iti bhāṣye apiśabdena
āśrayasya chāyāyā api sattvenāsiddhiḥ sūcitā //

atra bhadantena idaṃ sādhyasamalakṣaṇamudāharaṇāntaraṃ kalpayitvā dūṣitam / idaṃ kilāsyodāharaṇam, nityaḥ

śabdo 'sparśatvād buddhivaditi / tadetat tridhāpyasiddhaṃ na bhavatīti dūṣayitvā bhadantena śaṅkitam, atha sādhyenāviśiṣṭo dṛṣṭānto yasmin sa sādhyāviśiṣṭo hetvābhāsa iti buddherdṛṣṭāntasya nityatvenāsiddhatvāt

ityāśaṅkya bahuvrīhyabhāvena dūṣitam / tadetat sarvamanabhyupagamena vārttikakāro dūṣayati---nityaḥ śabda iti / yadyetat nodāharaṇaṃ kimudāharaṇaṃ ko vā sūtrārtha ityata āha---yathā tvasmābhiriti / ayaṃ bhadantokto doṣa ityarthaḥ / kasmādityata āha---bhadantena sūtrārtho na vijñātaḥ, na hi savyabhicāro 'nena lakṣyate yena savyabhicāramasparśavattvamasyodāharaṇaṃ syāt, kiṃ tu sādhyasamaḥ / nāpi vyadhikaraṇabahuvrīhidūṣaṇenākṣarārtho jñātaḥ / nāpi buddhivaditi dṛṣṭāntābhāsameva hetvābhāsaṃ kurvatā hetvābhāsadṛṣṭāntābhāsau jñātau bhadantenetyarthaḥ // 8 //

NyS_1,2.9: kālātyayāpadiṣṭaḥ kālātītaḥ //

kālā---taḥ // 9 // atra kālātīta iti lakṣyanirdeśaḥ, kālātyayāpadiṣṭa iti lakṣaṇam / hetorapadeśasya hi sādhyasandehaviśiṣṭaḥ kālaḥ / yathāhuḥ---

nānupalabdhe na nirṇīte nyāyaḥ pravartate, api tu sandigdhe iti / pare 'pyāhuḥ

sandigdhe hetuvacanāt

iti / yatra ca pratkṣānumānāgamavirodhaḥ, anuṣṇo 'gnirdravyatvāditi ca aśrāvaṇaḥ śabdo guṇatvāditi ca, śuci naraśiraḥkapālaṃ prāṇyaṅgatvāditi ca, sa sarvaḥ pramāṇato viparītanirṇayena sandehaviśiṣṭaṃ kālamatipatatīti so 'yaṃ kālasyātyayenāpadiśyamānaḥ kālātīta iti / tathā codāhṛtaṃ

yattu pratyakṣāgamaviruddhaṃ nyāyābhāsaḥ saḥ /

ityatra vārttikakṛtā bādhāvinābhāvayoḥ sahāsaṃbhava iti cātra bauddhānāmākṣepo 'smābhiḥ samāhitaḥ / evaṃ vyavasthite bhāṣyakāraḥ sūtraṃ svaparamataśliṣṭaṃ vyācaṣṭe---kālātyayena saṃśayakālātyayena yukto yasya hetorapadiśyamānasyāthaiṅkadeśaḥ / dharmaviśiṣṭo hi dharmī hetorapadiśyamānasyārthaḥ / sar hyati hetunā, tasyaikadeśaḥ sādhyadharmaḥ / sa hi dharmiṇi balabalā pramāṇena tadviparotadharmanirṇayaṃ kurvatā saṃśayakālamatipātitaḥ / sa tādṛśo hetuḥ kālātyayāpadiṣṭaḥ kālātīta iti svamatenāsyārthaḥ / atra ca pūrvamevodāhṛtamiti paunaruktyāt nodāhṛtam /

paramate ca kālātyayena yukto yasya hetorartharūpa ekadeśo hetuviśeṣaṇamiti yāvat, sa kālātyayāpadiṣṭa iti yojanā / paramatenaiva nidarśanamāha---nidarśanamiti / nityatvaṃ cātrāvasthānamātramabhimatamiti, na

ghaṭādibhirālokasaṃyogavyaṅgyairvyabhicāraḥ /
tadetat pañcāvayavaṃ vākyamupanyasya saṃyogavyaṅgyatvasya hetorekadeśasya viśeṣaṇasya saṃyogasya vyaktikālātyayena hetvābhāsatāmāha---ayamaheturiti /
sa punarayamasiddhaviśeṣaṇatayā hetvābhāsaḥ sādhyasama eveti na pṛgvācya
iti sthūlatayā eṣa doṣo bhāṣyakāreṇa nodbhāvitaḥ //

yat punaḥ bhadantena kālātītasaya vyākhyānaṃ kṛtaṃ pratijñānantaraṃ hi hetoḥ kālaḥ / tamatītya hetuḥ paścādapadiśyamānaḥ kālātīto bhavati / tad yathā, anityaḥ śabdaḥ ghaṭādivadityukte kasmādityanuyukto hetuṃ brūte kṛtakatvāditi sa kālātīta iti / taccaivaṃ tena dūṣitam---kiṃ nirākāṅkṣe vādini eṣa prativādinaḥ praśnaḥ, āho sākāṅkṣe? yadi nirākāṅkṣe tadā nyūnamevāsya nigrahasthānam, na hetvābhāsastasyāprayogāt / prayukto hi hetustadābhāso vā syāt nāprayuktaḥ / atha sākāṅkṣa eva vādini prativādinaḥ praśnaḥ, tathāpi paścādapyasau hetuḥ prayukto hetureva, na hyasau tadā na svasādhyāvinābhūtaḥ, apakṣadharmo veti / tasmāt na kālatīto nāmāsti hetvābhāsa

iti / tadetad bhadantadūṣaṇam etadvyākhyānānabhyupagamena pariharati---avayavaviparyāsavacanaṃ tviti / anabhyupagamahetu pṛcchati---kasmāditi /

uttaram---yasyeti /
arthena sāmarthyena saṃbandho 'rthasaṃbandhaḥ /
api ca paunaruktyādapi nābhyupagamyata
ityāha---avayaveti //

yasyāpadiśyamānasya ityādi punarucyata ityantaṃ vārttikaṃ bhāṣyavyākhyānenaiva vyākhyātam / śaṅkate---samīkṛte 'bhidhānāditi / ayamarthaḥ naitadaprāptakālena nigrahasathānena punaruktam, api tu hetvābhāsa eva / sa hyavayavaviparyāsa ucyate yatraikagranthenaiva vādī pratijñodāharaṇādi prayujya paścāt hetuṃ prayuṅkte, eṣa tu pratijñodāharaṇe prayujya virataḥ prativādinānuyuktaḥ paścāt hetuṃ prayuṅkte / tasmāt nyūnatādūṣaṇena pakṣe samīkṛte

pakṣamātratāṃ nīte siddhāvasthātaḥ pracyāvite paścādabhidhānāt hetāreṣa kālātīto hetvābhāsaḥ, na punaraprāptakālam / nigrahasthānamiti cediti / nirākaroti---keneti / yadi hetvabhidhānena nyūnatayā samīkṛtaḥ pakṣaḥ kimatrahetorasāmarthyam? na hyanyadoṣeṇānyo yujyata ityarthaḥ / śaṅkitā brūte---etadasyeti / nirākaroti---naitaditi /

nyūnatayā nigṛhīto yadi paścādabhidhānena nigrahītavyaḥ tato vādyeva nigṛhyatāṃ na tvayaṃ paścādabhihita iti samarthaḥ śakyo heturnigrahītumiti nāyaṃ samīkṛtābhihitatvenāpi hetvābhāsa
ityarthaḥ /
ubhayanirākaraṇamupasaṃharati---tasmāditi // 9 //

NyS_1,2.10: vacanavidhāto 'rthavikalpopatyā chalam //

uddeśakramānurodhena lakṣaṇakramasya hetvābhāsānantaraṃ chalasyoddeśāt chalalakṣaṇasyāpi hetvābhāsalakṣaṇānantaryamāha bhāṣyakāraḥ---atha chalam //

vaca---lam // 10 // yathā vakturabhimato 'rthaḥ tato viruddhaḥ arthaḥ tasya kalpaḥ kalpanā, saivopapattiḥ tayā / atha lakṣaṇāntara iva chalasya sāmānyalakṣaṇe kasmādudāharaṇaṃ na dīyata ityata āha---na sāmānyalakṣaṇe iti / sāmānyaviśeṣavat sarvamudāharaṇam, nirviśeṣasya sāmānyasyāsattvena kevalasya sāmānyasyodāharaṇamaśakyamityarthaḥ / vibhāge tviti / vibhajyata iti vibhāgo viśeṣalakṣaṇam, tasmin udāharaṇāni// 10 //

NyS_1,2.11: tat trividhaṃ vākchalaṃ sāmānyacchalamupacāracchalaṃ ca //

chalasāmānyalakṣaṇamabhidhāya tadviśeṣalakṣaṇānyabhidhātuṃ prathamaṃ tāvat
nyūnādhikasaṃkhyāvyavacchedārthaṃ vibhāga lakṣaṇasūtramavattārayati---vibhāgaśceti /
vibhajyate 'neti vibhāgaḥ sūtramucyate /
tat tri---ca // 11 //

NyS_1,2.12: aviśeṣābhihite 'rthe vakturabhiprāyādarthānatarakalpanā vākchalam //

tatra ca viśeṣalakṣaṇamavatārayati / teṣāṃ chalānāṃ madhye vākchalaṃ lakṣyate---avi---lam // 12 // navaḥ kambalo 'syeti ekatra vigrahaḥ, nava kambalā asyeti aparatra iti vigrahe viśeṣaḥ / vākchalamiti śabdārthaṃ vyutpādayati---vāci nimitte chalaṃ vākchalamiti / navakambala ityubhayatrāpi samānāyāṃ vāci nimittabhūtāyāmityarthaḥ / tadetacchalaṃ parājayāvasthāyāṃ jalpe prayoktavyamityuktam /

paravākye paryanuyogo 'syeti coktam /
tadatra yathā paryanuyogaḥ, tathā darśayati śiṣyahitatayā bhāṣyakāraḥ---asya pratyavasthānamiti /
ubhayārthapratibhāne saṃbhavatpadārthaparityāgenāsaṃbhavatpadārthakalpanam
ayuktamityarthaḥ //

atha prayoktāpi kathaṃ sādhāraṇena śabdenārthaviśeṣaṃ bodhayati? abodhayaṃśca kathaṃ pratipādako nāma ityata āha---prasiddhaśceti / saṃbandhasvarūpamāha---abhidhānāmidheyayoryo niyamaḥ, ayameva śabdo 'syaivārthasyeti / tatra yaḥ puruṣasya niyogaḥ asmādayameva boddhavya ityevamākāraḥ, kimato yadyevamityata āha---prayuktapūrvāśceti / tathāpi kimityata āha---prayogaśceti / tāmimāṃ bhūmiracanāṃ prakṛte yojayati---tatraivamarthagatyartha iti / etaduktaṃ bhavati, na saṅketakaraṇāvasthāyāṃ vṛddhavyavahāre vā kaścit śabdaḥ kañcidartha śṛṅgagrāhikayā bodhayati, api tu

sāmānyadvāreṇārthaprakaraṇādisahakārī viśeṣe vartate /

tasmāt naiṣa pratipādayituraparādho yadeṣa viśeṣaśabdairviśeṣaṃ na pratipādayati,
kiṃ tu saṅketasyāparādho yo viśeṣamapahāya sāmānye śabdānāṃ vartate /
tasmād yathāsaṅketaṃ bodhayan nāparādhyaḥ prayokteti siddham /
sāmarthyameva darśayati---yatrārthe kriyā codaneti //

syādetat / aviśeṣābhihite 'rthe iti na yuktam na hi navakambala iti padaṃ prakaraṇādinirapekṣaṃ kañcidarthamaviśeṣeṇābhidhatte gavādiśabdavat / na hi saṃkhyāviśeṣe ca navīnatve cāsti kaścit sāmānyaviśeṣo bāhuleyādiṣviva gotvaṃ yamabhidadhītetyata āha vārttikakāraḥ---sāmānyaśrutīti / abhihitiḥ abhihitam ūccāraṇamiti

yāvat / samānaḥ śabdo nārthe sāmānyamityarthaḥ / aśva iti nāmapadamaśvatvasya vācakam, ākhyātapadaṃ yadā kasyacidabhimukhaṃ prayujyate aśva iti, tadā vṛddhiṃ gato 'sīti pratīyate / codayati---aviśeṣeti / samāno hi śabdo 'bhidheye saṃśayamādhatte na tvarthamabhidhatta ityarthaḥ / pariharati---na prakaraṇādīn iti / śveto dhāvatīti itaḥ sārameyo drutataraṃ yāti, śvitrī prakṣālayatītyarthasandeha ityarthaḥ / artha ityasya prayojanamāha---arthagrahaṇamiti / aviśeṣaśrutau śabde sati arthe arthāntarakalpanā,

na śabda ityarthaḥ / asya

pratyavasthānamityādi bhāṣyaṃ vyācaṣṭe---tasyeti /
sugamam // 12 //

NyS_1,2.13: sambhavato 'rthasyātisāmānyayogād asambhūtārthakalpanā sāmānyacchalam //

saṃbhava---lam // 13 // saṃbhavato 'rthasya brāhmaṇaviśeṣasya vidyācaraṇasaṃpadviṣayatvena vidyācaraṇasaṃpadamatyeti yat sāmānyaṃ brāhmaṇatvaṃ vrātye brāhmaṇe, tasya brāhmaṇatvasyātisāmānyasya yogādasaṃbhūtārthakalpanayā yaḥ pratiṣedhaḥ tat sāmānyacchalam / aho na khalvayaṃ brāhmaṇo vidyācaraṇasaṃpanna iti hi stutyarthaṃ vākyamabhyanujānatoktaṃ saṃbhavati brāhmaṇe vidyācaraṇasaṃpaditi tadetadapi vākyaṃ stutyarthameva, na tvasya brāhmaṇatvāt hetorvidyācaraṇasaṃpad vivakṣiteti / tatra paro hetvarthamasyā vivakṣitamāropya vacanaṃ vihantīti tadidaṃ sāmānyacchalam / viṣayānuvāda iti / saṃpadviṣayasya brāhmaṇatvasyānuvāda ityarthaḥ / kasya? avivakṣitahetukasya puṃsaḥ / tadetad vārttikakāro vyācaṣṭe---sāmānyasyeti / vivakṣitārthamadhigataṃ sāmānyamityarthaḥ / śeṣaṃ subodham//13 //

NyS_1,2.14: dharmavikalpanirdeśe arthasadbhāvapratiṣedhaḥ upacāracchalam //

dharma---lam //14// śabdasya dharmaḥ prayogaḥ tasya vikalpo dvaividhyam / dvividhaḥ prayogaḥ, pradhāno bhāktaśca /

tatrāpi pradhāna autsargikaḥ, tasya tu kutaścidapavādād bhākto bhavati / tadetadāha bhāṣyakāraḥ---abhidhānasya śabdasya yathārthaṃ prayogo dharmaḥ autsargikaḥ / tat kimayameva? netyāha---vikalpo dvevidhyam / ko 'sau dvitīya ityata āha---utsargasya tu kutaścidapavādād anyatra dṛṣṭasyānyatra prayogaḥ / tadevaṃ vyavasthitena dharmavikalpena nirdeśe vākye, nirdiśyate 'neneti vyutpattyā / tatra bhāktavivakṣāyāṃ mañcāḥ krośantīti, atrārthasadbhāvena pratiṣedhaḥ / tamevārthasadbhāvamāha---mañcasthāḥ puruṣāḥ krośanti, na tu mañcāḥ krośantīti / vārttikamate tvarthasadbhāvasyaiva pratiṣedha iti vyākhyeyam / nanu yadyanyatra dṛṣṭasyānyatra prayogaḥ, hanta sarvaṃ sarvatra prayujyetetyata āha---upacāro nītārthaḥ prāpitārthaḥ / sahacaraṇādinā nimitteneti, anyatra dṛṣṭasyāpyanyatra prayogaḥ saṃbandhādeva bhavatīti / nātiprasaṅga ityarthaḥ / na chandataḥ na chadmanetyarthaḥ / nanu yadi bhāktatayāpyupapattiḥ, na kiñcit jalpākabhāṣitaṃ duṣṭaṃ syāt / sarvasyaiva yathākathañcid bhāktatvenopapatterityata āha---pradhānabhūtasyeti / bhāktasyetyetāvati vaktavye pradhānagrahaṇaṃ siddhatayā dṛṣṭāntalābhāya /

lokasiddha
evopacāraḥ kartavyo nāpūrvo vinā prayojanam,
lokasiddhaścāyamupacāro mañcāḥ krośantītyarthaḥ //

sūtratryākhyānaparaṃ vārttikaṃ dharmavikalpanirdeśaśabdena sūtrasthena / abhidhānaṃ prayogaḥ śabdasya dharmo bhavan dvidhābhidhīyate dvaividhyamāha---pradhānamiti so 'yam

abhidhānābhidheyavyavahāra iti, abhidhānaṃ śabdaḥ /
abhidheyo gamyaḥ /
sa ca kvacid vācyaḥ,
kvacid bhākta ityarthaḥ // 14 //

NyS_1,2.15: vākchalam evopacāracchalaṃ tad aviśeṣāt //

parīkṣāparvaṇaḥ sannidhānāt tadarthaṃ lakṣaṇaparvaṇyapi yogyāyai sūtrakāraḥ channalakṣaṇaṃ parīkṣate---vākcha--t//15 //

sthānyartho guṇaśabdo yo vastutaḥ sa eva pradhānaśabdaḥ sthānārtha iti kalpayitveti yojanā /
yathā hi vākchavale navīnārtho navaśabdaḥ saṃkhyā bhede kalpitaḥ, tathehāpīti pūrvaḥ pakṣaḥ // 15 //

NyS_1,2.16: na tadarthāntarabhāvāt //

siddhāntasūtram---na ta--t // 16 // tasya upacāracchale arthasadbhāvapratiṣedhasya arthāntarakalpanāto vākchalādityarthaḥ / sūtra tātparyamāha---vārttikakāraḥ---aviśeṣādityasyeti / vidheyaṃ vastu, mañcāḥ krośantītyatra krośanaṃ vidhīyate, mañcā iti tvanūdyate / ata eva

guṇe tvanyārthakalpanā

iti mañcā ityetadapradhānamanūdyatayā bhāktam / na tu krośantīti

na vidhau paraḥ śabdārthaḥ

iti nyāyāt /
tadiha vidhīyamānaṃ krośanameva vastu pratiṣidhyate, naiva mañcāḥ krośantīti chalavākyena /
navakambalo devadatta iti vākye tu devadattamanūdya navatvaviśiṣṭaḥ kambalo vidhīyate /
tatra na vidheyasya vastunaḥ kambalasya sadbhāvaḥ pratiṣidhyate, kiṃ tu tadekadeśasyānekatāyā iti mahān bheda iti siddhāntaḥ // 16 //

NyS_1,2.17: aviśeṣe vā kiñcitsādharmyāt ekacchalaprasaṅgaḥ //

avi---ṅgaḥ // 17 // kiñcitsādharmyāt tritvābhāve dvitvasyāpyabhyupagatasyābhāva prasaṅgaḥ /

omiti brūvato vastutvena samastabhedocchedaprasaṅgaḥ /
bhāṣyavārttike atirohitārthe // 17 //

NyS_1,2.18: sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ //

uddeśakramānurodhena jātilakṣaṇakramamāha bhāṣyakāraḥ---ataḥ chalalakṣaṇād--ūrdhvam / sādha--tiḥ // 18 // pratīpamavasthānaṃ pratyavasthānam, tathā sati chalasya samyagdūṣaṇasya ca jātitvaprasaṅgaḥ / ata uktam---sādharmyavaidharmyābhyāmiti / na ca cchale sādharmyavaidharmye staḥ / na ca samyagdūṣaṇaṃ sādharmyavaidharmyamātrāt, api tu prayogāditi / prayukte hetau tadābhāse vā yaḥ prasaṅgo jāyate sa jātiriti / jalpe hi vedaprāmāṇyaṃ vidvāṃsaṃ prati kuhetunā yadā nāstikairadhikṣipyate, saduttaraṃ cāsya yadā sahasā na pratibhāti tadeśvarāṇāṃ janādhārāṇāṃ mā bhūd vedāprāmāṇyabuddhiriti jātyāpi pratyavastheyam / anyatheśvaracaritānuvarttinīnāṃ prajānāṃ viplavo bhavediti / kvacit punarabuddhipūrvameva hetau hetvābhāse vā jātiprayogaḥ saṃbhavati / jāyamāno 'rthaḥ iti jātipadavyutpattinimitataṃ darśitam / tadetad vārttikakāro vyācaṣṭe---sādharmyeṇeti / yathā pakṣe sati pratipakṣaḥ, evaṃ sthāpanāyāṃ satyāṃ pratyavasthānamiti / sūtrārthastu yathāśruti, na punarudāharaṇasādharmyeṇa yathābhāṣyaṃ bodhyavyaḥ / yadyevam, bhāṣyaṃ tarhi kathamityata āha---udāharaṇārthamiti / evaṃ vaidharmyeṇa vetyetadapi /

yathāśruti na punaryathābhāṣyam
udāharaṇārthaṃ tadityarthaḥ /
asya vyākhyānasya guṇābhidhānena praśnapūrvakaṃ prapañcamāha---kimarthamidamiti // 18 //

NyS_1,2.19: vipratipattiḥ apratipattiḥ ca nigrahasthānam //

vipra---nam // 19 // sūkṣmaviṣayā pratipattirviparītā / sthūlaviṣayā ca kutsitā, kathamasau nigrahasthānamityata āha---vipratipadyamāna iti / apratipattimāha---ārambhaviṣaya iti lāghavāya vipratipattyapratipattī iti vaktavye kasmādasamāsakaraṇamityata āha---asamāsācceti / vipratipatyapratipattibhyāmānyadapi hetūdāharaṇādhikaṃ nāma jalpe nigrahasthānamasti, tadapi granthādhikyenāvarudhyata ityarthaḥ / ārambhaviṣaye 'nārambha ityādi bhāṣyam, tad vyācaṣṭe---svaparārthottarāsaṃvittiriti / dvedhā khalvārambhaviṣaye 'nārambho bhavati, dūṣyaṃ vā paroktaṃ sādhanaṃ vipratiṣedhahetuṃ vā na pratipadyate / seyaṃ parārthottarāsaṃpratipattiḥ uttaragrahaṇaṃ sādhanamapyupalakṣayati / svārthottarāpratipattisatu sādhanapratiṣedhahetū parakīyau pratipadya tat pratiṣeddhuṃ svakīyamuttaraṃ na pratipadyata ityarthaḥ / codayati---svayaṃ prayukte vastutaḥ samarthe sādhane katham

apratipattirvipratipattirveti draṣṭavyam / pariharati---tadāpīti / samarthasādhanajñānaṃ sādhanapratipattirna sādhanamātrajñānamityarthaḥ // 19 //

NyS_1,2.20: tadvikalpāñjātinigrahasthānabahutvam //

sūtrāntaramavatārayituṃ bhāṣyakāra āha---kiṃ punariti / yadyapi sādharmyavaidharmyābhyāṃ dṛṣṭāntasyāpi bhedaḥ, tathāpi lakṣaṇābhedābhiprāyeṇābheda uktaḥ / tadvi---tvam // 20// nānā kalpa iti svarūpataḥ,

vividha iti prakārataḥ /
yathālakṣaṇamiti yathāsvarūpamityarthaḥ //

adhyāyārthaṃ saṃkṣipyāha vārttikakāraḥ---tantrapratijñeti / tantrasya śāstrasya pratijñā pramāṇāditattvajñānānniḥśreyasādhigama iti sūtram / śāstremeva hi tattvajñānamiti / saṃsāraḥ duḥkhajanmapravṛttidoṣamithyājñānāmiti / tannivṛttiśca saṃvidā uttarottarāpāye tadanantarābhāvād apavarga iti /

tasmāt
yaḥ pramāṇādisūtreṇoddeśaḥ, tatparikaro dvitīyaṃ sūtram, dvābhyāmuddeśaḥ /
śeṣaṃ subodhamiti // 20 //

// iti vācaspatimiśraviracitāyāṃ nyāyavārttikatātparyaṭīkāyāṃ prathamādhyāyasya dvitīyāhnikam //

// samāptaḥ prathamādhyāyaḥ //

oṃ

nyāyavārtikatātparyyaṭīkāyāṃ

dvitīyo 'dhyāyaḥ /

ata ūrdhvaṃ pramāṇādiparīkṣetyādibhāṣyanirākaraṇīyāmāśaṅkāmāha vārtikakāraḥ trividhā cāsyeti /

(181/4) sthānavatāṃ kramavatāṃ parīkṣāvacanamiti pramāṇameva parīkṣyata iti yuktamiti / kimatrādau pramāṇaṃ na parīkṣitaṃ, kiṃ tu saṃśya eva parīkṣyata ityāha / tāni vilaṅghyeti / so 'yaṃ kramabhedaḥ kuta iti bhāṣyārthamāha / parīkṣāṅgatvāditi / uddeśakramānurodhena hi pramāṇaṃ pūrvaṃ lakṣitaṃ, na tu lakṣaṇe saṃśayasyāsti kaścidupayogaḥ / parīkṣā tu sarvā vimarṣakaraṇiketi parīkṣāparvaṇi sarvathā ārthakrameṇa saṃśayasya pūrvabhāvaḥ / yathāgnihotraṃ juhoti yavāgūṃ pacatītyatrāgnihotrātprāgbhāvo yavāgūpākasya, tasyāgnihotrasādhanatvāt / saṃśayalakṣaṇaṃ cātra parīkṣyate na saṃśaya iti nānabasthāpi / deśayati / nanu coktamiti / śāstragatā tviyaṃ parīkṣā, sā ca na vimarśapūrvetyārthakramābhāvānnoddeśakramo bādhanīya ityarthaḥ / pariharati satyaṃ na nirṇaye niyama iti / na nirṇayaḥ sarvaḥ saṃśayapūrvaṃ, vicāraḥ sarva eva saṃśayapūrvaḥ, śāstravādayoścāsti vicāra iti tenāpi saṃśayapūrveṇa bhavitavyam / śiṣṭayośca vādiprativādinoḥ śāstre vimarśābhāvo na śiṣyamāṇayoḥ, tasmādasti śāsre 'pi vimarśapūrvo vicāraiti siddham / saṃśītiriti saṃśayasya niruktam / (182/2) nāvadhārayatītyarthaḥ /

NyS_2,1.1: samānānekadharmādhyavasāyādanyataradharmādhyavasāyādvā na saṃśaya //

nanu yathā lakṣaṇārthaḥ pūrvanirūpitastathā nirbījaḥ pūrvapakṣa ityata āha / tasya yathāśrutīti / parīkṣāsādhyo hyarthastatra vyākhyānena lakṣaṇapadebhyaḥ sākṣādeva gamyata ityarthaḥ / samānamanayoriti sākṣātkāraṃ darśayati / na hi sākṣāt sthāṇupuruṣāvupalabhamānaḥ samānaṃ cānayordharma kaścitsandigdha ityarthaḥ / vyavacchedātmakatvāditi /

na niścayo 'niścayasya janakaḥ, kāraṇānurūpatvātkāryasyerthaḥ /
na samānadharmādhyavasāyādeveti saṃśayalakṣaṇoktakāraṇamātropalakṣaṇaparam /
ekavṛttitvācceti /
na hi yāvevārohapariṇāhau sthāṇostāveva puruṣasyetyarthaḥ // 1 //

NyS_2,1.2: vipratipattyavyavasthādhyavasāyācca //

NyS_2,1.3: vipratipattau ca saṃpratipatteḥ //

NyS_2,1.4: avyavasthātmani vyavasthitatvāccāvyavasthāyāḥ //

vipratipattau ca sampratipatteriti na svarūpavirodhādvipratipattirastītyarthaḥ // 2-4 //

NyS_2,1.5: tathātyantasaṃśayas taddharmasātatyopapatteḥ //

tathātyantasaṃśaya iti tatpadāntareṇa samānadharmopapattyāderviśeṣaṇamapaśyataḥ pūrvapakṣaḥ // 5 //

NyS_2,1.6: yathoktādhyavasāyādeva tadviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā //

siddhāntamāha asyottaramiti / ( 183 / 13 ) yatho-vā (sū. 6) //

yadi nirviśeṣaṇaṃ samānadharmopapattyādi saṃśayakāraṇamucyeta tataḥ paścādakaraṇātpūrvamapi na kuryādityasaṃśayaḥ pūrvaṃ vā karaṇāttpaścādapi kuryādityatyantasaṃśayaḥ, na tvasau nirviśeṣaṇaḥ saṃśayakāraṇamiti nāsaṃśayo nātyantasaṃśaya ityarthaḥ / eteneti samānapadaprayogeṇa / sadṛśārtho hi samānaśabda iti pūrvaṃ vyākhyātam / yadapyetat sārūpyābhāvāda (184/7)dhyavasāyasaṃśayayoḥ kāryakāraṇayoriti / viśeṣānavadhāraṇamubhayoḥ samānamityarthaḥ / bhāṣyakāreṇa tu yatsārūpyamuktaṃ tattathā na boddhavyam / yadi hi kāryakāraṇayorutpattiḥ sārūpyaṃ tadativyāpakaṃ cāvyāpakaṃ ca / nityānāmapi kāraṇatvāt / tasmātsārūpyaśabdo na sārūpyasya nirddeśaḥ / api tu kāryakāraṇadharmānvayavyatirekapara ityāha / kāraṇasadbhāvāditi / anavadhāraṇenaiva tattvānupalabdheriti pratyuktam / satpratipakṣayorapi militayoranyatrādarśanenāsādhāraṇa evāntarbhāvāt, ekaikavivakṣayā tu hetvābhāsāntaratvamiti bhāvaḥ / na cāvyavasthātaḥ saṃśaya iti / (185/2) nāsau pṛthakkāraṇamapi tu samānadharmopapattyādiparikaratayetyarthaḥ /

yatpunaretadvipratipattāviti /
viṣayāpekṣayā vipratipattiḥ svarūpāpekṣayā sampratipattiriti /
evamavyavasthāyāmapi draṣṭavyam // 6 //

NyS_2,1.7: yatra saṃśayastatraivamuttarottaraprasaṅgaḥ //

ko 'sya sūtrasyeti tātparyapraśnaḥ /

uttaraṃ svayamiti / saṃśayapūrvakatvātsarvaparīkṣāṇāṃ paricikṣiṣamāṇena saṃśayākṣepahetubhirna pratiṣeddhavyo 'pi tu parairevamākṣiptaḥ saṃśaya uktaiḥ samādhānahatubhaḥ samādheyaḥ / vathohitveti bhāṣye yadapyuktamityathaḥ / śāstrakathāyāṃ vādalakṣaṇāyāmityarthaḥ // 7 //

NyS_2,1.8: pratyakṣādīnāmaprāmāṇyam-- traikālyāsiddheḥ //

NyS_2,1.9: pūrvaṃ hi pramāṇasiddhau nendriyārthasaṃnikarṣāt pratyakṣotpattiḥ //

atha pramāṇaparīkṣetyādibhāṣyam /

ārthena hi krameṇa saṃśayaparīkṣāyāmuktenoddeśakramo bādhitaḥ, pramāṇādiṣu tu tadbādhakāraṇābhāvād uddeśakramānurodhena prameyādibhyaḥ prāk pramāṇānyeva parīkṣitāni, tatrāpi prathamaṃ pramāṇasāmānyalakṣaṇaparīkṣā, tatpūrvakatvādviśeṣalakṣaṇānām / tatra sāmānyalakṣaṇamupalabdhisādhanaṃ pramāṇamiti, taccopalabdhisādhanatvaṃ pratyakṣādīnāmeveti pratyakṣādīnāmityuktam / tadetadāha vārtikakāraḥ / athedānīmiti / (186 / 1) parīkṣaṇīyaṃ pṛcchati / kiṃ punareṣāmiti / sarvaireva vādibhiḥ svasiddhāntavyavasthāpanāya pramāṇānyabhyupagantavyāni, tadabhāve tadvyavasthānupapatteḥ / yasya tu svapakṣa eva nāsti, nāsau laukiko na parīkṣaka ityunmattavadupekṣaṇīyaḥ / tasmātsarvaprāṇabhṛtsiddherna pramāṇasāmānyaṃ parīkṣaṇīyamiti bhāvaḥ / uttaram, ādau tāvatsaṃbhava iti / na parīkṣā saṃśayamantareṇeti saṃśayabījamāha / sadasatoriti / pūrvapakṣamāha / vyudasyasaṃśayamiti / ayamatra pūrvapakṣiṇo mādhyamikasyābhisandhiḥ / yadyapi mama viśvavicārāsahatvavādinaḥpramāṇaṃ nāma na kiñcidasti vicārasahaṃ, tathāpi lokasiddhānyeva pramāṇāni taireva pramāṇaiḥ paryālocyamānāni vicāraṃ na sahante, so 'yaṃ pramāṇānāmaparādho yāni svavirodhena vilīyante na mamāparādha iti / jñānaṃ hi pramāṇaṃ tadyogātprameyamiti cārtha iti ca bhavati / tadyadi pramāṇaṃ pūrvaṃ prameyādarthādutpadyate tataḥ pramāṇātpūrvaṃ nāsāvartha iti indriyārthetyādisūtravyādhātaḥ // 8-9 //

NyS_2,1.10: paścātsiddhau na pramāṇebhyaḥ prameyasiddhiḥ // 10 //

atha pūrva prameyaṃ paścātpramāṇaṃ tatrāha /

paścāditi /
yadyapi svarūpaṃ na pramāṇādhīnaṃ, tathāpi tasya prameyatvaṃ tadadhīnaṃ, tadapi cetpramāṇātpūrvaṃ na pramāṇayoganibandhanaṃ syādityarthaḥ /
tadidasuktaṃ prameyasaṃjñeti // 10 //

NyS_2,1.11: yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām //

yaugapadye dṛṣṭavyāghātaḥ, sūtravyāghātaśca / prayogastupratyakṣādayo na pramāṇatvena vyavaharttavyāḥ kālatraye 'pyarthāpratipādakatvāt / yadevaṃ na tatpramāṇatvena vyavahriyate, yathā śaśaviṣāṇaṃ, tathā caitattasmāttatheti / evaṃ pūrvapakṣite siddhāntamāha / atra samādhiriti / upalabdhihetorityādibhāṣyasya kālatraye 'pyarthāpratipādakatvāditi hetorasiddhatodbhāvanamarthaḥ / svayaṃ vārttikakāro 'syānumānasya dūṣaṇamāha / pratyakṣādīnāmaprāmāṇyamiti ceti / (187/2) labdhātmakaṃ khalvanumānaṃ pratyakṣādīnāṃ pramāṇānāmaprāmāṇyamāpādayet, na tvalabdhātmakaṃ, tasya tu pratijñāvirodhenātmalābha eva nāstīti kathaṃ teṣāmaprāmāṇyamāpādayitumarhatīti bhāvaḥ / yadi pramāṇāni nārthaṃ sādhayanti, pratyakṣādīnītyeva na syāt / na khalu tāni pramāṇato 'siddhāni pratyakṣādīnītyeva bhavantītyarthaḥ / na caiteṣāmarthasāṃdhanatvaṃ sāmānyaviśeṣābhidhāyipratyakṣādipadagocaratāpītyāha / kathaṃ cānyatheti / api ca prāmāṇyaniṣedhe na pramāṇānāṃ pratyakṣādīnāmasattvam / na hyakamaṇḍalurmāṇavaka ityanena māṇavakaḥ pratiṣidhyate, kiṃ tarhi ? tasya kamaṇḍaluyogo dharmaḥ, tataśca pramāṇānāmasattvaṃ pūrvapakṣiṇo 'bhimataṃ na syādityāha / dharmapratiṣedhācceti / śaṅkate / atha bhāvasyāsvatantratvāditi / nirākaroti / evamapīti / pratiṣidhyamāna (188/3) iti mātre vaktavpaye vidhīyamāna iti dṛṣṭāntārtham / etena taddhitārtha iti / prāmāṇyapadārtha ityarthaḥ / yathāśrutaśca heturvyadhikaraṇa ityāha / yaścāyaṃ heturiti / yatpunarityādi bhāṣyaṃ vyācaṣṭe / yatpunaretatpramāṇeneti / saṃbhavaḥ pratyakṣādīnāṃ nivartyata iti / pratyakṣādīnāmabhāve kārakahetuvacanamityarthaḥ / asambhavaṃ pratyakṣādīnāṃ siddhameva jñāpayatītyāha / athāsambhavo jñāpyate / na hyasato nivṛttiriti (189/3) nāsanū ghaṭo mudgaraprahāreṇa nivarttyata ityarthaḥ // 11 //

NyS_2,1.12: traikālyāsiddheḥ pratiṣedhānupapattiḥ //

deśayati / traikālyāsiddheḥ pratiṣedhānupapattirityevamabhidhāneneti / pariharati / naiṣa doṣa iti / tvadvacanaṃ tvadabhyupagamaviruddhamasmākaṃ tu naitadvacanaṃ nābhyupagamaviruddhamityarthaḥ / na ca dharmiṇāṃ pratiṣedhe kaścinnyāya iti / (190/1) nānumānaṃ dharmipratiṣedhe prabhavati, āśrayāsiddhatvāddhetorityarthaḥ / api ca pramāṇamātramadhikṣipataḥ pratyakṣādīnāmaprāmāṇyamiti pratyakṣādīnāṃ prāmāṇyamiti ca vākyayorarthabhedābhedau vicāraṃ na sahete ityāha / pratyakṣādīnāmaprāmāṇyamiti / evameva vaktavyamiti / nañoraprayogeṇa lāghavāt / so 'sādharmye vetiti / yadā satyeva ghaṭe tasyāsāmarthyaṃ vivakṣitvocyate nāsti ghaṭa iti nodakāharaṇasamartha iti tadā gamyate / tantrāntarābhyupagatānāṃ pratiṣedha iti / tantrāntare yādṛśaṃ pramāṇamagyupeyate tādṛśasyābhyupagamo bhavati / yathā pradhānaṃ nāstīti jagatkāraṇasya sukhaduḥkhamohātmakatvaṃ pradhānatvaṃ tatpratiṣidhyate, na yunarjagatkāraṇaṃ, tasyānyādṛśasyābhyupagamāditi / kathamiti pramāṇākṣepaḥ / kasyeti pratipādyākṣepaḥ / kaśceti pratipādakākṣepaḥ / pratipādyākṣepaṃ vibhajate / apratipanna iti / pratipādakākṣepaṃ vibhajate / pratipannaśceti / kva ( 191 / 1 ) pratipādye / kiṃ pratipādyata iti // 12 //

NyS_2,1.13: sarvapramāṇapratiṣedhācca pratiṣedhānupapattiḥ //

yadyupādīyate udāharaṇaṃ tatpramāṇenānavadhāritaṃ na śakyamupādātumiti bhāvaḥ / na kevalamaśakyaṃ vyarthaṃ cetyāha / pratyakṣādīnāṃ ceti / sarvaiḥ pramāṇairiti / uhāharaṇādiviṣayaiḥ pramāṇairvipratiṣiddho viruddho bhavati, bādhitaviṣayatayā pramāṇābhāso bhavatītyarthaḥ / viruddhaṃ cetyāha /

siddhāntamabhyupetyeti /
pramāṇānāmityavayavābhiprāyam /
avarjayanniti varjanaviruddhamupādānamucyate, upādadāna
ityarthaḥ // 13 //

NyS_2,1.14: tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ //

tatprāmāṇyeveti / asyārthaḥ / yadi mādhyamiko brūyāt pratyakṣādīnāmaprāmāṇyaṃ traikālyāsiddheriti svavākyāvayavāśritāni pramāṇāni yathālokapratītisiddhāni, tairavicāritasiddhairitareṣāṃ prāmāṇyaṃ pratiṣidhyata iti / tatredamucyate / tatpramāṇye vā avayavāśritapratayakṣādiprāmāṇye na sarvapramāṇavipratiṣedho 'vayavāśritānāmeva prāmāṇyābhyupagamāt / kiṃ punaridamavicāritasiddhatvaṃ, kiṃ vicārāsahatvam, āho sarvajanasiddhatayā sandehānāspadatvam / tatra pūrvasminkalpe vicārāsahatvena svayaṃ dusthitenānyeṣāṃ prāmāṇyaṃ bādhyata iti subhāṣitam / tasmāduttaraḥ kalpaḥ, tathā ca na sarvaprāmāṇyaṃ tasyaiva prāmāṇyāt / atra bhāṣyaṃ, vītyayamupasargaḥ sampratipattyarthe pratiṣedhaśabdārthamanujānāti viśeṣamabhidadhātu na tu tadvyatiriktārtho na vyāghātavacana ityarthaḥ / tadidamuktaṃ na vyāghāte / kasmādarthābhāvāt / svavākyāvayavāśritānāṃ hi pramāṇānāṃ prāmāṇye sarvapramāṇapratiṣedhavyāghātaḥ pūrvamuktastatpratiṣedhaḥ pūrveṇavirudhyate / aśakyaśceti arthābhāva ityarthaḥ / tadetadvārttikakāro vyācaṣṭe / vītyayamupasargoviśeṣapratiṣedhe / ( 192 / 1 ) yāvaduktaṃ bhavati viśeṣeṇa sarveṣu pramāṇeṣu pratiṣedha iti, tāvaduktaṃ bhavati vipratiṣedha iti, pratiṣedhaśabdārthābhyanujñānatvādviśabdasya /

tena na sarvapramāṇavipratiṣedha ityanena vipadasahitena kimuktaṃ bhavati /
idamuktaṃ bhavati kāniciditi /
avayavāśritāni pramāṇāni vicārya samudāyaṃ vicārayati /
cacceti // 14 //

NyS_2,1.15: traikālyāpratiṣedhaśca-- śabdādātodyasiddhivattatsiddheḥ //

tadidaṃ sūtrakāreṇa traikālyāsiddherityanuyāgasyapratiṣedhe 'pi sāmyādapramāṇavirodhaścāpāditaḥ, sampratyasiddhatodbhāvanaparaṃ sūtraṃ paṭhati / traikā-ddheḥ sū. 15 tatpāṭhamākṣipati / kimarthamiti / svātantryeṇa cedasya sūtrasyārthaḥ pūrvamuktaḥ, kṛtaṃ sūtrapāṭhenetyarthaḥ / pariharati / pūrvokteti / na tadasmābhirutsūtramuktamapi tu sūtrārtha eveti jñāpanārthaṃ sūtrapāṭho 'smākamityarthaḥ / niyamena yaḥ pratiṣedhaḥ pūrvameva vā paścādeva vā sahaiva veti taṃ pratiṣedhati / aniyameti / khaluśabdo 'yaṃ yasmādarthe / yasmādaniyamadarśoṃṛṣiḥ / vārtikaṃ tadutthānajñāpanārthaḥ sūtrapāṭha iti darśayati / pāṭhakramamatilaṅghya kasmāttatraivedamiti / atraiva tadbhāṣyaṃ kasmānnoktamiti ca draṣṭavyam / pariharati / aviśeṣāditi / atha śabdaḥ śrotravivare samavetaḥ kathamātodyamasaṃbaddhaṃ gamayatītyata āha / yo 'sau vīṇāveṇuśabdayoriti / ayaṃ śabdo dharmī vīṇāṅgulisaṃyogajaśabdapūrva iti sādhyo dharmaḥ, tannimittāsādhāraṇadharmavattvāt,

pūrvopalabdhavīṇānimittadhvanivaditi /
tadidamuktaṃ vīṇānimittakatvamiti /
dhūmadarśanāditi /
saṃyoginā hi vahninā viśiṣṭo dhūmo 'numīyate na kāraṇena, astīti varttamānāvabhāsānupapatteriti // 15 //

NyS_2,1.16: prameyatā ca tulāprāmāṇyavat //

yatpunarākṣipyate yadaniyataṃ na tatparamārthasat--yathā rajjvāmāropitaṃ sarpatvaṃ, tāmeva hi rajjuṃ tadaiva kaścitsarpa iti kalpayati kaściddhāreti / sa eva kadācitsarpa iti kalpayitvā paścāddhāreti kalpayati, tathā ca pramāṇaprameyabhāvastasmānna paramārthasanniti / atredamuttarasūtram / prameyā ca tulā prāmāṇyavaditi (sū. 16) / tadyojanikāṃ karoti / pramāṇaṃ prameyamiti ceyamiti / ayamabhisandhiḥ / kṣaṇabhaṅgapariṇāmanirāse sati svakāraṇādutpannaṃ sthiraṃ vastu tattadvastvantarasannidhānāttattaddharmayoge sati tattadabuddhivyapadeśamanubhavati / samāveśaṃ darśayituṃpṛcchati / yadā punariti / ( 193 / 1 ) uttaram, tadā nimitteti / asvaya cārthasya jñāpanārthaṃ sūtraṃ prameyā ca tulāprāmāṇyavaditi / na kevalaṃ pramāṇaṃ samāhāragurutve tulā, yadā punarasyāṃ sanderhe bhavati prāmāṇyaṃ prati tadā siddhapramāṇabhāvena tulāntareṇa yatparīkṣitaṃ suvarṇādi tena prameyā ca tulā, prāmāṇyavat / yathā prāmāṇye tulā prameyā ca tathānyadapi sarvaṃ pramāṇaṃ prāmāṇye prameyamityarthaḥ / tadetadbhāṣyakṛdāha, evamanavayavena kārtsnyena / tantrārthaḥ / śāstrārtha iti / kvacitpramātṛtvaprameyatvapramāṇatvādīnāṃ samāveśo yathā'tmani / sa hi pramātā pramīyamāṇaśca prameyaṃ, tena tu pramitena tadgataguṇānatarānumāne pramāṇam / kvacitpunaḥ pramāṇatvaprameyatvaphalatvānāṃ samāveśo yathā buddhau, kvacitpunaḥ pramāṇatvaprameyatvayoḥ,--yathā saṃśathādau / seyaṃ samāveśasya tantrārthavyāptiriti / tathā ca kārakaśabdā iti / atra pūrayitvā vyācaṣṭe vārtikakāraḥ / yathā ca pramāṇeti / yāvanti / yatra nimittāni tāvatāṃ tatra naimittikānāṃ pravṛtteravaśyaṃbhāvo niyamaḥ / khasthitau vṛkṣaḥ svātantryātkarteti bhāṣyam / tatra svātantryaṃ pṛcchati vārttikakāraḥ, kiṃ punaḥ svātantryamiti / itarakārakāprayojyatvaṃ, (saḥ prayojako 'yaṃ na kārakāntarāṇāṃ) prayojakatvaṃ ca kārakāntarāṇāṃ kartuḥ svātantryamuktama / iha tu kārakāntarāṇāmabhāvāttādṛśaṃ svātantryaṃ nāstīti bhāvaḥ / uttaraṃ kārakāntarānapekṣatvaṃ, kārakāntarāpekṣasya hi prayojakatayā kathañcitsvātantryaṃ vivakṣyate tadanapekṣasya nitarāṃ svātantryamityarthaḥ / yadāyaṃ sthitiśabdo gatipratiṣedhavacana iti / yāvaduktaṃ bhavati na gacchatīti, tāvaduktaṃ bhavati tiṣṭhatīti / atra ca niṣedhasya niṣedhyādhīnanirūpaṇatayā tadupādhiḥ pūrvāparībhāvo na tu svarūpeṇa niṣedhasya pūrvāparībhāvasambhava iti / yadāpyasterabhidhāyaka iti / sattāsāmānyābhidhāyaka ityarthaḥ / asti vyanaktīti / vṛkṣasya hi mahattve sati rūpavattve sati sattāsamavāya eva sattāvyañjakatvam, tatra cānapekṣa ityarthaḥ / gehasambandhānubhāvo ( 194 / 2 ) gehasambandhaprāptiḥ samavāyaḥ / tadviṣayā kriyā gatividhārakaḥ prayatnastena hi sa tiṣṭhati / ghaṭo gṛhestīti tvaupacārikaḥ prayogaḥ / yadāpyayamabhagnavacana iti / atrāpi niṣedhyasya pūrvāparībhāvopādhireva niṣedhasya tathābhāvaḥ / atha vā tiṣṭhatītyatrāpi kayā cidvivakṣayā kārakāntarāpekṣāstu, tathāpi tatprayojakatvenaiva svātantryamityāha / samudāyeti / avayavānāṃ samūhaḥ samudāyastadekadeśo 'vayava iti / dhriyata iti karttari lakāraḥ / pratyabhijñānaviṣayatā vā sthitiḥ / tasyāṃ satyāmapi kārakāntarāpekṣāyāṃ prayojakatayā svātantryamityāha / pūrvāpareti / aneke paryāyavantaḥ pratyayāḥ prāganu tattāśrayasya dharmiṇaḥ punaranubhavaḥ / atha smṛtiratha pratisandhānamiti / vaināśiko deśayati / cakreti / yadeva daṇḍasaṃyogena cakrabhramaṇaṃ tadevedamuparate 'pi daṇḍasaṃyoge ityarthaḥ / pariharati na pramāṇeti / nāsati balavati bādhake pramāṇe pratyabhijñānasya śakyaṃ mithyātvaṃ, jvālādiṣu tu tadastītyarthaḥ / na ca samastapratisandhānapratyayamithyātve mithyāpratisaṃdhānapratyayo bhavitumarhati bījā (bhāvā) dityāha / mithyāpratyayāśceti / vaināśikaḥ pṛcchati / atha bhavata iti / evaṃ bruvāṇaḥ pratyakṣamapramāṇayanna śakyastena bodhayitumityanumānaṃ pramāṇamāha / uktaṃ pramāṇamātmalakṣaṇe / rūpeti / (195/4) anumānāntaramāha / kārayisyeti / kāryakālānubhavanaṃ kāryakālaprāptiḥ / vaināśikaḥ śaṅkate / anāghāramiti / pratītya pūrvabhāvaṃ vikṛtyetyarthaḥ / dūṣayati / tanneti / odhayasyādhārasamānakālatvamanubhavasiddhaṃ tenādhāreṇa kāraṇenu kāryakālaṃ sthātavyam / anādhāratvaṃ tu kāryasya nānubhavagocaraḥ, api tu yuktyā sādhyaṃ, sā ca dṛṣṭāntābhāvādanupapannā / na ca vipratipattimātrādanubhavaḥ śakyo 'pavadituṃ, kṣaṇabhaṅgasādhanāni ca nirākariṣyante / yadi hi rūpādīnāmādhāravattvaṃ niṣidhyate tato 'syābhyupagamavirodhobhavati, bhūtāni pūthivyādīni bhautikā rūpādaya iti / abhyugamāntaravirodhamāha / yaccektaṃ bhavadbhiriti / na kevalaṃ rūpādīnāmāśritatvaṃ bhavadbhirabhyupagatamupapannaṃ cetyāha / anāśritatvācceti / pṛcchati / karmaṇi kaḥ kārakārthaḥ / (196/3) kārakaśabdārthaḥ / kriyānimittaṃ hi kārakaṃ yatpunaḥ kriyāyā eva vyāpyaṃ na tatkriyānimittamiti na kārakam / akārakaṃ ca kathaṃ karma / kārakādhikāritvāt karmasaṃjñāyā iti bhāvaḥ / uttaraṃ kriyāviṣayatvamiti / anātmasamavetakriyāphalaśālitvaṃ kriyāviṣayatvaṃ karmatvaṃ, devadattasamavetayā hi kriyayā darśanalakṣaṇayā vṛkṣaviṣayo 'nubhavojanyate, idameva cānubhavasyārthaviṣayatvaṃ yadarthādhīnanirūpaṇatvamityuktaṃ pramāṇalakṣaṇa iti / tena kriyāṃviṣayasya kriyātaḥ prāgbhāvādyuktaṃ kārakatvam / evaṃ ca vikāryaprāpyayorupapannaḥ karmabhāvaḥ nirvartyasya tu padāderyadyapi kriyāyāḥ prāgbhāvo nāsti, tathāpi tadavacavānāṃ tantūna prāgbhāvasteṣāṃ tādarthyena paṭatve upacārātpaṭaṃ karotīti yuktaḥ prayogaḥ / tathā hi sahacaraṇādisūtre vakṣyati kaṭārtheṣu vīraṇeṣviti / etena karmalakṣaṇenārhi laṅghayati, grāmaṃ gacchan vṛkṣamūlānyupasarpatītyādayo 'pi saṅgṛhītā veditavyāḥ / nagaraṃ gacchati caitra ityatra yathā prāptirnagarasamavetā, evaṃ caitrasamavetāpīti caitrasyāpi kriyājanikaphalaśālino mā bhūtkarmatvamityata uktamanātmamaveteti / ātmaviṣaye 'pi ca mānasapratyakṣe yadyapyātmano na karmatā, tathāpi jñānakriyā sakarmikaivātmadharmasyātmavyatiriktasya kasyacitkarmaṇo ḥvabhāsanāditi sarvamavadātam / vṛkṣaḥ sampradānaṃ bhavatīti / pāṇinīyalakṣaṇānurodhena laukikaprayogānurodhācca sampradānamiti neyamanvarthasaṃjñeti bhāvaḥ / gurutvapratibandhe kāraṇamiti prakṛtodāharaṇābhiprāyam / tathā ca guṇādīnāmapyodheyatvādhigaterdravyādibhirādheyabhāvaḥ siddho bhavati / tena na dravyasvabhāvaḥ kārakamiti yaduktaṃ mādhyamikena tadasmākamabhimatameva, kālpanikaṃ tṛ kārakaṃ na mṛṣyāmaha ityanenābhisandhinā bhāṣyakāreṇoktam / evaṃ ca satīti / na kriyāmātramiti(1) / nāvāntarakriyāmātram / yatpradhānakriyāsādhanamavāntarakriyāviśeṣayuktamiti / tadetadanubhāṣya vārtikakāro vyācaṣṭe / evaṃ ca satīti / tadanena kārakasāmānyamuktam / viśeṣalakṣaṇaparaṃ bhāṣyaṃ yat kriyāsādhanaṃ svatantramiti, tadvyācaṣṭe yadā tu viśeṣa iti / (397/2) syādetat / kriyāsādhanakityetāvadevāstu, kriyāviśeṣayuktamiti vā kṛtabhubhayopādānenetyata āha / sarvasya ca kārakasyeti / yadyavāntarakriyāmātramucyate tatastasmin sarvasya karttṛtvātkārakavaicitryaṃ na syāt, pradhānakriyāmātropādāne ca tatra sarveṣāmavāntaravyāpāramanteraṇa vaicitryāyogādata ubhayopādānaṃ prayojanavaditi / evaṃ lakṣaṇata iti bhāṣyaṃ vyācaṣṭe / evaṃ ca śāstramiti / deśayati / yadīti / pariharati / na śakteriti / punardeśayati / śakteriti / pariharati / naiṣa doṣa iti / nanu budhdyādayo 'pi śaktivyaktihetavo na caite kriyārūpāḥ, kintu guṇarūpā ityata uktaṃ kriyetyaneneti / sāmarthyaṃbalam / durbalo hi jānannapyupāyaṃ na vyāpārayati, yathā pāṇinā kuṇṭhaḥ kuṭhāraṃ, tena śaktikriyāsambandhayoḥ kārakaśabdo mukhyaḥ, śaktimātre tu gauṇa iti / prakṛte yojayati / kārakaśabdāścāyamiti / (198/5)

NyS_2,1.17: pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ //

samprati prakārāntareṇa pramāṇānyākṣipya samādhīyante / asti bhoḥ kārakaśabdānāmiti / (198/7) atraite kalpā upaplavante / kiṃ pratyakṣādīnāmupalabdhiḥ samādhanā niḥsādhanā vā / yadāpi sasādhanā tadāpi kimebhireva pratyakṣādibhirāho pramāṇāntareṇa / yadāpyebhistadāpi kiṃ tayaiva pratyakṣavyaktyā / athaikā vyaktirvyaktyantareṇeti / tatra pramāṇāntarābhyupagame vibhāgasūtravyāvātaḥ, anavasthāpātaśca / tatra pratyakṣādibhiḥ pratyakṣādyantarāṇāṃ grahaṇe anavasthāpātaḥ / tayaiva vyaktyā tu grahaṇe ātmani vṛttivirodhaḥ / na hi tayaivāsidhārayā saivāsidhārā chidyate / tasmādasādhanā pramāṇopalabdhiḥ, evaṃ cet kṛtaṃ prameyasādhanaiḥ pramāṇaiḥ, pramāṇavadasādhanaivāstu prameyopalabdhiriti pūrvaḥ pakṣaḥ / nāsādhanā pramāṇasiddhirnāpi pratyakṣādivyatiriktapramāṇābhyupagamo yena vibhāgasūtravyāghātaḥ syāt / nāpi ca tayaiva vyaktyā tasyā eva grahaṇamupeyate, yenātmani vṛttivirodhā bhavet / api tu pratyakṣādijātīyena pratyakṣādijātīyasya grahaṇamātiṣṭhāmahe / na cānavasthā asti kiṃ citpramāṇaṃ yastvajñānenānyadhīhetuḥ, yathā dhūmādiḥ / kiṃñcitpunarajñātameva buddhisādhanaṃ yathā cakṣurādi, tatra pūrvaṃ svajñāne cakṣurādyapekṣaṃ cakṣurādi tu jñānānapekṣameva jñānasādhanamitikvānavasthā, bubhutsapā ca tadapi śakyajñānaṃ sāca kadācidevakvaciditi tadarthaṃ pramāṇāntarapekṣāyāmanavasthetivācyam / dṛṣṭārthe saṃśayādapi pravṛttau satyāṃ pravṛttisāmarthyena tasya sujñānatvāt, adṛṣṭārtheṣu pravṛttisāmarthyāvaghṛtamāmāṇyapramāṇasādharmyeṇa tasyaśakyajñānatvāditi darśitaṃ prathame sūtre / tasmāpratyakṣādibhiḥ pratyakṣādīnāmupalabdhirnacānavastheti siddhāntaḥ / bhāṣyaṃ--bho ikhāmantraṇe /

kutaḥ punarupalabdhihetutvamata āha /
saṃvedyāniceti, cohetau /
upalabdhiviṣayatvaṃ kuta ityata āha /
pratyakṣaṃ me jñānamiti //17 //

NyS_2,1.18: tadvinivṛttarvā pramāṇasiddhivat prameyasiddhi //

NyS_2,1.19: na pradīpaprakāśasiddhivat tatsiddheḥ //

pradīpabhāvābhāvayordarśanasya tathābhāvāt / jñātṛmanasośca darśanāditi (100/1) bhāṣyaṃ, tadvyācaṣṭe vārtikakāraḥ / na cāyamekānta iti / jñātā jñeya iti sakarmābhiprāyaṃ, na hyanyaspavaya samavetā jñānakriyā yenātmanaḥ karmatā syāt api tu jñātṛsthaiva, parasamavetakriyāphalaśāli hi karmetyuktaṃ, tasmātsukhādīnāmātmadharmāṇāmatra karmatā, ātmanastu prakāśamānatā, tatra vivakṣayā jñeyatvābhidhānaṃ, manastu yadyapi svajñānaṃ prati karaṇaṃ karma ca, tathāpi na svātmāna vṛttivirodhaḥ / yadi hi jñātaṃ karaṇaṃ bhavettadā'tmāśrayadoṣaprasaṅgaḥ / svasattayā ca jñānaṃ prati karaṇam, anyaccāsya jñānamanyā sattā, na ca tatsamavetā jñānakriyā, kiṃ tvātmasamavetā, tasmāj jñeyatvaṃ jñānasādhanatvaṃ ca manaso na doṣamarhatīti / yetu pradīpaprakāśo yathā na prakāśāntaramapekṣate, evaṃ pramāṇāntaramanapekṣamāṇānyapi santi bhaviṣyantītyācāryadeśīyā manyante, tān pratyāha /

NyS_2,1.19[a]: kvacin nivṛttidarśanād anivṛttidarśanāc ca kvacid anekāntaḥ //

kvaci-ntaḥ (sū. 19) //

yathāyaṃ prasaṅgaḥ pramāṇānāmanapekṣatvaprasaṅgaḥ, pradīpe pradīpāntarānapekṣayā prakāśakatvadarśanātpramāṇāntarānapekṣāṇyevālokavatpramāṇāni setsyanti, evamarthamupādīyate prasaṅga, prameyāṇyapyanapekṣāṇyeva setsyantītyevamarthamapyupādeyaḥ, tathā ca pramāṇabhāva ityarthaḥ / tadevaṃ pradīpadṛṣṭāntāśrayaṇena pramāṇābhāvaprasaṅgamuktvā sthālyādidṛṣṭāntopādāne tu pramāṇasyāpi pramāṇāntarāpekṣetpayāha / yathā ca sthālyādirūpagrahaṇa iti / tadetadbhāṣyaṃ vyācaṣṭe vārtikakāraḥ, yathā pradīpaprakāśaḥ sajātīyānapekṣastathā pramāṇāni sajātīyānapekṣāṇi na punaryathā sthālyādirūpaṃ pramāṇāpekṣaṃ tathā pramāṇānyapi pramāṇāpekṣāṇīti / kasmātpunaḥ sthālyādirūpaṃ pramāṇāpekṣamityata āha / sthālyādirūpaprakāśane ceti / 200 / 18 pradīpaprakāśastatra pramāṇamiti lokasiddhamityarthaḥ / kasmādevaṃ sthālīrūpavanna pramāṇāni, tānyapi pramāṇāntareṇa prakāśyantāmityarthaḥ / tadanena pradīpadṛṣṭāntena nirapekṣatvaṃ na tu sthālyādidṛṣṭāntena sāpekṣatvamityatra niyamaheturnāstītyuktaṃ, niyamāntarahetvabhāvamāha / ayaṃ ca pradīpaprakāśadṛṣṭānta iti / yathā hi pramāṇāni pradīpadṛṣṭāntena nirapekṣāṇi, evaṃ tenaiva dṛṣṭāntena kasmānnapa prameyāṇyapi, tataśca pramāṇābhāvaprasaṅgaḥ / na hi pramāṇānāmeva pradīpo dṛṣṭānto na prameyāṇāmiti niyamaheturasti / tadanena yathā prasaṅga iti bhāṣyaṃ vyākhyātam / pradīpaprakāśo dṛṣṭānto bhavatvi tyanenāyameva dṛṣṭānto nāyamiti niyamo nirākṛtaḥ, pūrveṇa tu pradīpadṛṣṭāntena nirapekṣatvameva na tu sthālīdṛṣṭāntena sāpekṣatvamityayaṃ niyamo nirākṛta iti na punaruktam / prakāśakatvādinā tu hetunā saṃgṛhītaḥ pradīpadṛṣṭānto bhavatīti niyamaḥ śakyo vaktum / kevalaṃ prakāśakatvaṃ sajātīyāntarānapekṣatve sādhye vikalpanīyaṃ, kimatyantasajātīyamāho sajātīyamātraṃ, yadyatyantasajātīyaṃ tataḥ siddhasādhanaṃ, na hi cakṣurādi pramāṇaṃ svagrahaṇe cakṣurādyantaramapekṣate, atha kathañcitsajātīyaṃ, tadapekṣatvamālokasyāpyasti, tasyāpi cakṣurādyapekṣatvāttataśca sādhyahīno dṛṣṭāntaḥ, viruddhaśca heturviṣayajñānamapi viṣayajñānena na gṛhyate kintu jñānaviṣayeṇa jñāneneti nātyantasajātīyamiti, tadanenābhiprāyeṇa vārtikakṛtoktamanekānta ityayaṃ doṣo na bhavati / (201/3) doṣāntaraṃ tu bhavatītyarthaḥ /

itaragranthastu siddhāntaṃ darśayadbhirasmābhirupapāditārtha
iti na vyākhyātaḥ /
yenānavasthāmupādadīteti sopahāsam // 19 //

NyS_2,1.20: pratyakṣalakṣaṇānupapattir asamagravacanāt //

pratya-t (sū. 20) //

pratyakṣalakṣaṇaṃ cānena sūtreṇocyate pratyakṣasvarūpaṃ vā, na tāvatpratyakṣakāraṇamityāha / yadidaṃ bhavatā pratyakṣalakṣaṇamucyata iti / pratyakṣakāraṇāmityarthaḥ / kāraṇe sati kāryaṃ lakṣyate jñānamiti / dvitīyaṃ kalpaṃ śaṅkate atheti / (202/1)siddhāntavādyāha / nobhayathāpīti / lakṣaṇapakṣa eva siddhānto 'bhimataḥ, kāraṇapakṣābhyupagamaḥ prauḍhivādena draṣṭavyaḥ / sakalapratyakṣavyāpakamasādhāraṇaṃ kāraṇamavadhāryate / na hīdṛśamanyatkāraṇamātmamanaḥ saṃyogo vā indriyamanaḥ- saṃyogo vā pratyakṣasyāsti, pūrvasya sādhāraṇatvād uttarasya cāvyāpakatvāditi / samādhānāntaramāha, arthato vetyādinā manaḥsannikarṣo 'pi kāraṇamityantena // 20 //

NyS_2,1.21: nātmamanasoḥ saṃnikarṣābhāve pratyakṣotpattiḥ //

tadevaṃ siddhāntasāramuktaṃ nātmamanasorityādisūtramapaṭhitvaiva bhāṣyakāro vyācaṣṭe / na cāsaṃyukte dravya iti / sarvaṃ hi kāraṇajātaṃ kāryopajananāya parasparasamavadhānamapekṣate, anyathāpa yatra tatra sthitebhyo 'pi kāraṇebhyaḥ kāryamupajāyeta / tadātmanāpi manaḥ- saṃbaddhena kāryañjanayitavyaṃ, sambandhaścātmamanasoḥ saṃyoga eva / bhavatu vā saṃyogajaṃ jñānam, arthendriyātmasaṃyogajaṃ kasmānna bhavati, kṛtaṃ manaḥsaṃyogenetyata āha / manaḥsannikarṣe iti / tasmādātmamanaḥsannikarṣo 'pi vaktavya iti pūrvapakṣaḥ / tadidaṃ nātmamanasoḥ sannikarṣetpādisūtraṃ pāṭhasya purastātkṛtabhāṣyam / tadetadvārtikakāro bhāṣyamanubhāṣya pūrvapakṣasūtraṃ paṭhati / nātma-ttiḥ (sū. 21) // sūtrārthamāha / ātmamanasoriti / pūrvapakṣasya kṣaṇamapyavasthānamasahamāno vārtikakāraḥ pratiṣedhamasyoktaṃ smārayati / nokteti / (203/2) // 21 //

NyS_2,1.22: digdeśakālākāśeṣvapyevaṃ prasaṅgaḥ //

tadevaṃ dvābhyāṃ sūtrābhyāṃ pūrvapakṣite sati bhāvamātreṇa indriyārthasannikarṣādīnāmanena kāraṇatvamuktamiti manyamānaḥ pārśvasthaḥ pratyavatiṣṭhate / sati cendriyārtheti (1) / na sati bhāvamātreṇa kāraṇatvamākāśādīnāmapi kāraṇatvamataṅgāt / tādṛśaścātmamanaḥ- saṃyoga indriyātmasaṃyogaśceti na kāraṇaṃ yuktamityarthaḥ / dūṣayati / akāraṇabhāve 'pīti / nānvayamātrātkāraṇatvaniścayaḥ, apitvanvayavyatirekābhyāṃ, na ca digādāvasti vyatirekaḥ, nityatvavibhutvābhyāmavarjanīyaḥ sannidhiḥ, sendriyaśarīravartyātmamanaḥ- saṃyogastvanvayavyatirekāvadhṛtasāmarthyaḥ, suptasya jñānānutpādāt / indriyārthasaṃnikarṣe tvamati viprakṛṣṭe vyavahrite ca jñānaṃ na jāyate, indriyamanaḥsannikarṣābhāve tu nāyugapajjñānāni bhavanti, tasmānnākāśādībhiratiprasaṅga iti / tadetadvārtikakāro vyācaṣṭe / yeca sati bhāvāt kāraṇabhāvaṃ varṇayanti pūrvapakṣiṇaśca siddhāntino vā asati na bhavatīti daivād āgato vyatireko / na tu prayojakastān prati pārśvastho brūte / teṣāṃ digdeśeti / yathā cāndramasaṃ rūpamiti / yadyapi tatrāpi tejasyauṣṇyamasti tathāpyatyantābhibhavena svocitārthakriyānupayogādasatkalpatvamityarthaḥ // 22 //

NyS_2,1.23: jñānaliṅgatvādātmano nānavarodhaḥ //

evaṃ pārśvasthe niraste pūrvapakṣī brūte / yadyevamiti (204/2) siddhāntyāha /

nopasaṅkhyeya iti /
jñāna-dhaḥ (sū. 23) // atra jñānasyātmaliṅgatvamucyate,

jñānaṃ tāvatkāryamanityatvād ghaṭavat / (tacca) kva cit samevataṃ kāryatvād ghaṭavat / na ca tatpṛthivyādyāśritaṃ mānasapratyakṣatvāt / yatpunaḥ pṛthivyādyāśritaṃ tat pratyakṣāntaravedyamapratyakṣameva vā / na ca tathā jñānaṃ dravyāṣṭakātiriktāśritam / tadāśrayaśca dravyajātīyaḥ, samavāyikāraṇatvādākāśavat / tasya ca vibhutvamātmalakṣaṇe 'smābhiruktam / ato guṇajātīyaṃ jñānaṃ, kāryatve mati vibhudravyasamavāyāc śabdavat / evaṃ vyavasthite praśnottare vārttikagate vyākhyātavye / ātmasamavāyāditi / kāryatve sati vibhudravyasamavāyādityarthaḥ / vibhudravyasamavāya evāsiddha iti vadatu āha / na pṛthivyādiguṇaḥ svasaṃvedyatvāta / mānasapratyakṣavedyatvādityarthaḥ / svaparasaṃbaddhaṃ pratyakṣāntaravedyaṃ draṣṭavyam / anyathā pṛthivyādiguṇena dvitvādinā vyabhicāraḥ syāditi / tasmāj jñānaliṅga ātmā, na tvasāvasaṃyukto jñānaṃ janayati / tasya sadātanatve sadā jñānotpādaprasaṅgāt /

tasmātsaṃyogabhedaṃ kādācitkamapekṣata ityarthātsiddha
ātmamanaḥsaṃyoga iti na sūtrakṛtoktaḥ /
prauḍhivāditayaiṣa samādhiriti darśayitumuktameva paramasamādhiṃsmārayati /
uktaṃ cātreti // 23 //

NyS_2,1.24: tadayaugapadyaliṅgatvācca na manasaḥ //

anyārthamiti / prameyabhūtamanaḥsvarūpapratipādanārtham / anyārthasyāpipa tadarthaprakāśakatvam (105/2) upapattiḥ / liṅgam / īdṛśaṃ hi talliṅgaṃ yadanyārthamapi manaso jñānakāraṇatvaṃ pratipādayatīti / na hi jñānaṃ svatantraṃ yena svakāraṇaṃ mano nāpekṣeta, nāpi cakṣurādi svatantraṃ jñānajanane yena manojñānakaraṇaṃ na syādityāha / na cakṣurādīti / tasmādarthaprāptatvādātmanaḥsaṃyoga indriyamanaḥsaṃyogaśca noktau sūtrakāreṇa // 24 //

NyS_2,1.25: pratyakṣanimittatvāccendriyārthayoḥ saṃnikarṣasya svaśabdena vacanam //

deśayati / atha kasmāditi /

indriyārthasannikarṣe 'pyarthataḥ prāptiraviśiṣṭeti bhāvaḥ /
pariharati /
pratyakṣeti sarvānamidhāne hi pratyakṣaṃ na lakṣitaṃ syāditi tallakṣaṇāya kiñcidvaktavyam /
tatrendriyārthasannikarṣa eva vaktavyaḥ, samastapratyakṣavyāpakatvāt netarāvavyāpakatvādativyāpakatvācceti paramaḥ samādhiḥ // 25 //

NyS_2,1.26: suptavyāsaktamanasāṃ cendriyārthayoḥ saṃnikarṣanimittatvāt //

supta-t (sū. 26) // jñānotpatteriti sūtraśeṣaḥ / praṇidhāya saṅkalpya / pradoṣe supto 'rddharātre mayotthātavyamiti, so 'rdharātre evāvabudhyate /

prabodhajñānamiti /
prabodhe nidrāvicchede sati dravyasparśasya saṃjñānaṃ prabodhajñānamityarthaḥ /
suptamanasāmitivyācaṣṭe /
ekadā khalvayaṃ viṣayāntareti // 26 //

NyS_2,1.27: taiścāpadeśo jñānaviśeṣāṇām //

prādhānye ca hetvantaram / taiścā-ṇām (sū. 27) // indriyairvyapadeśaṃ vigrahasamāsābhyāṃ jñānasya darśayati / ghrāṇeti / indriyaviṣayasaṅkhyānurodhāttajjñānasya tadvyapadeśa ityāha / indriyeti / vārttikaṃ-yaccā-sādhāraṇaṃ teneti / digādirapyupādhikalpitena prācītvādinā kāryaṃ viśeṣayannasādhāraṇamevetyabhiprāyaḥ // 27 //

NyS_2,1.28: vyāhatatvādahetuḥ //

anena prabandhenendriyārthasannikarṣa
eva kāraṇaṃ jñānasya, na tvātmamanaḥsannikarṣa
indriyamanaḥsanikarṣo vā jñānakāraṇamanenoktamiti manvāno deśayati //

vyāha-tuḥ (sū. 28) //

NyS_2,1.29: nārthaviśeṣaprābalyāt //

parihārasūtram // nārtha-t (sū. 29) // anenendriyārthasannikarṣasya prādhānyamātramucyate / na tvātmamanaḥsaṃyogasyendriyamanaḥsaṃyogasya vā 'kāraṇatvamucyata iti na vyāghāta ityarthaḥ / pṛcchati / asati saṃkalpe praṇidhāne ceti / yatnaḥ praṇidhānam / saṅkalpa icchā / uttaraṃ / yathaiveti / nanvasya jātyāyurbhoganimittatvamavagataṃ, na tu manaḥprerakatvamapītyata āha / tena hyapreryamāṇe manasīti / bhogo hyadṛṣṭasya pradhānaṃ prayojanaṃ tannāntarīyakatayā janmāyuṣī ākṣipati / svasaṃbandhisukhaduḥkhasākṣātkāraśca bhogaḥ, tadāyatanaṃ ca śarīram / aprāptaṃ ca mano na tatra bhogaṃ ca bhogaviṣayau sukhaduḥkhe ca tayoḥ kāraṇaṃ ca jñānaṃ janayitumarhati, nūnaṃ tatprāptihetormanaḥkarmaṇaḥ kāraṇamadṛṣṭaṃ vaktavyam / anyathāsya sarvadravyaguṇakarmakāraṇatā na syāt / mā mūtsarvārthatetyata āha / eṣitavyaṃ cāsyeti / aṇūnāṃ viśeṣaṇaṃ bhūtasūkṣmāṇāmiti / vyāhatatvāditi pūrvapakṣāsūtram / asya tātparyamāha vārttikakāraḥ / aneneti / (206/7) nanviyaṃ trisūtrī indripayārthasannikarṣasya prādhānyamāha, na punaḥ saṃyogāntarasya kāraṇatvaṃ pratyācaṣṭa ityata āha / iyaṃ kileti / kāraṇatvaṃ pratiṣidhyata ityabhimānaḥ pūrvapakṣiṇa ityarthaḥ /

dṛṣṭavyāghāta
iti /
ayaugapadyaṃ dṛṣṭaṃ, tasya vyāghāta ityarthaḥ /
śeṣaṃ tu bhāṣyavyākhyayā vyākhyātamiti // 29 //

NyS_2,1.30: pratyakṣamanumānam ekadeśagrahaṇādupalabdheḥ //

ataḥ paramidānīmiti / (207/12) na hyavayavīnāma kaścidarthāntarabhūto 'vayavebhyo 'sti, api tvavayavā eva paramārthasantaḥ, teṣu ca katipayānavayavān gṛhītvā tatsahacaritānavayavānanumāya pratisandhānajeyaṃ vṛkṣabuddhistānevāvayavānālambamānānumānamiti pratyakṣasyānumāne 'ntarbhāvādvibhāgasūtreṇa nyūnādhikasaṅkhyāvyavacchedo nopapadyata ityarthaḥ / nirākaroti / na yathāsambhavaṃ vikalpānupapatteḥ / ekadeśo hyavayavina ādhāra iti / (208/14) ekaścāsau deśaścetyekadeśaḥ / deśaścādhāro na cādheyo 'styavayavīti kathamādhāra ityarthaḥ / āho śabdārthakauśalamāha / śabde 'rthe vā kauśalamityarthaḥ / arthe tāvadakauśalamāha / akāryeti / kāryasyaikasya kāraṇānāṃ tadekaṃ kāryaṃ kartu parasparapratyāsattibharvati / yathā mṛddaṇḍacakrasūtrāṇāṃ ghaṭe janayitavye pratyāsattiḥ / kāryāṇāṃ caikasāmagrījanmanāṃ parasparapratyāmattiḥ, yathā rūparasagandhasparśānāṃ, kāryakāraṇayorvā, yathā agnidhūmayoḥ, yeṣāṃ tu na kāryakānaparaṇabhāvo naikakāryatvaṃ vā naikakāraṇatvaṃ vā, teṣāṃ kuto niyamavatī pratyāsattirityarthaḥ / śabdākauśalamāha / na ca paraspareti / avayavinaṃ dadhadavayavāntaramavayavāntaramapekṣate / tataścāvayavāḥ parasparopakāriṇo bhavanti / avayavyabhāve tu na parasparopakāriṇaḥ kathamavayavā ityarthaḥ / na cāvṛkṣapratisandhānajeti / svastimatīṃ hi gāṃ gṛhītvā kālākṣyāṃ gavi gauriti pratisandhānaṃ dṛṣṭaṃ, na tvaśvaṃ gṛhītvāśvāntare gauriti pratisandhānaṃ dṛṣṭaṃ, tatkasya hetoḥ, tayoragotvāt, --evamarvāgbhāgaparabhāgānāmavṛkṣatvādvṛkṣa iti pratisandhānaṃ na bhavedityarthaḥ / yadyucyeta mā bhūdvṛkṣarūpadharmigrahaḥ, pūrvamarvāgbhāgaṃ dharmiṇaṃ vṛkṣaviśeṣamanumāya pratisandhāsyatītyata āha / na cānumānam / ( 209 / 6 ) kasmādityata āha / anumāna iti / nāyamanumātā pūrvamanupalabhyāgnimanumānena ca dhūmaviśeṣaṇamagniṃ pratipadya pratisaṃdhatte ayaṃ dhūmo 'yaṃ cāgniriti / atha pūrvaṃ pratisaṃdhānaṃ paścādanumānamityata āha / na ca pratisandhāyeti / pratisandhānasamaya evāgneravagatatvādbhavitavyamatrāgnineti vyarthamanumānaṃ syādityarthaḥ / abhyupetyāha / pratisandhāyāpi ceti / kiṃ cārvāgbhāgamayamiti / sa bhāgavān bhāgo na bhavati kiṃ tu bhāgyeva / kasmānna paśyatītyata āha / nārvāgbhāgaparabhāgau saṃvaddhau / ( 210 / 4 ) ekāvayavisamavāyena hi parasparasambaddhau syātāṃ, na cāvayavyasti, na cāpiva saṃyuktau, saṃyogasyāvayavinirāsamārgeṇa nirastatvādityarthaḥ / pṛcchati / kathaṃ punariti / uttaraṃ nityamarvāgbhāgeneti / sambandhastāvannāstītyuktameva / tamabhyupagaya tūttaraṃ-- satyaṃ sambaddhau satyapi sambandha aśakyagraho 'sāvityarthaḥ / satyaṃ sambaddhāvityayamabhyupagamavāda eva / yaccedamucyate pratisandhānapratyayajeti / pūrvaṃ satyapi vṛkṣa avayavānāmavṛkṣatvānnāvayave pratisandhānajā vṛkṣabuddhirityuktaṃ, samprati tu vṛkṣasyāsattvena nāvayave vṛkṣa iti pratisandhānamrityapaunaruktyam / rūpaṃ ca mayopalabdhaṃ rasaśceti / ya evopalabdhā rasapratyayoparañjitaḥ sa eva rūpapratyayoparañjita ityarthaḥ / pramāṇasya yathābhūtārthaparicchedakatvāditi / yathā bhrāntamapyanumānamarthasambandhena pramāṇamiti na bhavati, tathā prathame 'dhyāye darśitam / pradhānānukāreṇa (211/1) bhrāntiriti piparītakhyātau satyāṃ, sā copapāditā prathamādhyāye / na tathā śabdasyārthānabhidhānāditi / kaḥ punarayaṃ tathāśabdārthaḥ / paramāṇūnāṃ rūpaṃ vā nairantaryaṃ vā saṃyogabhedo vā utpādabhedo vā / yadi rūpamātraṃe tad ghaṭādiṣvapīti vṛkṣabuddhiḥ syāt / atha rūpabhedaḥ, kṣaṇāntareṇāvṛkṣaḥ syāt / na hi tatpūrvaṃ rūpam / atha nairantarye tad ghaṭādiṣvapyasti / na vā kvacidapi, gandharasarūpasparśaparamāṇuvyavadhānāt / na saṃyovago bhavadbhirāsthīyata iti kutastadbhedaḥ / utpādabhedo 'pi paramāṇūnāṃ rūpameva / na hi paramāṇuvyatiriktaḥ kaścidasti teṣāmutpādaḥ / rūpaṃ ca pūrvaṃ vikalpitam / yadi hi kvacidavayavasanniveśo vāstavaḥ pūrvāparabhāgādiśabdapravṛttiheturupalabdhaḥ syāt tatastathāśabdārthaḥ pratīyeta, na tu bhavatāṃ kvacideṣa vāstavaḥ, vastusatāṃ paramāṇūnāmabhāgatvādityarthaḥ / sāmānyatodṛṣṭe dharmiviṣayakamapi pratyakṣaṃ nāstīti bhrānataḥ pṛcchati / sāmānyatodṛṣṭasyeti / (212/6) uttaram / ayaṃ viśeṣa iti /

dvikasya pratyakṣeṇa prasiddhau sāmānyatodṛṣṭaṃ pravarttate /
trikasya tu pratyakṣeṇa prasiddhau pratyakṣatodṛṣṭamiti viśeṣaḥ /
sarvasyāpratyakṣatvād vṛkṣabuddhirna pratyakṣatodṛṣṭādanumānādapi sāmānyatodṛṣṭādityāha /
bhavatpakṣe tviti // 30 //

NyS_2,1.31: na pratyakṣeṇa yāvat tāvadapyupalambhāt //

na pra-t (sū. 31) // na pratyakṣasyānumānatā / kutaḥ yāvadekadeśabhūtasyārthajātasya grahaṇamekadeśagrahaṇādupalabdherityatra hetāviṣyate tāvadapi pratyakṣeṇa / anyathaikadeśagrahaṇābhāvenānumānānudayāt / anumānāntareṇa vā tadgrahaṇe anavasthāpātāt / atastāvato 'rthajātasya pratyakṣeṇopalambhāttāvatpratyakṣamanumānamiti pratijñā hetunā ekadeśagrahaṇānupalabdherityanena bādhitā, ekadeśagrahaṇasya pratyakṣeṇānabhyupagame vā pramāṇāntarasya tatrānupapatterasiddho hetuḥe seyamubhayataspāśā rajjurityarthaḥ / anumānenaikadeśagrahaṇānnāsiddho heturityata āha bhāṣyakāraḥ na caikadeśagrahaṇamiti / anumitiranumānam / bhāvayituṃ kartum anavasthāprasaṅgena hetvabhāvāditi / tadetatsūtraṃ vārttikakāro vyācaṣṭe / viruddhaścāyamiti / nanvekadeśapratyakṣatve 'pi tanmātraṃ pratyakṣaṃ, na tu sarvaṃ pratyakṣaṃ syādityata āha / na caivaṃ pratijñāyate sarvamiti / aprakāravaditi / anumānasya hi trayaḥ prakārā yādṛśā na tādṛśāḥ pratyakṣasyeti / trikālaviṣayatvācceti / anena parokṣārthatvaṃ sūcayatyanumānasya, pratyakṣaṃ tvaparokṣārthaviṣayaṃ, tasmādapi bheda ityarthaḥ / liṅgaparāmarśajñānasya pratyakṣaphalasyāpi pramāṇasya sato liṅgaliṅgisambandhasmṛtyanugraho 'styutpattau, na tvevaṃ pratyakṣasya pramāṇasya, ata utpattau vā kārye vā liṅgaliṅgisambandhasmṛtyapekṣetyarthaḥ / anyathāpi cetyādi bhāṣyaṃ vyācaṣṭe itaśceti / (213 / 4) na tvetadanumānamityādibhāṣyārthamāha /

indriyeti /
indriyasambandhāccārthasya pratyakṣamutpadyate,
na tvanumānamevamityarthaḥ // 31 //

NyS_2,1.32: na caikadeśopalabdhir avayavisadbhāvāt //

api cāvayavino 'sattvaṃ manyamānena tvayaikadeśamātropalabdhyā vṛkṣabuddheranumānatvamuktaṃe na tviyamekadeśamātropalabdhirapi tu tasya tatsahacaritasya cāvayavina upalabdhilakṣaṇaprāptasya siddherityāha / na caikadeśopalabdhiriti / tadetadbhāṣyamanubhāṣya vārtikakārovyācaṣṭe / na ceti/atra deśyabhāṣyam / akṛtsnagrahaṇāditi cet / uttarabhāṣyaṃ na kāraṇata iti / deśyavivaraṇam / na cāvayavā iti / ekadeśagrahaṇanivṛtyarthaṃ hi tvayāvayavigrahaṇamāsthīyate, na caitāvatā kṛtsnagrahaṇasambhavo yata ekadeśagrahaṇanivṛttiḥ syāt / na hyavayavigrahaṇe kṛtsnā apyavayavā gṛhītā bhavanti / nāpyavayavī, tasyārvāgbhāgasya grahaṇe 'pi madhyamaparabhāgasthasyāgrahaṇāditi deśyabhāṣyārthaḥ / tadetadbhāṣyaṃ vārtikākāro vyācaṣṭe / nāvayavina upalabdhiriti / yatkhalu bahuṣu varttate tatpratyekaṃ samaṣṭyā vā, yathā kalaṃviṅkakaṇṭhaguṇaḥ / ekadeśena vā yathā sraksūtraṃ kusumeṣu / na ca kṛtsnaikadeśābhyāṃ prakārāntaramasti / anayoranyataraniṣedhasyānyataravidhināntarīyakatvāt nityatvānityatvavaditi / na caikatra kṛtsnasamāptāvanyatra tasyaiva sambhava iti, tathā sati kṛtsnasamāpterabhāvāt, tasmādyo 'bayavāntare dṛśyate nāsāvavayavīṃ, tathā cāvayavā eveti prāpta mityapi draṣṭavyam / na hyasya kāraṇavyatirekeṇeti / ( 214 / 5 ) yadi hyekadeśāntarāṇyasya syuḥ, tatasteṣvapi vṛttavikadeśāntarakalyanāyāmanavasthāprasaṅga ityarthaḥ / pūrvapakṣavādyeva praśnapūrvakaṃ kriyātipattimāha / athopalabhyamāna iti / uttarabhāṣyavivaraṇaparaṃ bhāṣyaṃ kṛtsnamiti vai khalvityādi / tadekagranthatayā aṅga tu bhavānityādisambodhanopakramaṃ bhāṣyaṃ vyavasthitam / tadetadvārtikakāro vyācaṣṭe / ekasminniti / ayamabhisandhiḥ yattāvatkusumeṣvekandaśena varttamānaṃ dṛṣṭamiti, tadanupapannaṃ, yadi kusumeṣu sūtrāvayavā varttante kimāyātamavayavinaḥ sūtrasya / na hyanyasminvarttamāne anyadvarttata ityuktam / na cāvayavino 'bhāve bhavetyetadapi sūtramavayavyavayavairvarttata iti / atha mā bhūtsūtraṃ nāmāvayavi, ekadeśāstu kusume varttanta iti brūmaḥ / tathā ca sati naikamanekatraikadeśena varttatte kiṃ tvanekamanekatreti / tathā ca kusumaparamāṇāvekasminsūtraparamāṇureko varttatta ityuktaṃ bhavati, na ca vṛttirapi paramāṇubhyāmatiricyate yato bhavati varttate iti, tasmānnirantarotpāda eva paramāṇvorvṛnttiriti vyavaharttavyā, na punaḥ paramāṇusvarūpātiriktā kācidvṛttirasti vastusatī / eveca kalaviṅkakaṇṭhaguṇavatpratyekaṃ kṛtsnaparisamāptirvṛttirityapi vyākhyātam / tathā ca vṛtterabhāvādekadeśena vā kārtsnyena vā varttata iti rikta vacaḥ / yathālokapratyayaṃ tu vṛtterabhyupagame sūtraṃ kusumeṣu naikadeśena varttate, kiṃ tu tadekadeśāḥ sūtraṃ ca kusumeṣu varttata iti laukiko 'nubhavaḥ / tatra sūtrasya vṛttiḥ kusumeṣu naikadeśena vā nāpi kārstnyena, kiṃ tu svarūpataḥ, evamavayaveṣvavayavinaḥ svarūpata eva / iyāṃstu viśeṣo yatsūtrasya kusumeṣu vṛttiṃ prati santi bhāgā apīti sūtrarūpaṃ ca bhāgāśca kusumeṣu varttanta iti, avayavinastu svāvayaveṣu vṛttiṃ prati nāvayavāntarāṇi santīti rūpamātreṇa tatra varttate 'vayavīti / tasmānna kiñcitkvacitkārtsnyenaikadeśena vā varttamānaṃ dṛṣṭamiti tayorvṛttiṃ prati vyāpakatvamasiddham / rūpasyaiva vyāpakatvamiti / taccāvayavinyapyastīti vyāpakānupalabdherasiddhernāvayavino 'vayaveṣu vṛttinivṛttiriti siddham / yathā ca kṛtsnaikadeśaśabdau nāvayavirūpe varttete tathoktaṃ vārttikakṛteti / naikadeśena varttate na ca kārtsnyena varttate atha ca varttata iti eṣa vācoyuktiḥ yadyathābhūtaṃ vastu tattathā nirdiśyata iheti yojanā / ubhayena vyāghātāditi / ( 215 / 4) ekasyānekavṛtteḥ ekadeśena kārtsnyena ca vyāghātapa ityarthaḥ / sa eva hi dharmo vikalpyate yo vikalpyamāno dharmiṇe na bādhate, yathā śabdo nityo 'nityo veti, yo hyadhikaraṇaṃ dharmiṇameva bādhate nāsau dharmavikalponyāyyaḥ / āśrayāsiddhyā tasyānupapatteriti / vastu vanyate yatsattatsarvamanavayavaṃ, yathā vijñānaṃ, saccerda nīlādyanunavāvasitamiti svabhāvahetuḥ, sattāmātravyāpitvādanavayavisvasya / tathā hyekasya sattvaṃ viruddhadharmāsaṃsargeṇa vyāptaṃ, tadviruddhaśca viruddhadharmasaṃsargo nīlādīnāṃ sāvayavatve prasajansvaviruddhaṃ viruddharmāsaṃsargaṃ nivarttayaṃstadvyāptaṃ sattvamapi nivartayati / tathāhi pāṇyadikampe tatsthāno 'vayavyapi kampata iti tasya jaṅghādiṣvapyavayaveṣvaviśeṣāvasthānasyāpyavayavinaḥ kampata upalabhyeta, na copalabhyate, tasmātsa eva tadānīṃ kampate na kampata iti viruddhadharmasaṃsargaḥ / athāvayaveṣu kampamāneṣvapi nāvayavī tatsamavetaḥ kampate, tataścalācalayorvastrodakavadyutasiddhiprasaṅgaḥ / ekasyāvayavasyāvaraṇe tattadavayavasthāno 'vayavyāvṛta iti avayavāntarasthānasyāpyāvaraṇaprasaṅgaḥ, abhedāt / na vāsya kvacidapyāvaraṇamityavikalo dṛśyeta / avayavasyāvaraṇaṃ nāvayavinastasyānyatvāt, na hyanyasyāvaraṇe anyadāvṛtaṃ bhavatyatiprasaṅgāditi cenna / ardhāvaraṇe 'pyanāvṛtatvādavayavinaḥ prāgvadavikalagrahaṇaprasaṅgaḥ / avayavadarśanadvāreṇāvayavidarśanādadṛṣṭāvayavasyāvayavino 'pratipattiriti cenna / vikalpāsahatvāt / kiṃ sarvāvayavadarśanadvāreṇāvayavinaḥ pratipattiruta katipayāvayavadarśanadvāreṇa / pūrvasminkalpe nāvayavī kadācidapi dṛśyeta / na hyasarvavitsarvāvayavopalambhakṣamaḥ, arvāgbhāgena madhyaparabhāgayorvyavadhānāt / katipayāvayavadarśane tu tadabhivyaktāvalpāvayavadarśane 'pi vahvavayavadarśanavatsūlopalambhaprasaṅgaḥ / rakte caikasminnavayave tatsthāno 'vayavyapi rakta iti avayavāntare 'pi tasyābhedādrāgopalambhaprasaṅgaḥ / avayavamātrarāge vā tatsthānasyāvayavino rūpamaraktaṃ dṛśyate, so 'yaṃ viruddhadharmasaṃsarga iti / tadanenābhiprāyeṇa vārtikakāro grahaṇāgrahaṇalakṣaṇena viruddhadharmasaṃsargeṇa sarvāneva viruddhadharmasaṃsargānupalakṣayati / grahaṇāgrahaṇeti / nirākaroti / na bheda iti / idaṃ tāvadatra vaktavyam / yadyanubhūtāvasitaṃ nīlamanavayavatvena sādhyate, tataḥ siddhasādhanaṃ, no khalu rūpaviśeṣo nīlādirasmākramapi sāvayavo guṇatvāt / tadāśrayo ghaṭa iti cet / nanu ghaṭa ityapi ca rūpasagandhasparśā evārthakriyākāriṇastathā vyapaddiśyante, te ca guṇatvena niravayavā eva,na tu tadāśrayo 'sti itthaṃ nāma / atha parasiddhaṃ dravyaṃ rūpādyāśrayaṃ pakṣīkṛta parasiddhenaiva tasya sattvenānavayavatvaṃ sādhayati, so 'yamasiddhaṃ siddhane sādhayan mahānaiyāyikatvamātmano darśayati / na hi svayamapratītau sādhyadharmiṇau parapratyāyanāya kalpete / yathāhuḥ / yo 'pi tāvatparāsiddhaḥ svayaṃsiddho 'bhidhīyate / bhavettatra pratīkāraḥ svato 'siddhe tu kā kriyā ... iti / na ca prasaṅgasādhane 'pyetadbhavitumarhati / na ca sāvayavatvena, virodhābhāvāt / na caikasya viruddhadharmo bādhakaṃ pramāṇam / na tāvadekasyāvayavino grahaṇāgrahaṇe / avayavāvaraṇe 'pi tasya katipayāvayavāvasthānasya grahaṇādeva / na ca bahvavayavasthānasya grahaṇe iva katipayāvayavasthānasya grahaṇe tādṛśasthaulyānavabhāsādanavabhāso 'vayavina iti sāmpratam / parimāṇabhedo hi sthaulyamavayavidharmo na ca tasya tādṛśasyānavabhāse 'vayavī nāvabhāsito bhavati, tasya tato 'nyatvāt / tasmādindriyasannikarṣamātrādavayavino grahaṇam / indriyeṇārthasya indriyāvayavairarthasya indriyeṇārthāvayavānāṃ indriyāvayavairarthāvayavānāṃ sannikarṣātparimāṇabhedagrahaṇamiti sāmagrībhedādavayavitatparimāṇabhedayorgrahaṇāgrahaṇe upapadyete / etenārvāgbhāgasahitasya grahaṇe 'pi na madhyabhāgasahitasyāgrahaṇaṃ kathañcidvirodhamāvahatītyuktaṃ bhavati / na vāvayavakampe 'pyavayavinaḥ kampo yenāvayavāntare ḥpi kampaprasaṅgaḥ, bhinnatvādavayavāvayavinoḥ / tathā sati yutasiddhiprasaṅga iti cet / kā punariyaṃ yutasiddhiḥ, kiṃ bhedo 'vayavāvayavinoḥ, āho svidasambaddhasya vidyamānatvam / yadi bhedaḥ, so 'smābhiriṣyata eva / athāsambaddhasya vidyamānatvaṃ, tatsatyapi pṛthaggatimatve nāvayavino 'sti, jātaḥ sambaddhaścetyekaḥ kālaḥ / tathāhi nāvayavyavayavāsambaddho 'sti / nāhi jātimān jātyasambaddho 'sti / na guṇakarmaṇī dravyāsambaddhestaḥ / na ca viśeṣo dravyāsambaddha iti / ye tvaprāptisaṃyogau yutasiddhimāhustairavayavāvayavinorasaṃyoge heturvaktavyaḥ / ayutasiddhiriti cenna / tasyā evāsaṃyogena bubhutsanāditi / raktāraktatvaṃ ca nāvayavina ekasya, tasyāraktatvādeva / tatsaṃyoginastu mahārajanasya raktatvāt, tasya ca paṭādaraktādanyatvāt / paṭo rakta iti tu bhramaḥ, na tvanena vibhrameṇa sarvatra bhavitavyam, tasya mahārajanasaṃyoganimittatvāt tasya ca paṭavṛttitvāt paṭasya ca sarvatrāviśeṣāt, paṭasya kva cidasaṃyoge saṃyuktāsaṃyuktabhedaprasaṅgaḥ / na hi sa eva tadaiva tatraiva bhavati / na bhavati ceti yujyate / tasmātsaṃyuktātpaṭādanyo 'saṃyuktaḥ paṭa iti prāptam / atrocyate / eṣā tāvatprameyagatiḥ / bhāvābhāvau parasparavirahātmānau, bhāvanivṛttirevābhāvaḥ, abhāvanivṛttireva bhāvaḥ / na ta bhāvābhāvābhyāmanyā tayornivṛttiḥ / tena naitayoḥ kadācidapi parasparātmatvaṃ bhavitumarhati, adarśanāt / evamanayorāśrayaikatvanānātve api yathādarśanaṃ vyavasthāpanīye, yathā tasyaiva śvaivasya yadā prāsāde sadbhāvastadaivābhāvaḥ kāka iti / evaṃ ca evaṃ kumbhaḥ śyāmaḥ sa eva paścādagnisaṃyogādaśyāmaḥ, yaḥ punarasya parimāṇabhedo na sati kumbhe vinaśyati, tatra kiṅkacvatāṃ parimāṇāvasthāpattāvapi na naśyatīti / evaṃ prameyavaicitrye darśanavaicitryavyavasthāpitaṃ yathābhyupeyate tathā tasyaiva saṃyogasya tasminnekadā bhāvābhāvau vyavasthāpanīyau, tathaiva darśanāditi / va hi dṛśyamānasya dṛśyamānāntaravaidharmyeṇa rūpamupalabhyamānaṃ śakvamapākartum, mā bhūd dṛśyamānavaidharmyeṇa dṛśyamānarūpāntarāpākaraṇamaviṣeṣāt / tasmāddarśanānurodhātprameyavaicitryasiddherūpavannaḥ saṃyogaśabdabuddhyādīnāṃ tatraiva tadānīmabhāvo bhāvaśceti / atra evaiṣāmavyāpyavṛttitvamāsthīyate / rūpādīnāṃ tu na dṛṣṭastatraiva tadānīmabhāvo bhāvaśceti teṣāṃ vyāpyavṛttīnāṃ bhāvābhāvau yugapadekatra viruddhāviti siddham-raktāraktayorekatrāvirodhaḥ sahadarśanāditi / yatpunaryadanekavṛtti tannānā, anekavṛttiścāvayavyabhyupagata iti prasaṅgasādhanaṃ svabhāvahetuḥ, nānātvābhāvādanekavṛttitvābhāva iti prasaṅgaviparyayo vyāpakānupalabdhiriti / tatra brūmaḥ / ekatvānekavṛttitvayoravirodhena nānātvasya vyāpakatvasiddherna prasaṅgo nāpi viparyaya iti / yathaiva nīle paricchidyamāne tadabhāvo vyavacchidyate, anyathā na nīlaṃ paricchinnaṃ syāt, evaṃ tadabhāvāvinābhāvi pītamapi nīlaparicchedakaṃ pratyakṣaṃ vyavacchinatti, tathaikāvayavasaṃsarge avayavinaḥ paricchidyamāne tadabhāvo vyavacchidyate, tadabhāvāvinābhūtāścāvayavāntarasaṃsargā iti tepi vyavacchettavyāḥ, tadavyavacchede tadabhāvo na vyavacchidyeteti sa eva tadānīmeva tatra bhavenna bhavedveti durghaṭamāpadyeta, so 'yamekatvānekavṛttitvayorvirodha iti cet / hanta bhāvaparicchede tadabhāvo vyavacchidyat iti yuktam / bhāvaparicchedalakṣaṇatvāttadabhāvavyavacchedasya / na hi bhāvādanyastava bhāvābhāvo nāma / bhāvāntarāṇi tu kasmādvyavacchidyante / tadabhāvāvinābhāvāditi cet / kutaḥ punarayaṃ bhāvāntarāṇāṃ bhāvābhāvāvinābhāvaḥ / pītādibhāvatādātmyena kadācidapi nīlasya bhāvasyānupalambhāditi cet / yatra tarhyekāvayavavṛtterapyekasyāvayavāntareṣu varttamānasya tādātmyaṃ dṛśyate na tatraikāvayavasaṃsṛṣṭābhāvāvinābhāvo 'vayavāntarasaṃsṛṣṭasya, tasmānnaikatvanānāvṛttitvayorvirodhaḥ / api ca ekaṃ vijñānamanekai rūpacakṣurālokamanaskāraiḥ kathaṃ sambadhyate, sambadhyamānaṃ vā, na vāstavaḥ kaścitkāryakāraṇabhāvo nāmāsti sambandhaḥ / pratītya kathamekam / samutpādamātraṃ taditi cet / atha kasmādrūpādyeva pratītya rūpajñānaṃ jāyate na punā rasādyapi / svabhāva eva tādṛśo yatastāneva pratītya jāyate na punā rāsabhādīniti cet / hanta bhoḥ svabhāvān bhinnān pratītya kathameko bhāvo jāyate / ko virodho na hi kāryakāraṇayostādātmyaṃ yena kāraṇasvabhāvānurodhaḥkāryasya bhavediti cet / tatkimavayavāvayavinorapyabhedaḥ samavāyasya vā tābhyāṃ, yenāvayavabhadeḥ'vayavino vā samavāyasvaya vā bhedo bhevaditi samaḥ samādhiḥ / tasmādyadyadavayavini pramāṇaṃ vakṣyāmaḥ tattadasati bādhake 'pratyūhamavayavinamavasthāpayiṣyatīti siddham /

yaḥ punarmanyate avayavasamudāya
evāvayavīti taṃ pratyāha bhāṣyakāraḥ /
samudāyyaśeṣatetyādi /
sugamam // 32 //

NyS_2,1.33: sādhyatvādavayavini saṃdehaḥ //

sādhya-haḥ (sū. 33) // paraṃ pratyasiddhatvamevāvayavinaḥ sādhyatvam / sa khalvevaṃ mene saṃvinniṣṭhā hi viṣayavyavasthitiḥ / sa eva saṃvidā vyavasthāpyate yastasyā viṣayaḥ / sa eva viṣayo ya ākāramasyāmarpayati / na ca nirantarotpannarūpādiparamāṇvatiriktamavayavyākāraṃ bibhratīṃ saṃvidamīkṣāmahe, kiṃ tu nirantarotpannarūpādiparamāṇvākārām / sthaulyaṃ ca na yadyapi paramāṇūnāṃ pratyekamasti, tathāpi pratibhāsadharmo bahutvādivanna punaravayavinamekamavasthāpayitumarhati / yadāhuḥ, so 'yamamūlyadānakrayīsvākāraṃ ca jñāne samarpayati pratyakṣatāṃ ca svīkartumicchatyavayavīti / tadevaṃ paraṃ pratyavayavino 'siddhervipratipattiḥ / tataḥ sādhakabādhakapramāṇābhāve sati saṃśaya ityarthaḥ / na sādhyatvaṃ svarūpeṇa saṃśayaheturiti matvā bhāṣyakṛdāha / evaṃ ca satīti / parāsiddhatve satītyarthaḥ / sādhyatvāditi yathāśrutaṃ sūtraṃ gṛhītvā vārttikakāro vikalpyākṣipati / kiṃ punaratreti / ( 217 / 1 ) kutaściddhetostasya dharmiṇo 'bhyanujñānamaṅgīkāramarhati, sarvasyaiva hetorāśrayāsiddheriti bhāvaḥ / athāvyatireka iti / satyeva dharmiṇi tasyāvayavebhyo 'bhedo dharmaḥpa sādhya ityarthaḥ / avayavyapekṣatvāditi / paṭamapekṣya hi tantavo 'vayavā bhavanti, no khalu raṇḍākaraṇḍāvasthitāstantavo 'vayavā ucyanta iti / na ca ṣaṣṭhīti / ( 218 / 1 ) paṭasyāvayavāstantava iti na ṣaṣṭhī, tathā ca paṭasyeti viśeṣaṇābhāve avayatvamātraṃ hetuḥ syāt, sa ca viruddha ityarthaḥ / anarthāntarabhavenāvayavatvamityasyodāharaṇam / na ca tantustantoriti / ṣaṣṭyarthābhāve tūttaramudāharaṇamiti / tantūnāṃ tantvakvakatvaṃ bravītīti / tacchabdasya pradhānaparāmarśakatvādityarthaḥ / avayavaśabdasya śceti / pūrva kāraṇamavivakṣityā avayavaśabdasya parāparaśabdadattsambandhiśabdatāmātraṃ gṛhītvoktaṃ, samprati kāraṇatvaṃ vivakṣittyocyata ittyayaunaraktyam / deśayati / naiva hīti asat kriyamāṇaṃ nirvartyaṃ, na cāsmākaṃ satkāryavādināṃ tadastītyarthaḥ / dūṣayati / etacceti / na hi paṭākārapratyayastantumātrālambano raṇḍākaraṇḍāvasthiteṣvapi tantuṣu prasaṅgāt / na ca tantuparimāṇabhedālambanaḥ, tasvaya pūrvamapi sattvāt / asattve vā satkāryavādavyāhatiprasaṅgāt / tasyaivāsata utpatteḥ / tasmāttantuṣvapareṣu para ityakāmenāpi mithyāpratyaya iti vaktavyaṃ, tathā ca dūṣaṇamiti / pratijñaikadeśaśceti / saṃyogamātrapakṣīkaraṇa ityarthaḥ / tānyeva tānīti / ( 219 / 13) tānyeva pratyāsannāni kṣaṇabhaṅgapariṇāmapratikṣeṣādityarthaḥ / yathā daṇḍādyanekaṃ kāraṇamiti / daṇḍavemādyanekaṃ kāraṇaṃ ghaṭapaṭādīnāṃ kāryāṇām / saṃyogādinimittāntarāpekṣamiti / saṃyoga ādiryeṣāṃ nimittāntarāṇāṃ kumbhakārakuvindādīnāṃ tāni nimittāntarāṇi / atadguṇasaṃvijñāno bahuvrīhiḥ, yathā citrāguriti / tena sādhyasyaiva dṛṣṭāntateti na doṣaḥ / vimṛśyāvadhārayati / vayaṃ tu brūmo vibhāga utpanna iti / ( 221 / 8 ) saṃyogo 'napakṣekarmakāraṇakaḥ, karmakāryatvādvibhāgavaditi sthite pratibandhakāpagamātraṃ vibhāgena kriyata iti sidhyati / yathā vā saṃyogaḥ sādhāraṇakāryadravyeti / yadā hi paṭaḥ pāṭyate tadā yeṣāmavayavānāmavasthitānāṃ saṃyogānāṃ paṭākhyaṃ sādhāraṇaṃ kāryaṃ, tasya sādhāraṇasya kāryadravyasya paṭasya ca tadasamavāyikāraṇānāṃ ca saṃyogānāṃ keṣāṃ cidvināśottarakālamarddhapaṭārambhe teṣāmanapekṣāṇāṃ kāraṇatvaṃ, vibhāgastu karmajanyastatra katipayasaṃyogavināśadvāreṇa sādhāraṇapaṭādikāryavināśamātre vyāpriyate na tu vibhagāpekṣo 'rddhapaṭe janayitavye saṃyogaḥ kāraṇamityarthaḥ / na hi pramāṇamantareṇeti / ( 222 / 2 ) mithyājñānamapi pramāṇapūrvakaṃ, samyagjñānapūrvakatvādviparītakhyāterityarthaḥ / vṛkṣasthitiṃ bhāvayadbhiḥ / pūrvāparapratyayaikaviṣayasya vṛkṣasya sthitiṃ sthiratāṃ bhāvayadbhirityarthaḥ / bhedādarśanamiti ( 224 / 9 ) ākāribhedādarśanam / yathā ghaṭapaṭāvākāriṇau bhedena dṛśyete naivamavayavāvayavinau, nāpi samavāyasamavāyināvityarthaḥ / yasmādayamupanayo ( 225 / 7 ) 'vayavāśca tantavo 'vayavī ca paṭa iti / pūrvamavayavāścetyetāvanmātraṃ hetūkṛtaṃ, samprati tvavayavāvayavināvityapaunaruktyam / anyo 'vayavārtha iti / avayavino 'nyo 'vayavaśabdārtha ityarthaḥ / pradeśino 'nyaḥ pradeśaśabdārtha ityarthaḥ / tatpradeśaśabdasya vyapadeśaviṣayatvasyeti / ( 226 / 7 ) tantavo hi pakṣīkṛtāḥ pradhānamiti taditi sarvanāmnā hetugatena parāmraṣṭavyāḥ / tathā ca tantupradeśasya vyapadeśaviṣayatvaṃ na tantūnāmityasiddho heturityarthaḥ / tebhyastūtpatteriti--kalpitasya hetorvivaraṇaṃ tantubhyastūtpadyate paṭa iti / ubhayena vyāghātāditi / ( 22 / 9) abhyupagame nānabhyupagamenetyarthaḥ / dravyāntareti / dravyāntarotpattideśāvacchedo vyavacchedaḥ / yathā paṭotpattideśādanyo ghaṭotpattideśa ityarthaḥ vyaktyādidharmabhedeneti / ādigrahaṇenāvirbhāvasaṃsthānādaya ucyante te ca kāraṇavyāpārātpūrvaṃ nāsanniti janmāpi teṣāmapūrvamityarthaḥ / yathā cakrādibhyo ( 228 / 4 ) rathāvayavebhya ityarthaḥ / himavatparamāṇukamiti / ( 230 / 1 ) paramāṇugrahaṇaṃ mūkṣmadravyopalakṣaṇārtham / na punaḥ paramāṇordvyaṇukādanyatrārambhasambhavaḥ / na ca vivādādhyāsitaḥ paramāṇurna mahaddravyamārabhate paramāṇutvād dvyaṇukārambhakaparamāṇuvat / amahattvācca na himavatparamāṇukaṃ pratyakṣaṃ syāt / tasmāddhimavaddhimabindubhyāṃ saṃsargibhyāṃ saṃyogādavayavidravyamārabhyate mahattvaṃ cāsyāvayavamahattvādutpadyate / tathā ca cākṣuṣatvamasya bhavati / evaṃ toyadavimuktodabinddadhisaṃyogāt dravyāntarotpattiḥ pratipattavyā / bhāvo 'pratyakṣaḥ syāditi / bhāvaḥ sattā / nanu yathā saṃyogaḥ saṃyogidvayanirūpaṇādhīnanirūpaṇaḥ tayorekasyaivāpratyakṣatve na pratyakṣa evamavayavāpratyakṣatve nāvayavī pratyakṣaḥ syādityata āha / na cāyaṃ pakṣa iti / saṃsṛjyamānanirūpaṇādhīnanirūpaṇo hi saṃsargo yuktaṃ yattadanirūpaṇe na nirūpyata iti / na tvavayavyavayavanirūpaṇādhīno yatteṣvanirūpiteṣu na nirūpyata iti / tryaṇukasyāvayavāgrahaṇe 'pi grahaṇāt / evaṃ vidravarttino hastivanaspatyāpaderavayavāgrahaṇe ḥpi grahaṇāditi bhāvaḥ / na ca tatkṛto 'sti bheda iti / na grahaṇāgrahaṇakṛto bheda ityarthaḥ / na hīndriyamanyasya sāṃkhyasyānyathā sūkṣmatvenārthaṃ prakāśayati / anyasya naiyāyikasyānyathā sthaulyena avikalpatvādaikarūpyeṇāvasthānāditi / pratyakṣapramāṇavirodhāditi / ( 232 / 5 ) mahābhūtānāṃ hi mūlakāraṇaṃ paramāṇavaḥ paramasūkṣmāsteṣāmapratyakṣatve mānasānuvyavasāyagamyaṃ paramasūkṣmaviṣayaṃ me pratyakṣamiti tadabhāvaścātmani saṃyuktaviśeṣaṇena manaḥsannikarṣeṇa pratyakṣavirodha ityarthaḥ / eke tviti / yameva hi tryaṇukaṃ dṛśyaṃ bhavanto dṛśyāvayavamācakṣate tameva vayaṃ paramāṇumācakṣmahe, na hi tadavayavakalpanāyāmasti pramāṇamiti bhāvaḥ / kathavagamtaye bhidyate trasareṇuriti / aṅgulyagrāmyāṃ mṛdyamānasyāsyādarśanaṃ sūkṣmatayā 'pyupapadyate / jālasūryamarīcisthameva tadrajaḥ kathaṃ cidupalabhyate nānyatheti bhāvaḥ / dravyatve satīti sāmānyasamavāyau nivartayati / bāhyetyātmānaṃ nibartayati / anityatvācceti / anantāvayavatvena merusarṣapayorabhinnaparimāṇattvaprasaṅgāt mahābhūtamūlakāraṇamanavayavaṃ kalpanīyaṃ na ca dravyamanavayavaṃ vinaśyati ākāśādivaditi nityāḥ paramāṇavastrasareṇavastvanityā iti na paramāṇuḥ / anityatvameva kuta ityata āha / sāmānyaviśeṣavata iti / saṃhatānāmiti / rūpādīnāṃ saṅghātaḥ paramāṇuriti / nacāsaṃhatapratiṣedha iti / apratiṣedhe vāta evāsaṃhatāḥ paramāṇava iti bhāvaḥ / saṃyujyate cāyaṃ vibhajyate cāyamavayavyantareṇeti na vyatireka iti / yathā bhinnātsaṃyogāprāptyabhāvo vyāvṛtta evamabhinnādapi, na hi sa eva tantustenaiva tantunāprāpyataityarthaḥ / sattvarajastamāsāṃ na saṃyogaḥ kiṃ tu teṣāṃ svābhāvikaḥ sa ko 'pi paṃriṇatibhedo yataḥ saṃbhūyakāritvamityarthaḥ / gurutvāntarakāryāgrahaṇāditi / ( 233 / 21 ) avayavagurutvād gurutvāntaramavayavinastasya yatkāryamavanativiśeṣastasyāgrahaṇādityarthaḥ / satyamupapāditaḥ pakṣadharma iti / ( 234 / 10 ) kāryāgrahaṇena kāryābhāvastataḥ kāraṇasya gurutvasyābhāva ityarthaḥ / pratiṣedhyaṃ kāryagatarūpādi tadabhyanujñātaṃ bhavatīti / tathā 'pi kutaḥ pratyakṣavirodha ityata āha kāraṇarūpādaya iti / cohetau / etena kārye rūpādipratipattiḥ pratyuktā niṣedhyatveneti / yadā hi kāryameva rūpādi nāsti tadā kasmāttatra rūpādipratipattiḥ pratiṣidhyate ityarthaḥ / yathā rūpādyantarakāryamiti / avayavigatānāṃ rūpādīnāṃ kāryaṃ rūpasaṃskārādavayavinaścākṣuṣatā evaṃ dṛśyateti / upanyāsaḥ sthāpanam / yadyapyayamavanamanaviśeṣābhāvastulāvyadhikaraṇaḥ na, tathāpi na śābdī tulāsaṃbandhitāsya pratīyate, kiṃ tvavanamanaviśeṣasaṃbandhitetyetāvatoktam / so 'yamiti / ( 235 / 2 ) asiddhastāvadityakadeśino dūṣaṇam / tadetadekadeśidūṣaṇaṃ dūṣayati / na tadvattānupalabdheḥ / paramārthadūṣaṇamāha / ayamapīti / gurutvamātropahitānāmaṇūnāmavanamanaviśeṣaṃ na karoti tulā / dravyasamāhāra iti ( 236 / 2 ) kāryakāraṇadravyasamāhāro mṛtkaṇamṛccūrṇaśarkarākapālakumbhasamāhāra ityarthaḥ / nanu samāhāraḥ kumbhasya kāraṇaṃ tacca jñāteyadgurutvamevetyata āha / na ceti ( 236 / 3 ) ye tvāhuḥ sarvo mṛtkṛṇādiḥ kumbhaparyavasānaḥ kāryasamūhaḥ paramāṇuṣveva samavaiti, te hi mṛtkaṇādikamārabhya mṛccūrṇānyārayanta iti / prasaṅgāttanmatamapākartumupanyasyati / ke cittviti / nirākaroti / tānpratīdamiti / gurutvamenupataditi / ( 337 / 7 ) na ca yathā pradīpādhīnaprakāśāghaṭādayo na tu pradīpaḥ pradīpārdhānaprakāśaḥ tasya svamahimaniṣiddhatamonuṣaṅgatvāt / evaṃ gurutvādhīnapātā ghaṭādayo, gurutvaṃ tu svasya cānyeṣāṃ ca gurutvāntarānapekṣaṃ patanaheturiti vaktavyam / na hi pradīpena svātmani prakāśayitavye kiṃ cidanyat kriyate, yādṛśā ghaṭādayaḥ svaprakāśopāde tādṛśaḥ pradīpo 'pi / cakṣuṣaḥ punarayaṃ svabhāvabhedo yena ghaṭādau prakāśayitavye pradīpamapekṣate na tu pradīpe prakāśayitavye pradīpāntaramiti / tasmānna pradīpasya svātmani karmakaraṇabhāvaḥ / gurutvaṃ tu dravyagatasya patanakarmaṇaḥ karaṇaṃ, tena hi dravyaṃ pātyate / svagatasya tu patanakarmaṇaḥ karaṇatve tadeva karma karaṇaṃ ceti svātmani vṛttivirodhaḥ / ātmanastu svātmani prakāśayitavye kartṛtvameva na karmatvamityupapāditāmiti / tasmādguṇādayo vivādādhikaraṇā na patanti adravyajātīyatvādgurutvavaditi siddham / siddhāntyāha / veda punaritiptaṃ kāraṇaṃ pramāṇam / rūpādayo na saṃyogarūpaprāptimantaḥ guṇatvāt saṃyogavadityaprāpte rūpādiṣu niścayāttadadarśananimitto rūpādiṣu prāptibhramo dravyeṣu prāptipratyayaḥ parimārthika eveti viniścayaḥ / tadanenābhiprāpayeṇopasaṃharati / tasmādvyavasthitamiti / ( 238 / 8 ) śeṣamatirohitārtham // 33 //

NyS_2,1.34: sarvāgrahaṇamavayavyasiddheḥ //

sarvā--ddheḥ (sū. 34) // syādetad yathā 'vayavinaṃ nābhyupaiti paraḥ evaṃ guṇakarmādyapi / tatkathamayaṃ prasaṅgaḥ parasya sarvāgrahaṇamityata āha tadidaṃ sūtramiti / ( 240 / 9 ) yo 'pi hi tāvad guṇakarmādi necchati so 'pi na tatpratyayamapanhute asti laukikaparīkṣakāṇābhavayavidravyaguṇakarmādipratyayaḥ so 'yamaśakyāpanhavaḥ tasya ca pratyakṣatvamupapāditaṃ pratyakṣalakṣaṇe / avayavidravyabādhakāni ca pramāṇānyadhastānnirākṛtāni / so 'yamasati bādhake svayaṃ ca guṇādibhiśca sahopalabhyamāno na śakyo nirākarttumityadhikaraṇārthaḥ // 34 //

