Gautama: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya

Header

This file is an html transformation of sa_gautama-nyAyasUtra-comm-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nysvbh_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Gautama: Nyayasutra
with Vatsyayana's Nyayasutrabhasya

Input by members of the SANSKNET-project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.

These and other irregularities cannot be standardized at present.

In spite of many corrections, the text is in need of proof-reading!

Revisions:


Text

Reference system:

NyS_ = Nyāyasūtra NySBh_ = Nyāyasūtrabhāṣya

********************** NySBh_1,1.1 **********************

pramāṇato 'rthapratipattau pravṛttisāmathyadirthavat pramāṇam| pramāṇamantareṇa nārthapratipattiḥ| nārthapratipattimantareṇa pravṛttisāmartham| pramāṇena khalvayaṃ jñātārthamupalabhya tamīpsati va jihāsati vā| tasyepsājihāsāprayuktasya samīhā pravṛttirityucyate| sāmarthya punarasyāḥ phalenābhisambandhaḥ| samīhamānasvamarthamabhīpsan jihāsan vā tamarthamāpnāti jahāti vā| arthastu sukhaṃ sukhahetuśca| so 'yaṃ pramāṇārtho 'parisaṃkhyeyaḥ, prāṇabhṛdbhedasyāparisaṃkhyetvāt|

arthavati ca pramāṇe pramātā prameyaṃ pramitirityarthavanti bhavanti| kasmāt ? anyatamāpāye 'rthasyānupapatteḥ/

tatra yasyepsājihāsāprayuktasya pravṛttiḥ, sa pramātā| sa yenārtha pramiṇoti vijānāti tatpramāṇam| yo 'rthaḥ pramīyate

jñāyate tatprameyam/

kiṃ punastatvam ? sataśca sadbhāvo 'sataścāsadbhāva iti| satsaditi gṛhyamāṇaṃ yathābhūtamaviparītaṃ tatvaṃ bhavati| asaccāsaditi gṛhyamāṇaṃ yathābhūtamaviparītaṃ tacvaṃ bhavati| kathaṃ punaruttarasya pramāṇenopalabdhiriti ? satyupalabhyamāne tadvadanupalabdheḥ pradīpavat| yathā darśakena pradīpena dṛśye guhyamāṇe tadiva yanna gṛhyate tatrāsti/

yadyabhaviṣyadidamiva vyajñāsyate vijñānābhāvānnāstīti| tadevaṃ sataḥ prakāśakaṃ pramāṇamasadapi prakāśayatīti| sacca khalu ṣoḍaśadhā vyūḍhamupadekṣyate| tāsāṃ khalvāsāṃ sadvidhānām ---

NyS_1,1.1: pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchulajātinigrahasthānānāṃ tattvajñānānniḥśreyasādhigamaḥ//

nirdeśe yathāvacanaṃ vigrahaḥ| cārthe dvandvaḥ samāsaḥ| pramāṇādīnāṃ tatvamiti śaiṣikī ṣaṣṭhī| tatvasya jñānaṃ niḥśreyasasyādhigama iti ca karmaṇi ṣaṣṭhyau| ta etāvanto vidyamānārthāḥ| eṣāmaviparītajñānārthamihopadeśaḥ| so 'yamanavayavena tantrārtha uddiṣṭo veditavyaḥ/

ātmādeḥ khalu prameyasya tatvajñānātriḥśreyasādhigamaḥ taccaiduttarasūtreṇānūdyate| heyaṃ tasya nirvartakaṃ hānamātyantikaṃ tasyopāyo 'dhigantavya ityetāni khalu catvāryarthapadāni samyagbuddhvā niḥśreyasamadhigacchati/

tatra saśayādīnāṃ pṛthagvacanamarthakame saṃśayādayo hi yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiraccinta iti| satyamevametat, imāstu catastro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtāmanugrahāyopadiśyante, yāsāṃ

caturrthāyamānvīkṣikī nyāyavidyā| tasyāḥ pṛthakprasthānāḥ saṃśayādayaḥ padārthāḥ| teṣā pṛthagvacanamantareṇādhyātmavidyāmātramiyaṃ syāt, yathopaniṣadaḥ| tasmāt saṃśayādibhiḥ padārthaiḥ pṛthak prasthāpyate/

tatra nānupalabdhe na niṇaute 'rtheḥ pravarttate|
ki tarhi ? saṃśayite 'rthe|
tathācoktam, vimṛśya pakṣapratipakṣābhyāmarthāvadhāraṇaṃ nirṇayaḥ //

(1.1 . 41) iti| vimarśaḥ saṃśayaḥ| pakṣapratipakṣau nyāyapravṛttiḥ| arthāvadhāraṇaṃ nirṇayastatvajñānamiti| sa cāyaṃ kiṅkhiditi vastuvimarśamātramanavadhāraṇaṃ jñānaṃ saṃśayaḥ| sa ca prameye 'ntabhavannevamartha pṛthagucyate iti/

artha prayojanam, yena prayuktaḥ pravartate tat prayojanam, yamarthamabhopsan jihāsan vā karmārabhate| tenānena sarve prāṇinaḥsarvāṇi karmāṇi sarvāśca vidyā vyāptāḥ| tadāśrayaśca nyāyaḥ pravartate| kaḥ nunarayaṃ nyāyaḥ? pramāṇairarthaparīkṣaṇam| pratyakṣāgamāśritaṃ cānumanam| sānvīkṣā| pratyakṣāgamābhyāmīkṣitasyārthasyānvīkṣaṇamanvīkṣā| tayā pravartata ityānvīkṣakī nyāyavidyā nyāyaśāstram| yatpunaranumānaṃ pratyakṣāgamaviruddha nyāyābhāsaḥ sa iti/

tatra vādajalpau saprayojanau, vitaṇḍā tu parikṣyate| vitaṇḍayā pravatāmāno vaitaṇḍikaḥ| sa prayojanamanuyukto yadi pratipadyate, so 'sya pakṣāḥ so 'sya siddhānta iti vaitaṇḍikatvaṃ jahāti| atha na pratipadyate nāyaṃ laukiko na parīkṣaka ityāpadyate/

athāpi parapakṣapratiṣedhajñāpanaṃ prayojanaṃ bravīti, etadapi tādṛgeva| yo jñāpayati, yo jānāti, yena jñāpayate, yacca jñāpyate-etacca pratipadyate cadi, tadā vaitaṇḍikatvaṃ jahāti| atha na pratipadyate, parapakṣapratiṣedhajñāpanaṃ prayojanamityetadasya vākyamanarthakaṃ bhavati/

vākyasamūhaśca sthāpanāhīno vitaṇḍā| tasya yadyabhidheyaṃ pratipadhate so 'sya pakṣāḥ sthāpanīyo bhavati| atha na pratipadyate pralāpamātramanarthakaṃ bhavati, vitaṇḍatvaṃ nivartata iti/

atha dṛṣṭāntaḥ| pratyakṣaviṣayo 'rtho dṛṣṭāntaḥ, catra laukikaparīkṣakāṇāṃ darśanaṃ na vayāhanyate| sa ca prameyam| tasya pṛthagvacanaṃ ca| tadāśrayāvanumānāgamau| tasmin sati syātāmanumānāgamau, asati ca na syātām| tadāśrayā nyāyapravṛttiḥ| dṛṣṭāntavirodhena ca parapakṣapratiṣedho vacanīyo bhavati| dṛṣṭānsamādhinā ca svapakṣaḥ sthāpanīyo bhavati| nāstikaśca dṛṣṭāntamabhyupagacchan nāstikatvaṃ jahāti| anabhyupagacchan kiṃsādhanaḥ paramupālabheta ? niruktena ca dṛṣṭāntena śakyamabhidhātum,

sādhyasādharmyāt taddharmabhāvī dṛṣṭāṃnta udāharaṇam// ( 1.1.36 )

tadviparyayād vā viparītam // ( 1.1.37 )

iti astyayamityabhyanujñāyamāno 'rthaḥ siddhāntaḥ| sa ca prameyam| tasya pṛthagvacanam, satsu siddhāntabhedeṣu vādajalpavitaṇḍāḥ pravartante, nātānyatheti/

sādhanīyasyārthasya yāvati śabdasamūhe siddhiḥ parisamāpyate, tasya pañcāvayavāḥ pratijñādayaḥ samūhamapekṣyāvayavā ucyante| teṣu pramāṇasamavāyaḥ| āgamaḥ pratijñā, heturanumānam, udāharaṇaṃ pratyakṣame upamānamupanayaḥ, sarveṣāmekārthasamavāye sāmarthyapradarśanaṃ nigamanamiti| tadāśrayā ca tatvavyavasthā| te caite 'vayavāḥ

śabdaviśeṣāḥ santaḥ prameye 'ntamūtā evamartha puthagracyanta iti/

tarko na pramāṇasaṃguhāto, na pramāṇāntaram, pramāṇānāmanugrāhakastatvajñānāya kalpate| tasyodāharam, kimidaṃ janma kṛtakena hetunā nirvartyate, āhosvidakṛtakena, athākasmikamiti ? evamavijñātatatve 'rthe kāraṇopapatyā

uhaḥ pravatāte-yadi kṛtakena hetunā nirvartyate, hetūcchedādupapanno 'yaṃ janmocchadaḥ| athākṛtakena hetunā, tato henūcchedasyāśakyatvādanupapanno janmocchedaḥ| athākāsmikam, ato 'kasmānnirvartyamānaṃ na punarnirvartsyatīti nivṛttikāraṇaṃ nopapadyate| tena janmānuccheda iti| etasmiṃstarkaviṣaye karmanimitaṃ janmeti pramāṇāni pravartamānāni

tarkeṇānugṛhyante| tanvajñānaviṣayasya ca vibhāgāt tatvajñānāya kalpate tarka iti| so 'yamitthamabhūtastarkaḥ pramāṇasahito vāde sādhanāyopālambhāya cārthasya bhavatītyevamartha pṛthagucyate prameyāntabhūto 'pīti/

nirṇayastatvajñānaṃ pramāṇānāṃ phalam| tadavasāno vādaḥ| tasya pālanārtha jalpavitaṇḍe| tāvetau tarkanirṇayau

lokayātrāṃ vahata iti| so 'yaṃ nirṇayaḥ prameyāntarbhūta evamartha pṛthaguddiṣṭa iti/

vādaḥ khalu nānāpravaktṛkaḥ pratyadhikaraṇasādhano 'nyatarādhikaraṇanirṇayāvāsāno vākyasamūhaḥ pṛthaguddiṣṭa upalakṣaṇārtham, upalakṣitena vyavahārastatvajñānāya bhavatīti/

tadviśeṣau jalavitaṇḍe tatvādhyāvasāyasaṃrakṣaṇārthatamityaktam/

nigrahasthānabhyaḥ pṛthaguddiṣṭa hetvābhāsāḥ, vāde caudanīyā bhaviṣyantīti| jalpavitaṇḍayostu nigrahasthānānīti/

chalajātinigrahasthānānāṃ pṛthagupadeśa upalakṣaṇārthaḥ| upalakṣitānāṃ svāvakye parivarjanaṃ chalajātinigrahasthānānāṃ paravākye paryanuyogaḥ| jātestu pareṇapra yujyamāṇāyāḥ sulabhaḥ samādhiḥ, svayaṃ ca sukaraḥ prayoga iti/

seyamānvīkṣikī pramāṇādibhiḥ padārthairvibhajyamānā--
pradīpaḥ sarvavidyānāmupāyaḥ sarvakarmaṇām/
āśrayaḥ sarvadharmāṇāṃ vidyoddeśe prakīrtitā //iti//

tadidaṃ tatvajñānaṃ niḥśreyasādhigamaśca yathāvidyaṃ vedatavyam| iha tvadhyātmavidyāyāmātmādijñānaṃ tatvajñānam/ niḥśreyasādhigamāpavargaprāptiriti//2//

********************** NySBh_1,1.2 **********************

tat khalu vai niḥśreyasaṃ kiṃ tattvajñānānantarameva bhavati? netyucyate kiṃ tarhi? tattvajñānād--

NyS_1,1.2: duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarābhāvādapavargaḥ //

tatrātmādyapavargaparyante prameye mithyājñānamanekaprakārakaṃ vartate| ātmani tāvannāstīti, anātmanyātmeti, duḥkhe sukhamiti, anitye nityamiti, atrāṇe trāṇamiti, sabhaye nirbhayamiti, jugupsite 'bhimatamiti, hātavye apratihātavyamiti, pravṛttau nāsti karma, nāsti karmaphalamiti, doṣeṣu nāyaṃ doṣanimittaḥ saṃsāra iti| pretyabhāve nāsti janturjīvo vā sattva ātmā vā yaḥ preyāt pretya ca bhavediti, anamittaṃ janma, animitto janmoparama iti, ādimān pretyabhāvo 'nantaśceti, naimittikaḥ sannakarmaṃnimittaḥ pretyabhāva iti, dehendriyabuddhivedanāsantānocchedapratisandhānābhyāṃ nirātmakaḥ pretyabhāva iti| apavarge bhīṣmaḥ khalvayaṃ sarvakāryoparamaḥ, sarvaviprayoge 'pavarge bahu bhadrakaṃ lupyataṃ iti kathaṃ buddhimān sarvasukhocchedamacaitanyamamumapavargaṃ rocayediti//

etasmānmithyājñānādanukūleṣu rāgaḥ, pratikūleṣu ca dveṣaḥ| rāgadveṣādhikārāccāsatyerṣyāsūyāmānalobhādayo doṣā bhavanti| doṣaiḥ prayuktaḥ śarīreṇa pravartamāno hiṃsāsteyapratiṣiddhamaithunānyācarati| vācā anṛtaparūṣasūcanāsambaddhāni| manasā paradrohaṃ paradravyābhīpsāṃ nāstikyaṃ ceti| seyaṃpāpātmikā pravṛttiradharmāya//

atha śubhā, śarīreṇa dānaṃ paritrāṇaṃ paraciraṇaṃ ca| vācā satyaṃ hitaṃ priyaṃ svādhyāyaṃ ceti| manasā dayāmaspṛhāṃ śraddhāṃ ceti| seyaṃ dharmāya| atra pravattisādhanau dharmādharmauṃ pravṛttiśabdenoktau, yathānnasādhanāḥ prāṇāḥ, annaṃ vai prāṇinaḥ prāṇāḥ iti| seyaṃ pravṛttiḥ kutsitasyābhipūjitasya ca janmanaḥ kāraṇam| janma punaḥ śarīrendriyabuddhivedanānāṃ nikāyaviśiṣṭaḥ prādurbhāvaḥ| tasmin sati duḥkham, tatpunaḥ pratikūlavedanīyaṃ bādhanā pīḍā tāpa iti| ta hame mithyājñānādayo duḥkhāntā dharmā avicchedena pravartamānāḥ saṃsāra iti//

yadā tu tattvajñānānmithyājñānamapaiti, tadā mithyājñānāye doṣā apayanti| doṣāpāye pravṛttirapaiti, pravṛttyapāye janmāpaiti| janmāpāye duḥkhamapaiti| duḥkhāpāye cātyantiko 'pavargo niḥśreyasamiti//

tattvajñānaṃ tu khalu mithyājñānaviparyayeṇa vyākhyātam| ātmani tāvat astīti| anātmanyanātmeti| evaṃ duḥkhe 'nitye 'trāṇe sabhaye jugupsite hātavye ca yathāviṣayaṃ veditavyam| pravṛttau, asti karmāsti karmaphalamiti| doṣeṣa, doṣanimitto 'yaṃ saṃsāra iti| pretyabhāve khalu, asti janturjovaḥ sattva ātmā vā yaḥ preyāt pretya ca bhavediti| nimittavajjanma nimittavān janmoparama iti, anādiḥ pretyabhāvo 'pavargānta iti, naimittikaḥ san pretyabhāvaḥ

pravṛttinimittaṃ iti| sātmkaḥ san dehendriyabuddhivedanāsantānocchedapratisandhānābhyāṃ pravartata iti| apavarge, śāntaḥ

khalvayaṃ sarvaviprayogaḥ sarvoparamo 'pavargaḥ, bahu ca kṛcchraṃ ghora pāpakaṃ lupyata iti kathaṃ buddhimān sarvaduḥkhocchedaṃ sarvaduḥkhāsaṃvidamapavargaṃ na rocayediti| tad yathā, madhuviṣasaṃpṛktamannamanādeyamiti| evaṃ sukhaṃ duḥkhānuṣaktamanādeyamiti//2//

********************** NySBh_1,1.3 **********************

trividhā cāsya śāstrasya pravṛttirūddeśo lakṣaṇaṃ parīkṣā ceti| tatra nāmadheyena padārthamātrasyābhidhānamuddeśaḥ| tatroddiṣṭasyātattvavyavacchedako dharmo lakṣaṇam| lakṣitasya yathālakṣaṇamupapadyate na veti pramāṇairavadhāraṇaṃ parīkṣā| tatroddiṣṭasya pravibhaktasya lakṣaṇamucyate, yathā pramāṇānāṃ prameyasya ca| uddiṣṭasya lakṣitasya ca vibhāgavacanam, yathā chalasya--- vacanavighāto 'rthavikalpopapattyā chalam [1.1.3] tat trividham [1.2.11] iti//

athoddiṣṭasya vibhāgavacanam---

NyS_1,1.3: pratyakṣānumānopamānaśabdāḥ pramāṇāni //

akṣāsyākṣasya prativiṣayaṃ vṛttiḥ pratyakṣam| vṛttistu sannikarṣo jñānaṃ vā| yadā sannikarṣastadā jñānaṃ pramitiḥ, yadā jñānaṃ tadā hānopādānopekṣabuddhayaḥ phalam| mitena liṅgena liṅgino 'rthasya paścānmānamanumānam| upamānaṃ sāmīpyamānam, yathā gaurevaṃ gavaya iti| sāmīpyaṃ tu sāmānyayogaḥ| śabdaḥ śabdyate 'nenārtha ityabhidhīyate vijñāpyata iti//

upalabdhisādhānāni pramāṇānīti samākhyānirvacanasāmārthyād boddhavyam| pramīyate 'neneti karaṇārthābhidhāno hi pramāṇaśabdaḥ| tadviśeṣasamākhyāyā api tathaiva vyākhyānam//

kiṃ punaretāni pramāṇāni prameyamabhisaṃplavante, atha pratiprameyaṃ vyavatiṣṭhanta iti? ubhayathā darśanam/

astyātmetyāptopadeśāt pratīyate| atrānumānam,

icchādveṣaprayatnasukhaduḥkhajñānānyātmano liṅgam / [1.1.10] iti/

pratyakṣaṃ yuñjānasya yogasamādhijam,

ātmānyātmamanasoḥ saṃyogapiśeṣādātmā pratyakṣaḥ / [vai.sū. 6.1.11] iti/

agnirāptopadeśāt pratīyate amutrāgniriti/ pratyāsīdatā dhūmadarśanenānumīyate| pratyāsannena ca pratyakṣata upalabhyate| vyavasthā punaḥ,

agnihotraṃ juhuyāt svargakāmaḥ

iti| laukikasya svarge na liṅgadarśanam, na pratyakṣam| stanayitnuśabde śrūyamāṇe śabdahetoranumānam| tatra na pratyakṣaṃ nāgamaḥ| pāṇau ca pratyakṣata upalabhyamāne nānumānaṃ nāgama iti//

sā ceyaṃ pramitiḥ pratyakṣaparā| jijñāsitamarthamāptopadeśāt pratipadyamāno liṅgadarśanenāpi bubhutsate| liṅgadarśanenānumitaṃ ca pratyakṣato didṛkṣate| pratyakṣata upalabdhe 'rthe jijñāsā nivartate| pūrvoktamudāharaṇamagniriti/

pramātuḥ pramātavye 'rthe pramāṇānāṃ saṃkaro 'bhisaṃplavaḥ, asakaro vyavastheti //3//

********************** NySBh_1,1.4 **********************

atha vibhaktānāṃ lakṣaṇavacanamiti--

NyS_1,1.4: indriyāryasannikarṣotpannu jñānamavyapadeśyamavyabhicāri vyavasāyātmakaṃ pratyakṣam //

indriyasyārthena sannikarṣādutpadyate yajjñānaṃ tat pratyakṣam| na tarhi idānīmidaṃ bhavati ātmā manasā saṃyujyate, mana indriyeṇa, indriyamartheneti? nedaṃ kāraṇāvadhāraṇam--etāvatpratyakṣe kāraṇamiti, kiṃ tu viśiṣṭakāraṇavacanamiti/ yatpratyakṣajñānasya viśiṣṭakāraṇaṃ taducyate, yattu samānam anumānādijñānasya, na tannivartyata iti//

manasastarhīndriyeṇa saṃyogo vaktavyaḥ? bhidyamānasya pratyakṣaśrajñānasya nāyaṃ bhidyata iti samānatvānnokta iti//

yāvadarthaṃ vai nāmadheyaśabdāstairarthasampratyayaḥ, arthasaṃpratyayācca vyavahāraḥ| tatredamindriyārthasannikarṣādutpannamarthajñāna rūpam iti vā, rasa ityeva vā bhavati, rūparasaśabdāśca viṣayanāmadheyam| tena vyapadiśyate jñānam--rūpamiti jānīte, rasa iti jānīte| nāmagheyaśabdena vyapadiśyamānaṃ sat śābdaṃ prasajyate/

ata āha--avyapadeśyamiti| yadidamanupayukte śabdārthasambandhe arthajñānam, na tat nāmadheyaśabdena vyapadiśyate, gṛhīte 'pi ca śabdārthasambandhe asyārthasyāyaṃ śabdo nāmadheyamiti| yadā tu so 'rtho gṛhyate, tadā tatpūrvasmādarthajñānāt

na viśiṣyate, tat arthavijñānaṃ tādṛgeva bhavati| tasya tvarthajñānasyānyaḥ samākhyāśabdo nāsti, yena pratīyamānaṃ

vyavahārāya kalpet| na cāpratīyamānena vyavahāraḥ| tasmājjñeyasyārthasya saṃjñāśabdenetikaraṇayuktena nirddhiśyate--rūpamiti jñānam, rasa iti vā jñānamiti| tadevamarthajñānakāle sa na samākhyāśabdo vyāpriyate, vyavahārakāle tu vyāpriyate| tasmādaśābdam arthajñānamindriyārthasannikarṣotpannamiti//

grīṣme marīcayo bhaumenoṣmaṇā saṃsṛṣṭāḥ spandamānā dūrasthasya cakṣuṣā sannikṛṣyante| tatrendriyārthasannikarṣādudakamiti jñānamutpadyate| tacca pratyakṣaṃ prasajyate ityata āha avyabhicārīti yadetasmiṃstadati

tadvyabhicāri, yattu tasmiṃstaditi tadavyabhicāri pratyakṣamiti//

dūrāccakṣuṣā hyayamarthaṃ paśyannāvadhārayati dhūma iti vā reṇuriti vā| tadetadindriyārthasannikarṣotpannamanavadhāraṇajñānaṃ pratyakṣaṃ prasajyata ityata āha--vyavasāyātmakamiti| na caitanmantavyam--ātmamanaḥ sannikarṣajamevānavadhāraṇajñānamiti| kiṃ tarhi? cakṣuṣā hyayamarthaṃ paśyannāvadhārayati, yathā cendriyeṇa upalabdhamartha manasopalabhate, evamindriyeṇānavadhārayanmanasā nāvadhārayati| yacca tadindriyānavadhāraṇapūrvakaṃ manasānavadhāraṇaṃ tadviśeṣāpekṣaṃ vimarśemātraṃ saṃśayaḥ, na pūrvamiti| sarvatra ca pratyakṣaviṣaye jñāturindriyeṇa vyavasāyaḥ, paścānmanasānuvyavasāyaḥ, upahatendriyāṇāmanuvyavasāyābhāvāditi//

ātmādiṣu sukhādiṣu ca pratyakṣalakṣaṇaṃ vaktavyam, anindriyārthasannikarṣajaṃ hi taditi| indriyasya vai sato manasa indriyebhyaḥ pṛthagupadeśo dharmaṃbhedāt| bhautikānīndriyāṇi niyataviṣayāṇi, saguṇānāṃ caiṣāmindriyabhāva iti| manastvabhautikaṃ

sarvaviṣayaṃ ca, nāsya saguṇasyendriyabhāva iti| sati cendriyārthasannikarṣe sannidhimasannidhi cāsya yugapajjñānānutpattikāraṇaṃ vakṣyāmaḥ(1/1/16) iti| manasaścendriyābhāvānna vācyaṃ lakṣaṇāntaramiti/

tantrāntarasamācārāccaitatpratyetavyamiti|
paramatamapratiṣiddhamanumatamiti hi tantrayuktiḥ|
vyākhyātaṃ pratyakṣam // 4 //

********************** NySBh_1,1.5 **********************

NyS_1,1.5: atha tatpūrvakaṃ trividham anumānaṃ pūrvavaccheṣavatsāmānyato dṛṣṭaṃ ca //

tatpūrvakamityanena liṅgaliṅginoḥ sambandhadarśanaṃ| liṅgadarśanaṃ cābhisaṃbadhyate| liṅgaliṅginoḥ saṃbaddhayordarśanena liṅgasmṛtirabhisaṃbadhyate| smṛtyā liṅgadarśanena cāpratyakṣo 'rtho 'numīyate//

pūrvavaditi--yatra kāraṇena kāryamanumīyate, yathā medhonnatyā bhaviṣyati vṛṣṭiriti| śeṣavattat--yatra kāryeṇa kāraṇamanumīyate, pūrvodakaviparītamudakaṃ nādyāḥ pūrṇatvaṃ śīghratvaṃ dṛṣṭhvā strotaso 'numīyate bhūtā vṛṣṭiriti| sāmānyatodṛṣṭaṃ--vrajyāpūrvakamanyatra dṛṣṭasyānyatra darśanamiti, tathā cādityasya, tasmāt astyapratyakṣāpyādityasya vrajyeti//

atha vā pūrvavaditi--yatra yathāpūrva pratyakṣabhūtayoranyataradarśanenānyatarasyāpratyakṣasyānumānam, yathā

dhūmenāgniriti| śeṣavannāma pariśaṣaḥ, sa ca prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyayaḥ, yathā sadanityamevamādinā dravyaguṇakarmaṇāmaviśeṣeṇa sāmānyaviśeṣasamavāyebhyo nirbhaktasya śabdasya, tasmin dravyaguṇakarmasaṃśaye, na dravyam, ekadravyatvāt, na karma, śabdāntarahetutvāt, yastu śiṣyate so 'yamiti śabdasya guṇatvapratipattiḥ| sāmānyatodṛṣṭaṃ nāma--yatrāpratyakṣe liṅgaliṅginoḥ sambandhe kenacidarthena liṅgasya sāmānyādapratyakṣo liṅgī gamyate, yathecchādibhirātmā, icchādayoguṇāḥ, guṇāśca dravyasaṃsthānāḥ, tadyadeṣāṃ sthānaṃ sa ātmeti//

vibhāgavacanādeva trividhamiti siddhe trividhavacanaṃ mahato mahāviṣayasya nyāyasya laghīyasā sūtreṇopadeśāt paraṃ

vākyalāghavaṃ manyamānasyānyasmin vākyalāghave 'nādaraḥ| tathā cāyamasyetthambhūtena vākyavikalpena pravṛttaḥ siddhānte chale śabdādiṣu ca bahulaṃ samācāraḥ śāstra iti//

sadviṣayaṃ ca pratyakṣaṃ sadasadviṣayaṃ cānumānam|

kasmāt? traikālyagrahaṇāt--trikālayuktā arthā anumānena gṛhyante|
bhaviṣyatītyanumīyate bhavatīti cābhūditi ca|
asacca khlvatītamanāgataṃ ceti //5//

********************** NySBh_1,1.6 **********************

athopamānam---

NyS_1,1.6: prasiddhasādharmyātsādhyasādhanamupamānam //

prajñātena sāmānyātprajñāpanīyasya prajñāpanamupamānamiti| yathā gaurevaṃ gavaya iti| kiṃ punaratropamānena kriyate? yadā khalvayaṃ gavā samānadharmaṃ pratidyate, tadā pratyakṣatastamarthaṃ pratipadyata iti| samākhyāsambandhapratipattiḥ upamānārthaṃ ityāha|

yathā gaurevaṃ gavaya ityupamāne prayukte gavā samānadharmāṇam arthamindriyārthasaṃnikarṣādupalabhamāno 'sya gavayaśabdaḥ saṃjñeti saṃjñāsajñisambandhaṃ pratipadyata iti|
yathā mudgastathā mūdgaparṇī yathā bhāṣastathā māṣapaṇītyupamāne prayukte upamānātsaṃjñāsaṃjñisambandhaṃ pratipadyamānastāmoṣadhī bhaiṣajyāya āharati|
evamanyo 'pyupamānasya loke viṣayo bubhutsitavya iti //6//

********************** NySBh_1,1.7 **********************

atha śabdaḥ---

NyS_1,1.7: āptopadeśaḥ śabdaḥ //

āptaḥ khalu sākṣātkṛtadharmā yathādṛṣṭasyārthasya cikhyāpayiṣayā prayukta upadeṣṭā| sākṣātkaraṇamarthasyāptiḥ,

tayā pravartata ityāptaḥ|

ṛṣyāryamlecchānāṃ samānaṃ lakṣaṇam|
tathā ca sarveṣāṃ vyavahārāḥ pravartanta iti|
evamebhiḥ pramāṇairdevamanuṣyatiraścāṃ vyavahārāḥ prakalpante, nāto 'nyatheti //7//

********************** NySBh_1,1.8 **********************

NyS_1,1.8: sa dvividho dṛṣṭādṛṣṭārthatvāt //

yasyeha dṛśyate 'rthaḥ sa dṛṣṭārthaḥ| yasyāmutra pratīyata so 'dṛṣṭārthaḥ| evamṛṣilaukikavākyānāṃ vibhāga iti|

kimarthaṃ punaridamucyate? sa na manyeta dṛṣṭārthaṃ evāptopadeśaḥ pramāṇam, arthasyāvadhāraṇādita, adṛṣṭārtho 'pi
pramāṇamarthasyānumānāditi|
iti pramāṇabhāṣyam // 8 //

********************** NySBh_1,1.9 **********************

kiṃ punaranena pramāṇenārthajātaṃ pramātavyamiti? taducyate---

NyS_1,1.9: ātmāśarīrendriyārthabuddhimanaḥvṛttidoṣapretyabhāvaphaladuḥkhāpavargāsatu prameyam //

tatrātmā sarvasya draṣṭā sarvasya bhoktā sarvajñaḥ sarvānubhāvī| tasya bhogāyatanaṃ śarīram| bhogasādhanānīndriyāṇi| bhoktavyā indriyārthāḥ| bhogo buddhiḥ| sarvārthopalabdhau nendriyāṇi prabhavantīti sarvaviṣayamantaḥkaraṇa manaḥ| śarīrendriyārthabuddhisukhaduḥkhasaṃvedanānāṃ nirvṛttikāraṇaṃ pravṛttiḥ, doṣaśca| nāsyedaṃ śarīramapūrvamanuttaraṃ ca| pūrvaśarīrāṇāmādirnāsti, uttareṣāmapavargo 'nta iti pretyabhāvaḥ| samādhanasukhaduḥkhopabhogaḥ phalam| duḥkhamiti nedamanukūlavedanīyasya sukhasya pratīteḥ pratyākhyānam| kiṃ tarhi? janmana evedaṃ sasukhasādhanasya duḥkhānuṣaṅgāt duḥkhenāviprayogādvividhabādhanāyogād duḥkhamiti samādhibhāvanamupadiśyate| samāhito bhāvayati,

bhāvayannirvidyate, nirviṇṇasya vairāgyam, viraktasyāpavarga iti| janmamaraṇaprabandhocchedaḥ sarvaduḥkhaprahāṇamapavarga iti//

astyanyadapi dravyaguṇakarmasāmānyaviśeṣasamavāyāḥ prameyam, tadbhedena cāparisaḍkhyeyam| asya tu tattvajñānādapavargo mithyājñānātsaṃsāra ityata etadupadiṣṭaṃ viśeṣeṇeti //9//

********************** NySBh_1,1.10 **********************

tatrātmā tāvatpratyakṣato na gṛhyate| sa kimāptopadeśamātrādeva pratipadyata iti? netyucte| anumānācca pratipattavya iti| katham?

NyS_1,1.10: icchādveṣaprayatnasukhaduḥkhajñānānyātmano liṅgam //

yajjātīyasyārthasya sannikarṣātsukhamātmāpalabdhavān, tajjātīyameva arthaṃ paśyannupādātumicchati, seyamādātumicchā ekasyānekārthadarśino darśanapratisandhānādbhavati liṅgamātmanaḥ| niyataviṣaye hi buddhibhedamātre na saṃbhavati, dehāntaravaditi| ekamekasyānekārthadarśino darśanapratisandhānāt duḥkhahetau dveṣaḥ| yajjātīyo 'syārthaḥ sukhahetuḥ prasiddhastajjātīyamartha paśyan ādātuṃ prayatate| so 'yaṃ prayatna ekamanekārthadarśinaṃ darśanapratisandhātāram anteraṇa na syāt| niyataviṣaye hi buddhibhedāmātre na saṃbhavati, dehāntaravaditi| etena duḥkhahetau prayatno vyākhyātaḥ| sukhaduḥkhasmṛtyā cāyaṃ tatsādhanamādadānaḥ sukhamupalabhate duḥkhamupalabhate, suḥkhaduḥkhe vedayate| pūrvokta eva hetuḥ| bubhutsamānaḥ khalvayaṃ vimṛśati kiṃ sviditi, vimṛśaṃśca jānīte idamiti, tadidaṃ jñānaṃ bubhutsāvimarśābhyāmabhinnakartṛkaṃ gṛhyamāṇamātmano liṅgam| pūrvokta eva heturiti| tatra dehāntaravaditi vibhajyate| yathā anātmavādino dehāntareṣu niyataviṣayā buddhibhedā na pratisandhīyante, tathaikadehaviṣayā api na pratisandhīyeran, aviśeṣāt|

so 'yamekasattvasya samācāraḥ svayandṛṣṭasya smaraṇaṃ, nānyadṛṣṭasya, nādṛṣṭasyeti|
evaṃ khalu nānāsattvānāṃ samācāro 'nyadṛṣṭamanyo na smaratīti|
tadetadubhayamaśakyamanātmavādinā vyavasthāpayitumityevamupapannamastyātmeti //10//

********************** NySBh_1,1.11 **********************

tasya bhogādhiṣṭhānam---

NyS_1,1.11: ceṣṭendriyārthāśrayaḥ śarīram //

kathaṃ ceṣṭāśrayaḥ? īpsitaṃ jihāsitaṃ vārthamadhikṛtyepsājihāsāprayuktasya tadupāyānuṣṭhānalakṣaṇā samīhā ceṣṭā, sa yatra

vartate taccharīram|
kathamindriyāśrayaḥ? yasyānugraheṇānugṛhītāni upaghāte na copahatāni svaviṣayeṣu sādhvasādhuṣu pravartante, sa eṣāmāśrayaḥ taccharīram|
kathamarthāśrayaḥ? yasminnāyatane indriyārthasannikarṣādutpannayoḥ sukhaduḥkhayoḥ pratisaṃvedanaṃ pravartate, sa eṣāmāśrayaḥ taccharīramiti //11//

********************** NySBh_1,1.12 **********************

bhogasādhanāni punaḥ,

NyS_1,1.12: ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ //

jighratyaneneti ghrāṇaṃ gandhaṃ gṛhṇātīti| rasayatyaneneti rasanaṃ rasaṃ gṛhṇātīti| caṣṭe 'neneti cakṣū rūpaṃ paśyatīti| tvaksthānamindriyaṃ tvak| tadupacāraḥ sthānāditi| śṛṇotyaneneti śrotraṃ śabdaṃ gṛhṇātīti| evaṃ samākhyānirvacanasāmarthyādbodhyaṃ svaviṣayagrahaṇalakṣaṇānīndriyāṇīti|

bhūtebhya iti|
nānāprakṛtīnāmeṣāṃ satāṃ viṣayaniyamaḥ, naikaprakṛtīnām|
sati ca viṣayaniyame svavaṣiyagrahaṇalakṣaṇtvaṃ bhavatīti //12//

********************** NySBh_1,1.13 **********************

kāni punarindriyakāraṇāni?

NyS_1,1.13: pṛthivyāpastejo vāyurākāśamiti bhūtāni //

saṃjñāśabdaiḥ pṛthagupadeśo bhūtānāṃ vibhaktānāṃ suvacaṃ kāryaṃ bhaviṣyatīti //13//

********************** NySBh_1,1.14 **********************

ime tu khalu---

NyS_1,1.14: gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāstadarthāḥ //

pṛthivyādīnāṃ yathāviniyogaṃ guṇā indriyāṇāṃ yathākramamarthā viṣayā iti //14//

********************** NySBh_1,1.15 **********************

acetanasya karaṇasya buddherjānaṃ vṛttiḥ, cetanasyākarturūpalabdhiriti yuktiviruddhamarthaṃ pratyācakṣāṇaka ivedamāha---

NyS_1,1.15: buddhirūpalabdhirjñānamityanarthāntaram //

nācetanasya karaṇasya buddherjñānaṃ bhavitumarhati|

taddhi cetanaṃ syāt|
ekaścāyaṃ cetano dehendriyasaṅghātavyatirikta iti|
prameyalakṣaṇārthasya vākyasyānyārthaprakāśanamupapattisāmarthyāditi //15//

********************** NySBh_1,1.16 **********************

smṛtyanumānāgamasaṃśayapratibhāsvapnajñānohāḥ sukhādipratyakṣamicchādayaśca manaso liṅgāni| teṣu satsviyamapi---

NyS_1,1.16: yugapajjñānānutpattirmanaso liṅgam //

anindriyanimittāḥ smṛtyādayaḥ karaṇāntaranimittā bhavitumarhantīti|

yugapacca khalu ghrāṇādīnāṃ gandhādīnāṃ ca sannikarṣeṣu satsu yugapajjñānāni notpadyante|
tenānumīyate, asti tattadindriyasaṃyogi sahakāri nimittāntaramavyāpi, yasyāsannidhernotpadyate jñānam, sannidheścotpadyata iti|
manaḥsaṃyogānapekṣasya hīndriyārthasannikarṣasya jñānahetutve yugapadutpadyeran jñānānīti //16//

********************** NySBh_1,1.17 **********************

kramaprāptā tu---

NyS_1,1.17: pravṛttirvāgbuddhiśarīrārambhaḥ //

mano 'tra buddhirityabhipretam, budhyate 'neneti buddhiḥ|
so 'yabhārambhaḥ śarīreṇa vācā manasā ca puṇyaḥ pāpaśca daśavidhaḥ|
tadetatkṛtabhāṣyaṃ dvitīyasūtra iti //17//

********************** NySBh_1,1.18 **********************

NyS_1,1.18: pravartanālakṣaṇā doṣāḥ //

pravartanā---pravṛttihetutvam, jñātāraṃ hi rāgādayaḥ pravartayanti puṇye pāpe vā| yatra mityājñānaṃ tatra rāgadveṣāviti|

pratyātmavedanīyā hīme doṣāḥ kasmāllakṣaṇato nidrdiśyanta iti? karmalakṣaṇāḥ khalu raktadviṣṭamūḍhāḥ, rakto hi tatkarma kurute yena karmaṇā sukhaṃ duḥkhaṃ vā labhate, tathā dviṣṭastathā mūḍha iti|
doṣā rāgadveṣamohā
ityucyamāne bahu noktaṃ bhavatīti //18//

********************** NySBh_1,1.19 **********************

NyS_1,1.19: punar utpattiḥ pretyabhāvaḥ //

utpannasya kvacitsattvanikāye mṛtvā yā punarūtpattiḥ sa pretyabhāvaḥ| utpannasya---sambaddhasya| sambandhastu dehendriyabuddhivedanābhiḥ| punarūtpattiḥ--- punardehādibhiḥ sambandhaḥ| purarityabhyāsābhidhānam| yatra kvacitprāṇabhṛnnikāye varttamānaḥ pūrvopāttān dehādīn jahāti tatpraiti|

yat tatrānyatra vā dehādīnanyānupādatte tadbhavati|
pretyabhāvaḥ---mṛtvā punarjanma|
so 'yaṃ janmamaraṇaprabandhābhyāso 'nādirapavargāntaḥ pretyabhāvo veditavya iti //19//

********************** NySBh_1,1.20 **********************

NyS_1,1.20: pravṛttidoṣajanito 'rthaḥ phalam //

sukhaduḥkhasaṃvedanaṃ phalam| sukhavipākaṃ karma duḥkhavipākaṃ ca|

tatpunardehendriyaviṣayabuddhiṣu satīṣu bhavatīti saha dehādibhiḥ phalamabhipratam|
tathā hi pravṛttidoṣajanito 'rtha phalametatsarvaṃ bhavati|
tadetatphalamupāttamupāttaṃ heyam, tyaktaṃ tyaktamupādeyamiti nāsya hānopādānayorniṣṭhā paryavasānaṃ vāsti, sa khalvayaṃ phalasya hānopādānasrotatasohyate loka iti //20//

********************** NySBh_1,1.21 **********************

athaitadeva---

NyS_1,1.21: bādhanālakṣaṇaṃ duḥkham //

bādhanā pīḍā tāpa iti|
tayānubaddhamanaṣaktamavinirbhāgena vartamānaṃ duḥkhayogād duḥkhamiti|
so 'yaṃ sarvaṃ duḥkhenānubaddhamiti paśyan duḥkhaṃ jihāsurjanmani duḥkhadarśī nirvidyate nirviṇṇo virajyate virakto vimucyate //21//

********************** NySBh_1,1.22 **********************

yatra tu niṣṭhā yatra tu paryavasānaṃ so 'yam---

NyS_1,1.22: tadatyantavimokṣo 'pavargaḥ //

tena duḥkhena janmanā atyantaṃ vimuktirapavargaḥ| katham? upāttasya janmano hānam, anyasya cānupādānam| etāmavasthāmaparyantāmapavargaṃ vedayante 'pavargavidaḥ| tadabhayamajaramamṛtyupadaṃ brahma kṣemaprāpitariti//

nityaṃ sukhamātmano mahattvavat tattu mokṣe abhivyajyate, tenābhivyaktenātyantaṃ vimuktaḥ sukhī bhavatīti kecit manyante| teṣāṃ pramāṇābhāvādanupapattiḥ| na pratyakṣaṃ nānumānaṃ nāgamo vā vidyate, nityaṃ sukhamātmano mahattvavat tattu mokṣe 'bhivyajyata iti//

nityasyābhivyaktiḥ saṃvedanam, tasya hetuvacanam| nityasya sukhasyābhivyaktiḥ saṃvedanam jñānamiti, tasya heturvācyo yatastadutpadyata iti//

sukhavannityamiti cet? saṃsārasthasya muktenāviśeṣaḥ| yathā muktaḥ sukhena tatsaṃvedanena ca sannityenopapannastathā

saṃsārastho 'pītyaviśeṣaḥ prasajyate, ubhayasya nityatvāt//

abhyunujñāne ca dharmādharmaphalena sāhacaryaṃ yaugapadyaṃ gṛhyate| yadidam utpattisthāneṣu dharmādharmaphalaṃ sukhaṃ duḥkhaṃ ca saṃvedyate paryāyeṇa, tasya ca nityasaṃvedanasya ca sahabhāvo yaugapadyaṃ gṛhyeta, na sukhābhāvo nānabhivyaktirasti, ubhayasya nityatvāt/

anityatve hetuvacanam| atha mokṣe nityasya sukhasya savedanamanityam? yatastadutpadyate sa heturvācyaḥ| ātmamanaḥsaṃyogasya nimittāntarasahitasya hetutvam| tasya sahakārinimittāntaravacanam| ātmamanaḥsaṃyogo heturiti cet? evamapi tasya sahakāri nimittāntaraṃ vacanīyamiti//

dharmasya kāraṇavacanam| yadi dharmo nimittāntaram? tasya heturvācyo yata utpadyata iti| yogasamādhijasya kāryāvasāyavirodhātprakṣaye saṃvedanenivṛttiḥ| yadi yogasamādhijo dharmo hetuḥ? tasya kāryāvasāyavipodhātprakṣaye saṃvedanam amatyantaṃ nivarteta//

asaṃvedane cāvidyamānenāviśeṣaḥ| yadi dharmakṣayātsaṃvedanoparamo nityaṃ sukhaṃ na saṃvedyate iti kiṃ vidyamānaṃ na saṃvedyate, athāvidyamānamiti nānumānaṃ viśiṣṭe 'satīti/

aprakṣayaśca dharmasya niranumānamutpattidharmakasyānityatvāt| yogasamādhijo dharmo na kṣīyata iti nāstyanumānam| utpattidharmakamanityamiti viparyayasya tvanumānam| yasya tu saṃvedanoparamo nāsti tena saṃvedanaheturnitya ityanujñeyam//

nitye ca muktasaṃsārasthayoraviśeṣa ityuktam| yathā muktasya nityaṃ sukhaṃ tatsaṃvedanahetuśca, saṃvedanasya tūparamo nāsti, kāraṇasya nityatvāt, tathā saṃsārasthasyāpīti| evaṃ ca sati dharmādharmaphalena sukhaduḥkhasaṃvedanena sāhacaryaṃ gṛhyeteti//

śarīrādisambandhaḥ pratibandhaheturiti cet? na, śarīrādīnāmupabhogārthatvāt, viparyayasya cānanumānāt| syānmatam, saṃsārāvasthasya śarīrādisambandho nityasukhasaṃvedanahetoḥ pratibandhakaḥ, tenāviśeṣo nāstīti| etaccāyuktam, śarīrādaya upabhogārthāste bhogapratibandhaṃ kariṣyantītya nupapannam | na cāstyanumānamaśarīrasyātmano bhogaḥ kaścidastīti//

iṣṭādhigamārthā pravṛttiriti cet? na, aniṣṭoparamārthatvāt| idam anumānam, iṣṭādhigamārtho mokṣopadeśaḥ pravṛttiśca mumukṣūṇām, nobhayamanarthakamiti| etaccāyuktam, aniṣṭoparamārtho mokṣopadeśaḥ, pravṛttiśca mumukṣūṇāmiti| neṣṭamaniṣṭenānanubaddhaṃ sambhavatīti aniṣṭānubandhāt iṣṭamapyaniṣṭasampadyate, aniṣṭahānāya ca ghaṭamāna iṣṭamapi jahāti, vivekahānasyāśakyatvāditi//

dṛṣṭātikramaśca dehādiṣu tulyaḥ| yathā dṛṣṭamanityaṃ sukhaṃ parityajya nityaṃ sukhaṃ kāmayate, evaṃ dehendriya buddhīranityā dṛṣṭā anikramya muktasya nityā dehendriyabuddhayaḥ kalpayitavyāḥ, sādhīyaścaivaṃ muktasya caikātmyaṃ kalpitaṃ bhavatīti//

upapattivirūddhamiti cet? samānam| dehādīnāṃ nityatvaṃ pramāṇavirūddhaṃ kalpayayitumaśakyamiti? samānam| sukhasyāpi tarhi nityatvaṃ pramāṇavirūddhaṃ kalpayitumaśakyamiti//

ātyantike ca saṃsāraduḥkhābhāve sukhavacanādāgame 'pi satyavirodhaḥ| yadyapi kaścidāgamaḥ syāt muktasyātyantikaṃ sukhamiti? sukhaśabda ātyantike duḥkhābhāve prayukta ityevamupapadyate, dṛṣṭo hi duḥkhābhāve sukhaśabdaprayogo bahulaṃloka iti//

nityasukharāgasyāprahāṇe mokṣādhigamābhāvo rāgasya bandhanasamājñānāt| yadyayaṃ mokṣe nityaṃ sukhamabhivyajyata iti nityasukharāgeṇa mokṣāyaghaṭamānā na mokṣamadhigacchet, nādhigantumarhatīti| bandhanasamājñāto hi rāgaḥ| na ca bandhane satyapi kaścinmukta ityupapadyata iti//

prahīṇanityasūkharāgasyāpratikūlatvam| athāsya nityasukharāgaḥ prahīyate, tasminprahīṇe nāsya nityasukhārāgaḥ pratikūlo bhavati? yadyevam, muktasya nityaṃ sukhaṃ bhavati, athāpi na bhavati, nāsyobhayoḥ pakṣayormokṣādhigamo vikalpyata iti // 22 //

********************** NySBh_1,1.23 **********************

sthānavata etarhi saṃśayasya lakṣaṇaṃ vācyamiti taducyate---

NyS_1,1.23: samānānekadharmopapattervipratipatterūpalabdhyanupalabdhyavyavasthātaśca viśeṣāpekṣo vimarśaḥ saṃśayaḥ //

samānadharmopapatterviśeṣāpekṣo vimarśaḥ saṃśaya iti| sthāṇupurūṣayoḥ samānaṃ dharmamārohapariṇāhau paśyan pūrvadṛṣṭaṃ ca tayoviśeṣaṃ bubhutsamānaḥ kisvidityanyataraṃ nāvadhārayati, yat tadanavadhāraṇajñānaṃ sa saṃśayaḥ| samānamanayordharmamupalabhe viśeṣamanyatarasya nopalabha ityeṣā buddhiḥ apekṣā| sā saṃśayasya pravarttikā varttate| tena viśeṣāpekṣo vimarśaḥ saṃśayaḥ//

anekadharmopapatteriti| samānajātoyamasamānajātīyaṃ cānekam| tasyānekasya dharmopapatteḥ viśeṣasyobhayathā dṛṣṭatvāt| samānajātīyebhyo 'samānajātīyebhyaścārthā viśiṣyante, gandhavattvātpṛthivyavādibhyaśca viśiṣyate, guṇakarmabhyaśca| asti ca śabde vibhāgajanyatvaṃ viśeṣaḥ| tasmin dravyaṃ guṇaḥ karma veti sandehaḥ, viśeṣasyobhayathā dṛṣṭatvāt| kiṃ dravyasya sato guṇakamabhyo viśeṣaḥ, āhosvidaguṇasya sato dravyakarmabhyaḥ, atha

karmaṇaḥ sato dravyaguṇebhya iti? viśeṣāpekṣā anyatamasya vyavasthāpakaṃ dharmaṃ nopalabha iti buddhiriti//

vipratipatteriti| vyāhatamekārthadarśanaṃ vipratipattiḥ, vyāghātaḥ virodho 'sahabhāva iti| astyātmekaṃ darśanam nāstyātmetyaparam| na ca sadbhāvāsadbhāvau sahaikatra sambhavataḥ| na cānyatarasādhako heturūpalabhyate| tatra tattvānavadhāraṇaṃ saṃśaya iti//

upalabdhyavyavthātaḥ khalvapi| saccodakamupalabhyate taḍāgādiṣu, marīciṣu cāvidyamānamudakamiti, ataḥ kkacidupasabhyamāne tattvavyavasthāpakasya pramāṇasyānupalabdheḥ kiṃ sadupalabhyate 'thāsaditi saṃśayo bhavati//

anupalabdhyavasthātaśca| sacca nopalabhyate mūlakīlakodakādi, asaccānutpannaṃ nirūddhaṃ vā, tataḥ kkacidanupalabhyamāne, kiṃ sannopalabhyate utāsaditi saṃśayo bhavati| viśeṣāpekṣo pūrvavat//

pūrvaḥ samāno 'nekaśca dharmo jñeyasthaḥ, upalabdhyanupalabdhī punarjñātṛsthe, etāvatā viśeṣeṇa punarvacanam| samānadharmādhigamātsamānadharmopapatterviśeṣasmṛtyapekṣo vimarśa iti //23//

********************** NySBh_1,1.24 **********************

sthānavatāṃ lakṣaṇavacanamiti samānam/

NyS_1,1.24: yamarthamadhikṛtya pravartate tatprayojanam //

yamarthamāptavyaṃ hātavyaṃ vā vyavasāya tadāptihānopāyamanutiṣṭhati, prayojanaṃ tadveditavyam, pravṛttihetutvāt/ imamarthamāpsyāmi hāsyāmi vetivyavasāyo 'rthasyādhikāraḥ, evaṃ vyavasīyamāno 'rtho 'dhikriyata iti//14//

********************** NySBh_1,1.25 **********************

NyS_1,1.25: laukikaparīkṣadāṇāṃ yasminn arthe buddhisāmyaṃ sa dṛṣṭāntaḥ //

lokasāmānyamanatītāḥ laukikāḥ, naisargikaṃ vainayikaṃ buddhyatiśayam aprāptāḥ|

tadviparītāḥ parīkṣakāḥ, tarkeṇa pramāṇairarthaṃ parīkṣitumarhantīti|
yathā yamarthaṃ laukikā budhyatante, tathā parīkṣakā api, so 'rtho dṛṣṭāntaḥ|
dṛṣṭāntavirodhena hi pratipakṣāḥ pratiṣeddhavyā bhavantīti, dṛṣṭāntasamādhitā na svapakṣāḥ sthāpanīyā bhavantīti, avayaveṣu codāharaṇāya kalpata iti //25//

********************** NySBh_1,1.26 **********************

atha siddhāntaḥ| idamitthambhūtañcetyabhyanujñāyamānamarthajātaṃ siddham siddhasya saṃsthitiḥ siddhāntaḥ| saṃsthitiritthambhāvavyavasthā---dharmaniyamaḥ| sa khalvayam---

NyS_1,1.26: tantrādhikaraṇābhyupagasaṃsasthitiḥ siddhāntaḥ //

tantrārthasasthitiḥ tantrasaṃsthitiḥ| tantramitaretarābhisambaddhasyārthasamūhasyopadeśaḥ śāstram|

adhikaraṇānuṣaktārthasaṃsthitiradhikaraṇasaṃsthitiḥ|
abhyupagamasaṃsthitiranavadhāritārthaparigrahaḥ|
tadviśeṣaparīkṣaṇāyābhyupagamasiddhāntaḥ // 26 //

********************** NySBh_1,1.27 **********************

tantrabhedāt tu khalu sa caturvidhaḥ

NyS_1,1.27: sarvatantrapratitantrādhikaraṇābhyupagamasaṃsthityarthāntarabhāvāt //

tatraitāścatasraḥ saṃsthitayo 'rthāntarabhūtāḥ//27//

********************** NySBh_1,1.28 **********************

tāsām---

NyS_1,1.28: sarvatantrāviruddhastantre 'dhikṛto 'rthaḥ sarvatantrasiddhāntaḥ //

yathā ghrāṇādīnīndriyāṇi, gandhādaya indriyārthāḥ, pṛthivyādīni bhūtāni, pramāṇairarthasya grahaṇamiti //28//

********************** NySBh_1,1.29 **********************

NyS_1,1.29: samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ //

yathā nāsata atmalābhaḥ, na sata ātmahānam, niratiśayāścetanāḥ dehendriyamanaḥsaṃ viṣayeṣu tattatkāraṇeṣu ca viśeṣa iti sāṅkhcānām /
puruṣakarmādinimitto bhūtasargaḥ, karmahetavo doṣāḥ pravṛttiśca, svaguṇaviśiṣṭāścetanāḥ, asadutpadyate utpannaṃ nirudhyata iti yogānām //29//

********************** NySBh_1,1.30 **********************

NyS_1,1.30: yatsiddhāv anyaprakaraṇasiddhiḥ saḥ adhikaraṇasiddhāntaḥ //

yasyārthasya siddhāvanye 'rthā anuṣajyante, na tairvinā so 'rthaḥ sidhyati te 'rthā yadadhiṣṭhānāḥ, so 'dhikaraṇasiddhāntaḥ| yathā dehendriyavyatirikto jñātā darśanasparśanābhyāmekārthagrahaṇāditi| atrānuṣaṅgiṇo 'rthā indriyanānātvam, niyataviṣayāṇīndriyāṇi, svaviṣayagrahaṇaliṅgāni jñāturjñānasādhanāni, gandhādiguṇavyatiriktaṃ dravyam, guṇādhikaraṇamaniyataviṣayāścetanā iti| pūrvārthasiddhāvete 'rthāḥ sidhyanti| na tairvinā so 'rthaḥ sambhavatīti//30//

********************** NySBh_1,1.31 **********************

NyS_1,1.31: aparīkṣitābhyupagamāt tadviśeṣaparīkṣaṇamabhyupagasiddhāntaḥ //

yatra kiṃcidarthajātamaparīkṣitamabhyupagamyate, astu dravyaṃ śabdaḥ, sa tu nityo 'thānitya iti? dravyasya sato anityatā nityatā vā tadviśeṣaḥ parīkṣyate, so 'bhyupagamasiddhāntaḥ svabuddhyatiśayacikhyāpayiṣayā parabuddhyavajñānāya ca pravartata iti //31//

********************** NySBh_1,1.32 **********************

athāvayavāḥ---

NyS_1,1.32: pratijñāhetūdāharaṇopanayanigamanānyavayavāḥ //

daśāvayavāneke nauyayikā vākye sañcakṣate jijñāsā saṃśayaḥ śakyaprāptiḥ prayojanaṃ saṃśayavyudāsa iti| te kasmānnocyanta iti? tatrāpratīyamāne 'rthe pratyayārthasya pravartikā jijñāsā| apratīyamānamarthaṃ kasmājjijñāsate? taṃ tattvato jñātaṃ hāsyāmi vopādāsya upekṣiṣye veti| tā etā hānopādānopekṣābuddhayastattvajñānasyārthaḥ tadarthamayaṃ jijñāsate| sā khalviyamasādhanam arthasyeti| jijñāsādhikaṣṭhānaṃ saṃśayaśca vyāhatadharmopasaṅghātāt tatvajñāne pratyāsannaḥ| vyāhatorhi dharmayoranyatarattattvaṃ bhavitumarhatīti| sa pṛthagupadiṣṭo 'pyasādhanamarthasyeti| pramātuḥ pramāṇāni prameyādhigamārthāni, sā śakyaprāptirna sādhakasya vākyasya bhāgena yujyate pratijñādivaditi| prayojanaṃ tattvāvadhāraṇamarthasādhakasya vākyasya phalaṃ naikadeśa iti|

saṃśayavyudāsaḥ pratipakṣopavarṇanaṃ tatpratiṣedhena tattvajñānābhyanujñānārtham, na tvayaṃ sādhakavākyaikadeśa iti|
prakaraṇe tu jijñādaya samarthā avadhāraṇīyārthopakārāt|
tattvārnthasādhakabhāvāttu pratijñādayaḥ sādhakavāṅkyasya bhāgā ekadeśā avayavā iti // 32 //

********************** NySBh_1,1.33 **********************

teṣāṃ tu yathāvibhaktānām---

NyS_1,1.33: sādhyanirdeśaḥ pratijñā //

prajñāpanīyena dharmeṇa dharmiṇo viśiṣṭasya parigrahavacanaṃ pratijñā sādhyanirdeśaḥ| anityaḥ śabda iti // 33 //

********************** NySBh_1,1.34 **********************

NyS_1,1.34: udāharaṇasādharmyātsādhyasādhanaṃ hetuḥ //

udāharaṇena sāmānyātsādhyasya dharmasya sādhanaṃ prajñāpanaṃ hetuḥ|

sādhye pratisandhāya dharmamudāharaṇe ca pratisandhāya tasya sādhanatāvacanaṃ hetuḥ|
utpattidharmakatvāditi|
utpattidharmakamanityaṃ dṛṣṭamiti // 34 //

********************** NySBh_1,1.35 **********************

kimetāvaddhetulakṣaṇamiti? netyucyate| kiṃ tarhi?