NyS_2,1.35: dhāraṇākarṣaṇopapatteśca //

dhāra--śca (sū. 35) // te ete dhāraṇākarṣaṇe goghaṭādikamupalabhyamānamavayavinaṃ sādhayataḥ, kuto niravayave vijñānākāśādau, avayave ca paramāṇau cādarśanāt / idamevaṃ prayogamārohati / yo 'yaṃ dṛśyamāno goghaṭādiravayavī paramāṇusamūhabhāvena vivādādhyāsitaḥ nāsāvanavayavī dhāraṇākarṣaṇānupapattiprasaṅgāt / yo yo 'navayavī tatra tatra dhāraṇākarṣaṇena bhavataḥ yathā vijñānādau, na cāyaṃ goghaṭādistathā tasmānnānavayavīti / na virodha iti / ( 241 / 3 ) vyabhicāralakṣaṇo doṣo virodhaḥ / avayavina eva te pratyekamiti / paramāṇusamūhe tu pratyekamapi na paramāṇavo 'vayavina ityarthaḥ / viśeṣahetvabhāvāditi / evaṃ hi viśeṣahetuḥ syād yadyavayavinamantareṇa kva cidvijñānākāśādau saṃgrahaścoktalakṣaṇo dhāraṇākarṣaṇahetutā vā 'sya dṛṣṭā syāt / na cāsau dṛśyate kāṣṭhatṛṇopalādayaḥ pratyekamavayavina evetyarthaḥ / syādetat / avayavityena tulyatve 'pi kasmādekatra dhāraṇākarṣaṇe nānyatretyata āha /

pāṃśurāśīti /
samūhamātratvena tulyatve 'pi yathā kaścidviśeṣe heturevamavayavitvena tulyatve 'pīti samānamityarthaḥ /
tatsahacaritasya sambandhaviśeṣaḥ snehadravatvakārita iti /
tasmādbhāṣyakārasya sūtradūṣaṇaṃ paramatena draṣṭavyam // 35 //

NyS_2,1.36: senāvanavad grahaṇamiticet ? nātīndriyatvādaṇūnām //

athedānīmanvayipana iti / anvayavyatirekiṇa iti / paṭo 'yamityekaviṣayā buddhirekabuddhiḥ tantava iti nānāviṣayā buddhiranekabuddhiḥ / samuccitāsamuccitaviṣayatvāditi / asamuccitaviṣayatvādekabuddheḥ samuccitaviṣayatvādanekubaddheriti / prāśaṅkāta itassūtram / senā--nām (sū. 36) // tathoktamiti / ( 243 / 9 ) bahuntvaseṃkhyaiva senā vanaṃ ceti / yastu manyate senā vanamiti vyapadeśāya tañjjarnitāya vā vijñānāya bahutvasaṃkhyāṃ kathaṃ citkāraṇaṃ sambhavati yastvayamaindriyakaḥ pratyayaḥ pratyekamagṛhītaikatveṣu vṛkṣeṣānutpannāṣekṣābuddherdrāgityekaghatavanāvagāhī jāyate tatra kāraṇābhāvena bahutvasyānutpādānna bahutvasaṃkhyālambana iti na parituṣyati taṃ pratyāha / abhedapratyayasya ceti / upalabhyamānarūpeṣveva kutaścinnimittādanupalabhyamānapṛtha(tkve)ṣu mithyābhedabuddhirbhavati / na punaḥ sarvathānupalabhyamāneṣviti tātparyārthaḥ / yastu nobhayapakṣasaṃpratipannamasti jagati kiṃ cidekamiti manyate taṃ pratyāha ekaṃ nāstīti / syādetat / dūrātkāṣṭhaloṣṭhatṛṇapāṣāṇādayaḥ pratyekaṃ pṛthakkṛtā nopalabhyante / samudāyastu teṣāṃ dṛśyate / na ca te dravyāntaramārabhante vijātīyatvāttathāmā bhūvan paramāṇavaḥ pratyekaṃ dṛśyāḥ samūhastu teṣāṃ dṛśyate vinaiva kāryāntarārambhamityata āha / gṛhyamāṇāgrahaṇasya ceti / ( 243 / 3 ) teṣāmevāgṛhyamāṇānāmapi militānāṃ darśanaṃ yena rūpeṇa grahaṇayogyatā nimittāntarāttu na gṛhyante, paramāṇavastu paramasūkṣmatayā nasvarūpeṇa grahaṇārhā iti militā api na grahītavyā eva, na jātu militā api pavanasamūhā bhavanti cākṣuṣāḥ / rūpavanmahattvamapi bhāvānāṃ svarūpayogyatā grahaṇaṃ pratīti bhāvaḥ / tataśca ta evaindriyakā anaindriyakāśceti mahānvirodhaḥ / atrāntare vārttikakāra āha sma---ko vā virodho bahavaḥ saṃjātātiśayāḥ pṛthakbhaveyuḥ kāraṇaṃ buddheryadi nānmendriyādivaditi / etadapi vārttikakṛtaivāthānupajātaviśeṣā iti vadatā parāstam / na khalu sthairyasiddhau bhāvānāmayavavidravyotpādamantareṇāstyanyo 'tiśayaḥ paraṃmāṇūnām / na ca yamāgantukamāsādya paramāṇavo 'vayavinaṃ janayanti tenaiva sthūlabuddhiṃ, kṛtamavayavineti sāṃpratam / yadābhāsā hi buddhistadasyā ālambanapratyayaḥ / na ceyaṃ parasparavyāvṛttaparamasūkṣmaparamāṇvālambanā tathā sati sthūlabhedāttadekamiti ca syāt / na caiṣa pratyayo vikalpaḥ spaṣṭapratibhāsatvāt / na vāvikalpopādhirasya viśadatā nirvikalpakenāpi tasyāgrahaṇāt / na ca pratibhāsadharmaḥ sthaunyam / nānādigdeśasthitasya nirantarasyaikena vijñānena grahaṇaṃ sthaulyam / tatkhalvīdṛśatvaṃ paramāṇūnāṃ pratibhāsasamayabhāvīti pratibhāsadharma ityucyate / tathā caiṣa samīcīna evānubhavaḥ na hi te na paramāṇavo na ca na nirantarotpannā na ca na digdeśabhinnā na vaikasminvijñāne na cakāsati / tasmāt kasyātrānyathātvam / yathāha---

na ca taddarśanaṃ bhrāntaṃ nānāvastugrahā(dya)tsvataḥ / sāṃvṛtagrahaṇaṃ nānyanna ca vastugraho bhrama / iti /

atra tāvattilataṇḍulavadgandharūparasasparśaparamāṇubhirantaritatayā nairantaryameṣāṃ nāsti / tasmādantarālāgrahaṇe dūrādekaghanavanapratyayavadayaṃ mithyāpratyayo rūpādiparamāṇūnāṃ sāntaratvādū anekatvācca / na cāsati bādhake mithyeti yuktam / uktaśca bādhakābhāvaḥ, sthemā ca bhāvānāmupapādayiṣyate / tasmādayuktametadapīti / idameva parīkṣyata iti bhāṣyam / sarvatrāvayavinamapanhuvānasya atīndriyaṃ vāṇusaṃcayamātramicchataḥ senāvanāṅgānāmapi karikusumbhādīnāmatīndriyāṇusaṃcayamātratvād dṛṣṭāntābhāva iti tātparyārthaḥ / śaṅkate dṛṣṭamiti cet / senāvanāṅgāni tāvad dṛṣṭatayā na śakyānyapahnotumiti siddhaṃ nidarśanamityarthaḥ / nirākaroti / tacca naivamiti / yadi dṛṣṭamapratyākhyeyamavayavyapi dṛṣṭa iti so 'pi na pratyākhyeyaḥ / athāyaṃ parīkṣya pratyākhyāyate senāvanāṅgānyapi pratyākhyeyānīti dṛṣṭāntābhāvaḥ sādhyasamatvāditi bhāṣyārthaḥ / vārtikaṃ yaścāyamanekasminniti / avidyamāno viśeṣaḥ śuktau rajatatvaṃ tasya darśanaṃ vaṇigvīthyādau tasya dvāraṃ saṃskāraḥ tenāndhyāropitaḥ śuktiviparītatharmo rajatatvaṃ yena sāmānyadaśanena tattathoktaṃ tasya bhāvaḥ tattā sāmānyadarśanasyeti / tirobhūtabhedamupamānameva bhāktaṃ bhedollekhena jñāyamānamaupamikamiti vivekaḥ (saṃjñājñānamaupamikīdāharaṇam) / yathā siṃho māṇavaka iti / ( 244 / 5 ) nanvetadapi tirobhūtabhedatayā bhāktamevetya āha / siṃha iva siṃhaḥ / ayamarthaḥ / siṃhaśabdādupamānādācāre sarvaprātipadikebhyaḥ / kviviti kvibantātkarttari api kṛte siṃhaśabda upamānārtho bhavati / nānābhāve cāṇūnāmityādibhāṣyaṃ vyācaṣṭe / mithyāpratyayā apīti / tadabhāve tu / pradhānābhāve tu ghaṭādau mithyāpratyayā iti / paramāṇuṣu saṃciteṣviti / yeṣāmapi ghaṭo 'vayavī tairapi paramāṇusaṃcayo 'bhyupeyaḥ yeṣāmapyevayavī nāsti tairapi paramāṇusaṃcaya upayaḥ so ḥyamubhayasaṃmataḥ saṃcaya ityarthaḥ / te 'pi saṃcitā eveti / vaibhāvikā khalu vātsīputrā bhūtabhautikasamūhāt paṭādīnapi śabdādīnicchanti atasteṣāṃ mate śabdādayo na mukhyamekatvaṃ saṅkhyāyā guṇasya guṇeṣu śabdādiṣvayāvāt / api tu bhāktamevetyata āha / śabdādiṣucaikapratpayaya iti / śaṅkate sarvatreti / ( 245 / 1 ) nirākaroti / na dve ityatreti / samuccayanivṛttimātrameva cedekatvaṃ dvitvaniṣedhena samuccāyo nivarttata iti tannivṛttipātramekatvameveti ekamanekaṃ veti saṃśayo na syāt / na ca tatrottaramekameveti viyamārthaṃ bhavediti / gatau / prāptau / śaṅkate sarvatreti / nirākaroti / naikamityatreti / ayamabhisaṃdhiḥ / dvitvādīnāmabhāve samuccayamātraṃ syāt / na tu samuccayānāmavāntarabhedaḥ tathā ca naikamityasamuccayasahitaikatvasamuccayaḥ prāpta eveti na saṃśayaḥ syāt / idaṃ tviha vaktavyam / śabdādau dvitvādyabhāve kathaṃ dvitvādiprayogaḥ / bhākta iti cet / kiṃ bhaktinimittaṃ / samuccayamātraṃ cet kuto dvāviti niyamaḥ / samuccayaviśeṣāditi ced nanvasya nāstyājānato bheda ityuktam / na ceha dvitvamasti yadviśiṃṣyāt tathā cākāmenāpi samuccayānāmavāntarabhedaḥ svābhāviko vaktavyaḥ / tathā ca sa evāstu saṃśayaviṣayaḥ kṛttaṃ dravye dvitvādineti / tasmātsaṃvideva bhagavatī vastūpagame naḥ śaraṇaṃ samuccayādivilakṣaṇaṃ dvitvādyavagāhamānā vyavasthāpikā dvitvādīnāṃ tadanusaraṇaprakāraśca yuktibahulatayā vārttikakṛtā kṛta iti mantavyam / yaḥ punaranubhūyamānamekatvaṃ dvitvādīṃścānubhūyamānānna pratipadyate tasya khalvanubhavamapanhuvānasya nirmaryādatayaikatvādhāro 'pi nāstīti kasya samuccayo dvitvādiḥ syāt / samuccayābhāve 'pi kasyābhāva ekatvaṃ syādityāha / yaḥ punariti / api ca ekatvādīn mukhyānanabhyupagacchato 'yamapi bhāktaḥ prayogo ta syādityāha / ekattvadvitvādīṃśceti / bhāṣyamanubhāṣyavyācaṣṭe / teṣu caivamiti / ( 246 / 2 ) iyattānavadhāraṇāditi / pratyakṣaparimāṇaviṣayamiyattāvadhāraṇaṃ paramamahatāṃ tvapratyakṣaparimāṇānāṃ satyapīyattānavadhāraṇe nāparimāṇatā dravyatvenavyomādīnāṃ parimāṇānumānāditi / yathā mahatparimāṇa iti / kuvalaparimāṇādāmalakaparimāṇaṃ mahaditi laukikā vyapadiśanti / yathā kuvalādāmalakaṃ mahaditi / na ca parimāṇasya parimāṇayogaḥ anavasthāprasaṅgāditi / tammādbhākto 'yaṃ vyapadeśomahattve mahaditi / tasmin tacśabdo bhāktamahacchabdavān guṇatvānmahattvavat guṇatvaṃ ca śabdasyānumānalakṣaṇe prasādhitam / bhāktaṃ ca mukhyapūrvakamiti kva cinmukhyena mahatvena bhavitavyaṃ taccāsati bādhake dravye mukhyamiti siddham / na mahatpratyayaviṣayatvāditi / ( 247 / 16 ) na tanmātrād api tvabādhitādananyathāsiddhāditi tadevāha / api tvityādi / anenānanyathāsiddhirdravye mahatpratyayasya darśitā / tathaikādimahatpratyayā iti / ( 248 / 10 ) samudāyamekamāśrityeti śeṣaḥ / samudāyaśca samudāyāntaraprāptāviti / yadā hi bhinnā api samudāyinaḥ prāptyā ekīkṛtā ekaḥ samudāyaḥ tadā samudāyāntaramapi samudāyāntareṇa prāptamekaḥ samudāyo na caikasyātmanā prāptirasti / na hi tadevāṅgulyagraṃ tenaivāṅgulyagreṇa prāpyate tataśca dvayoḥ samudāyāprāptirityayuktamityarthaḥ / codayati / naiva jātirastīti / ayamabhisaṃdhiḥ na sāmānyaṃ nāma vastusad yasyāśrayo vastubhūto 'nusriyate / tathā hi tatpiṇḍe vā varttate sarvatra vā, yadi sarvatra sarva eva gāvaḥ prasajyeran yathā hi śābaleyādayo gotvābhisaṃbandhād gāva evaṃ viśvameva tatsambaddhamiti gauḥ prasajyeta / atha keṣu cideva piṇḍeṣu vartate tadā vaktavyaṃ tato yadā kva ciddeśepiṇḍo jāyate tadā vaktavyaṃ kutastyaṃ punarasya gotvamiti / na tāvattatrāpi piṇḍotpādātpūrvamāsīnnāpi piṇḍapāntarādagataṃ tasya niṣkriyatvātpiṇḍāntaratyāgaprasaṅgācca / na ca piṇḍe jāyamāne jāyate anityatvāpatteḥ piṇḍāntarasya ca gotvājjanmājanmasvarūpavirūddhadharmādhyāsena bhede satyasāmānyatvaprasaṅgaḥ / tadito mahāvyasanādvibhyatā sāṃvṛtameva sāmānpayamāstheyaṃ na pāramārthikatiti / pariharati / jātiviśeṣasyeti / ( 249 / 2 ) pratyayānuvṛttiryadyapi pratyakṣā tathā 'pi vipratipannaṃ prati saiva liṅgamucyate / tyanti hi ke cidbhāvā ye sahāvasthāne 'pi parasparamasambaddhā yathā samānakālā gandharasarūpasparśā vijñānāni ca bahūni pareṣāṃ samānakālānyapyasaṃsargīṇi / dikkālākāśātmānaśca sahāva, sthānā api parasparāsaṃsargiṇo vaiśeṣikāṇāṃ tathā sāmānyamapi sarvāsaṃbaddhamapi sarvaiḥ sahāvatiṣṭhate / yāstvasya vyaktayastābhiḥ paraṃ sambadhyante / tathā ca yatra jāyante vyaktayastatrāsambaddhāvapi staḥ sāmānyasamavāyāviti / tāsā janmaivava sāmānyasamavāyāvacchedaḥ / sa ca svakāraṇādananuyojya iti vastugatiṃ prāmāṇikīṃ vidvāso nāsmāddūṣaṇādbibhyatīti / bādhakāntarāṇi cāsyāvayavivyākhyānena pratyākhyātāni / tāvadeva tarhyadhikaraṇaṃ jāteḥ prāptamiti / ye ye dṛkṣatvādijātimanarpakṣā vyañjayanti te te parasparaṃ vṛkṣādivyaktitayā bhidyante / yathā kiṃśukāśokacampakādayo bhinnāstaravastathār 'vāgbhāgamadhyabhāgāparabhāgā api bhinnastasya syuḥ / avayavini tu jāyamāne nāya doṣaḥ / tasya sarvāvayavasādhāraṇyena pratyabhijñāyamānatvāt / na caivamavayavino 'pi tāvantaḥ syuriti vācyam / tasyaikasya sarvāvayavasādhāraṇyena pratyabhijñāyamānatvāt / avayavāntarasya tu nāvayavāntare pratyabhijñāyamānatvāt / teṣāṃ vṛkṣavyaktihetutve vṛkṣānekatvaprasaṅga iti / sarvāpakṛṣṭaḥ saṃdhātaśceti vyāghātaḥ / saṃhanyamānāpekṣayānapakarṣādityarthaḥ / sākhyamavayavebhyo 'narthāntaramavayavinaṃ manyamānaṃ prati prayogamāha / arthāntaramiti / ( 250 / 18 ) prāvaraṇasāmarthyaṃ paṭasya tantūnāṃ tu paṭotpādanasāmarthyam / tantupaṭarūpe iti / tantūnāṃ nīlapītalohitādirūpaṃ paṭasya tu citraṃ tatra nīlādīnāṃ samavāyikāraṇaṃ tantavaḥ citraspavaya tu paṭaḥ / evaṃ tantupaṭayoḥ sāvarṇye 'pi kaścidviśeṣa unneyaḥ / viśeṣavattvaṃ ca vaiyadhikaraṇyena pratīyamāyanatvaṃ tena ca bhinnakāraṇatvaṃ tena ca bhinnasamavāyikāraṇatvaṃ sādhyata iti na siddhasādhanaṃ nāpyanaikāntikatvamiti / ye tu pakṣahetū anyathākāre gṛhītvā dṣayāṃbabhūvuḥ tanmatamupanyasya dūṣayati / eke tviti /

NyS_2,1.37: rodhopaghātasādṛśyebhyo vyabhicārādanumānamapramāṇam //

anumānamidānīmiti bhāṣyam / atredānīpadārthamāha vārtikakāraḥ / athedānīmavasaraprāptamiti / ( 251 / 5 ) uddeśakrama eva lakṣaṇaparīkṣayoḥ sambandha ityarthaḥ / rodho--ṇam (sū. 37) // apramāṇadasya vyārūyānabhāṣyamekadāpīti / pratipādakaṃ niścāyakam / lakṣyaparatvāllakṣaṇasya lakṣaṇayuktasya lakṣyasya vyabhicārādapramāṇatvena lakṣaṇameva dūṣitaṃ bhavatītyarthaḥ / vātikam / pūrvavadāderudāharaṇānīti / atra ca nadīpūramayūravāśite śeṣavata udāharaṇe pipīlikāṇḍasañcaraṇaṃ cāciramutpastyamānasya varṣasya na kāryaṃ na hyanāgataṃ kāraṇaṃ bhavati pūrvotpannasya / na ca nāsāvakratvādayo 'pyanāgatena maraṇena kriyante tathā sati putro 'pi pituḥ kāraṇaṃ syāditi sarvamavadātam / kāryakāraṇabhāvavyavasthāpanaṃ laukikaṃ bhavetu / niyamavān khalu prāgbhāvaḥ kāraṇatvasya vyavasthāpako niyamavāṃśca paścādbhāvaḥ kāryatvasya vyavasthāpakaḥ nāsāvakratvādayo maraṇasya yatkāraṇaṃ tasya pūrvakāryāṇīti pratyāsattyā 'nayā maraṇamanumāpayanti / na ca vipīlikāṇḍasañcaraṇaṃ varṣasya kāraṇamanupalabdhasāmarthyāt / asatyapi tasminvarṣasyotpatteḥ / varṣamūlakāraṇasya tu mahābhūtasaṃkṣobhasya pipīlikāṇḍasañcaraṇaṃ pūrvakāryaṃ kvathyamānāḥ khalu pipīlikā bhaumenoṣmaṇā svānyaṇḍāni bhūmiṣṭhānyupariṣṭānnayanti / tasmātpipīlikāṇḍasañcāreṇa varṣakāraṇamanumāya yadi varṣakāraṇātkāryarṃ vaṣamanumimate anumātāraḥ tadā pūrvavadudāharaṇam /

atha kāryakāraṇabhāvamabuddhaiva tadā kāryakāraṇabhāvābhāvena sāmānyatodṛṣṭasyodāharaṇamiti mantavyam /
udāharaṇavyabhicāradvārakamiti /
lakṣyadūṣaṇadvāreṇa lakṣaṇasya dūṣaṇamityarthaḥ /
na hi vyabhicāralakṣaṇasyānumānāprāmāṇyapratipādakasyānumānasya vyabhicāre kiṃ citpramāṇamastīti // 37 //

NyS_2,1.38: naikadeśatrāsasādṛśyebhyo 'rthāntarabhāvāt //

bhāṣye pipīlikāprāyasyeti /
prāyaśabdaḥ prabandhārthaḥ // 38 //

NyS_2,1.39: vartamānābhāvaḥ patataḥ patitapatitavyakālopapatteḥ //

tadevamanumānalakṣaṇaparīkṣādvāreṇānumānalakṣaṇaṃ parīkṣya saṃpratyanumānaviṣayaparīkṣayā 'numānaparīkṣāmavatārayati bhāṣyakāraḥ / trikālaviṣayamiti / tatra vārttikakāraḥ satyāṃ kālasya siddhau varttamānatvaṃ parīkṣyate sa evāparīkṣito 'dyāpi na sidhyatīti kālasvarūpaṃ parīkṣate / tatra tāvaditi / ( 252 / 22 ) trikāraṇyemiti / ( 263 / 3 ) kāraṇāntaravaikalyaṃ viṣayasyāyogyatvamabhāvo vā viṣayasyeti trīṇyanupalabdhikāraṇānīti / atha dharmo 'pi nāstīti / bhāvarūpo hi heturabhāvādhikaraṇo na bhavati abhāvarūpasya tvabhāvādhikaraṇatvāvirodha ityarthaḥ / pariharati / sādhanārtho hīyate / na hi parābhimato 'bhāvaḥ sarvasāmarthyarahitaḥ sādhanaṃ kasya cidbhavati asmadabhimatastvabhāvaḥ paratantrobhāvādhikaraṇa eva nānadhikaraṇo nāpyabhāvādhikaraṇa ityarthaḥ / evaṃ kālasya bādhakapramāṇābhāvamuktvā sādhakaṃ pramāṇamāha / parāparādīti / svayaṃ vidyamānayoraniyatadigdeśayoḥ samānadikkayorvā deśatassannikṛṣṭaviprakṛṣṭayorvā viprakṛṣṭasannikṛṣṭayorvā yuvasthavirayorekasmin śarīrāvasthābhedānumitātītasūryodayāstamayarūpakriyāpracayabahutvāntaritajanmani sthavire yuvānaṃ śarīrāvasthābhedānumitātītasūryodayāstamayarūpakriyāpracayālpatvāntaritajanmānamavadhiṃ kṛtvā viprakṛṣṭā buddhirutpadyate tāmapekṣya bahutarasavitrudayāstamayaviśiṣṭena kālapradeśena yogādvarṣīyasi paratvasyotpatiḥ evaṃ varṣīyāṃsamapadhiṃ kṛtvā yavīyasi sannikṛṣṭā buddhirutdyate tāmapekṣyālpataradinakarodayāstamayālpatvāntaritajanmānamavadhiṃ kṛtvā viprakṛṣṭapā buddhirutpadyate tāmapekṣya bahutarasavitrudayāstamayapracayaviśiṣṭena kālapradeśena gogādyavīyasyaparatvasyotpattiḥ / tayośca kālapiṇḍasaṃyogayoḥ pratyakṣatva na lokasiddhaṃ, te ete paratvāpatve kālapiṇḍasaṃyogādutpadyamāne kālakāraṇaviśiṣṭamātmānaṃ kāryatayā gamayataḥ / sūryodayāstamayakriyāpracayālpattvabahutvaviśiṣṭātpiṇḍādeva paratvāparatve bhaviṣyataḥ kṛtamatra dravyāntareṇa kāleneti cet / na savitṛsamavetāyāḥ kriyāyāḥ piṇḍenāsaṃbandhāt / saṃyuktasamavāyastvasyāḥ sambandhaḥ kālena sarvagatenāsyāsti, na vākāśaṃ sarvagatamapi parāparavyatikaraṃ pratyavakalpate / asya svarūpeṇābhedāt / api cāpakāśātmānau na parāparavyatikarakāraṇam asādhāraṇaguṇayogitvāt pṛthivyādivat / tasmātparāparavyatikarakāraṇe kalpanīye / te ca dravyamapāratantryād ākāśavatte dikkālā ucyete evaṃ yaugapadyāpayaugapadyacirākṣiprapratyayā api kālaliṅgaṃ na hyete kriyāyāṃ tatkārakeṣu vā bhavitumarhanti teṣu satsvapi kādācitkatvāt / nanvayaṃ kālo 'pi nitya iti tasmin satyapyete kādācitkāḥ kathaṃ kālākāraṇam / api / yadyucyeta-- ekasūryaparispandāvacchinnakālasambandhinyaḥ kriyāḥ yugapadanekasūryaparispandāvacchinnakālasambandhinyaḥ kriyāḥ kramavatyo yaugapapratyagocaraḥ / evaṃ bahutarānekasūryaparispandāvacchinnakālasambandhinī kriyā cirapratyayagocaraḥ / alpatarānekasūryaparispandāvacchinnakālasambandhinī kriyā kṣipramatyayagocara iti / kṛtaṃ tarhi sūryaparispandasya kālāvacchedena / nanvayaṃ sākṣādeva kriyāmavacchetsyatīti / tathā ca yugapadādipratyayā bhaviṣyantīti / tannā sūryaparispandasya kriyābhiḥ sambandhābhāvena tadavacchedakatvānupapatteḥ na vākāśādisambandhadvāramasya tadavacchedakatvam / tathā hi nākāśādayaḥ kriyāyaugapadyādipratyayanimittīm, asādhāraṇaguṇayogitvād ghaṭavat / evaṃ yaugapadyādipratyayā na dikkāraṇakāḥ digdeśaniyamānapekṣaṇāt / kālapiṇḍasaṃyogajaparatvāparatvacaditi / tasmātsūryaparispandasya devadattādiparispandasya cāsti kālena sarvagatena saṃyuktasamavāyalakṣaṇaḥ sambandhaḥ / etayā ca dvādā parispandayorapyasti sambandhapa iti / kālasambandhānapekṣameva ca sūryaparispandāvacchinnasya devadattādiparispandasya grahaṇamupadyate / yathā daṇḍīti śabdāddaṇḍāvacchinnaṃ puruṣaṃ pratītya tadanyathānupapattyā paścāddaṇḍapuruṣayoḥ saṃyogabhedo 'vagamyate na tu sambandhajñānapuraḥsaraṃ daṇḍivijñānam / evaṃ paratvāparatve api kālapiṇḍasaṃyoganibandhane gṛhītvā kālo 'numīyate na tu kālajñānapuraḥsaraṃ tajjñānaṃ tatsiddhamarūpatayā kālo 'pratyakṣaḥ paratvāparatvādyanumeyaśceti / tasmātsuṣṭūktaṃ parādipratyayānāṃ ceti / kāryakāraṇaviśeṣāpekṣa

iti /
kāryasya parāparādeḥ pratyayasya ca yaḥ kāraṇaviśeṣobahutarālpatarātītatapanaparispandāvacchinnakālapiṇḍasaṃyogastadapekṣaḥ kāla eko 'pi parāparādipratyayahetuḥ parāparatvalakṣaṇaguṇotpādanadvāreṇeti varttate kāraṇavyaṅgyaḥ kālaḥ tasya niṣpannatayā vyaktisādhanatvopapatteḥ /
na tu kriyāvyaṅnya tasyāḥ sādhyatayā asiddhatvādvyaktiṃ prati hetubhāvābhāvāt /
tathā cātītānāgatamātradarśanādvarttamānābhāvena na traikālyaviṣayamanumānaṃ tayośca pitāputravatparatvāparatvavadūdhrasvadīrghavacca parasparāpekṣāsiddhirantareṇāpi varttamānakālamiti pūrvaḥ pakṣaḥ // 39 //

NyS_2,1.40: tayorapyabhāvo vartamānābhāve tadapekṣatvāt //

tayo--tvāt (sū. 40) // nātītādirūpatā kālasya kārakavyaṅnyā tayostādavasthyāt / api tu kriyāvyaṅgyā tāṃ khalūrarīkṛtya pravartamānānayamatītānāgatavartamānān pratipadyate nānyathā / yadā khalvayaṃ puruṣaḥ phalaṃ pravartamānapatanakriyāviśiṣṭaṃ pratipadyate tadā vyapadiśatipatati phalamiti / tanmūle cāsyātītānāgatatve apatat phalaṃ patiṣyatīti / na ca vartamānapatanamasiddhaṃ yena na kālaṃ vyaña jyāt (taddvayostādavasthyāt api tu kriyāvyaṅgyatā) tadasattve kasyedaṃ kāraṇaṃ gurutvaṃ kasya ca phalaṃ kārakaṃ kasya ca phalaṃ bhūmisaṃyogaḥ kāryaḥ / na ca paratvāparatvādīnāmapi siddhiḥ parasparāpekṣā / kiṃ tarhi ? sannikṛṣṭabuddhyapekṣamaparatvaṃ viprakṛṣṭabuddhyapekṣaṃ paratvaṃ pūrvasaṃkhyāvacchinnatā ca saṃyuktasaṃyogānāṃ sannikarṣaḥ / parasaṃkhyāvacchinnatā ca viprakarṣaḥ / evaṃ hrasvatvadīrghatve api parimāṇabhedau na parasparāpekṣau pitāputrau ca pramāṇaprameyavyākhyayā vyākhyātau / tasmādatītānāgatayorvartamānāpekṣatvādvartamānasya ca tadanapekṣatvādasti traikālyamiti siddhāntaḥ // 40 //

NyS_2,1.41: nātītānāgatayoritaretarāpekṣā siddhiḥ //

bhāṣyam athāpīti / kasmādatītānāgatāvitaratarāpekṣau na bhavataḥ kṛtaṃ vartamāneneti śaṃṅkā sūcayati / tannirākaraṇānaya sūtram--- nātī--ddhiḥ (sū. 41) // parasparāpekṣasiddherhi vartamānābhāvaḥ saiva tu nāstīti sūtrārthaḥ / kayā yuktyeti praśnaḥ / uttaraṃ kena kalpena prakāreṇātītaḥ tadanena vartamānābhāve 'tītasvarūpākṣepaḥ kṛtaḥ / hrasvadīrghatvādīnāṃ parasparāpekṣasiddhitvamaṅgīkṛtyāha / tannopapadyate viśeṣahetvabhāvāditi / paramārthatastu na cetaretaratarāpekṣā hrasvadīrghatvādīnāmapi siddhiriti / svakīyāṃ yuktiṃ vārtikakāra āha / na ca vartamānakālānabhyupagame patata itīti / ( 255 / 6 ) // 41 //

NyS_2,1.42: vartamānābhāve sarvāgrahaṇaṃ pratyakṣānupapatteḥ //

vakṣyamāṇasūtrāvatāraparaṃ bhāṣyam / arthasadbhāvavyaṅnyaścāyiti / asyārthaḥ na kevalaṃ patanādikriyāvyaṅnyo vartamānaḥ kālaḥ api tvarthasadbhāvo 'rthasya sattā 'stikriyeti yāvat / tayā vyaṅnyaḥ kālaḥ / etaduktaṃ bhavati patanādayaḥ kriyāḥ vartamāneṣvapayāntyapayāntica / asti kriyātu sarvavartamānavyāpinī / tadevamastikriyāviśiṣṭasya vartamānasyābhāve sarvāgrahaṇaṃ pratyakṣānupapatteḥ / na cāvidyamānaṃ tasya vivaraṇamasaditi / na ca varttamānābhāvavādī vidyamānaṃ satkiṃ cidanujānāti / atra vārtikakāraḥ pṛcchati / kathaṃ punariti / ( 255 / 17 ) na hi sarvaṃ pratyakṣaṃ varttamānaviṣayamatītānāgatayorapi yogipratyakṣatvāditi bhāvaḥ /

utaraṃ yasmāditi /
nātītānāgataviṣayatayā pratyakṣānupapattiṃ brūmaḥ api tvatītānāgatādhāratayetyarthaḥ /
bhāṣyamapi varttamānābhāve pratyakṣanimittaṃ sannikarṣaḥ asmādipratyakṣaviṣayo vidyamāno ghaṭādiḥ pratyakṣaṃ pramāṇamanādhāraṃ satsarvaṃ nopapadyata iti draṣṭavyam // 42 //

NyS_2,1.43: kṛtatākartavyatopapattestūbhayathā grahaṇam //

atra bhāṣyamubhayathā vartamāno gṛhyata iti tadavatārya vyācaṣṭe vārtikakāraḥ / upapannaśca san dvedhā bhidyate iti / kva cit kriyāmātravyaṅgyaḥ yathā 'stīti / kva cit kriyāsantānavyaṅgyaḥ / pataticchinattīti ( 256 / 3 ) atra hi pūrvaparībhāvaḥ pratīyate / na ca pratikṣaṇamapavargavataḥ karmaṇa ekasya pākasya vā cchedanasya vā pūrvoparībhāva iti / karmasaṃtānastvāstheyaḥ so 'pi caikamupasaṃgrāhakamantareṇa na bhavatyata uktaṃ bhāṣyakṛtā ekārthā kriyā kriyāsaṃtāna iti / ekaprayojanāvacchinnetyarthaḥ / atra cādhiśrayaṇādayo bhavantu pacyarthāḥ yathāha mahābhāṣyakāraḥ tadabhisandhipūrvakaṃ preṣaṇamadhyeṣaṇaṃ vā yuktaṃ tatsarvaṃ pacyartha iti / rūpādiparāvṛttimātrārthatvaṃ vāsya pace, rākhyātārthaḥ / sarvo 'yamadhyeṣaṇādirbhavatu bhāvanābhidhānaḥ nobhayathāpi kā cidasti darśanakṣatiḥ / anāgatādvyavacchinatti nānārambha iti / anārambho 'nanuṣṭhānaṃna vivakṣitaṃ yathā pakṣyatītyatretyarthaḥ / atītād vyavacchinatti / noparamo vivakṣita iti yathāpākṣīdityatretyarthaḥ / saṃtānārambhavivakṣāyāmiti / ārambho 'tra cikīrṣābhidhīyata iti na virodhaḥ / tadeva vartamānaṃ kriyāsadbhāvamuktvā tatsambandhavyaṅgyāṃ kārakasya vartamānatāmāha / yaccedaṃ chidyamānamiti / (na) tatkrikriyamāṇaṃ / vartamānakriyāsambandhena vartamānaṃ na tu svarūpata ityarthaḥ / tasya ca kārakasya vartamānakriyāsambandhamatītānāgatānapekṣamapekṣyātītānāgatatve / kriyāyāḥ kārakasyāpi vyaktiḥ tadbhāvavyaktiḥ / taddhetukaṃ ca dvaividhyamiti pratipādanaparaṃ sūtramavavatārayati / tasmin kriyāmāṇe / kṛta-ṇam ( sū. 43 ) // bhāṣyam / ārabdho 'bhīṣṭaphalorīkaraṇena kriyāsaṃtānaḥ pacatīti / vakṣyamāṇāsaṃpṛktatopayogitayā kriyāsaṃtānasvarūpamāha / tatrati / kriyāsaṃtāne / (no) na (tu) nu vidyata ityatrāpi pūrvaparībhāvāvagamādatītānāgatābhyāṃ saṃpṛkta evetyata āha vārtikakāraḥ / atra hi kevala iti / śabdamāhātmyātsamparko na vāstavo, vāstavaṃ tu vartamānatvamata evāha / kevalaḥ śuddha iti / śabdamāhātmyātsamparko na vāstavo, vāstavaṃ tu vartamānatvamata evāha /

kevalaḥ śuddha iti /
paryāyābhidhānamātyantikaṃ saṃparkābhāvaṃ darśayati /
yadi kva cinmukhyaṃvartamānatvaṃ nābhyupeyate tatastatpūrvako bhākto 'pi vartamānaprayogo 'pi na syādityata āha /
anyaśca loka iti // 43 //

NyS_2,1.44: atyantaprāyaikadeśasādharmyādupamānapāsiddhiḥ //

atya--ddhiḥ (sū. 44) // yathā gaurevaṃ gavaya ityatideśavākyārthasmṛtisahakāri sārūpyadarśanaṃ sādhyasya gavayo 'yamiti saṃjñāsaṃjñisambandhasya sādhanamupamānaṃ taccedaṃ nopapadyate vikalpānupapatteḥ / kiṃ yathā gaurevaṃ iti gavā 'tyantasādharmyaṃ vivakṣitaṃ tathā sati gavāntaramevagavayaḥ syāt / tadidamāha bhāṣyakāraḥ na caivaṃ bhavati yathā gaurevaṃ gauriti / co yasmādarthe / tasmādyathā gaurevaṃ gavaya iti vākyasyārtho bhavati yathā gaurevaṃ gauriti / gavā prāyasādharmyādapi gavayopamānaṃ na sidhyati / mahviṣasyāpi gavā prāyasādharmyasya vidyamānatvena tasyāpi gavayābhidhānaprasaṅgāt / tadidamāha / na hi bhavati yathā 'naḍvānevaṃ mahiṣa itīti / yathā 'naḍvānevaṃ gavaya ityasya vākyasyārtho yathānaḍpavānevaṃ mahiṣa iti yasmānna bhavati / ekadeśasādharmyādupamānaṃ na bhavati / ekadeśopamānasyaivānupapatteratiprasaṅgāt / tadidamāha na hi sarveṇa sarvamupamīyate tathā sati sumerorapisarṣapeṇopamānaprasaṅgāt // 44 //

NyS_2,1.45: prasiddhasādharmyādupamānasiddheryathoktadoṣānupapattiḥ //

prasi--ttiḥ (sū. 45) // prakaraṇādyapekṣaṃ hi vākyaṃ svārthaṃ pratipādayati, na kevalam / tadvaśācca kva cidatyantasādharmyaṃ pratīyate kva cidbhūyaḥsādharmyaṃ kva cidekadeśasādharmyaṃ, tadiha pratītamahiṣādikaṃ puruṣaṃ prati yathā gaurevaṃ gavaya iti vākyamuccāryate tadā mahiṣādipariharārāya bhūyaḥ sādharmyaṃ vivakṣitamityavagataṃ vākyārthaṃ smaran mahiṣādiṣu vane gosādharmyaṃ paśyannapi na gavayasaṃjñāṃ niveśayati / api tu sādharmyavati gavaya eva tāṃ niveśayati / yastvapratītamahiṣādistaṃ pratyetadvākyamupamānaṃ na bhavatyeveti paramārthaḥ / yathā ca prakaraṇādivaśādatyantaprāyaikadeśasādharmyamāśrityātideśavākyāni pravarttante tathā coktaṃ vārttikakṛtā / nasādharmyasyatyādi bhāṣyaṃ niyamaṃ niṣedhati na sādharmyasya kṛtsnabhāvameva vā 'lpabhāvameva vā āśrityātideśavākyaṃ pravarttate / kiṃ tarhi ? prasiddhasādharmyāddhetoḥ sādhyasādhanabhāvamāśrityoddiśyeti / etaduktaṃ bhavati / na niyamaḥ, kiṃ tu kva citkiṃ citsādharmyamāśrityātideśavākyaṃ pravarttate tacca prakaraṇādyunneyamiti / anabhyupagamāditi ca vārttikaṃ niyamābhiprāyameva / tatkriyayaiva ( 257 / 23 ) tatkriyāntaramityarthaḥ // 45 //

NyS_2,1.46: pratyakṣeṇāpratyakṣasiddheḥ //

pratya--ddheḥ (sū. 46) // yathā gauravaṃ gavaya iti hi vākyaṃ pratyakṣeṇa gavā gavayapratyakṣaṃ pratipādayati /

na khalu śrutavākyo 'pi yadā pratyakṣeṇa gavayaṃ paśyati tadā vākyārthādhigamādadhikaṃ kiṃ citpratipadyate /
saṃjñāsaṃjñisambandho 'pyanena vācyādevāvagataḥ /
tasmātpratyakṣeṇa gavā pratyakṣasya gavayasya gavayasaṃjñāviśiṣṭasya pratīterupamānasyānumānaneti pūrvaḥ pakṣaḥ // 46 //

NyS_2,1.47: nāpratyakṣe gavaye pramāṇārthamupamānasya paśyāma iti //

siddhāntastu--- (sū. 47) // gavayatvaṃ hi saṃjñi, na ca tadyathā gaurevaṃ gavaya iti vākyātpratīyate / api tu kasya cidgatā sādṛśyaṃ, na ca vākyagatopava gavayaśabdastasya vācakaḥ / tathā tadānīmagṛhītasaṃgatitvāt / na ca sādṛśyaṃ saṃjñi, tasmātpratyakṣa eva gavayatvasya pratyakṣatvātsaṃjñāsaṃjñisambandhaparicchedaḥ pramāṇārthaḥ / upapāditaṃ caitadupamānalakṣaṇe / tasmātpratyakṣo gavayaḥ apratyakṣeṇa gavā pratīyayata iti / siddhamityarthaḥ / pūrvapakṣavāṅmāha / parārthamupamānamiti cenmanyase siddhāvādin, tannāsti / kutaḥ / svayamapyadhyavasāyāt / evaṃ hi parārthaṃ syādyathā gaurevaṃ gavaya iti vākyaṃ yadi parasyaivādhyavasāyaṃ janayet yāvatoccārayituraṇghyavasāyaṃ janayati tasmātsvārthamapītyarthaḥ / etadeva darśayati bhāṣyakāraḥ bhavati bhoḥ svayamapyuccārayiturvākyādadhyavasāya

iti /
siddhāntavādyāha /
nādhyavasāvaya uccārayituḥ pratiṣidhyate upamānam uccārayitāraṃ prati na bhavati /
kuta ityata āha prasiddhasādharmyāditi // 47 //

NyS_2,1.48: tathetyupasaṃhārādupamānasiddhernāviśeṣaḥ //

vārttikaṃ tu parārthatvenānumānādupamānabhedamāha / parārthatvācceti / ( 258 / 19 ) nanu pratyakṣaṃ sārūpyajñānamupamānaṃ na caitatparārthamityata āha / na hi yathāgauriti / astu tarhi vākyamevetyata āha /

na hyāgameti /
bhinnayorapyanumānopamānayoretāvanmātreṇa sādhyamityusaṃhāravyājenāha /
tasmādyatheti /
atirohitamitarat // 48 //

NyS_2,1.49: śabdo 'numānam--arthasyānupalabdheranumeyatvāt //

atra hi sūtrakāreṇa prathamamanumānāntargatiḥ parīkṣitāḥ, na cāparīkṣitapramāṇabhāvasya sā yukteti vārttikakāraḥ prathamamasya pramāṇabhāvameva parīkṣate / tasyākṣepo na śabdaḥ pramāṇamiti ( 259 / 8 ) yasmin sati pramā bhavatyeva na na bhavati tat pramāṇaṃ sādhakatamasya karaṇatvāt / satyapi tu śabdeva pramāva na bhavatīti tasya sādhakatvaṃ vighaṭayati / viṣayābhāvacceti / prāmāṇyaṃ hi viṣayavattayā vyāptaṃ sā śabdānnivarttamānā prāmāṇyamapi nivarttayati vṛkṣateva nivarttamānā svavyāptaṃ śiṃśapātvam / dvividhaśca viṣayaḥ pratyakṣaḥ parokṣaśca / tatra pūrvaḥ pratyakṣasya pramāṇasya viṣayaḥ / apratyakṣaścāvinābhūtālliṅgādavagantavyaḥ / tadanapekṣaṇe asambandhāviśeṣātsarvaṃ sarvasmādgamyeta / tathā ca sarvaḥ parokṣārthapratyayo 'numānavyāptaḥ / na ca pratyakṣaparokṣābhyāmanyo rāśirasti / tasmādviṣayābhāvādapi na śabdaprāmāṇyamiti/yattāvatsatyapramiteriti / tanna / asiddhatvāditi / na śabdamātraṃ pramāṇamapi tu gṛhītaḥ smaryamāṇasambandhaśca / na cedṛśe śabde sati pramā na bhavati / yādṛśe tu sati pramā na bhavati nāsau pramāṇamityarthaḥ / tanmahatpratyayakartṛtvāditi / ( 260 / 3 ) mahvattvaparimāṇaṃ hi mahato viśeṣaṇaṃ tanna jñātaṃ viśeṣye mahati pramāṇam / tadevaṃ siddhapramāṇabhāvasya śabdasyānumānādbhedaṃ parīkṣamāṇaḥ pūrvapakṣayati /

anumānaṃ śabda
iti /
śabdo--tvāt (sū. 49) //

yaj jñānaṃ pratyakṣeṇānupalabhyamānārthaviṣayaṃ pratyakṣasya paścādupajāyate tadanumānaṃ yathā 'gnimaddhūmajñānaṃ tathā ca śabdajñānaṃ tasmādanumānamityarthaḥ // 49 //

NyS_2,1.50: upalabdheradvipravṛttitvāt //

NyS_2,1.51: saṃbandhāc ca //

advipravṛttikatvaṃ prakārabhedarahitatvaṃ pratyakṣānumāne tu parokṣāparokṣāvagāhitayā prakārabhedavatī ityarthaḥ // 50-51 //

NyS_2,1.52: āptopadeśasāmarthyāt śabdādarthasaṃpratyayaḥ //

siddhāntasvarūpamupakramate /

yattāvaditi / etena--saṃśayādiṣu vyabhicāreṇa, te 'pi hi trikālaviṣayā iti / anvayavyatirekopapattimātraṃ pratyakṣe 'pyasti / pratyāyanāṅgānvayavyatirakajñānaṃ tu anyādṛśaṃ śabde anyādṛśaṃ tvanumāne, taddhi pakṣadharmatāpekṣamanumāne, śabde tu tadanapekṣamityatra sūtraṃ bhavati / āpto yaḥ (sū. 52) // yo hyatyantādṛṣṭapūrvaḥ svargāpūrvadevatādiḥ sa vākyārtharūpaḥ tathā hi--- 'yanna duḥkhena saṃbhinnaṃ na ca grastamanantaram / abhilāṣopanītaṃ ca tatsukhaṃ svaḥpadāspada' miti // svargo vākyārthaḥ / evamapūrvamapi, tatkhalu svarganarakādihetuḥ kālāntarasthāyī puruṣaviśeṣaguṇaḥ svakāryavirodhīti vākyārtha, evaṃ devatā 'pi / sā 'pi hi sūktahavirbhāginī sahasrākṣādyupetadehādimatī vākyārtha eva / naivaiṣa śabdādṛte asmadādipratyakṣādigocaraḥ / na cāgṛhītaṃ liṅgamasminpravarttitumarhati / na cāgṛhīte sambandhini śakyagrahaḥ sambandhaḥ / padaṃ tu yadyapi padārthasaṅgatisaṃvedanamapekṣate / yadyapi padārtha eva padārthāntaraviśiṣṭo vākyārthaḥ / ye 'pi vākyārthe sargādau padārthasmaraṇadvāreṇa pravarttamānaṃ saṅgatigrahānapekṣameva svargarūpavākyārthaṃ kurvanti svalokasiddhaṃ sukhajātīyamuddiśya loke siddhaireve duḥkhādyasaṃbhedairviśiṣṭaṃ svargapadavācyaṃ pratipādayanti nāpadārthaṃ vākyārthaṃ kurvanti vākyārthe ca padavacanaṃ svarga iti yathā śrotriyaṃśchando 'dhīta iti / yathā cakṣurādayo rūpādiṣvagṛhītasaṅgatayaḥ pravarttante evaṃ padārthasaṅgatigrahāpekṣāṇyapi padāni vākyārthabodhane na saṅgatigrahamapekṣante, kāryavyaṅnyatvātpramāṇabhāvasya saṅgatigrahānapekṣebhyo 'pi ca padabhedebhyo vākyārthāvabodhakāryadarśanāt / tasmānna padaṃ tadartho vā vākyārthāvabodhe liṅgaṃ tatra sambandhagrahānapekṣatvāda rūpādibodhe cakṣurādivat / syādetat / mā bhūtpratyakṣatodṛṣṭamanumānaṃ vākyārthe sāmānyatodṛṣṭaṃ bhaviṣyati / yadyapi ca vākyārthe sādhye padānāmapakṣadharmatvaṃ yadyapi ca padasmāritāḥ padārthā vyabhicāriṇaḥ tathā 'pyākāṅkṣāyogyatāsattiviśeṣaṇāḥ padārthāḥ saṃsarge liṅgaṃ bhaviṣyanti / tathā hi yanna duḥkhenetyādibhiḥ padaiḥ smāritāḥ padārthāḥ guṇapradhānabhāvenāvasthitāḥ saṃsargavantaḥ ākāṅkṣāyogyatāsattimattve sati padaiḥ smāritatvād gāmabhyājeti padasmāritapadārthavat / saṃsargasya ca saṃsṛjyamānā eva viśeṣo na punarājānato 'stikaścidviśeṣaḥ / saṃsṛjyamānāśca padaireva smāritā iti saṃsargaviśeṣapratilambhaḥ / sa eva ca vākyārtha iti siddhamānumāniko vākyārtha iti / gāmabhyājetyatra padārthānāṃ saṃsargavattvaṃ ca vākyaśravaṇasamanantaraprayojyavṛddhapravṛttyanumitapadārthasaṃsargapratyayādavagatam / tadetadacaturasram / padānāmeva padārthasmaraṇāvāntaravyāpārāṇāṃ vākyārthapramāṃ prati karaṇatayā pramāṇattvāt / teṣāṃ cāpakṣadharmatayā liṅgattvānupapatteḥ / yadi tu padāni padārthamātravaparyavasitavṛttīni na vākyārthapratyayaparāṇi syuḥ tato na padārthānāmākāṅkṣā 'stīti vākyārthapratyayo na bhavet / na khalvākāṅkṣāṃ vinā sannidhiyogyatābhyāmeva padārthāḥ saṃsṛjyante yathā 'yameti putro rājñaḥ puruṣo 'pasāryatāmityatra putrasambandhena nirākāṅkṣopava rājā na puruṣeṇa sambaddhyate / na ca padānāṃ vākyārthaprattyayaparatvamantareṇa tatsmāritānāṃ padārthānāmākāṅkṣāsti / na hi yadyena vinā na bhavati tattadākāṅkṣati yena kārakaṃ kriyāmapekṣeta dravyaṃ vā guṇaṃ tathā sati paṭo bhavatīti vākyaṃ na nirākāṅkṣaṃ syāt / paṭasya dravyasya guṇākāṅkṣitvāta / tasmādraktaḥ paṭo bhavatītyasyaikadeśaḥ paṭo bhavatīti sākāṅkṣatvādapramāṇamevaṃ paṭo bhavatīti hi vākyaṃ yaṃ kaṃ cid guṇaṃ gṛhītvānākāṅkṣaṃ pramāṇameva, yadā punā raktaḥ paṭo bhavatītyasyaikadeśo yaṃ kaṃ cid guṇamākṣipya nirākāṅkṣaḥ evaṃ vibhāge sati nirākāṅkṣatvena vākyabhedaḥ syāt / rakta ityapi ca vākyaṃ yaṃ kaṃ cida guṇinaṃ kriyāṃ ca kāṃ cidākṣipya nirvṛṇuyāt / na ca viśeṣadarśane sati nākṣepa iti yuktam / ekavākyatāyāṃ sattyāṃ viśeṣadarśane anākṣepaḥ / anākṣepe ca satyekavākyatetyanyonyāśrayāpatteḥ / tasmādvākyārthapratipādanaparasamabhivyāhṛtapadakadambasmāritatvenāparyavasānameva padārthānāmākāṅkṣeti yuktamutpaśyāmaḥ / tathā ca paṭo bhavatītyetāvanmātraṃ nirākāṅkṣaṃ yaṃ kaṃ cid guṇamākṣipya nirvṛṇoti raktaḥ paṭo bhavatītyatra tu raktapadasyāpi samabhivyāhārāt paṭādisaṃsargaparatvamiti paṭādi saṃsargamantareṇa raktattvamaparyavasyat paṭādayaśca raktatvasaṃsarga vinta 'paryavasyantaḥ parasparasaṃbandhā bhavantīti sidhyatyekavākyatā / tasmātpadānyeva padārthasmaraṇadvāreṇa tatsaṃsargaṃ lakṣayanti vākyārthe pramāṇaṃ teṣāṃ cāpakṣadharmatayā na liṅgatvam / syādetat / ayaṃ padakadambakaviśeṣaḥ smāritapadārthasaṃsargavān ākāṅkṣādimattve sati padakadambatvād gāmabhyājetipadāvalīvāditi nāpakṣadharmatā / maivam / anyonyāśrayāpatteḥ / karmakārakaṃ hi paṭādanyadvastutaḥ siddhaṃ jñānalakṣaṇāya phalāya kalpate / yathā 'gnimattā dhūmasya parvatasya vā 'gnisaṃyogaḥ na tvagnijñānajanakatvaṃ tadvattā / phalavyaṅnyaṃ hi tannānupajāte phale kalpate / tathā ca phalopajanane satyagnimattā tadvattāyāṃ tu karmaṇi phalopajananamityanyonyāśrayāpattiḥ / na hi phalakarmaṇoraikyam / na hi vṛkṣa eva cchidā bhavati / tadiha saṃsargavattvaṃ padānāṃ tajjñānajanakatvaṃ nānumānasādhyaṃ bhavitumarhati / na hyagnijñānajanakatvaṃ dhūmasyānumānasādhyamityuktam / smṛtijanakatvamapyeṣāṃ vākyārthapratyāyanāya kalpitaṃ na saṃbandhāntaraṃ vyanaktīti / tatsiddhametanna padāni vākyārthabodhe liṅgamapakṣadharmatvānmanovaditi / api ca laukika evārthaḥ parīkṣakairanugamyate na tu svakṛtalakṣaṇānurodhenālaukikamāsthīyate / na ca kleśena kayā citpraṇāṅyā pakṣadharmatāṃ kalpayitvā lokaḥ padebhyo vākyārthamavagacchati api tu svatantrebhya eva tebhya iti siddhaḥ śabdasya pramāṇasyānumānādbhedaḥ / āptoktatvaṃ tu svargādipratipādakaspayāgamasya prāmāṇye liṅgameva / na caitāvatā tadartha ānumāniko bhavati / na hi pravṛttisāmarthyānumitaprāmāṇyasya pratyakṣasya viṣayopa bhavatyānumānikaḥ / arthaviṣayaṃ hi pramāṇaṃ prāmāṇyaviṣaye ca pravṛttisāmarthyāptoktatve iti / evaṃ vyavasthite abhyuccayamātratayā bhāṣyavārtikakārābhyāmāptoktatvāśrayatvānāśrayatve śabdānumānabhedahetutayopanyaste iti mantavyam / etena pravṛttibhedakathanenādvipravṛtikatvaṃ vyākhyātam--nirākāryatayā / saṃbadhandhātpratipatteranumānaṃ śabda iti yaduktaṃ pūrvapakṣiṇā tadanubhāṣya dūṣayati / yatpunaretaditi / asyedamiti ṣaṣṭhīviśiṣṭasyeti bhāṣyaṃ tasya vyākhyānaṃ vācyavācakabhāva iti / svābhāviko hi śabdārthayoḥ saṃbandhastathā syāt tādātmyalakṣaṇo vā pratyāyyapratyāyakabhāvo vā prāptilakṣaṇo vā, tatrāvyapadeśyapadena pratyakṣalakṣaṇasthena tādātmyamapākṛtam / śabdārthayoḥprāptinirākaraṇahetunā copariṣṭādautpattikaḥ pratyāyyapratyāyakabhāvo nirākariṣyate / tena prāptiṃ nirākaroti bhāṣyakāraḥ prāptilakṣaṇastviti / ekendriyagrāhyebhyohi prāptiḥ pratyakṣā yathā 'ṅgulyoḥ na tu śabdārthayorekendriyagrapāhyatā tasmāśānayoḥ prāptiḥ pratyakṣagamyā vāyuvanaspatyorivetyarthaḥ / nanu śabdasyārthaḥ samānendriyagrāhya eva tatkathaṃ nendriyeṇa gṛhyate śabdastasya viṣayabhāvamatītor 'tha ityata āha / asti cātīndriyaviṣayamṛto 'pīti / śabdagrāhakendriyamatipatita indriyamātramatipatiścātīndriyaḥ sa ca viṣayabhūtaśceti karmadhārayaḥ / tadetadyasmācchabdasyeti vārtikena vyākhyātam /

NyS_2,1.53: pūraṇapradāhapāṭanānupalabdheśca saṃbandhābhāvaḥ //

prāptilakṣaṇe cetyādi bhāṣyaṃ vyācaṣṭe / nānumānenāpīti / upasaṃpadyate / prāpnoti gacchatīti yāvat / āgacchannupalabhyeta modakādiḥ na copalabhyate tasmānnāgacchati śabdeśāmarthaḥ / tataścāsminpakṣe śabdena lokavyavahāra ucchidyeta / atha śabda iti / 262 / 6 na tāvadpa guṇasya śabdasya gatirupapadyate tasmātsaṃtānavṛttyā śabdo 'yaṃ deśamāgacchatīti vācyaṃ tathā ca nityatvavyāhatirityarthaḥ / śaṅkate / atha nāgacchatīti / bhavati vidyataityarthaḥ / abhūtvā bhavanaṃ bhavatyartha iti matvā nikaroti / nityaśca bhavati cetīti / śaṅkitā svābhiprāyamāha / atha nāgacchatīti / nirākaroti / na sarvārtheti / na hi samānadeśāḥ samānendriyagrāhyāḥ pratiniyatavyañjakavyaṅnyā dṛṣṭā ityabhiprāyaḥ / sāmānyasyāśrayopalabdhirvyaktihetuḥ na punaḥ śabdasyāśrayopalabdhirasti yataḥ śabdo vyajyeta / pratyuta śabdenaivāśrayo vyañjanīyaḥ syāt / tathā cārthāśritaḥ śabdastālvādibhiraprāptaiḥ sarvānrpati vyakta ityuktadoṣāpattiḥ / na ca śabdasyārthe vṛttiranubhavagocara ityāha / na ca vācye vṛttiḥ / āgasātpratipatsyata iti ( 263 / 7 ) niruktādirāgamaḥ /

uttaraṃ sa evāyamiti /
niruktādīnāmarthasambandhe pratipādakatvaṃ bhavet /
sa eva tu vicāryata ityarthaḥ // 53 //

NyS_2,1.54: śabdārthavyavasthānādapratiṣedhaḥ //

pūrvapakṣavādyāha /
śabdārtheti // 54 //

NyS_2,1.55: na sāmayikatvācchabdārthasaṃpratyayasya //

siddhāntavādyāha / na sāmayikatvāditi / abhidhānābhidheyaniyamaniyoga iti / abhidhānābhidheyayorniyamo gośabdasya sāsnādimānevārtha evamaśvaśabdasya kesarādimāneveti / tasminniyogoboddhavya iti bhagavataḥ parameśvarasya sargādau so 'yaṃ samaya iti arthaḥ / tasminnupayukte jñāte śabdārthavyavasthā bhavati / sambandhavādino ''picāyamavarjanīya iti / ye 'pi mīmāṃsakā vaiyākaraṇau vā svābhāvikaṃ śabdārthayoḥ sambandhamāsthiṣata teṣāmapi naiva sattāmātreṇa gamako 'pitu jñātaḥ san, vijñāne cāyamasya vācaka iti vā 'smādayaṃ boddhavya iti vā saṃketa evopāyaḥ / vṛddhavyavahāro 'pi gavādiśabdānāṃ devadattādiśabdavatsaṃketapūrva eva / tadvaramastu saṃketa eva, kṛtamatra svābhāvikena sambandhena, tanmātrādeva prayogapratipattivyavahārāṇāmupapatterityarthaḥ / nanveyaṃ samayaḥ keṣāṃ cit padānāmasati svābhāviker 'thaiḥ sambandhe na kartuṃ śakyaḥ nirddiśya hyarthaṃ brūyādayamasmādboddhavyaṃ iti / na ca nirdeśo 'sati svābhāvike sambandhe keṣāṃ cicchabdānāṃ sidhyati / saṅketādhīne tu vācakatve sarveṣāmakṛtasamayatvāt kiṃ kena nirddiśyate / tasmātsaṃketakaraṇameva svābhāvikasambandhaṃ pratipādayati śabdānāmityata āha / prayujyamānagrahaṇācceti / parameśvareṇa hi yaḥ sṛṣṭyādau gavādiśabdānāmarthe saṃketaḥ kṛtaḥ so 'dhunā vṛddhavyavahāre prayujyamānānāṃ śabdānāmaviditasaṃgatibhirapi bālaiḥ- śakyo gṛhītum / tathā hi vṛddhavacanāntaraṃ tacchrāviṇo vṛddhāntarasya pravṛttinivṛttibhayaśokaharṣādipratipattestaddhetuṃ pratyayayamanumimīte bālaḥ / tasya ca satsvapyanyeṣvartheṣu bhūtasya abhūtasya vā śravaṇasamanantaraṃ ca bhavato vākyaśravaṇahetutāmavagacchati tadavayavānāṃ ca padānāmāvāpodvāpabhedena tadarthapratyayopajanāpāyadarśanātteṣu teṣvartheṣu teṣāṃ teṣāṃ padānāṃpa vācakatvaṃ kalpayati / evaṃ padāvayaveṣu prakṛtyādiṣvapi draṣṭavyam / so 'yaṃ vṛddhavyavahāraḥ sāmpratikānāṃ saṃketagrahopāyaḥ sargādibhavāṃ tu maharṣidevatādīnāṃ parameśvarānugrahāddharmajñānavairāgyaiśvaryātiśayasaṃpannānāṃ parameśvareṇa sukara eva saṅketaḥ kartum / tadvyavahārāccāsmadādīnāmapi sugrahaḥ saṃketaḥ (tadvyavahvāraparamparāgataścāsmadānīnāmapi) saṃketagraho na sambandhasmṛtimapekṣate / āptaparamparāta eva tato niḥ śaṅkavyavahāropapatteḥ / ata evāha bhāṣyakāraḥ laukikānāmiti / syādetat / yadi śabdānāṃ sāṅketikaḥ sambandho na svābhāvikaḥ kṛtaṃ tarhi sādhvasādhuvibhāgapareṇa vyākaraṇena, svābhāvikaṃ hi yasya vācakatvaṃ sa sādhurasādhuścetaraḥ, sāmayikatvena tu sarva eva sādhavo 'sādhavo vetyata āha / samayaparipālanārthaṃ cedamiti / pārameśvarasamayaparipālanārthamityarthaḥ / tathā ca yeṣāṃ padānāṃ yenārthena parameśvareṇa kṛtaḥ samayaḥ tāni tatra sādhūni asādhūnītaratreti vibhāgāya vyākaraṇamarthavaditi siddham / artharūpastuṣoleśo 'rthatuṣaḥ sa nāsti, kevalaṃ paraiḥ prāptilakṣaṇaḥ sambandhaḥ kalpita ityarthaḥ / tathā ca svābhāvikasambandhābhāvādanumānābhedāyāvinābhāvāsiddhyarthaṃ svābhāvikasambandhābhidhānamayuktamiti siddham / vārtike sa punaḥ samayaḥ kuta iti / yadi na ke canāpi śabdā na prasiddhasambandhāstato 'śakyapratītiḥ samaya iti bhāvaḥ / uttaraṃ padajñānāt / padaṃ jñāyate vyutpādyate aneneti vyutpattyā vyākaraṇāmetyarthaḥ / nanu sarveṣāṃ śabdānāmaviditasaṅgatiḥ kathaṃ vyākaraṇādapi śabdamātrātsamayaṃ pratipadyate ityata āha /

lokataśceti /
vṛddhavyavahārāvadhṛtasamayo vyākaraṇātsādhvasādhuvibhāgaṃ ca pratipadyaṃ taityarthaḥ /
tadetadvibhajate /
tadidaṃ śāstramiti // 55 //

NyS_2,1.56: jātiviśeṣe cāniyamāt //

evaṃ tāvaddṛṣṭenaiva samayenobhayasiddhena śabdārthavyavasthāpanasyopapatternātyantāparidṛśyamānasvābhāvikasambandhakalpanā yuktetyuktaṃ sampratyanupapanno 'pyayaṃ svābhāvikaḥ sambadha ityāha / jāti--t (sū. 56) // svābhāviko hi sambandhaḥ kasya cicchabdasya kena cidarthenāsti na sarvasya sarveṇa / tathā sati śabdārthavyavasthā na syāt / evaṃ ca tarhi na ṛṣyāryamlecchānāṃ niyamaḥ syāt / tathā hi yavaśabda āryaidīrghaśūke padārthe prayujyate, te hi yavaśabdāddīrghaśūkaṃ padārthaṃ pratipadyante mlecchāstu priyaṅguṃ pratipadyante / evaṃ trivṛtśabdamṛṣayaḥ stotrīyānavake prayuñjate / āryāstu latāviśeṣe / soyamaniyamo na syātsvābhāvike sambandhe, na hi svābhāvikasaṃbaddha āloko rūpeṇa sahasreṇāpi śilpibhīrasādisambaddhaḥ śakyaḥ kartum / yatastato rasādayo gamyeran / nāpi tatra saṃketena svābhāvikaḥ sambandho vyajyate / sadeva hi vyajyate nāsat / no khalu yatra ghaṭo nāsti tatra taṃ pradīpaḥ śakto vyaṅktum / so 'yamaniyamaḥ sāmayakatve upapadyate puruṣacchādhīnatvāt / tasyāścāniyamāt / na tu svābhāvikena iti / na ca vācyaṃ sarva eva śabdāḥ sarvairevārthaiḥ svabhāvataḥ sambaddhāḥ saṃketena tu niyamyante iti / pramāṇābhāvāt / jātibhedena cārthabhedapratyayasya saṃketabhedādapyupapatiriti / nanvāryadeśavarttināṃ mlecchānāmāryavyavahāraniścitasaṃketānāṃ nāniyama ityataṃ āha vārttikakāraḥ ( 265 / 2 ) jātiviśeṣaśabdeneti // 56 //

NyS_2,1.57: tadapramāṇyam-- anṛtavyāghātapunaruktadoṣebhyaḥ //

tada--bhyaḥ ( sū. 57 ) // anumānāntarbhāve kadācidarthāvinābhāvādbhavecchabdasya prāmāṇyaṃ tadbahirbhāve tu sulabhamasyāprāmāṇyamiti matvānumānabhedābhidhānānantaramaprāmāṇyamāha pūrvapakṣī / tasyetyādibhāṣyaṃ tadvārttikakāro vyācaṣṭe / tadityadhikṛtaśabdābhidhānāditañ śāstre hyisminniḥśreyasādhigagamapareva tannāntarīyakatayā vedaprāmāṇyavyutpādanamadhikṛtamityadhikṛtaḥ śabdo veda ityarthaḥ / syādetat--anṛtatvamaprāmāṇyamiti paryāyaḥ tathā ca pratijñārtha eva heturityata āha / aprāmāṇyamarthasyāpratyāyakatvam / arthasyetyaviparītasyetyarthaḥ / putrakāmeṣṭikārīryādayo hi aihikaphalā nāmuṣmikaphalāḥ aihikatvenaiva tatphalasya cetanena kāmyamānatvāt etaccharīropabhogayogyattvācca / viruddhārthopasthāpakatvena sahāsambhavo vākyayorvā padayorveti / atra bhāṣyakāreṇoditahomādividhivākyānāṃ nindābhirvyāghāta ityuktamadhikavivakṣayā vārtikakāra āha / agnihotramiti / homakālānāmuditādīnāṃ nindayā pratiṣedhāt / nanu madhyāhnāparāhvasāyāhnā bhaviṣyanti homasya kālā ityata āha / na cānya iti / teṣāmapi sarveṣāmuditakālatvādityarthaḥ / yastūdayānantara eva kāla uditakāla itpucyate tathā cānyo 'sti kāla ityuktaṃ vyāghāte na tuṣyati taṃ pratyanyathā vyāghātamāha / uditānuditeti / agnihotraṃ juhotītyutpattivākyena vihite agnihotranāmani home tadanuvādenaikaṃ vākyamuditaṃ kālaṃ vidhatte, anyaccā 'nuditakālamaparaṃ ca samayādhyuṣitakālaṃ, na caika eva homastadā tadā śakyaḥ kartum / na ca kālaguṇānurodhena pradhānasya homasyāvṛttiriti yuktam / na coditādivākye homasyābhyāsaḥ śrūyate / tasmātparasparavyāghātādaprāmāṇyameva sādhīya iti / nanvete 'nṛtatvādayaḥ sarvavedavākyāvyāpina iti bhāgāsiddhatayā hetvābhāsatā ityata āha / dṛṣṭāntatveneti / ayamatra prayogaḥ / putrakāmeṣṭihavanābhyāsavākyāni apramāṇam anṛtatvādibhyaḥ kṣaṇikavākyavaditi /

evaṃ śeṣāṇi vedavākyāni apramāṇaṃ vedavākyatvāt putrakāmeṣṭivākyavaditi /
paryudāsaṃ sādhyamuktvā tenaiva hetunā prasajyapratiṣedhasādhyamāha /
agnihotrādivākyānāṃ veti /
tadanyavākyaṃ putrakāmetyādi // 57 //

NyS_2,1.58: na karmakartṛsādhanavaiguṇyāt //

evaṃ pūrvapakṣamuktvā siddhāntamupakramamāṇaḥ prathamaṃ tāvadanṛtatvaṃ dūṣayati--- na ka--t ( sū. 58 ) //

phalādarśanamanyathā 'pyupapadyamānaṃ nānṛtatvaṃ sādhayati tataścāsiddhamanṛtatvaṃ heturityarthaḥ / syāde tat--iṣṭeścoditatvādanapekṣeyaṃ ( sādhayati ) putrakāraṇamiti kimasyāḥ karmakartṛvaiguṇyaṃ kariṣyatītyata āha / iṣṭeḥ karaṇasādhanatveneti / ( 366 / 5 ) dṛṣṭasahakāryadṛṣṭaṃ kāraṇaṃ na kevalaṃ, tato dṛṣṭavaiguṇyādupapannamabhavanaṃ phalasyetyarthaḥ / apekṣaṇīyaṃ kartāramāha pitarāviti / karaṇamāha / iṣṭyeti / kriyāmāha / saṃyujyamānāviti / iṣṭyāpaśrayantāvaditi bhāṣyam / samīhā--tadaṅgasamidādikarmānuṣṭhānaṃ tasyā--bhreṣo bhraṃśo 'nanuṣṭhānamiti yāvat / avidvānprayokteti / viduṣo hyadhikāraḥ sāmarthyāt / ata eva strīśūdratiraścāmasamarthānāmanadhikāraḥ vidvānapi yadidvijātikarmahānihetuṃ karma brahmahatyādi kṛtavān tatkṛtamapi karma phalāpavaya na kalpate kartṛtve vaiguṇyāditi darśayati / kapūyeti / kapūyaṃ ninditaṃ karma ācaratītyācaraṇaḥ puruṣaḥ / havirasaṃskṛtamapūtamaprokṣitaṃ vā / upahataṃ śvamārjārādibhiḥ / mantrā nyūnāḥ kramaviśeṣeṇa / dakṣiṇā durāgatā dautyadyūtotkācāderduṣṭādupāyādāgatetyarthaḥ / anvāhāryamiti dakṣiṇā / sā tato nyūnā vā dīyate yāvatyā puruṣo na tṛpyati1 sa ca puruṣāhāro jaratvaratvenāpākyatayā ninditaḥ / mithyāsaṃprayogaḥ puruṣāyitādirmātari, yonivyāpado nānāvidhāḥ putrajanapratibandhahetavaḥ, / lohitaretaso bījasyo pahatatvaṃ yataḥ putrajanma na bhavati / mithyābhimanthanaṃ yato nāgnirjāyate / karmavaiguṇyakartṛvaiguṇye āha vārtikakāraḥ / tatheṣṭeḥ sādhayituriti / mantrāṇāmasāmarthyāditi / mantrādisādhanānāṃ putrakāmeṣṭyādīnāṃ karmaṇāmityarthaḥ / nanu yadi nirapekṣā neṣṭiḥ sādhanaṃ stāṃstarhyanapekṣamāṇau pitarāveva samyak saṃyujyamānau putrasya janakau, kṛtamatra putrakāmeṣṭhyā, ata eva mlecchādīnāmapi putrajanmopapadyata ityata āha / tatsahakāritvāditi / ( 267 / 6 ) nānvayavyatirekagamyamiṣṭeḥ sahakāritvamapi tvāgamagamyaṃ, mlecchādīnāṃ putrajanma janmāntarīyādṛṣvaśādityāgamaprāmāṇyādanusaraṇīyam / dṛnaśyamānakarmakartṛvaiguṇye ca phalānutpādo 'dṛṣṭamapekṣaṇīyaṃ sūcayati / tadanena putrakāmeṣṭyādīnāmaniyataphalatvamapi sūcitaṃ bhavati / tathā karmāntarapratibandhena karmakartṛsādhanāvaiguṇye 'pi phalānutpapādaḥ samarthito bhavati / aihikaphaleṣu tu kārīryādiṣu sādhanavaiguṇyaṃ parihāraḥ / anūtatvādapramāṇamiti cediti / dharmiviśeṣaṇatvenopayuktānāmapi paścānniṣkṛṣyābhidhānaṃ na doṣāvahamiti bhāvaḥ / uttaraṃ kimidamiti /

nanvarthāpratipādakatvaṃ pratijñātametadevānṛtatvaṃ ca heturiti pratijñāhetvorarthābheda
ityata āha /
anṛtatvaṃ ceti // 58 //

NyS_2,1.59: abhyupetya kālabhede dośavacanāt //

yatpunaruktamudite hotavyamityādīnāmeva parasparavyāghāt iti tatrāha / ubhayeti / ( 268 / 1 ) vidhipareṣu vākyeṣvekaikenaiva vākyenobhayavākyārthapratiṣedhānabhidhānānnānyathā nānāprāmāṇyamityarthaḥ / yadyapi caiko homaḥ samuccayena tadā tadā na śakyaḥ kartuṃ tathā 'pi vikalpena kariṣyate bahulaṃ hi vikalpo loke 'pyupalabhyate / vastu hi vyavasthitaṃ na vikalpyate anuṣṭhāne cānāgatotpādye vidhipratiṣedhavikalpānāmavirodhaḥ svarūpāniṣpatteriti / vākyārtho na karttavya iti / vākyaṃ tanna karttavyamityasyārthaḥ / kāmato vā prakalpyeteti / parasparavyāhatārthaṃ prakalpyetetyerthaḥ / abhihitaṃveti / yadanena vākyena svasāmarthyenābhihitaṃ tadvā parīkṣakairavadhṛyānūdyate idamanena vākyenābhihitamiti / nirddhārayati / abhihiteti / vihitānuvādo veti kva citpāṭhaḥ / vihito homastasyānuvādaḥ kālaviśeṣavidhānāyeti / vihitānuvāda evanyāyyaḥ kālaviśeṣavidhānāya na tu kālāntarapratiṣedhor 'thaḥ kalpyataityarthaḥ // 59 //

NyS_2,1.60: anuvādopapatteśca //

ekādarśa sāmidhenya utpattau paṭhitāstāsāṃ prathamottamayostrirvacanaṃ pañcadaśāratvaṃ mantrasya prayojanavataḥ sādhayatsaprayojanamiti // 60 //

tadevaṃ vedaprāpamāṇyahetūnuddhṛtya prāmāṇyasambhavahetuḥ sūtrakāreṇa vaktavya iti pūrvaṃ vārttikāraḥ svata eva tāvatpramāmāṇyasaṃbhave hetūnāha / pūtrakāmeṣṭīti /

NyS_2,1.61: vākyavibhāgasya cārthagrahaṇāt //

NyS_2,1.62: vidhyarthavādānuvādavacanaviniyogāt //

sautraṃ hetumavatārayāti samastānīti // 61-62 //

NyS_2,1.63: vidhirvidhāyakaḥ //

vidhirvidhāyakaḥ ( sū. 63 ) // tasya vyākhyānaṃ yadvākyamiti / codakaṃ pravartakam / atra cārogyakāmaḥ pathyamaśnīyādityādityādyupadeśaśravaṇasamanantaraṃ pathyāśane pravarttamānamānaṃ prayojyavṛddhamupalabhya bālastasya pravṛttihetuṃ pratyayamanumimīte asya pravṛttiḥ pravartakapratyayapūrvikā svatantrapravṛttitvānmatpravṛttivatsacāyamanumātā vyutpitsuḥ smātmasiddhameva pravartakajñānamanuminoti, nādṛṣṭapūrvaṃ,pa na hi svātmani pūrvasiddhe pravṛttihetau dṛṣṭe saṃbhavatyadṛṣṭakalpanā nyāyyā / na caiṣa śabdatadvyāpārapuruṣāśayanirupādhipravartakamātrāpūrvapratyayānātmani pravartakānavagatavān yena teṣu pravartakatvaśaṅkā 'pyavataret / stanyapānādiviṣayakakāryapratyayo 'sya pravartaka iti cet ? kiṃ punaretat kāryamiti / puruṣaprayatnaḥ kṛtistadvyāpyattvamiti cet / nanu kṛtiriti mānasī pravṛttiḥ tadupahitaṃ kāryaṃ pravṛttiviṣayaḥ pravṛttiphalaṃ vā phaloddeśena puruṣapravṛtteḥ, tadavagamaḥ pravṛttihetuḥ / pravṛttyavagatistarhi pravṛttiheturityuktaṃ bhavati / ( na cānanuvidheyo 'śraddheyaḥ ) na vānanuvidheyaniyogeṣvasmākaṃ vyutpannānāṃ nāsti pravṛttyavagamaḥ na cāsmātpravarttemahi / api ceyaṃ pravṛttiḥ prayatnāparanāmā icchādveṣayonirasati kāraṇe na svajñānamātrādudetumarhati / na cecchādveṣāv eva pravṛttihetū liṅdigocarāviti sāṃpratam / tatkhalu liṅdigocaro 'bhyupeyaḥ / yatsvajñānena pravartayati / na tu svasattayā śabdaspavaya jñāpakatvādanutpādakatvācca / na cecchādveṣau svajñānena pravartayato yataḥ pravṛttiṃ prati jñānāya śabdamapekṣeyātām / api tu sattayā tasmāttadeva liṅgāderjñāpyam / satyaṃ jñānamicchādveṣau prasūte tatra phalaṃ nisargasundaratayā jñātamātmanīcchāṃ prasūte evaṃ tadupāyo 'pi tattayā jñātaḥ phalasambandhādātmanīcchāṃ, tasmād dvayamavaśiṣyate phalaṃ tadupāyo vā, tatra phalasya yadyapi svata evecchādiviṣayatvaṃ tathā 'pi tadviṣayecchā na tatra pravartayitumarhati tasyāyogyatvena pravṛttiviṣayatvānupapatteḥ / na ca phalāgocarecchā anyacca tadupāye svakāryaṃ prayatnaṃ janayitumarhati iti prayatnayorekaviṣayatayā kāryakāraṇayoḥ sampratipatteḥ / na ca tatsambandhāttadupāyo neṣyate yena phalecchāyā evopāyaviṣayaprayatnaprasavahetutvaṃ kalpyeta / yathāhuḥ ... anyadicchatyanyatkarotīti vipratiṣiddha ... miti /

tasmādiṣyamāṇamapi phalaṃ pravṛttiviṣayatvābhāvānnātmani svajñānena pravartakaṃ, tadupāyastu pravṛttiviṣayatvādiṣyamāṇatvācca svajñānena pravartakaṃ iti yuktamatpaśyāmaḥ /
bālānāṃ tu stanyādāvapekṣitopāyatājñānaṃ prāgbhavīyavyāptigrahaṇajanitasaṃskārānuvṛttivaśādutpannavyāptismaraṇānāṃ tajjātīyatvaliṅgajñānajamanumānameva /
etacca pūrvābhyātyastasmṛtyanusandhānādityatropapādayiṣyate /
ata eva prayojanalakṣaṇaṃ vyācakṣāṇenoktaṃ vārttikakṛtā ... idaṃ sukhasādhanamiti vuddhā sukhāvāptaye yatate idaṃ duḥkhasādhana miti cāvagamya duḥkhahānāyeti ... //

tasmādapekṣitopāyatā pravartanā svātmani siddhā vṛddhasyāpi pravṛttiheturityavagacchati vyutpisurbālaḥ / sā ca liṅgādiśravaṇasamanantaramupajāyamānā liṅgādyartha iti niścinoti / na cāpekṣitopāyatāmātraṃ pravṛttihetuḥ bhavati hi yajamānanirvartitā kārīrī kṛṣīvalānāmapekṣitopāyo na caite 'syāṃ pravartante tasyāḥ siddhatvāt / tasmātkartturapekṣitopāyatā pravṛttiheturityāstheyam / na ca siddhe kartṛtā 'sti / yathāha bhagavān jaiminiḥ / śāstraphalaṃ prayoktari tallakṣaṇatvāt iti / loke ca kriyaivāpekṣitopāyaḥ śabdārtha iti tadanusāreṇāgnihotraṃ juhuyāt svarmakāma ityādayo 'pi vaidikā upadeśāḥ kriyāmevāpekṣitopāyamabhidadhati / sā ceyamāśataravināśinyapyavānatarāpūrvavyāpāpavarā satī cirabhāvine 'pi phalāya kalpate / kṛṣiriva nidāghasamayajanmā hemantasamayabhāvane sisyāyeti / nāpūrvasyātrāpekṣitopāyatvaṃ kalpayitavyam / bhavatu vā tadevāpekṣitopāyapravṛttihetustathā 'pi kartturapekṣitopāyatālakṣaṇasamānopādhirvidhiśabdastadekopādhisambandhātkvacitkriyāyāṃ kva cidapūrve pravartata iti na kā ciddarśanakṣatiḥ / tadevamupadeśe niyojyaprayojanakarmaṇi vyutpannastāneva śabdān niyoktuṃ prayojanakarmaṇyājñādau prayujyamānānupalabhyādhyeṣaṇānujñāvācakatavamapyavagacchati / agnihotrādivākyānāṃ tu niyojyaprayojanakarmavācināmupadeśatvameva / tasmādyadyapyājñādhyeṣaṇāmantraṇopadeśāḥ sarve vidhayastathā 'pīhopadeśo vidhirabhimataḥ tasmātsuṣṭhūktaṃ yadvākyaṃ vidhāyakamiti / kartrapekṣitopāyatājñāpakamityarthaḥ / vidhistu niyogo 'nujñā ceti bhāṣyamanubhāṣya vyācaṣṭe / vidhistviti / ( 269 / 11 ) yadetadagnihotraṃ juhuyātsvargakāma iti vākyamapravṛttapravarttakalakṣaṇam

kartrapekṣitopāyatāṃ jñāpayadvidhiḥ tadeva tatsādhanadravyādyavāptipravṛttimanujānāti /
etaduktaṃ bhavati -- ye hi dravyārjananiyamavidhayo brāhmaṇasya pratigahādinetyevamādayaḥ te ca rāgato dhanārjane pravṛttānāṃ brāhmaṇānāṃ laukikānekopāyaprayuktau satyāṃ niyamaparāḥ puruṣārthā na kratvarthāḥ kratuvidhayastu dhanasādhanāste 'nūditāḥ paryavasyantopa 'pi na dhanārjjaṃnaṃ tanniyamaṃ vā prayujjate puruṣārthatvenaiva tasya prayuktatvāt kevalamanujānanti, tasmāttadevāgnihotrādivākyamaprāpte 'gnihotrādau vidhiranyataḥ prāpte sādhdhane 'nujñeti siddham /
samuccaye vāśabdaḥ // 63 //

NyS_2,1.64: stutirnindā parakṛtiḥ purākalpa ityarthavāda //

stuterupayogadvayaṃ pravṛttyā dharme karttavye vidhinā pravṛttau karttavyāyāṃ ca sahakāritā, praśastamiti jñātvā pravartamānāḥ pumāṃsaḥ pravartantetarāṃ sā ca pravṛttiḥ śrāddhasya dharmaṃ prasūte nāśrāddhasya / tathā ca śrūyate--- ... yadeva vidyayā karoti śraddhayopaniṣadā tadevāsya vīryavattaraṃ bhavatīti ... / tatra pravṛtteḥ kārye sahakāritāmāha / stūyamānamiti / vidheḥ kārye sahakāritāmāha / pravartikā ceti / kathaṃ parakṛtipurākalpāvarthavādāviti / carakādhvaryupuruṣasambandhaśravaṇādvapāhomapṛṣadājyābhidhāraṇayoḥ kramabhedasyāprāptasya puruṣaviśeṣadharmatayā vidhāyakaṃ parakṛtivākyampha tathā bahiṣpavamānasomastomamantrasambandhasya pūrvakālapuruṣasambandhitayā śravaṇādidānīntanapuruṣadharmatayā vidhāyakaṃ purākalpavākyaṃ kasmānna bhavatīti bhāvaḥ / uttaram / stutinindāvākyena kasya cidvidheḥ śeṣabhūtena sambandhāditi /

na tāvadeteṣu vākyeṣu siddhābhidhāyiṣu vidhiśrutirasti /
tatra kimaśrūyamāṇo vidhiḥ kalpyatāmāho pratītena vidhinaikavākyateti /
tatra kalpanālāghavātpratītena vidhinaikavākyataiva jyāyasī--pūrvapakṣe vidhikalpanā tadekavākyatākalpanamiti dvayaṃ kalpanīyam, uttarasmiṃstu ekavākyatāmātramiti bhāvaḥ /
sphuṭatarastutinindāpratītyabhāvācca parakṛtipurākalpayoḥ stutinindābhyāṃ bhedenopanyāsa iti // 64 //

NyS_2,1.65: vidhivihitasyānuvacanamanuvādaḥ //

vidhi--vādaḥ ( sū. 65 ) // vihitamadhikutya stutirvocyate nindāveti / yathā 'śvamedhena yajeteti vidherarthavādo yo 'śvamedhena yajete iti / kimartha ? stotuṃ, tarati mṛtyuṃ tarati pāpmānamiti stutiḥ udite hotavyamityasya vidherarthavādo yadudite juhotīti / kimartham? nindituṃ, śyāvo vā asyāhutimabhyavaharatīti nindā / prayojanāntaramāha / vidhiśeṣo vā 'bhidhīyata iti / yathā ... yadāgneyo 'ṣṭākapālo bhavatī ... tyādibhirutpattivākyaiḥ ṣaḍāgneyādayo yāgāḥ paurṇamāsyamāvāsyākālasambandhā vihistāste ca vidhaya iṣṭābhyupāyatārūpāḥ svavākye ceṣṭamanāsādayantaḥ sāpekṣāḥ / evamāghārādyutpattividhayo 'pi kālaviśeṣāsambandhā iṣṭāpekṣā eva, tatra 'ya evaṃ vidvānpaurṇamāsīṃ yajate ya eva vidvānamāvāsyāṃ yajata'iti kālaviśeṣasaṃbandhenotpannānāmāgnenayādīnāmanuvādaḥ / kimarthaṃ ? yadāgneyo 'ṣṭākapāla ityādyutpattividhyapekṣiteṣṭasambandhaniyamārthaṃ, darśapaurṇamāsābhyāṃ svargakāmo yajeteti ṣaṇṇāmevāgneyādīnāṃ kālaviśeṣasambandhotpannānūditānāṃ phalasambandho yathā syād mā bhūdāghārādīnāṃ kālāsambandhenotpannānāmityevamartham / ata ādhārādayaḥ 'phalavatsannidhāvaphalaṃ tadaṅga' miti darśapaurṇamāsāṅgatayāvatiṣṭhanta iti siddhaṃ bhavati / so 'yaṃ phalasambandhaniyamo vidhiśeṣaḥ tadarthamanuvāda ityarthaḥ / evamagnihotraṃ juhotīti vihito homo 'nūdyate / kimarthaṃ ? dadhyādiguṇaviśeṣavidhānārtham / dadhnā juhoti payasā juhotītyādiṣu / so 'yaṃ guṇavidhividhiśeṣaḥ iti prayojanāntaramanuvādasyāha / vihitānantarārtha iti /

yathā somo vihito 'darśapaurṇamāsābhyāmiṣṭvā somena yajeteti' /
eva 'madhvaryurgṛhapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayatīti' /
vibhāgenā 'rthagrahaṇātprāmāṇyaṃ bhavitumarhatīti /
prāmāṇyaṃ bhavatītyarthaḥ // 65 //

NyS_2,1.66: nānuvādapunaruktayorviśeṣaḥ śabdābhyāsepapatteḥ //

nānu--tteḥ

( sū. 66 ) // bhāṣyoktamanuvādasya prayojanamaviduṣaḥ pūrvaḥ pakṣaḥ // 66 //

NyS_2,1.67: śīghrataragamanopadeśavadabhyāsānnāviśeṣaḥ //

śīghra--ṣaḥ

( sū. 67 ) vārttikaṃ yatheti / ( 270 / 5 ) yathā śīghraṃ gamyatāmityukte śīghrataraṃ gamyatāmiti na punaruktam / tarapaḥ kriyātiśayapratīteḥ evaṃ śīghraṃ śīghraṃ gamyatāmityabhyāsātkriyātiśayapratīteḥ sakṛduccāritāccānavagateḥ kriyātiśayasya prayojanavānabhyāsaḥ / kriyāviśeṣaṇātiśayo 'pi kriyātiśaya evetyarthaḥ / avagataṃ tāvacchīghraṃ śīghraṃ gamyatāmitya trābhyāsātiśayapratīteranuvādasya viśeṣaḥ / pacati pacatītyādau ko viśeṣa ityāha / kaḥ punarasau viśeṣo yaḥ pacati pacatītyādau bhavatīti /

na ca vakturanyathā pratyayaḥpa śrotuścānyathā yena vipratipatteḥ śrotuḥ pratyayo bhrānta iti kalpyetetyāha /
yathā ca śroturiti /
evamanyova 'pīti /
yathā grāmo grāmo ramaṇīya ityādiriti // 67 //

NyS_2,1.68: mantrāyurvedaprāmāṇyavacca tatprāmāṇyam āptaprāmāṇyāt //

anantarasūtrāvatāraṇaparaṃ bhāṣyaṃ kiṃ punaḥ pratiṣedheti / tadanubhāṣya vyācaṣṭe / kiṃ punariti / uttaraṃ neti / pṛcchati / ki kāraṇam / uttaraṃva na sādhanamantareṇeti / punaḥ pṛcchati, kutaḥ tarhīti / ( 271 / 1 ) utaraṃ pramāṇataḥ / pṛcchati / tatkiṃ pramāṇam / tatra tāvadadveprāmāṇyasambhāvanāyāṃpa pramāṇamāha / arthavibhāgavattvam /

na tvetadvedaprāmāṇye pramāṇaṃ buddhābuddhāpadipraṇītenāgamenārthavibhāgavāta
anaikāntikatvāt /
vedaprāmāṇyapramāṇaṃ tu sūtroktam--- mantrā--t ( sū. 68 ) // caśabdaḥ pūrvahetvanukarṣaṇārya

iti / pūrvasya prāmāpaṇyasaṃbhāvanāhetorarthavibhāgavattvasyānukarṣaṇārthaḥ / saṃbhāvito hi pakṣo hetunā sādhyate na tvasaṃbhāvitaḥ / yathāhuḥ ... saṃbhāvitaḥ pratijñāyāṃ pakṣaḥ sādhyeta hetunā / na tasya hetubhistrāṇamutpatanneva yo hata ... iti // sūtraṃ vyācaṣṭe yathā mantrāyurvedavākyānīti / puruṣasya bhagavato vedakārakasya viśeṣaḥ pratyakṣīkṛtaheyopādeyatā teddhatubhūtā bhūtadayā yathārthacikhyāpayiṣā ca karaṇapāṭhavaṃ ceti / viśiṣyate hyanenaiva puruṣaḥ puruṣāntarebhyo 'nāptebhya iti / trividhena viśeṣaṇenetyupalakṣaṇaṃ karaṇāpāṭavamapi draṣṭavyam / etadatrākūtam / anantāntargaṇikasukhaduḥkhabhedavantaḥ prāṇabhṛdbhedā dṛśyante / na caiṣāṃ vaicitryaṃ svābhāvikamiti tṛtīye nivedayiṣyate / na ca dṛṣṭakāraṇamātranibandhanaṃ tasya dṛṣṭavyabhicāratvāt / tasmāddṛṣṭasahāyamadṛṣṭamasya vaicitryasya kāraṇaṃ taccāpūrvamiti ca dharmādharmāviti cākhyāyate / tacca kasya citpratyakṣaṃ manvāderityupapāditam / tanubhuvanādilakṣaṇasya kāryasya kartā tannirmāṇasamarthaḥ samastavastutattvajñaḥ kleśakarmavipākāśayāparāmṛṣṭaḥ paramakāruṇikastanubhuvanādereva kāryādanumīyate iti caturtha upapādayipyate / so 'yamātmīyahitāhitaprāptiparihāropāyānaviduṣaḥ prāṇinaḥ paśyan pratyutānekavidhaduḥkhadahanadahyamānānavalokayan kathaṃ na tapyeta tapyamāno vā hitāhitaparihāropāyatattvaṃ vidvān kathaṃ nopadiśet anyathopadiśedvā / tasmādanena paramakāruṇikena pṛthivyādi sṛṣṭvā prajāpaścaturvidhāstābhyo hitāhitaprāptiparihāropāya upadeṣṭavyaḥ / na hyayamanupadiśya sthātumarhati / prajānāṃ pitṛkalpasya cāsyopadeśo devarṣimanuṣyagocaraścāturvarṇyena cāturāśramyeṇa cā'darādgrāhyaḥ / dhāryaśca hitāhitaprāptiparihāropāyānuṣṭhānāya / tasmādyo varṇāśramācāravyavasthāpaka āgamo mahājanaparigṛhītaḥ sa tatpraṇīta āptoktatvātpramāṇaṃ mantrāyurvedavākyavaditi saṃprasādhyate / katamo 'sāvāgama āptoktaḥ kiṃ śākyabhikṣukadigambarasaṃsāramocakādīnāmāgamāḥ kiṃ vā vedā iti / tatra śākyādyāgamānāṃ buddharṣabhādayaḥ praṇetāra iti sphuṭataramasti smaraṇaṃ na tūktalakṣaṇa īśvarasteṣāṃ kartteti / na caite śauddhodaniprabhṛtayaḥ tanubhuvanādīnāṃ kartāro yena sarvajñā iti niścīyeran tadupāyānuṣṭhānena tu saṃbhāvyetaiṣāṃ sarvajñatā na ca sambhāvanāmātreṇa tatpraṇīteṣvāgameṣvāśvāsaḥ prekṣāvatāṃ bhavitumarhati / na caiteṣāmāgamā varṇāśramācāravyavasthāhetavaḥ no khalu niṣekādyāḥ kriyāḥ śmaśānāntāḥ prajānāmete vidadhati / na hi pramāṇīkṛtabauddhādyāgamā api lokayātrāyāṃ śrutismṛtītihāsapurāṇanirapekṣāgamamātreṇa pravarttante / api tu te 'pi sāvṛtametaditi bruvāṇā lokayātrāyāṃ śrutyādīnevānusaranti / tasmādbhavatu vedeṣu jagannirmātṛkartṛkatvasmṛtiḥ mā vā bhūd eta eva tvīśvarapraṇītā iti paśyāmaḥ / na hyete caityavandanādivākyavadanyakartṛkāḥ smaryante / na cānya āgamo lokayātrāmudvahan mahājanaparigṛhīta īśvarapraṇītatayā smaryamāṇo dṛśyate / na ceśvaro 'nupadiśannavasthātumarhatītyuktaṃ, tat pāpariśeṣyādvedā eva sakalalokayātrāmudvahanto hitāhitaprāptiparihāropāyamupadiśanta iśvarapraṇītā ityavagacchāmaḥ / tathā hyata eva traivarṇikairadyayāvatprayatnena gṛhyante dhāryante ca / tadarthapālanāyāṃ ca maharṣiparaṃparābhiraṅgopāṅgetihāsapurāṇadharmaśāstrāṇi praṇītāni / buddhādivākyāni tu na lokayātrāmudvahanti / na ca tatra laukikānāmavigānaṃ, na ca vigāyatāṃ sāṃvṛttamityuktvā 'pi tadarthānuṣṭhānam / tasmādvigānātkaiścideva mlecchādibhirmanuṣyāpasadaiḥ paśuprāyaiḥ parigrahānnaiteṣāmāptoktatvasaṃbhavaḥ / na caiteṣāṃ manvādivākyavadvedamūlakatayā prāmāṇyamiti sāṃpratam / adhyetradhyāpayitranuṣṭhānakartṛsāmānyasya vedamūlakatvānumānaliṅgasya smṛtivedayoriva buddhādivākyeṣvabhāvāt / tatsarvajñatvasaṃdehena cānubhavamūlakatvāniścayāt / mantrāyurvedeṣu pravṛttisāmarthyānumitaprāmāṇyeṣu vaidikaśāntikapauṣṭikādikarmābhyanujñānāt / rasāyanādikriyārambhe ca vedavihitacāndrāyaṇādiprāyaścittopadeśādāyurvedenāpyāptapraṇītena vedānāṃ prāmāṇyamaprabhyupeyate / tatsiddhamāptapraṇītā vedāḥ pramāṇamiti / abhyuccayamātraṃ tu kārīryādiṣu saṃvāda iti / etadevābhipretya vārttikakāra prayogamāha / asya prayogaḥ pramāṇaṃ vedavākyānīti / prayogāntaramāha / ekakartṛkatveneti / mantrāyurvedavākyāni sarvajñakartṛkāṇi mahājanaparigrahe sati alaukikārthapratipādakatvāt / yāni tu na sarvajñapūrvakāṇi tāni naivaṃrūpāṇi yathā vātaputrīyavākyānīti vyatirekī hetuḥ / yathā ca buddhādivākyānyalaukikānyapi na mahājanaparigṛhītāni tathoktamanantarameva / mantrāyurvedavākyānāṃ ca satyapi pravṛttisāmarthye tāsāṃ tāsāmauṣadhīnāṃ tatsaṃyogabhedānāṃ ca tattadakṣarāvāpoddhārabhedavasya ca nāsarvajñaḥ sahasreṇāpi puruṣāyuṣaiḥ śaktaḥ karttuṃ prathamamanvayavyatirekau / na cānidaṃprathamatā tatparihāraḥ sargādau tadasaṃbhavāt / sṛṣṭimahāpralayau cānumānāgamābhyāmupapādayiṣyete iti sarvaṃ ramaṇīyam / tadevaṃ sarvajñapūrvakatve sati siddhamāptoktatvena mantrāyurvedaprāmāṇyamodanārthī pacediti laukikavākyavaditi / yadi na nityāni kathaṃ pramāṇam / anityatve hi puruṣāṇāṃ vicitrācisaṃdhitvena bhramaśaṅkā na ca śakyāpākarttuṃ, tasmādapauruṣeyatvameva puruṣāśrayāndoṣānapākurvadvedaprāmāṇyavasthāpakamiti bhāvaḥ / uttaraṃ pratipādakatvāditi / āptoktatvenānityasyāpi niścāyakatvādityarthaḥ / ke cittviti / ( 272 / 5 ) pramālakṣaṇāmarthakriyāṃ kurvatpramāṇaṃ, na ca nityasyārthakriyāsti tasmānna pramāṇamityarthaḥ / nirākaroti / tattu na samyagiti paśyāma iti / yathā ca nityasyāpyarthakriyāsambhavastathā tṛtīye vakṣyāma iti bhāvaḥ / ātmā ceti pramāhetutāmātravivakṣayā na tu karaṇatvābhiprāyam / pramāṇaśabdasyeti / atrāpi na karaṇatvavivakṣayā kiṃ tu pramānahetumātravivakṣayeti draṣṭavyam / itaravastusādhakatveneti / itarasya paramāṇugatasyaiva mūrttatvādeḥ sādhakatvenetyarthaḥ / tadevamekadeśimatamapākṛtya svamatamāha / tasmāditi / sa ca saṃsārānāditvāditi / ( 273 / 17 ) yadyapi varṇapadavākyāni pratyuccāraṇamanyāni yathā 'pi gatvādisāmānyāvacchinnānāṃ gakārādīnāṃ tatsamūhānāṃ ca vākyānāṃ śakyo gotvādisāmānyāvacchinnābhiḥ śābaleyādivyaktibhireva saṃketo grahītumiti bhāvaḥ / manvantareti /

mahāpralaye tvīśvareṇa vedān praṇīya sṛṣṭyādau sampradāyaḥ pravartyata
eveti bhāvaḥ /
śeṣaṃ bhāṣyaṃ vārttikaṃ cātirohitārthamiti // 68 //

iti miśraśrīvācaspativiracitāyāṃ nyāyavārtikatātparyaṭīkāyāṃ

dvitīyādhyāyasyādyamāhnikam /

catuṣṭvaparīkṣā /

NyS_2,2.1: na catuṣṭvam aitihyārthāpattisaṃbhavābhāvaprāmāṇyāt //

ayathārtha iti bhāṣyam / pramāṇānāṃ nibhāgoddeśo yaḥ so 'yathārthaḥ / tadetadvārttikakāro vyācaṣṭhe pratyakṣeti / ( 274 / 3 ) evaṃ vibhrāntasyākṣepa iti bhāṣyamatena sūtraṃ vyākhyāya prakārāntareṇāpi vyācaṣṭe / saṃśayavyudāsārthaṃ vā prakaraṇam / sūtraṃ tu saṃśayārtham / na catuṣṭvaṃ niścetuṃ śakyaṃ, kasmāt / aitihyārthāpattisaṃbhavābhāvaprāmāṇyāt / parairabhyupagatādasmākaṃ saṃśayāditi sūtrārthaḥ / tātparyāntaramāha / vidhīti / vibhāgoddeśo 'dhikaniṣedhapara iti pūrvapakṣe ayathārthaḥ pramāṇoddeśa iti pūrvaṃ vyākhyātaṃ, samprati tu pratyakṣādividhiparo 'sāvārambhaḥ pratyakṣānumānopamānaśabdāḥ pramāṇānīti / adhikaniṣethastvarthalabhya iti pakṣamabhipretyoktamityapaunaruktyam / tātparyāntaramāha doṣavatāmiti / tātparyāntaramāha pratyakṣādiṣviti / antarbhāvaparātprakaraṇādarthādvibhāgoddeśasya yathārthatā sidhyatītyarthaḥ / deśayati / siddhatvāditi / na hi yāvatsūcyate sūtrakāreṇa tāvadavaśvamupapādanīyaṃ bhāṣnayakārādibhirapi tadupapādanasiddheriti bhāvaḥ / pariharati nāvadhārapaṇaprayojanasya pramāṇāntaranirāsasyeti / yatsūcanamātrādanuktamapi labhyate tatsūtrakāreṇa nocyate yacca sūcitamapi tirohitamiva tatsūtrakāreṇoddhāṭanīyameva, na hi tatrāsti niścayo 'smadabhimatameva vadanti bhāṣyakārādayo nānyaditi bhāvaḥ / kimatrārthādāpadyata iti praśnaḥ / uttaraṃ satsu bhavatīti / ( 275 / 1 ) pratyanīkasya grahaṇāditi / apāṃ pātapratyanīkasyopātasya grahaṇāttadvirodhinaḥ pātavirodhino vāyvabhrasaṃyogasya grahaṇaṃ tadidaṃ kilābhāvākhyaṃ pramāṇaṃ pramīyate meghodaye 'pi yatoyapātābhāvena vāyvabhrasaṃyoga iti / siddhāntamāha tānyetānīti / nanu bhaviṣyatyasau viṣaya uktalakṣaṇānāmagocaraḥ pramāṇānām pravartsyanti ca tatra itihyādīni pramāṇāntarāṇītyata āha / viṣayābhāvācceti / codayati atha prayojana bhedāditi / tadetadatiprasaṅgāpādanena dūṣayati / evaṃ tarhyaṣṭatvamiti / na tāvatsanti tādṛśaḥ prayojanasāmānyaviśeṣāḥ yaiḥ prayojanavanti pramāṇāni parasparato vyāvarttayeyuḥ api tu bhedamātrādvyāvarttayantīti vaktavyam / tathā cātiprasaṅgenāṣṭatvasaṃkhyāvyāvṛttirityarthaḥ / athana viṣayasāmānyeti / rūpatvāditi viṣayasāmānyaṃ tasya svasvavyaktiṣvavyatireka

ekatvaṃ tasmādityarthaḥ /
nirākarotañ ni yuktastarhīti /
nirupādhānasvarūpamekaṃ vyāpakatvānvitatvasaṃjñitvopadhānāstraya
iti catvāro viṣayasāmānyaviśeṣā iti catuṣṭvapratiṣedho na yuktamityarthaḥ // 1 //

NyS_2,2.2: śabda aitihyānarthāntarabhāvād anumāne 'rthāpattisaṃbhavābhāvānarthāntarabhāvāccāpratiṣedhaḥ //

yadyetānīti / yadyaitihyādīni pramāṇāni kva pratyakṣādau kimaitihyādyantarbhavatīti vaktavyam / apramāṇasya / pramāṇāntarbhāvo na bhavatīti pramāṇānītyuktam / yatkhalvanirddiṣṭapravaktṛkaṃ pravādapāramparyamaitihyaṃ tasya cedāptaḥ karttā nāvadhāritaḥ tatastatpramāṇameva na bhavatīti yadrītyuktam / athākṣaraparamparetyavagataṃ tatrāptopadeśa iti śabdalakṣaṇānnātivarttate tadidamuktam / samānalakṣaṇattvāditi / pṛcchati kathamarthāpattiriti / ( 276 / 1 ) asatsu megheṣu vṛṣṭirna bhavati satsuḥ bhavatīti seyamarthāpattiḥ kathamanumānena saṃgṛhyate / uttarandvayoriti / atrodāharaṇamāha / yatra yatreti / udāharaṇasya sādhyavikalatvamudāharati / ekaṃ tviti / yadi divaiva na bhuṅkta iti kālaviśeṣapratiṣedho niścīyate tato rātrau bhuṅkta iti kālāntaravidhānaṃ gamyate na tu kālaviśeṣaniścayo 'pi tu divā bhuṅkta eva neti / bhojanādikriyāyāḥ yā 'nyāsanādikrayā tanniṣedhaniṣedhena rātribhojanākṣepāditi / divaiva na bhuṅktaityasyaikasya prāptau bhavedrātrau bhuṅkte iti kriyāntaraniṣedhāḥ niṣedhasya ca prāptau na vaktavyaṃ rātrau bhuṅktaityarthaḥ / tadetaddūṣayati / etattu na samyagiti / prāptipūrvikā hi pratiṣedhā bhavanti / na ceha bhuñjānasyābhuñjānasya vā kriyāntarābhāvaḥ prasakto yenāsau pratiṣadhyate bhuṅkta eva neti / na hi kaścidbhuṅkta eva na bhuñjāno na vīkṣate / antato 'styāderapi kriyāyāḥ bhāvāt / vyāpṛtaḥ kadā cinna vyāpārāntaraṃ kuryādapi kiṃ punaravyāpṛtaḥ sa hi vyāpārāntarāṇyavyāsaktaḥ karotyevetyarthaḥ / upasaṃharati tasmāditi / kālapratiṣedho divaiva bhuṅkta ityasya pratiṣedha ityarthaḥ / kriyāntarapratiṣedhanivṛtterasambhavena nirākṛtatvādaprāptatvānna pratiṣedha iti bhāvaḥ / kriyāntarapratiṣedha iti /

antaraśabdo viśeṣavacanaḥ
tena bhojanakriyāyā yadantaraṃ viśeṣaḥ kriyāntararahitatvaṃ bhuṅkta evaṃ tasya pratiṣedha ityarthaḥ /
sāmānyatodṛṣṭamiti /
yatra na kāryakāraṇayorgamyagamakabhāvaḥ tatsāmānyatodṛṣṭamiti // 2 //

NyS_2,2.3: arthāpattirapramāṇam anaikāntikatvāt //

satyametānīti bhāṣyam / tasyārthaḥ / satyametānyaitihyādīni pramāṇāni na tu pramāṇāntaraṃ naiva pramāṇāntaramanumānādibhya ityuktam / na tu pramāṇatvamevāmīṣāṃ na mṛṣyāmaha iti bhāvaḥ / vārttikam arthāpattimātrasyeti / ( 277 / 2 ) divyā na bhuṅkte ityāderarthāpatteraikāntikatvāditi // 3 //

NyS_2,2.4: anarthāpattau arthāpattyabhimānāt //

svamatena dūṣayitvā sautraṃ dūṣaṇamāha /
yāmapi bhavāniti /
na satsu megheṣu vṛṣṭirbhavatyevetyartho yena vyabhicāro deśyetāpi tu asatsu na bhavatīti /
tathā ca na vyabhicāra ityarthaḥ // 4 //

NyS_2,2.5: pratiṣedhāprāmāṇyaṃ cānaikāntikatvāt //

yadi tu yatra viṣayer 'thāpattiraikāntikī tato viṣayāntaraṃ kalpayitvā 'naikāntikaṃ deśyeta tato yaḥ pratiṣedhaviṣayaḥ prāmāṇyamarthāpatteḥ tato viṣayāntaramarthāpatteḥ sattvaṃ pratiṣedhaviṣayaṃ kalpayitvā pratiṣedhasyāprāmāṇyaṃ śaknumo vaktuṃ tathā ca pratiṣedhāprāmāṇyānnārthāpatteraprāmāṇyamityāha / prati--t ( sū. 5 ) // evaṃ hyekāntikaḥ pratiṣedhaḥ syād yadyarthāpatteḥ prāmāṇyaṃ sattāṃ ca pratiṣedhati / na tu sattvaṃ pratiṣeddhumarhatyanaikāntikatvāt / na hi yadanaikāntikaṃ tat sarvaṃ nāsti prameyatvādīnāṃ nityatvasādhane anaikāntikānāṃ satvāt / yasmādarthāṣatterviśeṣa iti / ( 278 / 1 ) arthāṣatterviśeṣaḥ prāmāṇyaṃ na hyarthāpattimātraṃ satteti // 5 //

NyS_2,2.6: tatprāmāṇye vā nārthāpattyaprāmāṇyam //

na cānaikāntikatvaṃ pramāṇatvapratiṣedhe 'stīti yadi manyate pūrvapakṣī, evaṃ tarhi--- tatprāmā--ṇyam ( sū. 6 ) // vipratipattirapratipattirvā nigrahasthānamiti vadata ityarthaḥ / yā 'pi mīmāṃsābhāṣyakṛtār 'thāpattirudāhṛtā jīvataścaitrasya gehābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpaneti / tadapyanumānameva yadā khalu sannekatra nāsti tadā 'nyatrāsti yadā vā 'vyāpaka ekatrāsti tadā 'nyatra nāsti so 'yaṃ svaśarīra eva vyāptigrahaḥ sukaraḥ / tathā ca sato gehābhāvadarśanena liṅgena bahirbhāvadarśanamanumānam / na ca tasya satvena gehābhāvaḥ śakyo 'pahnotuṃ yenāsiddho gehābhāvona vā sattvamapanhūyeta yena sattvamevānapapadyamānaṃ na svātmānaṃ bahiravasthāpayet / tathā hi sattvamātraṃ vā virudhyate caitrasya gehābhāvena mehasattvaṃ vā caitrasya / na tāvadyatra kva cana sattvasyāsti virodho gehe asattayā samānaviṣayatvābhāvāt / deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet / na pramāṇaviniścitasya sāṃśayikena pratikṣepāyogāt / nāpi pramāṇaviniścito 'bhāva eva pākṣikaṃ tasya gṛhasatvaṃ pratikṣipansatvamapi pratikṣeptuṃ sāṃśayikatvaṃ vā 'panetumarhatīti yuktam / gṛhāvacchinnābhāvena gṛhasattvaṃ viruddhatvātpratiṣidhyate na tu sattvamātraṃ tatra tasyaudāsīnyāt / tasmādgṛhābhāvena siddhena sato bahirbhāvo 'numīyata iti yuktam /

etena viruddhayoḥ pramāṇayoravirodhāpādanaṃ viṣayavyavasthayā arthāpattiviṣayaḥ parāstaḥ /
avacchinnānavacchinnayoravirodhāt /
tasmād
nānumānāt pramāṇātpramāṇāntaramarthāpattiriti sthitam // 6 //

NyS_2,2.7: nābhāvaprāmāṇyam prameyāsiddheḥ //

nābhā--ddheḥ ( sū. 6 ) // nābhāvajñānaṃ pramāṇaṃ, kasmāt prameyasyābhāvasyāsiddheḥ /

no khalu sarvopākhyārahitaṃ pramāṇajñānaviṣayabhāvamanubhavati /
kevalaṃ kālpaniko 'yamabhāvavyavahāro laukikānāmiti pūrvapakṣaḥ // 7 //

NyS_2,2.8: lakṣiteṣvalakṣaṇalakṣitatvādalakṣitānāṃ tatprameyasiddhiḥ //

siddhāntamāha / abhāvasya bhūyasīti / sarvajanīnābhāvapratyayavyavahārau na kālpanikau bhavitumarhataḥ / na ca kalpanā 'pi sarvopākhyārahitaṃ gocarayitumarhatītyuktaṃ viparītakhyātisādhanāvasare / kṣaṇabhaṅgabhaṅgāvasare ca tasyopākhyeyatvamupapādaviṣyate / tasmādasya prāmāṇyādyuktaḥ prāmāṇāntarbhāvaḥ / tadetatsarvaṃ vārtikakāro vyācaṣṭe / nābhāvaḥ pramāṇamiti / yathoktaṃ dūṣayati / kaścaivamāheti / abhāvo hi prameyamucyate na tatsvarūpeṇa pramāṇamapi tu tadviṣayā pratipattiḥ / sā ca pratyakṣaphalamupādānānadibuddhau pramāṇaṃ yathā 'gre tathā vakṣyate / varṣābhāvapratyayastu vāyvabhrasaṃyoge 'numānamuktam / pratipadya cānayatīti / ( 279 / 4 ) lakṣaṇābhāvena viśeṣaṇenāvacchinnānyānetavyatvena pratipadyānayati / etaduktaṃ bhavati lakṣaṇābhāvajñānaṃ viśiṣṭe vāsasi pratyayaṃ janayatsādhakatamatvātpramāṇaṃ bhavati // 8 //

NyS_2,2.9: asatyarthe nābhāva iti cen nānyalakṣaṇopapatteḥ //

asa-tteḥ ( sū. 9 ) //

bhāvādhīnanirūpaṇatvātprāptipūrvakatvācca pradhvaṃsa evābhāvaḥ / tasya bhāvapūrvakatvāt / nānyo 'stya bhāva iti manvānasya pūrvapakṣaḥ / nāparijñānāditi / pratyakṣaṃ hi pramāṇaṃ prameyābhāvaṃ vyavasthāpayati / tacca pradhvaṃsavatprāgabhave 'pi tulyam / pratiyanti hi laukikā dadhni kṣīrābhāvamiva kṣīre dadhyabhāvam / nanu sūtramanyeṣu vāsassu lakṣaṇābhāvarūpāṇāmupapattiṃ sadbhāvamāha / na tvabhāvopalabdhiṃ brūṣe tatkuto na virodha ityata āha / ata uktārthaṃ sūtramiti /

vyatirekamukhena sūtrasyokto 'thaḥ /
ata evāha bhāṣyakāraḥ /
naivamalakṣiteṣviti /
lakṣaṇādarśanena hi lakṣaṇābhāvadarśanamupalakṣitam // 9 //

NyS_2,2.10: tatsiddheralakṣiteṣvahetuḥ //

yāni tāni lakṣiteṣviti / na kasya cillakṣitasya na santi yāni ca santi teṣāmabhāvo vyāhataḥ / etaduktaṃ bhavati yatra lakṣaṇāni santi tatra teṣāmabhāvo vyāhataḥ yatra ca na santi tatrāpyabhāvo 'nupapannaḥ /

tasya bhāvādhīnanirūpaṇasya tadabhāve 'śakyanirūpaṇatvāditi /
pariharati nāparijñānāditi /
bhāvajñānādhīnanirūpaṇo bhavatyabhāvo na tu bhāvādhīnanirūpaṇaḥ prāgabhāvo 'pi ca śakyo bhaviṣyadbhāvajñānenānyatrāvasthitabhāvajñānena vā nirūpayitumiti na prāgabhāvābhāva
ityarthaḥ // 10 //

NyS_2,2.11: na lakṣaṇāvasthitāpekṣāsiddheḥ //

NyS_2,2.12: prāgutpatterabhāvopapatteśca //

abhāvadvaitamiti / prakṛtāpekṣaṃ prakṛtaṃ pradhvaṃsamātravādinaṃ prati prāgabhāvapratipādanaṃ paramārthatastu prathamamabhāvedvaitaṃ tādātmyābhāvaḥ saṃsargābhāvaśceti saṃsargābhāvo 'pi prākpradhvaṃsātyantābhāvabhedena trividha iti catasro vidhā abhāvasyeti / asatyarthenābhāvaḥ / tatsiddheralakṣiteṣvaheturiti cobhe apyete chalasūtre iti / ( 280 / 3 ) yo yo 'bhāvaḥ sa sarvaḥ satyarthe bhavati yathā pradhvaṃsaḥ na ca tathā lakṣaṇābhāva iti sāmānyacchalam // 10 // tatsiddheriti tu vākchalaṃ yāni lakṣaṇāni bhavanti kathaṃ tānyeva na bhavantīti hi tasyārthaḥ // 11-12 //