NyS_1,1.35: tathā vaidharmyāt //

udāharaṇavaidharmyācca sādhyasādhanaṃ hetuḥ|
katham? anityaḥ śabdaḥ utpattidharmakatvāt|
anutpattidharmakaṃ nityaṃ dṛṣṭam ātmādaya iti //35//

********************** NySBh_1,1.36 **********************

NyS_1,1.36: sādhyasādharmyāt taddharmabhāvī dṛṣṭāntaḥ udāharaṇam //

sādhyena sādharmyaṃ samānadharmatā| sādhyasādharmyātkāraṇāttaddharmabhāvī dṛṣṭānta iti| tasya dharmastaddharmaḥ| tasyeti sādhyasya| sādhyaṃ ca dvividham dharmiviśiṣṭo vā dharmaḥ śabdasyānityatvam, dharmaviśiṣṭo vā dharmī anityaḥ śabda iti| ihottaraṃ tadgrahaṇena gṛhyata iti| kasmāt? pṛthagdharmavacanāt| tasya dharmastaddharmaḥ| taddharmasya bhāvastaddharmabhāvaḥ| sa yasmin dṛṣṭānte vartate sa dṛṣṭāntaḥ taddharmabhāvī| yasmin dṛṣṭānte sādhyasādharmyādutpattidharmakatvāt sādhyasya dharmo 'nityatvaṃ bhavati sa dṛṣṭāntaḥ| sādhyasādharmyādutpattidharmakatvāttaddharmabhāvī bhavati, sa codādaharaṇamiṣyate| sthālyādi dravyamutpattidharmakamanityaṃ dṛṣṭāmiti| tatra yudatpadyate tadutpattidharmakam| tacca bhūtvā na bhavati, ātmānaṃ jahāti nirudhyata ityanityam| evamutpattidharmakatvaṃ sādhanamanityatvaṃ sādhyam|

so 'yamekasmin dvayordharmayoḥ sādhyasādhanabhāvaḥ sādharmyād vyasthita upalabhyate|
taṃ dṛṣṭānta upalabhamānaḥ śabde 'pyanuminoti, śabdo 'pyutpattidharmakatvādanityaḥ sthālyādivaditi|
udāhriyate 'nena dharmayoḥ sādhyasādhanabhāva ityudāharaṇam //36//

********************** NySBh_1,1.37 **********************

NyS_1,1.37: tadviparyayāt vā viparītam //

dṛṣṭānta udāharaṇamiti prakṛtam | sādhyavaidharmyādataddharmabhāvī ca dṛṣṭānta udāharaṇamiti | anityaḥ śabda utpattidharmakatvāt anutpattidharmakaṃ nityamātmādi, so 'yamātmādirdṛṣṭāntaḥ sādhyavaidharmyādanutpattidharmakatvādataddharmabhāvī-yo 'sau sādhyasya dharmo 'nityatvaṃ sa tasmin na bhavatīti| atrātmādau dṛṣṭānta utpattidharmakatvasyābhāvādanityatvaṃ na bhavatīti upalabhamānaḥ śabde vapiryayamanuminoti, utpattidharmakatvasya bhāvādanityaḥ śabda iti| sādharmyoktasya hetoḥ sādhyasādharmyāt taddharmabhāvī dṛṣṭānta udāharaṇam| vaidharmyoktasya hetoḥ sādhyavaidharmyādataddharmabhāvī dṛṣṭānta udāharaṇam| pūrvasmin dṛṣṭānte yau tau dharmauṃ sādhyasādhanabhūtau paśyati sādhye 'pi tayoḥ sādhyasādhanabhāvamanuminoti|

uttarasmin dṛṣṭānte yayordharmayorekasyābhāvāditarasyābhāvaṃ paśyati tayorekatarasya bhāvāditarasya bhāvaṃ sādhye 'numinotīti|
tadetaddhetvābhāseṣu na sambhavatītyahetavo hetvābhāsāḥ|
tadidaṃ hetūdāharaṇayoḥ sāmarthyaṃ paramasūkṣmaṃ duḥkhabodhaṃ paṇḍitarūpavedanīyamiti //37//

********************** NySBh_1,1.38 **********************

NyS_1,1.38: udāharaṇāpekṣaḥ tathā iti upasaṃhāraḥ na tathā iti vā sādhyasya upanayaḥ //

udāharaṇāpekṣa udāharaṇatantra udāharaṇavaśaḥ| vaśaḥ sāmarthyam| sādhyasādharmyayukte udāharaṇe sthālyādidravyamutpattidharmakamanityaṃ dṛṣṭam, tathā ca śabda utpattidharmaka iti sādhyasya śabdasyotpattidharmakatvamūpasaṃhriyate | sādhyavaidharmyayuktaṃ punarudāharaṇe ātmādidravyamanutpattidharmakaṃ nityaṃ dṛṣṭam, na ca tathānutpattidharmakaḥ śabda iti, anutpattidharmakatvasyopasaṃhārapratiṣedhenotpattidharmakattvamupasaṃhriyate | tadidamupasaṃhāradvetamudāharaṇadvaitādbhavati| upasaṃhriyate aneneti copasaṃhāro veditavya iti//38//

********************** NySBh_1,1.39 **********************

dvividhasya punarhetodvividhasya codāharaṇasyopasaṃhāradvaite ca samānam---

NyS_1,1.39: hetvapadeśātpratijñāyāḥ punarvacanaṃ nigamanam //

sādharmyokte vā vaidharmyokte vā yathodāharaṇamupasaṃhriyate tasmādutpattidharmakatvādanityaḥ śabda iti nigamanam/ nigamyante aneneti pratijñāhetūdāharaṇopanayā ekatreti nigamanam| nigamyante samarthyante saṃbadhyante| tatra sādharmyokte tāvadvetau vākyam, anityaḥ śabda iti pratijñā| utpattidharmakatvāditi hetuḥ| utpattidharmakaṃ sthālyādi dravyamanityamityudāharaṇam| tathā cotpattidharmakaḥ śabda ityupanayaḥ| tasmādutpattidharmakatvādanityaḥ śabda iti nigamanam| vaidharmyokte 'pi, anityaḥ śabdaḥ| utpattidharmakatvāt, anatpattidharmakamātmādi dravyaṃ nityaṃ dṛṣṭam| na ca tathānutpattidharmakaḥ śabdaḥ| kiṃ tarhi? utpattidharmakaḥ| tasmādutpattidharmakatvādanityaḥ śabda iti//

avayavasamudāye ca vākye saṃbhūyetaretarābhisaṃbandhātpramāṇānyarthaṃ sādhayantīti| saṃbhavastāvat, śabdaviṣayā pratijñā, āptopadeśasya pratyakṣānumānābhyāṃ pratisandhānādanṛṣeśca svātantryānupapatteḥ| anumānaṃ hetuḥ, udāharaṇe saṃdṛśya pratipatteḥ| taccodāharaṇabhāṣye vyākhyātam| pratyakṣaviṣayamudāharaṇam, dṛṣṭenādṛṣṭasiddheḥ| upamānamupanayaḥ, tathetyupasaṃhaarāt, na ca tatheti copamānadharmapratiṣedhe viparītadharmopasaṃhaarasiddheḥ| sarveṣāmekārthapratipattau sāmarthyapradarśanaṃ nigamanamiti//

itaretarābhisaṃbandho 'pi---asatyāṃ pratijñāyāmanāśrayā hetvādayo na pravartteran| asati hetau kasya sādhanabhāvaḥ pradarśyeta? udāharaṇe sādhye ca kasyopasaṃhaaraḥ syāt? kasya cāpadeśātpratijñāyāḥ punarvacanaṃ nigamanaṃ syāt iti? asatyudāharaṇe kena sādharmyaṃ vaidharmyaṃ vā sādhyasādhanamupādīyeta? kasya vā sādharmyavaśādupasaṃhaaraḥ pravarteta? upanayaṃ cāntareṇa sādhye 'nupasaṃhṛtaḥ sādhako dharmo nārthaṃ sādhayet| nigamanābhāve cānabhivyaktasaṃbandhānāṃ pratijñādīnāmekārthena pravartanaṃ tatheti pratipādanaṃ kasyeti//

athāvayavārthaḥ| sādhyasya dharmasya dharmiṇā saṃbandhopapādanaṃ pratijñārthaḥ| udāharaṇena samānasya viparītasya vā sādhyasya dharmasya sādhakabhāvavacanaṃ hetvarthaḥ| dharmayoḥ sādhyasādhanabhāvapradarśanamekatrodāharaṇārthaḥ| sādhanabhūtasya dharmasya sādhyena dharmeṇa sāmānādhikaraṇyopapādanamupanayārthaḥ| udāharaṇasthayorddharmayoḥ sādhyasādhanabhāvopapattau sādhye viparītaprasaṅgapratiṣedhārthaṃ nigamanam//

na caitasyāṃ hetūdāharaṇapariśuddhau satyāṃ sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpājjātinigrahasthānabahutvaṃ prakramate|
avyavasthāpya khalu dharmayoḥ sādhyasādhanabhāvamudāharaṇe jātivādī pratyavatiṣṭhate|
vyavasthiteha khilu dharmayoḥ sādhyasādhanabhāve dṛṣṭāntasthe gṛhyamāṇe sādhanabhūtasya dharmasya hetutvena upādānaṃ na sādharmyamātrasya, na vairdharmyamātrasya veti //39//

********************** NySBh_1,1.40 **********************

ata ūrdhvaṃ tarko lakṣaṇīya iti athedamucyate---

NyS_1,1.40: avijñātatattve 'rthe kāraṇopapattitastattvajñānārthamūhastarkaḥ //

avijñāyamānatattve 'rthe jijñāsā tāvajjāyate jānīyemamarthamiti| atha jijñāsitasya vastuno vyāhatau dharmauṃ vibhāgena vimṛśati, kiṃ svit ittthamāhosvinnetthamiti| vimṛśyamānayordharmayorekataraṃ kāraṇopapattyā anujñānāti, sambhavatyasmin kāraṇaṃ pramāṇaṃ heturiti| kāraṇopapattyā syādevametat netaraditi//

tatra nidarśanam, yo 'yaṃ jñātā jñātavyamarthaṃ jānīte, taṃ tattvato jānīyeti jijñāsā| sa kimutpattidharmako 'nutpattidharmakaṃ iti vimarśaḥ| vimṛśyamāne 'vijñātatattve 'rthe yasya dharmasyābhyanujñākāraṇamupapadyate, tamanujānāti| yadyayamanutpattidharmakaḥ tataḥ svakṛtasya karmaṇaḥ phalamanubhavati jñātā| duḥkhajanmapravṛttidoṣamithyājñānānāmuttaramuttaraṃ pūrvasya pūrvasya kāraṇam, uttarottarāpāye ca tadanantarābhāvādapavarga iti syātāṃ saṃsārāpavargauṃ| utpattidharmake jñātari punarna syātām| utpannaḥ khalu jñātā dehendriyaviṣayabuddhivedanābhiḥ saṃbadhyata iti nāsyedaṃ svakṛtasya karmaṇaḥ phalam| utpannaśca bhūtvā na bhavatīti, tasyāvidyamānasya niruddhasya vā svakṛtakarmaṇaḥ phalopabhogo nāsti, tadevamekasyānekaśarīrayogaḥ śarīraviyogaścātyantaṃ na syāditi, yatra kāraṇamanupapadyamānaṃ paśyati, tannānujānāti| so 'yamevaṃlakṣaṇa ūhastarka ityucyate//

kathaṃ punarayaṃ tattvajñānārtho na tattvajñānameveti? anavadhāraṇāt| anujānātyayamekataraṃ dharmaṃ kāraṇopapattyā, na tvavadhārayati na vyavasyati na niścinoti evamevedamiti| kathaṃ tattvajñānārtha iti? tattvajñānaviṣayābhyanujñālakṣaṇādūhād bhāvitātprasannādanantaraṃ pramāṇasāmarthyāt tattvajñānam utpadyata ityevaṃ tattvajñānārtha iti//

so 'yaṃ tarkaḥ pramāṇāni pratisandadhānaḥ pramāṇābhyanujñānāt pramāṇasahito vāde 'padiṣṭa iti| avijñātatattve 'rthe iti yathā so 'rtho bhavati tasya tathābhāvastattvamaviparyayo yāthātathyam //40//

********************** NySBh_1,1.41 **********************

etasmiśca tarkaviṣaye---

NyS_1,1.41: vimṛśya pakṣapratipakṣābhyāmarthāvadhāraṇa nirṇayaḥ //

sthāpanā sādhanam, pratiṣedha upālambhaḥ| tau sādhanopālambhau pakṣapratipakṣāśrayau vyatiṣaktāvanubandhena pravarttamānau pakṣapratipakṣāvityucyete| tayoranyatarasya nivṛttiḥ ekatarasyāvasthānamavarjanīyamavaśyambhāvitvāt| yasyāvasthānaṃ tasyārthāvadhāraṇaṃ nirṇayaḥ//

nedaṃ pakṣapratipakṣābhyāmarthāvadhāraṇaṃ sambhavatīti eko hi pratijñātamarthaṃ taṃ hetutaḥ sthāpayati pratiṣiddhaṃ coddharati dvitīyasya| dvitīyena sthāpanāhetuśca pratiṣidhyate tasyaiva pratiṣedhahetuścoddhriyate| sa nivarttate| tasya nivṛttau yo 'vatiṣṭhate tenārthāvadhāraṇaṃ nirṇayaḥ//

ubhābhyāmevārthāvadhāraṇamityāha| kayā yuktyā? ekasya saṃbhavo dvitīyasyāsambhavaḥ| tāvetau sambhavāsambhavau vimarśaṃ saha nivarttayata ubhayasambhave| ubhayāsambhave tvanivṛtto nimarśa iti| vimṛśyeti vimarśaṃ kṛtvā| so 'yaṃ vimarśaḥ pakṣapratipakṣāvavadyotya nyāyaṃ pravartayatītyupādīyata iti| etacca viruddhayorekadharmisthayorbodhavyam| yatra tu dharmisāmānyagatau viruddhau dharmauṃ hetutaḥ sambhavataḥ tatra samuccayaḥ, hetuto 'rthasya tathābhāvopapatteḥ| yathā kriyāvad dravyamiti lakṣaṇavacane yasya dravyasya kriyāyogo hetutaḥ saṃbhavati tat kriyāvat, yasya na saṃbhavati tadakriyamiti| ekadharmisthāyośca viruddhayoḥ dharmayorayugapadbhāvavinoḥ kālavikalpaḥ, yathā tadeva dravyaṃ kriyāyuktaṃ kriyāvat, anutpannoparatakriyaṃ punarakriyamiti//

na cāyaṃ nirṇaye niyamaḥ vimṛśyaiva pakṣapratipakṣābhyāmarthāvadhāraṇaṃ nirṇaya iti, kiṃ tarhi? bhavati khalvindriyārthasannikarṣādutpannapratyakṣe 'rthāvadhāraṇaṃ nirṇaya iti, parīkṣāviṣaye tu vimṛśya pakṣapratipakṣābhyāmarthāvadhāraṇaṃ nirṇayaḥ| śāstre vāde ca vimarśavarjam //41//

//iti vātsyāyanīye nyāyabhāṣye prathamādhyāyasya prathamāhnikam//

********************** NySBh_1,2.1 **********************

tisraḥ kathā bhavanti, vādo jalpo vitaṇḍā ceti| tāsām---

NyS_1,2.1: pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //

ekādhikaraṇasthau viruddhau dharmauṃ pakṣapratipakṣau pratyanīkabhāvāt, astyātmā nāstyātmeti| nānādhikaraṇasthau viruddhāvapi na pakṣapratipakṣau, yathā nitya ātmā, anityā buddhiriti| parigraho 'bhyupagamavyavasthā| sodyayaṃ pakṣapratipakṣaparigraho vādaḥ| tasya viśeṣaṇaṃ pramāṇatarkasādhanopālambhaḥ| pramāṇatarkasādhanaḥ pramāṇatarkopālambhaśca| pramāṇaistarkaṇa ca sādhanamupālambhaścāsmin kriyata iti| sādhanaṃ sthāpanā| upālambhaḥ pratiṣadhaḥ| tau sādhanopālambhau ubhayorapi pakṣayorvyatiṣaktāvanubaddhau ca tāvad yāvadeko nivṛtta ekataro vyavasthita iti| nivṛttasyopālambho vyavasthitasya sādhanamiti//

jalpe nigrahasthānaviniyogādvāde tatpratiṣedhaḥ| tatpratiṣedhe ca kasyacidabhyanujñānārthaṃ siddhāntāviruddha iti vacanam| siddhāntamabhyupetya tadvirodhī viruddha iti viruddhasya hetvābhāsasya nigrahasthānasyābhyanujñā vāde| pañcāvayavopapanna iti hīnamanyatamenāpyavayavena nyūnam hetudāharaṇādhikamadhikam iti caitayorabhyanujñānārthamiti//

avayaveṣu pramāṇatarkāntarbhāve pṛthak pramāṇatarkagrahaṇaṃ sādhanopalambhavyatiṣaṅgajñāpanārtham|

anyathobhāvapi pakṣau sthāpanāhetunā pravṛttau vāda iti syāt|
antareṇāpi cāvayavasaṃbandhaṃ pramāṇānyarthaṃ sādhayantīti dṛṣṭam, tenāpi kalpena sādhanopālambhau vāde bhavata iti jñāpayati|
chalajātinigrahasthānasādhanopālambho jalpa iti vacanādvinigraho jalpa iti mā vijñāyi, chalajātinigrahasthānasādhanopālambha eva jalpaḥ, pramāṇatarkasādhanopālambho vāda eveti sa mā vijñāyītyevamartha pṛthak pramāṇatarkagrahaṇamiti //1//

********************** NySBh_1,2.2 **********************

NyS_1,2.2: yathoktopapannaḥ chalajātinigrahasthānasādhanopālambhaḥ jalpaḥ //

yathoktopapanna iti, pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigrahaḥ| chalajātinigrasthānasādhanopālambha iti, chalajātinigrahasthānaiḥ sādhanamupālambhaścāsmin kriyata iti evaṃviśeṣaṇo jalpaḥ//

na khalu vai chalajātinigrahasthānaiḥ sādhanaṃ kasyacidarthasya sambhavati, pratiṣedhārthataivaiṣāṃ sāmānyalakṣaṇe viśeṣalakṣaṇe ca śrūyate vacanavighāto 'rthavikalpopattyā chalam iti, sādharmyavaigharmyābhyāṃ pratyavasthānaṃ jātiḥ vipratipattirapratipattiśca nigrahasthānam iti| viśeṣalakṣaṇeṣvapi yathāsvamiti| na caitadvijānīyātpratiṣedhārthatayaivārthaṃ sādhayantīti, chalajātinigrahasathānopālambho jalpa ityevamapyucyamāne vijñāyata etaditi//

pramāṇaiḥ sādhanopālambheyīśchalajātinigrahasthānānāmaṅgabhāvaḥ svapakṣarakṣaṇārthatvāt, na svatantrāṇāṃ sādhanabhāvaḥ| yattatpramāṇairarthasya sādhanaṃ tatra chalajātinigrasthānānāmaṅgābhāvo rakṣaṇārthatvāt| tāni hi prayujyamānāni parapakṣavighāte svapakṣaṃ rakṣanti| tathā coktaṃ tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃharakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat iti|

yaścāsau pramāṇaiḥ pratipakṣasyopālambhastasya caitāni prayujyamānāni pratiṣedhabighātātsahakārīṇi bhavanti|
tadevamaṅgībhūtānāṃ chalādīnāmupādānaṃ jalpe, na svatantraṇāṃ sādhanabhāvaḥ|
upālambhe tu svātantrayamapyastīti // 2 //

********************** NySBh_1,2.3 **********************

NyS_1,2.3: sa pratipakṣasthāpanāhīnaḥ vitaṇḍā //

sa jalpo vitaṇḍā bhavati| kiṃ viśeṣaṇaḥ? pratipakṣasthāpanayā hīnaḥ| yau tau samānādhikaraṇau viruddhau dharmauṃ pakṣapratipakṣāvityuktau tayorekataraṃ vaitaṇḍiko na sthāpayatīti parapakṣapratiṣedhenaiva pravarttata iti//

astu tarhi sa pratipakṣahīno vitaṇḍā? yadvai khalu tatparapratiṣedhalakṣaṇaṃ vākyaṃ sa vaitaṇḍikasya pakṣaḥ, na tvasau sādhyaṃ kaṃcidarthaṃ pratijñāya sthāpayatīti| tasmādyathānyāsamevāstviti //3//

********************** NySBh_1,2.4 **********************

hetulakṣaṇābhāvādahetavo hetusāmānyādvetuvadābhāsamānāḥ| ta ime---

NyS_1,2.4: savyabhicāraviruddhaprakaraṇasamasādhyasamakālātītā hetvābhāsāḥ //

********************** NySBh_1,2.5 **********************

teṣām---

NyS_1,2.5: anaikāntikaḥ savyabhicāraḥ //

vyabhicāra ekatrāvyavasthitiḥ| saha vyabhicāreṇa varttate iti savyabhicāraḥ| nidarśanam---nityaḥ śabdo 'sparśatvāt| sparśavān kuṃmoḥ anityo dṛṣṭaḥ| na ca tathā sparśavān śabdaḥ| tasmādasparśatvānnityaḥ śabda iti| dṛṣṭānte sparśavattvamanityatvaṃ ca dharmauṃ na sādhyasādhanabhūtau gṛhyate, sparśavāṃścāṇurnityaśceti| ātmādau ca dṛṣṭānte udāharaṇasādharmyātsādhyasādhanaṃ hetuḥ iti asparśatvāditi heturnityatvaṃ vyabhicarati, asparśā ca buddhiranityā ceti| evaṃ dvividhāpi dṛṣṭānte vyabhicārātsādhyasādhanabhāvo nāstīti lakṣaṇābhāvādaheturiti//

nityatvamapyeko 'ntaḥ|
anityatvamapyeko 'ntaḥ|
ekasminnante vidyata iti aikāntiko viparyayādanaikānitakaḥ, ubhāyāntavyāpakatvāditi // 5//

********************** NySBh_1,2.6 **********************

NyS_1,2.6: siddhāntam abhyupetya tadvirodhī viruddhaḥ //

taṃ viruṇaddhīti tadvirodhī, abhyupetaṃ siddhāntaṃ vyāhantīti| yathā so 'yaṃ vikāro vyakterapaiti nityatvapratiṣedhāt, na nityo vikāra upapadyate| apeto 'pi vikāro 'sti vināśapratiṣedhāt| so 'yaṃ nityatvapratiṣedhāditi heturvyakterapeto 'pi vikāro 'stītyanena svasiddhāntena virudhyate| katham? vyaktirātmalābhaḥ| upāyaḥ pracyutiḥ| yadyātmalābhātpracyuto vikāro 'sti, nityatvapratiṣedhau nopapadyate| yadvyakterapetasyāpi vikārasyāstitvam, tat khalu nityatvamiti| nityatvapratiṣedho nāma vikārasyātmalābhātpracyuteḥ upapattiḥ| yadātmalābhātpracyavate tadanityaṃ dṛṣṭam|

yadasti na tadātmalābhātpracyavate|
astitvaṃ cātmalābhāpracyutiriti ca viruddhāvetau dhamau na saha sambhavata iti|
so 'yaṃ heturyaṃ siddhāntamāśritya pravarttate tameva vyāhantīti // 6//

********************** NySBh_1,2.7 **********************

NyS_1,2.7: yasmāt prakaraṇacintā saḥ nirṇayārthamapadiṣṭaḥ prakaraṇasamaḥ //

vimarśādhiṣṭhānau pakṣapratipakṣāvubhāvanavasitau prakaraṇam| tasya cintā vimarśātprabhṛti prāṅnirṇayādyatsamīkṣaṇam, sā jijñāsā yatkṛtā sa nirṇayārthaṃ prayukta ubhayapakṣasāmyāt prakaraṇamanativartamānaḥ prakaraṇasamo nirṇayāya na prakalpate| prajñāpanaṃ tvanityaḥ śabdo nityadharmānupalabdherityanupalabhyamānanityadharmakamanityaṃ dṛṣṭaṃ sthālyādi//

yantra samāno dharmaḥ saṃśayakāraṇaṃ hetutvenopādīyate, sa saṃśayasamaḥ savyabhicāra eva| yā tu vimarśasya viśeṣāpekṣitā ubhayapakṣaviśeṣānupalabdhiśca sā prakaraṇaṃ pravartayati| yathā śabde nityadharmo nopalabhyate evamanityadharmaḥ api| seyamubhayapakṣaviśeṣānupalabdhiḥ prakaraṇacintāṃ pravartayati| katham? viparyaye hi prakaraṇanivṛtteḥ|

yadi nityadharmaḥ śabde gṛhyeta, na syātprakaraṇam|
yadi vā anityadharmo gṛhyeta, evamapi nivartteta prakaraṇam|
so 'yaṃ heturubhau pakṣau pravartayannanyatarasya nirṇayāya na prakalpate // 7//

********************** NySBh_1,2.8 **********************

NyS_1,2.8: sādhyāviśiṣṭaḥ sādhyatvāt sādhyasamaḥ //

dravyaṃ chāyeti sādhyam, gatimattvāditi hetuḥ| sādhyenāviśiṣṭaḥ sādhanīyatvāt sādhyasamaḥ| ayamapyasiddhatvātsādhayavatprajñāpayitavyaḥ|

sādhyaṃ tāvadetat---kiṃ puruṣavacchāyāpi gacchati āho svidāvarakadravye saṃsarpati āvaraṇasantānādasannidhisantāno 'yaṃ tejaso gṛhyata iti|
sarpatā khalu dravyeṇa yo yastejobhāga āvriyate tasya tasyāsannidhirevāvicchinno gṛhyata iti|
āvaraṇaṃ tu prāptipratiṣedhaḥ // 8//

********************** NySBh_1,2.9 **********************

NyS_1,2.9: kālātyayāpadiṣṭaḥ kālātītaḥ //

kālātyayena yukto yasyārthaikadeśo 'padiśyamānasya sa kālātyayāpadiṣṭaḥ kālātīta ityucyate| nidarśanam nityaḥ śabdaḥ saṃyogavyaṅgyatvāda rūpavat| prāgūrddhaṃ ca vyakteravasthitaṃ rūpaṃ pradīpaghaṭasaṃyogena vyajyate, tathā ca śabdo 'pyavasthito bherīdaṇḍasaṃyogena vyajyate, dāruparaśusaṃyogena vā| tasmātsaṃyogavyaṅgyatvānnityaḥ śabda ityayamahetuḥ kālātyayāpadeśāt| vyañjakasya saṃyogasya kālaṃ na vyaṅgyasya rūpasya vyaktiratyeti| sati pradīpasaṃyoge rūpasya grahaṇaṃ bhavati, na nivṛtte saṃyoge rūpaṃ gṛhyate| nivṛtte tu dāruparaśusaṃyoge dūrasthena śabdaḥ śrūyate vibhāgakāle| seyaṃ śabdasya vyaktiḥ| saṃyogakālam atyetīti na saṃyoganimittā bhavati| kasmāt? kāraṇābhāvāddhi kāryābhāva iti| evamudāharaṇasādharmyasyābhāvādasādhanamayaṃ heturhetvābhāsa iti/ avayavaviparyāsavacanaṃ na sūtrārthaḥ| kasmāt? yasya yenārthasambandho dūrasthasyāpi tasya saḥ/ arthato hyasamarthānāmānantaryamakāraṇam//

ityetadvacanādviparyāsenokto heturudāharaṇasādharmyāttathā vaidharmyātsādhyasādhanaṃ hetulakṣaṇa na jahāti| ajahaddhetulakṣaṇaṃ na hetvābhāso bhavatīti//

avayavaviparyāsavacanamaprāpatakālam iti ca nigrahasthānamuktam| tadevedaṃ punarucyate iti, atastanna sūtrārthaḥ //9//

********************** NySBh_1,2.10 **********************

atha chalam---

NyS_1,2.10: vacanavidhāto 'rthavikalpopatyā chalam //

na sāmānyalakṣaṇe chalaṃ śakyamudāhartum, vibhāge tūdāharaṇāni // 10 //

********************** NySBh_1,2.11 **********************

vibhāgaśca,

NyS_1,2.11: tat trividhaṃ vākchalaṃ sāmānyacchalamupacāracchalaṃ ca //

********************** NySBh_1,2.12 **********************

teṣām---

NyS_1,2.12: aviśeṣābhihite 'rthe vakturabhiprāyādarthānatarakalpanā vākchalam //

navakambalo 'yaṃ māṇavaka iti prayogaḥ| atra navaḥ kambalo 'syeti vakturābhiprāyaḥ| vigrahe tu viśeṣo, na samāse| tatrāyaṃ chalavādī vaktuḥ abhiprāyādavivakṣitamanyamarthaṃ nava kambalā asyeti tāvadabhihitaṃ bhavateti kalpayati| kalpayitvā cāsambhavena pratiṣedhati, eko 'sya kambalaḥ kuto nava kambalā iti| tadidaṃ sāmānyaśabde vāci nimitte chalaṃ vākchalamiti//

asya pratyavasthānam---sāmānyaśabdasyānekārthatve 'nyatarābhidhānakalpanāyāṃ viśeṣavacanam| navakambala ityanekārthābhidhānam, navaḥ kambalo 'syeti, nava kambalā asyeti ca| etasminprayukte yeyaṃ kalpanā navakambalā asyetyetad bhavatābhihitam, tacca na sambhavatīti| etasyāmanyatarābhidhānakalpanāyāṃ viśeṣo vaktavyaḥ, yasmādviśeṣo 'rthaviśeṣeṣu vijñāyate 'yamartho 'nenābhihita iti| sa ca viśeṣo nāsti, tasmānmithyābhiyogamātrametaditi//

prasaddhiśca loke śabdārthasambandho 'bhidhānābhidheyaniyamaniyogaḥ| asyābhidhānasyāyamartho 'bhidhena iti samānaḥ sāmānyaśabdasya, viśeṣo viśiṣṭaśabdasya| prayuktapūrvāśceme śabdā arthe prayujyante, nāprayuktapūrvāḥ| prayogaścārthasampratyayārthaḥ| arthapratyayācca vyavahāra iti| tatraivamarthagatyarthe śabdaprayoge sāmarthyātsāmānyaśabdasya prayoganiyamaḥ| ajāṃ grāmaṃ naya, sarpirādara, brāhmaṇaṃ bhojayeti sāmānyaśabdāḥ santo 'rthāvayaveṣu prayujyante, sāmarthyāt yatrārthakriyādeśanā sambhavati tatra pravartante nārthasāmānye, kriyādeśanāsambhavāt|

evamayaṃ sāmānyaśabdo navakambala iti yo 'rthaḥ sambhavati navaḥ kambalo 'syeti, tatra pravartate|
yasatu na sambhavati nava kambalā asyeti, tatra na pravartate|
so 'yamanupapadyamānārthakalpanayā paravākyopālambhaste na kalpata iti // 12 //

********************** NySBh_1,2.13 **********************

NyS_1,2.13: sambhavato 'rthasyātisāmānyayogād asambhūtārthakalpanā sāmānyacchalam //

aho khalavasau brāhmaṇo vidyācaraṇasampanna ityukte kaścidāha sambhavati brāhmaṇe vidyācaraṇasampaditi| asya vacanasya vidhāto 'rthavikalpopapattyā asambhūtārthakalpanayā kriyate yadi brāhmaṇe vidyācaraṇasampat sambhavati nanu vrātye 'pi sambhavet, vrātyo 'pi brāhmaṇaḥ, so 'pyastu vidyācaraṇasampannaḥ| yadvivakṣitamarthamāpnoti cātyeti ca tadatisāmānyam| yathā brāhmaṇatvaṃ vidyācaraṇasampadaṃ kvacidāpnoti kvacidatyetīti| sāmānyanimittaṃ chalaṃ sāmānyacchalamiti/ asya ca pratyavasthānam---avivakṣitahetukasya viṣayānuvādaḥ praśaṃsārthatvād vākyasya| tadatrāsaṃbhūtārthakalpanānupapattiḥ| yathā sambhavantyasmin kṣetre śālaya iti| anirākṛtamavivakṣitaṃ ca bījajanma| pravṛttiviṣayastu kṣetraṃ praśasyate| so 'yaṃ kṣetrānuvādo, nāsmin śālayo vidhīyanta iti| bījātaṃ śālinirvṛttiḥ satī na vivakṣitā| evaṃ sambhavati brāhmaṇe vidyācaraṇasampaditi sampadviṣayo brāhmaṇatvaṃ na sampaddhetuḥ| na cātra heturvivakṣitaḥ|

viṣayānuvādastvayaṃ praśaṃsārthatvād vākyasya, sati brāhmaṇatve sampaddhetuḥ samartha iti|
viṣayaṃ ca praśaṃsatā vākyena yathāhetutaḥ phalanirvṛttirna pratyākhyāyate|
tadevaṃ sati vacanavidhāto 'sambhūtārthakalpanayā nopapadyata iti // 13 //

********************** NySBh_1,2.14 **********************

NyS_1,2.14: dharmavikalpanirdeśe arthasadbhāvapratiṣedhaḥ upacāracchalam //

abhidhānasya dharmo yathārthaprayogaḥ| dharmavikalpo 'nyatra dṛṣṭasyānyatra prayogaḥ| tasya nirdeśe dharmavikalpanirdeśe| yathā mañcāḥ krośantīti arthasadbhāvaneva pratiṣedhaḥ mañcasthāḥ puruṣāḥ krośanti, na tu mañcāḥ krośanti//

kā punaratrārthavikalpopattiḥ? anyathā prayuktasyānyathārthakalpanaṃ, bhaktyā prayoge prādhānyena kalpanam upacāraviṣayaṃ chalamupacāracchalam| upacāro nītārthaḥ sahacaraṇādinimittena, atadbhāve tadvadabhidhānamupacāra iti//

atra samādhiḥ---prasiddhe prayoge vakturyathābhiprāyaṃ śabdārthayorabhyanujñā pratiṣedho vā na cchandataḥ| pradhānabhūtasya śabdasya bhāktasya ca guṇabhūtasya prayoga ubhayorloke siddhaḥ| siddhe prayoge yathā vakturabhiprāyastathā śabdārthāvanujñeyau pratiṣedhyau vā na cchandataḥ|

yadi vaktā pradhānaśabdaṃ prayuṅkte, yathābhūtasyābhyanujñā pratiṣedho vā na nchandataḥ|
atha guṇabhūtam? tadā guṇabhūtasya|
yatra tu vaktā guṇabhūtaṃ śabdaṃ prayuṅkte pradhānabhūtamabhipretya paraḥ pratiṣedhati, svamanīṣayā pratiṣedho 'sau bhavati na paropālambha iti // 14 //

********************** NySBh_1,2.15 **********************

NyS_1,2.15: vākchalam evopacāracchalaṃ tad aviśeṣāt //

na vākchalādupacāracchalaṃ bhidyate, tasyāpyarthāntarakalpanāyā aviśeṣāt| ihāpi sthānyartho guṇaśabdaḥ, pradhānaśabdaḥ sathānārtha iti kalpayitvā pratiṣidhyata iti // 15 //

********************** NySBh_1,2.16 **********************

NyS_1,2.16: na tadarthāntarabhāvāt //

na vākchalamevopacāracchalaṃ tasyārthasadbhāvapratiṣedhasyārthāntarabhāvāt|
kutaḥ? arthāntarakalpanātaḥ|
anyā hyarthāntakalpanā, anyo 'rthasadbhāvapratiṣedha iti // 16 //

********************** NySBh_1,2.17 **********************

NyS_1,2.17: aviśeṣe vā kiñcitsādharmyāt ekacchalaprasaṅgaḥ //

chalasya dvitvamabhyanujñāya tritvaṃ pratiṣidhyate kiṃcitsādharmyāt|

yathā cāyaṃ hetustrittvaṃ pratiṣedhati tathā
dvitvamapyabhyanujñātaṃ pratiṣedhati|
vidyate hi kiṃcitsādharmyānna nivartate, tritvamapi na nivartsyatīti // 17//

********************** NySBh_1,2.18 **********************

ata ūddham---

NyS_1,2.18: sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ //

prayukte hi hetau yaḥ prasaṅgo jāyate sā jātiḥ| sa ca prasaṅgaḥ sādharmyavaidharmyābhyā pratyavasthānamupālambhaḥ pratiṣedha iti| udāharaṇasādharmyāt sādhyasādhanaṃ hetuḥ ityasyodāharaṇavaidharmyeṇa pratyavasthānam| tathā udāharaṇavaidharmyātsādhyasādhanaṃ hetuḥ ityasyodāharaṇasādharmyeṇa pratyavasthānam| pratyanīkabhāvājjāyamāno 'rtho jātirati// 17 //

********************** NySBh_1,2.19 **********************

NyS_1,2.19: vipratipattiḥ apratipattiḥ ca nigrahasthānam //

viparītā vā kutsitā vā pratipattirvipratipattiḥ| vipratipadyamānaḥ parājayaṃ prāpnoti| nigrahasthānaṃ khalu parājayaprāptiḥ|

apratipattistvārambhaviṣaye 'pyanārambhaḥ|
pareṇa sthāpitaṃ vā na pratiṣedhati, pratiṣedhaṃ vā noddharati|
asamāsācca naite eva nigrahasthāne iti // 19 //

********************** NySBh_1,2.20 **********************

kiṃ punardṛṣṭāntavajjātinigrahasthānayorabhedo 'tha siddhāntavadbheda ityata āha---

NyS_1,2.20: tadvikalpāñjātinigrahasthānabahutvam //

tasya sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpājjātibahutvam, tayośca vipratipattyapratipattyovikalpānnigrahasthānabahuttvam| nānākalpo vikalpaḥ| vividho vā kalpo vikalpaḥ/ tatrānanubhāṣaṇamajñānamapratibhā vikṣepo matānujñā paryanuyojyopekṣaṇamityapratipattirnigrahasthānam| śeṣastu vipratipattiriti//

ta ime pramāṇādayaḥ padārthā uddiṣṭā yathoddeśaṃ ca lakṣitā yathālakṣaṇaṃ ca parīkṣiṣyanta iti trividhā cāsya śāstrasya pravṛttirveditavyeti // 20 //

// vātsyāyanīye nyāyabhāṣye prathamādhyāyasya dvitīyāhnikam //

samāptaścāyaṃ prathamo 'dhyāyaḥ /

śrī śrīnivāsa svāmi, śrī vināyaka svāmi, śrī sarasvatī devī,

oṃ

atha saṭīke nyāyabhāṣye dvitīyādhyāyasya prathamamāhnikam

********************** NySBh_2,1.1 **********************

ata ūrdhvaṃ pramāṇādiparīkṣā sā ca"vimṛśya pakṣapratipakṣābhyāmarthāvadhāraṇaṃ nirṇayaḥ 1-1-41"ityagre vimarśa eva parīkṣyate---

NyS_2,1.1: samānānekadharmādhyavasāyādanyataradharmādhyavasāyādvā na saṃśaya //

samānasya dharmasyādhyavasāyāt saṃśayo na dharmamātrāt, atha vā 'samānamanayordharmamupalabhe' iti dharmadharmigrahaṇe saṃśayābhāva iti, atha vā samānadharmādhyavasāyādarthāntarabhūte dharmiṇi saṃśayo 'nupapannaḥ-- na jātu rūpāsayārthāntarabhūtasyādhyavasāyādarthāntarabhūte sparśe saṃśaya iti, atha vā nādhyavasāyāt = arthāvadhāraṇād anavadhāraṇajñānaṃ saṃśaya upapadyate--- kāryakāraṇayoḥ sārūpyābhavāditi|
etena"anekadharmādhyavasāyāt"iti vyākhyātam|
anyataradharmādhyavasāyācca saṃśayo na bhavati-- tato hyanyatarāvadhāraṇameveti // 1 //

********************** NySBh_2,1.2 **********************

NyS_2,1.2: vipratipattyavyavasthādhyavasāyācca //

na vipratipattimātrādavyavasthāmātrādvā saṃśayaḥ, kiṃ tarhi ?. vipratipattimupalabhamānasya saṃśayaḥ, evamavyavasthāyāmapīti|
atha vā 'astyātmā' ityeke 'nāstyātmā' ityapare manyante ityupalabdheḥ kathaṃ saṃśayaḥ syāt ? iti|
tathopalabdhiravyavasthitā anupalabdhiś cāvyavasthiteti vibhāgenādhyavasite saṃśayo nopapadyate iti // 2 //

********************** NySBh_2,1.3 **********************

NyS_2,1.3: vipratipattau ca saṃpratipatteḥ //

yāṃ va vipratipattiṃ bhavān saṃśayahetuṃ manyate sā saṃpratipattiḥ-- sā hi dvayoḥ pratyanīkadharmaviṣayā, tatra yadi viprattipatteḥ saṃśayaḥ ? saṃpratipattereva saṃśaya iti // 3 //

********************** NySBh_2,1.4 **********************

NyS_2,1.4: avyavasthātmani vyavasthitatvāccāvyavasthāyāḥ //

na saṃśayaḥ, yadi tāvadiyamavyavasthā ātmanyeva vyavasthitā ? vyavasthānādavyavasthā na bhavatītyanupapannaḥ saṃśayaḥ, athāvyavasthātmani na vyavasthitā ? evamatādātmyādavyavasthā na bhavatīti saṃśayābhāva iti // 4 //

********************** NySBh_2,1.5 **********************

NyS_2,1.5: tathātyantasaṃśayas taddharmasātatyopapatteḥ //

yena kalpena bhavān samānadharmopapatteḥ saṃśaya iti manyate tena khalv atyantasaṃśayaḥ prasajyate-- samānadharmopapatteranucchedāt saṃśayānucchedaḥ-- nāyamataddharmā dharmī vimṛśyamāno gṛhyate satataṃ tu taddharmā bhavatīti // 5 //

********************** NySBh_2,1.6 **********************

asya pratiṣedhaprapañcasya saṃkṣepeṇoddhāraḥ---

NyS_2,1.6: yathoktādhyavasāyādeva tadviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā //

na saṃśayānutpattiḥ saṃśayānucchedaśca prasajyate, katham ?. yattāvat-- 'samānadharmādhyavasāyaḥ saṃśayahatuḥ na samānadharmamātramiti,' evametat| kasmādevaṃ nocyate ? iti,"vaśeṣāpekṣiḥ"itivacanāt tatsiddheḥ. viśeṣasyāpekṣā = ākāṅkṣā sā cānupalabhyamāne vaśeṣe simarthā| na coktam-- 'samānadharmāpekṣaḥ' iti| samāne ca dharme kathamākāṅkṣā na bhaved yadyayamapratyakṣaḥ myāt, etena sāmarthyena vajñāyite-- 'samānadharmādhyavasāyāt' iti| upapattivacanādvā. samānadharmopapatterityucyate. na cānyā sadbhāvasaṃvedanādṛte samānadharmopapattirasti, anupalabhyamānasadbhāvo hi samāno dharmo 'vadyimānavad bhavatīti| vaṣiyaśabdena vā vaṣiyiṇaḥ pratyayasyābhidhānaṃ yathā loke 'dhūmenāgniranumīyate' ityukte 'dhūmadarśanenāgniranumīyate' itijñāyate, katham ?. dṛṣṭvā hi dhūmamathāgnimanuminoti nādṛṣṭe. na caṃ vākye darśanaśabdaḥ śrūyate. anujānāti ca vākyasyārthapratyāyakatvaṃ tena manyāmahe-- vaṣiyaśabdena vaṣiyiṇaḥ pratyayasyābhidhānaṃ boddhānujānāti. evamihāpi samānadharmaśabdena samānadharmādhyavasāyamāheti|

yaduktam-- 'samānamanayodharmamupalabhe iti dharmadharmigrahaṇe saṃśayābhāvaḥ' iti, pūrvadṛṣṭaviṣayametatuyāvahamarthau pūrvamadrākṣaṃ tayoḥ samānaṃ dharmamupalabhe viśeṣaṃ nopalabhe iti. kathaṃ nu viśeṣaṃ paśyeyaṃ yenānyataramavadhārayeyamiti, na caitat samānadharmopalabdhau dharmadharmigrahaṇamātreṇa nivartate iti| yaccoktam-- nārthāntarādhyavasāyādanyatra saṃśaya iti. yo hyarthāntarādhyavasāyamātraṃ saṃśayahetumupādadīta sa evaṃ vācya iti| yatpunaretat-- kāryakāraṇayoḥ sārūpyābhāvāditi, kāraṇasya bhāvābhāvayoḥ kāryasya bhāvābhāvau kāryakāraṇayoḥ sārūpyamuyasyotpādāt yadutpadyate yasya cānutpādād yannotpadyate tat kāraṇaṃ kāryamitarad ityetsārūpyam asti ca saṃśayakāraṇe saṃśaye caitaditi| etena anekadharmādhyavasāyāditi pratiṣedhaḥ parihṛta iti| yatpunaretaduktam-- vipratipattyavyavasthādhyavasāyācca na saṃśaya iti, pṛthakpravādayorvyāhatamarthamupalabhe viśeṣaṃ ca na jānāmiunopalabhe yenānyataramavadhārayeyaṃ tatkotra viśeṣaḥ syād yenaikataramavadhārayeyamiti saṃśayo vipratipattijanitoyaṃ na śakyo vipratipattisaṃpratipattimātreṇa nivartayitumiti| evam upalabdhyanupalabdhyavyavasthākṛte saṃśaye veditavyamiti| yatpunaretat--"vipratipattau ca saṃpratipatteḥ3"iti, vipratipattiśabdasya yorthaḥ tadadhyavasāyo viśeṣāpekṣaḥ saṃśayahetustasya ca samākhyāntareṇa na nivṛttiḥusamāne 'dhikaraṇe vyāhatārthau pravādau vipratipattiśabdasyārthaḥ tadadhyavasāyaśca viśeṣāpekṣaḥ saṃśayahetuḥ na cāsya saṃpratipattiśabde samākhyāntare yojyamāne saṃśayahetutvaṃ nivartate. tadidamakṛtabuddhisaṃmohanamiti| yatpunaḥ"avyavasthātmani vyavasthitatvāccāvyavasthāyāḥ4"iti, saṃśayahetorarthasyāpratiṣedhāt avyavasthābhyanujñānācca nimittāntareṇa śabdāntarakalpanā vyarthā, śabdāntarakalpanā-- 'avyavasthā khalv avyavasthā na bhavati-- avyavasthātmani vyavasthitatvāditi' | nānayorupalabdhyanupalabdhyoḥ sadasadviṣayatvaṃ viśeṣāpekṣaṃ saṃśayaheturna bhavatīti pratiṣidhyate| yāvatā cāvyavasthātmani vyavasthitā na tāvatātmānaṃ jahāti tāvatā hyanujñātā bhavatyavyavasthā, evamiyaṃ kriyamāṇāpi śabdāntarakalpanā nārthāntaraṃ sādhayatīti|

yatpunaretat-- "tathātyantasaṃśayastaddharmasātatyopapatteḥ5"iti, nāyaṃ samānadharmādibhya eva saṃśayaḥ|
kiṃ tarhi ?. tadviṣayādhyavasāyād viśeṣasmṛtisahitāt iti. ato nātyantasaṃśaya iti|
"anyataradharmādhyavasāyādvā na saṃśayaḥ"iti. tanna yuktam-- viśeṣāpekṣo vimarśaḥ saṃśayaḥ itivacanāt. viśeṣaścānyataradharmo na tasminn adhyavasīyamāne viśeṣāpekṣā saṃbhavatīti // 6 //

********************** NySBh_2,1.7 **********************

NyS_2,1.7: yatra saṃśayastatraivamuttarottaraprasaṅgaḥ //

yatra yatra saṃśayapūrvikā parīkṣā śāstre kathāyāṃ vā tatra tatraivaṃ saṃśaye pareṇa pratiṣiddhe samādhirvācya iti, ataḥ sarvaparīkṣāvyāpitvāt prathamaṃ saṃśayaḥ parīkṣita iti // 7 //

********************** NySBh_2,1.8 ********************** atha pramāṇaparīkṣā---

NyS_2,1.8: pratyakṣādīnāmaprāmāṇyam-- traikālyāsiddheḥ //

pratyakṣādīnāṃ pramāṇyaṃ nāsti-- traikālyāsiddheḥupūrvāparasahabhāvānupapatteriti // 8 //

********************** NySBh_2,1.9 ********************** atha sāmānyavacanasyārthavibhāgaḥ---

NyS_2,1.9: pūrvaṃ hi pramāṇasiddhau nendriyārthasaṃnikarṣāt pratyakṣotpattiḥ //

gandhādiviṣayaṃ jñānaṃ pratyakṣaṃ tad yadi pūrvaṃ paścād gandhādīnāṃ siddhiḥ ? nedaṃ gandhādi saṃnikarṣādutpadyate iti // 9 //

********************** NySBh_2,1.10 **********************

NyS_2,1.10: paścātsiddhau na pramāṇebhyaḥ prameyasiddhiḥ // 10 //

asati pramāṇe kena pramīyamāṇo 'rthaḥ prameyaḥ syāt ?, pramāṇena khalu pramīyamāṇo 'rthaḥ prameyam ityetat sidhyati //

********************** NySBh_2,1.11 **********************

NyS_2,1.11: yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām //

yadi pramāṇaṃ prameyaṃ ca yugapad bhavataḥ ? evamapi gandhādiṣvindriyārtheṣu jñānāni pratyarthaniyatāni yugapad saṃbhavantīti jñānānāṃ pratyarthaniyatatvāt kramavṛttitvābhāvaḥuyā imā buddhayaḥ krameṇārtheṣu vartante tāsāṃ kramavṛttitvaṃ na saṃbhavatīti| vyāghātaśca-- "yugapad jñānānutpattirmanaso liṅgam 1-1-26"iti, etāvāṃśca pramāṇaprameyayoḥ sadbhāvaviṣayaḥ sa cānupapanna iti, tasmāt pratyakṣādīnāṃ pramāṇatvaṃ na saṃbhavatīti // 11 //

asya samādhiḥ--- upalabdhihetorupalabdhiviṣayasya cārthasya pūrvāparasahabhāvā- 'niyamād yathādarśanaṃ vibhāgavacanam2. kvacidupalabdhihetuḥ pūrvaṃ paścādupalabdhiviṣayo yathādityasya prakāśaḥ, utpadyamānānāṃ kvacit pūrvamupalabdhiviṣayaḥ paścādupalabdhiheturyathāvasthitānāṃ pradīpaḥ, kvacidupalabdhiheturupalabdhiviṣayaśca saha bhavato yathā dhūmenāgnergrahaṇamiti/ upalabdhihetuśca pramāṇaṃ prameyaṃ tūpalabdhiviṣayaḥ/ evaṃ pramāṇaprameyayoḥ pūrvāparasahabhāve 'niyate yathārtho dṛśyate tathā vibhajya vacanīya iti, tatraikāntena pratiṣedhānupapattiḥ-- sāmānyena khalu vibhajya pratiṣedha ukta iti/ samākhyāhetosraikālyayogāt tathābhūtā samākhyā3. yatpunaridam-- 'paścātsiddhauuasati pramāṇe prameyaṃ na sidhyati-- pramāṇena pramīyamāṇo 'rthaḥ prameyamiti vijñāyate' iti, pramāṇamityetasyāḥ samākhyāyā upalabdhihetutvaṃ nimittaṃ tasya traikālyayogaḥ-- 'upalabdhimakārṣīt' 'upalabdhiṃ karoti' 'upalabdhiṃ kariṣyati' iti samākhyāhetoḥ traikālyayogāt samākhyā tathābhūtā, pramito 'nenārthaḥ pramīyate pramāsyate iti pramāṇam. pramitaṃ pramīyate pramāsyate iti ca prameyam, evaṃ sati bhaviṣyatyasmin hetuta upalabdhiḥupramāsyate 'yamarthaḥ prameyamidam ityetatsarvaṃ bhavatīti| traikālyānabhyanujñāne ca vyavahārānupapa4ttiḥ. yaścaivaṃ nābhyanujānīyāt tasya 'pācakamānaya pakṣyati' 'lāvakamānaya laviṣyatītivyavahāro nopapadyate iti| "pratyakṣādīnāmaprāmāṇyaṃ traikālyāsiddheḥ 2-1-8"ityevamādivākyaṃ pramāṇapratiṣedhaḥ. tatrāyaṃ praṣṭavyaḥ- athānena pratiṣedhena bhavatā kiṃ kriyate iti, kiṃ saṃbhavo nivartyate ? athāsaṃbhāvo jñāpyate ? iti, tad yadi saṃbhavo nivartyate ? sati saṃbhave pratyakṣādīnāṃ pratiṣedhānupapattiḥ, athāsaṃbhavo jñāpyate ? pramāṇalakṣaṇaṃ prāptastarhi pratiṣedhaḥ-- pramāṇāsaṃbhavasyopalabdhihetutvāditi // 11 //

********************** NySBh_2,1.12 ********************** kiṃ cātaḥ---

NyS_2,1.12: traikālyāsiddheḥ pratiṣedhānupapattiḥ //

asya tu vibhāgaḥ-- pūrvaṃ hi pratiṣedhasiddhāvasati pratiṣedhye kimanena pratiṣidhyate ?, paścāt siddhau pratiṣedhāsiddhiḥ- pratiṣedhābhāvāditi, yūgapatsiddhau pratiṣedhyasiddhyabhyanujñānādanarthakaḥ pratiṣedha iti, pratiṣedhalakṣaṇe ca vākye 'nupapadyamāne siddhaṃ pratyakṣādīnāṃ pramāṇatvamiti // 12 //

********************** NySBh_2,1.13 **********************

NyS_2,1.13: sarvapramāṇapratiṣedhācca pratiṣedhānupapattiḥ //

katham ?. "traikālyāsiddheḥ"ityasya hetoryadyudāharaṇamupādīyate ? hetvarthasya sādhakatvaṃ dṛṣṭānte darśayitavyamiti. na ca tarhi pratyakṣādīnāmaprāmāṇyam, atha pratyakṣādīnāmaprāmāṇyam ?. upādīyamānamapyudāharaṇaṃ nārthaṃ sādhayiṣyatīti. soyaṃ sarvapramāṇairvyāhato heturahetuḥ-- "siddhāntamabhyupetya tadvirodhī viruddhaḥ 1-2-6"iti, vākyārtho hyasya siddhāntaḥ sa ca vākyārthaḥ-- 'pratyakṣādīni nārthaṃ sādhayanti' iti. idaṃ cāvayavānāmupādānamarthasya sādhanāyeti/ atha nopādīyate? apradarśitahetvarthasya dṛṣṭānte na sādhakatvamiti pratiṣedho nopapadyate-- hetutvāsiddheriti // 13 //

********************** NySBh_2,1.14 **********************

NyS_2,1.14: tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ //

pratiṣedhalakṣaṇe svavākye teṣāmavayavāśritānāṃ pratyakṣādīnāṃ prāmāṇye 'bhyanujñāyamāne paravākyepyavayavāśritānāṃ prāmāṇyaṃ prasajyate-- aviśeṣāditi. evaṃ ca na sarvāṇi pramāṇāni pratiṣidhyante iti/"vipratiṣedhaḥ"iti vītyayamupasargaḥ saṃpratipattyarthe navyāghāte-- arthābhāvāditi // 14 //

********************** NySBh_2,1.15 **********************

NyS_2,1.15: traikālyāpratiṣedhaśca śabdādātodyasiddhivattatsiddheḥ //

kimarthaṃ punaridamucyate ? pūrvoktanibandhanārtham. yattāvat pūrvoktam-- 'upalabdhihetorupalabdhiviṣayasya cārthasya pūrvāparasahabhāvāniyamād yathādarśanaṃ vibhāgavacanam' iti taditaḥ samuttthānaṃ yathā vijñāyeta| aniyamadarśī khalvayaṃ krṛṣirniyamena pratiṣedhaṃ pratyācaṣṭe-- traikālyasya cāyuktaḥ pratiṣedha iti|

tatraikāṃ vidhāmudāharati-- śabdādātodyasiddhivaditi, yathā paścāt siddhena śabdane pūrvasiddhamātodyamanumīyate. sādhyaṃ cātodyaṃ sādhanaṃ ca śabdaḥ. antarhite hyātodye svanato 'numānaṃ bhavatīti-- vīṇā vādyate veṇuḥ pūryate iti svanaviśeṣeṇātodyaviśeṣaṃ pratipadyate. tathā pūrvasiddhamupalabdhiviṣayaṃ paścātsiddhenopalabdhihetunā pratipadyate iti. nidarśanārthatvāccāsya śeṣayorvidhayoryathoktamudāharaṇaṃ veditavyamiti|
kasmāt punariha tannocyate pūrvoktamupapādyate ? iti, sarvathā tāvadayamarthaḥ prakāśayitavyaḥ sa iha vā prakāśyeta tatra vā na kaścidviśeṣa iti|
pramāṇaṃ prameyamiti ca samākhyā samāveśena vartate-- samākhyānimittavaśāt. samākhyānimittaṃ tūpalabdhisādhanaṃ pramāṇam upalabdhiviṣayaśca prameyamiti. yadā copalabdhiviṣayaḥ kvacidupalabdhisādhanaṃ bhavati tadā pramāṇaṃ prameyamiti caiko 'rtho 'bhidhīyate // 15 //

********************** NySBh_2,1.16 **********************

asyārthasyāvadyotanārthamidamucyate---

NyS_2,1.16: prameyatā ca tulāprāmāṇyavat //

gurutvaparimāṇajñānasādhanaṃ tulā pramāṇam. jñānaviṣayo gurudravyaṃ suvarṇādi prameyam. yadā (ca) suvarṇādinā tulāntaraṃ vyavasthāpyate tadā tulāntarapratipattau suvarṇādi pramāṇaṃ tulāntaraṃ prameyamiti, evamanavayavena tantrārtha uddiṣṭo veditavyaḥ-- ātmā tāvadupalabidhaviṣayatvāt prameye paripaṭhitaḥ upalabdhau ca svātantryāt pramātā, buddhirupalabdhisādhanatvāt pramāṇam. upalabdhiviṣayatvāt prameyam. ubhayābhāvāt pramitiḥ evamarthaviśeṣe samākhyāsamāveśo yojyaḥ|

tathā ca kārakaśabdā nimittavaśāt samāveśena vartante iti. 'vṛkṣastiṣṭhatīti svasthitau svātantryāt kartā, 'vṛkṣaṃ paśyatītidarśanenāptumiṣyamāṇatvāt karma. 'vṛkṣeṇa candramasaṃ jñāpayatīti jñāpakasya sādhakatamatvāt karaṇam. 'vṛkṣāyodakamāsiñcatīti āsicyamānenodakena vṛkṣamabhipraitīti saṃpradānam. 'vṛkṣāt parṇaṃ patatīti "dhruvamapāye 'pādānam" ityapādānam. 'vṛkṣe vayāṃsi santīti "ādhāro 'dhikaraṇam" ityadhikaraṇam, evaṃ ca sati ca dravyamātraṃ kārakaṃ na vā kriyāmātram|
kiṃ tarhi ? kriyāsādhanaṃ kriyāviśeṣayuktaṃ kārakam--- yat kriyāsādhanaṃ svatantraḥ sa kartā. na dravyamātraṃ na kriyāmātram, kriyayā vyāptumiṣyamāṇatamaṃ karma. na dravyamātraṃ na kriyāmātram, evaṃ sādhakatamādiṣvapi, evaṃ ca kārakānvākhyānaṃ yathaivopapattita evaṃ lakṣaṇataḥ kārakānvākhyānamapi na dravyamātreṇa na kriyayā vā|
kiṃ tarhi ?. kriyāsādhane kriyāviśeṣayukta iti, kāparakaśabdaścāyaṃ pramāṇaṃ prameyamiti sa ca kārakadharmaṃ na hātumarhati. asti bho kārakaśabdānāṃ nimittavaśāt samāveśaḥ pratyakṣādīni ca pramāṇāni-- upalabdhihetutvāt. prameyaṃ ca-- upalabdhiviṣayatvāt, saṃvedyāni pratyakṣādīni pramāṇāni ca-- 'pratyakṣeṇopalabhe anumānenopalabhe upamānenopalabhe āgamenopalabhe. pratyakṣaṃ me jñānam ānumānikaṃ me jñānam aupamānikaṃ me jñānam āgamikaṃ me jñānam' iti viśeṣā gṛhyante, lakṣaṇataśca jñāpyamānāni jñāyante viśeṣeṇa-- 'indriyārthasaṃnikarṣotpannaṃ jñānam' ityevamādinā // 16 //

seyamupalabdhiḥ pratyakṣādiviṣayā kiṃ pramāṇāntarataḥ ? athāntareṇa pramāṇam = asādhanā ? iti, kaścātra viśeṣaḥ ?,

********************** NySBh_2,1.17 **********************

NyS_2,1.17: pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ //

yadi pratyakṣādīni pramāṇenopalabhyante ? yena pramāṇenopalabhyante tat pramāṇāntaramastīni pramāṇāntarasadbhāvaḥ prasajyate ityanavasthāmāha-- tasyāpyanyena tasyāpyanyeneti, na cānavasthā śakyānujñātum-- anupapatteriti // 17 //

********************** NySBh_2,1.18 **********************

NyS_2,1.18: tadvinivṛttarvā pramāṇasiddhivat prameyasiddhi //

yadi pratyakṣādyupalabdhau pramāṇāntaraṃ nivartate ? ātmetyupalabdhāvapi pramāṇāntaraṃ nivartsyati-- aviśeṣāt. evaṃ ca sarvapramāṇavilopa iti // 18 //

********************** NySBh_2,1.19 **********************

ata āha---

NyS_2,1.19: na pradīpaprakāśasiddhivat tatsiddheḥ //

yathā pradīpaprakāśaḥ pratyakṣāṅgatvād dṛśyadarśane pramāṇaṃ sa ca pratyakṣāntareṇa

cakṣuṣaḥ saṃnikarṣeṇa gṛhyate, pradīpabhāvābhāvayordarśanasya tathābhāvād darśanaheturanumīyate. 'tamasi pradīpamupādadīthāḥ' ityāptopadeśenāpi pratipadyate, evaṃ pratyakṣādīnāṃ yathādarśanaṃ pratyakṣādibhirevopasabdhiḥ|
indriyāṇi tāvat svaviṣayagrahaṇenaivānumīyante. arthāḥ pratyakṣato gṛhyante. indriyārthasaṃnikarṣāstvāvaraṇena liṅgenānumīyante. indriyārthasaṃnikarṣotpannaṃ jñānamātmamanasoḥ saṃyogaviśeṣādātmasamavāyācca sukhādivad gṛhyate. evaṃ pramāṇaviśeṣo vibhajya vacanīyaḥ|
yathā ca dṛśyaḥ san pradīpaprakāśo dṛśyāntarāṇāṃ darśanaheturiti dṛśyadarśanavyavasthāṃ labhate evaṃ prameyaṃ sat kiñcidarthajātamupalabdhihetutvāt pramāṇaprameyavyavasthāṃ labhate, seyaṃ pratayakṣādibhireva pratyakṣādīnāṃ yathādarśanamupalabdhirna pramāṇāntarato na ca pramāṇamanteraṇa niḥsādhaneti //

tanaiva tasyāgrahaṇamiti cet ? na-- arthabhedasya lakṣaṇasāmānyāt5| pratyakṣādīnāṃ pratyakṣādibhireva grahaṇamityayuktam-- anyena hyanyasya grahaṇaṃ dṛṣṭamiti, na-- arthabhedasya lakṣaṇasāmānyātupratyakṣalakṣaṇenānekorthaḥ saṃgṛhītastatra kena cit kasyacid grahaṇamityadoṣaḥ, evamanumānādiṣvapīti, yathoddhṛtenodakenāśayasthasya grahaṇamiti //

jñātṛmanasośca darśanāt6|

'ahaṃ sukhī ahaṃ duḥkhī ca' iti tenaiva jñātrā tasyaiva grahaṇaṃ dṛśyate."
yugapajjñānānutpattirmanaso liṅgam"
iti ca tenaiva manasā tasyaivānumānaṃ dṛśyate, jñāturjñeyasya cābhedo grahaṇasya grāhyasya cābheda iti //

nimittabhedo 'treti cet ? samānam7|
na nimittāntareṇa vinā jñātātmānaṃ jānīte. na ca nimittāntareṇa vinā manasā mano gṛhyate iti, samānametat |
pratyakṣādibhiḥ pratyakṣādīnāṃ grahaṇam ityatrāpyarthabhedo na gṛhyate iti //

pratyakṣādīnāṃ cāviṣayasyānupapatteḥ8| yadi syāt kiñcidarthajātaṃ pratyakṣādīnāmaviṣayaḥ yat pratyakṣādibhirna śakyaṃ grahītuṃ tasya grahaṇāya pramāṇāntaramupādīyeta tattu na śakyaṃ kenacidupapādayatumiti, pratayakṣādīnāṃ yathādarśanamevedaṃ saccāsacca sarvaṃ viṣaya iti //

kecittu dṛṣṭāntamaparigṛhītaṃ hetunā |

viśeṣahetumantareṇa sādhyasādhanāyopādadate yathā pradīpaprakāśaḥ pradīpāntaraprakāśamantareṇa gṛhyate tathā pramāṇāni pramāṇāntaramantareṇa gṛhyante iti. sa cāyam--- kva cinnivṛttidarśanādanivṛttidarśanācca kva cidanekāntaḥ9|
yathāyaṃ prasaṅgo nivṛttidarśanāt pramāṇasādhanāyopādīyate evaṃ prameyasādhanāyāpyupādeyaḥ-- aviśeṣahetutvāt, yathā sthālyādirūpagrahaṇe pradīpaprakāśaḥ prameyasādhanāyopādīyate evaṃ pramāṇa sādhanāyāpyupādeyaḥ-- viśeṣahetvabhāvāt, soyaṃ viśeṣahetuparigrahamantareṇa dṛṣṭānta ekasmin pakṣe upādeyo na pratipakṣe ityanekāntaḥ |
ekasmiṃśca pakṣe dṛṣṭānta ityanekāntaḥ- viśeṣahetvabhāvāditi //

viśeṣahetuparigrahe sati upasaṃhārābhyanujñānādapratiṣedhaḥ10|

viśeṣahetuparigṛhītastu dṛṣṭānta ekasmin pakṣe upasaṃhiyamāṇo na śakyo 'nanujñātum evaṃ ca sati 'anekāntaḥ' ityayaṃ pratiṣedho na bhavati|
pratyakṣādīnāṃ pratyakṣādibhirupalabdhāv anavastheticet ? na-- saṃvidviṣaya- nimittānāmupalabdhyā vyavahāropapa11tteḥ|
pratyakṣeṇārthamupalabhe anumānenārthamupalabhe upamānenārthamupalabhe āgamenārthamupalabhe iti. pratyakṣaṃ me jñānam ānumānikaṃ me jñānam aupamānikaṃ me jñānam āgamikaṃ me jñānamiti saṃvidviṣayaṃ saṃvinnimittaṃ copalabhamānasya dharmārthasukhāpavargaprayojanaḥ tatpratyanīkaparivarjanaprayojananaśca vyavahāra upapadyate soyaṃ tāvatyaiva nirvartate. na cāsti vyavahārāntaramanavasthāsādhanīyaṃ yena prayukto 'navasthāmupādadīteti // 19 //

********************** NySBh_2,1.20 **********************

sāmānyena pramāṇāni parīkṣya viśeṣeṇa parīkṣyante, tatra---

NyS_2,1.20: pratyakṣalakṣaṇānupapattir asamagravacanāt //

ātmamanaḥsaṃnikarṣo hi kāraṇāntaraṃ noktamiti, na cāsaṃyukte dravye saṃyogajanyasya guṇasyotpattiriti. jñānotpattidarśanādātmamanaḥsaṃnikarṣaḥ kāraṇam| manaḥsaṃnikarṣānapekṣasya cendrinayārthasaṃnikarṣasya jñānakāraṇatve yugapadutpadyeran buddhaya iti manaḥsaṃnikarṣopi kāraṇam // 20 //

********************** NySBh_2,1.21 **********************

tadidaṃ sūtraṃ purastāt kṛtabhāṣyam---

NyS_2,1.21: nātmamanasoḥ saṃnikarṣābhāve pratyakṣotpattiḥ //

ātmamanasoḥ saṃnikarṣābhāve notpadyate pratyakṣam indriyārthasaṃnikarṣābhāvavaditi, sati cendriyārthasaṃnikarṣe jñānotpattidarśanāt kāraṇabhāvaṃ bruvate // 21 //

********************** NySBh_2,1.22 **********************

NyS_2,1.22: digdeśakālākāśeṣvapyevaṃ prasaṅgaḥ //

digādiṣu satsu jñānabhāvāt tānyapi kāraṇānīti. akāraṇabhāvepi jñānotpatterdigādisaṃnidheravarjanīyatvāt |

yadāpyakāraṇaṃ digādīni jñānotpattau tadāpi satsu digādiṣu jñānena bhavitavyaṃ na hi digādīnāṃ saṃnidhiḥ śakyaḥ parivarjayitumiti|
tatra kāraṇabhāve hetuvacanam-- etasmād hetordigādīni jñānakāraṇānīti|
ātmamanaḥsaṃnikarṣastarhyupasaṃkhyeya iti // 22 //

********************** NySBh_2,1.23 **********************

tatredamucyate---

NyS_2,1.23: jñānaliṅgatvādātmano nānavarodhaḥ //

jñānamātmaliṅgam-- tadguṇatavāt. na cāsaṃyukte dravye saṃyogajasya guṇasyotpattirastīti // 23 //

********************** NySBh_2,1.24 **********************

NyS_2,1.24: tadayaugapadyaliṅgatvācca na manasaḥ //

anavarodha iti vartate,
"yugapajjñānānutpattirmanaso liṅgam 1-1-16"
ityucyamāne sidhyatyeva manaḥsaṃnikārṣāpekṣa indriyārthasaṃnikarṣo jñānakāraṇamiti // 24 //

********************** NySBh_2,1.25 **********************

NyS_2,1.25: pratyakṣanimittatvāccendriyārthayoḥ saṃnikarṣasya svaśabdena vacanam //

pratyakṣānumānopamānaśabdānāṃ nimittamātmamanaḥsaṃnikarṣaḥ pratyakṣasyaivendriyārthasaṃnikarṣa ity asamāno 'samānatvāt tasya grahaṇam // 25 //

********************** NySBh_2,1.26 **********************

NyS_2,1.26: suptavyāsaktamanasāṃ cendriyārthayoḥ saṃnikarṣanimittatvāt //

indriyārthasaṃnikarṣasya grahaṇaṃ nātmamanasoḥ saṃnikarṣasyeti, ekadā khalvayaṃ prabodhakālaṃ praṇidhāya suptaḥ praṇidhānavaśāt prabudhyate, yadā tu tīvrau dhvanisparśauṃ prabodhakāraṇaṃ bhavatastadāprasuptasyendriyārthasaṃnikarṣanimittaṃ prabodhajñānamutpadyate tatra na jñāturmanasaś ca saṃnikarṣasya prādhānyaṃ bhavati, kiṃ tarhi ?. indriyārthayoḥ saṃnikarṣasya--nahyatmā jijñāsamānaḥ prayatnena manastadā prerayatīti|
ekadā khalvayaṃ viṣāyāntarāvyāsaktamanāḥ saṃkalpavaśād viṣayāntaraṃ jijñāsamānaḥ prayatnapreritena manasā indriyaṃ saṃyojya yad viṣayāntaraṃ jānīte, yadā tu khalvasya niḥsaṃkalpasya nirjijñāsasya ca vyāsaktamanaso bāhyaviṣayopanipātanād jñānamutpadyate tadendriyārthasaṃnikarṣasya prādhānyam-- na hyatrāsau jijñāsamānaḥ prayatnena manaḥ prerayatīti|
prādhānyāccendrinayārthasaṃnikarṣasya grahaṇaṃ kāryaṃ guṇatvānnātmamanasoḥ saṃnikarṣasyeti // 26 //

********************** NySBh_2,1.27 **********************

prādhānye ca hetvantaram---

NyS_2,1.27: taiścāpadeśo jñānaviśeṣāṇām //

taiḥ |
indriyairarthaiśca vyapadiśyante jñānaviśeṣāḥ, katham ?. 'ghrāṇena jighrati' 'cakṣuṣā paśyati' 'rasanayā rasayatīti. 'ghrāṇavijñānaṃ cakṣurvijñānaṃ rasanavijñānam' 'gandhavijñānaṃ rūpavijñānaṃ rasavijñānam' iti ca, indriyaviṣayaviśeṣācca pañcadhābuddhirbhavati ataḥ prādhanyamindriyārthasaṃnikarṣasyeti // 27 //

********************** NySBh_2,1.28 **********************

yaduktam-- 'indriyārthasaṃnikarṣagrahaṇaṃ kāryaṃ nātmamanasoḥ saṃnikarṣasyeti. kasyāt ?. suptavyāsaktamanasāmindriyārthayoḥ saṃnikarṣasya jñānanimittatvāt' iti. soyam---

NyS_2,1.28: vyāhatatvādahetuḥ //

yadi tāvat kvacidātmamanasoḥ sanikarṣasya jñānakāraṇatvaṃ neṣyate ? tadā

"yugapajjñānānutpattirmanaso liṅgam 1-1-26"
iti vyāhanyeta. nedānīṃ manasaḥ saṃnikarṣamindriyārthasaṃnikarṣo 'pekṣate. manaḥsaṃyogānapekṣāyāṃ ca yugapajjñānotpattiprasaṅgaḥ|
atha mā bhūd vyāghāta iti sarvavijñānānāmātmamanasoḥ saṃnikarṣaḥ kāraṇamiṣyate ? tadavasthamevedaṃ bhavati-- 'jñānakāraṇatvādātmamanasoḥ saṃnikarṣasya grahaṇaṃ kāryam' iti // 28 //

********************** NySBh_2,1.29 **********************

NyS_2,1.29: nārthaviśeṣaprābalyāt //

nāsti vyāghātaḥ- na hyātmamanaḥsaṃnikarṣasya jñānakāraṇatvaṃ vyabhicarati. indriyārthasaṃnikarṣasya prādhānyamupādīyate-- arthaviśeṣaprābalyāddhi suptavyāsaktamanasāṃ jñānotpattirekadā bhavati|
arthaviśeṣaḥ kaścidevendriyārthastasya prābalyaṃ tīvratāpaṭute, taccārthaviśeṣaprābalyāmindriyārthasaṃnikarṣaviṣayaṃ nātmamanasoḥ saṃnikarṣaviṣayaṃ tasmādindriyārthasaṃnikarṣaḥ pradhānamiti|
asati praṇidhāne saṃkalpe cāsati suptavyāsaktamanasāṃ yad indriyārthasaṃnikarṣādutpadyate jñānaṃ tatra manaḥsaṃyogopi kāraṇamiti manasi kriyākāraṇaṃ vācyamiti, yathaiva jñātuḥ khalvayamicchājanitaḥ prayatno manasaḥ preraka ātmaguṇa evamātmani guṇāntaraṃ sarvasya sādhakaṃ pravṛttidoṣajanitamasti yena preritaṃ mana indriyeṇa saṃbadhyate. tena hy apreryamāṇe manasi saṃyogābhāvāt jñānātutpattau sarvārthatāsya nivartate. eṣitavyaṃ cāsaya guṇāntarasya dravyaguṇakarmakārakatvam anyathā hi caturvidhānāmaṇūnāṃ bhūtasūkṣmāṇāṃ manasāṃ ca tato 'nyasya kriyāhetorasaṃbhavāt śarīrendriyaviṣayāṇāmanutpattiprasaṅgaḥ // 29 //

********************** NySBh_2,1.30 **********************

NyS_2,1.30: pratyakṣamanumānam ekadeśagrahaṇādupalabdheḥ //

yadidamindriyārthasaṃnikarṣādutpadyate jñānam 'vṛkṣaḥ' iti etat kila pratyakṣaṃ tatkhalvanumānameva, kasmāt ?. ekadeśagrahaṇād vṛkṣasyopalabdheḥ | arvāgbhāgamayaṃ gṛhītvā vṛkṣamupalabhate na caikadeśo vṛkṣaḥ, tatra yathā dhūmaṃ gṛhītvā vahnimanuminoti tādṛgeva tad bhavati| kiṃ punargṛhyamāṇādekadeśād arthāntaramanumeyaṃ manyase ?, avayavasamūhapakṣe avayavāntarāṇi dravyotpattipakṣe tāni cāvayavī ceti|

avayavasamūhapakṣe tāvadekadeśagrahaṇād vṛkṣabuddherabhāvaḥ-- na hy agṛhyamāṇamekadeśāntaraṃ vṛkṣo gṛhyamāṇaikadeśavaditi|
atha ekadeśagrahaṇādekadeśāntarānumāne samudāyapratisaṃdhānāt tatra vṛkṣabuddhiḥ ?, na tarhi vṛkṣabuddhiranumānamevaṃ sati bhavitumarhatīti|
dravyāntarotpattipakṣe nāvayavy anumeyaḥ-- asyaikadeśasaṃbaddhasyāgrahaṇād grahaṇe cāviśeṣādanamumeyatvābhāvaḥ, tasmād vṛkṣabuddhiranumānaṃ na bhavati // 30 //

********************** NySBh_2,1.31 **********************

ekadeśagrahaṇamāśritya pratyakṣasyānumānatvamupapādyate tacca--

NyS_2,1.31: na pratyakṣeṇa yāvat tāvadapyupalambhāt //

na pratyakṣamanumānam, kasmāt ?. pratyakṣeṇaivopalambhāt |

yat tadekadeśagrahaṇamāśrīyate pratyakṣeṇāsāvupalambhaḥ, na copalambho nirviṣayosti yāvaccārthajātaṃ tasya viṣayastāvadabhyanujñāyamānaṃ pratyakṣavyavasthāpakaṃ bhavati|
kiṃ punastato 'nyadarthajām ?. avayavī samudāyo vā|
na caivadeśagrahaṇam anumānaṃ bhāvayituṃ śakyam-- hetvabhāvāditi //

anyathāpi ca pratyakṣasya nānumānatvaprasaṅgaḥ-- tatpūrvakatvāt12| pratyakṣapūrvakamanumānam-- saṃbaddhāvagnidhūmau pratyakṣato dṛṣṭavato dhūmapratyakṣadarśanād agnāvanumānaṃ bhavati. yacca saṃbaddhayorliṅgaliṅganoḥ pratyakṣaṃ yacca liṅmātrapratyakṣagrahaṇaṃ naitadantareṇānumānasya pravṛttirasti na tvetadanumānam-- indriyārthasaṃnikarṣajatvāt. na cānumeyasyendriyeṇa saṃnikarṣādanumānaṃ bhavati, soyaṃ pratkṣānumānayorlakṣaṇabhedo mahānāśrayitavya iti // 31 //

********************** NySBh_2,1.32 **********************

NyS_2,1.32: na caikadeśopalabdhir avayavisadbhāvāt //

na caikadeśopalabdhimātram, kiṃ tarhi ?. ekadeśopalabdhiḥ tatsahacaritāvayavyupalabdhiśca, kasmāt ?. avayavisadbhāvāt |
asti hyayamekadeśavyatirikto 'vayavī, tasyāvayavasthānasyopalabdhikāraṇaprāptasya ekadeśopalabdhau anupalabdhiranupapanneti //

akṛtsnagrahaṇāditicet ? na-- kāraṇato 'nyasyaikadeśasyābhāvāt13| na cāvayavāḥ kṛtsnā gṛhyante-- avayavairevāvayavāntaravyavadhānāt. nāvayavī kṛtsno gṛhyate iti-- nāyaṃ gṛhyamāṇeṣvavayaveṣu parisamāpta iti, seyamekadeśopalabdhiranivṛttaiveti| kṛtsnamiti vai khalvaśeṣatayāṃ satyāṃ bhavati. akṛtsnamiti śeṣe sati. taccaitad avayaveṣu bahuṣvasti-- avyavadhāne grahaṇād vyavadhāne cāgrahaṇāditi| aṅgaṃ tu bhavān pṛṣṭo vyācaṣṭām-- gṛhyamāṇasyāvayavinaḥ kimagṛhītaṃ manyase ? yenaikadeśopalabdhiḥ syāditi, na hyasya kāraṇebhyo 'nye ekadeśā bhavantīti, tatrāvayavavṛttaṃ nopapadyate iti| idaṃ tasya vṛttam-- yeṣāmindriyasaṃnikarṣād grahaṇamavayavānāṃ taiḥ saha gṛhyateyeṣāmavayavānāṃ vyavadhānādagrahaṇaṃ taiḥ saha na gṛhyate|

na caitatkṛtosti bheda iti|
samudāyopyaśeṣatā vā samudāyo vṛkṣaḥ syāt ? tatprāptirvā ? ubhayathā grahaṇābhāvaḥ |
mūlaskandhaśākhāpalāśādīnāmaśeṣatā vā samudāyo vṛkṣa iti syāt ? prāptirvā samudānayināmiti ? ubhayathā (api) samudāyabhūtasya vṛkṣasya grahaṇaṃ nopapadyate iti |
avayavaistāvadavayavāntarasya vyavadhānādaśeṣagrahaṇaṃ nopapadyate prāptigrahaṇamapi nopapadyate-- prāptimatāmagrahaṇāt, seyamekadeśagrahaṇasahacaritā vṛkṣabuddhirdravyāntarotpattau kalpate na samudāyamātre iti // 32 //

********************** NySBh_2,1.33 **********************

NyS_2,1.33: sādhyatvādavayavini saṃdehaḥ //

"avayavisadbhāvāt"
ityayamahetuḥ-- sādhyatvāt |
sādhyaṃ tāvadetat-- kāraṇebhyo dravyāntaramutpadyate iti. anupapāditametat, evaṃ ca sati vipratipattimātraṃ bhavati vipratipatteścāvayavini saṃśaya iti // 33 //

********************** NySBh_2,1.34 **********************

NyS_2,1.34: sarvāgrahaṇamavayavyasiddheḥ //

yadyavayavī nāsti ? sarvasya grahaṇaṃ nopapadyate|
kiṃ tat sarvam ?, dravyaguṇakarmasāmānyaviśeṣasamavāyāḥ|
kathaṃ kṛtvā ?, paramāṇusamavasthānaṃ tāvad darśanaviṣayo na bhavati-- atīndriyatvādaṇūnām. dravyāntaraṃ cāvayavibhūtaṃ darśanaviṣayo nāsti. darśanaviṣayāśceme dravyādayo gṛhyante te niradhiṣṭhānā na gṛhyeranu gṛhyante tu-- 'kumbhoyaṃ śyāma eko mahān saṃyuktaḥ spandate asti mṛnmayaśca' iti. santi ceme guṇādayo dharmā iti. tena sarvasya grahaṇāt paśyāmo 'sti dravyāntarabhūto 'vayavīti // 34 //

********************** NySBh_2,1.35 **********************

NyS_2,1.35: dhāraṇākarṣaṇopapatteśca //

avayavyarthāntarabhūta iti, saṃgrahakārite vai dhāraṇākarṣaṇe, saṃgraho nāma saṃyogasahacaritaṃ guṇāntaraṃ snehadravatvakāritam apāṃ saṃyogādāme kumbhe agnisaṃyogāt pakve|

yadi tvavayavakārite abhaviṣyatām ? pāṃśurāśiprabhṛtiṣvapyajñāsyetām, dravyāntarānutpattau ca tṛṇopalakāṣṭhādiṣu jatusaṃgṛhīteṣvapi nābhaviṣyatāmiti|
athāvayavinaṃ pratyācakṣāṇakaḥ 'mā bhūt pratyakṣalopaḥ' ityaṇusañcayaṃ darśanaviṣayaṃ pratijānānaḥ kimanuyoktavyaḥ ? iti, 'ekamidaṃ dravyam' ityekabuddherviṣayaṃ paryanuyojyaḥ |
kimekabuddhirabhinnārthaviṣayā ? aho bhinnārthaviṣayā ? iti, abhinnārthaviṣayeticet ? arthāntarānujñānādavayavisiddhiḥ, nānārthaviṣayeti cet ? bhinneṣvekadarśanānupapattiḥ |
anekasmin eka iti vyāhatā buddhirna dṛśyate iti // 35 //

********************** NySBh_2,1.36 **********************

NyS_2,1.36: senāvanavad grahaṇamiticet ? nātīndriyatvādaṇūnām //

yathā senāṅgeṣu vanāṅgeṣu ca dūrādagṛhyamāṇapṛthaktveṣu 'ekam' ityupapadyate buddhiḥ evamaṇuṣu saṃciteṣvagṛhyamāṇapṛthaktveṣu 'ekam' ityupapadyate buddhiriti |
yathāgṛhyamāṇapṛthaktvānāṃ senāvanāṅgānām ārāt kāraṇāntarataḥ pṛthaktvasyāgrahaṇaṃ yathāgṛhyamāṇajātīnāṃ palāśa iti vā khadira iti vā nārāj jātigrahaṇaṃ bhavati yathāgṛhyamāṇapraspandānāṃ nārāt spandagrahaṇam. gṛhyamāṇe cārthajāte pṛthaktvasyāgrahaṇāt 'ekam' iti bhāktaḥ pratyayo bhavati. na tvaṇūnāṃ gṛhyamāṇapṛthaktvānāṃ kāraṇataḥ pṛthaktvasyāgrahaṇād bhākta ekapratyayaḥ-- atīndriyatvādaṇṛnāmiti |
idameva parīkṣyate-- kimekapratyayo 'ṇusaṃcayaviṣayaḥ ? āho svinna ? iti, aṇusaṃcaya eva senāvanāṅgāni, na ca parīkṣyamāṇamudāharaṇamiti yuktam-- sādhyatvāditi //

dṛṣṭamiticet ? na-- tadviṣayasya parīkṣopapatteḥ | 14 |

yadapi manyeta-- dṛṣṭamidaṃ senāvanāṅgānāṃ pṛthaktvasyāgrahaṇādabhedena 'ekam' itigrahaṇaṃ na ca dṛṣṭaṃ śakyaṃ pratyākhyātumiti| tacca naivam-- tadviṣayasya parīkṣopapatteḥ

darśanaviṣaya evāyaṃ parīkṣyate yoyamekamiti pratyayo dṛśyate sa parīkṣyate-- kiṃ dravyāntaraviṣayo vā ? athāṇusaṃcayaviṣayaḥ ? iti, atra darśanamanyatarasya sādhakaṃ na bhavati| nānābhāve cāṇūnāṃ pṛthaktvasyāgrahaṇādabhedena 'ekam' itigrahaṇam atasmiṃstaditipratyayo yathā sthāṇau puruṣa iti| tataḥ kim ?. atasmiṃstaditipratyayasya pradhānāpekṣitvāt pradhānasiddhiḥ| sthāṇau puruṣa iti pratyayasya kiṃ pradhānam ?. yo 'sau puruṣe puruṣapratyayaḥ tasmin sati puruṣasāmānyagrahaṇāt sthāṇau puruṣoyamiti, evaṃ nānābhūteṣu 'ekam' iti sāmānyagrahaṇāt pradhāne sati bhavitumarhati pradhānaṃ ca sarvasyāgrahaṇād nopapadyate iti. tasmādabhinne evāyamabhedapratyayaḥ-- 'ekam' iti//

indriyāntaraviṣayeṣvabhedapratyayaḥ pradhānamiticet ? na-- viśeṣahetvabhāvād dṛṣṭāntāvyavasthā | 15 |

śrotrādiviṣayeṣu śabdādiṣvabhinneṣu ekapratyayaḥ pradhānam anekasminn ekapratyayasyeti|

evaṃ ca sati dṛṣṭāntopādānaṃ na vyavatiṣṭhate-- viśeṣahetvabhāvāt, aṇuṣu saṃciteṣvekapratyayaḥ kimatasmiṃstaditipratyayaḥ sthāṇau puruṣapratyayavat ? athārthasya tathābhāvāt tasmiṃstaditipratyayo yathā śabdasyaikatvādekaḥ śabda iti ?, viśeṣahetuparigrahamantareṇa dṛṣṭāntau saṃśayamāpādayata iti|
kumbhavat saṃcayamātraṃ gandhādayopītyanudāharaṇaṃ gandhādaya iti|
evaṃ parimāṇasaṃyogaspandajātiviśeṣapratyayānapyanuyoktavyaḥ teṣu caivaṃ prasaṅga iti //

ekatvabuddhistasmiṃstaditipratyaya iti viśeṣahetuḥ-- mahaditi- pratyena sāmānādhikaraṇyāt | 16 |

'ekamidaṃ mahacca' ityekaviṣayau pratyayau samānādhikaraṇau bhavatastena vijñāyate-- yanmahat tadekamiti| aṇusamūhātiśayagrahaṇaṃ mahatpratyaya iticet ? so 'yam amahatsvaṇuṣu mahatpratyayo 'tasmiṃstaditipratyayo bhavatīti| kiṃ cātaḥ ? atasmiṃstaditipratyayasya pradhānāpekṣitvāt pradhānasiddhiriti ubhavitavyaṃ mahatyeva mahatpratyayeneti|

aṇuḥ śabdo mahāniti ca vyavasāyāt pradhānasiddhiriticet ? na-- mandatīvratāgrahaṇamiyattānavadhāraṇād yathā dravye | 17 |

'aṇuḥ śabdo 'lpo mandaḥ' ityetasya grahaṇam 'mahān śabdaḥ paṭustīvraḥ' ityetasya grahaṇam, kasmāt ? iyattānavadhāraṇātuna hyayam 'mahān śabdaḥ' itivyavasyan 'iyānayam' ityavadhārayati yathā badarāmalakabilvādīni| 'saṃyukte ime' iti ca dvitvasamānāśrayaprāptigrahaṇam //

dvau samudāyāvāśrayaḥ saṃyogasyeticet ? | 18 |

koyaṃ samudāyaḥ ? prāptiranekasya ? anekā vā prāptirekasya samudāya iticet ? prāpteragrahaṇaṃ prāptyāśritāyā | 19 |

'saṃyukte ime vastunī' iti nātra dve prāptī saṃyukte gṛhyete //

anekasamūhaḥ sudāya iticet ? na-- dvitvena sāmānādhikaraṇyasya grahaṇāt | 20 |

'dvāvimau saṃyuktāvarthauṃ' iti grahaṇe sati nānekasamūhāśrayaḥ saṃyogo gṛhyate na ca dvayoraṇvorgrahaṇamasti tasmānmahatī dvitvāśrayabhūte dravye saṃyogasya sthānamiti//

pratyāsattiḥ pratīghātāvasānā saṃyogo nārthāntaramiticet ? na-- arthāntarahetutvāt saṃyogāsya | 21 |

śabdarūpādispandānāṃ hetuḥ saṃyogaḥ-- na ca dravyayorguṇāntaropajananamantareṇa śabde rūpādiṣu spande ca kāraṇatvaṃ gṛhyate tasmād guṇāntaram| pratyayaviṣayaścārthāntaraṃ tatpratiṣedho vā | 22 |
'kuṇḍalī guruḥ akuṇḍalaśchātraḥ' iti saṃyogabuddheśca yadyarthāntaraṃpa na viṣayaḥ ? arthāntarapratiṣedhastarhi viṣayastatra--- pratiṣidhyamānavacanam | 23 | 'saṃyukte dravye' iti yadarthāntaramanyatra dṛṣṭamiha pratiṣidhyate tad vaktavyamiti| dvayormahatorāśritasya grahaṇād nāṇvāśraya iti //

jātiviśeṣasya pratyayānuvṛttiliṅgasyāpratyākhyānam. pratyākhyāne vā pratyayavyavasthānupapattiḥ| vyadhikaraṇasyānabhivyakteradhikaraṇavacanam | 24 |
aṇusamavasthānaṃ viṣaya iticet ?--- prāptāprāptasāmarthyavacanam | 25 |
kimaprāpte aṇusamavasthāne tadāśrayo jātiviśeṣo gṛhyate ? atha prāpte ? iti| aprāpte grahaṇamiticet ? vyavahitasyāṇusamavasthānasyāpyupalabdhiprasaṅgaḥuvyavahite 'ṇusamavasthāne tadāśrayo jātiviśeṣo gṛhyeta| prāpte grahaṇamiticet ? madhyaparabhāgayoraprāptau anabhivyaktiḥ| yāvat prāptaṃ bhavati tāvatyabhivyaktiriticet ? tāvato 'dhikaraṇatvamaṇusamavasthānasyauyāvati prāpte jātiviśeṣo gṛhyate tāvadasyādhikaraṇamiti prāptaṃ bhavati tatra--- ekasamudāye pratīyamāne 'rthabhede | 26 |
evaṃ ca sati yo 'ṇusamudāyo vṛkṣa iti pratīyate tatra vṛkṣabahutvaṃ pratīyetauyatra yatra hyaṇusamudāyasya bhāge vṛkṣatvaṃ gṛhyate sa sa vṛkṣa iti, tasmāt samuditāṇusamavasthānasyārthāntarasya jātiviśeṣābhivyaktiviṣayatvād avayavyarthāntarabhūta iti // 36 //

********************** NySBh_2,1.37 **********************

parīkṣitaṃ pratyakṣam // anumānamidānīṃ parīkṣate---

NyS_2,1.37: rodhopaghātasādṛśyebhyo vyabhicārādanumānamapramāṇam //

apramāṇamiti |
ekadāpyarthasya na pratipādakamiti|
rodhādapi nadī pūrṇā gṛhyate tadā ca 'upariṣṭhād vṛṣṭo devaḥ' iti mithyānumānam. nīḍopaghātādapi pipīlikāṇḍasaṃcāro bhavati tadā ca 'bhaviṣyati vṛṣṭiḥ' iti mithyānumānamiti, puruṣopi mayūravāśitamanukaroti tadāpi śabdasādṛśyād mithyānumānaṃ bhavati // 37 //

********************** NySBh_2,1.38 **********************

NyS_2,1.38: naikadeśatrāsasādṛśyebhyo 'rthāntarabhāvāt //

nāyamanumānavyabhicāraḥ ananumāne tu khalvayamanumānābhimānaḥ| katham ?. nāviśiṣṭo liṅgaṃ bhavitumarhati, pūrvodakaviśiṣṭaṃ khalu varṣodakaṃ śīghrataratvaṃ srotaso bahutaraphenaphalaparṇakāṣṭhādivahanaṃ copalabhamānaḥ pūrṇatvena nadyāḥ 'upari vṛṣṭo devaḥ' ityanuminoti nodakavṛddhimātreṇa|

pipīlikāprāyasyāṇḍasaṃcāre 'bhaviṣyati vṛṣṭiḥ' ityanumīyate na kāsāṃ ciditi|
'nedaṃ mayūravāśitaṃ tatsadṛśoyaṃ śabdaḥ' itiviśeṣāparijñānād mithyānumānamiti, yastu viśiṣṭācchabdād viśiṣṭamayūravāśitaṃ gṛhṇati tasya viśiṣṭo 'rtho gṛhyamāṇo liṅgaṃ yathā sarpādīnāmiti|
soyamanumāturaparādho nānumānasya yo 'rthaviśeṣeṇānumeyamarthamaviśiṣṭārthadarśanena bubhutsate iti // 38 //

********************** NySBh_2,1.39 **********************

trikālaviṣayamanumānam-- traikālyagrahaṇādityuktam atraca---

NyS_2,1.39: vartamānābhāvaḥ patataḥ patitapatitavyakālopapatteḥ //

vṛntāt pracyutasya phalasya bhūmau pratyāsīdato yad ūrdhvaṃ sa patito 'dhvā tatsaṃyuktaḥ patitakālaḥ, yo 'dhasyāt sa patitavyo 'dhvā tatsaṃyuktaḥ kālaḥ patitavyakālaḥ, nedānīṃ tṛtīyo 'dhvā vidyate yatra patatīti vartamānaḥ kālo gṛhyeta. tasmād vartamānaḥ kālo na vidyate iti // 39 //

********************** NySBh_2,1.40 **********************

NyS_2,1.40: tayorapyabhāvo vartamānābhāve tadapekṣatvāt //

nādhvavyaṅgyaḥ kālaḥ, kiṃ tarhi ?, kriyāvyaṅgyaḥ |
patatīti yadā patanakriyā vyuparatā bhavati sa kālaḥ patitakālaḥ, yadotpatsyate sa patitavyakālaḥ, yadā dravye vartamānā kriyā gṛhyate sa vartamānaḥ kālaḥ, yadi cāyaṃ dravye vartamānaṃ patanaṃ na gṛhṇāti kasya uparamam utpatsyamānatāṃ vā prativadyate ?|
patitaḥ kāla iti bhūtā kriyā, patitavyaḥ kāla iti cotpatsyamānā kriyā, ubhayoḥ kālayoḥ kriyāhīnaṃ dravyam, adhaḥ pratatīti kriyāsaṃbaddham, soyaṃ kriyādravyayoḥ saṃbandhaṃ gṛhṇāti vartamānaḥ kālaḥ tadāśrayau cetarau kālau tadabhāve na syātāmiti // 40 //

********************** NySBh_2,1.41 **********************

NyS_2,1.41: nātītānāgatayoritaretarāpekṣā siddhiḥ //

yady atītānāgatau itaretarāpekṣau sidhyetām ? pratipadyemahi vartamānavilopam. nātītāpekṣānāgatasiddhiḥ nāpyanāgatāpekṣātītasiddhiḥ| kayā yuktyā | kena kalpena atītaḥ. kathamatītāpekṣānāgatasiddhiḥ ? kena ca kalpenānāgataḥ ? iti. naitacchakyaṃ nirvaktum | avyākaraṇīyametad vartamānalope iti| yacca manyeta-- hrasvadīrghayoḥ sthalanimnayoḥ chāyātapayośca yathetaretarāpekṣayā siddhirevam atītānāgatayoriti, tannopapadyate-- viśeṣahetvabhāvāt. dṛṣṭāntavat pratidṛṣṭāntopi prasajyate-- yathā rūpasparśauṃ gandharasau netaretarāpekṣau sidhyataḥ evamatītānāgatāviti netaretarāpekṣā kasya cit siddhiriti|

yasmādekābhāve 'nyatarābhāvādubhayābhāvaḥ27|
yadyekasyānyatarāpekṣā siddhiḥ ? anyatarasyedānīṃ kimapekṣā ?. yadyanyatarasyaikāpekṣā siddhiḥ ? ekasyedānīṃ kimapekṣā ?, evamekasyābhāve anyataranna sidhyatīti ubhayābhāvaḥ prasajyate|
arthasadbhāvavyaṅgyaścāyaṃ vartamānaḥ kālaḥ-- 'vidyate dravyam' 'vidyate guṇaḥ' 'vidyate karma' iti // 41 //

********************** NySBh_2,1.42 **********************

yasnaya cāyaṃ nāsti tasya---

NyS_2,1.42: vartamānābhāve sarvāgrahaṇaṃ pratyakṣānupapatteḥ //

pratyakṣam indriyārthasaṃnikarṣajaṃ. na cāvidyamānam | asad indriyeṇa saṃnikṛṣyate, na cāyaṃ vidyamānam |

sat kiñcidanujānātīti pratyakṣanimittaṃ pratyakṣaviṣayaḥ pratyakṣajñānaṃ sarvaṃ nopapadyate, pratyakṣānupapattau tatpūrvakatvād anumānāgamayoranupapattiḥ sarvapramāṇavilope sarvagrahaṇaṃ na bhavatīti|
ubhayathā ca vartamānaḥ kālo gṛhyate-- kvacidarthasadbhāvavyaṅgyo yathā 'asti dravyam' iti. kvacit kriyāsaṃtānavyaṅgyo yathā 'pacati chinattīti. nānāvidhā caikārthā kriyā kriyāsaṃtānaḥ kriyābhyāsaśca, nānāvidhā caikārthā kriyā 'pacatīti |
sthālyadhiśrayaṇam udakāsecanaṃ taṇḍulāvapanamedhopasarpaṇam agnyabhijvālanaṃ darvīghaṭṭanaṃ maṇḍasrāvaṇam adhovatāraṇamiti. chinattīti kriyābhyāsaḥ-- udyabhyodyamya paraśuṃ dāruṇi nipātayan chinattītyucyate // 42 //

********************** NySBh_2,1.43 **********************

yaccedaṃ pacyamānaṃ chidyamānaṃ ca tat kriyamāṇaṃ tasmin kriyamāṇe---

NyS_2,1.43: kṛtatākartavyatopapattestūbhayathā grahaṇam //

kriyāsaṃtāno 'nārabdhaścikīrpito 'nāgataḥ kālaḥ 'pakṣyatīti. prayojanāvasānaḥ kriyāsaṃtānoparamo 'tītaḥ kālaḥ 'apākṣīt' iti. ārabdhakriyāsaṃtāno vartamānaḥ kālaḥ 'pacatīti, tatra yā uparatā sā kṛtatā yā cikīrṣitā sā kartavyatā yā vidyamānā sā kriyamāṇatā. tadevaṃ kriyāsaṃtānasthaḥ traikālyasamāhāraḥ 'pacati pacyate' iti vartamānagrahaṇena gṛhyate-- kriyāsaṃtānasya hyatrāvicchedo vidhīyate nārambho noparam iti|
soyamubhayathā vartamānāṃ gṛhyate-- apavṛkto vyapavṛktaśca atītānāgatābhyām. sthitivyaṅgyaḥ-- 'vidyate dravyam' iti. kriyāsaṃtānāvicchedābhidhāyī ca traikālyānvitaḥ-- 'pacati chinattīti|
anyaśca pratyāsattiprabhṛterrathasya vivakṣāyāṃ tadabhidhāyī bahuprakāro lokeṣūtprekṣitavyaḥ, tasmādasti vartamānaḥ kāla iti // 43 //

********************** NySBh_2,1.44 **********************

(athopamānaparīkṣā)

NyS_2,1.44: atyantaprāyaikadeśasādharmyādupamānapāsiddhiḥ //

atyantasādharmyādupāmanaṃ na sidhyati-- na caivaṃ bhavati 'yathā gaurevaṃ gauḥ' iti, prāyaḥsādharmyādupamānaṃ na sidhyati-- na hi bhavati 'yathānaḍvānevaṃ mahiṣaḥ' iti, ekadeśasādharmyādupamānaṃ na sidhyati-- na hi sarveṇa sarvamupamīyate iti // 44 //

********************** NySBh_2,1.45 **********************

NyS_2,1.45: prasiddhasādharmyādupamānasiddheryathoktadoṣānupapattiḥ //

na sādharmyasya kṛtsnaprāyālpabhāvamāśrityopamānaṃ pravartate, kiṃ tarhi ?. prasiddhasādharmyāt sādhyasādhanabhāvamāśritya pravartate. yatra caitadasti na tatropamānaṃ pratiṣeddhuṃ śakyaṃ tasmād yathoktadoṣo nopapadyate iti// 45 //

********************** NySBh_2,1.46 **********************

astu tarhyupamānamanumānam---

NyS_2,1.46: pratyakṣeṇāpratyakṣasiddheḥ //

yathā dhūmena pratyakṣeṇāpratyakṣasya vahnergrahaṇamanumānam evaṃ gavā pratyakṣeṇāpratyakṣasya gavayasya grahaṇamiti nedamanumānād viśiṣyate // 46 //

viśiṣyate ityāha, kayā yuktyā ? ---

********************** NySBh_2,1.47 **********************

NyS_2,1.47: nāpratyakṣe gavaye pramāṇārthamupamānasya paśyāma iti //

yadā hyayamupayuktopamāno godarśī gavā samānamarthaṃ paśyati tadā ayaṃ gavaya ityasya saṃjñāśabdasya vyavasthāṃ pratipadyate na caivamanumānamiti| parārthaṃ copamānam-- yasya hyupameyamaprasiddhaṃ tadarthaṃ prasiddhopameyena kriyate iti| parārthamupamānamiticet ? na-- svayamadhyavasāyāt | bhavati ca bhoḥ svayamadhyavasāyaḥ- yathā gaurevaṃ gavaya iti| nādhyavasāyaḥ

pratiṣidhyate upamānaṃ tu tanna bhavati--"prasiddhasādharmyāt sādhyasādhanamupamānam 1-1-6"na ca yasyopameyaṃ prasiddhaṃ taṃ prati sādhyasādhanabhāvo vidyate iti // 47 //

********************** NySBh_2,1.48 **********************

athāpi---

NyS_2,1.48: tathetyupasaṃhārādupamānasiddhernāviśeṣaḥ //

tathetisamānadharmopasaṃhārādupamānaṃ sidhyati nānumānam-- ayaṃ cānayorviśeṣa iti // 48 //

********************** NySBh_2,1.49 **********************

(atha śabdapramāṇaparīkṣā--)

NyS_2,1.49: śabdo 'numānam--arthasyānupalabdheranumeyatvāt //

śabdo 'numānaṃ na pramāṇāntaram, kasmāt ?. śabdārthasyānumeyatvāt, kathamanumeyatvam ? pratyakṣato 'nupalabdheḥ, yathānupalabhyamāno liṅgī mitena liṅgena paścād mīyate ityanumānam evaṃ mitena śabdena paścād mīyate 'rtho 'nupalabhyamāna ityanumānaṃ śabdaḥ // 49 //

********************** NySBh_2,1.50 **********************

itaścānumānaṃ śabdaḥ---

NyS_2,1.50: upalabdheradvipravṛttitvāt //

pramāṇāntarabhāve dvipravṛttirupalabdhiḥ = anyathā hyupalabdhiranumāne anyathopamāne tad vyākhyātam, śabdānumānayostūpalabdhiradvipravṛttiḥ yathānumāne pravartate tathā śabdepi, viśeṣābhāvādanumānaṃ śabda iti // 50 //

********************** NySBh_2,1.51 **********************

NyS_2,1.51: saṃbandhācca //

"śabdonumānam"iti vartate, saṃbaddhayośca śabdārthayoḥ saṃbandhaprasiddhau śabdopalabdherarthagrahaṇaṃ yathā saṃbaddhayorliṅgaliṅginoḥ saṃbandhapratītau liṅgopalabdhau liṅgigrahaṇamiti // 51 //

********************** NySBh_2,1.52 **********************

yattāvat 'arthasyānumeyatvāt' iti tanna---

NyS_2,1.52: āptopadeśasāmarthyāt śabdādarthasaṃpratyayaḥ //

'svargaḥ apsarasaḥ uttarāḥ kuravaḥ sapta dvīpāḥ samudro lokasaṃniveśaḥ' ityevamāderapratyakṣasyārthasya na śabdamātrāt pratyayaḥ, kiṃ tarhi ? 'āptairayamuktaḥ śabdaḥ' ityataḥ saṃpratyayaḥ-- viparyayeṇa saṃpratyayābhāvāt na tvevamanumānamiti| yat punaḥ-- "upalabdheradvipravṛttitvāt 2-1-50" iti. ayameva śabdānumānayorupalabdheḥ pravṛttibhedaḥ tatra viśeṣe satyahetuḥ-- 'viśeṣābhāvāt' iti|

yat punaridam--"saṃbandhācca"iti, asti ca śabdārthayoḥ saṃbandho 'nujñātaḥ asti ca pratiṣiddhaḥu 'asyedam' itiṣaṣṭhīviśiṣṭasya vākyasyārthaviśeṣo 'nujñātaḥ prāptilakṣaṇastu śabdārthayoḥ saṃbandhaḥ pratiṣiddhaḥ|
kasmāt ?, pramāṇatonupalabdheḥupratyakṣatastāvat śabdārthaprāpternopalabdhiḥ-- atīndriyatvātuyenendriyeṇa gṛhyate śabdastasya viṣayabhāvamativṛtto 'rtho na gṛhyate, asti cātīndriyaviṣayabhūtopyarthaḥ, samānena cendriyeṇa gṛhyamāṇayoḥ prāptirgṛhyate iti|
prāptilakṣaṇe ca gṛhyamāṇe saṃbandhe śabdārthayoḥ śabdāntike vārthaḥ syāt arthāntike vā śabdaḥ syāt ubhayaṃ vobhayatra // 52 //

********************** NySBh_2,1.53 ********************** atha khalvayam---

NyS_2,1.53: pūraṇapradāhapāṭanānupalabdheśca saṃbandhābhāvaḥ //

sthānakaraṇābhāvāditi cārthaḥ| na cāyamanumānatopyupalabhyate-- śabdāntike 'rtha iti| etasmin pakṣe 'py āsyasthānakaraṇoccāraṇīyaḥ śabdastadantike 'rtha iti annāgnyasiśabdoccāraṇe pūraṇapradāhapāṭanāni gṛhyeran. na ca gṛhyante, agrahaṇānnānumeyaḥ prāptilakṣaṇḥ saṃbandhaḥ|

arthāntike śabdaṃ iti-- sthānakaraṇāsaṃbhavād anuccāraṇam, sthānaṃ kaṇṭhādayaḥ karaṇaṃ prayatnaviśeṣaḥ tasyārthāntike 'nupapattiriti|
ubhayapratiṣedhācca nobhayam|
tasmānna śabdenārthaḥ prāpta iti // 53 //

********************** NySBh_2,1.54 **********************

NyS_2,1.54: śabdārthavyavasthānādapratiṣedhaḥ //

śabdārthapratyayasya vyavasthādarśanād anumīyate-- asti śabdārthasaṃbandho vyavasthākāraṇam, asaṃbandhe hi śabdamātrādarthamātre pratyayaprasaṅgaḥ tasmādapratiṣedhaḥ saṃbandhasyeti // 54 //

********************** NySBh_2,1.55 **********************

atra samādhiḥ---

NyS_2,1.55: na sāmayikatvācchabdārthasaṃpratyayasya //

na saṃbandhakāritaṃ śabdārthavyavasthānam. kiṃ tarhi ?. samayakāritaṃ yattadavocāma-- 'asyedamiti ṣaṣṭhīviśiṣṭasya vākyasyārthaviśeṣo 'nujñātaḥ śabdārthayoḥ saṃbandhaḥ' iti samayaṃ tamavocāma iti|

kaḥ punarayaṃ samayaḥ ?, 'asya śabdasyedamarthajātamabhidheyam' ityabhidhānābhidhaiyaniyamaniyogaḥ, tasminnupayukte śabdādarthasaṃpratyayo bhavati, viparyaye hi śabdaśravaṇepi pratyayābhāvaḥ, saṃbandhavādināpi cāyamavarjanīya iti|
prayujyamānagrahaṇācca laukikānām, samayapālanārthaṃ cedaṃ padalakṣaṇāyā vāco 'nvākhyānaṃ vyākaraṇam, vyākyalakṣaṇāyā vāco 'rthalakṣaṇam, padasamūho vākyam arthaparisamāptāviti|
tadevaṃ prāptilakṣaṇasya śabdārthasaṃbandhasyārthajuṣo 'py anumānahetur na bhavatīti // 55 //

********************** NySBh_2,1.56 **********************

NyS_2,1.56: jātiviśeṣe cāniyamāt //

sāmayikaḥ śabdārthasaṃpratyayo na svābhāvikaḥ-- ṛṣyāryamlecchānāṃ yathākāmaṃ śabdaprayogo 'rthapratyāyanāya pravartate, svābhāvike hi śabdasyārthapratyāyakatve yathākāmaṃ na syāt, yathā taijasasya prakāśasya rūpapratyayahetutvaṃ na jātiviśeṣaṃ vyabhicaratīti // 56 //

********************** NySBh_2,1.57 **********************

NyS_2,1.57: tadapramāṇyam-- anṛtavyāghātapunaruktadoṣebhyaḥ //

putrakāmeṣṭihavanābhyāsepu, tasyeti śabdaviśeṣamevādhikurute bhagavān ṛṣiḥ|

śabdasya pramāṇatvaṃ na saṃbhavati, kasmāt ?. anṛtadoṣāt-- putrakāmeṣṭau--"putrakāmaḥ putreṣṭyā yajeta"iti. neṣṭau saṃsthitāyāṃ putrajanma dṛśyate, dṛṣṭārthasya vākyasyānṛtatvāt adṛṣṭārthamapi vākyam--"agnihotraṃ juhuyāt svargakāmaḥ"ityādyanṛtamiti jñāyate|
vihitavyāghātadoṣācca-- havane"udite hotavyam" "anudite hotavyam" "samayādhyuṣite hotavyam"iti vidhāya vihitaṃ vyāhanti--"śyāvo 'syāhutimabhyavaharati ya udite juhoti" "śabalo 'syāhutimabhyavaharati yo 'nudite juhoti" "śyāvaśavalau vāsyāhutimabhyavaharato yaḥ samayādhyuṣite juhoti" (iti) vyāghātāccānyatarad mithyeti|
punaruktadoṣācca-- abhyāse deśyamāne"triḥ prathamāmanvāha triruttamām"iti punaruktadoṣo bhavati. punarukta ca pramattavākyamiti. tasmādapramāṇaṃ śabdaḥ-- anṛtavyāghātapunaruktadoṣebhya iti // 57 //

********************** NySBh_2,1.58 **********************

NyS_2,1.58: na karmakartṛsādhanavaiguṇyāt //

nānṛtadoṣaḥ putrakāmeṣṭau, kasmāt ?, karmakartṛsādhanavaiguṇyāt, iṣṭyā pitarau saṃyujyamānau putraṃ janayata iti, iṣṭiḥ karaṇam sādhanaṃ. pitarau kartārau. saṃyogaḥ karma. trayāṇāṃ guṇayogāt putrajanma. vaiguṇyād viparyayaḥ, iṣṭyāśrayaṃ tāvat karmavaiguṇyaṃ samīhābhreṣaḥ, kartṛvaiguṇyam avidvān prayoktā kapūyācaraṇaśca, sādhanavaiguṇyaṃ havirasaṃskṛtam upahatamiti. mantrā nyūnādhikāḥ svaravarṇahīnā iti. dakṣiṇā durāgatā hīnā ninditā ceti|
athopajanāśrayaṃ karmavaiguṇyaṃ mithyāsaṃprayogaḥ, kartṛvaiguṇyaṃ yonivyāpādo bījopaghātaśceti, sādhanavaiguṇyam iṣṭāvabhihitam|
loke ca 'agnikāmo dāruṇī mathnīyāt' iti vidhivākyam tatra karmavaiguṇyaṃ mithyābhimanthānam. kartṛvaiguṇyaṃ prajñāprayatnagataḥ pramādaḥ. sādhanavaiguṇyam ārdraṃ suṣiraṃ dāru iti. tatra phalaṃ na niṣpadyate iti nānṛtadoṣaḥ, guṇayogena phalaniṣpattidarśanāt, na cedaṃ laukikād bhidyate--"putrakāmaḥ putreṣṭyā yajeta"iti // 58 //

********************** NySBh_2,1.59 **********************

NyS_2,1.59: abhyupetya kālabhede dośavacanāt //

'na vyāghāto havane' ityanuvartate, yo 'bhyupagataṃ havanakālaṃ bhinatti tato 'nyatra juhoti tatrāyamabhyupagatakālabhedo doṣa ucyate--"śyāvo 'syāhutimabhyavaharati ca udite juhoti"tadidaṃ vidhibhreṣe nindāvacanamiti // 59 //

********************** NySBh_2,1.60 **********************

NyS_2,1.60: anuvādopapatteśca //

'punaruktadoṣo 'bhyāsena' itiprakṛtam, anarthako 'bhyāsaḥ punaruktaḥ. arthavānabhyāso 'nuvādaḥ, yo 'yamabhyāsaḥ--

"triḥ prathamāmanvāha triruttamām"iti anuvāda upapadyate-- arthavattvāt, trirvacanena hi prathamottamayoḥ pañcadaśatvaṃ sāmadhenīnāṃ bhavati tathā ca mantrābhivādaḥ--"idamahaṃ bhrātṛvyaṃ pañcadaśāreṇa vāgvajreṇa bādhe yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ"iti pañcadaśasāmidhenīvajraṃ mantro 'bhivadati tadabhyāsamantareṇa na syāditi // 60 //

********************** NySBh_2,1.61 **********************

NyS_2,1.61: vākyavibhāgasya cārthagrahaṇāt //

pramāṇaṃ śabdo yathā loke // 61 //

********************** NySBh_2,1.62 **********************

vibhāgaśca brāhmaṇavākyānāṃ trividhaḥ---

NyS_2,1.62: vidhyarthavādānuvādavacanaviniyogāt //

tridhā khalu brāhmaṇavākyāni viniyuktāni-- vidhivacanāni arthavādavacanāni anuvādavacanānīti // 62 //

********************** NySBh_2,1.63 **********************

tatra---

NyS_2,1.63: vidhirvidhāyakaḥ //

yad vākyaṃ vidhāyakam |
codakaṃ sa vidhiḥ, vidhistu niyogo 'nujñā vā yathā --"agnihotraṃ juhuyāt svargakāmaḥ" ityādi // 63 //

********************** NySBh_2,1.64 **********************

NyS_2,1.64: stutirnindā parakṛtiḥ purākalpa ityarthavāda //

vidheḥ phalavādalakṣaṇā yā praśaṃsā sā stutiḥ saṃpratyayārthā-- stūyamānaṃ śraddadhīteti, pravartikā ca-- phalaśravaṇāt pravartate--" sarvajito vai devāḥ sarvamajayan sarvasyāptyai sarvasya jityai sarvameva tenāpnoti sarvaṃ jayati" ityevamādi| aniṣṭaphalavādo nindā varjanārthā-- ninditaṃ na samācarediti" sa eṣa vā va prathamo yajño yajñānāṃ yajjyotiṣṭomo ya etenāniṣṭvānyena yajate garte patati | ayamevaitad jīryate vā pramīyate vā" ityevamādi| anyakartṛkasya vyāhatasya vidhervādaḥ parakṛtiḥ--" hutvā vapāmevāgre 'bhidhārayanti atha pṛṣadājyaṃ taduha carakādhvaryavaḥ pṛṣadājyamevāgre 'bhidhārayanti 'agneḥ prāṇāḥ pṛṣadājyaṃ stomam' ityevamabhidadhati" ityevamādi| aitihyasamācarito vidhiḥ purākalpa iti--"

tasmādvā etena brāhmaṇā bahiṣpavamānaṃ sāmastomamastauṣan-- yone yajñaṃ pratanavāmahe"
ityevamādi|
kathaṃ parakṛtipurākalpau arthavādāviti ?, stutinindāvākyenābhisaṃbandhād vidhyāśrayasya kasyacidarthasya dyotanādarthavāda iti // 64 //

********************** NySBh_2,1.65 **********************

NyS_2,1.65: vidhivihitasyānuvacanamanuvādaḥ //

vidhyanuvacanaṃ cānuvādo vihitānuvacanaṃ ca | pūrvaḥ śabdānuvādo 'paro 'rthānuvādaḥ, yathā punaruktaṃ dvividham evamanuvādopi| kimarthaṃ punarvihitamanūdyate ?, adhikārārtham |

vihitamadhikṛtya stutirbodhyate nindā vā vidhiśeṣo vābhidhiyate, vihitānantarārtho 'pi cānuvādo bhavati, evamanyadapyutprekṣaṇīyam|
lokepi ca vidhirarthavādo 'nuvāda iti ca trividhaṃ vākyam-- 'odanaṃ pacet' iti vidhivākyam, arthavādavākyam-- 'āyurvarco balaṃ sukhaṃ pratibhānaṃ cānne pratiṣṭhitam', anuvādaḥ-- 'pacatu pacatu bhavān' ityabhyāsaḥ, 'kṣipraṃ pacyatām' iti vā 'aṅga pacyatām' iti (vā) adhyeṣaṇārtham, 'pacyatāmeva' iti cāvadhāraṇārtham|
yathā laukike vākye vibhāgenārthagrahaṇāt pramāṇatvam evaṃ vedavākyānāmapi vibhāgenārthagrahaṇāt pramāṇatvaṃ bhavitumarhatīti // 65 //

********************** NySBh_2,1.66 **********************

NyS_2,1.66: nānuvādapunaruktayorviśeṣaḥ śabdābhyāsepapatteḥ //

'punaruktamasādhu sādhuranuvādaḥ' ityayaṃ viśeṣo nopapadyate| kasmāt ?. ubhayatra hi pratītārthaḥ śabdo 'bhyastate. caritārthasya śabdasyābhyāsādubhayamasādhviti // 66 //

********************** NySBh_2,1.67 **********************

NyS_2,1.67: śīghrataragamanopadeśavadabhyāsānnāviśeṣaḥ //

nānuvādapunaruktayoraviśeṣaḥ| kasmāt ?, arthavato 'bhyāsasyānuvādabhāvāt, samāne 'bhyāse punaruktam anarthakam arthavānabhyāso 'nuvādaḥ-- śīghrataragamanopadeśavat 'śīghraṃ śīghraṃ gamyatām' iti kriyātiśayo 'bhyāsenaivocyate. udāharaṇārthaṃ cedam, evamanyopyabhyāsaḥ-- 'pacati pacatīti kriyānuparamaḥ, 'grāmo grāmo ramaṇīyaḥ' iti vyāptiḥ, 'pari pari trigartebhyo vṛṣṭo devaḥ' iti parivarjanam, 'adhyadhimaṇḍaṃ niṣaṇṇam, iti sāmīpyam, 'tiktaṃ tiktam' iti prakāraḥ, evamanuvādasya stutinindāśeṣavidhiṣu adhikārārthatāvihitānantarārthatā ceti // 67 //

********************** NySBh_2,1.68 **********************

kiṃ punaḥ pratiṣedhahetūddhārādeva śabdasya pramāṇatvaṃ sidhyati ?. na, ataśca---