NyS_2,2.13: ādimattvādaindriyakatvāt kṛtakavadupacārācca //

tadevaṃ śabdaparīkṣāṃ prastutya tasya prāmāṇyaṃ parīkṣya vibhāgoddeśaḥ parīkṣitaḥ saṃprati śabdaparīkṣāśeṣaṃ varttayannāha / āptopadeśaḥ śabda iti / saṃśayakāraṇaṃ vipratipattiṃ darśayan jaranmīmāṅkānāṃ matamāha / ākāśaguṇaḥ śabda iti / abhighātapreritena hi vāyunā yāvadvegamabhipratiṣṭhamānena karṇaśaṣkulyavacchinnanabhobhāgasamavetaḥ nityaḥ śabdo vyajyata iti / tadetadvārtikakāro vyācaṣṭe / eke tāvaditi / avinaśyadādhāramapi saṃyogādyanityamityata āha / ekadravyamiti / tathā 'pi pārthivāṇugatai rūpādibhiranaikāntikamata āha / ākāśaguṇaśceti / ekadravyatve satyākāśaguṇatvādityetāvatābhimatasiddheravinaśyadādhāratvaṃ tatprapañcārthaṃ veditavyam / saṃyogavibhāganādā iti / bherīdaṇḍasaṃyogaprerito vāyuḥ karṇaśaṣkulīmantamākāśaṃ prāptaḥ śabdasya vyañjakaḥ evaṃ vaṃśadalavibhāgaprerito vāyuḥ śabdasya vyañjaka iti draṣṭavyam / saṃyogavibhāgau pāramparyeṇa, nādastu sākṣāditi / sāṃkhyīyamatamāha / gandhādisahavṛttiriti / pañcatanmātrotpannabhūtasūkṣmasamudāyārabdhapṛthivyādivikāro goghaṭādivṛttiḥ śabdo yogyadeśasya āhaṅkārikatayā vyāpakaṃ viṣayadeśasya śrotrendriyaṃ vikurvannavasthita eva gṛhyate / tadetadāha / apare punariti / bhūtaviśeṣābhighātā iti / bherīdaṇḍābhighātā ityarthaḥ / vaiśeṣikamatamāha / ākāśaguṇa iti / bauddharāddhāntamāha / mahābhūtasaṃkṣobhaja iti ( 281 / 2 ) nāsambandhāditi / yadā bhāvo 'sti tadā prākpradhvaṃsābhāvānnānityatvam / anutpannavinaṣṭayośca prasaṅgāditi / na tāvatprakpradhvaṃsābhāvayoḥ sahabhāvo 'sti tasmātpratyekameva tāvadanityatvaṃ tathā cānutpanne vastuni naṣṭe vā 'nityatvaprasaṅgaḥ / na cedaṃ dṛṣṭamiṣṭaṃ vā bhāvadharmatvenānityatvasya pratīteranityo ghaṭa iti / na kevalamanityatvasya bhāva iti paramasminpakṣe na yujyate ṣaṣṭyarthaśca nāsti / kasmād bhāvasyābhāvo dharmo na bhavatītyata āha / na ca dharmakāla iti / co hetvarthe / śaṅkate / atheti / bhavanneva hi yasmātprāg na bhavati paścācca tasmāttasyābhāva iti ṣaṣṭhayupapattirityarthaḥ / uttaram evamapīti / satyaṃ bhavanneva na bhavatīti, na tvenāvatā 'syābhāvasaṃbandho bhinnakālatvāt / tasmānnāsmaduktaṃ kiṃ citpratiṣiddhamityarthaḥ / lokavirodhamudbhāvayati ghaṭasya prāgabhāva iti / asaṃbandhe ṣaṣṭhīprayogo 'yaṃ bhāktaḥ bhāvādhīnanirūpaṇatvaṃ ca bhaktirityarthaḥ / api ca vartamānavastu nityamityucyate tasya bhāvo nityatā / bhavatu kimetāvatā 'pītyata āha / varttamāne ceti / ( 282 / 1 ) vināśo 'syāvaśyantayā bhaviṣyatīti avaśyaṃbhāvino vināśasya sannidhānena sambandhamupacarya matupaḥ prayoga ityarthaḥ / upalabdhilakṣaṇaprāptasyeti / ( 283 / 7 ) na hi sato vināśo 'sti yenāsaṃbandho bhāvasya deśyeta kiṃ tu yathā satava āvirbhāvo janma evaṃ sata evātyantatirobhāvo vināśa iti anityateti cākhyāyate tirobhāvasya ca satā saha samānakālatayā sambandha upapadyata iti bhāvaḥ / tirobhāvaśca ghaṭādinā 'pi saṃbhavatītyupalabdhilakṣaṇaprāptasyetyuktam / tadetatsāṃkhyīyaṃ mataṃ dūṣayati / etattuśūnyamabhidhānamiti / pradhānavikāratvādviśvasya vikārasya ca prakṛterananyatvātprādhanikasya kasya (?) cidupalambhānnāstyeva tadvastu yadatyantaṃ nopalabhyata iti sāṃkhyasiddhāntastaṃ bādhata ityarthaḥ / api ca yathā sato na vināśaḥ evamasato 'pi janma nāsti tathā cānupajātaviśeṣasya vastunastirobhāvo na yuktaḥ viśeṣopajanena ca kathaṃ sata utpattirviśeṣasyaiva prāgasattvāt sattve vā prāgapyanupalabdhiprasaṅga iti / ye punariti / anitya evānityatā svārthikastalpratyaya ityarthaḥ / dūṣayati / etattu na yuktam1 pāṇinerapi smṛtiḥ pramāṇāvirodhinī tattvavyavasthāheturna tadvirodhinyapi, asti ca ṭhagādīnāṃ svārthikatve pramāṇavirodhaḥ / tathā hi prakṛtipratyayoḥ samabhivyāhāro na syād na khalvekārthayoḥ samabhivyāhāro dṛṣṭaḥ na hi bharati vṛkṣaḥ śiṃśapā itivadvṛkṣastaruriti prayogaḥ / kathaṃ tarhyeko dvau bahava iti cet / na / liṅgaviśeṣavyaktyarthatvādvibhaktiprayogasya evaṃ yāvakādiṣvapi viruddhajātyantaravyavacchedaḥ pratyayārtho veditavyaḥ / yathā ca vyācakṣate śabdāḥ yāva eva yāvaka iti / tadidamuktam / anupalabhyamānabhedānāmapyanumānato bheda iti / kimanumānaṃ / ṣaṣṭyā bhedaviṣayatvamiti tvatalabhiprāpayaṃ nityatvānityatvayoḥ prakṛtatvāt / tasya bhāvastvatalāviti tvataloḥ ṣaṣṭīsamarthādutpatteḥ sarvaviṣayaṃ tvanumānamuktamiti / avadhyapekṣānapekṣeti / ( 284 / 3 ) sattaivobhayāntāvadhyapekṣā bhavatyanityatā saiva ca tadanapekṣā nityatā avadhiścopalakṣaṇaṃ na viśeṣaṇam tacca bhinnakālamapi bhavatyeva yathā mṛtāyāṃ mātari devadattāyāṃ devadattāputro yajñadatta iti bhūtapūrvagatvā devadattā svaputramupalakṣayati yadā ca kāryatvaṃ samavāyastadobhayāntāvacchinnā sattā nityatā / yadā tu pūrvāntāvacchinnā sattaivotpattistadā 'parāntāvacchinnā sattā anityateti na hvetulakṣaṇavyākhyānāvasaroktena virodha iti / kāryātmalābhahetuḥ samavāya

iti /
kāryasyātmalābhaḥ svakāraṇasambandhitvaṃ tasya hetuḥ samavāyaḥ /
samavāyo hi samavetatvaṃ bhavati samavāyaḥ kāraṇaviśiṣṭakāryatvamiti /
nimittakāraṇabhedānuvidhānamutpattidharmakatvaṃ gamyagamakayorabhedavivakṣayā // 13 //

NyS_2,2.14: na ghaṭābhāvasāmānyanityatvād nityeṣvapyanityavadupacārācca //

NyS_2,2.15: tattvabhāktayornānātvavibhāgādavyabhicāraḥ //

nimittakāraṇāni bherīdaṇḍasaṃyogādayaḥ / tadbhedātkhalu śabdo bhinno bhavati / śaṅkate saṃyogavibhāgeti / ( 285 / 2 ) yathā hi kāraṇabhedena bhedo dṛśyate evaṃ vyañjakabhedenāpi maṇikṛpāṇadarpaṇādivyajyamānasya mukhasya bhedo dṛṣṭaḥ tasmāt saṃśaya iti / śrotraṃ tāvanna śabdadeśaṃ gacchatyamūrttatvāditi / karṇaśaṣkulyavacchinnaṃ hi nabhaḥ śrotraṃ, na ca karṇaśaṣkulī mūrttā 'pi satī vaktṛvakramupasarpati pratyakṣaṃ hi karṇaśaṣkulī śrotrasthā gṛhyate tasmādgacchadapi karṇaśaṣkulyapadhānavirahānna nabhomātraṃ śrotraṃ tasmānmā karṇaśarūkulī yāsīt tadupakṛtaṃ tu nabho gacchatīti yo manyate taṃ pratyetaduktamiti draṣṭavyam / kriyākāraṇaguṇasamavāyāditi / nodanābhidhātasamavāyādityarthaḥ / nāyaṃ nirapekṣārtha iti/yadyapiva samavāyikāraṇaṃ patane kattravye gurutvamapekṣate tathā 'pi caramabhāvinimittāntaraṃ nāpekṣata iti nirapekṣaśabdāsyārthaḥ / yadyapi pratibandhakāpagamo bhavati caraprabhāvī tathā 'pi na nimittāntaraṃ pratibandhe hi sati gurutvaṃ na karoti kāryamautsargikaṃ na punaḥ pratibandhakāpagamasyāpi tatra nimittabhāvakalpanā yuktā tadanvayavyatirekasyānyathāsiddheriti bhāvarūpaṃ vā caramabhāvinimittāntaraṃ nāpekṣata ityanapekṣārthaḥ / viṣayābhāvācceti / ( 286 / 3 ) kriyotpādaṃ prati yogyatā kriyāviṣayastāmāśritya kriyā bhavati sā mūrtiḥ na cāsāvasarvagatadravyaparimāṇalakṣaṇātmākāśādau sarvagate samasti tasmānnaite kriyāvanta ityarthaḥ / tato 'ntyasyātimāndyāditi / nāntyaḥ śabdāntaramārabhate na kevalamasau svakāraṇaṃ śabdaṃ nāśayati, kintu so 'pi svakāraṇena śabdena nāśyate tadidamanayoḥ kāryakāraṇavirodhitvam / ādyastu kāryeṇaiva nāśyate madhyānāṃ tvaniyama iti / jaranmīmāṃsakamatamutthāpayati eva eveti cediti / eka eva teṣāṃ śabdo nabhoguṇo nabho vitatyāvasthitaḥ parimāṇavadityarthaḥ / śabdasaṃskārapakṣaṃ kakṣīkṛtya dūṣaṇamāha / na sarvairupalabdhiprasaṅgāditi / na kima iti ( 287 / 2 ) praśnasyetyarthaḥ / śabdasyākāśavṛttitvāditi / ākāśasya sarvagatatvena tatra vyaktaḥ sarvatraiva vyakta iti sarvatraivopalambhastadavastha evetyarthaḥ / abhyupetyaikadeśamāha / ekadeśābhivyaktau cārthapratyayo na syāt / varṇasādhyasya kāryasyaikadeśenākaraṇāt / yathā nānāvarṇe pade ekavarṇābhivyaktau nārthapratyaya iti / syādetad ekadeśa eva varṇaḥ tathā ca varṇasādhyaṃ kāryamekadeśaḥ śaktaḥ kartumityata āha / sarva eva vyāpakāpa bhavantīti / etasminpekṣe varṇaikadeśavyaktirabhyupagamyate tasmādvyāpakādvarṇādavyāpaka ekadeśo 'nyaityarthaḥ / nanvastvekadeśata evārthapratyaya ityata āha / etasmin pakṣe varṇaikadeśavyaktirabhyupagamyate na ca varṇaikadeśaḥ śakyo nirūpayitum / alpīyasā hi prayatnena varṇamuccaritaṃ matirna gṛhṇāti gṛhṇatī vā varṇameva gṛhṇāti na tu tadekadeśaṃ kadā cidapītyarthaḥ / nirūpaṇamabhyupetyāha / na ca nirūpitāditi / bahavastahiṃ varṇā vyajyantāṃ tannirūpaṇāccārtho gamyata ityata āha / eteneti / yastu manyate na vastuto 'styekadeśaḥ śabdasya kiṃ tu saṃskārasyāvyāpyavṛttitvamevaikadeśaḥ / bhavataḥ pakṣe śabdasyāvyāpyavṛttitvameva nabhasa ekadeśa iti taṃ prati doṣāntaramāha kolāhalaśca syāditi / yadyucyate kaścideva dhvaniḥ kaṃ cideva śabdaṃ vyanakti tataśca na kolāhala iti tatrāha / niyamaśca na syāditi / ( 288 / 5 ) samānadeśānāmapi rūparasādīnāṃ vyañjakaniyama ityata uktaṃ samānendriyagrāhyāṇāmiti / tathā pi bhinnadeśānāṃ samānendriyagrāhyāṇāmapi na sahasā sarveṣāṃ vyaktirityata uktaṃ samānadeśānāmiti / śaṅkate yadyasya vyañjakamiti / na hi vyañjakānāṃ vyañjakatvaṃ vyakteranyataḥ pratīyate sā ca niyateti vyañjakānāmapi niyamasiddhirityarthaḥ / pariharati tannādṛṣṭatvāt / anyeṣāmeva bhūtānāṃ vyañjakānāṃ vyaṅnyānāṃ cāniyamova dṛṣṭa ihāpi niyamaṃ vighaṭayati / kāryāṇāṃ tu samānadeśānāmapi samānendriyagrāhyāṇāmapi rūpādīnāṃ saṃkhyādīnāṃ ca dṛṣṭaḥ kāraṇaniyama iti śabdānāmapi niyatakāraṇatayotpattiniyama upapadyata iti bhāvaḥ / samastavastvavyavadhānena sāmānyānāṃ sarvasāmānyasaṃgataṃ samastaṃ vastviti manvānaḥ śaṅkate / sāmānyavaditi / sarvārthāvyavadhāne 'pi kiṃ cideva vastu kena cideva sāmānyena saṃbaddhaṃ na sarvaṃ sarveṇetyāśayavānnirākaroti / nānabhyupagamāditi / yadyapyekadeśasthānāṃ samānendriyagrāhyāṇāṃ sattvanaratvabrāhmaṇatvānāṃ svarūpabhedasaṃsthānayonivyaṅnyānāṃ pratiniyatavyañjakavyaṅnyatvaṃ tathā 'pi samānadeśatvābhāvānna vyabhicāraḥ / sattvasya padārthatrayasamavāyādadhikadeśatayā naratvasya brāhmaṇavat kṣatriyādiṣu sadbhāvāt brāhmaṇatvasya kṣatriyādiparihārāt kaṭha diṣveva bhāvād nyūnādhikadaśatayā na samānadeśatvamiti / etena śrotrasaṃskāre 'pyanimo boddhavyaḥ yathonmīlanasaṃskṛtamindriyaṃ samānadeśānsvagrāhyānsakṛdeva darśayati na tu kiṃ cideveti sarvamavadātam / api ca sarvaśabdasya tālvādisaṃyogavyaṅnyatve taduparame vidūre śabdenopalabdhavyaṃ na copalabhyate / vāyusaṃtānavyaṅnyatve tu prāguktaniyamābhāva eva doṣa iti śaṅkottarābhyāṃ darśayati / yadiceti / api cāyaṃ nityaḥ śabdaḥ prādeśiko vā syādvyāpako vā ubhayathā 'pi doṣa iti śaṅkottarābhyāṃ darśayati / nimittasannidhāne ceti / ( 289 / 10 ) syādetat / mā bhūdrāyusaṃtāno vyañjakaḥ santi khalu vāyuguṇā nādāste 'sya śabdasya vyaṅktāpara ityata āha / nādopalabdhau ceti / na tāvannādo nāma vāyuguṇaḥ kaścidupalabhyate, abhyupetyāpi brūmaḥ / nādopalabdhāvapi yatra vāyustatra tadguṇo 'ṅgīkartavyaḥ na ca viprakṛṣṭenapuruṣeṇa śabdepalabdhau tatra vāyurasti tadguṇo vā nādaḥ vāyusantānagamanaṃ cātmin pakṣe neṣyate yasmādvimakṛṣṭena puruṣeṇa śabdopalabdhena vyañjako nāda iti / syādetat mā bhūdvāyusaṃtāno mā ca bhūttadguṇo nādaḥ śabdasya vyañjako vāyavīyāstu saṃyogavibhāgā vyañjakā bhavantītyata āha / eteneti / yastu manyate pratyabhijñaiva bhagavatī śabdasyemasādhinī tadānuguṇyāya vyāpinaḥ śabdasya guṇasya dravyasya vā prayatnapreritā vāyavo yāvadvegaṃ pratiṣṭhamānāḥ śrotraṃ śrotrāvacchinnaśabdaviśeṣaṃ vā saṃskurvanto vyañjakā iti kalpyate / na ca samānadeśānāṃ samānendriyagrāhyāṇāṃ niyatavyañjakavyaṅnyatvaṃ na dṛṣṭamitīmaṃ prasaṅgaṃ pratyabhijñā mṛṣati so 'yamanayā bādhitaviṣayo vilīyata iti taṃ pratyāha / kṛtakavadupacārāt / ( 290 / 1 ) atra copacāreṇa prayogeṇa tatkāraṇaṃ śabdabhedapratyayamupalakṣayati / asti hi śukasārikāmanuṣyavakraprabhaveṣu gakārādiṣu sphuṭatarā rūpabhedapratyayāḥ puṃsām / evaṃ strīpuṃsaprabhaveṣu strīpuṃsabhedaprabhaveṣu ca / na ceyamaupādhikī na tu svarūpata iti vācyam / tathā hyaugādhikatvamānubhāvikaṃ vāsyād yathā kuṅkumāruṇā taruṇīti / upapattigocaro vā yathā kṛpāṇadhārāyāṃ jale va pratibimbahetau rociṣṇutāyāṃ dīrghaśyāmatāyāṃ mukhasya na tāvadānubhāvikaṃ, viditopādheḥ khaluḥ tadbhavati yathā viditakuṅkumasya kuṅkumāruṇeti / śukādibhedamaviduṣo 'pi ca kāṇḍapaṭādyāvṛte śukādau śabdabhedapratyayo bhavati yata etadunnayati śukodīritā mañjutamā gātheti / nāpyaupādhikatvamupapattigocaraḥ na hi śabdasvarūpasamavāyino bhedasyaupādhikatve kicidasti pramāṇaṃ mukhasyeva maṇidarpaṇakṛpāṇagatasya / na khalu viruddhaparamāṇeṣu darpaṇādiṣu viruddhaparimāṇānāṃ pratibimbānāmutpādaḥ saṃbhavati / śabdānāṃ tu saṃyogavibhāgayonīnāṃ yuktastadbhedena rūpabhedaḥ / syādetat / tīvramandatvādayo dharmāḥ paraṃ bhidyante na tu tadāśrayaḥ śabdaḥ na hyanyasya bhenenānyo bhettumarhati atiprasaṅgāt / na hi rūparasādīnāṃ yugapadbhāvināṃ vā kramabhāvināṃ vā saṃyogādīnāṃ bhede dravyaṃ bhidyate / kathamekasyaiva śabdasyāparyāyeṇa tīvramandatvādiviruddhadharmasaṃsarga iti cet / ata evaupādhiko 'stu mukhasyevābhedino 'paryāyeṇa kṛpāṇādiṣu dīrghaparimaṇḍalatvādiḥ / atrocyate, na vayaṃ dharmabhedamātreṇa dharmiṇo bhedamācakṣmahe kiṃ tu dharmabhedamātraprathā uta dharmibhedo 'pi prathata iti nirūpyatām, asti hi gaurgauriti prathānugame 'pi śuṅkakapilakapotikāsu goṣu dharmibhedāvagāhinī prathā / asti ca dharmamātrabhedāvagāhinī prathā dharmiṇamabhinnamākalayantī yathā śālaprānthuḥ vṛthulaviśālavakṣāḥ pralambabhujo nīlotpaladalaśyāmaḥ siṃhāsyo navāmbhodadhvanirgambhīramadhuraghoṣaścakorekṣaṇaḥ kṣatriyayuveti / seyaṃ śukaśārikāmanuṣyeṣu yugapadgakārānuccārayatsu tīvramandrānunāsikādigakārāvagāhinī prathā kimekameva kṣatriyayuvānamiva gakāramanekadharmavantamālambate eko gakāro nānādharmeti kiṃ vā yatheyaṃ śuklā gauriyaṃ kapilā gauriti tathā tīvro 'yaṃ gakāro mando 'yaṃ gakāro 'nunāsiko 'yamiti bhavanta eva vidāṃpava kurvantu / seyaṃ gottvamiva kapilādiyu goviśeṣeṣu gatvaṃ tīvramandādiśabdabhedeṣvālambamānā pratyabhijñā ca bhedaprathā copapatsyate / api ca yugapattīvramandatvādilakṣaṇaviruddhadharmasaṃsargādapi gakārāṇāṃ parasparatastapanakhadyotavadbhedamanumimīmahe / na cāyaṃ viruddhadharmasaṃsargo na gakārādiniveśī kiṃ tvāpādhikaḥ upādhayaśca bhidyanta eva na gakāra iti sāṃpratam / gakāparasamavāyinaḥ pratīyamānasyāsati bādhake aupādhikatvakalpanāyogāt / pratyabhijñānasya ca gatvasāmānyālambanatvenopaṣatteḥ / api caupādhikatvapakṣe tālvādisaṃyogadharmo vā tadabhighātapreritadhvanidharmo vā tīvrānunāsikatvādiḥ śabde samāroṣyata ityāstheyam / na cāroṣyamajānatāmāropaḥ saṃbhavati / na ca dhvanīnāṃ tālvādisaṃyogavibhāgānāṃ vā dharmaḥ śrotreṇa śakyo grahītuṃ tadanyadharmavat / na caite tadārnī pramāṇāntareṇopanīyante smṛtā vā yenāropyeran / na ca dhvanibhedasaṃskāravaśācchrotrasyaitādṛśaḥ sāmarthyabheda āvirbhavati / yena āropyāgrahe 'pi bhramo bhavati / na ca maṇḍūkavasāktākṣāṇāmivānavagatāsmṛtoramāṇāmapi prathamākṣasannipātādvaṃśeṣūragāropa iti sāṃpratam / sarvāsāmeva bhrāntīnāṃ pramāṇagṛhītāropyāropaviṣayagrahaṇapuraḥsaratvaniyamāt / tadanusāreṇa maṇḍūkavasāktākṣāṇāmapi vaṃśeṣūragabhramo vyākhyeyaḥ / vaṃśānāṃ tāvadasti bhūyaḥ sārūpyamurageṇa tena caite tanmātreṇa rūpeṇa śaknuvanti gṛhītāḥ smārayitumuragam / evamapi yadanyeṣāṃbhramo na bhavati tatra sarpākāravyāvṛttavaṃśagraho hetuḥ maṇḍūkavasāñjanaṃ ca vaṃśākārapidhānamātrahetuḥ / na ca prayamākṣasannipātādeva bhrama iti prāmāṇikaṃ kṣaṇabhedasya durjānatvāt / ca cāgṛhītasarpasya bhavatīti yuktaṃ śakyaṃ vaktum / tasmin janmani janmāntareva vā sarpagrahasambhavāt / dhvanidharmastvanunāsikatvādirasminneva janmanijanmāntare 'pyaśakyagraha eva / tasmādvarṇasamaveto 'nunāsikatvādiḥ pratīyamānāṃ varṇadharma eva naupādhikaḥ tathā ca yugapadviruddhadharmayogātparasparamanyatvaṃ gakārādīnāmiti yuktam / tadanenābhisaṃdhinoktaṃ kṛtakavadupacārāditi / tadetadvārtikakāro vyācaṣṭe / tīvraṃ mandamiti kṛtakamupacaryata iti / śabdaviṣayatvena viruddhadharmamupalakṣayati / aparānapi śabdānityatvahetūnāha / kṛtakavadupacārādityaneneti / sāmānyavata ityetāvataiva jātinirākaraṇe siddhe viśeṣagrahaṇaṃ sādharmyaṃ sāmānyamiti bhramanirākaraṇārtham / taddhi prameyatvasattvādikaṃ guṇa iva jātyādāvapyastīti / viśeṣapadena tu jātigrahaṇānnivarttitaṃ bhavati / upalabhyasyeti tūpariṣṭātsphuṭībhaviṣyatīti / śaṅkate tīvraśabdasyeti / tīvratvadharmānvayavyatirekānuvidhāyipravṛttistīvraśabado na śabdaṃ dharmiṇamabhidhātumarhatīti yathoktamātrasyākṣepa ityarthaḥ / nirākaroti / na śabdaśabdena samānādhikaraṇasyeti / etacca vyaktyākṛtijātayaḥ padārtha ityatra pratipādayiṣyate / śaṅkate vyañjakasyeti / svakāraṇātkhalu vyañjakācchabdajñānamutpannaṃ tīvraṃ mandaṃ ceti / tena tīvrajñānajñeyaḥ śabdo 'pi tīvra iva mandajñānajñeyaḥ śabdo manda iva bhāsate na tvājānato 'sya tīvratvaṃ mandatvaṃ vā yena bhidyata ityarthaḥ / nirākaroti nābhiśraveti / anyatkhalvanyena samānajātīyenābhibhūyate na tu tadeva tena, na hi madhyandrinolkāprakāśasaṃbandhī paṭaḥ paṭunā sāvitreṇa prakāśena prakāśamānamātmānamātmanā 'bhibhavati / evaṃ gakāro 'pi tīvradhvaniprakāśyaṃ gakāramātmānamabhibhavet / yadi tvayaṃ mandadhvaniprakāśyo gakārastīvradhvaniprakāśyādgakārādanyo bhavati / tato madhyadinolkāprakāśaḥ savitṛprakāśena cālpatvādabhibhūyate iti yujyate tadidaṃ śeṣaṃ bhāṣyauktamiti / satyamanyadanyenābhibhūyate tathā 'pi na gakārasya nānātvamapi tu tadgrahaṇānāṃ teṣāṃ cābhibhāvyābhibhāvakabhāvo na gakārasyetyanenābhiprāyeṇa śaṅkate / grahaṇamiti / nirākaroti / na grahaṇabhesyeti / arthabhedādhīnanirūpaṇo grahaṇabhedo nārthabhedamantareṇa śakyo nirūpayituṃ, na ca bhedenānirūpitaḥpa śakyo 'bhibhāvyābhibhāvakabhāvena pratyetumityarthaḥ / nityaṃ grahaṇabhedaḥ syāditi / grahaṇabhedadarśanābhyupagame niyatamarthabhedo 'bhyupagantavyaḥ / tathā ca sarvameva bhidyata iti nābhinnaṃ kiṃ cidbhavet / bhedo 'pi na syādabhedāśrayatvādbhedasyetyarthaḥ / abhiśravānupapattiśceti / ( 291 / 1 ) yasminneva kṣaṇe pūrvaṃ jñānamuttareṇotpadyābhibhavanīyaṃ tadaiva tena vināśyate na cāsato 'bhibhava ityarthaḥ / sāṃkhyamate 'pi nābhibhava ityāha / abhibhaveti / parājitaṃ sāṃkhyaṃ dṛṣṭvā nāsmākamayamastyanuyoga iti manvāno mīmāṅgakaḥ punaḥ śaṅkate / sarvatreti / nirākaroti neti / sāṅkhyaścodayati / yadi saṃtānavṛttiriti / pariharati / śabdasaṃtānasya nimittabhedābhimukhyenādau prāpteriti / ( 291 / 8 ) nimittabhedo bherīśaṅkhatālvādiśca tadābhimukhyena yaḥ karṇaśaṣkulyavaruddhasya nabhasaḥ śrotrasya bhāgaḥ sthitastasminnādau ca utṣannaḥ śabdastasya prāpteḥ pūrvādidigavasthitaśaṅkhādijanmā 'yaṃ śabda ityanumīyate / etaduktaṃ bhavati viśiṣṭadigdeśāvasthitaśaṅkhādiprabhavaśabdasaṃtānajanyasya tas śabdasya ko 'pi dharmabhedaḥ śrotragocaro yasmāttasya viśiṣṭadigdeśāvasthitaśaṅkhādiprabhavatvamanumīyate na cāsau sāmānyaviśeṣo 'vyapadeśyatvānnāsti / na hīkṣukṣīraguḍādīnāṃ madhuratvāvāntarasāmānyabhedaḥ pratyakṣavedanīyāḥ śakyā avyapadeśyatapayā pratyākhyātum / anubhavaśca samānaḥ / tasmādānumānikaḥ śabde digdeśapratyaya iti / yaḥ śabdasaṃtāna iti / saṃtanotīti saṃtānaḥ ādyaḥ śabdo yo jāyate sa saṃtānotīti sambandhaḥ yasmāttanimittādabhimukhe neti yojanā / ādyaśabdeti / tadabhimukhabhāgayuktaḥ śabda iti /

tadevaṃ svamatamutkvā paramatamāha /
eke tviti /
parokṣe vaktarīti śeṣaḥ /
yadyapi jātyandhānāmapi kathaṃ cidabhimukhapṛṣṭhapārśvataḥ śabdavivekaḥ saṃbhavati tathāpi pūrvāparadigvibhāgo nāstītyata uktaṃ jātyandhānāmiti // 13-14 //

NyS_2,2.16: santānānumānaviśeṣaṇāt //

etaccābhāve nāstīti / ( 293 / 3 ) na sattāṃsabandho nobhayāntāvacchinnatvamityarthaḥ // 15-16 //

NyS_2,2.17: kāraṇadravyasya pradeśaśabdenābhidhānād nityeṣvapyavyabhicāra iti //

nanu yadyanyadvyāpakatvaṃ nāsti kathaṃ tarhi bhavadbiḥkaṃṣāṃ cidvyāpakatvamavyāpakatvaṃ ca keṣāṃ cidiṣyataityata āha / vayaṃ tu vyāptimaṅgulirūpasyeti ( 296 / 6 ) / yatra yatrāśrayopalabdhistatra tatra yadvastūpalabdhiyogyaṃ sadupalabhyate tadvyāpakaṃ tena balākāvyāpakamapi śauklyaṃ mandamandāloke balākāyāmupalabhyamānāyāmapi nopalabhyate yogyatābhāvāt / īdṛśaṃ saṃyogādīnāṃ vyāpakatvamaśakyaṃ guṇatvena sādhayitumanupalabdhivirodhādityāha / na punaḥ śabdādaya iti / upalabdhiyogyā iti śeṣaḥ / sarvavastuviṣayaṃ ca svābhimattaṃ vyāpakatvāvyāpakatvaṃ saṃkṣipyāha / samuditasthānānāmiti / samuditasthānā hi sattādayo gotvādayaśca vyāpakā ekasamudāthyupalambhe 'pyupalabdheḥ saṃyogādayastu samuditasthānā avyāpakāḥ na hyete samudāyinyekasminnirūpyante, api tu samuditeṣveva ekāśrayāṇāṃ rūpādīnāṃ vyāpakānāmavyāpakānāṃ ca śabdabuddhyādīnāmāśrayopalabdhātupalabdhyanupalabdhī vyāptyavyāptī iti yojanā / ekasamudāyītyatraikagrahaṇamaśeṣasamudāyinivṛttyartham / na tveko vivakṣitastadgrahaṇaṃ vā tena katipayāvayavopalabdhau tadanupalabdhau copalabhyamāno 'vayavī vyāpakatvenokto bhavati / mūrtimattvādibhya ityādigrahaṇena sparśavattvāvyāpitvādīni gṛhyante / kāryākāśasaṃyogo vipratipattiviṣaya iti / yadi kāryākāśasaṃyogamātraṃ pakṣīkriyate tato vinaśyadāthāradravyavartinaḥ saṃyogasyetyastyata eva yāvaddravyabhāvityamityapasiddhāntaḥ syādityata uktaṃ vipratipattiviṣaya iti / tenaivānaikāntikaṃ syādata uktamavinaśyadādhāratva iti / tathā 'pi paṭasya nīlīdravyasaṃyogena yāvaddravyabhāvinā 'naikāntikaṃ syādityata uktaṃ kriyāvaddravyavṛttitve iti / vivakṣitaparasparavibhāgahetukriyāvattvamiha grāhyam / kva citpaṭyate vipratipattiviṣayā vibhāgina ākāśādayaḥ kriyāvaddravyasaṃyogitvātparamāṇuvaditi, atra yadyākāśādayo vibhāgina iti sādhyeta tata ātmādibhirapi vibhāginaḥ syurityapasiddhāntaḥ syādata uktaṃ vipratiprattiviṣayā iti / tato mūrttena vibhāgo na inyabhimataṃ labhyate / saṃyogasyacāvyāpyavṛttitvapiti / pradeśavatoḥ khalvāmalakayoḥ saṃyogo vyāpyavṛttitā saṃyogasyākāśādāvapi pradeśavaddravyasāmānyaṃ tenākāśādau pradeśāpacāra ityuktaṃ, saṃprati sāmānyāntaraupacārabījamāha ekasya ceti / ( 297 / 4 ) yathā ghaṭa eko 'nekamūrttimaddravyasaṃyogī pradeśavānevamākāśamityarthaḥ / katamasminnartha iti praśnaḥ / tasyārthaḥ/ ... tattvabhāktayornānātvasya vibhāgādavyabhicāraḥ ... ... saṃtānānumānaviśeṣaṇāt ... ... kāraṇadravyasya pradeśaśabdenābhidhānā ... diti sūtrairevānaikāntikatvaparihārādasminnarthe sūtraṃ na śrūyate ityayuktamiti / uttaraṃ niṣpradeśamākāśamiti / na hi kāraṇadravyasya pradeśaśabdenābhidhānāditi sūtramākāśādīnāṃ niṣpradeśatvaṃ sākṣād brūtaityarthaḥ /

evaṃ sthite bhāṣyakārīyapraśne vārtikakāraḥ svamuttaramāha /
arthato 'dhigateriti /
viṣayāntaraṃ praśnottarayorāha śabdasaṃtāneti /
bhāṣyakārīyamuttaramāha dvau pakṣau na vyavasthāpayatīti bhāṣyasyārthaḥ niṣpradeśatvamātmādīnāṃ śabdasaṃtānaṃ ca sākṣādācakṣāṇaḥ sūtrakāraḥ pakṣaṃ vyavasthāpayenna tu tenedamabhihitamiti anumānatarośca pañcānāṃ rūpāṇāṃ catarṇāṃ vā saṃpadaḥ śākhā bahava ityarthaḥ // 17 //

NyS_2,2.18: prāguccāraṇādanupalabdherāvaraṇādyanupalabdheśca //

sato 'nupalabdhikāraṇābhāva iti / ( 298 / 2 ) prākpradhvaṃsābhābhyāṃ vyabhicāro yā mūditi sata ityuktam // 18 //

NyS_2,2.19: tadanupalabdheranupalambhādāvaraṇopapattiḥ //

atra jātivādinaḥ sūtradvayaṃ ... tadanupalabdheranupalambhādāvaraṇopapattiḥ ... āvaraṇānupalabdhestāvadupalabdhirna saṃbhavati / anupalabdhisvarūpavirodhāt / tasmāpadāvaraṇānupalabdhirvaktavyā tathā cāvaraṇānupalabdherabhāve satyāvaraṇopalabdhistayā tvāvaraṇasadbhāvaḥ / jñānasya nirālambanatvāyogāt /

NyS_2,2.20: anupalambhādapyanupalabdhisadbhāvavad nāvaraṇānupapattiranupalambhāt //

yadi pūrvoktadoṣabhayādanupalabhyamānā 'pyāvaraṇānupalabdhirasti tathā satyanupalabdheranaikāntikatvānnābaraṇābhāvo 'nupalambhāditi / tadiha dvābhyāṃ sūtrābhyāmanaikāntikatvaṃ deśitam / asyāvatārabhāṣyam evaṃ ca sati tattvamiti / tadeta dvārtikakāro vyācaṣṭe evaṃ ceti / sūtrayostātparyaṃ praśnapūrvakamekatra darśayati ko 'sya vākyasyeti / atra siddhāntī kiṃ matra jñeyaṃ pratyātmavedanīyatvāditi / siddhāntyāha evaṃsatīti / yadyāvaraṇānupalabdhiparupalabhyate mānasena pratyakṣeṇa tadā nānaikāntikatvaṃ na cāvaraṇasadbhāvaḥ / uttaravākyamiti / jātyuttaravākyamityarthaḥ / nāsyotthānamastīti / na sūtradvayasyāpyutthānamastītyarthaḥ / nanu pūrveṇaiva sūtreṇāvaraṇopapattau darśitāyāṃ kṛtamanupalambhādityanena sūtreṇetyata aha / abhyanujñāvādeneti / pūrvasūtreṇānupalabdheranupalambhādabhāva uktaḥ iha tvanupalambhādapi yadyanupalabdhernābhāvāditi tadanenābhyanujñāyā anaikāntikatvamucyata iti nāpārthakametatsūtramityarthaḥ /

sūtragato 'pirabhyupagamāṃśamavadyotayati /
etadevāha bhāṣyakāraḥ /
yadyapyanujānāti bhavāniti /
tadanena sūtradvayenānaikāntikatvamuktamiti sthitam // 19-20 //

NyS_2,2.21: anupalambhātmakatvādanupalabdherahetuḥ //

asyottarasūtram--- anu--tuḥ (sū. 21) //

jātivādyanupalabdheranupalabdhirnāsti virodhāditi manyate tatra vidhiviṣayapramāṇagocaratā 'nupalabdhau virudhyeta / nanu niṣedhagocarapramāṇaviṣayatā 'pi, tataścopalabdhiṃ niṣedhatā pramāṇena manasā 'nupalabdhigrahaṇaṃ na virodhamāvahati tadayaṃ sūtrārthaḥ / anupalabdherāvaraṇānupalabdheranupalambhātmakatvādāvaraṇopalabdhiniṣedhātmakatvāt tadanupalabdheranupalambhādityayamāvaraṇopapattau na hetuḥ / asiddhatvād niṣedhaviṣayeṇānupalabdheranupalambhāditi / tadetadbhāṣyakāro vyācaṣṭe / yadupalabhyata iti / yadupalabhyate vidhiviṣayeṇa pramāṇena tadasti yannopalabhyate yanniṣedhaviṣayeṇa pramāṇenopalabhyate tannāstīti / tasmādanupalambhātmakaṃ niṣedhaviṣayapramāṇāgamyamasaditi sthitam / upalabdhyabhāvaścānupalabdhiḥ seyamabhāvatvānnopalabhyate vidhiviṣayeṇa pramāṇena / śeṣaṃ sugamam / asya vārtikakāraḥ paramatātparyamāha / atathājātīyeneti / anuttaraṃ jātyuttaramityarthaḥ / yathājātīyaka iti / upalabdhasya hi śabdasyāsatyanupalabdhikāraṇe prāgūrddhaṃ coccāraṇādanupalabhyamānasyānityasya sadharmā nānya ātmādirdṛṣṭo 'nitya iti / nanu prāgūrddhaṃ coccāraṇānmā bhūcchabda iti etāvatā 'pi nityāntaravaidharmyeṇa kasmānna nityaḥ śabdaḥ na hyātmākāśādayo nityāḥ sarvathāpa sarveṣāṃ sadharmāṇaḥ mā bhūdeṣāmabheda ityata āha / uktaṃ ceti / anityatvasādhanamāha / anitya iti / pratyakṣatvādityucyamāne gotvādibhirvyabhicāraḥ syādata uktaṃ vyāpakadravye samavāye satīti / tathā 'pyātmasamavāyinaikatvena vyabhicāraḥ syādata uktam /

avyāpakasyāsamavāye satīti /
tathā 'pyā tmasamavāyitvasyeti amūrttatvādityucyamāne ghaṭādibhiḥ pradeśavadbhiḥ prathame kṣaṇe vyabhicāro 'ta uktaṃ sarvadeti /
tathā 'pi kriyāguṇādibhirvyabhicārasteṣāmapi hi samavāyikāraṇaṃ pradeśa ityata uktam /
dravyasya sata iti // 21 //

NyS_2,2.22: asparśatvāt //

NyS_2,2.23: na karmānityatvāt //

NyS_2,2.24: nāṇunityatvāt //

23 // 24 // tadevaṃ svapakṣasādhanamutkvā vipratipattinimittaṃ parapakṣasādhanamupanyasya nirākaroti / atha śabdasyeti / ( 299 / 19 ) asparśena karmaṇaivobhayato vyabhicāre labdhe nityenāṇunā vyabhicārodbhāvanaṃ kṛtakatvānityatvavatsamavyāptikatvanirākaraṇārthaṃ draṣṭavyam // 22-24 //

NyS_2,2.25: saṃpradānāt //

NyS_2,2.26: tadantarālānupalabdherahetuḥ //

NyS_2,2.27: adhyāpanādapratiṣedhaḥ //

NyS_2,2.28: ubhayoḥ pakṣayoranyatarasyādhyāpanādapratiṣedhaḥ //

NyS_2,2.29: abhyāsāt //

NyS_2,2.30: nānyatvepyabhyāsasyopacārāt //

ayaṃ tarhi hetuḥ sampradānāditi /
saṃpradīyamānatvādityarthaḥ /
dātṛpratigrahītrorantarāle śabdo 'sti adhyāpanāda guruṇā śiṣyāpaya dīyamānatvāda dhanūrvedavidācāryeṇa śiṣyāya dīyamāneṣvādivaditi // 25-30 //

NyS_2,2.31: anyadanyasmād ananyatvādananyadityanyatābhāvaḥ //

yadyanyannāma jagati bhavet tato nyatve 'pyabhyāsasyopa cārādityanenānaikāntikatavamudbhāvyeta tadeva nāstīti vācchalena pratyavatiṣṭate /
anya--vaḥ (sū. 31) //

NyS_2,2.32: tadabhāve nāstyananyatā tayoritaretarāpekṣasiddheḥ //

tasya parihārasūtram /
tada--ddheḥ (sū. 32) //

tayoranyānanyayormadhye 'nanyasyānyāpekṣasiddherityarthaḥ / na cānyasvarūpāttadananyaditi parasmādapyananyadbhavitumarhati / na hi nīlamātmano 'nanyaditi pītādapyananyaditi / anyadeva hi pītānnīlamiti paramārthaḥ / ayaṃ tāvatpratyayaḥ puruṣāntare nibarttamāno dṛṣṭa iti / ( 302 / 9 ) yadā khalvekasya puruṣasya tatpratyayo bhavati tadā 'vaśyaṃ na puruṣāntarasya, tasmātpratyayāvyāvṛttirasiddhaiveti / evametaditi / satyaṃ viśeṣadarśanaṃ tatpratyayanivṛttihetuḥ tadabhāve tu viśeṣādarśanasya na śakyaṃ saṃśayahetutvaṃ nivārayitumityarthaḥ / yatpunaretadgośabda iti / gośabdo gośabda ityekākāraḥ pratyayo naikamantareṇa bhavitumarhati / atha bhrāntaḥ kasmānna bhavatītyata āha / na ca gośabdasyeti / bhrāntatve hi tato gośabdādarthapratyayo bhrāntaḥ yathā samāropitadhūmabhāvayā maśakavartyā dhūmadhvajānumānam / tasmādabhrānto gośabdaikatvapratyayaḥ sthāyitāmasya sūcayatītyarthaḥ / dūṣayati etadapīti / yuktā tu kāraṇasāmānyāttatpratyayasyāvyāvṛttiriti gośabdabuddheḥ kāraṇamālambaṃna gośabdastasya sāmānyaṃ gatvamotvaṃ gośabdatvamiti yāvat / tasmāttatpratyayasya vyāvṛttiryuktā gośabdo gośabda ityevaṃrūpā / kathamiti praśnaḥ gobuddhau gobuddhipratyayo na vyāvarttate jātyabhiprāyamekavacanaṃ gobuddhāviti / yathā hi gobuddhiṣubhinnāsvapi parasparaṃ gobuddhirgobuddhirityanugatāvabhāsinī prathā gobuddhitvasāmānyopadhānā svakāraṇabhūtā gobuddhīrālambate evaṃ gośabdo gośabda iti ṣuddhirapi gośabdatvopadhānā gośabdavyaktīrna punargośabdavyaktimekāmanekadeśakālavyāpinīm / na cāsyā gośabdabuddherityatrāpi jātāvekavacanam / gośabdo gośabda iti buddhyanugatiḥ--sāmānyanibandhanā anugatitve sati gośabdabuddhisambandhitvāt / gośabdabuddhirgośabdabuddhirityanugatabuddhivaditi / bhinnamabhedena vidvān yaścānupalabdhaviśeṣa eva nivarttate taṃ prati tasya vastunaḥ kiṃ viśeṣo 'sti nāstīti bhavanta eva praṣṭavyāḥ / ubhayatra doṣamāha yadyastīti / dvyātmakamiti / bhinnamabhinnamityarthaḥ / aśeṣapuruṣaviṣayatayeti / ādhāratayetyarthaḥ // 32 //

NyS_2,2.33: vināśakāraṇānupalabdheḥ //

NyS_2,2.34: aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ //

kāraṇadravyavibhāga / iti / ( 303 / 5 ) vibhāgenāsamavāyikāparaṇasaṃyogavināśo lakṣitaḥ tatkāryatvāt // 33-34 //

NyS_2,2.35: upalabhyamāne cānupalabdherasattvād anapadeśaḥ //

anapadeśo 'heturityarthaḥ / ubhayamitīti / yadā kramelakaṃviṣāṇitvādaśvatvena sādhayati tadā 'sya na viṣāṇaṃ nāpi tatsambandhaḥ yathā viṣāṇitvaṃ kramelake 'siddhaṃ tathā 'numānena vināśakāraṇopalabdhau tadanupalabdhirasiddheti / aśvaviṣāṇa saṃbandhasyābhāvāditi / aśvatvaviṣāṇatvayoryataḥ ko 'pi saṃbandho 'śveṣu siddho nāsti tasmādvirodhādanumānametadaśābhanamityarthaḥ / tasmādyathā viruddhāddhetoranumānamasadevamasiddhādapītyarthaḥ / śaṅkate karmatvavaditi cet / nirākaroti / tacca na āśrayasyānityatvāt / karmatvāśrayaḥ karma tasyānityatvādityarthaḥ / śabdasya nityasyāśravaṇamanupapannam aśravaṇakāraṇānupapatteriti brūmaḥ / tannāśrayānityatvāditi grahaṇakavākyaṃ vibhajate / karmatvasya punariti / pratighātidravyasaṃyogastvantyasya śabdasya nirodhaka iti bhāṣyam / tasyārthaḥ / pratighātidravyaṃ kuḍyādi tatsaṃyogo nabhasaḥ / etaduktaṃ bhavati ghanataradravyasaṃyuktaṃ nabho na śabdasamavāyikāraṇatāṃ pratipadyate tataśca sannapyasamavāyikāraṇaṃ śabdo na śabdāntaramārabhate tasya va svakāraṇaṃ tatkāraṇasya tasmādvināśo bhavatīti draṣṭavyam / evamanyatrāpīdṛśa eva śabdavināśaheturūhanīya iti / itaśca śabdo 'nitya ityāha / ghaṇṭāyāmaśrihanyamānāyāmiti / yadi ghaṇṭāsthena vyañjakenānyavṛttinā vā 'vasthitena santānavṛttinā vā nityaḥ śabdo vyajyeta tatastāratārataratāratamamandamandatarādiśrutibhedo na syāt / nityasya ca śabdasya na svābhāviko bhedo nāpyaupādhika ityupapāditamadhastāt / yadi tu tāratamādayastāvanta eva śabdā nityāstatastāvanta eva yugapadeva gamyeran viśeṣābhāvād ekohyeṣāṃ vyañjakaḥ sthira iti / atha santānavṛttistathā 'pi sarva eva tatsantatipatitāḥ samarthā ityādyenaiva sarve vyajyeran na tu samānadeśānāṃ samānendriyagrāhyāṇāṃ vyañjakaniyamo yukta ityupapāditamadhastāt / kāraṇatve tu dhaṇṭāsthasya saṃtānavṛtteryuktaṃ yattāratamādibhedena kāraṇabhedātkāryabheda iti / tātparyārthaḥ / yugapadanekaśabdopalabdhiprasaṅga iti / ( 304 / 5 ) anekasya tāratamādeḥ śabdasyopalabdhiprasaṅga ityarthaḥ / ghaṇṭāsthaṃ cābhivyaktikāraṇaṃ kathamanyatra vattramānamiti / śrotre vartamānamityarthaḥ / dvitīyaṃ kalpamāśaṅkya dūṣayati / athānyagatamiti / ghaṇṭāsabandhyeṣa śabda iti hi tāvallaukikapratyayaḥ so 'yamanyagate śabdavyañjake yathaikasyāṃ dhaṇṭāyāṃ bhavati tathā ghaṇṭāntareṣvapi tatpratyāsanneṣu bhavedaviśeṣāt / tasmādekaghaṇṭāsthatve niyamaheturvaktavya iti / asati śabdabhede śrutīnāmiti / śabdajñānānāmityarthaḥ / nāda iti vāyudharmo 'bhidhīyata iti śaṅktate vyāmohapratyaya iti / yathā hi vastutaḥ svacchadhavale sphaṭikamaṇau lākṣārasāvasekatiraskṛtadhavalimni lohitaḥ sphaṭika iti pratyayaḥ evamabhivyañjakavṛttistāratvādirbhrāntyāḥ śabde pratīyate ityarthaḥ / nirākaroti / na viśeṣahetvabhāvāditi / na hi samīcīnātpratyayāttāro 'yaṃ śabda iti pratyayasya kaścidviśeṣaheturasti bādhakapratyayo yenaiṣa mithyāpratyayaḥ syādityarthaḥ / na ca nirbījā bhrāntirapi saṃbhavitumarhati dīrghatvādibhramāṇāṃpa tu śabde 'sti bījamityāha / yadi cāyamiti / yāni khalu dīrghāṇi vaṃśaprabhṛtīni eṣāmavayavo vā 'pacayaḥ samānajātīyopacaya ihāpyaviratabhṛtau śabdasaṃtāne vivṛtakāraṇaniṣpanne samasti samānajātīyopacaya iti tatsādharmyād dīrghatvabhrama eva śabdasaṃtāna eva tāro mahānityucyate tatrāpyasti samānajātīyopacayo 'sti ca sphuṭataratvaṃ mahānapi sphuṭataro 'yamapi tatheti mahānityucyate / śaṅkate tulyamiti cet / yathā hyanityavāde ghaṇṭāsthamavasthitaṃ saṃtānavṛtti na yugapattāramandānutpādayati rki tu kramaṇaiva evaṃ nityānapi śabdān krameṇa vyaṅkṣyatītyarthaḥ / nirākaroti / na tannimittasya kadā cidbhāvāt / na tāvannityavādibhistāratvādidharmabhedena śabdabhedo 'bhyupeyate tathā caikenāvasthitena ghaṇṭāsthena saṃtānavṛttinā vyajyamāna ekasmin śabde nityaṃ śrutibhedaḥ kādācitko nopapadyate / śabde tvanitye 'npayasminnanyasmin kriyamāṇe saṃtānavṛttinā kāraṇena tadbhedātkāryatvātkādācitkatvācca śrutibhedopapattiriti vaiṣamyamityarthaḥ / tacca kāraṇamiti / ( 305 / 8 ) nimittakāraṇamityarthaḥ / pāṇisaṃśleṣamapekṣamāṇāditi / sparśavadvegavaddravyasaṃyogāda ghaṇṭāyāṃ karma karmavadghaṇṭākāśasaṃyogāttādṛśācchabdaścetyekaḥ kālaḥ tatkarma pāṇyabhidhātamapekṣamāṇaṃ vibhāgasamakālaṃ saṃskāraṃ ghegākhyaṃ karoti / sā ghaṇṭā calantyādhyātmikaṃ vāyumupagṛhṇāti ghaṇṭātadavayavasaṃyuktā vāyuparamāṇava evādhyātmiko vāyuḥ tadupagraho ghaṇṭānayāḥ svavegamapekṣamāṇāyā vāyusaṃyogādvāyau kriyotpādakatvaṃ tataścānilakarmaṇo ghaṇṭānilasaṃyogo vāyugatavegāpekṣo ghaṇṭāyāṃ karmārabhate /

tadidamāha sā ca vāyunā 'bhihatā punaḥ karma karoti /
tadevaṃ vāyughaṇṭāsaṃyogo ghaṇṭāvegāpekṣo ghaṇṭākāśasaṃyogaśca śabdamārabhata iti draṣṭavyam /
tataśca karmaṇā saṃskāraḥ saṃskāreṇa punaḥ karma śabdaścetyapi draṣṭavyam /
sugamamanyat // 35 //

NyS_2,2.36: pāṇinimittapraśleṣācchabdābhāve nānupalabdhiḥ //

deśayati atha ghaṇṭāstha iti / na khalu kāraṇavināśe kāryocchedo, mā bhūtkulālādinivṛttāvapi ghaṭādinivṛttirityarthaḥ /

pariharati na brūma
iti /
yadyapi nimittanivṛttāvapi kāryaṃ nivarttate yathā 'pekṣābuddhināśād
dvitvādi tathā 'pi nimittanivṛttāvapi tadanivṛttimabhyupagamyaiva parihāra iti mantavyam // 36 //

NyS_2,2.37: vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //

siṃhāvalokitanyāyena pūrvoktaṃ hetu dūṣayati / vināśeti / ( 306 / 3 ) pratyakṣeṇa śabdavināśakāraṇānupalabdheścāvasthāne śabdasya śabdopalabdherapi nityatvaprasaṅgaḥ / na hi tasyā api vināśakāraṇaṃ pratyakṣeṇopalabhyata iti tadanena vināśakāraṇānupalabdhirityasyānaikāntikatvamudbhāvitam // 37 //

NyS_2,2.38: asparśatvādapratiṣedhaḥ //

saṃprati sāṃkhyaḥ pratyavatiṣṭhate / kampasamānāśrayasyeti / anuvṛtto nādaḥ śabdo 'nunāda iti /

vaiyadhikaraṇye hīti /
dravyapraśleṣāsamānādhikaraṇasyaivava saṃskārasyocchedaḥ syād na vyadhikaraṇasya śabdasya, vyadhikaraṇasya tūcchedābhyupagame 'tiprasaṅgaḥ syāt tasmāt kampasaṃtānasaṃskārasamānāśrayaḥ śabdo 'bhyupagantavyaḥ /
tadanenākāśāśrayatvaṃ śabdasya pratiṣiddhaṃ tadetadvārttikakāro vyācaṣṭe /
vyadhikaraṇatvādayuktamiti //

asyottarasūtram /
aspa--dhaḥ (sū. 38) //

prāpyakāritvamindriyāṇāṃ vyavasthitaṃ prāk / ghaṇṭādyāśrayaḥ śabdo na śrotraṃ prāpnoti / evaṃ hi prāpnuyād yadi ghaṇṭā karṇaśaṣkulīmāgacchet karṇaśaṣkulī vā ghaṇṭāṃ, na caitadubhayamasti / na cāhaṅkārikamindiyaṃ vyāpītyuktam / tasmācchabdādhāro niḥsparśo vyāpī vākāśastadādhāraḥ śabdaḥ śrotramāyāti saṃtānavṛttyeti yuktaṃ tathā ca śravaṇamasyopapannaṃ nānyatheti / tadetadvārttikakṛdvibhajate, asparśeti / yena kena ciditi / mandatareṇa vā mandatamenavā kāraṇaśabdenetyarthaḥ / anekaḥ saṃskāra iti tattvaṃ śabdabhedāditi / ekasya hi saṃskārasya dharmabhedakalpanāyāṃ kalpanāgauraprasaṅgaḥ saṃskārastāvadeko dharmo dharmabhedāśceti / tadiha dharmabhedasthāne 'stu saṃskārabhedaḥ kṛtamatraikena dharmiṇā / na ca saṃskārabhedeṣu dharmabhedāḥ kalpanīyāḥ saṃskārabhedamātrādeva kāraṇātkāryabhedopapattau tadgatadharmabhedakalpanāvaiyarthyāditi bhāvaḥ/yasya ca vaiśeṣikasyaikaḥ saṃskārastasyeṣoḥ pātaḥ prāpnoti saṃskārasya hīṣormūrtadravyasaṃyogo vināśako 'vināśako vā, vināśakaśced

ādyenaiva mūrttadravyasaṃyogena tasya vināśādagatvaiva yāvadgantavyamiṣoḥ pātaprasaṅgaḥ /
dvitīye tu kalpe kṛtakasyāpi saṃskārasya vināśakāraṇābhāvenāvināśānna kadā cidapi pātaḥ syāt prayogaśca iṣvādivegaḥ kṣaṇikaḥ vegatvāt ghaṭādigatavegavaditi // 38 //

NyS_2,2.39: vibhaktyantaropapatteśca samāse //

vibha--se ( sū. 39 ) //

saṃkhyānāṃ rūparasagandhasparśaśabdasamudāyo vīṇāveṇuśaṅkṣādidravyaṃ tatra samāse samudāye sthita eva vyajyata iti darśanaṃ tasminsamudāye sāṃkhyābhimate vibhaktyantaropatteśca na vyajyeta śabdaḥ yadi samudāye vyajyeta śabdaḥ vibhaktiśca ṣaḍjadhaivatagāndhārādibhedena vibhāgāntaraṃ ca ṣaḍjajātīyasyaiva tāramandrādirūpaṃ nopapadyate na hi tadgatānāṃ gandhādīnāmekasminneva dravye vīṇādau nānājātīyānāṃ ca pratikṣaṇaṃ bhedo dṛśyate tasmādvibhaktyantarotpatterna samāse vyajyate śabdaḥ api tvākāśaguṇaḥ kriyata iti sāṃpratam /
sūtravyākhyayaiva bhāṣyavārttike vyākhyāte // 39 //

NyS_2,2.40: vikārādeśopadeśāt saṃśayaḥ //

tadevaṃ rūpādisanniviṣṭaḥ śabdo vyajyata iti sāṃkhyamate dūṣite sa eva sāṃkhyo varṇeṣu prakṛtivikārabhāvaśrutermṛtsuvarṇādivatpariṇāminityā varṇā iti yadi pratyavatiṣṭhate tatra parīkṣāmārabhatedividhaścāyaṃ śabda iti / vikāropadeśo 'pi na dhvanimātre śabde 'stīti na tasya pariṇāminityatāmāpādayitumarhati kevalaṃ varṇātmanyāpādayed yadyasaṃdehaḥ syād, asti tu tatrāpi saṃdehaḥ / tathā hi iko yaṇaci ityādikaṃ vikāropadeśamācakṣata eke / anye tvādaśopadeśaṃ, tatra vyākhyātṛvipratipatteḥ saṃśayaḥ / tannāparīkṣya śakyamavadhārayitumityarthaḥ / tatra parīkṣāyāmādeśopadeśastattvamityavadhārayate / ādeśopadeśa iti / suvarṇajātīyāḥ khalvavayavā anyatamavyūhaparityāgenānyatamaṃ vyūhamāpadyamānā rucaka iti vā varddhamāna iti vā pariṇamante, asti hi teṣu sarveṣu suvarṇajātīyānāmavayavānāmanugamaḥ na tu yakāre ikārasya vā tadārambhakasya vā avayavasyānugamamīkṣāmahe / tasmādvikārābhābādādeśatvamasya niścinuma iti / upapattyantaraṃ cāvikāre darśayati / bhinnakāraṇayośceti / yadi hīkāravikāro yakāraḥ syād yakāraprayogāyekāramupādadānāstatkāraṇaṃ vivṛtakaraṇaṃ pūrvamupādadīran / tannirapekṣāstu yakāraṃ prayokṣyamāṇā īṣatspṛṣṭakaraṇamupādadate tasmānnekāravikāro yakāra ityutpaśyāmaḥ / upapattyantaramāha / avikāre ceti / kārakajñāpakayorhetvoraviśeṣamāha / ubhayatreti / upapattyantaramāha / prayujyamāneti / yathā hi kṣīraṃ kālavipākāpekṣaṃ dadhi bhavaddṛśyate na tathekāro yakāro bhavannityarthaḥ / yadi na vikāraḥ kathaṃ tarhi śabdānvākhyānamiko yaṇarcātyata āha / avikāre ceti / ikaḥ prayogaprasaṅgeḥ saṃhitāyāṃ yaṇaḥ prayogamāha tatsūtre na punarigvikāraṃ yaṇamityarthaḥ / nanu mā bhūdvikāraḥ pariṇāmor 'thāntaraṃ tu bhaviṣyati tato nityāvarṇā bhaviṣyantītyata āha / etāvaccaitaditi / pariṇāmo vetyāpātataḥ kāryakāraṇabhāvo veti paramārthaḥ / na jātu kṣīraṃ tadavayavā vā dadhirūpeṇa pariṇamante na hyavayavā avayavisvabhāvāḥ tasmātkāryakāraṇabhāva eva tāttvika iti / sa ca varṇeṣu nāsti iganapekṣasya yaṇo niṣpatteḥ / tasmādikprayogaprasaṅge saṃhitāyāṃ yaṇaḥ prayoga ityanvākhyānārtha iti / itaścāyamādeśopadeśa ityāha /

varṇasamudāyeti /
varṇasyaikasya vāstavatvāt kadācidvikāra upapadyate buddhiḥ samāhāramātrasya tu tatsamudāyasya na vikārasambhavaḥ /
tasmāttatrākāmenāpyādeśopadeśo vaktavyaḥ /
sa varaṃ kḷptatvādekasminnapyastu varṇa iti ityarthaḥ // 40 //

NyS_2,2.41: prakṛtivivṛdvau vikāravṛddheḥ //

itaśca na prakṛtivikārabhāvaḥ /
prakṛtivivṛdvāviti /
mahadbhiḥ khalu tūlapiṇḍairārabdhaḥ sthūlaḥ piṇḍo 'lpaiścārabdho mahānalpa iti dṛṣṭaṃ tadvadihāpi dīrghekāravikārasya yakārasyekāravikārādbhavitavyaṃ viśeṣeṇa, na cāsti viśeṣaḥ tasmānna prakṛtivikārabhāva
ityarthaḥ // 41 //

NyS_2,2.42: nyūnasamādhikopalabdhervikārāṇāmahetuḥ //

asyākṣepasūtram--- nyūna--tuḥ ( sū. 41 ) // alpena hi nyagrodhavījenārabdho nyagrodhatarurmahān tato 'timahatā vā nārikelabījenārabdho nārikelataruralpaḥ nārikelabījaireva parasparāpekṣamāṇasamairārabdhaḥ sama iti / asya pratyācayānasūtram / dvividhasyāpi hetoriti /

yadi ca nyūnasamādhikopalabdheriti sādhanaṃ tadā dvividhasya hetorabhāvād
dṛṣṭāntamātrasya cāsādhakatvāt /
pratidṛṣṭāntasya ca saṃbhavādityetad dūṣaṇam // 42 //

NyS_2,2.43: nātulyaprakṛtīnāṃ vikāravikalpāt //

yadi ca nyūnasamādhikopalabdherityanenānaikāntikodbhāvanaṃ prakṛtyanuvidhānasya kriyate tadā dūṣaṇapakṣe nātulyaprakṛtīnāṃ vikāravikalpāditi dūṣaṇam / anaikāntikadoṣasyāsambandhatvaṃ nāma nyūnasamādhikatve tu prakṛtyanuvidhānaṃ vikāparāṇāmapracyutam / tathā hyatulyāyāḥ prakṛterivakārā vikalpyante prakṛtibhedamanuvidhīyante, na jātu nyagrodhabījād nārikelapādapo bhavati bhavati ca nyagrodhabījānnyagrodhapādapa iti /

etaduktaṃ bhavati prakṛtibhedānuvidhānaṃ vikārabhedānāṃ brūmopa na pūnastadvivṛddhihrāsābhyāṃ tadvivṛddhihrāsau yenānaikāntikatvamudbhāvyeta tasmādanaikāntikodbhāvanamasaṃbaddhāmityarthaḥ /
na tvivarṇamanuvidhīyate yakāra iti bhāṣyam /
tasyārtho na tvivarṇabhedamanuvidhīyate iti /
tasmādanudāharaṇaṃ nyūnasamādhikabhāve dravyavikāra iti // 43 //

NyS_2,2.44: dravyavikāre vaiṣamyavad varṇavikāravikalpaḥ //

asyākṣepasūtram--- dravyavikāra iti / ( 308 / 1 ) na prakṛtibhedamavaśyamanuvidhīyante vikārāḥ dravyatvena tulyatve 'pi prakṛtīnāṃ vikāravaiṣamyaṃ tathā ca dīrghahrasvābhyāṃ vaiṣamye vikāravaiṣamyaṃ bhaviṣyati prakṛtisāmyaiva vikāravaiṣamyam iti bhāvaḥ // 44 //

NyS_2,2.45: na vikāradharmānupapatteḥ //

tatra pratyākhyānasūtram / na vikāradharmeti / yadyapi prakṛterdravyatvamabhedastathā 'pi vikārabhede prakṛtibheda evopayujyate na punaḥ prakṛterabhedaḥ tadvikārāṇāṃ tu yadabhinnaṃ rūpaṃ dravyatvaṃ tatra tasyopayoga iti sthite parihāro 'nvaya (syākṣepasūtraṃ dravyevikāra iti/) grahaṇaṃ parihāra uktaḥ // 45 //

NyS_2,2.46: vikāraprāptānāmapunarāpatteḥ //

itaśca na santi varṇavikārā ityāha /
vikāreti /
no khalu kṣīravikāro dadhi punaḥ kṣīraṃ dṛṣṭamityarthaḥ /
ananumānāditi pramāṇābhāvamupalakṣayati // 46 //

NyS_2,2.47: suvarṇādīnāṃ punarāpatterahetuḥ //

asyākṣepaḥ suvarṇādīnāmiti sūtram /
sādhanapakṣe dūṣaṇaṃ vyabhicārāditi // 47 //

NyS_2,2.48: na tadvikārāṇāṃ suvarṇabhāvāvyatirekāt //

dūṣaṇapakṣe doṣamāha / suvarṇodāharaṇopapattiśceti / tathā hi / ye suvarṇajātīya avayavā rucakatvamāpannāsta eva pūrvavyūhaparityāgena vardhamānatāmāpannāḥ punā rucakatvamāpadyante tadavayavānāṃ tatra pratyabhijñāyamānatvāta /

na tvihekāro yakārānugata ikārayakārānugato vā 'nyaḥ kaściddharmī dṛśyate ya ittvaṃ parityajya yattvamāpadyate varṇatvaṃ tvanugatamapi na dharmi,
kiṃ tu dharma eva /
na ca nivartamāna īkāro yakārasya dharmo bhavitumarhati dharmadharmiṇoḥ samānakālatvādityarthaḥ // 48 //

NyS_2,2.49: nityatve 'vikārādanityatve cānavasthānāt //

nanu dadhyatreti prayoge kadekārasyotpadya nirodhaḥ / tathā dadhi atreti prayoge kadā yakārasyotpadya nirodha ityata āha / tadetadavagṛhya saṃdhāna iti / avagraho 'saṃhitā dadhi atretyuccārya dadhyatretyuccāryate dadhyatreti vā saṃdhāya dadhi atretyavagṛhyataityarthaḥ / // 49 //

NyS_2,2.50: nityānāmatīndriyatvāttaddharmavikalpācca varṇavikārāṇāmapratiṣedhaḥ //

jātivādī pratyavatiṣṭhate / nityapakṣe tāvaditi / yathā hi satyapi nityatve ke cidatīndriyāḥ yathā paramāṇvākāśādayaḥ ke cidaindriyakāḥ yathā gotvādayaḥ evaṃ satyapi nityatve paramāṇvākāśādayo na prakṛtivikārabhūtāḥ varṇāstu prakṛtivikārabhāvamāpatsyante / nityā apatyirthaḥ / seyaṃ vikalpasamā jātirityāha / virodhāditi / na khalvaindriyakatvānaindriyakatvābhyāmasmi kaścinnityatvasya virodhaḥ / prakṛtivikārabhāvena tvasti, na hi saṃbhavati kāryaṃ ca nityaṃ cetyarthaḥ / // 50 //

NyS_2,2.51: anavasthāyitve ca varṇopalabdhivat tadvikāropalabdhiḥ //

anityapakṣe jātivādyāha / anavasthāyitve ceti / yathā satyapyanavasthāyitve varṇā indriyeṇa sambadhya svaviṣayaṃ jñānaṃ janayanti evaṃ vikāramapi kariṣyantītyarthaḥ / seyaṃ sādharmyasamā jātirityāha / asaṃbandhāditi /

katipayakṣaṇāvasthānena varṇānāṃ kṣaṇikānāmapi svaviṣayajñānahetubhāvo yujyate avagṛhya ciraṃ sthitvā yadā saṃdhīyate saṃdhāya vā cariṃ sthitvā yadā vigṛhyate tadā varṇānāmanityānāṃ na tāvantaṃ kālamavasthānamastīti nopalabdhihetutvena vikārakṛtatvaṃ varṇānāṃ tulyam /
tasmādasaṃbandhādasamarthā varṇopalabdhirvarṇavikārapratipāda ityarthaḥ /
mābhūdrarṇopalabdhirvarṃṇavikāreṇa sākṣātsaṃbaddhā odaśavirodhitayā tu tannivṛttyā pāriśeṣyādvikāraṃ sādhayiṣyatītyata āha /
na ca varṇopalabdhiriti // 51 //

NyS_2,2.52: vikāradharmitve nityatvābhāvāt kālāntare 'vikāropapatteścāpratiṣedhaḥ //

tadevaṃ jātyuttaramutthitameva māritaṃ kṛtvā bhāṣyakāro 'traivārthe sūtraṃ paṭhati / vikāradharmitva iti / vārtikam upalabhyamānasya cekārasya yatvānupapatteriti / ( 309 / 17 ) avagṛhya ciraṃ sthitvā saṃdhāya yadā yatvaṃ tadopalabhyamānatekārasya nāstītyarthaḥ // 52 //

NyS_2,2.53: prakṛtyaniyamād varṇavikārāṇām //

itaśca varṇavikārānupapattiḥ / prakṛtyaniyamāditi / kṣīrajātīyasya dadhijātīyo vikāro na punaḥ kadā cidapi dadhijātīyasya kṣīrajātīyā vikārā upalabhyante /

iha tu yathekārajātīyasya yakārajātīyo vikāro dadhyatreti dṛśyate evaṃ yakārajātīyasyāpi vikāra ikārajātīyo dṛśyate yathā vyatheḥsati prasāraṇe yakārasyekāra
iti /
tasmādaniyamānna prakṛtivikāparabhāva
ityarthaḥ // 53 //

NyS_2,2.54: aniyame niyamād nāniyamaḥ //

atra cchalavādī pratyavatiṣṭhate /
aniyame niyamāditi // 54 //

NyS_2,2.55: niyamāniyamavirodhādaniyame niyamāccāpratiṣedhaḥ //

tadetasya vākchalatvamāpādayati / niyamāniyamavirodhāditi / niyamāniyamasāmānādhikaraṇyaṃ virudhyate na tvādhārādheyabhāva ityarthaḥ // 55 //

NyS_2,2.56: guṇāntarāpattyupamardahrātavṛddhileśaśleṣebhyastu vikāropapattervarṇavikārāḥ //

tadevaṃ prakṛtivikārabhāvaṃ nirākṛtya vikāravacanavyaktiṃ śabdānāmādeśapakṣe samarthayati / na ceyaṃ varṇavikāropapattiriti / ekasyāprayoge anyasya prayogo vikāra iti sāmānyalakṣaṇam / tasya viśeṣānāha / sa bhidyata iti / upamardde nāmeti / yathā 'sterbhūriti / leśaḥ sta ityatrāsterakāralope sakāramātrasya leśasyaikadeśasya vyavasthāpanam /

śleṣapa
āgamaḥ prakṛteḥ pratyayasya vā /
atrāpi kevalasyāprayoge viśiṣṭasya prayoga ityetāvatā vikārasāmānyalakṣaṇaṃ lakṣaṇīyam /
etena vārttikamapi vyākhyātameveti // 56 //

NyS_2,2.57: te vibhaktyantāḥ padam //

tadevamuktena krameṇa varṇānāmanityatāṃ pratipādya śabdaprāmāṇyopayogi padaṃ nirūpayati /
te vi--dam ( sū. 57 ) //

evaṃ kila ke citpaśyanti na varṇāḥ pratipādayantyarthān te hi pratyekaṃ vā anvayadhiyamādadhīran nāgadantā iva śikyālambanaṃ militā vā grāvāṇa iva piṭharadhāraṇam / tatra na tāvatpūrvaḥ kalpaḥ / pratyekamarthapratyayānutpādāt / varṇāntaroccāraṇānarthakyācca / nāpi saṃhatāḥ ekavaktṛprayoge kramaniyamena saṃghātānupapatteḥ / anekakartṛkaprayoge 'pi satyapi yaugapadye arthapratyayānutpādanāt / nāpi kramavatpūrvavarṇānubhavabhāvitasaṃskārasahito 'ntyavarṇapratyayo 'rthapratyayaheturiti sāṃpratam / bhāvanāparanāmnaḥ saṃskārasya svotpādakānubhavaviṣayasmṛtijananādanyatra sāmarthyādarśanāt / na hi gavānubhavajanitaḥ saṃskāraḥ karoti smṛtiṃ turaṅgame / api ceyamantyavarṇaśrutiḥ svārthasaṃketasmṛtyapekṣā vārthapratyayamādadhīta anapekṣā vā, tadapekṣatve tatkāle antyavarṇaśrutiruparatā kṣaṇikatveneti kayā saṅketasmṛtirapekṣyate antyavarṇaśrutisamaye ca saṃketasmṛtiranāgateti kimantyavarṇapratyayo 'pekṣeta / saṃketasmṛtyanapekṣatve agṛhītasaṃketasyāpi prathamaśrāviṇor 'thapratyayaprasaṅgaḥ / na hi ciradhyastasyānapekṣitasmṛteḥ saṃketagrahasyāsti kaścidupayoga iti / na ca bhāvanākhyasaṃskārasahito 'ntyavarṇaḥ pratyāyako 'rthasya / nāpyanya eva kaścitpūrvavarṇānubhavajanitaḥ saṃskāraḥ prokṣaṇādibhiriva vrīhyāderantyavarṇapratyayasahakārīti yuktam / anekādṛṣṭakalpanāprasaṅgāt / sa eva tāvadadṛṣṭacaraḥ kalpanīyastasya cānekatvamiti so 'yaṃ varṇebhyor 'thapratyayo bhavannanupapadyamānastadatiriktaṃ sphoṭānubhavamāyatate / asti hi bhinnaṣvepi varṇeṣu vākyamidamekaṃ padamiti cā sarvajanīno 'nubhavaḥ / na cāsau bhinnavarṇālambano bhavitumarhati ekasya nānātvavirodhāt / tasmādvarṇātiriktaṃ padaṃ vākyaṃ vā'lambate / tacce pratyekameva dhvanayo 'bhivyañjayanti kevalaṃ pūrve dhvanayaḥ svarūpamābhāsayante caramastu vyaktam / na ceyamarthe vidhā saṃbhavinī pratyakṣajñānaniyatatvāt vyaktavyaktāvabhāsitāyāḥ pade pratyakṣe upapattiḥ arthasya tu padagamyasyāpratyakṣasya mānāntareṇa grahaṇamastīti agrahaṇaṃ vā na tu sphuṭāsphuṭatvābhyāṃ yogaḥ / api ca yasminnanuvartamāne yadvyāvartate tattasmādbhidyate yathā suvarṇākyaveṣvanuvartamāneṣu kaṭakamukuṭādayaḥ / anuvartamāneṣu tu varṇeṣu vyāvartante padabhedāstasmātte 'pi varṇebhyo bhinnā iti tānpratyāha / te vibhaktyantāḥ padam / ta eva varṇā eva padaṃ na tu tadatiriktaṃ sphoṭākhyamityarthaḥ / idamatrākūtam / na tāvadvarṇātiriktaḥ padātmā kaścidupalabhyate pratyakṣeṇa, padamiti tu vyapadeśastāneva varṇān bahūnapyekasmṛtisamārohitayā vā ekārthadhīhetutayā vā abhinnakārakāvasthāvattayā vālambate bhāktaḥ / na caivamanyonyasaṃśrayaḥ nartte padāvadhāraṇāpadarthādhigamo na cārthādhigamantareṇa padāvadhāraṇamiti / ekasmṛtibuddhisamārohiṇāṃ varṇānāmasatyarthavattayā 'vabodhe sujñānatvāt tanmātrasya ca svārthena saṃketagrahasyāpi sukaratvāt taduttarakālatvācca padamiti kārakaśabdapravṛtteḥ / itarathā sarveṣu kārakaśabdeṣu durvāramitaretarāśrayatvaṃ kāryopahitamaryādatvātkārakāṇāṃ tadanupātitvācca tacchabdānāṃ, tasmādvyapadeśamātrānurodhena naikaikavarṇamātrāvabhāsinīṣu śrotrajāsu buddhiṣu tadāhitavāsanālabdhajanmāyāṃ cānu bhūtavarṇasaṃkalanātmikāyāṃ smatibuddhāvaprathamāno varṇavibhāgopamardena na śakyaḥ padātmā pratyakṣa iti vaktuṃ, nāpi nirbhāgasya sphuṭāsphuṭatve vā bhāgaviparyāsova vā yujyate, no khalu sarvathā 'dṛśyamāno nāma sphuṭaḥ nāpi samāropaviṣayaḥ / na hi sāmānyātmanā 'pyagṛhītā śuktī rajatatvasamāropaviṣayaḥ / na ca nirbhāgepadātmani gṛhīte kiṃ cidasyāgṛhītamavaśiṣyate yadagrahaṇādavyaktatvaṃ vā samāropo vā bhavet / na ca tadeva tadaiva tena gṛhītamagṛhītaṃ ca saṃbhavati / tasmānna pratyakṣasya tadābhāsasya vā gocaraḥ padātmā / nāpyanumānasyārthapratyayaliṅgajanmanaḥ parasparāśrayaprasaṅgāt / na tāvatsattāmātreṇa padātmār 'thapratyayamādhatte mā dhānnityatvena nityamenam / tasmātsvajñānena / tacca svajñānamarthapratyayāt tathā ca satyarthapratyaye padapratyayaḥ padapratyaye ca satyarthapratyaya iti vyaktamanyonyāśrayatvam / na ceyamarthadhīrvarṇebhyo nodetumarhati te hi pūrvamanubhūtāḥ pratyekam anubhūtatākramopasṛṣṭā ekabuddhisamārohiṇaḥ śaknuvantyarthadhiyamādhātum / na cākramānukramaviparītakramāṇāmaviśeṣo varṇānām / pūrvānubhavasanniveśānusāritvātsmṛteḥ tatsanniveśasya ca viśeṣādviśeṣopapattiḥ / abhede 'pi ca varṇānāṃ na hi hinetyādau padabheda upapatsyate vinā 'pi sphoṭakalpanām / kramabhedānuvidhāyitvātpadabhedasya, arthapratyayakārakatvaṃ ca na varṇamātrāṇāmapi tu kramanyūnātiriktatvādyupahitānām / tattadupadhānaṃ na tulyatve 'pi varṇānāmanyadanyaditi padabhedasiddhiḥ / tasmād dṛṣṭebhya eva varṇebhyo dṛṣṭaprakārānupātibhyor 'thapratyayotpattirupapadyamānā nādṛṣṭaṃ sphoṭātmānaṃ dṛśyamānavarṇabhedāpahnavena kalpayitumarhatīti siddham / te vibhaktyantāḥ padamiti / yathādarśanaṃ vikṛtā iti bhāṣyam / guṇāntarāpattyādibhirādarśarūpeṇa vikṛtāḥ yathādarśanaṃ yathāpramāṇaṃ na tu prakṛtivikārabhāvena tasnapavaya pramāṇabādhitatvādityarthaḥ / vārttikam arthapratyayastarhi na prāpnotīti / sphoṭavādina ukto 'bhiprāyaḥ / uttaram / antyavarṇapratyayāditi / varṇeṣu pratyayo varṇapratyayaḥ / antyaścāsau varṇapratyayaśceti antyavarṇapratyayaḥ sakalavarṇāvagāhinī smṛtiḥ / sā ca prācaḥ pratyekavarṇānubhavānapekṣyāntyā bhavati / yadyevamagṛhītasaṃketānāmapyasāvastīti teṣāmarthapratyayaprasaṅgaḥ syādityata āha / pūrvavarṇapratisandhānapratyayāpekṣāditi / saṃketagrahaṇasamayaḥ pūrvaḥ tadbhāvino varṇāḥ pūrve teṣāṃ pratisaṃdhānaṃ yāvatāṃ yajjātīyānāṃ gṛhītaḥ saṃketastādṛśāstāvantastajjātīyā evaitaityevamākāraṃ tadeva pratyayastadapekṣāt / na cāsāvagṛhītasaṃketānāmastīti sannapyantyavarṇapratyayo nārthasya pratyāyaka ityarthaḥ / abhidheyasya kriyāntarayogādviśiṣyamāṇarūpaḥ śabdo nāma,pa antaraśabdo viśeṣavacanaḥ kriyāviśeṣayogāddhetorityarthaḥ / etaduktaṃ bhavati / yasyābhidheyaṃ kriyāviśeṣasabandhena vināna paryavasyati tannāma ākhyātārthastu yadyapi kva cit kriyayā 'pi sambadhyate yathā 'bhikrāmaṃ juhoti bhuktvā vrajatītyādiṣu tathā 'pi juhoti vrajatītyādayo na kriyāsambandhamantareṇa na paryavasyanti api tu tatsamabhavyāhṛtā api saṃbadhyante / nāmārthastu na pūrvāparībhūtapradhānakriyāpadārthamantareṇa paryavasyati / ata evāhuḥ--yatrānyat kriyāpadaṃ na śrūyate tatrastirbhavantīparaḥ prayoktavyaḥ tathā ca brāhmaṇe 'bhikrāmaṃ bhoktuṃ bhaktetyādayaśca samuccayādyapekṣāḥ kriyāviśeṣamantareṇāparyavasyanto nāmatvena saṃgṛhītā bhavanti / asyodāharaṇamāha / yathā brāhmaṇa iti / asyārthamāha kriyākārakasamudāyaḥ kārakasaṃkhyāviśiṣṭaḥ / atra hi kriyāśabdena brāhmaṇasya bhāvo brāhmaṇatvamabhidhīyate bhāvaśabdasya kriyārthatvāt / bhavitā ca brāhmaṇaḥ kārakam / tayorbrāhmaṇatvabrāhmaṇayoḥ samudāyaḥ sa ca kārakasya bhaviturbrāhmaṇasyaikatvasaṃkhyayā viśiṣṭo brāhmaṇa ityetasmānnāmapadādgamyata ityarthaḥ / ākhyātalakṣaṇamāha / kriyākālayogābhidhāyi kriyāpradhānamākhyātaṃ kriyāyāḥ kālayogaḥ pūrvāparībhāvaḥ / kālayogāddhi saṃbhavati tadabhidhāyi / tadanena pāka ityādernāmapadād vyavacchinati / evamapi bhuktvā bhoktumityādāvapi nāmni prasaṅgaḥ / asti hi tatrāpi kālāvadhipūrvāparībhūtakarmakṣaṇapracayapratyayo 'nyathā odanamiti karmasambandho na syād ata uktaṃ kriyāpradhānamiti / svaniṣṭhā hyākhyātāt kriyā pratīyate nānyatantrā / bhoktumityādau tu kriyāntaramanteṇa na paryavasyantīti kriyā gamyate / vrajatītyādau tu na tathā tadidaṃ kriyāprādhānyam / tadanena pacati paceta pacyate sthīyataityādi sarvamākhyātaṃ saṃgṛhītaṃ bhavati / na kva cidapi nāmni prasaṅgaḥ yadapyastyādi nāmākhyātapratirūpakaṃ tatrāpi sannityasyārthe siddharūpe tadvarttate na punaḥ pūrvāparībhūtakriyārthatvamiti draṣṭavyam / yasmānnāmnā sarvaṃ padaṃ vyāpyata iti / ( 311 / 6 ) bāhulyaṃ vyāptyarthaḥ / prāyeṇa hi vākye bahūni nāmapadāni ākhyātaṃ punarekamevaikasmin vākye ākhyātabhede vākyabhedāditi / adhikaraṇamākṣipati na padādarthādhigatiriti / padena hi viśeṣo vā 'bhidhīyate sāmānyaṃ vā tatra viśeṣābhidhānaṃ tāvad dūṣayati / viśaṣa iti / anavasthānamanavadhāraṇamiti / sāmānyābhidhānamāsthāyāha na padasyeti / dūṣayati na sāmānyasyeti / vyavahārāya hi vākyamuccārayanti vṛddhāḥ na tu vyasanitayā / na cāsti sāmānyasādhyaḥ kaścidvyavahāraḥ kiṃ tu sarvo vyavahāro viśeṣasādhyaḥ / na cāsya padaṃ vācakaṃ tadvākyameva vākyārthasya vācakamiti ta padārthacintāvasara ityākṣepārthaḥ / samādhatte na sāmānyaviṣayatvesatīti / na tāvatpadātiriktamasti vākyaṃ nāmetyuktamadhastāt / na ca varṇamālaiva padārthapratipādanāvāntaravyāpārānapekṣā vākyārthabodhinīti yuktam / anapekṣintasaṃketagrahāyāstadavabodhanaṃ prathamaśrāviṇo 'viditasaṃketasya vākyārthabodhaprasaṅgaḥ / yataḥ saṃketagrahāpekṣatve vākyārthena sahānantyavyabhicārābhyāṃ vākyasaṃketagrahāsaṃbhava ityakāmenāpi padānāṃ svārthe saṃketo 'bhyupagantavyaḥ / tasmātpadānāṃ sāmapānyamarthastatpratipādanāvāntaravyāpārāṇāṃ ca yathā vākyārthapratipādakatvaṃ tathā 'smābhistattvabindau nipuṇataramupapāditam / seyaṃ padātsāmānyapratītirgauriti vā aśva iti vā sarvagabīṣu sarvāśveṣu vopasarpantī śukla iti kṛṣṇa iti vā viśeṣaśrutyāpava niyamyataityarthaḥ / pṛcchati kathaṃ punariyamiti / tiṣṭhati gacchatītyādayo 'pi na padatvena viśeṣe varttitumarhanti sambandhagrahaṇāsambhavāt / tasmādete 'pi sāmānyavacanā iti bhāvaḥ / uttaraṃ naiveyamiti / tadevaṃ padasya sāmānyavācakatvaniścayādākṛtivyaktyo śca padātpratītervādināṃ vipratipatterbhavati saṃśayaḥ / kiṃ tritayamartha āho anyatama iti / ethaṃ tāvatsāmānyāvagamādvācakatvaṃ niścitya cintāntarāvatāro darśitaḥ / saṃprati dvitayāvagamātpadasya vācakatvaśaṅkaiva nāsti tasmādyuktaścintāntarāvatāra ityāha bhavatu veti / pratītivasiddhamanujānāti kriyā ca tatsādhanaṃ cati / bhavitā gaurityarthaḥ // 57 //

NyS_2,2.58:: vyaktyākṛtijātisaṃnidhāvupacārāt saṃśayaḥ //

kimanyatamaḥ padārtha utaitatsarvamiti bhāṣyam / tatrānyatamārthamāha vārttikakāraḥ / kiṃ vyaktiriti / ( 312 / 9) // 58 //

NyS_2,2.59: yāśabdasamūhatyāgaparigrahasaṃkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktāvupacārād vyaktiḥ //

atra yāśabdādiprayogasāmarthyādvyaktireva padārtha ityeke manyante / syādetat / vyaktivadākṛtirapi bhidyataityākṛterapyabhidhāyakaṃ kasmānna bhavatītyata āha / ākṛterapīti / gotvaṃ ca jātirupādhirmaviṣyati tena nātiprasaṅgaḥ / na copādherabhidhānam / anabhihitasyāpi tacchabdenopahitāvacchedakatvadarśanāt / yathā gārgikayā ślāghataityatra ślāghopādhivihito vuñ na ślāghāmāheti bhāvaḥ /

NyS_2,2.60: na tadanavasthānāt //

tamimaṃ vyaktyabhidhānaniyamavādinamapākaroti / nāneneti /

NyS_2,2.61: sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśākaṭānnapuruṣeṣvatadbhāve 'pi tadupacāraḥ //

nāpratīta upādhirupahitāvacchedāya prabhavati / na ca gārgikayetyatropādhirvuñābhihito 'pi na pratīyate ślāghata iti padāntareṇa tasyābhidhānāt / yatra tu ślāghata iti na prayujyate na tatra vuñobhāvābhidhāyinaḥ sādhutvamasti / seyaṃ vyadhikaraṇe 'nupādhau gatiḥ / samānādhikaraṇe tu paśvādāvupādhau pratyayāntaśabdavācyatvameva / yathā dṛtihariḥ śveti / atra hi dṛtiharirityetāvataiva paśau labdhe tadviśeṣaniyamārtha śveti prayujyate / na ca prayogādevopādhergamyamānatvādanabhidhānaṃ sāṃpratam / tadupādhyanabhidhāyinastatra prayoganiyamasya paryanuyojyatvāt / ananuyojyatve anāderlokaprayogasya sarveṣāmeva śabdānāmanabhidhāyakatvaprasaṅgaḥ / prayoganiyamādeva hi tebhyo 'pyartho 'vagamyate / athāpratipādakasya prayoganiyamo nopapadyata iti yatra prayogastatpratipādakatvamityabhyupeyate tadupādhāvapi samānam / tathā ca smarati bhagavānkātyāyanaḥ tadantavācyaḥ samānaśabdo 'yamiti /

samānaśabdaḥ samānādhikaraṇaśabdo ya upādhirasau pratyayāntaśabdavācya
ityarthaḥ /
tasmādvyaktiniyame apratītā jātiraśaktā /
na ca gośabdādanyadasyāḥ pratyāyakamastīti sā 'pi tena pratyāyanīyeti siddhaṃ na vyaktimātraṃ padārtha iti // 60 //

kaṭārtheṣu vīraṇeṣu vyūhyamāneṣviti bhāṣyam / kaṭaṃ karotīti nirvartyasya kaṭasya karmatvamanupapannaṃ kārakādhikārīyatvāt karmasaṃjñāyāḥ,

kriyānimittasya ca kārakatvāt /
asiddhasya ca kriyāyāḥ pūrvaṃ nimittabhāvāyogāt /
tasmāttādarthyanimittādeva kaṭaśabdaḥ kaṭārtheṣu vīraṇeṣu vyūhyamāneṣu vartate /
vīraṇānāṃ ca vā racyamānānāmasti kaṭakriyāpūrvabhāvitvena nimittabhāva iti // 61 //

NyS_2,2.62: ākṛtis tadapekṣatvāt sattvavyavasthānasiddheḥ //

yadi na jātyā vinā vyaktiniyama iti jātirabhidheyā hanta bhoḥ sā 'pyākṛtyā niyantavpayetyākṛtirevābhidhīyatāmityāha / yadi tarhīti / ( 314 / 9 ) etadapi dūṣayati / atrāpi tadevopasthitaṃ na tadanavasthānāditi / saṃsthānenāpi vyajyamānāṃ jātirekārthasamavāyādvyajyate ca vyavasthāpyate ca /

sā tu vyaktisaṃsthānābhyāṃ vyāvartamānābhyāmanuvartamānā 'bhinnabuddhyā 'vasīyate /
tādṛśī ca vyaktisaṃsthānābhidhānānapekṣeṇāpi padena śakyā bodhayituṃ, saṃsthānaṃ tu vyaktivadbhinnamānantyavyabhicārābhyāmaśakyasaṃketagrahaṇaṃ jātyabhidhānamapekṣya na śakyaṃ padenabodhayitumiti na saṃsthānāparanāmākṛtiḥ padārtha ityarthaḥ /
nāpi jātidvāreṇa vyaktivadākṛtiḥ padārtho jātyā sahāsambandhādityāha /
yasya ca jātyā yoga iti // 62 //

NyS_2,2.63: vyaktyākṛtiyukte 'py aprasaṃgāt prokṣaṇādīnāṃ mṛdgavake jātiḥ //

astu tarhi jātireva padārthaḥ tatra hi sukaraḥ saṃketagrahaḥ vyabhicārābhāvāditi / vyaktyākṛtyostu vyabhicāraḥ jātyabhidhāyino vyaktāvākṛtau caupacārikaḥ prayogo bhaviṣyatītyabhiprāyeṇāha / astu tarhīti / śeṣamasyātirohitārtham / ekamanekatra varttata iti pratijānānopava nānuyoktavyaḥ / ubhayena vyāghātāditi / ( 318 / 13 ) yadyekamanekatra vartamānaṃ prativyakti sarvātmanā vartata iti kiṃ tvanekamanekatra vartata iti prāptam /

evaṃ cānuyogādhikaraṇavyāghātaḥ /
athaikamanekatra vartamānaṃ prativyaktyekadeśena varttate tathā 'pi naikamanekatra vartate kiṃ tvanekamanekatreti ekadeśānāmanekatvāditi /
so 'yamubhayena vyāghātaḥ ukto 'vayavivāde // 63 //

NyS_2,2.64: nākṛtivyaktyapekṣatvājjātyabhivyakteḥ //

NyS_2,2.65: vyaktyākṛtijātayastu padārthaḥ //

tadevamanyatamābhidhānaniyamaṃ nirākṛtyāniyamābhidhānaṃ siddhāntamāha /
vyaktyār--thaḥ ( sū. 65 ) //

idamatrākūtam / gośabdoccāraṇānantaraṃ viditasaṃgaterekapade vyaktyā kṛtijātinirbhāsaḥ pratyaya udayamāsādayati na punaryathā gaṅgāyāṃ ghoṣaḥ prativasatītyatra gaurvāhīkaṃ ityatra vā gaṅgātvagotvāvagamottarakālaṃ vākyārthe tatsambandhānupapattestadavinābhāvena vā lakṣyamāṇaguṇayogena vā tīraṃ vāhīko vā 'vagamyate tathehāvagatiḥ / prayogaprācuryādatyantābhyāsenātiśīghratayā sannapi pratyayakramo na lakṣyate / śīghratarabāṇahetukaśatapatraśatavyatibhedavaditi cet / na asati bādhake balavati pratyayābhedaprathāyāmanyathākaraṇāyogāt / tathāca sati na kva cidapyabhedo 'vatiṣṭheta tathā ca bhedo 'pi na syād abhedaśrayatvādbhedasya / api ca na rūpiśūnyā rūpāvagatiḥ rūpaṃ ca dravyasya jātiḥ tena rūpyamāṇatvād rūpi dravyam / na ca yena yadrūpyate tadanavagame tadavagamaḥ / yathā nārthamantareṇa buddherupalambhanaṃ, tasmājjātyupalambho dravyopalambhaikadeśo na dravyopalambhamantareṇa kevalaḥ sambhavati / tasmādekīpalambhagocaratvānna jātijātimatorlakṣyalakṣaṇabhāvaḥ sa copalambhaḥ śabdajñānānantaraṃ jāyamānaḥ śābdaḥ / na ca vācyamekopalambhagocaratve 'pi jātivyaktyorjātireva vācyā na vyaktiḥ ekavācyatve 'pyubhayopalambhopapattāvubhayavācyatvakalpanānupapatteriti / kāryavyaṅnyaṃ hikāraṇānāṃ sāmarthyaṃ kārya eva nākārye / kāryaṃ cānubhavaḥ sa caika eveti na sāmarthyabhedakalpanā / taddvāreṇa tu karmaṇyapyucyate padamarthe samarthamiti kāryaṃ ca dvāramekamiti viṣayabhede 'pi sāmarthyamekameveti / api capuruṣasaṅketāpekṣavṛttīnāṃ padānāṃ na kiṃ citsāmarthyaṃ nāma pramāṇagocaraḥ yadekamanekaṃ vā syāt / etena nirūḍhalakṣaṇāyāṃ śabdasya jātyabhidhānopakṣīṇasya na vyaktisāmarthyaṃ kalpanīyam / anyatrāvyāpṛtasya tatrārthasyaiva sāmarthyamiti yadāhustadapi nirastam / sa khalvarthaḥ pratīto vā vyaktiṃ gamayed apratīto vā / apratītasya gamakatve sarvadaiva vyaktyavagatiprasaṅgaḥ kāraṇasya nityatvāt / pratītasya gamakatve duruttaramātmāśrayatvaṃ na hi jātipratyayādanyo vyaktipratyaya ityuktam / tasmātsādhu pāramarṣaṃsūtraṃ vyaktyākṛtijāyastu padārtha iti / saṃpratyanyāpohapadārthavādinamutthāpayati na vyaktyākṛtijātayastu padārtha iti ke ciditi / ( 321 / 3 ) atha dravyādivṛttitvāditi / gavāśvasya tu nāśrayāśrayibhāva iti bhāvaḥ / jātimanmātrābhidhāyako 'pi sacchabdo na bhavati / kasmāt asvatantratvāditi / jātimanto ghaṭapaṭādayaḥ, ca caite ghaṭādiśabdādiva nirapekṣātsacchabdātpratīyante kiṃ tu sacchabdād ghaṭādiṣu buddhiḥ pariplavate ghaṭādiśabdāpekṣastu sacchabdo ghaṭādiniścayahetuḥ / tasmāt ghaṭādiśabdaparatantratvānna tadvato vācaka ityarthaḥ / atha veti / yadyatra praratantraṃ vartate tattasya na vācakaṃ yathā gaṅgāgavādiśabdāstīravāhīkādeḥ / tathā ca jātiśabdā jātimati / tasmānna jātimadvācakāḥ te hi jātimapekṣya jātimati vartanta iti tādṛśaṃ pāratantryamityarthaḥ / atha jātyanapekṣaṃ kasmānna tadvati vartatataityata āha / uktaṃ cātrati / ( 321 / 3 ) astu tarhyaipacārika eva tadvati pratyaya ityata āha tadvati ceti / yathādhipatyalakṣaṇo guṇaḥ svāmino jitakāśini bhṛtye 'pyastīti tatra svāmiśabdaḥ prarvatate na tathā jātiguṇayogo vyakterityarthaḥ / api ca anyaśabdo 'nyatra vartamānaḥ prathamaṃ tāvadanyadhiyamutpādayati athānyatra vartate yathā gośabdo gavi buddhimutpādya vāhīke vartate / na ceha jātiśabdo jātau tadvyatikrameṇa pravṛttaḥ na caupacārikasya vṛttiyaugapadyamityāha / kramavṛttyabhāvāt yugapadasaṃbhavācca / guṇoparāgaṃ dūṣayati / ayathārthajñānotpattiprasaṅgācca / guṇoparāgādyathā nīlaḥ sphaṭika iti jñānamevaṃ sarvameva śābdañjñānaṃ vinā bādhakamayathārthameva syādityarthaḥ / ekasvalakṣaṇābhidhānaṃ dūṣayati / asādhāraṇeti / aśakyasamayatvāccetyapi draṣṭavyam / tadevamanyāpohavādinamutthāpya dūṣayati / atrāsmābhiriti / vyaktyākṛtijātayastistro 'smākaṃ padārthaḥ / guṇapradhānabhāvastu kva cideva kasya cit jātimadvyaktyabhidhāne dvividhamapyasvātantryaṃ na saṃbhavati śabdānām / na tāvadvyakijñāne janayitavye tadarthaṃ jātijñānaṃ pūrvamapekṣante śabdaḥ iti saṃbhavati / dvayorapyekajñānavedyatvaniyamena paurvāparyāyogāt / nāpi viśeṣavācakaṃ padaṃ vinā jātiśabdānāṃ buddhipariplavāttadviniścayāya viśeṣaśabdāpekṣayā svātantryam / svaviṣaye jātiśabdādbuddherapariplavāt / jātimadvyaktimātramasya hi viṣayo na cātra buddhipariplavaḥ / vyaktiniyamastu viṣaya iti na tatra buddhipariplavo duṣyati / dūrāddhi ārohapariṇāhavadadravyamātraṃ gocaraḥ pratyakṣasya na tu sthāṇuḥ puruṣo vā / na cātra buddhipariplutiḥ pratyakṣakṣatiṃ kāṃ canāvahati / na cāsmin pakṣe jātiśabdo vyaktyākṛtyoḥ paraśabdo yenaupacārikaḥ syāt / na ca sāmānādhikaraṇyaṃ na kalpate jātivyaktipadayorekārthābhidhāyinorvaiyadhikaraṇyāyogāt / tasmātsarvamavadātam /

evamanekāntavāde paroktadoṣāprasaṅgamabhidhāya dūṣaṇavākyaṃ paroktaṃ dūṣayan doṣābhāvamāha / na vetai doṣā iti / sattāśabda iti sattāyāḥ śabda iti vā vigrahaḥ sattārūpaḥ śabda iti vānapava tatra pūrvasminkalpe sattāyā na vācakaḥ sattāśabda iti vyāghātaḥ / uttarasminkalpe na vācakaḥ sattāyā ityanena vyāghātaḥ sattāyā ityanena śabdena sattāmabhidhatse atha ca tasya vācako na sattāśabda iti brūṣe tato vyāghātaḥ sattāśabda iti copalakṣaṇārthaṃ sattānayā na vācaka iti draṣṭavyam / śaṅkate bhavadabhiprāyeṇeti / nirākaroti / neti / yadyasmadabhiprāyārthaṃ pratipadyase arthapratītyadhīno 'bhyupagama iti abhyupagamaṃ brūṣe tattathā ca na niṣeddhumarhasīti bhāvaḥ / atha niṣeddhuṃ pratyemi na punarabhyupaimītyāśaṅkyāha yaccedamiti / ( 322 / 4 ) dūṣayati tadapi neti / atathābhūtasyāpuruṣabhūtasya sthāṇostathābhāvibhiḥ puruṣaiḥ sāmānyaṃ satyadhyāropitaḥ puruṣatvādidharmo yasya sa tathetyuktaḥ tasya pradhānamarthaḥ puruṣaḥ tadakārāpa pratītirityarthaḥ / sattāyāḥ pradhānasādhanavācineti / pradhānaṃ sādhanaṃ vyañjakatayā bhavitṛdravyaṃ tadvācī khalu sacchabdaḥ mattāśabdastu dravyopasarjanabhāvavācī na tasya dravyavācinā sāmānādhikaraṇyamityarthaḥ / sāmānādhikaraṇyāsiddhiḥ saddravyaśabdayoriti / siddhiḥ pratītiḥ sā bhavanmate na syāditi yaduktaṃ kaiścittadapyanena sāmānādhikaraṇyavyavasthāpanena pratyuktam / vyākhyātopa nirākāryatvena / svayaṃ prakḷptāṃ vācoyuktimiti / ( 323 / 3 ) jātiśabda iti sadādiśabdeṣu svayaṃ prakḷptā yā vacanavyaktistāṃ pratiṣedhati tatra cāsmākaṃ siddhasādhanamityarthaḥ / sacchabdo jātiśabdastasya bhedavācakatvaṃ nāsya saṃmatamiti bhanvāno deśayati / yadi tarhīti / sugamaḥ parihāraḥ / tathā 'pi nānvayī na vyatirekī ceti / ye ye anantā na te jātiśabdavācyā iti na dṛṣṭāntaḥ / sarvabhedapakṣīkaraṇāt / nāpi yo jātiśabdavācyo na tatrānantyaṃ yathā gotvādikamiti śakyaṃpa vaktuṃ jātereva bhavanmate vyomāravindāyamānatvāditi bhāvaḥ / śaṅkate athāpīti / tathā satyanvayī dṛṣṭānto lakṣyata iti bhāvaḥ / nirākaroti / ayamapi neti / viśeṣaṇopādānavirodhāt / na hi bhedamantareṇa kiṃ cidasti vastusada yato viśeṣaṇaṃ vyāvarttayoditi bhāvaḥ / hetubhāvānabhyupagamāditi / ( 324 / 5 ) na śabdo 'rthapratyāyane liṅga yena vyabhicāreṇa duṣyati / na ca pratyāyakamātraṃ vyabhicāreṇa duṣyati cakṣurādīnāmapi nīlādivyabhicāreṇa pītādau varttamānatayā vyabhicāriṇāmapratyāyakatvaprasaṅgāt / saṅketagrahastu satyapi bhedānāṃ vyabhicāre caikaikajātikroḍīkṛtānāṃ sukara eveti bhāvaḥ / bhedavācakatvapratiṣedhāditi / bhedavācakatve niṣiddhe dravyavācakatvaṃ niṣiddhaṃ bhavati dravyasya bhedatvāt /

tataśca dravyaśabda iti vyāghāta
ityarthaḥ /
uktottarametat sacchabdadravyaśabdayorekaviṣayatvāditi /
viśeṣamātraṃ viṣayaḥ sadādiśabdasya na punarniyato 'yameva nānya iti bhāvaḥ //

sattāśabdena dravyaguṇakarmāṇi nākṣipyanta iti / sāmānādhikaraṇyayogyatayetyarthaḥ / tadantareṇa tadanupapatteḥ / ākṣepāmātraṃ tu śakyaṃ vaktumityāha / śakyaṃ vaktumiti / pṛṣṭvāsacchabdasya guṇapradhānabhāvena trayor 'thā iti sūtrakāranyāyenāvadhārayati / saditi cāyamiti / arthakṛta iti / arthaḥ kāryaṃ tatkṛtaḥ / taduktaṃ bhavati yasya kāryeṇa sambandhastatpradhānaṃ yasya kāryasambandhāvacchedakatvaṃ tadaṅgamiti / eteneti / ( 325 / 9 ) arthatrayābhidhānena / na hi svāmipratyayo bhavati bhṛtye / api tu tadarthakriyākāritayā svāmivyapadeśamātramityarthaḥ / nātra kramo na yugapatpratyaya iti / ( 326 / 3 ) bhedādhiṣṭhāne kramayaugapadye naikasmin viśiṣṭadravyapratyaye sambhavati iti / eteneti / śabdasya sattāviśiṣṭadravyabācitvābhidhānenāyathārthajñānotpattiprasaṅgāditi pratyuktam / paramārthasvacchadhavale hi sphaṭike nīlīdravyopadhānānnīlāpratyayo bhavatu bhrāntaḥ tasya paramārthato nīlaguṇāsamavāyāt / sattāsamavāyastu dravyādīnāṃ pāramārthika iti na dravyādiṣu saditi pratyayasya mithyātvamityarthaḥ / na hi kaścicchabda iti / svalakṣaṇānāmaśakyasamayatayā na kaścidapi śabdo bhavatā tadvācakatvenābhyupeyataityarthaḥ / na ca jātiśabdasyeti / jāterabhāvāditi bhāvaḥ / na jātiśabdo bhedānāṃ vācakaḥ kasya tarhīti pūrvaṃ bhedānpradhānīkṛtyoktaṃ samprati tu jātiśabdānityetāvatā apauruktyam / nāsti vivāda iti / ( 327 / 20 ) anyāpohajātyorlakṣaṇābhede nāsti vivāda ityarthaḥ / dravyasacchabdayostu sāmānādhikaraṇyaṃ na ca średavācakāḥ śabdā iti vyāhatamiti / ( 328 / 4 ) dravyamiti hi vidhirūpamevaṃ sadityapi vidhirūpaṃ tacchabdau tayorvācakau tayoranyāpohārthatvaṃ vyāhataṃ vidhiśabdau cānyāpohārthāviti na sambhavati / na ca bhedānabhidhāyinoḥ sāmānādhikaraṇyamapi yujyate / bhinnābhyāṃ hi nimittābhyāmekasminnarthe bhedarūpe vartamānau samānādhikaraṇau bhavetāṃ bhedaṃ cennābhidhatto naikatra varteyātām / avarttamānau ca bhinnapravṛttinimittaparyavasitau gauraśva itivanna samānādhikaraṇau bhavitumarhataḥ / so 'yamaparo vyāghātaḥ / bhedānabhidhānaṃ ca sāmānādhikaraṇyaṃ ceti / tadanena vyāghātadvayamuktaṃ tadetadvyāghātadvayaṃ nirācikīrṣurāśaṅkate / upacārato na vyāghāta iti cet / tadetadvibhajate dravyasacchabdāviti / tadanena prathamo vyāghātaḥ parihṛtaḥ / dvitīyaṃ vyāghātaṃ śaṅkitā pariharati / tāvetāviti / brūtaḥ pratipādayato 'dhyavasyata iti yāvat / etadatrākūtam / vikalpayonayo hi śabdāstadevābhiniviśante yadvikalpānāṃ gocaraḥ / kāryakāraṇayoḥ sāmānādhikaraṇyena pratipatteḥ / catuṣṭayī ceyaṃ vikalpānāṃ sadasaddharmisaddharmāvagāhināṃ jātiḥ / gaurīśvaro nīlaṃ nittyamityevamādīnāṃ na ca vikalpānāṃ gocaro yo vikalpate deśakālāvasthābhedenaikatvenānusaṃdhīyate tadevedamiti / eva ca sa śabdagocaraḥ tatra śabdānāṃ śakyasaṅketatvāt / na ca svalakṣaṇāni trailokyavilakṣaṇānyevamiti na vikalpaviṣayaḥ / na ca sāmānyaṃ nāma kiṃ cidasti yadviṣayaḥ syāt / ata eva na tadvanti svalakṣaṇānyapi teṣāṃ sāmānyānāmabhāve tadvattāyāḥ svalakṣaṇeṣvabhāvāt / api cāstu sāmānyaṃ vastusat tathā 'pi nityatvādanupakāryatayā svalakṣaṇādhāratvānupapattiḥ ādhāratvamapi hi karaṇatvameva / patanadharmāṇo hi badarādayaḥ kuṇḍādibhirapatanadharmāṇaḥ kriyanta / na ca nityaṃ kriyata iti nādheyam / tathā vṛkṣatvaśiṃśapātve svatantre eva sāmānye svaśabdābhyāmavagamite na gauraśvara itivatsāmānādhikaraṇyaṃ bhajetām / api ca bhavatu nityasyāpyupakāryatvenādheyatvaṃ tathā 'pyetadvikalpanīyam / kiṃ yenaiva svabhāvena tatsvalakṣaṇaṃ vṛkṣatvamupakaroti tenaiva śiṃśapātvamapi atha svabhāvāntareṇa / atha hi svabhāvāntareṇapa svabhāvabhedādanyatsvalakṣaṇaṃ śiṃśapātvādhāro 'nyacca vṛkṣatvādhāra iti punarapi gauraśva itivatsāmānādhikaraṇyābhāva eva / athaikena svabhāvena svalakṣaṇaṃ sarvasāmānyopakāri tathāpipava svabhāvābhede tadupakārādhīnasvabhāvānāṃ sāmānyānāṃ ca madhye ekasāmānyavataḥ svalakṣaṇasya ekena śabdena vikalpena vā grahaṇe sarveṣāṃ tadekopakāranibaddhasvabhāvānāṃ sāmānyānāṃ grahaṇātsad dravyapārthivavṛkṣaśiṃśapāvikalpānāṃ śabdānāṃ ca paryāyatvaprasaṅgaḥ / yathāha/ ... ekopakārake grāhye nopakārāstato 'pare / dṛṣṭa tasminnadṛṣṭā ye tadgrahe sakalagraha ... iti / tasmānna sāmānyavadbhedagocarā vikalpāḥ / svalakṣaṇabhedagocaratvaniṣedhena jñānagrāhyākāragocaratvamapyapāstam / svākāramabāhyaṃ bāhyamadhyavasyan vikalpaḥ svākārabāhyaviṣaya iti cet / yathāha ... svapratibhāse 'narthe 'rthādhyavasāyena pravṛtti ... riti / atha ko 'yamadhyavasāyaḥ / kiṃ grahaṇamāho svitkaraṇam / uta yojanā atha samāropaḥ / tatra svapratibhāsamanarthamarthaṃ kathaṃ gṛhṇīyāt kuryādvā vikalpaḥ na hi pītaṃ nīlaṃ śakyaṃ grahītuṃ kartuṃ vā śilpiśatenāpi / nāpyagṛhītena svalakṣaṇena svākāraṃ yojayitumarhati vikalpaḥ / na ca svalakṣaṇaṃ vikalpagocara iti copapāditam / na ca svākāramanarthamartha āropayati / na tāvadagṛhītaḥ svakāraḥ śakya āropayitumiti tadgrahaṇameṣitavyam / tatkiṃ gṛhītvā āropayati atha yadaiva gṛhṇāti tadaivāropayati / na tāvat pūrvaḥ pakṣaḥ na hi vikalpajñānaṃ kṣaṇikaṃ kramavantau grahaṇasamāropau kartumarhati / uttarasmiṃstu pakṣe vikalpasvasamvedanapratyakṣā dvikalpākārādahaṅkārāspadādanahaṅkārāspadaṃ samāropyamāṇo vikalpo nāsvagocaro na śakyo 'bhinnaḥ pratipattuṃ nāpi bāhyasvalakṣaṇaikatvena śakyaḥ pratipattuṃ vikalpajñānena svalakṣaṇasya bāhyasvayāpratibhāsanāt / tasmādeṣa vikalpaviṣayo na jñānaṃna jñānākāro nāpi bāhya ityalīka evāstheyaḥ / yathāha bhadantadharmottaraḥ/ ... buddhyā kalpikayā viviktamaparair yadrūpamullikhyate buddhirno na bahiriti ... / tathāpi vikalpajñānādvāhyābhimukhī pravṛttistadarthināṃ na syāt / tasmādalīkabāhyameṣāṃ viṣayaḥ bāhyabhedāgrahaścāsya bāhyatvaṃ na punarbāhyābhedagrahaḥ / vikalpagocareva bāhye tadabhedagrahasyāśaktvāt / tasmānnirvikalpakapṛṣṭhabhāvino vikalpāḥ tadupanītabāhyasvalakṣaṇabhedaṃ svagrāhyālīkasyāgṛhṇantaḥ tadabhimukhaṃ pravarttayanti vyavahartṝnarthinaḥ pārarṃyeṇa tatsambandhāt / prāpternna visamvādayanti lokam / teṣāṃ ca vikalpaviṣayāṇāṃ na taireva vikalpaiḥ parasparato bhedo gṛhyate nāpi vikalpāntarairiti bhedāgrahādabhedamabhimanyate puruṣaḥ tadabhedāccāvamarṣāṇām abhedaḥ tadabhedācca taddhetūnāmavikalpadhiyāmabhedaḥ tadabhedācca svalakṣaṇānāmavikalpadhīviṣayāṇāmapyabhedaḥ / yathā'ha/ ... ekapratyavamarṣasya hetutvāddhīrabhedīnī / ekadhīhetubhāvena vyaktīnāmapyabhinnateti ... // tat siddhamalīkaṃ bāhyaṃ viṣayovikalpānāṃ śabdānāṃ ceti / taccedamanyavyāvṛttirūpaṃ bhāvābhāvasādhāraṇyāccātyantīvalakṣaṇānīṃ sālakṣaṇyāpādanācca tādrūpyānubhavācca / tathā hi yadbhāvābhāvasādhāraṇaṃ tadanyavyāvṛttirūpameva / yathāpa 'mūrttatvaṃ tat khalu vijñāne ca śaśaviṣāṇe ca sādhāraṇam / tathā ca vivādādhyāsitā vikalpaviṣayāḥ ghaṭapaṭādaya iti svabhāvahetuḥ / gaurasti gaurnāstīti hi bhāvābhāvasādhāraṇo gāvādivikalpaviṣayo vidhirūpasvalakṣaṇavadbhāvāsādhāraṇye nāstītyanena na saṃbadhyate virodhāt / astītyanenāpi na saṃbadhyate paunaruktyāt / bhāvābhāvasādhāraṇagrahaṇañca nānimittaṃ nāpyanyanimittaṃ na hi vidhirūpaviṣayasya tatsvarūpaviṣayasya vā vidhidharmāpātinastatra nimittabhāvaḥ saṃbhavati / tasmānnimittavattayā sādhāraṇagrahaṇaṃ vyāptaṃ vipakṣānnimittavattvasya vyāpakasyānupalabdhyā nivarttamānamanyavyāvṛttiviṣayatvena vayāpyata iti pratibandhasiddhiḥ / api cātyantavilakṣaṇānāṃ sālakṣaṇyam anyavyāvṛttikṛtameva / yathā gavāśvamahiṣamātaṅgānāmatyantavilakṣaṇānāmapi siṃhavyāvṛtyā sālakṣaṇyam / tathā ca bāhyasya svalakṣaṇasya vidhirūpasya paramārthasato 'paramārthasatātyantavilakṣaṇena sālakṣaṇyamiti svabhāvahetuḥ / bāhyaṃhi vidhirūpamapyagovyāvṛttam / vikalpaviṣayo 'pi cedagovyāvṛttastataḥ sālakṣaṇyaṃ nānyathā tathā ca sālakṣaṇyamiti nimittavattayā vyāptaṃ tadanupalabdhyā vipakṣādvyāvarttamānaṃ svasādhyena vyāpyata iti pratibandhasiddhiḥ / api cānubhūyata eva vikalpaviṣayo vyāvṛttirūpaḥ / tathā hi / tadapratibhāsane gāṃ badhāneti deśito 'śvaṃ badhnīyād goraśvādpa bhedenāpratibhāsanāt / pratibhāse vā kathaṃ nāgovyāvṛttipratibhāsaḥ / tasmādanyāpohagopacarau śabdavikalpāviti / tadetaduktam vārtikakṛtā / tāvetāvasaddravyavyudāsarūpeṇa pravartamānāvekamarthamadhikuruta iti / ( 328 / 8 ) ekaṃ svalakṣaṇamadhyavasyataḥ adhyavasāyaśca svaviṣayasya svalakṣaṇādbhedenāgraha ityuktam / atrocyate / jātistāvadupapāditasadbhāvā tata eva tadvatīvyaktirapi paramārthasatī / svābhāvikaśca sambandho vyakterjātyā saha nopakāramapekṣate / api cānityasyāpyupakāryatā kṣaṇabhaṅgabhaṅgaupapādayiṣyate / yathā caikopādhigrahe 'pi nopādhyantaraviśiṣṭagrahastathopapāditaṃ pratyakṣalakṣaṇāvasare / na cātyantāsataḥ kena cidasadūpasya prathopapadyata- iti sārūpyanimittāṃ bhrāntimupapādayatā vārtikakṛtoktam / upapāditaṃ cāsmābhiḥ / tasmājjātimatyo vyaktayo vikalpānāṃ śabdānāṃ ca gocaraḥ tāsāṃ tadvṛttīnāṃ rūpamatajjātīyavyāvṛttamityarthaḥ atastadavagaternna gāṃ badhāneti codito 'śvādīn badhnāti / na ca śabdārthasya jāterbhāvabhāvasādhāraṇyaṃ nopapadyate / sā hi svarūpato nityā 'pi deśakālavikīrṇānantavyaktyāśrayatayā bhāvābhāvasādhāraṇī bhavatyastināstisambandhayogyā / vartamānavyaktisambandhitā hi jāterastitā atītānāgatavyaktisambandhitā ca nāstiteti / saṃdigdhavyatirekitvādanaikāntikaṃ bhāvābhāvasādhāraṇyamanyathāsiddhaṃ ceti / jātimatī vyaktirvikalpagocaro nālīkamiti kasya vastunā saha sādṛśyāyānyavyāvṛtti-- rūpatāsthīyate / api cālīkasya samastasāmarthyavirahiṇo 'tyantavisadṛśasya samarthena svalakṣaṇena vidhirūpeṇa kiṃ sādṛśyam / anyavyāvṛttiriti cet / nanvanyavyāvṛttirbhāvikī svalakṣaṇasya svabhāvo vā anyo vā na tatsvabhāvo vidhirūpeṇa virodhāt / avirodhe vā vidhiniṣedhayorekatvādvidhirūpatāniṣedhenālīkasya svalakṣaṇasārūpyāyānyavyāvṛttirūpatopapādanamanarthakam / vidhirūpeṇānucchena tucchasya sārūpyamanupapannamiti cet / hanta bhoḥ svalakṣaṇasyāsti kiṃ tucchamapi rūpaṃ yenālīkasya tucchasya sārūpyaṃ syāt / tathā satyayamekasya svalakṣaṇasya tucchātucchaviruddhasvabhāvadvayasamāveśamabhyupagacchan ślāghanīyaprajño devānāṃpriyaḥ / na ca svalakṣaṇodanyavyāvṛttiralīkamanyavyāvṛttaṃ svalakṣaṇena sarūpayati tathā sati hastimaśakāvapi rāsabhaḥ sarūpayet / dharmo na ca svalakṣaṇadharmo vyāvṛttirbhavadbhirabhyupeyate / syādetat / adhyavasīyamānamapi svalakṣaṇaṃ na paramārthasat, api tu tadapi kalpitaṃ, tasmāttasya vidhiniṣedharūpatā na virudhyate, vastuni hi viruddhadharmādhyāso virudhyate nāvastuni tenāsya vidhirūpaparityāgena niṣedharūpatāmupādāyālīkasya sārūpyamupapadyate / yathā'ha--- ... yacca gṛhyate yaccadhyavamīyate te dve apyanyabyāvṛttī na vastuna ... iti / athālīkasya svalakṣaṇasyālīkasādṛśye kiṃ sidhyati / na tāvat tatra pravṛttiḥ asataḥ pravṛttiviṣayatvāyogāt / satastu pravṛttivikalpasya na sādṛśyamasatā sādṛśye vā vṛthā alīkasvalakṣaṇābhyupagamaḥ / atha na vayamalīkaṃ svalakṣaṇāntaramātiṣṭhāmahe kiṃ tvalīkasyaiva dāhapākādikasāmarthayaropam / na tatsvalakṣaṇaṃ tasya sarvato vyāvṛttyā abhilāpasaṃsargāyogyatvena vikalpajñānapratibhāsābhāvāt / abhilāpasaṃsargayogyasya cānvayino 'svalakṣaṇatvāt / tasmātsvānvayino 'nyavyāvṛttirūpasyāsamarthasyāpi sāmarthyaṃ samāropya tattadarthino vyavaharttṝn pravarttante lokavikalpāḥ pāramparyeṇa sambandhātsamarthaṃ vastu prāpayanto na visaṃvādayanti lokamiti yuktamutpaśyāmaḥ / athāsya atadarthakriyāsāmarthyāropaḥ kiṃ dṛṣṭārthakriyāsvalakṣaṇasālakṣaṇyenāho svidanādivāsanāvaśāt / tatra svalakṣaṇena sarvato vyāvṛttena samarthena samastasāmarthyavirahiṇo 'nvayinā na kiñcidasti sārūpyam / anyavṛttyā tu sārūpye vidhirūpeṇāpi prasaṅgaḥ / tasyāstato bhedābhāvādityuktam / anādivāsanāvaśāttu tadārope prathamadarśane 'pi nālikeradvīpāgatasya vahnau dāhapākādisāmarthyajñānaprasaṅgaḥ / vahnisvalakṣaṇāddāhapākādikāriṇo bhedāgrahādalīkasya tadrūpasamāropa iti cet / kiṃ svalakṣaṇe gṛhyamāṇe athāgṛhyamāṇe / na tāvadgṛhmamāṇe tasya vikalpajñānagocaratvābhāvādityuktam / tatsamayabhāvi tvavikalpakaṃ tattvaṃ gṛhṇadapi na vikalpe svaviṣayaṃ niveśayati / tasya tato 'nyatvena tadvārttānabhijñatvāt / evaṃ vikalpajñānamapi samanantarotpannanirvikalpakavyāpārapāramparye 'pi na svalakṣaṇaṃ gocarayitumarhati / tasyābhilāpasaṃsargayogyapratibhāsaviṣayatvādityuktam / samanantarapratyayādavikalpādutpattestadvyāpārapāramparyādatadgocaro 'pi tadgocara ivābhāsata iti cet / anubhavavāsanābhāveṣu bhevadapīyaṃ gatirna tu parokṣābhāvāvagāhiṣvavidyāvāsanāprabhaveṣu saṃbhavati / api cānubhavavāsanāprabhavasyāpi tadgocaratvābhimānastasminnaprathamāne tadutpattimātrānna bhavitumarhati / agṛhyamāṇe tu vahnisvalakṣaṇe tato bhedāgraheṇa tadrūpārope trailokyarūpāropaprasaṅgo niyamahetorabhāvāt / na hi tadānīmagṛhyamāṇatayā trailokyādvahnisvalakṣaṇasya kaścidviśeṣaḥ vahnisvalakṣaṇaviṣayanirvikalpakaprabhavatvena tasminniyate avidyāvāsanāprabhaveṣu pradhāneśvarādivikalpeṣu tadabhāva iti niyamo na syāt / na cāgraheṇa tadāropasaṃbhava ityuktam / tasmādalīkasya bāhyatvaṃ vikalpagocara iti riktaṃ vacaḥ / api ca jñānākāravatsvalakṣaṇavaccālīkagrāhyatvamapi na vikalpagocaro bhavitumarhati / etaddhi kalpanādhīnamutpannāyāṃ kalpanāyāmutpannamiva vinaṣṭāyāṃ naṣṭamiva vikalpanābheda bhinnamiva na śakyamekatvena pratikarttum / bhedānavamarṣāditi cet / kimasyānavamṛṣṭamapi tattvam / omiti cet / na tarhiṃ kalpitam / nanu nāsya bhedo 'pi svābhāvikaḥ svābhāviko hi bhedābhedābhyāṃ yujyate na tvalīkam / mā bhūdbhedo 'sya svābhāvikaḥ kalpanādhīnaṃ tu tadalīkaṃ tadbhedādbhinnaṃ pratipattavyam / anyathā tadadhīnattvāpatteḥ / idameva hi tasya vikalpitasya kalpanādhīnatvaṃ yatkalpanābhedābhedānuvidhānaṃ nāma tadadhīnatve tu kalpitatvānupapatteranalīkatvaprasaṅgāt / tanmā nāma bhūtāmasya svābhāvike nānātvaikatve na tu bhinnakalpanānupāti śakyamekatvena pratipattumiti bhinnaṃ pratipattavyam / tatsiddhaṃ vikalpāgocaratvamalīkabāhyasya abhilāpasaṃsargāyogyatvātsukhādisvalakṣaṇavaditi / abhilāpasaṃsargāyogyaṃ hi tat tenāśakyasamayatvāt sukhādilakṣaṇavaditi / śakyasamayatayā khalvabhilāpasaṃsargayogyatā vyāptā anyathā 'tiprasaṅgāt / sālīkabāhyatāyāḥ prativikalpaṃ bhinnāyā vyāvarttamānā 'bhilāpasaṃsargayogyatvamapi vyāvarttayatīti pratibandhasiddhiḥ / api cedamalīkamagovyāvṛttirūpaṃ vā taddharmo vā / agovyāvṛttirūpaṃ cet / na tadasiddhaṃ gavi śakyaṃ grahītum / agauśca goniṣedhātmeti gosiddhimapekṣata iti duruttaramitaretarāśrayatvaṃ taddharmatve vā gotvamevāstu bhāvikaṃ taddharmo vidhirūpaḥ kṛtamalīkenāvidhirūpeṇa / taddharmāṇāṃ tadbhāvikatvasādhanaṃ ca nirākṛtaṃ tasya ca bhāvābhāvasādhāraṇyamupapāditaṃ tadvistarādvibhyato 'pi bahutaravistare patitāḥ sma ityāstāmetannāstikamānopamarddanamiti / upacārato na vyāghāta iti cediti śaṅkāyāḥ parihāravārttikam / mukhyāsaṃbhavāditi / ( 328 / 11 ) sarvatra mukhyapūrvaka upacāro vā samāropo vā dṛṣṭaḥ tava tu rāddhānte na vidhiviṣayaḥ kaścidasti mukhyaḥ śabdo vā vikalpo vā sarvasya nivṛttigocaratvāt / na cādhyavaseyo vidhiḥ saṃbhavatītyupapāditamadhastāditi bhāvaḥ / na cānyāpohapakṣa upacāro yuktaḥ ubhayoḥ pradhānaśabdatvāditi / na hi siṃhattvaṃ nāma kiṃ cidasti siṃhavyaktiṣu yanmānaṇavake na syāt / api tu prasahyakāritvādivyudāso māṇavake nāstīti siṃhavyaktiṣviva māṇavake 'pi siṃhaśabdo mukhya eva syādityarthaḥ / kiṃ gauragauriti / ( 329 / 5 ) aśvādirityarthaḥ / praiṣyapratyayapūrvikā praiṣasya praiṣaviṣaye pravṛttiḥ saṃpratipattiḥ aṅgavyatiriktasya cāṅginaḥ senāvanabahutvasaṃkhyādīnāṃ bhavadbhirabhyupagamādityarthaḥ / kriyārūpatvāccāpohasya viṣayo vaktavya iti / karma viṣayaḥ kriyāyāstadvaktavyamityarthaḥ kathamanyaviṣayāditi / kathamanyaviṣayādapohadagoviṣayāgavi pratipattiriti / athāgoriti / ( 330 / 2 ) asti hi kā cit kriyā yā 'nyasyānyaviṣayā / yathā vijñānamātmanor 'thaḥ viṣayaṃ vetyarthaḥ / nirākaroti / kena goriti / kriyā hi cetanānāṃ prayatnapūrvā bhavati / apohalakṣaṇā ca kriyā niṣedharūpā niṣedhaśca prāptipūvakaḥ na hi goragotvaṃ kena citprasañjitaṃ yatprekṣāvatā vyapohyetetyarthaḥ / kathaṃ cāgavīti / agavīti padena yo 'yaṃ pratiṣedho nāsaupa gopratipattimantareṇa bhavatītyarthaḥ / adhyāsānupapatterarthapratyayo na yukta iti / apoharūpor 'thapratyayo na yukta ityarthaḥ / kimapoho vācyo 'thāvācya iti / apohādiśabdenetyarthaḥ / yadi vācya iti / svarūpeṇaivāpoho vācyo na cāpohāpohenetyarthaḥ / syādetat / yadyanyāpohena śabdo na vartate kathaṃ tarhi dvyādiviśeṣeṣvanekaśabda ekāpohena vartate / na hyatrānekatvaṃ nāma gotvamiva kiṃ cidasti sāmānyamityata āha / anekamiti cāsya padasya dvayādiviṣayatvāt / ( 331 / 2 ) sāmānyādhigatāvekatvavarjitasaṃkhyātvasāmānyādhigatau viśeṣa āśrayitavyaḥ saṃkhyātvasāmānyamevaikatvavarjitaṃ tatra dvyādiviśeṣādhigatiheturna punaranyāpohamātramityarthaḥ / na hyasati sāmānyaśabdādekatvavarjitasaṃkhyāsāmānyavācakādanekaśabdād viśeṣāśrayaṇe anyāpohamātrādviśeṣādhgitiriti yojanīyam / abrāhmaṇādiśabdānāmapīmeva gatiḥ / tatrāpi puṃstvasāmānyameva brāhmaṇaśabdārtha iti / nīlotpalaśabdayośca pradhānatvāditi / anīlānutpalavyudāsau hi pradhānau nīlotpalaśabdāvāhatuḥ na hyetayorasti viśeṣaṇaviśeṣyabhāvaḥ parasparāsaṃbandhāditi bhāvaḥ / etena nīlotpalaśabdayorasminsiddhānte pradhānārthatvena vyutpādanena rājapuruṣaśabdau vyākhyātau pradhānatvena atrāpyarājāpuruṣavyavacchedayornāvacchedya vacchedakabhāvaḥ nāpi svasvāmibhāva ityarthaḥ / samānādhikaraṇayośceti / śabdavikalpayoḥ paramārthasadvastusaṃsparśāsambhavādityarthaḥ / // 65 //