NyS_2,1.68: mantrāyurvedaprāmāṇyavacca tatprāmāṇyam āptaprāmāṇyāt //

kiṃ punarāyurvedasya prāmāṇyam ?, yattadāyurvedenopadiśyate-- 'idaṃ kṛtveṣṭamadhigacchati idaṃ varjayitvāniṣṭaṃ jahāti' (iti) tasyānuṣṭhīyamānasya tathābhāvaḥ | satyārthatā | aviparyayaḥ, mantrapadānāṃ ca viṣabhūtāśanipratiṣedhārthānāṃ prayoge 'rthasya tathābhāvaḥ. etat prāmānaṇyam| kiṅkṛtametat?, āptaprāmāṇyakṛtam| kiṃpunarāptānāṃ prāmāṇyam?, sākṣātkṛtadharmatā bhūtadayā yathābhūtārthacikhyāpayiṣeti | āptāḥ khalu sākṣātkṛtadharmāṇaḥ 'idaṃ hātavyam idamasya hānihetuḥ. idamasyādhigatavyam idamasyādhigamahetuḥ' iti bhūtānyanukampante, teṣāṃ khalu vai prāṇabhṛtāṃ svayamanavabuddhyamānānāṃ nānyadupadeśād avabodhakāraṇamasti, na cānavabodhe samīhā varjanaṃ vā, na cākṛtvā svastibhāvaḥ, nāpy asyānya upakārakopyasti, hanta vayamebhyo yathādarśanaṃ yathābhūtamupadiśāmaḥ te ime śrutvā pratipadyamānā heyaṃ hāsyanti adhigantavyamevādhigamiṣyantīti evamāptopadeśaḥ etena trividhenāptaprāmāṇyena parigṛhito 'nuṣṭhīyamāno 'rthasya sādhako bhavati. evamāptopadeśaḥ pramāṇam, evamāptāḥ pramāṇam| dṛṣṭārthenāptopadeśenāyurvedenādṛṣṭārtho vedabhāgo 'numātavyaḥ-- pramāṇamiti-- āptaprāmāṇyasya hetoḥ samānatvāditi| asyāpi caikadeśaḥ--" grāmakāmo yajeta" ityevamādirdṛṣṭārthastenānumātavyamiti| loke ca bhūyānupadeśāśrayo vyavahāraḥ, laukikasyāpyupadeṣṭurupadeṣṭavyāthejñānena parānujighṛkṣayā yathābhūtārthacikhyāpayiṣayā ca prāmāṇyam tatparigrahādāptopadeśaḥ pramāṇamiti| draṣṭṛpravaktṛsāmānyāccānumānam-- ye evāptā vedārthānāṃ draṣṭāraḥ pravaktāraścate evāyurvedaprabhṛtīnām ityāyurvedaprāmāṇyavad vedaprāmāṇyamanumātavyamiti| nityatvādvedavākyānāṃ pramāṇatve "tatprāmāṇyamāptaprāmāṇyāt" ityayuktam| śabdasya vācakatvādarthapratipattau pramāṇatvaṃ, nityatve hi sarvasya sarveṇa vacanāt śabdārthavyavasthānupapattiḥ| nānityatve vācakatvamiticet ? na-- laukikeṣvarthadarśanāt| tepi nityā iticet ? na-- anāptopadeśādarthavisaṃvādo 'nupapannaḥ-- nityatvāddhi śabdaḥ pramāṇamiti| anityaḥ sa iti cet ? aviśeṣavacanam |

anāptopadeśo laikiko na nitya iti kāraṇaṃ vācyamiti|
yathāniyogaṃ cārthasya pratyāyanād nāmadheyaśabdānāṃ loke prāmāṇyam. nityatvāt prāmāṇyānupapattiḥ |
yatrārthe nāmadheyaśabdo niyujyate loke tasya niyogasāmarthyāt pratyāyako bhavati na nityatvāt|
manvantarayugāntareṣu cātītānāgateṣu saṃpradāyābhyāsaprayogāviccheda iti vedānāṃ nityatvam. āptaprāmāṇyācca prāmāṇyam, laukikeṣu śabdeṣu caitat samānamiti // 68 //

// iti vātsyāyanīye nyāyabhāṣye dvitīyādhyāyasya prathamamāhnikam //

atha nyāyabhāṣyadvitīyādhyāyasya dvitīyamānhikam //

********************** NySBh_2,2.1 **********************

ayathārthaḥ pramāṇoddeśa iti matvāha---

NyS_2,2.1: na catuṣṭvam aitihyārthāpattisaṃbhavābhāvaprāmāṇyāt //

na catvāryeva pramāṇāni| kiṃ tarhi ?. aitihyamarthāpattiḥ saṃbhavo 'bhāva ityetānyapi pramāṇāni tāni kasmānnoktāni ?| 'iti hocuḥ' ity anirdiṣṭapravaktṛkaṃ pravādapāramparyam aitihyam| arthādā pattiḥ arthāpattiḥ. āpattiḥ | prāptiḥ |

prasaṅgaḥ, yatrābhidhīyamāne 'rthe yo 'nyo 'rthaḥ prasajyate so 'rthāpattiḥ yathā-- 'megheṣv asatsu vṛṣṭirna bhavatīti, kimatra prasajyate ? 'tatsu bhavatīti|
saṃbhavo nāma avinābhāvino 'rthasya sattāgrahaṇādanyasya sattagrahaṇaṃ yathā-- droṇasya sattāgrahaṇā-- dāḍhakasya sattāgrahaṇam. āḍhakasya grahaṇāt prasthasyeti|
abhāvaḥ-- virodhī abhūtaṃ bhūtasya. avidyamānaṃ varṣakarma vidyamānasya vāyvabhrasaṃyogasya pratipādakam-- vidhārake hi vāyvabhrasaṃyoge gurutvādapāṃ patanakarma na bhavatīti // 1 //

********************** NySBh_2,2.2 **********************

satyam etāni pramāṇāni na tu pramāṇāntarāṇi. pramāṇāntaraṃ ca manyamānena pratiṣedha ucyate so 'yam--

NyS_2,2.2: śabda aitihyānarthāntarabhāvād anumāne 'rthāpattisaṃbhavābhāvānarthāntarabhāvāccāpratiṣedhaḥ //

anupapannaḥ pratiṣedhaḥ|

katham?, 'āptopadeśaḥ śabdaḥ' iti. na ca śabdalakṣaṇam aitihyād vyāvartate. soyaṃ bhedaḥ sāmānyāt saṃgṛhyate iti|
pratyakṣeṇāpratyakṣasya saṃbaddhasya prapittiranumānaṃ tathā cārthāpattisaṃbhavābhāvāḥ, vākyārthasaṃpratyayenānabhihitasyārthasya pratyakanīkabhāvād grahaṇam arthāpattiranumānameva, avinābhāvavṛttyā ca saṃbaddhayoḥ samudāyasamudāyinoḥ samudāyenetarasya grahaṇaṃ saṃbhavaḥ tadapyanumānameva, 'asmin satīdaṃ nopapadyate' iti virodhitve prasiddhe kāryānutpattyā kāraṇasya pratibandhakamanumīyate|
soyaṃ yathārtha eva pramāṇoddeśa iti 'satyametāni pramāṇāni na tu pramāṇāntarāṇītyuktam // 2 //

********************** NySBh_2,2.3 **********************

atrārthāpatteḥ pramāṇabhāvābhyanujñā nopapadyate tathā hīyam---

NyS_2,2.3: arthāpattirapramāṇam anaikāntikatvāt //

asatsu megheṣu vṛṣṭirna bhavatīti satsu bhavati ityetadārthādāpadyate. satsvapi caikadā na bhavati. seyamarthāpattirapramāṇamiti // 3 //

********************** NySBh_2,2.4 **********************

nānaikāntikatvamarthāpatteḥ---

NyS_2,2.4: anarthāpattau arthāpattyabhimānāt //

'asati kāraṇe kāryaṃ notpadyate' itivākyāt pratyanīkabhūto 'rthaḥ-- 'sati kāraṇe kāryamutpadyate' ityarthādāpadyate. abhāvasya hi bhāvaḥ pratyanīka iti. soyaṃ kāryotpādaḥ sati kāraṇe 'rthādāpadyamāno na kāraṇasya sattāṃ vyabhicarati-- na khalv asati kāraṇe kāryamutpadyate tasmād nānaikāntikī| yattu 'sati kāraṇe nimittapratibandhāt kāryaṃ notpadyate' iti ?. kāraṇadharmo 'sau na tvarthāpatteḥ prameyam| kiṃ tarhyasyāḥ prameyam ?, sati kāraṇe kāryamupadyate iti | yo 'sau kāryotpādaḥ kāraṇasattāṃ na vyabhicarati tadasyāḥ prameyam| evaṃ tu sati anarthāpattau arthāpattyabhimānaṃ kṛtvā pratiṣedha ucyate iti, dṛṣṭaśca kāraṇadharmo na śakyaḥ pratyākhyātumiti // 4 1/

********************** NySBh_2,2.5 **********************

NyS_2,2.5: pratiṣedhāprāmāṇyaṃ cānaikāntikatvāt //

'arthāpattir na pramāṇam-- anaikāntikatvāt' iti vākyaṃ pratiṣedhaḥ tenānena arthāpatteḥ pramāṇatvaṃ pratiṣidhyate na sadbhāvaḥ, evamanaikāntiko bhavati. anaikāntikatvādapramāṇenānena na kaścidarthaḥ pratiṣidhyate iti // 5 //

********************** NySBh_2,2.6 **********************

artha manyase niyataviṣayeṣvartheṣu svaviṣaye vyabhicāro bhavati. na ca pratiṣedhasya sadbhāvo viṣayaḥ ?, evaṃ tarhi---

NyS_2,2.6: tatprāmāṇye vā nārthāpattyaprāmāṇyam //

athāṅpatterapi kāryotpādane kāraṇasattāyā avyabhicāro viṣayaḥ na ca kāraṇadharmo nimittapratibandhāt kāyāṅnutpādakatvamiti // 6 //

********************** NySBh_2,2.7 **********************

abhāvasya tarhi pramāṇabhāvābhyanujñā nopapadyate. kathamiti ?---

NyS_2,2.7: nābhāvaprāmāṇyam prameyāsiddheḥ //

abhāvasya bhūyasi prameye lokasiddhe vaiyātyāducyate--
"nābhāvaprāmāṇyam-- prameyāsiddheḥ"
iti // 7 //

********************** NySBh_2,2.8 **********************

athāyamarthabahutvādarthaikadeśa udāhriyate---

NyS_2,2.8: lakṣiteṣvalakṣaṇalakṣitatvādalakṣitānāṃ tatprameyasiddhiḥ //

tasyābhāvasya sidhyati prameyam| katham ?. lakṣiteṣu vāsaḥsu anupādeyeṣu, upādeyānāmalakṣitānām alakṣaṇalakṣitatvāt = lakṣaṇābhāvena lakṣitatvāditi, ubhayasaṃnidhau' alakṣitāni vāsāṃsyānaya' iti prayukto yeṣu vāsaḥsatu lakṣaṇāni na bhavanti tāni lakṣaṇābhāvena pratipadyate pratipadya cānayati pratipattihetuśca pramāṇamiti // 8 //

********************** NySBh_2,2.9 **********************

NyS_2,2.9: asatyarthe nābhāva iti cen nānyalakṣaṇopapatteḥ //

yatra bhūtvā kiñcinna bhavati tatra tasyābhāva upapadyate. na cālakṣiteṣu vāsaḥsu lakṣaṇāni bhūtvā na bhavanti. tasmātteṣu lakṣaṇābhāvo 'nupapanna iti, na-- anyalakṣaṇopapatteḥ |
yathāyamanyeṣu vāsaḥsu lakṣaṇānāmupapattiṃ paśyati naivamalakṣiteṣu soyaṃ lakṣaṇābhāvaṃ paśyan abhāvenārthaṃ pratipadyate iti // 9 //

********************** NySBh_2,2.10 **********************

NyS_2,2.10: tatsiddheralakṣiteṣvahetuḥ //

teṣu vāsaḥsu lakṣiteṣu siddhiḥ |
vidyamānatā yeṣāṃ bhavati na teṣāmabhāvo lakṣaṇānām |
yāni ca lakṣiteṣu vidyante lakṣaṇāni teṣāmalakṣiteṣvabhāva ity ahetuḥ-- yāni khalu bhavanti teṣāmabhāvo vyāhata iti // 10 //

********************** NySBh_2,2.11 **********************

NyS_2,2.11: na lakṣaṇāvasthitāpekṣāsiddheḥ //

na brūmo yāni lakṣaṇāni bhavanti teṣāmabhāva iti kiṃ tu keṣu cillakṣaṇānyavasthitāni, anavasthitāni keṣucit. apekṣamāṇo yeṣu lakṣaṇānāṃ bhāvaṃ na paśyati tāni lakṣaṇābhāvena prapidyate iti // 11 //

********************** NySBh_2,2.12 **********************

NyS_2,2.12: prāgutpatterabhāvopapatteśca //

abhāvadvaitaṃ khalu bhavati-- prāk cotpatteravidyamānatā. utpannasya cātmano hānādavidyamānatā. tatrālakṣiteṣu vāsaḥsu prāgutpatteravidyamānatālakṣaṇo lakṣaṇānāmabhāvo netara iti // 12 //

"āptopadeśaḥ śabdaḥ 1-1-7" iti pramāṇabhāve viśeṣaṇaṃ bruvatā 'nānāprakāraḥ śabdaḥ' iti jñāpyate. tasmin sāmānyena vicāraḥ-- kiṃ nityo 'thānityaḥ ? iti, vimarśahetvanuyoge ca vipratipatteḥ saṃśayaḥ, 'ākāśaguṇaḥ śabdo vibhurnityo 'bhivyaktidharmakaḥ' ityeke, gandhādisahavṛttirdravyeṣu saṃniviṣṭo gandhādivadavasthito 'bhivyaktidharmakaḥ' ityapare, 'ākāśaguṇaḥ śabda utpattinirodhadharmako buddhivat' ityapare, 'mahābhūtasaṃkṣobhajaḥ śabdo 'nāśrita utpattidharmako nirodhadharmakaḥ' ityanye. ataḥ saṃśayaḥ-- kimatra tattvam ? iti, 'anityaḥ śabdaḥ' ityuttaram |

********************** NySBh_2,2.13 **********************

katham ?---

NyS_2,2.13: ādimattvādaindriyakatvāt kṛtakavadupacārācca //

ādiḥuyoniḥukāraṇam-- ādīyate 'smāditi. kāraṇavad anityaṃ dṛṣṭam. saṃyogavibhāgajaśca śabdaḥ kāraṇavattvādanitya iti| kā punariyam arthadeśānā-- 'kāraṇavattvāt' iti ?, utpattidharmakattvādanityaḥ śabda iti = bhūtvā na bhavati = vināśadharmaka iti| sāṃśayikametat-- kimutpattikāraṇaṃ saṃyogavibhāgau śabdasya ? āhosvidabhivyaktikāraṇam?. ityata āha-- aindriyakatvāt (iti) indriyapratyāsattigrāhya aindriyakaḥ| kimayaṃ vyañjakena samānadeśo 'bhivyajyate rūpādivat ? atha saṃyogajācchabdācchabdasaṃtāne sati śrotrapratyāsanno gṛhyate ? iti--- saṃyoganivṛttau śabdagrahaṇānna vyañjakena samānadeśasya grahaṇam1| dāruvraścane dāruparaśusaṃyoganivṛttau dūrasthena śabdo gṛhyate. na ca vyañjakābhāve vyaṅgyagrahaṇaṃ bhavati tasmānna vyañjakaḥ saṃyogaḥ, utpādake tu saṃyoge saṃyogajācchabdācchabdasantāne sati śrotrapratyāsannasya grahaṇamiti yuktaṃ saṃyoganivṛttau śabdasya grahaṇamiti| itaścaśabda utpadyate nābhivyajyate-- kṛtakavadupacārātu 'tīvraṃ mandam' iti kṛtakamupacaryate-- 'tīvraṃ sukhaṃ mandaṃ sukham. tīvraṃ duḥkhaṃ mandaṃ duḥkham' iti. upacaryate ca-- 'tīvraḥ śabdo mandaḥ śabdaḥ' iti| vyañjakasya tathābhāvād grahaṇasya tīvramandatā rūpavaditi cet ? na-- abhibhavopapatteḥ| saṃyogasya vyañjakasya tīvramandatayā śabdagrahaṇasya tīvramandatā bhavati na tu śabdo bhidyate yathā prakāśasya tīvramandatayā rūpagrahaṇasyeti, tacca naivam-- abhibhavopapatteḥu tīvro bherīśabdo mandaṃ tantrīśabdam abhibhavati na mandaḥ, na ca śabdagrahaṇamabhibhāvakaṃ śabdaśca na bhidyate (iti), śabde tu bhidyamāne yukto 'bhibhavaḥ tasmādutpadyate śabdo nābhivyajyate iti| abhibhavānupapattiśyaca-- vyañjakasamānadeśasyābhivyaktau prāptyabhāvāt3| 'vyañjakena samānadeśo 'bhivyajyate śabdaḥ' ityetasmin pakṣe nopapadyate 'bhibhavaḥ-- na hi bherīśabdena tantrīsvanaḥ prāpta iti| aprāpte 'bhibhava iticet ? śabdamātrābhibhavaprasaṅgaḥ4|

artha manyeta 'asatyāṃ prāptāvabhibhavo bhavatīti, evaṃ sati yathā bherīśabdaḥ kañcit tantrīsvanamabhibhavati evamantikasthopādānāniva davīyaḥsthopādānānapi tantrīsvanānabhibhavet-- aprāpteraviśeṣāt. tatra kvacideva bheryā praṇāditāyāṃ sarvalokeṣu samānakālāstantrīsvanā na śrūyeran iti|
nānābhūteṣu śabdasantāneṣu satsu śrotrapratyāsattibhāvena kasyacicchabdasyautīvreṇa mandasyābhibhavo yukta iti|
kaḥ punarayamabhibhavo nāma ?, grāhyasamānajātīyagrahaṇakṛtamagrahaṇam abhibhavaḥ yatholkāprakāśasya grahaṇārhasyādityaprakāśeneti // 13 //

********************** NySBh_2,2.14 **********************

NyS_2,2.14: na ghaṭābhāvasāmānyanityatvād nityeṣvapyanityavadupacārācca //

na khalvādimattvādanityaḥ śabdaḥ| kasmāt ?, vyabhicārāt = ādimataḥ khalu ghaṭābhāvasya dṛṣṭaṃ nityatvam| kathamādimān ?, kāraṇavibhāgebhyo hi ghaṭo na bhavati|

kathamasya nityatvam ? yo 'sau kāraṇavibhāgebhyo na bhavati na tasyābhāvo bhāvena kadācid nirvartyate iti|
yadapi aindriyakatvāt. (iti) tadapi vyabhicarati = aindriyakaṃ ca sāmānyaṃ nityaṃ ceti|
yadapi kṛtakavadupacārāditi. etadapi vyabhicarati nityeṣvanityavadupacāro dṛṣṭo yathā hi bhavati-- 'vṛkṣasya pradeśaḥ kambalasya pradeśaḥ' evam-- 'ākāśasya pradeśa ātmanaḥ pradeśaḥ' iti bhavatīti // 14 //

********************** NySBh_2,2.15 **********************

NyS_2,2.15: tattvabhāktayornānātvavibhāgādavyabhicāraḥ //

nityamityatra kiṃ tāvat tattvam ?, arthāntarasyānutpattidharmakasyātmahānānupapattirnityatvaṃ taccābhāve nopapadyate, bhāktaṃ tu bhavati-- yattatrātmānamahāsītuyad bhūtvā na bhavati na jātu tat punarbhavati. tatra nitya iva nityo ghaṭābhāva ityayaṃ padārtha iti| tatra yathājātīyakaḥ śabdo na tathājātīyakaṃ kāryaṃ kiñcid nityaṃ dṛśyate ity avyabhicāraḥ // 15 //

********************** NySBh_2,2.16 **********************

yadapi 'sāmānyanityatvāt' iti. indriyapratyāsattigrāhyam aindriyakam iti---

NyS_2,2.16: santānānumānaviśeṣaṇāt //

'nityeṣvavyabhicāraḥ' iti prakṛtam, nendriyagrahaṇasāmarthyāt śabdasyānityatvam| kiṃ tarhi ?, indriyapratyāsattigrāhyatvāt saṃtānānumānaṃ tenānityatvamiti // 16 //

********************** NySBh_2,2.17 **********************

yadapi-- 'nityeṣvapyanityavadupacārāt' iti. na---

NyS_2,2.17: kāraṇadravyasya pradeśaśabdenābhidhānād nityeṣvapyavyabhicāra iti //

'evamākāśapradeśaḥ ātmapradeśaḥ' iti. nātrākāśātmanoḥ kāraṇadravyamabhidhīyate yathā kṛtakasya| kathaṃ hyavidyamānamabhidhīyate, avidyamānatā ca pramāṇato 'nupalabdheḥ| kiṃ tarhi tatrābhidhīyate ?, saṃyogasyāvyāpyavṛttitvamuparicchinnena dravyeṇākāśasvaya saṃyogo nākāśaṃ vyāpnoti = avyāpya vartate iti. tadasya kṛtakena dravyeṇa sāmānyam, na hyāmalakayoḥ saṃyogāśrayaṃ vyāpnoti, sāmānyakṛtā ca bhaktiḥ-- 'ākāśasya pradeśaḥ' iti, anenātmapradeśo vyākhyātaḥ|

saṃyogavacca śabdabuddhyādīnāmavyāpyavṛttitvamiti|
parīkṣitā ca tīvramandatā śabdatattvaṃ na bhaktikṛteti|
kasmāt punaḥ sūtrakārasyāsminnarthe sūtraṃ na śrūyate iti ?, śīlamidaṃ bhagavataḥ sūtrakārasya bahuṣvadhikaraṇeṣu dvau pakṣau na vyavasthāpayati, tatra śāstrasiddhāntāt tattvāvadhāraṇaṃ pratipattumarhatīti manyate, śāstrasiddhāntastu nyāyasamākhyātamanumataṃ bahuśākhamanumānamiti // 17 //

********************** NySBh_2,2.18 **********************

athāpi khalu 'idamasti idaṃ nāstīti kuta etat pratipattavyamiti ?, pramāṇata upalabdheranupalabdheśceti, avidyamānastarhi śabdaḥ---

NyS_2,2.18: prāguccāraṇādanupalabdherāvaraṇādyanupalabdheśca //

prāguccāraṇānnasti śabdaḥ| kasmāt ? anupalabdheḥ, sato 'nupalabdhirāvaraṇādibhya etannopapadyate| kasmāt ?. āvaraṇādīnāmanupalabdhikāraṇānāmagrahaṇāt = anenāvṛtaḥ śabdo nopalabhyate asaṃnikṛṣṭaścendriyavyavadhānād ityevamādi anupalabdhikāraṇaṃ na gṛhyate iti. so 'yamanuccārito nāstīti| uccāraṇamasya vyañjakaṃ tadabhāvāt prāguccāraṇādanupalabdhiriti|

kimidamuccāraṇaṃ nāmeti ?, vivakṣājanitena prayatnena koṣṭhyasya vāyoḥ preritasya kaṇṭhatālvādipratighātād varṇābhivyaktiriti|
saṃyogaviśeṣo vai pratighātaḥ pratiṣiddhaṃ ca saṃyogasya vyañjakatvaṃ tasmānna vyañjakābhāvādagrahaṇam api tvabhāvādeveti. soyamuccāryamāṇaḥ śrūyate śrūyamāṇaścābhūtvā bhavati ityanumīyate. ūrdhvañcoccāraṇānna śrūyate sa bhūtvā na bhavati = abhāvānna śrūyate iti|
katham ?. "āvaraṇādyanupalabdheḥ"ityuktaṃ tasmādutpattitirobhāvadharmakaḥ śabda iti // 18 //

********************** NySBh_2,2.19 **********************

evaṃ ca sati tattvaṃ pāṃśubhirivāvākirannidamāha---

NyS_2,2.19: tadanupalabdheranupalambhādāvaraṇopapattiḥ //

yadyanupalambhādāvaraṇaṃ nāsti ?. āvaraṇānupalabdhirapi tarhyanupalambhānnāstīti. tasyā abhāvādapratiṣiddhamāvaraṇamiti|

kathaṃ punarjānīte bhavān nāvaraṇānupalabdhirupalabhyate ? iti|
kimatra jñeyaṃ pratyātmavedanīyatvāt|
samānam = ayaṃ khalvāvaraṇamanupalabhamānaḥ pratyātmameva saṃvedayate-- 'nāvaraṇamupalabhe' iti, yathā kuḍyenāvṛtasyāvaraṇamupalabhamānaḥ pratyātmameva saṃvedayate, seyamāvaraṇopalabdhivad āvaraṇānupalabdhirapi saṃvedyaiveti, evaṃ ca satyapahṛtaviṣayamuttaravākyamastīti // 19 //

********************** NySBh_2,2.20 **********************

abhyanujñāvādeva tūcyate jātivādinā---

NyS_2,2.20: anupalambhādapyanupalabdhisadbhāvavad nāvaraṇānupapattiranupalambhāt //

yathānupalabhyamānāpyāvaraṇānupalabdhirasti evamanupalabhyamānamapyāvaraṇamastīti| yadyabhyanujānāti bhavān-- 'nānupalīyamānāvaraṇānupalabdhirastīti. abhyanujñāvaya ca vadati-- 'nāstyāvaraṇamanupalambhāt' ityetat. etasminnapyabhyanujñāvāde pratipattiniyamo nopapadyate iti // 20 //

********************** NySBh_2,2.21 **********************

NyS_2,2.21: anupalambhātmakatvādanupalabdherahetuḥ //

yudapalabhyate tadasti. yannopalabhyate tannāstīti anupalambhātmakam asaditi vyavasthitam, upalabdhyabhāvaścānupalabdhiriti seyamabhāvatvānnopalabhyate sacaca khalvāvaraṇaṃ tasyopalabdhyā bhavitavyaṃ na nopalabhyate tasmānnāstīti| tatra yaduktam-- "nāvaraṇānupapattiranupalambhāt" ity ayuktamiti // 21 //

********************** NySBh_2,2.22 **********************

atha śabdasya nityatvaṃ pratijānānaḥ kasmād hetoḥ pratijānīte ?---

NyS_2,2.22: asparśatvāt //

asparśamākāśaṃ nityaṃ dṛṣṭamiti tathā ca śabda iti // 22 //

so 'yamubhayataḥ savyabhicāraḥ-- sparśavāṃścāṇurnityaḥ. asparśaṃ ca karmānityaṃ dṛṣṭam| "asparśatvāt" ityetasya sādhyasādharmyeṇodāharaṇam---

********************** NySBh_2,2.23 **********************

NyS_2,2.23: na karmānityatvāt //

sādhyavaidharmyeṇodāharaṇam---

********************** NySBh_2,2.24 **********************

NyS_2,2.24: nāṇunityatvāt //

ubhayasminnudāharaṇe vyabhicārānna hetuḥ // 24 //

********************** NySBh_2,2.25 **********************

ayaṃ tarhi hetuḥ---

NyS_2,2.25: saṃpradānāt //

saṃpradīyamānamavasthitaṃ dṛṣṭaṃ saṃpradīyate ca śabda ācāryeṇāntevāsine tasmādavasthita iti // 25 //

********************** NySBh_2,2.26 **********************

NyS_2,2.26: tadantarālānupalabdherahetuḥ //

yena saṃpradīyate yasmai ca tayorantarāle 'vasthānamasya kena liṅgenopalabhyate ?, sapradīyamāno hyavasthitaḥ saṃprādāturapaiti saṃpradānaṃ ca prāpnoti ityavarjanīyametat // 26 //

********************** NySBh_2,2.27 **********************

NyS_2,2.27: adhyāpanādapratiṣedhaḥ //

adhyāpanaṃ liṅgam-- asati saṃpradāne 'dhyāpanaṃ na syāditi // 27 //

********************** NySBh_2,2.28 **********************

NyS_2,2.28: ubhayoḥ pakṣayoranyatarasyādhyāpanādapratiṣedhaḥ //

samānamadhyāpanamubhayoḥ pakṣayoḥ-- saṃśayānivṛtteḥ-- kimācāryasthaḥ śabdo 'stevāsinamāpadyate tadadhyāpanam ? āho svit nṛtyopadeśavad gṛhītasyānukaraṇam adhyāpanam ? iti, evamadhyāpanamaliṅgaṃ saṃpradānasyeti // 28 //

********************** NySBh_2,2.29 **********************

ayaṃ tarhi hetuḥ---

NyS_2,2.29: abhyāsāt //

abhyasyamānamavasthitaṃ dṛṣṭam-- 'pañcakṛtvaḥ paśyatīti rūpamavasthitaṃ punaḥ punardṛśyate, bhavati ca śabde 'bhyāsaḥ-- 'daśakṛtvo 'dhīto 'nuvākaḥ viṃśatikṛtvo 'dhītaḥ' iti, tasmādavasthitasya punaḥ punaruccāraṇam abhyāsa iti // 29 //

********************** NySBh_2,2.30 **********************

NyS_2,2.30: nānyatvepyabhyāsasyopacārāt //

anavasthānepyabhyāsasyābhidhānaṃ bhavati-- 'dvirnṛtyatu bhavān trirnṛtyatu bhavān' iti 'dviranṛtyat triranṛtyat' 'dviragnihotraṃ juhoti' 'dvirbhuṅkte' (iti) // 30 //

********************** NySBh_2,2.31 **********************

evaṃ vyabhicārāt pratiṣiddhahetau anyaśabdasya prayogaḥ pratiṣidhyate---

NyS_2,2.31: anyadanyasmād ananyatvādananyadityanyatābhāvaḥ //

yadidam 'anyat' iti manyase tat svātmano 'nanyatvādanyanna bhavati evamanyatāyā abhāvaḥ, tatra yaduktam-- 'anyatvepyabhyāsopacārāt' iti etadayuktamiti // 31 //

********************** NySBh_2,2.32 **********************

śabdaprayogaṃ pratiṣedhataḥ śabdāntaraprayogaḥ pratiṣidhyate--- NyS_2,2.32: tadabhāve nāstyananyatā tayoritaretarāpekṣasiddheḥ //

anyasmād anyatāmupapādayati bhavān upapādya ca anyat pratyācaṣṭe, 'ananyat' iti ca śabdamanujānāti. prayuṅkte ca 'ananyat' iti etat samāsapadam. anyaśabdoyaṃ pratiṣedhena saha samasyate. yadi cātrottaraṃ padaṃ nāsti kasyāyaṃ pratiṣedhenana saha samāsaḥ ?, tasmāt tayoranyānanyaśabdayoritaro 'nanyaśabda itaramanyaśabdamapekṣamāṇaḥ sidhyatīti tatra yaduktam-- 'anyatāyā abhāvaḥ' iti etadayuktamiti // 32 //

********************** NySBh_2,2.33 **********************

astu tarhidānīṃ śabdasya nityatvam---

NyS_2,2.33: vināśakāraṇānupalabdheḥ //

yadanityaṃ tasya vināśaḥ kāraṇād bhavati yathā loṣṭasya kāraṇadravyavibhāgāt, śabdaścedanityastasya vināśo yasmātkāraṇād bhavati tadupalabhyeta na copalabhyate tasmānnitya iti // 33 //

********************** NySBh_2,2.34 **********************

NyS_2,2.34: aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ //

yathā vināśakāraṇānupalabdheravināśaprasaṅgaḥ evamaśravaṇakāraṇānupalabdheḥ satataṃ śravaṇaprasaṅgaḥ|

vyañjakābhāvādaśravaṇamiticet ?. pratiṣiddhaṃ vyañjakam|
atha vidyamānasya nirnimittam aśravaṇamiti ?. vidyamānasya nirnimitto vināśa iti|
samānaśca dṛṣṭavirodho nimittamantareṇa vināśe cāśrivaṇe ceti // 34 //

********************** NySBh_2,2.35 **********************

NyS_2,2.35: upalabhyamāne cānupalabdherasattvād anapadeśaḥ //

anumānāccopalabhyamāne śabdasya vināśakaraṇe 'bavanāśakāraṇānupalabdheḥ = asattvāt' ityanapadeśaḥ yathā 'yasmādviṣāṇī tasmādaśvaḥ' iti|

kimanumānamiticet ?. saṃtānopapattiḥ, upapāditaḥ śabdasaṃtānaḥ-- saṃyogavibhāgajāt śabdācchabdāntaraṃ tatopyanyat tatopyanyaditi, tatra kāryaḥ śabdaḥ kāraṇaśabdaṃ viruṇaddhi. pratighātidravyasaṃyogastu antyasya śabdasya nirodhakaḥ, dṛṣṭaṃ hi tiraḥpratikuḍyamantikasthenāpyaśravaṇaṃ śabdasya śravaṇaṃ dūrasthenāpyasati vyavadhāne iti|
ghaṇṭāyāmabhihanyamānāyāṃ tārastārataro mando mandatara iti śrutibhedād nānāśabdasaṃtāno 'vicchedena śrūyate, tatra nitye śabde ghaṇṭāsthamanyagataṃ vāvasthitaṃ saṃtānavṛtti vā abhivyaktikāraṇaṃ vācyaṃ yena śrutisaṃtāno bhavatīti, śabdabhede cāsati śrutibheda upapādayitavya iti|
anitye tu śabde ghaṇṭāsthaṃ saṃtānavṛtti saṃyogasahakāri nimittāntaraṃ saṃskārabhūtaṃ paṭumandamanuvartate tasyānuvṛttyā śabdasaṃtānānuvṛttiḥ paṭumandabhāvācca tīvramandatā śabdasya. tatkṛtaśca śrutibheda iti // 35 //

********************** NySBh_2,2.36 **********************

na vai nirnimittāntaraṃ saṃskāra upalabhyate anupalabdhernāstīti---

NyS_2,2.36: pāṇinimittapraśleṣācchabdābhāve nānupalabdhiḥ //

pāṇikarmaṇā pāṇighaṇṭāpraśleṣo bhavati tasmiṃśca sati śabdasaṃtāno nopalabhyate ataḥ śravaṇānupapattiḥ, tatra pratighātidravyasaṃyogaḥ śabdasya nimittāntaraṃ saṃskārabhūtaṃ niruṇaddhītyanumīyate. tasya ca nirodhāt śabdasaṃtāno notpadyate anutpanne ca śrutivicchedaḥ, yathā pratighātidravyasaṃyogādiṣoḥ kriyāhetau saṃskāre niruddhe gamanābhāva iti| kampasaṃtānasya sparśanendriyagrāhyasya coparamaḥ kāṃsyapātrādiṣu pāṇisaṃśleṣo liṅgaṃ saṃskārasaṃtānasyeti, tasmānnimittāntarasya saṃskārabhūtasya nānupalabdhiriti // 36 //

********************** NySBh_2,2.37 **********************

NyS_2,2.37: vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //

yadi yasya vināśakāraṇaṃ nopalabhyate tadavatiṣṭhate avasthānācca tasya nityatvaṃ prasajyate ? evaṃ yāni khalpimāni śabdaśravaṇāni śabdābhivyaktaya iti mataṃ na teṣāṃ vināśakāraṇaṃ bhavatopapādyate anupapādanādavasthānam avasthānāt teṣāṃ nityatvaṃ prasajyate iti, atha naivam ?ḥ na tarhi vināśakāraṇānupalabdheḥ śabdasyāvasthānānnityatvamiti // 37 //

********************** NySBh_2,2.38 **********************

kampasamānāśrayasya cānunādasya pāṇipraśleṣāt kāraṇoparamādabhāvaḥ, vaiyadhikaraṇye hi pratighātidravyāpraśleṣāt samānādhikaraṇasyaivoparamaḥ syāditi|

NyS_2,2.38: asparśatvādapratiṣedhaḥ //

yadidam 'nākāśaguṇaḥ śabdaḥ' iti pratiṣidhyate. ayamanupapannaḥ pratiṣedhaḥ-- asparśatvāt śabdāśrayasya, rūpādisamānadeśasyāgrahaṇe śabdasaṃtānopapatterasparśavyāpidravyāśrayaḥ śabdaḥ iti jñāyate na ca kampasamānāśraya iti // 38 //

********************** NySBh_2,2.39 **********************

pratidravyaṃ rūpādibhiḥ saha saṃniviṣṭaḥ śabdaḥ samānadeśo vyajyate iti nopapadyate| katham ?

NyS_2,2.39: vibhaktyantaropapatteśca samāse //

saṃtānopapatteśceti cārthaḥ, tad vyākhyātam|
yadi rūpādayaḥ śabdaśca pratidravyaṃ samastāḥusamuditāstasmin samāsasamudāye yo yathājātīyakaḥ saṃniviṣṭastasya tathājātīyasyaiva grahaṇena bhavitavyaṃ śabdasya rūpādivat, tatra yo 'yaṃ vibhāgaḥ eka dravye nānārūpā bhinnaśrutayo vidharmāṇaḥ śabdaḥ abhivyajyamānāḥ yacca vibhāgāntaraṃ sarūpāḥ samānaśrutayaḥ sadharmāṇaḥ śabdāḥ tīvramandadharmatayā bhinnāḥ śrūyante. tadubhayaṃ nopapadyate-- nānābhūtānāmutpadyamānānāmayaṃ dharmo naikasya vyajyamānasyeti|
asti cāyaṃ vibhāgo vibhāgāntaraṃ ca tena vibhāgopapattermanyāmahe-- na pratidravyaṃ rūpādibhiḥ saha śabdaḥ saṃniviṣṭo vyajyate iti // 39 //

********************** NySBh_2,2.40 **********************

dvividhaścāyaṃ śabdaḥ-- varṇātmako dhvanimātraśca tatra varṇātmani tāvat---

NyS_2,2.40: vikārādeśopadeśāt saṃśayaḥ //

'dadhyatra' iti kecid ikāraḥ itvaṃ hitvā yatvamāpadyate iti vikāraṃ manyante, kecid ikārasya prayoge viṣayakṛte yad ikāraḥ sthānaṃ jahāti tatra yakārasya prayogaṃ bruvate, saṃhitāyāṃ viṣaye ikāro na prayujyate tasya sthāne yakāraḥ prayujyate sa ādeśa iti, ubhayamidamupadiśyate tatra na jñāyate kiṃ tattvamiti //

ādeśopadeśastattvam--- vikāropadeśe hyanvayasyāgrahaṇād vikārānanumānamiti5| satyanvaye kiñcid nivartate kiñcidupajāyate iti śakyeta vikāro 'numātuṃ na cānvayo gṛhyate tasmād vikāro nāstīti//

bhinnakaraṇayośca varṇayoraprayoge prayogopapattiḥ| vivṛtakaraṇa ikāraḥ īṣatspṛṣṭakaraṇo yakāraḥ tāvimau pṛthak karaṇākhyena prayatnenoccāraṇīyau tayorekasyāprayoge 'nyasya prayoga upapanna iti//

avikāre cāviśeṣaḥ7| yatremau ikārayakārau na vikārabhūtau-- 'yatate. cachati. prāyaṃmta' iti. 'ikāraḥ idam' iti ca, yatra ca vikārabhūtau-- 'dṛṣṭyā' 'dadhyāhara' iti ubhayatra prayokturaviśeṣo yatnaḥ śrotuśca śrutiratyādeśopipattiḥ //

prayujyamānāgrahaṇācca8| na khalu ikāraḥ prayujyamāno yakāratāmāpadyamāno gṛhyate, kiṃ tarhi ?. ikārasya prayoge yakāraḥ prayujyate. tasmādavikāra iti //

avikāre ca na śabdānvākhyānalopa9ḥ| na vikriyante vaṇā iti|

na caitasmin pakṣe śabdānvākhyānasyāsaṃbhavo yena varṇavikāraṃ pratipadyemahīti|
na khalu varṇasya varṇāntaraṃ kāryam-- na hi ikārād yakāra utpadyate yakārādvā ikāraḥ, pṛthaksthānaprayatnotpādyā hīme varṇāsteṣāmanyo 'nyasya sthāne prayujyate iti yuktam|
etāvaccaitat paraṇāmo vikāraḥ syāt kāryakāraṇabhāvo vā, ubhayaṃ ca nāsti tasmānna santi varṇavikāraḥ //

varṇasamudāyavikārānupapattivacca varṇavikārānupapa10ttiḥ/ "asterbhūḥ" "bruvo vaciḥ"iti yathā varṇasamudāyasya dhātulakṣaṇasya kvacidviṣaye varṇāntarasamudāyo na paraṇāmo ni kāryaṃ śabdāntarasya sthāne śabdāntaraṃ prayujyate tathā varṇasya varṇāntaramiti // 40 //

********************** NySBh_2,2.41 **********************

itaśca na santi vikārāḥ---

NyS_2,2.41: prakṛtivivṛdvau vikāravṛddheḥ //

prakṛtyanuvidhānaṃ vikāreṣu dṛṣṭaṃ yakāre hasvadīrghānuvidhānaṃ nāsti yena vikāratvamanumīyata iti // 41 //

********************** NySBh_2,2.42 **********************

NyS_2,2.42: nyūnasamādhikopalabdhervikārāṇāmahetuḥ //

davyavikārā nyūnāḥ samā adhikāśca gṛhyante. tadvadayaṃ vikāro nyūnaḥ syāditi| dvividhasyāpi hetor abhāvād asādhanaṃ dṛṣṭāntaḥ-- atra nodāharaṇasādharmyād heturasti na vaidharmyāt. anupasaṃhṛtaśca hetunā dṛṣṭānto na sādhaka iti //

pratidṛṣṭānte cāniyamaḥ prasajyeta10|
yathānaḍuhaḥ sthāne 'śvo voḍuṃ niyukto na tadvikāro bhavati. evamivarṇasya sthāne yakāraḥ prayukto na vikāra iti|
na cātra niyamaheturasti-- dṛṣṭāntaḥ sādhako na pratidṛṣṭānta iti // 42 //

********************** NySBh_2,2.43 **********************

dravyavikārodāharaṇaṃ ca---

NyS_2,2.43: nātulyaprakṛtīnāṃ vikāravikalpāt //

atulyānāṃ dravyāṇāṃ prakṛtibhāvo vikalpane vikāraśca prakṛtīranuvidhīyate, na tvivarṇamanuvidhīyate yakāraḥ tasmādanudāharaṇam-- 'dravyavikāraḥ' iti // 43 //

********************** NySBh_2,2.44 **********************

NyS_2,2.44: dravyavikāre vaiṣamyavad varṇavikāravikalpaḥ //

yathā dravyabhāvena tulyāyāḥ prakṛtervikāravaiṣamyam evaṃ varṇabhāvena tulyāyāḥ prakṛtervikāravikalpa iti // 44 //

********************** NySBh_2,2.45 **********************

NyS_2,2.45: na vikāradharmānupapatteḥ //

ayaṃ vikāradharmaḥ-- dravyasāmānye yadātmakaṃ dravyaṃ mṛdvā suvarṇaṃ vā tasyātmano 'nvaye pūrvo vyūho nivartate vyūhāntaraṃ copajāyate taṃ vikāramācakṣate, na varṇasāmānye kaścid śabdātmānvayī ya itvaṃ jahāti yatvaṃ cāpadyate, tatra yathā sati dravyabhāve vikāravaiṣamye nānaḍuho 'śvo vikāraḥ-- vikāradharmānupapatteḥ, evamivarṇasya na yakāro vikāraḥ-- vikāradharmānupapatteriti // 45 //

********************** NySBh_2,2.46 **********************

itaśca na santi varṇavikārāḥ---

NyS_2,2.46: vikāraprāptānāmapunarāpatteḥ //

anupapannā punarāpattiḥ|

katham ?. punarāpatterananumānāditi|
ikāro yakāratvamāpannaḥ punarikāro bhavati|
na punarikāsya sthāne yakārasya prayoga ityatrānumānaṃ nāsti ? // 46 //

********************** NySBh_2,2.47 **********************

NyS_2,2.47: suvarṇādīnāṃ punarāpatterahetuḥ //

ananumānāditi na-- idaṃ hyanumānam-- suvarṇaṃ kuṇḍalatvaṃ hitvā rucakatvamāpadyate rucakatvaṃ hitvā punaḥ kuṇḍalatvamāpadyate, evamikāro yaṇi yakāratvamāpannaḥ punarikāro bhavatīti // 47 //

vyabhicārādananumānam-- yathā payo dadhibhāvamāpannaṃ punaḥ payo na bhavati-- kimevaṃ varṇānāṃ na punarāpattiḥ ?. atha suvarṇavat punarāpattiriti ?

********************** NySBh_2,2.48 **********************

sūvarṇodāharaṇopapattiśca---

NyS_2,2.48: na tadvikārāṇāṃ suvarṇabhāvāvyatirekāt //

avasthitaṃ suvarṇaṃ hīyamānenopajāyamānena ca dharmeṇa dharmi bhavati naivaṃ kaścit śabdātmā hīyamānena itvena upajāyamānena yatvena ca dharmī gṛhyate tasmāt suvarṇodāharaṇaṃ nopapadyate iti // 48 //

********************** NySBh_2,2.49 **********************

NyS_2,2.49: varṇatvāvyatirekād varṇavikārāṇāmapratiṣedhaḥ //

varṇavikārā api varṇatvaṃ na vyabhicaranti yathā suvarṇavikāraḥ suvarṇatvamiti // 49 //

********************** NySBh_2,2.50 **********************

NyS_2,2.50: sāmānyavato dharmayogo na sāmānyasya //

kuṇḍalarucakau suvarṇasya dharmauṃ na suvarṇatvasya. evamikārayakārau kasya varṇātmano dharmauṃ ? varṇatvaṃ sāmānyaṃ na tasyemau dharmauṃ bhavitumarhataḥ, na ca nivartamāno dharma upajāyamānasya prakṛtiḥutatra nivartamāna ikāro na yakārasyopajāyamānasya prakṛtiriti // 50 //

********************** NySBh_2,2.51 **********************

itaśca varṇavikārānupapattiḥ---

NyS_2,2.51: nityatve 'vikārādanityatve cānavasthānāt //

'nityā varṇāḥ' ityetasminṛ pakṣe ikārayakārau varṇauṃ ityubhayornityatvād vikārānupapattiḥ, nityatve 'vināśitvāt kaḥ kasya vikāra iti ?|

atha 'anityā varṇāḥ' itipakṣaḥ ? evamapyanavasthānaṃ varṇānām|
kimidamanavasthānaṃ varṇānām ?, utpadya nirodhaḥ, utpadya niruddhe ikāre yakāra utpadyate. yakāre cotpadya niruddhe ikāra utpadyate, kaḥ kasya vikāraḥ ?|
tadetad avagṛhya saṃdhāne. saṃdhāya cāvagrahe veditavyamiti // 51 //

********************** NySBh_2,2.52 **********************

nityapakṣe tu tāvatsamādhiḥ--- NyS_2,2.52: nityānāmatīndriyatvāttaddharmavikalpācca varṇavikārāṇāmapratiṣedhaḥ //

'nityā varṇā na vikriyante' iti vipratiṣedhaḥ, yathā nityatve sati kiñcidatīndriyaṃ kiñcidinrdiyagrāhyam indriyagrāhyāśca varṇāḥ. evaṃ nityatve sati kiñcinana vikriyate varṇāstu vikriyante iti //

virodhādahetuḥ-- taddharmavikalpaḥ, nityaṃ nopajāyate nāpaiti | anupajanāpāyadharmakaṃ nityam. anityaṃ punarupajanāpāyayuktam. na cāntareṇopajanāpāyau vikāraḥ saṃbhavati. tad yadi varṇā vikriyante ? nityatvameṣāṃ

nivartate, atha nityāḥ ? vikāradharmatvameṣāṃ
nivartate, soyaṃ viruddho hetvābhāso
dharmavikalpa iti // 52 //

********************** NySBh_2,2.53 **********************

anityapakṣe samādhiḥ---

NyS_2,2.53: anavasthāyitve ca varṇopalabdhivat tadvikāropalabdhiḥ //

yathānavasthāyināṃ
varṇānāṃ śravaṇaṃ bhavatyevameṣāṃ vikāro
bhavatīti //

asaṃbandhādasamarthā| arthapratipādikā varṇopalabdhirna vikāreṇa saṃbandhādasamarthā yā gṛhyamāṇā varṇavikāramanumāpayediti, tatra yādṛgidam-- yathā gandhaguṇā pṛthivī evaṃ śabdasukhādiguṇāpīti. tādṛgetad bhavatīti/ naca varṇopalabdhirvarṇanivṛttau varṇāntaraprayogasya nirvartikā, yo 'yamivarṇanivṛttau yakārasya prayogaḥ yadyayamivarṇopalabdhyā nirvartate tadā tatropalabhyamāna ivarṇo yatvamāpadyate iti gṛhyeta ?, tasmādvarṇopalabdhiraheturvarṇavikārasyeti // 53 //

********************** NySBh_2,2.54 **********************

NyS_2,2.54: vikāradharmitve nityatvābhāvāt kālāntare 'vikāropapatteścāpratiṣedhaḥ //

"taddharmavikalpāt" iti na yuktaḥ pratiṣedhaḥ-- na khalu vikāradharmakaṃ kiñcid nityamupalabhyate iti/ "varṇopalabdhivat" iti ( ca ) na yuktaḥ pratiṣedhaḥ-- avagrahe hi 'dadhi atra' iti prayujya ciraṃ sthitvā tataḥ saṃhitāyāṃ prayuṅkte-- 'dadhyatra' iti. ciranivṛtte cāyamivarṇe yakāraḥ prayujyamānaḥ kasya vikāra iti pratīyate ? |

kāraṇābhāvāt kāryābhāva ityunayogaḥ prasajyate iti // 54 //

********************** NySBh_2,2.55 **********************

itaśca varṇavikārānupapattiḥ---

NyS_2,2.55: prakṛtyaniyamād varṇavikārāṇām //

ikārasthāne yakāraḥ śrūyate. yakārasthāne khalvikāro vidhīyate--

vidhyati ( iti ), tad yadi syāt prakṛtivikārabhāvo
varṇānām ? tasya prakṛtiniyamaḥ syāt-- dṛṣṭo
vikāradharmitve prakṛtiniyama iti // 55 //

********************** NySBh_2,2.56 **********************

NyS_2,2.56: aniyame niyamād nāniyamaḥ //

yoyaṃ prakṛteraniyama uktaḥ sa niyataḥ | yathāviṣayaṃ vyavasthitaḥ-- niyatatvānniyama iti bhavati, evaṃ satyaniyamo nāsti. tatra

yaduktam--
"prakṛtyaniyamāt"
iti etadayuktamiti // 56 //

********************** NySBh_2,2.57 **********************

NyS_2,2.57: niyamāniyamavirodhādaniyame niyamāccāpratiṣedhaḥ //

niyama ityatrārthābhyanujñā. aniyama iti tasya pratiṣedhaḥ. anujñātatiṣiddhayośca vyāghātādanarthāntaratvaṃ na bhavati. aniyamaśca niyatatvād niyamo na bhavatīti| nātrārthasya tathābhāvaḥ pratiṣidhyate, kiṃ tarhi ?. tathābhūtasyārthasya

niyamaśabdenābhidhīyamānasya niyatatvād
niyamaśabda evopapadyate, soyaṃ niyamādaniyame
pratiṣedho na bhavatīti // 57 //

********************** NySBh_2,2.58 **********************

na ceyaṃ varṇavikāropapattiḥ pariṇāmāt kāryakāraṇabhāvādvā, kiṃ tarhi ?---

NyS_2,2.58: guṇāntarāpattyupamardahrātavṛddhileśaśleṣebhyastu vikāropapattervarṇavikārāḥ //

sthānyādeśabhāvādaprayoge prayogo vikāraśabdārthaḥ sa bhidyate-- guṇānatarāpattiḥ = udāttasyānudatta ityevamādiḥ, upamarde nāma ekarūpanivṛttau rūpāntaropajanaḥ, hrāsaḥ | dīrghasya hrāsvaḥ, vṛddhiḥ | hrasvasya dīrghaḥ tayorvāplutaḥ, leśaḥ | lāghavam 'staḥ' ityastervikāraḥ, śleṣaḥ |

āgamaḥ prakṛteḥ pratyayasya vā, ete eva viśeṣāḥ
vikārā iti ete evādeśāḥ. ete cedvikārā
upapadyante tarhi varṇavikārā iti // 58 //

********************** NySBh_2,2.59 **********************

NyS_2,2.59: te vibhaktyantāḥ padam //

yathādarśanaṃ vikṛtā varṇā vibhaktyantāḥ padasaṃjñā bhavanti/ vibhaktirdvayī-- nāmikī ākhyātikī ca 'brāhmaṇaḥ' 'pacatītyudāharaṇam| upasarganipātāstarhi na padasaṃjñāḥ lakṣaṇāntaraṃ vācyamiti, śiṣyate ca khalu nāmikyā vibhakteravyayāllopastayoḥ

padasaṃjñārthamiti|
padenārthasaṃpratyaya iti
prayojanam // 59 //

********************** NySBh_2,2.60 **********************

nāmapadaṃ cādhikṛtya parīkṣā-- gauriti ( nāma ) padaṃ khalu. idamudāharaṇam--- tadarthe

NyS_2,2.60: vyaktyākṛtijātisaṃnidhāvupacārāt saṃśayaḥ //

avinābhāvavṛttiḥ saṃnidhiḥ, avinābhāvena
vartamānāsu vyaktyākṛtijātiṣu gauriti
prayujyate tatra na jñāyate-- kimanyatamaḥ padārthaḥ ? uta sarvaḥ ? iti // 60 //

********************** NySBh_2,2.61 **********************

śabdasya prayogasāmarthyāt padārthāvadhāraṇaṃ tasmāt---

NyS_2,2.61: yāśabdasamūhatyāgaparigrahasaṃkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktāvupacārād vyaktiḥ //

vyaktiḥ padārthaḥ, kasmāt ?. yāśabdaprabhṛtīnāṃ vyaktāvupacārāt| upacāraḥ | prayogaḥ, 'yā gaustiṣṭhati yā gaurniṣaṇṇā' iti. nūdaṃ vākyaṃ jāterabhidhāyakam-- abhedāt. bhedāttu dravyābhidhāyakam, 'gavāṃ samūhaḥ' iti bhedād dravyābhidhānaṃ. na jāteḥ-- abhedāt, 'vaidyāya gāṃ dadātīti dravyasya tyāgo. na jāteḥ-- amūrtatvāt pratikramānukramānupapatteśca, parigrahaḥ | svatvenābhisaṃbandhaḥ 'kauṇḍinyasya gauḥ' 'brāhmaṇasya gauḥ' iti dravyābhidhona dravyabhedāt saṃbandhabheda ityupapannam. abhinnā tu jātiriti, saṃkhyā-- 'daśa gāvo viṃśatirgāvaḥ' iti bhinnaṃ dravyaṃ saṃkhyāyate. na jātiḥ-- abhedāditi, vṛddhiḥ | kāraṇavato dravyasyāvayavopacayaḥ-- 'avardhata gauḥ' iti. niravayavā tu jātiriti, etenāpacayo vyākhyātaḥ, varṇaḥ-- 'śuklā gauḥ kapilā gauḥ' iti dravyasya guṇayogo na sāmānyasya, samāsaḥ-- 'gohitaṃ gosukham' iti dravyasya sukhādiyogo na jāteriti, anubandhaḥ-- sarūpaprajananasantānaḥ-- 'gaurgāṃ janayatīti tad utpattidharmatvād dravye yuktaṃ. na jātau-- viparyayāditi| dravyaṃ vyaktiriti hi nārthāntaram // 61 //

********************** NySBh_2,2.62 **********************

asya pratiṣedhaḥ---

NyS_2,2.62: na tadanavasthānāt //

na vyaktiḥ padārthaḥ, kasmāt ? anavasthānāt, yāśabdaprabhṛtibhiryo viśeṣyate sa gośabdārthaḥ-- 'yā gaustiṣṭhati yā gaurniṣaṇṇā'

iti na dravyamātramaviśiṣṭaṃ jātyā vinābhidhīyate '
kiṃ tarhi ?. jātiviśiṣṭaṃ. tasmānna vyaktiḥ padārthaḥ/
evaṃ samūhādiṣu draṣṭavyam // 62 //

********************** NySBh_2,2.63 **********************

yadi na vyaktiḥ padārthaḥ kathaṃ tarhi vyaktāvupacāra iti ?. nimittād atadbhāve 'pi tadupacāro dṛśyate khalu---

NyS_2,2.63: sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśākaṭānnapuruṣeṣvatadbhāve 'pi tadupacāraḥ //

atadbhāvepi tadupacāra iti | atacchabdasya tena śabdenābhidhānamiti, sahacaraṇāt-- 'yaṣṭikāṃ bhojaya' iti yaṣṭikāsahacarito brāhmaṇo 'bhidhīyate iti, sthānāt-- 'mañcāḥ krāśantīti mañcasthāḥ puruṣā abhidhīyante, tādarthyāt-- kaṭārtheṣu vīraṇeṣu vyūhyamāneṣu 'kaṭaṃ karotīti bhavati, vṛttāt-- 'yamo rājā' 'kubero rājā' iti tadvadvartate iti, mānāt-- āḍhakena mitāḥ saktavaḥ 'āḍhakaṃ saktavaḥ' iti, dhāraṇāt-- tulayā dhṛtaṃ candanam 'tulā candanam' iti, sāmīpyāt-- 'gaṅgāyāṃ gāvaścarantīti deśo 'bhidhīyate saṃnikṛṣṭaḥ, yogāt-- kṛṣṇena rāgeṇa yuktaḥ śākaṭaḥ 'kṛṣṇaḥ' ityabhidhīyate, sādhanāt-- 'annaṃ prāṇāḥ' iti, ādhipatyāt-- 'ayaṃ puruṣaḥ kulam' 'ayaṃ gotram' iti|

tatrāyaṃ
sahacaraṇād yogād vā jātiśabdo vyaktau
prayujyate iti // 63 //

********************** NySBh_2,2.64 **********************

yadi 'gauḥ' ityasya padasya na vyaktirarthaḥ ? astu tarhi---

NyS_2,2.64: ākṛtis tadapekṣatvāt sattvavyavasthānasiddheḥ //

ākṛtiḥ padārthaḥ, kasmāt ?. padapekṣatvāt sattvavyavasthānasiddheḥ | sattvāvayavānāṃ tadavayavānāṃ ca niyato vyūha ākṛtiḥ tasyāṃ gṛhyamāṇāyāṃ sattvavyavasthānaṃ sidhyati-- 'ayaṃ gauḥ' 'ayamaśvaḥ' iti. nāgṛhyamāṇāyām. yasya grahaṇāt sattvavyavasthānaṃ sidhyati taṃ śabdo 'bhidhātumarhati | so 'syārtha iti // naitadupapadyate-- yasya jātyā yogastadatra jātiviśiṣṭamabhidhīyate-- 'gauḥ' iti. na cāvayavavyūhasya jātyā yogaḥ| kasya tarhi ?. niyatāvayavavyūhasya dravyasya, tasmād nākṛtiḥ padārthaḥ // 64 //

********************** NySBh_2,2.65 **********************

astu tarhi jātiḥ padārthaḥ---

NyS_2,2.65: vyaktyākṛtiyukte 'py aprasaṃgāt prokṣaṇādīnāṃ mṛdgavake jātiḥ //

jātiḥ padārthaḥ, kasmāt ?. vyaktyākṛtiyuktepi mṛdgavake prokṣaṇādīnāmaprasaṅgāditi = 'gāṃ prokṣaya' 'gāmānaya' 'gāṃ dehīti naitāni mṛdgavake prayujyante, kasmāt ?

jāterabhāvāt, asti hi tatra vyaktirasti
ākṛtiḥ, yadabhāvāt tatrāsaṃpratyayaḥ sa padārtha
iti // 65 //

********************** NySBh_2,2.66 **********************

NyS_2,2.66: nākṛtivyaktyapekṣatvājjātyabhivyakteḥ //

jāterabhivyaktiḥ ākṛtivyaktī apekṣate |
nāgṛhyamāṇāyāmākṛtau vyaktau ( ca ) jātimātraṃ
śuddhaṃ gṛhyate tasmānna jātiḥ padārtha iti // 66 //

********************** NySBh_2,2.67 **********************

na vai padārthena na bhavituṃ śakyam| kaḥ khalvidānīṃ padārtha iti ?---

NyS_2,2.67: vyaktyākṛtijātayastu padārthaḥ //

tuśabdo viśeṣaṇārthaḥ, kiṃ viśiṣyate ?. pradhānāṅgabhāvasyāniyamena padārthatvamiti. yadā hi bhedavivakṣā viśeṣagatiśca tadā vyaktiḥ pradhānamaṅgaṃ tu jātyākṛtī. yadā tu bhedo 'vivakṣitaḥ sāmānyagatiśca tadā jātiḥ pradhānamaṅgaṃ tu vyaktyākṛtī, tadetad

bahulaṃ prayogeṣu|
ākṛtestu pradhānabhāva
utprekṣitavyaḥ // 67 //

********************** NySBh_2,2.68 **********************

kathaṃ punarjñāyate nānā vyaktyākṛtijātaya iti ?. lakṣaṇabhedāt, tatra tāvat---

NyS_2,2.68: vyaktirguṇaviśeṣāśrayo mūrtiḥ //

vyajyate iti vyaktiḥ | indriyagrāhyeti. na sarvaṃ dravyaṃ vyaktiḥ, yo guṇaviśeṣāṇāṃ sparśāntānāṃ gurutvadhanatvadravatvasaṃskārāṇām avyāpinaḥ parimāṇasyāśrayo yathāsaṃbhavaṃ taddravyaṃ mūrtiḥ-- mūrchitāvayavatvāditi // 68 //