NyS_2,2.66: vyaktirguṇaviśeṣāśrayo mūrtiḥ //

yatra hi vyaktyākṛtijātīnāṃ samāveśastatra vyaktinirddhāraṇābhedaṃ lakṣaṇam / tenākāśādyanavarodhe 'pi na doṣastatrākṛterabhāvāditi bhāṣyamatam / yathāha bhāṣyakāraḥ na sarvaṃ dravyaṃ vyaktiriti / yadyapi gurutvādayaḥ sāmānyaguṇāstathāpi guṇāntarebhyovyāvarttamānā guṇaviśeṣā ityucyante / avyāpina iti / sarvagatasya dravayasya parimāṇaṃ vyavacchinatti / mūrcchitāḥ parasparaṃ saṃyuktā avayavā yasya tanmūrcchitāvayavam / kathaṃ punarityādibhāṣyamākṣipati vārttikakāraḥ / adhigatatvāditi / svarūpāgavamapūvarkatvādvākyapratipādanasya svarūpāvagamo 'pi tannāntarīyakatvātsiddha ityākṣepābhiprāyaḥ / nirākaroti / na nimittatraividhye sati tadviśeṣaviṣayajñānapanārthatvāt / praśnasya śabdapravṛttinimittānāṃ traividhye sati tadviśeṣa eva viṣayaḥ tajjñāpanamarthaḥ prayojanaṃ yasya sa tathoktaḥ/etaduktaṃ bhavati siddhaṃ kṛtvā bhedamabhidheyatvaṃ brayāṇāṃ pratipāditam / saṃprati sa eva bhedaḥ pratipādyata iti / sūtramiti / bahūnāmarthānāṃ sūcanāditi bhāvaḥ / atrabhāṣyavyākhyānamupanyasyati / vyajyata iti / ( 332 / 2 ) dūṣayati etattuneti / vyaktiḥ padārtha ityetat prakṛtaṃ tatra yathāvayavino vyakteḥ padārthatvamevam ākāśādīnāṃ cotkṣepaṇādīnāṃ ca tattathā lakṣaṇaṃ vyākhyeyaṃ yathā sarvaṃ saṃgṛhyate anyathā sūtrakāro 'kuśanalaḥ syātpa tadarthamāha / vayaṃ tu brama iti / atredaṃ vyākhyānam / vyaktiriti lakṣyanirddeśaḥ śeṣaṃ lakṣaṇam / guṇaviśeṣā iti dvedhā samāsaḥ guṇaśca viśeṣaśceti prathamo vigrahaḥ tenākṛtirnirākṛtā saṃgṛhī tāśca rūpādayo bhavanti / tathā 'pyutkṣepaṇādivyakterasaṃgraha iti dvitīyo vigrahaḥ / guṇebhyo viśeṣā guṇaviśeṣāḥ guṇebhyo vyāvṛttā utkṣepaṇādaya iti yāvat / tathā 'pi na dravyaṃ saṃgṛhyataityata āha / āśraya iti / tacchabdādhyāhārād guṇaviśeṣāśrayo dravyamityarthaḥ / pratipadamiti / guṇa iti ca viśeṣa iti cā'śraya iti ceti padāni /

atha vā guṇaviśeṣāṇāmāśraya iti ceti padāni /
atha vā guṇaviśeṣāṇāmāśraya iti guṇā rūpādayaḥ viśeṣāḥ karmāṇi guṇebhya ityarthāt /
teṣāmāśrayaścetidvandva eva teṣāmityarthādgamyate /
tatra mūrcchita itimūrchanaṃ saṃbandha iha cāsau samavāya iti // 66 //

NyS_2,2.67: ākṛtirjātiliṅgākhyā //

jātiśca jātiliṅgāni ca jātiliṅgāni tānyākhyāyante yayā sā ākṛtiḥ / śiraḥ pāṇyādivyūha ākṛtirjātimanuṣyatvādikamācaṣṭe / śironāsikālalādīnāṃ vyūho manuṣyatvajātiliṅgaṃ śira ācaṣṭe / śirasā pādena gāmanuminvantīti bhāṣyam /

yadyapi gotvaṃ pratyakṣameva nākṛtivyaṅnyaṃ tathā 'pi vipratipadyamānaṃ pratyucyate anuminvantīti na punaḥ sarvā jātirākṛtyā liṅgyata iti /
mṛtsuvarṇarajatādikā hi rūpaviśeṣavyaṅgyā jātirnākṛtivyaṅnyā brāhmaṇatvādijātistu yonivyaṅgyā ājyatailādīnāṃ jātistu gandhena vā rasena vā vyajyate /
ata eva na sārṣapādīnāṃ tailatvamasti tadvyañjakayorgandharasayorabhāvāt /
bhāktastu tailaśabdaprayogaḥ kṣīrajātirapi rasavyaṅgyaiva ata evāmikṣāyāḥ kṣīratvaṃ na tu vājinasya tavyañjakasya rasabhedasya vājine 'bhāvād āmikṣāyāṃ ca bhāvāditi // 67 //

NyS_2,2.68: samānaprasavātmikā jātiḥ //

prasūta iti prasavaḥ samānabuddherbhinneṣu pasotrī yā jātiḥ sā 'vaśyaṃ samānapratyayaṃ prasūte na punaryā samānapratyayaṃ prasūte sā jātiḥ / pācakādiṣu vyabhicārāditi / vyaktyākṛtibhyāṃ bhedakatvamātreṇa caitallakṣaṇaṃ na tu sarvathā veditavyam / yastu vaiyātyātpratyakṣe 'pi vipratipadyate taṃ pratyanumānānyāha / gavādiṣvanuvṛttapratyaya iti / ( 333 / 18 ) vyapadeśa iti sambandhinā sambandhāntarasya viśeṣaṇaṃ puruṣo vyapadiśyate rājña ityaneneti / gorgotvānuvṛttipratyayā iti / pūrvamanuvṛttapratyayamātraṃpakṣīkṛtam iha tu gorgotvānuvṛttipratyaya ityapaunaruktyam / kīrtita iti / yathā liṅgaṃ vivakṣitamantaratvāt /

anyatra yathāliṅgaṃ pratyaya iti /
napuṃsakamanapuṃsakeneti napuṃsakatvaṃ nāśaṅkanīyamiti /
iti miśraśrīvācaspativiracitāyāṃ nyāya-vārttikatātparyaṭīkāyāṃ dvitīyādhyāya-sya dvitīyamāhnikam /
dvitīyo 'dhyāyaḥ samāptaḥ //

tṛtīyādhyāyasya prathamamāhnikaṃ

NyS_3,1.1: darśanasparśanābhyāmekārthagrahaṇāt //

atra bhāṣyaṃ parīkṣitāni pramāṇāni prameyamidārnī parīkṣya iti / vṛttānukīrtanaṃ prameyaparīkṣāṃ vartiṣyamāṇāṃ prati vṛttāyāḥ pramāṇaparīkṣāyāhetubhāvaṃ darśayitum / pramāṇena hi prameyaṃ pīkṣyate nānyena / na ca tadaparīkṣitaṃ prameyaparīkṣāyai prabhavati / tasmātpramāṇaparīkṣā hetuḥ hetumatī prameyaparīkṣeti / dvādaśavidhaṃ prameyaṃ tatkasmātprathamata ātmaiva parīkṣyate na prameyāntaramityata āha / taccātmādītyātmā vicāryata iti / (335/5) ātmaiva hi prameyeṣu prathamamuddiṣṭo lakṣitaśceti tadanurodhādātmaiva prathamaṃ parīkṣyate na prameyāntarāṇīti / atra ca yadyapi svarūpeṇātmanyeva parīkṣāṃ pratijānīte tathā 'pi lakṣaṇaparīkṣādvāreṇa lakṣyaparīkṣaṇāl lakṣaṇaparīkṣaiva draṣṭavyā / yathā ceyamātmalakṣaṃṇaparīkṣā tathopariṣṭāddarśayiṣyate / tadetadvārttikakāro vyācaṣṭe / ānantaryāditi / kiṃ punaḥ prayojanaṃ prameyaparīkṣāyāḥ na hi niṣprayojanaṃ parīkṣante prekṣāvanta ityata āha / yadviṣayo 'haṅkāra iti / ahaṅkāra ityātmādiviṣayaṃ mithyājñānaṃ nidiṃśati / śarīrādyabhedenātmadarśanaṃ khalu saṃsāra pravartayatītyuktaṃ dvitīyasūtre / anena prameyaparīkṣāyāḥ prayojanavattvaṃ darśitam / atra bhāṣyakāreṇa vicārapūrvarūpaḥ saṃśayo darśitaḥ / kiṃ dehendriyamanobuddhisaṃghāmātramātmeti / saṃśayakāraṇaṃ coktaṃ vyapadeśasyeti / yadyapi vṛkṣaprāsādayoravayavisamudāyayoranyayorevāvayavena samudāyinā ca vyapadeśastathāpyavayavyabhāvaṃ samudāyaṃ ca samudāyyanatiriktaṃ manvānasya parasyodāharaṇaṃ draṣṭavyam / tadetadvārtikakāra ākṣeptuṃ pṛcchati / kiṃ punarasyeti / uttaraṃva kiṃ śarīreti / ākṣiyati neti / samānadharmaṇo dharmiṇo darśanātsaṃśayo na punaradarśanādityarthaḥ / samādhatteḥ / necchādisūtreti / icchādayo hi kāryatvālliṅgamātmana iti darśitam / tānyeva tu liṅgāni darśayatyeṣitāraṃ parīkṣante / kiṃ dehendriyavyatirikta eṣitaibhyaḥ sidhyati āho svidabhinna iti yukto vicāraḥ / api cāyamātmaśabdābhidheyo dharmī sarvatantrasiddhaḥ kevalamasya śarīreṇaṃ saha bhedābhede vādināṃ vivāda ityāha / avipratipatteśceti / (336/1) nanu cātmāsattve paraiḥ pramāṇānyajātatvādīnyupanyastāni tatra kathaṃ na tatsattve vipratipattirata āha / asattvapratipādakapramāṇābhāvācceti / vādyevāsau na bhavati yo dharmiṇi vipratipadyate na hi dharmiṇi vipratipadyamānasyāsti kiṃ citpramāṇaṃ sarvasya tasyāśrayāsiddherapramāṇatvāt / abhāvasya ca bhāvādhīnanirūpaṇasyātyantāsadbhāvānirūpaṇāt / tasmāddharmyabhāvavādī na laukiko na parīkṣaka ityunmattavadupekṣaṇīyaḥ / dharmyasiddhivādināṃ pramāṇamupanyasyati / na nāstīti / nirākaroti / tatra nāstyātmeti / yatpunarapare samādadhuḥ anādivāsanodbhūtavikalpariniṣṭhitaḥ / śabdārthastrividho dharmī bhāvābhāvobhayāśrayaḥ // bhāvāśrayo yathā nīlamiti abhāvāśrayo yathā śaśaviṣāṇamiti ubhayāśrayo yathā 'mūrtamiti / amūrtaṃ hi bhavati vijñānaṃ bhavati ca śaśaviṣāṇam / tasminbāhyānupādāne sādhye 'syānupalambhanam / tathā heturna tasyaivābhāvaḥ śabdaprayogata iti / so 'yamātmavikalpo bāhyopādāno na bhavatīti / yathā nīlavikalpo bāhyanīlopādānaḥ naivamātmavikalpo bāhyopādānaṃ ityarthaḥ / tatraivaṃ bhavānpraṣṭavyo jāyate / kimātmavikalpasya bāhyopādānatvamātraṃ pratiṣidhyate kiṃ bāhyātmopādānatvam / pūrvasmin siddhāsādhanaṃ mā bhūdātmavikalpo bāhyanīlādyupādānaḥ kiṃ naḥ chinnam / uttarasmiṃstu kalpe kvāyaṃ bāhyātmā siddhaḥ yadupādānatvaṃ vikalpasya pratiṣidhyate / siddhaścet kvāpi nāsyātyantāya pratiṣedhaḥ / asiddhaścet kathamapratītasya niṣedhaḥ / pratīto vikalpe bāhye niṣidhyate caitra iva gehe catvaratale niṣidhyata iti cet / evamapi yatra pratītastatra na niṣidhyate yathā bhavadbhirevoktaṃ na tasyaivābhāvaḥ śabdaprayogata iti / bāhyaścātmā vikalpena nopadarśita iti prasaktyabhāvānna śakyo niṣeddhum / apradarśitopyadhyavasita iti prasakta eveti cet / nanu vikalpasya ko 'yamadhyavasāyo nāma / grahaṇādatiriktaḥ grāhyasya svākārasya vālīkasya vā bāhyādhyāropa iti cet / na bāhyāviṣayā vikalpā bāhyamāropayantīti citram / na hi āropaviṣayaropye ajānan āropayiturmahatītyasakṛdāveditam / api ca alīkaṃ pratīyamānaṃ yathā na niṣeddhuṃ śakyaṃ pratīyamānatvādevamasya bāhyatvamapi / mithyātvātpratiṣidhyata iti cet tatkimalīkamapi satyaṃ yattadullaṅghya bāhyatvaṃ pratiṣeddhumadhyavasito 'si bāhyabhedagrahamtadadhyavasāyo na prasañjaka iti na niṣedhagocaraḥ / na ca jñānakāra ātmā paramārthasan bāhyatvenāropyamāṇaḥ pratiṣidhyata iti sāṃpratam / vijñānamaye hi sarvathā bāhyasyāgraha tatsamāropasaṃbhavāt / atyantāsataśca bāhyasya vijñānātmano grahe tathāvidhenāsatā vijñānānātmanā vijñānagrahyeṇa kimaparāddhaṃ yena tadgrāhyo na syāditi vijñānanayo dattajalāñjaliḥ prasajyeta / na cāyamātmā pūrvāparakālāvasthāyī kṣaṇikavikalpākāro bhavitumarhati yena tadākāro bāhyatvena pratiṣidhyate / tasmādanyatra dṛṣṭamanyatra samāropya pratiṣidhyata iti yuktam / sa ca samāropaḥ kva citsvakāraṇaprabhavaḥ kva citpratiṣidhyate yathendriyādidoṣādutpannarajatajñānasya śuktikāyāṃ nedaṃ rajatamiti / kvacitpunarāhāryo yathā neha caitra iti / tasmādātmano deśakālāntare vastuni vikalpanaṃ vijñāne cāsaṃbhavādatyantāsatto samāropaḥ tadabhāvādātmanyeva nāsti asti cetkathamatyantāya niṣedhaḥ / tasmādātmā nāstīti padayorvyāghātaḥ / yadyapyātmā nāstīti padāni tathā 'pi nāstītyaikapadyaṃ vivakṣitvā pade iti dvivacanopapattiḥ / padyate gamyate 'nenārtha iti vivakṣitvā padasamudāyo 'pi padamucyate / yadyapi ghaṭādīnāṃ deśāntarādau niṣedhastathā 'pi ātmano 'tyantāya bhaviṣyati na hi pratiṣedhāntaradharmamavaśyaṃ pratiṣedhāntaramanubadhnātītyata āha / sarvaścāyamiti / upapāditametadadhastād yathā cānanubhūtamaśakyamāropayitumiti na kva cidātmanyanyādhāratvamuktaṃ piṇḍādyādhārā iti / pṛcchati / kimayamiti / (337/2) yanna kva cidasti tadatyantamasad tathā cāyaṃ tasmādatyantamasanniti bhāvaḥ / uttaraṃ na nāstīti / na tāvanna kva cidastīti vākyamātmānaṃ svarūpeṇa niṣedhati deśarūpaviśeṣapratiṣedhāt / śaṅkitā āha / keyaṃ vācoyuktiriti / uttaravādyāha / eṣā vācoyuktiriti / eṣā vakṣyamāṇārthā / tadarthamāha / yadyathābhūtamiti / na hi padārthānāṃ sattā deśabalena vyāptā yena deśavattvaṃ nivarttamānaṃ tāṃ nivarttayediti bhāvaḥ / na ca kālaviśeṣapratiṣedho 'pīti / kālāntarapratiyogī ekaikaḥ kālaḥ kālaviśeṣaḥ tatpratiṣedho 'pyātmanyayuktaḥ na hi yathā ghaṭādiṣvavacchedārthaḥ kālaḥ tathā nitya ātmani / pradhvaṃsābhāvavān ghaṭaḥ khalvāsanni tathātvā prāgabhāvavān ghaṭo bhaviṣyati na tathā ātmā / atītaprāgabhāvo 'nāgatapradhvaṃsaḥ ghaṭo vartamāno na ca tathā ātmā tasmānnāsyāvacchedārthena traikālyamupāvartate / atītānāgatavyapavṛktavarttamānakriyāvyaṅnyaḥ kālo 'sti sadā nityānāṃ yato 'styātmā vidyate vyometi tasmādavacchedakatraikālyāprāpteḥ na traikālyapratiṣedhaḥ / atītānāgatavyapravṛktakriyāvyaṅnyasya ca vartamānasyāśakyaniṣedhatvād nātmani kālapratiṣedha iti sthitam / ātmapratiṣedhaṃ ceti ātmeti hi padaṃ lokasiddhaṃ padyate hyanena kaścidarthaḥ yena na kaścidarthaḥ padyate tadapārthakaṃ bhavitumarhati / kimasataḥ satā sādharmyamiti / tarhi bhavatāṃ siddhānte sarvopākhyārahitamasaṃtprameyamapīti bhāvaḥ / atha śarīrāderātmatvaṃ kalpitaṃ niṣidhyate śarīrādayo nātmāna iti tatrāha / ātmasāmānyaṃ ceti / atha śarīrādīti / ahaṅkārastāvatparamārthataḥ śarīrādiviṣayaḥ sthūlo 'haṃ goro 'hamiti pratyayāta / tamimamātmeti kalpayitvā viparyasyati tadanurūpaṃ vyapadiśati vyavaharati ca / so 'yaṃ viparyayaḥ pratiṣidhyate nāstyātmeti / nirākaroti / evaṃ śarīrādīti / ( 338 / 1 ) na hyahaṅkārasamāropaviṣayasattvamanabhyupagacchataḥ samāropa upapadyate tasmāttatpratiṣedhato vyāghāta ityarthaḥ / caturṇāmupādānarūpatvāt tamasa iti / rūparasagandhasparśāścatvāro ghaṭādirūpeṇa pariṇatāsteṣāmupādānarūpaṃ na bha iti upādīyataityupādānam / upādeyarūpatvāditi kva citpāṭhaḥsatu susamaḥ / so 'yaṃ vātsīputrāṇāṃ vaibhāṣikāṇāṃ siddhāntaḥ tena virodha ityarthaḥ / sugamamanyat / athāyaṃ bhāvapratiṣedha iti / (339/16) na janmātrapratiṣedho 'pi tu ātmāno bhāvaḥ sattā pratiṣidhyata ityarthaḥ / svatantrasya dharmasya samavāyādanyasyādarśanāditi / nikāyo devamanuṣyatiryagādīnāmanauttarādharyeṇāvasthitaḥ saṃghātaḥ tadviśiṣṭābhirityarthaḥ / kāryaṃ kāraṇaṃ veti / ( 340 / 14 ) yadi viṣāṇamavayavastadā kāraṇaṃ yadi tu keśanakhāditulyatvenānārambhakatvānnāvayavastadā kāryaṃ tasmāttatprabhavatīti / uktamapyarthaṃ punarvikalpayan paryanuyogārthamāha / idaṃ śaśaviṣāṇaṃ nāstīti bruvāṇa iti / sāmānyapratiṣedho viṣāṇasambandhamātrapratiṣedha iti / viśeṣapratiṣedhaḥ kāryakāraṇabhāvalakṣaṇasambandhapratiṣedha iti / viṣayasvabhāvabhedānuvidhāyīti / ahamiti vijñānaṃ mānasaṃ viṣathasyātmano yaḥ svabhāvabhedaḥ kartṛtvabhoktṛlakṣaṇo jāne 'haṃ bhuñjaityādistadanuvidhāyi / etaduktaṃ bhavati na kevalamātmasvarūpamātmajñānasya viṣayastathā sati parasamavetakriyā phalaśālitvābhāvenātmanaḥ karmatvābhāvenākarmatayā tadvyāpyajñānasyāpi nivṛttiprasaṅgāt / yadā tu dharmavadātmaviṣayaṃ jñānaṃ bhavati tadā dharmāṇāṃ parasamavetakiyāphalaśālitayā tadvyāptasya jñānasyāpi nivṛttiriti / jānātiścātmadharmakarmā ātmānamapi gocarayatīti sūktaṃ viṣayasvabhāvabhedānuvidhāyīti / ahaṅkārālambaneti / ( 341 / 16) ālambyate anenetyālabnaṃ jñānamahaṅkāreṇa ca viṣayiṇā viṣayamupalayati / deśayati / nanu bhavatyahaṃ gaura iti / pariharati na bhavatīti brūma iti / na vyapadeśamātraṃ dehādyavyatiriktātmasadbhāvasādhanamasmābhiruktaṃ yenānaikāntikaṃ bhavet / api tvanubhavaḥ / sa ca na śarīrādiṣvidamo viṣayeṣvasti / api tsaṃbhinnedaṃviṣayo 'haṃpratyayaḥ śarīrādayastu matublopādabhedopacārādvā 'hamā viṣayīkriyante / mamātmeti tu vyapadeśamātraṃ na punaḥ śarīrādiṣviva makārastatra mukhyo bhedenāpratibhāsanāt / rāhoḥ śira itivattu mamakāra ātmani draṣṭavyaḥ / ata evāha / mamapratyayeti / (342/2) na punarmamakāramātraṃ tasmātsarvaṃ ramaṇīyam / viruddhā pratipattirvipratipattirbādhiteti yāṃvat / kaḥ sādhanārtha iti / kaḥ sādhanaśabdasyārthaḥ / athānupalabdhirapi nāstīti / bhāvarūpo dharmo 'sati virudhyate nāsadrūpa ubhayoḥ samānaśīlatvādityarthaḥ / nirākaroti / kaḥ sādhanārtho 'nupalabdheriti / asatyāstucchāyā anupalabdheḥ kaḥ sādhanatvarūpo 'rtha ityarthaḥ / śaṅkate / atha kalpitasyeti / (343) nāpalabdhistucchā kiṃ tu tattvāntaraṃ sat sā tu kalpitāśrayatayā nāśrayāsiddhetyarthaḥ / etadvikalpya nirākaroti / kathaṃ kalpitasyeti / na hi tāttvikyanupalabdhiḥ paramārthasadāśrayā kalpitasattvasya dharmiṇo dharmo bhavitumarhatītyarthaḥ / dvitīyaṃ kalpamāśaṅkate / athāsattveneti / nirākaroti / sidhyatyanupalabdhiriti / asattvena kalpitaspaya pāramārthikaṃ sattvamanumantavyam / asatyasattvakalpanāyā ayogāt tathā ca bhāvāśrayānupalabdhistātvikī sidhyatyeva / yadarthaṃ tvasau tadeva pāramārthikamasattvamātmano na sidhyati asattvasya kālpanikatvābhyupagamādbhavadbhirityarthaḥ / api cāyamasatvena santamātmānaṃ kalpayitvā 'tyantāsatvamanupalabdherasya sādhayitumadhyavasitaḥ / taccāsya sadharmeṇānupalabdhyā na sidhyati / na jātu sthāṇudharmeṇa kalpitena puruṣe sthāṇuttvaṃ pāramārthikaṃ śakyaṃ sādhayitumityāha / kimarthaṃ cāyamātmeti / rūpādiśabdebhyo 'nyatve satīti / yadi hi padatvādityucyate rūpādiśabdairanaikāntikaṃ syādata uktam / rūpādiśabdebhyo 'nyatve satīti / yadyekapadatvādityucyeta rūpādiśabdairanaikāntikaṃ syādata uktaṃ rūpādiśabdebhyo 'nyatvesatīti / tathā 'pi rūpavijñānavedanāsaṃjñāsaṃskārā ityayaṃ śabdo rūpādivācako yaḥ śabdo rūpaṃ vedanā saṃjñā vijñānamityādistato 'nyo 'samastādanyaḥ samasta iti tenānaikāntikatvamata uktameketi / tena rūpādivācakaikapadavyatiriktaṃ yadekapadaṃ tadrūpādivyatiriktasya vācakaṃ yathā ghaṭādipadaṃ tathā cātmapadaṃ tasmāttadapi tatheti / eteneti / ātmaśabdasādhyatvenaivāsaṃbhinnedaṃpratyayo 'haṃpratyayo vyākhyātaḥ / śaṅkate asiddha iti / ghaṭa iti rūpādaya evaikodakāharaṇāvacchinnā ucyante / na tu rūpādyatirikto ghaṭo nāma kaścidastītyarthaḥ / nirākaroti / atroktamiti / upādeyarūpatvāttamasa iti / yathā dāya iti deyamucyate evamupādāyetyanenopādeyamiti / saviṣayatvaṃ sadviṣayatvaṃ siddhāntinoktamiti manvānaścodayati tamaḥ śabdasya saviṣayatva iti / yadyapyabhāvaviṣayatve 'pi na nirviṣayatvaṃ tathā 'pi deśakābhimānamanuvidadhānaḥ pariharati na sūtrārthe punardṛṣṭānto nāstīti / (344/10) pūrvamātmānupakārakatve sādhye dṛṣṭāntābhāva uktaḥ punarihocyaityarthaḥ / deśayati / athātmaśabda iti / yo yovarṇātmakaḥ sasarvo 'nityaviṣayo yathā ghaṭādiśabdaḥ tathā cānityatve sati tadvijñānameva syānnātmeti phalata ātmapratiṣedha ityarthaḥ / etadapi dūṣayati / tathāpīti / nityaśabdastāvannityamācaṣṭe anyathā na tatpratiṣedha ityarthaḥ / śaṅkate atheti / siddhasādhananivṛttyarthaṃ śarīrādivyatiriktaviṣaya iti / nirākaroti tathāpīti / rūpādiskandhapañcakātiriktaṃ nāstīti bhavatāṃ rāddhāntastadatiriktābhyupagamena virudhyataityarthaḥ / yadi vivakṣitārthavyatirekeṇeti / (345/8) vādino hi śarīrendriyabuddhivedanāsaṃghātaspaya pārārthyaṃ vivakṣitaṃ parārthāścakṣurādaya iti bruvatopava na saṃghātaparārthatvaṃ tacceha pakṣadharmatābalātsidhyadasyābhiprāyeṇa vyāpyate na tu sākṣādvivakṣitaṃ tadvadihābhiprāyavyāptaṃ vivakṣitamāropya yadyanvayavirodhau deśyete tataḥ sarvānumānocchedaḥ etacceśvarasiddhau nipuṇataramupapādayiṣyate / athānumānena bādhyata--iti / saṃghātatvānumānamevābhipretaviparītasaṃghātaparārthatvapakṣo vyavasthālakṣaṇāniṣṭaprasaṅgarūpatarkasahāyamasya bādhakaṃ prāṇādisattvānumānaṃ ceti / ekadeśena ca ekadeśāntarāṇāmiti bruvato vārtikakārasya gṛhapraprāsādāyato nāvayavino vijātīyānāmanārambhakatvādityabhimatam / akāryakāraṇabhūtānāṃ ceti / (347/19) yathā hi kālākṣīṃ gāmīkṣitavataḥ svastimatyāṃ gavi bhavati pratisaṃdhānaṃ na caitayorasti kāryakāraṇabhāva ityarthaḥ / svaṃ caitanyaṃ tvātmanaḥ svātantrye sattyavyavasthānāc cakṣurādivaditi hetuḥ pramāṇasaṃśayaviparyayasmṛtiṣu yo 'nusyūta eka upalabhyate sa cetanaḥ svātantrye satyavyavasthānāt / yastvacetano nāsau svātantrye satyavasthito yathā cakṣurādiriti vyatirakī hetuḥ / yadyavyavasthānādityetāvanmātramucyeta tato manasānaikāntikaṃ syādata uktaṃ svātantrye satīti / atha vā kṛtamavyavasthānena svātantryameva kevalamastu caitanyasādhanamityāha / nācetana ātmeti / pramāṇaṃsaśayaviparyayasmṛtiṣvanusyūtamanubhūtam upalakṣayati / nirākṛtamapyarthaṃ prakārāntareṇa punarupanyasya nirākaroti / pṛthivyādinityatvasādhana iti / bhāṣyaṃ bhinnanimittāviti / bhinnamindriyaṃ nimittaṃ yayoḥ, anantakartṛkau--ātmaikakartṛkau, samānaviṣayau--dravyamekaṃ viṣaya ityarthaḥ // 1 //

NyS_3,1.2: na viṣayavyavasthānāt //

pūrvapakṣasūtram--- na vi--t (sū. 2) // yadbhāvābhāvānuvidhāyinau jñānabhāvābhāvau taccetanam /

indriyabhāvābhāvānuvidhāyinau tāviti tadeva cetanamiti bhāvaḥ /
siddhāntabhāṣyaṃ saṃdigdhatvādahetuḥ ananyathāsiddhāvanvayavyatirekau kāraṇatvāmātre pramāṇaṃ na tu kartā na cetanaścetanaṃ karaṇamityatretyarthaḥ // 2 //

NyS_3,1.3: tadvyavasthānādevātmasadbhāvādapratiṣedhaḥ //

viṣayavyavasthānaṃ ca viruddhamindriyādīnāmacaitanyasya sādhanādityāha /
yaccoktamiti /
tadvya--dhaḥ (sū.3) //

sarvajña ityasya vivaraṇaṃ sarvaviṣayagrāhī sarveṣāmindriyāṇāṃ ca ye viṣayāstadgrāhī indriyāntarāṇi pramāṇāntarāṇi ca punarvyavasthitaviṣayāṇi tenārvāgapi sarvajña iti siddham / tatredamabhijñānamiti / asādhāraṇaṃ cinhamabhijñānamucyate taccāpratyākhyeyamanubhavasiddhatvāt / cetanavṛttamabhijñānamapratyākhyeyamudāhriyata iti yojanā / aniyataparyāyamaniyatakramamityarthaḥ / anekaviṣayamarthajātamiti / anekapadārtho viṣayo yasyārthajātasya tattathoktam / kva citpāṭho 'nekaviṣayamarthajātamiti sa sugama

eva /
ākṛtimātraṃ tviti /
sāmānyamātramityarthaḥ /
tadetaccetanavṛttaṃ dehādibhyo vyāvartamānaṃ tadatiriktaṃ cetanaṃ sādhayatīti sthitaṃ necchādyādhāratvaṃ dehādīnāmiti // 3 //

NyS_3,1.4: śarīradāhe pātakābhāvāt //

sūtrāntaramavatārayati bhāṣyakāraḥ itaśca dehādivyatirikta ātmā na dehādisaṃghātamātramiti /
śarīra--vāt (sū. 4) //

prāṇātipāte pātakābhāvaprasaṅgāditi / ayaṃ yadyapi bhūtacaitanikānāṃ nāniṣṭaprasaṅgastathā 'pi śākyānprati draṣṭavyaḥ te hi prāṇātipātakṛtaṃ pātakamicchanti / evaṃ ca na buddhirātmeti vaktavye dehādigrahaṇaṃ vicitrābhisaṃdhitvātpuṃsāṃ, yadi kaścidbhūtacaitanikaḥ prāṇātipātakṛtaṃ pātakaṃ necchettaṃ prati dūṣaṇaṃ bhavatvevamarthamiti mantavyam / vārtikam / akṛtakṛtābhyāgamanāśadoṣa iti / (350/17) yenākṛtaṃ karma prāṇātipātaḥ tasya pātakābhyāgamo yena ca kṛtaṃ tasya nāśa ityarthaḥ / śāstracoditaṃ phalamanuṣṭhātarītyayamutsargo yatra punaḥ śātramanyasya phalamāha yathā śrāddhe vaiśvānarīyeṣṭyādau tatra bhavatu putrakṛtasya śrāddhasya pitṛgāmi phalaṃ pitṛkṛtāyā vā jāteṣṭeḥ putragāmi phalamiti / bhāvanā smṛtihetuḥ saṃskāraḥ / yatkāyeti / (351/2) yena kāyenopalakṣitaḥ kaściccitsantānaḥ kāyāntaravartyapi phalaṃ bhuṅktityarthaḥ / ekanimittānāṃ pratyayānāṃ pratisaṃdhānāditi / uktametad yathā nartakībhrūlatābhaṅge ekasmin bahūnāṃ pratisaṃdhānamiti / sarvāvasthopalabdheriti / (352/7) sarvāvasthāsu bījāvayavānāmupalabdheḥ paramāṇvavasthatve tvanupalambhaḥ syāt / tasmānna bījāvayavāḥ pacyamānā aṅkurotpattau paramāṇvavasthā bhavanti / api tvavayavina eva pacyantaityarthaḥ / paramāṇvavasthā bījāvayavā na bījatvādijātiviśeṣavantamārabdhumarhantītyuktaṃ siddhāntineti matvā darśayati / yadi tarhīti / pariharati nānenaivoktottaratvāditi / pratisaṃdhānāya bījatvajātīyānavayavān lakṣitumasmābhirbījāvayavānāṃ paramāṇvanto vibhāgo niṣiddhaḥ kalpādau tvārambhe paramāṇūnāṃ na pratisaṃdhānamasti na hi pūrvasarge ye bījamārebhireva sāṃpratamapi ta evārabhante nānya iti pratisandhānaniyamaḥ api tvanyebhyo 'pi bhavantīti bhāvaḥ / pailukaṇṭhaḥśaṅkate / āmadhyātpākānupapattiriti cet / pariharati nāpratibandhāditi / sāntarāṇyevāvayavidravyāṇītyarthaḥ / athāyamavayavānupraveśo dravyasya vināśakaḥ kasmānna bhavatītyata āha / yadi cāyamavayavānupraveśa iti / ( 353 / 6 ) bhājanagatānāmapāṃ bhājanavināśe 'vasthānameva na syāt / sāntaratve tu tāvatya evāpo bhājane spandante yāvatībhirbahiḥ śītasparśopalabdhirbhavati mātrayā ca tatra kālaparipākavaśādanavasthānamapi vināśe tu sahasānavasthānamapāṃ bhājanagatānāṃ bhavedityarthaḥ / vyavahite dravye sphaṭikabhājane na tulyopalabdhiriti śaṅkate / sukhī syāmiti tatkriyeti cet / yadyapi viśarāravaḥ skandhāstathā 'pyanādyavidyāvāsanāvaśo 'yamekamahaṅkārāspadaṃ sattvaṃ mityabhimanyamānaḥ sukhī bhaveyaṃ duḥkhī mā bhūvamiti tṛṣṇak pravarttataityarthaḥ / nirākaroti tannānanubhūtatvāditi / yathā ca kṣaṇikānāṃ vijñānānāṃ parasparavārttānābhijñatayā na pratisaṃdhānakṣamatvaṃ tathopapāditamasmābhirātmalakṣaṇāvasara iti / nānāgatānāmanutpatteḥ sattvāditi (354/17) na ca brahmacaryādiparipākasahitena jñānakṣaṇenāsamartho jñānakṣaṇo janyate sa ca na jñānāntaraṃ prasūtaityanāgatānutpattirasamarthasya ca kṣaṇasya svabhāvato vināśa iti yuktam /

asamarthakṣaṇotpādasyaiva sahakārisāpekṣatvānapekṣatvānupapatteḥ /
yathā caitattathā kṣaṇabhaṅgabhaṅgāvasare upapādayiśyate // 4 //

NyS_3,1.5: tadabhāvaḥ sātmakapradāhepi tannityatvāt //

vaināśiko naiyāyikapakṣavatsāṃkhyapakṣe 'pi hiṃsātatphalānupapattimāpādayituṃ hiṃsāṃ tatphalasaṃbhavaṃ pūrvapakṣayati / iyaṃ tu hiṃseti (355/7) vyakteriti / sadeva kāryaṃ kāraṇena vyajyate na tvasat kriyataityarthaḥ / pariharati neti / trividho 'pyayaṃ dharmalakṣaṇāvasthāpariṇāmo nityāt dharmiṇo na bhidyate iti pariṇāmānityatvaṃ dharminityatvena virudhyate / avirodhāya vā dharmiṇo 'nityatvābhyupagame vaināśikapakṣoktadoṣaprasaṅga ityarthaḥ / guṇa iti / ṛjutvavakratve khalu guṇau pracayasaṃyogavibhāgaviśeṣau satyeva dravyārambhakasaṃyoge udayavyayavantāvanubhūyete iti tadetad naiyāyikapakṣadūṣaṇaṃ sāṃkhyapakṣe 'pthāpādya naiyāyikaṃ pṛcchati athātmano nityasyeti / (356/10) naiyāyika āha / sukha duḥkhe iti / nityādātmano vyatiriktābhyāṃ puṇyapāpābhyāmātmadharmābhyāmanityābhyāmātmadharmāveva sukhaduḥkhe janyete ityarthaḥ / etaduktaṃ bhavati / nityasyānityadharmādhānamevopakāro na tu nityasvarūpakaraṇaṃ yena tadanityaṃ syāt / dharmaśca dharmiṇo bhinno na tu dharmisvabhāvaḥ / yathā ca bhedāviśeṣe satyapi vahnidhūmayoreva kāryakāraṇabhāvo na vahnikramelakayorvastusvabhāvaniyamāt / evaṃ bhedāviśeṣe 'pi ātmanaḥ puṇyapāpayoreva dharmadharmibhāvo nātmākāśayoḥ puṇyākāśayorveti leśamātramannoktaṃ vistarastu kṣaṇabhaṅbhaṅge bhaviṣyatīti / nānekāntāditi / vādyabhimataparamāṇunityatvagrāhipramāṇadārḍhyenānaikāntikatvamuktaṃ na tu bauddharāddhānte nityaḥ paramāṇuriti / ata evāparitoṣeṇānyathāsiddhimāha / carmaṇaścānityatvamiti / tadvatāṃ copalādīnāmavasthānāditi / nāsati vināśapratyaye vināśe 'sti kiṃ citpramāṇam / upalādiṣu cāvayavavibhāgavināśābhyāṃ prāg na vināśo 'nubhūyate kṣaṇabhaṅgabhaṅgaśca niṣetsyata iti bhāvaḥ / ārabdhakāryāṇāṃ dravyāntarānārambhikā iti / (357/15) avayavyārambhakātsaṃyogādbheda uktaḥ / vikriyāyāṃ ca dṛṣṭāntābhāva iti / dharmotpādamantareṇāvinaśyato dharmotpādamantareṇāvinaśyato dharmisvarūpasya vikriyāyāmityarthaḥ / śaṅkate yadyevamiti /

yadyevaṃbhūtopa vikāraḥ yādṛśo ghaṭādīnāṃ śyāmatānivṛttau lohitotpāde vikārastādṛśo nātmana iti yadi śaṅkataityarthaḥ /
nirākaroti /
ātmanyapīti /
na bāhyendriyagrāhya eva vikāro 'pi tu dharmāntarotpādamātraṃ taccātmanyapyastīti // 5 //

NyS_3,1.6: na kāryāśrayakartṛvadhāt //

vaikalyaṃ vā pramāpaṇaṃ veti / ( 358 / 8 ) yathā śarīramupadhnan hinastyevaṃ cakṣurādyutyāṭayan hinastyeveti / pṛcchati kuta etaditi / svarūpato hiṃsāsambhave bhāktī hiṃsā na yukteti vaināśikasnayābhisandhiḥ / uttaraṃ hiṃsāphalopabhogasyeti / vaināśikasyāpi viśarārūṇāṃ bhāvānāṃ na svarūpahiṃsā kāraṇajanyeti vilakṣaṇotpādo hiṃseti vaktavyaṃ tatra kāraṇavyāpārasambhavāt tathā ca tatrāpi hiṃsābhāktīti bhāktatvasyobhayatrāpyaviśeṣād yasminpakṣe kṛtahānamakṛtābhyāgamadoṣo nāsti sa pakṣo 'bhyupetavyaḥ / sa ca nityattvapakṣaḥ tasmātpāriśeṣyāttatsiddhiriti / jñānacikīrṣāprayatnānāṃ samavāyaḥ kartṛtvamiti / ( 359 / 3 ) upāyatadvyapāpārāṇāmanabhijño hi cikīrṣannapi na kartā evamabhijño 'ppayacikīrṣan

tathā cikīrṣannapyalasatayā aprayatamāno na kartteti /
sukhaduḥkhasaṃvitsamavāya iti /
svasukhaduḥkheti draṣṭavyam /
asti hi parakīyasukhaduḥkhasākṣātkāro yogināṃ na caite bhoginaḥ // 6 //

NyS_3,1.7: savyadṛṣṭasyetareṇa pratyabhijñānāt //

itaśca dehādivyatirikta ātmā kutaḥ /
savya--t (sū. 7) //

tatra mānasamanuvyavasāyalakṣaṇaṃ pratyabhijñānaṃ bhāṣyakāro darśayati /

tamevaitarhīti /
vyavasāyaṃ bāhyenrdiyajaṃ pratyabhijñānamāha /
sa evāyamartha iti /
asyaivapava cānuvyavasāyaḥ pūrvaḥ // 7 //

NyS_3,1.8: naikasminnāsāsthivyavahite dvitvābhimānāt //

tadetaccakṣuraikyenākṣipati /
naika--t (sū. 8) //

NyS_3,1.9: ekavināśe dvitīyāvināśād naikatvam //

samādhatte /
eka--tvam (sū. 9) //

vināśāvināśalakṣaṇaviruddhadharmādhyāsānnānātvamityarthaḥ // 9 //

NyS_3,1.10: avayavanāśe 'py avayavyupalabdherahetuḥ //

ākṣeptāha /
ava tuḥ (sū. 10) //

NyS_3,1.11: dṛṣṭāntavirodhādapratiṣedhaḥ //

samādhātā āha /
dṛṣṭā--dhaḥ (sū. 11) //

tṛtīyaṃ vyākhyānamāha / atha vā ekavināśasyāniyamāditi / ekatve cakṣuṣo vināśaniyamo na syāt / savyasyaiva cakṣuṣo na dakṣiṇasyeti / ekatvātsavyavināśe dakṣiṇasyāpi nāśaprasaṅgāt / dṛśyate cāyaṃ niyamaḥ / tasmād dvāvarthau pṛthagāvaraṇau pṛthagupadhātau ceti / api ca yadi cakṣurekaṃ savyena nāsāvaṃśenāvapīḍitaṃ tatoṅgulyā 'vapīḍitaṃ yathaikaṃ bhinnabhivāvabhāsayati / avapīḍanenivartamāne bhinnāvabhāsau tāvarthau saṃdadhātīti / tathā nāsāvaṃśāvapīḍitaṃ bhinnamiva darśayet tannivṛttau sandadhyādivetyāha / avapīḍavanāccaikasya cakṣuṣa iti / raśmibhedādviṣayasannikarṣasya bheda ityarthaḥ / aṅgulyavapīḍitena cakṣuṣāṃ dṛṣṭāntena virodhādityarthaḥ / ekavināśenetaravināśo vā dṛṣṭāntaḥ / tena virodhāditi/va sa khalu dṛśyamānaścaikāntāvadhāraṇādataśceti dṛṣṭānta iti sūtrārthaḥ / tadetatprakaraṇaṃ vārttikakāro dūṣayati / siddhatvādanārambha iti / yukto 'nyaḥ samuccayaḥ śāstre / ayamabhisandhiḥ / kāṇastathā na paśyati pihitaikalocano vā yathā 'vikalendriyaḥ / tatra yadi savyadakṣiṇādhiṣṭhānabhedabhinnaṃ cakṣurnna caitad dvayamaṇunā manasā yugapadadhiṣṭhātuṃ śakyamityanyataradadhiṣṭheyam / tathā ca sarva evaikaikena pakṣuṣā paśyatīti pihitaikalocanenātulyopalambhaḥ avikalākṣasya syāt / na caivamasti ekatve tu tadubhābhyāmadhiṣṭhānābhyāṃ viniryatkva cidapi manasā 'dhiṣṭhitamevetyavikalākṣasya na vikalākṣavadupalambhaprasaṅgaḥ / tasmādekamanekādhiṣṭhānaṃ cakṣuriti / prakaraṇavirodhaścendriyapañcatvāditi (360) /

na caitadekasmin śarīre jātyabhiprāyaṃ prāṇādīnāṃ vyaktīnāṃ catasṛṇāṃ vyaktyantareṇa samabhivyāhāropapatterna tu jātyā na hi bhavati brāhmaṇayudhiṣṭhirāvāgatāviti kiṃ tu brāhmaṇarājanyāviti vā vaśiṣṭhayudhiṣṭhirāvitivā /
vinaṣṭe 'pyekasminnadhiṣṭhāne yo 'vinaṣṭo 'vaśiṣyate tena pratyayamātraṃ kāraṇasyeva bhavati /
na ca nāsāvaṃśāvapīḍitena sarveṣāṃ sarvadā sarvatra dvicandravadvibhramaprasaṅgaḥ /
āgantukāmavapīḍanaṃ bhramaheturnautpattikamiti kāryadarśanātkalpyate // 11 //

NyS_3,1.12: indriyāntaravikārāt //

tadevaṃ pratisandhānadvāreṇātmani pratyakṣaṃ pramāṇayitvā anumānamidānīṃ pramāṇayati / anumīyate cāyamiti / ( 361 / 15 ) vipratipannaṃ hi prati yatisandhānamuktaṃ paramārthatastu anubhavānusārasārgo 'yamiti mantavyam //

indri--t (sū. 12) //

kasya cidamlacirabilvāderanubhūtasya tena sahacaritaṃ rūpaṃ vā gandhaṃ vā 'nubhavati /
atha tatsahacaritaṃ rasamanusmarati smṛtvā cecchati icchāto rasanendriyavikāro dantodakasaṃplavalakṣaṇaḥ pravartate taddarśanāccāsyecchānumīyate icchayā ca smṛtiḥ seyaṃ smṛtirasatyātmani sarvendriyaviṣayavedini na bhavitumarhatīti // 12 //

NyS_3,1.13: na smṛteḥ smartavyaviṣayatvāt //

asyākṣepasūtram /
na smṛ--t (sū. 13) // smṛtirātmānaṃ kāraṇatvenāvagamapet

viṣayatveca vā / na tāvatkāraṇatvena tasyāḥ saṃskārakāraṇatvāt / na viṣayatvena smartavyaviṣayatvāt / smṛtācca tasmādindriyāntaravikārotpattirityarthaḥ // 13 //

NyS_3,1.14: tadātmaguṇasadbhāvādapratiṣedhaḥ //

samādhatteḥ tadā--dhaḥ (sū. 14) //

asatyātmani smṛtyanutpattindarśayitvā smartavyārthaviṣayaiva smṛtirnātmaviṣayeti pūrvapakṣiṇo 'vathāraṇaṃ khaṇḍayati /
aparisaṃkhyānāccasmṛtiviṣayasyeti (sū. 15) //

mānasānuvyavasāyajanitasaṃskārakāraṇāsu catasṛṣvapi smṛtiṣu nārthamātraṃ viṣayo 'pi tu jñānajñātṛjñeyāni sarva eva viṣayāḥ caturṣu vākyeṣu ekatra jñānaṃ kriyā kārakānniṣkṛṣṭā yathā amuṣmin mama jñānamabhūditi agṛhyamāṇo 'pyarthaḥ smṛtisannidhāpanādamuṣminnityucyate kārakādaniṣkṛṣṭāpyekatra pūrvāparībhūtabhāvanāpradhānā jñānakriyāgamyate ajñāsiṣamahamamumarthamiti / anyatra tu jñānabhāvane kārakādaniṣkṛṣṭe katṛpradhāne yathā jñātavānahamamumarthamiti / anyatra jñānabhāvane kārakādaniṣkṛṣṭekarmapradhāne yathā 'sāvartho mayā jñāta iti / samānārthamiti / jñānajñeyajñātṛprakāśanaṃ samānamityarthaḥ / evaṃ tāvadagṛhyamāṇer 'the smṛtiḥ pradarśitā / ata pratyakṣer 'the smṛtiḥ pradarśyate / atha pratyakṣer 'tha iti / smṛtiriti pratyabhijñānamāha smṛticchāyāvāhitvāt / adrākṣamiti / pūrvārthamarthadarśanaṃ parāmṛṣapi tenārthadarśanānubhavaḥ kalpyatāmanubhavakalpanā tu kutastyetyata āha / na khalvasavidite sve darśane iti / api tvarthadarśanaṃ taddarśanaṃ ca saṃvidite evetyarthaḥ / kuta etadityata āha / etadadrākṣamiti / yasmādanubhavapuraskṣaraṃ yadatrādrākṣamiti bhavati nūnaṃ tatrānubhavaprathā 'pyabhūditi kalpanīyamityarthaḥ / ito 'pi na śarīraguṇaḥ smṛtiḥ bālye anubhūtasya vārdhake smaraṇāt / anyaddhi bālaśarīramanyacca vṛddhaśarīramiti / āstāṃ tāvatpratyabhijñātaṃ, sādṛśyamapi durvijñānam / na ca paramāṇūnāṃ caitanyaṃ, te hi pratyekaṃ vā cetayeran militā vā / pūrvasmin kalpe anekacaitanye ekasmin śarīre naikamityaniyamo bhavet / na hi nānācetanānāmaikamatyaniyamo dṛṣṭaḥ militānāṃ tu caitanye paramāṇūnāmāvāpodvāpabhedena melakaspaya nānātvātsa evānyopalabdhasyānyena smṛtyabhāvaprasaṅgaḥ / tasmānna śarīrādhārā cetaneti / pareṣāṃ kārikāṃ dūṣayati vārtikakāraḥ / etena na taccakṣuṣi norūpa iti pratyuktam / ( 263 / 6 ) ātmanaḥ pāriśeṣyātsiddheḥ smṛtyādhāratvavyutpādanenetyarthaḥ / yatrādhikaraṇe tajjñānaṃ niṣṭhitaṃ bhavenna tadadhikaraṇamasti na ca nāstīti vyāhatam / syādetad nāyaṃ viśeṣapratiṣedho na cakṣuṣi vijñānaṃ na rūpa iti, kiṃ tu ye cakṣurādyāśrayaṃ vijñānaṃ manyante tanmataṃ pratiṣidhyate / ādhāravattaṃ tu na pratiṣiddhamaprasaktatvādityata āha / kasya veti / api caiṣā kārikā ātmābhāvavivakṣayā prayuktā ātmasattvameva pratipādayanto vivakṣitaviruddhetyāha / ayaṃ ca vijñānasyeti /

tadevaṃ bhāṣyamatenendriyāntaravikārāditi sūtraṃ vyākhyāya vārtikakāraḥ svamatena vyācaṣṭe /
atha vaikasyeti /
uktameva pratisaṃdhānaṃ punanindriyāntaravikāradvāreṇa darśayati sūtraṃ yathā ca pratisaṃdhānaṃ dehendriyādivyatiriktamātmānaṃ pratipādayati tathā 'dha stādeva vivṛtamityāha /
uktanyāyamiti // 12-15 //

NyS_3,1.15: nātmapratipattihetūnāṃ manasi saṃbhavāt //

NyS_3,1.16: jñāturjñānasādhanopapatteḥ saṃjñābhedamātram //

matiḥ smṛtyanumānādijñānam / yadyapi cedaṃ prātisvikasaṃskārādikāraṇakaṃ tathāpyavaśyametenendriyajena bhavitavyaṃ jñānatvādrūpādijñānavaditi, taccendriyamasati cakṣurādau bhāvānmateścakṣurādyatiriktaṃ mana ityucyate /

nanu bhavatu karaṇāntaraṃ manaḥ tattu kathamindriyāntarasahakāri kathaṃ cāṇuparimāṇamityata
āha /
tacca jñānāyaugapadyaliṅgamiti // 15-16 //

NyS_3,1.17: niyamaśca niranumānaḥ //

vārtikaṃ yadi sarvaṃ vijñānaṃ samādhanamucyate manasyapīti / ( 364 / 17 ) na ca tatra mana eva karaṇamātmani vṛttivirodhāditi tadanyasya karaṇatve tajjñānāyāpīndriyāntaramupāsanīyamityanavasthā, anindriyajatve tu matāvapi saṃskārādyeva kāraṇamastīti kṛtaṃ manaseti bhāvaḥ / pariharati -- omitīti / yathā kāraṇasattayā kāryaṃ janitaṃ kāraṇaṃ jñāyate evaṃ manaḥsattayā manoliṅgajñānaṃ janitaṃ mano jñāpayati / tacca liṅgajaṃ manojñānaṃ manaḥsattāhetukam / na ca svātmani vṛtivirodhaḥ na hi manaḥsattāyāṃ manaḥkaraṇaṃ manojñāne vā manojñānaṃ karaṇaṃ yena svātmani vṛttivirodhaḥ syāt / kevalaṃ vā manaḥ svajñāne karaṇaṃ yenaikatra karmakaraṇatve syātām / api tu manojñāne liṅgajñānasahitaṃ manaḥ karaṇaṃ tatsvarūpaṃ tu liṅgajñānasāhityāditi na svātmani vṛttivirodhaḥ / nāpyekasyava kevalasya karmakaraṇabhāva iti bhāvaḥ / syādetad liṅgajñānasahitasya manasaḥ karaṇatve mā bhūdekasyaiva karmakaraṇabhāvaḥ svarūpeṇa karmatvāda liṅgajñānasāhityena ca karaṇatvāt /

yadā tu yoginā pratyakṣeṇa mano gṛhyate tadā kathamekasya karmakaraṇabhāva
ityata āha /
yasya tu manaḥ pratyakṣamiti // 17 //

NyS_3,1.18: pūrvābhyastasmṛtyanubandhājjātasya harṣabhayaśokasaṃpratipatteḥ //

śāstrārthabhūtābhyudayaniḥśreyasopayoginaṃ paralokaṃ paricikṣiṣuḥ parīkṣāhetu bhūtaṃ saṃśayamāha / kiṃ punarayamiti / ( 365 / 8) atra vārttikakāraḥ saṃśayaṃ dūṣayan prakaraṇāntarārambhamākṣipati / etasminnartha iti / dehendriyabuddhivedanābhyo vyatiriktatvāmātmano darśayatā bālyakaumārayauvanavārddhakabhede 'pi caikātmapratisaṃdhānamarthādupapādayatā śarīranāśādūrdhvamātmasadbhāvo darśitaḥ / tāvatā ca naḥ prayojanaṃ tatkimavaśiṣyate yatra saṃśayoyatkṛte ca prakaraṇotthānamityarthaḥ / samādhate / nānārabhyamiti / siddhe 'pi dehādivyatireke bālyādiṣu cānugame kimayamātmā ā śarīrotpatterā ca prāyaṇādyāvaddehasaṃtānabhāvī āho khiduparate 'pi dehādisaṃtāne 'nuvartata evetyeṣa vimarṣo 'dyāpi na nirākṛta iti tannirāsāyedaṃ prakaraṇamārabhyata ityarthaḥ / bhāṣyaṃ dehabhedāditi / lyablope pañcamī / bālyakaumārayauvanavārdhakadehabhedamabhisamīkṣnaya pratisaṃdhānādasyāvasthānaṃ siddhamityarthaḥ / vārttikam / abhipretaviṣayaprārthanaprāptāviti / abhipretaviṣayaprāptāviti vaktavye prārthanāgrahaṇam iṣyamāṇatamatvaṃ sūcayati / neṣyamāṇaprāptau irṣo 'pi tviṣyamāṇatamaprāptau tenābhipretaviṣayasya prārthanāyāṃ satyāṃ prāptāvityarthaḥ / hānānaśakyateti / (366/1) viṣayeṇa viṣayiṇīṃ buddhimupalakṣayati / aniṣṭo viṣayo maraṇādistasya sādhanamahivnayāghrādistasyopanipātaḥ sannidhānaṃ tasminsati vyāghrādijihāsoraśakyahānametaditi buddhirbhayaṃ sā hi kasyāpi janayati / iṣṭaviṣayaviyoge sati tatprāptyaśakyaprārthano śokaḥ / tasyaiva puruṣasya yaḥ prāptyaśakyaḥ tatra prārthanā śokaḥ ya iṣṭo viṣayaḥ prāptumaśakyastatra prārthanā idaṃ me upapadyatāṃ bhavatviti itthaṃbhūtā ceyaṃ prārthapanā na svarūpeṇa śoka ityata āha / iṣṭaviṣayaviyoge satīti / anarhaṇeneti yāvat / tadayamarthaḥ / iṣṭaviyoge tatprāptyaśakyatājñānaṃ śoka iti / anarhaṇena prāptyaśakyatājñānaṃ śocataḥ sūcayati / pratyakṣabuddhinirodha iti / pratyakṣagrahaṇena grahaṇamātramupalakṣayati / tadanugṛhītaḥ smṛtyanugṛhītaḥ / tadanusaṃdhānaviṣaya iti / anusaṃdhīyataityanusaṃdhānaṃ smṛte yadanusaṃdheyaṃ tadviṣaya ityarthaḥ /

tathā 'pi smṛtipratyabhijñayoraviśeṣa
ityata āha /
vartamānasya viṣayasya dṛśyasya tadbhāvaviṣaya iti /
dṛṣṭo hi nirālambano bālaḥ skhalanmāturaṅkātpatanasyāniṣṭasādhanatvamanusmṛtyedaṃ ca patanamiti parāmṛṣya tasyāniṣṭasādhanatvamanuprāya rudanmāturmaṅgalyabhuraḥ- sūtraṃ vikṣipya hastau vepamāna upādadānaḥ tasyānayā ceṣṭavayā bhayaśokāvanumīyete ityarthaḥ // 18 //

NyS_3,1.19: padmādiṣu prabodhasaṃmīlanavikāravattadvikāraḥ //

dṛṣṭena viśeṣitatvāditi / ( 367 / 14 ) dṛṣṭaśabdena viśeṣito vyavasthāpitaḥ kāryakāraṇabhāvo na śakyo vyudasitumityarthaḥ / athātmana utpattinirodhānumānamiti / yadvikāri tadutpattinirodhadharmakaṃ dṛṣṭaṃ yathā padmaṃ tathā cātmā tasmādanitya ityarthaḥ / yadi dharmopajananamātraṃ vikāraḥ sa ākāśādiṣvapītyanekāntaḥ dharmmadharmiṇośca bhedānna dharmopajananāpāyau dharmiṇi yujyete iti nānityatvānumānaṃ vikārāt /

asmākaṃ svātmanityatve 'numānamastītyāśayena nityatvānumāna māha /
tanna yuktamiti /
sarvadāmūrtatvāditi /
ghaṭādayo 'pyekasmin kṣaṇebhavantyamūrtāḥ parimāṇaviśeṣo hi mūrttiḥ na ca dravyasamānakālotpattirguṇānāmiti tannivṛttyartha sarvadetyuktam // 19 //

NyS_3,1.20: noṣṇaśītavarṣakālanimittatvāt pañcātmakavikārāṇām //

pañcātmakānāṃ padmādīnāṃva vikārāḥ pañcātmakavikārā iti // 20 //

NyS_3,1.21: pretyāhārābhyāsakṛtāt stanyābhilāṣāt //

sāmānyato 'dhigatasya viśeṣajñāpanārthamiti /
harṣādinā sāmānyata icchāmātramavagataṃ tadviśeṣastu stanyābhilāṣo rāgaścātrokta
ityarthaḥ // 21 //

NyS_3,1.22: ayaso 'yaskāntābhigamanavattadupasarpaṇam //

aya--ṇam (sū. 22) // na pūrvābhyastanubandha eva pravṛttikāraṇam / ayaso 'yaskāntopasapaṇe tadabhāvāt / yadi ca bālakasya pūrvābhyastasmṛtyanubandho bhavejjātyandhabadhirādayastajjanmānubhūtān gandhasparśān jātyantarānubhūtān rūpasparśādīnapi vyācakṣīrannityabhiprāyaḥ / vikalpya dūṣayati / kimidamiti / ( 369 / 2 ) yauvanādyavasthāyāṃ cetanasya pravṛttiḥ kṣīrādau pūrvābhyastasmṛtyanubandhahetukā pratīteti bālyāvasthāyāmapi cetanasya taddhetukaiva bhavitumarhati tena hetunā cetanapravṛtteḥ svābhāvikasambandhāvagamād vahnineva dhūmasya /

evaṃ vyavasthite yatra smṛteḥ kāryaṃ dṛśyate tanmātraviṣayaiva bālaspaya smṛtivyamiti nānyatra /
na ca ya eka smarati tenāparamapi smartavyamiti kaścinniyamaheturasti yena jātyandhabadhirādayo rūpādibhedān vyācakṣīran adṛṣṭaparipākodbodhitasya saṃskārasya tanniyamena niyamopapatteḥ /
adyatva'pi cānubhūteṣu kasya cideva smaratyātmā na sarvasyeti // 22 //

NyS_3,1.23: nānyatra pravṛttyabhāvāt //

bhāṣya na ca stanyābhilāṣaliṅgamanyaditi / stanyābhilāṣo liṅgamasya nimittāntarasya tattathoktam / anyatra loṣṭādau loṣṭāderiti yāvat / ṣaṣṭhīsaptamyorabhedārthatvāt /

etaduktaṃ bhavati loṣṭāderanyasyāyaskāntapravṛttyabhāvāda
ayasaśca sanimittamupasarpaṇamiti pūrvaṃ vyākhyātam /
saṃprati tvanyathā vyācaṣṭe ayasaḥ khalvapīti /
nipātasamudāyaḥ kalpāntaraṃ dyotayati // 23 //

NyS_3,1.24: vītarāgajanmādarśanāt //

pūrvānubhūtaviṣayānucintanamiti / ekaviṣayaḥ smṛtipravāho vijātīyapratyayāsaṃbhinnaścintanaṃ, taccānubhavaśca paścādbhavatītyanucintanaṃ, na ca tatsmṛtimantareṇa bhavati, na hi tatra pravāhaḥ pravāhiṇaṃ vināsti tadevānucintanaṃ pūrvānubhūtaviṣayaprārthanārthaḥ saṅkalpaḥ prārthanā saṅkalpaḥ sa ca pūrvānubhūtaviṣaya ityarthaḥ / athāsminnevajanmani indriyajo viṣayānubhavo 'nvayavyatirekāvadhāriteṣṭopāyatāsahākarī kasmād rāgaheturna bhavatītyata āha vārtikvakāraḥ / na viṣayāvagamāsamartheṣviti / tadanena pūrvānubhavaśca viṣayāṇāmanyasmin janmanīti bhāṣyaṃ vyākhyātam // 25 // atrāyamuditānuvāda iti bhāṣyam / tasyārthaḥ uditamidaṃ codyam ayaskāntadṛṣṭāntena codyena, tathāpi tasyānuvādo nidarśanārthaḥ / pūrvamayaskānto nidarśanamidānīṃ tu ghaṭādīnāmutpadyamānānāṃ rūpādayo nidarśanamiti tadarthamityarthaḥ / codyasyoditānuvādatvātparihāro 'pyuditānuvāda eveti / tanmayatvādrāga iti / ( 370 / 3 ) abhyupetyādṛṣṭakāraṇatvaṃ rāgādīnāṃ parihṛtaṃ paramārthatastu tanmayatvādrāga ityarthaḥ / syādetad yadi pūrvābhyastasmṛtyanubandhādrāgādīnāmutpādo hanta manuṣyajanmānantaraṃ prāptakarabhabhāvasya manuṣyajanmocitānāṃ bhāvānāmānantaryāttadanurūpā eva rāgādayo bhaveyurna karabhabhāvānurūpāḥ karabhajāterasya vijātīyajanmasahasravyavahitatvādata āha / jātiviśeṣācceti / karmaṇaḥ saṃskārodbodhakatvātkarabhajātyarthena karmaṇā janmasahasravyavahitāpi karabhabhāvanodbodhyate nānantarāpi manuṣyabhāvanā prāyaṇābhibhūtetibhāvaḥ // 24 //

NyS_3,1.25: saguṇadravyotpattivattdutpattiḥ ? //

nanu saguṇadravyotpattivaditi sādhanapakṣe mā bhūdanaikāntikāpādanapakṣe tu ko doṣa ityata āha vārtikakāraḥ /
anaikāntikapakṣe sūtraṃ na kasmāt noktottaratvāt /
uktottarametadyata
iti // 25 //

NyS_3,1.26: na saṃkalpanimittatvādrāgādīnām //

// api ca manuṣyatvena tulyatve 'pi prajñāmedhāprakarṣanikarṣabhedadarśanāt prāgbhavīyābhyāsakalpanā adyatve 'pi hi śāstrābhyāsastadgocaraprajñāmabhivardhayannanvayavyatirekābhyāmanubhūyate so 'yamiha janmanyakṛtaśāstrābhyāsasya tadviṣayaḥ prajñāmedhātiśayaḥ prāgbhavīyābhyāsātiśayaṃ svakāraṇamavagamayati, janasya tiryagādijātiśatavyavadhānaparimlānaprāgbhavīyasaṃskārasya prajñāmedhānikarṣa iti kalpanīyaṃ tasmānnityasyātmanaḥ karmāvidyānibandhano 'nādireṣo ' nekavidhaśarīraparigrahaparityāgapravāho 'pavargānta iti siddham // 26 //

NyS_3,1.27: pārthivaṃ guṇāntaropalabdheḥ //

ātmānantaramuddiṣṭaṃ śarīraṃ parīcikṣiṣamāṇo 'vāntarasaṅgatimāha bhāṣyakāraḥ anādiścetanasya śarīrayoga ityuktam / parīkṣopayoginirvedasādhanatvamāha / svakṛtakarmeti / parīkṣāpūrvarūpaṃ saṃśayamāha / kiṃ ghrāṇādivaditi / ekadvitricatuḥpañcaprakṛtikatāmāsthiṣata śarīrasya vādinaḥ so 'yaṃ saṃkhyāvikalpaḥ / atra vārtikakāraḥ svātantrayeṇa śarīraparīkṣāyāṃ saṅgatimāha / ātmānantaramiti / bhāṣyamatena saṅgatimāha / atha veti / avāntarasaṅgatestātparyamāha tasmin parīkṣyamāṇa iti / mānuṣaṃ śarīraṃ pārthivaṃ gandhavattvāt pārthivaparamāṇuvaditi / na kāraṇaṃ kāryasyātmā tatkathamekātmakamityata āha / ekātmakamityekasvabhāvaṃ svo bhāvo bhavitṝṇāṃ jātiḥ ekajātīyasamavāyikāraṇatve hi tattdekajātīyaṃ syād nānyathetyarthaḥ / paroktān hetūnanyathāsiddhayiṣyaprathamaṃ tāvatsuhṛdbhāvenāha natvidamabādibhiriti / ( 371 / 3 )

NyS_3,1.28: pārthivāpyataijasaṃ tadguṇopalabdheḥ

NyS_3,1.29: niḥśvāsocchvāsopalabdheś cāturbhautikam

NyS_3,1.30: gandhakledapākavyūhāvakāśadānebhyaḥ pāñcabhautikam

paroktasādhanamanyathāsiddhamuktvā bādhakamuktaṃ bhāṣyakṛtā tadanubhāṣya vārtikakāro vyācaṣṭe / tadidamanekaprakṛtīti / pṛthivyudakābhyāmārabhyamāṇamagandhaṃ kāraṇagandhasyaikasyānārambhakatvāt / ayamabhisandhiḥ pṛthivyāpyaparamāṇū tāvannaikaṃ dvyaṇukamārabdhumarhataḥ tayo rūparasasparśavattvena tadārambhasambhave 'pi gandhavattvābhāvaprasaṅgāt / evaṃ pārthivāṇusamavetasya gandhasyaikatvenānārambhakatvāt / nāpi pārthivaramāṇudvayamekaścapāthasīyaḥ paramāṇurityaṇūnāmārambhakatve gandhavattvopapattiriti sāmpratam / paramāṇūnāṃ bahūnāmanārambhakatvāt / tathā hi trayaḥ paramāṇavo na kāryadravyamārabhante paramāṇutve sati bahutvasaṃkhyāyuktatvād ghaṭopagṛhītaparamāṇupracayavat / ārambhakatve teṣāṃ ghaṭopagṛhītānāṃ kapālaśarkarācūrṇakramo ghaṭanāśe nopalabhyeta dvyaṇuke ca vijātīyānārambhakatve siddhe tenaiva dṛṣṭāntenānyatrāpi vijātīyenārambho niṣedhyaḥ / etena pārthivāvayavānāṃ mahatāṃ pāthasīyairavayavaiḥ śarīrārambhaḥ pratyuktaḥ vijatīyānāmanārambhakatvasya dṛṣṭāntadharmiṇi viniścayāditi / tadanena vārtikakṛtā ṣaḍviṃśatikalpā nirākṛtā iti / yadi punarekaikaṃ kāraṇaṃ syāt tataḥ kiṃ bhavedityata āha / ekakāraṇatve tviti / ( 372 / 6 ) nityaṃ nirapekṣamekaṃ kāraṇamiti satatotpattiḥ kāryasya bhavet / kāraṇavināśāttadvibhāgādvā dravyaṃ vinaśyati na caikasya kāraṇasya nityasya vināśo 'sti / na ca bibhāgaḥ tasya sadvitīyavastvāśrayatvāt / ekasya ca dvitīyābhāvāt / vināśakāraṇābhāpavātkṛtakanityatvaprasaṅgarūpamasahāyamekamavayavini na rūpamārabhata iti nīrūpo 'vayavī tathā ca rūpasaṃskārābhāvenāvayavī nopalabhyetetyarthaḥ // 28 // 29 // 30 //

NyS_3,1.31: śrutiprāmāṇyācca //

spṛtirutpattirityarthaḥ /
nyāyasiddhamarthaṃ śrutirūpodbalayati na punarasya prāpikā sāṃkhyarāddhāntābalambanenāpyasyāḥ kathaṃ cidupapatteḥ // 31 //

NyS_3,1.32: kṛṣṇasāre satyupalambhād vyatiricya copalambhātsaṃśayaḥ //

uddeśakramānurodhāccharīrānantaramindriyāṇāṃ parīkṣāṃ pratijānīte bhāṣyakāraḥ / athedānīmindriyāṇi prameyakramaṇeti / tatra parīkṣāpūrvarūpaṃ saṃśayamāha / kimāvyaktikāni āho svidbhautikānīti / upalakṣaṇaṃ caitat / yadāpi bhautikāni tadāpi kiṃ kṛṣṇasāraṃ yadetadupalabhyate tadevendriyam āho tadadhiṣṭhānaṃ taijasamityapi saṃśayo draṣṭavyaḥ / vipratipatteḥ saṃśayaḥ / tatra pūrvaḥ sāṃkhyanaiyāyikayorvipratipatteḥ / uttarastu saugatanaiyāyikayoriti / āvyaktikatvamāhaṅkārikatvaṃ draṣṭavyam / ahaṅkārāddhi buddhivikārādvaikārikāpadekādaśendriyāṇi jāyanta iti sāṃkhyāḥ / āvyaktikatvaṃ tvavyaktasya mūlakāraṇatvāduktam / vipratipattibījaṃ pṛcchati / kutaḥ saṃśaya iti vipratipattimāha kāraṇe kāryopacārāt / uttaraṃ kṛṣṇasāre satīti /

kṛṣṇasāre satyupalambhāt kṛṣṇasārameva cakṣuriti bauddhāḥ /
vyatiricya copalambhāt tadatiriktaṃ taccāhaṅkārikam /
ahaṅkārasyapa vibhutvenāpratidhātāt /
bhautikatve kācābhrapaṭalādibhirbhautikaiḥ pratighātaprasaṅgāditi sāṃkhyāḥ // 32 //

na pradīpādibhiranekāntāditi / vartideśasyena piṇḍitena tejasā pradīpenānekāntāt / prabhā hi visāriṇī tamarvaṃ prāpya prakāśayatiṃ na tu pradīpa ityarthaḥ / viṣayībhāvāditi cediti / utpādaviśeṣa eva sa tādṛk cakṣurarthakṣaṇayoryato 'prāptayorapi viṣayaviṣayibhāvādvedyavedakatvaṃ, na cāyaṃ vyavahitaviprakṛṣṭayoriti na tayorvedyavedaka bhāva ityarthaḥ / nirākaroti noktottaratvāt / sa evārtho viprakaṣṭo na viṣayaḥ sannikṛṣṭaśca viṣaya ityekasya viṣayībhāvastadabhāvaścāyuktaḥ kṣaṇabhaṅgaśca niṣetsyata iti bhāvaḥ

NyS_3,1.33: mahadaṇugrahaṇāt //

tatra sāṃkhyamutthāpya bauddhapakṣaṃ dūṣayati /
abhautikānīti /
kṛṣṇasārādhikagrahaṇe vivakṣiter 'thagrahaṇaṃ saṃpātāyātaṃ na tu tadatra vivakṣitam asādhakatvāditi /
dhānā aṅkuraḥ //

abhautikatvaṃ tu vpayāpakatvāditi / ( 374 / 2 ) tadyathā vijñānādyabhautikaṃ mahaccāṇu ca gṛhṇātītyarthaḥ / ekadeśimatena dūṣaṇamāha / na bhaumikeṣu pradīpādiṣviti / nanu buddhiryadi mahadaṇvoḥ prakāśanaṃ tat kimidānīṃ sarvasyaivāprakāśanamityata āha / avadhāparitasyatvarthasyeti / naca hānopādānopekṣābuddhayo 'ṇvyo mahatyo veti bhāvaḥ / pūrvapakṣyāha nendriye 'pi samānatvāditi / tadevamekadeśino 'sādhāraṇatvāpādane pūrvapakṣiṇāpava dūṣite siddhāntyāha / abhūtātmakaṃ vyāpakaṃ ceti / sāṃkhyaḥ śaṅkate / vṛttiriti / indrayāṇāṃ vṛttayo jñānahetavaḥ pratiṣidhyantaityarthaḥ / yugapadanekagrahaṇaprasaṅgācceti / yadyapi sāṃkhyīyarāddhānte dīrghāṃ śaṣkulīṃ bhakṣayato gugapadanekajñānotpattirabhimatā tathā pi kvacit kramo 'pi dṛśyate sa na syād vṛttimato 'vasthāne tadabhinnā vṛttirapyavatiṣṭhata iti tanmātrādhīnotpattīnāṃ vijñānānāṃ kramo na syāditi bhāvaḥ / ubhayaṃ neṣyata iti / ( 376 / 4 ) vṛttibhyo 'nanyatvaṃ vṛttimato neṣyate nāpi vṛttīnāmananyatvaṃ vṛttimata ityarthaḥ // 33 //

NyS_3,1.34: raśmyarthasaṃnikarṣaviśeṣāt tadgrahaṇam //

naiyāyikaḥ sāṃkhyaṃ dūṣayati // raśmya...ṇam (sū. 34) //

āhaṅkārikatve cakṣurna pratihanyate yadi tat kācābhrapaṭalāntaritaprakāśavat kuḍyāntaritamapi prakāśayet / na caivamasti, tasmātkṛṣṇasārādhiṣṭhānaṃ teja eva bhautikaṃ prāpya gṛhṇāti kuḍyāntaritaṃ tvarthamaprāptaṃ na gṛhṇāti / kācābhrapaṭalāntarite tu vakṣyati /

bhūyo 'vayavasannikarṣānugraha
iti /
indriyāvayavānāmarthāvayavaiḥ indriyāvayavānāmarthena
arthāvayavānāmindriyeṇa indriyasyārtheneti // 34 //

NyS_3,1.35: tadanupalabdherahetuḥ //

tadanupalabdheriti /
nopalabdhilakṣaṇaprāptamanupalabhyamānaṃ śakyamanumātuṃ naraviṣāṇādīnāmapyanumānaprasaṅgādityarthaḥ // 35 //

NyS_3,1.36: nānumīyamānasya pratyakṣato 'nupalabdhirabhāvahetuḥ //

parihāraḥ nānumīyamānasyeti /
satyamanupalabdhinalakṣaṇaprāptamanupalabhyamānaṃ na śakyamanumātuṃ na tu mahattvādyevopalakṣaṇaprāpterapi tu rūpaviśeṣo 'pi /
na cāsau viśeṣa udbhavasamākhyātaḥ kṛṣṇasārādhiṣṭhānaspaya cakṣuṣo 'stītyarthaḥ // 36 //

NyS_3,1.37: dravyaguṇadharmabhedāccopalabdhinimayaḥ //

yatropalabdhistatraitaditi sūtrārthaḥ /
tato mahattvādiṣu madhye yatkiṃ cidekaṃ vaktavyaṃ sūtrakāreṇa yatropalabdhistatraitadityakasmādeva siddheranekopādānavaiyarthyaṃ tasmātsambhāvanāyogyatābhidhānapadaṃ sūtram //

nanu yathāśrutaṃ mahattvādyupalabdhikāraṇamasti cākṣuṣasya raśmeriti kasmādayaṃ nopalabhyata ityata āha /
dravyaguṇadharmeti // 37 //

NyS_3,1.38: karmakāritaścendriyāṇāṃ vyūhaḥ puruṣārthatantraḥ //

anekaraśmisannidhāne sparśasyodbhūtau satyāṃ dravyaṃ dahyeta rūpodbhūtau satyāṃ vyavahitatvādādau nipatitena cakṣurantareṇa dravyasyānupalabdhyā bhavitavyam / śaṅkate athāneketi / ( 379 / 9 ) nānānayanāvayavaireko 'sau nayanāvayavyārabhyataityarthaḥ /

nirākaroti evaṃ satīti /
nānānayanāvayavairārabdha eko 'sau nayanāvayavī samagrāsamagracakṣuḥpuruṣasādhāraṇa
ityupalabdhistulyā syādityarthaḥ //

NyS_3,1.39: madhyandinolkāprakāśānupalabdhivattadanupalabdhiḥ //

NyS_3,1.40: na rātrāvapyanupalabdheḥ //

na hi yadyasyābhibhāvakaṃ tattasya vyañjakamiti / ( 380 / 17 ) rātrau yad loṣṭatejaso 'bhibhāvakaṃ divā kathaṃ tadevāsya vyañjakaṃ yena tadabhāvādrātrau loṣṭatejo nopalabhyeta ityarthaḥ /

apiśabdādgamyata
iti /
na rātrāvapīti sūtragatādityarthaḥ // 39-40 //

NyS_3,1.41: bāhyaprakāśānugrahādra viṣayopalabdheranabhivyaktito 'nupalabdhiḥ //

so 'yaṃ cakṣuṣo raśmiḥ kimabhāvānnopalabhyate kiṃ vā 'nudbhūteratrāha bhāṣyakāraḥ upapannarūpā ceyamanabhivyaktito ' nupalabdhiriti yojanā / anabhivyaktito 'nudbhūterityarthaḥ / atra heturbāhyaprakāśānugrahādviṣayopalabdheḥ viṣayaśca svaṃrūpamātmano 'nyacca / etaduktaṃ bhavati yadupalabdhau bāhyaprakāśamanugrāhakamapekṣate tasyānudbhūterevānupalabdhirna tvabhibhūteḥ yathā hemante viṣaktāvayavasyāpyasya dravyasya /

āpyaṃ hi dravyaṃ viṣaktāvayavaṃ svaviṣayopalabdhau bāhyaprakāśānugrahamapekṣamāṇaṃ dṛṣṭaṃ cakṣurapi ca viṣayopalabdhau bāhyaprakāśamapekṣate nirāloketasyāpravṛtteḥ /
tasmādviṣayopalabdhau bāhyaprakāśāpekṣatvāttadanudbhūtyā na pratīyate na punarabhibhūtyeti siddhaṃ prakṛtam /
tadetadvārtikakāro vyācaṣṭe /
tasya vidyamānasyeti // 41 //

NyS_3,1.42: abhivyaktau cābhibhavāt //

kasmātpunarnāyanasyeti / asyottaram / abhibhavanīyasya rūpamāha / yadudbhūtarūpamiti / ( 381 / 7 ) tadvaidharmyamanudbhūtarūpasyāha / anudbhūtarūpaśceti / anudbhūtarūpasyābhibhavābhāve nidarśanamāha / yadanudbhūtarūpamiti / bāhyaprakāśānugrahāpekṣasya cābhibhavābhāve nidarśanamāha / yacca bāhyaprakāśānugrahāpekṣamiti / kṛṣṇasāraṃ raśmimadityucyamāne prasannāndhasyāpi kṛṣṇasāraṃ raśmimatsādhyeta tathā cāpasiddhānta ityata āha / vipratipattiviṣaya iti / tena vipratipativiṣayaḥ kṛṣṇasāraṃ rūpaṃ ca raśmimaditi sādhyanirddeśaḥ / upalabdhau nimittattvādityucyamāne gandhādibhiranaikāntikaṃ syādata uktaṃ rūpolabdhāviti / rūpasākṣātkāra ityarthaḥ / tathāpi sannikarṣādibhiranaikāntikamata uktaṃ dravyatve satīti / tathāpi manasānaikāntikamata uktaṃ niyataspaya sādhanāṅgasyeti / asādhāraṇasya sādhanāṅgatve satīti /

manasastu sādhāraṇasya sādhanāṅgasya rūpopalabdhau nimittatvam /
sādhanaṃ samudāyastadaṅgamavayavaḥ /
atha veti /
dravyatve sati niyatatve cārthaprakāśakatvādityucyamāne ghrāṇādibhiranaikāntikaṃ syādata uktaṃ sphaṭikādivyavahiteti // 42 //

NyS_3,1.43: naktañcaranayanaraśmidarśanācca //

mānuṣaṃ cakṣūraśmimaditi / rūpādyupalabdhinimittatvāditi sāvadhāraṇaṃ rūpādīnāmeveti / tena na manasā 'naikāntaḥ / tathāpi sannikarṣeṇānaikānta ityata uktamaprāptisvabhāvatva iti / itaśca bhautikānīndriyāṇi cakṣūrasanatvagghrāṇānītyarthaḥ / tathāpi śrotrasya rūpaṃ na jñāyate kīdṛśaṃ tadityata āha / bhūtaṃ śrotram / ( 382 / 3 ) arthaprakāśakatvādityucyamāne manasānaikāntikamata āha prāpteti / na hi rūpādibhiḥ sahāsti manasaḥ prāptistathāpi manasyevāyaikāntaḥ āntaraṃ hi duḥkhādi manaḥ prāpya prakāśayatyata āha bāhyeti / tathāpi sannikarṣādṛṣṭādibhiranaikānto 'ta āha / dravyatve satīti / śaṅkābhāṣyaṃ jātibhedavadandriyabheda iti cet / nirākaroti dharmabhedamātraṃ cānupapannam / vṛṣadaṃśanayanasya raśmimatvaṃ mānuṣanayanasya tu na tattvamiti yo 'yaṃ dharmabhedaḥ sa eva mātraṃ taccānupapannam / co 'vadhāraṇe bhinnakramaḥ /

anupapannameveti yojanā /
kuto 'nupapannamityatra hetumāha āvaraṇasyeti /
tathā hi dhūmavatvaṃ parvate rasavatyāṃ cānyat tathā'pyeṣa viśeṣo 'syāgnimattvānagnitve pratyaprayojakaḥ /
evaṃ biḍālatvamanuṣyatve aprayojake ityarthaḥ // 43 //

NyS_3,1.44: aprāpyagrahaṇaṃ kācābhrapaṭalasphaṭikāntaritopalabdheḥ //

NyS_3,1.45: kuḍyāntaritānupalabdherapratiṣedhaḥ //

NyS_3,1.46: apratīghātāt saṃnikarṣopapattiḥ //

so 'pratihanyamāna
iti /
sa raśmirapratihanyamānaḥ kācena kācaṃ vyatibhidyārthena sambadhyate kācāntargatena // 44-46 //

NyS_3,1.47: ādityaraśmeḥ sphaṭikāntaritepi dāhye 'vighātāt //

vārtikam avyūhyamānāvayavadravyānupraveśa iti / ( 383/ 10 ) yasya dravyasya bharjanakapālāderavayavā na vyūhyante pūrvotpannadravyārambhakasaṃyoganāśena dravyāntarajanakasaṃyogotpādanaṃ vyūhanaṃ tanna kriyante tasya dravyasya bharjanakapālāderavyūhyamānasyāvayavavyūhanamavayavino 'pīti avyūhyamānasyetyuktam / tasya bharjanakapālāderantarāvayavairyo 'bhisambandho vahneḥ so 'pratighātaḥ / etaduktaṃ bhavati sāntaratvādavayavidravyāṇāṃ tadavināśenāgneryo 'nupraveśaḥ so 'pratighāta iti / praveśe 'pratighātamuktvā niḥsaraṇai 'pyavighātamāha /

antarvyavasthitasya vā dravyasya madhūdakāderbahiravasthitahastādiprāptiḥ
tasya kīdṛśasya bahirityata āha /
avyūhyamānāvayavasya śalākādestasya bahiriti // 47 //

NyS_3,1.48: netaretaradharmaprasaṅgāt //

NyS_3,1.49: ādarśodakāyoḥ prasādasvābhāvyād rūpopalabdhivattadupalabdhiḥ //

dravyāntarāsaṃpṛktadravyasamavāyaḥ svacchatetyarthaḥ / prasaṅgātpratibimbabhramotpādakramamāha / ādarśādiṣviti / ( 384 / 10 ) yadabhimukhamagramiti / draṣṭuḥ puruṣasyābhimukhaṃ nayanaraśmeḥ parāvṛttasyāgraṃ tadabhimukhaṃ mukhādi paśyati / sārūpyanibandhanatvādvibhramāṇāṃ sārūpyamihāpyāha / yathā 'grato 'vasthitasya puruṣasya mukhaṃ locanarocirapraśmisambandhabhimukhamevametaditi / nanvādarśapratihataśced nayanaraśmiḥ parāvṛttaḥ kathaṃ paścādabhimukhavibhramahetuḥ hanta bhoḥ pātamātrādādarśajñānena bhavitavyaṃ paścātpratimbivibhrameṇa,

na caivamasti yaugapadyapratibhāsādityata āha /
ādarśeti /
kutastarhi maṇikṛpāṇāderdarpaṇataleṣu nānānirbhāsaḥ pratibimbāvabhāsa ityata āha
ādarśarūpānugrahāditi // 48-49 //

NyS_3,1.50: dṛṣṭānumitānāṃ niyogapratiṣedhānupapattiḥ //

NyS_3,1.51: sthānānyatve nānātvād avayavinānāsthānatvācca saṃśayaḥ //

saṃprati teṣāmevendriyāṇāmekānekatve parīcikṣiṣuḥ saṃdigdhe / athāpi khalvekamiti / praśnapūrvakaṃ sūtramavatārayati / kutaḥ saṃśayaḥ // sthānā--yaḥ (sū. 51) //

tatra ke cididaṃ sūtraṃ bhāṣyamatānapekṣaṃ yathāśruti vyācakṣate / taddūṣaṇapuraḥsaraṃ bhāṣyavyākhyānaṃ gṛhītu yathāśruti vyākhyānaṃ pareṣāṃ sūtrapāṭhapūrvakamupanyasyati / eke tviti / ( 385 / 13 ) anupapannarūpaścāyamiti / atra hi yathāśruti sthānānyatva iti niyittasaptamyā nānātvasya bījaṃ sthānānyattvamuktaṃ na tvekatvasyeti / ekatvasya tu bījaṃ nānāsthānatvaṃ yathoktam / avayavinānāsthānatvāditi / avayavītyekatvamupalakṣayati / sthānānyatvaṃ ca sthānasyānyatvamucyate / nānāsthānatvaṃ ca nānāsthānāni yasyetyanyapadārthaḥ sthānānyatvādanyaḥ na tu dharmadvayaṃ sākṣātsaṃśayakāraṇamityekatarasyaikānekasādhāraṇyaṃ vācyam / tatra yadi tāvadevaṃ kriyate saṃśayaḥ sthānānyatve nānātvaikatvadarśanāditi / yadā sūtrārthālocanenaikatve sthānānyatvasyādarśanānna samānadharmaḥ sūtraṃ khalvekatve nānāsthānatvamāha na sthānānyatvam / anekatvamātre hi taduktaṃ sūtrakāreṇa sthānānyatve nānātvāditi / atha nānāsthānatve satyekatvānekatvadarśanātsaṃśaya iti etad dūṣayati / tadā dravyaṃ nānāsthānamanekaṃ na kiṃ cid dṛṣṭaṃ sūtram / avayavinānāsthānatvāditi sūtraṃ nānāsthānatvenaikatvamāha na tu nānātvamapi yatpunarghaṭādyanekaṃ na tannānāsthānamuktaṃ sūtrakṛtā / api tu sthānānyatvaṃ sūtrakṛtoktaṃ sthānānyatve nānātvādityanena dūṣaṇabhupaṃsaharati / so yaṃ saṃśaya ubhayathā 'nupapanna indriyeṣu yathāśrutasūtraparigraheṇa ubhayathā sthānānyatvena nānāsthānatvena cetyarthaḥ / tadevaṃ paravyākhyānaṃ daṣayitvā bhāṣyakārīyasya vyākhyānasya yuktatvamāha sthāneṣu tu yuktaḥ / sthāneṣvitinimittasaptamī nānāsthānatvanimitta indriyeṣvekatvānekatvasaṃśayo yuktaḥ nānāsthānaṃ khalvekamavayavidravyaṃ dṛṣṭamanekaṃ ca bhinnabhājanagataṃ phalamiti / indriyaviṣayaṃ nānāsthānatvanimittakaṃ saṃśayamāha / kiṃ nānāsthānānīndriyāṇi uta nānāsthānamekamindriyamiti / tadidamuktaṃ bhāṣyakāreṇa bahūni dravyāṇi nānāsthānāni dṛśyante nānāsthānaśca sanneko 'vayavī ca / tenendriyeṣu bhinnasthāneṣu saṃśaya iti / sūtre 'pi sthānānyatve ityanena nānāsthānatvamevopalakṣaṇīyamityavirodhaḥ / yathāśrutastu na sūtrārtha ityāha / indriyeṣu tu na sthānanānātvātsambhavati / na ca nānāsthānatvāditi / ( 386 / 1 ) kiṃ tvindriyaviṣayo nānāsthānatvādeva saṃśayo bhāṣyakārīyaḥ sādhīyānityarthaḥ /

tadevaṃ paroktaṃ saṃśayabījaṃ dūṣayitvā bhāṣyakārīyaṃ saṃśayabījaṃ darśayitvā vārttikakāraḥ svātantryeṇa saṃśayabījamāha /
śarīravyatirekitvātsattvācca saṃśaya iti // 50-51 //

NyS_3,1.52: tvagavyatirekāt //

pūrvapakṣaṃ gṛhṇāti /
tvaga--t (sū. 52) //

kaḥ punaravyatireka iti / ghaṭādiprāptaṃ cakṣastvaco vyatiricyata eveti bhāvaḥ / uttaram / sarvādhiṣṭhānasambandha iti / sautrasyāvyatirekaśabdasya vyākhyānāntaramāha / sati bhāvo veti / tadanena yasyāṃ ca satyāmiti bhāṣyaṃ vyākhyātam / co vikalpārthaḥ / siddhāntabhāṣyaṃ nendriyeti / lokavirodha iti / lokyate jñāyate 'neneti lokaḥ pramāṇaṃ tadvirodha ityarthaḥ /

anekena cānindriyeṇeti /
śarīraṃ pārthivaṃ bhūtāntarasampṛktaṃ ca tadindriyādhiṣṭhānāni śarīrāvayavabhūtāni pṛthivyādinā vyāptānītyanekāntaḥ /
na vyāghātāditi /
paradoṣodbhāvanapaṃra na punaratvagavayavatvamindriyāntarāṇāmabhimatamiti // 52 //

NyS_3,1.53: na yugapadārthānupalabdheḥ //

evaṃ bhāṣyakārīyasiddhāntamutatvā sautrasiddhāntamāha / sūtreṇa cābhisambandhaḥ siddhāntasya // ( 387 / 8 ) na yu--bdheḥ (sū. 53) //

naitadastyekamindriyamiti / kasyād ? yugapadarthānupalabdheriti / tadetatsūtraṃ bhāṣyadṛṣṭyā vyācaṣṭe vārttikakāraḥ / yasyaikamindriyamiti / tadvetadvyākhyānaṃ dūṣayati / naikendriyagrāhyāṇāmiti / bhāṣyavyākhyānaṃ dūṣayitvā sūtramanyathā vyākhyātuṃ bhūmiracanāṃ karoti / evaṃ bruvāṇa ekendriyavādīti // ( 388 / 5 ) sāmi--ardham /

ekamapīndriyamardhaṃ prāpya gṛhṇāti aprāptaṃ cārdhamekadeśa iti yāvat /
karaṇadharmamatikrāmantaṃ prati yugapadupalabdhiprasaṅgo dūṣaṇamityarthaḥ // 53 //

NyS_3,1.54: vipratiṣedhācca na tvagekā //

ekatvapratiṣedhādeva pāriśeṣyānnānātvaṃ setsyatītyata āha nāsādhanā kriyeti / ( 389 / 7 ) ekatvaṃ ca kathamiti / na śakyaḥ pakṣo dūṣayitumityuktam / pṛcchati / kathaṃ tarhīti / uttaram / pratiṣedhāccānantaramiti / yadyapyanantaraśabdaprayoge pañcamī na smaryate tathā 'pyanyaśabdasyādhyāhāreṇa pañcamī vyākhyeyā /

anantaraṃ pratiṣedhādanyaḥ sthāpanāheturiti yojanā /
atha veti /
vyatirekī heturdvayorviruddhayorekataraniṣedhenaikata(nīṃ)raṃ vyavasthāpayati /
yathā nairātmyaniṣedhena jīvaccharīraspaya sātmakatvamiti // 54 //

NyS_3,1.55: indriyārthapañcatvāt //

sūtramākṣipati /
idaṃ tu sūtramiti /
eṣa nyāyo mayā vāco bhaṅgyā sūtrita
ityarthaḥ // 55 //

NyS_3,1.56: na tadarthabahutvāt //

pūrvapakṣiṇaḥ sūtram /
na ta--t (sū. 56) //

pūrvapakṣamākṣipati na virodhāditi /
pūrvapakṣiṇaḥ samādhānaṃ nāsādhanāditi // 56 //

NyS_3,1.57: gandhatvādyavyatirekād gandhādīnāmapratiṣedhaḥ //

siddhāntaḥ--- gandha--dhaḥ (sū. 57)

NyS_3,1.58: viṣayatvāvyatirekādekatvam //

NyS_3,1.59: na buddhilakṣaṇādhiṣṭhānagatyākṛtijātipañcatvebhyaḥ //

yasyādhiṣṭhānaṃ bhinnamiti / ( 391 / 10 ) bhinnaṃ niyatam / etaduktaṃ bhavati rūpavyañjakasya kṛṣṇasāramevādhiṣṭānaṃ na karṇaśaṣkulyādi evamanyatrāpi draṣṭavyam / yasya punaḥ siddhāntino 'dhiṣṭhānābhedastathā ca tadadhiṣṭhānasyendriyasyāpi bhedaḥ tasyaikādhiṣṭhānavināśena tadgatasyendriyasya vināśe 'pyadhiṣṭhānāntarāśritasyendriyāntarasyāvasthānamiti naikādhiṣṭhānanāśe sarvādhiṣṭhānanāśātsarvendriyanāśalakṣaṇaḥ

tathaikādhiṣṭhānāvasthāne sarvendriyāvasthānalakṣaṇo doṣa iti /
iṣṭāniṣṭopekṣaṇīya iti /
upekṣaṇīyasyāpi puruṣārthatvaṃ bhavati kena citprakāreṇa, yadi hi tatra puruṣaḥ pravartate tato niṣphale karmaṇi pravṛttaḥ puruṣastapyeta /
duḥkhaṃ karmetyanu bhavo lokasya, upekṣaṇīyatve tu tanna tasya bhavati // 58-59 //

NyS_3,1.60: bhūtaguṇaviśeṣopalabdhestādātmyam //

tatra pārthivaṃ ghrāṇaṃ rūparasagandhasparśeṣu niyamena gandhasya vyañjakatvād bāhyapārthivavaditi / yathā hi mṛgamadagandhavyañjakāḥ kukkuṭoccārādayaḥ pārthivā ityarthaḥ / na cātapenānekāntaḥ / na hyatapo gandhavyañjako 'pi tu jalābhibhūto gandho dravyāṇāṃva nopalabhyate kevalaṃ jalamātayo 'panayati na tu gandhaṃ dravyasyābhivyanakti tasmānnānekāntaḥ / evaṃ rasanamindriyamāpyaṃ gandhādiṣu madhye niyamena rasasya vyañjakatvād dantāntarasyandamānodakavinduvat / na khalu viśuṣyadāsyo modakādirasamanubhavati / evaṃ taijasaṃ cakṣuḥ gandhādiṣu madhye niyamena rūpasya vyañjakatvāt pradīpādivat / evaṃ vāyavīyaṃ tvagindriyaṃ gandhādiṣu madhye sparśasyava vyañjakatvāt svedodabinduśatisparśavyañjakavyajanapacanavat / niyamagrahaṇaṃ manonivṛttyartham / madhya iti cāvadhāraṇasiddhyartham / anyathā ghrāṇādīnāṃ gandhatvādivyañjakatvenāvadhāraṇaṃ na syāt / tadetadāha / evaṃ śeṣeṣviti / ( 392 / 19 ) evaṃ cendriyapañcatvena hastapāyūpasthavācāmindriyatvaniṣedho 'pi sūcita indriyalakṣaṇavirahāt / yaccharīrasaṃyuktaṃ saṃskāra(ka)doṣavyatiriktaṃ sākṣātpratītisādhanaṃ tadindriyamiti hīndriyalakṣaṇaṃ, na caitadasti hastādiṣu / taj jñānendriyāṇāṃ lakṣaṇamimāni karmendriyāṇīti cet / hantainaṣāmindriyatvalakṣaṇāntaraṃ vaktavyam / śarīrāśritamasādhāraṇakāryakārīndriyamiti lakṣaṇamiti cet /

vaktavyameṣāmasādhāraṇaṃ kāryam /
uktaṃ vacanādānaviharaṇotsargānandāḥ pañcānāmiti /
nanvādānaviharaṇotsargāstāvadvakrahastādibhirapi śakyāḥ kartum /
api cāsti kaṇṭhahṛdayāmāśayapakvāśayādīnāṃ giraṇāditattadasādha raṇaṃ kāryamiti tānyapīndriyāṇi prasajyeranniti tasmādyatkiñcidetadapīti // 60 //

NyS_3,1.61: gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ //

NyS_3,1.62: aptejovāyūnāṃ pūrvaṃ pūrvamapohyākāśasyottaraḥ //

kramaprāptamarthalakṣaṇaṃ parīcikṣiṣamāṇor 'thalakṣaṇaṃ smārayati / gandhādayaḥ pṛthivyādiguṇā ityuddiṣṭamiti / lakṣitamiti vaktavye saṃmugdhābhidhānaṃ sāmānyāduddiṣṭamityuktam / tatra parīkṣāmukhaṃ saṃśayamāha / uddeśaśca niyogeti / niyogādīnāṃ rūpamāha / tatra niyoga iti / tadevaṃ vimṛṣya niyogasamuccayau parityajya vikalpamālambate sūtrābhyāmato viśeṣaṇārthamiti / ( 393 / 2 ) gandha---vyāḥ (sū. 61) apta---raḥ (62) / viśeṣaṇārthamiti / sūtrayostātparyamuktaṃ tadevaṃ sphuṭayati / niyamārthe iti / uttareṣvabādiṣvekaikaśo 'pakarṣo gandhādīnāṃ sparśaparyantānām / tathā hi caturṣu gandhāpakarṣopasvapakṛṣṭasya gandhasya punarudbhavo nāstīti adbhya uttare tejasi rasasyāpakarṣaḥ / evamapakṛṣṭayośca gantharasayoḥ punarudbhāvo nāstīti tejauttare vāyau rūpāpakarṣa iti / evamapakṛṣṭānāṃ gandharasarūpāṇāṃ punarudbhavo nāstīti vāyoruttarasminnākāśe sparśasyāpakarṣaḥ / tadidamukta mekaikaśa iti / avyutpanno 'yasuttaraśabdo 'nantaravacanaḥ tena bahūnāṃ nirddhāraṇe 'pyupavannārtha iti /

bhavatu vā tarabnirdeśaḥ tathā 'pi na doṣa ityāha /
bhavatviti /
kva citpāṭhastantraṃ veti yathābhāṣyam
sphuṭārtha eva // 61-62 //

NyS_3,1.63: na sarvaguṇānupalabdheḥ //

pūrvapakṣī niyogapakṣamutthāpayati /
na sa--bdheḥ (sū. 63) //

pṛthivyādiprakṛtīnāṃ ghrāṇādīnāṃ gandhādiprativyaktiniyama evamupapadyate yadi gandhamātraguṇā pṛdhivī rasamātraguṇā āpa
ityādi na tvanyathā /
anyathā tu pārthivena ghrāṇena gandhavadrasarūpasparśā api vyajyeran aviśeṣādityarthaḥ // 63 //

NyS_3,1.64: ekaikaśyenottarottaraguṇasadbhāvāduttarāṇāṃ tadanupalabdhiḥ //

NyS_3,1.65: viṣṭaṃ hyaparaṃ pareṇa //

viṣṭaṃ ṇa (sū. 65) //

saṃsargasya dvyāśrayatve 'pi na dvaye sajānatvaṃ yathā 'gnidhūmayoḥ saṃbandho nyathā'gneḥ sa hi vyāpako dhūme dhūmadhvajasya bhāva eva nābhāvaḥ / dhūmastu vyāpyaḥ taspaya vānhāveva bhāvo nānyatreti / evamaparaṃ pṛthivyādi pareṇābādinā viṣṭaṃ vyāptaṃ nābādimantareṇāsti pṛthivī / tena pṛthivyāmabādiguṇānāṃ rasādīnāṃ niyamenopalambho na tvabādiṣu pṛthivīguṇānām, evamapsvanalādiguṇo vyākhyātaḥ / viṣṭattvaṃ saṃyogaviśeṣo vyāptistyirthaḥ / bhāṣyaṃ taccaitadbhūtasṛṣṭāviti / bhūtasṛṣṭipratipādakeṣu purāṇeṣu naitarhīti / nedānīmananubhavādityarthaḥ // 64-65 //

NyS_3,1.66: na pārthivāpyayoḥ pratyakṣatvāt //

siddhāntī vikalpavādyetad
dūṣayati /
napā--t (sū. 66) //

trividhaṃ hi dravyaṃ cākṣuṣamiṣyate prārthivamāpyaṃ taijasaṃ ca / tatra rūpavattvena taijasameva cākṣuṣaṃ syād netarad rūpavattvāt / na ca rūpidravyasaṃtarmāccākṣuṣatvaṃprarūpathoccapi pārthivāpyayoriti vācyam / nabhonabhasvatorapi cākṣuratvaprasaṅgāt / asti hi rūpavatā tejasā tayoḥ iti / atha vā pārthivāpyasaṃbandhino rasabhedasya rūpabhedasya caikānekavidhatvena pratyakṣatvādityāha bhāṣyakāraḥ / rasayorvetyādi nopapadyata ityantena / punarasyaiva vyākhyānāntaramāha / sparśayoriti / pārthivāpyayorityasyodāharaṇamātrārthatvāt / pārthivataijasayoritvapi vyākhyānamuktam / vyākhyānāntaramāha / atha veti / kāryasya vyavasthitaguṇasya darśanāt kāraṇamapi vyavasthitaguṇamanumapite / na ca sarvatra saṃsargo yenānyasya guṇo 'nyatropalabhyate vivekasyāsaṃsargasya darśanāt / vyākhyānāntaramāha / dṛṣṭaścati / co vikalpārthaḥ / niyogastu niranumānaṃ ityāha / niranumānaṃ tu viṣṭaṃ hyaparaṃpareṇetyetaditi / niyamo gandha eva pṛthivnayāmityevamādiḥ / tasya kāraṇaṃ pramāṇaṃ nāsti tadbādhakasyaiva pramāṇasyoktatvāt / tasmādbhūtasṛṣṭiḥ kathaṃ cidupacārato vyākhyeyeti / viṣṭatvaṃ saṃyogaḥ sa ca dvayoḥca samāna iti / anyaguṇo yadanyatropalabhyate tatkiṃ saṃyogādoho svidvyāpteḥ, yadi vyāpteḥ nāyogolake vahnisaṃpṛkte vahniguṇā gṛhyeran /

tayorvyāpyavyāpakabhāvābhāvāt /
dhūme ca gaganatalāvalambini bhūmiṣṭhena vahninā vyāpteragnerguṇāgṛhyeran tayorvyāpyavyāpakabhāvāt /
tasmādanyasaṃyogo hetuḥ sa cobhayoraviśiṣṭa
iti tejasā saṃyuktasya vāyorapi rūpavattvena cākṣuṣatvaprasaṅga iti // 66 //

NyS_3,1.67: pūrvapūrvaguṇotkarṣāt tattatpradhānam //

pūrva--nam (sū. 67) //

pradhānatāpadārthaṃ vyācaṣṭe bhāṣyakāraḥ viṣayagrāhakatvaṃ gandhādirviṣayaḥ / tadeva viṣayagrāhakatvaṃ kutastatrāha / guṇotkarṣāttadabhivyaktisāmarthyāt / viṣayagrāhakatvaṃ cetprādhānyaṃ tatsarveṣāmevendriyāṇāṃ viṣayagrāhakatvādityāśayavān vārttikakaro bhāṣyakārīya vyākhyānamamṛṣyamāṇaḥ pṛcchati / kā pradhānatā ( 395 / 8 ) / svamatenottaramāha / caturguṇatvādiriti / etaduktaṃ bhavati yasmāccaturguṇatvena pārthivaṃ ghrāṇaṃ rasanādibhya āpyādibhyaḥ pradhānaṃ tasmādasyāgandhavattvaṃ nāsti yena gandhaṃ na gṛhṇīyāt / na nvevaṃ rasavattvāndikamapyasti ghrāṇasyati rasādikamapi gṛhṇīyādata uktaṃ guṇotkarṣāditi / sarveṣāṃ samavāyāviśeṣe 'pi gandhasyaiva ghrāṇautkarṣa iti gandhameva gṛhṇāti tenāgandhavattvaniṣedhaparaṃ pradhānyābhidhānaṃ na punargandhagrahaṇe gandhavattvaṃ prayojakamapi tu gandhasyotkarṣa iti siddham / tatrotkarṣapadārthaṃ pṛcchati vārttikāraḥ ko guṇotkarṣaḥ / uttaraṃ svaguṇābhivyaktisāmarthyaṃ svo guṇo ghrāṇasya mandhaḥ tajjātīyaścandanādisamaveto 'pi gandhaḥ sva ityucyate / na punaḥ svaguṇamevābhivyanakti ghrāṇaṃ ghrāṇasamavetasya hi gandhasyādṛṣṭavaśāttādṛśo nirmāṇabhedo yena sajātīyaṃ candanādisamavetaṃ gandhamabhivyanakti yathā mṛgamadādigandhaṃ pārthivadravyāntarasamaveto gandha iti / ata evāha yena guṇena yad dravyamutkṛṣyate sa tajjātīyābhivyañjakatvādutkṛṣṭo bhavati / tasmin dravyaiti śeṣaḥ /

yaḥ punargandhaguṇatvāditi /
gandhamātraguṇatvodeva ghrāṇaṃ gandhasya vyajjakaṃ na tu mandhasyotkarṣādityarthaḥ /
tasya vādinaḥ sarveṣāmeva pārthivānāṃ guṇānāmupalabdhiprasaṅgaḥ
ghrāṇagrāhyatvaprasaṅga ityarthaḥ // 67 //

NyS_3,1.68: tavdyavasthānaṃ tu bhūyastvāt //

nanu bhavato 'pi kuto vyavasthitiriti sūtramavatārayituṃ pṛcchati /
kasmātpunariti /
tadvya--t ( sū. 68 ) //

arthanirvṛttīti / arthaḥ puruṣārthaḥ /

pravibhaktasyeti /
itarebhyo viśiṣṭasya /
saṃskārakārita iti /
adṛṣṭakārita iti // 68 //

NyS_3,1.69: saguṇānāmindriyabhāvāt //

śaṅkate / yadi punarindriyasya gandha iti ( 396 / 6 ) nirākaroti / tenaiva tasyeti /

NyS_3,1.70: tenaiva tasyāgrahaṇācca //

tadetadgrahaṇakavākyaṃ sopaskāraṃ vyācaṣṭe / yadīnidrayaṃ svagandhaṃ gṛhṇīyātte tava darśanenāsāvindriyagandhaḥ, athendriyagandhastato nendriyagrāhyaḥ syāt / kasmānnendriyagrāhya indriyagandha ityata āha / gandhaṃ ca gṛhṇaditi / co hetvarthe / na cātmasādhanaṃ karaṇamastīti manastu liṅgavadātmani karaṇaṃ na kevalamityuktam /

tulyatvamāpādayituṃ siddhāntī pūrvapakṣiṇamanuyuṅkte kasmātpunaridaṃ na codyata iti /
pūrvapakṣyāha na codyata iti /
siddhāntavādyāha tulye ghrāṇena svasya gandhasyāgrahaṇamiti /
tulyatāmevāpādayati etadapyadeśanīyamiti // 70 //