********************** NySBh_2,2.69 **********************

NyS_2,2.69: ākṛtirjātiliṅgākhyā //

yayā jātirjātiliṅgāni ca prakhyāyante tāmākṛtiṃ vidyāt. sā ca nānyā sattvāvayavānāṃ tadavayavānāṃ ca niyatād vyūhāditi| niyatāvayavavyūhāḥ khalu sattvāvayavā jātiliṅgam-- śirasā pādena gāmanuminvanti | niyate ca sattvāvayavānāṃ vyūhe sati gotvaṃ prakhyāyate iti|

anākṛtivyaṅgyāyāṃ jātau
'mṛt' 'suvarṇam' 'rajatam' ityevamādiṣvākṛtirnivartate |
jahāti padārthatvamiti // 69 //

********************** NySBh_2,2.70 **********************

NyS_2,2.70: samānaprasavātmikā jātiḥ //

yā samānāṃ buddhiṃ prasūte bhinneṣvadhikaraṇeṣu. yayā bahūni itaretarato na vyāvatente. yo 'rtho 'nekatra pratyayānuvṛttinimittaṃ tat sāmānyam, yacca keṣāṃ cidabhedaṃ keṣāñcid bhedaṃ karoti tat sāmānyaviśeṣo jātiriti // 70 //

// iti vātsyāyanīye nyāyabhāṣye dvitīyādhyāyasya dvitīyamāhnikaṃ samāptam //

// dvitīyādhyāyaśca samāptaḥ //

atha saṭīke nyāyabhāṣye tṛtīyādhyāyasya prathamamāhnikam

parīkṣitāni pramāṇāni prameyamidānīṃ parīkṣyate-- taccātmādīti ātmā vivicyate-- kiṃ dehendriyamanobuddhivedanāsaṃghātamātramātmā ? āho svit tavdyatiriktaḥ ? iti|
kutaḥ saṃśayaḥ ?, vyapadeśasyobhayathā siddheḥ, kriyākaraṇayoḥ kartrā saṃbandhasyābhidhānaṃ vyapadeśaḥ sa dvividhaḥ-- avayavena samudāyasya-- 'mūlairvṛkṣastiṣṭhati' 'stambhaiḥ prāsādo dhriyate' iti, anyenānyasya vyapadeśaḥ-- 'paraśunā vṛścati' 'pradīpena paśyati' (iti), asti cāyaṃ vyapadeśaḥ-- 'cakṣuṣā paśyati' 'manasā vijānāti' 'buddhyā vicārayati' 'śarīreṇa sukhaduḥkhamanubhavatīti, tatra nāvadhāryate-- kimavayavena samudāyasya |
dehādisaṃghātasya ? athānyenānyasya |
tavdyatiriktasya ? iti //

********************** NySBh_3,1.1 **********************

anyenāyamanyasya vyapadeśaḥ, kasmāt ?---

NyS_3,1.1: darśanasparśanābhyāmekārthagrahaṇāt //

darśanena yāvadartho gṛhītaḥ sparśanenāpi so 'rtho gṛhyate-- 'yamahamadrākṣaṃ cakṣuṣā taṃ sparśanenāpi spṛśāmi, iti. 'yaṃ cāspārkṣaṃ sparśanena taṃ cakṣuṣā paśyāmīti ekaviṣayau cermā pratyayau ekakartṛkau pratisaṃdhīyete. na ca saṃghātakartṛkau. na (vā) indriyeṇaikakartṛkau, tad yo 'sau cakṣuṣā tvagindriyeṇa caikārthasya grahītā bhinnanimittau ananyakartṛkau pratyayau samānaviṣayau pratisaṃdadhāti so 'rthāntarabhūta ātmā|
kathaṃ punarnendriyeṇaikakartṛkau ?. indriyaṃ khalu svaṃ svaṃ viṣayagrahaṇam ananyakartṛkaṃ pratisaṃdhātumarhati nendriyāntarasya viṣayāntaragrahaṇamiti|
kathaṃ na saṃghātakartṛkau ?. ekaḥ khalvayaṃ bhinnanimittau svātmakartṛkau pratyayau pratisaṃhitau vedayate na saṃghātaḥ, kasmāt ?. anivṛttaṃ hi saṃghāte pratyekaṃ viṣayāntaragrahaṇasyāpratisaṃdhānam indriyāntareṇeveti // 1 //

********************** NySBh_3,1.2 **********************

NyS_3,1.2: na viṣayavyavasthānāt //

na dehādisaṃghātādanyaścetanaḥ, kasmāt ?. viṣayavyavasthānāt | vyavasthitaviṣayāṇīndriyāṇi-- cakṣuṣy asati rūpaṃ na gṛhyate sati ca gṛhyate. yacca yasminn asati na bhavati sati ( ca ) bhavati tasya taditi vijñāyate, tasmād rūpagrahaṇaṃ cakṣuṣaḥ cakṣū rūpaṃ paśyati, evaṃ ghrāṇādiṣvapīti| tānīndriyāṇīmāni svasvaviṣayagrahaṇāt cetanāni-- indriyāṇāṃ bhāvābhāvayorviṣayagrahaṇasya tathābhāvāt, evaṃ sati kimanyena cetanena //. saṃdigdhatvādahetuḥ| yo 'yamindriyāṇāṃ bhāvābhāvayorviṣayagrahaṇasya tathāl̃āvaḥ sa kiṃ cetanatvāt ? āhosvit cetanopakaraṇānāṃ grahaṇanimittatvāt ? iti saṃdihyate, cetanopakaraṇatve 'pīndriyāṇāṃ grahaṇanimittatvād bhavitumarhati // 2 //

********************** NySBh_3,1.3 **********************

yaccoktam--"viṣayavyavasthānāt" iti---

NyS_3,1.3: tadvyavasthānādevātmasadbhāvādapratiṣedhaḥ //

yadi khalvekamindriyamavyavasthitaviṣayaṃ sarvajñam | sarvaviṣayagrāhi cetanaṃ syāt kastato 'nyaṃ cetanamanumātuṃ śaknuyāt, yasmāttu vyavasthitaviṣayāṇīndrinayāṇi tasmāt tebhyo 'nyaścetanaḥ sarvajñaḥ |

sarvaviṣayagrāhī viṣayavyavasthitim atīto 'numīyate, tatredaṃ pratyabhijñānam apratyākhyeyaṃ cetanavṛttamudāhriyate-- rūpadarśī khalvayaṃ rasaṃ gandhaṃ vā pūrvagṛhītamanuminoti. gandhaprativedī ca rūparasāv anuminoti. evaṃ viṣayaśeṣepi vācyam|
rūpaṃ dṛṣṭvā gandhaṃ jighrati. ghrātvā ca gandha rūpaṃ paśyati. tadevamaniyataparyāyaṃ sarvaviṣayagrahaṇam ekacetanādhikaraṇam ananyakartṛkaṃ pratisaṃdhatte, pratyakṣānumānāgamasaṃśayān pratyayāṃśca nānāviṣayān svātmakartṛkān pratisaṃdadhāti pratisaṃdhāya vedayate, sarvārthaviṣayaṃ ca śāstraṃ pratipadyate. arthamaviṣayabhūtaṃ śrotrasya, kramabhāvino varṇān śrutvā padavākayabhāvaṃ pratisaṃdhāya śabdārthavyavasthāṃ ca budhyamāno 'nekaviṣayamarthajātamagrahaṇīyamekaikenendriyeṇa gṛhṇāti, seyaṃ sarvajñasya jñeyāvyavasthānupadaṃ na śakyā parikramitum|
ākṛtimātraṃ tūhāhṛtam, tatra yaduktam-- 'indriyacaitanye sati kimanyena cetanena' ( iti ) tadayuktaṃ bhavati // 3 //

********************** NySBh_3,1.4 **********************

itaśca dehādivyatirikta ātmā na dehādisaṃghātamātram---

NyS_3,1.4: śarīradāhe pātakābhāvāt //

śarīragrahaṇena śarīrendriyabuddhivedanāsaṃghātaḥ prāṇibhūto gṛhyate, prāṇibhūtaṃ śarīraṃ dahataḥ prāṇihiṃsākṛtapāpaṃ pātakamityucyate. tasyābhāvaḥ-- tatphalena karturasaṃbandhāt akartuśca saṃbandhāt |
śarīrendriyabuddhivedanāprabandhe khalvanyaḥ saṃghāta utpadyate 'nyo nirudhyate. utpādanirodhasaṃtatibhūtaḥ prabandho nānyatvaṃ bādhate-- dehādisaṃghātasyānyatvādhiṣṭhānatvāt. anyatvādhiṣṭhāno hyasau prakhyāyate iti, evaṃ sati yo dehādisaṃghātaḥ prāṇibhūto hiṃsā karoti nāsau hiṃsāphalena saṃbadhyate. yaśca saṃbadhyate na tena hiṃsā kṛtā, tadevaṃ sattvabhede kṛtahānamakṛtābhyāgamaḥ prasajyate, sati ca sattvotpāde. sattvanirodhe cākarmanimittaḥ sattvasargaḥ prāpnoti tatra muktyartho brahmacaryavāso na syāt|
tad yadi dehādisaṃghātamātraṃ sattvaṃ syāt śarīradāhe pātakaṃ na bhavet. aniṣṭaṃ caitat. tasmād dehādisaṃghātavyatirikta ātmā nitya iti // 4 //

********************** NySBh_3,1.5 **********************

NyS_3,1.5: tadabhāvaḥ sātmakapradāhepi tannityatvāt //

yasyāpi nityenātmanā sātmakaṃ śarīraṃ dahyate tasyāpi śarīradāhe pātakaṃ na bhaved dagdhuḥ, kasmāt ?. nityatvādātmanaḥ, na jātu kaścit nityaṃ hiṃsitumarhati, atha hiṃsyate ?. nityatvamasya na bhavati, seyamekasmin pakṣe hiṃsā niṣphalā. anyasmiṃstv anupapanneti // 5 //

********************** NySBh_3,1.6 **********************

NyS_3,1.6: na kāryāśrayakartṛvadhāt //

na brūmaḥ-- nityasya sattvasya vadho hiṃsā api tvanucchitidharmakasya sattvasya kāryāśrayasya śarīrasya svaviṣayopalabdheśca kartṝṇāmindriyāṇāmupaghātaḥ | pīḍā vaikalyalakṣaṇaḥ prabandhocchedo vā pramāpaṇalakṣaṇo ca vadho hiṃseti, kāryaṃ tu sukhaduḥkhasaṃvedanaṃ tasyāyatanam adhiṣṭhānam | āśrayaḥ śārīram. kāryāśrayasya śarīrasya svaviṣayopalabdheśca kartṝṇāmindriyāṇāṃ vadho hiṃsā na nityasyātmanaḥ, tatra yaduktam--- "tadabhāvaḥ sātmakapradāhepi tannityatvāt 5" iti etadayuktam| yasya sattvocchedo hiṃsā tasya kṛtahānamakṛtābhyāgamaśceti doṣaḥ| etāvaccaitat syāt-- sattvocchedo vā hiṃsā anucchittidharmakasya sattvasya kāryāśrayakartṛvadho vā. na kalpāntaramasti. sattvocchedaśca pratiṣiddhaḥ, tatra kimanyaccheṣam ? yathābhūtamiti| atha vā "kāryāśrayakartṛvadhāt" iti kāryāśrayaḥ | dehendriyabuddhisaṃghāto nityasyātmanaḥ tatra sukhaduḥkhapratisaṃvedanaṃ tasyādhiṣṭhānam | āśrayaḥ utadāyatanaṃ tad bhavati na tato 'nyaditi sa eva kartā-- tannimittā hi sukhaduḥkhasaṃvedanasya nirvṛttirna tamantareṇeti. tasya vadhaḥ = upaghātaḥ |

pīḍā pramāpaṇaṃ vā hiṃsā na nityatvenātmocchedaḥ,
tatra yaduktam--
"tadabhāvaḥ sātmakapradāhepi tannityatvāt" (iti) etanneti // 6 //

********************** NySBh_3,1.7 **********************

itaśca dehādivyatirikta ātmā---

NyS_3,1.7: savyadṛṣṭasyetareṇa pratyabhijñānāt //

pūrvaparayorvijñānayorekaviṣaye pratisaṃdhijñānaṃ pratyabhijñānam-- 'tamevaitarhi paśyāmi yamajñāsiṣam' 'sa evāyamarthaḥ' iti, savyena cakṣuṣā dṛṣṭasyetareṇāpi cakṣukṣā pratyaṃbhijñānāt-- 'yamadrākṣaṃ tamevaitarhi paśyāmi' iti| indriyacaitanye tu nānyadṛṣṭamanyaḥ pratyabhijānātīti pratyabhijñānānupapattiḥ, asti tvidaṃ pratyabhijñānaṃ tasmādindriyavyatiriktaścetanaḥ // 7 //

********************** NySBh_3,1.8 **********************

NyS_3,1.8: naikasminnāsāsthivyavahite dvitvābhimānāt //

ekamidaṃ cakṣuḥ madhye

nāsāsthivyavahitaṃ tasyāntau gṛhyamāṇau
dvitvābhimānaṃ prayojayataḥ madhyavyavahitasya
dīrghasyeva // 8 //

********************** NySBh_3,1.9 **********************

NyS_3,1.9: ekavināśe dvitīyāvināśād naikatvam //

ekasminnupahate
coddhṛte vā vakṣuṣi dvitīyamavatiṣṭhate cakṣurviṣayagrahaṇaliṅgaṃ
tasmādekasya vyavadhānānupapattiḥ // 9 //

********************** NySBh_3,1.10 **********************

NyS_3,1.10: avayavanāśe 'py avayavyupalabdherahetuḥ //

"ekavinośe

dvitīyāvināśāt"
ityahetuḥ, kasmāt ?. vṛkṣasya hi kāsu cicchākhāsu
cchinnāsūpalabhyate eva vṛkṣaḥ // 10 //

********************** NySBh_3,1.11 **********************

NyS_3,1.11: dṛṣṭāntavirodhādapratiṣedhaḥ //

na kāraṇadravyavibhāge kāryadravyamavatiṣṭhate-- nityatvaprasaṅgāt, bahuṣvavayaviṣu yamya kāraṇāni vibhaktāni tasya vināśaḥ yeṣāṃ kāraṇāny avibhaktāni tāny avatiṣṭhante/ atha vā dṛśyamānārthavirodho dṛṣṭāntavirodhaḥ-- mṛtasya hi śaraḥkapāle dvāv avaṭau nāsāsthivyavahitau cakṣuṣaḥ sthāne bhedena gṛhyete na caitad ekasmin nāsāsthivyavahite saṃbhavati, atha caikavināśasyāniyamād dvāvimāvārthau tau ca pṛthagāvaraṇopaghātau anumīyete-- vibhinnāviti| avapīḍanāccaikasya cakṣuṣo raśmiviṣayasaṃnikarṣasya bhedād

dṛśyabheda ivava gṛhyate taccaikatve virudhyate,
avapīḍananivṛttau cābhinnapratisaṃdhānamiti,
tasmādekasya vyavadhānānupapattiḥ // 11 //

********************** NySBh_3,1.12 **********************

anumīyate cāyaṃ dehādisaṃghātavyatiriktaścetana iti---

NyS_3,1.12: indriyāntaravikārāt //

kasyacidamlaphalasya gṛhītatadrasasāhacarye rūpe gandhe vā kena cidindriyeṇa gṛhyamāṇe rasanasyendriyāntarasya

vikāro rasānusmṛtau rasagardhipravartito
dantodakasaṃplavabhūto gṛhyate tasyendriyacaitanye 'nupapattiḥ--
nānyadṛṣṭamanyaḥ smarati // 12 //

********************** NySBh_3,1.13 **********************

NyS_3,1.13: na smṛteḥ smartavyaviṣayatvāt //

smṛtirnāma dharmo nimittādutpadyate, tasyāḥ
smartavyo viṣayaḥ tatkṛta indriyāntaravikāro
nātmakṛta iti // 13 //

********************** NySBh_3,1.14 **********************

NyS_3,1.14: tadātmaguṇasadbhāvādapratiṣedhaḥ //

tasyā ātmaguṇatve sati sadbhāvādapratiṣedha ātmanaḥ = yadi smṛtirātmaguṇaḥ evaṃ sati smṛtirupapadyate-- nānyadṛṣṭamanyaḥ smaratīti| indriyacaitanye tu nānākartṛkāṇāṃ viṣayagrahaṇānām apratisaṃdhānam. pratisaṃdhāne vā viṣayavyavasthānupapattiḥ/ ekastu cetano 'nekārthadarśī bhinnanimittaḥ pūrvadṛṣṭamarthaṃ smaratīti| ekasyānekārthadarśino darśanapratisaṃdhānāt smṛterātmaguṇatve sati sadbhāvaḥ, viparyaye cānupapattiḥ, smṛtyāśranayāḥ prāṇabhṛtāṃ sarve vyavahārāḥ/ātmaliṅgamudāharaṇamātramindriyāntaravikāra iti // 14 //

********************** NySBh_3,1.15 **********************

NyS_3,1.15: aparisaṃkhyānācca smṛtiviṣayasya //

aparisaṃkhyāya ca smṛtiviṣayamidamucyate-- "na smṛteḥ smartavyaviṣayatvāt13" iti, yeyaṃ smṛtiragṛhyamāṇe 'rthe-- 'ajñāsiṣamahamamumartham 1' iti etasyā jñātṛjñānaviśiṣṭaḥ pūrvajñātortho viṣayo nārthamātram. 'jñātavānahamamumartham2' 'asāvartho mayā jñātaḥ 3' 'asmiṃnnarthe mama jñānamabhūt 4' iti. caturvidhametadvākyaṃ smṛtiviṣayajñāpakaṃ samānārtham | sarvatra khalu jñātā jñānaṃ jñeyaṃ ca gṛhyate| atha pratyakṣe 'rthe yā smṛtistayā trīṇi jñānāni ekasminnarthe pratisaṃdhīyante samānakartṛkāṇi na nānākartṛkāṇi nākartṛkāṇi, kiṃ tarhi ?. ekakartṛkāṇi| 'adrākṣamamumarthaṃ yamevaitarhi paśyāmi' adrākṣamiti darśanaṃ darśanasaṃvicca-- na khalvasaṃvidite svedarśane syādetat-- adrākṣamiti. te khalvete dve jñāne. 'yamevaitarhi paśyāmīti tṛtīyaṃ jñānam. evamekorthastribhirjñānairyujyamāno nākartṛko na nānākartṛkaḥ, kiṃ tarhi ?. ekakartṛka iti, so 'yaṃ smṛtiviṣayo 'parisaṃkhyāyamāno vidyamānaḥ prajñāto 'rthaḥ pratiṣidhyate-- 'nāstyātmā-- smṛteḥ smartavyaviṣayatvāt' iti| na cedaṃ smṛtimātraṃ smartavyamātraviṣayaṃ vā, idaṃ khalu jñānapratisaṃdhānavat smṛtipratisaṃdhānam/ ekasya sarvaviṣayatvāt = eko 'yaṃ jñātā sarvaviṣayaḥ svāni jñānāni pratisaṃdhatte-- 'amumarthañjñāsyāmi' amumarthaṃ vijānāmi' 'amumarthamajñāsiṣam' amumarthaṃ jijñāsamānaściram ajñātvādhyavasyati-- 'ajñāsiṣam' iti, evaṃ smṛtimapi trikālaviśiṣṭāṃ susmūrṣāviśiṣṭāṃ ca pratisaṃdhatte| saṃskārasaṃtatimātre tu sattve utpadyotpadya saṃskārāstirobhavanti, sa nāstyekopi saṃskāro yastrikālaviśiṣṭaṃ jñānaṃ smṛtiṃ cānubhavet. na cānubhavamantareṇa jñānasya smṛteśca pratisaṃdhānam ahaṃ mama iti cotpadyate dehāntaravat, ato 'numīyate--

astyekaḥ sarvaviṣayaḥ ( yaḥ ) pratidehaṃ svajñānaprabandhaṃ
smṛtiprabandhaṃ ca pratisaṃdhatte iti. yasya dehāntareṣu
vṛtterabhāvānna pratisaṃdhānaṃ bhavatīti // 15 //

********************** NySBh_3,1.16 **********************

NyS_3,1.16: nātmapratipattihetūnāṃ manasi saṃbhavāt //

na dehādisaṃghātavyatirikta ātmā, kasmāt ?. ātmapratipattihetūnāṃ manasi saṃbhavāt = "darśanasparśanābhyāmekārthagrahaṇāt 1 "ityevamādīnām ātmapratipādakānāṃ

hetūnāṃ manasi saṃbhavacaḥ-- yato mano
hi sarvaviṣayamiti, tasmānna śarīrendriyamanobuddhisaṃghātavyatirikta
ātmeti // 16 //

********************** NySBh_3,1.17 **********************

NyS_3,1.17: jñāturjñānasādhanopapatteḥ saṃjñābhedamātram //

jñātuḥ khalu jñānasādhanānyupapadyante-- 'cakṣuṣā paśyati' 'ghrāṇena jighrati, 'sparśanena spṛśati' evaṃ mantuḥ sarvaviṣayasya matisādhanam antaḥkaraṇabhūtaṃ sarvaviṣayaṃ vidyate yenāyaṃ manyate iti, evaṃ sati jñātaryātmasaṃjñā na mṛṣyate manaḥsaṃjñābhyanujñāyate. manasi ca manaḥsaṃjñā na mṛṣyate matisādhanasaṃjñā mṛṣyate, tadidaṃ saṃjñābhedamātraṃ nārthe vivāda iti| pratyākhyāne vā sarvendriyavilopaprasaṅgaḥ | atha mantuḥ sarvaviṣayasya matisādhanaṃ

sarvaviṣayaṃ pratyākhyāyate-- nāstīte ? evaṃ
rūpādigrahaṇasādhanānyapi na santīti sarvendriyavilopaḥ
prasajyate iti // 17 //

********************** NySBh_3,1.18 **********************

NyS_3,1.18: niyamaśca niranumānaḥ //

yo 'yaṃ niyama iṣyate-- rūpādigrahaṇasādhanāny asya santi matisādhanaṃ sarvaviṣayaṃ nāstīti. ayaṃ niyamo niranumānaḥ-- nātrānumānamasti yena niyamaṃ pratipadyāmahe iti| rūpādibhyaśca viṣayāntaraṃ sukhādayastadupalabdhau karaṇāntarasadbhāvaḥ, yathā cakṣuṣā gandho na gṛhyate iti karaṇāntaraṃ ghrāṇam evaṃ cakṣurghrāṇābhyāṃ raso na gṛhyate iti karaṇāntaraṃ rasanam evaṃ śeṣeṣvapi, tathā cakṣurādibhiḥ, sukhādayo na gṛhyante iti karaṇāntareṇa bhavitavyaṃ tacca jñānāyaugapadyaliṅgam, yacca sukhādyupalabdhau karaṇā tacca jñānāyaugapadyaliṅgam | tasyendriyamindriyaṃ prati saṃnidherasaṃnidherna

yugapat jñānānyutpadyante iti, tatra yudaktam--
"ātmapratipattihetūnāṃ manasi saṃbhavāt 16"
iti tadayuktam // 18 //

********************** NySBh_3,1.19 **********************

kiṃ punarayaṃ dehādisaṃghātādanyo nityaḥ ? utānityaḥ ? / kutaḥ saṃśayaḥ ?, ubhayathā dṛṣṭatvāt saṃśayaḥ-- vidyamānamubhayathā bhavati nityamanityaṃ ca, pratipādite cātmasadbhāve saṃśayānivṛtteriti/ ātmasadbhāvahetubhirevāsya prāgdehabhedādavasthānaṃ siddham ūrdhvamapi dehabhedādavatiṣṭhate/ kutaḥ ?---

NyS_3,1.19: pūrvābhyastasmṛtyanubandhājjātasya harṣabhayaśokasaṃpratipatteḥ //

jātaḥ khalvayaṃ kumāro 'smin janmany agṛhīteṣu harṣabhayaśokahetuṣu harṣabhayaśokān pratipadyate liṅgānumeyān, te ca smṛtyanubandhādutpadyante nānyathā. smṛtyanubandhaśca pūrvābhyāsamantareṇa

na bhavati. pūrvābhyāsaśca pūrvajanmani sati
nānyathā iti sidhyatyetat-- avatiṣṭhate 'yamūrdhvam
( prāk ca ) śarīrabhedāditi // 19 //

********************** NySBh_3,1.20 **********************

NyS_3,1.20: padmādiṣu prabodhasaṃmīlanavikāravattadvikāraḥ //

yathā padmādiṣv anityeṣu
prabodhaḥ saṃmīlanaṃ ( ca ) vikāro bhavati.
evamanityasyātmano harṣabhayaśokasaṃpratipattirvikāraḥ syāt //

hetvabhāvādayuktam | anena hetunā padmādiṣu prabodhasaṃmīlanavikāravad anityasyātmano harṣādisaṃpratipattiriti nātrodāharaṇasādharmyāt sādhyasādhanaṃ heturna vaidharmyādasti, hetvabhāvāt-- asaṃbaddhārthakamapārthakamucyate iti| dṛṣṭāntācca harṣādinimittasyānivṛttiḥ | yā ceyamāseviteṣu viṣayeṣu harṣādisaṃpratipattiḥ smṛtyanubandhakṛtā pratyātmaṃ gṛhyate seyaṃ padmādisaṃmīlanadṛṣṭāntena na nivartate. yathā ceyaṃ na nivartate tathā jātamātrasyāpīti|

kriyājātaśca parṇavibhāgasaṃyogaḥ
prabodhasaṃmīlane. kriyāhetuśca kriyānumeyaḥ,
evaṃ ca satikiṃ dṛṣṭāntena pratiṣidhyate ? // 20 //

********************** NySBh_3,1.21 **********************

atha nirnimittaḥ padmādiṣu prabodhasaṃmīlanavikāra iti matam evamātmanopi harṣādisaṃpratipattiriti ? tacca---

NyS_3,1.21: noṣṇaśītavarṣakālanimittatvāt pañcātmakavikārāṇām //

uṣṇādiṣu satsu bhāvād asatsvabhāvād tannimittāḥ pañcabhūtānugraheṇa nirvṛttānāṃ padmādīnāṃ prabodhasaṃmīlanavikārā iti narnimittāḥ, evaṃ harṣādayopi vikārā nimittād bhavitumarhanti na nimittamantareṇa. na cānyat pūrvābhyastasmṛtyanubandhād nimittamastīti/ na cotpattinirodhakāraṇānumānamātmanaḥ-- adṛṣṭāntāt|

na harṣādīnāṃ nimittamantareṇotpattiḥ/
noṣṇādivad nimittāntaropādānaṃ
harṣādīnāmdva tasmādayuktametat // 21 //

********************** NySBh_3,1.22 **********************

itaśca nitya ātmā---

NyS_3,1.22: pretyāhārābhyāsakṛtāt stanyābhilāṣāt //

jātamātrasya vatsasya pravṛttiliṅgaḥ stanyābhilāṣo gṛhyate sa ca nāntareṇāhārābhyāsam| kayā yuktyā ?, dṛśyate hi śarīriṇāṃ kṣudhā pīḍyamānānāmāhārābhyāṃsakṛtāt smaraṇānubandhādāhārābhilāṣaḥ, na ca pūrvaśarīrābhyāsamantareṇāsau jātamātrasyopapadyate, tenānumīyatebhūtapūrvaṃ śarīram yatrānenāhāro 'bhyasya iti, sa khalvayamātmā pūrvaśarīrāt pretya śarīrāntaramāpannaḥ kṣutpīḍitaḥ pūrvābhyastamāhāramanusmaran

stanyamabhilaghati, tasmānna dehabhedādātmā
bhidyate
ubhavatyevordhvaṃ dehabhedāditi // 22 //

********************** NySBh_3,1.23 **********************

NyS_3,1.23: ayaso 'yaskāntābhigamanavattadupasarpaṇam //

yathā khalv ayo 'bhyāsamantareṇāyaskāntamupasarpati evamāhārābhyāsamantareṇa bālaḥ stanyamabhilaṣati // 23 //

********************** NySBh_3,1.24 **********************

kimidamayaso 'yaskāntābhigamanaṃ nirnimittam ? artha nimittāt ? iti, nirnimittaṃ tāvat--

NyS_3,1.24: nānyatra pravṛttyabhāvāt //

yadi nirnimittam ? loṣṭādayopyayaskāntamupasarpayeyuḥ-- na jātu niyame kāraṇamastīti| atha nimittāt ?. tat kenopalabhyate ? iti, kriyāliṅgaḥ kriyāhetuḥ kriyāniyamaliṅgaśca kriyāniyamahetuḥ tenānyatra pravṛttyabhāvaḥ| bālasyāpi niyatamupasarpaṇaṃ kriyopalabhyate. na ca stanyābhilāṣaliṅgam anyadāhārābhyāsakṛtāt smaraṇānubandhāt, nimittaṃ dṛṣṭāntenopapādyate. na cāsati nimitte kasya cidutpattiḥ, na dṛṣṭānto dṛṣṭamabhilāṣahetuṃ bādhate, tasmādayaso 'skāntābhigamanamadṛṣṭānta iti| ayasaḥ khalvapi nānyatra pravṛttirbhavati | na jātvayo loṣṭamupasarpati| kiṅkṛtosya niyamaḥ ? iti, yadi kāraṇaniyamāt sa ca kriyāniyamaliṅgaḥ, evaṃ bālasyāpi niyataviṣayo 'bhilāṣaḥ

kāraṇaniyamād bhavitumarhati, tacca kāraṇamabhyastasmaraṇam
anyedveti dṛṣṭena viśiṣyate |
dṛṣṭo hi śarīriṇāmabhyastasmaraṇādāhārābhilāṣa
iti // 24 //

********************** NySBh_3,1.25 **********************

itaśca nitya ātmā, kasmāt ?---

NyS_3,1.25: vītarāgajanmādarśanāt //

sarāgo jāyate ityarthādāpadyate, ayaṃ jāyamāno rāgānuviddho jāyate. rāgasya pūrvānubhūtaviṣayānucintanaṃ yoniḥ. pūrvānubhavaśca viṣayāṇāṃ pūrvasmin janmani śarīramantareṇa nopapadyate. soyamātmā pūrvaśarīrānubhūtān viṣayān anusmaran teṣu teṣu rajyate. tathā cāyaṃ dvayorjanmanoḥ pratisandhiḥ, evaṃ pūrvaśarīrasya pūrvatareṇa

pūrvataraśarīrasya pūrvatamena ityādinānādiścetanasya
śarīrayogaḥ anādiśca rāgānubandha iti
siddhaṃ nityatvamiti // 25 //

********************** NySBh_3,1.26 **********************

kathaṃ punarjñāyate-- pūrvaviṣayānucintanajanito jātasya rāgaḥ na punaḥ---

NyS_3,1.26: saguṇadravyotpattivattdutpattiḥ ? //

yathotpattidharmakasya dravyasya guṇāḥ kāraṇata
utpadyante tathotpattidharmakasyātmano rāgaḥ kutaścidutpadyate/
atrāyamuditānuvādo nidarśanārthaḥ // 26 //

********************** NySBh_3,1.27 **********************

NyS_3,1.27: na saṃkalpanimittatvādrāgādīnām //

na khalu saguṇadravyotpattivad utpattirātmano rāgasya ca| kasmāt ?. saṃkalpanimittatvādrāgādīnām | ayaṃ khalu prāṇināṃ viṣayān āsevamānānāṃ saṃkalpajanito rogo gṛhyate. saṃkalpaśca pūrvānubhūtaviṣayānucintanayoniḥ tenānumīyate-- jātasyāpi pūrvānubhūtārthacintanakṛto rāga iti| ātmotpādādhikaraṇāttu rāgotpattirbhavantī saṃkalpādanyasmin rāgakāraṇe sati vācyā kāryadravyaguṇavat, na cātmotpādaḥ siddhaḥ nāpi saṃkalpādanyad rāgakāraṇamasti, tasmādayuktam-- 'saguṇadravyotpattivattayorutpattiḥ' iti| athāpi

saṃkalpādanyad rāgakāraṇaṃ dharmādharmalakṣaṇamadṛṣṭamupādīyate
tathāpi pūrvaśarīrayogo 'pratyākhyeyaḥ--
tatra hi tasya nirvṛttirnāsmin janmani //

tanmayatvādrāga iti| viṣayābhyāsaḥ khalvayaṃ bhāvanāhetustanmayatvamucyate iti| jātiviśeṣācca rāgaviśeṣa iti|

karma khalvidaṃ jātiviśeṣanirvartakaṃ
tādātmyāt tācchabdyaṃ vijñāyate, tasmādanupapannam--
saṃkalpādanyad rāgakāraṇamiti // 27 //

********************** NySBh_3,1.28 **********************

anādiścetanasya śarīrayoga ityuktam. svakṛtakarmanimittaṃ cāsyaṃ śarīraṃ sukhaduḥkhādhiṣṭhāna tatṛ parīkṣyate-- kiṃ ghrāṇādivadekaprakṛtikam ? uta nānāprakṛtikam ? iti| kutaḥ saṃśayaḥ ?, vipratipatteḥ saṃśayaḥ-- pṛthivyādīni bhūtāni saṃkhyāvikalpena śarīraprakṛtiriti pratijānata iti| kiṃ tatra tattvam ?---

NyS_3,1.28: pārthivaṃ guṇāntaropalabdheḥ //

tatra mānuṣaṃ śarīraṃ pārthivam, kasmāt ? guṇāntaropalabdheḥ = gandhavatī pṛthivī gandhavacca śarīram, abādīnām agandhatvāt tatprakṛti agandhaṃ syāt| na tvidamabādibhirasaṃpṛktayā pṛthivyārabdhaṃ ceṣṭendriyārthāśrayabhāvena kalpate ityataḥ pañcānāṃ bhūtānāṃ saṃyoge sati śarīraṃ bhavati, bhūtasaṃyogo hi mithaḥ pañcānāṃ na niṣiddha iti| āpyataijasavāyavyāni lokāntare śarīrāṇi teṣvapi bhūtasaṃyogaḥ pūruṣārthatantra iti| athālyādidravyaniṣpattāvapi niḥsaṃśayaḥ-- nābādisaṃyogamantareṇa niṣpattiriti/ 'pārthivāpyataijasam-- tadguṇolabdheḥ' 'niḥśvāsocchvāsopalabdheścāturbhauntikam' 'gandhakledapākavyūhāvakāśadānebhyaḥ pāñcabhautikam' te ime saṃdigdhā hetava ityupekṣitavān sūtrakāraḥ| kathaṃ saṃdigdhāḥ ?, sati ca prakṛtibhāve bhūtānāṃ dharmopalabdhiḥ asati ca saṃyogāpratiṣedhāt saṃnihitānāmiti. yathā sthālyāmudakatejovāyvākāśānāmiti/

tadidamanekabhūtaprakṛti ( sat ) śarīram agandham arasam arūpam asparśaṃ ca prakṛtyanuvidhānāt syāt.
na tvidamitthambhūtaṃ tasmāt pārthivaṃ
guṇāntaropalabdheḥ // 28 //

********************** NySBh_3,1.29 **********************

NyS_3,1.29: śrutiprāmāṇyācca //

"sūryaṃ te cakṣurgacchatām" ityatra mantre "pṛthivīṃ te śarīram" iti śrūyate tadidaṃ prakṛtau vikārasya pralayābhidhānamiti/ "sūryaṃ te cakṣuḥ spṛṇomi" ityatra mantrāntare "pṛthivīṃ te śarīraṃ spṛṇomi" iti śrūyate seyaṃ kāraṇād vikārasya spṛttirabhidhīyate iti| sthālyādiṣu ca tulyajātīyānāmekakāryārambhadarśanād bhinnajātīyānāmekakāryārambhānupapattiḥ // 29 //

********************** NySBh_3,1.30 **********************

athedānīmindriyāṇi prameyakrameṇa vicāryante-- kimāvyaktikāni ? āhosvid bhautikāni ? iti| kṛtaḥ saṃśayaḥ ?

NyS_3,1.30: kṛṣṇasāre satyupalambhād vyatiricya copalambhātsaṃśayaḥ //

kṛṣṇasāraṃ bhautikaṃ tasminn anupahate rūpopalabdhiḥ upahate cānupalabdhiriti,

vyatiricya kṛṣṇasāramavasthitasya viṣayasyopalambho na kṛṣṇasāraprāptasya,
na cāprāpyakāritvamindriyāṇām, tadidamabhautikatve vibhutvāt saṃbhavati,
evamubhayadharmopalabdheḥ saṃśayaḥ // 30 //

********************** NySBh_3,1.31 **********************

abhautikānītyāha, kasmāt ?---

NyS_3,1.31: mahadaṇugrahaṇāt //

mahaditi-- mahattaraṃ mahattamaṃ copalabhyate yathā nyagrodhaparvatādi | aṇviti-- aṇutaramaṇutamaṃ ca gṛhyate yathā nyagrodhadhānādi, tadubhayamupalabhyamānaṃ cakṣuṣo

bhautikatvaṃ bādhate-- bhautikaṃ hi yāvat
tāvadeva vyāpnoti abhautikaṃ tu vibhutvāt
sarvavyāpakamiti // 31 //

********************** NySBh_3,1.32 **********************

na mahadaṇugrahaṇamātrādabhautikatvaṃ vibhutvaṃ cendriyāṇāṃ śakyaṃ pratipattam. idaṃ khalu--

NyS_3,1.32: raśmyarthasaṃnikarṣaviśeṣāt tadgrahaṇam //

tayormahadaṇvorgrahaṇaṃ cakṣūraśmerarthasya ca saṃnikarṣaviśeṣād bhavati yathā pradīparaśmerarthasya

ceti, raśmyarthasaṃnikarṣaśca āvaraṇaliṅgaḥ--
cakṣuṣo hi raśmiḥ kuḍyādibhirāvṛtamarthaṃ
na prakāśayati yathā pradīparaśmiriti // 32 //

********************** NySBh_3,1.33 ********************** āvaraṇānumeyatve satīdamāha---

NyS_3,1.33: tadanupalabdherahetuḥ //

rūpasparśavaddhi tejaḥ

mahattvādanekadravyavattvād rūpavattvāccopalabdhiriti
pradīpavat pratyakṣata upalabhyeta cākṣuṣo raśmiryadi
syāditi // 33 //

********************** NySBh_3,1.34 **********************

NyS_3,1.34: nānumīyamānasya pratyakṣato 'nupalabdhirabhāvahetuḥ //

saṃnikarṣapratiṣedhārthenāvaraṇena liṅgenānumīyamānasya raśmeryā pratyakṣato 'nupalabdhirnāsāvabhāvaṃ pratipādayati yathā candramasaḥ parabhāgasya pṛthivyāścādhobhāgasya // 34 //

********************** NySBh_3,1.35 **********************

NyS_3,1.35: dravyaguṇadharmabhedāccopalabdhinimayaḥ //

bhinnaḥ khalvayaṃ dravyadharmo guṇadharmaśca, mahadanekadravyavacca viṣaktāvayavamāpyaṃ dravyaṃ pratyakṣato nopalabhyate sparśastu śīto gṛhyate. tasya dravyasyānubandhāt hemantaśiśirau kalpete, tathāvidhameva ca taijasaṃ dravyamanudbhūtarūpaṃ saha rūpeṇa nopalabhyate sparśastv asyoṣṇa upalabhnapayate tasya dravyasyānubandhād grīṣmavasantau kalpete // 35 //

********************** NySBh_3,1.36 ********************** yatra tveṣāṃ bhavati---

NyS_3,1.36: anekadravyasamavāyād rūpaviśeṣācca rūpopalabdhiḥ //

yatra rūpaṃ ca dravyaṃ ca tadāśrayaḥ pratyakṣata upalabhyate, rūpaviśeṣastu yadbhāvāt kvacidrūpopalabdhiḥ yadabhāvācca dravyasya kvacidanupalabdhiḥ sa rūpadharmoyamudbhavasamākhyāta iti, anudbhūtarūpaścāyaṃ nāyano raśmiḥ tasmāt pratyakṣato nopalabhyate iti| dṛṣṭaśca tejaso dharmabhedaḥ-- udbhūtarūpasparśaṃ pratyakṣaṃ tejo yathādityaraśmayaḥ, udbhūtarūpamanudbhūtasparśaṃ

ca pratyakṣam ( tejaḥ ) yathā pradīparaśmayaḥ, udbhūtasparśamanudbhūtarūpamapratyakṣaṃ
yathābādisaṃyuktaṃ tejaḥ, anudbhūtarūpasparśo 'pratyakṣaścākṣuṣo
raśmiriti // 36 //

********************** NySBh_3,1.37 **********************

NyS_3,1.37: karmakāritaścendriyāṇāṃ vyūhaḥ puruṣārthatantraḥ //

yathā cetanasyārtho viṣayopalabdhibhūtaḥ sukhaduḥkhopalabdhibhūtaśca kalpate tathendriyāṇi vyūḍhāni, viṣayaprāptyarthaśca raśmeścākṣuṣasya vyūhaḥ, rūpasparśānabhivyaktiśca vyavahāraprakḷptyarthā, dravyaviśeṣe ca pratīghātādāvaraṇopapattirvyavahārārthā, sarvadravyāṇāṃ viśvarūpo vyūha indriyavat

karmakāritaḥ puruṣārthatantraḥ|
karma tu dharmādharmabhūtaṃ
cetanasyopabhogārthamiti // 37 //

********************** NySBh_3,1.38 **********************

NyS_3,1.38: avyabhicārācca pratidhāto bhautikadharmaḥ //

yaścāvaraṇopalambhādindriyasya dravyaviśeṣe pratighātaḥ sa bhautikadharmaḥ-- na bhūtāni vyabhicarati. nābhautikaṃ pratighātadharmakaṃ dṛṣṭamiti| apratighātastu vyabhicārī-- bhautikābhautikayoḥ samānatvāditi/ yadapi manyate-- pratighātād bhautikānīndriyāṇi apratighātādabhautikānīti prāptam. dṛṣṭaścāpratighātaḥ kācābhrapaṭalasphaṭikāntaritopalabdheḥ, tanna yuktam, kasmāt ?. yasmād bhautikamapi

na pratihanyate-- kācābhrapaṭalasphaṭikāntaritaprakāśāt
pradīparaśmīnām, sthālyādiṣu pācakasya
tejaso 'pratighātaḥ // 38 //

********************** NySBh_3,1.39 **********************

upapadyate cānupalabdhiḥ kāraṇabhedāt---

NyS_3,1.39: madhyandinolkāprakāśānupalabdhivattadanupalabdhiḥ //

yathānekadravyeṇa samavāyādrūpaviśeṣāccopalabdhiriti satyupalabdhikāraṇe madhyandinolkāprakāśo nopalabhyate ādityaprakāśenābhibhūtaḥ, evaṃ mahadanekadravyavattvād rūpaviśeṣāccopalabdhiriti satyupalabdhikāraṇe cākṣuṣo raśmirnopalabhyate nimittāntarataḥ, tacca vyākhyātam--anudbhūtarūpasparśasya dravyasya pratyakṣato 'nupalabdhiriti, atyantānupalabdhiścābhāvakāraṇam // 39 //

********************** NySBh_3,1.40 **********************

yo hi bravīti-- loṣṭaprakāśo madhyandine ādityaprakāśābhibhavānnopalabhyate iti, tasyaitaḥsyāt---

NyS_3,1.40: na rātrāvapyanupalabdheḥ //

apy anumānato 'nupalabdheriti, ekamatyantānupalabdherloṣṭaprakāśo nāsti, na tvevaṃ cākṣuṣo raśmiriti // 40 //

********************** NySBh_3,1.41 **********************

upapannarūpā ceyam---

NyS_3,1.41: bāhyaprakāśānugrahādra viṣayopalabdheranabhivyaktito 'nupalabdhiḥ //

bāhyena prakāśenānugṛhītaṃ cakṣurviṣayagrāhakam. tadabhāve 'nupalabdhiḥ, sati ca prakāśānugrahe rūpasparśopalabdhau ca satyāṃ tadāśrayasya dravyasya cakṣuṣā grahaṇam, rūpasyānudbhūtatvāt seyaṃ rūpānabhivyaktito rūpāśrayasya dravyasyānupalabdhirdṛṣṭā,

tatra yaduktam--
"tadanupalabdherahetuḥ 33" iti.
etadayuktam // 41 //

********************** NySBh_3,1.42 **********************

kasmāt punarabhibhavo 'nupalabdhikāraṇaṃ cākṣuṣasya raśmernocyate ? iti.

NyS_3,1.42: abhivyaktau cābhibhavāt //

bāhyaprakāśānugrahanirapekṣatāyāṃ ceti cārthaḥ, yad rūpamabhivyaktam |

udbhūtaṃ bāhyaprakāśānugrahaṃ ca nāpekṣate tadviṣayo 'bhibhavaḥ--
viparyaye 'bhibhavābhāvāt = anudbhūtarūpatvāccānupalabhyamānaṃ bāhyaprakāśānugrahāccopalabhyamānaṃ
nābhibhūyate, iti evamupapannam-- asti cākṣuṣo raśmiriti // 42 //

********************** NySBh_3,1.43 **********************

NyS_3,1.43: naktañcaranayanaraśmidarśanācca //

dṛśyate hi naktaṃ nayanaraśmayo naktañcarāṇāṃ vṛṣadaṃśaprabhṛtīnāṃ tena śeṣasyānumānamiti/

jātibhedavadindriyabheda iti cet ?, dharmabhedamātraṃ
cānupapannam-- āvaraṇasya prāptipratiṣedhārthasya
darśanāditi // 43 //

********************** NySBh_3,1.44 ********************** indriyārthasaṃnikarṣasya jñānakāraṇatvānupapattiḥ, kasmāt ?---

NyS_3,1.44: aprāpyagrahaṇaṃ kācābhrapaṭalasphaṭikāntaritopalabdheḥ //

tṛṇādi sarpad dravyaṃ kāce 'bhrapaṭale vā pratihataṃ dṛṣṭam, avyavahitena saṃnikṛṣyate. vyāhanyate vai prāptirvyavadhāneneti, yadi ca raśmyarthasaṃnikarṣo grahaṇahetuḥ syāt ? na vyavahitasya saṃnikarṣa ity agrahaṇaṃ syāt,

asti ceyaṃ kācābhrapaṭalasphaṭikāntaritopalabdhaḥ
sā jñāpiyati-- aprāpyakārīṇīndriyāṇi (iti). ata evābhautikāni-- prāpyakāritvaṃ hi bhautikadharma
iti // 44 //

********************** NySBh_3,1.45 **********************

na

NyS_3,1.45: kuḍyāntaritānupalabdherapratiṣedhaḥ //

aprāpyakāritve satīndriyaṇāṃ kuḍyāntaritasyānupalabdhir na syāt // 45 //

********************** NySBh_3,1.46 **********************

prāpyakāritve 'pi tu kācābhrapaṭalasphaṭikāntaritopalabdhirna syāt ?---

NyS_3,1.46: apratīghātāt saṃnikarṣopapattiḥ //

na ca kāco 'bhrapaṭalaṃ vā nāyanaraśmiṃ
viṣṭabhnāti so 'pratihanyamānaḥ saṃnikṛṣyate
iti // 46 //

********************** NySBh_3,1.47 ********************** yaśca manyate-- na bhaitikasyāpratighāta iti, tanna---

NyS_3,1.47: ādityaraśmeḥ sphaṭikāntaritepi dāhye 'vighātāt //

'ādityaraśmeravighātāt' 'sphaṭikāntaritepyavighātāt' 'dāhye 'vighātāt' avighātāditi ca padābhisaṃbandhād vākyabheda iti. yathāvākyaṃ cārthabheda iti, ādityaraśmiḥ kumbhādiṣu na pratihanyate-- avighātāt kumbhasthamudakaṃ tapati, prāptau hi dravyāntaraguṇasya uṣṇasya sparśasya grahaṇaṃ tena ca śītasparśābhibhava iti 1| sphaṭikāntaritepi prakāśanīye pradīparaśmīnāmapratighātaḥ apratighātāt prāptasya grahaṇamiti 2| bharjanakapālādisthaṃ ca dravyamāgneyena tejasā dahyate tatrāvighātāt prāptiḥ prāptau tu dāhaḥ-- nāprāpyakāri teja iti 3/ "avighātāt" iti ca kevalaṃ padamupādīyate, koyamavighāto nāma ?, avyūhyamānāvayavena vyavadhāyakena dravyeṇa sarvato dravyasyāviṣṛmbhaḥ | kriyāhetorapratibandhaḥ | prāpterapratiṣedha iti, dṛṣṭaṃ hi kalaśaniṣaktānāmapāṃ bahiḥ śītasparśagrahaṇam. na cendrinayeṇāsaṃnikṛṣṭasya dravyasya sparśopalabdhiḥ, dṛṣṭau ca praspandaparisravau, tatra kācābhrapaṭalādibhirnāyanaraśmerapratighātād vibhidyārthena saha saṃnikarṣādupapannaṃ grahaṇamiti // 47 //

********************** NySBh_3,1.48 **********************

NyS_3,1.48: netaretaradharmaprasaṅgāt //

kācābhrapaṭalādivadvā kuḍyādibhirapratighātaḥ, kuḍyādivadvā kācābhrapaṭalādibhiḥ pratīghāta iti prasajyate, niyame kāraṇaṃ vācyamiti // 48 //

********************** NySBh_3,1.49 **********************

NyS_3,1.49: ādarśodakāyoḥ prasādasvābhāvyād rūpopalabdhivattadupalabdhiḥ //

ādarśodakayoḥ prasādaḥ | rūpaviśeṣaḥ svo dharmaḥ- niyamadarśanāt, prasādasya vā svo dharmo rūpopalambhanam, yathādarśapratihatasya parāvṛttasya nayanaraśmeḥ svena mukhena saṃnikarṣe sati svamukhopalambhanaṃ pratibimbagrahaṇākhyam ādarśarūpānugrahāt tannimittaṃ bhavati-- ādarśarūpopaghāte tadabhāvāt. kuḍyādiṣu ca pratibimbagrahaṇaṃ na bhavati, evaṃ kācābhrapaṭalādibhiravighātaścakṣūraśmeḥ kuḍyādibhiśca pratighātaḥ-- dravyasvabhāvaniyamāditi // 49 //

********************** NySBh_3,1.50 **********************

NyS_3,1.50: dṛṣṭānumitānāṃ niyogapratiṣedhānupapattiḥ //

pramāṇasya tattvaviṣayatvāt, na khalu bhoḥ parīkṣamāṇena dṛṣṭānumitā arthāḥ śakyā niyoktum-- 'evaṃ bhavata' iti. nāpi pratiṣeddhum-- 'evaṃ na bhavata' iti, na hīdamupapadyate-- 'rūpavad gandhopi cākṣuṣo bhavatu' iti. 'gandhavadvā rūpaṃ cākṣuṣaṃ mā bhūta' iti, 'agnipratipattivad dhūmenodakapratipattirapi bhavatu' iti, 'udakāpratipattivadvā dhūmenāgnipratipattirapi mā bhūt' iti| kiṃ kāraṇam ?, yathā khalvarthā bhavanti | ya eṣāṃ svo bhāvaḥ | svo dharma iti tathābhūtāḥ pramāṇena pratipadyante iti-- tathābhūtaviṣayakaṃ hi pramāṇathmati/ imau khalu niyogapratiṣedhau bhavatā deśitau-- kācābhrapaṭalādivadvā kuḍyādibhirapratighāto bhavatu. kuḍyādivadvā kācābhrapaṭalādibhirapratighāto mā bhūt. iti, na-- dṛṣṭānumitāḥ khalvime dravyadharmāḥ | pratighātāpratighātayorhi upalabdhyanupalabdhī

vyavasthāpike-- vyavahitānupalabdhyānumīyate--
kuḍyādibhiḥ pratighātaḥ, vyavahitopalabdhyānumīyate--
kācābhrapaṭalādibhirapratighāta iti // 50 //

********************** NySBh_3,1.51 **********************

athāpi khalvekamindriyam ? bahūnīndriyāṇi vā ?| kutaḥ saṃśayaḥ ?---

NyS_3,1.51: sthānānyatve nānātvād avayavinānāsthānatvācca saṃśayaḥ //

bahūni dravyāṇi nānāsthānāni dṛśyante.
nānāsthānaśca sanneko 'vayavī ceti. tenendriyeṣu
bhinnasthāneṣu saṃśaya iti // 51 //

********************** NySBh_3,1.52 **********************

ekamindriyam---

NyS_3,1.52: tvagavyatirekāt //

'tvagekamindriyam' ityāha| kasmāt ? avyatirekāt | na tvacā kiñcidindriyādhiṣṭhānaṃ na prāptam-- na cāsatyāṃ tvaci kiñcidviṣayagrahaṇaṃ bhavati. yayā sarvendriyasthānāni vyāptāni yasyāṃ ca satyāṃ viṣayagrahaṇaṃ bhavati sā tvagekamindriyamiti // 52 //

nendriyāntarārthānupalabdheḥ| sparśopalabdhilakṣaṇāyāṃ satyāṃ tvaci gṛhyamāṇe ( ca ) tvagindriyeṇe sparśe indriyāntarārthā rūpādayo na gṛhyante

andhādibhiḥ. na sparśagrāhakādindriyād indriyāntaramastīti
sparśavad andhādibhirgṛhyeran rūpādayaḥ na
ca gṛhyante tasmānnaikamindriyaṃ tvagiti //

tvagavayavaviśeṣeṇa dhūmopalabdhivattadupalabdhiḥ| yathā tvaco 'vayavaviśeṣaḥ

kaścit cakṣuṣi saṃnikṛṣṭo dhūmasparśaṃ gṛhṇāti
nānya evaṃ tvaco 'vayavaviśeṣā rūpādigrāhakāsteṣāmupaghātādandhādibhirna
gṛhyante rūpādaya iti //

vyāhatatvādahetuḥ/ 'tvagavyatirekādekamindriyam' ityuktvā 'tvagakyavaviśeṣeṇa dhūmopalabdhivad rūpādyupalabdhiḥ' ityucyate. evaṃ ca sati nānābhūtāni viṣayagrāhakāṇi-- viṣayavyavasthānāt |

tadbhāve viṣayagrahaṇasya bhāvāt tadupaghāte
cābhāvāt. tathā ca pūrvo vāda uttareṇa vādena
vyāhanyate iti //

saṃdigdhaścāvyatirekaḥ/ pṛthivyādibhirapi bhūtairindriyādhiṣṭhānāni

vyāptāni. na ca teṣvasatsu viṣayagrahaṇaṃ
bhavatīti. tasmānna tvag anyadvā
sarvaviṣayamekamindriyamiti // 52 //

********************** NySBh_3,1.53 **********************

NyS_3,1.53: na yugapadārthānupalabdheḥ //

ātmā manasā saṃbadhyate mana indriyeṇa indriyaṃ sarvārthaiḥ saṃnikṛṣṭamiti ātmendriyamano 'rthasaṃnikarṣebhyo yugapad grahaṇāni syuḥ na ca yugapad rūpādayo gṛhyante tasmānnaikamindriyaṃ sarvaviṣayamastīti | asāhacaryācca viṣayagrahaṇānāṃ naikamindriyaṃ sarvaviṣayakam, sāhacarye hi viṣayagrahaṇānāmandhādyanupapattiriti // 53 //

********************** NySBh_3,1.54 **********************

NyS_3,1.54: vipratiṣedhācca na tvagekā //

na khalu tvagekamindriyam-- vyāghātāt, tvacā rūpāṇy aprāptāni gṛhyante iti aprāpyakāritve sparśādiṣvapyevaṃ prasaṅgaḥ, sparśādīnāṃ ca prāptānāṃ grahaṇād rūpādīnām ( api ) prāptānāṃ grahaṇamiti prāptam| prāpyāprāpyakāritvamiticet ? āvaraṇānupapatterviṣayamātrasya grahaṇam = athāpi manyeta-- prāptāḥ sparśādayastvacā gṛhyante rūpāṇi tv aprāptānīti, evaṃ sati nāstyāvaraṇam. āvaraṇānupapatteśca rūpamātrasya grahaṇaṃ vyavahitasya cāvyahitasya ceti|

dūrāntikānuvidhānaṃ
ca rūpopalabdhyanupalabdhyorna syāt |
aprāptaṃ tvacā gṛhyate rūpamiti dūre rūpasyāgrahaṇamantike
ca grahaṇamityetad na syāditi // 54 //

********************** NySBh_3,1.55 **********************

ekatvapratiṣedhācca nānātvasiddhau sthānāheturapyupādīyate---

NyS_3,1.55: indriyārthapañcatvāt //

arthaḥ prayojanaṃ tat pañcavidhamindriyāṇām usparśanenendriyeṇa sparśagrahaṇe sati na tenaiva rūpaṃ gṛhyate iti rūpagrahaṇaprayojanaṃ cakṣuranumīyate, sparśarūpagrahaṇe ca tābhyāmeva na gandho gṛhyate iti gandhagrahaṇaprayojanaṃ ghrāṇamanumīyate, trayāṇāṃ grahaṇe na taireva raso gṛhyate iti rasagrahaṇaprayojanaṃ rasanamanumīyate,

na caturṇāṃ grahaṇe taireva śabdaḥ śrūyate iti
śabdagrahaṇaprayojanaṃ śrotramanumīyate, evamindriyaprayojanasyānitaretarasādhanasādhyatvāt
pañcaivendriyāṇi // 55 //

********************** NySBh_3,1.56 **********************

NyS_3,1.56: na tadarthabahutvāt //

na khalu 'indriyārthapañcatvāt pañcendriyāṇīti sidhyati, kasmāt ? teṣāmarthānāṃ bahutvāt | bahavaḥ khalvime indriyārthāḥ | sparśāstāvat śītoṣṇānuṣṇāśītā iti. rūpāṇi śuklaharitādīni. gandhā iṣṭāniṣṭopekṣaṇīyāḥ. rasāḥ kaṭukādayaḥ, śabdā varṇātmano dhvanimātrāśca

bhinnāḥ, tad yasyendriyārthapañcatvāt pañcendriyāṇi
tasyendriyārthabahutvād bahūnīndriyāṇi
prasajyante iti // 56 //

********************** NySBh_3,1.57 **********************

NyS_3,1.57: gandhatvādyavyatirekād gandhādīnāmapratiṣedhaḥ //

gandhatvādibhiḥ svasamānyaiḥ kṛtavyavasthānāṃ gandhādīnāṃ yāni gandhādigrahaṇāni tāny asamānasādhanasādhyatvād grāhakāntarāṇi na prayojayanti. arthasamūho 'numānamukto nārthaikadeśaḥ, arthaikadeśaṃ cāśritya viṣayapañcatvamātraṃ bhavān pratiṣedhati. tasmādayuktoyaṃ pratiṣedha iti| kathaṃ punargandhatvādibhiḥ svasāmānyaiḥ kṛtavyavasthā gandhādayaḥ ? iti, sparśaḥ khalvayaṃ trividhaḥ--- śīta uṣṇo 'nuṣṇāśītaśca sparśatvena svasāmānyena saṃgṛhītaḥ, gṛhyamāṇe ca śītasparśe noṣṇasyānuṣṇāśītasya vā sparśasya grahaṇaṃ grāhakāntaraṃ prayojayati-- sparśabhedānāmekasādhanasādhyatvāt uyenaiva śītasparśo gṛhyate tenaivetarāvapīti/ evaṃ gandhatvena gandhānām. rūpatvena rūpāṇām. rasatvena rasānām. śabdatvena śabdānāmiti/

gandhādigrahaṇāni punarasamānasādhanasādhyatvānnagrāhakāntarāṇāṃ
prayojakāni, tasmādupapannamindriyārthapañcatvāt
pañcendriyāṇīti // 57 //

********************** NySBh_3,1.58 ********************** yadi sāmānyaṃ saṃgrāhakam ? prāptamindriyāṇām---

NyS_3,1.58: viṣayatvāvyatirekādekatvam //

viṣayatvena hi sāmānyena gandhādayaḥ saṃgṛhītā iti // 58 //

********************** NySBh_3,1.59 **********************

NyS_3,1.59: na buddhilakṣaṇādhiṣṭhānagatyākṛtijātipañcatvebhyaḥ //

na khalu viṣayatvena sāmānyena kṛtavyavasthā viṣayā grāhakāntaranirapekṣāḥ | ekasādhanagrāhya anumīyante. anumīyante ca pañca gandhādayo gandhatvādibhiḥ svasāmānyaiḥ kṛtavyavasthāḥ indriyāntaragrāhyaḥ. tasmādasaṃbaddhametat, ayameva cārtho 'nūdyate-- 'buddhilakṣaṇapañcatvāt' iti | buddhaya eva lakṣaṇāni-- viṣayagrahaṇaliṅgatvādindriyāṇām, tadetat "indriyārthapañcatvāt 55" ityetasmin sūtre kṛtabhāṣyamiti, tasmād buddhilakṣaṇapañcatvāt pañcendriyāṇi| adhiṣṭhānānyapi khalu pañca indriyāṇām-- sarvaśarīrādhiṣṭhānaṃ sparśanaṃ sparśagrahaṇaliṅgam, kṛṣṇatārādhiṣṭhānaṃ cakṣuḥ bahirnismṛtaṃ rūpagrahaṇaliṅgam, nāsādhiṣṭhānaṃ ghrāṇam, jihādhiṣṭhānaṃ rasanam, karṇacchidrādhiṣṭhānaṃ śrotram, gandharasarūpasparśaśabdagrahaṇaliṅgatvāditi/ gatimedādapīndriyabhedaḥ-- kṛṣṇasāropanibaddhaṃ cakṣurbahirniḥsṛtya rūpādhikaraṇāni dravyāṇi prāpnoti, sparśanādīni tvindriyāṇi viṣayā evāśrayopasarpaṇāt pratyāsīdanti, santānavṛttyā śabdasya śrotraprattyāsattiriti/ ākṛti khalu parimāṇam | iyattā sā pañcadhā-- svasthānamātrāṇi ghrāṇarasanasparśanāni viṣayāvyāpinānumeyāni, cakṣuḥ kṛṣṇasārāśrayaṃ bahirniḥsṛtaṃ viṣayavyāpi, śrotraṃ nānyadākāśāt tacca vibhu śabdamātrānubhavānumeyaṃ puruṣasaṃskāropagrahāccādhiṣṭhānaniyamena śabdasya vyañjakamiti| jātiriti yoniṃ pracakṣate--

pañca khalvindrinayayonayaḥ pṛthivyādīni bhūtāni
tasmāt prakṛtipañcatvādapi pañcendriyāṇāti
siddham // 59 //

********************** NySBh_3,1.60 **********************

kathaṃ punarjñāyate-- bhūtaprakṛtīnīndriyāṇi nāvyaktaprakṛtīnīti ?