NyS_3,1.71: na śabdaguṇopalabdheḥ //

NyS_3,1.72: tadupalabdhiritaretaradravyaguṇavaidharmyāt //

( 397 / 11 ) śabdaguṇatvameva dikkālayoriti ceda nāmni vivādaḥ dikkālayorhi śabdaguṇatve satyasādhāraṇayogitvena na parāparavyatikarakāraṇatvaṃ pṛthivyādivadbhavitumarhatīti / tathā ca śabdaguṇaṃ parāparapratyayakāraṇaṃ cākāśameveti nāmni vivādaḥ / dikkālau tu parāparavyatikarakāraṇe kalpanīyau tena vyatiriktāvityarthaḥ / api cākāśamicchata ākāśapratyākhyānaṃ ca sāmarthyānupalabdheriti / rūpādisākṣātkāre hi indriyāṇāmindriyatvameva svarūpasāmarthyaṃ taccakṣurādidravyasya dṛṣṭaṃ na guṇādīnāmityarthaḥ // 75 // iti miśraśrīvācasyativiracitāyāṃ nyāyavārtikatātparyaṭīkāyāṃ

tṛtīyādhyāyasya prathamamāhnikaṃ samāptam //

śrīvācaspatimiśraviracitāyāṃ nyāyavārtikatātparyaṭīkāyāṃ

tṛtīyo 'dhyāyaḥ

NyS_3,2.1: karmākāśasādharmyāt saṃśayaḥ //

parīkṣitānīndriyāṇyarthāśca buddheridānīṃ parīkṣākramaḥ / kramaḥ sthānaṃ / vṛttavarttivyamāṇānukīrttanaṃ hetuhetumadbhāvajñāpanārtham / arthondriyaparīkṣā ca buddhiparīkṣaṇaṃ ( ca ) yathopayujyate tathā buddhiparīkṣāyāmeva sphuṭapībhaviṣyati / saṃśayamākṣipati / anupapannarūpa iti / (398 / 12) yadyupalabhyamānajñānaviṣayaḥ saṃśayaḥ so 'nupapannaḥ sāṃkhyānāmapi tadanityatvasyābhyupagamāt / atha sāṃkhyābhimatamahattattvaviṣayaḥ tasya sattva eva vipratipattiriti kutastadgatadharmavicāraḥ sati dharmiṇi dharmāścintyante na sandigdhasattvā iti bhāvaḥ / samādhate dṛṣṭipravādeti / sāṃkhyānāṃ hi darśane pravādo mahadantaḥ karaṇaṃ buddhiriti tadupālambhārthaṃ dūṣaṇārthaṃ prakaraṇamiti / ayamabhiprāyaḥ neha nityānityavicāro 'pi tavanayā dvārā vṛttaratiriktā sāṃkhyābhimatā buddhirnirākriyate sāmānyato buddhimātrasya nityānityatvavicāreṇa /

yadi hi nityā buddhiḥ syāttato vṛttibhya
udayavyayavatībhyo 'tiriktaṃ mahattatvamantaḥkaraṇaṃ syāt /
atha tu nityatvasādhanāni pratisandhānādīni na buddhinityatvasyeśate tato vṛttaya eva buddhayo na tu tadatiriktaṃ buddhitattvaṃ sidhyatīti sidhyati buddhirupalabdhirjñānamityanarthāntaramiti buddherlakṣaṇaṃ tathā cāspaya lakṣaṇe saṅgatiḥ
itarathā tu pradhānato nityānityatvavicāro na lakṣaṇena saṅgacchata iti // 1 //

NyS_3,2.2: viṣayapratyabhijñānāt //

sādhanaṃ ca pracakṣate / viṣayapratyabhijñānāditi / ( 399 / 3 ) vṛttimān kila viṣayaṃ pratyabhijānannātmānamapi pratyabhijānāti /

na ca cetano vṛttimān tasya kūṭasthanityatvāt /
anyathā pūrvāparāvasthābhedavān na kṛṭasthanityaḥ syāt /
pariṇāminityā tu buddhirudayavyayavadanekavṛttimatī yujyata iti bhāvaḥ // 2 //

NyS_3,2.3: sādhyasamatvādahetuḥ //

siddhāntyāha sādhyasamatvādaheturiti / vṛttayo hi vṛttimato bhinnastena tāsāṃ nityatve 'pi na vṛttimān kauṭasthvāc cyavate / tathā ca pratyabhijñātātmaiva pratyabhijñānānnityaḥ syānna tvantaḥkaraṇaṃ buddhisaṃjñakaṃ, na hi tatpratyabhijñāne prakāśata ityarthaḥ / kriyānādhāratvācca karaṇasyeti / pradhānakriyānādhāraḥ karaṇaṃ pradhānakriyā ceyamupalabdhiḥ svato yadādhārā pratīyate sa karttā na karaṇaṃ, tathā ca pratyabhijñānādyupalabdhyā tadādhāraḥ karttātmā sidhyati nityo na tu karaṇamityarthaḥ / kriyāmātrābhidhānena śaṅkate / svakriyetañ pridhānakriyāmālambya nirākaroti / satyaṃ bhavatīti / nanu yadi bhedavivakṣayā kartrādiśabdavṛttirabhedavivakṣayā ca kārakaśabdapravṛttiḥ kathaṃ tarhi karttā kārakaṃ karaṇaṃ kārakamityādisāmānādhikaraṇyaṃ bhedābhedavivakṣayorviruddhārthatvādityata āha / kārakaśabdenāpīti ( 440 / 4 ) nābhedavivakṣā viśeṣāṇāṃ kiṃ tu sāmānyavivakṣā bhidyata iti bhedo na bhedo 'bheda iti sāmānyasyābhidhānāt / tathā ca sāmānyavivakṣayā pravṛttaḥ śabdastadbhedābhidhānādbhedavācinā sāmānādhikaraṇyaṃ pratipadyamāna itaretaravyāvṛtte viśeṣe 'pādānādau pravarttate anyasya kārakaviśeṣasya kārakaśabdena sāmānādhikaraṇyāsaṃbhavāt / pūrvavaditi / dvitīyādhyāyoktaṃ kārakaviśeṣasya lakṣaṇaṃ smārayati / codayati yadyanyakāraketi / kārakāṇāmupādānena khalu pravarttitaḥ karttā kārakāṇyupādatte / tasmāditarāprayojyatvamasyāsiddhamityarthaḥ / pariharati / na prayujyate phalasya prayojakatvāditi / nāprayujyamānaṃ karttāraṃ brūmo 'pi tu kārakāprayojyaṃ, na ca phalaṃ kārakamityarthaḥ / upetya pratyabhijñānamantaḥ karaṇe tasyeti / pratyakṣaṃ cetpratyabhijñānaṃ naikatve kiṃ tvanumānaṃ tato yadyatpratyabhijñāyate tattadekamiti na nidarśanamasti, na hi tasyaikatvamanyato niścitamataḥ pratayabhijñānāt / nāpyanekatvaṃ dṛṣṭaṃ tathā cāsādhāraṇatayā hetvā bhāsa

ityarthaḥ /
pratyabhijñānasvarūpāvadhāraṇe ca sati viruddho hetvābhāso buddhyanityatvasādhanāditi /
śeṣaṃ nigadenaiva vyākhyātam /
cetanādhyavasāyābhedo buddhilakṣaṇe 'smābhirvicāritaḥ // 3 //

NyS_3,2.4: na yugapadagrahaṇāt //

vṛttimato 'vasthānādvṛttyavasthānaprasaṅga iti sūtrārthaḥ // 4 //

NyS_3,2.5: apratyabhijñāne ca vināśaprasaṅgaḥ //

NyS_3,2.6: kramavṛttitvādayugapadgrahaṇam //

NyS_3,2.7: apratyabhijñānaṃ ca viṣayāntaravyāsaṅgāt //

NyS_3,2.8: na gatyabhāvāt //

ākṣepturvacanaṃ mamāpyevaṃ kasmānneti ( 403 / 15 ) samādhāturvacanaṃ na kāraṇabhede dṛṣṭatvāditi / kāraṇabhedehi sati ekasya karturyugapadanekaṃ kāryaṃ dṛṣṭam / sāṅkhyānāṃ cāntaḥkaraṇaṃ kartṛ vyāpakaṃ ceti sarvavyāpakenāntaḥ karaṇenādhiṣṭhitānīndriyāṇi yugapadeva kāryāṇi kuryuḥ / asmākiṃ tvantaḥkaraṇasya karaṇatvādekendriyagrāhye 'pi na yugapatkāryotpāda iti viśeṣaḥ / gatyabhāvācca pratiṣiddhaṃ vibhuno 'ntaḥkaraṇasyāyugapadgrahaṇaṃ na liṅgāntareṇānumīyata iti bhāṣyasya gatayabhāvācca vibhuno 'ntaḥkaraṇasyeti pratīkamanūdya tasyārthamāha prāptyarthasya gamanasyā bhāvāditi / na cā 'yugapatpratyayotpattau pramāṇamasti yena pramāṇena pratiṣiddhamapi pratyayāyaugapadyaṃ pratipadyate / tasmādvibhunyantaḥkaraṇe 'vaśyaṃbhāvi pratyayayaugapadyaṃ na caitaddṛṣṭaṃ tasmādantaḥkaraṇamaṇvityarthaḥ / nanu dīrghāṃ śaṣkulīṃ bhakṣayataḥ pañcānāmapi jñānānāṃ yugapadutpādo dṛṣṭa iti ko 'yaṃ prasaṅgaḥ antaḥkaraṇasya vibhutve yugapadutpādaḥ prasajyetetyata āha / na ca yugapatpratyayotpattāviti / atiśīghratayā yugapadutpādābhimāno na tu tatra yaugapadyaṃ bhāvikamityarthaḥ / puruṣo jānīte nāntaḥ karaṇamiti svamatasamādhānaparaṃ bhāṣyaṃ vyācaṣṭe yasya punarvṛttirvṛttimatoriti / ( 404 / 12 ) yadapi sāṃkhyā ācakhyurviṣayāntaravyāsakte 'ntaḥkaraṇe cakṣurādisaṃbandhasyāpyajñānadantaḥkaraṇavṛttirjñānamiti tannirākaraṇaparaṃ bhāṣyam--etena viṣayāntaravyāsaṅga iti / tadanubhāṣya vārttikakāro vyācaṣṭe / eteneti / tatreti /

netyasyopajīvyamāha puruṣo jānīte nāntaḥkaraṇamiti /
hetunā viṣayāntaravyāsaṅgo 'ntaḥkaraṇasya pratyuktaḥ /
vyāsakto hi sa bhavati yo jānīte /
na cāntaḥkaraṇaṃ jānīte kiṃ tu puruṣa iti tasyedṛśavyāsaṅgo nāntaḥkaraṇasya, anyādṛśastvantaḥkaraṇasya vyāsaṅgo na niṣidhyataityarthaḥ // 8 //

NyS_3,2.9: sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ //

codyabhāṣyam ekamantaḥkaraṇaṃ nānāvṛttaya iti tadvyācaṣṭe / ekamantaḥkaraṇaṃ nānāvṛttaya iti / naitaditi / samyagācaṣṭe jānīte saṃcakṣāṇakaḥ sāṃkhyaḥ / saṅkhyā hi samīcīnā buddhistayā varttata iti sāṃkhyaḥ / etaduktaṃ bhavati--yadyapi vṛttayo nānā pratibhānti tathā 'pi bhrāntiriyamantaḥkaraṇādekasmādabhinnānāṃ nānātvānupapatteḥ / tasmātsphaṭikasya yathaikasyāpi tāpicchajapākarṇikārādikusumopadhānabhedādbheda aupādhika evamantaḥkaraṇamaṇerapi svacchasyendriyapraṇāḍikayā tattadarthoparaktasyaupādhikaṃ nānātvaṃ vṛttiriti ca pratyaya iti jñānamiti cākhyāyataityarthaḥ / tadetad dūṣayati / nānekāntāditi / ( 405 / 4 ) yo 'pi vṛtīnāmaupādhikabhedamāha tenāpyupādhayo 'rthā ājānato bhinnā vaktavyāḥ / tathā ca bhedasya dvidhā darśanādanekānto dṛṣṭānto naikārthasya sādhakaḥ / na hetvabhāvāditi bhāṣyaṃ vyācaṣṭe yathāśrutisūtra iti / na kevalaṃ sādhanābhāvo bādhakaṃ cātrāstītyāha vikalpānupapatteśceti / na parapakṣasya pratiṣedhamātreṇa svapakṣasiddhirastītyāśayavān pṛcchati / atha bhavatāmiti / uttaraṃ jñānānāṃ krameṇeti / syādetat pratyayanānātvābhimāno bhaviṣyati heturekatve vṛttīnām, ekatvaṃ vṛttīnāṃ nānātvābhimānaviṣayatvāt sphaṭikavaditi tasmānna hetvabhāva iti ata āha / ekānekaviṣayatvācca pratyayanānātvābhimānasya ekānekaviṣayādhigatiḥ kathamiti / nānātvābhimāno 'pi dṛṣṭāntavadasādhakaḥ naikāntikatvāt / tadevamantarā parakīyāmāśaṅkāṃ nirākṛtya punarapi vṛttibhedaṃ sādhayati / yaścāyamabhinna iti / yadyarthopadhānabhedātprayayeṣu bhedo nājānata stata ekasminnarthe na pratyayabhedaḥ pratyayopadhānabhedābhāvādityarthaḥ / kaściddeśayati / sphaṭika iti / pariharati nairantaryadarśanāditi / ( 406 / 1 ) nīlīdravyalepasyāpi sāntaratvaṃ nīlaḥ sphaṭika iti sākṣātkārānumeyamiti bhāvaḥ / ito 'pi pratyayabheda ityāha / yasya ca pratyayābheda iti / pramāṇasya bhedaḥ pratyayalakṣaṇakāryabhedonneyo nāsati pratyayabhede bhavitumarhati / śaṅkate viṣaya bhedāditi / etaduktaṃ bhavati / prātisviko 'pi bhedo viṣayāṇāṃ yadi pramāṇabhedahetuḥ hantaitasyānantyena pramāṇānāmananto bhedaḥ syād na tu tritvaṃ tasmādavāntarasāmānyaṃ viṣayāṇāmāstheyaṃ na ca tadapi svarūpamātraniṣṭhaṃ viṣayāṇāṃ saṃbhavati ekasminnapi pramāṇānāṃ saṃplavāt / tasmātpratyayabhedopahitasāmānyā viṣayāstritve vyavatiṣṭhamānāḥpa pramāṇamapi tritve vyavasthāpayanti / sāmagrītrayānvayavyatirekānuvidhāyinaśca pratyayāstrayo bhavanti / tathā ca triviṣayatvātpramāṇāni trīṇi, tadidamuktaṃ viṣayabhedāditi / nirākaroti / tanneti / pramāṇābhede sāmagrītrayābhede tadunavidhāyināṃ pratyayānāmabhedāt / na hi pratyayabhedāmantareṇa sāmagrībhedaḥ śakyo vijñātuṃ, tasmātpratyayasāmagrayabhede 'pi viṣayabhedānadhigaterna viṣayabhedastritvādhigamo vā pratyayabhedamantareṇeti / śaṅkate viṣayatādātmyāditi cet / pratyayapratyetavayayorabhedādupapannaḥ pratyayabheda ityarthaḥ / nirākaroti /

tanneti /
api ca pratyayābhede prakāravattvābhāvād yathādhyavasyati buddhistathā cetayate puruṣa iti vyāghātaḥ /
kuto 'prakāravattvād bhinno hi prakāravān bhavati nābhinna ityarthaḥ /
antaḥkāraṇasya buddheḥ pratyayānāmabhede buddhistaṃ pratyayamupalabhate iti virodha iti // 9 //

NyS_3,2.10: sphaṭikepyaparāparotpatteḥ kṣaṇikatvād vyaktīnāmahetuḥ //

tadevaṃ svamatena sāṃkhyapakṣaṃ dūṣayitvā bauddhairyatsāṃkhyarāddhānte dūṣaṇamuktaṃ tad
dūṣayituṃ bauddhamatamupanyasyati /
sphaṭikānyatvābhimānaitadimamṛṣyamāṇaḥ kṣaṇikavādyāheti /
sphaṭiḥ--tuḥ ( sū. 10 ) //

yatsattatsarvaṃ kṣaṇikaṃ yathā śarīraṃ tathā ca sphaṭika iti jaranto bauddhāḥ / śarīrasyā ca ca kālaparipākavaśena sthaulyasya hrāsasya ca darśanāt pratikṣaṇaṃ sūkṣmaḥ pariṇatibhedo 'numīyate sa cāntarā vināśa eveti / yasyāpi sphaṭikādestādṛśaṃ sthaulyaṃhrāso vāna dṛśyate tasyāpi sattvena śarīravadeva pratikṣaṇaṃ vināśotpādāvanumīyete iti / syādetad yadaivopacayāpacayau śarīrasya dṛśyete tadaivotpādavināśau bhaviṣyataḥ pūrvaṃ tu tatprabandhakalpanāyāṃ kiṃ pramāṇamityata āha / yaspaya khalu pratikṣaṇamiti / ( 407 / 9 ) asya prayogaḥ pratikṣaṇamanyaccānyacceti /

paṭasya kuṅkumādidravyasaṃyoge satyante 'ruṇimalakṣaṇo viśeṣo dṛśyate na cāsyāruṇimā pratikṣaṇabhāvītyata uktaṃ bāhyapratyayābhedesatīti /
abhinno hi śarīropacayahetuḥ pratidinamupayujyamāno 'nnapānapracathoyathā pākajotpattāvauṣṇyāpekṣo vahnisaṃyogo bāhyaḥ pratyayaḥ kāraṇaṃ, paṭe ttu rāgotpattau kuṅkumadravyasaṃyogaḥ sāṃpratiko viśiṣṭa ityarthaḥ // 10 //

NyS_3,2.11: niyamahetvabhāvād yathādarśanamabhyanujñā //

siddhāntasūtram /
niya--jñā (sū. 11) //

tadetadvyācaṣṭe / tadidamupacayāpacayeti / na hi dhūmadarśanānumito vahniḥ kvacitpravarttataityadṛśyamāne 'pi dhūme parvatatvamātreṇa parvatāntare 'pi vahnimanuminvate 'numātāra ityarthaḥ / śaṅkate yatropalabdhiriti / kṣaṇikatvaṃ pūrvāparabhāgavikalakālakalāmātrābasthāyitvam / na ca tādṛśaṃ kṣaṇikatvaṃ naiyāyikāṃnāṃ kvacidapi saṃmatamiti na siddhasādhanamityarthaḥ / nirākaroti / satyamiti / kasmātpunarasmadabhimataiva kṣaṇikatā na sidhyatyupacayāpacayaprabandhadarśanādityata āha / upacayāpacayaprabandhadarśanaṃ cānyathā bhavaditi / co hetvarthaḥ / śaṅkate tulyamiti / ( 408 / 5 ) nirākaroti nāsādhanāditi / ekāntaniścayaṃ vinā na sādhanaṃ, dūṣaṇaṃ tu sandehāpādanenāpīti, so 'yaṃ sādhanadūṣaṇayorviśeṣa ityarthaḥ // 11 //

NyS_3,2.12: notpattivināśakāraṇopalabdheḥ //

uttarasūtramavatārayati /
athāvaśryaṃ sādhanaṃ vaktavyamiti /
notpa--bdheḥ
( sū. 12 ) //

utpattivināśakāraṇaṃ jñāpakamavayavopacayāpacayau na kṣaṇikapakṣe yujyete / niranvayotpādavināśayorupacayāpacayapratayayābhāvāditi / upacayāpacayātpattivināśakāraṇopalabdheriti / upacayāpacayau ca tāvutpattivināśakāraṇe ceti karmadhārayaḥ / utpattivināśakāraṇopalabdherityasya vyākhyānāntaramāha / athavā kāraṇamiti / ( 409 / 1 ) samavāyikāraṇaṃ hi kāryātpūrvaṃ ca kāryakāle ceti lokasiddhaṃ taccaitatkṣaṇikatve 'nupapannamityarthaḥ / ekakālānubhāvinī anubhavaḥ prāptiḥ ekakālaprāpte ityarthaḥ / bhinnalokamaryādaḥ śaṅkate ādhārādheyabhāvasyeti/nirākaroti nānekāntāt / bhavatāmapi rāddhānte rūpaṃ sapratidhaṃ kāryamādhāravacca / yadi tu rūpamapyanādhāraṃ manuṣe tataste svasiddhāntavyākopa ityāha / sparśastadāśraya iti ca vyāghāta iti / sarva tadekakālānubhāvi siddhaṃ bhavatīti / śaṅkate siddhaḥ kāryakāraṇabhāvaḥ kṣaṇikeṣvapīti / kāryasyānādhāratvaprasaṅgena, na hi kṣaṇikatve kāryakāraṇabhāvo na sidhyati / satu siddhaḥ kṣaṇikatvapakṣe 'pīti kāraṇavināśasamakālatvena kāryotpādasya kāryakāraṇayoḥ samānakālatvādityarthaḥ / nirākaroti / na hetvarthāparijñānāditi / etāvatā prayāsena tvayā kāryakāraṇabhāvaḥ kṣaṇikānāṃ samarthyate na cāyamakṣaṇikatve heturapi tvādhārādheyabhāvaḥ sa cāśakyasādhanaḥ ko nu khalvayaṃ kāraṇavināśaḥ kāraṇābhāvo vā vināśakāraṇasānnidhyaṃ vā / pūrvasminpakṣe kāryakāraṇayoḥ kutaḥ samānakālatā / uttarasminnapyutpannasya paścādvināśakāraṇamānnidhye 'pi kutaḥ sataḥ kṣaṇikatā / na cotpadyamānatāvinaśyattayostulyakālatvamanubhavavirodhāt / kāryasya ca tadaivotpadyamānatve kāryakāraṇabhāvābhāvaḥ savyadakṣiṇaśṛṅgavaditi bhāvaḥ / api ca dṛṣṭānto 'pi sādhyavikala ityāha / tulādhārasyeti / ( 410 / 1 ) ye avayavakarmaṇī lāsollāsau na tayoḥpa kāryakāraṇabhāvaḥ /

yattvavayavikarmana tatra yaugapadyaṃ nāpi kāryakāraṇabhāva ekatvādityarthaḥ /
gurutvāprayatnasaṃyogā unnateriti /
vidhārakaḥ prayatnastulādhārasya tadapekṣaḥ saṃyogaḥ sayuktaṃsaṃyogo gurutvaṃ ca tatsaṃyuktāvayavāntaravartikāraṇamunnatestulāvayavasya
anavaterapi dravyaṃ gurutvavatsuvarṇādi parimayimāṇaṃ tatsaṃyogānugṛhīto rajjutulāsaṃyogaḥ kāraṇam // 12 //

NyS_3,2.13: kṣīravināśe kāraṇānupalabdhivad dadhyutpattivacca tadupapattiḥ //

NyS_3,2.14: liṅgato grahaṇād nānupalabdhiḥ //

codayati na nāsti śītoṣṇasparśa bhedasyeti / ( 411 / 5 ) pariharati sa tu nimittāntarāditi / punaścodayati / aptejovayavānupraveśo na yukta iti / svagatā mahābhūtaviśeṣāstadavayavāḥ pṛthivyādayaḥ te hi parasparato viśiṣyanta iti viśeṣāḥ / pariharati / na yuktamiti / yadi pratikṣaṇamanyatvamātreṇa viśeṣastataḥ kāṣṭhakṣaṇānāmapi bhūmyaśmalohavadviśeṣopalambhaḥ syāt / yathā hi kāṣṭhakṣaṇādakasmāllohakṣaṇā bhidyante evaṃ kāṣṭhakṣaṇāntarāṇyapīti / tasmātpārthivatve 'pi svato viśeṣāvāstheyau yato bhūmyaśmādibhyo vyāvarttante na vyāvarttante ca kāṣṭhakṣaṇāntarebhyaḥ kāṣṭhakṣaṇaḥ tasmādeva viśeṣādakṣaṇikatve 'pi kāṣṭhabhūmyaśmalohānāmupapannauttarettaro viśeṣa iti vṛthā kṣaṇikatvakalpaneti / asādhanaṃ bhūsvabhāvaḥ / kṣaṇikatvasiddhāvityarthaḥ / dūṣaṇāntaramāha / viruddhaścāyaṃ hetuḥ / uttarottaraviśeṣadarśanāditi / bhavatāṃ kila bhūtānāmanyonyavyāvarttakaṃ lakṣaṇe kharasnehauṣṇyeraṇātmakāni bhūtānīti / kharā pṛthivī sneha udakam uṣṇaṃ tejaḥ īraṇaṃ samīraṇo gatimāniti yāvat / tathotpāde tu kāṣṭabhūmyaśmalohānāmaṅgīkriṣamāṇe ekameva kharoṣnne kharoṣṇeraṇātmakaṃ syāditi saṃkīrṇatvā dbhūtalakṣaṇavyāghāta iti / kaṭhinamiti kharāṃ pṛthivīmupalakṣayati / asmatpakṣe tu na vyāghāta ityāha yasya punariti / na kevalaṃ pṛthivyādilakṣaṇena virudhyate api tu śītoṣṇasparśabhedena nānātvasya sādhanena pūrvoktanāpītyāha / viruddhaścāyamiti / ( 413 / 1 ) pṛcchati katham / uttaram / ekasya viśeṣābhyupagamāt / yenaiva viśeṣeṇa pūrvasmānnānātvamabhyupagataṃ śītoṣṇādinā bhedena, tenaiva sampratyekatvādityarthaḥ / siddhāntamabhyupetyeti / pūrveṇa hetunā yo 'bhyupagato 'rthaḥ tadvirodhitayā viruddhaityarthaḥ / śaṅkate atha manyase na viśeṣamātramiti / mā bhūdrūpaṃ sapratighamupādānamiti rūpasyaikasya nānātvamiti bhāvaḥ / nirākaroti nābhiprāyeti / yastvavayavānupraveśe deśayeduṣṇajale vahnisparśavadrūpagrahe 'pi syādayogolakaiveti taṃpratyekadeśimatena parihāramāha / jale 'gnirūpagrahaṇaprasaṅstviti / taddūṣayati / tanneti / yuktaṃ madhyandine savitṛprakāśenolvaṇena manda ulkāprakāśo 'bhibhūyate sajātīyatve satyulbaṇatvāt / toyarūpaṃ tu nolbaṇaṃ na ca sajātīyamabhāvasvaratvāt / tejastu bhāsvaraṃ tasmānnābhibhava ityarthaḥ / paramārthaparihāramāha / api tu tejasaścāturvidhyāt / kiṃ cidudbhūtarūpasparśaṃ tejo bhavati, yathā savitṛ prakāśaḥ śaradi divā, kiñcidanudbhūtarūpasparśaṃ yathā cākṣuṣaṃ tejaḥ kiṃ cidudbhūtarūpamanudbhūtasparśaṃ ca yathā pradīpaprabhāyāṃ tejaḥ kiṃ cidanudbhūtarūpamanudbhūtasparśaṃ yathā coyagataṃ tejaḥ yathā vā niśīthe nidāghasamaye tejo yato medasvinaḥ svidyantīti / pratijñārthaṃ yathāsambhavaṃ vikalpya dūṣayati / yā ceyaṃ pratijñeti / atha varttamānaṃ sphaṭikamabhyupagamya yadatītaṃ sphaṭikāntaraṃ tatpakṣīkṛtya vartamānāttadanyaditi sādhyate / nirākaroti / evaṃ satīti / ( 413 / 5 ) yadi liṅgaṃ svasattājñānābhyāṃ namakaṃ tadā satyapi jñāne atītadharmasya sattā nāstīti na gamakamiti bhāvaḥ / yadi punaḥ svajñānamātreṇa gamakaṃ liṅgamucyeta tadā dūṣaṇāntaramāha / varttamānācceti / tadvirodhyāśrayavināśānuvidhānena vinaśyatīti / virodhīti guṇābhiprāyam / guṇo hi virodhipanā guṇāntareṇa nāśyate / āśrayanāśeceti sarvasādhāraṇam / āśrayagrahaṇaṃ copalakṣaṇaṃ tenāsamavāyikāraṇanimittakāraṇavināśenāpi yathāsambhavamunnetavyamiti / śaṅkate vinaśyadavastheti / mā bhūtpradīpo dṛṣṭānto vinaśyadavasthe tu dravye karmotpannamutpattyanantaramevāpavṛjyate ata īdṛśaṃ karma dṛṣṭānto bhaviṣvatītyarthaḥ / nirākaroti na karmaṇa iti / karmāpalāpanibandhano hyayaṃ kṣaṇikabādastadabhyupagame na bhavitumarhati / sthirād dravyādāgantukakarmasahitādeva kāryotpādopapatteriti / nirākaraṇāntaramāha anabhyupagamācceti / tādṛśasyāpi karmaṇaḥ kṣaṇikatvasyāsmābhiḥ, tathā hi dravyasya vinaśyattā karmotpāda ityekaḥ kālaḥ/aya dravyasya vināśaḥ na ca kāraṇotpādasamaye kāryotpāda iti dravyavināśānantaraṃ karmanāśa iti siddhaṃ kṣaṇadvayāvasthānaṃ karmaṇa iti / śaṅkate / vināśahetvabhāvāditi cet / ayamabhisaṃdhiḥ svakāraṇādayaṃ bhāvo vinaśvaro jāyate 'vinaśvaro vā ? vinaśvaraśced vināśaṃ prati na hetumapekṣeta na hi nīlaṃ svakāraṇādutpannaṃ nīlatve hetumapekṣate tasyaiva tādrūpyat / avinaśvaraścettathā 'pi nāsya hetuśatairapi śakyo vināśaḥ kartum / na hi nīlamutpanne pītaṃ śilpiśatenāpi śakyaṃ kartum / api cāyaṃ vināśo bhāvaspaya kāraṇairāthīyamāno bhāvādbhinno 'bhinno vā jāyate / abhinnatve bhāva evāsāviti vinaṣṭo bhāvaḥ prāgvadupalabdhyarthakriye kuryāt / na ca bhāvābhāvayoḥ kāraṇabhede sati sambhavatyabhedaḥ / tantusaṃyogabhedebhyo hi po jāyate tantuvibhāgādvā tantuvināśādvā paṭābhāva iti kāraṇabhedaḥ / bhāvādbhinnatve tu jāyatāmabhāvo bhāvasya kimāyātaṃ na hi kramelakotpādane pīlavo nivartante / abhāvena bhāvastirodhīyata iticet / na tirodhānasyāpi bhāvādabhede pūrvavadupalabdhyādiprasaṅgaḥ / bhede 'pi tirodhānasyānyasyotpāde anyasya na kiṃ cidutpannaṃ vinaṣṭaṃ ceti bhāvatādavasthyātpūrvavadupalabdhyādiprasaṅgaḥ / api ca yadyeṣāṃ dhruvabhāvi na tatra teṣāṃ hetvantarāpekṣā yathā kṛpāṇasyāyomayatve / dhruvabhāvī ca kṛtakānāṃ bhāvānāṃva vināśa iti viruddhavyāptopalabdhiḥ / dhruvabhāvitā hi pratiṣidhyamānahetvantarāpekṣatvaviruddhatannirapekṣatvavyāptopalabdhā seha pratīyamānā nirapekṣatvamupasthāpayantī hetvantarāpekṣatāṃ pratikṣipati / ye hi hetvantarāpekṣo na te dhruvabhāvino yathā vāsasi rāgādayaḥ kusumbhādisaṃyogasāpekṣā nāvaśyaṃ bhāvina iti / tasmādabhāvasya sarvopākhyārahitasya kalpitasya kriyānupapanneti abhāvaṃ karotīti karoti kriyāyā abhāvena sambandhānupapatternañāsambandho bhāvanaṃ karotīti / yathāha ... na tasya kiṃ cidbhavati na bhavatyeva kevala ... miti / tasmādvināśakāraṇābhāvādutpannamātra evabhāvo vinaśyatītisiddhaḥ kṣaṇabhaṅga iti / tadetannirākaroti / na vikalpānupapatteḥ / ayamabhisandhiḥ yattāvadvikalpitaṃ svahetubhyo bhāvā vinaśvarā avinaśvarā vā jāyanta iti / tatra brūmaḥ kiṃ punaridaṃ vinaśvaratvaṃ bhāvānāmabhimatamāyuṣmataḥ kiṃ vināśasvabhāvatvam āho vināśārhatvaṃ nityebhyo vyāvṛttaṃrūpam / na tāvatpūrvaḥ kalpaḥ parasparaparihāravatorbhāvatannāśayostādātmyānupapatteḥ / tādātmye ca vināśavadbhāvo 'pi dvitīyādikṣaṇeṣu varteteti sādhu kṣaṇikatvaṃ samarthitamatrabhavatā bhāvānāṃ nityatvamupapādayatā / bhāvasamaye vā vināśo 'pi bhāvātmā 'stītyatyantābhāvo bhāvasya bhavediti suṣṭhavadātaṃ tattvaṃ bhāvānām / na ca bhāva ekakṣaṇasthitidharmā nāśo dvitīyādikṣaṇeṣviti sāmpratam / prathamadvitīyalakṣaṇāvacchedalakṣaṇaviruddhadharmasaṃsargeṇa bhedāt / dvitīyaṃ tu kalpamanumanyāmahe / nanvevaṃ vināśārhāścedbhāvāḥ svakāraṇādutpannāḥ hantodayānantaramevāpavṛjyeran nāpavṛjyante vināśārhā api paṭādayastantuvināśādvā tantuvibhāgādvā svakāraṇādhīnajanmano vinaṅkṣyanti / na hi taṇḍupalāḥ pacelimā iti vinaiva dahanasalilasaṃyogapracayabhedaṃ viklidyanti / kāṣṭhāni vā bhidelimānīti kuṭhārābhighātamantareṇa dalanti / yo manyate ta eva taṇḍulāḥ pacelimāḥ ye samarthadahanodakapiṭharasa habhuvaḥ tadanantaraṃ hi pulākāḥ prādurbhavanti, yadanantaraṃ hi na prādurbhavanti na te pacelimā iti / tasyottaramakṣaṇikārthakriyāmupapādayanto vakṣyāmaḥ / tasmādvinaśvarāṇāmutpatteḥ svakāraṇānna vināśakāraṇāpekṣā bhāvānāmiti yuktam / kevalaṃ bhāvādanyasyākāraṇattvaṃ bruvāṇaḥ paryanuyojyo bhavān / kimakāraṇatvānnāśasya nāstitvaṃ rocayate kiṃ vā nityatāṃ tatroktaṃ sākṣāddūṣaṇaṃ vārttikakṛtā bhavatāṃ śākyānāṃ pakṣe akāraṇaṃ dvidhā nityaṃ vyoma śaśaviṣāṇādi vā tuccham / asmākaṃ tu nitmayeva bhavadabhimatasya tasya tucchasyābhāvasyānaṅgīkārādasmadabhimatasya bhavadbhiranaṅgīkṛtatvena nāstītyadhyāropya rāśireka uktaḥ / utpannasya vināśa iti sarvajanīnaṃ tadviparītaṃ bhavatpakṣe prāpnoti / nanvastu bhāvābhāvayoḥ sahāvasthānaṃ ko doṣa ityata āha / tataśca bhāvānāmiti / ( 414 / 5 ) śaṅkate athāvināśitvāditi / prayojanakṣatiriyaṃ yadakāraṇatve vināśasyaiṣa doṣa iti / na tu doṣabhayena sphuṭatarapramāṇabādhitaṃ kāraṇatvaṃ vināśasya śakyamaṅgīkartumiti bhāvaḥ / gūḍhābhisaṃdhiḥ siddhāntī pṛcchati vināśo na vinaśyatīti kuta etat / codaka āha vinaṣṭānāmiti / siddhāntī bauddhamatamālambyāha / na hi vināśābhāva iti / yasya paṭābhāva eva tucchastasya tadabhāve kā kathā tasya tucchādapi tucchataratvāditi bhāvaḥ / svamatamāsthāyāha / api ca vināśaḥ kāraṇavāṃśceti / śeṣaṃ subodham / yadapyakāraṇatve kāraṇamuktaṃ bhāvādbhinnaścedabhāvo janyetā bhāvatādavasthyamiti / tatrocyate / nābhāvasyotpāde bhāvasyāparā nivṛttiḥ kiṃ tvabhāvotpāda eva tannivṛttiḥ kathamanyasyotpāde 'nyasya nivṛttiḥ atra svabhāvabhedairuttaraṃ vācyaṃ ye parasparaparihārāvasthitayaḥ te svahetubhyo jāyante / na hi svato 'nyasyāṅkuraspaya vahnirna kāraṇamityanyatvāviśeṣādbhasmano 'pi na kāraṇamiti / svabhāvabhedena tu kāryakāraṇabhāvaniyamasamarthanaṃ parasparaparihārasthitiniyame 'pi tulyam / yathā cotpādasya purastādakhilasāmarthyarahitasyāṅkuraprāgabhāvasyopakāraṃ kiṃ cidakurvanto 'pi bījādayo 'ṅkuramārabhante tadutpādasyaiva tatprāgabhāvanivṛttirūpatvāt / evaṃ tadabhāvahetavo 'pi bhāvarūpe akiñcitkarā api tadabhāvamādadhati na cedbhāvarūpe kiṃ citkṛtaṃ tadabhāvahetubhiratha bhāvaḥ prāgiva svābhāvasamaye kasmānna svarūpopalambhārthakriye karoti / athotpādātprāgivotpanno ''pyaṅkuraḥ kasmādupalambhārthakriye karoti / utpatteḥ prāgaṅkuro nāsīttena nākārṣīdutpannastvasti tasmātkarotīticet / hanta bhāvo 'pi yadāsīttadā 'kārṣīttadānīṃ tu vinaṣṭa iti nāsti tena na karoti / yathā ca bhāvotpāda eva tatprāgabhāvasya nāstitā evamabhāvotpāda eva bhāvasya nāstitā / upajanāpāyadharmatayā bhāvābhedo vināśasya tato na sadasadrūpatayā dvairāśyaṃ viśvasyeti cet ko 'yamupajano yadi svakāraṇasamavāyaḥ sattāsamavāyo vā so 'bhāve nāsti / atha svarūpapratilambhaḥ tathā 'pi tāvanmātrasya sāmye 'pi avāntarabhedena dvairāśyopapattiḥ / tasmādyathā sattvasya sāmye 'pi dravyaguṇakarmāṇi tena tattvenānyonyaṃ bhidyante evaṃ prameyatvābhidheyatvakāraṇavattvenāviśeṣe 'pi tadbhiḥ sahāsatāṃ sattātadviraharūpabhedādbheda iti siddham / yā 'pi dhruvabhāvitā vināśasya / tatra brūmaḥ dhruvabhāvitvena vināśasya hetvantarānapekṣatvaṃ bruvāṇo nāhetukatvaṃ vaktumarhati / hetvantaranirākaraṇe hetumātrānirākaraṇāt / viśeṣaniṣedhasya śeṣābhyanujñāphalakatvāt / api ca dhruvabhāvitvamasiddhamanaikāntikaṃ vā / idaṃ bhāvān pṛṣṭo vyācaṣṭāṃ kiṃ ghaṭasantānātsabhāgāt kapālasaṃtatirdhruvabhāvinī na vā / na ced nna vināśo 'pi ghaṭasya dhruvabhāvī na khalu visabhāgakṣaṇotpādamantareṇa ghaṭavināśamīkṣāmahe māṃsacakṣuṣaḥ tathā cāsiddhā dhruvabhāvitā vināśasya / atha dhruvabhāvinī tasyāmeva tarhi visabhāgasaṃtatau dhruvabhāvinyāṃ mudgarādihetvapekṣetyanaikāntikaṃ dhruvabhāvitvaṃ nānapekṣatvavyāptamiti na hetvantarāpekṣitvaṃ niṣeddhumarhatīti / tadetadyaścākāraṇavināśedoṣaḥ sa cāparihārya ityanena vārttikena sūcitam/evaṃ tāvadanyatve sādhye doṣa ukta iti / ( 415 / 11 ) yadyapi kṣaṇikatvamapi pūrvamuktaṃ dūṣitaṃ ca tathā 'pi kṣaṇikābhidhānaṃ tavānyaparamanyatvameva tu tatra pradhānam / idānīṃ tu kṣaṇikatvameva pradhānatayā sādhyamityetāvatā prakaraṇabheda iti / viśeṣaṇaṃ siddhāntavirodhīti / yadyanāśuvināśino 'pi ke cana bhāvā bhaveyuḥ tato viśeṣaṇamāśuvināśina iti kalpeta tathā ca siddhāntavirodha ityarthaḥ / matvarthīya iti / ( 416 / 2 ) kṣaṇika iti / ata iniṭhanāviti matvarthīyaṣṭhan / anantareṇa vināśena viśiṣyamāṇa ityupalakṣyamāṇaḥ / sarvāntakālamiti / pūrvāparabhāgavikalakālakalaikā jyotirvidyāsiddhā sarvāntya kālamiti saṃjñāmātraṃ na tu vāstavaṃ vāstavī ca kṣaṇikatā 'bhimateti / pakṣavacanaṃ dūṣayitvā hetuṃ dūṣayati ye 'pīti / atrādigrehaṇena sattvakṛtakatvādayaḥ saṃgṛhītā veditavyāḥ / tatra yatsattatsarvaṃ kṣaṇikaṃ yathā ghaṭaḥ saṃśca vivādādhyāsitaḥ śabdādiriti svabhāvahetuḥ sattāmātrānubandhitvātkṣaṇikatvasya / kathaṃ punaḥ sattāmātrānubandhasiddhiḥ kṣaṇikatāyāḥ, / ucyate sattvaṃ nāmārthakriyākāritvaṃ bhāvānāṃ nānyat / na hyasti sambhavaḥ saṃśca bhāvo na cārthakriyāṃ karotīti / tathā hi sa sarvajñasya vijñānasyālambanapratyayo bhavenna vā / na ced nāsti sarvajño vā na sarvajñaḥ tasyaivājñānād / ālambanapratyayaścet kathaṃ nārthakriyāṃ karotīti / na ca sattāsāmānyaṃ nāmāsti kiṃ cana / nāpi tatsamavāyo yataḥ sannityucyate / tatsadbhāve vā na bhāvatāṃ sāmānyaviśeṣasamavāyāḥpa santo bhaveyuḥ teṣāṃ sāmānyādhāratvānabhyupagamāt / pramāṇagrāhyatā 'pi pramāṇaviṣayatā pramāṇaṃ pratyālambanapratyayatvameva taccārthakriyākāritvānnānyaditi siddhamarthakriyākāritvameva sattvamiti / tacca kramākramābhyāṃ vyāptaṃ tṛtīyaprakāravirahāt / tathā hi bhāvānāṃ tāsu tāsvarthakriyāsu kramākramau parasparaparihāravantau cakāstaḥ tathā ca kramākramātmakaṃ prakārāntaramapi yadīdṛśābhyāmevānubhūtāvasitābhyāṃ kramākramābhyāṃ karambitamaṅgīkriyate tato dṛśyamānayorapi kramākramayoḥ parasparasaṅkaraprasaṅgaḥ / karambitāvena hi kramākramāvimāvapīti dṛśyamānaḥ kramo 'kramātmakaḥ akramaśca kramātmakaḥ pratibhāseta / na ca tathā pratibhāsate / etena pratyakṣameva parasparaparihāravantau kramākramau paricchindatsarvatraivānayoḥ saṃkaraṃ pratikṣipati / yadi kva cidapyanayostādāmyaṃ bhavedihāpi tāveva kramākramāv iti saṃkīrṇau gṛhyeyātām / tasmādanayoriha saṃkarānupalambha eva deśāntare kālāntare ca saṃkaraṃ niṣedhati / tādātmyaniṣedhe ca dṛśyatvaviśeṣaṇādanupalabdheḥ dṛśyamānastambhatādātmyena svayamadṛśyānāṃ piśācādīnāṃ dṛśyānāṃ ca plavaṅgādīnāmaviśeṣeṇā pratiṣedhāt / yathāha viśeṣaṇaṃ cāvācyamiti / anevaṃbhūtakramayaugapadyavyatirekavatī prakārāntare kramayaugapadye eva na bhavataḥ na hi śabdābhedena vastuno 'pyabhedaḥ / mā bhūdgośabdasāmānādhikaraṇyena vāgādīnāmapi viṣāṇitvaprasaṅgaḥ / syādetat / mā bhūtāṃ kramayaugapadye astvanya eva kramākramābhidhānaḥ kramayaugapadyābhyāmanyaḥ prakāro yamāsthāya bhāvāḥ sthirā apyarthakriyāyāyāmupayokṣyante / na tveṣāṃ prakārāntaravadarthakriyā 'pi piśācāyamānaiva / tathā cet kiṃ naḥ chinnaṃ dṛśyamānāstvanubhūtāvasitāḥparasparavyāvṛttakramayaugapadyarūpaprakāradvayasamāliṅgitarūpā arthakriyā na prakārāntarādbhavitumīśate / na ca prakāparāntaramapi / tathā hi yatra yatprakārapratiṣedhena yaditaraprakāravyavasthāniyamastatra na prakārāntarasambhavaḥ yathā nīlaprakārapratiṣedhenānīlaprakāravyavasthāyāṃ pīte asti catayoranyataraprakāraniṣedhe 'nyataravyavasthāniyamo niṣidhyamānaprakārāviṣayīkṛte sarvatra kāryakāraṇe iti viruddhopalabdhiḥ / niṣidhyamānaprakārāntarasambhavaviruddho hi dvayoranyataraniṣadhenānyataravyavasthāniyama iti prakārāntarāsambhavādbhāvānāmarthakriyā kramākramābhyāṃ vyāptā tau ca sthirānnivarttamānāvarthakriyāmapi vyāvartayataḥ vṛkṣateva nivartamānā śiṃśapātvamārāddṛśyamānādekaśilāmayādbhūbhṛtkaṭakāditi pratibandhasiddhiḥ / tathā hi na tāvatāvadakṣaṇikaḥ krameṇārthākriyāṃ karttumarhati / svena hi rūpeṇa bhāvā arthakriyāyāmupayujyamānā dṛśyante / yadvastu yatkāryānvayavyatirikānuvihitabhāvābhāvaṃ tadvastu tatkāryaprasavasamarthaṃ rūpaṃ ca tasya kāryeṇānukṛtānvayavyatirekamiti rūpameva samarthaṃ, tacca dvitīyādikṣaṇeṣviva prathame 'pi kṣaṇe saditi dvitīyādikṣaṇajanyakāryakalāpaṃ prathama eva kṣaṇe niṣpādayet, samarthasya kṣepāyogāditi nākṣaṇikasya kramavadvyāpāratā prasajyate / syādetat samartho 'pi kramavatsahakāriyogāt krameṇa karotīti / tadavuktam / vikalpāsahatvāt / kimasya sahakāriṇaḥ kaṃ cidupakāramādadhati na vā, ādadhānā vā bhāvādbhinnamabhinnaṃ vā / tatra bhinnopakārādhāne bhāve satyanutpattarupakāre ca satyutpatteḥ evaṃ kāryasyopakāra eva janako na janako bhāvaḥ / na copakārasahakārī bhāva eva kāryasya janako nopakāramātramiti vācyam / upakārasyopakārāntarajanane anavasthānāt / ajanane tu sahakāribhāvābhāvāt / abhinnopakārādhāne ca bhāva eva janayet sa ca prāgapyāsīditi sahakārivaiyarthyam / anupakārakatve vā sahakāriṇo na bhāvenāpekṣyerannityutpannamātra eva bhāvaḥ kāryamutpādayet / yadi manyate anupakārakā api bhavanti sahakāriṇo yatastaiḥ saha bhāvaḥ kāryaṃ karoti / na cabhāvena nāpekṣyante tairvinā kāryasyānutpatteriti / nanu svarūpeṇa cetkāryajanako bhāvaḥ na kasmānnemānantareṇa janayati tebhyaḥ prāgapi svarūpasadbhāvāt / sahakārirūpeṇa vā janakatve sahakāriṇa eva janakā na janako bhāvaḥ / na cobhayabhāvābhāvānuvidhānādarthakriyābhāvābhāvayorekasmācca vyabhicārādubhayādhīnateti sāṃpratam / bhāve satyanutpādātkāryasya vyabhicāreṇa caramabhāvinimittasahakārisamavadhāne sati bhāvādeva sahakārisamavadhānasyaiva caramabhāvino vyabhicāreṇa kāraṇatvāvadhāraṇāt / etenaitannirastaṃ yadāhureke ... svahetorvilambakārī bhāvo jāta iti notpannamātraḥ karotīti ... / sā hi bilambakāritā asya svabhāvaḥ sahakārisamavadhānakāle 'pyasti na vā, asti cettadāpi na kuryāt / nāsti cet kathaṃ svabhāvanāśe bhāvo na naṣṭaḥ / athāsya vilambakāritā na svabhāvaḥ kathamutpannamātro na kāryaṃ kuryāditi / tasmānna krameṇārthakriyā bhāvanāṃ, nāpi yaugapadyena, tasmādyāvatkārya tenākṣaṇikena prathame kṣaṇe sampāditaṃ tābatsarvaṃ dvitīyādikṣaṇeṣu sampādayet / tāvatkāryasampādanasvarūpasya dvitīyādiṣvapi kṣaṇeṣu bhāvāt / na ca sampāditaṃ śakyasampādanamiti yada dvitīyādikṣaṇeṣu sampādayati tatprathamakṣaṇe sampāditādanyaditi kramā evāvarttanta iti tatra cokto doṣaḥ / yugapatkṛtakṛtyasya vā dvitīyādiṣu karttavyābhāvānnārthakriyāsāmarthyamastītyasattvena kṣaṇikatvāpattiḥ / tasmādakṣaṇike sattvavyāpakayoḥ kramākramayoranupalambhādvyāpakānupalabdhyā nivarttamānaṃ sattvamakṣaṇikāt kṣaṇikatvena vyāpyata iti pratibandhasiddhiḥ / nīlameva nānubhūtāvasitaṃ samāropitākṣaṇikabhāvamakṣaṇikaṃ tādṛśanīlasvarūpopalambha eva tatrākṣaṇike kramayaugapadyānupalambhaḥ yathā bhūtalasvarūpolambha eva samāropitadṛśyattvasya ghaṭasyānupalambhaḥ bhūtalaṃ ca tathotpannaṃ ghaṭābhāvo na tvabhāvo nāma kaścidvigrahavānasti yaḥ pratipattigocaraḥ syāt / api vyavaharttavyaḥ param / syādetat / kṣaṇikobhāvo 'rthakriyājanakasvabhāvo na vā, na cedasanneva, tajjanakasvabhāvaścetkimasya sahakāribhiḥ / utpannamātrameva bījamaṅkuraṃ janayet / nanūtpanno bījakṣaṇaḥ samartho janayatyevāṅkuraṃ kutaḥ samarthasyotpattiḥ samarthasyotpattiḥ pūrvasmādbījakṣaṇāt / tarhi tatsantānavartināṃ sarveṣāṃ bījatvāviśeṣādaṅkurajananasāmarthyamiti kusumānantaralabdhajanmamātrameva bījamaṅkuraṃ janayet / maivam / pūrvapūrvakṣitibījapavanādikṣaṇasamavadhānotpannātiśayavaduttarakṣaṇaparamparālabdhajanmā 'ntyobījakṣaṇaḥ samarthaḥ samarthakṣityādilakṣaṇasahabhūranapekṣa evāṅkurañjanayati / na cāsya kṣityādisahabhuvastadanapekṣasyāpi tairvinā karaṇe tadekasāmagryadhīnasya tadabhāve 'bhāvāt / na vā sahakāritā kṣityādīnāṃ taireva sahāṅkurajananāt / teṣāmapi kāryātpūrvabhāvasya niyamato 'viśeṣāt / tanmātratvādeva ca kāraṇatāyāḥ / na vānapekṣāṇānamapi pratyekaṃ kāryāntarārambhaṇaṃ tanmātrasya tebhya upalabdhestatraiva sāmarthyaniyamāt / na ca kṛtakaraṇatayetareṣāmakriyā sahakriyāyāṃ kṛtamityasambhavāt / na ca svakāraṇalabdhasannidhayo bhāvāḥ prekṣāvantaḥ śakyamidamasmāsvekenāpi kartuṃ kṛtaṃ naḥ sarveṣāṃ sannidhānenetyālocya nivartitumīśate / na casvakāraṇabhedamātraṃ kāryabhedahetuḥ api tu sāmagrībhedaḥ tasminsati kāryabhedopalabdheḥ abhinnābhedasāmagrīti na kāryabhedaprasaṅgaḥ / parasparasamavadhānaṃ copasarpaṇapratyayebhyaḥ kṣityādīnāmiti / na ca kṣaṇikasyārthakriyāvirodhādasādhāraṇatā hetoḥ / na ca sādhyadharmiṇi dṛśyamāne śabdādau vyāptisādhanādeva sādhyasiddherasādhanāṅgaṃ hetuvacanam / na khalu sarvopasaṃhāravatī vyāptirdṛśyamātraviṣayā bhavitumarhati / śakyaṃ hi śaṅkituṃ pareṇādṛśyamāmanānāṃ sattvamakṣaṇikād na vyāvarttitaṃ tvayeti sattvamanaikāntikaṃ kṣaṇikatvasādhana iti / tasmādyaddṛśyamadṛśyaṃ vā tatsarvaṃ kṣaṇikamiti darśanīyā vyāptiḥ / nanvevamapi śabdādervivādāspadī bhūtasya vyāptidarśanabalādeva siddhā kṣaṇikateti tadavasthamevāsādhanāṅgatvaṃ hetuvacanasya / maivam / asatyapi śaśaviṣāṇādau yatsaddṛśyamadṛśyaṃ vā tatsarvaṃ kṣaṇikamiti yathā sarvopasaṃhāravatī vyāptiḥ na ca śaśaviṣāṇādayo 'pi bhavanti kṣaṇikāḥ evaṃ satyapi vivādāspadī bhūte śabdādau vyāptisiddhavapi na sidhyati kṣaṇikatā, tenāvaśyaṃ darśayitavyameteṣāṃ kṣaṇikatvasādhanāya sattvamiti nāsādhanāṅgatā hetuvacanasyeti / atrocyate / na sattvaṃ kṣaṇabhaṅgasiddhāvaṅgamasādhāraṇatvāt saṃdigdhavyatirekitvādvā / tathā hi kramākramābhyāṃ vyāptaṃ sattvaṃ tadanupalambhenākṣaṇikādvyāvarttata evaṃ tadeva sāpekṣatvānapekṣatvābhyāṃ vyāptaṃ tadanupalambhena kṣaṇikādapi vyāvarttate tasmādgandhavattvavadasādhāraṇaṃ sadasādhanāṅgam / tathā hyantakṣaṇaprāptāni kṣitipavanapāthastejobījāni samarthāni prāgbhāvaniyatāni niyatacaramotpādānāmavanijalānalāṅkurāṇāṃ kāraṇaṃ bhavadbhirabhyupeyante tānyamūni parasparānapekṣāṇi vā janayeyuḥ sāpekṣāṇi vā / nanu nirapekṣāṇyevāntyakṣaṇaprāptāni kṣityādīnyuttarasminpuñje janayitavyaityuktam / tatkimanabhyupagatavikalpena sāpekṣāṇi / nirapekṣāṇi ceti / tatkimidānīṃ samarthabījakṣaṇajanako 'pi bījakṣaṇo 'napekṣa eva / oṃmiti cet / nenvevaṃ sarva eva bījakṣaṇā nirapekṣāḥ svakāryopajana iti kṛtaṃ sahakāribhiḥ / nanūktaṃ naite prekṣāvantaḥ kiṃ tu svapratyayādhīnaniyatasaṃnidhayo na vyavadherīśata iti / tatkimayaṃ kṛṣīvalo 'pi na prekṣāvān ?, prekṣāvān yataḥ prayatnena kusūlādavatārya bījamāvapati bhūmau parikarṣitāyāṃ, kṣityādisahabhuva eva bījakṣaṇasyātiśayotpādaparamparāyā aṅkuraprasavasāmarthyāt kuśūlasthāttu sahasreṇāpi varṣairaṅkurānutpāde tatrāvapatīti / cet / atha kimayaṃ na svasaṃtānamātraprabhavaḥ samartho bījakṣaṇaḥ tathā cetkathaṃ saṃtānāntaraṃ nāpekṣeta svakārye / nanvapekṣata eva kiṃ tu tu svotpāde na punaḥ svakārye, tatra tasyānapekṣatvamupeyate na tu svotpāde / nanūtpattāvapyasya jāgarti svasaṃtānavarttī pūrva eva nirapekṣaḥ kṣaṇa evaṃ tasya pūrvaḥ pūrvaḥ kṣaṇaḥ svasaṃtatipatita evānapekṣo jāgartyupajanana iti kuśūlanihitabīja eva syātpa kṛtī kṛṣīvalaḥ kṛtamasya kṛṣikarmaṇā duḥkhabahulena / tasmātparasparāpekṣāṇāmevāntyakṣaṇaprāptānāṃ kāryajanakatvamakāmenāpyupeyam / api cāntyakṣaṇaprāptaṃ bījamanapekṣya aṅkurāvanipavanapāthastejāṃsi janayetkiṃ yenaiva rūpeṇāṅkuraṃ janayati tanaiva taditarāṇyapi kiṃ vā rūpāntareṇa / na tāvattenaiva kṣityādīnāmaṅkurasvābhāvyāpatteḥ / na khalu bhavatāṃ kāraṇābhede bhedavatkārya bhavitumarhati / kāryabhedasyākasmikatvaprasaṅgāt / yathoktaṃ bhavadbhireva ayameva hi bhedo bhedaheturvā yadviruddhadharmādhyāsaḥ kāraṇabhedaśceti / nāpi sāmagrībhedaḥ tasyā apyabhedāt / anyathā sahabhāvaniyamābhāvāt / svakāraṇādāsāditaḥ kaścideva svabhāvabheda ekastādṛśo yasmānnānākāryāṇi jāyante tasmānnākasmikatvaṃ kāryanānātvasya nāpyatiprasaṅgaḥ tādṛśasya tasyāsārvātrikatvāt / na ca kāryakāraṇayorabhedo yena kāraṇabhedābhedāvanupatetāṃ kāryabhedābhedau / tasmādyathā kebhyaḥ kaścideva bahubhyaḥ kāryamekaṃ jāyate tathaikasmādeva kutaścidbahūni janayiṣyante kāryāṇīti cet / mudhaiva tarhi nānādeśavṛttireko 'vayavisāmānyasaṃyogādirarthastapasvī bhavatāyāsitaḥ na hi nānātve 'pi deśānāṃ tadāśritaḥ sāmānyādirartho nānā bhavitumarhati / tasya tebhyo 'bhinnatvāt / rūpāntareṇa bījamaṅkurāditareṣāṃ kṣityādīnāṃ janakam tathā hi bījamaṅkurasyopādānaṃ tatsārabhāgavikriyayā 'ṅkurasyotpatteḥ kṣityādiṣu tu janayitavyeṣu sahakāri pūrve tu kṣityādayaḥ kṣityādīnāṃ yathāsvamupādānāni tadvikriyayā tadutpattiriti cet / atha sahakāritopādānate kimekaṃ tattvaṃ nānā vā / ekaṃ cet kathaṃ rūpāntareṇa janakaṃ nānātve tayorbījādbhedo 'bhedo vā bhede kathaṃ bījasya janakatvaṃ tābhyāmevāṅkurādīnāmutpatteḥ / abhede vā kathaṃ na bhedo bījasya bhinnatādātmyāt / tayorvaikarūpatvameva tādātmyāt / tasmādaṅkurādbhinne kṣityādau janayitavye tadupādānaṃ pūrvameva kṣityādisamasamayabhāvi bījenāpekṣyate / evaṃ bījamapi samasamayabhāvyeva sahakārikāraṇaṃ kṣityādibhirapekṣyate nānyathā kāryabhedasiddhirityanicchatā 'pyabhyupeyam / na cānupakārakamapekṣāgocara iti bhavadbhirevopapāditam / na ca kṣaṇikasyopakārakatavasaṃbhavo 'nyatra jananāt tasyābhedyatvāt / na ca samasamayabhāvinorjanyajanakatvamasti savyetaraviṣāṇayoriva / tasmātsvasaṃtānamātrādeva kāryotpādaprasaṅgātkāryabhedānupapatteścānupakāriṇyapekṣāvirahācca kṣaṇikasyāpi sāpekṣasyānapekṣasya vā nārthakriyā saṃbhavinītyasādhāraṇasattvaṃ na kṣaṇabhaṅgasiddhāvaṅgam / atha mā bhūdasādhāraṇatā sattvasyetyanupakārakeṣvapi kāryakaraṇāyāpekṣābhyupeya te teṣāmapi kāryeṇānukṛtānvayavyatirekatvāt / na tvanena krameṇākṣaṇiko 'pi bhāvo 'nupakārakānapi sahakāriṇaḥ kramavataḥ kramavataiva kāryeṇānukṛtānvayavyatirekānapekṣiṣyate / kariṣyate kramavatsahakārivaśaḥ krameṇa kāryāṇi / samarthasyāpyapekṣaṇīyāsannidheḥ kāryakṣepaupapatsyate / na caitāvatā sahakārisamavadhānādevotpattimataḥ kāryasiddhiḥ kṛtameṣāṃ rūpeṇeti vācyam / tatsahitādeva tata utpattidarśanāt / rūpe satyapyanutpādāt / samavadhāne (hetu) satyutpādādeva kāryasvasamavadhānameva heturna punā rūpamapīti cet tatkimidānīṃ rāsabhāditulyatābījarūpasya / oṃmiti cet / atha kasmādgardabhādīnantareṇeva bījarūpaṃ vināpi nāṅkuro jāyate / tatsamavadhānasya tatkāraṇatvāditi cet / tatsamabadhāne kāraṇe kathaṃ tanniveśi rūpamapi na kāraṇam / na cāvarjanīyatayā tanniveśaḥ / samavadhānamātrasya bījarūpamantareṇāpi tatra tatra bhāvāt / viśeṣastu samavadhāne rūpameva bījādīnām / tasmādya thobhayādhīnanirūpaṇā vyāptirayogavyavacchedena vyāpake nirūpyate vyāpye bhāva eva vyāpakasya nābhāva iti vyāpye punaranyayogavyavacchedena vyāpaka eva bhāvo vyāpyasya nānyatreti evaṃ kāryakāraṇabhāvo 'pyubhayādhīnanirūpaṇo 'pi kāraṇe ayogavyavacchedena nirūpyate / kāryotpādasya purastādbhāva eva kāraṇasya nābhāva iti / kārye punarayogavyavacchedena / kāraṇa eva sati bhāvo nānyasminniti anubhavānusārānniścīyate / tathaiva hi laukikaparīkṣakāṇāṃ saṃpratipatteḥ / na ca kāraṇataiva sattā kiṃ tu svarūpaṃ nīlāderanubhūtāvasitaṃ taddhi tenaiva rūpeṇa svābhāvavyavacchinnaṃ tāsu tāsvarthakriyāsūpayujyate na punararthakriyākāritaivava tvarūpaṃ mā bhūdanekārthakriyākāriṇo 'paryāyeṇa rūpabhedaḥ / tasmādyadyasti sarvajñastataḥ svarūpeṇaiva sanbhāvaḥ tajjñānasyālambanapratyayo bhaviṣyati / atha tu nāsti tathāpi tadrūpo janitvā āpātato 'kiñcitkaro 'pi paścātkutaścinnimittādāsādya sahakāripratyayān tāsu tāsvarthakriyāsūpayokṣyate / tatsiddhametat kṣaṇikasyāpi kramākramābhyāṃ yathāyogamarthakriyopapattervyāpakānupalabdherasiddheḥ saṃdigdhavyatirekamanaikāntikaṃ sattvaṃ śākyānāṃ kṣaṇikatve sādhye bhāvānām / asmākaṃ tvanyathāsiddhamasiddhaprabheda eveti / na ca janakatvājanakatvalakṣaṇaviruddhadharmasaṃsargo nānātve heturbhavitumarhati / janakatvaṃ nāma na vastusvabhāvo 'pi tu taddharmaḥ / dharmaśca dharmiṇo vastuto bhidyate / na cānyasya bhedo 'nyasya bhedāyālamatiprasaṅgāt / anyattvāviśeṣe kathaṃ tasyaiva dharma iti cet / atra vastusvabhāvairevottaraṃ vācyam / yathā 'nyatvāviṃśeṣe 'pi kāryaṃ dhūmo hutabhuja eva na bījasyetyuktam / na ca kṛtakatvamapi kṣaṇikattve heturanyathāsiddheḥ / sahetuke vināśe tadupapatteśca / na cotpattivināśayostādātmyaṃ bhāvasyātyantābhāvaprasaṅgādityuktam / tadidamuktaṃ vārtikakṛtatā te 'pyasiddhā anyathāsiddhā viruddhā vā bhavantītyahetava iti / ( 416 / 15 ) antyakṣaṇaviśeṣadarśanaṃ pūrvakṣaṇadharmatvenāsiddhatvādasiddham / sattvakṛtakatve anyathāsiddhe / viruddhatvaṃ ca sarvasyaiva hetoḥ kṣaṇikatve sādhye / tathā hi sattvaṃ kṛtakattvaṃ vā traipalokyavyāvṛttatayā 'nanugataṃ deśataḥ kālato vā na sādhanaṃ tasyāśakyāvinābhāvajñānatayā liṅgabhāvābhāvāt / anvayamukhena vyatirekamukhena vā 'vinābhāvagrahasyaikasmin kṣaṇe 'śakyatvāt / tasmāddeśakālānugataṃ sattvaṃ kṛtakatvamanyadvāhetūkartavyam / tacca vidhirūpaṃ vā bhavatvanyavyāvṛttirūpaṃ vā nānākālamekamakṣaṇikaṃ kṣaṇikatvena sādhyena virudhyataityuktaṃ viruddhā veti / ante viśeṣadarśanādityasya tu viruddhatvamanantaraṃ vakṣyati / upetya viśeṣavattve siddhatvamanaikāntikatvamāhapa upetya vetañ hetorisiddhatvaviruddhatve darśayitumāha / ante viśeṣeti / darśanādarśanalaṇasya hetoranyathāsiddhatetyāha / yo 'pyayaṃ heturiti / bhāvābhāvayostadvattvāditi ( 417 / 7 ) saṃyogābhāvābhāvayorihabuddherbhāvavattvādityarthaḥ / pradīpasya deśāntare utpāda ityetadapi na budhyāmaha iti / kṣaṇikasya pradīpasya yadi saṃtānamātraprabhavatvaṃ nibaddhaṃ deśāntare kāryotpādakatvaṃ tataḥ sarva eva pradīpakṣaṇā deśāntare pradīpamutpādayeyuḥ / na ke cana pradhanodara eveti / athoḥ pasarpaṇapratyayavaśātpraghanodarādanyatrāpi kāryamutpādayanti / nūnapasarpaṇapratyayaḥ pradīpe kaṃ cidupakāramādhatte na vā, na tāvadādhatte kṣaṇasyābhedyatvenopakṛtānupakṛtatvāsambhavāt / anādhāne ca sahakāribhāvābhāvāt / anupakārakaspaya sahakāritve 'tiprasaṅgāditi bhavatāmeva giraḥ / na ca viśiṣṭapradīpakṣaṇajananamevopakāraḥ sahakāriṇāṃ tasya pūrvasmādevopādānādupapatteḥ sahakāryanapekṣaṇāt / na khalu tasyeva tatkāraṇasyāpyupakārakāḥ sahakāriṇo bhavitumarhanti / evaṃ pūrveṣāmapi pradīpakṣaṇānāṃ pūrvapūrvapradīpamātrasāmarthyabhuvā na sahakāriṇā kiñcidādhīyata iti sarva evaikasmin pradhānaṃ kāryaṃ kuryuḥ deśāntare vā / yadi punaranupakāriṇo 'pi kāryānuvihitabhāvābhāvatayā kṣaṇikena pradīpena kāryakriyāṃ pratyapekṣyante tadakṣaṇikapakṣe 'pi tulyamiti saṃkṣepaḥ / vipañcitaṃ caitadasmābhirbrahyatattvasamīkṣānyāyakaṇikābhyāmityuparamyate / na kilākāśe patato loṣṭāderiti / loṣṭaśyenādestulyagurutvavatāṃ dravyāṇāmekasya gurutvaprayatnakṣepāḥ kāraṇam / tathā hi saudhasyoparisthena puruṣeṇa bhūmau carantaṃ pārāvatamuddiśya yadā 'dhaḥ śyenaḥ kṣipyate tadā śyenasya pārāvatajidhṛkṣājanitaḥ prayatno gurutvaṃ ca kṣepaścāśutarapatanahetavaḥ / akṣiptasya tu gurutvaprayatnāvāśupatanahetū aprayatamānasya gurutvamātraṃ patanaheturiti / aulūkyamate 'pi na doṣa ityata āha / ekaśca saṃskāra iti / ( 418 / 7 ) ayugapatkālāḥ pratyayā ekaviṣayā ityucyamāne ghaṭapaṭādipratyayāḥ pradīpādipratyayāśca kramavanta ekaviṣayāḥ prasajyerannityata āha / vipratipannā iti / samānaśabdavācyatvādityanekāntaḥ bhavanti hi samānaśabdavācyāḥ pratyayāḥ akṣo 'kṣa iti, na ca samānaviṣayāḥ devanādīnāṃ tadvipayāṇāṃ bhedādata āha / tatpratyayasāmānādhikaraṇye satīti / tathā 'pi pradīpapratyayairevānekānta ityata āha /

avyutthāyīti /
vyutthātuṃ bhramituṃ śīlaprasyeti vyutthāyi bhrāntamiti yāvat /
abhrāntatvaṃ cāsya kṣaṇikatvasādhananirākaraṇena draṣṭavyam /
avyutthāyitatpratyayasāmānādhikaraṇyenaiva siddhe samānaśabdavācyatvaṃ prapañcaḥ // 13-14 //

NyS_3,2.15: na payasaḥ pariṇāmaguṇāntaraprādurbhāvāt //

bhāṣyaṃ guṇāntaraprādurbhāva iti / dravyaṃ tāvatsadeva guṇo 'pi san kevalamanudbhūta āsīt / ekaścodbhūto guṇaḥ tatra ya udbhūtastirobhavati pūrvaguṇasyanivṛttau tirobhūtau guṇāntaramutpadyatetadbhavatītyarthaḥ // 15 //

NyS_3,2.16: vyūhāntarād dravyāntarotpattidarśanaṃ pūrvadravyanivṛtteranumānam //

atra tu pratiṣedha iti / kṣīrāvayavā eva hi kṣīravināśe satyutpannapākajā vilakṣaṇaṃ dravyamutpādayanti / yadi tu sarvaṃ kāryaṃ sadeva kāraṇavyāpārātprāgapi vyarthaḥ kāraṇavyāpāraḥ abhivyakterapi kāryāyāḥ sattvāt / asattve vā yathā saiva na satī kriyate evaṃ kāryāntarāṇyapīti / vipañcitaṃ caitadasmābhirnyāyakaṇikāyām // 16 //

NyS_3,2.17: kvacidvināśakāraṇānupalabdheḥ kvaciccopalabdheranekāntaḥ //

abhyanujñāya ca niṣkāraṇamiti / vināśotpādavattvātsamānadharmātsaṃśayaḥ dadhikṣīrayorvināśotpādāvakāraṇau dṛṣṭau kumbhasya cotpādavināśau sakāraṇakau, tadiha sphaṭike vināśotpādau sakāraṇau niṣkāraṇau veti saṃdehaḥ / tadyadi sakāraṇāveveti pramāṇato niścīyate tato vināśakāraṇānupalabdheḥ sphaṭikasya kumbhavadvināśo nāstīti niścīyate / tadidamuktaṃ bhāṣyakāreṇa / na punaryathā vināśakāraṇāprāvāditi / niradhiṣṭhānaṃ ceti / dharmiṇamāśritya tatsamānadharmā dṛṭānto bhavati sphaṭikotpādavināśau ca dharmiṇau tatsamānadharmatayā kṣīradadhivināśotpādayordṛṣṭāntatvena bhavitavyam / na punaḥ sphaṭikotpādavināśau dharmiṇau gṛhyete / tasmānna tatsamānadharmatayā dṛṣṭāntau bhavata iti / yadi tu dravyasamavāyādityucyeta tatastoyādiparamāṇuvisamavetai rūpādibhiranekāntaḥ syādityata āha / vyāpaketi / ( 420 / 17 ) tathāpyātmatvasāmānyenānekānto 'ta āha / guṇatve satīti / tathā 'pyātmaparimāṇenānekānto 'ta āha / pratyakṣatayeti / asmadādīnāmiti śeṣaḥ / guṇatvādiviśeṣaṇayogātprāgvyāpakagrahaṇasyopayogaḥ / asmadādipratyakṣatvādityucyamāne sāmānyasamavāyābhyāmanekāntaḥ syādata āha jātimattve satīti / āśritatvādityatrāpijātimatve sati pratyakṣattve cetyanuṣañjanīyam / anityā buddhiḥ pratyakṣatvādityurcyamāne manasā vyabhicāro 'ta āha / ayogīti / tathā 'pyātmanā vyabhicāro 'ta uktaṃ karaṇabhāve satīti / hānādibuddhiḥ karaṇaṃ bhavati / śabdaśca pratyaye karaṇam / atrā pi jātimattve satītyanuṣañjanīyaṃ tena na gandhatvādibhiranekāntaḥ // 17 //

NyS_3,2.18: nendriyārthayos tadvināśepi jñānāvasthānāt //

cintāntaramavatārayati / idaṃ tu cintyata iti / nanvātmaparīkṣāyāmātmaguṇatvaṃ buddhervyavasthāpitaṃ tatkasmātpunaḥ parīkṣyata ityata āha bhāṣyakāraḥ / prasiddho 'pīti / yadyapyayamarthaḥ parīkṣitastathā 'pyavāntaraviśeṣaparijñānārthaṃ punaḥ parīkṣyata ityarthaḥ / codayati vārtatikakāraḥ / na guṇeti / pariharati / anitvatve satīti / vimṛṣya siddhāntī(ya)pakṣaṃ gṛhṇāti sannikarṣotpattariti / codayati adrākṣamityetanneti / ( 421 / 3 ) pariharati smṛtāvapīti // 18 //

NyS_3,2.19: yugapajjñeyānupalabdheśca na manasaḥ //

deśayati astu tarhīti / pariharati yugapaditi / yatkaraṇatvenānumitaṃ tatkaraṇatvamapodya na kartṛ bhavitumarhatītyarthaḥ / yugapaj jñeyānupalabdhyā yatsamadhigatamiti bhāṣyamākṣipati / viśeṣaṇopādānāditi / samādhatte na sarvasyeti / punarākṣipati / evamapīti / viśiṣṭasya karaṇasya jñānaguṇatvaniṣedhaḥ karaṇāntarasya jñānaguṇatvamāpādayati na cātmā karaṇamityarthaḥ / samādhatte anayasyopapatteriti / etadeva vivṛṇokti / anavasthitatvāditi / pramātaiva kadā citpramāṇaṃ kadā citprameyamityarthaḥ / puruṣāntareṇa puruṣāntaraṃ paricchinattīti / yādṛśo 'yaṃ puruṣastādṛśo 'vamapīti puruṣāntareṇa prasiddhena puruṣāntarapariccheda iti / pṛcchati / yadi na karaṇasya kaspaya tarhīti / uttaraṃ jñasya vaśitvāt / kartuḥ svātantryādityarthaḥ / kartṛkaraṇādisamavadhāne hi caitanyaṃ kartaryeva dṛṣṭaṃ na karaṇādau / yathā mṛddaṇḍacakrasalilasūtrakulālasamavadhāne kartureva kulālasya na tu mṛdādīnāmiti / vaśī jñātā vaśyaṃ karaṇamiti bhāṣyaṃ tadanupannaṃ jñāturapi kva cidvaśyatvadarśanāt / yathā devadattaṃ kaṭaṃ kārayati yajñadatta ityata āha / na cāyaṃ jñātarīti / yadi tu kaścij jñānaguṇaṃ mana icchettaṃ prati bhāṣyaṃ jñānaguṇatve ceti tadvyācaṣṭe / jñānaguṇatveveti / ( 422 / 3 ) ghrāṇādisādhanasyeti bhāṣya vyācaṣṭe / yathā ca jñāturiti / tathā ca manturmatisādhanaṃ yattanmanaḥ karaṇam / atha tadapi kasmāccetanaṃ na bhavatītyata āha / ubhayoriti / vibhu cāntaḥkaraṇaṃ jñānamantaḥkaraṇāntararahitamitiśeṣaḥ // 19 //

NyS_3,2.20: tadātmaguṇatvepi tulyam //

atha mano 'ntaḥkaraṇamapaśyaṃścodayati / tadātmaguṇatve

NyS_3,2.21: indriyair manasaḥ saṃnikarṣābhāvāt tadanutpattiḥ //

pariharati na prasaṅga iti / vikaraṇadharmeti bhāṣyaṃ'pīti / viśiṣṭaṃ karaṇaṃ dharmo yasya sa vikaraṇadharmā asmadādikaraṇavilakṣaṇakaraṇaḥ yena vyavahitaviprakṛṣṭasūkṣmādidarśī bhavatītyarthaḥ // 21 //

NyS_3,2.22: notpattikāraṇānapadeśāt //

yadi punarityādi bhāṣyaṃ pūrayitvā vyācaṣṭe / yadi punariti / notpattīti / nātra pramāṇamapadiśyate / pratyuta bādhakaṃ pramāṇamastītyarthaḥ / vyākhyānāntaramāha / ayugapadutpattau veti / vyākhyānāntaramāha / ayugapadutpattau veti / vyākhyānāntaramāha / videheti / śarīravṛttitve hi manasaḥ sarvaṃ jñānaṃ śarīrāyatanasyātmano bhavet / yadā tu mana eva nāsti tadendriyārthasannikarṣasyātmanaśca śarīrādbahirapi bhāvādvidehapratyayotpādaprasaṅga iti / antaḥkaraṇapratyākhyāne ceti /

yadyapi sarvāṇyapi jñānāni na yugapadupajāyante tathāpi smṛtīnāmavaśyaṃ yugapadutpādaprasaṅga iti pūrvasmādasya viśeṣaḥ /
vyākhyānāntaramāha /
yadā cendriyamātmā cārthena yugapatsaṃbaddhāviti /
asatīndriyamanaḥsannikarṣe vyabhicāriṇāṃ kāraṇatvakalpanāyāṃ vinigamanāhetorabhāvāditi bhāvaḥ // 22 //

NyS_3,2.23: vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //

vinā--ṅgaḥ--(sū. 23) //

atra pūrvapakṣasūtre cakāraḥ pūrvapūrvapakṣasūtrāpekṣayetyāha / tadātmaguṇatva iti / ataḥ( 423 / 6 ) parasya nigada eva vyākhyānam // 23 //

NyS_3,2.24: anityatvagrahād buddherbuddhyantarādvināśaḥ śabdavat //

yadanantaramapavṛjyate puruṣaḥ sā 'ntyā buddhiḥ / sthitihetvabhāvādvinaśyatīti / sthitihetū ( 424 / 6 ) dharmādharmau tayorabhāvāditi / atha tayorabhāvaḥ kasmādityata āha / kālāt / antyasukhaduḥkhopabhogākalaṃ prāpyetyarthaḥ / atha vā svajanitātsaṃskārādevāntyāyā buddhervināśa ityāha / saṃskārādvā / saṃskārasya tu sthitihetvadṛṣṭābhāvādvināśo bhavatīti bhāvaḥ / pṛcchati / kathaṃ kālāt / uttaraṃ yāvantyasya janmana iti caramasya dehasyetyarthaḥ // 24 //

NyS_3,2.25: jñānasamavetātmapradeśasaṃnikarṣānmanasaḥ smṛtyutpatterna yugapadutpattiḥ //

deśayati yadi kāraṇasyeti / atra tāvadekaḥ parihāra iti / ekaḥ pradhānaḥ parihāraḥ parihārāntaraṃ tvekadeśimatenāpradhānamityarthaḥ /

api ca na smṛtayo yuga padutpadyante paricchedakatvād
gandharasarūpasparśaśabdajñānabadityāha paricchedatvācceti /
ekadeśiparihāramāha apare tviti // 25 //

NyS_3,2.26: nāntaḥśarīra vṛttitvānmanasaḥ //

dūṣayati etattu na samyagiti / na hi manaḥ kva cidāśritamiti (425/2)na kva citsamavetaṃ saṃyogamātraṃ tvatiprasaktamityarthaḥ / nāpi vṛttiḥ svakāryasāmarthyamiti / śarīra eva manaḥ svakāryaṃ karoti nānyatreti śarīrāśritaṃ mana ityucyata ityetadapi nāsti /

indriyārthasannikarṣasya manaḥkāryasya śarīrādbahirbhāvādi tyarthaḥ /
tamimamākṣepaṃ samādhatte /
atra brūma iti /
yenātmanā yaccharīraṃ karmopārjitaṃ tatsaṃyuktasya manaso vaiśeṣikajñānādilakṣaṇakāritve na tadasaṃyuktasyeti śarīrāśritatve manaso nānyadityarthaḥ // 26 //

NyS_3,2.27: sādhyatvādahetuḥ //

codyam /
sādhya--tuḥ ( sū. 27 ) //

NyS_3,2.28: smarataḥ śarīradhāraṇopapatterapratiṣedhaḥ //

parihāraḥ /
smara--dhaḥ
( sū. 28 ) //

NyS_3,2.29: na tad āśugatitvānmanasaḥ //

punaścodyam /
na ta--saḥ ( sū. 29 ) //

NyS_3,2.30: na smaraṇakālāniyamāt //

parihāraḥ /
na smara-t ( sū. 30 ) //

bhāṣyaṃ nintāprabandhaḥ smṛtiprabandhaḥ / kasya cidevārthasya liṅgabhūtasya cihnabhūtasyā sādhāraṇasyeti yāvat / cintanaṃ smaraṇam /

ārādhitam siddhaṃ cihnavataḥ smṛtiheturbhavatīti /
itaśca śarīrasaṃyogāpekṣameva manaḥ smṛtirheturnetarathetyāha /
śarīrasaṃyogānapekṣa
iti // 30 //

NyS_3,2.31: ātmapreraṇayadṛcchājñatābhiśca na saṃyogaviśeṣaḥ //

ātma--ṣaḥ ( sū. 31 )

NyS_3,2.32: vyāsaktamanasaḥ pādavyathanena saṃyogaviśeṣeṇa samānam //

NyS_3,2.33: praṇidhānaliṅgādijñānānāmayugapadbhāvādayugapatsmaraṇam //

dūṣayati /
vyāsa--nam
( sū. 32 ) //

prātibhavaditi smṛtyutpādasva purastātpraṇidhānādīnāṃ smṛtikāraṇānāmasaṃvadanādātmamanaḥ saṃyogātsaṃskārāpekṣāt smṛtīnāṃ yugapadutpādaprasaṅgaḥ // 32-33 //

prātibhavadityākṣepaḥ / samādhānamāha / sataḥ smṛtihetoriti / ( 426 / 21 ) adṛśyamānamapi karaṇaṃ tatkramaśca kāryotpādakrameṇānumīyate iti prātibhamapi puruṣakarmaviśeṣāpekṣādātmamanaḥsannikarṣādupajāyamānaṃ nākāraṇaṃ na cākramavaditi pradhānabhūtāmupapattimavatārayituṃ pṛcchati bhāṣyakāraḥ / prātibhamidānīmiti / atrottaramāvilaṃ datvā śaṅkate / hetvabhāvādayuktamiti cet / uttarasāramāha / na karaṇasyeti / yadyavi kva cid vraścanasya yugapaddārudvayasaṃyoge yugapacchidādvayaṃ bhavati tathā 'pi vraścanāvayavabhedātkaraṇabheda unneyaḥ / atha vā karaṇāntarāṇi yugapatkāryāṇi kurvantu pratyayakaraṇantu krameṇaiva pratyayānkarotītyatra na vyabhicāraḥ taduktaṃ pratyayaparyāya iti / tasmātkaraṇamekaṃ na kva cidapi yugapatkāryāyālamiti / karttā punareko 'pi karaṇabhede yugapadbahūni kāryāṇi karotītyāha / na jñāturvikaraṇadharmaṇo dehanānātve pratyayayaugapadyāditi / vividhaṃ karaṇaṃ dharmo yasya sa tathoktaḥ tadvyācaṣṭe vārttikakāraḥ na cāyaṃ niyama iti / ( 427 / 5 ) yogī khalu ṛddhau prādurbhūtāyāṃ sendriyāṇi śarīrāṇi teṣu teṣu lokeṣu nirmāya muktātmanāmādāya manāṃsi mokṣāya tvaramāṇo yugapatkarmopārjitān sukhaduḥkhabhedānna dviṣanna rakto bhuṅkte tadasyaikasyāpi karaṇabhedādyugapaj jñānāni bhavantīti / ayaṃ ca dvitīyaḥ pratiṣedhaḥ jñānasaṃskṛtātmapradeśabhedasyāyugapajjñānotpādakasya / avasthiteti / yatrātmapradeśo 'sya jñānāni nānāviṣayāṇi jātāni tatsaṃskārāśca tatraivāvasthitaśarīrasya / tadanena śarīrāntargatasya manasastatra pradeśe saṃyoga upapāditaḥ / tadidamāha vārttikakāraḥ / yadi ca jñānasamavetātmapradeśena sannikarṣāditi / ataścāvyāpakatvādaparihāraḥ / ācāryadeśīyānāṃ tu smṛtiyaugapadyaprasaṅgamāha / avasthitasaṃskārāḥ samānadeśā ityayuktam / kutaḥ ātmapredaśānāmadravyāntaratvātsarvasaṃskārāṇāṃ samānadeśatve pratyayaugapadyaprasaṅgo 'parihāryaḥ / na hyātmano ghaṭasyeva pradeśāstato 'nye sambhavanti kiṃ nāmātmaiva sa caika eveti sarva evātmavarttinaḥ samānadeśā ityarthaḥ / tadidamuktaṃ bhāṣyakāreṇa ātmapradeśānāmadravyāntaratvādekārthasamavāyasyāviśeṣe sati smṛtiyaugapadyaspaya pratiṣedhānupapatteriti / śabdasaṃtāne tviti śaṅkānirākaraṇabhāṣyaṃ tuśabdaḥ śaṅkāṃ nirākaroti / tadetadbhāṣyaṃ vārtikakāro vyācaṣṭe / saṃskārapratyāsattyeti / pṛcchati / kā pratyāsattiriti /

uttaraṃ na brūma
iti /
niṣpradeśatve 'pyātmanaḥ saṃskārasyāpyavṛttitvamupapāditaṃ tena śabdavatsahakārikāraṇasya sannidhānāsannidhāne kalpete evetyarthaḥ // 33 //

NyS_3,2.34: jñasyecchādveṣanimittatvādārambhanivṛttyoḥ //

saṃprati buddhireva kimicchādisamānādhikaraṇā na veti vicāryate / tatra sākhyadarśanavaināśikānāṃ vipratipatteḥ saṃśayaḥ / tadvipratipattimāha / puruṣadharmo jñānamantaḥkaraṇasyatviti /

puruṣacaitanyamekameva kūṭasthanityaṃ sattattadarthākārapariṇatabuddhitattvapratibimbavibhramavaśādbhinnamivopajanāpāyadharmakaṃ vijñānamiti ca vṛttiriti cākhyāyate /
icchādveṣādayastu vastuta upajanāpāyadharmāṇo 'ntaḥkaraṇasyeti darśanaṃ tatpratiṣidhyate /
jñasye--tyoḥ
( sū. 34 ) //

prativṛttyañcatīti sa cātmā ceti pratyagātmā tasmin /
etaduktaṃ bhavati /
jñānasāmānādhikaraṇyenopalabdheranyadīyānāmicchādīnāmanyasyāpratyakṣīkaraṇāttatkaraṇe vā maitragatānāmapi caitreṇa grahaṇaprasaṅgāda
antaḥkaraṇavṛttīnāṃ ca guṇāntarāṇāṃ nityāpratyakṣatvādātmāśritā evecchādayo nāntaḥ-- karaṇāśrayā iti // 34 //

NyS_3,2.35: talliṅgatvādicchādveṣayoḥ pārthivādyeṣvapratiṣedhaḥ //

atrāntare labdhāvakāśo bhūtacaitanikaḥ pratyavatiṣṭhate /
talli--dhaḥ ( sū. 35) //

( 428 / 4 ) yadi yasyārambhanivṛttī tasyecchādveṣau yasya caitau tasya caitanyaṃ hantāyātamanena krameṇa bhūtacaitanyamasmadabhimataṃ bhūteṣveva kāyākārapariṇateṣu ārambhanivṛttidarśanādityarthaḥ // 35 //

NyS_3,2.36: paraśvādiṣvārambhanivṛttidarśanāt //

paraśvādiṣvityasya tātparyamāha vārtikakāraḥ / paraśvādiṣviti / ( 428 / 9 ) bhūtacaitanikastalliṅgatvāditi hetuṃ svapakṣasidhdyarthamanyathā vyācaṣṭe / ayaṃ tarhīti / śarīreṣvavayavavyūhabhedadarśanācca loṣṭādiṣu ( a ) śarīrārambhakānāmaṇūnāṃ pravṛttibhedo 'numīyatetataścecchādveṣau tābhyāṃ caitanyamiti / trasaṃ jaṅgamaṃ viśarāru asthiraṃ kṛmiprabhṛtīnāṃ śarīraṃ, sthāvaraṃ sthiraṃ śarīraṃ devamanuṣyādīnāṃ, taddhi cirataraṃ vā vri (dhri) yate / tadetad dūṣayati / kumbhādimṛdavayavānāmiti / kumbhādyārambhikāṇāṃ mṛdāṃ vyūhabhedādārambhadarśanādadarśanācca sikatānāmārambhanivṛtyoranaikāntatvam // 36 //

NyS_3,2.37: niyamāniyamau tu tadviśeṣakau //

tadevaṃ bhūtacaitanyasādhanaṃ dūṣayitvā tebhyo 'nyasya caitanye sādhanamāha /
niyamāniyamau tu tadvi śeṣakau (sū. 39) //

tayoricchādveṣayorniyamāniyamau viśeṣakau / ayameva cecchādveṣayorviśeṣo yadbhūtāśrayatvamanayorvyāvartya taditarāśrayatvavyavasthitiḥ / tatrāniyamaṃ tāvadāha / jñasyecchādveṣanimitte pravṛttinivṛttī--spandāspandau, na svāśraye--necchādveṣayorāśraye, kintarhi prayojye paraśvādāvāśraye, tatra prayujyamāneṣveva bhūteṣu pravṛttinivṛttī syātāṃ na sarveṣu prayojakeṣvapi śararādiṣviti / seyamaniyamopapattiḥ / sārvatrikatvamaniyama iti / etaduktaṃ bhavati na śarīramicchājñānadveṣādhāraḥ icchādijanitaspandādhāratvāt paraśvādivaditi / tadevamaniyame bhedakaṃ vyākhyāya niyamaṃ vyācaṣṭe / yasya tu cārvākasya darśane jñatvādbhūtānāmicchādveṣanimitte ārambhanivṛttī svāśraye śarīrādau, tasya cārvākasya / yathā bhūtānāṃ gurutvādiguṇāntaranimittā pravṛttiḥ patanādilakṣaṇā,tasyaiva gurutvāderguṇāntarasya pratibandha ādhāradravyasaṃyogena tasmānnivṛttirapatanādikā, sā bhūtamātre bhavantī niyamena vyāptā, na tu śarīropagṛhīteṣveva bhūteṣu, evaṃ bhūtamātre jñānecchādveṣanimitte pravṛttinivṛttī svāśraye syātām / etaduktaṃ bhavati ye ye pṛthivyādidharmāste te yāvatpṛthivyādibhāvino dṛṣṭāḥ yathā gurutvādayaḥ jñānecchādayo 'pi cetpṛthivyādidharmāstairapyavaśyaṃ yāvatpṛthivnayādibhāvibhirbhavitavyaṃ na tu ghaṭādau dṛśyante tasmānna pṛthivyādidharmā jñānādaya iti / atra ca bhāṣyakṛtā sārvatrikatvaprasaṅgavivakṣayā niyamaśabdaḥ prayuktaḥ asārvatrikatvavivakṣayā tvaniyamaśabdaḥ / vārttikakṛtā tu prayojya evetyavadhāraṇaṃ vivakṣitvā prādeśike niyamaśabdaḥ prayuktaḥ / sārvatrike tṛktaniyamarūpāvadhāraṇābhāvādaniyamaśabda iti vivakṣābhedāśrayādavirodha iti / yastu niyamaṃ madaśaktyā vyabhicārayed yathā kila kiṇvādayaḥ pariṇāmaviśeṣavanto madirābhāvamāpannā madayanti evaṃ kāyākāreṇa pariṇatāni pṛthivyādīni cetayante nānyathā tena ghaṭādiṣvaprasaṅga iti, taṃ pratyāha ekaśarīre ceti / yathā madirāvayaveṣu pratyekameva madaśaktirasti na punaḥ samudāyamātrasamavāyinī evaṃ śarīrāvayaveṣvapi pratyekameva caitanyena bhavitavyam / na ca vaiyātyāt kāyasamudāyāśrayameva caitanyaṃ nāvayavāśrapayamiti śakyamāsthātuṃ tricaturāvayavacchede 'pi caitanyopalambhāt / tasmādavayavānāṃ pratyekaṃ caitnye śarīra ekasminbahavaścetanāḥ syuḥ / bhavatu kiṃ no bādhyata iti cenna / viruddhābhiprāyatvena svatantrāṇāṃ na kiñcidapi kāryaṃ jāyeta / na ca bahūnāmekābhiprāyaniyamo dṛṣṭaḥ kākatālīyanyāyena syādekābhiprāyatvaṃ na punarasya niyamo dṛṣṭacara iti prasiddhatvād dūṣaṇametadupekṣya pratyayavyavasthānumānaṃ na bhavediti dūṣaṇamuktam / ekasmin śarīre pratyayānāṃ parasparapratisandhānaṃ paśyāmo na śarīrāntara iti vyavasthā / seyaṃ yadyekasmin śarīre eka eva cetano na cāsau śarīrāntare tato bhavennānyathetyarthaḥ / kvacitpāṭhaḥ pratyayavyavasthānānumānaṃ syāditi sa sugama eva / niyamāniyamāviti yaduktaṃ tatrānumānameva sūcayati bhāṣyakāraḥ / dṛṣṭaścānyaguṇanimittaḥ pravṛttiviśeṣa iti / hitāhitaprāptiparihārahetuḥparispandaḥ pravṛttiviśeṣaḥ / so 'yaṃ prayogaḥ trasasthāvaraśarīreṣu pravṛttiḥ svāśrayavyatiriktāśrayaguṇanimittā pravṛttiviśeṣatvāt, paraśvādigatapravṛttiviśeṣavaditi / na kevalaṃ śarīrasya pravṛttiviśeṣo 'nyaguṇanimittaḥ bhūtānāmapi tadārambhakāṇāṃ pravṛttiviśeṣo 'nyaguṇanibandhana evetyāha / tadavayavavyūhaliṅga iti / nendriyārthayorvināśe 'pi jñānāvasthānāditi ca samāna iti / yathā hīndriyārthayorvināśe 'pi jñānāvasthānānnendrinayārthayorguṇo jñānamevaṃ bālyakaumārayauvanavārddhakāvasthāsu śarīravināśe 'pi jñānāvasthānānna śarīraguṇojñānamityarthaḥ / api ca jñasyecchādveṣanimittatvādārambhanivṛttyorityatrārambhanivṛttiśabdena na pravṛttinivṛttitamātramabhimatamasmākamapi tu hitāhitaprāptiparihārārthaḥ spandaviśeṣaḥ / tamimaṃ pravṛttiviśeṣamavijñāya tvayā pravṛttisāmānyena pratyavasthitamityapratipattiste nigrahasthānamityāha bhāṣyakāraḥ / kriyāmātramiti / tadvārtikakāro vyācaṣṭe / anyathā 'bhidhānāccāyuktamiti śeṣaḥ / syādetat / yathoktahetutvādityādayo vakṣyamāṇasūtragatā hetavo bhūtendriyacaitanyapratiṣedhe 'pi samānā iti kasmānmanomātre caitanyaṃ pratiṣidhyate na bhūtendriyama nasamityata āha / bhūtendriyamanasāmiti ( 429 / 3 ) // 37 //

NyS_3,2.38: yathoktahetutvāt pāratantryādakṛtābhyāgamācca na manasaḥ //

yatho--saḥ (sū. 38) //

yathoktahetutvāditi vyācaṣṭe / icchādveṣaprayatnasukhaduḥkhajñānānyātmano liṅgamityata ātmalakṣaṇātprabhṛti tallakṣaṇaparīkṣāparyavasānaṃ yāvaduktaṃ tatsaṃgṛhyate / atra ca hetuśabdenecchādisūtraṃ susaṃgṛhītaṃ bhāvapratyayena hetutvaviṣayā parīkṣopalakṣitā / vārttikaṃ yathoktahetutvāditi / darśanasparśanābhyāmekārthagrahaṇādityevamādīnāṃ hetūnāmuktahetutvaṃ tasmāditi yojanā / tadanena bhāṣyagataprabhṛtipadārtho vivṛtaḥ / tanvete yathoktā hetavaḥ paraiḥ pratiṣiddhā ityata āha / apratiṣedhāt / vāṅnyātreṇa pratiṣiddhā na vastuta ityarthaḥ / dhāraṇapreraṇavyūhanakriyāsu yathāyogaṃ śarīrendriyāṇi paratantrāṇi bhautikatvād ghaṭādivaditi, manaśca paratantraṃ karaṇatvādvāsyādivaditi kasyacitprayatnavaśātpravartante caitanye punaḥ svatantrāṇi syuḥ / tathā ca pāratantryaprasādhakānumānavirodha ityarthaḥ / yastu kaścidabhyupetavedaprāmāṇyaḥ puruṣamacetanaṃ phalabhāginamabhyupagamya śarīrādīnāṃ caitanyaṃ rocayate taṃ prati teṣāmacaitanye hetumāha / akṛtābhyāgamācca / upadeśaphalaṃ hi kartari, kartrapekṣitopāyatābhidhānalakṣaṇatvādupadeśasya / yathā'ha smātra bhagavāñ jaiminiḥ, śāstraphalaṃ prayoktari tallakṣaṇatvāditi / upapāditaṃ caitadasmārbhividhirvidhāyaka ityatrāntare / svargakāmo yajeteti ca kartrabhiprāyaphalāvagamād atraivātmanepadasmaraṇāt ya eva karmaṇaḥ kartā sa eva tatphalasya bhokteti sarvairāstikapathānusāribhirabhyupeyam / śarīrādīnāṃ caitanye cetanasya svātantryātta eva karmaṇaḥ kartāraḥ, na caiteṣāṃ bhasmasādbhūtānāmāmuṣmikaphalaśālitāsambhava

ityātmano 'cetanasya tadbhāgitābhyupagantavyā,
tathā ca taiḥ śarīrādibhiḥ karma kṛtaṃ puruṣeṇa bhujyata iti śāstrapratikṣiptākṛtābhyāgamakṛtanāśadoṣaprasaṅgaḥ /
acaitanye tu śarīrādīnāṃ dehādyatiriktasya ca puruṣasya caitanye puruṣaḥ svātantryātkartā tatprayojyatayā śarīrādīni tatsādhanānīti tatsādhanasya svakṛtakarmaphalopabhoga iti na śāstravyākopaḥ nāpi prekṣāvatpravṛttivirodha
iti bhāvaḥ // 38 //

NyS_3,2.39: pariśeṣād yathoktahetūpapatteśca //

athāyaṃ siddhopasaṃgrahaḥ upasaṃhāra ityarthaḥ / upapattipadārthavyākhyānamapratiṣedhāditi / bhāṣyaṃ kāyasyabhedādvināśāditi / apratisaṃhitamiti / pūrvedyurarddhakṛtānāmaparedyuḥ parisamāpanā dṛṣṭā mayārabdhaṃ mayaiva parisamāpanīyamiti pratisandhāya, apratisandhāne tu na parisamāpayeyuḥ parisamāpane vā caitrārabdhamapi maitraḥ parisamāpayed yataḥ svayamārabdhāt parārabdhamavyāvṛttamaviśiṣṭaṃ svasyāpi paratvādapariniṣṭhaṃ ca karmajātaṃ syāt /

tathā hi vaiśyastome vaiśya evādhikārī na brāhmaṇarājanyau evaṃ rājasūye rājaiva na brāhmaṇavaiśyau evaṃ somasādhanake yāge brāhmaṇa evādhikṛto na rājanyavaiśyau śūdrakaścānadhikṛta
eveti pariniṣṭhā sā buddhisaṃtatimātre na syāt, kutaḥ sallakṣaṇānāṃ sarveṣāmeva trailokyavailakṣaṇyena bhedāt anyāpohasāmānyasya ca vyāvartitatvādityarthaḥ /
apratisaṃhitatve hetumāha /
smaraṇābhāvāditi // 39 //

NyS_3,2.40: smaraṇaṃ tvātmano jñasvābhāvyāt //

trikālavyāpinī jñānaśaktireva jñasvābhāvyaṃ taccākāśādibhyo vyāvṛttaṃ trikālavyāpi svarūpamevātmanaḥ // 40 //

NyS_3,2.41: praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayorthitvakriyārāgadharmādharmanimittebhyaḥ //

smṛtihetūnāmayaugapadyādityetatsiṃhāvalokitanyāyena pṛcchatyanantarasūtramavatārayituṃ smṛtihetūnāmiti / tātparyābhidhānapuraḥ saraṃ sūtramavatārayati / smṛtikāraṇānāmiti ( 430 / 1 ) / praṇi--bhyaḥ (sūtra. 41) //

bhāṣyaṃ susmūrṣayā manaso dhāraṇamiti / teṣu teṣu viṣayeṣu prasaktastha manasastato nivāraṇamityathaḥ / susmūrṣitaliṅgānucintanaṃ vā sākṣādvā dhāraṇaṃ talliṅge vā prayatna ityarthaḥ / nibandhaḥ khalviti / yathā atraiva pramāṇadayo 'rthā ekagranthopāttā anyonyasmṛtihetavaḥ / ānupūrvyā vā / yathā pramāṇapadārthaṃ smṛtvā prameyaṃ smarati / itarathā vā / yathā nigrahasthānānāṃ pramāṇānāṃ smṛtvā prameyaṃ smarati / nibandhasya vyākhyānāntaramāha / dhāraṇeti / dhāraṇāśākhaṃ jaigīṣavyādiproktaṃ tatkṛtā jñāteṣveva vastuṣu nāḍīcakrahṛtpuṇḍarīkakaṇṭhakūpanāsāgratā lulalāṭabrahmarandhrādiṣu smartavyānāṃ bīja (rūpa) saṃsthānāstrābharaṇabhṛtāṃ ca devatānāmupavikṣepaḥ samāropaḥ tathā tatra devatāḥ samāropitāstāstattadavayavagrahaṇāt smaryanta ityarthaḥ / abhyāsajanitaḥ saṃskāra ātmaguṇo 'trābhyāsaśabdenocyate / tena ādarapratyayāvapi saṃgṛhītau bhavataḥ / tayorapyabhyāsavatsaṃskārādhānadvāreṇaiva smṛtihetutvāt / api ca smṛtikāraṇānāṃ nāsamāveśo vivakṣitaḥ nena saṃskāreṇa smṛtihetūnāṃ sarveṣāmeva praṇidhānādīnāṃ samāveśa eva / nibandhādibhistu yathāyogaṃ samāveśāsamāveśāvūhanīyāviti / ayatrata upalabdhaṃ liṅgaṃ punariti / saṃyogina udāharaṇaṃ dhūmo 'gneriti / samavāyina udāharaṇaṃ kuḍyādivyavahitāyā goravyavahitapratyakṣaṃ viṣāṇaṃ gavā sahāsti viṣāṇasya samavāye iti samavāyi viṣāṇamuktam / na tu tadgavi samavāyi goreva svāvayave viṣāṇādau samavāyāt / ekārthasamavāyītyasya ekārthasya samavāya ekārthasamavāyaḥ sa yasyāsti sa ekārthasamavāyītyarthaḥ / tadetadudāharaṇaṃ yathā pāṇiḥ pādasyeti / ekasya khalvatrāvayavinaḥ samavāyaḥ pāde ca pāṇau ca tau pāṇipādāvekārthasamavāyavantau tatraikenaikārthasamavāyavatā pratyakṣeṇāpratyakṣa ekaḥ smaryata iti / yadā tvekasminnerthe samavāya ityarthastadā rūpaṃ sparśasyetyudāharaṇam / khābhāvikāvinābhāvayuktaṃ liṅgaṃ sāṅketikaṃ tu cihnamiti viśeṣaḥ / grāmaṇīrnāyakaḥ / yadyapi sarvatra praṇidhānādau sambandhaḥ saṃplavate tathā 'pi praṇidhānādiparihāṇyā sambandhāntare gobalīvardanyāyena sambandhaśabdo vartate / na ca sambandhaśabdena sarvasaṃgrahādanarthakamitarapadopādānamiti vācyam / uktamatra bhāṣyakṛtā 'nyatra vākyalāghavaṃ nādriyāte sūtrakāra iti / śiṣyadhīprasādaścaivaṃ bhavati viśiṣyābhidhānāditi / ānantaryāditi / brāhme hi muhūrte prabodhānantaramutthānaṃ tato mūtraṃ tataḥ śaucaṃ tato sukhaprakṣālanadantadhāvanādīni iti / viyogāditi śokamupalakṣayati / tato 'pi śokaviṣayasya smarati / ekakāryāditi / yathā saptadaśāvarāṇāmṛddhikāmānāmekaṃ satraṃ kāryam / tatraikaṃ yajamānaṃ dṛṣṭvā yajamānāntaraṃ smarati / atiśāyāt yathā brahmacārī upanayanavidyāvinayātiśayotpādakamācāryaṃ smarati / prāptestu yathā prārthako (?) yato 'nena miṣṭamannaṃ prāptaṃ prāptavyaṃ vā tamabhīkṣṇaṃ smarati / icchā snehaḥ / sa tu bhrātrādiṣu dveṣaḥ pratikūle dārādau, tābhyāmapi ca tadviṣayaṃ smarati / kriyayā kāryeṇetyarthaḥ /

dharmādpava devābhyāsajanitena dharmeṇa jātiṃ smarati pūrvikām /
evaṃ jātamātrasya sukhādisādhanasmaraṇaṃ dharmādharmābhyāṃ draṣṭavyam /
nanūnmādādayo 'pi smṛtihetavo lokasiddhāstatkiṃ te 'pi noktā ityata āha /
nidarśanamātraṃ cedaṃ smṛtihetūnāmiti // 41 //

NyS_3,2.42: karmānavasthāyigrahaṇāt //

tadevaṃ siṃhāvalokitaṃ samarthya prakṛtāthāmeva buddhau vicāramārabhate / anityāyāṃ ca buddhāviti ( 430 / 9 ) dravyāśritatvādityucyamāne 'pi cakṣurādigatai rūpādibhirvyabhicāro 'ta āha / vyāpakadravyāśritatvāditi / tathāpyātmatvādibhiranekānto 'ta āha jātimattvesatīti / tathāpi vibhutvena parimāṇenā nekānto 'ta āha / asmadādipratyakṣatve satīti / karmādisantānaviṣayā buddhaya āśutaravināśinyaḥ / atra yadi prakāśakatvādityucyeta tata ātmanā 'nekānto 'ta āha / karaṇatve satīti / tathāpi manaḥ śrotrādibhiranekānto 'ta āha pratyartheti / ekā buddhirekaviṣayā na viṣayāntaraviṣayā evamanyā api buddhayaḥ svaviṣayamātre parvavasitāḥ na manaḥśrotrādi tathā nānāviṣayatvāttasyeti / nanu pratyarthaniyatattvamavyāpakaṃ yugapadanekārthasannikarṣe sati nānāviṣayā 'pyekā buddhirupajāyate 'ta āha / pratikṣaṇa karmaṇo 'rthasyāpūrvasyotpattau satyāṃ tatkāryātā buddherayugapadutpattau kāraṇakramānuvidhānātkāryakramasya pratyakṣabuddherviṣayakāraṇatvāt / ekaikaścāsau viṣayaḥ kramotpādavānkāraṇamiti kramavatīnāṃ buddhīnāṃ sarvāsāmeva siddhaṃ pratyarthaikāniyatatvam / niyamaśca tajjātīyakarmāntarāpekhayā na tu dravyāpekṣayā, tena karmabuddherdravyādiviṣayatve 'pi pratyarthaniyamāvirodhaḥ / pratyarthaniyatatvaviśeṣaṇayogācca prāgātmanā 'naikāntikatvāśaṅkāyāṃ karaṇatvaṃ viśeṣaṇamiti / prayogāntaramāha / atha veti / sukhatvādibhiranaikāntikatvaṃ mā bhūtada uktaṃ guṇatvesatīti ( 431 / 1) / rūpādibhirvyabhicāranivṛttyarthamuktamabāhyeti / avasthitagrahaṇe 'pi pratyakṣanivṛtterdhvaṃsinīti / yadyapi śakyaṃ vaktuṃ sparśādibuddhirekaiva tāvantaṃ kālamavasthitā vyavadhānādinār 'thasannikarṣavināśādvinaṅkṣyati, nimittakāraṇavināśo 'pi kāryavināśaheturdṛṣṭo 'pekṣābuddhivināśād dvitvavināśavaditi tathā 'pi kṣaṇikatve hetvantarādeva siddhe buddhīnāmabhyuccayamātratayaitad draṣṭavyam / tathā hi kṣaṇavidhvaṃsivastuviṣayabuddhikṣaṇikatvasamarthanenaiva sthāyivastuviṣayabuddhikṣaṇikatvasamarthanamapi sūcitam / sthiragocarā buddhayaḥ kṣaṇikāḥ buddhitvātkarmādibuddhivaditi / buddhireva smartrī grahītrī cetyātmabhāvaṃ buddhāvāropya śaṅktate / smṛteravatiṣṭhata iti cediti / nirākaroti / nāta eveti / na hi buddhiḥ smartrī yena tadabhāve smṛtirnotpadyeta, api tvātmā, sa ca nityaḥ, buddhisadbhāvastu smṛtivirodhītyarthaḥ / atha yadi buddhirnāsti kutastarhi smṛtirutpadyate na hyakāraṇaṃ kāryaṃ bhavati / na cātmamātraṃ kāraṇaṃ mā bhūdātmano nityatvena smṛtyutpādo 'pi nityaḥ tasmātsmṛtyutpādo 'pi liṅgaṃ buddhyavasthāna ityata āha / anyataśca tadbhāvāditi / syādetat/buddhijaḥ saṃskāraścetsmṛtiheturatha yāvatsaṃskāraṃ smṛtiḥ syādata āha /

tata /
praṇidhānādīti /
na saṃskāro 'stītyetāvatā smṛtirapi tu tatprabodhāt /
prabodhaśca kādācitkaḥ kādācitkatvāt praṇidhānāderityarthaḥ // 42 //

NyS_3,2.43: avyaktagrahaṇamanavasthāyitvād vidyutsaṃpāte rūpāvyaktagrahaṇavat //

buddhisthairyavādyāha /
yadyanavasthāyinīti // 43 //

NyS_3,2.44: hetūpādānāt pratiṣeddhavyābhyanujñā //

dūṣayati / na virodhāditi / ( 432 / 5 ) buddhimātrasya sthāyitvaṃ pratijñāya vidyutsaṃpātajātāyā ghaṭādibuddheranavasthāyitvābhidhānaṃ viruddhamityarthaḥ / avyaktagrahaṇasyānyathāsiddhatvaṃ cāha / avyaktagrahaṇasyeti / dharmigrahaṇahetorbhedāt / avyaktaśca yo dharmigrahaṇe hetuḥ sāmānyamātravantaṃ dharmiṇaṃ gṛhṇāti tadvaśādavyaktagrahaṇaṃ yastu sāmānyaviśeṣavantaṃ tadvaśādvyaktagrahaṇamityarthaḥ / dharmiṇaṃ tvanāśritya sve viṣaye grahaṇānāṃ tadasambhavāt vyaktatvādityarthaḥ / dharmiṇamanāśrityetyavidvān śaṅkate / lokavirodha iti cediti / dharmigrahaṇamāśritya nirākaroti /

nānyatheti /
doṣāntaramāha /
anaikāntikatvācceti /
vārttikavyākhyānenaiva bhāṣyavyākhyā // 44 //

NyS_3,2.45: na pradīpārciḥsaṃtatyabhivyaktagrahaṇavat tadgrahaṇam //

NyS_3,2.46: dravye svaguṇaparaguṇopalabdheḥ saṃśayaḥ //

śarīreti(433/9) / pūrvaṃ hi bhūtendriyamanasāṃ caitanyaṃ sākṣānnirākṛtamupakṣepāttu śarīrasya,

saṃprati tu śarīrasyaiva sākṣāccaitanyaṃ nirasyata iti tātparyabhedādapunaruktam /
vastutastu paunaruktyaparihāraṃ bhāṣyakāraḥ prakārāntareṇa prakaraṇānte vakṣyati /
tadguṇatvaṃ tatropalabdhyā sidhyati /
abādhitayeti śeṣaḥ // 44-45 //

NyS_3,2.47: yāvaccharīrabhāvitvādrūpādīnām //

na kāraṇānucchedāt--cetanāyāḥ, śarīramasyāḥ kāraṇaṃ taccānucchinnaṃ, saṃskārasya tu kāraṇasyoccheda iti draṣṭavyam // 47 //

NyS_3,2.48: na pākajaguṇāntarotpatteḥ //

tacca na, pākajaguṇāntarotpatteriti /
nātyantikaḥ paramāṇau vā piṭhare vā rūpābhāva
ityarthaḥ // 48 //

NyS_3,2.49: pratidvandvisiddheḥ pākajānāmapratiṣedhaḥ //

tadevamātyantikānātyantikatvaṃ vaidharmyamutkvā sapratidvandvitvāsapratidvandvitvaṃ vaidharmyāntaramāha itaśca / pratidvandvisiddheḥ pākajānām(435/8) tadvyabhicārodbhāvanena caitanyasya yāvaccharīrabhāvitvāpratiṣedhaḥ // 49 //

NyS_3,2.50: śarīravyāpitvāt //

pratyayavyavasthāprasaṅgāt / (436/3) yathā devadattasya jñānaṃ na yajñadattaḥ pratisaṃdhatte kiṃ tu devadatta eveti vyavasthā evamekasmin śarīre avayavāntarajñānamavayavino vā jñānaṃ na pratisaṃdhatte ityarthaḥ // 50 //

NyS_3,2.51: na keśanakhādiṣvanupalabdheḥ //

dṛṣṭāntasūtramiti /
na karacaraṇādayaścetanāḥ śarīrāvayavatvāt keśanakhādivāditi dṛṣṭāntārthaṃ sūtramityarthaḥ // 51 //

NyS_3,2.52: tvakparyantatvāccharīrasya keśanakhādiṣvaprasaṅgaḥ //

tvakparyantatvāditi /
śarīrāvayavatvaṃ keśanakhādīnāṃ heturasiddhaḥ indriyāśrayatvaṃ śarīralakṣaṇaṃ, tadyatra śarīraṃ samavetaṃ tenendriyāśrayeṇāvaśyaṃ bhavitavyam /
tvakparyantaścāvayavasamūhastathā,
na tu keśanakhādayastādṛśā iti na śarīrāvayavā ityarthaḥ // 52 //

NyS_3,2.53: śarīraguṇavaidharmyāt //

NyS_3,2.54: na rūpādīnāmitaretaravaidharmyāt //

NyS_3,2.55: ainrdiyakatvād rūpādīnāmapratiṣedhaḥ //

rūpādīnāṃ tvitaretaravaidharmyamananusaṃhitaṃ ca--śarīraguṇatvenānanvitamityarthaḥ / na hi yeṣāṃ cākṣuṣatvarāsanatvādirūpavaidharmyayogaste na śarīraguṇā iti dṛṣṭam / avyāvṛttaṃ ca śarīraguṇānāṃ tādṛśavaidharmyadarśanāt / tasmādaśarīraguṇatvānvayavyatirekābhāvādvaidharmyamātrametat / bāhyakaraṇapratyakṣāpratyakṣaśarīraguṇavaidharmyaṃ mānasapratyakṣatvamanvayavyatireki tu cetanāyāḥ śarīraguṇatvasādhanaṃ na bhavati / api tu tadanyaguṇatvasādhanamityarthaḥ / viśeṣapratiṣedhasya śeṣābhyanujñāhetutvāditi / ye hetava iti(437/2)bahuvacanaṃ hetvekadeśavivakṣayā / na śarīraguṇaścetanā ayāvaddravyabhāvitvādityucyamāne saṃskāreṇānekānta ityata uktaṃ nimittāntarābhāva iti / tathā 'pi pākajena guṇenānekānta ityatauktaṃ virodhiguṇādarśane ceti / śarīravyāpitvāditi / na sādhanamiti / prasaṅgo hi na sādhanaṃ hetobhāvāt / yathāhurasti prasaṅgo na prasaṅgasādhanamiti /

bāhyakaraṇāpratyakṣatvāditi /
na ca gurutvādibhiranekāntaḥ /
teṣāṃ khalvapratyakṣatvameva /
na tu bāhyakaraṇapratyakṣatvamiti bhāvaḥ // 55 //

NyS_3,2.56: jñānāyaugapadyādekaṃ manaḥ //

manaḥsvarūpaparīkṣāyāṃ bhāṣyavārttike nigadenaiva vyākhyāte // 56 //

NyS_3,2.57: na yugapadanekakriyopalabdheḥ //

saṃsthāpanaṃ sthānam // 57 //

NyS_3,2.58: alātacakradarśanavat tadupalabdhirāśusaṃcārāt //

NyS_3,2.59: yathoktahetutvāccāṇu //

NyS_3,2.60: pūrvakṛtaphalānubandhāttadutpattiḥ //

manasi vicāryamāṇe kaḥ sambandhaḥ śarīrotpattinimittavicārasyetyata āha / manasaḥ khalviti / (438/10)mana evādhikaraṇavicāreṇāpi parīkṣyata iti nāsambandhaḥ śarīrotpattinimittavicārasya / parita īkṣā parīkṣā sā ca svarūpataśca sambandhitaśca, śarīraṃ ca manaḥsambandhi tadadhikaraṇatvānmanasaḥ tasmānmanasa eva parīkṣā yā śarīrasyetyarthaḥ / utpattisamakālamiti / (439/1) samamiva samam / utpattyanantaramityarthaḥ / ka evamāha na dadātīti / yadi samagraṃ bhavati tata utpattyanantaraṃ dāsyatyevatyarthaḥ / vipacyamānaḥ karmāśaya iti / svaphalaṃ bhojayannityarthaḥ / yāni vā prāṇyantarāṇi tasya karmaṇaḥ samānopabhogānīti / tadyathā kiṃnaratvanirvarttanīyaṃ karma strīpuṃsabhogyaṃ strīpuṃsayoranyatarakarmapratibandhe phalaṃ na dadātīti / yāni prāṇyantarāṇi snehaviṣayā bhrātrādayastasya karmaṇo bhāgīnīti / karmaphalānāmannādyāśvagrāmādīnāṃ bhāgitvātkarmabhāgīnītyucyante teṣāṃ prāṇipanāṃ karmabhirabhāgyādiśabdavācyaiḥ pratibandhāditi / tasya vā karmaṇaḥ sahakāridharmādharmalakṣaṇaṃ nimittaṃ nāstīti / ayamarthaḥ / dṛṣṭānāṃ sevādikarmaṇāṃ vyabhicārādgrāmādilābhe 'dṛṣṭaṃ kāraṇaṃ kalpanīyam / yathāhuḥ/ ... taccaiva tatra kāraṇaṃ śabdaśceti ... dṛṣṭaṃ sevādica kāraṇam / śabdaśceti viṣayiṇā tadviṣayamadṛṣṭamupalakṣayati / te ca grāmādayastasmādadṛṣṭādupajāyamānā antarā vighnanāśāya devatānamaskārādijanitamapi dharmamapekṣante, tasmāt prārabhavīyena dharmeṇa svaphalanirvarttanāya dharmāntaraṃ sahakāryapekṣyate, sahakāriṇāṃ ca vaicitryātpratibandhāpagamahetorapi sahakāritvāvirodhaḥ / tena karmaṇaḥ sahakārinimittābhāvātpratibaddhamadṛṣṭaṃ phalaṃ na janayatītyarthaḥ / tasya vā karmaṇaḥ sahakāriṇaḥ kāraṇasya garīyasā karmāntareṇa pratibandhātphalasyānārambhaḥ / evaṃ svakarmaṇāṃ sahakārinimittābhāvapratibandhāvutkvā samānopabhogasattvāntarakarmaṇāmapi sahakārinimittābhāvapratibandhau darśayati /

sattvāntarakarmaṇāṃ ceti /
rūpādimattvādityucyamāneparamāṇubhiranekāntaḥ syādata āha /
bāhyakaraṇagrāhyatve satīti /
indriyagrāhyatve satītyetāvataiva siddhe indriyagrāhyarāśerbāhyakaraṇagrāhyaṃ rāśyantaramityetāvanmātravivakṣayā bāhyakaraṇagrāhyatve satītyuktam // 58-60 //