NyS_3,1.60: bhūtaguṇaviśeṣopalabdhestādātmyam //

dṛṣṭo hi vāyvādīnāṃ bhūtānāṃ guṇaviśeṣābhivyaktiniyamaḥ uvāyuḥ sparśavyañjakaḥ āpo rasavyañjikāḥ. tejo rūpavyañjakam. pārthivaṃ kiñcid dravyaṃ

kasyacid dravyasya grandhavyañjakamadva asti cāyamindriyāṇāṃ
bhūtaguṇaviśeṣopalabdhiniyamaḥ tena bhūtaguṇaviśeṣopalabdhermanyāmahebhūtaprakṛtīnīndriyāṇi
nāvyaktaprakṛtīniti // 60 //

********************** NySBh_3,1.61 **********************

athārthavivecanam

gandhādayaḥ pṛthivyādiguṇā ityuddiṣṭam | uddeśaśca pṛthivyādīnāmekaguṇatve cānekaguṇatve samāna ityata āha---

NyS_3,1.61: gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ //

********************** NySBh_3,1.62 **********************

NyS_3,1.62: aptejovāyūnāṃ pūrvaṃ pūrvamapohyākāśasyottaraḥ //

sparśaparyantānāmiti vibhaktivipariṇāmaḥ, ākāśasyottaraḥ uśabdaḥ sparśaparyantebhya iti| kathaṃ tarhi tarapnirdeśaḥ ?. svatantraviniyogasāmarthyāt tenottaraśabdasya parārthābhidhānaṃ vijñāyate--

uddeśasūtre hi sparśapayantebhyaḥ paraḥ śabda
iti, tantraṃ vā-- sparśasya vivakṣitatvāt |
sparśaparyanteṣu niyukteṣu yo 'nyastaduttaraḥ
śabda iti // 62 //

********************** NySBh_3,1.63 **********************

NyS_3,1.63: na sarvaguṇānupalabdheḥ //

nāyaṃ guṇaniyogaḥ sādhuḥ, kasmāt ?.

yasya bhūtasya ye guṇā na te tadātmakenendriyeṇa
sarve upalabhyante |
pārthivena hi ghrāṇena sparśaparyantā na gṛhyante
gandha evaiko gṛhyate, evaṃ śeṣeṣvapīti // 63 //

********************** NySBh_3,1.64 **********************

kathaṃ tarhīme guṇā viniyoktavyāḥ ? iti---

NyS_3,1.64: ekaikaśyenottarottaraguṇasadbhāvāduttarāṇāṃ tadanupalabdhiḥ //

gandhādīnāmekaiko yathākramaṃ

pṛthivyādīnāmekaikasya guṇaḥ atastadanupalabdhiḥ |
teṣāṃ tayoḥ tasya cānupalabdhiḥ |
ghrāṇena rasarūpasparśānāṃ. rasanena rūpasparśayoḥ.
cakṣukṣā sparśasyeti // 64 //

********************** NySBh_3,1.65 **********************

kathaṃ tarhyanekaguṇāni bhūtāni gṛhyante ? iti,

NyS_3,1.65: saṃsargāccānekaguṇagrahaṇam //

abādisaṃsargācca
pṛthivyāṃ rasādayo gṛhyante evaṃ
śeṣeṣvapīti // 65 //

********************** NySBh_3,1.66 **********************

niyamastarhi na prāpnoti-- saṃsargasyāniyamāt 'caturguṇā pṛthivī' 'triguṇā āpaḥ' 'dviguṇaṃ tejaḥ' 'ekaguṇo vāyuḥ' iti, niyamaścopapadyate, katham ?---

NyS_3,1.66: viṣṭaṃ hyaparaṃ pareṇa //

pṛthivyādīnāṃ pūrvapūrvamuttareṇottareṇa
viṣṭam ato na saṃsargāniyama iti. taccaitad
bhūtasṛṣṭau veditavyaṃ naitarhīti // 66 //

********************** NySBh_3,1.67 **********************

NyS_3,1.67: na pārthivāpyayoḥ pratyakṣatvāt //

neti trisūtrīṃ pratyācaṣṭe, kasmāt ?, pārthivasya dravyasyāpy asya ca pratyakṣatvāt| mahattvānekadravyatvādrūpāccopalabdhiriti taijasameva dravyaṃ pratyakṣaṃ syāt. na pārthivamāpyaṃ vā-- rūpābhāvāt| taijasavattu pārthivāpyayoḥ pratyakṣatvād na saṃsargādanekaguṇagrahaṇaṃ bhūtānāmiti/ bhūtāntararūpakṛtaṃ ca pārthivāpyayoḥ pratyakṣatvaṃ bruvataḥ pratyakṣo vāyuḥ prasajyate. niyame vā kāraṇamucyatāmiti| rasayorvā pārthivāpyayoḥ pratyakṣatvāt, pārthivo rasaḥ ṣaḍvidhaḥ āpyo madhura eva na caitat saṃsargād bhavitumarhati/ rūpayorvā pārthivāpyayoḥ pratayakṣatvāt, taijasarūpānugṛhītayoḥ saṃsarge hi vyañjakameva rūpaṃ na vyaṅgyamastīti| ekānekavidhatve ca pārthivāpyayoḥ pratyakṣatvād rūpayoḥ | pārthivaṃ haritalohitapītādyanekavidhaṃ rūpam āpyaṃ tu śuklamaprakāśakaṃ na caitadekaguṇānāṃ saṃsarge satyupalabhyate iti| udāharaṇamātraṃ caitat| ataḥ paraṃ prapañcaḥ-- sparśayorvā pārthivataijasayoḥ pratyakṣatvāt. pārthivo 'nuṣṇāśītaḥ sparśaḥ uṣṇastaijasaḥ pratnayakṣaḥ. na caitadekaguṇānām anuṣṇāśītasparśena vāyunā saṃsargeṇopapadyate iti| atha vā pārthivāpyayordravyayorvyavasthitaguṇayoḥ pratyakṣatvāt = caturguṇaṃ pārthivaṃ dravyaṃ triguṇamāpyaṃ pratyakṣaṃ tena tatkāraṇamanumīyate-- tathābhūtamiti. tasya kāryaṃ liṅm-- kāraṇabhāvāddhi kāryabhāva iti| evaṃ taijasavāyavyayordavyayoḥ pratyakṣatvād guṇavyavasthāyāstatkāraṇe dravye vyavasthānumānamiti/ dṛṣṭaśca vivekaḥ-- pārthivāpyayoḥ pratyakṣatvāt | pārthivaṃ dravyamabādibhirviyuktaṃ pratyakṣato gṛhyate āpyaṃ ca parābhyāṃ taijasaṃ ca vāyunā, na caikaikaguṇaṃ gṛhyate iti| niranumānaṃ tu

"viṣṭaṃ hyaparaṃ pareṇa 66" ityetaditi | nātra liṅgamanumāpakaṃ gṛhyate iti yenaitadevaṃ pratipadyemahi| yaccoktam-- 'viṣṭaṃ hyaparaṃ pareṇeti bhūtasṛṣṭau veditavyaṃ na sāṃpratam' iti niyamakāraṇābhāvādayuktam, dṛṣṭaṃ ca sāṃpratam-- 'aparaṃ pareṇa viṣṭam' iti | vāyunā ca viṣṭaṃ teja iti| viṣṭatvam | saṃyogaḥ saca dvayoḥ samānaḥ, vāyunā ca viṣṭatvāt sparśavat tejaḥ na tu tejasā viṣṭatvād rūpavān vāyuriti niyamakāraṇaṃ nāstīti|

dṛṣṭaṃ ca taijasena sparśena vāyavyasya
sparśasyābhibhavādagrahaṇamiti na ca tenaiva
tasyābhibhava iti // 67 //

********************** NySBh_3,1.68 **********************

tadevaṃ nyāyāveruddhaṃ pravādaṃ pratiṣidhya "na sarvaguṇānupalabdheḥ 63 " iti coditaṃ samādhīyate---

NyS_3,1.68: pūrvapūrvaguṇotkarṣāt tattatpradhānam //

tasmānna sarvaguṇopalabdhirghrāṇādīnām. pūrvaṃ pūrvaṃ gandhāderguṇasyotkarṣāt tattatpradhānam/ kā pradhānatā ?, viṣayagrāhakatvam| ko guṇotkarṣaḥ ?, abhivyaktau samarthatvam| yathā bāhyānāṃ pārthivāpyataijasānāṃ dravyāṇāṃ caturguṇatriguṇadviguṇānāṃ na sarvaguṇavyañjakatvaṃ gandharasarūpotkarṣāttu yathākramaṃ gandharasarūpavyañjakatvam evaṃ ghrāṇarasanacakṣuṣāṃ caturguṇatriguṇadviguṇānāṃ na sarvaguṇagrāhakatvaṃ gandharasarūpotkarṣāttu yathākramaṃ gandharasarūpagrāhakatvaṃ tasmāt ghrāṇādībhirna sarveṣāṃ guṇānāmupalabdhiriti| yastu pratijānīte--

gandhaguṇatvād ghrāṇaṃ gandhasya grāhakam evaṃ
rasanādiṣvapīti, tasya yathāguṇayogaṃ ghrāṇādibhirguṇagrahaṇaṃ
prasajyate iti // 68 //

********************** NySBh_3,1.69 **********************

kiṅkṛtaṃ punarvyavasthānaṃ kiñcit pārthivamindriyaṃ na sarvāṇi ?. kānicit āpyataijasavāyavyāni indriyāṇi na sarvāṇi ? iti---

NyS_3,1.69: tavdyavasthānaṃ tu bhūyastvāt //

arthanirvṛttisamarthasya pravibhaktasya dravyasya saṃsargaḥ puruṣasaṃskārakārito bhūyastvam, dṛṣṭo hi prakarṣe bhūyastvaśabdaḥ-- prakṛṣṭo yathā viṣayaḥ 'bhūyān' ityucyate, yathā pṛthagarthakriyāsamarthāni puruṣasaṃskāravaśād viṣauṣadhimaṇiprabhṛtīni dravyāṇi nirvartyante na sarvaṃ sarvārtham evaṃ pṛthagviṣayagrahaṇasamarthāni ghrāṇādīni nirvartyante na sarvaviṣayagrahaṇasamarthānīti // 69 //

********************** NySBh_3,1.70 **********************

svaguṇān nopalabhante indriyāṇi, kasmāditicet ?---

NyS_3,1.70: saguṇānāmindriyabhāvāt //

svān gandhādīn nopalabhante ghrāṇādīni/ kena kāraṇeneticet ?, svaguṇaiḥ saha ghrāṇādīnāmindriyabhāvāt | ghrāṇaṃ svena gandhena samānārthakāriṇā

saha bāhyaṃ gandhaṃ gṛhṇāti tasya svagandhagrahaṇaṃ
sahakārivaikalyānna bhavati. evaṃ
śeṣāṇāmapi // 70 //

********************** NySBh_3,1.71 **********************

yadi punargandhaḥ sahakārī ca syād ghrāṇasya ? grāhyaśca ( syādeva ? ) ityata āha---

NyS_3,1.71: tenaiva tasyāgrahaṇācca //

na guṇopalabdhirindriyāṇām/ yo brūte-- yathā bāhyaṃ dravyaṃ cakṣuṣāṃ

gṛhyate tathā tenaiva cakṣuṣā tadeva
cakṣurgṛhyatāmiti tādṛgidam-- tulyo
hyubhayatra pratipattihetvabhāva iti // 71 //

********************** NySBh_3,1.72 **********************

NyS_3,1.72: na śabdaguṇopalabdheḥ //

'svaguṇān nopalabhante indriyāṇītyetanna bhavati-- upalabhyate hi svaguṇaḥ śabdaḥ śrotreṇeti // 72 //

********************** NySBh_3,1.73 **********************

NyS_3,1.73: tadupalabdhiritaretaradravyaguṇavaidharmyāt //

na śabdena guṇena saguṇamākāśamindriyaṃ bhavati. na śabdaḥ śabdasya vyañjakaḥ| na ca ghrāṇādīnāṃ svaguṇagrahaṇaṃ pratyakṣaṃ nāpyanumīyate, anumīyate tu śrotreṇākāśena śabdasya grahaṇaṃ śabdaguṇatvaṃ cākāśasyeti, pariśeṣaścānumānaṃ veditavyam-- ātmā tāvat śrotā na karaṇam, manasaḥ śrotratve badhiratvābhāvaḥ, pṛthivyādīnāṃ ghrāṇādibhāve sāmarthyaṃ śrotrabhāve cāsāmarthyam, asti cedaṃ śrotram ākāśaṃ ca śiṣyate pariśeṣādākāśaṃ śrotramiti // 73 //

// iti vātsyāyanaviracite nyāyabhāṣye tṛtīyādhyāyasya prathamamāhnikam //

atha nyāyabhāṣyatṛtīyādhyāyasya dvitīyamāhnikam //

********************** NySBh_3,2.1 **********************

parīkṣitānīndriyāṇi arthāśca, buddheridānīṃ parīkṣākramaḥ-- sā kimanityā nityā vā ? iti| kutaḥ saṃśayaḥ ?---

NyS_3,2.1: karmākāśasādharmyāt saṃśayaḥ //

asparśavattvaṃ tābhyāṃ samāno dharma upalabhyate buddhau. viśeṣaścopajanāpāyadharmavattvam, viparyayaśca yathāsvamanityanityayostasyāṃ buddhau nopalabhyate tena saṃśaya iti //

anupapannaḥ khalvayaṃ saṃśayaḥ-- sarvaśarīriṇāṃ hi pratyātmavedanīyānityā buddhiḥ sukhādivat. bhavati ca saṃvittiḥ-- 'jñāsyāmi' 'jānāmi' 'ajñāsiṣam' iti, na copajanāpāyāvantareṇa traikālyavyaktistataśca traikālyavyakteḥ 'anityā buddhiḥ' ityetat siddham, pramāṇasiddhaṃ cedaṃ śāstrepyuktam--

"indriyārthasaṃnikarṣotpannam 1-1-4 "

"yugapat jñānānutpattirmanaso liṅgam 1-1-16"
ityevamādi, tasmātsaṃśayaprakriyānupapattiriti|
dṛṣṭipravādopālambhārthaṃ tu prakaraṇam. evaṃ hi paśyantaḥ pravadanti sāṃkhyāḥ-- 'puruṣasyāntaḥkaraṇabhūtā nityā buddhiḥ' iti // 1 //

********************** NySBh_3,2.2 **********************

sādhanaṃ ca pracakṣate---

NyS_3,2.2: viṣayapratyabhijñānāt //

kiṃ punaridaṃ pratyabhijñānam ? 'pūrvamajñāsiṣamarthaṃ tamimaṃ jānāmītijñānayoḥ samāne 'rthe pratisandhijñānaṃ pratyabhijñānam etaccāvasthitāyā buddherupapannam. nānātve tu buddhibhedeṣūtpannāpavargiṣu pratyabhijñānānupapattiḥ-- nānyajñātamanyaḥ pratyabhijānātīti // 2 //

********************** NySBh_3,2.3 **********************

NyS_3,2.3: sādhyasamatvādahetuḥ //

yathā khalu nityatvaṃ buddheḥ sādhyam evaṃ pratyabhijñānamapīti|

kiṃ kāraṇam ?. cetanadharmasya karaṇe 'nupapattiḥ-- puruṣadharmaḥ khalvayaṃ jñānaṃ darśanamupalabdhirbodhaḥ pratyayo 'dhyavasāya iti-- cetano hi pūrvajñātamarthaṃ pratyabhijānāti tasyaitasmād hetornityatvaṃ yuktamiti|
karaṇacaitanyābhyupagame tu cetanasvarūpaṃ vacanīyam-- nānirdiṣṭasvarūpamātmāntaraṃ śakyamastīti pratipattum|
jñānaṃ ced buddherantaḥkaraṇasyābhyupagamyate cetanasyedānīṃ kiṃ svarūpaṃ ko dharmaḥ kiṃ tattvam, jñānena ca buddhau vartamānenāyaṃ cetanaḥ kiṃ karorīti //

cetayate iticet ?. na jñānādarthāntara vacanam|
puruṣaścetayate buddhirjānātīti. nedaṃ jñānādarthāntaramucyate-- yetayate jānīte paśyati upalabhate ityekoyamartha iti|
buddhirjñāpayatīti cet ?. addhā jānīte puruṣo buddhirjñāpayatīti satyametat. evaṃ cābhyupagame 'jñānaṃ puruṣasya' iti siddhaṃ bhavati na buddherantaḥkaraṇasyeti //

pratipuruṣaṃ ca śabdāntara vyavasthāpratijñāne ? pratiṣedhahetuvacanam|
yaśca pratijānīte-- kaścit puruṣaścetayate kaścid budhyate kaścidupalabhate kaścit paśyati iti puruṣānatarāṇi khalvimāni|
cetano boddhā upalabdhā draṣṭeti naikasyeti dharmā iti, atra kaḥ pratiṣedhaheturiti //

arthasyābheda iticet ?. samānam| abhinnārthā ete śabdā iti tatra vyavasthānupapattirityevaṃ cet manyase ?. samānaṃ bhavati | puruṣaścetayate buddhirjānīte ityatatrāpyartho na bhidyate, tatrobhayoścetanatvādanyataralopa iti| yadi punarbudhyate 'nayeti bodhanaṃ buddhirmana evocyate tacca nityam ? astvetadevaṃ na tu manaso viṣayapratyabhijñānād nityatvam. dṛṣṭaṃ hi karaṇabhede jñāturekatvāt pratyabhijñānam-- savyadṛṣṭasyetareṇa pratyabhijñānāditi cakṣurvat. pradīpavacca | pradīpāntaradṛṣṭasya pradīpāntareṇa pratyabhijñānamiti, tasmād jñāturayaṃ nityatve heturiti// 3 //

********************** NySBh_3,2.4 **********************

yacca manyate-- buddher avasthitāyā yathāviṣayaṃ vṛttayaḥ | jñānāni niścaranti vṛttiśca vṛttimato nānyeti. tacca---

NyS_3,2.4: na yugapadagrahaṇāt //

vṛttivṛttimatorananyatve vṛttimato 'vasthānād vṛttīnāmavasthānamiti yānīmāni viṣayagrahaṇāni tānyavatiṣṭhante iti yugapad viṣayāṇāṃ grahaṇaṃ prasajyate iti // 4 //

********************** NySBh_3,2.5 **********************

NyS_3,2.5: apratyabhijñāne ca vināśaprasaṅgaḥ //

atīte ca pratyabhijñāne vṛttimānapyatīta ityantaḥkaraṇasya vināśaḥ prasajyate, viparyaye na nānātvamiti // 5 //

********************** NySBh_3,2.6 **********************

avibhu caikraṃ manaḥ paryāyeṇendriyaiḥ saṃyujyate iti---

NyS_3,2.6: kramavṛttitvādayugapadgrahaṇam //

indriyārthānām| vṛttivṛttimatornānātvamiti. ekatve ca prādurbhāvatirobhāvayorabhāva iti // 6 //

********************** NySBh_3,2.7 **********************

NyS_3,2.7: apratyabhijñānaṃ ca viṣayāntaravyāsaṅgāt //

apratyabhijñānam |
anupalabdhiḥ. anupalabdhiśca kasya cidarthasya viṣayāntaravyāsakte manasyupapadyate-- vṛttivṛttimatornānātvāt, ekatve hi anarthako vyāsaṅga iti // 7 //

********************** NySBh_3,2.8 **********************

vibhutve cāntaḥkaraṇasya paryāyeṇendriyaiḥ saṃyogaḥ---

NyS_3,2.8: na gatyabhāvāt //

prāptānīndriyāṇyantaḥkaraṇeneti prāptyarthasya gamanasyābhāvaḥ tatra kramavṛttitvābhāvādayugapadgrahaṇānupapattiriti, gatyabhāvācca pratiṣiddhaṃ vibhuno 'ntaḥkaraṇasyāyugapadgrahaṇaṃ na liṅgāntareṇānumīyate iti, yathā cakṣuṣo gatiḥ pratiṣiddhā-- saṃnikṛṣṭaviprakṛṣṭayostulyakālagrahaṇāt, pāṇicandramasorvyavadhānena pratīghāte sānumīyate iti| so 'yaṃ nāntaḥkaraṇe vivādo na ( ca ) tasya nityatve-- siddhaṃ hi mano 'ntaḥkaraṇaṃ nityaṃ ceti| kva tarhi vivādaḥ ?, tasya vibhutve. tacca pramāṇato 'nupalabdhaḥ pratiṣiddhamiti| ekaṃ cāntaḥkaraṇaṃ nānā caitā jñānātmikā vṛttayaḥ-- cakṣurvijñānaṃ ghrāṇavijñānam |

rūpavijñānaṃ gandhavijñānam. etacca vṛttivṛttimatorekatve 'nupapannamiti|
puruṣo jānīte nāntaḥkaraṇamiti, etena viṣayāntaravyāsaṅgaḥ pratyuktaḥ |
viṣayāntaragrahaṇalakṣaṇo viṣayāntaravyāsaṅgaḥ puruṣasya nāntaḥkaraṇasyeti|
kena cidindriyeṇa saṃnidhiḥ kena cid asaṃnidhirityayaṃ tu vyāsaṅgo 'nujñāyate manasa iti // 8 //

********************** NySBh_3,2.9 **********************

ekamantaḥkaraṇaṃ nānā vṛttaya iti, satyabhede vṛtteridamucyate---

NyS_3,2.9: sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ //

tasyāṃ vṛttau nānātvābhimānāṃ yathā dravyāntaropahite sphaṭike 'nyatvābhimāno 'nīlaḥ' 'lohitaḥ' iti. evaṃ viṣayāntaropadhānāditi //

na-- hetvabhāvāt| sphaṭikānyatvābhimānavadayaṃ jñāneṣu nānātvābhimāno gauṇaḥ na punargandhādyanyatvābhimānavaditi heturnāsti hetvabhāvādanupapanna iti|

samāno hetvabhāvaḥ iti cet ?. na-- jñānānāṃ krameṇopajanāpāyadarśanātu krameṇa hīndriyārtheṣu jñānānyupajāyante
cāpayanti ceti dṛśyate tasmād gandhādyanyatvābhimānavadayaṃ
jñāneṣu nānātvābhimāna iti // 9 //

********************** NySBh_3,2.10 ********************** "sphaṭikānyatvābhimānavat" ityetadamṛṣyamāṇaḥ kṣaṇikavādyāha---

NyS_3,2.10: sphaṭikepyaparāparotpatteḥ kṣaṇikatvād vyaktīnāmahetuḥ //

'sphaṭikasyābhedenāvasthitasyopadhānabhedānnānātvābhimānaḥ' ityayamavidyamānahetukaḥ pakṣaḥ, kasmāt ?. sphaṭikepyaparāparotpatteḥ usphaṭike 'py anyā vyaktaya utpadyante anyā nirudhyante iti, katham ? kṣaṇikatvād vyaktīnām, kṣaṇaścālpīyān kālaḥ kṣaṇasthitikāḥ kṣaṇikāḥ| kathaṃ punargamyate kṣaṇikā vyaktayaḥ ? iti, upacayāpacayaprabandhadarśanāt śarīrādiṣu upaktinirvṛttasyāhārarasasya śarīre rudhirādibhāvenopacayo 'pacayaśca prabandhena pravartate upacayād vyaktīnāmutpādaḥ apacayād vyaktinirodhaḥ evaṃ ca satyavayavapariṇāmabhedena

vṛddhiḥ śarīrasya kālāntare gṛhyate iti
soyaṃ vyaktiviśeṣadharmo vyaktimātre veditavya
iti // 10 //

********************** NySBh_3,2.11 **********************

NyS_3,2.11: niyamahetvabhāvād yathādarśanamabhyanujñā //

sarvāsaṃ vyaktiṣu upacayāpacayaprabandhaḥ śarīravaditi nāyaṃ niyamaḥ, kasmāt ?, hetvabhāvāt = nātra pratyakṣamanumānaṃ vā pratipādakamastīti, tasmād yathādarśanamabhyanujñā | yatra yatropacayāpacayaprabandho dṛśyate tatra tatra vyaktīnām aparāparotpattirupacayāpacayaprabandhadarśanenābhyanujñāyate yathā śarīrādiṣu. yatra yatra na dṛśyate tatra tatra pratyākhyāyate yathā grāvaprabhṛtiṣu, sphaṭikepyupacayāpacayaprabandho

na dṛśyate tasmādayuktam-- 'sphaṭike 'py aparāparotpattiḥ'
iti, yathā cārkasya kaṭukimnā sarvadravyāṇāṃ
kaṭukimānamāpadayet tādṛgetaditi // 11 //

********************** NySBh_3,2.12 **********************

yaścāśeṣanirodhenāpūrvotpādaṃ niranvayaṃ dravyasaṃtāne kṣaṇikatāṃ manyate tasyaitat---

NyS_3,2.12: notpattivināśakāraṇopalabdheḥ //

utpattikāraṇaṃ tāvadupalabhyate-- avayavopacayo valmīkādīnām. vināśakāraṇaṃ copalabhyate-- ghaṭādīnāmavayavavibhāgaḥ|

yasya tv anapacitāvayavaṃ nirudhyate anupacitāvayavaṃ cotpadyate tasyāśeṣanirodhe
niranvaye vāpūrvotpāde na kāraṇamubhayatrāpyupalabhyate
iti // 12 //

********************** NySBh_3,2.13 **********************

NyS_3,2.13: kṣīravināśe kāraṇānupalabdhivad dadhyutpattivacca tadupapattiḥ //

yathānupalabhyamānaṃ kṣīravināśakāraṇaṃ

dadhyutpattikāraṇaṃ cābhyanujñāyate tathā sphaṭike
parāparāsu vyaktiṣu vināśakāraṇamutpattikāraṇaṃ
cābhyanujñeyamiti // 13 //

********************** NySBh_3,2.14 **********************

NyS_3,2.14: liṅgato grahaṇād nānupalabdhiḥ //

kṣīravināśaliṅgaṃ kṣīravināśakāraṇaṃ dadhyutapattiliṅgaṃ dadhyutpattikāraṇaṃ ca gṛhyate ato nānupalabdhiḥ| viparyayastu sphaṭikādiṣu dravyeṣu aparāparotpattīnāṃ na liṅgamastītyanuvṛttireveti // 14 //

********************** NySBh_3,2.15 **********************

atra kaścit parihāramāha---

NyS_3,2.15: na payasaḥ pariṇāmaguṇāntaraprādurbhāvāt //

'payasaḥ parimāṇo na vināśaḥ' ityeka āha. pariṇāmaścāvasthitasya dravyasya pūrvadharmanivṛttau dharmāntarotpattiriti| 'guṇāntaraprādurbhāvaḥ' ityapara āha | sato dravyasya pūrvaguṇanivṛttau guṇāntaramutpadyate iti. sa khalvekapakṣībhāva iva // 15 //

********************** NySBh_3,2.16 ********************** atra tu pratidheṣaḥ---

NyS_3,2.16: vyūhāntarād dravyāntarotpattidarśanaṃ pūrvadravyanivṛtteranumānam //

saṃmūrchanalakṣaṇādavayavavyūhād dravyāntare dadhni utpanne gṛhyamāṇe pūrvaṃ payodravyam avayavavibhāgebhyo nivṛttamityanumīyate. yathā mṛdavayavānāṃ vyūhāntarād dravyāntare sthālyāmutpannāyāṃ pūrvaṃ mṛtpiṇḍadravyaṃ mṛdavayavavibhāgebhyo

nivartate iti, mṛdvaccāvayavānvayaḥ payodadhnoḥ,
nāśeṣanirodhe niranvayo dravyāntarotpādo
ghaṭate iti // 16 //

********************** NySBh_3,2.17 **********************

abhyanujñāya na niṣkāraṇaṃ kṣīravināśaṃ dadhyutpādaṃ ca pratiṣedha ucyate iti---

NyS_3,2.17: kvacidvināśakāraṇānupalabdheḥ kvaciccopalabdheranekāntaḥ //

kṣīradadhivanniṣkāraṇau vināśotpādau sphaṭikavyaktīnāmiti nāyamekānta iti| kasmāt ?, hetvabhāvāt | nātra heturasti-- akāraṇau vināśotpādau sphaṭikādivyaktīnāṃ kṣīradadhivat na punaryathā

vināśakāraṇabhāvāt kumbhasya vināśa utpattikāraṇabhāvāccotpattirevaṃ
sphaṭikādivyaktīnāṃ vināśotpattikāraṇabhāvādvināśotpattibhāva
iti //

niradhiṣṭhānaṃ ca dṛṣṭāntavacanam| gṛhyamāṇayorvināśotpādayoḥ sphaṭikādiṣu syādayamāśrayavān dṛṣṭāntaḥ--

kṣīravināśakāraṇānupalabdhivad dadhyutpattikāraṇānupalabdhivacceti.
tau tu na gṛhyete tasmānniradhiṣṭhānoyaṃ dṛṣṭānta
iti //

abhyanujñāya ca sphaṭikasyotpādavināśau yotra sādhakastasyābhyanujñānādapratiṣedhaḥ // kumbhavanna niṣkāraṇau vināśotpādau sphaṭikādīnām ityabhyanujñeyo 'yaṃ dṛṣṭāntaḥ-- pratiṣeddhumaśakyatvāt| kṣīradadhivattu niṣkāraṇau vināśotpādāviti śakyoyaṃ pratiṣeddhum-- kāraṇato vināśotpattidarśanāt| kṣīradadhnorvināśotpattī paśyatā tatkāraṇamanumeyam--kāryaliṅgaṃ hi kāraṇam, ityupapannam-- anityā buddhiriti // 17 //

********************** NySBh_3,2.18 **********************

idaṃ tu cintyate-- kasyeyaṃ buddhiḥ ātmendriyamano 'rthānāṃ guṇa iti, prasiddhopi khalvayamarthaḥ 'parīkṣāśeṣaṃ pravartayāmīti prakriyate, soyaṃ buddhau saṃnikarṣotpatteḥ saṃśayaḥ-- viśeṣasyāgrahaṇāditi/ tatrānayaṃ viśeṣaḥ---

NyS_3,2.18: nendriyārthayos tadvināśepi jñānāvasthānāt //

nendriyāṇāmarthānāṃ vā guṇo jñānam-- teṣāṃ vināśe (api) jñānasya bhāvāt, bhavati khalvidamindriye 'rthe ca vinaṣṭe jñānam 'adrākṣam' iti. na ca jñātari vinaṣṭe jñānaṃ bhavitumarhati, anyat khalu vai tad indriyārthasaṃnikarṣajaṃ jñānaṃ yad indriyārthavināśe na bhavati, idamanyadātmamanaḥsaṃnikarṣajaṃ tasya yukto bhāva iti usmṛtiḥ khalviyam 'adrākṣam' iti pūrvadṛṣṭaviṣayā na ca vijñātari naṣṭe pūrvopalabdheḥ smaraṇaṃ

yuktam-- na cānyadṛṣṭamanyaḥ smarati, na ca manasi
jñātaryabhyupagamyamāne śakyamindriyārthayorjñātṛtvaṃ
pratipādayitum // 18 //

********************** NySBh_3,2.19 **********************

astu tarhi manoguṇo jñānam,

NyS_3,2.19: yugapajjñeyānupalabdheśca na manasaḥ //

yugapajjñeyānupalabdhirantaḥkaraṇasya liṅgaṃ tatra yugapadjñeyānupalabdhyā yadanumīyate 'ntakaraṇaṃ na tasya guṇo jñānam| kasya tarhi ?, jñasya-- vaśitvāt uvaśī jñātā vaśyaṃ karaṇam, jñānaguṇatve vā karaṇabhāvanivṛttiḥ| ghrāṇādisādhanasya ca jñāturgandhādijñānabhāvādanumīyate-- antaḥkaraṇasādhanasya sukhādijñānaṃ smṛtiśceti, tatra yat jñānaguṇaṃ manaḥ sa ātmā. yattu sukhādyupalabdhisādhanamantaḥkaraṇaṃ manastaditi saṃjñābhedamātraṃ nārthabheda iti/ yugapajjñeyānupalabdheścāyogina iti cārthaḥ, yogī khalu ṛddhau prādurbhūtāyāṃ vikaraṇadharmā nirmāya sendriyāṇi śarīrāntarāṇi teṣu teṣu yugapaj jñeyānyupalabhate taccaitad vibhau jñātaryupapadyate nāṇau manasīti/ vibhutve vā manaso jñānasya nātmaguṇatvapratiṣedhaḥ-- vibhu ca manastadantaḥkaraṇabhūtamiti tasya sarvendriyairyugapat saṃyogāt yugapaj jñānānyutpadyeranniti // 19 //

********************** NySBh_3,2.20 **********************

NyS_3,2.20: tadātmaguṇatvepi tulyam //

vibhurātmā sarvendriyaiḥ saṃyukta iti yugapajjñānotpattiprasaṅga iti // 20 //

********************** NySBh_3,2.21 **********************

NyS_3,2.21: indriyair manasaḥ saṃnikarṣābhāvāt tadanutpattiḥ //

gandhādyupalabdherindriyārthasaṃnikarṣavad indriyamanaḥsaṃnikarṣoti kāraṇaṃ tasya cāyaugapadyam-- aṇutvānmanasaḥ ayaugapadyādanutpattiryugapajjñānānāmātmaguṇatvepīti // 21 //

********************** NySBh_3,2.22 ********************** yadi punarātmendriyārthasaṃnikarṣamātrād gandhādijñānamutpadyate ?---

NyS_3,2.22: notpattikāraṇānapadeśāt //

ātmendriyasaṃnikarṣamātrād gandhādijñānamutpadyate
iti nātrotpattikāraṇamapadiśyate yenaitat
pratipadyemahīti // 22 //

********************** NySBh_3,2.23 **********************

NyS_3,2.23: vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //

"tadātmaguṇatvepi tulyam 20" ityetadanena samuccīyate, dvividho hi guṇanāśahetuḥ-- guṇānāmāśrayābhāvo virodhī ca guṇaḥ,

nityatvādātmano 'nupapannaḥ pūrvaḥ, virodhī
ca buddherguṇo na gṛhyate. tasmādātmaguṇatve
sati buddhernityatvaprasaṅgaḥ // 23 //

********************** NySBh_3,2.24 **********************

NyS_3,2.24: anityatvagrahād buddherbuddhyantarādvināśaḥ śabdavat //

anityā buddhiriti sarvaśarīriṇāṃ pratyātmavedanīyametat. gṛhyate ca buddhisaṃtānastatra buddherbuddhyantaraṃ virodhī guṇa ityanumīyate yathā śabdasaṃtāne śabdaḥ śabdāntaravirodhīti // 24 //

asaṃkhyeyeṣu jñānakāriteṣu saṃskāreṣu smṛtihetuṣvātmasamaveteṣu ātmamanasośca saṃnikarṣe samāne smṛtihetau sati na kāraṇasyāyaugapadyamastīti yugapatsmṛtayaḥ prādurbhaveyuryadi buddhirātmaguṇaḥ syāditi, tatra kaścit saṃnikarṣasyāyaugapadyamupapādayiṣyannāha---

********************** NySBh_3,2.25 **********************

NyS_3,2.25: jñānasamavetātmapradeśasaṃnikarṣānmanasaḥ smṛtyutpatterna yugapadutpattiḥ //

jñānasādhanaḥ saṃskāro jñānamityucyate jñānasaṃskṛtairātmapradeśaiḥ
paryāyeṇa manaḥ saṃnikṛṣyate. ātmamanaḥsaṃnikarṣāt
smṛtayopi paryāyeṇa bhavantīti // 25 //

********************** NySBh_3,2.26 **********************

NyS_3,2.26: nāntaḥśarīra vṛttitvānmanasaḥ //

sadehasyātmano manasā saṃyogo vipacyamānakarmāśayasahito jīvanamiṣyate

tatrāsya prāk prāyaṇādantaḥśarīre vartamānasya
manasaḥ śarīrād bahirjñānasaṃskṛtairātmapradeśaiḥ
saṃyogo nopapadyate iti // 26 //

********************** NySBh_3,2.27 **********************

NyS_3,2.27: sādhyatvādahetuḥ //

vipacyamānakarmāśayamātraṃ
jīvanam evaṃ ca sati sādhyamantaḥśarīravṛttitvaṃ
manasa iti // 27 //

********************** NySBh_3,2.28 **********************

NyS_3,2.28: smarataḥ śarīradhāraṇopapatterapratiṣedhaḥ //

susmūrṣayā khalvayaṃ manaḥ praṇidadhānaḥ cirādapi kaṃ cidarthaṃ smarati smarataśca śarīradhāraṇaṃ dṛśyate, ātmamanaḥsaṃnikarṣajaśca prayatno dvividhaḥ--

dhārakaḥ prerakaśca, niḥsṛte ca śarīrādbahirmanasi
dhārakasya prayatnasyābhāvād gurutvātpatanaṃ
syāt śarīrasyātmavata iti // 28 //

********************** NySBh_3,2.29 **********************

NyS_3,2.29: na tad āśugatitvānmanasaḥ //

āśugati manastasya bahiḥ śarīrādātmapradeśena jñānasaṃskṛtena saṃnikarṣaḥ pratyāgatasya ca prayatnotpādanam

ubhayaṃ yujyate iti. utpādya vā dhārakaṃ prayatnaṃ
śarīrānniḥsaraṇaṃ manaso 'tastatropapannaṃ
dhāraṇamiti // 29 //

********************** NySBh_3,2.30 **********************

NyS_3,2.30: na smaraṇakālāniyamāt //

kiñcit kṣipraṃ smaryate kiñciccireṇa. yadā cireṇa tadā susmūrṣayā manasi dhāryamāṇe cintāprabandhe sati kasya cidarthasya liṅgabhūtasya cintanamārādhitaṃ smṛtiheturbhavati tatraitat ciraniścarite manasi nopapadyate iti| śarīrasaṃyogānapekṣaścātmamanaḥsaṃyogo na smṛtihetuḥ-- śarīrasyopabhogāyatanatvāt = upabhogāyatanaṃ puruṣasya jñātuḥ śarīraṃ

na tato niścaritasya manasa ātmasaṃyogamātraṃ
jñānasukhādīnāmutpattau kalpate, kḷptau vā
śarīra vaiyarthyamiti // 30 //

********************** NySBh_3,2.31 **********************

NyS_3,2.31: ātmapreraṇayadṛcchājñatābhiśca na saṃyogaviśeṣaḥ //

ātmapreraṇena vā manaso bahiḥ śarīrāt saṃyogaviśeṣaḥ syād yadṛcchayā vā | ākasmikatayā jñatayā vā manasaḥ, sarvathā cānupapattiḥ/ katham ?. smartavyatvād. icchatāḥ smaraṇajñānāsaṃbhavācca | yadi tāvadātmā-- 'amuṣyārthasya smṛtihetuḥ saṃskāro 'muṣminnātmapradeśe samavetastena manaḥ saṃyujyatām' iti manaḥ prerayati tadā smṛta evāsāvartho bhavati na smartavyaḥ, na cātmapratyakṣa ātmapradeśaḥ saṃskāro vā tatrānupapannātmapratyakṣeṇa saṃvittiriti| susmūrṣayā cāyaṃ manaḥ praṇidadhānaścirādapi

kañcidarthaṃ smarati nākasmāt|
jñatvaṃ ca manaso
nāsti jñānapratiṣedhāditi // 31 //

********************** NySBh_3,2.32 **********************

etacca--

NyS_3,2.32: vyāsaktamanasaḥ pādavyathanena saṃyogaviśeṣeṇa samānam //

yadā khalvayaṃ vyāsaktamanāḥ kvacid deśe śarkarayā kaṇṭakena vā pādavyathanamāpnoti tadātmamanaḥsaṃyogaviśeṣa eṣitavyaḥ-- dṛṣṭaṃ hi duḥkhaṃ duḥkhavedanaṃ ceti. tatrāyaṃ

samānaḥ pratiṣedhaḥ, yadṛcchayā tu na viśaiṣaḥ--
nākasmikī kriyā nākasmikaḥ saṃyoga
iti //

karmādṛṣṭamupabhogārthaṃ kriyāheturiticet ? samānam //

karmādṛṣṭaṃ puruṣasthaṃ puruṣopabhogārthaṃ manasi kriyāhetuḥ evaṃ duḥkhaṃ duḥkhasaṃvedanaṃ na sidhyati cetyevaṃ cenmanyase ?, samānaṃ smṛtihetāvapi | saṃyogaviśeṣo bhavitumarhati. tatra yaduktam--

"ātmapreraṇayadṛcchājñatābhiśca na saṃyogaviśeṣaḥ 31" ityayamapratiṣedha iti, pūrvastu

pratiṣedhaḥ--
"nāntaḥśarīra vṛttitvānmanasaḥ 26"
iti // 32 //

********************** NySBh_3,2.33 **********************

kaḥ khalvidānīṃ kāraṇayaugapadyasadbhāve yugapadasmaraṇasya heturiti ?,

NyS_3,2.33: praṇidhānaliṅgādijñānānāmayugapadbhāvādayugapatsmaraṇam //

yathā khalvātmamanasoḥ saṃnikarṣaḥ saṃskāraśca

smṛtiheturevaṃ praṇidhānaṃ liṅgādijñānāni.
tāni ca na yugapad bhavanti tatkṛtā smṛtīnāṃ
yugapadanutpattiriti // 33 //

********************** NySBh_3,2.34 **********************

NyS_3,2.34: prātibhavattu praṇidhānādyanapekṣe smārte yaugapadyaprasaṅgaḥ //

yat khalvidaṃ prātibhamiva jñānaṃ praṇidhānādyanapekṣaṃ
smārtamutpadyate kadācit tasya yugapadutpattiprasaṅgaḥ--
hetvabhāvāt //

sataḥ smṛtihetorasaṃvedanāt prātibheda samānābhimānaḥ = bahvarthaviṣaye vai cintāprabandhe kaścidevārthaḥ kasyacit smṛtihetuḥ-- tasyānucintanāt tasya smṛtirbhavati, na

cāyaṃ smartā sarvaṃ smṛtihetuṃ saṃvedayate = 'evaṃ me smṛtirutpanna' ityasaṃvedanāt
prātibhamiva jñānamidaṃ smārtamityabhimanyate,
na tvasti praṇidhānādyanapekṣa smārtamiti //

prātibhe
kathamiticet ?
puruṣakarmaviśeṣādupabhogavanniyamaḥ //

prātibhāmidānīṃ jñānaṃ yugapat kasmānnotpadyate ?. yathopabhogārthaṃ karma yugapadupabhogaṃ

na karoti evaṃ puruṣakarmaviśeṣaḥ
pratibhāheturna yugapadanekaṃ prātibhaṃ
jñānamutpādayati //

hetvabhāvādayuktamiticet ? na-- karaṇasya pratyayaparyāye samārthyāt //

'upabhogavanniyamaḥ' ityasti dṛṣṭānto heturnāstīti cenmanyase ? na-- karaṇasya pratyayaparyāye sāmarthyād naikasmin jñeye yugapadanekaṃ jñānamutpadyate na cānekasmin, tadidaṃ

dṛṣṭena pratyayaparyāyeṇānumeyaṃ
karaṇasāmarthyamityambhūtamiti. na jñātuḥ--
vikaraṇadharmiṇo dehanānātve pratyayayaugapadyāditi //

ayaṃ ca dvitīyaḥ pratiṣedhaḥ-- vyavasthitaśarīrasya cānekajñānasamavāyādekapradeśe yugapadanekārthasmaraṇaṃ syāt = kvacid deśe 'vasthitaśarīrasya jñāturindriyārthaprabandhena jñānamekasminnātmapradeśe samavaiti taina yadā manaḥ saṃyujyate tadā jñātapūrvasyānekasya yugapat smaraṇaṃ prasajyate-- pradeśasaṃyogaparyāyābhāvāditi/ ātmapradeśānāmadravyāntaratvādekārthasamavāyasyāviśeṣe smṛtiyaugapadyapratiṣedhānupapattiḥ| śabdasaṃtāne tu śrotrādhiṣṭhānapratyāsattyā śabdaśravaṇavat saṃskārapratyāsattyā manasaḥ smṛtyutpatterna yugapadutpattiprasaṅgaḥ|

pūrva eva tu
pratiṣedhaḥ-- nānekajñānasamavāyādekapradeśe
yugapat smṛtiprasaṅga iti // 34 //

********************** NySBh_3,2.35 **********************

yat 'puruṣadharmo jñānam. antaḥkaraṇasyecchādveṣaprayatnasukhaduḥkhāni dharmāḥ' iti kasyacid darśanaṃ tat pratiṣidhyate---

NyS_3,2.35: jñasyecchādveṣanimittatvādārambhanivṛttyoḥ //

ayaṃ khalu jānīte tāvat-- 'idaṃ me sukhasādhanam idaṃ me duḥkhasādhanam' iti. jñātaṃ svasya sukhasādhanamāptumicchati duḥkhasādhanaṃ hātumicchati. prāptumicchāyuktasyāsya sukhasādhanāvāptaye samīhāviśeṣa ārambhaḥ jihāsāprayuktasya duḥkhasādhanaparivarjanaṃ nivṛttiḥ evaṃ jñānecchāprayatnadveṣasukhaduḥkhānāmekenābhisaṃbandhaḥ | ekakartṛtvaṃ jñānecchāpravṛttīnāṃ samānaśrayatvaṃ ca. tasmāt jñasyecchādveṣaprayatnasukhaduḥkhāni dharmā nācetanasyeti, ārambhanivṛttyośca pratyagātmani dṛṣṭatvāt paratrānumānaṃ veditavyamiti // 35 //

********************** NySBh_3,2.36 **********************

atra bhūtacaitanika āha---

NyS_3,2.36: talliṅgatvādicchādveṣayoḥ pārthivādyeṣvapratiṣedhaḥ //

ārambhanivṛttiliṅgāvicchādveṣāviti. yasyārambhanivṛttī tasyecchādveṣau tasya

jñānamiti prāptam-- pārthivāpyataijasavāyavīnāṃ
śarīrāṇāmārambhanivṛttidarśanādicchādveṣajñānairyoga
iti caitanyam // 36 //

********************** NySBh_3,2.37 **********************

NyS_3,2.37: paraśvādiṣvārambhanivṛttidarśanāt //

śarīracaitanyanivṛttiḥ| ārambhanivṛttidarśanādicchādveṣajñānairyoga iti prāptam paraśvādeḥ karaṇasyārambhanivṛttidarśanāccaitanyamiti/ atha śarīrasyecchādibhiryogaḥ paraśvādestu karaṇasyārambhanivṛttī vyabhicarataḥ ?, na

tarhyayaṃ hetuḥ-- 'pārthivāpyataijasavāyavīnāṃ
śarīrāṇāmārambhanivṛttidarśanādicchādveṣajñānairyogaḥ'
iti // 37 //

ayaṃ tarhyanyo 'rthaḥ-- "talliṅgatvādicchādveṣayoḥ pārthivādyeṣvapratiṣedhaḥ 36" pṛthivyādīnāṃ bhūtānāmārambhastāvat trasaviśarārusthāvaraśarīreṣu tadavayavavyūhaliṅgaḥ pravṛttiviśeṣaḥ. loṣṭādiṣu liṅgābhāvāt. pravṛttiviśeṣābhāvo nivṛttiḥ. ārambhanivṛttiliṅgāvicchādveṣāviti pārthivādyeṣvaṇuṣu taddarśanādicchādveṣayostadyogād jñānayoga iti siddhaṃ bhūtacaitanyamiti,

********************** NySBh_3,2.38 **********************

NyS_3,2.38: kumbhādiṣvanupalabdherahetuḥ //

kumbhādimṛdavayavānāṃ vyūhaliṅgaḥ pravṛttiviśeṣa ārambhaḥ sikatādiṣu pravṛttiviśeṣābhāvo nivṛttiḥ. na ca mṛtsikatānāmārambhanivṛttidarśanādicchādveṣaprayatnajñānairyogaḥ,

tasmāt
"talliṅgatvādicchādveṣayo 36"
ityaheturiti // 38 //

********************** NySBh_3,2.39 **********************

NyS_3,2.39: niyamāniyamau tu tadviśeṣakau //

tayoḥ | icchādveṣayorniyamāniyamau viśeṣakau | bhedakau, jñasyecchādveṣanimitte pravṛttinivṛttī na svāśraye, kiṃ tarhi ?. prayojyāśraye. tatra prayujyamāneṣu bhūteṣu pravṛttinivṛttī staḥ na sarveṣvity aniyamopapattiḥ| yasya tu jñatvād bhūtānāmicchādveṣanimitte ārambhanivṛttī svāśraye tasya niyamaḥna syāt | yathā bhūtānāṃ guṇāntaranimittā pravṛttiḥ guṇapratibandhācca nivṛttirbhūtamātre bhavati niyamena eva bhūtamātre jñānecchādveṣanimitte pravṛttinivṛttī svāśraye syātāṃ na tu bhavataḥ tasmāt prayojakāśritā jñānecchādveṣiprayatnāḥ prayojyāśraye tu pravṛttinivṛttī itisiddham| ekaśarīre jñātṛbahutvaṃ niranumānam| bhūtacaitanikasya ekaśarīre bahūni bhūtāni jñānecchādveṣaprayatnaguṇānīti jñātṛbahutvaṃ

prāptam, omiti bruvataḥ pramāṇaṃ nāsti, yathā
nānāśarīreṣu nānājñātāro pratyayavyavasthānād
evamekaśarīrepi pratyayavyavasthānumānaṃ syāt jñātṛbahutvasyeti //

dṛṣṭaścānyaguṇanimittaḥ pravṛttiviśeṣo bhūtānāṃ sonumānamanyatrāpi //

dṛṣṭaḥ karaṇalakṣaṇeṣu bhūteṣu paraśvādiṣu upādānalakṣaṇeṣu ca mṛtprabhṛtiṣu anyaguṇanimittaḥ pravṛttiviśeṣaḥ sonumānamanyatrāpi | sa trasasthāvaraśarīreṣu tadavayavavyūhaliṅgaḥ pravṛttiviśeṣo bhūtānām anyaguṇanimitta iti, sa ca guṇaḥ prayatnasamānāśrayaḥ saṃskāro dharmādharmasamākhyātaḥ sarvārthaḥ puruṣārthārādhanāya prayojako bhūtānāṃ prayatnavaditi/ ātmāstitvahetubhirātmanityatvahetumiśca bhūtacaitanyapratiṣedhaḥ kṛto veditavyaḥ/ "nendriyārthayostadvināśepi jñānāvasthānāt 18" iti ca samānaḥ pratiṣedha iti| kriyāmātraṃ kriyoparamamātraṃ cārambhanivṛttī ityabhipretyoktam--

"talliṅgatvādicchādveṣayoḥ pārthivādyeṣvapratiṣedhaḥ 36" (iti). anyathā tvime ārambhanivṛttī ākhyāte. na ca tathāvidhe pṛthivyādiṣu dṛśyete tasmādayuktam--

"talliṅgatvādicchādveṣayoḥ
pārthivādyeṣvapratiṣedhaḥ 36"
iti // 39 //

********************** NySBh_3,2.40 **********************

bhūtendriyamanasāṃ samānaḥ pratiṣedho manastūdāharaṇamātram---

NyS_3,2.40: yathoktahetutvāt pāratantryādakṛtābhyāgamācca na manasaḥ //

"icchādveṣaprayatnasukhaduḥkhajñānānyātmano liṅgam 1-1-10" ityataḥ prabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ, pāratantryāt uparatantrāṇi bhūtendriyamanāṃsidhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravartante. caitanye punaḥ svatantrāṇi syuriti, akṛtābhyāgamācca = "pravṛttiḥ uvāgbuddhiśarīrārambha iti 1-1-17" caitanye bhūtendriyamanasāṃ parakṛtaṃ karma

puruṣeṇopabhujte iti syāt, acaitanye
tu tatsādhanasya svakṛtakarmaphalopabhogaḥ
puruṣasyetyupapadyate iti // 40 //

********************** NySBh_3,2.41 **********************

athāyaṃ siddhopasaṃgrahaḥ---

NyS_3,2.41: pariśeṣād yathoktahetūpapatteśca //

'ātmaguṇo jñānam' itiprakṛtam, pariśeṣo nāma prasaktapratiṣedhe anyatrāprasaṅgācchiṣyamāṇe saṃpratyayaḥ | bhūtendriyamanasāṃ pratiṣedhe dravyāntaraṃ na prasajyate śiṣyate cātmā tasya guṇo jñānamiti jñāyate, yathoktahetūpapatteśceti--

"darśanasparśanābhyāmekārthagrahaṇāt 3-1-1" ityevamādīnāmātmapratipattihetūnāmapratiṣedhāditi/ pariśeṣajñāpanārthaṃ prakṛtasthāpanādijñānārthaṃ ca yathoktahetūpapattivacanamiti| atha vā "upapatteśca" iti hetvantaramevedam-- nityaḥ khalvayamātmā yasmādekasmin śarīre dharmaṃ caritvā kāyabhedāt svarge deveṣūpapadyate. adharmaṃ caritvā dehabhedād narakeṣūpapadyate iti, upapattiḥ | śarīrāntaraprāptilakṣaṇā. sā sati sattve nitye cāśrayavatī| buddhiprabandhamātre tu nirātmake nirāśrayā nopapadyate iti/ ekasattvādhiṣṭhānaścānekaśarīrayogaḥ saṃsāra upapadyate. śarīraprabandhodaścāpavargo muktirityupapadyate, buddhisaṃtatimātre tvekasattvānupapatterna kaścid dīrghamadhvānaṃ saṃdhāvati. na kaścit śarīraprabandhādvimucyata iti saṃsārāpavargānupapattiriti/ buddhisaṃtatimātre ca sattvabhedāt sarvamidaṃ prāṇivyavahārajātam apratisaṃhitam avyāvṛttam apariniṣṭhitaṃ ca syāt tataḥ smaraṇābhāvāt-- nānyadṛṣṭamanyaḥ smaratīti, smaraṇaṃ ca khalu pūrvajñātasya samānena jñātrā grahaṇam-- 'ajñāsiṣamamumarthaṃ jñeyam' iti. soyameko

jñātā pūrvajñātamarthaṃ gṛhṇāti taccāsya
grahaṇaṃ smaraṇamiti. tad buddhiprabandhamātre
nirātmake nopapadyate // 41 //

********************** NySBh_3,2.42 **********************

NyS_3,2.42: smaraṇaṃ tvātmano jñasvābhāvyāt //

upapadyate iti, ātmana eva smaraṇaṃ na buddhisaṃtatimātrasyeti, tuśabdo 'vadhāraṇe| katham ? jñasvābhāvyāt = jña ityasya svabhāvaḥ usvo dharmaḥ-- ayaṃ khalu 'jñāsyati jānāti ajñāsīt' iti trikālaviṣayeṇānekena jñānena saṃbadhyate. taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyam-- 'jñāsyāmi

jānāmi ajñāsiṣam' iti vartate. tad yasyāyaṃ
svo dharmastasya smaraṇaṃ na buddhiprabandhamātrasya
nirātmakasyeti // 42 //

********************** NySBh_3,2.43 **********************

smṛtihetūnām ayaugapadyād yugapadasmaraṇamityuktam, atha kebhyaḥ smṛtirutpadyate iti ?, smṛtiḥ khalu---

NyS_3,2.43: praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayorthitvakriyārāgadharmādharmanimittebhyaḥ //

susmūrṣayā manaso dhāraṇaṃ praṇidhānam-- susmūrṣitaliṅgacintanaṃ cārthasmṛtikāraṇam 1, nibandhaḥ khalvekagranthopayamorthānām-- ekagranthopayatāḥ khalvarthā anyonyasmṛtihetavaḥ ānupūrvyeṇetarathā vā bhavantīti, dhāraṇāśāstrakṛto vā prajñāteṣu vastuṣu smartavyānāmupanikṣepo nibandha iti 2, abhyāsastu samāne viṣaye jñānānāmabhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti 3, liṅgaṃ punaḥ saṃyogi samavāyi ekārthasamavāyi virodhi ceti, saṃyogi yathā dhūmo 'gneḥ gorviṣaṇaṃ pāṇiḥ pādasya rūpaṃ sparśasya abhūtaṃ bhūtasyeti 4, lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetuḥ-- vidānāmidaṃ gargāṇāmidamiti 5, sādṛśyaṃ citragataṃ pratirūpakaṃ devadattasyetyevamādi 6, parigrahāt-- svena vā svāmī svāminā vā svaṃ smaryate 7, āśrayāt-- grāmaṇyā tadadhīnaṃ smarati 8, āśritāt-- tadadhīnena grāmaṇyamiti 9, saṃbandhāt-- antevāsinā yuktaṃ guruṃ smarati ṛtvijā yājyamiti 10, ānantaryāt-- itikagṇīyeṣvartheṣu 11, viyogāt-- yena viprayujyate tadviyogapratisaṃvedī bhṛśaṃ smarati 12, ekakāryāt-- kartrantaradarśanāt kartrantare smṛtiḥ 13, virodhāt-- vijigīṣamāṇayoranyataradarśanādanyataraḥ smaryate 14, atiśayāt-- yenātiśaya utpāditaḥ 15, prāpteḥ-- yato yena kiñcit prāptamāptavyaṃ vā bhavati tamabhīkṣṇaṃ smarati 16, vyavadhānāt-- kośādibhirasibhṛtīni smaryante 17, sukhaduḥkhābhyāṃ taddhetuḥ smaryate 19, icchādveṣābhyāṃ yamicchati yaṃ ca dveṣṭi taṃ smarati 21, bhayāt-- yato bibheti 22, arthitvāt-- yenārthī bhojanen ācchādanena vā 23, kriyayā-- rathena rathakāraṃ smarati 24, rāgāt-- yasyāṃ striyāṃ rakto bhavati tāmabhīkṣṇaṃ smarati 25, dharmāt jātyantarasmaraṇam iha cādhītaśrutāvadhāraṇamiti26, adharmāt prāganubhūtaduḥkhasādhanaṃ smarati 27, na caiteṣu nimitteṣu yugapatsaṃvedanāni bhavantīti yugapadasmaraṇamiti| nidarśanaṃ cedaṃ smṛtihetūnāṃ na parisaṃkhyānamiti // 43 //

********************** NySBh_3,2.44 **********************

anityāyāṃ ca buddhau utpannāpavargitvāt kālāntarāvasthānāccānityānāṃ saṃśayaḥ-- kimutpannāpavargiṇī buddhiḥ śabdavat ? aho svit kālāntarāvasthāyinī kumbhavan ? iti, utpavyāpavargiṇīti pakṣaḥ parigṛhyate, kasmāt ?

NyS_3,2.44: karmānavasthāyigrahaṇāt //

karmaṇo 'navasthāyino grahaṇāditi-- kṣiptasyeṣorāpatanāt kriyāsaṃtāno gṛhyate, gatyarthaniyamācca buddhīnāṃ kriyāsaṃtānavad buddhisaṃtānopapattiriti, avasthitagrahaṇe ca vyavadhīyamānasya pratyakṣanivṛtteḥ | avasthite ca kumbhe gṛhyamāṇe saṃtānenaiva buddhirvartate prāg vyavadhānāt. tena vyavahite pratyakṣaṃ jñānaṃ nivartate, kālāntarāvasthāne tu buddherdṛśyavyavadhānepi pratyakṣamavatiṣṭheteti| smṛtiścāliṅgaṃ buddhyavasthāne-- saṃskārasya buddhijasya smṛtihetutvāt| yaśca manyeta-- avatiṣṭhate buddhiḥ-- dṛṣṭā hi buddhiviṣaye smṛtiḥ sā ca buddhāvanityāyāṃ

kāraṇābhāvānna syāditi, tadidamaliṅgam,
kasmāt ?. buddhijo hi saṃskāro
guṇāntaraṃ smṛtiheturna buddhiriti //

hetvabhāvādayuktamiticet ? buddhyavasthānāt pratyakṣatve smṛtyabhāvaḥ //

yāvadavatiṣṭhate
buddhistāvadasau boddhavyārthaḥ pratyakṣaḥ pratyakṣe
ca smṛtiranupapanneti // 44 //

********************** NySBh_3,2.45 **********************

NyS_3,2.45: avyaktagrahaṇamanavasthāyitvād vidyutsaṃpāte rūpāvyaktagrahaṇavat //

yadyutpannāvargiṇīṃ buddhiḥ ? prāptam avyaktaṃ boddhavyasya grahaṇaṃ

yathā vidyutsaṃpāte vaidyutasya prakāśasyānavasthānādavyaktaṃ
rūpagrahaṇamiti. vyaktaṃ tu dravyaṇāṃ grahaṇaṃ
tasmādayuktametaditi // 45 //

********************** NySBh_3,2.46 **********************

NyS_3,2.46: hetūpādānāt pratiṣeddhavyābhyanujñā //

'utpannāpavargiṇī buddhiḥ' iti pratiṣeddhavyam.

tadevābhyanujñāyate--
"vidyutsaṃpāte rūpāvyaktagrahaṇavat"
iti // 46 //

yatrāvyaktagrahaṇaṃ tatrotpannāpavargiṇī buddhiriti--- grahaṇahetuvikalpād grahaṇavikalpo na buddhivikalpāt // yadidaṃ kvacidavyaktaṃ kvacid vyaktaṃ grahaṇam ayaṃ vikalpo grahaṇahetuvikalpāt uyatrānavasthito grahaṇahetustatrāvyaktaṃ grahaṇam yatrāvasthitastatra vyaktaṃ na tu buddher avasthānānavasthānābhyāmiti/ kasmāt ?. arthagrahaṇaṃ hi buddhiḥ | yat tadarthagrahaṇam avyaktaṃ vyaktaṃ vā buddhiḥ seti, viśeṣāgrahaṇe ca sāmānyagrahaṇam avyaktagrahaṇaṃ tatra viṣayāntare buddhyantarānutpattirnimittābhāvāt. yatra sāmānyadharmayuktaśca dharmī gṛhyate viśeṣadharmayuktaśca tad vyaktaṃ grahaṇaṃ. tatra tu viśeṣe 'gṛhyamāṇe sāmānyagrahaṇamātraṃ tadavyaktaṃ grahaṇam, sāmānyadharmayogācca viśiṣṭadharmayogo viṣayāntaram, tatra yad grahaṇaṃ na bhavati tad grahaṇanimittābhāvād na nu buddheranavasthānāditi/ yathāviṣayaṃ ca grahaṇa vyaktameva-- pratyarthaniyatatvācca buddhīnām | sāmānyaviṣayaṃ ca grahaṇaṃ svaviṣayaṃ prati vyaktaṃ viśeṣaviṣayaṃ ca grahaṇaṃ svaviṣayaṃ prati vyaktam-- pratyarthaniyatā hi buddhayaḥ, tadidamavyaktagrahaṇaṃ deśitaṃ kva viṣaye buddhyanavasthānakāritaṃ syāditi // dharmiṇastu dharmabhede buddhinānātvasya bhāvābhāvābhyāṃ tadupapattiḥ dharmiṇaḥ khalvarthasya samānāśca dharmā viśiṣṭāśca teṣu pratyarthaniyatāḥ = nānā buddhayastā ubhayyo yadi dharmiṇi vartante tadā vyaktaṃ grahaṇaṃ dharmiṇamabhipretya. yadā tu sāmānyagrahaṇamātraṃ tadāvyaktaṃ grahaṇamiti. evaṃ dharmiṇamabhipretya

vyaktāvyaktayorgrahaṇayorupapattiriti, na
cedamavyaktaṃ grahaṇaṃ buddherboddhavyasya vānavasthāyitvādupapadyate
iti // 46 //

********************** NySBh_3,2.47 **********************

idaṃ hi

NyS_3,2.47: na pradīpārciḥsaṃtatyabhivyaktagrahaṇavat tadgrahaṇam //

anavasthāyitvepi buddheḥ teṣāṃ dravyāṇāṃ grahaṇaṃ vyaktaṃ pratipattavyam/ katham ?. pradīpārciḥsaṃtatyabhivyaktagrahaṇavat upradīpārciṣāṃ saṃtatyā vartamānānāṃ grahaṇānavasthānaṃ grāhyānavasthānaṃ ca, pratyarthaniyatatvādvā

buddhīnāṃ yāvanti pradīpārcīṣi tāvatyo
buddhaya iti. dṛśyate cātra vyaktaṃ
pradīpārciṣāṃ grahaṇamiti // 47 //

********************** NySBh_3,2.48 **********************

cetanā śarīraguṇaḥ-- sati śarīre bhāvādasati cābhāvāditi|

NyS_3,2.48: dravye svaguṇaparaguṇopalabdheḥ saṃśayaḥ //

sāṃśayikaḥ sati bhāvaḥ-- svaguṇo 'psu

dravatvamupalabhyate paraguṇaścoṣṇatā.
tenāyaṃ saṃśayaḥ-- kiṃ śarīraguṇaścetanā
śarīre gṛhyate ? atha dravyāntaraguṇaḥ ? iti //

48 //

********************** NySBh_3,2.49 **********************

na śarīraguṇaścetanā, kasmāt ?,

NyS_3,2.49: yāvaccharīrabhāvitvādrūpādīnām //

na rūpādihīnaṃ śarīraṃ gṛhyate cetanāhīnaṃ tu gṛhyate yathoṣṇatāhīnā āpaḥ tasmānna śarīraguṇaścetaneti //

saṃskāravaditicet ? na-- kāraṇānucchedāt //

yathāvidhe dravye saṃkārastathāvidhe evoparamaḥ ?. na-- tatra kāraṇocchedādatyantaṃ saṃskārānupattirbhavati, yathāvidhe śarīre cetanā gṛhyate

tathāvidhe evātyantoparamaścetanāyā
gṛhyate. tasmāt 'saṃskāra vat' ityasamaḥ
samādhiḥ //

athāpi śarīrasthaṃ cetanotpattikāraṇaṃ syāt dravyāntarasthaṃ vā ubhayasthaṃ vā, tanna-- niyamahetvabhāvāt uśarīrasthena kadācit cetanotpadyate kadācinneti niyame heturnāstīti. dravyāntarasthena ca śarīre eva cetanotpadyate na loṣṭādiṣvityatra niyamaheturnāstīti. ubhayasthasya

nimittatve śarīrasamānajātīyadravye
cetanā notpadyate śarīre eva cotpadyate itiniyame
heturnāstīti // 49 //

********************** NySBh_3,2.50 **********************

yacca manyeta-- sati śyāmādiguṇe dravye śyāmādyuparamo dṛṣṭa evaṃ cetanoparamaḥ syāditi,

NyS_3,2.50: na pākajaguṇāntarotpatteḥ //

nātyantarūpoparamaḥ = dravyasya śyāme rūpe nivṛtte pākajaṃ

guṇāntaram
uraktaṃ rūpamutpadyate, śarīre tu
cetanāmātroparamo 'tyantamiti // 50 //

********************** NySBh_3,2.51 **********************

athāpi---

NyS_3,2.51: pratidvandvisiddheḥ pākajānāmapratiṣedhaḥ //

yāvatsu dravyeṣu pūrvaguṇapratidvandvisiddhistāvatsu pākajotpattirdṛśyate-- pūrvaguṇaiḥ saha pākajānāmavasthānasyāgrahaṇāt. na ca śarīre cetanāpratidvandvi sahānavasthāyi guṇāntaraṃ gṛhyate yenānumīyeta tena

cetanāyā virodhaḥ, tasmādapratiṣaddhā
cetanā yāvaccharīraṃ varteta na tu vartate
tasmānna śarīraguṇaścetanā iti // 51 //

********************** NySBh_3,2.52 **********************

itaśca na śarīraguṇaścetanā---

NyS_3,2.52: śarīravyāpitvāt //

śarīraṃ śarīrāvayavāśca sarve cetanotpattyā vyāptā iti na kvacidanutpattiścetanāyāḥ. śarīravat śarīrāvayavāścetanā iti prāptaṃ cetanabahutvam, tatra yathā pratiśarīraṃ cetanabahutve sukhaduḥkhajñānānāṃ vyavasthā liṅgam evamekaśarīrepi syāt. na tu bhavati. tasmānna śarīraguṇaścetaneti // 52 //

********************** NySBh_3,2.53 **********************

yaduktam-- na kvaciccharīrāvayave cetanāyā anutpattiriti. sā na

NyS_3,2.53: na keśanakhādiṣvanupalabdheḥ //

keśeṣu nakhādiṣu cānutpattiścetanāyā ityanupapannaṃ śarīravyāpitvamiti // 53 //

********************** NySBh_3,2.54 **********************

NyS_3,2.54: tvakparyantatvāccharīrasya keśanakhādiṣvaprasaṅgaḥ //

indriyāśrayatvaṃ śarīralakṣaṇam |

tvakparyantaṃ jīvamanaḥsukhaduḥkhasaṃvittyāyatanabhūtaṃ śarīraṃ
tasmānna keśādiṣu cetanotpadyate, arthakāritastu
śarīropanibandhaḥ keśādīnāmiti // 54 //

********************** NySBh_3,2.55 **********************

itaśca na śarīraguṇaścetanā---

NyS_3,2.55: śarīraguṇavaidharmyāt //

dvividhaḥ śarīraguṇaḥ-- apratyakṣaṃ ca gurutvam indriyagrāhyaṃ ca rūpādi, vidhāntaraṃ tu cetanā |

nāpratyakṣā-- saṃvedyatvāt. nendriyagrāhyā--
manoviṣayatvāt. tasmād
dravyāntaraguṇa iti // 55 //

********************** NySBh_3,2.56 **********************

NyS_3,2.56: na rūpādīnāmitaretaravaidharmyāt //

yathetaretaravidharmāṇo rūpādayo na śarīraguṇatvaṃ
jahati. evaṃ rūpādivaidharmyārt cetanā śarīraguṇatvaṃ
na hāsyatīti // 56 //

********************** NySBh_3,2.57 **********************

NyS_3,2.57: ainrdiyakatvād rūpādīnāmapratiṣedhaḥ //

apratyakṣatvācceti, yathetaretaravidharmāṇo rūpādayo na dvaividhyamativartante tathā rūpādivaidharmyāt

cetanā na dvaividhyamativarteta yadi śarīraguṇaḥ
syāditi. ativarttate tu tasmānna śarīraguṇa
iti //

bhūtendriyamanasāṃ jñānapratiṣedhāt siddhe satyārambho viśeṣajñāpanārthaḥ |
bahudhā parīkṣyamāṇaṃ tattvaṃ suniścitataraṃ
bhavatīti // 57 //

********************** NySBh_3,2.58 **********************

parīkṣitā buddhiḥ, manasa idānīṃ parīkṣākramaḥ tat kiṃ pratiśarīramekamanekamiti vicāre---

NyS_3,2.58: jñānāyaugapadyādekaṃ manaḥ //

asti khalu vai jñānāyaugapadyam-- ekaikasyendriyasya yathāviṣayaṃ karaṇasyaikapratyayanirvṛttau sāmarthyāt na tadekatve manaso liṅgam. yattu khalvindriyāntarāṇāṃ viṣayāntareṣu jñānāyaugapadyamiti talliṅgam/ kasmāt ?. saṃbhavati khalu vai bahuṣu manaḥsu indriyamanaḥsaṃyogayaugapadyamiti

jñānayaugapadyaṃ syāt. na tu bhavati
tasmād viṣaye pratyayaparyāyādekaṃ mano
bhavatīti // 58 //

********************** NySBh_3,2.59 **********************

NyS_3,2.59: na yugapadanekakriyopalabdheḥ //

ayaṃ khalvadhyāpako 'dhīte vrajati kamaṇḍaluṃ dhārayati panthānaṃ paśyati śṛṇotyāraṇyajān śabdān bibheti vyālaliṅgāni bubhutsate

smarati ca gantavyaṃ sthānīyamiti
kramasyāgrahaṇād yugapadetāḥ kriyā iti
prāptaṃ manaso bahutvamiti // 59 //

********************** NySBh_3,2.60 **********************

NyS_3,2.60: alātacakradarśanavat tadupalabdhirāśusaṃcārāt //

āśusaṃcārādalātacakrasya bhramato vidyamānaḥ kramo na gṛhyate. kramasyāgrahaṇād avicchedabuddhyā cakravad buddhirbhavati, tathā buddhīnāṃ kriyāṇāṃ cāśuvṛttitvād vidyamānaḥ kramo na gṛhyate. kramasyāgrahaṇād yugapat kriyā bhavanatīti abhimāno bhavati| kiṃ punaḥ kramasyāgrahaṇād yugapat kriyābhimānaḥ ? atha yugapadbhāvādeva yugapadanekakriyopalabdhiriti ?, nātra viśeṣapratipatteḥ kāraṇamucyate| uktam-- indriyāntarāṇāṃ viṣayāntareṣu paryāyeṇa buddhayo bhavantīti, taccāpratyākhyeyam-- ātmapratyakṣatvāt/ athāpi dṛṣṭaśrutānarthāṃścintayataḥ krameṇa buddhayo vartante na yugapad anenānumātavyamiti/ varṇapadavākyabuddhīnāṃ tadarthabuddhīnāṃ cāśuvṛttitvāt kramasyāgrahaṇam| katham ?, vākyastheṣu khalu varṇeṣūccaratsu prativarṇaṃ tāvacchravaṇaṃ bhavati. śrutaṃ varṇamekamanekaṃ vā padabhāvena pratisaṃdhatte. pratisaṃdhāya padaṃ vyavasyati. padavyavasāyena smṛtyāpadārthaṃ pratipadyate, padasamūhapratisaṃdhānācca vākyaṃ vyavasyati. saṃbaddhāṃśca padārthāna gṛhītvā vākyārthaṃ pratipadyate, na cāsāṃ krameṇa vartamānānāṃ buddhīnāmāśuvṛttitvāt kramo gṛhyate. tadetadanumānamanyatra buddhikriyāyaugapadyābhimānasyeti/

na cāsti muktasaṃśayā yugapadutpattirbuddhīnāṃ
yayā manaso bahutvamekaśarīre 'numīyate
iti // 60 //

********************** NySBh_3,2.61 **********************

NyS_3,2.61: yathoktahetutvāccāṇu //

aṇu mana ekaṃ

ceti dharmasamuccayaḥ-- jñānāyaugapadyāt,
mahattve manasaḥ sarvendriyasaṃyogād yugapad
viṣayagrahaṇaṃ syāditi // 61 //

manasaḥ khalu bhoḥ sendriyasya śarīre vṛttilābho nānyatra śarīrāt, jñātuśca puruṣasya śarīrāyatanā buddhyādayo viṣayopabhogo jihāsitahānam īpsitāvāptiśca sarve ca śarīrāśrayā vyavahārāḥ, tatra khalu vipratipatteḥ saṃśayaḥ-- kimayaṃ puruṣakarmanimittaḥ śarīrasargaḥ ? atha vā bhūtamātrādakarmanimittaḥ ? iti, śrūyate khalvatra vipratipattiriti/

********************** NySBh_3,2.62 **********************

tatredaṃ tattvam---

NyS_3,2.62: pūrvakṛtaphalānubandhāttadutpattiḥ //

pūrvaśarīre yā pravṛttiḥ vāgbuddhiśarīrārambhalakṣaṇā tat pūrvakṛtaṃ karmoktaṃ tasya phalam | tajjanitau dharmādharmauṃ. tatphalasyānubandhaḥ = ātmasamavetasyāvasthānam. tena prayuktebhyo bhūtebhyastasya śarīrasyotpattirna svatantrebhya iti| yadadhiṣṭhānoyamātmā 'ayamahamitimanyamāno yatrābhiyukto yatropabhogatṛṣṇayā viṣayānupalabhamāno dharmādharmauṃ saṃskaroti tadasya śarīram. tena saṃskāreṇa dharmādharmalakṣaṇena bhūtasahitena patite 'smin śarīre śarīrāntaraṃ niṣpadyate. niṣpannasya ca tasya pūrvaśarīra vat puruṣārthakriyā puruṣasya ca pūrvaśarīra vatpravṛttiriti karmāpekṣebhyo bhūtebhyaḥ śarīrasargesati etadupapadyate iti, dṛṣṭā ca puruṣaguṇena prayatnena prayuktebhyo bhūtebhyaḥ puruṣārthakriyāsamarthānāṃ dravyāṇāṃ rathaprabhṛtīnāmutpattistayānumātavyam-- 'śarīramapi

puruṣārthakriyāsamarthamutpadyamānaṃ
puruṣasya guṇāntarāpekṣebhyo bhūtebhya
utpadyate' iti // 62 //

********************** NySBh_3,2.63 ********************** atra nāstika āha---

NyS_3,2.63: bhūtebhyo mūrtyupādānavat tadupādānam //

yathā karmanirapekṣebhyo bhūtebhyo nirvṛttā mūrtayaḥ usikatāśarkarāpāṣāṇagairikāñjanaprabhṛtayaḥ

puruṣārthakāritvādupādīyante tathā
karmanirapekṣebhyo bhūtebhyaḥ śarīmutpannaṃ
puruṣārthakāritvādupādīyate iti // 63 //

********************** NySBh_3,2.64 **********************

NyS_3,2.64: na sādhyasamatvāt //

yathā śarīrotpattirakarmanimittā sādhyā

tathā sikatāśarkarāpāṣāṇagairikāñjanaprabhṛtīnāmapy akarmanimittaḥ
sargaḥ sādhyaḥ sādhyasamatvādasādhanamiti = "bhūtebhyo mūrtyupādānavat"
iti cānena sādhyam // 64 //

********************** NySBh_3,2.65 **********************

NyS_3,2.65: notpattinimittatvānmātāpitroḥ //

viṣamaścāyamupanyāsaḥ, kasmāt ?, nirbījā imā mūrtaya utpadyante. bījapūrvikā tu śarīrotpattiḥ/ mātāpitṛśabdena lohitaretasī bījabhūte gṛhyete, tatra sattvasvaya garbhavāsānubhavanīyaṃ karma pitrośca putrulānubhavanīye karmaṇī māturgarbhāśraye śarīrotpattiṃ bhūtebhyaḥ prayojayanti ityupapannaṃ bījānuvidhānamiti // 65 //

********************** NySBh_3,2.66 **********************

NyS_3,2.66: tathāhārasya //

"utpattinimittatvāt" itiprakṛtam, bhuktaṃ pītam āhārastasya paktinirvṛttaṃ rasadravyaṃ mātṛśarīre copacīyate. bīje garbhāśayasthe bījasamānapākaṃ mātrayā copacayaḥ bīje yāvad vyūhasamarthaḥ saṃcaya iti. saṃcitaṃ cārbudamāṃsapeśīkalakakaṇḍaraśiraḥpāṇyādinā ca vyūhena indriyādhiṣṭhānabhedena vyūhyate. vyūhe ca garbhaganāḍyāvatāritaṃ rasadravyamupacīyate yāvat prasavasamarthamiti| na

cāyamannapānasya sthālyādigatasya kalpate
iti, etasmāt kāraṇāt karmanimittatvaṃ
śarīrasya vijñāyate iti // 66 //

********************** NySBh_3,2.67 **********************

NyS_3,2.67: prāptau cāniyamāt //

na sarvo dampatyoḥ saṃyogo garbhādhānaheturdṛśyate. tatrāsati karmaṇi na bhavati sati ca bhavatītyupapanno niyamābhāva iti|

karmanirapekṣeṣu
bhūteṣu śarīrotpattihetuṣu niyamaḥ
syāt-- na hyatra kāraṇābhāva iti // 67 //

********************** NySBh_3,2.68 **********************

athāpi---

NyS_3,2.68: śarīrotpattinimittavat saṃyogotpattinimittaṃ karma //

yathā khalvidaṃ śarīraṃ dhātuprāṇasaṃvāhinīnāṃ nāḍīnāṃ śukrāntānāṃ dhātūnāṃ ca snāyutvagasthiśirāpeśīkalalakaṇḍarāṇāṃ ca śirobāhūdarāṇāṃ sakthnāṃ ca koṣṭhagānāṃ vātapittakaphānāṃ ca mukhakaṇṭhahṛdayāmāśayapakvāśayādhaḥstrotasāṃ ca paramaduḥkhasaṃpādanīyena saṃniveśena vyūhitam aśakyaṃ pṛthivyādibhiḥ karmanirapekṣairutpādayitumiti karmanimittā śarīrotpattiriti vijñāyate, evaṃ ca pratyātmaniyatasya nimittasyābhāvād niratiśayairātmabhiḥ saṃbandhāt sarvātmanāṃ na samānaiḥ pṛthivyādibhirutpāditaṃ śarīraṃ pṛthivyādigatasya ca niyamahetorabhāvāt sarvātmanāṃ sukhaduḥkhasaṃvittisādhanaṃ samānaṃ prāptam, yattu pratyātmaṃ vyavatiṣṭhate tatra śarīrotpattinimittaṃ karma vyavasthāheturiti vijñāyate, paripacyamāno hi pratyātmaniyataḥ karmāśayo yasminnātmani vartate tasyaivopabhogāyatanaṃ śarīramutpādya vyavasthāpayati, tadevaṃ śarīrotpattinimittavat saṃyoganimittaṃ karmeti vijñāyate|

pratyātmavyavasthānaṃ
tu śarīrasyātmanā saṃyogaṃ pracakṣmahe
iti // 68 //

********************** NySBh_3,2.69 **********************

NyS_3,2.69: etena niyamaḥ pratyuktaḥ //

yo 'yamakarmanimitte śarīrasarge sati niyama ityucyate ayam-- "śarīrotpattinimittavat saṃyogotpattinimittaṃ karma 68" ityanena pratyuktaḥ| kastāvadayaṃ niyamaḥ ?. yathaikasyātmanaḥ śarīraṃ tathā sarveṣāmiti niyamaḥ, anyasyānyathā anyasyānyathā ity aniyamaḥ | bhedaḥ uvyāvṛttiviśeṣa iti, dṛṣṭā ca janmavyāvṛttiḥ-- uccābhijano nikṛṣṭābhijana iti. praśastaṃ ninditamiti. vyādhibahulam. arogamiti. samagraṃ vikalamiti. pīḍābahulaṃ sukhabahulamiti. puruṣātiśayalakṣaṇopapannaṃ viparītamiti. praśastalakṣaṇaṃ ninditalakṣaṇamiti. paṭvindriyaṃ mṛdvindriyamiti. sūkṣmaśca bhedo 'parimeyaḥ, soyaṃ janmabhedaḥ pratyātmaniyatāt karmabhedādupapadyate| asati karmabhede pratyātmaniyate niratiśayatvādātmanāṃ samānatvācca pṛthivyādīnāṃ pṛthivyādigatasya niyamahetorabhāvāt sarvaṃ sarvātmanāṃ prasajyeta, na tvidamitthambhūtaṃ janma,tasmād nākarmanimittā śarīrotpattiriti // 69 //

********************** NySBh_3,2.70 **********************

NyS_3,2.70: upapannaśca tadviyogaḥ karmakṣayopapatteḥ //

karmanimitte śarīrasarge tena śarīreṇātmano viyoga upapannaḥ/ kasmāt ?, karmakṣayopapatteḥ = upapadyate khalu karmakṣayaḥ samyagdarśanāt, prakṣīṇe mohe vītarāgaḥ punarbhavahetukarma kāyavāṅmanobhirna karoti ityuttarasyānupacayaḥ pūrvopacitasya vipākapratisaṃvedanāt prakṣayaḥ, evaṃ prasavahetorabhāvāt patite 'smin śarīre punaḥ śarīrāntarānutpatterapratisaṃdhiḥ/ akarmanimitte tu śarīrasarge bhūtakṣayānupapattestadviyogānupapattiriti // 70 //

********************** NySBh_3,2.71**********************

NyS_3,2.71: tadadṛṣṭakāritamiticet punastatprasaṅgopavarge //

adarśanaṃ khalu adṛṣṭamityucyate. adṛṣṭakāritā bhūtebhyaḥ śarīrotpattiḥ| na jātv anutpanne śarīre draṣṭā nirāyatano dṛśyaṃ paśyati. taccāsya dṛśyaṃ dvividham-- viṣayaśca nānātvaṃ cāvyaktātmanoḥ tadarthaḥ śarīrasargaḥ, tasminn avasite caritārthāni bhūtāni na śarīramutpādayantīti upapannaḥ śarīraviyoga iti, evaṃ cenmanyase ? punastatprasaṅgo 'pavarge | punaḥ śarīrotpattiḥ prasajyate iti | yā cānutpanne śarīre darśanānutpattiradarśanābhimatā

yā cāpavarge śarīranivṛttau darśanānutpattiradarśanabhūtā
naitayoradarśanayoḥ kvacid viśeṣaityadarśanasyānivṛtterapavarge
punaḥ śarīrotpattiprasaṅga iti //

caritārthatā viśeṣa iti cet ? na-- karaṇākaraṇayorārambhadarśanāt //

caritārthāni bhūtāni darśanāvasānād na śarīrāntaramārabhante ityayaṃ viśeṣaḥ. evaṃ ceducyate ? na-- karaṇākaraṇayorārambhadarśanāt = caritārthānāṃ bhūtānāṃ viṣayopalabdhikaraṇāt punaḥ punaḥ śarīrārambho dṛśyate. prakṛtipuruṣayornānātvadarśanasyākaraṇād nirarthakaḥ śarīrārambhaḥ punaḥ punardṛśyate. tasmādakarmanimittāyāṃ bhūtasṛṣṭau na darśanārthā śarīrotpattiryuktā. yuktā tu karmanimitte sarge darśanārthā śarīrotpattiḥ/ karmaviṣākasaṃvedanaṃ darśanamiti tadadṛṣṭakāritamiti ca kasyacid darśanam | adṛṣṭaṃ nāma paramāṇūnāṃ guṇaviśeṣaḥ kriyāhetustena preritāḥ paramāṇavaḥ saṃmūrcchitāḥ śarīramutpādayantīti tad manaḥ samāviśati svaguṇenādṛṣṭena preritam. samanaske śarīre draṣṭurupalabdhirbhavatīti| etasmin vai darśane guṇānucchedāt punastatprasaṅga | apavarge 'pavarge śarīrotpattiḥ-- paramāṇuguṇasyādṛṣṭasyānucchedyanvāditi // 71 //

********************** NySBh_3,2.72 **********************

NyS_3,2.72: manaḥkarmanimittatvācca saṃyogānucchedaḥ //

manoguṇenādṛṣṭena samāveśite manasi saṃyogavyucchedo na syāt. tatra kiṅkṛtaṃ śarīrādapasarpaṇaṃ manasa iti ?| karmāśayakṣaye tu karmāśayāntarād vipacyamānādapasarpaṇopapattiriti/ adṛṣṭādevāpasapraṇamiticet ?, yo 'dṛṣṭaḥ śarīropasarpaṇahetuḥ sa evāpasarpaṇaheturapīti na-- ekasyajīvanaprāyaṇahetutvānupapatteḥ |

evaṃ ca sati ekamadṛṣṭaṃ
jīvanaprāyaṇayorheturitiprāptaṃ
naitadupapadyate // 72 //

********************** NySBh_3,2.73 **********************

NyS_3,2.73: nityatvaprasaṅgaśca prāyaṇānupapatteḥ //

vipākasaṃvedanāt karmāśayakṣaye śarīrapātaḥ prāyaṇam. karmāśayāntarācca punarjanma| bhūtamātrāttu karmanirapekṣāt śarīrotpattau kasya kṣayāt śarīrapātaḥ |

prāyaṇamiti ? prāyaṇānupapatteḥ khalu vai
nityatvaprasaṅgaṃ vidmaḥ, yādṛcchike tu prāyaṇe
prāyaṇabhedānupapattiriti // 73 //

********************** NySBh_3,2.74 **********************

"punastatprasaṅgo 'pavarge 71" etatsasādhitsurāha---

NyS_3,2.74: aṇuśyāmatānityatvavadetat syāt //

yathāṇoḥ śyāmatā nityā agnisaṃyogena
pratibaddhā na punarutpadyate evamadṛṣṭakāritaṃ
śarīramapavarge punarnotpadyate iti // 74 //

********************** NySBh_3,2.75 **********************

NyS_3,2.75: nākṛtābhyāgamaprasaṅgāt //

nāyamasti dṛṣṭāntaḥ, kasmāt ?, akṛtābhyāgamaprasaṅgāt | akṛtam | pramāṇato 'nupapannaṃ tasyābhyāgamaḥ | abhyupapattiḥ uvyayasāyaḥ, etatśraddadhānena pramāṇato 'nupapannaṃ mantavyam, tasmānnāyaṃ dṛṣṭāntaḥ-- na pratayakṣaṃ na cānumānaṃ kiñciducyate iti, tadidandṛṣṭāntasya sādhyasamatvamabhidhīyate iti| atha vā-- nākṛtābhyāgamaprasaṅgāt | aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasya akṛtābhyāgamaprasaṅgaḥ | akṛte sukhaduḥkhohetau karmaṇi puruṣasya sukhaṃ duḥkhamabhyāgacchatīti prasajyeta, omitibrahavataḥ pratyakṣānumānāgamavirodhaḥ/ pratyakṣavirodhastāvat-- bhinnamidaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām/ ko bhedaḥ ?, tīvraṃ mandaṃ ciramāśu nānāprakāramekaprakāram ityevamādirviśeṣaḥ/ na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣaḥ, na cāsati hetuviśeṣe phalaviśeṣo dṛśyate/ karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasaṃcayānāṃ cotkarṣāpakarṣabhāvād

nānāvidhaikavidhabhāvācca karmaṇāṃ sukhaduḥkhabhedopapattiḥ,
soyaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo
na syāditi pratyakṣavirodhaḥ //

tathānumānavirodhaḥ-- dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam uyaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tadīpsan sādhanāvāptaye yatate sa sukhena yujyate na viparītaḥ, yaśca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanapari varjanāya yatate sa duḥkhena tyajyate na viparītaḥ, nāsti cedaṃ yatnamantareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyamityanumānam. tadetad akarmanimitte sukhaduḥkhayoge virudhyate iti, tacca guṇāntaram asaṃvedyatvādadṛṣṭaṃ vipākakālāniyamāccāvyavasthitam/ buddhyādayastu saṃvedyāścāpavargiṇaśceti/ athāgamavirodhaḥ-- bahu khalvidabhārṣam | ṛṣīṇāmupadeśajātam anuṣṭhānapari varjanāśrayam. upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgenānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ/ taccobhayametasyāṃ dṛṣṭau 'nāsti karma sucaritaṃ duścaritaṃ vākarmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ' itiviruddhyate, seyaṃ pāpiṣṭhānāṃ

mithyādṛṣṭiḥ-- 'akarmanimittā
śarīrasṛṣṭirakarmanimittaḥ sukhaduḥkhayogaḥ'
iti // 75 //

// iti vātsyāyanīye nyāyabhāṣye tṛtīyādhyāyadvitīyamāhnikaṃ samāptam //

// tṛtīyādhyāyaśca samāptaḥ //

// atha saṭīke nyāyabhāṣye caturthādhyāyasya prathamamāhnikam //

********************** NySBh_4,1.1 **********************

manaso 'nantaraṃ pravṛttiḥ parīkṣitavyā, tatra khalu yāvad dharmādharmāśrayaśarīrādi parīkṣitaṃ sarvā sā pravṛtteḥ parīkṣetyāha---

NyS_4,1.1: pravṛttiryathoktā //

tathā parīkṣiteti // 1 //

pravṛttyanantarāstarhi doṣāḥ parīkṣyantāmityata āha---

********************** NySBh_4,1.2 **********************

NyS_4,1.2: tathā doṣāḥ //

parīkṣitā iti, buddhisamānāśrayatvādātmaguṇāḥ. pravṛttihetutvāt punarbhavapratisaṃdhānasāmarthyācca saṃsārahetavaḥ. saṃsārasyānāditvādanādinā prabandhena pravartante|
mithyājñānanivṛttistattvajñānāt tannivṛttau rāgadveṣaprabandhocchede 'pavarga iti|
prādurbhāvatirodhānadharmakā ityevamādyuktaṃ doṣāṇāmiti // 2 //

********************** NySBh_4,1.3 **********************

"pravartanālakṣaṇā doṣāḥ 1-1-18" ityuktaṃ tathā ceme mānerṣyāsūyāvicikitsāmatsarādayaḥ te kasmānnopasaṃkhyāyante ? ityata āha---

NyS_4,1.3: tat trairāśyaṃ rāgadveṣamohārthāntarabhāvāt //

teṣāṃ doṣāṇāṃ trayo rāśayaḥ | trayaḥ pakṣāḥ-- rāgapakṣaḥ-- kāmo matsaraḥ spṛhā tṛṣṇā lobha iti. dveṣapakṣaḥ-- krodha īrṣyāsūyā droho 'marṣa iti, mohapakṣaḥ-- mithyājñānaṃ vicikitsā mānaḥ pramāda iti. trairāśyānnopasaṃkhyāyante iti|

lakṣaṇasya tarhy abhedāt tritvamanupapannam ?. nānupapannam-- rāgadveṣamohārthāntarabhāvāt |
āsaktilakṣaṇo rāgaḥ. amarṣalakṣaṇo dveṣaḥ. mithyāpratipattilakṣaṇo moha iti, etat pratayātmavedanīyaṃ sarvaśarīriṇām |
vijānātyayaṃ śarīrī rāgamutpannam-- 'asti me 'dhyātmaṃ rāgadharmaḥ' iti, virāgaṃ ca vijānāti-- 'nāsti me 'dhyātmaṃ rāgadharmaḥ' iti. evamitarayorapīti|
mānerṣyāsūyāprabhṛtayastu trairāśyamanupatitā iti nopasaṃkhyāyante // 3 //

********************** NySBh_4,1.4 **********************

NyS_4,1.4: naikapratyanīkabhāvāt //

nārthāntaraṃ rāgādayaḥ, kasmāt ?, ekapratyanīkabhāvāt |

tattvajñānam |
samyaṅmatiḥ |
āryaprajñā |
saṃbodha ityemamidaṃ pratyanīkaṃ trayāṇāmiti // 4 //

********************** NySBh_4,1.5 **********************

NyS_4,1.5: vyabhicārādahetuḥ //

ekapratyanīkāḥ pṛthivyāṃ śyāmādayo 'gnisaṃyogenaikena. ekayonayaśca pākajā iti // 5 //

********************** NySBh_4,1.6 **********************

sati cārthāntarabhāve---

NyS_4,1.6: teṣāṃ mohaḥ pāpīyān nāmūḍhasyetarotpatteḥ //

mohaḥ pāpaḥ pāpataro vā dvāvabhipretyoktam, kasmāt ?. nāmūḍhasyetarotpatteḥ | amūḍhasya rāgadveṣau notpadyete, mūḍhasya tu yathāsaṃkalpamutpattiḥ |

viṣayeṣu rañjanīyāḥ saṃkalpā rāgahetavaḥ kopanīyāḥ saṃkalpā dveṣahetavaḥ ubhaye ca saṃkalpā na mithyāpratipattilakṣaṇatvād mohādanye, tāvimau mohayonī rāgadveṣāviti, tattvajñānācca mohanivṛttau rāgadveṣānutpattirityekapratyanīkabhāvopapattiḥ, evaṃ ca kṛtvā tattvajñānāt"
duḥkhajanmapravṛttidoṣamityājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ 1-1-2"
iti vyākhyātamiti // 6 //

********************** NySBh_4,1.7 **********************

prāptastarhi---

NyS_4,1.7: nimittanaimittakabhāvādarthāntarabhāvo doṣebhyaḥ //

anyaddhi nimittam anyacca naimittakamiti doṣanimittatvādadoṣo moha iti // 7 //

********************** NySBh_4,1.8 **********************

NyS_4,1.8: na doṣalakṣaṇāvarodhānmohasya //

"pravartanālakṣaṇā doṣaḥ 1-1-18" ityanena doṣalakṣaṇenāvarudhyate doṣeṣu moha iti // 8 //

********************** NySBh_4,1.9 **********************

NyS_4,1.9: nimittanaimittakopapatteśca tulyajātīyānāmapratiṣedhaḥ //

dravyāṇāṃ guṇānāṃ vānekavidhavikalpo nimittanaimittakabhāvo tulyajātīyānāṃ dṛṣṭa iti // 9 //

********************** NySBh_4,1.10 **********************

doṣānantaraṃ pretyabhāvaḥ, tasyāsiddhiḥ-- ātmano nityatvāt | na khalu nityaṃ kiñcit jāyate mriyate vā iti. janmamaraṇayornityatvādātmano 'nupapattiḥ ubhayaṃ ca pretyabhāva iti / tatrāyaṃ siddhānuvādaḥ---

NyS_4,1.10: ātmanityatve pretyabhāvasiddhiḥ //

nityoyamātmā praiti | pūrvaśarīraṃ jahāti | mriyate iti. pretya ca | pūrvaśarīraṃ hitvā bhavati |

jāyate |
śarīrāntaramupādatte iti. taccaitadubhayam |
punarutpattiḥ pretyabhāva iti. taccaitat nityatve saṃbhavatīti|
yasya tu sattvotpādaḥ sattvanirodhaḥ pretyabhāvastasya kṛtahānamakṛtābhyāgamaśca doṣaḥ, ucchedahetuvāde ṛṣyupadeśāścānarthakā iti // 10 //

********************** NySBh_4,1.11 **********************

kathamutpattiriticet ?.

NyS_4,1.11: vyaktād vyaktānāṃ pratyakṣaprāmāṇyāt //

kena prakāreṇa kindharmakāt kāraṇād vyaktaṃ śarīramutpadyate iti ?, vyaktāt | bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmād nityāt vyaktam | śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyamutpadyate, vyaktaṃ ca khalvindriyagrāhyaṃ tatsāmānyāt kāraṇamapi vyaktam|

kiṃ sāmānyam ?. rūpādiguṇayogaḥ |
rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādi utpadyate-- pratyakṣaprāmāṇyāt |
dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyastathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānamiti |
rūpādīnāmanvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānāmatīndriyāṇāṃ kāraṇabhāvo 'numīyate iti // 11 //

********************** NySBh_4,1.12 **********************

NyS_4,1.12: na ghaṭād ghaṭāniṣpatteḥ //

idamapi pratyakṣam-- na khalu vyaktād ghaṭād vyakto ghaṭa utpadyamāno dṛśyate iti. vyaktād vyaktasyānutpattidarśanānna vyaktaṃ kāraṇamiti // 12 //

********************** NySBh_4,1.13 **********************

NyS_4,1.13: vyaktād ghaṭaniṣpatterapratiṣedhaḥ //

na brūmaḥ sarvaṃ sarvasya kāraṇamiti kiṃ tu yadutpadyate vyaktaṃ dravyaṃ tat tathābhūtādevotpadyate iti, vyaktaṃ ca tad mṛddravyaṃ kapālasaṃjñakaṃ yato ghaṭa utpadyate na caitad nihnuvānaḥ kvacidabhyanujñāṃ labdhumarhatīti| tadetat tattvam // 13 //

********************** NySBh_4,1.14 **********************

ataḥ paraṃ prāvādukānāṃ dṛṣṭayaḥ pradarśyante---

NyS_4,1.14: abhāvād bhāvotpattir nānupamṛdya prādurbhāvāt //

asataḥ sadutpadyate ityayaṃ pakṣaḥ, kasmāt ?, upamṛdya prādurbhāvāt |
upamṛdya bījamaṅkura utpadyate nānupamṛdya, na ced bījopamarde 'ṅkurakāraṇam ? anupamardepi bījasyāṅkurotpattiḥ syāditi // 14 //

********************** NySBh_4,1.15 **********************

atrābhidhīyate---

NyS_4,1.15: vyāghātādaprayogaḥ //

'upamṛdya prādurbhāvāt' ityayuktaḥ prayogaḥ-- vyāghātāt |
yadupamṛdnāti na tadupamṛdya prādurbhavitumarhati-- vidyamānatvāt. yacca prādurbhavati na tenāprādurbhūtena |
avidyamānenopamarda iti // 15 //

********************** NySBh_4,1.16 **********************

NyS_4,1.16: nātītānāgatayoḥ kārakaśabdaprayogāt //

atīti cānāgate cāvidyamāne kārakaśabdaḥ prayujyante-- putro janiṣyate janiṣyamāṇaṃ putramabhinandati, putrasya janiṣyamāṇasya nāma karoti, abhūt kumbho bhinnaṃ kumbhamanuśocati-- bhinnasya kumbhasya kapālāni, ajātāḥ putrāḥ pitaraṃ tāpayanti iti bahulaṃ bhāktāḥ prayogā dṛśyante|
kā punariyaṃ bhaktiḥ ?. ānantarya bhaktiḥ |
ānantaryasāmarthyādupamṛdya prādurbhāvārthaḥ |
prādurbhaviṣyannaṅkura upamṛdgātīti bhāktaṃ kartṛtvamiti // 16 //

********************** NySBh_4,1.17 ********************** NyS_4,1.17: na vinaṣṭebhyo 'niṣpatteḥ //

na vinaṣṭād bījādaṅkura utpadyate iti tasmānnābhāvād bhāvotpattiriti // 17 //

********************** NySBh_4,1.18 **********************

NyS_4,1.18: kramanirdeśādapratiṣedhaḥ //

uṣamardaprādurbhāvayoḥ paurvāparyaniyamaḥ kramaḥ sa khalvabhāvād bhāvotpatterheturnirdiśyate sa ca na pratiṣidhyate iti //

vyāhatavyūhānāmavayavānāṃ pūrvavyūhanivṛttau vyūhāntarād dravyaniṣpattirnābhāvāt |
bījāvayavāḥ kutaścinnimittāt prādurbhūtākriyāḥ pūrvavyūhaṃ jahati vyūhāntaraṃ cāpadyante vyūhāntarādaṅkura utpadyate-- dṛśyante khalu avayavāstatsaṃyogāścāṅkurotpattihetavaḥ, na cānivṛtte pūrvavyūhe bījāvayavānāṃ śakyaṃ vyūhāntareṇa bhavitumiti upamardaprādurbhāvayoḥ paurvāparyaniyamaḥ kramaḥ tasmānnābhāvād bhāvotpattiriti, na cānyad bījāvayavebhyo 'ṅkurotpattikāraṇamityupapadyate bījopādānaniyama iti // 18 //

********************** NySBh_4,1.19 ********************** athāpara āha---

NyS_4,1.19: īśvaraḥ kāraṇam-- puruṣakarmāphalyadarśanāt //

puruṣoyaṃ samīhamāno nāvaśyaṃ samīhāphalaṃ prāpnoti tenānumīyate-- parādhīnāṃ puruṣasya karmaphalārādhanamiti. yadadhīnaṃ sa īśvaraḥ tasmādīśvaraḥ kāraṇamiti // 19 //

********************** NySBh_4,1.20 **********************

NyS_4,1.20: na puruṣakarmābhāve phalāniṣpatteḥ //

īśvarādhīnā cet phalaniṣpattiḥ syād api tarhi puruṣasya samīhāmantareṇa phalaṃ niṣpadyeteti // 20 //

********************** NySBh_4,1.21 **********************

NyS_4,1.21: tatkāritatvādahetuḥ //

puruṣakāramīśvaro 'nugṛhṇāti | phalāya puruṣasya yatamānasyeśvaraḥ phalaṃ saṃpādayatīti. yadā na saṃpādayati tadā puruṣakarmāphalaṃ bhavatīti. tasmād īśvarakāritatvād ahetuḥ-- "puruṣakarmābhāve phalāniṣpatteḥ" iti| guṇaviśiṣṭamātmāntaramīśvaraḥ tasyātmakalpāt kalpāntarānupapattiḥ, adharmamithyājñānapramādahānyā dharmajñānasamādhisaṃpadā ca viśiṣṭamātmāntaramīśvaraḥ tasya ca dharmasamādhiphalam aṇimādyaṣṭavidhamaiśvaryam, saṃkalpānuvidhāyī cāsya dharmaḥ pratyātmavṛttīn dharmādharmasaṃcayān pṛthivyādīni ca bhūtāni pravartayati, evaṃ ca svakṛtābhyāgamasyālopena nirmāṇaprākāmbhamīśvarasya svakṛtakarmaphalaṃ veditavyam| āptakalpaścāyam uyathā pitāpatyānāṃ tathā pitṛbhūta īśvaro bhūtānām, na cātmakalpādanyaḥ kalpaḥ saṃbhavati | na tāvadasya buddhiṃ vinā kaścid dharmo liṅgabhūtaḥ śakya upapādayitum. āgamācca draṣṭā boddhā sarvajñātā īśvara iti | buddhyādibhiścātmaliṅgairnirupākhyamīśvaraṃ pratyakṣānumānāgamaviṣayātītaṃ kaḥ rakta upapādayitum |

svakṛtābhyāgamalopena ca pravartamānasyāsya
yaduktaṃ pratiṣedhajātam akarmanimitte śarīrasarge
tatsarvaṃ prasajyate iti // 21 //

********************** NySBh_4,1.22 **********************

apara idānīmāha---

NyS_4,1.22: animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt //

animittā śarīrādyupattiḥ--

kaṇṭakataikṣṇyādidarśanāt = kaṇṭakasya taikṣṇyaṃ parvatadhātūnāṃ citratā
grāvṇāṃ ślakṣṇatā. ninirmittaṃ copādānaṃ dṛṣṭaṃ
tathā śarīrasargopīti // 22 //

********************** NySBh_4,1.23 **********************

NyS_4,1.23: animittanimittatvād nānimittataḥ //

"animittato bhāvotpattiḥ" ityucyate. yataścotpadyate tannimittam, animittasya nimittatvād nānimittā bhāvotpattiriti // 23 //

********************** NySBh_4,1.24 **********************

NyS_4,1.24: nimittānimittayorarthāntarabhāvādapratiṣedhaḥ //

anyaddhi nimittam anyacca nimittapratyākhyānaṃ.
na ca pratyākhyānameva pratyākhyeyaṃ yathā-- 'anudakaḥ
kamaṇḍaluḥ' iti nodakapratiṣedha udakaṃ bhavatīti //

sa khalvayaṃ vādaḥ 'akarmanimittaḥ śarīrādisargaḥ'
ityetasmānna bhidyate abhedāt tatpratiṣedhenaiva
pratiṣiddho veditavya iti // 24 //

********************** NySBh_4,1.25 ********************** anye tu manyante---

NyS_4,1.25: sarvamanityam utpattivināśadharmakatvāt //

kimanityaṃ nāma ?, yasya kadācid bhāvastadanityam = utpattidharmakamanutpannaṃ nāsti. vināśadharmakaṃ
cāvinaṣṭaṃ nāsti|
kiṃ punaḥ ?, sarvaṃ bhautikaṃ ca śarīrādi abhautikaṃ ca buddhyādi tadubhayamutpattivināśadharmakaṃ vijñāyate tasmāttatsarvamanityamiti // 25 //

********************** NySBh_4,1.26 **********************

NyS_4,1.26: nānityatānityatvāt //

yadi tāvat sarvasyānityatā nityā ? tannityatvād na sarvamanityam| athānityā ? tasyām avidyamānāyāṃ sarvaṃ nityamiti // 26 //

********************** NySBh_4,1.27 **********************

NyS_4,1.27: tadanityatvam agnerdāhyaṃ vināśyānuvināśavat //

tasyā anityatāyā apyanityatvam |
katham ?, yathāgnirdāhyaṃ vināśyānuvinaśyati
evaṃ sarvasyānityatā sarvaṃ vināśyānuvinaśyatīti // 27 //

********************** NySBh_4,1.28 **********************

NyS_4,1.28: nityasyāpratyākhyānaṃ yathopalabdhi vyavasthānāt //

ayaṃ khalu vādo nityaṃ pratyācaṣṭe nityasya ca pratyākhyānamanupapannam | kasmāt ?, yathopalabdhi vyavasthānāt | yasyotpattivināśadharmakatvamupalabhyate pramāṇatastadanityam. yasya nopalabhyate tad viparītam, na ca paramasūkṣmāṇāṃ bhūtānām ākāśakāladigātmamanasāṃ

tadguṇānāṃ ca keṣāñcit sāmānyaviśeṣasamavāyānāṃ
cotpattivināśadharmakatvaṃ pramāṇata upalabhyate
tasmād nityānyetānīti // 28 //

********************** NySBh_4,1.29 **********************

ayamanya ekāntaḥ---

NyS_4,1.29: sarvaṃ nityaṃ pañcabhūtanityatvāt //

bhūtamātram idaṃ sarvaṃ. tāni ca nityāni-- bhūtocchedānupapatteriti // 29 //

********************** NySBh_4,1.30 **********************

NyS_4,1.30: notpattivināśakāraṇopalabdheḥ //

utpattikāraṇaṃ copalabhyate vināśakāraṇaṃ ca tat sarvanityatve vyāhanyate iti // 30 //

********************** NySBh_4,1.31 **********************

NyS_4,1.31: tallakṣaṇāvarodhādapratiṣedhaḥ //

yasyotpattivināśakāraṇamupalabhyate

iti manyase na tad bhūtalakṣaṇahīnamarthāntaraṃ
gṛhyate. bhūtalakṣaṇāvarodhād bhūtamātramidam
ity ayukto 'yaṃ pratiṣedha iti // 31 //

********************** NySBh_4,1.32 **********************

NyS_4,1.32: notpattitatkāraṇopalabdheḥ //

kāraṇasamānaguṇasyotpattiḥ kāraṇaṃ copalabhyate na caitadubhayaṃ nityaviṣayam, na cotpattitatkāraṇopalabdhiḥ śakyā pratyākhyātum-- na cāviṣayā kācidupalabdhiḥ, upalabdhisāmarthyāt kāraṇena samānaguṇaṃ kāryamutpadyate ityanumīyate sa khalūpalabdherviṣaya iti, evaṃ ca tallakṣaṇāvarodhopapatitiriti | utpattivināśakāraṇaprayuktasya jñātuḥ prayatno dṛṣṭa iti| prasiddhaścāvayavī taddharmā | utpattivināśadharmā cāvayavī siddha iti/ śabdakarmabuddhyādīnāṃ cāvyāptiḥ |

pañcabhūtanityatvāt tallakṣaṇārodhāccetyanena
śabdakarmabuddhisukhaduḥkhecchodvaṣaprayatnāśca
na vyāptāstasmādanekāntaḥ //

svapnaviṣayābhimānavad mithyopalabdhiriticet ? bhūtaupalabdhau tulyam //

yathā svapne viṣayābhimāna evamutpattikāraṇābhimāna
iti, evaṃ ca etad bhūtopalabdhau tulyam
upṛthivyādyupalabdhirapi svapnaviṣayābhimānavat prasajyate //

pṛthivyādyabhāve sarvavyavahāravilopa iticet ? taditaratra samānam //

utpattivināśakāraṇopalabdhiviṣayasyāpyabhāve
sarvavyavahāravilopa iti. soyaṃ nityānāmatīndriyatvādaviṣayatvāccotpattivināśayoḥ
'svapnaviṣayābhimānavat' ityaheturiti // 32 //

********************** NySBh_4,1.33 **********************

avasthitasyopādānasya dharmamātraṃ nivartate dharmamātramupajāyate sa khalūtpattivināśayorviṣayaḥ, yaccopajāyate tat prāgapyupajananādasti yacca nivartate tad nivṛttamapyastīti evaṃ ca sarvasya nityatvamiti---

NyS_4,1.33: na vyavasthānupapatteḥ //

ayamupajana iyaṃ nivṛttiriti vyavasthā nopapadyate-- upajātanivṛttayorvidyamānatvāt, ayaṃ dharma upajāto 'yaṃ nivṛtta iti sadbhāvāviśeṣādavyavasthā, idānīmupajananivṛttī nedānīmiti kālavyavasthā nopapadyate-- sarvadā vidyamānatvāt, asya dharmasyopajananivṛttī nāsyeti vyavasthānupapattiḥ-- ubhayoraviśeṣāt, anāgato 'tīta iti ca kālavyavasthānupapattiḥ-- vartamānasya sadbhāvalakṣaṇatvāt| avidyamānasyātmalābha

upajano vidyamānasyātmahānaṃ nivṛttiḥ ityetasmin
sati naite doṣāḥ, tasmād yaduktam-- 'prāgapyupajananādasti
nivṛttaṃ cāsti ( iti) tadayuktamiti // 33 //

********************** NySBh_4,1.34 **********************

ayamanya ekāntaḥ---

NyS_4,1.34: sarvaṃ pṛthag bhāvalakṣaṇapṛthaktvāt //

sarvaṃ nānā | na kaścideko bhāvo vidyate, kasmāt ?, bhāvalakṣaṇapṛthaktvāt ubhāvasya lakṣaṇam | abhidhānam | yena lakṣyate bhāvaḥ sa samākhyāśabdaḥ tasya pṛthagviṣayatvāt |

sarvobhāvasamākhyāśabdaḥ samūhavācī, 'kumbhaḥ' iti saṃjñāśabdo gandharasarūpasparśasamūhe
badhnapārśvagrīvādisamūhe ca vartate, nidarśanamātraṃ
cedamiti // 34 //

********************** NySBh_4,1.35 **********************

NyS_4,1.35: nānekalakṣaṇairekabhāvaniṣpatteḥ //

'anekavidhalakṣaṇaiḥ' iti madhyamapadalopī samāsaḥ, gandhādibhiśca guṇairbudhnādibhiścāvayavaiḥ saṃbaddha eko bhāvo niṣpadyate|

guṇavyatiriktaṃ
ca dravyam avayavātiriktaścāvayavīti,
vibhaktanyāyaṃ caitadubhayamiti // 35 //

********************** NySBh_4,1.36 **********************

NyS_4,1.36: athāpi lakṣaṇavyavasthānādevāpratiṣedhaḥ //

'na kaścideko bhāvaḥ' ityayuktaḥ pratiṣedhaḥ, kasmāt ?. lakṣaṇavyavasthānādeva | yadiha lakṣaṇaṃ bhāvasya saṃjñāśabdabhūtaṃ tadekasmin vyavasthitam-- 'yaṃ kumbhamadrākṣaṃ taṃ spṛśāmi'

'yamevāsprākṣaṃ taṃ paśyāmīti. nāṇusamūho
gṛhyate iti. aṇusamūhe cāgṛhyamāṇe yad
gṛhyate tadekameveti //

athāpyetadanūktam-- nāstyeko bhāvo yasmātsamudāyaḥ| ekānupapatternāstyeva samūhaḥ| nāstyeko bhāvo yasmāt samūhe bhāvaśabdaprayogaḥ, ekasya cānupapatteḥ samūho nopapadyate-- ekasamuccayo hi samūha iti, vyāhatatvādanupapannam-- 'nāstyeko bhāvaḥ' iti | yasya pratiṣedhaḥ pratijñāyate-- 'samūhe bhāvaśabdaprayogāt' iti hetuṃ bruvatā sa evābhyunujñāyate-- ekasamuccayo hi samūha iti | samūhe bhāvaśabdaprayogāditi

ca samūhamāśritya pratyekaṃ samūhipratiṣedhaḥ--
nāstyeko bhāva iti, soyamubhayato
vyāghātād yatkiñcana vāda iti // 36 //

********************** NySBh_4,1.37 ********************** ayamapara ekāntaḥ---

NyS_4,1.37: sarvamabhāvo bhāveṣvitaretarābhāvasiddheḥ //

yāvad bhāvajātaṃ tatsarvam abhāvaḥ, kasmāt ?, bhāveṣvitaretarābhāvasiddheḥ = 'asan gauraśvātmanā' 'anaśvo gauḥ' 'asann aśvo gavātmanā' 'agauravaśvaḥ' ity asatpratyayasya pratiṣedhasya ca bhāvaśabdena sāmānādhikaraṇyāt sarvamabhāva iti//

pratijñāvākye padayoḥ pratijñāhetvośca vyāghātādayuktam //

anekasyāśeṣatā sarvaśabdasyārthaḥ bhāvapratiṣedhaścābhāvaśabdasyārthaḥ. pūrvaṃ sopākhyam uttaraṃ nirupākhyam. tatra samupākhyāyamānaṃ kathaṃ nirupākhyam abhāvaḥ syāditi = na jātvabhāvo nirupākhyo 'nekatayā | aśeṣatayā śakyaḥ pratijñātumiti| sarvametadabhāva iti cet ? | yadidaṃ sarvamiti manyase tadbhāva ityevaṃ cet ? anivṛtto vyāghātaḥ-- anekamaśeṣaṃ ceti nābhāvapratyayena śakyaṃ bhavitum. asti cāyaṃ pratyayaḥ-- sarvamiti. tasmānnābhāva iti| pratijñāhetvośca vyāghātaḥ-- 'sarvamabhāvaḥ' iti bhāvapratiṣedhaḥ pratijñā. 'bhāveṣvitaretarābhāvasiddheḥ' itihetuḥ. bhāveṣvitaretarābhāvam anujñāya | āśritya cetaretarābhāvasiddhau sarvamabhāva

ityucyate. yadi sarvamabhāvaḥ ?
"bhāveṣvitaretarābhāvasiddheḥ"
iti nopapadyate. atha bhāveṣvitaretarābhāvasiddhi ? sarvamabhāva iti nopapadyate // 37 //

********************** NySBh_4,1.38 **********************

sūtreṇa cābhisaṃbandhaḥ---

NyS_4,1.38: na svabhāvasiddherbhāvānām //

na sarvamabhāvaḥ, kasmāt ? svena bhāvena sadbhāvād bhāvānām | svena dharmeṇa bhāvā bhavantīti pratijñāyate | kaśca svo dharmo bhāvānām ?, dravyaguṇakarmaṇāṃ sadādi sāmānyam. dravyāṇāṃ kriyāvadityevamādirviśeṣaḥ. sparśaparyantāḥ pṛthivyā iti ca, pratyekaṃ cānanto bhedaḥ, sāmānyaviśeṣasamavāyānāṃ ca viśiṣṭā dharmā gṛhyante, soyamabhāvasya nirupākhyatvāt saṃpratyāyako 'rthabhedo na syāt. asti tvayaṃ tasmānna sarvamabhāva iti | atha vā--- "na svabhāvasiddherbhāvānām" iti svarūpasiddheriti. gauritiprayujyamāne śabde jātiviśiṣṭaṃ dravyaṃ gṛhyate nābhāvamātram. yadi ca sarvamabhāvaḥ gaurityabhāvaḥ pratīyeta, gośabdena cābhāva ucyeta, yasmāttu gośabdaprayoge dravyaviśeṣaḥ pratīyate nābhāvastasmādayuktamiti/ atha vā-- "na svabhāvasiddheḥ" iti 'asan gauraśvātmanā' iti gavātmanā kasmānnocyate ? avacanād 'gavātmanā gaurasti' iti svabhāvasiddhiḥ, 'anaśvo 'śvaḥ' iti vā 'gauragauḥ' iti vā kasmānnocyate ? avacanāt svena rūpeṇa vidyamānatā dravyasyetivijñāyate| avyatirekapratiṣedhe ca bhāvānām asatpratyayasāmānādhikaraṇyam/ saṃyogādisaṃbandho vyatirekaḥ atrāvyatireko 'bhedākhyasaṃbandhaḥ tatpratiṣedhe cāsatpratyayasāmānādhikaraṇyaṃ yathā-- 'na santi kuṇḍe badarāṇīti, 'asan gauraśvātmanā' 'anaśvogauḥ' iti ca gavāśvayoravyatirekaḥ pratiṣidhyate | gavāśvayorekatvaṃ nāstīti. tasmin pratiṣidhyamāne bhāvena gavā sāmādhikaraṇyamasatpratyayasya-- 'asan gauraśvātmanā' iti. yathā 'na santi kuṇḍe badarāṇīti kuṇḍe badarasaṃyoge pratiṣidhyamāne sadbhirasatpratyayasya sāmādhikaraṇyamiti // 38 //