NyS_3,2.61: bhūtebhyo mūrtyupādānavat tadupādānam //

NyS_3,2.62: na sādhyasamatvāt //

sikatādidṛṣṭāntasya sādhyasamatayaiva puruṣārthakriyāpasāmarthyādityasya hetoranaikāntikatvodbhāvanamapi pratyuktam /
sikatādīnāmapi kathaṃ citpuruṣārthahetutvāttatsargaḥ puruṣaguṇapūrvaka
ityuktam // 62 //

NyS_3,2.63: notpattinimittatvānmātāpitroḥ //

mā bhūdvā puruṣaguṇapūrvakatvaṃ sikatādisargasya, tathā 'pi śarīrasyotpattyādi paribhāvayantaḥ sikatādibhyo vaiṣamyaṃ vīkṣamāṇāstadvilakṣaṇkārakaṇatvameva pratiṣadyāmahe tathā ca sidhyati puruṣaguṇanimittatetyāha / viṣamaścāyamupanyāsa iti / (440/16) nanu mātāpitarau na sākṣāt śarīrotpattau kāraṇamityata āha mātāpitṛśabdena lohitaretasī iti / anubhavanīye iti bhavyageyādipāṭhatkartari kṛtyaḥ // 63 //

NyS_3,2.64: tathāhārasya //

ito 'pi vaiṣamyamityāha /
tathāhārasya (sū. 64) //

pūrvasūtrapratīkena pūrayati /
utpattinimittatvāditi prakṛtam /
kalalarakaṇḍamāṃsapeśyādayo lohitaretasoḥ śarīrārambhakayoḥ pariṇāmabhedāḥ // 64 //

NyS_3,2.65: prāptau cāniyamāt //

prāptau--t (sū. 65) //

dampatyoḥ saṃyogaḥ prāptiḥ tasyāmaniyamaḥ śarīrotpādasya, tasmād dṛṣṭasya vyabhicārādasti tadadṛṣṭaṃ yataḥ śarīrasarga ityarthaḥ // 65 //

NyS_3,2.66: śarīrotpattinimittavat saṃyogotpattinimittaṃ karma //

pārśvasthaḥ śaṅkate / sarvātmabhiriti / nanu yadīyenādṛṣṭena yaccharīramupāttaṃ tattasyaiva bhogāyatanaṃ nāniyama ityata āha / na ca puruṣagata iti / ātmamanaḥsannikarṣajau hi dharmādharmau, sannikarṣaśca manasaḥ sarvātmabhiḥ sādhāraṇa iti sarveṣāmeva dharmādharmau, na punaḥ kaspaya cidevāsādhāraṇāvityarthaḥ / asyottaraṃ śarīreti / uktenaivābhiprāyeṇa śaṅkate tatsthatā ekapuruṣasthatā kuta iti cet / uttaramān svasaṃyogeti / punaḥ pṛcchati saṃyoge kṛto niyama iti / (442/1) yathaivaikenātmanā manaḥsaṃyuktamevamātmāntarairapi / evaṃ yathaikena manasā saṃyuktaṃ evamanontaraipīti nātmamanaḥsannikarṣe 'sti viśeṣa ityarthaḥ / uttaraṃ na manoniyamahetutvāditi / adṛṣṭa (niyama) nibandhano hi manoniyamaḥ manoniyamanibandhanaścādṛṣṭaniyamaḥ / anāditvācca bījāṅkuravadanyonyāśrayo na kṣatimāvahatītyarthaḥ // 66 //

NyS_3,2.67: etena niyamaḥ pratyuktaḥ //

tadevamātmaguṇanibandhane śarīrasarge vyāvasthā darśitā / ye tu menire na karmanibandhanaḥ śarīrasargo 'pi tu prakṛtyādinibandhanaḥ / prakṛtayo hi svayameva dharmādharmarūpanimittānapekṣāḥ sattvaraja stamastayā pravṛttiśīlāḥ sva sva vikāramārabhante, pratibandhāpagamamātre tu dharmādharmāvapekṣante tadyathā kṛṣavilaḥ kedārādāṃ pūrṇātkedārāntaramapūrṇamāpiplāvayiṣuraṣāṃ setumātraṃ kedāramāplāvayanti / evamāplāvayanti prakṛtayo 'pi vikārāniti / yathāhuḥ 'nimittamaprayojakaṃ prakṛtīnāmāvaraṇabhedastu tataḥ kṣetrikavaditi / tān pratayāha / etenāniyamaḥ pratyuktaḥ (sū. 67) / etena karmasāpekṣāṇāṃ bhūtānāṃ śarīrasarge aniyamābhidhānena tannirapekṣāṇāṃ vyatirekamukhenāniyamaḥ pratyuktaḥ / niyamo vyāptiḥ sādhāraṇavigrahavattvaṃ sarvātmanām / aniyamastvavyāptiḥ kasya cidātmana kiṃ ciccharīraṃ kasyacit kiṃciditi / prakṛtinibandhane hi śarīrasarge tasyā ekatvāt sarvātmasādhāraṇyācca na śarīrāṇāmastyasādhāraṇye hetuḥ / bhūtagrahaṇaṃ tu prakṛtyupalakṣaṇārthaṃ na kevalamakarmanimitte śarīrasarge sādhāraṇavigrahavattvaṃ doṣaḥ

api tu mokṣo 'pi na syāditi darśayituṃ svapakṣe mokṣamupapādayati /
upapannaśceti /
sāṃkhyapakṣe tu na mokṣaḥ syāditi darśayati /
karmanirapekṣeṣviti // 67 //

NyS_3,2.68: tadadṛṣṭakāritamiticet punastatprasaṅgopavarge //

śaṅkate / tadadṛṣṭakāritamiti cediti upabhogvaśabdādyadarśanaṃ prakṛtipuruṣabhedādarśanaṃ vā 'dṛṣṭamucyate / tatkāritamityarthaḥ / nirākaroti etasminniti / (443/4) yathā prāgadarśanamevaṃ nirodhasamādheḥ paścādapyadarśanamityapravṛkto 'pi punaḥ saṃsaredityarthaḥ / śaṅkāmutthāpya dūṣayati / caritārthaceti / nanu na śabdādyupabhogaṃ puruṣārthaṃ brūmo yena caritārthatā syāt / api tu puruṣabhedadarśanaṃ taccādyāpi na bhavatītyārabhate śarīramiti deśayati / puruṣārthena ca hetuneti / co 'vadhāraṇe puruṣārthenaivetyarthaḥ / pariharati / tasya--cākaraṇāditi / castvarthe / deśyanivṛttau / yadarthaṃ śarīrāṇyārabhate tanna kṛtamanyattu kṛtamitikiṃ kena saṃgatamityarthaḥ / śaṅkate didṛkṣāviśeṣa iti / darśanaṃ hi nañā paryudastamatastanmūlāṃ didṛkṣāṃ brūte sā cāpavarge nāsti tasmānnāpavṛktaḥ saṃsaratītyarthaḥ / nirākaroti na prāgiti / etaduktaṃ bhavati / didṛkṣā hi buddhyāśrayā nāsatyāṃ buddhāvasti prakṛtipariṇāmaśca buddhistathā ca satyāṃ didṛkṣāyāṃ buddhiḥ buddhau satyāṃ didṛkṣeti parasparāśrayaprasaṅgaḥ / na cānāditā parihāraḥ, sṛṣṭyādau dvayorabhāvāt / asmākaṃ tu pralayasamaye dharmādharmasaṃskṛto 'styātmā manaśceti viśeṣaḥ / satkāryamādāya śaṅkate / sarvaśaktimattvāditi / nirākaroti / nāpavargābhāvaprasaṅgāditi / (444/3) śliṣṭaṃ vibhajate didṛkṣāvannānātvadarśanamapyastīti / na tadarthaṃ prakṛte pravṛttiḥ tathā ca na saṃsārastapradhvaṃsaścāpavargābhāvānnāstītyapavargābhāva ityarthaḥ / etadeva sphuṭayati / vidyamāne ca nānātvadarśane tadarthaṃ pradhānasya prayuktirayuktā tataḥ saṃsārābhāvāttatpradhvaṃso 'pavargo na syāditi bhāvaḥ / tamevāpavargābhāvaṃ tadvirodhisaṃsārasattve darśayati / yadā ca nānātvadarśanamiti / nidānānucchede nidānino noccheda ityarthaḥ / punarvikalpaṃ darśayati / ajñānamadarśanamiti ceti / vivekajñānābhāvasya tulyatvādityarthaḥ / śeṣamatirohitārthamiti / apare tvārhatā adṛṣṭaṃ paramāṇuguṇaṃ varṇayanti / pārthivānāmaṇūnāṃ manasaśca svaguṇaprayuktaṃ taccharīramāviśati / tacca svakādevādṛṣṭātpudgalasya sukhaduḥkhopabhogaṃ sādhayati /

na tu pudgalaspaya dharmo 'dṛṣṭamiti /
sāṃkhyavatteṣāmapi punastatprasaṅgo 'pavarge /
etadupapādayati /
paramāṇuguṇasyeti // 68 //

NyS_3,2.69: manaḥkarmanimittatvācca saṃyogānucchedaḥ //

api cāsmin darśane prāyaṇaṃ na syādityāha / manaḥ karmanimittattvāditi // 69 // asmaddarśane tūpapadyate prāyaṇamityāha /

vartamānaśarīrārambhakakarmāśayakṣaye tu bhaviṣyaddehāntarārambhakakarmāśayāntarādapasarpaṇaṃ manasa iti yuktaṃ prāyaṇam /
ubhayaheturiti /
upasarpaṇāpasarpaṇaheturityarthaḥ // 69 //

NyS_3,2.70: nityatvaprasaṅgaśca prāyaṇānupapatteḥ //

nanu bhavatu saṃyogānucchedaḥ kiṃ nobādhyataityata āha / śarīrasya nityatvaprasaṅgaśca prāyaṇānupapatteḥ / saṃyogāvyucchedādityarthaḥ / nanu sadakāraṇaṃ nityamiti kathaṃ sakāraṇa śarīre nityaṃ bhavedityata āha / nityatvaprasaṅga iti prāyaṇānupattiṃ brūmaḥ / vināśānupapattirityarthaḥ /

yādṛcchike akāraṇake /
prāyaṇabhedo na syāt /
dṛṣṭaśca prāyaṇabhedaḥ kaścidgarbhasya eva praiti kaścijjātamātraḥ kaścitkumāraka ityādiriti akāraṇasya nityaṃ sattvamasattvaṃ vā syāt /
gaganavattatkusumavadityarthaḥ // 70 //

NyS_3,2.71: aṇuśyāmatānityatvavadetat syāt //

akāraṇatvādityasya hetoranaikāntikatvena pratyavatiṣṭhate /

aṇuśyāmatāvaditi // 71 //

NyS_3,2.72: nākṛtābhyāgamaprasaṅgāt //

nirākaroti /

etacca neti (446/2) / pramāṇenāviṣayīkṛtamakṛtam pratyuta pratyakṣāgamaviruddhamiti yāvat / tasyābhyāgapro 'bhyupagamastatprasaṅgādityarthaḥ / na ca paramāṇuśyāmatāpyakāraṇā pārthivarūpatvāt lohitādirūpavadityanumānena tasyāpi pākajatvābhyupagamāditi bhāvaḥ/yathā śruti vā sūtrārthaḥ / akṛtasya karmaṇaḥ phalopabhogaprasaṅgāditi / yathā khalu paramāṇuguṇa eva nityaḥ śarīrādyārambhakastathā 'sau nityatvānna kena cit kriyate / tasyākṛtasyaiva phalaṃ puruṣairupabhujyate tataścāyamāstikānāṃ vihitaniṣiddhapravṛttinivṛttinicayo 'narthakaḥ śāstrapraṇayanaṃ cāpyanarthakaṃ bhavediti bhāvaḥ / etaccātivistṛtaṃ bhāṣye / tasyārtho nigadavyākhyātaḥ // 72 //

iti śrīvācaspatimiśraviracitāyāṃ nyāyavārtikatātparyaṭīkāyāṃ

tṛtīyo 'dhyāyaḥ samāptaḥ //

atra tṛtīye 'dhyāye prathame ānhike 75 sūtrāṇi, dvitīye ca 73 sūtrāṇi iti ādita ārabhya militavā 148 sūtrāṇi / 3 a0 1 ānhike 9 prakaraṇāni, 3 ānhike 9 prakaraṇāni / militvā 16 prakaraṇāni / āditaḥ 42 prakaraṇāni /

caturthādhyāyasyādyamāhnikam //

NyS_4,1.1: pravṛttiryathoktā //

atha manaḥ parīkṣānantaramuddeśalakṣaṇakramānurodhena pravṛttiḥ parīkṣituṃ yuktā, sā kasmānna parīkṣyata iti śaṅkānirākaraṇāya sūtramityāha / manaso 'nantaramiti / ( 446/3 ) pravṛttiryathoktā (sū.1) //

asya śeṣastathā parīkṣitā yathā lakṣitā tathā parīkṣitetyarthaḥ / pṛcchati kiṃ punariti / prameyamātmādi manontaṃ parīkṣitaṃ, na punaḥ pravṛtteḥ svarūpaṃ vā kāryaṃ vā parīkṣitāmiti bhāvaḥ / uttaram / yāvaddharmādharmāśrayamiti / ekadravyetyekasminnevātmani varttataityarthaḥ / avasthitā na tu buddhyādivadāśutaravināśinītyarthaḥ / ātmasamavāyāditi / kāryatve satīti draṣṭavyaṃ viśeṣaṇam / tena na sāmānyaviśeṣābhyāṃ vyabhicāraḥ /

prāyaṇādītyādiśabdena sukhādikṣayo 'pavargaśca gṛhyate /
saṃsārāpavargahetubhūtātmasadbhāvāsadbhāvābhyāmiti śeṣaḥ /
evamādyuktamiti /
ādigrahaṇenātmasamavetā pravṛttirna tu pṛthivyādyāśrayeti darśayati // 1 //

NyS_4,1.2: tathā doṣāḥ //

pravṛtteranantarāstarhi doṣāḥ parīkṣyantāmityata āha /
tathā doṣāḥ
(sū. 2) //

uktā iti śeṣaḥ / pravṛttitulyatayā pravṛtiparīkṣayaiva tāvaddoṣāṇāṃ sattvaṃ parīkṣitamityarthaḥ / kāryarūpapravṛttitulyatāmāha buddhisamānāśrayatvāditi / abhīṣṭaviṣayānucintanaprabhavāḥ khalvime doṣā nānucintanabuddhivyadhikaraṇā bhavitumarhanti, tathā sati caitrasyābhīṣṭaviṣayānucintane maitrasya rāgaḥ pravartteta / tasmādbuddhisamānāśrayatvādātmaguṇāḥ ātmaguṇatvācca kāryapravṛttitulyatayā pravṛttiparīkṣayaiva ttāvaddoṣāḥ parīkṣitā ityarthaḥ / idaṃ ca pravṛttitulyatvamaparaṃ doṣāṇāmityāha / saṃsārasyānāditvāditi / etaccoktaṃ vītarāgajanmādarśanādityanena / tathoddeśaparīkṣāpareṇa dvitīyasūtreṇa yatteṣāṃ doṣāṇāṃ parīkṣitaṃ tadāha / samyagjñānā cceti / syādetat / guṇatvesatyātmaguṇā iti siddhyati tadeva tu kuta ityata āha / kāryatvesatīti / ( 440/1 ) indriyāntaraṃ mana iti mānasapratyakṣaiścātmatvasukhatvādibhiranaikāntitvaṃ mā bhūdata uktaṃ kāryatve satīti viśeṣaṇam / acākṣuṣapratyakṣatvādityatrāpi kāryatve satīti viśeṣaṇamanuṣañjanīyam // 2 //

NyS_4,1.3: tat trairāśyaṃ rāgadveṣamohārthāntarabhāvāt //

NyS_4,1.4: naikapratyanīkabhāvāt //

tadevaṃ bahu parīkṣitaṃ doṣāṇāṃ, yattu kiṃ ciddoṣāṇāmaparīkṣitamasti tatparīkṣitumupakramate / prarvatanālakṣaṇā ityuktaṃ tathā ca mānādaya iti / rāgadveṣamohā eva doṣā na ca mānādayasteṣvantarbhavanti buddhivyapadeśabhedāt / pravarttanālakṣaṇatvaṃ tu teṣāmapyasti tasmādativyāpakatvānna lakṣaṇametadyuktaṃ yuktatve vā lakṣaṇasūtre mānādayo 'pi doṣavatpaṭhanīyā iti pūrvapakṣaḥ / siddhāntavādyāha nopasaṃkhyāyante saṃgṛhītatvāditi / rāgadveṣamohānāṃ sāmānyatrayāṇāṃ kāmādayo viśeṣāstathā copapanno buddhivyapadeśabhedaḥ saṅgrahaśceti bhāvaḥ / asvavastvādānecchā svāmidānapūrvikā spṛhā / punarbhavaprārthanā tṛṣṇāhetubhūtā pravṛttidvāreṇa punarbhavapratisaṃdhānasyeti / pramāṇaviruddheti/(449/1) anyāyenetyarthaḥ / parasya jñātermamāpyetaditi buddhirabhiniveśaḥ tatpratiṣedhābhiprāpayo jñānipiśācasyerṣyetyucyate / amarṣalakṣaṇo dveṣa iti / ( 450/1 ) nanu kṛtāpakārasya yā asahiṣṇutā so 'marṣa iti dveṣasyaiva viśeṣa ityuktaṃ kathaṃ dveṣasāmānyamucyata

ityata āha /
asahiṣṇutā duḥkhasya duḥkha sādhanānāṃ ceti /
mithyāpratipattilakṣaṇo moha iti /
saṃśayopi hi yathābasthite padārthe ayathābhāvapratipatti bhavati, vyavasthitaṃ hi vastu avayavasthitatayā gṛhṇāti saṃśayaḥ evaṃ paṇḍitamānino mīmāṃsakadurdurūḍhasyābhimāna iti // 3-4 //

NyS_4,1.5: vyabhicārādahetuḥ //

ekiyonayo hi rūpādayo na caiṣāmekatvaṃ, yadi punastatra rūpādīnāṃ parasparabhedasiddhaye kaścitkāraṇabheda āsthīyate sa rāgādiṣvapi samāna iti bhāvaḥ /

āryaprajñeti bhāṣyam /
ārāttattvādyātā āryā /
āryā cāsauprajñā ceti āryaprajñā /
samyagbodhaḥ sambodhaḥ // 5 //

NyS_4,1.6: teṣāṃ mohaḥ pāpīyān nāmūḍhasyetarotpatteḥ //

nāsati nidānocchede nidānināmuccheda iti--rāgadveṣayornidāninorucchedāya tannidānatvaṃ mohasya darśayati sati cārthāntaratva iti / teṣāṃ mohaḥ pāpīyān kutaḥ nāmūḍhasyetarotpatteḥ // 6 // amūḍhasyetarotpattirna bhavati yata ityatrārthe nāmūḍhasyetarotpatterityuktam / mohādviṣayasya sukhasādhanatvānusmṛtiḥ duḥkhasādhanatānusmṛtiśca saṅkalpaḥ / rañjanīyāḥ kopanīyā iti kartari kṛtyo bhavyageyādipāṭhāt / vārtikaṃ mūḍhomuhyatīti / (451/3) mūḍha iti mohavāsanāvān /

bhavatu nidānocchedāducchedo nidāninaḥ nidānasya kuta uccheda ityata āha /
tatvajñānācceti /
pratipakṣābhyāsānnidānoccheda
ityarthaḥ // 6 //

NyS_4,1.7: nimittanaimittakabhāvādarthāntarabhāvo doṣebhyaḥ //

NyS_4,1.8 // doṣanimittitvāditi hetoraprayojakatvamāha /

na doṣalakṣaṇāvarodhāditi /
tathābhāvastajjītāyatvamatathābhāvo 'tajjātīyatvam // 7-8 //

NyS_4,1.9: nimittanaimittakopapatteśca tulyajātīyānāmapratiṣedhaḥ //

anaikāntikatvamāha /

nimittanaimittikopapatteśceti // 9 //

NyS_4,1.10: ātmanityatve pretyabhāvasiddhiḥ //

utpādocchedau pretyabhāvo na cātmano nityasya tau staḥ tasmādasmin darśane na yuktaḥ pretyabhāvaḥ / vaināśikānāṃ tu sattvotpādanirodhābhyāṃ yuktaḥ pretyabhāvaḥ /

pretyeti lyab mukhaṃ vyādāya svapitītivad draṣṭavyaḥ /
tathā ca bhūtvā prāyaṇamiti bhavanaprāyaṇayoḥ samānakartṛkatvamapyupapannamiti pūrvapakṣaḥ /
pūrvābhyastasūtre ātmanityatvavyavasthāpanāt sattvotpādocchede ca kṛtahānākṛtābhyāgamadoṣeṇābhyudayaniḥśreyasārthamapravṛttiḥ
ṛṣyupadeśānarthakyaprasaṅgaśca svadehendriyabuddhisaṃvedanāsambandhotpādavipanāśau nityasyātmano janmaprāyaṇe tathā copapannaḥ pretyabhāva iti siddhāntaḥ // 10 //

NyS_4,1.11: vyaktād vyaktānāṃ pratyakṣaprāmāṇyāt //

NyS_4,1.12: na ghaṭād ghaṭāniṣpatteḥ //

NyS_4,1.13: vyaktād ghaṭaniṣpatterapratiṣedhaḥ //

pretyabhāvavicāraprastāvenedamaparaṃ vicārayati / yeyaṃ pretayotpattirnāma sā kathamiti cet / atra hi prāvādukānāṃ nānāvidhā vipratipattayaḥ santi / tatrābhimataṃ tāvatpakṣaṃ gṛhṇāti / vyaktāditi / agre vipratipattīrnivārayiṣyati / śarīrendriyaviṣayopakaraṇādhāramiti ekavadbhāvena napuṃsakatvam /

pratyakṣagṛhītasambandhaprabhavamanumānaṃ pratyakṣepyupadiśati pratayakṣamūlakatvāditi /
nanu bhavatu śarīraṃ pṛthivyādi ca vyaktaṃ mahattvānekadravyavattvarūpaviśeṣebhyaḥ tanmūlakāraṇaṃ paramāṇavaḥ kathaṃ vyaktā ityata āha /
tatsāmānyāditi /
rūpādimatsāmagrīpūrvakaṃ gavādi śarīramityarthaḥ // 11-13 //

NyS_4,1.14: abhāvād bhāvotpattir nānupamṛdya prādurbhāvāt //

ataḥ paraṃ prāvādukānāṃ tairthikānāṃ ca darśanānyupanyastāni kāni citpratiṣidhyante tatra kāni cidabhyanujñāyanta iti ( 454/3 ) tatra tāvadeke prāhurabhāvādbhāvotpattiḥ kutaḥ nānanupamṛdya prādurbhāvo yataḥ tasmādityarthaḥ / viśyaṃ hi śūnyatāyā eva jāyate / evaṃ kila śrūyate asadevedasagra āsīditi / ata evādyāpyasata eva janma dṛśyate na sataḥ tatkasya hetoḥ abhāvastasyā kāraṇamiti /

upalakṣaṇaṃ cedaṃ nānupamṛdya prādurbhāvāditidva
asata utpādābhityapi draṣṭavyam /
tasmādasadupādānaṃ viśvamiti siddham // 14 //

NyS_4,1.15: vyāghātādaprayogaḥ //

tatra siddhāntīpa gūḍhābhisandhirāha upamṛdyaprādurbhavatīti vyāghāta iti // 15 //

NyS_4,1.16: nātītānāgatayoḥ kārakaśabdaprayogāt //

tadabhisandhimavidvān pūrvapakṣī dūṣayati / na atītānāgatayoḥ kārakaśabdaprayogāditi / upamṛdya prādurbhavatīti bhākta eṣa prayogo na mukhya ityarthaḥ / bhinnasya kumbhasya kapālānīti tu yadyapi na sākṣātkārakaśabdastathāpi ṣaṣṭhyā sambandhābhidhānāt tasya kriyāmarbhatvātkriyāyāśca kārakanāntarīyakatvātpāramparyeṇa kārakaśabdatā draṣṭavyā / pṛcchati kaḥ punaraṅkureṇa bījopamardārthaḥ / (445/2) kā punarbhaktiḥ yayā yogādupasaṃgṛhṇāti bījamaṅkura iti bhavati prayoga ityarthaḥ / uttaram / anantarotpattyarthaḥ upamardyepamardayorapyānantaryamanayorapīti etatsāmānyamityarthaḥ / punarapi gūḍhābhisandhireva siddhāntī uktaṃ smārayati / atroktamiti / abhiprāyamudghāṭayati / yadapīdamucyata iti / naupacārikaṃ prayogaṃ vyāsedhāmaḥ kārakaśabdānāṃ, kintu yathā bhaviṣyannaṅkuraḥ samprati asanna bījamupamṛdgāti evaṃ bījābhāvo 'sannāṅkuraṃ karotīti brūmaḥ / tadidamāha api tvasataḥ kāraṇādutpattirna yukteti / nanūktamupamṛdya prādurbhāvādityanenānantaryaṃ bījavināśāṅkurotpādayoḥ sūcitaṃ bījavināśānantaryāccāṅkurotpādasya bījavināśakāryatvamityata āha / yatpunaretadānantaryasāmarthyāditi / ananyaprayuktamānantaryaṃ kāryakāraṇabhāvasādhanam idantu vyūhānantaryaprayuktamiti nābhāvasya kāraṇatvaṃ gamayitumarhatītyarthaḥ / yadi vyūhāntarakāryo 'ṅkuro 'tha kasmādavinaṣṭe pūrvavyūhe na bhavatītyata āha / na cāvinaṣṭe iti /

nanu yadi bījāvayavavyūhāntaramaṅkurotpādaheturna bījaṃ kasmādaṅkurārthinaḥ kṛṣīvalā bījamupādadataityata
āha /
evaṃ ceti /
bījāvayavopādāne avarjanīyatayā bījamāgacchadaśakyapratyākhyānamityarthaḥ // 16 //

NyS_4,1.17: na vinaṣṭebhyo 'niṣpatteḥ //

tadevamarthaṃ pariśodhyātraivārthe sūtraṃ yojayati /
asya cārthasyeti /
na vinaṣṭebhyo bījebhyo 'ṅkurasyāniṣpatteḥ /
bījavināśaścedaṅkurotpādaheturatha vinaṣṭe bīje tadavayaveṣu parasparavicchinneṣvasati teṣāṃ vyūhāntare kasmādaṅkuro na bhavati bhavati tu sati teṣāṃ vyūhe tasmādvinaṣṭebhyo 'ṅkurānutpatterasati vyūhe na bījanāśaḥ kāraṇamiti sūtrārthaḥ // 17 //

NyS_4,1.18: kramanirdeśādapratiṣedhaḥ //

kramanirddeśādityasya hetorasmatpakṣe 'pyapratiṣedhaḥ / tatrāpyānantaryasya tulyatvāt / tathāpi vinigamanāyāṃ ko heturityata āha / abhāvaścedaṅkurotpādakāraṇaṃ syāt / anupākhyeya iti śeṣaḥ / na hyananvayavinaṣṭayoḥ śāliyavabījayoḥ kaścidviśeṣo 'sti yenaikasmācchālyaṅkuro nānyasmāditi / ko nu khalvabhāvānāmastyājānato bheda iti / api ca kāraṇānāṃ śaktibhedātkāryāṇi bhinnaśaktiyuktāni / yadā tu kāraṇānāmabhedastadā kutastacchektīnāṃ bhedaḥ tathā ca kāryāṇi bhinnaśaktīni na syurityāha / ananvitaṃ ca kāryaṃ sarvābhiriti / yadapyasata utpādādabhāvasyopādānatvaṃ tadapi kāryāṇāṃ bhinnatvena bhinnaśaktikatvena ca prayuktam / tatprāgabhāvānāṃ svābhāvikabhedavirahāt / api ca prāgabhāvānāmanāditvena kāryotpādasyāpyanāditvaprasaṅgaḥ bhāvarūpakāraṇasahakāritvaṃ tvabhāvasya na niṣidhyate asmadabhimatasyopākhyeyasya / ata eva pākajādīnāṃrūpādīnāṃ pūrvarūpādidhvaṃsanimittatvamapyupeyate / śrutistu pūrvapakṣābhiprāyā, tathā ca siddhāntaśrutyantaraṃ sadeva somyedamagra āsīditi kathamasataḥ sajjāyeteti /

śūnyatāvivarto viśvaprapañca
iti tu darśanamasatkhyātyanirvacanīyakhyātinirākaraṇenāpākṛtam /
api ca śūnyatve khyāturabhāvātkhyātarebhāvaḥ /
tasmānna śūnyatopādānastadvivarto vā viśvaprapañca iti siddham // 18 //

NyS_4,1.19: īśvaraḥ kāraṇam-- puruṣakarmāphalyadarśanāt //

athāpara āha--- iśvaraḥ kāraṇaṃ puruṣakarmāphalyadarśanāt (sū. 19) mā mūdayaṃ nāmarūpaprapañcaḥ śūnyatopādāno 'pi tu brahmopādānobhaviṣyati, brahmaivahi prapañcarūpeṇa pariṇamate mṛttikeva ghaṭaśarāvodañcanādibhāvena / na caivaṃ nityatvavyāghātaḥ / pariṇāme 'pi tattvāvighātāt tallakṣaṇatvācca nityatāyāḥ / yadāha 'yasmiṃstattvaṃ na vihanyate tadapi nitya'mityekaṃ darśanam / aparaṃ ca brahmaivānirvacanīyānādyavidyopadhānānnāmarūpaprapañcabhedena vivarttate sukhamivaikamanekamaṇikṛpāṇādibhedānnaikavidhapratibimbabhedeneti, tadetaddarśanadvayamanena sūcitam / īśvaro brahma īśanāyogāt / cetanāśaktiḥ kriyāśaktiśceśanā / sā cāsti brahmaṇīti brahmaśvaraḥ kāraṇaṃ jagataḥ / śrūyate hi tadaikṣata bahusyāṃ prajāyeyetyādi /

sā ceyaṃ śrutiścetanasya jagatkāraṇatāmāha /
na cābhāvo vā pradhānaṃ vā paramāṇavo vā cetayante /
nanu jīvā eva cetanāstatkarmanimittonāmarūpaprapañco bhaviṣyati, kṛtamatra bhagavateśvareṇetyata uktaṃ puruṣakarmāphaldarśanāditi puruṣaścet
cetayenaivaṃ niṣphalaṃ karmārabheda, niṣphalaṃ vidvān pravarttamānaḥ kathaṃ cetano nāmadva tasmātpurūṣakarmāphalyadarśanādīśvaraḥ kāraṇamityarthaḥ // 19 //

NyS_4,1.20: na puruṣakarmābhāve phalāniṣpatteḥ //

tadetaddarśanadvayamapākaroti /
na puruṣakarmābhāvo phalāniṣyateḥ (sū. 20) //

idamātrākūtam na tāvanmṛttikeva nāmarūpaprapañcarūpeṇa brahma pariṇamate / taddhi sarvātmanā vā pariṇamate ekadeśena vā, tatra sarvātmanā pariṇāme tattvavighātādanityatvam / ekedeśena pariṇāme sāvayavatvāttadevānityatvam / atha tatvenānugatasya pariṇāmaḥ tacca brahma ? na tarhi brahmaṇaḥ pariṇāmaḥ / na ca nirbhāgasyaikasya svasamvedanapratyakṣasya viparītajñānagocaratvasambhavaḥ / sāmānyato grahe rūpaviśeṣāgrahe ca tadanyarūpāropeṇa vibhramo dṛṣṭaḥ śuktikādau, na tu jātu śuktirūpaṃ vidvāna rajatamiti viparyasyati / na ca niraṃśe svasaṃvedanapratyakṣe brahmaṇi tatsvarūpāgrahaḥ sāmānyagraho vā bhavati / tasmādīśvaro jagadbhedena vivartataityayuktam / nimittaṃ tu syādīśvaro jagataḥ, sa cedanapekṣa eva jagatkāraṇamityucyate tatredamupatiṣṭhate / napuruṣakarmābhāve phalāniṣpatteriti / asya vyatirekamāha vārtikakāraḥ / īśvaraścetkāraṇaṃ bhavediti / ( 456/11 ) ekarūrpaṃ kāryaṃ syādityāha īśvarasyeti /

karmaṇīśvaro 'nīśvaraḥ syāt /
tathā ca tatkāraṇāni neśvareṇa prayujyantaityanekānto vakṣyamāṇo heturityarthaḥ // 20 //

NyS_4,1.21: tatkāritatvādahetuḥ //

tadevamīśvaropādānattvaṃ ca brahmavivartatvaṃ ca nirapekṣeśvaranimittatvaṃ ca nirākṛtpayābhimataṃ pakṣaṃ gṛhṇāti /
tatkāritatvādahetuḥ (sū. 21 ) //

paramāṇūpādānasya jagataḥ puruṣakarmāpekṣa īśvaro nimittakāraṇaṃ yacca tenāpekṣaṇīyaṃ puruṣakarma tadapīśvaranimittakameva / na ca yadapekṣyate tasyānimitatvamityupadiṣṭātpravedayiṣyāmaḥ / tasmādīśvarakāritatvātpuruṣakārasya tatsahāya īśvaro nimittakāraṇaṃ jagata ityasya pakṣasya nirākaraṇe puruṣakarmābhāve phalāniṣpatterityahetuḥ / nirapekṣeśvaranimittakattvanirākaraṇe heturevetyarthaḥ / bhāṣyaṃ guṇaviśiṣṭamātmāntaramiti / guṇānīśvarasya jñānādīnupapādayiṣyati vārttikakāraḥ / ātmakalpādityatrātmaprakārādātmajātīyāditi yāvat / saṃsāravadbhya ātmabhyo viśeṣamāha / adharmeti / nanvasya karmānuṣṭhānābhāvāt kuto dharmaḥ tathā cāṇimādikamaiśvaryaṃ kāryarūpaṃ vinaiva karmaṇetyakṛtābhyāgamaprasaṅga ityata āha / saṃkalpānuvidhāyī cāsya dharma iti / pravarttayatu kimetāvatetyata āha / evaṃ ca svakṛtābhyāgamasyālopeneti / mā bhūdbāhyānuṣṭhānaṃ saṃkalpalakṣaṇānuṣṭhānajanitadharmaphalamasyaiśvaryaṃ jagannirmāṇaphalamiti nākṛtābhyāgamaprasaṅga ityarthaḥ / syādetat / prayojanaṃ vinā na prekṣāvatāṃ pravṛttiḥ na ca prāptasakalaprāptavyasyāsti prāpaṇīyaṃ kiṃ cidīśvarasya, tasmāt kṛtamasya jagannirmāṇenetyata āha / āptakalpaśceti / mābhūdasya bhagavataḥ svārthaḥ parānugrahārthaṃ jagannirmāṇe pravartsyatītyarthaḥ / atraiva dṛṣṭāntamāha / ayaṃ yathā piturapatyānām / ayaṃ pitā svāpatyānāṃ yathā pitetyarthaḥ / dārṣṭāntike yojayati tathā pitṛbhūta īśvara iti / nanvātmāntarāṇyanittyajñānayogīni dṛṣṭāni tadvailakṣaṇyādīśvaronātmajātīyo bhavitumarhatītyata āha na cātmakalpāditi / yadyapyātmāntarāṇyanityajñānayogīni ayaṃ ca nityajñānādiyuktaḥ tathāpyātmajātīya eva budvyādiguṇayogitvāt / anyathā toyādiparamāṇūnāmatoyatvādiprasaṅgo nityarūpādiyogāt / karakādigatānāṃ rūpādīnāmanityatvopalabdheriti / yadi cāyaṃ buddhyādiguṇairnopākhyāyena pramāṇābhāvānupapanna eva syādityāha buddhyādibhiśceti / syādetat yadi kāruṇyādīśvaro jagannirmāṇe pravarttate hanta bhoḥ sukhinameva sṛjenna tu duḥkhinam / na ca kṣetrajñagatadharmādhamrasahakāritayā nirmāṇavaicitryaṃ vācyaṃ, dharmasya tadanadhiṣṭhitasya svakāryākaraṇena kāruṇikena tadadhiṣṭānāyogāt--tasmātsukhiduḥkhyādibhedena jagadvaicitryadarśanānnānukampāprayukta īśvaraḥ karotītyata āha / svakṛtābhyāgamālopena pravartamānasyeti / ayamabhisandhiḥ / kāruṇiko 'pyayamātmāntarātiśāyitamahimāpi na vastūnāṃ sāmarthyamanyathā kartuṃ pārayati / tasmādadharmeṇotpattimatā(pi) neśvaraprabhāvādapi nityena bhavituṃ yuktam / na ca svaphalavirodhinā phalamapradāya vinaṃṣṭumapi śakyam / ataḥ kṣetrajñānāṃ niyatimalaṅghayatā īśvareṇa nādharmaḥ śakyo 'nadhiṣṭhātum, tasmātkāruṇiko 'pyayaṃ vastusvabhāvamanuvidhīyamāno dharmādharmasahakārī jagadvaicitryaṃ vidhatte tadidamuktaṃ svakṛtābhyāgamālopena pravarttamānasyeti / puruṣairyatkarma kṛtaṃ tatphalābhyāgamālo pena pravarttamānasyetyarthaḥ / vārtika īśvaraprakriyeti / ( 457/9 ) prakriyā prakaraṇaṃ īśvaranimittatvavicāra ityarthaḥ / atha vidyamānaḥ pratibandhānna pravarttayatīti / ( 458/12 ) sukhāya puruṣārthena pradhāne pravartayitavye adharmaḥ puruṣārthasya pratibandhakaḥ-- evaṃ duḥkhāya puruṣārthena pradhāne pravarttayitavye adharmaḥ puruṣārthasya pratibandhakaḥ evaṃ duḥkhāya puruṣārthena pradhāne pravartayitavye dharma ityarthaḥ / na cāyaṃ hetustasmānnivarttata iti / (459/14) ayamevācetanatvalakṣaṇo hetuḥ kṣīrānna nivarttata ityarthaḥ / parispandaḥkriyā sā mūrtyanuvidhāyinī nāmūrte sarvagata īśvare saṃbhavinī iti manvānaḥ śaṅkate / kriyānāveśādakāraṇamiti cediti / (460/16) aparispandā api jñānacikīrṣāprayatnā ākhyātapadavācyatayā bhavanti kriyā īśvaraityabhisaṃdhinā parihāraḥ / na vikalpānupapatteḥ / yadā ca yugapadanekāni dravyāṇi saṃhanyate tadāsādhāraṇakāryavyāvṛttebhyaḥ saṃyogebhyaḥ iti / (461/8) asādhāraṇaṃ kāryam--ekaikasya tantudvayasaṃyogasya dvitantukaṃ tasmādvyāvṛttebhyaḥ saṃyogebhyaḥ saha sādhāraṇasyaiva kāryasya paṭalakṣaṇasyotpādādityarthaḥ / na kevalamutpannakriyeṣu kriyoparataudravyotpādaḥ kva cidanutpannakriyeṣvapi dravyeṣvavasthitasaṃyogebhyaḥ pūrvadravyoparatau dravyāntarotpāda ityāha / ekāvayavavibhāge tviti / tuśabdena pūrvasmādutpannoparatakriyāviśeṣo darśitaḥ / kimakriyāvatāmevārambho netyāha kāni citpunariti / anyatarakarmajānnodanātsaṃyogānnivṛtte karmaṇi itarasmin dravye karmanirvṛttisamakālameva dravyaṃ cotpadyata iti tatsvābhāvyātpravarttataityaduṣṭamiti / cetano 'pyayaṃ parānugrahasvabhāvo 'pi vastusvabhāvamanurudhyamānaḥ karmāśayānurodhena jagadvaicitryaṃ vidhatte / na cāvaśyaṃ duṣkṛte puṃsāṃ pravṛttiṃ vihantītyarthaḥ / adyatve 'pi cetanānāṃ vicitrasvabhāvatvaṃ dṛṣṭraṃ sadasanmadhyamānāṃ janānām / atha nityamaiśvaryaṃ dharmavaiyarthyaṃ na taddharmādbhavatīti / ( 464/3 ) tataśceśvarasyaiśvaryaṃ svakṛtakarmaphalaṃ veditavyamityayuktaṃ bhāṣyamirtiṃ bhāvaḥ / pariharati nityamiti brūmaḥ / tasya hi jñānakriyāśaktī nitye iti aiśvaryaṃ nityam / aṇimādikaṃ tvanityaṃ tadabhiprāyaṃ ca bhāṣyakārasya dharmaphalatvābhidhānam / pratyātmavṛttidharmādharmasannicayādhiṣṭhānaṃ dhṛtyātmavṛttisaṃkalpānuvidhāyina īśvarasya dharmasya prayojanamiti / abhyupetyeśvaradharmametaduktaṃ bhāṣyakṛtā / paramārthatastu neśvarasya dharmasadbhāve pramāṇamasti nityābhyāmeva jñānakriyāśaktibhyāṃ sakalakāryotpādasiddherityāśayavānāha / na ceśvare dharmo 'stīti / buddhimattvāttarhyatmāntaramiti / ātmāntaraṃ śarīryantaramabhipretamiti / sa ca śarīrasaṃbandho varttamānaḥ keṣāṃ cidyathā saṃsāriṇāṃ keṣāṃ cidatīto yathā muktānāṃ śukaprahlādādīnām / tadaneneśvareṇa buddhimatā satāvaśyaṃ bhāvyaṃ śarīriṇeti deśyārthaḥ / nātmāntaraṃ śarīryantaramityarthaḥ / kuto guṇabhedāt / nityāścedasya buddhyādayaḥ kṛtaṃ śarīragrahaṇena tadutpādārtheneti bhāvaḥ / nanvidameva buddhimatkāraṇādhiṣṭhitāḥ paramāṇavaḥ pravarttanta iti / pakṣadharmatābalāttarkasahāyānnityabuddhimattvamasya siddhyatītyarthaḥ / pratyarthaniyamāsaṃbhavādityādinā tarkaḥ pramāṇasahāyo darśitaḥ / evaṃ tāvadguṇabhedenāśarīritvamīśvarasya darśitaṃ na caitasya śarīrayogo vikalpamapi sahataityāha / atha buddhimattayeti / ( 465/4 ) atītānāgatavarttamānaviṣayā pratyakṣeti / sākṣātkāravatītyarthaḥ / na punarakṣamāśritā nityatvāt / upalakṣaṇaṃ caitat / nānumānikī ceti / naindriyakī naupamānikītyapi draṣṭavyam / akliṣṭeti / ( 466/4 ) kleśo 'vidyā tadadūṣitetyarthaḥ / mūrttimaddravyasambandhitvāditi / saṃyogitvādityarthaḥ / tathā ca na rūpādibhirvyābhicāraḥ / tathā ca na rūpādibhirvyabhicāraḥ / etāvadabhipretamācāryasya trayo hi khalu bhāvā jagati bhavanti prasiddhacetanakartṛkāḥ yathā prāsādāṭṭālagopuratoraṇādayaḥ / prasiddhatadviparyayāḥ / yathā paramāṇvākāśādayaḥ / sandigdhacetanakarttṛkā yathā tanugirimahīdharādayaḥ / tatra prameyatvādvādivipratipattervā sādhakabādhakapramāṇābhāvecetanakarttṛtve saṃśayaḥ / na ca pratyakṣānupalabdhimātramatra bādhakaṃ bhavitumarhati / svabhāvaviprakarṣiṇāṃ satāmapi pratyakṣānupalabdheḥ paramāṇvādīnām / tathā ca vivādādhyāsitāstanutarumahīdharādaya upādānābhijñakartṛkā utpattimatvāt acetanopādānatvādvā yudutpattimadacetanopādānakaṃ vā tatsarvamupādānābhijñapūrvakaṃ yathā prāsādādi, tathā ca vivādādhyāsitāstanutarumahīdharādayastasmāttatheti / na caiṣāmutpattimattvamasiddham / sāvayavatvena vā mahattve sati kriyāvattvena vā vastrādivattatsiddheḥ / na caitāvatā vaināśikānāṃ karmaṇā cetanena mīmāṃsakānāṃ kṣetrajñena cetanena cetanakarttṛtvasiddheḥ pṛthivyādīnāṃ siddhasādhanaṃ caitanye 'pi teṣāmupādānānabhijñatvāt / tajjñatve vā sa evāsmākamīśvaraḥ īdṛśamastu siddhasādhanaṃ ko he kleśaṃ vinā na vāñchitasiddhimicchet / na ca sādhyahīno dṛṣṭāntaḥ / paṭādīnāmapyupādānābhijñakuvindādikarttṛkatvāt / ata eva na viruddhatā hetoḥ, evaṃ hi sā bhavet, yadyupādānābhijñarttṛkāḥ paṭādayo bhaveyuḥ na caitatpareṣāmapi sammatam / syādetad arthākṣiptasya viśeṣasya śarīrādimattvādeḥ pramāṇavirodhādviruddhatā / yathā tṛṇādivikārakāritvādagnimaddhimamityatra vahnimatvākṣiptatṛṇādivikāropayuktavahnigatodbhūtoṣṇasparśaviruddhaśītasparśasya pratayakṣeṇopalambhādbādhito viruddho hetuḥ / tathā hyasya kṣityādyupādānādiviṣayaṃ jñānamātmamanaḥsannikarṣaśarīrādikāraṇakaṃ nāsati tasmin bhavatīti tadanenākṣiptaṃ, taccātra pramāṇabādhitaṃ, tannivṛttau ca jñānamasya nirvatteta uṣṇatvodbhūtinivṛttāviva dāhako vahniravaśyāya iti / na / avyāpakanivṛttāvavyāpyanivṛttorayogāt / kāraṇaṃ cedavyāpakaṃ kāryasya hanta hatā tarhi vyāpyavyāpakasaṃkathā / bhavedetadyadi kṣityādyupādānajñānamapyasya kāryaṃ syānnityaṃ tu tadabhyupeyata iti na śarīrādinivṛttāvapi nivarttitumarhati / avyāpakanivṛtteravyāpyasyānivṛtteriti / anyathā nāśvavān maitra iti gomānapi na syāt / na ca buddhyādīnāmanityānāṃ bahulamupalabdhernityā buddhirasambhāvinīti sāṃpratam / na hi pratyakṣāḥ pāthasīyā himakarakādayastadgatā rūpādayo 'nityā iti tadārambhakaiḥ paramāṇubhistadgatairvā rūpādibhistathā bhavitavyam / sadakāraṇatayā tu nityatobhayatrāpi tulyā / na ca śarīrādisahabhāvena jñānasya tatra tatropalambhāccharīrādīnāṃ jñānaṃ vyāpyamiti yuktam / svābhāvikasambandhaśālitā hi vyāpyatā sā copādhivirahe bhavati, asti ca śarīrādisahabhāve jñānasyopādhiḥ kāryatvam / kāryaṃ jñānaṃ svakāraṇaṃ śarīrādinātivarttate nityaṃ tu tadativarttamānamapi sāhityopalambhaṃ na viruṇaddhi, tasmādyathā 'nityaḥ śabdaḥ utpattimatvāt ghaṭavaditi prayukte kaścitsādhyadṛṣṭāntayordharmavaicitryātpratyavatiṣṭheta, yadi ghaṭasādharmyādutpattimattvādanityaḥ śabdaḥ hanta tasmādeva rūpādimatā tena bhāvyam, na cedayaṃ ghaṭasādharmyeṇa rūpādimān evamanityo 'pi mābhūdityevaṃ ca pratyavatiṣṭhamāna utkarṣasamajātivādī parājīyate evamevevādyutkarṣasamajātivāditayā parājetavyaḥ sādharmyamātreṇāprayojakena pratyavasthānāt / tasya ca sarvānumāneṣu sulabhatayā sarvānumānocchedāpādakatvāt / syādetat / utpattimattvamupādānādyabhijñakartṛpūrvakatvamātravyāptaṃ ghaṭādiṣu dṛṣṭaṃ tāvanmātrameva pṛthivyādīnāṃ gamayed nityasarvaviṣayajñānavatkartṛtvaṃ tu kutastyam / na hi taddṛṣṭāntadharmiṇi dṛṣṭam / atha rūpādyupalabdheḥ kriyātvena cakṣurādyanumānapi kathaṃ, na hi cchidādayaḥ kriyā indriyādisādhanāḥ tāsāṃ kuṭhārādisādhanatvāt / atha dṛṣṭāntadharmiṇyadṛṣṭamapīndriyasādhanatvaṃ pakṣadharmatābalātsidhyati / rūpādyupalabdhigataṃ hi kriyātvaṃ tadeva karaṇaṃ gamayed yadupalabdhinirvartanasamarthaṃ, na ca kuṭhārādayaḥ samarthā iti pakṣadharmatābalātkuṭhārādivilakṣaṇamadṛṣṭacaramapi cakṣurādyupasthāpayatīti ? taditaratrāpi samānam / na hyayaribheyāniyatadigdeśaindriyakānaindriyakatrasasthāvarādilakṣaṇakāryotpādayaugapadyamasat i sarvaviṣayajñāne tannityatvevā sūddhumarhati, no khalvīdṛśaṃ parameśvaravijñānaṃ kāryaśarīrādikāryaṃ sambhavati śarīrādyutpatteḥ prāgasyācaitanyena tatprākkālakāryāntarotpādāyeśvarāntarakalpanāprasaṅgāt / evaṃ tatprāktatprāgityanekālaukikakalpanayā varaṃ buddhinityatvaṃ kalpitam / etena śarīrendriyanityatvakalpanā 'pi pratyuktā / etena yadeke bruvate--

sanniveśādimatsarvaṃ buddhimaddhetu yadyapi / prasidhyetsanniveśāderekakāraṇatā kutaḥ /

iti / tadapi parihṛtam / teṣāṃ prasidhyetsarvajñanirākriyāmanoratho yadi piśitacakṣuṣaḥ paramāṇūn kṣetrajñān tatsamavetānvā karmāśayān draṣṭumīśate, na caitadasti / tasmādatīndriyārthadarśino 'smadādibilakṣaṇā bahavaḥ kalpanīyāḥ tadvarameka eva tādṛśaḥ kalpanālāghavāyeti / na ca kādācitkaparipākādṛṣṭavat kṣetrajñaparamāṇusaṃyogādeva tanubhuvanādikāryopapatteḥ kṛtaṃ cetanakartṛkatveneti vācyam / utpattimattvasyopādānādyabhijñakartṛkatvenopādhivirahviṇaḥ svābhāvikapratibandhasiddheḥ / na cāvijñātānāmindriyamanasāṃ jñānotpādasādhanānāmanadhiṣṭhānasya ca vatsavṛddhinimittasyāpyecatanasya kṣīrasya svātantryeṇa prakṛteḥ, vane viṭapādīnāṃ ca vinā prayatnamutpādasya darśanādvyabhicāra iti sāṃpratam / sarveṣāmeva teṣāṃ vivādāspadībhūtatvena pakṣanikṣepāt / na ca śaśaśṛṅgāstitāvadanupalabdhivirodhādapakṣadharmata / dharmiṇo darśanānarhvatayā bhagavatastadvirodhānupapatteḥ / anyathā sarvānumānocchedaprasaṅgāt śṛṅgasya tu śaśāśirovartino vatsādigatasyeva darśanārhasyānupalabdhinirākṛtasya sādhanānarhatvāt / syādetat / notpattimātraṃ svabhāvapratibaddhaṃ buddhimaddhetutvena, kiṃ tu tadviśeṣaḥ, yaddṛṣṭerakriyādarśino 'pi kṛtabuddhirutpadyate tasya ca dṛṣṭeḥ sopajāyate / yad buddhimadbhāvānuvidhāyibhāvābhāvaṃ dṛṣṭaṃ ghaṭādi ca tathā na tṛtpattimanmātraṃ tanubhuvanādyapi tasya sadbhāvāsadbhāvānuvidhānādarśanāt / tadetena viśeṣeṇopādhinā prayuktāṃ buddhimaddhetukatvavyāptimupajīvadutpattisāmānyaṃ na tena svabhāvapratibaddhamiti na tadgamayitumarhatīti, anyathā dhūmaprayuktāṃ dhūmadhvajavyāptimupajīvya pāṇḍutādeḥ kumudakapotakādigatādapi dhūmaketunānumānaprasaṅgāditi / atrocyate / idameva nipuṇataraṃ bhavanto nirūpayantu kiṃ buddhimadanvayavyatirekānuvidhānaṃ viśeṣa āho taddarśanam / yadi pūrvapakṣaḥ sa buddhimaddhetukatvaṃ tanubhuvanādīnāmātiṣṭhamānairabhyupeyata eva / na hi kāraṇaṃ kāryānanuvihitabhāvābhāvamanyo vaktumarhatyasvīkāt / atha darśanaṃ natarhyakriyādarśinaḥ kṛtabuddhisaṃbhavaḥ / ya eva hi paṭo 'nena buddhimaddhetvenvayavyatirekānuvidhāyī dṛṣṭaḥ sa eva tatkāryo na tu vipaṇivartī / tajjātīyasya tadanvayavyatirekānuvidhānadarśanādadṛṣṭānvayavyatirekānuvinadhānamapi tajjātīyaṃ tatheti cet / hantotpattimad ghaṭādi buddhimadanvayavyatirekānuvidhāyītyanyadapi tajjātīyaṃ tanubhuvanādi tathā bhavaddaṇḍena na parāṇudyate / ghaṭajātīyamutpattimad buddhimatpūrvamiti cet / nanu prāsādādi na taddhetukaṃ bhavet / aghaṭajātīyatvāt / atha yajjātīyaṃ buddhimadanvayavyatirekānuvidhāyi dṛṣṭaṃ tajjātīyamevādṛṣṭānvayavyatirekamapi buddhimaddhetukam / tatki midārnīṃ kāryajātīyaṃ prāsādādi buddhimaddhetukaṃ na dṛṣṭaṃ yenotpattimattanubhuvanādi tathā na syāt / na khalu tajjātīyatve kaścidviśeṣa iti / yattu mṛdvikāratvena valmīkasya ghaṭādivatkulālakāryatvaṃ na bhavati tatkumbhakārasya pratyakṣānupalambhavirodhāt / adṛśyacetanapūrvakatve tu tasyopeyata eva / syādetat / notpattimātramupādānābhijñakartṛkatvena vyāptam / api tu yadasmadādiśakyajñānopādānādi, na ca tathā tanubhuvanādyutpattimadapi, tasmād vyāptivirahānna tatpūrvakamiti / tadayuktam / utpattimattvatadupādānādyabhijñakartṛkattvayoḥ prathamamanvayavyatirekābhyāṃ vyāptau siddhāyāṃ tadupādānādiśakyajñānatvakalpanāyāḥ kāryajñānaviṣaye vyavasthāpanāt / vyāptibalena jñānasāmānyasiddhaupakṣadharmatābalena tannityatvasiddhirityuktam / tenopādheranustriyamāṇasyānupalabdheḥ svabhāvapratibaddhamutpattimattvaṃ buddhimaddhetukattvena / na casvabhāvapratibaddhamutpattimatvaṃ svasaṃbandhinamatītyāpi vartsyatīti śakyaṃ śaṅkitum / tathā sati svabhāvahāniprasaṅgaḥ / syādetat / na sarvajñapūrvakāḥ kṣityādayaḥ prameyatvasatvādibhyaḥ ghaṭādivadityanumānāni santi pratipakṣasādhanānīti satpratipakṣatayā prakṛtamanumānābhāsam / atrocyate / kimanena sarvajñapūrvakatvaṃ niṣidhyate uta jñātṛmātrapūrvakatvaṃ sarvagrahaṇamupalakṣaṇārtham / yadi pūrvaḥpakṣaḥ tadaikadeśadarśipūrvakatvaṃ sādhitaṃ syāt / tathā cāpasiddhāntaḥ, na ca śakyamapi, na hyasmadādinā 'rvāgdarśināśakyāḥ pṛthivyādayaḥ kartuṃ, jñātṛmātrapūrvakatve tu niṣedhye ghaṭādibhirvyabhicāraḥ / yacceśvaro nādhiṣṭhātā paramāṇvādīnāmaśarīritvād muktātmavat aiśvaraṃ jñānaṃ na sarvaviṣayam anityaṃ ca jñānatvāt asmadādijñānavadityanumānaṃ tatpakṣadharmatāsiddhyarthamīśvarasiddhiṃ tadbuddhimattvaṃ cāpekṣamāṇaṃ tatsādhakapramāṇaviruddhamātmānameva tāvannāsādayitumarhati prāgeva tadviroddhum / na hyāgamānumāne jagatkartṛtvanityasarvaviṣayabuddhimattvavyatirekeṇa kevalamaśviraṃ sādhayataḥ tathā ca tābhyāṃ viruddhaṃ bhavadanumānaṃ notpatumarhatīti siddham / buddhivadicchāprayatnāvapi tasya nityau sakartṛkatvasādhanāntargatau veditavyau jñānacikīrṣāprayatnasamavāyalakṣaṇatvāt kartṛtvasya, teṣāṃ ca parasparāvinābhāvādanyatarasiddhāvitarayoḥ siddheḥ / tadevamutpattimatvādeva pakṣadharmatāsahāyādevambhūteśvarasiddhirityuktam / bhavatu vā tasmādupādānādyabhijñakartṛkatvamātrasiddhiḥ pariśeṣānumānāttu vyatirekasiddherviśeṣasiddhiḥ / tathā hi tanubhuvanādyabhijñaḥ karttā nānityāsarvaviṣayabuddhimān tatkartustadupādānādyanabhijñatvaprasaṅgāt / na hyevaṃvidhastadupādānādyabhijño dṛṣṭaḥ yathāsmadādiḥ tadupādānādyabhijñaścāyaṃ tasmāttatheti / nokhalu paramāṇubhedān pratikṣetrajñasamavāyinaśca tasmāttatheti / nokhalu paramāṇubhedān pratikṣetrajñasamavāyinaśca karmāśayānanyaḥ śakto jñātumṛte tādṛśādīśvarāditi prapañcitamadhastāt / parapuruṣasamavetāvapi dharmādharmāvadhiṣṭātuṃ śaknoti sambandhād na hi sākṣātsaṃyogasamavāyāveva sambandhau saṃyuktasaṃyogisamavāyasyāpi tadbhāvāt / saṃyuktāḥ khalvīśveraṇa paramāṇvādayaḥ taiśca kṣetrajñāḥ tatsamavetau dharmādharmāviti saṃyuktasamavāyova vā kṣetrajñeneśvarasya saṃyogāt ajasaṃyogasyāpyupapāditatvāt / dharmādharmau paramāṇūnvā svadharmopagrahamantareṇāpi ceśvaraḥ svakāryābhimukhān kariṣyati viṣavidyāvidiva viṣaśakalaṃ kriyārambhābhimukham / etena cetanopādānattmapi vyākhyātam / vārtikakṛtā tūpalakṣaṇatayā cetatatvaṃ heturuktaḥ / utpattimatvādayo 'pi hetava ūhanīyāḥ imaṃ ca nyāyamāmnāya upodbalayati / 'etasya vākṣarasya praśāsane gāṃrgi dyāvāpṛthivī vidhṛte tiṣṭhataḥ' 'dyāvāpṛthivī janayan deva ekaḥ' 'tadaikṣata bahu syāṃ prajāyeye'tyādiḥ / smṛtiśca bhavati /

ajño janturanīśo 'yamātmanaḥ sukhaduḥkhayoḥ /
īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā' akāraṇatvena ceśvarajñānanityatāṃ darśayati śrutiḥ 'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ sa vetti viśvaṃ na hi tasya vettā tamāhuragryaṃ puruṣaṃ purāṇa' mityādikā /
etayaivāśarīritvaṃ darśitaṃ bhavati /
pariśiṣṭaṃ tu vārttikakṛtā svayameva prapañcitamityuparamyate // 21 //

NyS_4,1.22: animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt //

kaṇṭakādīnāṃ saṃsthānaviśeṣavatāṃ nimittādarśanenānimittattāṃ manvānasyenaiva dṛṣṭāntena śarīrādīnāmapi saṃsthānabhedavatāmanimittatāṃ manvānaḥ pūrvapakṣayati /

animittata iti /
adṛśyamānanimittānāṃ śarīrakaṇṭakākādīnāṃ pakṣanikṣepāt pakṣeṇa vyabhicārānudbhāvanāt /
udbhāvane vā sarvānumānocchadaprasaṅgāt sarvatra tasya sulabhatvāt /
ubhayasiddhena nimittatatpaṭādidṛṣṭāntena saṃsthāna bhedavattvātkaṇṭakaśarīrādīnāmapi nimittavattvamiti siddhāntaḥ // 22 //

NyS_4,1.23: animittanimittatvād nānimittataḥ //

siddhāntyekadeśimatamudbhāvya dūṣayati / apare tviti ( 468/9 ) // 23 //

NyS_4,1.24: nimittānimittayorarthāntarabhāvādapratiṣedhaḥ //

svayaṃ vārtikakāraḥ kaṇṭakādīnāmanimittatāṃ vikalpya dūṣayati / kaṇṭakādīnāmanimittaṃ janmeti / pratipādyapratipādakanyāyasyeti / ( 469/2 ) pratipādyaḥ puruṣaḥ karma, pratipādakaśca puruṣaḥ kartā, kartṛkarmaṇī ca kārake, kārakaṃ ca kriyāyā nimittamiti pratipādyapratipādakaviṣayo nyāyaḥ sa cāyamanimittaṃ śarīrādīnāṃ janmeti pratijānānenānenābhyupeyate / anyathā temūkataiva syāditi / tadidamuktaṃ sarvaṃ cāmimittaṃ pratipādayasi ceti vyāhatam / na kevalaṃ pratipādyapratipādakanyāyābhyupagamādito 'pītyāha / vākyopādānācceti / pratipādananimittaṃ vākyamupādatse abhidhatsecānimittaṃ sarvamiti vyāghāta ityarthaḥ / tathā 'pyanyataradharmāsiddha iti / anyatareṇa sādhyadharmeṇānimittatvākhyenāsiddho 'nimittatvasyaivāsiddheḥ /

nanu prativādino vāṅnyātreṇa na siddhamasiddhaṃ bhavatyatiprasaṅgādityata āha /
saṃsthānaviśeṣavattvasya bhāvāt /
paṭādidṛṣantena kaṇṭakādīnāṃ sanimittakatvasya prāmāṇikatvena vāṅnyātrādasiddheriti /
kasmātpunaḥ pūrva pakṣaḥ svayaṃ sūtrakāreṇa na nirākṛta ityata āha bhāṣkāraḥ sa khalvayaṃ vādo 'karmanimititta iti // 24 //

NyS_4,1.25: sarvamanityam utpattivināśadharmakatvāt //

anye tu manyante / sarvamanityamutpattivināśadharmakatvāditi / hetorgakatvaṃ darśayituṃ pṛcchati / kimanityamiti / utaraṃ yasya kadā cidbhāvaḥ / hetvarthaṃ vivṛṇoti utpattīti / yad utpattidharmakarmanutpannaṃ nāsti tad utpannaṃ cāsti vināśadharmakaṃ ca vinaṣṭaṃ nāsti avinaṣṭaṃ cāsti tasmātpūrvāparayoḥ kālayorabhāvānmadhye ca bhāvātsiddhaṃ kadācidbhāvalakṣaṇamanityatvamutpattivināśadharmakatvādityarthaḥ / sādhyadharmirūpaṃ pṛcchati, kiṃ punariti / uttaraṃ bhautikaṃ ceti / atra tāvatsvayaṃ vārtikakāra uttaramāha / sarvamanityamiti sūtrasya dṛṣṭāntārthatvāditi / ( 470/1 ) arthaśabdo nimittavacanaḥ dṛṣṭāntanimittatvāt sūtrasya pratijñāhetūpanyāsaparasya /

na dṛṣṭāntaṃ vinā hetuḥ pratijñātārthasya gamako yata
ityarthaḥ /
etadeva vibhajate sarvamanityamiti /
nirākaraṇāntaramāha utpattivināśadharmakatvāditicāyamiti // 25 //

NyS_4,1.26: nānityatānityatvāt //

siddhāntyekadeśimatamupanyasya dūṣayati /
nānityatānityatvāditi // 27-28 //

NyS_4,1.27: tadanityatvam agnerdāhyaṃ vināśyānuvināśavat //

NyS_4,1.28: nityasyāpratyākhyānaṃ yathopalabdhi vyavasthānāt //

paramasiddhāntaṃ sūtroktamāha / ayaṃ khalviti / athoccate na vayaṃ sarvamanityaṃ sādhayāmo 'pi tu yaspaya yasyānityatā nāmāsti dharmastatsarvamanityamiti / tataścākāśādīnāṃ nityatve 'pi nāsmatpakṣakṣatiriti tadetatsiddhasādhanena dūṣayati / anityatābhāvācca sarvamanityamiti na doṣa iti / ( 471/5 ) yasya san dharmīsvaṃ tadyogādanityaḥ syātsa eva kadācinnāstītyata āha / anityatvaṃ nāma dharmaḥ so 'sati dharmiṇi na bhavatīti /

syādetad utpattivināśadharmakatvāvagatāvanityatāyogād
ghaṭādi bhavatvanityaṃ tenaiva dṛṣṭāntena sattvādākāśādayo 'pi bhaviṣyantyanityā iti deśayati /
atha punariti pariharati /
tasyāpyuttarapadasiddhau tatpadārthasya nityatvasya siddheriti // 28 //

NyS_4,1.29: sarvaṃ nityaṃ pañcabhūtanityatvāt //

ayamapara ekāntaḥ--- sarvaṃ nityaṃ kasmātpañcabhūtanityatvāt /
pañcabhūtātmakaṃ khalvetad goghaṭādikāryamupalabhyate vyapadiśanti hi mṛd ghaṭo sṛccharīramiti /
bhūtāni ca nityāni teṣāmucchedasya naiyāyikairanabhyupagamāt /
tena bhūtānāṃ goghaṭādīnāṃ nityateti pūrvaḥ pakṣaḥ // 29 //

NyS_4,1.30: notpattivināśakāraṇopalabdheḥ //

bhūtebhyo bhautikāni bhinnāni na hi paramasūkṣmāḥ paramāṇavo goghaṭādayaḥ /

paramāṇuvatteṣāmatīndriyatve sarvāgrahaprasaṅgādityuktaṃ dvitīye 'dhyāye /
tasmādgrahaṇāgrahaṇaviruddhadharmādhyātayogādanve bhautikā bhūtebhyaḥ /
tathā ca teṣāmutpattivināśakāraṇopalabdherna nityatvaṃ bhūnityatve 'pīti siddhāntamāha /
notpattivināśakāraṇopalabdheriti // 30 //

NyS_4,1.31: tallakṣaṇāvarodhādapratiṣedhaḥ //

bhūtasārūpyeṇa tādātmyaṃ manyamānaḥ punarapi pūrvapakṣavādyāha /
tallakṣaṇāvarodhādgoghaṭādīnāṃ bhūtanityatvena nityatvāpratiṣedhaḥ // 31 //

NyS_4,1.32: notpattitatkāraṇopalabdheḥ //

bhūtasāmyaṃ goghaṭādīnāṃ bhūtakāryatve 'pyupapadyamānaṃ na bhūtātmakatvamavagamayatītyāśayavānāha / notpattitatkāraṇopalabdheriti / (32) api ca yadyutpattivināśau na bhāvānāṃ vastusantau katha prekṣāvatāmabhimatotvapattikāraṇe 'nabhimatavināśakāraṇe ca tadarthināṃ pravṛttirityāha / utpattivināśakāraṇeti / api cāvyāpako heturityāha śabdakarmabuddhyādīnāṃ cāvyāptiḥ / avyāpakaścānaikānta uktaḥ / pakṣo hi sarvaṃ nityamiti / ( 471/ 0 ) tasminsatvāsattvābhyāmanekāntaḥ naikaḥ sattvāsattvalakṣaṇo 'nto 'syetyanekānta iti / tadetadvārttikakāro vakṣyatyarthadṛṣṭyā pakṣasyāntadvaye 'vasthānāditi / hetorantadvaye sattvāsattvarūpe pakṣasyāvasthānāditi yojanā / asati bādhake mithyātvakalpanāyāmatiprasaṅga ityamumarthaṃ śaṅkānirākaraṇābhyāmāha svapnaviṣayetyādi / bhāṣyoktamarthamuktvā svayaṃ vārtikakāra āha / sarvasya ceti / yāvadyena pratipādyata iti / pratipādanena kriyata ityarthaḥ / śeṣamatirohitārtham /

NyS_4,1.33: na vyavasthānupapatteḥ //

tadevaṃ sāṃkhyānāṃ matamapāsya svāyambhuvānāṃ matamapākartumupanyasyati / apare sarvaṃ nityamityanthā varṇayanti / trividhaḥ khalvayaṃ dharmiṇaḥ pariṇāmodharmalakṣaṇāvasthārūpaḥ tadyathāsuvarṇaṃ dharmi tasya pariṇāmo vardhamānarucakādiḥ dharmasya tu lakṣaṇapariṇāmo 'nāgatādi / yadā khalvayaṃ suvarṇakāro vardhamānakaṃ bhaṅktvā rucakaṃ racayati tadā vardhamānako varttamānalakṣaṇaṃ hittvātītalakṣaṇamāpadyete rucakaṃ tvanāgatalakṣaṇaṃ hitvā varttamānatāmāpadyate vattamānatāpanna eva tu rucako navapurāṇabhāvamāpadyamāno 'vasthāpariṇāmavān bhavati / navapurāṇāvasthāśca varttamānalakṣaṇāśrayā lakṣaṇapariṇāmāḥ so 'yaṃ trividhaḥ pariṇāmo dharmiṇaḥ dharmalakṣaṇāvasthāśca dharmiṇo bhinnāścābhinnāśca / tathā ca te dharmyabhedānnityāḥ bhedāccotpattivināśaviṣatvamityubhayamupapannam / nanu yadyupajanāpāyadharmakatvaṃ dharmiṇāṃ hantotpatteḥ prākteṣā masatvādvināśāccorddhamasatvātkathaṃ sarvanityatvasiddhirityata āha yaccopajāyate tatprāgapyupajanādasti / dharmirūpeṇeti śeṣaḥ /

tannivṛttamapyastīti /
atrāpipa dharmirūpeṇeti śeṣaḥ /
nirākaroti /
na vyavasthānupapatteḥ (sū. 33) //

upajanāpāyayoḥ svarūpataḥ kālato viśeṣataḥ sambandhito 'nāgatatvādivyavasthānupapattirityarthaḥ / etaduktaṃ bhavati na tāvadbhedābhedo parasparaparīhāravyavasthitadharmāvekatra samāviśataḥ / tasmādupajanāpāyavyavasthāyai bhedaṃ dharmalakṣaṇāvasthānāṃ dharmiṇa icchatā teṣāmatityatvamabhyupetavyaṃ, sāṃkhyavatsakāryābhyupagamena tu nityatvavyavasthāpane vārttikakāra āha /

yacca nivarttate tannivṛttamapyastīti bruvāṇa
iti /
sugamam // 33 //

NyS_4,1.34: sarvaṃ pṛthag bhāvalakṣaṇapṛthaktvāt //

ayamapyanya ekānto bauddhānāṃ sarvaṃ pṛthak kasmād bhāvalakṣaṇapṛthaktvāt /
na rūpādyatiriktaṃ dravyaṃ nāma kiṃ cidasti nāpyavayavātiriktaḥ kaścidastyavayavīti sautrāntikā vaibhāṣikāśca prapatipedire // 34 //

NyS_4,1.35: nānekalakṣaṇairekabhāvaniṣpatteḥ //

tānnirākaroti /
nānekalakṣaṇairekabhāvaniṣpatteḥ (sū. 35) //

anekavidhairlakṣaṇaiḥ sambaddhasyaikasya bhāvasya ghaṭāderavayavino niṣpatteriti // 35 //

NyS_4,1.36: athāpi lakṣaṇavyavasthānādevāpratiṣedhaḥ //

athāpīti / api cetyarthaḥ / aṇusamūhe cāgṛhyamāṇa iti / paramasūkṣmatvenātīndriyatvādityarthaḥ / athāpyetadanūktamiti / api ca bhāvalakṣaṇapṛthatkāditi hetumutkā boddhena paścādetaduktaṃ, kiṃ taduktamityata āha / nāstyako bhāvo yasmātsamudāya iti / etadanūktaṃ dūṣayati / ekānupapatternāstyeva samūhaḥ / anūktaṃ vivṛṇoti / nāstyeko bhāvo yasmāt samūhe bhāvaśabdaprayogaḥ / asya dūṣaṇaṃ vivṛṇoti / ekasyānupapatteriti / etataprapañcayati ekasamuccayo hīti / nāstyeko bhāva iti yasya bhāvasyaikatvapratiṣedhaḥ pratijñāyate samūhe bhāvaśabdaprayoga iti bruvatā sa evābhyanujñāyate / nanu samūho 'bhyanujñāyate na tveko bhāva ityata āha / ekasamuccayo hi samūha iti / tadenana pratijñāyā hetorvyāghāta uktaḥ / saṃprati pratijñāyā hetunā vyāghāta ityāha samūhe bhāvaśabdaprayogāditi ceti / vārttikam / asya prayoga iti / ( 475/9 ) kumbhaśabdo 'nekaviṣaya iti pāramārthikānekaviṣayaḥ kālpanikaṃ tu kumbhasyaikatvaṃ na vāryate tathā caikapadamityekapadena vyabhicāraḥ tasyāpi pāramārthikānekaviṣayatvādityarthaḥ / syādetad ghaṭādiśabdebhyo rūpādīnāṃ budhnādīnāṃ ca bahūnāmavagamāt kathamekārthatetyata āha / ādhārādheyabhāveti / yadi nānārthatā 'pi bhavati ghaṭādiśabdānāṃ tathā 'pi pratyekamekatvaṃ tadarthānāmaśakyāpahnavamiti na pūrvapakṣiṇo 'bhimatasiddhiriti / upetya tūccate anekārthatvamapyatra na sambhavatīti / samūhe bhedasya cānavasthāditi / ( 476/ 19) yadi samūhamātrameva na tvekaṃ kiṃ cidasti tathā sati ghaṭalakṣaṇe samūhe bhedyamāne nālpataratamādibhedaḥ pratīyeta ghaṭādikapālaśarkarācūrṇaparamāṇūnāṃ samūhatvenānantāvayavatvādayaṃ mahānayamalpo 'lpatara iti vibhāgo na syāt / tasmādanena tāratamyaṃ samarthayamānena kva cit samūhanivṛttirvācyāna cāsāvasamūhameka mantareṇetyeko 'bhyupeyataityarthaḥ / uktamarthamavidvān śaṅkate / atha manyasa iti / (477/5) rūpādīnāṃ samudāya iti catvāri vādravyāṇīti cāvāntaradarśanabhedavivakṣayā draṣṭavyam / uktārthadarśanenottaram / etasmin vai darśana iti1 athānantaṃ samudāyaṃ pratipadyasa iti nirākṛtasyāpi punarāśaṅkā āgamavirodhamāpāyitum / ekānupapattau nānekopapattiriti / yattadanekamuktametat tyājyamiti / śeṣaṃ bhāṣyavyākhyayā vyākhyātam // 36 //

NyS_4,1.37: sarvamabhāvo bhāveṣvitaretarābhāvasiddheḥ //

samprati śūnyatāvādinamutthāpayati / ayamapara ekāntaḥ / (478/1) sarvamabhāva iti pratijñā / atra heturbhāveṣvitaretarābhāvasiddheriti / sarvamidaṃ pramāṇaprameyapramitirūpamabhāvastuccham / bhāveṣvitaretarābhāvasiddheriti / vārttikakāro vyācaṣṭe asatpratyayabhāvapratiṣedhābhyāṃ bhāvaśabdasāmānādhikaraṇyāt / pramāṇādayaḥ khalvamī parasparānātmakatayā asaditi pratyayasya nañaśca gocarā ityanubhūyante atastadvācināṃ śabdānāṃ tatsāmānādhikaraṇyaṃ tataḥ pramāṇādayo 'santaḥ anutpannapradhvastapaṭavat / api cāmī bhāvā nityā anityā vā nityatve sarvasāmarthyarahitasyāsattvam / na hi nityaṃ kva citkāryaupayujyate kramākramānupapatterityuktam / anityatve tu vināśasvabhāvāśced dvitīyādikṣaṇaiva prathamakṣaṇe 'pi na syuḥ / sattve vānāmī vināśasvabhāvāḥ atatsvabhāvattve vā kṣaṇāntare 'pi na vinaśyeyuḥ / no khalu nīlaṃ svakāraṇādupajātaṃ jātu kāraṇasahasrairapi śakyaṃ pītaṃ karttumiti vināśasvabhāvakatvamakāmenāpi anityānāmeṣitatyam / tasmādbhāvānāṃ śūnyataiva pāramārthikī kalpanayā tvavastusatyā santaivāvabhāsanta iti yuktamutpaśyāmaḥ / tathā ca sarve bhāvā iti / sarve bhāvaśabdā ityarthaḥ / prayogaśca sarvebhāvaśabdā asadviṣayāḥ asatpratyayapratiṣedhābhyāṃ sāmānādhikaraṇyāt / anutpannapradhvastapaṭaśabdavat / atra tāvadutsūtraṃ bhāṣyoktaṃ dūṣaṇa vārttikakāra āha / pratijñāpadayoḥ pratijñāhetvośca vyāghāta iti / abhinnavibhaktikatvamabhinnārthakavibhaktikatvaṃ na tvabhinnavibhaktikatvameva, bhinnavibhaktikānāmapi sāmānādhikaraṇyāt / yathā caitraḥ paṭhatīti / yathā ca na tvāṃ tṛṇāya manya iti / nāmati tatpratyayena bhavitumiti /

na hyatyantāsannirūpākhyaṃ sarvamiti vā bhāva iti vā 'bhidhānaspaya gocaraḥ upapāditaṃ hi dvitīyasūtra eva yathā 'sadvā 'nirvacanīyaṃ vā na khyātigocaro 'pi tu sadeva sadantarātmanā,
tathā ca kuto 'tyantāsataḥ kalpanāgocaratvamapīti /
śeṣaṃ bhāṣya iti /
pratijñāhetorvyāghāto bhāṣye prapañcita iti // 37 //

NyS_4,1.38: na svabhāvasiddherbhāvānām //

utsūtramutkā bhāṣyakāraḥ sautraṃ dūṣaṇaṃ vaktumāha /
sūtreṇa cābhisambandho dūṣaṇasya /
na svabhāvasiddherbhāvānām (sū. 38) //

sarvamabhāva iti nāsti / kasmātsvabhāvasiddherbhāvānāṃ svabhāvo dharmo dravyādīnāṃ sadādiḥ / atha vā svabhāvaḥ svarūpaṃ bhāvānāṃ yenāmī bhāvāḥ svabhāvādvyāvarttante / yadvā asanniti pratyayasya gavyaśvātmaneti viśeṣaṇāt / agaurityasya gāṃ parihṛtyāśvādibhiḥ saṃbandhādgobhāvasiddherevamaśvādiṣvapīti svabhāvasiddherbhāvānāṃ nābhāva ityarthaḥ / na svabhāvasiddheriti sūtramanūdya vārttikāraḥ svarūpamātreṇa vyākhyāyaṃ praśnapūrvakaṃ tātparyamasya darśayati / pūrvasūtrasyeti / ( 479/5 ) kaścasvabhāvaityādinā siddho bhāva ityantena sūtrasya vyākhyānatrayaṃ bhāṣyakārīyaṃ vārttikakāro darśayati / sāmānyo dharmaḥ samāno nityatvādirityarthaḥ / praśnapūrvakamasatpratyayapratiṣedhasāmānādhikaraṇyaṃ bhāvasyopapādayati / kathaṃ tarhīti / ( 480/2 ) asacchabdaḥ khalva bhāvaviśeṣaṇaṃ sadevābhidhatte śuklaguṇaviśiṣṭe paṭe varttate tathā cāsatpratyayābhidhānayorupapannaṃ bhāvavācinā padevana sāmānādhikaraṇyamityarthaḥ / bhāvaśca kaścinnityaḥ kaścidanityaḥ tatra nityasyārthakriyākāritvamupapāditaṃ kṣaṇabhaṅgabhaṅga eva / anityo 'pi na vināśasvabhāvo bhāvaḥ kiṃ tu svakāraṇādayaṃ satsvabhāvo jātaḥ kāraṇāntarāttu vinaśyati / yatūktaṃ nīlaṃ śakyaṃ na pītaṃ karttumiti / tatra brūmaḥ śakya eva nīlaḥ paṭaḥ pītaḥ karttum āmaśyāmo ghaṭo vahnisaṃyogādraktaḥ / atha nīlatvaṃ na pītatvaṃ śakyaṃ kartuṃ nanu bhāvo 'pi nābhāvaḥ karttuṃ śakya iti / yathaiva kumbhādhikaraṇe śyāmaraktatve paryāyeṇa bhavataḥ evaṃ kapālādhikaraṇau kumbhabhāvābhāvāvityadoṣaḥ // 38 //

NyS_4,1.39: na svabhāvasiddhir āpekṣikatvāt //

svabhāvasiddheriti yaduktaṃ tadākṣipati śūnyavādī /
na svabhāvasiddhirāpekṣikatvāt (sū. 39) //

sarva evaṃ hi bhāvā bhinnasvabhāvā bhinnatvaṃ ca teṣāmanyāpekṣam /
tathā hi nīlaṃ bhinnaṃ pītādyapekṣayā na tu svabhāvataḥ evaṃ hrasvatvadīrghatvaparattvāparatvapitāputratvādayaḥ parasparāpekṣā draṣṭavyāḥ /
yacca parāpakṣaṃ tanna svābhāvikaṃ yathā japākusumāpekṣaṃ sphaṭikasya raktatvamityākṣepārthaḥ // 39 //

NyS_4,1.40: vyāhatatvādayuktam //

samādhatte /
vyāhatatvādayuktam (sū. 40) //

tadvyācaṣṭe yadīti / nanu yadyanena krameṇobhayābhāvo bhavati bhavatu siddhameva naḥ samīhitamityata āha / apekṣāyāmanapekṣāyāṃ ceti / parimāṇabhedo hi dīrghatvaṃ hrasvatvaṃ ca sa ca bhāvānāmautpattikaḥ kevalaṃ tasyātiśayānatiśayau parasparagrahaṇādhīnau / tathā hīkṣuyaṣṭerveṇuyaṣṭito hrasvatvaṃ pūrvasaṃkhyāyogihastaparimitatvamanatiśayaḥ veṇuyaṣṭerdīrghatvamatiśayaḥ parasaṃkhyāyogihastaparimitatvaṃ taccedaṃ pratiyoginirūpaṇādhīnanirūpaṇam, na tu pratiyogyadhīnotpattīti, na vastudharmo 'yaṃ parāparāpekṣaḥ / bhinnatvaṃ ca bhedaḥ sa ca vastuviśeṣaṇaṃ notpattau vastvantaramapekṣate kiṃ tu svanirūpaṇe / evaṃ pitṛtvamapi vyavasthitā janakaśaktireva sā janyanirūpaṇādhīnanirūpaṇā na tu tadadhīnotpattiḥ / vipañcitaṃ caitadasmābhirbrahmatattvaparīkṣāyām / paratvāparatvādayastvapekṣābuddhinimittatayā parāpekṣotpattikā api lokayātrāṃ vahanto na śakyāḥ pratyākhyātum / na caitāvatā tadadhikaraṇaṃ bhāvo na nirapekṣa iti sarvamavadātam / syādetat apekṣāmātrameva dīrghatvādayo bhaviṣyanti kṛtameṣāṃ vastusvabhāvenetyata āha / svabhāvasiddhau cāsatyāmiti / (481/1) apekṣā sāmarthyamapekṣāprayojanayogaḥ /

svayaṃvārtikakāro dūṣaṇānyāha sarvathā cāyaṃ vyāhata iti /
nigadavyākhyātam // 40 //

NyS_4,1.41: saṃkhyaikāntāsiddhiḥ kāraṇānupapattyupapattibhyām //

uttarasūtrāvatāraparaṃ bhāṣyam / athaite saṃkhyaikāntavādāḥ saṃkhyā ekānto yeṣu vādeṣu te tathoktāḥ / atha śūnyatāvādānantaraṃ te parīkṣyantaityarthaḥ / tatra prathamaṃ brahmādvaitamutthāpayati / sarvamekaṃ kutaḥ sadaviśeṣāt / idamasyākūtam / na tāvadayaṃ nāmarūpaprapañcaḥ prakāśādbhinnaḥ san prakāśitumarhati / jaḍasya svayaṃprakāśāsaṃbhavāt / na ca prakāśayonagātprakāśata iti yuktam / na khalvāntareṇa prakāśenāsya kaścidyogaḥ saṃbhavati / viṣayaviṣayibhāvaḥ sambandha iti cenna / tatrākiñcitkarasya viṣayitvāsambhavāt / na cārthe jñānaṃ phapavalaṃ janayatīti sāṃpratam / atītānāgatayorarthayostadasaṃbhavāt / na ca na tayorviṣayabhāvaḥ / tasmāt jñānādbhinnasya nāmarūpaprapañcasya na prakāśasambhava iti jñānasyaivāyaṃ vivartta iti yuktamutpaśyāmaḥ / na ca prakāśātmano ghaṭādaya evodayavyayadharmiṇaḥ parasparavyāvṛttāḥ santviti sāṃpratam / tadvyāvṛttigrahe pramāṇābhāvāt / sā hi yadyato vayāvartate tadubhayagrahe gṛhyate na ca vijñānāni vilakṣaṇāni svarūpamātrāvasthitāni parasparavārttānabhijñāni jñānāntaramapi grahītumutsahante prāgeva svasmādvyāvartayitum / na ca niṣedhyaniṣedhādhikaraṇagrahaṇakāraṇako vyāvṛttigrahaḥ svakāraṇena samasamayotpādo bhavitumarhati / tādṛśoḥ savyetaraviṣāṇavatkāryakāraṇabhāvābhāvāt / na caikaṃ vijñānaṃ kṣaṇikaṃ niṣedhyaniṣedhādhikaraṇe gṛhītvā paścānniṣedhaṃ gṛhṇātīti yuktam / kṣaṇikasyākramasya kramavadvyāpārāyogāt / na caikaṃ vijñānaṃ niṣedhyaniṣedhādhikaraṇe gṛhṇāti atha jñānāntaraṃ niṣedhatīti yuktam / caitragṛhīte 'pi tasminyaitrasya niṣedhajñānaprasaṅgāt / na ca jñānasvarūpagraha evāsya niṣedha graha iti sāṃpratam / evaṃ hi sa bhavedyadi svarūpatadanyavyāvavṛttyorekatvaṃ bhavet / tatra vyāvṛttisvabhāvo vā bhāvo bhāvasvabhāva vā vyāvṛttiḥ / tatra pūrvasminkalpe vyāvṛttestucchatvāttatsvabhāvā bhavābhedāstucchāḥ syuḥ / tataśca vacobhaṅnyantareṇa śūnyabādaprasaṅgaḥ / uttarasmiṃstu kalpe vidhirūpo bhāva eva vyāvṛttiriti vidhirūpatayā ca te vyāvarttanta iti na vyāvṛttā bhāvāḥ parasparaṃ paramārthataḥ tadidamuktaṃ sadaviśeṣāditi / (482/1) anādyanirvacanīyāvidyānibandhanaṃ tu bhāvānāṃ bhedaṃ na vyāsedhāmaḥ / na ca jñāturapi jñānādbhedagrāhakamasti pramāṇamuktādeva viśeṣāt / tasmānna jñeyānāṃ parasparataśca jñānācca bhedaḥ / nāpi jñāturjñānādasita bhedaḥ nāpi jñānānāmanyonyasya, tasmātprakāśa eva svayaṃ prakāśaḥ kūṭasthanitya ānadaghano 'nādyavidyopadarśitavividhavicitranāmarūpaprapañco brahmetyadvaitasiddhiḥ / ata eva śrutayo bhavanti / 'ekamevādvitīyaṃ brahma neha nānāsti kiñca na / mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' ityevamādikāḥ / tadevamaikāntikamekatvamupanyasya dvitvamaikāntikamāha sarvaṃ dvedhā kutaḥ nityānityabhedāt / na hi nityānityābhyāmanyo rāśirasti yamāśritya padārthāstritvādike vyāvatiṣṭheranniti / matāntaramāha sarvaṃ tredhā / tadeva darśayati / jñātā jñeyaṃ jñānamiti / jñaptirapi jñāyamānatvāj jñeyānnātiricyata iti bhāvaḥ / matāntaramāha / sarvā caturdhā / darśayati / pramātā pramāṇaṃ prameyaṃ pramitiriti / yadi pramitirnāma tattvaṃ pramāṇādibhyo bhinnaṃ nāśrīyate pramāyāḥ pradhānakriyāyā abhāvātkathaṃ pramātrādayaḥ / kathaṃ ca pradhākriyāmantareṇaikavākyatā syāt kārakavaiciśyaṃ vā / pramāyāḥ phalatvāvasthāyā upari prameyavyapadeśaṃ na vārayāmaḥ / na caitāvatā tattvāntaraṃ na bhavati /

iti /
evaṃ yathāsambhavamanye 'pīti /
prakṛtipuruṣāviti vā pañcaskandhā iti vā paśupāśataducchedeśvarā iti vetyādayaḥ /
tatra parīkṣāṃ saṃkhyaikāntatānirākaraṇarūpāntāṃ darśayati sūtreṇa //

saṃkhyaikāntāsiddhiḥ kāraṇānupapattyupapattibhyām (sū. 41) //

anavayavena sarvaṃ cedekaṃ dvedhā tredhā caturdhā ceti pratijñārthaḥ ? tadatiriktaṃ sādhanaṃ vācyam / na hi sādhyameva sādhanaṃ bhavati / tathā ca sādhanasya tadatirekānna sekhyaikāntasiddhiḥ, na ca kiṃ cidapi svasaṃvedanamasti, jñānapradīpādīnāmapi parasaṃvedyatvāt / yathā ca jñānātirikto 'pyartho viṣayastathā vijñānavādanirāsāvasare vakṣyate / na ca vijñānādarthasya bhedo 'śakyagrahaḥ / tathā hi nīlamupalabha ityanuhaṅkārāspadamaśvetādirūpaṃ nīlaṃ pratayātmamanubhavagocaraḥ evaṃ nīlādīnāmapi parasparam / anyathā ghaṭamānayeti deśito nayane nimīlya śayīta, śayīthā iti deśite toyamāharet / kasya cit kutaścitkathaṃ cidvivecakābhāvāt / na cānirvacanīyānādyavidyānibandhano 'yaṃ bhedavyavahāra iti sāṃpratam / anirvacanīyakhyāteḥ pūrvameva nirākṛtatvāt / tasmātsarvajanasaṃvedanasiddho 'yaṃ bhedapratyayo na kāraṇamukhanirīkṣaṇena yukto nirākartum / api tu spaṣṭadṛṣṭātkāryādbhedapratyayalakṣaṇāttādṛśaṃ tatkāraṇaṃ kalpanīyaṃ yādṛśena tatkāraṇena prapañcapratyayo 'pratyūhamutpadyeta / tacca pratyakṣameva / tathā hi tannīlaṃ paricchindatpītādibhyo 'sya bhedaṃ paricchinatti saṃyuktaviśeṣaṇatālakṣaṇādindriyārthasannikarṣāt / nīlaṃ hi nīlamityanubhavan pītādikaṃ ca pītādikamityanubhavansmaranvā śaknoti niṣedhyaniṣedhādhikaraṇatayā samākalayituṃ rūpamātreṇāgṛhītaparaspabhedamapi / na hi tanna bhedena prathataityabhedena pratheta/na yenānayornīlapītayorgṛhītasvarūpayoravadhyavadhimadbhāvo na syāt / tathā ca tau gṛhītvā pratyakṣeṇa śakyo 'nayorbhedo grahītumityasāṃpratametat / 'anyonyasaṃśrayādbhedo na pramāntarasādhanaḥ / tasminnidaṃ nāyamayamiti bhedaṃ vinā nadhīḥ' / etena pramāturapi pramāyā bhedo vyākhyātaḥ / pramātāraścānekavidhasukhaduḥkhopabhogavyavasthānādbadhirāndhakāṇādikovidajālmasaṃsārimuktavibhāgopapatteśca bhedavanto 'numīyante / ekasminnaparyāyeṇa viruddhadharmasaṃsargāsaṃbhavāt / kalpanayā kathañcitsaṃbhāvyamāno 'pyayaṃ gomayapāyasīyanyāmāvahati / tadevaṃ pratyakṣavirodhādanupapannārthāḥ śrutaya 'ekamevādvitīya' mityādyāḥ prathamāṃ vṛttimullaṅghya jadhasyāmavalambante 'yajamānaḥ prastara' 'ādityo vai yūpa' ityādivaditi / yadāha bhagavān jaiminiḥ--- 'guṇavādastviti' 'tatsiddhiriti' ceti, tasmānnādvaitamiti /

NyS_4,1.42: na kāraṇāvayavabhāvāt //

sādhyātsādhanasya bhedena ca saṃkhyāntaraikāntā apyapahṛtārthā ityuktam // 41 //nyā. sū. // 4 // 1 // 42 // atra pūrvapakṣavādyāha--- na kāraṇāvayavabhāvāt (sū. 42) //

tadvyācaṣṭe kāraṇasya sādhyāvayavabhāvāt /
ekasya dvayādīnāṃ vā kaścidekadeśaḥ sādhanaṃ tathā ca na saṃkhyāntaraṃ na ca sādhanabhāva ityarthaḥ // 42 //

NyS_4,1.43: niravayavatvādahetuḥ //

nirākaroti /
niravayavatvādahetuḥ (sū. 43) //

avayavabhāvāditi yadi sādhyasya kaścidavayavo bhavenna saṃkhyaikāntaḥ syāditi sarvamekamityetasminpratijñārthe na kiṃ cidapavṛjyate vyāvarttate yatastatsādhanaṃ syādityarthaḥ / atha kasmānna sādhyameva heturityata āha / ātmani ceti / (402/20) co hetau / api caite saṃkhyaikāntāḥ pratyakṣādipramāṇavirodhānmithyāvādā ityāha / te khalvime saṃkhyaikāntā iti / khaluśabdaḥ samuccaye / prakrakoṭarapāṇyādiviśeṣakārito yor 'thabhedaḥ sthāṇupuruṣādiḥ tatpratyākhyānenetyarthaḥ / atha viśeṣakāritārthabhedābhyanujñānena vartante tathā 'pyekāntatvaṃ jahati ekatvādisaṃkhyāyā anaikāntikatvamityarthaḥ / atha sāmānyakārita iti (483/5) saṃkhyāmātramaṅgīkriyate na punarasnayā aikāntikatvamityarthaḥ / tadasmākamabhimatamevetyāha tathā 'pi na kiṃ cidbādhyata iti / ye 'pyāhuḥ sattāsāmānyameva tattvaṃ bhedāstu kālpanikā iti tān pratyāha / na ca bhedamantareṇeti / yadāhuḥ / 'nirviśeṣaṃ na sāmānyaṃ bhavecchaśaviṣāṇava' diti / syādetat pretyabhāvaparīkṣāyāṃ ka eṣāmavasaro yadete ekāntavādāḥ parīkṣyanta ityata āha / te iti / advaitādiṣvekānteṣu pretyabhāvo na tāttviko bhavedapi tu kālpanikaḥ na kevalaṃ pretyabhāvo 'pi tu ṣoḍaśāpi padārthāḥ /

tasmādeteṣāṃ yattattvajñānaṃ tasya pravivekārthaṃ jñeyapravivekena jñānapraviveka
iti tadarthamete parīkṣitā iti /
tadanena prabandhena pretyabhāvaḥ parīkṣitaḥ // 43 //

NyS_4,1.44: sadyaḥ kālāntare ca phalaniṣpatteḥ saṃśayaḥ //

athoddeśakramānurodhātphalamidānīṃ parīkṣyate / tatrāgnihotrādīnāṃ phalamanantarabhāvi kālāntarabhāvi veti saṃśayaḥ / etaduktaṃ bhavati / karmānantaraṃ duḥkhaṃ ca lokapaṅktyādi copalabhyate praśaṃsanti hi laukikā dhārmiko 'yaṃ sādhutama iti, tatkimetāvadevāsya phalamastu athāmuṣmikaṃ svargādīti / kiṃ prāptaṃ svargādiphalatve karmaṇaḥ svarūpeṇākāraṇatvācciranivṛtte tasmiṃstadutpatteḥ apūrvakalpanāyāṃ ca pradhānāṅgāpūrvāṇi bhūyāṃsi kalpanīyāni na ca tānyutpannamātrāṇi janayanti phalamiti tatsahakāryantarāṇi kalpanīyānītyadṛṣṭakalpanāgauravāt tadanantaradṛṣṭaphalābādhanācca, nāsyā'bhuṣmikaṃ phalaṃ svargādi, api tvanantaradṛśyamānameva / tatrāpi duḥkhaphalatve upadeśavyāghātāl lokapaṅktilābhakhyātyādikameva phalaṃ tacca sukhahetutayā kathaṃ citsvargādipadenocyate / dṛṣṭo hi sukhahetau svargapadaprayogo loke yathā candanaṃ svargaḥ sūkṣmāṇivāsāṃsi svarga iti prāptam / evaṃ prāpte brūmaḥ / svarga padasya tāvadarthavādato--- 'yanna duḥkhena saṃbhinnaṃ na ca grastamanantaram / abhilāṣopanītaṃ ca tatsukhaṃ svaḥpadāspada'miti sukhaṃ prati vācakatvamavadhāritam / na ca tadvācakatvenaiva candanādau tatprayogopapattāvanekārthatvakalpanāpa yuktā / yadāhuranyāyaścānekārthatvamiti / tasmānmukhyo 'yaṃ svargaśabda uktabhede sukhe / tathā ca svargakāma ityatra mukhyārthasaṃbhave nopacaritārthatā yuktā / na cānekādṛṣṭakalpanābhayānmukhyārthaparityāgo nyāyyaḥ pramāṇasiddhe niyogaparyanuyogānupapatteḥ / yathā 'huḥ / 'śrutisiddhyarthamaśrutopalabdhau yatnavatā bhavitavyaṃ na tu śrutaśaithilyamādaraṇīya'miti / tathā--- 'pramāṇavantyadṛṣṭāni kalpyāni subahūnyapi' / na cānantaradṛśyamānaṃ lokapaṅktyādi homādyanuṣṭhānaphalamapi tu tadupalambhaphalam / adāmbhikānāṃ pracchannamanutiṣṭhatāmapi lokapaṅkyāderabhāvāt / tasmātsuṣṭhūktaṃ na sadyaḥ kālāntaropabhogyatvāditi bhāṣyam / tathā pravṛttyā saṃskāro dharmādharmalakṣaṇo janyata iti / naiṣa puruṣasaṃskāraḥ snānādijanya iva boddhavyo 'pi tu puruṣadharmatāmātreṇa saṃskāra ityucyate paramārthatastvayaṃ dharmaḥ puruṣāśrayo 'pi karmaṇā phale janayitavye tasyāvāntaravyāpāra iti / vārtikaṃ sadyastāpādiphaletañ (484/1) atidguṇasaṃvijñāno 'yaṃ bahuvrīhistāpādīti / tena lokapaṅktyādikamucyate // 44 //

NyS_4,1.45: na sadyaḥ kālāntaropabhogyatvāt //

NyS_4,1.46: kālāntareṇāniṣpattir hetuvināśāt //

NyS_4,1.47: prāṅ niṣpattervṛkṣaphalavat tat syāt //

svargaḥ phalaṃ śrūyate ityayuktam, svargakāma iti svargasya puruṣaviśeṣaṇatvena śravaṇādasādhyatvādata āha / deśitayā ca kriyayā nānarthikayā śravitavyam / āptopadeśaḥ khalvayamupadeśyasya karmaṇo 'bhimatopāyatāmāha tatra karmaṇo 'bhimatāpekṣāyāṃ puruṣaviśeṣaṇasyāpyapekṣitatvātsādhyatvamiti siddham / evaṃ hi lokapaṅktyādiragnihotrādyanuṣṭhānasādhyā bhaved yadi tatkāmasya svargakāmasyevāgnihotrādyanuṣṭhānaṃ deśyeta, na caitadastītyāha na ca tāpādikāma iti / lokapaṅktyādikāma ityarthaḥ / śeṣamatirohitārtham // 45 // 46 // 47 //

NyS_4,1.48: nāsan na san na sadasat sadasatorvaidharmyāt //

idamidānīṃ cintyate kimetatphalamutpatteḥ prāyasadvā sadvā sadasadvā 'nabhayaṃ veti / atra samastapakṣākṣepeṇa phalābhāvamabhidhitsuḥ pūrvapakṣayati / tadidaṃ phalaṃ niṣpatteḥ prāk / nāsanna sanna sadasat / sadasat kasmānna bhavatītyata āha / sadasatorvairdhmyāt / parasparaviruddhadharmatvād dharmaḥ svabhāvaḥ virodhādityarthaḥ / athānubhayaṃ kasmānna bhavatītyata

āha /
nāpyubhayaviparītamiti /
siddhāntyāha /
prāgutpatterutpattidharmakamasadityaddhā // 48 //

NyS_4,1.49: prāgutpatterutpattidharmakam asad ity addhā, kasmād utpādavyayadarśanāt //

nanu nāsadutapadyate na sanniruddhyataityācakṣate sāṃkhyāḥ tatkathametadityata āha /
utpādavyayadarśanāt
(sū. 49) //

yathā nityasvarūpāyāścitiśakternotpādo na ca vyaya evaṃ phalasyāpi nityasya tau na syātāmityarthaḥ / na hi satpakṣa iti / (486/1) satkāryapakṣaityarthaḥ / na kiṃ cijjāyata iti / na pratijñāvākyātkiñcittattvajñānaṃ sambhavati / kiṃ cicca saṃdehādi na vinaśyatīti /

ajñānatiro bhāvaḥ saṃśayaviparyayatirobhāvaḥ /
kāraṇasya hi pradhānasya lakṣaṇaṃ mahān lakṣyate hi mahatā pradhānamiti /
evaṃ tasyāpyahaṅkārastasya puṣṭiḥ sthūlatetyarthaḥ /
paścādbhavatīti kevalakāraṇāvasthāyāḥ paścāditi // 49 //

NyS_4,1.50: buddhisiddhaṃ tu tad asat //

yaccoktamupādānaniyamāditi / tatra yadi puruṣasyopādānaniyamaḥ paṭārthī tantūnevopādatte na vīraṇaṃ, kaṭārthī vīraṇamiti, tatastadupādānānāṃ tatra tatra kārye sāmarthyaparijñānāt tacca sāmarthyamānumānikaṃ tadidamucyate / sū. buddhisiddhaṃ tu tadasaditi // 50 // tadasadbhāvi kāryamanenaiva kāraṇena janyate nānyenetyanumānād buddhisiddhamevetyarthaḥ / athāsatkāryapakṣe tantava eva paṭasyopādānaṃ na vīraṇādītyayaṃ niyamo na syāditi brūṣe tadayuktam, asattvāviśeṣe 'pi svakāraṇādutpannaṃ kiṃ cideva citkāryaṃ janayituṃ samarthaṃ nānyadityayaṃ svabhāvaviśeṣādupapadyata iti / api ca satkāryapakṣe pradhānopādānatvādviśvasya tasya cābhedāpavatkāraṇātmakatvācca kāryajātasya sarvaṃ sarvātmakamitīdamihanedamidamidānīṃ nedamidamevaṃnedamiti niyamo na syāt kasya citkutaścidvivekahetorabhāvāt / tasmādasti rāsabhe 'pi viṣāṇa miti tatra tasyāsattvaṃ bruvāṇaḥ svasiddhāntaṃ bādhataityāha / asattvācca kharaviṣāṇaṃ notpadyata iti bruvāṇa iti / sattve cāsattve ca samāne yasya kāraṇamasti tadutpadyata iti guḍajihvikā / paramārthatastvasattve kāraṇasāmarthyaniyamādutpattiniyamaḥ kalpate, sarvātmanā sarvasya sattvave tu na niyamaheturastītyuktaprāpayam / deśayati athāsatkārye kiṃ pramāṇaṃ ? na hyanumānamasminnarthe pramāṇaṃ bhavitumarhati āśrayāsiddheḥ / nāpi pratyakṣaṃ tenāpyasataḥ svātantryeṇānirūpaṇāditi bhāvaḥ / viditābhiprāya uttaramāha nāsattvave na sattvave 'numānamasti / yathā 'smākamāśrayāsiddhidoṣādasattve kāryasya nānumānam / evaṃ bhāve 'pi kāryasya sattve nānumānamāśrayāsiddhereva / kva tarhyanumānamityata āha dharmiṇyavipratipatteranumānamastīti yojanā / tathā satyāśrayo 'syasiddhyatītyarthaḥ / punaḥ pṛcchati kveti / yadi dharmiṇyavipratipattiḥ kva tarhi vivādaḥ / uttaraṃ yadubhayeti / dharmyadhikaraṇān satkāryavādināmeva vādānvibhajate tānpratīti / tantumātraṃ paṭa iti / tantubhyo 'bhinna ityarthaḥ / kāryātmaneti / kāryaṃ kāraṇādbhinnābhinnamityarthaḥ / asatkāryapakṣastu svābhimataḥ sphuṭatvādavāntarapratibandyabhāvācca nopanyastaḥ / upapādita iti dvitīyādhyāye / prāgupalabdhikālāditi / kāraṇavyāpārāt prāgityarthaḥ / saṃsthānaviśeṣaśūnyatāmātravivakṣayā turyādidṛṣṭānto na tu prāgabhāvo vivakṣitaḥ / śaktiviśeṣāvasthitā iti kāraṇavyāpārāt prāgiti śeṣaḥ / atra siddhasādhanaṃ vayamapi bramahe svavyāpārātpaṭotpattinimittātprāk tantavaḥ śaktiviśeṣāvacchinnā aiveti / pareṣāṃ satkāryasādhanamupanyasyati / vidyamānāṃbhivyaktyarthāstantavastadarthinā niyamenopādānāt khanitrādivat / (489/1) yathā hi khanitraṃ vidyamānamevodakaṃ mṛdapanayanena vyanaktīti / tadetad dūṣayati / vidyamānasyābhivyaktirasatīti abhivyaktivatkārye 'pi prasaṅgaḥ / yathāvyakterasatyā evotpādastathā kāryasyāpyasata patrotpāda ityarthaḥ / khanitrādivaditi dṛṣṭāntaḥ sādhyavikala ityāha yadapīti / sā 'prāptiḥ kuto bhavatīti vaktavyamiti / prāptiḥ khalu saṃyogaḥ sa ca guṇaḥ guṇaśca dravyavināśādvinaśyed virodhiguṇāntarādvā / tatra tāvadāvaraṇadravyamāvriyamāṇaṃ vodakaṃ na vinaṣṭaṃ yena tayoḥ saṃyogo vinaśyet tatastadvirodhiguṇāntarotpādo vaktavyaḥ sa eva ca saṃyogavirodhī guṇo vibhāga ityucyataityarthaḥ / prāpterabhāvo 'prāptiriti pakṣaṃ dūṣayitvā paryudāsapakṣamāśaṅkya dūṣayati atha prāpteriti / punaḥ śaṅkate athabhinnadeśotpattimiti / na ca vayaṃ saṃyogaṃ vibhāgaṃ vā guṇamupemaḥ / kiṃ tu bhinnadeśotpanna eva dravye vibhāgo nirantarotpanna eva saṃyoga ityarthaḥ / nirākaroti śrinnadeśa iti / viśeṣaṇopādānānna bhinnadeśotpattirvibhāgaḥ kasmād utpanne utpannamiti bhinnadeśatayā bhinnamiti viśeṣaṇaṃ hi svānuriktaṃ pratyayaṃ viśeṣye janayati, na tvanyānuraktam / na khalu nīlaṃ viśeṣaṇamutpale raktapratyayaṃ janayatvabhrāntasyetyarthaḥ / api ca kṣaṇabhaṅgaṃ bhāvānāṃ vyāsedhadbhirasmābhirbhinnadeśotpatteḥ pratiṣedhānna bhinnadeśotpattirvimāgaḥ / śaṅkate kṣaṇikatvādvibhāgasyeti / utpadya hīndriyasannikarṣādvibhāgena svaviṣayaṃ jñānaṃ janayitavyam / na caitāvantaṃ kālamasāvasti kṣaṇikatvenotpannāpavargitvādityarthaḥ / nirākaroti nasāmānyābhivyaktīti / (490/1) etadvibhajate / pūrvaṃ tāvadutpanno vibhāgaḥ sāmānyaṃ vyanaktīti / svakāraṇasamavāyaḥ sattāsamavāyo vā utpattiḥ /

tadviśiṣṭa utpanna
ityucyate /
yeṣāṃ sāmānyagrahapuraḥ saraṃ viśeṣajñānaṃ tanmate na sāmānyaṃ vyanakti taduttarakālaṃ ca svapratyayaṃ janayatītyuktam /
etaduktaṃ bhavati na vayaṃ bauddhā iva pūrvāparakālamātrāvasthitilakṣaṇāṃ kṣaṇikatāṃ vibhāgādīnāmācakṣmahe kiṃ tvāśutaravināśalakṣaṇāṃ sā ca dvitrādikṣaṇasthāyināṃ cirasthāyibhyova ghaṭādibhyo vyāvṛttātmā śakyāvaktumiti // 50 //

NyS_4,1.51: āśrayavyatirekād vṛkṣaphalotpattivadityahetuḥ //

dehādyatiriktamātmānaṃ nityaṃ paralokinamasantaṃ manyamāna āha /
āśrayavyatirekādvṛkṣaphalotpattivadityahetuḥ
(sū. 51) //

mūlasekaphalotpādayorekavṛkṣāśrayatvam / karmaṇastu homāderāśrayaḥ śarīram / na cāmuṣmikasya svargādeḥ śarīramāśrayaḥ tasminnaṣṭe 'sya bhāvāt / tasmādāśrayavyatirekātsvargādervṛkṣaphalotpattivadityayaṃ dṛṣṭāntaḥ svargaphalatve homasyāheturityarthaḥ // 51 //

NyS_4,1.52: prīterātmāśrayatvādapratiṣedhaḥ //

astyātmā svagaupabhogasamarthaḥ śarīrādivyatiriktaḥ karttetyuṣapāditamityāśayavānāha / prīterātmāśrayatvādapratiṣedhaḥ (sū. 52)

NyS_4,1.53: na putrapaśustrīparicchadahiraṇyānnādiphalanirdeśāt //

astu svargādyātmāśrayaṃ tathā 'pyavyāpako hetuḥ putrādiphalebhyo nivṛtteriti deśayati /
na putrapaśustrīparicchadahiraṇyānnādiphalanirddeśāt (sū. 53) //

NyS_4,1.54: tatsaṃbandhāt phalaniṣpattesteṣu phalavadupacāraḥ //

pariharati /
tatsambandhātphalaniṣpattesteṣu phalavadupacāraḥ (sū. 54) //

svargo 'pi tāvatsvargatayā na kāmyate kiṃ tu bhogyatayā /

evaṃ sati kaiva kathā putrādiṣu /
te 'pi bhogyatayaiva kāmyante na tu svarūpaṃ bhogyamiti tatsādhyaṃ sukhaṃ bhogyam /
tasmātputrādisambadhāttadutpatteḥ sukhotpatteḥ teṣu yathā phalaśabdaprayogastathā teṣu putrādiṣvityarthaḥ /
sūtrārthakathanenaiva bhāṣyavārtikevyākhyāte // 54 //

NyS_4,1.55: vividhabādhanāyogād duḥkhameva janmotpattiḥ //

phalānantaraṃ duḥkhaparīkṣaṇaṃ, tatreyaṃ parīkṣā bhavatu duḥkhaṃ bādhanālakṣaṇamanubhūyamānaṃ, yatpunaridaṃ sukhaṃ pratyātmamanukūlavedanīyaṃ tatkathaṃ duḥkhamanubhavavirodhāt / śarīrendriyabuddhayaśca yadi duḥkhahetutayā duḥkhaṃ kasmātsukhahetutayā sukhameva na bhavanti / seyamatibhīrutā sakalalokayātrāvirodhinī / yathāhuḥ 'na hi mṛgāḥ santīti śālayo nopyante / na hi bhikṣavaḥ santīti sthālyo nādhiśrīyanta'iti / tasmānmāṃsārthīva kaṇṭakānuddhṛttya māṃsamaśnannānarthaṃ kaṇṭakajanyamāpnotītyevaṃ prekṣāvān duḥkhamuddhṛttyendriyādisādhanaṃ sukhaṃ bhokṣyate, santi ca vividhaduḥkhaparivarjanahetavo dṛṣṭāḥ paridṛṣṭasāmarthyā anvayavyatirekābhyāmityabhiprāyavān pūrvapakṣī guḍajivhikayā saṃśayāna iva pṛcchati / tatkimidamiti / siddhāntina uttaram anya ityāha sūtrakāra iti / tenaivābhiprāyeṇa pūrvapakṣī pṛcchati katham / uttaraṃ na vai sarvalokasākṣikamiti / ayaṃ tu duḥkhabhāvanopadeśaḥ kimarthamityata āha bhāṣyakāraḥ duḥkhahānārthaḥ / kiṃbhūtasya duḥkhahānamityata āha / janmamaraṇaprabandhasyānubhavaḥ prāptiḥ tannimittād duḥkhopadeśapariśīlanena nirviṇṇasyālaṃpratyayavataḥ ata eva duḥkhaṃ jihāsata iti yojanīyam / svābhiprāyeṇa pūrvapakṣī pṛcchati / kayā yuktyā / uttaram / sarve khapalu sattvanikāyā iti / utpattiḥ sukhaduḥkhahetubhūtā viṣayasaṃpattiḥ tasyāḥ saṃsthānāni bhuvanāni / ā satyalokādā cāvīceriti / etaduktaṃ bhavati /

yadi duḥkhavarjanena śakyate sukhamupādātuṃ tatastādṛśaṃ sukhamanakūlavedanīyaṃ kaḥ prajñāvān prajahyāt /
na ca tādṛśamasti sukhaṃ kva cidapi sarvasya duḥkhāvinābhāvinaḥ kevalasyopādātumaśakyatvāt /
na hi madhuviṣasaṃpṛktamannaṃ viṣamapahṛtya śakyaṃ madhumātramupādātumiti /
tasmānnedaṃ sukhasya pratyākhyānamapi tu sukha eva duḥkhabhāvanamupadiśyate // 55 //

atra heturupādīyate ṛṣiṇā / vividhabādhanāyod duḥkhameva janmotpattiḥ (sū. 55) //

janmana utpattiḥ sā dukhameva bhāvayitavyā vividhabādhanāyogāditi // 55 //

NyS_4,1.56: na sukhasyāpyantarālaniṣpatteḥ //

kasmātpunarduḥkhameva svarūpato na bhavatītyata āha /
na sukhasyāntarālaniṣpatteḥ (sū. 56) //

na khalvayaṃ duḥkhoddeśo duḥkhakayanaṃ sukhasya pratyākhyānam // 56 //

NyS_4,1.57: bādhanānivṛttervedayataḥ paryeṣaṇadoṣādapratiṣedhaḥ //

itaśca duḥkhasaṃjñābhāvanaṃ na sukhasya pratyākhyānaṃ duḥkhoddeśenetyāha / yasmādidaṃ me sukhasādhanamiti vedayan prārthayate sukhasādhanam / tacca uktādbahuprakārādbādhanāheturiti duḥkhabhāvanayopadeśanamiti / kāmaṃ kāmyaṃ kāmayamānasya yadā kāmaḥ samṛdhyati saṃpanno bhavati /

athānantaramenaṃ puruṣamaparaḥ kāma
icchā kṣipraṃ bādhate svargādiprāptāvapi svarājyādi kāmayate /
evaṃ tatprāptau prājāpatyādīti asyecchā tadupāyaprārthanādinā duḥkhena prabādhataityarthaḥ /
samantādudanemi yathā bhavati tathā bhūmiṃ labhati iti yojanā // 57 //

NyS_4,1.58: duḥkhavikalpe sukhābhimānācca //

nanvayaṃ yadyapyantarāle sukhānyanubhavati tathā 'pi duḥkhasaṃbhedamākalayan anupadiṣṭo 'pi svayameva nivartsyati kṛtamasya duḥkhabhāvanopadeśenetyata āha //

duḥkhavikalpe sukhābhimānācca (sū. 58) //

śāstraniṣṭhānāṃ vivekināṃ khalu vividhabādhanānuṣaṅgād anavayavena sukhamātraṃ duḥkhameveti viniścayo 'kṣipātrakalpā hi te / tadyatheṣīkātūlasamparkādapyakṣipātra dūyate na gātrāvayavāntarāṇi tathā mṛducittatayā vivekino dūyante avivekinastu praṇayakalahakupitakuraṅgaśābalocanāṅganālaktakarasārdrapodapallavapātamapi śirasi rahasi sukhamabhimanyamānā dhanapulakakañcukāñcitatanavaḥ sāndrānandāśruplutanayanā nirvṛṇvantīti tān pratyayamupadeśor 'thavānityarthaḥ / jāyasva mriyasva ceti saṃdhāvatīti / punarjāyate punarmriyate janitvā mriyate mṛtvā jāyate tadidaṃ saṃdhāvanavyāpārapracaya ityarthaḥ / codayati / kasmād duḥkhaṃ janmeti nocyata iti / yadi duḥkhabhāvanopadeśo janmani evaṃ satyevakāraḥ kimartha ityarthaḥ / pariharati / janmavinigrahārthīya iti vinigraho vinivṛttiḥ sa evārthaḥ pravartata iti janmavinigrahārthīyaḥ /

yathā ca matvarthīya
iti /
etaduktaṃ bhavati /
janma duḥkhameveti bhāvayitavyaṃ nātramanāgapi sukhabuddhiḥ kartavyā anekānarthaparamparāyāmapavargapratyūhaprasaṅgāditi // 58 //

NyS_4,1.59: ṛṇakleśapravṛttyanubandhādapavargābhāvaḥ //

duḥkhoddeśānantaramapavarga
uddiṣṭo lakṣitaśceti śeṣaḥ /
sa pratyākhyāyate /
ṛṇakleśapravṛttyanubandhādapavargābhāvaḥ (sū. 59) //

tadvyācaṣṭe bhāṣyakāraḥ / ṛṇānubandhāditi / asti hi / ... ṛṇāni trīṇyapākṛtya mano mokṣe niveśayed / anapākṛtya mohena mokṣamicchan vrajatyadhaḥ/ ...

ṛṇatrayāpākaraṇenaiva vayaḥsamāptermokṣaniveśakṣaṇo nāstītyapavargābhāva ityarthaḥ /
kleśānubandhānnāstyapavargaḥ /
nānucchinnanidānaḥ saṃsāraḥ śakya ucchettumityarthaḥ /
pravṛttyanubandhādityasyāpīyameva vyākhyā // 59 //

NyS_4,1.60: pradhānaśabdānupapatterguṇaśabdenānubādo nindāpraśaṃsopapatteḥ //

evaṃ pūrvapakṣayitvā siddhāntamupakramate / atrābhidhīyate / yattāvadṛṇānubandhāditi / jāyamāna ityasya pradhānārthatānupapattyā guṇaśabdatvaṃ sādhayituṃ dṛṣṭāntalābhāya ṛṇaśabdasya prathamaṃ guṇaśabdatvamāha / pradhānaśabdānupapatteriti / tadvyācaṣṭe / ṛṇairiti / nāyaṃ pradhānaśabda iti / (491/1) ṛṇavānivāsvatantrasteṣu teṣu karmasu nādhikārīti nindā / tadabhāve tu svatantra iti praśaṃsā / evaṃ jāyamāna iti guṇaśabdo na mukhya iti / kasmāt punarna mukhya ityata āha mātṛto jātamātrasyaivānadhikārāt / kasmādanadhikāra ityata āha / arthinaḥ śaktasya cādhikārāt / kasmādarthina ityata āha / karmavidhāvagnihotraṃ juhuyātsvargakāma ityādau kāmasaṃyogaśruteḥ / na ca bālakaḥ sukhaduḥkhaprāptiparihārakāmo 'pi vivekena svargaputrapaśvannādi kāmayata iti / śaktasya ca pravṛttīti / na hyaśakanīyamarthamaśaktaṃ prati veda āptopadeśarūpo vidhātumarhati / na ca bālakaḥ śakto 'vidvattvādinā / ata eva tiryagdevarṣipaṅguśūdraṣārṣeyāṇāmanadhikāraḥ sāmarthyābhāvāt / na kevalaṃ vaidiko 'yamīdṛśo vyavahāro 'pi tu laukiko pītyāha / na bhidyate cāyaṃ laukikāt / tadvyācaṣṭe laukikastāvaditi / upapannānavadyavādīti / upapannaṃ pramāṇena anavadyaṃ punaruktadoṇa anapekṣitamupadeṣṭavyaṃ yanna bhavavati tadityarthaḥ / nyāyaprāptamimamarthaṃ liṅgadarśanamupodbalayatītyāha / gārhasthyaliṅgaṃ ca mantrabrāhmaṇaṃ karmābhivadatīti / gārhasthyasya liṅgaṃ patnī yasminkarmaṇi tattathoktam / 'patnyavekṣitamājyaṃ bhavati' / 'patnya udgāyanti' / 'kṣaume vasānāvagnimādadhīyātā' mityevamādi / tadanena gārhasthyātpūrvāvasthā tāvadṛṇānubaddhā na bhavatītyuktaṃ saṃpratyuttarāvasthāpi na ṛṇānubaddhetyāha / yadā cārthino 'dhikārastadā 'rthitvasyāvipariṇāme jarāmaryavādopapattiḥ / tena yudaktamṛṇāpākaraṇena vayaḥparyavasānānnasti mokṣāvasarastadapākṛtaṃ bhavati / avipariṇāmapadārthavyākhyānaṃ na nivartata iti / turīyasyetyasya vyākhyānaṃ caturthasyeti / prāyeṇa pañcasaptativarṣeṣvativāhiteṣu arthatṛṣṇā tanūbhavati / atyantasaṃyoge tu jarayā havetyanarthakam / mṛtyunā vetyanenaiva siddheriti śeṣaḥ / yadyucyate aśaktatopalakṣaṇametajjarayā havā mṛtyunā veti, tena kasyānarthakyamityata āha / aśakto vimucyataityetadapi nopapadyata iti / syādetat / yadyapi gṛhasthasya yajñādividhānāntarāṇi santi tathā 'pi jāyamānastribhirṛṇairiti vākyaṃ bālasyāpi yajñādi vidhāsyatītyetāṃ śaṅkāṃ vimarśapūrvamapākaroti / athāpi vihitaṃ vā 'nūdyeta kāmādvār 'thaḥ prakalpyeteti / na tāvajjāyamāno havai iti śakye vidhivibhaktirasti tena siddhānuvādaḥ svarasataḥ pratīyate yadi tu tasyārthasya siddhirvākyāntarādvā pramāṇāntarādvā kathamapi na kalpeta tatova 'vacanāni tvapūrvatvā' diti nyāyāndvidhitvamasya kalpyeta, santi tu śataśastadarthavidhāyakāni vākyāni vibhaktimantīti ko jātvasya svecchāmātreṇa vidhitvaṃ kalpayet / tasmādvihitānuvacanameva nyāyyamiti jāyamānaśabdo jaghanyavṛttiriti yuktamutpaśyāmaḥ / syādetat / jāyamānaśabdo 'nupacāritārthaḥ svabhāvato māturudarādvibhāgamāha / sa kathaṃ cidanuvādānurodhapena jaghanyavṛttiḥ kalpanīyaḥ / tadvaraṃ mukhyārthānurodhena vidhānameva kalpyatām / evaṃ sati śrutiranurodhitā bhavati / asti ca bālakasyāpi phalotpādanayogyatā tadātmanaḥ phalaṃ prati samavāyikāraṇatvāt / tena yadyapi jātamātrasya phalasādhanānuṣṭhānayogyatā nāsti tathā 'pi phalotpādaṃ prati yogyatā 'sti, phalena ca prayojanaṃ na tatsādhanenetyata āha phalasya sādhanāni hi prayatnaviṣayo na phalamiti / ayamabhisandhiḥ / vidhirhi svavyāpāre kartṛtayā puruṣaṃ niyuṅkte prayatnaścāsya vyāpāraḥ sambhavati viṣaye na śakyo nivarttayitumiti svaviṣayamapekṣate / na cāsya sākṣātphalaṃ viṣayo bhavitumarhati / uddeśyatāmātreṇa tu bhavet / naitāvatā prayatno 'sya nirvṛṇoti yāvadayaṃ sākṣādabhinirvartanīyaṃ na prāpnoti / tadupāyasya sākṣādabhinivarttanīya iti phaloddeśapravṛttasya puruṣaprayatnasya nirvṛṇoti yāvadupāyo viṣayaḥ / na ca bālakasya tadupāyamaviduṣastatra sāmarthyamasti / asamarthaścākartā kathamātmānaṃ prayatnena vyāpnuyāt / avyāpnuvaṃśca kathamadhikārīti jāyamānaśabdo jaghanyavṛttireva nyāyya iti siddham / vihitaṃ ca jāyamānamiti ṛṇavākyātprāgvidhīyate ca ṛṇavākyārddhvamityarthaḥ / yaduktaṃ tatra hi pravrajyā vidhīyata iti tadamūṣyamāṇa āha pratyakṣavidhānābhāvāditi cet / śaṅkāṃ nirākaroti / na pratiṣedhasyāpi vidhānābhāvāta / śaṅkāṃ vibhajate pratyakṣata iti / paramāpto hi bhagavānīśvaro 'nukampayā bhūtopadeśāyapravṛtto yadgārhasthyamevāśrayamamupadiśati tato 'vagacchāmo na santyāśramāntarāṇi bhūtebhyo hitānītyarthaḥ / ata evāhuḥ 'aikāśramyaṃ tvācāryāḥ pratyakṣavidhānādgārhasthyasyeti' / nirākaraṇaṃ vibhajate na pratiṣedhasyeti / smṛtītihāsapurāṇāni tāvadavivādaṃ vidadhati cāturāśramyamupalabhyante yadi pratyakṣayā śrutyā pratiṣidhyante tatastadvirodhenaudumbarīsarvaveṣṭanavat tatrāpramāṇāni syuḥ, na ca tatpratiṣedhaḥ śruteḥ sākṣādavagamyate / tasmātsmṛtyādivihitaṃ cāturāśramyamapratiṣiddhaṃ śrutyā na śakyaṃ parityaktumityarthaḥ / na cāvidhānena tatpratiṣedhānumānamityāha / adhikārācceti / gārhasthyopadeśasyādhikārāttasyaiva vidhānaṃ nāśramāntarasya na tvāśramāntarābhāvāt / na hi vyākaraṇaṃ śabdaṃ vyutpādayatpramāṇādyabhāvamākṣipati / api ca mā bhūtpratyakṣavidhānaṃ śrutau sasādhanāpavargābhidhānāni cāturāśramyābhidhānāni ca pratyakṣāṇyupalabhyante vacanāni tānyapūrvatvādvidhānāni apavargasya sasādhanasya cāturāśramyasya ca bhaviṣyantītyāha / ṛgbrāhmaṇaṃ cāpavargābhidhāyyabhidhāyata iti / mṛtyumiḥ paraṃ karmabhya iti / karmaparityāgamapavargasādhanaṃ sūcayati / amṛtatvamiti cāpavargo darśitaḥ / sūcitaṃ karmatyāgamapavargasādhanaṃ śrutyantareṇa viśadayati / na karmaṇā na prajayeti / pareṇa nākamiti / nākamityavidyāmupalakṣayati / avidyātaḥ paramityarthaḥ / nihitaṃ guhāyāmiti laukikapramāṇāgocaratvaṃ darśayati / tamasaḥ parastāditi / avidyā tamaḥ tasya parastāt / ādityavarṇamiti / nityaprakāśamityarthaḥ / tadaneneśvarapraṇidhānasyāpavargopāyatavamuktam / ṛca udāhūtya brāhmaṇamudāharati atha brāhmaṇānīti / yajña ityādinā gṛhasthāśramo darśitaḥ / tapa eveti vānaprasthāśramaḥ / brahmacārīti brahmacaryāśramaḥ / eṣāmabhyudayalakṣaṇaṃ phalamāha / sarva evaita iti / caturthāśramamāha / brahmasaṃstha iti / tathākraturiti / kratuḥ saṃkalpaḥ / kāmayamānova ya āsīt sa evāthākāmayamāno bhavati / akāmayamānaḥ kāmaṃ pariharan tatparihārasiddhau so 'kāmayaṃstasya vyākhyānaṃ niṣkāma iti / ātmakāma iti / kaivalyopetātmakāmaḥ tatprāptyā āptakāmo bhavati / na tasya prāṇa iti śāśvato bhavatītyarthaḥ / prakṛtamupasaṃharati tatra yaduktamiti / aparāmapi cāturāśramyābhidhāyinīṃ śrumimāha / ye catvāca iti /

itaśca phalārthina eṣa jarāmaryavāda
ityāha /
phalārthinaśceti // 60 //

NyS_4,1.61: samāropaṇādātmanyapratiṣedhaḥ //

pṛṣṭvā /
sūtaṃ paṭate katham /
samāropaṇādātmanyapratiṣedhaḥ (sū. 61) //

ātmayagnīnāṃ samāropaṇādṛṇānubandhanāpavargasyāpratiṣedhaḥ / tadenana cchalena pratyakṣavidhānaṃ pravrajyāyā api darśitam / eṣaṇāvyutthitasya viparyastubuddheḥ

alamābhireṣaṇābhiranarthahetubhiriti kṛtabuddheḥ
ata eva nivṛtte phalārthitve samāroṣaṇamātmanyagnīnāṃ vidhīyate iti /
evaṃ brāhmaṇānīti yadaiṣaṇābhyo vyutthitasya pravrajyāvidhānaṃ tadā tadabhidhāyīni brāhmaṇānyupapannānītyarthaḥ // 61 //

NyS_4,1.62: pātracayāntānupapatteśca phalābhāvaḥ //

pramṛte khalu yajamāne yajñapātrāṇi yajamānasya śarīre yathāvayasavaṃ nidhāyāntyeṣṭiḥ kriyate / tatra jarāmarye karmaṇyaviśeṣeṇa kalpyamāne sarvasya pātracayāntāni karmāṇīti prasajyeta maraṇaparyantāni karmāṇīti prasajyetetyarthaḥ / nanviṣyata eva pātracayāntatvaṃ karmaṇāmityata āha / tatraiṣaṇāvyutthānamiti / tasmānnāviśeṣeṇa kartuḥ prayojakaṃ phalaṃ bhavatīti / phalābhāva ityasya sūtrāvapayavasyāviśeṣeṇa phanasya kartṛprayojanakatvābhāva ityarthaḥ / tadanenaiṣaṇāvyutthānaśrutivirodhā darśitaḥ / tadevaṃ cāturāśramyasya śrutiruktā / saṃprati smṛtyādayo 'pi cāturāśrayamyasyopadeśakāḥ santītyāha cāturāśramyavidhānācceti / śaṅkate tadapramāṇamiti cet / jagannirmātuḥ paramakāruṇikasya sarvajñasyātrabhavataḥ parameśvarasyāgamo bhavatu pramāṇamāptoktatvāt / manuvyāsādīnāṃ tvāptatvāniścayātkayaṃ tatpraṇītānāṃ prāmāṇyaniścaya ityarthaḥ / uttaraṃ pramāṇeneti / syādetat / bhavatu vedenābhyanujñānāditihāsapurāṇaprāmāṇyaṃ dharmaśāstrāṇāṃ tu manvādipraṇītānāṃ kutaḥ prāmāṇyaniścaya ityata āha / aprāmāṇye ceti / sarvajanaparigrahātteṣāmapiprāmāṇyamityarthaḥ / buddhādismṛtayastu vedaninditairmlecchādibhiḥ parigṛhītā na tvāryairiti na tāḥ pramāṇaṃ bhavitumarhantītyarthaḥ / draṣṭṛpravaktṛsāmānyāccāprāmāṇyānupapattiḥ / ya eva vedasya draṣṭrāro 'nuṣṭhātāraśca tadarthasya ta evetihāsādīnāṃ pravaktāraḥ prācetasakṛṣṇadvaiyāyanamanuprabhṛtayaḥ / api ca vaidikāni karmāṇi smārtīmitikartavyatāmapekṣante smārtani ca vaidikāni mantrādīnīti sarvametadapramāṇye dharmaśāstrāṇāṃ nopapadyate /

yadyapi ca manvādayo 'pi dharmajñānavairāgyaiśvaryaśālitayā anubhūyāpyupadiśantīti saṃbhavati tathāpi vedamūlakatvamevetihāsapurāṇādināṃ yuktam /
tathā hi /
'vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
yaḥ kaścitkasya ciddharmomanunā parikīrtitaḥ //

sa sarvo 'bhihito vede sarvajñānamayo hi saḥ ... ityādibhiḥ svavacanaprapañcairātmā baddhapā veda evārpitastairiti / athāyamitihāsādigocaror 'thaḥ kasmātpratyakṣapratītena vedena nocyata iti tadanabhidhānādavagacchamo nūnamayamanabhimato vedānāṃ karturiti / nirākṛto 'pyayaṃ punarnirākriyate dārḍhyārthaṃ viṣayavyavasthānāccetyanena// 62 //

NyS_4,1.63: suṣuptasya svapnādarśane kleśābhāvādapavargaḥ //

yadapyuktaṃ kpaleśānubandhasyāvicchedāditi taddūṣayati / suṣuptasya svapnādarśane kleśābhāvādapavargaḥ (sū. 63) tadvyācaṣṭe suṣuptasya khalviti /

lokasiddhatayā suṣuptāvasthodāhṛtā /
mahāpralayāvasthāyāmapi kleśamuktā evātmānaḥ kevalamasau na lokasiddheti nodāhṛtā /
etāvāṃstu muktāvasthāyāṃ viśeṣaḥ yadasyāṃ kleśavāsanāpi nāsti /
suṣuptāvasthāyāṃ pralayāvasthāyāṃ ca kleśavicchede 'pi tadvāsanā 'stīti // 63 //

NyS_4,1.64: na pravṛttiḥ pratisaṃdhānāya hīnakleśasya //

yadapi pravṛttyanubandhāditi tatrāha--- na pravṛttiḥ pratisaṃdhānāya hi hīnakleśasya (sū. 64) //

dehinaḥ / tadvyācaṣṭe kṣīṇeṣu rāgadveṣamoheṣu satyapi na pravṛttiḥ svapratisaṃdhānāya / upapāditamidamasmābhiryathā doṣatuṣāvanaddhāḥ karmatandulā janmāṅkurāya kalpante, na kevalā ityarthaḥ / śaṅkate karmavaiphalyeti/vaiphalye śāstrasya karmaṇāṃ phalasādhanatāpratipādakasyāprāmāṇyaprasaṅga

iti bhāvaḥ /
nirākaroti na karmavipāketi /
vipāka phalaṃ tasya pratisaṃvedanaṃ bhogaḥ // 64 //

NyS_4,1.65: na kleśasaṃtateḥ svābhāvikatvāt //

pūrvapakṣabādyāha /
na kleśasaṃtateḥ svābhāvikatvāt (sū. 65) //

siddhāntyekadeśī brūte /

NyS_4,1.66: prāgutpatterabhāvānityatvavat svābhāvikepyanityatvam //

prāgu--tvam (sū. 66) //

dadhyāderutpatteḥ prāk kṣīrādiṣuyo bhāvastasyānityatvavaditi yojanā // 66 //

NyS_4,1.67: aṇuśyāmatānityatvavaddha //

aparastvekadeśī bhāvameva dṛṣṭāntayatītyāha /
aṇuśyāmatānityatvavadvā (sū. 67) //

yadetacchyāmaṃ rūpaṃ tadannasyetyāgamaḥ pārthivānāṃ paramāṇūnāṃ śyāmatāmanādimāha annapadena mṛdo 'bhidhānāditi bhāvaḥ / atra prathamamekadeśinaṃ dūṣayati sataḥ khalviti / dvitīyamekadeśinaṃ dūṣayati / anādiraṇuśyāmateti hetvaśrāvānna yuktam /

aṇuśyāmatā kāryā pṛthivīrūpatvāt
lohitādivaditi pratyutānityatāheturasti /
puruṣayatnajalohitāpadirūpavailakṣaṇyena tvaspavayāprayatnapūrvakatvamātreṇānāditvābhidhānamiti nāgamavirodhaḥ // 67 //

NyS_4,1.68: na saṃkalpanimittatvācca rāgādīnām //

tadevamekadeśinau dūṣayitvā paramasamādhimāha /

ayaṃ tu samādhiḥ-- na saṃkalpanimittatvācca rāgādīnām (sū. 68) //

cakāramanuktasamuccāyārthaṃ vyācaṣṭe / karmanimittatvāditaretaranimittatvācca / samuccyo 'nuktasyeti śeṣaḥ / tatra saṃkalpanimittatvāditi vibhajate / mithyāsaṃkalpebhya iti / yadyapyanubhūtaviṣayaprārthanā saṃkalpaḥ tathā 'pitasya pūrvabhāgo 'nubhavo grāhyaḥ / prārthanāyā rāgatvāt / tena mithyānubhavaḥ saṃkalpa ityarthaḥ / nanvekasmānmithyājñānātkutaḥ kāryavaicitryamityata āha / rañjanīyakopanīyamohanīyebhya iti / bhavyageyādiṣu pāṭhātkarttarikṛtyaḥ / mohanīyaḥ saṃkalpo mithyājñānasaṃskāraḥ / karmanimittatvaṃ rāgādīnāṃ vibhajate / karma ceti nikāyena jātirupalakṣyate / itaretaranimittatvaṃ rāgādīnāmāha / itaretareti / syādetat / bhavantyanityāḥ kleśāḥ tathāpi yadeṣāṃ nirvarttakaṃ mithyājñānaṃ tasya nivṛttihotorabhāvatsa eva kleśānubandhādapavargābhāva ityata āha / sarvamityāsaṃkalpānāmiti / api cānādiḥ kleśasaṃtatirityuktam / kutaḥ sarvaime ādhyātmikā bhāvā iti / ātmānamadhikṛtya pravartamānāḥ śarīrendriyādayo bhavantyāpadhyātmikā iti / atha yadyanādīnāmapi nivṛttiḥ hantānutpattidharmakāṇāmapi nivṛttiprasaṅga ityata āha / na caivaṃ satyanutpattidharmakaṃ kiṃ ciditi / rāgādīnāmutpattidharmakāṇāmeva vyayadharmakatvābhyupagamādityarthaḥ / nanu mā bhūvanmithyājñānanimittā rāgādayo mithyājñānānivṛttau, ye punaramī karmanimittāsteṣāṃ kuto nivṛttiḥ na ca karmanivṛttau rāgādinivṛttiḥ rāgādimataḥ karmanivṛtterabhāvāt, tasmānna mokṣa ityata āha / karma ca nikāyanirvartakaṃ tattvajñānakṛtānmithyājñānarūpasaṃkalpavighātānna rāgādyutapattinimittaṃ bhavati / sarvarāgādīnāṃ mityājñānameva nimittam / karmāṇi tu nikāyaniyamena rāgādīn pravartayantīti karmanimittatvamuktamiti bhāvaḥ / nanu yathā rāgādayaḥ satyapi karmaṇi mithyājñānanivṛttyā nivartante evaṃ satyapi karmaṇi mithyājñānanivṛttyā phalamapi mā bhūdityata āha / sukhaduḥ khasaṃvittiḥ phalaṃ tu bhavatīti / vārttikam / yāvajjīvasaṃyoge hi jarayā ha vetyanarthakamiti / (495/9) mṛtyunā vetyanenaiva gatārthatvādityanuktvā bhāṣyoktā dvitīya yuktirabhihitā vārtikakṛtā / yasmātsvayamaśaktasyetyanena / yajñasādhanatvāditi / (496/7) yajñakartṛtvādityarthaḥ / etadeva sphaṭayati / yasmādyajamāno yajñāṅgaṃ bhavati / yathāha bhagavāna jaiminiḥ puruṣaśca karmārthatvāditi / saṃkalpādyapekṣaṃ karma rāgādikāraṇamiti / (498/20) yajjātīyasya janmano yatkarma kāraṇaṃ tajjanmocitāmeva mithyājñānavāsanāmabhivyanaktīti taddvāreṇa rāgādīnāṃ kāraṇaṃ bhavati / codayati / sukhādīnāmiti /

yathā mithyājñānasahāyaṃ karma rāgādihetuḥ evaṃ tatsahāyaṃ phalaheturiti caramadehasya tatvajñānavataḥ sadapi karma phalakāraṇaṃ na syādityarthaḥ /
pariharati /
na niraprekṣatvāditi /
karmāśayaprapañcamucchettumamūḍho 'pyasakto 'pyadviṣṭo 'pi mūḍha iva sakta iva dviṣṭa iva tatphalaṃ bhuṅkta iti rāgādyanapekṣaṃ karma svaphalaṃ janayati tenāsau phaloṣabhogo na bandhahetuḥ mūḍhādīnāṃ bandhahetuḥ mūḍhādīnāṃ bandhahetuphalopabhogaḥ sa catādṛśo rāgādisahāyaiḥ karmabhiḥ kriyate na rāgādinirapekṣairityavadātam // iti miśraśrīvācaspativiracitāyāṃ nyāyavārtikatātparyaṭīkāyāṃ caturthādhyāyasyādyamāhnikam //

caturthe 'dhyāyedvitīyamāhniham /

NyS_4,2.1: doṣanimittānāṃ tattvajñānādahaṅkāranivṛttiḥ //

tadevaṃ saṃśayapramāṇaprameyāṇi parīkṣitāni / prayojanādayo 'pi yatra saṃśayastatraivamuttarottaraprasaṅga itayatideśena parīkṣitā iti ṣoḍaśāpi pramāṇādayaḥ parīkṣitāḥ / teṣāṃ tattvajñānaṃ niḥśreyasādhigamaheturityuktam / tatrāpi prameyatattvajñānaṃ sākṣānniḥśreyasaheturitareṣāṃ tu tattvajñānāṅgatayetyuktam1 idamihedānīṃ parīkṣyate kiṃpratyekamātmādīnāṃ prameyāṇāṃ tattvajñānaṃ niḥśreyasādhigamaheturutāho kasya cideṣāmekadeśasyeti / tāmimāṃ parīkṣāmavatārayati bhāṣyakāraḥ / kiṃ nu khavalu bhoḥ yāvanto viṣayāḥ prameyāṇi tāvatsu pratyekamiti/pratiprāṇabhṛdbhedaṃ yāvanta ātmānaḥ yāvanti cendriyāṇipa cetyarthaḥ / pārśvasthaḥ pūrvapakṣiṇaṃ pṛcchati kaścātra viśeṣaḥ / pūrvapakṣiṇa uttaraṃ na tāvadekaikatreti / samudāyaikadeśābhyāmanupapatteḥ / pramāṇāditattvajñānānniḥśreyasādhigama ityayuktamiti pūrvaḥ pakṣaḥ / siddhāntamāha / mithyājñānaṃ vai khalu moha iti / vaiśabdaḥ khalu pūrvaṣakṣākṣamāyāṃ khaluśabdo hetyarthe / ayuktaḥ pūrvapakṣo yasmānmithyājñānaṃ moha iti / na tattvajñānamajñānanivṛttimātreṇa niḥ śreyasopayogi api tu saṃsāranidānocchedadvāreṇa dṛṣṭenaiva, na ca tattvājñānaṃ saṃsāraheturapi tu mithyājñānam / taducchindadvirodhitayā tattvajñānamapavargaheturiti / bhavatvetattathā 'pi pūrvapakṣasya kimāyātamityata āha / tacca mithyājñānaṃ yatra viṣaye pravartamānamiti / svasambandhino hyātmādayo viparyayeṇa paricchinnāḥ saṃsārahetava iti tadviṣayameva mithyājñānamapaneyaṃ nātmādyantaraviṣayaṃ jñānaṃ tena tatra mithyājñānaṃ mā nivartiṣṭa nivartatāṃ vā, svātmādidṛṣṭāntena, na tu tasya saṃsāranivṛttiṃ pratyupayogaḥ / yasya tūpayogastatra tattvajñānaṃ duṣkaramiti / pṛcchati / kiṃ punastanmithyājñānam ? santi khalu vādināṃ nānāvipratipattayaḥ / ke cidāhuḥ / vidhūtavividhanāmarūpaprapañcopaplavaviśuddhavidānandaghanādvaitabrahmasākṣātkārastattvajñānamiti / anye tu sattvapuruṣānyatākhyātim / dharmamudgalanairātmyajñānamityapare / śarīrendriyādyanitvavyatiriktanityātmadarśanamiti vṛddhāḥ / tadevaṃ vipratipatteḥ praśnaḥ / uttaram / anātmanyātmagraho 'hamastīti moho 'haṅkāraḥ / na tāvadadvaitānandaghanātmajñānaṃ tattvajñānam / bhedasya pratyakṣasiddhasyāsati bādhake 'pahnotumaśakyatvāt / na ca prakāśānandāvātmadharmātiriktāvātmasvabhāvau bhavitumarhataḥ / satyaṃ vijñānamānandaṃ brahmeti śrutirānandacaitanyaśaktyabhiprāpayā bheda eva ca tadvattayā kathaṃ cit sāmānādhikaraṇyamupapadyate / abhede tvānandavijñānayostatpadayoḥ paryāyatayā saha prayogānupapattiḥ / na ca prakṛṣṭaprakāśaḥ savitetyatra prakṛṣṭaprakāśayorabhedo 'prakāśasyāpi prakarṣasambhavāt / aprakṛṣṭasyāpi khadyotādeḥ prakāśasambhavāt / tasmādyatkiṃ cidetat / sattvapuruṣānyatākhyātistu sattvasyaiva prakṛterasambhavādayuktā satkāryavādamūlatvātpradhānasadbhāvasya tannirākaraṇenaiva nirākaraṇam / dharmapudgalanairātmye tu kṣaṇabhaṅgabhaṅge nityātmasadbhāvakathanena nirākṛte / tasmātsuṣṭhūktamanātmanyātmagraho 'hamasmīti moho 'haṅkāra iti / ata eva sarvasyaivamātmāśīḥ kṛmerapi mā na bhūvaṃ bhūyāsamiti / so 'yamīdṛśo 'bhiniveśaḥ śarīrādīnāmātmatvenādhyavasyato bhavati nātmatattvaviduṣaḥ sa khalvahinirlvayanīmivāhistato vyatiriktaṃ śarīrādi paśyanna tatra snihyati snehavirahānna tapyate nāpyanuśocatīti / atattvajñānavataḥ saṃsāraṃ darśayitvā tattvajñānavataḥ saṃsāranivṛttimāha / yastu duḥkhamiti / tadevamuktena prakāreṇa mohatattvajñānayoḥ saṃsārāpavargahetubhāvo yasmāttasmānmokṣamāṇaiḥ pretyabhāvaphaladuḥkhāni ca jñeyāni vyavasthāpayatītyādipūrvopasaṃhāraḥ /

āsevamānasyābhya syato bhāvayata iti paryāyakathanaṃ bhāvanādārḍhyepadarśanārtham /
arthagatiṃ pariśodhyātrārthe sūtraṃ paṭhati /
doṣanimittānāṃ tattvajñānādahaṅkāranivṛttiḥ
(sūḥ1) //

śāstrārthasaṃgraho 'nūdyate śāstratātparyasaṃgraho dvitīyasūveṇānūdyataityarthaḥ / kiṃ nu khalu bho iti bhāṣyaṃ tadanupapannaṃ yato na viṣayamātrajñānamapavargaheturapi tu prameyatattvajñānamityata āha vārtikakāraḥ / tatra viṣayāntarāṇāmiti / (500/8) yāvanto viṣayā iti na viṣayamātrābhiprāyamapi tu prameyābhiprāyamityarthaḥ / sugamamanyadvārtikam // 1 //

NyS_4,2.2: doṣanimittaṃ rūpādayo viṣayāḥ saṃkalpakṛtāḥ //

śarīrādiṣvanātmasvātmabuddhirnivartanīyetyuktaṃ tatra prathamaṃ kasminnātmabuddhirnivartanīyetyapekṣāyāmāha /

prasaṃkhyānānupūrvyā tu khalu /
prasaṃkhyānaṃ samādhijaṃ tattvajñānaṃ tacca viṣaye sukaramiti tatraiva prāthamikasya prathamaṃ prayatno yuktaḥ /
sūtram /
doṣanimittaṃ rūpādayo viṣayāḥ saṃkalpakṛtāḥ (sū. 2) //

mithyājñānaṃ saṃkalpastena viṣayīkṛtā ityarthaḥ /
kāmāḥ kāmyāḥ // 2 //

NyS_4,2.3: tannimittaṃ tv avayavyabhimānaḥ //

anye khalu avayavisaṃjñāṃ nivartayanto 'vayavinameva pratyācakṣate tān pratyācakṣāṇa āha / ataḥ paraṃ kāciditi (502/2) sūtram--- tannimittaṃ tvavayavyabhimānaḥ (sū. 3) //

nimittaṃ dantatvādi tadviśiṣṭā viṣayāḥ saṃjñāḥ priyāyāḥ kāmuko dantoṣṭhanāsikādīnavayavānanubhāvayan tasyāṃ sakto bhavati / vyañjanānyavayavino 'vayavāstaiḥ sahopalambhātteṣāmanuvyañjanaṃ tatsādṛśyaṃ tena tadāropaḥ / tathā ca straiṇānāṃ vyavahāraḥ / dravatkanakanirmaladyutiranaṅgalīlaikabha- rmahebhakaṭavibhramastanabharālasāṅgī yadi / priyā na parirabhyate tulitasiddhaṃsaṃjīvinī sahemahi kuto 'nyathā viṣamabāṇabāṇavyathām / madanasaritamenāṃ gāhamāno jano 'yaṃ jaghanapulinanābhīmaṇḍalāvartaramyām / mukhanalinasanāthāmullasadbhrulatormiṃ ciravirahahutāśāyāsamujjhāṃ cakāra / vivekinastvaśubhasaṃjñāṃ bhāvayantaḥ prāhuḥ / majjāmasthnāmatha plīhnāṃ yakṛtāṃ śakṛtāmapi / pūrṇāḥ snāyuśirāsyūtāḥ striyaścarmaprasevikāḥ / ṛṣayo 'pyūcuḥ / sthānādbījādupaṣṭambhānniṣpandānnidhanādapi / kāyamādheyaśaucatvātpaṇḍitā hyaśuciṃ viduḥ / aśubhasaṃjñābhāvanāprayojanamāha / tāmasyabhāvayata iti / tatkimidānīmavayavānuvyañjanasaṃjñayorviṣayo nāstyaśubhasaṃjñāviṣaya eva paramastītyata āha / satyeva ca dvividhaviṣaya iti / dvividha

evāsau kāminīlakṣaṇo viṣayastathā 'pi rāgādiprahāṇārthamavayavādisaṃjñāgocaratvaṃ parityajyāśubhasaṃjñāgocaratvamasyopādīyate vairāgyotpādanāyetyarthaḥ /
atraiva dṛṣṭāntamāha /
yathā viṣasaṃpṛkta iti /
na hi viṣamadhunī paramārthato na staḥ api tu vairāgyāya viṣasaṃjñā tatropādīyataityarthaḥ // 3 //

NyS_4,2.4: vidyāvidyādvaividhyāt saṃśayaḥ //

tadevaṃ svamatena prasaṃkhyānopadeśamuktvā parābhimataprasaṃkhyānaṃ nirākarttumupanyasyati / athedānīmarthaṃ nirākariṣyatā vijñānavādinā 'vayavinirākaraṇamupapādyate /

arthaviśeṣe khalvavayavānuvyañjanasaṃjñe /
tatrārthamātrasyābhāvātkuto 'vayavānuvyañjanasaṃjñe, tannirākaraṇāya prathamamavayavī nirākriyate paścātparamāṇuḥ, tataśca jñānamātramartharahitaṃ siddhaṃ bhavatītyabhiprāyaḥ /
tatra saṃśayapūrvakatvādupapādanasya vicārasya saṃśayaṃ prathamamāha /
vidyāvidyādvaividhyātsaṃśayaḥ (sū. 4) //

upalabdhirvidyā anupalabdhiścāvidyā / saccopalabhyate yathā taḍāge toyam / asaccopalabhyate yathā marumarīcikāyāmudakam / sacca nopalabhyate yathā ciranikhātaṃ bhūmau nidhyādi / asacca nopalabhyate yathā bhūtale dṛśyamāne tattulyopalambhanayogyato ghaṭādiḥ / tadevaṃ vidyāvidyādvaividhyādavayavini saṃśayaḥ / yadyavayavyupalabhyate tathāpi saṃśayaḥ atha nopalabhyate tathā 'pi saṃśaya ityarthaḥ /

NyS_4,2.5: tadasaṃśayaḥ pūrvahetuprasiddhatvāt //

tatra siddhāntī vakṣyamāṇamapyavayavinirākaraṇahetuṃ nirākariṣyāmītyāśayavānāha /
tadasaṃśayaḥ pūrvahetuprasiddhatvāt (sū. 5) //

avayavinaḥ / vārtikakārastu svayaṃ saṃśayaṃ nirākaroti / na vidyāvidyādvaividhyaṃ saṃśayasya kāraṇamiti (502/21)// 4-5 //

NyS_4,2.6: vṛttyanupapatterapi tarhi na saṃśayaḥ //

pūrvapakṣavādyāha vṛttyanupapatteriti // 6 //

NyS_4,2.7: kṛtsnaikadeśāvṛttitvādavayavānāmavayavyabhāvaḥ //

vṛkṣastiṣṭhati śākhādiṣu śākhādayo vā vṛkṣa iti laukikīṃ pratipattimanurudhyamāno vikalpayati vārttikakāraḥ / avayavā avayavinīti / (503/10) ekadravyaścāvayavaḥ prāpnoti / kutaḥ ekāvayavivṛttitvāt / bhavatu ko doṣa ityata āha / na caikadravyaṃ dravyamavinaśyadādhāramasti / kṛtakasya nityatvaprasaṅgāditi śeṣaḥ / avayavyekadeśeneti / avayavino ya ekadeśāstenāvayavo 'vayavini varttataityarthaḥ / na hyasyāvayavino 'nye avayaveṣu ekadeśā avayavāḥ santīti

NyS_4,2.8: teṣu cāvṛtteravayavyabhāvaḥ //

ekenāvayavenārabhyata iti satatotpattiprasaṅgaḥ /
saṃyogāya kila caramabhāvine avayavavyāpārastannimittāni cāpekṣyante /
ekadravyasyotpattiṃ prati na saṃyogāpekṣeti yāvadavayavamavayavyutpadyetetyavayavyanavaruddho na kadācidavayavo dṛśyetetyarthaḥ // 7-8 //

NyS_4,2.9: pṛthak cāvayavebhyo 'vṛtteḥ //

avayavyatirekeṇa varttamāno 'vayavyupalabhyeta na cāsyādhārāntamupalabhyate dṛśyamānaścāvayavo nādhikaraṇamasyeti bhavataiva vādinā 'bhyupagatamityabhiprāyeṇāha /
nityaśca syāt // 9 //

NyS_4,2.10: na cāvayavyavayavāḥ //

yastu manyate avayavānāṃ dharmamātramavayavī na tvavayavebhyo 'tyantaṃ bhinno 'bhinno vā bhinnatve gavāśvavadvarmadharmibhāvānupapatteḥ /
abhede 'pi dharmirūpavattadanupapatteśca /
tasmātkathaṃ cidbhinno 'bhinnaśca kathaṃ ciddharmamātramavayavānāmamayavīti taṃ pratyāha /
na cāvayavyavayavāḥ (sū. 10) //

na tāvadbhedābhedau parasparābhāvātmānāvekatra samaveta ityuktam / nāpyātyantike 'bhede dharmadharmibhāvaḥ tasmādyathātyantikabhede 'pi keṣāñcideva kāryakāraṇabhāvaḥ tathā keṣāṃ cideva dharmadharmibhāva ityeṣitavyam / tathā ca dūṣaṇamityarthaḥ / avayavī caikadeśenāvayave varttata iti avayavasamūhamātramavayavī prāpnotīti / asyāyamaryaḥ / avayave hi varttamāno 'vayavītyucyate / avayavyekadeśāścedavayaveṣu varttante ekadeśa

eva tarhyavayavinaḥ /
te ca nānettyavayavasamūhamātramavayavī prāpnoti /
ekasmiṃścāvayave ekadeśe varttamāno 'vayavīti na tāvadavayavī kvacidavayave varttata iti tadekadeśānāṃ tatra tatrāvayave vṛtteḥ tāvanmātreṇa cāvayavino grahaṇamiti yatraivāsyaikadeśo varttate tatraiva grahītavyaḥ /
tathā caikasmin tantau paṭaikadeśo varttata iti tantāvekasmin paṭo dṛśyetetyarthaḥ // 10 //

NyS_4,2.11: ekasmin bhedābhāvād bhedaśabdaprayogānupapatterapraśnaḥ //

siddhāntavādyāha /

NyS_4,2.12: avayavāntarābhāve 'pyavṛtterahetuḥ //

ekadeśanena cāvayavī na svāvayaveṣu varttataityatra pratijñārthe avayavāntarābhāvādityahetuḥ / kasmād yadyapyavayavāntaramavayavino bhavati tathāpyavayavāntarāṇyavayavino 'vayavāntareṣu varttante kimāyātamavayavivṛtteriti / eka ścānekatra varttata iti pratijñānānaḥ kiṃ kārtsnyena kimekadeśeneti nānuyoktavyaḥ, kasmāt ubhayena kārtsnyena ekadeśena vā nānātvaikārthasamavāyinā ekasyāvayavino vyāghātāt / etadupajīvyāha yadyavayavī naikadeśena varttane na kārtsnyena atha kathaṃ varttata iti / śaṅkate rūpāntarānirddeśāditi cet / (506/7) sopahāsaṃ dṛṣṭāntamāha / yathā acitrāstantavaḥ paṭaṃ citramārabhanta iti / naiyāyikaiḥ kilācitraistantubhiścitraḥ paṭa ārabhyataityabhyupeyate / taccaitadayuktam / na tāvaccitraṃ rūpamekaṃ paṭasamevataṃ svavacanavirodhāt / nānā hi citramucyate tatkathamekamiti / tena yaduktaṃ bhavati nānaikamiti taduktaṃ bhavati citramekamiti / yadāhuḥ ... citraṃ tadekamiti cedidaṃ citrataraṃ mahaditi / na ca nīlapītādaya eva bahavo 'vyāpyavṛttayaścitrapadāspadamiti sāṃpratam / rūpādanāṃ vyāpyavṛttitvāt / te 'mī vivādādhyāsitā nīlapītādayo vyāpanīyā āśrayavṛttayo rūpajātīyatvāt śuklapaṭagatarūpavaditi--upapanna upahāso yathā acitrāstantavaḥ paṭaṃ citramārabhanta iti / nirākaroti / nopalabhyamānarūpādhāratvāt / avayavino rūpaṃ nirddiśyatāmiti bruvāṇeneti / avayavo 'syāstītyavayavī avayavaśca kāraṇaṃ tadvānavayavī kāryamiti kāryakāraṇabhāvābhyupagamaḥ kuto bhavati / na ca prasaṅgasādhanaṃ nāma kiṃ cidasti pramāṇam / tarkastu bhavet na cāyaṃ pramāṇenetikartavyatāṃ vinā pramāṇamarthaṃ sādhayitumarhatītyarthaḥ / yadapi tvayopahāsābhiprāyeṇa paṭarūpaṃ citraṃ dṛṣṭāntīkṛtaṃ tatrābhiprāyastāvattava yādṛśastādṛśovā sacanāttāvadayaṃ dṛṣṭāntaḥ pratibhāti / dṛṣṭāntaśca vādiprativādinoravivādaviṣaya iti tatsādhanaṃ vyartham / tathā 'pyupetya citravādaṃ brūmaḥ tvāṃ prati citraṃ rūpaṃ paṭasambandhitayā sādhayāmastvadabhiprāyavyāptopahāsanirākaraṇāyetyarthaḥ / paṭasya citraṃ rūpamityanubhava evātrābādhitaḥ pramāṇamiti bhāvaḥ / bauddhaḥ svābhiprāyamudghāṭayati anekatvaprasaṅga iti ścediti / nirākaroti / citraśabdasyaikānekaviṣayatvāt / yadi nānaiva citramucyeta tataḥ syādvirodhaḥ kiṃ tvekasminnapi citrapadaṃ prayujyate / tasmānnaikatvenāsya virodha ityarthaḥ / deśaka āha naikasminnadṛṣṭatvāt / ekasmiṃścitragrāhiṇo 'nubhavasyādṛṣṭatvāt / puruṣavivakṣādhīnapravṛttayastu śabdāḥ kva nāma durlabhā iti bhāvaḥ / pariharati nābhyupetahāneriti / (507/1) na tāvadanekapadaparyāyaścitraśabdo 'nekaṃ citramityaneka pradena sāmānādhikaraṇyaṃ pratipattumarhvati / paryāyaśabdānāṃ sahaprayogānupapatteḥ dṛśyate tu prayogo 'nekaṃ citramiti / tasmādyathā śuklāni nānā tathā citrāṇi nānetyabhyupetavyam / tathā caikaṃ śuklamanabhyupagacchato yathā śuklanānātvābhyupagamo hīyate evamevaikaṃ citramanabhyupagacchataścitranātvābhyupagamo hīyatahatyarthaḥ / śaṅkāntaramāha / athānekamacitramiti / nirākraroti / evamapīti / śaṅkate / athācitrāṇīti / pariharati evaṃ ca na kiṃ ciditi / iṣyata evāsmābhiryathā 'vayavasamavetaiḥ sitaharitalohitādibhirasamavāyikāraṇairavayavini citraṃ rūpamārabhyata iti / deśayati puṭāntara iti / puṭāntaraṃ pārśvāntaram / pariharati / bhavataivedemuktamiti / eko 'pi guṇa ārabhata iti matvā śaṅkate / citrapratyayastatreti / samādhate na prasakta iti / nanu yaccitrācitrābhyāmārabdhamavayavino rūpaṃ tadapi pītādivanniddiṃśyatāṃ na ca śakya nirddeṣṭuṃ tasmānnāstītyata āha / etāvaditi / anirvācyamapyanubhūyamānamaśakyāpahūvam / yathekṣukṣarīrādīnāṃ mādharyasyāntaraṃ mahadityarthaḥ / na tāvadavayavarūpādayavavino grahaṇaṃ yuktamiti / na dravyāntararūpeṇa dravyāntare cākṣuṣatvaṃ dṛṣṭaṃ na khalu pṛthivyādirūpeṇa vāyuścākṣuṣa ityarthaḥ / prakṛtamupasaṃharati / tasmāditi / avikalpitā avicāritā ityarthaḥ (508/5) // 12 //

NyS_4,2.13: keśasamūhe taimirikopalabdhivattadupalabdhiḥ //

NyS_4,2.14: svaviṣayānatikrameṇendriyasya paṭumandabhāvād viṣayagrahaṇasya tathābhāvo nāviṣaye pravṛttiḥ //

sarvāgrahaṇamavayavyasiddheriti atra pratyavasthitaḥ pūrvapakṣī athedamāheti /
keśasamūhe taimirikopalabdhivattadupalabdherityādisūtrabhāṣyavārtikāni pūrvapakṣasiddhāntayoratirohitārthāni // 13-14 //

NyS_4,2.15: avayavāvayavaprasaṅgaścaivam āpralayāt //

api cāyaṃ vṛttivikalpaṃ
āśrayavyāghātādayukta ityāha /
avayavāvayaviprasaṅgaścaivamā pralayāt (sū. 15) //

atra trayaḥ pakṣāḥ saṃbhavanti / yo 'yamavayaveṣu avayavivṛttivikalpānupapattyā avayavino 'bhāvaprasaṅga āpādyate sa ā pralayādvā nivarttatā paramāṇorvā na kva cidapi nivarttate iti / tatra prathama dvitīyavikalpāvāśrityedaṃsūtram / yathaiva vṛttivikalpaḥ sthūle ghaṭādāvavayaveṣu tadavayaveṣviti tadabhāvātpralaye vyavatiṣṭheta / na ca tadā pralayaḥ sarvopākhyāvirahito darśanaviṣayaḥ saṃbhavatīti darśanaviṣayābhāvādanāśrayo vikalpa ātmānameva na labhate / upalakṣaṇaṃ caitadā pralayāditi / ā paramāṇorityapi draṣṭavyam / paramāṇūnāmapyatīndriyatvena darśanaviṣayatvābhāvādanāśrayatā vikalpasya tadavasthaiva / tadidamuktaṃ niravayavādvā paramāṇuto nivartteteti // 15 // athāpīti /

NyS_4,2.16: na pralayo 'ṇusadbhāvāt //

api cetyarthaḥ /
api ca pralayamabhyupetyedamuktamā pralayāditi /
vastutastu /
na pralayo 'ṇusadbhāvāt (sū. 16) //

niravayavatve pramāṇamāha /
niravayavatvaṃ tu paramāṇoriti // 16 //

NyS_4,2.17: paraṃ vā truṭeḥ //

athānanta evāyamavayavākyavivibhāgaḥ kasmānna bhavatītyata āha /
paraṃ vā truṭeḥ (sū. 17) //

truṭistrasareṇurityanarthāntaram / jālasūryamarīcisthaṃ trasareṇa rajaḥ smṛtam / yadi truṭeḥ paraṃ dvitripadake 'vayavavibhago na vyavatiṣṭhate tato 'vayavavibhāgasyānavasthānād dravyāṇāmasaṃkhyeyatvāt truṭitvanivṛttiḥ truṭirapi sumeruṇā tulyaparimāṇaḥ syāt / na khalvanantāvayavatve kaścidviśeṣa ityarthaḥ / vārtikaṃ yāvadvā pralayo 'nivṛttirveti / pralayaparamāṇupakṣe vikalpanivṛtirnāsti darśanaviṣayastu nāstītyanāśrayo vikalpaḥ / anantāvayavatve sarvasya vikalpāghrātatveva darśanaviṣayābhāva ityanāśrayo vikalpaityarthaḥ / saṃkhyodāharaṇam / iyantaśca te paramāṇavaḥ saṃhatāstruṭibhāvamāpadyanta iti (510) / sāvayavatve tu paramāṇuśabdasyārtho vaktavyaḥ / kimuktaṃ bhavati paramāṇuriti paramatvaviśiṣṭo hyaṇuḥ paramāṇuḥ yataḥ kṣodīyo nāparamastīti yāvat /

tasmādapi cet kṣodīyo 'nyadasti naiṣa paramatvaviśiṣṭo 'ṇurityarthaḥ /
atha bhinnaparimāṇāḥ paramāṇvavayavāstato nyūnaparimāṇā iti yāvat /
tato na paramāṇuḥ pratiṣidhyate paramāṇvavayavā eva paramāṇavaste cānavayavatvādakāryāḥ /
tvayā ca paramāṇvārabdhaṃ kāryaṃ paramāṇuriti kṛtvā āropya vṛttitrikalpena pratiṣidhyata iti // 17 //

NyS_4,2.18: ākāśavyatibhedāt tadanupapattiḥ //

athedānīmānupalambhikastasya vyākhyānaṃ sarvaṃ nāstīti manvānaṃ āha / ākāśavyatibhedāttasya paramāṇorniravayavasyānupapattiḥ / sāvayatve tu vṛttivikalpāttadabhāva iti śūnyataiva tattvaṃ bhāvānām / anāśritopi vikalpo yathā lokapratītikalpanāmātranirmitastāttvikīṃ śūnyatāṃ gamayati / mithyājñānānāmapi tattvāvagamahetutvadarśanāt / yathā dūrādvanaspatau hastipratyayapravāho vanaspatitattvapratipatterddetuḥ / yathā rekhāgavayo vā gavayatvapratipatterityādi bahūtprekṣitavyamiti bhāvaḥ / tedatadvārttikakārodūṣayati / ākāśavyatibhedādanityaḥ paramāṇurityabhidhāno vyatiśredārthaṃ praṣṭavya iti /

NyS_4,2.19: ākāśāsarvagatatvaṃ vā //

NyS_4,2.20: antarbahiśca kāryadravyasya kāraṇāntaravacanādakārye tadabhāvaḥ //

(511/4) antarbahiriti vacanaṃ kāryasya kāraṇāntaravacanamiti (512/3) kāraṇāntaraṃ kāraṇaviśeṣaḥ tasya vacanamityarthaḥ / upetya paramāṇoravayavānna tadvibhāgasyākāśaṃ kāraṇamiti ākāśavyatibhedādityākāśahetukaṃ vyatibhedaṃ vibhāgamāha / na cākāśaṃ vibhajyamānayordravyāntarayorvibhāgasya kāraṇamapi tu karmetyarthaḥ / sarvato 'vyavahitasya yasya madhye avayavā na santīti tatsupiramiti / sarvato 'vyavahitaspaya nirantarasyāvayavinaḥ svāvayavadvāreṇa /

etaduktaṃ bhavati /
yasyāvayavāḥ parito nirantaramavasthitā madhye ca na santi tatsuṣiramiti /
yanmūrtimattena sarveṇasambadhyate /
mūrtimatā sarveṇa sambaddhattvaṃ sarvatatvaṃ vadato vārtikakārasyājasaṃyogasyābhyupagamaḥ prauḍhivādatayeti lakṣyate // 19-20 //

NyS_4,2.21: sarvasaṃyogaśabdavibhavācca sarvagatam //

NyS_4,2.22: avyūhāviṣṭambhavibhutvāni cākāśadharmārḥ //

syādetat

ākāśaṃ cetsarvagataṃ tato mūrtimatāṃ dravyāṇāṃ tena pratibandhādgaterāvaraṇaṃ vyūhāntarāpādanaṃ ca jalaughasyeva nāvādinā bhavenna cāsti,
tasmānna sarvagatamityata āha /
avyūhāviṣṭambhavibhutvāni cākāśadharmāḥ (sū. 22) //

yata evāvyūhāviṣṭambhāvata evāpratyūhaṃ vibhutvamasyetyarthaḥ // 22 //

NyS_4,2.23: mūrtimatāṃ ca saṃsthānopapatteravayavasadbhāvaḥ //

punaḥ śūnyatāvādī pratyavatiṣṭhate /
mūrttimatāṃva ca saṃsthānopapatteravayavasadbhāvaḥ (sū. 23) //

castvarthaḥ siddhāntaṃ nivarttayati / yadyapi mūrtimatāmiti saṃbandhitvamātreṇopāttaṃ sūtraṃ tathāpi hetupadatayā vārtikakārovyācaṣṭe / sāvayavāḥ paramāṇavomūrttimattvād ghaṭādivaditi / (513/19) prayogāntaramāha saṃsthānavattvāditi // 23 //

NyS_4,2.24: saṃyogopapatteśca //

sūtrāntaramanuvṛttisahitaṃ paṭhati /
saṃyogopapatteśca (sū. 24) //

iti /

NyS_4,2.25: anavasthākāritvādanavasthānupapatteścāpratiṣedhaḥ //

paunaruktyaṃ deśayati / nanvidamiti (514/4) pariharati / na caritārthamiti / mūrtirnāmāvyāpino dravyasya ṣaḍvidhaṃ parimāṇamiti / paramahvasvatvaparamāṇutve paramasūkṣma eva dravye vyavatiṣṭhete vyāpi tu gṛhītvā paramamahattvaparamadīrghatvābhyāmaṣṭavidhaṃ parimāṇaṃ bhavati / paramamahattvaparamadīrghatvaṃ ca sarvagatavyāpinī iti na mūrtiḥ / asarvagatadravyaparimāṇaṃ mūrttiriti pāramarṣaṃvacanāt / saṃsthānaṃ nāma pracayākhyaḥ saṃyogo ghaṭādivṛttirghaṭatvādijātivyaktiheturiti / saṃyogaḥ saṃyogamātraṃ na tvaprāptipūrvikā prāptiriti / tasmādapaunaruktyam / tadetacchūnyatāmatamapākaroti / yattāvanmūrtimattvāditi / śūnyatāvādī pralayāntatvābhimānenāha / atha tāvaditi / siddhāntyāha anto niravayava iti / pralayāntatvamadhastānnikākṛtamiti bhāvaḥ / nanvadhastānnirākaraṇānmā bhūtpralayānto vibhāgo vibhāgāntastu bhaviṣyati kiṃ paramāṇvantatāgraheṇetyāśaṅkate / athānto vibhāgaḥ / nirākaroti / sa na yukta iti / nāsati guṇini guṇo 'stītyarthaḥ / etāvantaśca kalpāḥ sambhavinaḥ / tatra prathamakalpe anaikāntikatvavyāghātau dvitīye vibhāgasyānādhāratvaprasaṅgaḥ tṛtīye truṭerameyatvaprasaṅga ityāha / etāvaccaitat (kalpajātaṃ) syāditi / paramāṇvantatāṃ vibhāgasya bruvanniravayavaṃ mūrttimantaṃ paramāṇuṃ pratipadyasa iti / anantatve tu truṭerameyatvaprasaṅgo vyāghātaḥ / pralayāntatve ca vibhāgasyānādhārattvaprasaṅgo vyāghātaḥ / sāvayavaśabdasyārthaḥ samānajātīyāvayavaṃ na kevalaṃ tadāravdhamapi tu tadāśritam / tantvādyārabdhaṃ paṭādi dravyaṃ tantvādyāśritaṃ ca / nanvevamapi kutaḥ sāvayavatvamityata āha / avayavastadādhārastasya samānajātīyārabdhasya kāryadravyasyādhāraḥ tasmātsāvayavatvaṃ kāryaviśeṣaḥ tasmātsāvayavāḥ paramāṇava ityatibruvatā kāryaviśaiṣaḥ paramāṇurityuktaṃ bhavati / kāryaviṣeśca paramāṇuriti vyāhatam / (515/2) ānantye tu truṭerameyatvaprasaṅgāt / sā khalvanavayavasya kalpitasya paramasūkṣmatayā paramāṇvākhyā tena paramāṇuriti kimuktaṃ bhavati anavayavo 'kāryaśceti / sāvayava iti kimuktaṃ bhavati sāvayavaḥ kāryaśceti / pratijñāpadayorvyāghātaityarthaḥ / atha mā bhūttrṛṭerameyatvamityekaparamāṇupūrvakatvaṃ paramāṇoḥ pratipadyase / śeṣamatirohitārtham / yadi dve dravya adhikṛtyābhidhīyata iti / madhyasya hi paramāṇorupayardhaḥ pārśvavartibhiḥ paramāṇubhirye saṃyogāstatra madhyasya pūrveṇa paramāṇunā yaḥ saṃyogo nāsau madhyapaścimaparamāṇvāśritaḥ evaṃ madhyamaparamāṇusaṃyogo naiva madhyamapūrvaparamāṇvāśraya iti / eva manyatrāpi draṣṭavyam / ṣaḍapi bhinnadeśā eveti samānadeśatvamaṃsiddham / atha paramāṇūnāṃ sambandhinaṃ paramāṇuṃ madhyamadhikṛtyocyate tadāśritā hi saṃyogāḥ ṣaḍapi bhavantīti tatrāha / na kiṃ cidbādhyata iti / (517/2) syādetat / saṃyogasamānadeśatvena paramāṇavo 'pi saṃyuktāḥ samānadeśā iti piṇḍasyāṇumātratvaprasaṅga iti paroktamanuvadati / yatpunaretaditi / tad dūṣayati / tanneti / yatra yatsamavetaṃ sa tasya dośo yathā rūpādīnāṃ dravyaṃ, na ca paramāṇavaḥ kva citsamavayanti kiṃ tu tatsaṃyogāḥ / tena deśavatāṃ saṃyogānāmastu samānadeśatā na tu paramāṇūnāmadeśatvādityarthaḥ / deśayati / nanu kāryakāraṇe iti / yatheha kuṇḍe badaramiti yathā badaraṃ kuṇḍadeśa evaṃ tadavayavāstadavayavāḥ / na ca samavāya eva deśadeśitvanibandhanamapi tu saṃyogo 'pi / na hīha kuṇḍe badaramiha paṭe śuklatvamiti vā ādhāryādhārapratyayo viśiṣyate / tasmādbahūnāṃ dravyāṇāṃ samānadeśattvadarśanānnāsiddho dṛṣṭānta ityarthaḥ / tad dūṣayati / etadanabhyupagamena pratyuktam / dravyāṇāmekatra samavāyena samānadeśatāṃ vyāsedhāmo na tu saṃyogena, samavāyena hi samānadeśatā sthaulyaparipanthinī / yathā gandharasarūpasparśāḥ samānadeśā na sthaulyamārabhante tatkasya hetoḥ eṣāmamūrtānāṃ samānadeśasamavāyāt / mūrtāstu sparśavantaḥ samavāyenāsamānadeśāḥ parasparasaṃyogino yadi sthaulyamārabhante kiṃ bādhyate tasmātsaṃyogino yadi sthaulyamārabhante kiṃ bādhyate tasmātsaṃyogena samānadeśatā na pratiṣadhyate samavāyena tu pratiṣidhyate sā hi sthaulyavirodhinīti siddham / abhyupetyaivamuktaṃ saṃyogāḥ samānadeśā iti / paramārthatastu kuṇḍabadarasaṃyogasya kuṇḍabadare āśrayaḥ tadavayavakuṇḍabadarasaṃyogasya kuṇḍabadarāvayavā iti siddhaṃ saṃyogānāmapi bhinnadeśatvamityāha / na ca saṃyogā apīti / upasaṃharati / ṣaṇṇāṃ samānadeśatvāditi / vākyamiti / yatpunaruktaṃ digdeśabhedo yasyāsti tasyaikatvaṃ na yuktamiti / paramāṇoḥ kila bhavadabhimatasyaikasya digbhāgāḥ ṣaṭ, na caikasya digbhāge bhedo 'stīti ṣaḍeva paramāṇavaḥ / etad dūṣayati ka evamāha digdeśabhedo (yasyā) stīti / svarūpeṇaikā dik sarvagatā ca nāsyā bhedo 'stītyarthaḥ / yadyekaiva dik kva tarhi paramāṇāvasmādayaṃ paramāṇuḥ pūrvo 'yaṃ paścima ityādayo buddhivyapadeśabhedā ityata āha / digdeśabhedāśca diśaḥ saṃyogā ekatve 'pi diśa ādityodayadeśapratyāsannadeśasaṃyukto yaḥ saitarasmādviprakṛṣṭadeśasaṃyogātparamāṇoḥ pūrvaḥpa evamādityāstamayadeśapratyāsannadeśasaṃyukto yaḥ sa itatasmādviprakṛṣṭadeśasaṃyogātparamāṇoḥ paścimaḥ tau ca pūrvapaścimau paramāṇū apekṣya yaḥ sūryodayāstamayadeśaviprakṛṣṭadeśasaṃyogaḥ sa madhvavatīṃ / evametayoryau tiryagdeśasambandhinau madhyasya ārjavena vyavasthitau pārśvavartinau tau dakṣiṇottarau paramāṇū evaṃ madhyandinavartisūryasannikarṣaviprakarṣau pūrvasaṃkhyāvacchinnatvaṃ cālpatvaṃ parasaṃkhyāvacchinnatvaṃ ca bhūyastvam / tasmādekasyāpi paramāṇoḥ paramāṇvantarasaṃyogā avyāpyavṛttaya eva bhāgāḥ / evaṃ diśo 'pyekasyā api saṃyogā eva bhāgāḥ so 'yaṃ paramāṇoḥ ṣaṭkena yugapadyogo mūrttatvamātraprayukto na sāvayavatvaprayukta iti na sāvayavatvaṃ gamayitumarhatīti / tena yudacyate prasaṅgasādhanaṃ paraiḥ yannirayavaṃ tanna ṣaṭkena saṃyuktaṃ yathā vijñānaṃ tathā ca paramāṇuriti vyāpakaviruddhopalabdhiriti tannirastam / mūrtatvaprayuktatvena ṣaṭkasaṃyogasya sāvayavatvena vyāpterasiddheḥ / chāyātapayogo 'pi paramāṇorekasaṃyogasyāvyāpyavṛttitvenopapannaḥ / nanvanavasthā nopapadyata ityuktaṃ tatkuta ityata āha bhāṣyakāraḥ / anavasthāyāṃ pratyadhikaraṇaṃ dravyāvayavānāmānantyāt / kriyāvattvādīnahetūn sarvathā vikalpya vārtikakāro dūṣayati / ye tu kriyāvattvāditi /

etenāsiddhatvena /
na hi ghaṭādikamavayavinamanabhyupagacchato ghaṭādirastītyarthaḥ /
matupaścārthāntare dṛṣṭatvādviruddha iti /
kriyā paramāṇorarthāntaramanicchato matupprayogo viruddha ityarthaḥ // 25 //

NyS_4,2.26: buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivattadanupalabdhiḥ //

vijñānavādyāha yadidaṃ bhavān buddhīriti / yadi paṭastantubhyobhinno bhavettantvatinekeṇa gaurivāśvātirekeṇopalabhyeta / na copalabhyate tasmātpaṭa iti mithyābuddhiriyam / tanturityapi mithyābuddhiraṃśubhyo bhedenānupalambhāt / evamaṃśurityapi / tadanena krameṇa paramāṇuṣvapi buddhyā vivicyamāneṣu yāthātmyānupalabdherna bāhyavastu sthūlaṃ vā kṣodīyo vāstīti sarvā eva buddhayaḥ svākāramabāhyaṃ bāhyatayā ālambamānā mithyābhūtā iti / nanu paṭādayaḥ sāvayavā bhavantvevaṃ paramāṇūnāṃ tvanavayavatvād buddhyā vivecanādbhāvānāṃ yāthātmyopalabdhirityata āha / paramāṇavo 'pi bhāgaśovibhajyamānāmtāvadyāvatpralaya iti (519/17) / bhavantu paramāṇavo 'navayavāḥ saṃyogebhyastu ṣaḍbhyo buddhyā vivicyamānasya yāthātmyamupalabhyata iti // 26 //

NyS_4,2.27: vyāhatatvādahetuḥ //

tadetad dūṣayati / vyāhatatvādaheturiti / yasya vivicyāmānasya yāthātmyānupalabdhistatkutaścidvivecanīyam avadhyabhāve tadanupapatteḥ / tathā ca tenāvadhipanā kva cidavasthātavyam / anavasthāyāṃ truṭerameyatvaprasaṅgādityuktam / tasmātparamāṇuṣu vā tatsaṃyogeṣu vā tenāvasthātavyam / tathā ca yato vivicyate bhāvaḥ sa evāspayāvadhiryāthātmyenopalabhyata iti buddhyā vivicyamānasya sarvabhāvānupapattyāvyāghāta iti siddham / dūṣaṇāntaramāha / sarvabhāvānupapattiriti / (250/5) pramāṇasyāpi bhāvāt tadgatatvena tadanupapattau sarvabhāvānupapattirityarthaḥ // 27 //

NyS_4,2.28: tadāśrayatvādapṛthaggrahaṇam //

tadāśrayatvādapṛthaggrahaṇam (sū. 28) //

apṛthaggrahaṇāditi bruvāṇaḥ praṣṭavyo jāyate / kiṃ vilakṣaṇavyavahārābhāvaḥ uta bhedābhāvaḥ uta tantuvyatirekeṇa deśāntare 'nupalambha iti / na tāvadādyaḥ tantavo hi bhinnābhabuddhivedyāḥ paṭastu abhinnābhabuddhivedya iti / nāpi dvitīyaḥ /

tantūnāmaṃśudeśatvāt paṭasya tantudeśatvāt /
tasmāttantubhyo 'nyatrādarśanamapṛthaggrahaṇaṃ tacca bhede 'pi tadāśritatvenopapadyamānaṃ nābhedaṃ gamayitumarhatītyarthaḥ /
bhāṣyaṃ buddhyā vivecanāttu bhāvānāṃ pṛthaggrahaṇamatīndriyeṣvaṇuṣu /
yatra khalvavayavāvayavināvaindriyakau tatra pṛthaggrahaṇamavivecakānāmasphuṭataramatīndriyebhyo 'ṇubhya ānumānikebhyaḥ pratyakṣadṛśyānāṃ tadāśritānāmavayavināṃ pṛthaggrhaṇamityatisphuṭamityarthaḥ // 28 //

NyS_4,2.29: pramāṇataścāthapratipatteḥ //

saṃpratyaindriyake 'pyavayave 'vayavino vivicyamānasya yāthātmyena pṛthaggrahaṇamāha / pramāṇataścārthapratipatteriti / yadasti--paṭādikamavayavi dravyaṃ yathā ca svāvayavasamavetatvena guṇādhāratayā ca,

yannāsti--śaśaviṣāṇādi, yathā ca--kāryakāraṇabhāvena,
tatsarvaṃ pramāṇata upalabdhyā sidhyati /
sugamaṃ bhāṣyam // 29 //

NyS_4,2.30: pramāṇānupapattyupapattibhyām //

NyS_4,2.31: svapnavaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ //

yaduktaṃ pramāṇopapattyanupapattibhyāṃ na sarvabhāvānupapattiriti / tatra pratyavatiṣṭhate vijñānavādī /

svapnaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ (sū. 31) //

na khalu vāstavaḥ pramāṇaprameyabhāvaḥ kiṃ tvanādivāsanānibandhanakalpanādhīnaḥ /
yathā hi na svapne santi viṣayā atha ca pratibhānti kalpanāmatreṇa tathā ca sāṃvṛtenāparamārthasatā pramāṇaprameyabhāvena bāhyārthaśūnyatā sidhyati paramārthasatī pratyayānāṃ dṛṣṭā mithyāpratyayānāmapi tattvapratipattihetutetyāveditaṃ purastādityarthaḥ /
tadvyācaṣṭe vārttikakāraḥ /
yathā na svapne viṣayāḥ santīti // 31 //

NyS_4,2.32: māyāgandharvanagaramṛgatṛṣṇikāvadvā //

nanu svapnapratyayānāmastvevandharmakatvaṃ ye punarabhī jāgratyatprayāḥ stambha iti vā kumbha iti vā kimāyātaṃ teṣāmatyantavailakṣaṇyādityata
āha /
māyāgandharveti /
jāgratpratyayā apyevaṃvidhāḥ sahasraśo dṛśyante na caite stambhakumbhādipratyayāstato vilakṣaṇā ityarthaḥ // 32 //

NyS_4,2.33: hetvabhāvādasiddhiḥ //

tadetaddūṣayati /
hetvabhāvādasiddhiḥ (sū. 33) //

NyS_4,2.34: smṛtisaṃkalpavacca svapnaviṣayābhimānaḥ //

tadvyācaṣṭe bhāṣyakāraḥ / svapnānte viṣayābhimānavaditi / antaśabdo 'vayavavacano 'pyāśritatvamātreṇāvasthāyāṃ prayuktaḥ / tena svapnāvasthāyā mityarthaḥ / etaduktaṃ bhavati svapnajñānasyāyāthārthyamicchatā vādhakapantareṇa tadanupapatterjāgratpratyayo 'sya bādhako vaktavyaḥ na cāsāvasamīcīnastadbādhitumutsahata iti samīcīnatvaṃ jāgratpratyayasyābhyupagantavyam / tathā ca jāgaritānte viṣayopalabdhivadityanupapannam / vārttikaṃ khyātiriti cet / pratyayatvameva svapnodāharaṇasahitaṃ pramāṇaprameyābhimānabhithyātve heturityarthaḥ / viparyaye ca sāmarthyābhāvāditi / pūrvaṃ pratibuddheneti viśeṣaṇaṃ vivakṣitvoktam / adhunā tvanupalabdheriti vivakṣitvocyataityayau naruktyam / atra vijñānavādī svapakṣe pramāṇamāha / na cittavyatirekiṇo viṣayāḥ grāhyatvād vedanāvaditi / idamatrākūtam / vijñānasya hi bāhyor 'tho grāhyo bhavannirākārasya sattāmātreṇa vā bhavet kāraṇatvena vā ekasāmagryadhīnatvena vā jñānāhitaphalādhāratvena vā / na tāvatsattāmātreṇānyasyānyo viṣayaḥ sattāmātrasya viṣayāntareṣu bhāvātsarve 'rthāḥ sarvaviṣayā iti sarvasarvajñatāpattiḥ / na ca sattāmātrāmapi viṣayatvavyavasthāpakam asato 'pi viṣayatvāt / ata eva na kāraṇatvena viṣayabhāvaḥ / api ca cakṣurādayo 'pi vijñānasya kāraṇamiti viṣayā rūpavijñānasya prasajyeran, varttamānāvabhāsi ca vijñānaṃ na bhavet / kṣaṇikatvenotpādakasyārthakṣaṇasyotpādyavijñānasamaye vinipātāt / ekasāmagryadhīnatvena tu viṣayatve varttamānāvabhāsitopapadyate / sā tu nopapadyate asatorapyatītānāgatayorgrahaṇe vyāpakatvādativyāpakatvācca indriyādikṣaṇasyaikasāmagryadhīnasyālambanatvaprasaṅgāt / vijñānāhitaphalādhāra ālambanamiti cet kiṃ punarvijñānenārthe janyate prākaṭyaṃ na caitadarthadharmo 'pi śuklādivatsarvapuruṣasādhāraṇam / jñānāhitasyārthadharmasyāpi jñānavantaṃ pratyasādhāraṇatvadarśanāt / yathā yasyāpekṣābuddhijanitaṃ dvitvamarthadharmaḥ so 'pekṣābuddhimantameva puruṣaṃ pratyasādhāraṇa iti / tanna avyāpakatvāt / santi khalvatītānāgataviṣayāṇi sahasraśo vijñānāni śabdānumānajāni ca, na caitanyarthe phalamādhātumutsahante arthasya tadānīmasambhavāt / na khalvasti sambhavo 'sannanutpannarūpo dharmī dharmo 'syāvinaśyan pratyutpannarūpa iti / svakāraṇādātmānātmaprakāśanaśaktiyuktamutpadyate jñānaṃ tādṛśaṃ yena kaścidevāsya viṣayo na sarvamiti cet / hanta bhoḥ śakteḥ śakyaniṣṭhatvātkimasya śakyamiti vaktavyam / artha iti cenna / na tāvadayamasya nirvartyaḥ arthasyaiva jñānanirvarttakatvāt / na cārthādhāraṃ phalamādhattaityuktam / na cāsati śakye śaktisaṃbhavaḥ tasmādanākāraṃ vijñānaṃ bāhmaṃ gocarayatīti manorathamātram / astu sākārameva bāhyagocaram / tathā hi nīlādyākāraṃ jñānaṃ nīlādigocaram / nīlamasya svarūpaṃ yataḥ / atraivaṃ vaktavyam / kiṃ sarvātmanā sārūpyabhāvād viṣayabhāva āho kathaṃ citsārūpyabhāvāt / na tāvadarthasya jaḍātmano jñānena prakāśātmanā sarvathā sārūpyaṃ sārūpye jñānamapi jaḍaṃ bhavediti jñānatvahāniḥ / ekadeśena ca sārūpye tat kva nāma nāstīti sarvaṃ jñānaṃ sarvaṃ vedayet / api ca nīlajñānātsamanantarapratyayādutpannaṃ jñānaṃ na tathā nīlārthasarūpaṃ yathā nīlajñānasarūpamiti samanantarapratyayatatsārūpyābhyāṃ viṣayaḥ syānana caitadasti, tasmānna sārūpyasamutpattī api viṣayalakṣaṇam / stāmasya sārūpyasamutpattī manaskārendriyādibhistathāpi yamadhyavasyati so 'sya viṣayo 'rthaṃ cādhyavasyatīti artha evāsya viṣayo na manaskārādīticet / atha ko 'yamadhyavasāyaḥ/na tāvadgrahaṇaṃ na khalu dvāvākārau gṛhyete nīlamityanubhavo na tu nīle iti / svākārasya bāhyasamāropo 'dhyavasāya iti cet / sa kiṃ gṛhyamāṇe bāhye utāgṛhyamāṇe / na hi nīladvayaṃ prakāśataityuktam / na cāropaviṣayamagṛhītvāropyamāropayitumarhatīti / na hyananubhavan purovartati śuklabhāsvaraṃ rajatamāropayati tatra / api cāgṛhyamāṇe bāhye pravṛttiniyamo na bhavet / itareṣāmagṛhyamāṇatvenāviśeṣātteṣvapi pravṛttiprasaṅgāt / na ca sākārajñānanaye bāhyasadbhāve pramāṇamasti agṛhyamāṇatvāt / nanu nīlādyākārasya kādācitkatvameva pramāṇam / tathāhi yadyasminsatyapi kadā cidbhavettattaditarāpekṣam / yathā satyapi sopāne vicchinnagamanaracanapratibhāsāḥ pratyayāḥ santānāntarāpekṣāstathā ca satyapyālayasaṃtāne ṣaḍapi pravṛttipratyayā iti svabhāvahetuḥ / vāsanāparipākapratyayakādācitkatvāt kadā cidutpāda iti cet / nanvekasantānapatitānāmālayajñānānāṃ tattatpravṛttivijñānajananaśaktirvāsanā tasyāśca kāryajananaṃ pratyābhimukhyaṃ paripākaḥ tasya ca pratyayaḥ svasantānavarttī pūrvakṣaṇo hetuḥ santānāntarāpekṣānabhyupagamāt / tathā ca sarve ālayasantānapatitāḥ paripākahetavo bhaveyuḥ na vā kaścidapi aviśeṣāt / kṣaṇabhedācchaktibhedastasya kādācitkatvātkāryakādācitkatvamiti cet / nanvekasyaiva nīlavijñānajananasāmarthyaṃ śaktiprabodhajananasāmarthya ca kṣaṇāntarasya tanna syāt / sattve vā kathaṃ kṣaṇabhedātsāmarthyabheda ityālayasantānavatrinaḥ sarve samarthā iti samarthahetusadbhāve kāryakṣepānupapattiḥ / svasantānamātrādhīnatve tu niṣedhyasya kādācitkatvasya viruddhaṃ sadātanatvaṃ tasyopalabdhyā tu kādācitkatvaṃ nivarttamānaṃ hetvantarāpekṣatve vyavatiṣṭhata iti pratibandhasiddhiḥ / na ca saṃtānāntaranimittāni pravṛttivijñānāni santatyantarāṇāmapi nityasannidhānādvijñānānāmadeśātmakatvena dūratvānupapattervyatiriktasyānabhyupagamāt / nāpi kālato viprakarṣasambhavaḥ apūrvasattvaprādurbhāvānabhyupagamāt / tadidamanumānaṃ sautrāntikānāṃ bāhyāmyupagama iti / tadayuktam / svasantānamātranimittatve 'pi nīlādivijñānānāṃ kādācitkatvopapattau sandigdhavyatirokitvena hetoranaikāntikatvāt / nanūktam na kṣaṇbhedaḥ kāryabhedaheturiti kalpitasya santānasya sarvasāmarthyavirahiṇo bhedaḥ kāryabhedaheturiti na tu paramārthasataḥ kṣaṇasya kāryabhedahetutvamiti ko 'nyo bhadantādvaktumarhati / nanu yadi kṣaṇabhedaḥ śaktibhedahetustato bhinānāṃ kṣaṇānāṃ naikā śakti syāt tathā caikena kena cinnīlajñāne janite tannīlajñānaṃ kṣaṇāntarānna syāt / yadi bhinnānāṃ naikaṃ sāmarthyam / atha bāhyārthavādino 'pi kathaṃ bhinnānāṃ nīlotpalasantānānāmekanīlotpalākārajñānadhārāsāmarthyam / yadyucyate anyadeva nīlavijñānaṃ yannīlotpalasantānāntarāt / vayamapi brūmahe anyadeva nīlavijñānaṃ yat kṣaṇāntarāditi / tasmātkaścideva tādṛśaḥ svalakṣaṇabhedo jāyate yaḥ kaṃ cideva kāryabhedaṃ janayati na kāryāntaramiti / tasmātsākārasyāpi jñānasyārtho na gocaro / na cāgocaraḥ śakyo 'numātumiti / na ca pratyakṣavadanumānamapyarthagocaraṃ tasmātsādhūktaṃ vārttikakṛtā na cittavyatirekiṇo viṣayaḥ grāhyatvādvedanāvaditi / nīlādayo hi viṣayā ubhayavādisiddhāsteṣāṃ cittabhedābhedayorvipratipattiḥ / tatraiṣāṃ cittavyatirekaḥ parairabhyupagataḥ pratiṣidhyate yāvāṃśca pratiṣidhyate sarvo 'nupalabdheriti grāhyatvādityayaṃ heturviruddhavyāptopalabdhiḥ pratiṣedhyaścittavpayatirekastadviruddhastadavyatirekastena vyāptaṃ grāhyatvaṃ tasyopalabdhireva tanniṣedhyasyānupalabdhiriti / atra tāvadetadvaktavyam / grāhyattvasyābhedena vyāptau satyāṃ bhedaṃ nivartayed na tvabhedenāsya vyāptiḥ / tathā hi yadetannīlaṃ sthūlaṃ vicchinnamupalabhyate tasyāsya vicchedaḥ sthaulyaṃ ca na jñānasyātmā, nānādigdeśavyāpitā hi sthaulyam / na caikamadigdeśātmakamanavayavaṃ vijñānaṃ nānādigdeśavyāpi sambhavati / yathāha / tasmānnārthe na vijñāne sthūlābhāsastadātmanaḥ / ekatra pratiṣiddhatvādvahuṣvapi na sambhava iti / evamarthavicchedo 'pi na jñānātmakaḥ / tasya tathātve paramārthator 'thādvicchinnaṃ jñānaṃ syāt / tasmādayamapi na jñānamityasannabhyupagantavyaḥ / na ca sadasatorekatvamityanātmā 'pi vijñāne prakāśataityanicchatā 'pi svīkarttavyam / tathā ca sadapi prakāśiṣyate / nanvanātmnyarthe 'kiṃñcitkaraṃ vijñānaṃ kathamarthaprakāśakam / athākiñcitkaraṃ jñānaṃ sthaulye kathamasya prakāśakam / svabhāvāditi cet atrāpyasau na daṇḍavāritaḥ / yaddhi yasya svabhāvaḥ tasya nānyāpekṣā yathā liṅgasya svasādhyasambandhe / svabhāvataścārthasya jñānamiti na tadīyatve anyadapekṣate / asambaddhatvātkathaṃ jñānamarthasyeti ced atha sambandha eva sambandhinoḥ katham / sambandhāntarakalpanāyāmanavasthā / tasmādyathā sambandha eva sambandhāntaramanteraṇa sambandhinoḥ evaṃ jñānamapi sambandhāntaramantareṇārthasyeti samānam / na cātiprasaṅgaḥ / svakāraṇādutpannasya kasya cidvijñānasya kaścideva viṣayo nānyaḥ / na svabhāvāḥ paryanuyogamarhanti evaṃ bhavataivaṃ mā bhavata evaṃ kasmānna bhavateti / akiñcitkarasya rūpavijñānasya kathaṃ rūpaviṣayateti cet / kiṃ rūpavijñānaṃ pramāṇaṃ vivakṣitvedamucyate āho phalaṃ vivakṣitvā / yadi pramāṇaṃ tato na tadakiñcitkaraṃ tatra hānopādānopekṣāprasavahetutvāt / atha phalaṃ tadayuktam / kva nāma phalaṃ kiñcitkaraṃ na hi gatijanyā nagaraprāptiścaitrasya caitranagarasaṃyogasamavāyāya kiṃ citkaroti / evamarthaviṣayatvāya svābhāvikāya na jñānena kiṃ cidaparaṃ janayitavyam / arthapratibaddhatvaṃ jñānasyārthaviṣayatvaṃ na hi jñānimanuvyavasāyajñānena nirūpyamāṇamarthanirūpaṇaṃ vinā śakyaṃ nirūpayitumityuktam / karmaṇyasamavetaṃ kathaṃ karmaṇaḥ / tatpāratantryāditi cet kimidaṃ pāratantryam / tannirūpaṇādhīnanirūpaṇatvamiti cet tadihāpi samānamanyatrābhiniveśāt / tasmādabhedena grāhyasyāvyāpyatvādgrāhyatvaṃ viruddhavyāptaṃ na bhedaṃ nivartayitumarhatīti dūṣaṇe sthavīyasi satyeva dūṣaṇāntaramāha vārtikakāraḥ vedanā sukhaduḥkhe cittaṃ vijñānamiti / abhyupetyāha athābhinnaṃvijñānaṃ vedanāta iti / (522/1)yathā 'ṅgulyagraṃ na tenaivāṅgulyagreṇa spṛśyate evaṃ jñānaṃ na tenaiva jñānena grahītuṃ śakyate / nanu na gṛhītirgrāhyā na hyasyāḥ karmabhāvo vidyate kriyāphalaśālitayā karma bhavati na cāsyāmasti phalāntaram, api tu svayamāvirbhūtasvabhāvā gṛhītiraparādhīnaprakāśā grāhyetyucyate / yadi vaiṣā svayaṃ na prakāśeta nārthā api prakāśeran tatprakāśādhīnaprakāśā hi te / tathā hi yadyatprakāśādhīnaprakāśaṃ tattasmin prakāśamāne prakāśate yathā daṇḍaprakāśādhīnaprakāśo daṇḍiprakāśaḥ jñānaprakāśādhīnaprakāśaśca viṣaya iti svabhāvahetuḥ na ca jñānādanyatsvasaṃvedanaṃ na dṛṣṭamityetāvatā svasaṃvedanaṃ vijñānaṃ na bhavediti darśanādarśanābhyāṃ na heturgamako 'pi tu svasādhyāvinābhāvāt sa ca viparyaye bādhakapramāṇapravṛttyā sidhyatīti kṛtaṃ dṛṣṭāntenetyatra āha / na karma kriyā caikaṃ bhavatīti / idamatrākūtam / kiṃ punaridamarthānāṃ saṃvitprakāśādhīnatvaprakāśatvaṃ nāma na hi saṃvitprakāśenārthe prakāśāntaraṃ janyate / api ca liṅgaprakāśādhīnaprakāśo hi liṅgiprakāśaḥ na ca liṅge prakāśamāne prakāśate kiṃ tu liṅgaprakāśe vinaṣṭe / yadyucyeta na jñānādatirikto 'rathaprakāśo jñānaprakāśaśca kiṃ tu jñānameva svasaṃvedanamarthasya svātmanaśceti / evaṃ tarhi kimāyātaṃ na hyātmaivātmāyattaḥ / na ca jñānamevātmanaḥ parasya ca prakāśa iti siddham / anyo hi jñānaprakāśo mānasa aindriyakaścārthaprakāśaḥ / na ca pramāṇajñānaprakāśādhīnor 'thaprakāśaḥ kiṃ tu pramāṇajñānasattādhīnaḥ phalādhīnaṃ tu na kiṃ cidityaviditam / tatsiddhametadvivādādhyāsitaṃ vijñānaṃ svaprakāśādbhinnaṃ prakāśamānatvāt / sattvāntaraprakāśasya sattvāntaraprakāśavat / tadanenābhisaṃdhinoktaṃ na ca karma ca kriyā caikaṃ bhavatīti / etena sahopalambhaniyamādabhedo nīlataddhiyoriti parāstaṃ veditavyam / arthajñānopalambhayorekopalambhataiva nāsti kutaḥ punarasya niyama iti / atha yathāśrutaḥ sahopalambho heturityucyate tato viruddhaḥ abhede sahārthāsaṃbhavāt / kṛtaprapañcaścāyamartho nyāyakāṇikāyāmiha tu vistarabhayānna prapañcita ityuparamyate / so 'pi dṛṣṭaṃ vijñānabhedamanuvayoktavya iti / na saṃtānamātranibandhano vijñānabhedo bhavitumarhati nīlapītādirūpaḥ nāpi saṃtānāntarādhipatyasannidhānanibandhano vijñānānāmadeśātmakānāṃ svarūpeṇa deśaviprakarṣāyogāt / nāpi kālaviprakarṣo 'pūrvasattvaprādurbhāvābhāvāditi bhāvaḥ / śaṅkate svapnavadvijñānaśredamiti / bāhyābhāve 'pyādhyātmiko vijñānabhedaheturastīti bhāvaḥ / nirākaroti so 'pīti / svapnajñānamapi pāraṃparyeṇa bāhyanibandhanamityarthaḥ / avāhyanimittakatvaṃ svapnapratyayasyābhyupetyāha / atha svapnapakṣe 'pīti / vargaḥ pakṣaḥ / na caikaṃ vijñānaṃ cintanīyamaparaṃ cintakamiti vācyam / vyatiriktālambanatvānabhyupagamāditi bhāvaḥ / abhyupetya tvabāhyanimittatvaṃ svapnapratyayānāmetaduktam / bāhyanimittatvameva tu pāramārthikaṃ ityāha / ye caite svapna pratyayā iti / samāpīti / apiśabdaḥ saṃbhāvanāyāṃ mama pakṣe saṃbhāvyata etat yatsarva eva pratyayā mithyā bhavantītyarthaḥ / sugamamitarat / mithyā nidrā / viṣayamantareṇa vijñānasphuṭatā cāvaktavyeti / sāmānyaviśeṣatadvatāṃ grahaṇaṃ sphuṭatā sāmānyamātragrahaṇamasphuṭatā taccaitadasativiṣaye duṣkaraṃ tadākārotpatteraśakyatvādityarthaḥ / śaṅkate asatyarthe vijñānaśredo dṛṣṭa iti cet / (523/12) svapnamāyāgandharvanagaramṛgatṛṣṇādivijñāneṣvanuvartamāneṣu viṣayenrdiyamanodoṣananimittatvamastu, ye punaramī pratīnāṃ sarveṣāmanuvṛttimantaḥ pūyapūrṇanadīpratyayā na te bāhyaviṣayā doṣavattvādbhavitumarhanti / doṣanimittatvādbahunāmanuvṛtterabhāvāt / aduṣṭendriyārthasannikarṣakatve tu jalarucirākāravirodhāt / tasmādanādivāsanāvaicitryalabdhajanmatayā 'rthanirapekṣā eva vicitrākārā buddhaya udayante vyayante ceti sāṃpratamiti śaṅkārthaḥ / na tatra nadyastīti svamatadārḍhyenoktam / na vyāghātāditañ ayimabhisaṃdhiḥ / janarudhirayo rasavīryavipākādibhedāttoyarasavīryaparipākādidarśanānnadyāstoyapūrṇatve niścite pūyapūrṇatvaniścayaḥ pretānāṃ mithyeti niścaye tadanuvṛtterdeṣānuvṛttiḥ kalpanīyā doṣaśca prettaśarīranivarttakaṃ karmaiva / yathoktaṃ tulyakarmavipākotpannāḥ pretā iti / karmaṇo vāsanā 'nyatra phalamanyatra kalpata iti / (524/6) phanapalaṃ putrapaśvannādi / tadyadi vijñānaṃ tadā yatra jñānasantāne karmavāsanā tatraiva putrādyākāraṃ vijñānaṃ phalamiti sāmānādhikaraṇyamupapadyate / putrapaśvannādau tvartharūpe phale vaiyadhikaraṇyaṃ syāt tathā cātiprasaṅga iti bhāva / nirākaroti tannānabhyupagamāditi / na putrādi svarūpeṇa phalamapi tu tannimittā prītiḥ / tasyā eva cetanena kāmyamānatvāt tallakṣaṇatvācca phalasyeti bhāvaḥ / muktakenārthaṃ sādhayitvā prayogānāha / madīyāccittāditi / yadi cittamātraṃ pakṣīkriyate tadā dṛṣṭānto nāstītyata uktaṃ madīyāccitāditi / madīyāhaṅkārānāspadatve satīti viśeṣaṇānna svacittena vyabhicāraḥ / āropanirākaraṇārthatvācca hetūnāṃ nāsamarthaviśeṣyateti /

NyS_4,2.35: mithyopalabdhivināśastattvajñānāt svapnaviṣayābhimānapraṇāśavat pratibodhe //

api ca mityopalabdhīnāṃ bāhyānālambanatvamāsthāya tattvabuddhīnāṃ bāhyānālambanatvaṃ sādhanīyam / tāsāṃ bāhyānālambanatvaṃ bādhakādhīnaṃ bādhakaṃ cātra samāropitarajatādyabhimānaṃ nivarttayati na tu puro 'vasthitamarthasāmānyaṃ śuklabhāsvaram /

tasmānna bādhakānurodhādapi mithyājñānaṃ bāhyānālambanamiti svapnavaditi dṛṣṭāntaḥ sādhyavikala ityāha /
evaṃ sati mithyājñānasya pradhānāśrayatve mithyopalabdhervināśastattvajñānādbādhakāt svapnaviṣayābhimānapraṇāśavat pratiṣedho na sāmānyasyāpīti śeṣaḥ /
śeṣaṃ bhāṣye /
bhāṣyaṃ subodham // 35 //

NyS_4,2.36: buddheścaivaṃ nimittasadbhāvopalambhāt //

yastu mādhyamiko mithyābuddhi dṛṣṭāntena bāhyāpahnavaṃ kṛtvavā tenaiva dṛṣṭāntena vijñānābhāvaṃ kṛtvā vicārāsahatvaṃ tattvambhāvānāṃ vyavasthāpayāṃbabhūva taṃ pratyāha /
buddheścaivaṃ nimittasadbhāvopalambhāt (sū. 36) //

arthe hi niṣiddhe bhavedapyetat / tadvyavasthāpane tadvadevāpratyūhaṃ buddhisadbhāvo 'pi sidhyati / na caivaṃ vādinaḥ pramāṇamastyasatā ca pramāṇena vicārāsahattvaṃ bhāvānāṃ vyavasthāpayan ślāghanīyaprajño devānāṃpriya itañ ni ca kalpanāmātrarmita upāyastattvajñānāya paryāptaḥ / na ca vanaspatyāditattvajñānasya mithyāhastijñānaṃ nibandhanamapi tu praṇihitamanasa indriyārthasannikarṣaviśeṣaḥ / na cāsau mithyājñānasamaye āsīt / na ca mohābhyāsaḥ samīcīnāya jñānāya kalpate sa hi māhemeva draḍhayatīti sarvamavadātam / so 'yaṃ mādhyamiko 'nubhūyamānāṃ mithyābuddhiṃ nāpahnotumarhati / tathā ca mithyābuddhiṃ pratipadyamānena tasyā nimittaṃ vaktavyamityuktam // 36 //

NyS_4,2.37: tattvapradhānabhedācca mithyābuddherdvaividhyopapattiḥ //

tattvapradhānabhedācca mithyābuddherdvaividhyopapatiḥ (sū. 37) //

mithyābuddhyā svanimittaṃ lakṣyate tena mithyājñānanimittasya dvaividhyamityarthaḥ / yatra sthāṇau puruṣa iti jñānaṃ bhavati tatra tattvaṃ sthāṇuriti pradhānaṃ puruṣa iti yaḥ pūrvaṃ puruṣo 'bhūdityarthaḥ /

evaṃ tāvadrūpabuddhīḥ pratipādya gandhādibuddhīrapi pratipādayati bhāṣyakāraḥ /
gandhādau ca prameya iti /
upasaṃharati /
tasmādayuktametaditi // 37 //

NyS_4,2.38: samādhiviśeṣābhyāsāt //

doṣanimittānāṃ tattvajñānādahaṅkāranivṛttirityuktam / atha tattvajñānaṃ kathamutpadyata iti / (525/9) na tāvadāgamata upapattito vā tattvajñānamahaṅkāranivṛttiṃ kartu mutsahate /

doṣanimitteṣūtpannajñānānāmapi pūrvavadahaṅkāradoṣānuvṛtteḥ sākṣātkārastūpāyābhāvādayukta
iti /
asyottaraṃ sūtram /
samādhitattvābhyāsāt (sū. 38) //

samādhipadaṃ vyācaṣṭe bhāṣyakāraḥ / sa tu pratyāhṛtasyendriyebhyo manasa iti / anena vikṣepaṃ nivarttayati / indriyebhyaḥ pratīpamāhṛtasya manasaḥ kva cit hṛtpuṇḍarīkapradeśe ātmano nijaukasi dhārakeṇa prayatnena dhāryamāṇasyātmanā saṃyogo 'yam /

sa khalu suptāvasthāyāmastītyata
uktaṃ tattvabubhutsāviṣiṣṭa iti /
tadabhyāsaśca tadviṣayaprayatnotpādaṣaunaḥpunyaṃ tasmādādaranairantaryadīrghakālaviśiṣṭāttattvabuddhirutpadyate // 38 //

NyS_4,2.39: nārthaviśeṣāprābalyāt //

etadākṣepasūtramavatārayati yaduktaṃ sati hi tasminniti /

NyS_4,2.40: kṣudādibhiḥ pravartanācca //

indriyaviṣayairapahṛtamanaso dhāraṇā / tathā ca tadabhyāsābhāvānna sattvasākṣātkāra iti sūtrārthaḥ // 39 // 40 //

NyS_4,2.41: pūrvakṛtaphalānubandhāt tadutpattiḥ //

samādhānasūtramavatārayati /
astvetatsamādhivyutthānanimittamiti /
sūtram /
pūrvakṛtaphalānubandhāttadutpattiḥ (sū. 41) //

pūrvakṛtaḥ samādhiḥ tasya phalaṃ saṃskāraḥ tasyānubandhaḥ sthemā tasmāditi sūtrārthaḥ / tadvyācaṣṭe bhāṣyakāraḥ / pūrvakṛta iti / pravivicyate 'neneti pravivekaḥ prakṛṣṭaḥ saṃskāraḥ sa tvātmadharma iti / kasmātpunaradṛśyamānaḥ saṃskāraḥ kalpyataityata āha / niṣphale hīti / prayatnaviśeṣā hi viśarāravo bahavo 'pi parasparamasahabhavanto na tattvasākṣātkārāpaya pāryāptā iti tajjanitāḥ saṃskārāḥ kalpyante teṣāṃ sthemnā sambhavati sambhūyakāritetyarthaḥ /

NyS_4,2.42: araṇyaguhāpulinādiṣu yogābhyāsopadeśaḥ //

pracayakāṣṭhā pracayāvadhiḥ
yataḥ paramaparaḥ pracayo nāsti /
tatsahakāriśālitayā prakṛṣṭāyāṃ samādhibhāvanāyāṃ samādhiprayatnaḥ samādhibhāvanā tasyāmityarthaḥ // 42 //

NyS_4,2.43: apavarge 'pyevaṃ prasaṅgaḥ //

pūrvapakṣavādyāha /
yadyarthaviśeṣaprābalyāditi /
sa khalvayamīdṛśo bāhyārthasya mahimā yata
indriyādyanapekṣādevātmano buddhiṃ janayivyatītyabhimānaḥ pūrvapakṣiṇaḥ // 43 //

NyS_4,2.44: na niṣpannāvaśyambhāvitvāt //

siddhāntasūtram /
na niṣpannāvaśyaṃ bhāvitvāt (sū. 44) vyākhyātam /
na khalu taṇḍulā atyantaṃ phalīkṛtā api piṭharodakadahanasaṃyogapracayamantareṇa pulākā bhavantīti bhāvaḥ // 44 //

NyS_4,2.45: tadabhāvaścāpavarge //

NyS_4,2.46: tadarthaṃ yamaniyamābhyāmātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ //

kiṃ samādhiviśeṣa eva tattvajñānasādhanam / maivam / kiṃ tu / tadarthaṃ yamaniyamābhyāmātmasaṃskāro yogaccādhyātmavidhyupāyaiḥ (sū. 46) samānamāśramiṇāṃ dharmasādhanam / ahiṃsā satyamasteyaṃ brahmacaryamaparigraha iti yamaḥ / niyama iti / yasyāśramiṇo 'sādhāraṇo dharmopāyaḥ / yoga iti viṣayeṇa yogaśāstraṃ pātañjalaṃ lakṣayati / yogācāraḥ ekākitā āhāraviśeṣaḥ ekatrānavasthānamityādi yatidharmoktam / ete 'pi tattvajñānakramotpādakrameṇāpamargasādhanamityarthaḥ // 46 //

NyS_4,2.47: jñānagrahaṇābhyāsastadvidyaiśca saha saṃvādaḥ //

nanu yadyete tattvajñānotpādakrameṇāpavargopāyaḥ kṛtaṃ tarhyānvīkṣikyetyata āha /
jñānagrahaṇābhyāsastadvidyaiśca saha saṃvādaḥ (sū. 47) //

tadvyācaṣṭe tadarthamiti prakṛtam / ātmavidyā'nvīkṣikī / abhyāsaḥ satatakriyā tatra prayatna ityarthaḥ / prayojanamāha prajñāparipākārtham / paripākastu saṃśayacchedanam /

kiṃ dehādyatirikta
ātmā uta neti saṃśayaḥ /
tasya cchedanaṃ lokasya tattvajñānamātmani tadavarodhaḥ adhyavasitaṃ pramāṇena /
tasyābhyanujñānaṃ tarkeṇa // 47 //

NyS_4,2.48: taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyorthibhiranasūyubhirabhyupeyāt //

sabrahmacārī sahādhyāyī /

guruśiṣyasahādhyāyibhyo 'nyaḥ śāstreṇānuśiṣṭaḥ śiṣṭaśreyorthinaḥ śreyasi mokṣalakṣaṇe śrāddhāḥ /

teṣāmapavarge śraddhādarśanādasti tadupāyābhyāsaḥ prāgabhavīya ityanumīyate /
tena teṣāmapi prāgbhavīyasaṃskāravaśātpratibhopāvasanīyeti /
abhyupeyādabhimukhamupetya jānīyāt gurvādibhiḥ sahetyarthaḥ /
nītārtham gatārtham // 48 //

NyS_4,2.49: pratipakṣahīnamapi vā prayojanārthamarthitve //

tadanena gurvādibhirvādaṃ kṛtvā tatvanirṇaya uktaḥ /

yadi ca manyeta pakṣapratipakṣaparigrahaḥ pratikūlaḥ parasya gurvādestasmānna vādo 'pyucita
iti /
tatredaṃ sūtramupatiṣṭhate /
pratipakṣahīnamapi vā prayojanārthamarthitve (sū. 49) //

vyācaṣṭe tamabhyupeyāditi varttate /
parato gurvādeḥ prajñāmupāditsamānastattvabubhutsāprakāśanenātmanaḥ śarīrādibhyo bhedaṃ bubhutsaityabhidadhānaḥ svapakṣamanavasthāpayan svadarśanaṃ gurvādikṛtādvicārātpūrvapakṣocchedena siddhāntavyavasthāpanalakṣaṇāt svadarśanaṃ pariśodhayet /
anyonyapratyanīkāniṃ ca prāvādukānāṃ darśanānyayuktaparityāgena yuktaparigrahaṇena ca pariśodhayediti saṃbadhyate // 49 //

NyS_4,2.50: tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat //

nanu yatra vādasyaiva daśeyamīdṛśī tattvanirṇaye dattajalāñjalī tarhi jalpavitaṇḍe ityata āha /

svapakṣarāgeṇa caikai nyāyamativarttante /
tatra /
tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat (sū. 50) iti sūtram /
tad vyācaṣṭe anutpannatattvajñānānāmiti // 50 //

NyS_4,2.51: tābhyāṃ vigṛhya kathanam //

na kevalaṃ tadarthaṃ ghaṭamānānāṃ jalpavitaṇḍe api tu vidyānirvedādibhinaśca pareṇāvajñāyamānasya /

tābhyāṃ vigṛhya kathanam (sū. 51) iti sūtram / yastu svadarśanavilasitamithyājñānāvalepadurvidagyatayā sadvidyānavairāgyādvā lābhapūjākhyātyarthitayā kuhetubhirīśvarāṇāṃ janādhārāṇāṃ purato vedabrāhmaṇaparalokādidūṣaṇapravṛttastaṃ prati vādī samīcīnadūṣaṇamapratibhayāpaśyan jalpavitaṇḍe avatārya vigṛhya jalpavitaṇḍābhyāṃ tattvakathanaṃ karoti vidyāparipālanāya / mā bhūdīśvarāṇāṃ mativibhrameṇa taccaritamanuvartinīnāṃ prajānāṃ dharmaviplava iti / idamapi prayojanaṃ jalpavitaṇḍayoḥ / na tu lābhakhyātyādi dṛṣṭam / na hi parahitapravṛttaḥ paramakāruṇiko munirdṛṣṭārthaṃ parapāṃsulopāyamupadiśatīti / śaṅkāvārttikam / vyāpakatvādantaḥ karaṇasyeti / (525/13) asya vakṣyamāṇo 'bhisandhiḥ / nirākaroti / noktottaratvād sāṃkhyaṃ dūpayadbhirityarthaḥ / śaṅkitā svābhiprāyamudghāṭayati / svāṅgagatīkṣaṇeti / yāvaddhastāvacchinne ātmapradeśe prayatno na jāyate na tāvattatrakarma na ca tatrātmamanaḥ sannikarṣaṃ vinā prayatnaḥ / na ca manasa indriyasaṃyogaṃ vinekṣaṇam / na cāṇunā manasā indriyeṇa haste cāparyāyeṇa sambhavaḥ / tasmādvyāpakaṃ mana iti śaṅkārthaḥ / nirākaroti na śarīrātmamanaḥ saṃyogayaugapadyāt prayatnadarśanayoryupagadutpatteḥ / tatrātmanaḥśarīrasambandhātsvāṅgagatiriti / pāṇicālanecchāpekṣeṇātmamanaḥsaṃyogena pāṇiṃ cālayāmītyevamākāraḥ prayatno jāyate tatra prayatnavadātmamanaḥsaṃyogātpāṇau kriyā jāyate / yadyapyātmanaḥ sarvāṅge saṃyogo na viśiṣyate tathāpīcchāviśeṣādutpannaḥ prayatnaviśeṣaḥ pāṇāveva karma karoti / nānyatra prayatnavadātmasayogāccakṣuṣaḥ preraṇam / yadyapi cānayoḥ prayatnayorna yugapadutpādaḥ tathāpi tadatyantasaukṣmyātkālabhedo na lakṣyate /

nanvekasminnātmapradeśe varttamānasaṃyogo vā prayatno vā kathaṃ deśāntare asaṃyogityaprayatnavati kāryamārabhata ityata
āha /
na cātmanaḥ pradeśāḥ santīti /
pariśiṣṭavārttikaṃ bhāṣyavyākhyayā vyākhyātam // 51 //

iti miśraśrīvācaspativiracitāyāṃ nyāyavārttikatātparyaṭīkāyāṃ caturthodhyāyaḥ samāptaḥ //

4 adhyāye 1 āhnike 67 sūtrāṇi 24 prakaraṇāni / 2 āhnike 51 sūtrāṇi 6 prakaraṇāni / ādita ārabhyamilitvā 460 sūtrāṇi 60 prakaraṇāni /

atha pañcamo 'dhyāyaḥ /

NyS_5,1.1: sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakāraṇāhetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ //

atha pramāṇādayaḥ padārthā uddiṣṭā lakṣitāśca tatkimaparamavaśiṣyate yadarthaṃ pañcamo 'dhyāya ārabhyataityata āha / sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpājjātibahutvamiti bhāṣyam / tasyārthamāha vārttikakāraḥ / jāteḥ saṃkṣepeṇoktāyā ityādi / (529/1) yadyapi jātinigrahasthānabhedā jātinigrahasthānasāmānyalakṣaṇānantaraṃ prathame 'dhyāye yuktā lakṣayituṃ tathāpyeṣāṃ bahutvātprameyaparīkṣāyāṃ vilambhomābhūdapekṣitā cāsau śiṣyaiḥ / saṃśayādiparīkṣāṃ tu vinā prameyaparīkṣā na śakyate / tasmānmuniḥ śiṣyānurodhena parīkṣāṃ tāvadvarttayāṃ babhūva / tadanantaramavaśiṣṭaṃ jātinigrahasthānaviśeṣalakṣaṇaṃ varttayati / jalpavitaṇḍāparīkṣā cānantaraṃ pravṛttā tadaṅgaṃ ca jātinigrahasthāne ityavāntarasaṃṅgatirastīti sarvamadātam / viśeṣopayogi sāmānyalakṣaṇamāha / tatra jātirnāmeti / pratiṣedhabuddhyā prayukta iti śeṣaḥ / āhnikārambhamākṣipati / jāteḥ prayogapratiṣedhāditi / parivarjanaṃ tu sāmānyajñānādipa bhavanna viśeṣajñānamapekṣata iti bhāvaḥ / samādhatte nārambhaprayojanasyoktatvāt / etadeva smārayati svayaṃ ca sukaraḥ prayoga iti / prāśnikaiḥ katamā jātirityukte svayaṃ ca sukaraḥ prayoga iti / atha vā sadvidyāvidviṣā adhikṣipte tatve ahnāya tannirāsahetāvasphurati sākṣiṇāṃ purata ekāntaparājayādvaraṃ saṃdeho 'pyastu kathaṃ citparaparājayoveti buddhyā pāṃśabhirivāvakiran jātiṃ prayuṅkte / tena hi loke tattvamavasthāpitaṃ bhavati / anyathā 'sanmārgapravṛtto lokaḥ syāt / na ca nakhacapeṭādibhirvidyāvidveṣiṇo nirākaraṇe tadutthāpitakuhetunirākaraṇadhīrasti laukikānām / tasmānna nakhacapeṭādaya upadeṣṭavyāḥ śāstrakṛtetyabhiprāyavānāha / sādhusādhananirākaraṇārthaṃ veti / atattvaviṣayatvena paramārthato 'sādhvapi sādhanamahnāya dūṣaṇasyāpratibhāsanātsādhvityuktam / lābhapūjākhyātikāmaścetyanvācaye cakāraḥ / prasiddhaṃ tāvattatvaparipālane prayojanaṃ tasminsatyetadapyanvācīyataityarthaḥ / matāntaraṃ nirākartumupanyasyati / asādhusādhaneti (503/2) tattvaviṣayamapi sādhanamasādhviti viditavān vādakāle cāpratibhayāsādhuttvopapādanaṃ na sphurati / asādhyetaditi smarannevāsau jātiṃ prayuṅkte tadidamuktamanabhijñatayā sādhanadośasyeti / atha vā jānannapi jātiṃ prayuṅkto tasya sādhanasya doṣapradarśanārthaṃ prasaṅgavyājena madīyaṃ tāvaddūṣaṇābhāsam evaṃ tvadīyamapi sādhanābhāsaṃ yadi tvatsādhanaṃ samyak tadā madīyamapi samyak syāditiprasaṅgaḥ tadvyājena sādhanaṃ dūṣayatītyarthaḥ / tadetatparamataṃ dūṣayati / etattviti / jātyabhidhāne hi paryanuyojyopekṣaṇaṃ niranuyojyānuyogaśceti dvayaṃ nigrahasthānaṃ tasmādbuddhvetyuktam / atha na budhyate tatkimiti jātiṃ prayuñjīteti / yo hi samādarśanamātrātpūrvābhyastamapi vismarati tasya kaiva kathā ananusaṃhitapūrvajātyudbhāvanasyeti bhāvaḥ / etena buddhābuddhā veti vikalpāsambhavenānaikāntike sādhane prayukte pañcānāṃ sādharmyasamavaidharmyasamavikalpasamasādhyasamasaṃśayasamānāṃ jātīnāṃ prayogaḥ pratyuktaḥ / pūrvā parabhāva iti / pūrvasya yuktasya sādhanasya yuktamuttaram / aparasyāyuktasya sādhanasyāyuktamuttaramiti / nanu sādharmyasamādītyucyate / na ca vastutaḥ sādharmyasamādīnāṃ sāmyamasti sthāpanayā tathā satyajātitvaprasaṅgādityata āha / samīkaraṇārthaṃ prayoga iti / ābhimānikaṃsāmyaṃ na vāstavamityarthaḥ / sādharmyameva samaṃ yasmin prayoga iti śeṣaḥ / tadidamuktaṃ samārthaḥ sādharmyasamārthaḥ samīkaraṇārthaḥ prayogo draṣṭavya iti / evaṃ vaidharmyameva samamityatra vigrahe svarūpeṇa sāmyamuktvā viśeṣahatvabhāvena sāmyamāha viśeṣahetvabhāvo veti / ye tvāhuḥ sarveṣvevādapeśeṣu sarvāsāmeva jātīnāṃ prayoga iti tān pratyāha / sarvāpadeśavyāptiḥ sarvajātiprayogasya (531/2) / apadeśo hetuvacanam / ye punaḥ sādharmyasama ityādau samaśabdastasya sādhanavādijātivādinostulyārthatvād yādṛśo vādī tādṛśaḥ prativādyapi sādharmyeṇa dvau samāviti manyante tānpratyāha na ca vādiprativādinostulyatā sumārthaḥ prativādī jātivādī vivakṣitaḥ // 1 //

NyS_5,1.2: sādharmyavaidharmyābhyāmupasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau //

pratiṣedhāviti sūtrapūraṇena pulliṅgaṃ samarthayate / anyathā jāteḥ prakṛtatvātsamānādhikaraṇyena sādharmyavaidharmyasame iti syāt / taddharmaviparyayopapatteḥ kṛte sādhyaviparyayopapattyarthamityarthaḥ / bhāṣye nidarśanaṃ kriyāvānātmā dravyasya kriyāhetuguṇayogāditi / asti khalvātmanaḥ kriyāheturguṇaḥ prayatno 'dṛṣṭaṃ vā loṣṭasyāpi kriyāheturguṇaḥ sparśavadvegavaddravyasaṃyoga iti / evamupasaṃhṛte paraḥ sādharmyeṇaiva pratyavatiṣṭhate niṣkriya ātmā vibhutvādākāśavaditi / atra ca sādhanamābhāsamuttaraṃ ca na jātiḥ vibhutvasyākriyatvepana svabhāvataḥ pratibandhāt / tenaitadupekṣya vārtikakāra udāharaṇāntaramāha /

yathā 'nityaḥ śabda utpattidharmakatvād /
idaṃ tu samyaksādhanamuttaraṃ tvābhāsamiti /
sādharmyokte sādharmyasamaḥ vaidharmyokte vaidharmyasamaḥ /
evaṃ sādharmyokte vaidharmyasamaḥ vaidharmyokte sādharmyasama iti // 2 //

NyS_5,1.3: gotvādgosiddhivattatsiddhiḥ //

kathaṃ punariyaṃ jātiḥ, atha prakaraṇasamodbhāvanaṃ samyaguttarameva kasmānna bhavatītyata āha /
anayośca sādharmyavaidharmyasamayoruttaram /
gotvādgosiddhivattatsiddhiḥ (sū. 3) //

bhavedevaṃ yadyanvayavyatirekamātrāddhetorgamakatvaṃ syāt tato viśeṣagrahaṇābhāvātprakaraṇasamatvaṃ bhavet / na tvevaṃ bhavati svābhāvikasambandhabhājo gamakatvāt / svabhāvasaṃbaddhaṃ ca kṛtakatvamanityatvena, na tvamūrttatvasya nityatvena svābhāvikaḥ sambandhaḥ buddhikarmādau vyabhicārāt / tasmādgṛhyamāṇaviśeṣatvānna prakaraṇasamaḥ / yathā gotvādgauḥ sidhyati svābhāvikapratibandhāt / natu sāsnādisaṃbandhāditi bhāṣyaṃ sāsnādītyatadguṇasaṃvijñano bahuvrīhiḥ / tena vyabhicāriṇaḥ śṛṅgādayo gṛhyante / vārttikam ekasyānanvayādekasyāvyāvṛtteḥ / (532/11) ekasya sattvasya gavā 'nanvayād aśvādau vyabhicārādananvayaḥ / ekasyaikaśaphatvādervaidharmyasya goṣvevāvyāvṛtteḥ mahiṣādāvapi vyāvṛtterityarthaḥ // 3 //

NyS_5,1.4: sādhyadṛṣṭāntayordharmavikalpādubhayasādhyatvācca utkarṣāpakarṣavarṇyāvarṇyavikalpasādhyasamāḥ //

sādhyadṛṣṭāntayordharmavikalpādubhayasādhyatvāccotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyasamāḥ (sū. 4) //

ubhayasādhyatvātsādhyasamaḥ / pañcānāṃ jātīnāṃ sādhyadṛṣṭāntayordharmavikalpādityanena pañcaiva lakṣaṇāni sūcitāni / tāni ca jātisamākhyābhirmitho viśiṣyante / anityaḥ śabdaḥ kṛtakatvād ghaṭavadityukte yadaivaṃ prativādī prasaṅgena pratyavatiṣṭhate yadi ghaṭasādharmyātkṛtakatvādanityaḥ śabdaḥ tasmādeva ghaṭasādharmyādrūpādimatā 'pi śabdena bhavitavyam / na cedrūpādimānmā bhūttathā 'nityo 'pi / na cāsti viśeṣahetuḥ kṛtakatvādanityena bhavitavyaṃ na punā rūpādimateti / so 'yaṃ sādhyadṛṣṭāntayorddharmavikalpādvaicitryādyatrotkarṣaṃ prasañjayati sa utkarṣasamaḥ / evaṃ tadeva sādhyadṛṣṭāntayordharmavaicitryamapakarṣeṇa viśiṣyamāṇamapakarṣasamasya lakṣaṇam / sādhyadṛṣṭāntayordharmavaicitryātsvarūpeṇā sādhyāsādhanatvaprasaṅgajanane varṇyāvarṇyasamau / sādhyadṛṣṭāntadharmavikalpahetukavarṇyatvanibandhanaṃ tu hetvādyavayavogitvaprasañjanaṃ sādhyasamaḥ / ata evobhayasādhyattvāditi sādhyatvaṃ hetumāhamādhya samasya sūtrakāraḥ / bhāṣyakāro 'pi hetvādyavayavasāmarthyayogīti bruvāṇastatprasañjanaṃ sādhyasamaṃ manyate / tadetadvārttikakṛdāha / ghaṭā vā 'nitya ityatra ko heturiti / (533/9) na ca yadi samākhyābhedena viśiṣyamāṇaṃ lakṣaṇapadaṃ bhinnārthaṃ tarhi samākhyāpadānyeva lakṣaṇāni santu kṛtaṃ lakṣaṇapadeneti vācyam / lakṣaṇapadasahitānāmeva teṣāṃ lakṣyabhedapratipādakatvāditi // 4 //

NyS_5,1.5: kiñcitsādharmyādupasaṃhārasiddhervaidharmyādapratiṣedhaḥ //

āsāṃ ṣaṇṇāṃ jātīnāṃ pratyākhyānam /
kiñcitsādharmyādupasaṃhārasiddhervaidharmyādapratiṣedhaḥ (sū. 5) //

yasya dharmiṇaḥ sādhyadharmeṇa svābhāvikasaṃbandhaḥ sādhako dharma upapadyataupapanno bhavati sa dharmastasya sādhyadharmasya sādhanaṃ sādhyadharthmaṇyupasaṃhviyate / tathā ca śabdeneti / upanayapadenetyarthaḥ / yatpunaretadvibhāgajāvibhagajavikalpavannityānityavikalpa iti tatrāha / yathotpattidhamrakatvamanvayavyatireki naivaṃ vibhāgajatvam / ayamarthaḥ vikalpasamamuttaraṃ vadatā hi yathā satyutpattimattve ghaṭo na vibhāgajaḥ iti vyavasthito vikalpaḥ evaṃ satyutpattimattve satyapi vibhāgajavacchabdo 'pi nityo bhaviṣyati ghaṭastvanitya ityuktam / tatra tāvadutpattidharmakatvaṃ yathā satyanityatve ghaṭādau dṛṣṭam ākāśādiṣu cāsatyanityatve na dṛṣṭaṃ tenānityatvena svabhāvapratibaddhamavadhāritaṃ naivamutpattidharmakatvasya vibhāgajatvenāvibhāgajatvena vā svābhāvikasaṃbandho gṛhīto yenotpattimatkiṃ cidvibhāgajaṃ kiṃ cidavibhāgajaṃ na bhavet / tasmā dvikalpasamaṃ jātyuttaraṃ vadatā 'tinirbandhena vibhāgajatvena śabdasya nityatvaṃ vaktavyaṃ tatradamupatiṣṭhate yathotpattidharmakatvamanvayavyatirekyanityatvaṃ prati naivaṃ vibhāgajatvaṃ śabdanityatvaṃ pratyanvayavyatirekīti / taddhyasādhāraṇamityarthaḥ / asādhāraṇyamāha / na hi kiṃ cicchabdādanyadvibhāgājjāyamānaṃ nityamānatvaṃ vā dṛṣṭam / (534/1) nanu vibhāgajo vibhāgo 'nityova dṛṣṭa ityata āha / thoktaviśeṣaṇamiti / kāraṇamātravibhāgapūrvakaḥ śabdo vibhāgajastu vibhāgaḥ kāraṇākāraṇavibhāgapūrvakaḥ iti siddhaṃ kāraṇamātravibhāgapūrvakatvamasādhāraṇamityarthaḥ // 5 //

NyS_5,1.6: sādhyātideśācca dṛṣṭāntopapatteḥ //

ṣaṇṇāṃ jātīnāṃ pratyākhyānamuktvā varṇyāvarṇyasādhyasamānāmaparaṃ pratyākhyānamāha / sādhyātideśācca dṛṣṭāntopapatteḥ (sū. 6) iti / tadvyācaṣṭe dṛṣṭāntaḥ sādhya iti bruvateti / caturdaśavidhajātivādināmiha dūṣaṇamupanyasyati / yattvatroktaṃ jātīnāṃ paunaruktyamiti / lakṣaṇabhedābhyāṃ kila lakṣyabhedābhedau lakṣaṇaṃ cedamekamiti na ṣaḍjātayaḥ tasmādvikalpasamāyāmevotkarṣasamādīnāmantarbhāva ityarthaḥ / dūṣayati / na paunaruktyam / tattallakṣyapadasahitāni pañca lakṣaṇāni ubhayasādhyatvāccetyanena saha lakṣaṇāni ṣaḍiti na kevalaṃ lakṣya bhedātprayogabhedadarśanācca / śaṅkate / yadi lakṣyabhedājjātibhedastata ānantyamiti cet / nirākaroti / nānavadhāraṇāditi / na lakṣyāṇāmavadhāraṇamastyeṣāmānantyāt / lakṣaṇopagraheṇa caturviṃśatirjātaya ityarthaḥ / lakṣyāṇāṃ lakṣaṇābhede 'pi bhede nidarśanamāha / tathā hi prakaraṇasamaiketi / sugamamitarat // 7 //

NyS_5,1.8: prāpya sādhyamaprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvācca prāptyaprāptisamau //

prāptyaprāptisamāviti lakṣyapadam / śeṣaṃ lakṣaṇam / asatsādhyate na tu sat / prāptaṃ sat / asataḥ prāptyasaṃbhavāt / tasmānna sādhyam / api ca yena yasya prāptistena gaṅgā sāgaraṃ prāptā sāgareṇasaṅgatā sāgareṇābhinnā tadvadevābhinne / cetsādhyasādhane nāsti sādhyasādhanabhāvaḥ tasya bhedādhiṣṭhānatvādityapi draṣṭavyam / aprāptisamastu sphuṭa eveti / nanu prāptyaprāptisamayormilitayoḥ sādhanapratiṣedhasyaikatvāt kathaṃ prāptyaprāptisamau bhinnāvityata āha / anayorbhedopadeśo vivakṣāta iti (535/9) / sādhanapratiṣedhasyaikatve 'pi prāpya vā 'prāpya veti vikalpabhedādbhedavivakṣetyarthaḥ / abhedavivakṣāyāṃ tvekamevottaram / yathā vṛkṣāṇāṃ bahutvaṃ vivakṣitvā bahuvacanaprayogo vṛkṣā iti tadbahutvasaṃkhyāyāva ekatvaṃ vivakṣitvaikavacanam ekaṃ vanamiti / udāharaṇena sādharmyaṃvaidharmyābhyāṃ pratyavasthānamiti jātisāmānyalakṣaṇaṃ manvāno deśayati / jātilakṣaṇābhāvāditi pariharati /

na sūtrārthāparijñānāditi /
sūtre nodāharaṇasādharmyaṃ vivakṣitamapi tu yena kena cidvidyamānenāsādhyena sādharmyam /
aprāptena vā hetunā sādhamaryamiti na sāmānyalakṣaṇāyoga
iti // 8 //

NyS_5,1.9: ghaṭādiniṣpattidarśanāt pīḍane cābhicārādapratiṣedhaḥ //

pratyākhyānam--- ghaṭādiniṣpattidarśanāditi sūtraṃ, tadvyācaṣṭe mṛtpiṇḍaprāptānāṃ daṇḍādīnāṃ na gaṅgāsāgaravadaviśeṣaḥ / mṛdavayavāḥ pūrvavyūhaparityāgeneti / (536/2) sādhyaṃ karma tacca mṛdavayavāste ca siddhā evetyavyabhicāraḥ / ghaṭastu phalaṃ na sādhya iti bhāvaḥ / ko 'prāptyartha iti/aprāptasya sādhakatve 'tiprasaṅgaḥ iti bhāvaḥ / uttaraṃ parasparopaśleṣamantareṇa sādhakatvamiti / anyathā tūddeśenāyaṃ prāpta eva /

yaduddeśenābhicāraḥ śyenādinā kriyate tasyaiva pratyavāyo bhavati nānyasyeti niyamaḥ /
atrāpi hetutvaṃ kriyāṃ prati dṛṣṭam /
yathā paṅkākhyāyāṃ bhuvi /
sugamamanyat // 9 //

NyS_5,1.9: dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānācca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau //

dṛṣṭāntasya kāraṇānapadeśātpratyavasthānācca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau (sū. 9) //

dṛṣṭāntasya kāraṇaṃ pramāṇaṃ tasyānapadeśātprasaṅgapasamaḥ sādhyasamo hi dṛṣṭānte sādhyavaddhetvādyavayavaṃ prasañjayati / pañcāvayavaprayogasādhyatāṃ dṛṣṭāntasya gatasyānityatvasya prasañjayatītyarthaḥ / prasaṅgasamastu dṛṣṭāntagatasyānityatvasya pramāṇamātrasādhyatāmityapaunaruktyam / bhāṣyaṃ sādhanasyāpi / dṛṣṭāntagatasyānityatvaspaya sādhanaṃ pramāṇaṃ vācyamiti / vārttikaṃ ghaṭa eva tāvadanitya ityatra ko heturiti / atra kiṃ pramāṇamityarthaḥ / bhāṣyaṃ pratidṛṣṭānta udāhniyate / kiṃyāhetuguṇayuktamākāśamakriyaṃ dṛṣṭaṃ tasmādanena pratidṛṣṭāntena kasmāt / kriyāhetuguṇayogo niṣkriyatvameva na sādhayatyātmana iti śeṣaḥ / yadi punariyamanaikānitakadeśanā syāt kriyāhetuguṇayuktasyāpyakriyatvaṃ dṛṣṭaṃ yathākāśasyeti tad etatsaduttaraṃ syāt / na tvevametaditi jātiḥ / śaṅkate / vāyvākāśasaṃyogasyeti / nirākaroti / na tatsamānadharmopapatteḥ / tatsamānadharmaṇo dharmiṇaḥ kriyāvattvopapatteḥ / yadi tathābhūta evākāśe kasmānna karotītyata āha yastvasāviti / (537/1) yastu manyate kāryotpādaikyavyaṅnyameva kāraṇaṃ na dṛṣṭakāryakāraṇasādharmyavyaṅnyamapīti, tasya dūṣaṇānyāha yadi ceti /

NyS_5,1.10: pradīpopādānaprasaṅganivṛttivattadvinivṛttiḥ //

yadi prajñāpanārthamuttaraṃ nāprajñāto dṛṣṭāntaḥ / tatra laukikaparīkṣakāṇāṃ buddhisāmyāditi śeṣaḥ /

NyS_5,1.11: pratidṛṣṭāntahetutve ca nāheturdṛṣṭāntaḥ //

sa ca kathamahertuna syāditi (538/1) kathaṃ hetuḥ syāditi / abhyupagamāditi / madīyasya ca dṛṣṭāntasyābhyupagamānna tvadīyo dṛṣṭānta ityarthaḥ / athaivaṃ prayuṅkte yathā madīyo na dṛṣṭāntastathā tvadīya iti tathāpi vyāghātānna dṛṣṭānto madīyasyādṛṣṭāntatve sādhye pratidṛṣṭāntena hi tena madīyasyā dṛṣṭāntatā sādhyā, sa cenna dṛṣṭāntaḥ madīpasyādṛṣṭāntatā sādhyeti vyāhatamityarthaḥ // 9 // 10 // 11 //

NyS_5,1.12: prāgutpatteḥ kāraṇābhāvādanutpattisamaḥ //

udāharaṇapuraḥsaraṃ bhāṣyakāro vyācaṣṭe anityaḥ śabdaḥ prayatnānantarīyakatvād
ghaṭavadityukta iti /
tadaśrāvātkāraṇābhāvādanityatvasya kāryasyābhāve nityatvaṃ prāptam /
nityatvānityatvābhyāṃ rāśyantarābhāvāditi // 12 //

NyS_5,1.13: tathābhāvādutpannasya kāraṇopapatterna kāraṇapratiṣedhaḥ //

tasya pratyākhyānam / tathā bhāvāpadutpannasya kāraṇopapatterna kāraṇapratiṣedhaḥ / (sū. 13) //

nityatvena hi śabdasya dharmeṇānutpattyā pratyavastheyam / na cānutpannaḥ śabda iti nitya iti cānutpattidharmaka iti ca sambhavati / utpannastṛtpattidharmā ca śabdaścāni tyaśceti nānutpattyā śakyaṃ pratyavasthātumityarthaḥ / kāraṇopapatteriti prayatnānantarīyakatvasya pratiṣedha ityarthaḥ / yaduktaṃ kāraṇābhāvādanityatvasya kāryasyābhāve nityatvaṃ prāptamiti tatrāha vārtikakāraḥ / jñāpakaścāyaṃ heturna kāraka iti / kārako hi heturnivartamānaḥ svakāryaṃ nivartayati na tujñāpakastadabhāve 'pi bhūmau ciranikhātānāṃ nidhyādīnāmanivṛtteriti / tataśca viśeṣaṇa manarthakaṃ prāgutpatterati / (539/4) prāgasato hi sattāsambandha utpattiḥ prāgapi cedasāvabhyupagataḥ prāgiti viśeṣaṇamanarthakam / utpatterabhāve sadaivānutpattidharmakatvādityarthaḥ / apare tu prāgutpatteḥ kāraṇābhāvādityukte arthāpattisamaiveyaṃ jātiriti matvā 'syā uttaramāhuḥ yadaivaṃmucyeta prayatnānantarīyakatvādanityaḥ śabda iti tadarthādaprayatnānantarīyakatve nityatvamuktaṃ bhavatītyarthāpattitaḥ pratipakṣasiddherarthāpattisamaiveyaṃ jātirityabhimānaḥ / evaṃ kṛte ta evāsyāṃ jātāvuttaraṃ bruvate nāyaṃ niyama iti / tadetatpareṣāṃ mataṃ dūṣayati / etattviti / śaṅkate / jātilakṣaṇābhāvānneyaṃ jātiriti cet / sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ na cānutpattisamāyāḥ sādharmyaṃ vaidharmyaṃ vā 'sti kena cidityarthaḥ /

nirākaroti /
nānutpannairahetubhiḥ sārūpyāditi /
yathā 'nutpannāstantavo na paṭasya kāraṇaṃ tathā śabdotpatteḥ prāganutpannaṃ prayatnānantarīyakatvaṃ nānityatvasya kāraṇamiti sādharmyeṇa pratyavasthānamityasti sāmānyalakṣaṇamityarthaḥ /
etāvatā cārthāpattisamāyā anutpattisamāto bhedo darśitaḥ ihānutpannairahetubhiḥ sāmyena kāryapratiṣedhāt arthāpattisamāyāṃ vākyārthaviparītāropeṇa pratiṣedhāditi // 13 //

NyS_5,1.14: sāmānyadṛṣṭāntayoraindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ //

dṛṣṭāntaḥ prayatnānantarīyakatvasya hetorghaṭa iti /
yathā hi viśeṣadarśanaṃ niścayasya kāraṇamastīti niścayotpattireva sādharmyadarśanamātramasti saṃśayasya kāraṇamiti saṃśayenāpi bhavitavyamityarthaḥ /
sūtrārthaprayojanamākṣepasamādhānābhyāṃ sphuṭīkaroti /
saṃśayasamā sādharmyasamāyā iti // 14 //

NyS_5,1.15: sādharmyātsaṃśaye na saṃśayo vaidharmyād ubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamācca sāmānyasyāpratiṣedhaḥ //

asya pratyākhyānasūtram / sādharmyātsaṃśaye na saṃśayo vaidharmyāduśrayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamācca sāmānyasyāpratiṣedhaḥ (sū. 15) / na sāmānyadarśanamātraṃ saṃśayasya kāraṇamapi tu viśeṣādarśanasahitaṃ viśeṣadarśane tu tadrahitaṃ na kāraṇamiti sūtrārthaḥ / ubhayathā veti / sādharmyaviśeṣadarśanābhyāmityarthaḥ / nityatvānabhyupagamācca sāmānyasyeti / nityaṃ saṃśayakāraṇatvānabhyupagamātsādharmyasyetyarthaḥ // 15 //

NyS_5,1.16: ubhayasādharmyātprakriyāsiddheḥ prakaraṇasamaḥ //

upalakṣaṇaṃ caitad ubhayasādharmyāditi / ubhayavaidharmyādityapi draṣṭavyam / etadvyācaṣṭe bhāṣyakāraḥ ubhayena nityena cānityena ceti / dvitīyaśca nityasādharmyātpratipakṣaṃ pravartayati nityaḥ śabdaḥ śrāvaṇatvācchabdatvavaditi / atha dvitīyasādhanapravṛttau prathamasya sādhanasya kiṃ bhavatītyata āha / evaṃ ca sati prayatnāṃnantarīyakatvāditi heturanityasādharmyeṇocyamāno na prakaraṇamativartate / mā 'tivarttiṣṭa prakaraṇaṃ ko doṣa ityata āha / prakaraṇānativṛtternirṇayānativarttanam / nirṇayāniṣpattirityarthaḥ / evamānityasādhanavādinaṃ pratyuttaraṃ darśayitvā nityasādhanavādinaṃ pratyāha / samānaṃ caitannityasādharmyeṇocyamāna iti / tadevaṃ sādharmyeṇa prakaraṇasamadvayamuktaṃ tathā vaidharmyeṇa prakaraṇasamadvayaṃ nityānityasādhanavādināveva pratyāha / samānaṃ caitaditi / ubhayavaidharmyāditi / nityākāśavaidharmyātkṛtakatvādanityaghaṭavaidharmyāccāsparśavattvāditi / tadevaṃ prakaraṇasamacatuṣṭayam / pūrvapakṣavārttikaṃ saṃśayasamasādharmyasamābhyāmiti (540/13)pariharati / nobhayapakṣasādharmyāttadbhedopapattiriti / prakaraṇasame hi svapakṣaniścayena mayā vādipakṣasādhanaṃ dūṣaṇīyamiti buddhyā pravarttate /

sādharmyasamasaṃśayasamayostu vādisādhanena sāmyamātrāpādanena taddūṣaṇaṃ,
na tu pratipakṣaniścayeneti viśeṣaḥ /
iha tu sāmyamātrāpādanaṃ na sādhanena, kiṃ tu dūṣaṇairityetāvatā samārthaḥ prayogaḥ sama iti boddhavyam // 16 //

NyS_5,1.17: pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapatiḥ pratipakṣopapatteḥ //

asya pratyākhyānam / pratipakṣātprakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ / (sū. 17) //

dvayoḥ sādhanayostadānīmagṛhyamāṇaviśeṣayoḥ ko 'yamabhimānaḥ prativādino yanmayāsvapakṣasādhanenaiva vādinaḥ sādhanaṃ dūṣaṇīyamiti / samānabalayoścedayamātmīyātsādhanātsvapakṣasiddhipamicchati ato 'nicchannapi vādināpi sādhanātsiddhimabhyupagamayitavyaḥ / anyathā svasādhanātsādhyasiddhimupajīvya vyaktamiyaṃ rājaṅkulasthitiriti / evaṃ vyavasthite sūtrabhāṣye yojayitavye / pratipakṣātpratipakṣasādhanātprakaraṇasya prakriyamāṇasya sādhyasyeti yāvat / siddheḥ samānāt svasādhanāt pratiṣedhasya prativādisādhanasya svasādhyasiddhidvāreṇa parakīyasādhanapratiṣedhasyānupapattiḥ / kasmātpratiṣedhānupapattirityata uktaṃ pratipakṣopapatteḥ / phalataḥ parakīyasādhanasya samānātsvasādhanātprakriyāsiddhiṃ svasādhyasiddhiṃ bruvatā pratipakṣātprakriyāsiddhiruktā bhavati prativādinā / nanvevaṃ prakaraṇasamāvhayo hetvābhāso nodbhāvanīyaḥ prativādinā jātyuttaraprasaṅgādityata āha / tattvānavadhāraṇācca prakriyāsiddhiḥ / svasādhyanirṇayena parasādhyavighaṭanabuddhyā prativādinā sādhanaṃ prayujyamānaṃ prakaraṇasamajātyuttaraṃ bhavati / satpratipakṣatayā vādinaḥ sādhanamaniścāyakaṃ karomīti buddhyā pratipakṣasādhanaṃ prayuñjāno na jātivādī saduttaravāditvāt / satpratipakṣatāyā hetudoṣasyānaikāntikādivadupapāditatvāt / tattvānavadhāraṇādityanena prakaraṇasamodāharaṇaṃ darśitam / vārtikaṃ viruddhāvyabhicāryeṣa

uktottara iti /
tulyabalayorekatarasmātsvasādhyasiddhimabhyupagacchatordvayorapi phalato vyabhicāraḥ sidhyati /
na ca viruddhāvyabhicārī sambhavati /
avyabhicāro hyavinābhāvaḥ sa ca pañcarūpasampattiścatūrūpasampattirvā na viruddhāvyabhicāriṇi sāstītyarthaḥ // 17 //

NyS_5,1.18: traikālyāsiddher hetorahetusamaḥ //

sūtrābhāṣyavārtikāni pramāṇasāmānyaparīkṣāvyākhyānena vyākhyātāni // 18 //

NyS_5,1.19: na hetutaḥ sādhyasiddhestraikālyāsiddhiḥ //

NyS_5,1.20: pratiṣedhānupapatteśca pratiṣeddhavyāpratiṣedhaḥ //

NyS_5,1.21: arthāpattitaḥ pratipakṣasiddherarthāpattisamaḥ //

udāharaṇapuraḥsaraṃ sūtraṃ yojayati /
anityaḥ śabda iti /
anityasādharmyādanityaṃ śabdaṃ bruvāṇo bhavānanakṣaraṃ nityasādharmyānnityatvaṃ śabdasya brūtaityarthaḥ /
na sādharmyasamādau vādyabhiprāyavarṇanamityato bhedaḥ // 21 //

NyS_5,1.22: anuktasyārthāpatteḥ pakṣahānerupapattiranuktatvādanaikāntikatvāccārthāpatteḥ //

asya pratyādeśasūtram /
anuktasyārthāpatteḥ pakṣahānerupapattiranuktatvādanaikāntikattvāccārthāpatteḥ (sū. 22) //

tadvyācaṣṭe anupapādya sāmarthyamiti / tadeva khalvanuktaṃ vacanāllabhyate yatkalpanamanteraṇa vacanārtho na ghaṭate yathā pīno devadatto divā na bhuṅktaityukte rātrau bhuṅkta iti / yathā vā yāgena svargaṃ bhāvayedityukte 'ntarāpūrvaṃ kṛtveti vākyārthopapādane tasya sāmarthyāt / na tvavyabhicāriṇaḥ sādharmyātsādhye sādhyamāne 'rthāduktaṃ bhavati vyabhicāriṇā 'pi sādharmyeṇa sādhayitavyamiti / tasya vākyārthopapādane 'sāmarthyāt / tadantareṇa vākyārthopapatteḥ / yadi punaranupalabdhasāmarthyamanuktamapi gamyeta tatastvayā nityatvāpādane śabdasyocyamāne 'nucyamānamanityatvaṃ pratyetavyam / tathā ca bhavadabhimatasya nityatvasya vyāvṛttiḥ / tadidamāha anityapakṣasyānuktasya siddhāvarthādāpannaṃ nityapakṣasya hāniriti / viparyayeṇāpi pratyavasthānasambhavāt / anaikāntikatvamāha ubhayapakṣasamā ceyamiti / vyabhicārāccānaikāntikatvamāha /

na ceyaṃ vipayaryamātrāditi /
na hi bhojananiṣedhādevābhojanaviparītaṃ sarvatra kalpate /
dhanatvaṃ hi grāvṇaḥ patanānukūlagurutvātiśayasūcanārthaṃ na tvitareṣāṃ patanaṃ vārayati /
vārtikaṃ subodham // 22 //

NyS_5,1.23: ekadharmopapatteraviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvopapatter aviśeṣasamaḥ //

yadi ghaṭasādharmyātyaprayatnānantarīyakatvād ghaṭenāviśeṣo 'nityatvākhyaḥ śabdasya sattvātsādharmyātsarveṣāṃ sarvāviśeṣaprasaṅgaḥ / na tvevaṃ yathā prayanānantarīyakatvādapi sādharmyānna śabdaghaṭayoranityatvamaviśeṣa iti pratiṣedho 'viśeṣasamaḥ / aviśeṣa ityasya vivaraṇamubhayoranityatva iti / deśyaṃ vārtikaṃ sādharmyasamāto na bhidyate iti (542/6) / parihāravārttikaṃ naikasamasteti // 23 //

NyS_5,1.24: kvaciddharmānupapatteḥ kvaciccopapatteḥ pratiṣedhābhāvaḥ //

asya pratyādeśasūtram /
kva cittaddharmānupapatteḥ kva ciccopapatteḥ pratiṣedhābhāvaḥ (sū. 24) //

kva citsādharmye prayatnānantarīyakatvādau sati śabdāderghaṭādinā saha taddharmasya ghaṭadharmasyānityatvasyopapatteḥ kva citsādharmye śabdasya bhāvamātreṇa saha sattvādau bhāvamātradharmasyānupapatteḥ pratiṣedhābhāva iti yojanā / etaduktaṃ bhavati avinābhāvasampannaṃ sādharmyaṃ gamakaṃ na tu sādharmyamātramiti / sadbhāvo papattinimittamiti sadbhāvavyāpakamityarthaḥ / atrāntare vaināśikaḥ sattāvyāpakamanityatvaṃ manvāno deśayati / atha matamanityatvameva dharmāntaramiti / nirākaroti / evaṃ khalu vai kalpyamāna iti / pūrvapakṣottarapakṣapavanirvāhastṛtīye prapañcitaḥ / api ca santaḥ ke cana pramāṇāvadhṛtanityatvāḥ yathākāśādigātmaparamāṇavaḥ, ke citpramāṇaviniścitānityabhāvā yathā ghaṭādayaḥ tasmātsattvamanaikāntikatvādasādhakamityāha sataśca nityānityabhāvāditi / api ca yatpratiṣedhāya prasaṅgāpādanaṃ tadeva pratiṣedhyaṃ sādhayati, na tu niṣedhatītyāhasarvabhāvānāṃ sadbhāvopapatteriti / vārtikaṃ kva citsādharmyamupalabhyata iti / vyāpyatayeti śeṣaḥ /

atha śabdavarjamucyata
iti tatrāha vyarthaṃvā sarvabhāvagrahaṇam /
uktaśca viśeṣo 'nvayavyatirekasaṃpanno heturiti prayatnāntarīyakatvaṃ na tūttaraḥ sadbhāvopapatterityanvayavyatirekasampanna
iti // 24 //

NyS_5,1.25: ubhayakāraṇopapatterupapattisamaḥ //

yadyanityatvakāraṇaṃ prayatnānantarīyakatvamupapadyate tadasti śabdasyetyanityaḥ śabda iti /
prakaraṇasamāyāṃ jātau pakṣapratipakṣasādhanayoḥ samānabalatve 'pi prativādi svāsādhanāsvapakṣasiddhpavayā vādisādhanadūṣaṇe pravarttate, upapattisamāyāṃ tu svasādhanenaiveti viśeṣaḥ // 25 //

NyS_5,1.26: upapattikāraṇābhyanujñānādapratiṣedhaḥ //

asya pratyādeśasūtram /
upapattikāraṇābhyanujñānādapratiṣedhaḥ (sū. 26) //

vādyabhimatasya sādhanasyopapattau yatkāraṇaṃ tasvaya prativādinā 'bhyanujñānāditi bhāvaḥ /
prakaraṇasamapratyākhyānavadasyāpi pratayākhyānaṃ draṣṭavyam /
sugame bhāṣyavārttike // 26 //

NyS_5,1.27: nirdiṣṭakāraṇābhāvepyupalambhādupalabdhisamaḥ //

anityatvakāraṇasyeti / jñāpakasyetyarthaḥ / nanu yadvṛttayogaprāthamyayoḥ sādhanadharmo viṣayo na tu sādhyadharmaḥ sa hi tadvṛttayogasya viṣayaḥ evaṃ prayujyate yo yaḥ prayatnānantarīyakaḥ sa sarvo 'nityaḥ anena hi prayatnānantarīyakatvamanityādanyato vyāvarttitam / anityatvaṃ tvaniyataṃ sa yadyaprayatnānantarīyake śabde 'nyatra vā bhavet kaḥ prayatnānantarīyakattvasyānityatvaniyamavirodhaḥ evaṃ hi sa bhaved yadi nityo 'pi prayatnānantarīyako dṛśyeta na tvevamasti, tasmādupalabdhisamāyā utthānameva nāsti bījābhāvādityata āha vārtikakāraḥ sarvasādhyādhyāropeṇāvyāpakatvaṃ sādhanasyetyupalabdhisamārthaḥ / (543/7) yadyapi varṇātmakaḥ śabdo 'ni tyatvena sādhyatayā vivakṣitaḥ prakaraṇādanityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavaditi tathā 'pi śabdamātramanena pakṣīkṛtamityāropya bhāgāsiddhatvāropaṇaṃ sādhanasyetyupalabdhisamārthaḥ / samāropamevodāharaṇāntareṇa darśayati / sarvamanityamiti / śabdonitya iti pratijñāyāmapi sarvamanityamitnapavayāropyeti yojanā / bhāṣyakārodāharaṇāpatitopaścodāharaṇāntarapradarśanabījam / yastvanityaḥ śabda iti pratijñāyāṃ sarvānityatvāropo nirbīja iti na tuṣyati taṃ pratyāha / śrūyamāṇeti / yadyapyanityaḥ śabda iti śrūyate tathā 'pi sāmarththādādya iti vivakṣitaḥ /

śabdāntarotpādakatvaṃ sajātīyotpādakatvamiti1
evaṃ ca nāyogavyavacchedena śabdānityatvaṃ heturavyāpakatvāt /
nāpyanyayogavyavacchedena hetvantarasya vidyamānatvāditi jātivādino 'bhisaṃdhiriti // 27 //

NyS_5,1.28: kāraṇāntarādapi taddharmopapatterapratiṣedhaḥ //

asya pratayākhyānasūtram / kāraṇāntarādapi taddharmoyapatterapratiṣedhaḥ (sū. 28) tadvyācaṣṭe / prayatnānantarīyakatvāditi bruvateti / kāraṇataḥ prayatnācchabdasyotpattiniyamo vidhīyate varṇānāmanityatvaṃva sādhayitum / na tu kāryasya kāraṇaniyamaḥ, prayatnādeva sarvaḥ śabdo jāyate na tu vāyusaṃyogādvṛkṣabhaṅgāditi niyama ucyate yenāvyāpakatvaṃ hetoḥ syāditi / sūtrārthastu kāraṇāntarādapi jñāpakāntarādapi taddharmopapatteḥ sādhyadharmopapatterapratiṣedha iti / etadeva vārttikakāro vyācaṣṭe anityaḥ śabda iti bruvatā prayatnānantarīyakatveneti śeṣaḥ / sādhyāntarāṇāṃ śākhābhaṅgajaśabdānāṃ kāraṇamanityatvajñāpakaṃ na pratiṣidhyate / yadyapakṣīkṛtānāmapi kāraṇāntarādanityatvaṃ bhavati kāmaṃ bhavatvityarthaḥ / nāpi śabdasya sādhyasyānityatve kāraṇāntaraṃ pratayayabhedabheditvādi pratiṣidhyate / ekadeśimatamāha / apare tu parihāraṃ bruvate yadeva prayatnānantarīyakamitañ tidetadpava dūṣayati etattu nāvivādāditi / ayamabhisaṃdhiḥ / prayatnānantarīyakatvaṃ hi koṣṭhyasya vāyoḥ kriyāyāḥ sā hi prayatnavadātmasaṃyogājjāyate / vāyoḥ punaruraḥsthānādiṣu saṃyogavibhāgādayo na prayatnānantarīyakāḥ prāgeva tu śabdaḥ yadā cādyaśabdasyeyaṃ gatistadā kaiva katha prayatnānantarīyakatve 'ntyasya śravaṇavivarasamavāyinaḥ śrūyamāṇsya śabdasya / tasmādyaḥ prayatnānantarīyakatvaṃ śabdaspaya vinā pramāṇena pratipadyate na taṃ prati kiṃ citsādhyate pramāṇena / pramāṇānadhīnasya pratibhāsamātreṇa prameyasiddheḥ sarvatra sulabhatavāditi / tadanenāparitoṣabījamuktam / abhyupetya śabdasya prayatnānantarīyakatvamāha /

yadā tu prayatnānantarīyakatvamiti /
deśayati /
jātīti /
pariharati neti // 28 //

NyS_5,1.29: tadanupalabdheranupalambhādabhāvasiddhau tadviparītopapatter anupalabdhisamaḥ //

anupalabdhisamapratiṣedhasya lakṣaṇaṃ darśayituṃ tatpratiṣedhyaṃ tāvadāha bhāṣyakāraḥ /

na prāguccāraṇādvidyamānasyānupalabdhiriti / tasmādudakādivadāvaraṇādirasyānupalambhakāraṇaṃ bhavatītyata āha /

gṛhyeta caitadasyāgrahaṇakāraṇamiti /
pratiṣedhyamutkvā /
pratiṣedhasya jāterlakṣaṇamāha /
tadanupalabdheranupalambhādabhāvasiddhau tadviparītopapatteranupalabdhisamaḥ (sū. 29) //

vyācaṣṭe teṣāmāvaraṇādīnāmanupalabdhirnopapadyate / upalabhyamānatve upalabdhirūpatayā anupalabdhitvānupapatteḥ / tathā cānupalabdheranupalambhādanupalabdhirnāstītyāvaraṇādyupalabdhisiddhiriti / āvaraṇa ivāvaraṇānupalabdhirapyanupalabdhisametyarthaḥ // 29 //

NyS_5,1.30: anupalambhātmakatvādanupalabdherahetuḥ //

asya pratyādeśasūtram anupalambhātmakatvādanupalabdherahetuḥ (sū.30) //

āvaraṇādyanupalabdhirāvaraṇādīnāmabhāvaṃ gamayati / na tvātmano 'bhāvamāvaraṇādyupalabdhirūpaṃ na hyasāvanupalabdhirapyātmano yenātmābhāvaṃ gamayet / upalabdhirapyupalabhyaviṣayā nātmaviṣayā kiṃ punaranupalabdhiḥ / tasmādanupalabdhirupalabhyābhāvahetuḥ na heturātmābhāvasya tathā sati saiva na syāditi na syādupalabhyābhāvo 'pītyāvaraṇaṃ tadupalabdhinaśca syāditi / tadidamāha bhāṣyakāraḥ / anupalambhādityayamaheturiti / kasmāt / anupalambhātmakatvādanupalabdheḥ / etadvyācaṣṭe upalambhābhāvamātratvāditi / mātragrahaṇena jātivādyabhimatātmābhāvarūpatāṃ vyavacchinatti / nanviyamanupalabdhirbhavatūpalambhābhāvo mā ca bhūdupalabhyasya kimāyātamāvaraṇādyabhāvasyetyata āha / yadasti tadupalabdherviṣaya upalabdhyā tadastīti vijñāyate / na punaranupalabdheranupalambhātmatayā tatpratijñeyamiti bhāvaḥ / anupalabdheḥ prajñeyamāha / yajñāsti so 'nupalabdheriti / nanu jñāyatāṃ kimetāvatā 'pītyata āha / so 'yamāvaraṇādyanupalabdheranupalambha iti / tvayā hi jātivādinā āvaraṇādyanupalabdheranupalambhenāvaraṇopalambhamāvaraṇaṃ ca prasañjayatā 'nupalambhasya svaviṣayalopena pratayavastheyam / evaṃ cedvaramasyāvaraṇatadupalambhau viṣayau evamanena bhāvābhāvabuddhivyapadeśavyavahārāḥ sakalalokayātrāvāhino 'nukūlitā bhavanti, tadidamuktaṃ so 'yamāvaraṇādyanupalabdheranupalambha āvaraṇopalambhaniṣedhaviṣayaṃ pramāṇamupalabdhyabhāve 'nupalabdhau svaviṣaye pravarttamāno na svaviṣaya manupalabdhiṃ pratiṣedhati api tūpalabdhimeva, jātivādinastu niṣedhyeta tathā ca sarvalokavyavahāraḥ samucchidyeteti bhāvaḥ / apratiṣiddhā cāvaraṇādyavanupalabdhirāvaṇādīnāmabhāvaṃ prati hetutvāya kalpate / nanu ca nānupalambhamātramabhāvagrahahetuḥ mā bhūccandramasaḥ parabhāge hariṇasadasadbhāvasaṃśaya ityata āha / āvaraṇādīni tviti / upalabhyaṃ vopalabdhirvā nānupalambhamātrānnāstīti sidhyati, api tu darśanayogyaṃ saditi nātiprasaṅga ityarthaḥ / nanūpalabdheḥ svaviṣayasya pratipādikāyā abhāvādāvaraṇādayo mā nāmopalabhyantām abhāvastu teṣāṃ kutastya ityata āha anupalambhātpratiṣedhakātpramāṇādanupalabdheryo viṣayaḥ upalabhyābhāvaḥ sa gamyate / na santyāvaraṇādīni śabdasyāgrahakāraṇānīti / tatkimidānīṃ sākṣādevopalambhaniṣedhakaṃ pramāṇamupalabhyābhāvaṃ gamayati netyāha /

anupalambhāt upalabdhiniṣedhakātpramāṇādanupalabdhirāvaraṇasya sidhyati /
kasmādityata āha /
viṣayaḥ sa tasyopalabdhiniṣedhakasya pramāṇasyānupalabdhiḥ tataścāvaraṇādyabhāva
iti draṣṭavyam // 30 //

NyS_5,1.31: jñānavikalpānāṃ ca bhāvābhāvasaṃvedanādadhyātmam //

na kevalaṃ niṣedhaviṣayapramāṇagamyatānupalabdherupapattigamyā,
api tu sarvajanapratyātmavedanīyetyāha sūtrakāraḥ /
jñānavikalpānāṃ ca bhāvābhāvasaṃvenādadhyātmam (sū. 31) //

vyācaṣṭe aheturiti vartate / śarīra iti / prāguccāraṇāc śabdasyānupalabdherasattve sādhyamāne 'naikāntikatvaṃ syād yadi tu paścādviśiṣyeta āvaraṇādyasaṃbhave satīti tato hetvantaraṃ nāma nigrahasthānaṃ syādityāśaṅkya vārtikakāra āha / āvaraṇādyasaṃbhave sattvābhyupagame ca satyanupalabdheriti prayogaḥ / (544/8) sattvābhyupagame cetyasyopādānaprayojanamāha / āvaraṇādyasaṃbhave sattvābhyupagame viparyayasyāvyabhicārānnārthāpattisamaḥ / ayamarthaḥ / yadyāvaraṇāsaṃbhave satyanupalabdherityucyamāne kaścidarthāpatisamayā jātyā pratyavatiṣṭhate āvaraṇādyasaṃbhave satyanupalabdherityucyamāne arthādāpatitamāvaraṇādisaṃbhave satyupalabdheriti /

yadā tu sattvādyabhyupagama iti /
viṣayaviparyayassūcyate tadāvaraṇādyasabhave satyanupalabdherasattvamityasya viparyaya evaṃ prayoktavyaḥ /
sattvopagame cāvaraṇādyasaṃbhave satyupalabhyeteti asya viparyayasyāvyabhicārād nārthāpattisama
ityarthaḥ // 31 //

NyS_5,1.32: sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ //

asti ghaṭenānityena sarvabhāvānāṃ sattvaṃ sādharmyamiti // 32 //

NyS_5,1.33: sādharmyādasiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyāt //

asya pratyākhyānasūtram / sādharmyādasiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyācca (sū. 33)

NyS_5,1.34: dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya hetutvāttasya cobhayathā bhāvānnāviśeṣaḥ //

tadidaṃ jātivādinā sāmyamāpādya paramārthapratiṣedhamāha /
dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya hetutvāttasya cobhayathābhāvānnāviśeṣaḥ (sū. 34) //

sādharmyāmātraṃ cāśrityasādhyā vinābhāvarahitamiti / deśyavārttikamaviśeṣasamāta iti / pariharati bhidyata iti / yaccāviśeṣasamauttaramiti / (545/7) sarvānityatvaṃ hi prasañjayatā na śabdānityatvaṃ niṣiddhaṃ bhavatīti tatroktamityarthaḥ / atra śaṅkate nāsādhanāditi / pariharati / na viśeṣahetūpapatteriti / sugamamanyat // 34 //

NyS_5,1.35: nityamanityabhāvādanitye nityatvopapatternityasamaḥ //

dharmasya sarvadā bhāvāddharmiṇo 'pi sarvadā bhāvaḥ na hyasti saṃbhavaḥ sāmānyasamavāyātiriktadharmā nityā dharmī cānitya iti // 35 //

NyS_5,1.36: pratiṣedhye nityamanityabhāvādanitye 'nityatvopapatteḥ pratiṣedhābhāvaḥ //

asya pratyādeśasūtram / pratiṣedhye nityamanityabhāvādanitye nityatvopapatteḥ pratiṣedhābhāvaḥ (sū. 36) nityamanityabhāvāditi hetorabhyupagame 'nabhyupagame ca doṣa ityarthaḥ / utpannasya nirodhādabhāvaḥ śabdasyānityatvam / tatra ca paripraśnānupapattiḥ / yadi hi nirodhakādabhāvo 'nityatvaṃ tathāpi praśnānupapattiḥ / athāpyasmanmate samavāyastathā 'pi tadanupapattiḥ anityatvaṃ hi śabdasyāparāntāva cchinnasattāsamavāyaḥ / na cāsau śabdādheyastasya svatantratvādevetyarthaḥ / vārtikam / pṛthagadharmatvenānityatvasyānabhyupagamāditi / (546/8) anātyantikasattāsamavāyo hyanityatā na cāsau samavāyātpṛgragdharmo na ca samavāyo 'pi dharmo 'nāśritatvātpāratantryeṇa tu nirūpaṇātkathaṃ ciddharmītyucyata iti / api cānātyantikasattāyogo 'nityatetyukte na yuktaḥ praśna iti / na hi ghaṭamānayeti preṣitaḥ parivṛtya pṛcchati kiṃ ghaṭa ānetavya uta paṭa iti tādṛśametadityarthaḥ / api cānityatā nitnapayā 'nityā veti vikalpo nāvatarati virodhādityata āha / ātyantikānātyantikabhāvayogaścaikasyeti / śaṅkate pratiṣedhyeti /

evamabhyupagacchato 'yaṃ doṣa ityetatparametad na tu svapakṣopavarṇanaparametaditi śaṅkārthaḥ /
nirākaroti na vikalpānupapatteriti /
virodhasya coktottaratvāditi /
paripraśnānupapatterityuttaraṃ virodhasyoktamityarthaḥ // 36 //

NyS_5,1.37: prayatnakāryānekatvāt kāryasamaḥ //

udāharaṇavapūrvakamasyārthaṃ vyācaṣṭe prayatnānantarīyakatvādanityaḥ śabda iti / kāryatvānityatve ca parasparāsaṃkīrṇe prathama evādhyāyedarśite / udāhṛtya jātimavatārayati / evamavasthite prayatnakāryānekatvāditi pratiṣedha ucyata iti / prayatnānantarīyakatvaṃ prayatnānantarotpādo vā syāt prayatnānantaropalambho vā / na tāvatpūrvaḥ kalpo 'siddhatvāt / tasmātprayatnānantaropalambha āstheyaḥ tatra kāryasamaṃ pratiṣedhamāha prayatnānantaramupalabhyamānānāṃ prayatnānantaramātmalābhaśca dṛṣṭo yathā ghaṭādīnāṃ vyavadhānāpohāccābhivyaktirvyavahitānāṃ mūlakakīlakādīnāṃ, tatkiṃ prayatnānantaramātmalābhaḥ śabdasyāho svidabhivyaktiriti viśeṣo nāsti / tadevaṃ kāryāviśeṣeṇa pratyavasthānaṃ kāryasamaḥ / yena tu kāryasamā jātiranyathaivoktā tadyathā 'nityaḥ śabdaḥ kṛtakatvād ghaṭavadityukte anyad mṛtpiṇḍādikāryatvaṃ ghaṭasya anyacca vivakṣāprayatnavāyupreraṇābhighātakāryatvaṃ śabdasya tasmācchabdakṛtakatvasya ghaṭādikṛtakatvādbhedānna sādhanaṃ kṛtakattvamanityatvasyeti / seyaṃ kāryānyatvena pratyavasthānātkāryasameti /

tadāha kāryatvānyatvaleśena yatsādhyāsiddhidarśanaṃ tatkāryasamamiti bhadantenoktam /
kīrtirapyāha /
'sādhyenānugamātkāryasāmānyenāpi sādhane /
sambandhibhedādbhedoktirdeṣaḥ kāryasamo mata' iti //

tadanena yadīśvarasādhananirālaraṇāyoktam---tanugirisāgarādīnāmanyatkāryatvam anyacca prāsādāṭṭālagopurādīnā miti tadapi jātyuttaramenetyuktaṃ bhavati / na ca pratyakṣadṛśyamānaṃ buddhimadanvayavyatirekānuvidhānaṃ saudhādīnāmiva tanubhuvanādīnāṃ tāstītyetāvatā bhedena kāryabhede śabdamātrābheda iti sāprantam / abhūtvā bhāvalakṣaṇasya kṛtakatvasya saṃsthānavattvasya vā vastuna evābhedāt tasmādetadapyayuktam / 'vastubhede pravṛttepi śabdasāmyādabhedinaḥ / na yuktā 'numitiḥ pāṇḍudravyādiva hutāśane' / na ceyaṃ jātirutkarṣāpakarṣasamābhyāṃ bhidyate sādhyadṛṣṭāntayordharmavikalpena pravartamānatvāttasmātsūtrakārokta eva kāryasamosaṃkīrṇa iti yuktamutpaśyāmaḥ // 37 //

NyS_5,1.38: kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ //

asya pratyādeśasūtram /
kāryānyatve prayatnāhetutvamanupalabdhikāraṇopapatteḥ (sū. 38) //

kāryasyotpattirna lakṣaṇasyānyatve 'bhivyaktilakṣaṇātkāryātprayatnasyābhivyaktiṃ pratyahetutvaṃ na bhavatītyata āha / anupalabdhikāraṇasyāvaraṇāderupapatterabhivyaktihetutvaṃ syād evaṃ tu nāstīti vyatirekaparaṃ draṣṭavyam / sati kāryānyatva iti bhāṣyaṃ sūtravadyojanīyam / yatra prayatnānantaramityatra yatratatrayorvyatyāsaḥ tatra prayatnānantaramabhivyaktiryatrānupalabdhikāraṇaṃ vyavadhānamupapadyata iti / kasmādanupalabdhikāraṇopapatteḥ prayatnābhivyaṅgyatvamityata āha / vyavadhānāyogācceti / (505/1) co hetvarthe / prayatnānantarabhāvina iti / viṣayeṇa viṣayiṇamupalakṣayati prayatnānantarabhāvina ityarthaḥ / anupalabdhikāraṇopapatterityasya vyatirekapradhānatāmāha / na tu śabdasyānupalabdhīti / deśyavārtikaṃ saṃśayasamāta iti / (547/7) pariharati ubhayasādharmyāditi / viśeṣānupalabdhau satyāmubhayasādharmyātsaṃśayasamaḥ / idaṃ tu viśeṣopalabdhimavivakṣitveti viśeṣaḥ / tadidamuktamayaṃ tu na tatheti / deśayati sādharmyasamāta iti / nirākaroti na hettvadhyāropaṇāditi /

prayatnānantarīyakatvādityayaṃ prayatnānantaramupalabdherityadhyāropya pratiṣidhyate /
sādharmyasame tu nāropaṇamityarthaḥ /
tadevaṃ jātyuttaravādinaṃ prati sādhanavādinā sarvatraiva samyak samādhānaṃ svasādhanasya vaktavyam /
evaṃ sati tattvanirṇaye kathāparyavasānaṃ bhavati // 38 //

NyS_5,1.39: pratiṣedhe ḥpi samāno doṣaḥ //

yadi punarvādyapi jātivādinaṃ prati sādhanābhāsena pratayavatiṣṭhate tataḥ ṣaṭpakṣyāṃ satyāṃ na tattvanirṇayāvasānā kathā bhavediti śiṣyahitaḥ sūtrakāraḥ samādhānābhāsavādinaṃ prati ṣaṭpakṣīmavatārayati /
pratiṣedhe 'pi samāno doṣaḥ (sū. 39) //

tadetatsūnatrāvatāraparaṃ bhāṣyaṃ hetoścedanaikāntikatvamupapādyate prativādine 'naikāntikatvādasādhakaḥ syāditi / yadi cānaikāntikatvādasādhakaṃ vādino vacanaṃ pratiṣedhe 'pi samāno doṣaḥ / yo 'yaṃ prayatnakāryānekatvāditi pratiṣedho jātivādinanaḥ so 'pyanaikāntikaḥ / evaṃ hyaikāntikaḥ syādyadi sarvameva pratiṣedhed yatastu kiṃ citpratiṣedhati kiṃ cicca na, tasmādayamanaikāntikaḥ ato 'sādhaka ityarthaḥ /

vyākhyāntaramāha /
atha vā śabdasyeti /
nityapakṣo 'bhivyaktirnotpāda
evamanityapakṣe utpādo nābhivyaktirityayaṃ viśeṣo na sidhyatyayaṃ pratiṣedhe 'pi samāno doṣa ityarthaḥ // 39 //

NyS_5,1.40: sarvatraivam //

na kevalamasyāṃ jātāvayaṃ samādhānābhāso vādino 'pi tu sarvatraiva jātāviti śiṣyān śikṣayati sūtrakāraḥ / sarvatraivam (sū. 40) // asminsamādhāne prayukte vādinā punarjātivādī pratyavatiṣṭhate /

NyS_5,1.41: pratiṣedhavipratiṣedhe pratiṣedhadoṣavaddoṣaḥ //

pratiṣedho jātivādinastasya vipratiṣedho mūlasādhanavādinastasmiṃstulyo doṣa iti jātivādinaḥ pratyavasthānamityarthaḥ // 41 //

NyS_5,1.42: pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā //

atha pañcamaṃ pakṣaṃ sādhanavādinaścaturthapakṣavādinaṃ prati matānujñāpāpādanamāha /
pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā (sū. 42) //

NyS_5,1.43: svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣaḥ //

seyaṃ matānujñā tṛtīye pakṣe pañcamapakṣavādino 'pi sādhana vādina iti jātivādī ṣaṣṭhapakṣasthita āha /

svapakṣalakṣaṇāpekṣopapattyupasaṃhārahetunirdeśe parapakṣadoṣābhyupagamātsamāno doṣaḥ (sū. 43) //

svapakṣaṇe lakṣyate tadutthānatvājjātiḥ svapakṣalakṣaṇā anaikāntikatvodbhāvanalakṣaṇā tāmabhyupetya anuddhūtya pratiṣedhe 'pi jātilakṣaṇe samāno 'naikāntikatvadoṣa ityupapadyamānaṃ svapakṣe 'pi doṣaṃ parapakṣe jātivādipakṣe sādhanavādyupasaṃharati / tatra cānaikāntikaṃ hetuṃ brūte tadevaṃ svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirddeśe parapakṣe yatsvayaṃ dūṣaṇaṃ dattaṃ tasyābhyupagamādvādino 'pi samānova doṣa iti / jātivādino vacanaṃ ṣaṣṭhe pakṣe sthitasya tadevaṃ vistīrya saṃkalayyāha / tatra khalu sthāpanāhetuvādina iti / seyaṃ ṣaṭpakṣī samānadoṣāpādanenānirṇāyakatvātpaunaruktyācca na tattvanirṇayāya paryāptā, tasmātsamādhānābhāsena jātivādinaṃ prati na pratyavastheyaṃ, kiṃ tu samyak sādhanena, tathā ca ṣaṭrapakṣī upahatānāvatarati / tattvanirṇayaparyavasānā ca kathā bhavati /

yadi tvasya kadā citsamyaksādhanavādino 'pi pratibhākṣayātsamādhānaṃ na sphurati tato 'tyantaparājayādvaraṃ saṃśayo 'pīti nyāyena samādhānābhāsenāpi pratyavastheyamevetyāśayavānāha /
teṣāṃ sādhvasādhutāyāmiti /
bhāṣyavyākhyayā vārtikamapi vyākhyātam /
etāstu jātayo na tattvavivekamupakurvanti prayujyamānatayā nirākaraṇīyatayā tvāsāmapyupakāra iti // 41 //

iti miśraśrīvācaspativiracitāyāṃ nyāyavārtikatātparyaṭīkāyāṃ

pañcamasyādhyāyasyādyamāhnikam //

miśraśrīvācaspativiracitāyāṃ nyāyavārtikatātparyaṭīkāyāṃ

pañcamodhyāyaḥ

NyS_5,2.1: pratijñāhāniḥ pratijñāntaraṃ pratijñāvirodhaḥ pratijñāsaṃnyāso hetvantaramarthāntaraṃ nirarthakam avijñātārtham apārthakam aprāptakālaṃ nyūnamadhikaṃ punaruktam ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇaṃ niranuyojyānuyogopasiddhānto hetvābhāsāśca nigrahasthānāni //

vipratipattyapratipattyorvikalpādvaicitryānnigrahasthānabahutvamiti saṅkṣepeṇoktaṃ tadidānīṃ vibhajanīyam / tatra ya evamāhuḥ sarvo 'yaṃ sādhanadūṣaṇaprakāro buddhyārūḍho na vāstava iti / tān pratyāha parājayavastūnīti / parājayo vasatyeṣviti parājayasthānānītyarthaḥ / kālpanikatve kalpanāyāḥ sarvatra sulabhatvātsādhanadūṣaṇavyavasthā na syāditi bhāvaḥ / nigrahasthānāni paryāyāntareṇa spaṣṭayati / aparādheti / ya āhurasādhanāṅgaṃ vacanamadoṣodbhāvanaṃ dvayornigrahasthānatvamanyattu na yuktamiti tān pratyāha / sāmānyato dve nigrahasthāne / sāmānyavivakṣāyāṃ pratijñāhānyādayo dvārviśatirapi na bhidyante tattvasādhanāṅgaṃ vacanamadoṣodbhāvanamiti bhavadbhiḥ saṃgṛhītamṛṣiṇā ca vipratipattyapratipattibhyāmiti na kaścidviśeṣaḥ / atra vicārayati kartṛkarmakaraṇānāmiti / tatraike varṇayanti pakṣasyeti / (549/13) yathā pakṣoddeśena sādhanaṃ pravartamānaṃ pakṣasya evaṃ taduddeśena dūṣaṇāni pravartamānāni pakṣasyaiveti / evaṃ cāhurdūṣaṇānīti / nyūnatādayo hi sarve pakṣoddeśena pravartamānāḥ pakṣasyaivetyarthaḥ / dūṣayati etattu na samyagiti / pakṣoddeśena pravṛtteḥ pakṣaviṣayatāṃ nāpajānīmaḥ sākṣāttu tadviṣayatāṃ nirākurmaḥ / tasya vastusatastādavasthyāt / evaṃ sādhanamapi yatrāsamarthaṃ tatra prayujyamānaṃ na svato duṣyati yatra tu samarthaṃ tatsādhayatyeva tasmātkartureva doṣa ityāha / tasmādasamarthayoriti / (550/1) na kevalaṃ svātantryātkarturnigraho 'pi tu tadādhāratvādvipratipattyapratipattyorityāha / vipratipattyapratipapattyośceti / nanu vākye nyūnatādayo doṣā na puruṣāśrayā ityata āha / vipratipattyapratipattī ceti / na svarūpeṇa vākyaṃ duṣṭaṃ tasya tādavasthyādityuktaṃ kiṃ tu puruṣasya vipratipattyapratipattibhyāṃ tathā pratibhāti tena vākyagatanyūnatādidarśanātpuruṣe vipratiprattyapratipatī pratīyete tena dvāreṇa puruṣo nigṛhyate na tu vākyametāvatā ca pratijñādoṣa ityucyate / nacāyamapi niyamo yadvākyadvāreṇa puruṣī nigṛhyate ajñānādiṣu tadabhāvādi tyāha / kāni cinnigrahasthānīti / śaṅkate dvavidhyānupapattiriti / sāmānyaṃ vivakṣyate viśeṣo vā sāmānyavivakṣāyāṃ nigrahasthānamityevāstu tasya sarvatrāviśeṣākuto dvaividhyaṃ viśeṣavivakṣāyāṃ pratijñāhānyādīni bahūnītyayuktaṃ dvaividhyābhidhānamubhayathā 'pītyarthaḥ / nirākaroti na sāmānyabhedavistarasya vivakṣātaḥ pravṛtteriti / sāmānyavivakṣāyāmapi nigrahasthānamiti noktam uddeśādaviśeṣaprasaṅgāt / tasmāt lakṣaṇaṃ praṇayatā 'nyathā tadasambhavādavāntarasāmānyadvaividhyavivakṣayā sāmānyaṃ lakṣitam / bhedānāṃ tu vistaravivakṣayā pratijñāhānyā dayo 'pi prapañcitā ityarthaḥ / āntargaṇikānāṃ tu bhedānāmānantyamityāha / udāharaṇamātratvācceti / dvāviṃśatisaṃkhyāvacchinno bheda udāharaṇamātram / āntargaṇikabhedavivakṣayāṃ tvānantyamityarthaḥ / bhāṣyamanubhāṣyākṣivapati prāyeṇa pratijñeti / samādhatte kriyāvacanadoṣadvāreṇeti / (551/1) vacanadoṣadvāreṇetyetāvanmātre vaktavye kriyādoṣāmidhānaṃ dṛṣṭāntārtham / nanvāśrayārtho 'pyayuktaḥ puruṣāśrayatvādityata āha / na cādhārādheyabhāva iti / aparamapi bhāṣyamanubhāṣyākṣipati tattvavādinamatattvavādinaṃ ceti /

samādhatte /
na parāpadiṣṭeti /
samyam
sādhane jātyuttare datte tasya jātitvamanudbhāvayaṃstattvavādyapi nigṛhyataityarthaḥ // 1 //

NyS_5,2.2: pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ //

lakṣaṇaṃ tu /
pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ (sū. 2) //

tadetatsūtraṃ bhāṣyamatena tāvad vyācaṣṭe pratidṛṣṭāntasya yodharmastaṃ yadā svadṛṣṭānte 'bhyanujānātīti / tadetadbhāṣyavyākhyānamupanyasya vārttikakāro dūṣayati / etattu na budhyāmahe kadhamatra pratijñā hīyata iti / anityaḥ śabda aindriyakatvād ghaṭavaditi sādhane prayukte prativādinā cānaikāntikatve sāmānyenodbhāvite tṛtīyasthānapatito vādyāha / astu tarhi sāmānyavad ghaṭādirnitya iti / tathā satyaindriyakatvamanaikāntikaṃ na bhavati nityamātrāgāmitvād ghaṭādīnāmapi nityatābhyupagamādityāśayena yadyapapi tathā 'pi sākṣādanaikāntikadoṣodvāramakṣarārūḍhamanukvā svadṛṣṭānte nityatāṃ pratipadyate, nityatāpratipatteścāsiddhatā dṛṣṭānte doṣo bhavati sādhyavikalatetyarthaḥ / so 'yaṃ dṛṣṭāntadoṣeṇa hetudoṣeṇa vā viruddhatvena ghaṭādīnāmapi nityatvābhyupagamenaindrinayakatvasya hetoḥ sādhyānityatvaviruddhena nityatvena vyāptatvād nigraho vādino na pratijñāhāniḥ / na khalvanenāstu śabdo nitya itipratijñā parityaktā kiṃ tvastu ghaṭo 'pi nitya ityuktam / yadi dṛṣṭāntaparityāgena pratijñātārthasyāsiddheḥ pratijñāhānirityucyate tataḥ sarva eva doṣaḥ pratijñāhāniḥ sarvasmādeva doṣātpratijñāhānerupapatteḥ / tasmātkathaṃ cid dṛṣṭāntaparityāgena pratijñāhānirupacaritavnayā ca cāsau pradhānaṃ pratijñāhāniṃ vinā bhavitumarhatītyāha / dṛṣṭāntaṃ cajahaditi / (552/3) tadevaṃ bhāṣyakarīyaṃ vyākhyānaṃ dūṣayitvā svamatena vyācikhyāsuḥ pṛcchati / kathaṃ tarhīti / dṛṣṭaścāsāvante nigamane vyavasthita iti dṛṣṭāntaḥ / dṛṣṭāntapratidṛṣṭāntau pakṣapratipakṣāvucyete / etaduktaṃ bhavati / pratidṛṣṭāntasya pratipakṣasya sāmānyasya yo dharmo nityatvaṃ taṃ svapakṣe śabde 'bhyanujānāti / udāharaṇamāha / yathānityaḥ śabda aindriyakatvāditi / dvitīyapakṣavāditi sāmānyena pratayavasthitaidamāha tṛtīyapakṣe sthito vādī yadi sāmānyamaindripayakaṃ nityaṃ śabdo 'pyevaṃ bhavatviti / pratijñāhāniḥ / atra cānaikāntikatvena pratyavasthitaityupalakṣaṇaṃ yena kena citgnakāreṇa svapratijñātārthānirvāhaṃ paśyan pratijñārthañjahatpratijñāhānimāpnotīti paramārthaḥ / yadapyucyate svayameva ghaṭamanityamaindriyakamudāhṛtya ghaṭasyaindriyakatvaṃ paśyan kathamanunmataḥ san sāmānyasya nityasyaindriyakatvadarśanamātrācchabde nityattvamabhyupagacchetkintūbhayatradarśanātsaṃśayittaḥ syāt tatra sarvaṃ nitya miti sāṃkhyīyarāddhāntāvaṣṭambhenāpi svapakṣanirvāhaṃ paśyato 'naikāntikatvoddhārāya prekṣāvato 'pi pravṛttisambhavāt / na cātyantikaṃ prekṣāvattvamiha grāhyam / tādṛśasyanigrahādhikaraṇatvānupapatteḥ / tasmādyathā jaḍaṃ prati vicāro nāstyevaṃ prāmāṇikamapi prati nigrahāvatātāro nāstīti madhyamo jano nigrāhyaḥ / tasya ca sambhavantyevaṃ pramādā iti / śaṅkate / prasaṅgavidhānāditi cet / nirākaroti tacca na ata eva tatprāpteḥ / hetudoṣamuddidhīrṣuḥ prasañjayannabhyupagacchatyeva na hi sāṅkhyīyaṃ rāddhāntamanabhyupagacchannanaikāntikatvamuddhartumarhatīti bhāvaḥ / tadanena paramataṃ nirākṛtaprāyamapi sākṣānnirākarttumupanyasyati / hetudoṣeṇānaikāntikatvalakṣaṇena caritārthatvānna pratijñāhāni rnigrahasthānamityanye / (553/1) yadāha kīrtiḥ /

'tasmādaindriyaka tvasya nityānityapakṣavṛttervyabhicārādasādhanāṅgasyopādānānnigraho na pratipakṣadharmasyābhyanujñānāditi /
nirākaroti /
nānaikāntikadoṣaparihāreṇa vipratipattestadupapatteḥ /
yadā hi sāṃkhyapakṣāvalambanena śabdanityatvamabhyupa iti tadā pratijñāhāniḥ na viruddho heturnāpyanaikāntiko vipakṣābhāvāt kevalaṃ pratijñātārthahānamevāsya parājayasthānaṃ, vipratipatteḥ svasādhyaviruddhapratipatteriti sarvamavadātam // 2 //

NyS_5,2.3: pratijñātārthapratiṣedhe dharmavikalpāttadarthanirdeśaḥ pratijñāntaram //

etadvyācaṣṭe pratijñāto mīmāṃsakaṃ prati vaiśeṣikeṇānityaḥ śabdaḥ iti tasya sādhanamainrdiyakatvāddhaṭavaditi evamuktasya pratiṣedho mīmāṃsakena kriyate pratidṛṣṭāntena hetuvyabhicāraḥ tamāha sāmānyamaindriyakaṃ nityamiti / tasminpratiṣedhe mīmāṃsakena kṛte dharmavavikalpāttathā nirddenaśa iti yāvannocayate tāvadardhokta eva dharmavikalpādityanūdya vyācaṣṭe / dṛṣṭāntapratidṛṣṭāntayor dhaṭasāmānyayoḥ sādharmyamaindriyakatvaṃ tadyoge taddharmabhedāt sāmānya maindriyakaṃ sarvagatamaindriyakastvasarvagato ghaṭa iti dharmavikalpāttadarthaṃ prati jñātārthasiddhyarthaṃ śabdasyāsarvagatatvaṃ mīmāṃsakānāṃ pratipādayituṃ nirddeśaḥ tasya hi śabdasyāsarvagatatvamasiddham / praśnapūrvakaṃ nirddeśasvarūpamāha katham / yathā ghaṭo 'sarvagato 'nitya iti evaṃ śabdo 'pyasarvagato 'nitya iti / idaṃ hi pratijñāvākyam anityaḥ śabda itivadasarvagataḥ śabda iti mīmāṃsakaṃ vipratipannaṃ prati nirddeśānna tu kṛtakatvāditivadudāharaṇasādharmyādasya hetulakṣaṇamasti sādhyanirdeśaḥ pratijñeti tu pratijñālakṣaṇayogātpratijñāntarameva yadyapyasya manasiviparivartate asarvatatvaṃ sādhayitvā mayā asarvagatatve satīti aindriyakatvaṃ heturviśeṣaṇīya iti tathāpyetadanena na kṛtaṃ kiṃ tvasarvagataḥ śabdo ghaṭavadityuktvaiva virataḥ parārthānumāne ca vacanagatā guṇadoṣā vicāryante na tu vacanānapekṣaṃ vastu, tadidamāha asarvagataḥ śabda iti dvitīyā pratijñā heturahitā / asya praśnapūrvakaṃ nigrahasthānatvamāha tatkathamiti / anarthakaṃ niṣprayojanamiṣṭārthasiddherabhāvāditi / vārttikaṃ tatrānityaḥ śabda iti pratijñāpa prathamā / asyāṃ sāmānyenaindriyakeṇa hetoranaikāntikatvātpratihato vādī prativādinā asarvagataḥ śabdo 'nitya iti pratijñāntaraṃ pūrvapratijñāsiddhyarthaṃ karotītyanuṣajyate / pṛcchati kathamiti / uttaram / sādhanasāmarthyāprajñānāt / anityaḥ śabda aindriyakatvād ghaṭavadityetāvavaduktvā nirākāṅkṣo vādī na tvasarvagatatve satīti sādhanaṃ viśeṣitavān na cāviśiṣṭaṃ sādhanamatrārthe 'samarthaṃ viśiṣṭaṃ tu samarthaṃ tasya sāmarthyamaparijñāyāviśiṣṭe tadāropyāviśiṣṭasādhanaṃ prayuktavān / tatra nirākāṅkṣo vādī savyabhicārahetuprayogādeva parājīyate na tu pratijñāntaraprayogāt / yadi tu vādinyaparyavasitavāda eva madhye prativādinā hetoranaikāntikatve udbhāvite tamevahetumasarvagatatve satīti viśeṣṭuṃ mīmāṃsake prati śabdasyāsarvagatatvaṃ pratijātīte / asarvagataḥ śabda iti pratijñāya ca na hetuṃ bravīti tadānaikāntikatvoddhārāya pratijñāntarakaraṇānnānaikāntikatvena parājīyate api tu pratijñāntarādeva, na hi pratijñā pratijñāntaraṃ sādhayitumarhatīti / so 'yaṃ pratijñāṃmātrasyāsādhakatvāpratipattyā 'sādhakasyaiva vā sādhakatvapratipattyā parājīyate / tadetadāha na ca pratijñā pratijñāntaraṃ sādhayati / tena pratijñā yatrārthe samārthā tadaparijñānātpañcāvayavasādhye ca sāmarthyāropaṇādaparijñānāditi śliṣṭanirddeśaḥ prasajyapratiṣedhaparyudāsau vivakṣitau tenājñānādviparītajñānācca pratijñāntaraṃ nigrahasthānamiti / yatpunarucyate paraiḥ atyantāsambaddhametad yatpratijñā pratijñāsādhanāyeti yo hi prāk pratijñāmuktvā hetūdāharaṇādikaṃ vaktuṃ jānāti sa kathaṃ cidanukramaṃ sādhanasya jānātyeva jānan kathamavi kalāntaḥkaraṇaḥ pratijñāmeva pratijñānasādhanāyopādadīteti / tatra brūmaḥ

nāyaṃ pratijñayā pratijñā sādhanīyeti buddhyā pravṛttaḥ kiṃ tvasarvagatatvaṃ śabdasya mīmāṃsakaṃ prati sādhayitvā tenaindriyakatvaṃ viśiṣyānaikāntikatvamuddharaṇīyamiti manorathena pravṛttaḥ pratijñāṃ kṛtavān asarvagataḥ śabda iti /
athāsya prativādyavaṣṭambhātpariṣaddarśanādvā stambhitatve sādhanāpratibhanayā tūṣṇīṃ bhavataḥ prekṣāvato 'pi pratijñāntaraṃ bhavati nigrahasthānam /
ayaṃ ca vikalāntaḥkaraṇasya nigraho bhavadbhirapyukta
eva tadabhyupagamyāpratibhayā tūṣṇīṃbhāvāditi vadadbhiḥ so 'yamīdṛśo 'satpralāpo bhavadbhiḥ śāstre nibandhanīyona tvasmābhiriti vyaktamiyaṃ rājakulasthitiriti sarvaṃ caturasam // 3 //

NyS_5,2.4: pratijñāhetvorvirodhaḥ pratijñāvirodhaḥ //

atra pratijñāhetvoriti pratiyogidvayamātropalakṣaṇaparam / tena dṛṣṭāntādayo 'pi pratiyogina unneyāḥ / etaduktaṃ bhavati yeṣāṃ vākyagatānāṃ padārthānāṃ mitho vyāghātaḥ pratīyate pramāṇāntaraṃ ca virodhakaṃ sa virodho nāma nigrahasthānam1 lakṣyasthitaspaya pratijñāgrahaṇasyāpyupalakṣaṇārthatvāt / nacaivaṃ bhāṇḍālekhyanyāyaḥ ekadeśenāvyāpakena samudāyasaṃgrahe sa hi bhavati, na tu vyāpakena saṃgrahe vyāpakaṃ cānavayavena idaṃpratiyogimithunayorvirodhaḥ ato yathāśruti tāvitsūtraṃ vyācaṣṭe vārtikakāraḥ yatra pratijñā hetunā virudhyata iti / dvayorvirodhe yasya pramāṇāntarānugrahastena tadbādhyata iti tena tadvirudhyataityucyate / yatra pratijñayā heturvirudhyate tadudāharati / yathā guṇavyatiriktaṃ dravyaṃ bhedenāgrahaṇāditi / atra hi bhedenāgrahaṇādityanena grahaṇapratiṣedhena grāhyābhāva upalakṣyate / tenaivaṃ hetvartho bhavati guṇavyatiriktaṃ dravyamavyatirekāditi / so 'yaṃ pratijñāhetupadayorvyāptismaraṇānapekṣa eva parasparavyāghāto 'stitāstipadayoreva / na caivaṃvidhaḥ śabde nityatvakṛtakatvayoryena kṛtakatvavadviruddho 'yaṃ hetvābhāsaḥ syāt / tatra hi kṛtakatvasya nityatvena vyāptismaraṇāpekṣa eva virodhaḥ pratīyate na tvayaṃ tathā astināstivatsvabhāvavirodhāt / yadyapyayamasiddho 'pi hetustathā 'pyasyāsiddhirbādhakaṃ pramāṇāntaramanusṛtya pratipattavyā pratijñāvirodhastūccāraṇamātrādeva prathamata eva gamyata iti / tenaiva dūṣitenāsiddhiḥ paścāttanī na dūṣaṇatvāya kalpate bhasmīkṛte dahanavat / pratijñāhetuvirodhamātreṇa ca nigrahasiddheḥ suhṛdbhāvamātreṇa pratijñāyā balavattāsmaraṇam / pratijñāyāścātra balavattvaṃ pramāṇāntarānugrahāt / tathā hi darśanasparśanābhyāmekārthapratisaṃdhānādrūpādivyatiriktaṃ dravyaṃ sidhyatīti tadanugṛhītā pratijñaiva hetvarthaṃ bādhata iti / etenaiveti / lakṣaṇena / śramaṇā garbhiṃṇīti śramaṇā brahmacāriṇī nāntarvatnī bhavitumarhati jitendrayasyopasthasaṃyamo hi brahmacaryaṃ, na--cāsādhanāṅgasya pratijñāyā vacanādeva nigṛhīta iti kṛtaṃ virodhodbhāvanena niṣpāditakriye karmaṇi aviśeṣābhidhāyino dūṣaṇasya dūṣaṇanyāyātipātāditi sāṃpratam / pratijñāyāḥ sādhanāṅgatvasya prathama evādhyāye darśitatvāt / hetuvirodho 'pi yatra hetunā pramāṇāntareṇānugṛhītena pratijñā bādhyate / yathā sarvaṃ pṛthagiti pratijñā na kiṃ cidekamityarthaḥ / hetuḥ samūhe bhāvaśabdaprayogāditi1 ekasamuccaye ghaṭādiprayogādityarthaḥ / nāstyekamekasamuccayaśceti vacanaṃ mitho virudhyate vinaiva vyāptyanusmaraṇamiti / na ca sarvanāstitvavādino naikasamuccayova 'stīti vaktavyam asati hetau sādhyasiddherayogāt / na ca kalpitasya hetoḥ sādhanāṅgateti tatra tatra niveditam / atra caikasamuccayasya pramāṇānugrahānnaikaṃ kiṃ ciditi pratijñā hetunā bādhyate / etena lakṣaṇena pratijñāyā dṛṣṭāntavirodho 'pi vaktavyaḥ / yathā nityaḥ śabdaḥ prameyatvād yatprameyaṃ tannityaṃ yathākāśamiti sādharmyadṛṣṭāntaḥ / yadyapyatra vastuto heturanaikāntikastathā 'pi dṛṣṭāntasya pratijñāvirodhenaiva nigṛhyate virodhasya vākye prathamamavagateḥ / anityaṃ ghaṭādyunnīyānaikāntikatvapratipattestajjadhanyatvāditi / hetośca dṛṣṭāntādibhirvirodha etena vaktavya ityanuṣajyate yathā nityaḥ śabda aindriyakatvādanaindriyadvyaṇukavaditi / atrāpyaindriyakatvānaindriyakatvayāḥ śabdato virodhaḥ pratīyate sādhanavaikalyaṃ tu vastusvabhāvālocanayeti viśeṣaḥ / evamupanayena virodho 'naindriyakaśca śabda iti / atrāpi vastusvabhāvālocanayā 'naindriyakatvāsiddhiḥ pratīyate śabdatastu virodha iti / pramāṇavirodhaśca pratijñāhetvorvaktavyaḥ / (554/1) yadyapi bādhitaviṣayaṃ hetvābhāsāntargataṃ tathāpīhāpyastīti virodhahetvābhāsayoratra nigrahasthānayoḥ samāveśo 'stu na kva cidviṣaye samāveśādānarthakyam / viṣayāntare samāveśābhāvādarthavattvāt / darśitaṃ cānantarameva bhinnaviṣayatvamiti / tadevaṃ sādhanavādino virodhaṃ nigrahasthānamabhidhāyottaravādino 'pi nigrahasthānamanenaiva saṃgṛhītamityāha parapakṣasiddhena gotavādineti / yadā hi bauddhena prābhākaraṃ prati sādhyate anityaḥ śabdaḥ śrāvaṇatvāditi / yadyanityatvaṃ na bhavecchrāvaṇatvaṃ na syāditi prābhākaro 'naikāntikatvamudbhāvayati śrāvaṇaṃ śabdatvaṃ nityaṃ ceti tadāsyānaikāntikatvodbhāvanaṃ svakīyaśabdatvanirākaraṇaviruddhamiti / parapakṣasiddhaṃ gotvādyapīdṛśa eva viṣaye viruddhe draṣṭavyam / siddhāntaviruddhaṃ ca sādhanaṃ viruddhamityāha / svapakṣānapekṣaṃ ca / nanu yadyanaikāntikodbhāvanamapi viruddhaṃ kastarhyanaikāntikatvāpādanasya viṣaya ityat āha / ubhayapakṣasampratipannastviti / deśayati / dṛṣṭāntābhāsā iti / avayavāntaraṃ hi pratijñāhetpavādibhya udāharaṇe tena hetvābhāsoktyā tasya saṅgrahaḥ/pāramparyeṇa tūdāharaṇābhāsasya hetudūṣakatvena sarvameva hetudūṣakamiti bhāvaḥ / pariharati hetvābhāsapūrvakatvāditi / hetvābhāsā ityatra hetuśabdaḥ svārthamaparityajya dṛṣṭāntamupalakṣayati / upalakṣaṇe heturuktaḥ hetvābhāsapūrvakatvāddhetvābhāsapradhānakatvād dṛṣṭāntābhāsenāpi hetureva dūṣyate yataḥ / na caitāvatā pratijñādidoṣopalakṣaṇaprasaṅgaḥ / na hi yatra yatra nimittamasti tatsarvamupalakṣaṇīyaṃ, kiṃ tu yadupalakṣyate tatrāvaśyaṃ nimittaṃ vaktavyam /

na ca sūtrakārasya sarvatra lāghavādaro dṛḍha
ityuktam /
tasmātsarvaṃ ramaṇīyam // 4 //

NyS_5,2.5: pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsaṃnyāsaḥ //

aindriyakatvasya hetoranaikāntiṅkatvodbhāvanena śabdānityatvapakṣe pratikṣipte vādī prativādinaṃ brūyādanaikāntikatvamuddidhīrṣuḥ kaḥ punarāhānityaḥ śabda iti / yadyahamanityaḥ śabda iti pratijñātamapahvotuṃ śaknoti tadā na sāmānyena nityena me heturanaikāntiko bhavatīti buddhyā 'hnupate so 'yamevaṃvādī na śakyo 'naikāntikatvena jetum / apahvavasyāpahnavatvāvedane 'naikāntikatvoddhārāttasmādanaikāntikasyānaikāntikatvasthāpanāyāpahnavasyāpahnavatvamudbhāvanīyam / tatra kimapajnavatvamudbhāvyānaikāntikatvaṃ vyavasthāpya nigṛhyatāmutāpahnavādeveti saṃśaye 'pahnavatvodbhāvanenaiva pūrvāparaparāhate nirgṛhyate nānaikāntikatvena tatpūrvakatvādanaikāntikatvasthāpanasya / tasmādyaduktaṃ kīrtinā kimidānīṃ hetvābhāsāduttarapratijñāsaṃnyāsāpekṣayā tasya prativādino hetvābhāsa evādyaṃ nigrahasthānamiti tadapyapāst /

pratijñāsaṃnyāsasyaiva pūrvabhāvitvāt /
yadapi tenoktaṃ pakṣapratiṣedhe tūṣṇīṃbhavatastūṣṇīṃbhāvo nāma nigrahasthānaṃ pralapataśca pralapitaṃ nāmetyādyapi vācyaṃ syāditi /
tadapyasāṃpratam /
na hi tūṣṇīmbhāvena pralapitādibhirvā śakyamanaikāntikatvamuddhartuṃ yathā pratijñārthāpahnavena, na caite hetvābhasodbhāvanasya purastāttanāḥ tasmādetadapyanirūpitābhidhānādyatkiñciditi // 5 //

NyS_5,2.6: aviśeṣokte hetau pratiṣiddhe viśeṣamicchato hetvantaram //

vyākhyātuṃ nidarśanamāha nidarśanamekaprakṛtīdaṃ vyaktaṃ bhūtabhautikendriyamekaprakṛtīnāṃ vikārāṇāṃ parimāṇāt / tadyathā ekamṛtpūrvā ghaṭaśarāvodañjanādayaḥ parimitā dṛṣṭāḥ yāvān prakṛtervyūhaḥ saṃsthānaṃ tāvānvikāra iti / na caitadudāharaṇaṃ sādhanavikalamityāha dṛṣṭaṃ ceti / upanayamāha asti cedamiti / nigamanamāha tadekaprakṛtīnāmiti / asya parimitatvasya hetorvyabhicāreṇa pratyavasthānaṃ prativādinaḥ / nānāprakṛtīnāṃ ghaṭarucakādīnāmekaprakṛtīnāṃ ca ghaṭaśarāvādīnāṃ dṛṣṭaṃ parimāṇamiti / evaṃ pratyasthite prativādini vādī paścātparimitatvaṃ hetuṃ viśinaṣṭi ekaprakṛtisamanvaye sati śarāvādivikārāṇāṃ parimāṇadarśanāditi / prakṛtiḥ svabhāvaḥ, ekasvabhāvasamanvaye satītyarthaḥ / ekaprakṛtisamanyavaṃ sphuṭayati / sukhaduḥkhamohasamanvitaṃ hīdaṃ sarvaṃ vyaktaṃ parimitaṃ gṛhyate / tathā hi / metradāreṣu narmadāyāṃ maitrasya sukhabuddhirbhavati tatsapatnīnāṃ ca duḥkhabuddhiḥ caitrasya tāmavindato raṇaraṇakavato moho vibhādaḥ / narmadayā bhāvāntarāṇi vyākhyātāni / tadevaṃ yatraikasvabhāvasamanvaye sati parimāṇaṃ tatraikaprakṛtitvameva tadyathaikamṛtpiṇḍasvabhāveṣu ghaṭaśarāvodañcanādiṣu / ghaṭarucakādayastu naikasvabhāvāḥ mārdasauvarṇādīnāṃ svabhāvānāṃ bhedāt / nidarśyātra sūtraṃ yojayati tadidamaviśeṣokte hetau pratiṣiddha iti / asya nigrahasthānatvamāha / sati ca hetvantarabhāva iti / api ca yadi hetvantaravacane viśvamekaprakṛti sādhyate tadā nidarśanaṃ nāsti sarvasya pakṣe nikṣepāt / atha nidarśanasiddhyarthaṃ kiṃ citpakṣādvyatiricyatetatastenaivānaikāntikatvam / anvitānāṃ parimitānāṃ bhinnaprakṛtikatvādityāha / hetvantaravacane sati yadi hetvarthanidarśana iti / hetuḥ sādhanam arthaḥ sādhyaḥ tau hetvarthau nidarśayati vyāpyavyāpakabhāveneti / nidarśanaḥ nidarśanaḥ hetvarthayornidarśano hetvarthanidarśano dṛṣṭāntaḥ sa yadyupādīyate tato nedaṃ vyaktamekaprakṛti bhavati dṛṣṭāntasya prakṛtyantaropādānāt / vārttikaṃ sādhanāntaropādāne pūrvasyeti / dattottarāvasara eva vādini yadi prativādī hetvarthaṃ vyabhicārayati vādīca tṛtīyapadake sthito hetuṃ viśeṣayati tadā sādhanāntaropādānānnigṛhyatāmutānaikāntikasādhanopādānāt / na tāvadanaikāntikasādhanādasya nigraho hetuviśeṣaṇenanapava samāhitatvāditi / tasmāddhetvantaravacanādeva nigṛhyate pūrvasya vastuto 'samarthasyāsāmarthyakhyāpanāt / sāmarthye vā hetvantarānarthakyamiti sūktam // 6 //

NyS_5,2.7: prakṛtādarthādapratisaṃbaddhārtham arthāntaram //

vyācaṣṭe yathoktalakṣaṇe pakṣapratipakṣaparigrahe sati vāde jalpe vitaṇḍāyāmityarthaḥ / hetutaḥ sādhyasiddhau prakṛtāyāṃ vādī sādhanaṃ brūyād nityaḥ śabdo 'sparśatvāditi / atrāntare sūkhādibhirvyabhicāreṇa hetorasāmarthyaṃ paśyana tatpracchādanārthaṃ prasaktānuprasaktyā taṃ tamarthamupanyasyannarthāntareṇa nigṛhyate / abhidheyasya kriyāntarayogāt kriyāviśeṣasya yogādviśiṣyamāṇarūpo bhidyamānarūpaḥ śabdo nāmeti yathā vṛkṣastiṣṭhati vṛkṣaṃ chinatti vṛkṣeṇa candramasaṃ paśyati vṛkṣāyodakamāsiñcatītyādi / tadevamabhidheyasya kriyāviśeṣayogādviśiṣyamāṇarūpaḥ śabdo nāmeti / ākhyātasvarūpamāha / kriyākārakasamudāya iti / viṣayeṇa viṣayiṇamupalakṣayati / pacati pacyataityevamādayaḥ śabdāḥ kriyāṃ kartāraṃ karma cābhivadanti tadetallakṣaṇamasiddhamativyāpakaṃ ca, na hi kartā karma vā ākhyātenābhidhīyate / kriyākṣepeṇaiva tayoḥ pratilambhāt / ananyalabhyasya ca śabdārthatvāt / kartṛkarmaṇośca kārakāntaremyo bhāvanāyāmabhyarhitatamatvena tatsaṅkhyābhidhānaniyamādasiddhaṃ kārakābhidhānam / ativyāpakaṃ ca pācakaḥ pākya ityādernāmno 'pi kriyākārakasamudāyābhidhāyitvāt / tadasmin lakṣaṇe 'parituṣyan lakṣaṇāntaradvayenākhyātapadānyupasaṃgṛhṇāti / kārakasaṃkhyāviśiṣṭakriyākālayogābhidhāyyākhyātam / pacati pacyataityādau kartuḥ karmaṇo vā saṃkhyayā kālena vartamānādinā viśiṣṭā kriyā pratīyate / kālaśca kva cidastītyetāvavokto, na tu vivakṣito lakṣaṇe pacata yajetetyevamādau tadyogāpratīteḥ / anena lakṣaṇena sthīyate supyataityādīnāmākhyātānāmasaṅghahaḥ kārakatatsaṃkhyayorapratīteḥ tatsaṃgrahāya dvitīyaṃ lakṣaṇamāha / dhātvarthamātraṃ ca kālābhidhānaviśiṣṭamabhidhīyataityabhidhānam / prayogeṣviti / nāmno vākhyātasya vā tadarthādabhidyamānarūpā nipātāḥ / yathā samuccayavikalpādināmapadaiḥ samuccayādayaḥ samuccetavyānnāmārthādākhyātārthādvā bhedenocyante tatra ṣaṣṭhīprayogāt / teṣāṃ samuccayo vikalpo veti naivaṃ cādayaḥ svārthānnāmārthādākhyātārthādvā bhedenābhidadhati / rūpyante pratipādyante rūpāṇi arthānnāmārthādākhyātārthādvā bhidyamānaṃ rūpaṃ pratipādyamānaṃ yeṣāṃ nipātānāṃ te tathoktaḥ / upasūjyamānāḥ samīpe prāk prayujyamānāḥ kriyāvadyotakā upasargāḥ avadyotanaṃ copalakṣaṇam /

adhikārthā viparītārthāścopasargā gṛhyante /
yathā 'bhyāgacchati pratiṣṭhataityādiṣu tadasya nigrahasthānatvaṃ vārtikakāra upapādayati /
abhyupagateti /
yathā ca sādhanavādinor 'thāntaraṃ nigrahasthānamevamuttaravādino 'pi draṣṭavyam // 7 //

NyS_5,2.8: varṇakramanirdeśavad nirarthakam //

varṇakramanirddeśavaditi vatiḥ / atra yadā drāviḍaḥ svabhāṣayā tadbhāṣānabhijñamāryaṃ prati śabdanityatvaṃ pratipādayati tadā tannirarthakaṃ nigrahasthānaṃ sa khalvāryabhāṣāṃ jānannasāmarthyapracchādanāya tadbhāṣānabhijñatayā vā svabhāṣayā sādhanaṃ prayuktavān so 'yaṃ pūrvasminkalpe vipratipattyā nigṛhyate uttarasmiṃstvapratipattyā / vastutaḥ sādhanasāmarthye 'pi mūkavadāryapratipādakaśabdāpratītestatpratipādanārambhavaiyarthyāt / atraiva dṛṣṭāntamātratayā vatinā atra varṇakramo darśito na punaretadudāharaṇaṃ nigrahasthānasya yena kapolavāditrādāvapi prasaṅgaḥ / yathā hi drāviḍasyārthabhedavivakṣotthāpitaṃ vacanaṃ naivaṃ varṇakramanirddeśaḥ kapolavāditraṃ vā apratipādakatvasāmānyādvarṇakramanirddeśavaditi dṛṣṭāntaḥ / ata evāha bhāṣyakāraḥ / evaṃprakāramiti / na punaridamevetyarthaḥ / vārtikamudāharaṇaṃ bhāṣya iti / (555/3) evaṃprakārodāharaṇamityarthaḥ / sādhanānupādānāditi / parapratipādakaṃ pañcāvayavaṃ vākyaṃ sādhanaṃ tattena nopāttaṃ tasya svasamayena pratipādakatve 'pyāryān pratyapratipādakatvādityarthaḥ // 8 //

NyS_5,2.9: pariṣatprativādibhyāṃ trirabhihitamapyavijñātam avijñātārtham //

yadvākyaṃ pariṣadā prativādinā ca na vijñāyate samānasaṃketena vādinā trirabhihitaṃ yāvadbhirvāraiḥ pariṣatprativādinorarthapratyayo bhavati sa ca prāyeṇa tribhiriti trirabhihitamityuktam / nanu samānasaṅketena vādinā trirabhihitamavijñātārthaṃ ceti na saṃbhavati / sambhave vā pariṣatprativādinai jaḍau na ca jaḍānavabodhe pratipādakasya kaścidaparādhaḥ / na hi badhiro gītaṃ na śṛṇotīti gāyanasya kaścidaparādha ityata āha / śliṣṭaśabdamasati prakaraṇādau niyāmake yathā śveto dhāvatīti / apratītaprayogaṃ jarbharīturpharītū iti / atidrutoccāritamityevamādinā kāraṇena tadavijñātārtham/asya nigrahasthānatvamāha / asāmarthyeti / vārtikaṃ bhāṣyavyākhyayā gatārtham // 9 //

NyS_5,2.10: paurvāparyāyogādapratisaṃbaddhārtham apārthakam //

yatrānekasya padasyāśliṣṭasya pratītayogasyādrutoccāritasya vākyasya cānekasya paurvāparyeṇāyogaḥ sambandho nāstīti tasmādasambaddhārthatā gṛhyate tadapārthakaṃ nigrahasthānaṃ niṣprayojanaṃ, kasmāt? / samudāyārthasya vākyārthasya vā 'pāyādvākyamahāvākyārthapratyāyanaprayojano hi padānāṃ vākyānāṃ vā prayogo 'sati tasminnapārthakamityarthaḥ / vākyasya paurvāparyāsambandhaudāharaṇamāha / yathā daśa dāḍimāni ṣaḍapūṣā iti / padānāṃ paurvāparyāsambandhe udāharaṇamāha / kuṇḍamajājinam iti / raurukaṃ rarusambandhi / pāryya pāyayitavyam / apratiśīno vṛddhaḥ / vārtikakāraḥ śaṅkate / nirarthakāpārthakayoriti / parapratyāyanaprayojanaṃ hi vacanoccāraṇaṃ tatra nirarthakenevāpārthakenāpi na paraḥ pratipādyata iti ubhayorabhedaḥ / na ca varṇakramamātramekatrānyatra ca padānītyetāvatā bhedenopādanaṃ yuktam / ekatra vākyopādānamanyatra padopādānamityapārthakayorapyavāntarabhedena bhedopādānaprasaṅgāditi śaṅkārthaḥ / nirākaroti / bhidyata iti / pṛcchati / katham / uttaram / tatrānarthake varṇamātram abhidheyaśūnyam iha tvapārthake padāni padyate gamyate 'bhidheyamebhiriti padāni vākyāni cābhidheyavanti asambaddhāni nirabhidheyaniṣprayojanayornirarthakāpārthakayormahānviśeṣaḥ / na tvīdṛśo vākyapadayorniṣprayojanayorviśeṣo yenāvāntarabhedamādriyāmahe / parapratyāyanaprayojanābhāvāmātravivakṣayā tvaviśeṣe sarvanigrahasthānāviśeṣaḥ sarvatra parapratyāyanābhāvāt / bhāve vā nigrahasthānānupapatteḥ // 10 //

NyS_5,2.11 // avayavaviparyāsavacanamaprāptakālam (sū. 11) //

vyācaṣṭe pratijñādīnāmavayavānāṃ yathālakṣaṇamarthavaśāt kramaḥ lakṣaṇānatikrameṇa kramaḥ uktametadasmābhiḥ prathamādhyāye / yadapekṣitābhidhāyino vacanātpare pratipadyante nānyasya / tatra prathamaṃ sādhyanirddeśo 'pekṣitaḥ parairna tu sādhananirddeśaḥ tatra yadyayaṃ prathamaṃ sādhanameva prayuñjīta kathamapokṣitaṃ brūyād, anapekṣitābhidhāyī ca kathaṃ pratipādako nāma / tadevaṃ sarvāṇyeva hetuvacanādīni api kramavanti nākramāṇi pratipādayitumarhantīti viparītakramebhyo 'pyārthakramānusaraṇādevārthapratipatteḥ / so 'yaṃ pratijñādīnāmartha etādṛśo ya eṣāṃ kramamantareṇa na śakyo jñātumiti / avayavaviparyāse tavākāṅkṣābhāvāt tatpūrvakatvācca padārthasambandhasyāsambandhaṃ nigrahasthānamityarthaḥ / vārtikaṃ naivamapiva siddherityeke / yathāhuratrāpi na kaścit kramaniyama iṣṭārthapasiddherubhayatrāviśeṣāt / yadyucyeta arthaśabdavadayamasmākaṃ samayo yadanena kramaviśeṣeṇārthaḥ pratyetavyo nānyeneti atastatheva pratīyate na kramāntareṇetyata āha / samayānabhyupagamācca / padeṣveva samayapūrvakaḥ pratyayo na vākyeṣu abhinavakaviracitatatsamayānapekṣādeva vākyādarthapratīteḥ / syādetad vākyeṣvapi kramaniyamo dṛṣṭaḥ yathā pācayāṃ babhūveti na punarvabhūvapācayāmiti ata āha prayogācceti / tatra laukikaḥ prayogo niyata iha tvavayavavyatyayasyāpi dṛṣṭaḥ prayoga ityarthaḥ / tadetaddūṣayati / yattāvannaivamapi siddheriti / tatrottaraṃ prayogo petaśabdavadetat / etadeva vivṛṇoti / yathā gaurityasyaiva padasyārtheṃ gāvīti prayujyamānaṃ padaṃ kakudādimantamarthaṃ pratyāyayati / (556/1) yadyapi śabdānāmarthapratyāyanaṃ na svābhāvikaṃ tathā 'pi parameśvarasaṅketapūrvakamadya yāvadanuvarttate 'ta eva sādhavor 'thabhede śabdabhedā yeṣāṃ pārameśvarasaṅketaḥ tadasaṅketāttu pravarttamānā apyarthe 'sādhavaḥ śabdā apabhraṃśā bhavanti / tadapekṣāśca sādhubhirbhāṣitavyamityādayo vidhayo dharmeṣu nindārthavādāśca mantro hīnaḥ svarato varṇata ityādayaḥ vedānāṃ ca prāmāṇyaṃ pratipāditaṃ dvitīye 'dhyāye / na cāyamartho ye ye sādhavaste sarve dharmahetava iti, kiṃ tu dharmānuṣṭhānaṃ tadanurūpabhāṣaṇe prāpte sādhubhirevati niyamyate / tadevaṃ vyavasthite aviśeṣeṇa gogāvyādiśabdā āryeṇa prayujyamānā dṛśyante tatraite kimaviśeṣeṇaivasādhava uta kaścidekaḥ sādhuḥ tatpūrviketarebhyaḥ pratītiḥ tatraikaśabdasya sādhutvakalpanāyāmitarasmāt tanmūlatayā 'rthapratipattyupapattau na sarvatra sādhutvakalpanāyuktā / yathāha smātrabhavān jaiminiranyāyaścānekaśabdatvamiti / tatrāpi katamasyāsādhutvamekasyaitoṣviti jijñāsāyāṃ tatra tattvamabhiyogaviśeṣātsyāditi yo 'bhiyuktatamairindrapāṇiniprabhṛtibhiḥ sādhutvenāvigānataḥ smaryate sa sādhuritaro 'sādhuriti niścīyate /

tena yadyapi laukikā gāvyādiśabdebhya eva gavādyarthamadhigacchantīti dṛṣṭārthamātravyavahāriṇaḥ pratipattistathā 'pi parīkṣakāṇāṃ vicārayatāmevaṃ vicārakramo yadvṛddhatamena gośabde prayoktavye pramādādgāvīśabdaḥ prayuktaḥ tataśca vṛddhatareṇa gośabdamunnīya gotvaṃ pratītam /
yathāhuḥ /
'ambāmbeti yadā bālaḥ śikṣamāṇaḥ prabhāṣate /
avyakte tadvidāṃ tena vyakte bhavati nirṇayaḥ //

evaṃ sādhau prayoktavye yo 'pabhraṃśaḥ prayujyate / tena sādhuvyavahitaḥ kaścidartho 'bhidhīyate/' pārśvasthāścāto 'nena mūlaśabdamunnīyārthaḥ pratīta ityagṛhītvaiva gāvīśabdādevāyamamumarthaṃ pratītavāniti tameva gotvasya vācakamavagamyānyeṣāṃ vṛddho babhūva / tataḥ prabhṛtyananusṛtamūlaśabdānāmayaṃ vācakatvabhramo 'pabhraṃśe vartate na vṛddhatarasyobhayavedino mūlaśabdānusāriṇasī padarthapratipattiridānīntanānāṃ tvapabhraṃśādeva ata evānavākhyānamapi prayojanavat / asatyasmin vācakāpabhraṃśavibhāge jñānānabhāvātsādhubhirbhāṣitavyamiti niyamavidherna mlecchitavai nāpabhāṣitavai iti niṣedhasya ca viṣayasaṃśayena duradhigamatvena dharmānuṣṭhānasyāśakyatvaprasaṅgāt / yatrārthe yasya śabdasya bhagavateśvareṇa saṅketaḥ kṛtaḥ sa tatra sādhurasādhuranyatra yathā ya evāsvaśabdo daridre sādhuḥ sa evāsādhurvājini prayujyamānaḥ yathā nakuladaṃṣṭāgraspṛṣṭā yā kā cidoṣadhirasau sarpaviṣaṃ hanti evamīśvareṇa kṛtasaṅketaḥ śabdaḥ sādhurdharmaupayujyate nānya iti / yavavarāhādiśabdānāmāryamlecchayorarthavivāde vaidikādvākyaśeṣādāryasaṃmator 'tho grahītavyo na mlecchasaṃmataḥ tatra vaidikavākyaśeṣavirodhāt / yeṣāṃ tu śabdānāmāryeṣu na dṛṣṭacaraḥ prayogaḥ kevalairmlecchairevārthabhede prayujyante yathā pikanematāmarasādayaḥ vede tu prayuktāsteṣāṃ mlecchavyavahārādevārtho 'vadhāraṇīyaḥ tatra teṣāmabhiyopagāditi āryavyavahārāparipanthitvācceti / tadevaṃ vyavasthite nyāyamīmāṃsāpariśīlanavikalānāṃ bāhyatarāḥ pralāpā upekṣaṇīyāḥ tasmātsuṣṭhūktaṃ prayogāpetaśabdavaditi / na ca śabdānvākhyānaṃ vyarthamiti ceti / pratijñādīnāṃ kramaniyamakāraṇaṃ praśnapūrvakaṃ darśayati / tadetatkathaṃ pūrvaṃ tāvaditi / dvitīyaṃ deśyamanubhāṣya pariharati / yatpunaretatsamayānabhyupagamāditi / so 'yamarthasyānurvīṃ pratitibalapravṛttāmanvācakṣāṇo nābhyākhyeya iti--- nopālabhyaḥ / śāstre vākyānyarthasaṃgrahārthamupādīyanta iti / na hiśāstre kṛtsnāsadivādarabhūtadivetyarthasaṅgraho yathā kathaṃ cit kriyata iti vāde 'pi tathā kriyatāmiti yuktaṃ vādādiṣu pakṣapratipakṣavadvakrorapi parīkṣyamāṇatvāt parīkṣitasya ca śāstritatvāt // 11 //

NyS_5,2.12: hīnamanyatamenāpyavayavena nyūnam //

pratijñādīnāṃ pañcāvayavānāṃ militānāṃ sādhanatvamupapāditam / nyūnatve sādhanatvaṃ nāsti tadabhāve na sādhyasiddhiḥ na hi sāmagrīniṣpādyaṃ kāryaṃ sāmagryekadeśādbhavatītyarthaḥ / pareṣāṃ matamupanyasti eke tviti / eke tu pratijñānyūnaṃ nāmanigrasthānaṃ nāstīti bravate/dūṣayati etattu na yuktamiti / kiṃ pratijñānyūnaṃ nigrahasthānāntaraṃ na bhavati atha nigrahasthānameva na bhavati / etadevāha kimasau nigṛhyate na veti / prathamakalpe doṣamāha yadīti / dvitīyakalpe doṣamāha atha na nigraha iti / pratijñāyāḥ sādhanāṅgatvamuktamityarthaḥ / yacca bravīṣi diṅnāgasiddhāntaparigraha eveti / etatu dūṣaprati / etadapīti / (557/1) siddhasādhyārthayoḥ siddhāntapratijñayormahān bheda ityarthaḥ // 12 //

NyS_5,2.13: hetūdāharaṇādhikamadhikam //

tadetanniyamābhyupagama iti bhāṣyam / tatra kathametatsādhyaṃ sidhyatīti jijñāsā tatraikenaiva sādhanena sādhyasiddheḥ sādhanāntarābhidhānamanarthakamiti / niṣpāditakriye karmaṇi aviśeṣābhidhāyinaḥ sādhanasya sādhananyāyātipātāt / yatra tu prativādinaḥ pariṣado vā jijñāsā bhavati kati sādhanānisaṃbhavantyasminsādhya iti tatra yāvanti sādhanāni tāvanti sarvāṇyeva vācyāni anyatarābhidhāne nigrahaprasaṅgāditi, nādhikaṃ nigrahasthānamiti ya āhustanmatamupanyasyati / tacca na dārḍhyāditi / dūṣayati na dārḍhyārtheti / yadi niścayo dārḍhyaṃ tadekasmādeva pramāṇādbhavati aniścāyakasyāpramāṇatvāt / atha sphuṭhatvaṃ tadapi cenniścayaḥ sa dattottaraḥ / atha sāmānyaviśeṣatadvatāṃ grahaṇaṃ na tadanumānasahasrairapi teṣāṃ sāmānyavaddravyamātraviṣayatvāt / śaṅkate atha bravīṣi dve api jñāpake iti / nāsmākamanadhigatārthagantṛtvaṃ pramāṇatvaṃ yenaikenādhigate pramāṇāntaramapramāṇaṃ syāt / api tu gantṛmātraṃ pramāṇaṃ tacca dvitīyasyāpyaviśiṣṭamiti śaṅkārthaḥ /

nirākaroti satyaṃ dve api jñāpate iti /
puruṣo 'trāparādhyate yo jñātamarthamajijñāsitaṃ jñāpayati na tu pramāṇaṃ taddhi sāmarthyena mene pravartata eva /
yadi jijñāsāyāṃ sityāṃ pravartate pratipādayati jñeyaṃ nāsya kaścidaparādha iti /
na hi dhānyeṣvalūneṣu dātramavraścanaṃ bhavati tasmādanapekṣitakāraṇādanavasthāprasaṅgācca puruṣasya nigraha iti sthitam // 13 //

NyS_5,2.14: śabdārthayoḥ punarvacanaṃ puruktamanyatrānuvādāt //

NyS_5,2.15: arthādāpannasya syaśabdena punarvacanaṃ punaruktam //

tadanena sūtradvayena punaruktamekameva nigrahasthānaṃ kathaṃ cidavāntarabhedavivakṣayātrividhamuktaṃ prāpañcārtham / tadeva punaruktaṃ kva cicchabdābhyāsāt kva citparyāyāntarāt kva cidarthāditi / ākṣipati nābādhanāditi / samādhatte satyamiti / jalpavitaṇḍayorvakturnaipuṇyaṃ cintyate /

punaruktaprayoge tvanipuṇaḥ syād
anapekṣitābhidhānātsādhanasya viṣayaḥ sādhyo 'rtho na siddhaḥ tasyāparijñanānnigṛhyate /
vaiyarthyaṃ cānarthakyaṃ viruddhaprayojanatvaṃ vābhimatam /
tathā hi punaruktaprayoge tatprayojanānusaraṇasamākulacittaḥ prathamābhidhānādāpātataḥ pratītamapyarthamapratītamiva manyamāno na niścetumarhatīti tataśca pratipādanāya pravṛtto na pratipādayiteti viruddhaprayojanavattvavaiyarthyaṃ syādityupapannaṃ nigrahasthānamiti // 15 //

NyS_5,2.16: vijñātasya pariṣadā trirabhihitaṣyāpyapratyuccāraṇamananubhāṣaṇam //

vyācaṣṭe vijñātasya vākyārthasyeti / nigrahasthānatve 'syopapattimāha / apratyuccārayan kimāśrayaṃ pratiṣedhaṃ brūyāditi / vārttikaṃ nedaṃ nigrahasthānamiti ke cit / (555/9) uttareṇa uttaraguṇadoṣanirūpaṇena prativādino mūḍhatvāmūḍhatvāvasthāpanāt / etadvibhajate uttareṇa guṇadoṣavatetīti / tasmātkiṃ punaruccāritenoccāraṇenāsti prayojanamiti śeṣaḥ / asti hi kaściditi kva citpāṭhaḥ / tatrāsti hīti nipātadvayaṃ vākyāvatāre draṣṭavyam / puṃsāṃ vicitrasvabhāvatvāt kaściduttare samartho na pratyuccāraṇe nāsau saduttaparamabhidadhānaḥ tāvatānanubhāṣaṇamātreṇa nigrahamarhati / nanu yadyananubhāṣaṇaṃ na nigrahasthānaṃ tadā 'nubhāṣitumupakramya sarvamananubhāṣamāṇo na nigṛhyetetyata āha / yastvārabhya na nirvāhayet saduttaraṃ tu brūyāt tasya syāt khalīkāramātrasamāmarthyakṛtaṃ na tu tattvavāditvavihatirityarthaḥ / tamevaṃ bhadantākṣepaṃ samādhatte nottaraviṣayāparijñānāditi / dūṣyaviṣayaṃ hi dūṣaṇam asati dūṣyābhidhāne na śakyaṃ vaktum / na khalu pratijñāhetūdāharaṇopanayanigamanadoṣāstatsvarūpamanabhidhāya śakyā doṣatvenāvasthāpayitumityanuccārayanna doṣamabhidhātumarhatīti / tadidamuktaṃ tadidaṃ vyāhatamucyate noccārayati uttaraṃ ca bravītīti / syādetad na prativādinā sarvaṃ dūṣaṇīyam anyatamāvayavadūṣaṇenaiva sādhanasya dūṣitatvena doṣāntarābhidhānavaiyarthyāt / na khalu mṛto mṛtyunā rakṣito mārayituṃ śakyaḥ evaṃ dūṣitamapi dūṣayituṃ, tasmāt satyapi dūṣyabāhulye 'nyatamaṃ dūṣyaṃ tathā ca sarvānubhāṣaṇe sarvasyādūṣyatvād yaddūṣaṇīyaṃ tatpunaranuvādyamiti sarvānuvāde dviranuvādo 'dūṣyānuvādaśceti dūṣakanigrahasthānadvayaṃ tasmādanubhāṣaṇameva nigrahasthānamiti viparītamāpatitamityata āha apratijñānācceti / etadvibhajate na cedaṃ pratijñāyate / pūrvamekagranthena sarvamuccārayitavyaṃ paścāduttaraṃ yaddūṣyaṃ tadanuvādenābhidheyaṃ yena dūṣyānuvādo dviranuvādaśca doṣau syātām api tu yathākathaṃ ciduttaraṃvaktavyam / uttaravādaparasyottaramāśrayābhāve na yuktamiti tadāśrayamātramanuvaditavyaṃ tadantareṇāśakyābhidhānatvāduttarasyeti / tasmādyuktaṃ tanmātrasyāpratyuccāraṇamananubhāṣaṇaṃ na sarvasyāpratyuccāraṇamananubhāṣaṇamityarthaḥ / nanvapratibhāyā nigrahasthānatvavidhānenānanubhāṣaṇasyāpi viditaṃ tasya tadviśeṣatvāt / na khalu nānubhāṣataityetāvataiva nigṛhyate api tvananubhāṣamāṇo dūṣyaṃ na budhyate abudhyamānaśca tatrottaraṃ na pratipadyate tato 'pratibhayā nigṛhyate / tadevamananubhāṣaṇamapratibhāviśeṣa iti apratibhāyā vihitaṃ nigrahasthānatvaṃ tadviśeṣe 'pi vihitaṃ bhavati / yathā gavi sāsnādimattvaṃ vihitaṃ śābaleye 'pi vihitaṃ bhavati na punastatra sāsnādimatvavidhānāya pṛthag yatnāntaramārabhante / atra brūmaḥ, na tāvaduttarāpratipattisāmānyaviśeṣo 'nanubhāṣaṇaṃ puṃsāṃ sāmaryyavaicitryāt / kaściddūnaṣyaṃ dūṣaṇaṃ ca vidannapi nānubhāṣituṃ pārayati bahuvacanakuṇṭhatvāt / tasmādasatyāmapratibhāyāmananubhāṣaṇasambhavānnāpratibhāyā viśeṣo 'nanubhāṣaṇamiti / kaściddūṣaṇaviṣayaṃ vedānubhāṣate ca uttarapratipattivikalastu syātso 'yamapratibhayā nigṛhyate nānanubhāṣaṇena tatra sāmarthyāt / kaścitpunardūṣyameva na jānāti so 'jñānena nigṛhyate na cājñāne 'nanubhāṣaṇamavaśyaṃbhāvi dhāraṇāvator 'yānirūpaṇe vādyudīritākṣarasvarūpamātrapāṭhasambhavenānubhāṣaṇopapatteḥ /

apratibhā tvavaśyaṃ bhevad na hyasti sambhavo dūṣyaṃ na vedāsya dūṣaṇaṃ tu vedeti /
tathāpi svarūpatastāvadbhedaḥ na hi yadeva dūṣaṇaviṣayamajñānamapratibhā tadeva dūṣyaviṣayamajñānaṃ tasmātsatyapyananubhāṣaṇāpratibhājñānānānāmuttarānabhidhānaphalatve tulye avāntarabhedavivakṣayā bhedenopanyāsaḥ /
trirabhihitasyeti /
trirabhidhānamevamapyapratipadyamānasyātijaḍatayā na vāde 'dhikāra ityabhisaṃdhimata iti // 16 //

NyS_5,2.17: avijñātaṃ cājñānam //

tadvyācaṣṭe vijñātārthasya pariṣadeti /
nigrahasthānasāmanyalakṣaṇamatra yojayati vārtikakāraḥ /
apratipattito nigrahasthānamiti // 17 //

NyS_5,2.18: uttarasyāpratipattirapratibhā //

tadvyācaṣṭe / parapakṣeti / vārtikaṃ ślokapāṭhādibhiravajñāṃ darśayanniti /

arthāntare hi nigrahasthāne prasaktānuprasaktaṃ tatsiddhyarthatāvyājenāvatārayatā na prakṛtāvajñānaṃ kriyate iha tvavajñānametāvatā bhedenopanyāsa
iti /
iyaṃ cāpratibhā samyaksādhanopanyāse draṣṭavyā sādhanābhāsopanyāse tu paryanuyojyopekṣaṇam // 18 //

NyS_5,2.19: kāryaprasaṅgāt kathāvicchedo vikṣepaḥ //

sādhanasya dūṣaṇasya copanyāsamabhyupagamya tadavasthaḥ pratīyamāna eva prativādino dārḍhyaṃ sabhyānāṃ vā kaṭhoratvamavagamyākasmātkāryaṃ vyāsajyābhyupagatāṃ kathāṃ vyavacchinatti tatra vikṣepo nāma nigrahasthānam / tadanenāpratibhayā tūṣṇīṃbhāvo 'pi saṃgṛhīto veditavyaḥ / kāryavyāsaṅgasyābhyupagatakathāvicchedamātropalakṣaṇatvāt / na cedamarthāntaraṃ tatra prakṛtameva sādhayāmīti vyājena prasaktānuprasaktāvatāreṇa kathāvicchedābhāvād iha tu kathāvicchedāt / na cāsya hetvābhāseṣvantarbhāvaḥ / na hi vikṣepasyānyatamaliṅgadharmānuvidhānaṃ nāpi prakṛtasādhyasiddhaye prayogo yena hetvābhāsaḥ syāt / na ca vādino vikṣepo hetvābhāsaḥ / anantaraṃ kathāmamyupatyaiva hetumanabhidhāyāpasāraṇāt / yadi cāyaṃ samyañcaṃ hetumabhidhāya tatsamarthanāsamartho 'pasaret kimetāvatā na nigṛhyeta hetvābhāsena vā nigṛhyeta kiṃ tu vyāsaṅgādeva / anarthakāpārthakāmyāṃ tu bhede 'sya sphuṭa eva / na hyatrāsamānasaṃketaḥ pratipādako yenānarthakaḥ syāt / nāpīha padāni vākyāni vā paurvāparyeṇāsambandhāni yenāpārthakaḥ syāt / na cāvajñānaṃ yenāpratibhā bhavet / tasmādvikṣepaḥ pṛthaṅ nigrahasthānamiti siddham // 19 //

NyS_5,2.20: svapakṣadoṣābhyupagamāt parapakṣe doṣaprasaṅgo matānujñā //

vyācaṣṭe yaḥ pareṇa deśita doṣaṃ svapakṣe 'bhyupagamya / kathaṃ jñāyate abhyupagamyataityata āha / anuddhṛtyeti / anabhyupagame 'sābuddharediti bhāvaḥ / vārtikaṃ kiṃ tu parasvenānatisṛṣṭenādattenetyarthaḥ / (559/13) prasaṅgavidhānānna nigrahasthānamityanya iti / yadi puruṣatvāccoro 'haṃ tato bhavānapi coraḥ syāt / na ca bhavata evamiṣṭaṃ tasmāttvayaivānaikāntikatvānnāyaṃ heturiti prasaṅgaviparyayaḥ tasmānnātmanaścoratvamanenābhyupagatamiti matānujñā nāsau nigrahasthānamityarthaḥ /

nirākaroti etattu na, kasmāt ata eva /
kutaḥ ? yata evāsau uttare kartavye prasaṅgaṃ karoti ata eva nigṛhyate /
yadi hi vādī prativādinaṃ brūyātsatyamahaṃ cora eveti tadā kimanaikāntikatvaṃ śaknuyātkartum /
tasmātpuruṣatvaṃ na coratvahetuḥ api tu parasvenādattena sambandha ityuttare kartavye yaduttarābhāsamāha tena jñāpayati nūnamayaṃ sabhyaguttaraṃ na jānāti samyaguttarājñānānnigṛhyate, taccottarāparijñānaṃ matānujñādvāpareṇodbhāvyamānaṃ matānujñetyucyate // 20 //

NyS_5,2.21: nigrahasthānaprāptasyānigrahaḥ paryanuyojyopekṣaṇam //

vyācaṣṭe paryanuyojyo nāmeti / nigrahasyopapattiḥ pramāṇataḥ siddhistayetyarthaḥ / etattu na tāvadvādinodbhāvanīyaṃ na hyasau svasvasādhanāvadyamanunmatta udbhāvayati, nāpi prativādinā na hyanunmatta ātmānamātmanā nigṛhṇāti / api tu paryanuyojyaṃ jānānaḥ kasmādupekṣatetasmātsabhāpanitā vādiprativādibhyāmanuyuktayā vā pariṣadā tannigrahasthānamudbhāvanīyam / atra ca tattvanirṇayāvasāne vāde dvayorapi nigrahātpariṣadeva vijayate jalpavitaṇḍayośca tattvānapekṣaṃ puruṣasāmarthyaparīkṣaṇapravṛttayoḥ prativādī nigṛhyate / sādhanābhāsavādinā 'pi vādinā sphuratā prativādī stambhito yataḥ samyaksādhanopanyāso vihitaḥ / prativādina uttarāpratipattirapratibhā sādhanābhāsopanyāse ca uttarāpratipattiḥ paryanuyojyopekṣaṇamiti viśeṣaḥ / vārtikaṃ nānyavacanādityeke / yatra prativādī tūṣṇīṃbhavati tatra tūṣṇīmbhāvenaiva vādina uttarānarhatāṃ darśaya nnasya sādhanābhāsavāditāṃ sūcayati yatrāsya doṣodbhāvanaṃ samyagdoṣamanuktvā karoti tatrāpyasau duṣṭamuttaraṃ dadattatsādhanadoṣameva sūcayati / upadiśanti hi vṛddhāḥ duṣṭe hi sādhane dṛṣṭottaraṃ deyamiti / tasmādavacane 'nyavacane vā na paryanuyojyopekṣaṇaṃ nigrahasthānamubhayathā 'pyanupekṣaṇādityarthaḥ / dūṣayati tacca neti / (560/1) sādhanasya hi samyañcaṃ doṣaṃ jānan tameva brūyāt / so 'yaṃ prāptāvasaro 'bruvan vibruvan vā nūnaṃ na samyañjaṃ doṣa jānāti / niścitapramāṇabhāvasya puruṣasyeṅgitādibhirabhiprāyaḥpa sūcyate na tvaniścitapramāṇabhāvasya / yathā'huḥ / śrutismṛtyatirekeṇa yuktajalpākabhāṣitam / tadyathāśrati duṣṭaṃ ced duṣṭamevāvadhāryatām // iti suṣṭhūktaṃ jānāno 'pyayaṃ kimarthamanyad bravītīti// 21 //

NyS_5,2.22: anigrahasthāne nigrahasthānābhiyogo niranuyojyānuyogaḥ //

na cāyamapratibhāto na bhidyate / sā hyunarāpratipattiriyaṃ tvanuttarasyaivottaratvena (vi) pratipattiriti mahān viśeṣaḥ / anenaiva sarvā jātayo nigrahasthānatvena saṃgṛhītā bhavanti / na ca hetvābhāsānāmito na bhedaḥ te hi vādino nigrahasthānamayaṃ tu prativādina iti mahānviśeṣaḥ / ata eva bhavatāmapi gāthā / 'asādhanāṅgaṃ vacanamadoṣodbhāvanaṃ tayoḥ / nigrahasthānamanyattu na yuktamiti neṣyate iti / apratibhāyā eva prasajyapratiṣedhātmikāyā asyā niranuyojyānuyogasya bhede darśayati bhāṣyakāraḥ / nigrahasthānalakṣaṇasya mithyādhyavasāyā tsamāropādityarthaḥ / sugamaṃ vārtikam // 22 //

NyS_5,2.23: siddhāntamabhyupetyāniyamātmakathāprasaṅgo 'pasiddhāntaḥ //

abhyupetpayetyasya vyākhyānaṃ kasya cidarthasya tathābhāvaṃ pratijñāyeti / pratijñātārthavipayaryāditi / abhyupetārthaviparyayātsiddhāntaviparyayādityarthaḥ / tadetadaniyamādityasya vyākhyānam / tatra sāṃkhyīyaṃ siddhāntamāha / yathā na saditi / tasya paryāyāntareṇa kathanaṃ na sata itañ nāsidātmānamityasya paryāyāntareṇa vivaraṇaṃ nāsadutpadyata iti / so 'yaṃ siddhāntaḥ sāṃkhyānāṃ tamabhyupetya tadviparyayātkathāprasaṅgamāha svapakṣaṃ vyavasthāpayati / pakṣāvasthānaṃ darśayati / ekā prakṛtirvyaktasyopalabhyamānasyārthajātasya yukteti pratijñā / vikārāṇāmiti vyaktasyaivānuvādaḥ / anvayadarśanāditi hetuḥ / mṛdanvitānāmiti sādharmyodāharaṇaṃ tathā yaṃ 'vyaktabhedaḥ sukhaduḥkhamohasamanvito gṛhyate ityupanayaḥ / nigamanamāha tasmātsamanvayadarśanādviśvavyaktasya kairityapekṣāyāmuttaraṃ sukhādibhiriti / ekaprakṛtiḥ sarvo vikāra iti seyaṃ kathā / siddhāntamabhyupettyaivamuktavān sāṃkhyo naiyāyikena paryanuyujyate / dūṣaṇāya pṛcchyate / atha prakṛtirvikāpara iti kathaṃ lakṣitavyamiti / sa evaṃ naiyāyikena pṛṣṭaḥ sāṃkhya uttaramāha yasyāvasthitasya mṛdāderdharmāntaranivṛttau śarāvavināśe yaddharmāntaraṃ maṇimādi pravartate asadeva jāyate sā prakṛtirmṛdādi / yaddharmāntaraṃ nivartate pravartate vā sa vikāra iti / etāsminnudāharaṇe 'pasiddhāntaṃ yojayati / soyaṃ pratijñātārthasya siddhāntārthasya vādī viparyayādaniyamātkathāṃ prasañjayati pratijñātaḥ siddhāntaḥ khalvanena nāsadāvirbhavatīti utpadyate na sattiro bhavatīti na vinaśyatīti / tathā 'pi kasmādanena siddhānto bādhyate atha siddhāntenaiva kasmānna bādhyataityata āha / sadasatośceti / idaṃ hi laukikaṃ pramāṇasiddhaṃ siddhāntastvabhyupagamamātrasiddho 'prāmāṇikaḥ tasmādanena siddhānto balavatā bādhyate / tadetanmṛddharmāṇāmapi na syāditi / na kevalaṃ prekṣāvatāṃ kartṝṇāmapi tu saddharmāṇāmapyutpādavināśau pravṛttyunaparamau dṛśyamānau na syātāmityarthaḥ / evaṃ pratyavasthitaḥ sāṃkhyonaiyāyikena pṛṣṭo yadyasata ātmalābhaṃ sataścātmahānamabhyupa iti tato 'syāpasiddhānto bhavati / atha nābhyupaiti pakṣo 'sya na siddhyati / vikāro hyanena pakṣīkṛta ekaprakṛtitvena tatra vikārāṇāmanirūpaṇāt tadabhāve na pratijñārtho na ca hetvarthaḥ āśrayāsiddhatvāt / nanvevaṃ pratijñātārthavirodhitvātsato nirodhasyāsataścotpādasya hetvābhāsa eva nigrahasthānaṃ bhavet / pratijñāvirodho vetyāśaṅkya vārtikakāra āha / pratijñātārthavyatirekeṇeti / na hyatraikaprakṛtayo vikārāḥ ekaprakṛtikatvādityayaṃ hetuḥ sādhyaviruddhena vyāpta udbhāvito yena viruddho bhavet / nāpyekaprakṛtikatvaṃ vikārāṇāṃ śabdato viruddhaṃ samanvayena hetunā yena pratijñāvirodho bhavet / vaibhavamātreṇa ca pratijñāhetvorvirodha ityatroktaṃ vārtikakṛtā svasiddhāntaspaya gotvārdernityatvavirodhādvirodha

iti /
api ca tatra balavatā siddhāntenānaikāntikadeśanā bādhyate iha tu siddhānta eva bādhyate /
durbala ityudāharaṇapaunaruktyamapi nāsti /
tasmādyatra pratijñārthena virodhaḥ tatra viruddho hetvābhāsaḥ pratijñāvirodho vā iha tu pratijñārthavyatirekeṇābhyupagamāntareṇa virodha iti puruṣasya pūrvāparaviruddhārthābhidhāyino 'sāmarthyānnigrahasthānaṃ jalpavitaṇḍayoriti siddham // 23 //

NyS_5,2.24: hetvābhāsāśca yathokta //

vyācaṣṭe hetvābhāmāśceti / yadyanuktamapi kiṃ cidavaśiṣyate nigrahasthānaṃ taccakāreṇa samucceyam / yathoktā iti sūtrāvayavanirākaraṇīyāmāśaṅkāmāha / kiṃ punarlakṣaṇāntarayogāddhetvābhāsānigrahasthānatāmāpadyante yathā pramāṇāni prameyatvaṃ teṣāmeva pratyakṣādīnāmupalabdhisādhanatvena lakṣyamāṇānāṃ pramāṇatvaṃ pramāvyāpyatayā prameyatvaṃ lakṣaṇāntareṇa pramāṇāni prameyatvamāpadyanta iti śaṅkāyāḥ sambhavādata āha bhagavān sūtrakāraḥ yathoktā iti / sakalaśāstrārthamupasaṃharati / ta ime pramāṇādaya uddiṣṭā lakṣitāḥ parīkṣitāśceti / itiḥ śāstrapaparisamāptau / vārtikakāraḥ saṃgṛhṇāti jātīnāṃ saprapañcānāmiti /

nigrahasthānalakṣaṇamiti /
samāsena jātīnāmapi prativādinigrahasthāne 'sti niveśa iti sūcayati /
śāstrasya copasaṃhāra iti /
ta ime pramāṇādaya uddiṣṭā ityanena kṛta ityarthaḥ //

yadalambhi kimapi puṇyaṃ dustarakunibandhapaṅkamagnānām / uddyotakaragavīnāmatijaratīnāṃ samuddharaṇāt // 1 // saṃsārajaladhisetau vṛṣaketau sakaladuḥkhaśamahetau / tasya phalamakhilamarpitametena prīyatāmīśaḥ // 2 // tattvajñānaprasavasurabhirgūḍhabahvarthajātā seyaṃ mokṣāmṛtamayaphalā sūktimañjupravālā / pratyakṣāptāgamamayamahānyāyamūlā manojñā ṭīkāvīrudbhavatu kṛtināṃ nandrinī ṣaṭhpadānām // 3 // krūrāḥ kṛto 'ñjalirayaṃ balireṣa dattaḥ kāyo mayā praharatātra yathābhilāṣam / abhyarthaye vitathavāṅmayapāṃśuvarṣair- mā māvilīkuruta kīrtinadīḥ pareṣām // 3 // iti miśraśrīvācaspativiracitāyāṃ nyāyavārtikatātparyaṭīkāyāṃ pañcamodhyāyaḥ samāptaḥ //

samāptaścāyaṃ granthaḥ //

śubhambhūyāt //

5 adhyāye 1 āhnike 43 sūtrāṇi 17 prakaraṇāni 2 āhnike 24 sūtrāṇi 7 prakaraṇāni militvā 67 sūtrāṇi 24 prakaraṇāni / asmina nyāyaśāstre 'dhyāyāḥ 5 āhnikāni 10 prakaraṇāni 84 sūtrāṇi 528 padāni 196 akṣarāṇi 8385 nyāyasūcīnibandhānusāreṇa nirdiṣṭāni /