********************** NySBh_4,1.39 **********************

NyS_4,1.39: na svabhāvasiddhir āpekṣikatvāt //

apekṣākṛtam āpekṣikam, hrasvāpekṣākṛtaṃ dīrghaṃ dīrghāpekṣākṛtaṃ hrasvam. na svenātmanāvasthitaṃ kiñcit| kasmāt ? apekṣāsāmarthyāt. tasmānna svabhāvasiddhirbhāvānāmiti // 39 //

********************** NySBh_4,1.40 **********************

NyS_4,1.40: vyāhatatvādayuktam //

yadi hrasvāpekṣākṛtaṃ dīrghaṃ kimidānīmapekṣya 'hrasvam' iti gṛhyate ?| atha dīrghāpekṣākṛtaṃ hrasvam ? dīrghamanāpekṣikam, evamitaretarāśrayayorekābhāve 'nyatarābhāvādubhayābhāva ityapekṣāvyavasthānupapannā| svabhāvasiddhāv asatyāṃ samayoḥ parimaṇḍalayorvā dravyayorāpekṣike dīrghatvahrasvatve kasmānna bhavataḥ ?| apekṣāyāmanapekṣāyāṃ ca dravyayorabhedaḥ | yāvatī dravye apekṣamāṇe tāvatī evānapekṣamāṇe nānyataratra bhedaḥ | āpekṣikatve tu saty anyataratra viśeṣopajanaḥ syāditi| kimapekṣāsāmarthyamiticet ? dvayorgrahaṇe 'tiśyagrahaṇopapattiḥ| dve dravye paśyan ekatra vidyamānamatiśayaṃ gṛhṇāti tad dīrghamiti vyavasyati, yacca hīnaṃ gṛhṇāti tad hrasvamiti vyavasyatīti, etaccāpekṣāsāmarthyamiti // 40 //

********************** NySBh_4,1.41 **********************

atheme saṃkhyaikāntāḥ-- sarvamekam-- sad aviśeṣāt, sarvaṃ dvedhā-- nityānityabhedāt, sarvaṃ tredhā-- jñātā jñānaṃ jñeyamiti, sarvaṃ caturdhā-- pramātā pramāṇaṃ prameyaṃ pramitiriti, evaṃ yathāsaṃbhavamanye 'pīti/ tatra parīkṣā---

NyS_4,1.41: saṃkhyaikāntāsiddhiḥ kāraṇānupapattyupapattibhyām //

yadi sādhyasādhānayornānātvam ? ekānto
na sidhyati-- vyatirekāt, atha sādhyasādhanayorabhedaḥ ? evamapyekānto na sidhyati-- sādhanābhāvāt,
na hi tamantareṇa kasyacit siddhiriti // 41 //

********************** NySBh_4,1.42 **********************

NyS_4,1.42: na kāraṇāvayavabhāvāt //

na saṃkhyaikāntānāmasiddhiḥ, kasmāt ?.
kāraṇasyāvayavabhāvāt = avayasavaḥ kaścit sādhanabhūta ity avyatirekaḥ/
evaṃ dvaitādīnāmapīti // 42 //

********************** NySBh_4,1.43 **********************

NyS_4,1.43: niravayavatvādahetuḥ //

"kāraṇasyāvayavabhāvāt" ityahetuḥ, kasmāt ? 'sarvamekam' ityanapavargeṇa pratijñāya kasyacidekatvamucyate tatra vyapavṛkto 'vayavaḥ sādhanabhūto nopapadyate, evaṃ dvaitādiṣvapīti/ te khalvime saṃkhyaikāntā yadi viśeṣakāritasyārthabhedavistarasya pratyākhyānena vartante ? pratyākṣānumānāgamavirodhād mithyāvādā bhavanti| athābhyanujñānena vartante ? samānadharmakārito 'rthasaṃgraho viśeṣakāritaścārthabheda ityevamekāntatvaṃ jahatīti|

te khalvete
tattvajñānapravivekārthamekāntāḥ parīkṣitā
iti // 43 //

********************** NySBh_4,1.44 **********************

pretyabhāvānantaraṃ phalam| tasmin---

NyS_4,1.44: sadyaḥ kālāntare ca phalaniṣpatteḥ saṃśayaḥ //

'pacati dogdhīti sadyaḥ phalam odanapayasī, 'karṣati vapatīti kālāntare phalaṃ śasyādhigama iti, asti ceyaṃ kriyā--

"agnihotraṃ juhuyāt svargakāmaḥ" iti etasyāḥ phale saṃśayaḥ // 44 //

********************** NySBh_4,1.45 **********************

NyS_4,1.45: na sadyaḥ kālāntaropabhogyatvāt //

svargaḥ phalaṃ śrūyate tacca bhinne 'smin dehabhedādutpadyate iti na sadyaḥ, grāmādikāmānāmārambhaphalamiti // 45 //

********************** NySBh_4,1.46 **********************

NyS_4,1.46: kālāntareṇāniṣpattir hetuvināśāt //

dhvastāyāṃ pravṛttau pravṛtteḥ phalaṃ na kāraṇamantareṇotpattamarhati--
na khalu vai vinaṣṭāt kāraṇāt kiñcidutpadyate
iti // 46 //

********************** NySBh_4,1.47 **********************

NyS_4,1.47: prāṅ niṣpattervṛkṣaphalavat tat syāt //

yathā phalārthinā vṛkṣamūle sekādi parikarma kriyate taṃmiṃśca pradhvaste pṛthivīdhāturabdhātunā saṃgṛhīte āntareṇa tejasā pacyamāno rasadravyaṃ nirvartayati sa dravyabhūto raso vṛkṣānugataḥ pākaviśiṣṭo vyūhaviśeṣeṇa saṃniviśamānaḥ parṇādi phalaṃ nirvartayati evaṃ pariṣekādi karmacārthavat-- na ca vinaṣṭāt phalaniṣpattiḥ| tathā pravṛttyā saṃskāro dharmādharmalakṣaṇo janyate sa jāto nimittāntarānugṛhītaḥ kālāntare phalaṃ

niṣpādayatīti. uktaṃ caitat--
"pūrvakṛtaphalānubandhāt tadutpattiḥ 3-2-62"
iti // 47 //

********************** NySBh_4,1.48 **********************

tadidaṃ prāṅ niṣpatterniṣpadyamānam--

NyS_4,1.48: nāsan na san na sadasat sadasatorvaidharmyāt //

prāṅniṣpatterniṣpattidharmakaṃ nāsat-- upādānaniyamāt | kasyacidutpattaye kiñcidupādeyaṃ na sarvaṃ sarvasyety asadbhāve niyamo nopapadyate iti| na sat-- prāgutpattervidyamānasyotpattiranupapanneti/ na sadasat-- sadasatorvaidharmyāt = 'sat' ityarthābhyanujñā. 'asat' ityarthapratiṣedhaḥ etayorvyāghāto vaidharmyaṃ vyāghātādavyatirekānupapattiriti // 48 //

********************** NySBh_4,1.49 **********************

NyS_4,1.49: prāgutpatterutpattidharmakam asad ity addhā, kasmād utpādavyayadarśanāt //

yatpunaruktam-- 'prāgutpatteḥ kāryaṃ nāsat-- upādānaniyamāt' iti ?--- // 49 //

********************** NySBh_4,1.50 **********************

NyS_4,1.50: buddhisiddhaṃ tu tad asat //

idamasyotpattaye samarthaṃ na sarvamiti prāgutpatterniyatakāraṇaṃ kāryaṃ buddhyā siddham-- utpattiniyamadarśanāt tasmādupādānaniyamasyopapattiḥ| sati tu kārye prāgutpatterutpattireva nāstīti // 50 //

********************** NySBh_4,1.51 **********************

NyS_4,1.51: āśrayavyatirekād vṛkṣaphalotpattivadityahetuḥ //

mūlasekādi parikarma phalaṃ cobhayaṃ
vṛkṣāśrayam. karma ceha śarīre phalaṃ cāmutreti
āśrayavyatirekādaheturiti // 51 //

********************** NySBh_4,1.52 **********************

NyS_4,1.52: prīterātmāśrayatvādapratiṣedhaḥ //

prītirātmapratyakṣatvādātmāśrayā tadāśrayameva
karma dharmasaṃjñitam-- dharmasyātmaguṇatvāt
tasmādāśrayavyatirekānupapattiriti // 52 //

********************** NySBh_4,1.53 **********************

NyS_4,1.53: na putrapaśustrīparicchadahiraṇyānnādiphalanirdeśāt //

putrādi phalaṃ nirdiśyate na prītiḥ-- "grāmakāmo yajeta" "putrakāmo yajeta" iti. tatra yaduktam-- 'prītiḥ phalam' iti etadayuktam // 53 //

********************** NySBh_4,1.54 **********************

NyS_4,1.54: tatsaṃbandhāt phalaniṣpattesteṣu phalavadupacāraḥ //

putrādisaṃbandhāt phalaṃ prītilakṣaṇamutpadyate iti putrādiṣu

phalavadupacāro yathānne prāṇaśabdaḥ--
"annaṃ vai prāṇāḥ"
iti // 54 //

********************** NySBh_4,1.55 **********************

phalānantaraṃ duḥkhamuddiṣṭamuktaṃ ca-- "bādhanālakṣaṇaṃ duḥkham 1-1-21" iti. tat kimidaṃ pratyātmavedanīyasya | sarvajantupratyakṣasya sukhasya pratyākhyānam ? āhosvidanyaḥ kalpaḥ ? iti, anya ityāha, katham ?, na vai sarvalokasākṣikaṃ sukhaṃ śakyaṃ pratyākhyātum | ayaṃ tu janmamaraṇaprabandhānubhavanimittād duḥkhād nirviṇṇasya duḥkhaṃ jihāsato duḥkhasaṃjñābhāvanopadeśo duḥkhahānārtha iti | kayā yuktyā ?, sarve khalu sattvanikāyāḥ sarvāṇyutpattisthānāni sarvaḥ punarbhavo bādhanānuṣakto duḥkhasāhacaryāt "bādhanālakṣaṇaṃ duḥkham 1-1-21" ityuktam. ṛṣibhirduḥkhasaṃjñābhāvanamupadiśyate, atra ca heturupādīyate---

NyS_4,1.55: vividhabādhanāyogād duḥkhameva janmotpattiḥ //

janma | jāyate iti śarīrendriyabuddhayaḥ, śarīrādīnāṃ saṃsthānaviśiṣṭānāṃ prādurbhāva utpattiḥ, vividhā ca bādhanā-- hīnā madhyamā utkṛṣṭā ceti. utkṛṣṭā nārakiṇāṃ. tiraścāṃ tu madhyamā, manuṣyāpāṃ hīnāḥ. devānāṃ hīnatarā vītarāgāṇāṃ ca, evaṃ sarvamutpattisthānaṃ vividhabādhanānuṣaktaṃ paśyataḥ sukhe tatsādhaneṣu ca śarīrendriyabuddhiṣu duḥkhasaṃjñā vyavatiṣṭhate. duḥkhasaṃjñāvyavasthānāt sarvalokeṣv anabhiratisaṃjñā bhavati. anabhiratisaṃjñāmupāsīnasya sarvalokaviṣayātṛṣṇā vicchidyate. tṛṣṇāprahāṇāt sarvaduḥkhād vimucyate iti, yathā viṣayogāt payo viṣayamiti budhyamāno nopādatte. anupādadāno maraṇaduḥkhaṃ nāpnoti // 55 //

********************** NySBh_4,1.56 **********************

duḥkhoddeśastu na sukhasya pratyākhyānam, kasmāt ?---

NyS_4,1.56: na sukhasyāpyantarālaniṣpatteḥ //

khalvayaṃ duḥkhoddeśaḥ sukhasya pratyākhyānam,
kasmāt ?, sukhasyāntarālaniṣpateḥ |
niṣpadyate khalu bādhanāntarāleṣu sukhaṃ pratyātmavedanīyaṃ
śarīriṇāṃ tadaśakyaṃ pratyākhyātumiti // 46 //

********************** NySBh_4,1.57 **********************

athāpi---

NyS_4,1.57: bādhanānivṛttervedayataḥ paryeṣaṇadoṣādapratiṣedhaḥ //

sukhasya duḥkhoddeśeneti prakaraṇāt, paryeṣaṇam | prārthanā | viṣayārjanatṛṣṇā. paryeṣaṇasya doṣo yadayaṃ vedayamānaḥ prārthayate. taccāsya prārthitaṃ na saṃpadyate. saṃpadya vā vipadyate. nyūnaṃ vā saṃpadyate. bahupratyanīkaṃ vā saṃpadyate. ityetasmāt paryeṣaṇadoṣāt nānāvidho mānasaḥ saṃtāpo bhavati. evaṃ vedayataḥ paryeṣaṇadoṣād bādhanāyā anavṛttiḥ. bādhanānivṛtterduḥkhasaṃjñābhāvanamuddiśyate. anena kāraṇena duḥkhaṃ janma na tu sukhasyābhāvāditi/

athāpyetadanūktam---
"kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate|
athainamaparaḥ kāmaḥ kṣiprameva prabādhate //"

"api cedudanemi samantād bhūmimālabhate sagavāśvāṃ na sa tena dhanena dhanaiṣī tṛpyati kiṃ nu sukhaṃ dhanakāme" iti // 57 //

********************** NySBh_4,1.58 **********************

NyS_4,1.58: duḥkhavikalpe sukhābhimānācca //

duḥkhasaṃjñābhāvanopadeśaḥ kriyate, ayaṃ khalu sukhasaṃvedane vyavasthitaḥ sukhaṃ paramapuruṣārthaṃ manyate-- na sukhādanyad niḥśreyasamasti. sukhe prāpte caritārthaḥ kṛtakaraṇīyo bhavati. mithyāsaṃkalpāt mukhe tatsādhaneṣu ca viṣayeṣu saṃrajyate. saṃraktaḥ sukhāya ghaṭate. ghaṭamānasyāsya janmajarāvyādhiprāyaṇāniṣṭasaṃyogeṣṭaviyogaprārthitānupapattinimittamanekavidhaṃ yāvad duḥkhamutpadyate taṃ duḥkhavikalpaṃ sukhamityabhimanyate. sukhāṅgabhūtaṃ duḥkhaṃ-- na duḥkhamanāsādya śakyaṃ sukhamavāptum. tādarthyāt sukhamevedamiti sukhasaṃjñopahataprajñaḥ-- 'jāyasya mriyasva saṃghāva' iti saṃsāraṃ nātivartate. tadasyāḥ sukhasaṃjñānayāḥ pratipakṣo duḥkhasaṃjñābhāvanamupadiśyate. duḥkhānuṣaṅgād duḥkhaṃ janmeti na sukhasyābhāvāt| yadyevaṃ kasmāt 'duḥkhaṃ janma' iti nocyate ?. soyamevaṃ vācye yadevakāha-- "duḥkhameva janma 55" iti tena sukhābhāvaṃ jñāpayatīti, janmavinigrahārthīyo vai khalvayamevaśabdaḥ, katham ? na duḥkhaṃ janma svarūpataḥ kiṃ tu duḥkhopacārāt. evaṃ sukhamapīti etad anenaiva nivartyate na tu duḥkhameva janmeti // 58 //

********************** NySBh_4,1.59 **********************

duḥkhopadeśānantaramapavargaḥ sa pratyākhyāyate---

NyS_4,1.59: ṛṇakleśapravṛttyanubandhādapavargābhāvaḥ //

ṛṇānubandhānnāstyapavargaḥ = "jāyamāno ha vai brāhmaṇastribhirṛṇairṛṇavān jāyate-- brahmacaryeṇa ṛṣibhyo yajñena devebhyaḥ prajāyā pitṛbhyaḥ" iti ṛṇāni. teṣāmanubandhaḥ | svakarmabhiḥ saṃbandhaḥ-- karmasaṃbandhavacanāt--

"jarāmarya vā etatsatraṃ yadagnihotraṃ darśapūrṇamāsau ceti ujarayā ha eṣa tasmāt satrādvimucyate mṛtyunā ha vā" iti ṛṇānubandhādapavargānuṣṭhānakālo nāstīty apavargābhāvaḥ/ kleśānubandhānnastyapavargaḥ | kleśānubaddha evāyaṃ mriyate kleśānubaddhaśca jāyate nāsya kleśānubandhavicchedo gṛhyate/ pravṛttyanubandhānnāstyapavargaḥ | janmaprabhṛty ayaṃ yāvatprāyaṇaṃ vāgbuddhiśarīrārambheṇāvimukto

gṛhyate tatra yaduktam--
"duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ 1-1-2"
iti tadanupapannamiti // 59 //

********************** NySBh_4,1.60 **********************

atrābhidhīyate-- yattāvat 'ṛṇānubandhāt' iti ?. ṛṇairiva ṛṇairiti ---

NyS_4,1.60: pradhānaśabdānupapatterguṇaśabdenānubādo nindāpraśaṃsopapatteḥ //

"ṛṇaiḥ" iti nāyaṃ pradhānaśabdaḥ, yatra khalvekaḥ pratyādeyaṃ dadāti dvitīyaśca pratideyaṃ gṛhṇāti tatrāsya dṛṣṭatvāt pradhānamṛṇaśabdaḥ. na caitadihopapadyate pradhānaśabdānupapatterguṇaśabdenāyamanuvādaḥ-- ṛṇairiva ṛṇairiti, prayuktopamaṃ caitad yathā-- "agnirmāṇavakaḥ" iti = anyatra dṛṣṭaścāyamṛṇaśabda iha prayujyate yathāgniśabdo māṇavake | kathaṃ guṇaśabdenānuvādaḥ ?, nindāprasaṃsopapatteḥ = karmalope ṛṇīva ṛṇādānād nindyate. karmānuṣṭhāne ca ṛṇīva ṛṇadānād praśasyate sa evopamārtha iti/ "jāyamānaḥ" iti guṇaśabdaḥ-- viparyaye 'nadhikārāt = "jāyamāno ha vai brāhmaṇaḥ" iti ca śabdo gṛhasthaḥ saṃpadyamānaḥ, jāyamāna iti uyadāyaṃ gṛhastho jāyate tadā karmabhiradhikriyate-- mātṛto jāyamānasyānadhikārāt uyadā tu mātṛto jāyate kumāro na tadā karmabhiradhikriyate-- arthinaḥ śaktasya cādhikārāt = arthinaḥ karmabhiradhikāraḥ-- karmavidhau kāmasaṃyogasmṛteḥ--

"agnihotraṃ juhuyāt svargakāmaḥ" ityevamādi, śaktasya ca pravṛttisaṃbhavāt uśaktasya karmabhiradhikāraḥ-- pravṛttisaṃbhavāt uśaktaḥ khalu vihite karmaṇi pravartate netara iti| ubhayābhāvastu pradhānaśabdārthe| mātṛto jāyamāne kumāre ubhayam = arthitā śaktiśca na bhavatīti, na bhidyate laukikād vākyād vaidikaṃ vākyam-- prekṣāpūrvakāripuruṣapraṇītatvena, tatra laukikastāvadaparīkṣakopi na jātamātraṃ kumāramevaṃ brūyāt-- 'adhīṣva yajasva brahmacaryaṃ cara' iti. kuta eṣa ṛṣirupapannānavadyavādī upadeśārthena prayukta upadiśati ?, na khalu vai nartakondheṣu pravartate na gāyano badhireṣviti/ upadiṣṭārthavijñānaṃ copadeśaviṣayaḥ | yaścopadiṣṭamarthaṃ vijānāti taṃ pratyupadeśaḥ kriyate na caitadasti jāyamānakumārake iti| gārhasthyaliṅgaṃ ca mantrabrāhmaṇaṃ karmābhivadati |

yacca mantrabrāhmaṇaṃ karmābhivadati tat patnīsaṃbandhādinā
gārhasthyaliṅgenopapannaṃ tasmād gṛhasthoyaṃ
jāyamāno 'bhidhīyate iti //

arthitvasya cāvipariṇāme jarāmaryavādopapattiḥ| yāvaccāsya phalenārthitvaṃ na vipariṇamate | na nivartate tāvadanena karmānuṣṭheyamityupapadyate jarāmaryavādastaṃ pratīti. "jarayā ha vā" ityāyuṣasturīyasya | caturthasya pravrajyāyuktasya vacanam-- "jarayā ha vā eṣa etasmādvimucyate" iti. āyuṣasturīyam | caturthaṃpravrajyāyuktaṃ jaretyucyate-- tatra hi pravrajyā vidhīyate, atyantajarāsaṃyoge

"jarayā ha vā" ityanarthakam| 'aśakto vimucyate' ityetadapi nopapadyate-- svayamaśaktasya bāhyāṃ śaktimāha--

"antevāsī vā juhuyāt brahmaṇā sa parikrītaḥ. kṣīrahotā vā juhuyād dhanena sa parikrītaḥ" iti athāpi vihitaṃ vānūdyeta ? kāmādvārthaḥ parikalpyeta ? vihitānuvacanaṃ nyāyyamiti, ṛṇavānivāsvatantro gṛhyasthaḥ karmasu pravartate ityupapannaṃ vākyasya sāmarthyam| phalasya hi sādhanāni prayatnaviṣayo na phalaṃ. tāni saṃpannāni phalāya kalpante| vihitaṃ ca jāyamānaṃ vidhīyate ca jāyamānaṃ tena yaḥ saṃbadhyate soyaṃ jāyamāna iti| pratyakṣavidhānābhāvāditicet ? na-- pratiṣedhasyāpi pratyakṣavidhānābhāvāditi/ pratyakṣato vidhīyate gārhasthyaṃ brāhmaṇena yadi cāṃśramāntaramabhaviṣyat tadapi vyadhāsyat pratyakṣataḥ. pratyakṣavidhānābhāvānnāstyāśramāntaramiti, na-- pratiṣedhasyāpi pratyakṣavidhānābhāvāt = na pratiṣedhopi vai brāhmaṇena pratyakṣato vidhīyate-- 'na santyāśramāntarāṇi eka eva gṛhasthāśramaḥ' iti. pratiṣedhasya pratyakṣato 'śravaṇādayuktametaditi // adhikārācca vidhānaṃ vidyāntaravat //

yathā śāstrāntarāṇi sve sve 'dhikāre pratyakṣato vidhāyakāni nārthāntarābhāvād evamidaṃ brāhmaṇaṃ gṛhasthaśāstraṃ sve 'dhikāre pratyakṣato vidhāyakaṃ nāśramāntarāṇāmabhāvāditi| ṛgbrāhmaṇaṃ cāpavargābhidhāyy abhidhīyate | ṛcaśca brāhmaṇāni cāpavargābhivādīna bhivanti. ṛvaśca tāvat-- "karmabhirmṛtyumṛṣayo niṣeduḥ prajāvanto draviṇamicchamānāḥ, athāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvamānaśuḥ," "na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ" "pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate tad yatayo viśanti" "vedāhametaṃpuruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt. tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya" | atha brāhmaṇāni-- "trayo dharmaskandhāḥ-- yajño 'dhyayanaṃ dānamiti prathamastapa eva dvitīyo brahmacāryācāryakulavāsīti tṛtīyo 'tyantamātmānamācāryakule 'vasādayan sarve evaite puṇyalokā bhavanti brahmasaṃstho 'mṛtatvameti" "etameva pravrājino lokamabhīpsantaḥ pravrajantīti" "atho khalvāhuḥ-- kāmamaya evāyaṃ puruṣa iti sa yathākāmo bhavati tathākraturbhavati yathākraturbhavati tatkarma kurute yatkarma kurute tadabhisaṃpadyate" iti karmabhiḥ saṃsaraṇamuktvā prakṛtamanyadupadiśanti--

"iti tu kāmayamāno 'thākāmayamāno yo 'kāmo niṣkām ātmakāma āptakāmo bhavati na tasya prāṇā utkrāmanti ihaiva samavalīyante brahmaiva san brahmāpyeti" iti, tatra yaduktam-- 'ṛṇānubandhādapavargābhāvaḥ' iti etadayuktamiti/ "yecatvāraḥ pathayo devayānāḥ" iti ca cātugaśramyaśruteraikāśramyānupapattiḥ/ phalārthinaścedaṃ brāhmaṇam-- "jarāmaryaṃ vā etatsatraṃ yadagrihotraṃ darśapūrṇamāsau ca" iti // 60 //

********************** NySBh_4,1.61 ********************** katham ?---

NyS_4,1.61: samāropaṇādātmanyapratiṣedhaḥ //

"prājāpattyāmiṣṭiṃ nirupya nasyāṃ sarvavedasaṃ hutvā ātmanyagnīn samāropya brāhmaṇaḥ pravrajet" iti śrūyate tena vijānīmaḥ-- prajāvittalokaiṣaṇābhyo vyutthitasya nivṛtte phalārthitve samāropaṇaṃ vidhīyate iti, evaṃ ca brāhmaṇāni-- "so 'nyad vratamupākariṣyamāṇo yājñavalkyo maitreyīmitihovāca-- pravrajiṣyan vā are ahamasmāt sthānādasmi hanta te 'nayā kātyāyanyā sahāntaṃ karavāṇīti. athāpyuktānuśāsanāsi maitreyi etāvadare khalvamṛtatvamiti hoktvā yājñavalkyaḥ pravavrāja" iti// 61 //

********************** NySBh_4,1.62 **********************

NyS_4,1.62: pātracayāntānupapatteśca phalābhāvaḥ //

jarāmarye ca karmaṇy aviśeṣeṇa kalpyamāne sarvasya pātracayāntāni karmāṇīti prasajyate tatraiṣaṇāvyutthānaṃ na śrūyeta-- "etaddha sma vai tatpūrve brāhmaṇā anūcānā vidvāṃsaḥ prajāṃ na kāmayante kiṃ prajayā kariṣyāmo yeṣāṃ noyamātmāyaṃ loka iti. te ha sma putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti" iti, eṣaṇābhyaśca vyutthitasya pātracayāntāni karmāṇi nopapadyante iti nāviśeṣeṇa kartuḥ prayojakaṃ phalaṃ bhavatīti| cāturāśramyavidhānāccetihāsapurāṇadharmaśāstreṣvaikāśramyānupapattiḥ/ tadapramāṇamiticet ? na-- pramāṇena prāmāṇyābhyanujñānāt/ pramāṇena khalu brāhmaṇenetihāsapurāṇasya prāmāṇyamabhyanujñāyate-- "te vā khalvete atharvāṅgirasa etaditihāsapurāṇamabhyavadan itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaḥ" iti. tasmād ayuktametat-- aprāmāṇyamiti/ aprāmāṇye ca dharmaśāstrasya prāṇabhṛtāṃ vyavahāralopāt lokocchedaprasaṅgaḥ, draṣṭṛpravaktṛsāmānyāccāprāmāṇyānupapattiḥ = ye eva mantrabrāhmaṇasya draṣṭāraḥ pravaktāraśca te khalvitihāsapurāṇasya dharmaśāstrasya ceti| viṣayavyavasthānācca yathāviṣayaṃ prāmāṇyam = anyo mantrabrāhmaṇasya viṣayo 'nyaścetihāsapurāṇadharmaśāstraṇāmiti | yajño mantrabrāhmaṇasya. lokavṛttamitihāsapurāṇasaya. lokavyavahāravyavasthānaṃ dharmaśāstrasya viṣayaḥ, tatraikena na sarvaṃ vyavasthāpyate iti yathāviṣayametāni pramāṇānīndriyādivaditi // 62 //

********************** NySBh_4,1.63 **********************

yatpunaretat-- kleśānubandhasyāvicchedāditi--

NyS_4,1.63: suṣuptasya svapnādarśane kleśābhāvādapavargaḥ //

yathā suṣuptasya khalu svapnādarśane

rāgānubandhaḥ sukhaduḥkhānubandhaśca vicchidyate
tathāpavargepīti, etacca brahmavido muktasyātmano
rūpamudāharantīti // 63 //

********************** NySBh_4,1.64 **********************

yadapi pravṛttyanubandhāditi---

NyS_4,1.64: na pravṛttiḥ pratisaṃdhānāya hīnakleśasya //

prakṣīṇeṣu rāgadveṣāmoheṣu pravṛttirna pratisaṃdhānāya, pratisaṃdhistu pūrvajanmanivṛttau punarjanma taccādṛṣṭakāritaṃ tasyāṃ prahīṇāyāṃ janmāntarābhāvaḥ | apratisaṃdhānam | apavargaḥ| karmavaiphalyaprasaṅga iticet ? na-- karmavipākapratisaṃvedanasyāpratyākhyānāt/ pūrvajanmanivṛttau punarjanma na bhavatītyucyate

na tu karmavipākapratisaṃvedanaṃ pratyākhyāyate,
sarvāṇi pūrvakarmāṇi hyante janmani vipacyante
iti // 64 //

********************** NySBh_4,1.65 **********************

NyS_4,1.65: na kleśasaṃtateḥ svābhāvikatvāt //

nopapadyate kleśānubandhavicchedaḥ,
kasmāt ?, kleśasaṃtateḥ svābhāvikatvāt = anādiriyaṃ kleśasaṃtatiḥ na cānādiḥ
śakya ucchettumiti // 65 //

********************** NySBh_4,1.66 **********************

atra kaścit parīhāramāha---

NyS_4,1.66: prāgutpatterabhāvānityatvavat svābhāvikepyanityatvam //

yathānādiḥ prāgutpatterabhāva utpannena bhāvena nivartyate evaṃ svābhāvikī kleśasaṃtatiranityeti // 66 //

********************** NySBh_4,1.67 **********************

NyS_4,1.67: aṇuśyāmatānityatvavaddha //

apara āha-- yathānādiraṇuśyāmatā atha cāgnisaṃyogādanityā tathā kleśasaṃtatirapīti // 67 //

sataḥ khalu dharmo nityatvamanityatvaṃ ca tattvaṃ bhāve 'bhāve bhāktamiti| 'anādiraṇuśyāmatā' iti hetvabhāvādayuktam| anutpattidharmakamanityamiti nātra heturastīti/

********************** NySBh_4,1.68 **********************

ayaṃ tu samādhiḥ---

NyS_4,1.68: na saṃkalpanimittatvācca rāgādīnām //

'karmanimittatvāditaretaranimittatvācca' iti samuccayaḥ, mithyāsaṃkalpebhyo rañjanīyakopanīyamohanīyebhyo rāgadveṣamohā utpadyante, karma ca kattvanikāyanirvartakaṃ naiyamikān rāgadveṣamohān nirvartayati-- niyamadarśanāt | dṛśyate hi kaścitsattvanikāyo rāgabahulaḥ kaścid dveṣabahulaḥ kaścid mohabahulaḥ iti, itaretaranimittā ca rāgādīnāmutpattiḥ umūḍho rajyati mūḍhaḥ kupyati. rakto muhyati. kupito muhyati| sarvamithyāsaṃkalpānāṃ tattvajñānādanutpattiḥ kāraṇānutpattau ca kāryānutpatteriti rāgādīnāmatyantamanutpattiriti| 'anādiśca kleśasaṃtatiḥ' ity ayuktam-- sarve ime khalvādhyātmikā bhāvā anādinā prabandhena pravartante śarīrādayo. na jātvatra kaścidanutpannapūrvaḥ prathamata utpadyate 'nyatra tattvajñānāt| na caivaṃ saty anutpattidharmakaṃ kiñcid vyayadharmakaṃ pratijñāyate iti/ karma ca sattvanikāyanirvartakaṃ tattvajñānakṛtād mithyāsaṃkalpavighātānna rāgādyutpattinimittaṃ bhavati sukhaduḥkhasaṃvittiphalaṃ tu bhavatīti // 68 //

// iti vātsyāyanaviracite nyāyabhāṣye caturthādhyāyasya prathamamāhnikaṃ samāptam /

atha nyāyabhāṣyacaturthādhyāyasya dvitīyamāhnikam

kiṃ nu khalu bho yāvanto viṣayāstāvatsu pratyekaṃ tattvajñānamutpadyate ? atha kvacidutpadyate ? iti| kaścātra viśeṣaḥ ?, na tāvadekaikatra | yāvadviṣayamutpadyate-- jñeyānāmānantyāt, nāpi kvacidutpadyate-- tatra notpadyate tatrānivṛtto moha iti mohaśeṣaprasaṅgaḥ-- na cānyaviṣayeṇa tattvajñānenānyaviṣayo mohaḥ śakyaḥ pratiṣeddhumiti| mithyājñānaṃ vai khalu moho na tattvajñānasyānutpattimātraṃ tacca mithyājñānaṃ yatra viṣaye pravartamānaṃ saṃsārabījaṃ bhavati sa viṣayastattvato jñeya iti| kiṃ punastanmithyājñānam ?, anātmanyātmagrahaḥ | ahamasmīti moho 'haṅkāra iti. anātmānaṃ khalvahamasmīti paśyato dṛṣṭirahaṅkāra iti| kiṃ punastadarthajātaṃ yadviṣayo 'haṅkāraḥ ?, śarīrendriyamanovedanābuddhayaḥ| kathaṃ tadviṣayo 'haṅkāraḥ saṃsārabījaṃ bhavati ?, ayaṃ khalu śarīrādyarthajātam ahamasmīti vyavasitaḥ taducchedenātmocchedaṃ manyamāno 'nucchedatṛṣṇāpariplutaḥ punaḥ punastadupādatte tadupādadāno janmamaraṇāya yatate tenāviyogād nātyantaṃ duḥkhādvimucyate iti| yastu duḥkhaṃ duḥkhāyatanaṃ duḥkhānuṣaktaṃ sukhaṃ ca sarvamidaṃ duḥkhamiti paśyati sa duḥkhaṃ parijānāti parijñātaṃ ca duḥkhaṃ prahīṇaṃ bhavati-- anupādānāt saviṣānnavat, evaṃ doṣān karma ca duḥkhaheturiti paśyati| na cāprahīṇeṣu doṣeṣu duḥkhaprabandhocchedena śakyaṃ bhavitumiti doṣān jahāti. prahīṇeṣu ca doṣeṣu na pravṛttiḥ pratisaṃdhānāyetyuktam, pretyabhāvaphaladuḥkhāni ca jñeyāni vyavasthāpayati karma ca doṣāṃśca praheyān, apavargo 'dhigantavyastasyādhigamopāyastattvajñānam. evaṃ catasṛbhirvidhābhiḥ prameyaṃ vibhaktamāsevamānasya |

abhyasyataḥ |
bhāvayataḥ samyagdarśanam |
yathābhūtāvabodhaḥ |
tattvajñānamutpadyate //

********************** NySBh_4,2.1 **********************

evaṃ ca---

NyS_4,2.1: doṣanimittānāṃ tattvajñānādahaṅkāranivṛttiḥ //

śarīrādi duḥkhāntaṃ prameyaṃ doṣanimittam, tadviṣayatvānmithyājñānasya tadidaṃ tattvajñānaṃ tadviṣayamutpannam ahaṅkāraṃ nivartayati-- samānaviṣaye tayorvirodhāt. evaṃ tattvajñānāt"
duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarābhāvādapavarga 1-1-2"
iti, sa cāyaṃ śāstrārthasaṃgraho 'nūdyate nāpūrvo vidhīyate iti // 1 //

********************** NySBh_4,2.2 **********************

prasakhyānānupūrvyā tu khalu---

NyS_4,2.2: doṣanimittaṃ rūpādayo viṣayāḥ saṃkalpakṛtāḥ //

kāmaviṣayā indriyārthā iti rūpādaya ucyante. te mityā saṃkalpyamānā rāgadveṣamohān pravartayanti tān pūrvaṃ prasaṃcakṣīta, tāṃśca prasaṃcakṣāṇasya rūpādiviṣayo mithyāsaṃkalpo nivartate, tannivṛttau adhyātmaṃ śarīrādi prasaṃcakṣīta, tatprasaṃkhyānādadhyātmaviṣayo 'haṅkāro nivartate. soyamadhyātmaṃ bahiśca viviktacitto viharan mukta ityucyate // 2 //

********************** NySBh_4,2.3 **********************

ataḥ paraṃ kācit saṃjñā heyā kācid bhāvayitavyetyupadiśyate, nārthanirākaraṇamarthopādānaṃ vā, kathamiti---

NyS_4,2.3: tannimittaṃ tv avayavyabhimānaḥ //

teṣām | doṣāṇāṃ nimittaṃ tv avayavyabhimānaḥ, sā ca khalu strīsaṃjñā sapariṣkārā puruṣasya puruṣasaṃjñā ca striyāḥ, pariṣkāraśca | nimittasaṃjñā anuvyañjanasaṃjñā ca, nimittasaṃjñā | rasanāśrotraṃ dantoṣṭhaṃ cakṣurnāsikam, anuvyañjanasaṃjñā |

itthaṃ dantau itthamoṣṭhāviti, seyaṃ saṃjñā kāmaṃ vardhayati tadanuṣaktāṃśca doṣān vivarjanīyān|
varjanaṃ tvasyā bhedenāvayavasaṃjñā |
keśalomamāṃsaśoṇitāsthisnāyuśirākaphapittoccārādisaṃjñā tāmaśubhasaṃjñetyācakṣate. tāmasya bhāvayataḥ kāmarāgaḥ prahīyate. satyeva ca dvividhe viṣaye kācit saṃjñā bhāvanīyā kācit parivarjanīyetyupadiśyate yathā viṣasaṃpṛkte 'nne annasaṃjñopādānāyā viṣasaṃjñā prahāṇāyeti // 3 //

********************** NySBh_4,2.4 ********************** athedānīmartha nirākariṣyatāvayavinyupapādyate---

NyS_4,2.4: vidyāvidyādvaividhyāt saṃśayaḥ //

sadasatorupalambhād vidyā dvividhā. sadasatoranupalambhād avidyapi dvividhā, upalabhyamāne 'vayavini vidyādvaividhyāt saṃśayaḥ. anupalabhyamāne cāvidyādvaividhyāt saṃśayaḥ, so 'yam avayavī yadyupalabhyate athāpi nopalabhyate na kathañcana saṃśayād mucyate iti // 4 //

********************** NySBh_4,2.5 **********************

NyS_4,2.5: tadasaṃśayaḥ pūrvahetuprasiddhatvāt //

tasminn anupapannaḥ saṃśayaḥ, kasmāt ?, pūrvoktahetūnāmapratiṣedhādasti dravyāntarārambha iti // 5 //

********************** NySBh_4,2.6 **********************

NyS_4,2.6: vṛttyanupapatterapi tarhi na saṃśayaḥ //

vṛttyanupapatterapi tarhi saṃśayānupapattiḥ-- nāstyavayavīti // 6 //

********************** NySBh_4,2.7 **********************

tadvibhajate---

NyS_4,2.7: kṛtsnaikadeśāvṛttitvādavayavānāmavayavyabhāvaḥ //

ekaiko 'vayavo na tāvat kṛtsne 'vayavinirvatate-- tayoḥ parimāṇabhedād avayavāntarasaṃbandhābhāvaprasaṅgācca, nāpyavayavyekadeśe-- na hyasyānye avayavā ekadeśabhūtāḥ santīti // 7 //

********************** NySBh_4,2.8 ********************** athāvayaveṣvavayavī vartate ?---

NyS_4,2.8: teṣu cāvṛtteravayavyabhāvaḥ //

na tāvat pratyavayavaṃ vartate-- tayoḥ parimāṇabhedād dravyasya. caikadravyatvaprasaṅgāt, nāpyekadeśe-- sarveṣvanyāvayavābhāvāt, tadevaṃ na yuktaḥ saṃśayaḥ-- nāstyavayavīti // 8 //

********************** NySBh_4,2.9 **********************

NyS_4,2.9: pṛthak cāvayavebhyo 'vṛtteḥ //

pṛthak cāvayavebhyaḥ |
dharmibhyo dharmasyāgrahaṇāditi samānam // 9 //

********************** NySBh_4,2.10 **********************

NyS_4,2.10: na cāvayavyavayavāḥ //

********************** NySBh_4,2.11 **********************

NyS_4,2.11: ekasmin bhedābhāvād bhedaśabdaprayogānupapatterapraśnaḥ //

kiṃ pratyavayavaṃ kṛtsno 'vayavī vartate athaikadeśeneti nopapadyate praśnaḥ, kasmāt ?, ekasmin bhedābhāvād bhedaśabdaprayogānupapatteḥ |
'kṛtsnam' ityanekasyāśeṣābhidhānam. 'ekadeśaḥ' iti nānātve kasyacidabhidhānam, tāvimau kṛsnaikadeśaśabdau bhedaviṣayau naikasminn avayavinyupapadyete-- bhedābhāvāditi // 11 //

********************** NySBh_4,2.12 **********************

anyāvayavābhāvād naikadeśena vartate ityahetuḥ---

NyS_4,2.12: avayavāntarabhāve ḥpyavṛtterahetuḥ //

avayavāntarābhāvāditi, yadyapyekadeśo 'vayavāntarabhūtaḥ syāt tathāpyavayave 'vayavāntaraṃ varteta nāvayavīti-- anyo 'vayavīti| anyāvayavabhāvepyavṛtteḥ-- 'avayavino naikadeśena vṛttiḥ-- anyāvayavābhāvāt' ityahetuḥ| vṛttiḥ kathamiticet ? ekasyānekatrāśrayāśritasaṃbandhalakṣaṇā prāptiḥ| āśrayāśritabhāvaḥ kathamiticet ? yasya yato 'nyatrātmalābhānupapattiḥ sa āśrayaḥ na kāraṇadravyebhyo 'nyatra kāryadravyamātmānaṃ labhate. viparyayastu kāraṇadravyeṣviti|

nityeṣu kathamiticet ? anityeṣu darśanāt siddham|
nityeṣu dravyeṣu kathamāśrayāśrayibhāva iticet ? anityeṣu dravyaguṇeṣu darśanādāśrayāśrayibhāvasya nityeṣu siddhiriti|
tasmādavayavyabhimānaḥ pratiṣidhyate niḥśreyasakāmasya. nāvayavī. yathā rūpādiṣu mityāsaṃkalpo na rūpādaya iti // 12 //

********************** NySBh_4,2.13 ********************** sarvāgrahaṇamavayavyasiddheḥ 2-1-34" itipratyavasthitopyetadāha---

NyS_4,2.13: keśasamūhe taimirikopalabdhivattadupalabdhiḥ //

yathaikaikaḥ keśastaimirikeṇa nopalabhyate keśasamūhastūpalabhyate tathaikaiko 'ṇurnopalabhyate aṇusaṃcayastūpalabhyate tadidamaṇusamūhaviṣayaṃ grahaṇamiti // 13 //

********************** NySBh_4,2.14 **********************

NyS_4,2.14: svaviṣayānatikrameṇendriyasya paṭumandabhāvād viṣayagrahaṇasya tathābhāvo nāviṣaye pravṛttiḥ //

yathāviṣayamindriyāṇāṃ paṭumandabhāvād viṣayagrahaṇānāṃ paṭumandabhāvo bhavati | cakṣuḥ khalu prakṛṣyamāṇaṃ nāviṣayaṃ gandhaṃ gṛhṇāti. nikṛṣyamāṇaṃ ca na svaviṣayāt pracyavate, soyaṃ taimirikaḥ kaściccakṣurviṣayaṃ keśaṃ na gṛhṇāti gṛhṇāti ca keśasamūham. ubhayaṃ hy ataimirikeṇa cakṣuṣā gṛhyate, paramāṇavastv atīndriyāḥ | indriyāviṣayabhūtā kenacidindriyeṇa gṛhyante samuditāstu gṛhyante ityaviṣaye pravṛttirindriyasya prasajyeta-- na jātvarthāntaramaṇubhyo gṛhyate iti. te khalvime paramāṇavaḥ saṃhatā gṛhyamāṇā atīndriyatvaṃ jahati viyuktāścāgṛhyamāṇā indriyaviṣayatvaṃ na labhante iti soyaṃ dravyāntarānutpattāvatimahān vyāghāta ityupapadyate dravyāntaraṃ yad grahaṇasya viṣaya iti|

saṃcayamātraṃ viṣaya iticet ? na-- saṃcayasya saṃyogabhāvāttasya cātīndriyasyāgrahaṇādayuktam|
saṃcayaḥ khalvanekasya saṃyogaḥ sa ca gahyamāṇāśrayo gṛhyate nātīndriyāśrayaḥ. bhavati hīdamanena saṃyuktam' iti. tasmādayuktametaditi|
gṛhyamāṇasya cendriyeṇa viṣayasyāvaraṇādi anupalabdhikāraṇamupalabhyate tasmānnendriyadaurbalyādanupalabdhiraṇūnāṃ yathā nendriyadaurbalyācakṣuṣānupalabdhirgandhādīnāmiti // 14 //

********************** NySBh_4,2.15 **********************

NyS_4,2.15: avayavāvayavaprasaṅgaścaivam āpralayāt //

yaḥ khalvavayavino 'vayaveṣu vṛttipratiṣedhādabhāvaḥ soyamavayavasyāvayaveṣu prasajyamānaḥ sarvapralayāya vā kalpeta niravayavādvā nivarteta. ubhayathā copalabdhiviṣayasyābhāvaḥ tadabhāvādupalabdhyabhāvaḥ, upalabdhyāśrayaścāyaṃ vṛttipratiṣedhaḥ sa āśrayaṃ vyāghnan ātmaghātāya kalpate iti // 15 //

********************** NySBh_4,2.16 **********************

athāpi---

NyS_4,2.16: na pralayo 'ṇusadbhāvāt //

avayavavibhāgamāśritya vṛttipratiṣedhādabhāvaḥ prasajyamāno niravayavāt paramāṇornivartate na sarvapralayāya kalpate|

niravayavatvaṃ khalu paramāṇorvibhāgairalpataraprasaṅgasya (abhāvāt) yato nālpīyastatrāvasthānāt|
loṣṭasya khalu pravibhajyamānāvayavasyālpataramalpatamamuttaramuttaraṃ bhavati sa cācamalpataraprasaṅgaḥ yasmānnalpataramasti |
yaḥ paramo 'lpastatra nivartate. yataśca nālpīyosti taṃ pṛramāṇuṃ pracakṣmahe iti // 16 //

********************** NySBh_4,2.17 **********************

NyS_4,2.17: paraṃ vā truṭeḥ //

avayavavibhāgasyānavasthānād dravyāṇāmasaṃkhyeyatvāt truṭitvanivṛttiriti // 17 //

********************** NySBh_4,2.18 **********************

athedānīmānupalambhikaḥ sarva nāstīti manyamāna āha---

NyS_4,2.18: ākāśavyatibhedāt tadanupapattiḥ //

tasyāṇorniravayavasya nityasyānupapattiḥ, kasmāt ?. ākāśavyatibhedāt |
antarbahiścāṇurākāśena samāviṣṭaḥ |
vyatibhinno vyatibhedāt sāvayavaḥ sāvayavatvādanitya iti // 18 //

********************** NySBh_4,2.19 **********************

NyS_4,2.19: ākāśāsarvagatatvaṃ vā //

athaitanneṣyate |
paramāṇorantarnāstyākāśamiti ? asarvagatatvaṃ prasajyate iti // 19 //

********************** NySBh_4,2.20 **********************

NyS_4,2.20: antarbahiśca kāryadravyasya kāraṇāntaravacanādakārye tadabhāvaḥ //

'antaḥ' iti pihitaṃ kāraṇāntaraiḥ kāraṇamucyate, 'bahiḥ' iti ca vyavadhāyakamavyavahitaṃ kāraṇamevocyate. tadetat kāryadravyasya saṃbhavati. nāṇoḥ-- akāryatvāt |
akārye hi paramāṇāv antarbahirityasyābhāvaḥ, yatra cāsya bhāvo 'ṇukāryaṃ tat na paramāṇuḥ, yato hi nālpataramasti sa paramāṇuriti // 20 //

********************** NySBh_4,2.21 **********************

NyS_4,2.21: sarvasaṃyogaśabdavibhavācca sarvagatam //

yatra kvacidutpannāḥ śabdā vibhavantyākāśe |

tadāśrayā bhavanti. manobhiḥ paramāṇubhistatkāryaiśca saṃyogā bhavantyākāśe. nāsaṃyuktamākāśena kiñcinmūrtadravyamupalabhyate tasmānnāsarvagatamiti // 21 //

********************** NySBh_4,2.22 **********************

NyS_4,2.22: avyūhāviṣṭambhavibhutvāni cākāśadharmārḥ //

saṃsapatā pratighātinā dravyeṇa na vyūhyate tathā kāṣṭhenodakam, kasmāt ?, niravayavatvārt, sapacca pratighāti dravyaṃ na viṣṭabhnāti |
nāsya kriyāhetuṃ guṇaṃ pratibadhnāti, kasmāt ? asparśatvāt viparyaye hi viṣṭambho dṛṣṭa iti, sāvayave sparśavati dravye dṛṣṭaṃ dharmaṃ viparīte nāśaṅkitumarhati //

aṇvavayavasyāṇutaratvaprasaṅgādaṇukāryapratiṣedhaḥ //

sāvayavatve cāṇoraṇvavayavo 'ṇutara iti prasajyate, kasmāt ?, kāryakāraṇadravyayoḥ parimāṇabhedadarśanāt. tasmādaṇvavayavasyāṇutaratvam, yastu sāvayavaḥ aṇukāryaṃ taditi. tasmādaṇukāryamidaṃ pratiṣidhyate iti|
kāraṇavibhāgācca kāryasyānityatvaṃ nākāśavyatibhedāt |
loṣṭasyāvayavavibhāgādanityatvaṃ nākāśasamāveśāditi // 22 //

********************** NySBh_4,2.23 **********************

NyS_4,2.23: mūrtimatāṃ ca saṃsthānopapatteravayavasadbhāvaḥ //

paricchinnānāṃ hi sparśavatāṃ saṃsthānaṃ trikoṇaṃ caturasraṃ samaṃ parimaṇḍalamityupapadyate yattat saṃsthānaṃ so 'vayavasaṃniveśaḥ parimaṇḍalāścāṇavastasmāt sāvayavā iti // 23 //

********************** NySBh_4,2.24 **********************

NyS_4,2.24: saṃyogopapatteśca //

madhye sann aṇuḥ pūrvāparābhyāmaṇubhyāṃ saṃyuktastayorvyavadhānaṃ kurute. vyavadhānenānunamīyate-- pūrvabhāgena pūrveṇāṇunā saṃyujyate parabhāgena pareṇāṇunā saṃyujyate. yau tau pūrvāparau bhāgau tāv asyāvayavau. evaṃ sarvataḥ saṃyujyamānasya sarvato bhāgā avayavā iti // 24 //

yattāvat-- "mūrtimatāṃ saṃsthānopapatteravayavasadbhāvaḥ 23" iti. atroktam| kimuktam ?, 'vibhāgālpataraprasaṅgasya yato nālpīyastatra nivṛtteḥ, aṇvavayavasya cāṇutaratvaprasaṅgādaṇukāryapratiṣedhaḥ' iti| yatpunaretat-- "saṃyogopapatteśca" iti ?, sparśavattvād vyavadhānam. āśrayasya cāvyāptyā bhāgabhaktiḥ uktaṃ cātra-- sparśavānaṇuḥ sparśavatoraṇvoḥ pratighātāt vyavadhāyako na sāvayavatvāt, sparśavattvācca vyavadhāne saty aṇusaṃyogo nāśrayaṃ vyāpnotīti bhāgabhaktirbhavati | bhāgavānivāyamiti, uktaṃ nātra-- 'vibhāge ālpataraprasaṅgasya

yato nālpīyastatrāvasthānāt. tadavayavasya
cāṇutaratvaprasaṅgādaṇukāryapratiṣedhaḥ'
iti //

********************** NySBh_4,2.25 **********************

mūrtimatāṃ ca saṃsthānopapatteḥ saṃyogopapatteśca paramāṇūnāṃ sāvayavattvamitihetvoḥ---

NyS_4,2.25: anavasthākāritvādanavasthānupapatteścāpratiṣedhaḥ //

yāvad mūrtimad yāvacca saṃyujyate tat sarvaṃ sāvayavamityanavasthākāriṇāvimau hetū. sācānavasthā nopapadyate. satyāmanavasthāyāṃ satyau hetū syātāṃ. tasmādapratiṣedhoyaṃ niravayavatvasyeti| vibhāgaśca vibhajyamānahānernopapadyate tasmāt pralayāntatā nopapadyate iti| anavasthāyāṃ capratyadhikaraṇaṃ dravyāvayavānāmānantyāt parimāṇabhedānāṃ gurutvasya cāgrahaṇaṃ samānaparimāṇatvaṃ cāvayavāvayavinoḥ paramāṇvavayavavibhāgādūrdhvamiti // 25 //

********************** NySBh_4,2.26 **********************

yadidaṃ bhavān buddhirāśritya 'buddhiviṣayāḥ santīti manyate mithyābuddhaya etāḥ, yadi hi tattvabuddhayaḥ syurbuddhyā vivecane kriyamāṇe yathātmyaṃ buddhiviṣayāṇāmupalabhyeta---

NyS_4,2.26: buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivattadanupalabdhiḥ //

yathā 'ayaṃ tanturayaṃ tantuḥ' iti pratyekaṃ tantuṣu vivicyamāneṣu nārthāntaraṃ kiñcidupalabhyate

yat paṭabuddherviṣayaḥ syāt-- yāthātmyānupalabdheḥ,
asati viṣaye paṭabuddhirbhavantī mithyābuddhirbhavati,
evaṃ sarvatreti // 26 //

********************** NySBh_4,2.27 **********************

NyS_4,2.27: vyāhatatvādahetuḥ //

yadi buddhyā vivecanaṃ bhāvānām ? na sarvabhāvānāṃ yāthātmyānupalabdhiḥ, atha sarvabhāvānāṃ yāthātmyānupalabdhiḥ ? na buddhyā vivecanaṃ bhāvānām, buddhyā vivecanaṃ ca yāthātmyānupalabdhiśceti vyāhanyate. taduktam--- "avayavāvayavaprasaṅgaścaivam āpralayāt 15" iti // 27 //

********************** NySBh_4,2.28 **********************

NyS_4,2.28: tadāśrayatvādapṛthaggrahaṇam //

kāryadravyaṃ kāraṇadravyāśritaṃ tatkāraṇebhyaḥ pṛthaṅ nopalabhyate. viparyaye pṛthak grahaṇāt yatrāśrayāśritabhāvo nāsti tatra pṛthag

grahaṇamiti, buddhyā vivecanāttu bhāvānāṃ
pṛthag grahaṇam |
atīndriyeṣvaṇuṣu yadindriyeṇa gṛhyate tadetayā
buddhyā vivicyamānamanyaditi // 28 //

********************** NySBh_4,2.29 **********************

NyS_4,2.29: pramāṇataścāthapratipatteḥ //

buddhyā vivecanād bhāvānāṃ yāthātmyopalabdhiḥ | yadasti yathā ca yannāsti yathā ca tatsarvaṃ pramāṇata upalabdhyā sidhyati, yā ca pramāṇata upalabdhistad buddhyā vivecanaṃ bhāvānāṃ tena sarvaśāstrāṇi sarvakarmāṇi sarve ca śarīriṇāṃ vyavahārā vyāptāḥ-- parīkṣamāṇo hi buddhyādhyavasyati-- 'idamasti idaṃ nāstīti. tatra ca na sarvabhāvānupapattiḥ // 29 //

********************** NySBh_4,2.30 **********************

NyS_4,2.30: pramāṇānupapattyupapattibhyām //

evaṃ ca sati sarvaṃ nāstīti nopapadyate, kasmāt ?. pramāṇānupapattyupapattibhyām |

yadi sarvaṃ nāstīti pramāṇamupapadyate ? sarvaṃ
nāstītyetad vyāhanyate, atha pramāṇaṃ nopapadyate ? sarvaṃ nāstītyasya kathaṃ siddhiḥ ?, atha pramāṇamantareṇa
siddhiḥ ? sarvamastītyasya kathaṃ na siddhiḥ // 30 //

********************** NySBh_4,2.31 **********************

NyS_4,2.31: svapnavaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ //

yathā svapne na viṣayāḥ santi atha cābhimāno bhavati. evaṃ
na pramāṇāni prameyāṇi ca santi atha ca pramāṇaprameyābhimāno
bhavati // 31 //

********************** NySBh_4,2.32 **********************

NyS_4,2.32: māyāgandharvanagaramṛgatṛṣṇikāvadvā //

********************** NySBh_4,2.33 **********************

NyS_4,2.33: hetvabhāvādasiddhiḥ //

'svapnānte viṣayābhimānavat pramāṇaprameyābhimāno na punarjāgaritānte viṣayopalabdhivat'

ityatra heturnāsti. hetvabhāvādasiddhiḥ/
svapnānte cāsanto viṣayā upalabhyante ityatrāpi
hetvabhāvaḥ //

pratibodhe 'nupalambhāditicet ? pratibodhaviṣayopalambhādapratiṣedhaḥ| yadi pratibodhe 'nupalambhāt svapne viṣayā na santīti ? tarhi ye ime pratibuddhena viṣayā upalabhyante (te) upalambhāt santīti-- viparyaye hi hetusāmarthyam | upalambhābhāve sati anupalambhādabhāvaḥ sidhyati, ubhayathā tvabhāve nānupalambhasya sāmarthyamasti. yathā pradīpasyābhāvād rūpasyādarśanamiti, tatra bhāvenābhāvaḥ samarthyate iti| svapnāntavikalpe ca hetuvacanam/ "svapnaviṣayābhimānavat" iti bruvatā svapnāntavikalpe heturvācyaḥ, kaścitsvapno bhayopasaṃhitaḥ kaścit pramodopasaṃhitaḥ

kaścidubhayaviparītaḥ kadācit svapnameva
na paśyatīti, nimittavatastu svapnaviṣayābhimānasya
nimittavikalpād vikalpopapattiḥ // 33 //

********************** NySBh_4,2.34 **********************

NyS_4,2.34: smṛtisaṃkalpavacca svapnaviṣayābhimānaḥ //

pūrvopalabdhaviṣayaḥ, yathā smṛtiśca saṃkalpaśca pūrvopalabdhaviṣayau na tasya pratyākhyānāya kalpete. tathā svapne viṣayagrahaṇaṃ pūrvopalabdhaviṣayaṃ na tasya pratyākhyānāvaya kalpate iti. evaṃ dṛṣṭaviṣayaśca svapnānto jāgaritāntena| yaḥ suptaḥ svapnaṃ paśyati sa eva jāgrat svapnadarśanāni pratisaṃdhatte-- 'idamadrākṣam' iti. tatra jāgradbuddhivṛttivaśāt svapnaviṣayābhimāno mithyeti vyavasāyaḥ usati ca pratisaṃdhāne yā jāgrato buddhivṛttistadvaśādayaṃ vyavasāyaḥ-- svapnaviṣayābhimāno mithyeti/ ubhayāviśeṣe tu sādhanānarthakyam| yasya svapnāntajāgaritāntayoraviśeṣastasya "svapnaviṣayābhimānavat" iti sādhanamanarthakam-- tadāśrayapratayākhyānāt | atasmiṃstaditi ca vyavasāyaḥ pradhānāśrayaḥ | apuruṣe sthāṇau puruṣa iti (yaḥ) vyavasāyaḥ sa pradhānāśrayaḥ-- na khalu puruṣe 'nupalabdhe puruṣa ity apuruṣe vyavasāyo bhavati, evaṃ svapnaviṣayasya vyavasāyaḥ-- 'hastinamadrākṣam' 'parvatamadrākṣam' iti pradhānāśrayo bhavitumarhati // 34 //

********************** NySBh_4,2.35 **********************

evaṃ ca sati---

NyS_4,2.35: mithyopalabdhivināśastattvajñānāt svapnaviṣayābhimānapraṇāśavat pratibodhe //

sthāṇau 'puruṣoyam' itivyavasāyo mithyopalabdhiḥ | atasmiṃstaditijñānam, sthāṇau 'sthāṇuḥ' itivyavasāyastattvajñānam, tattvajñānena ca mithyopalabdhirnivartyate-- nārthaḥ sthāṇupuruṣasāmānyalakṣaṇaḥ, yathā pratibodhe yā jñānavṛttistayā svapnaviṣayābhimāno nivartyate-- nārtho viṣayasāmānyalakṣaṇaḥ, tathā māyagandharvanagaramṛgatṛṣṇikāṇāmapi yā buddhayaḥ (tāḥ) etasmiṃstaditivyavasāyāstatrāpyanenaiva kalpena mityopalabdhivināśastattvajñānād. nārthapratiṣedha iti| upādānavacca māyādiṣu mithyājñānam. prajñāpanīyasarūpaṃ ca dravyamupādāvaya sādhanavān parasya mithyādhyavasāyaṃ karoti sā māyā, nīhāraprabhatīnāṃ nagarasarūpasaṃniveśe dūrād nagarabuddhirutpadyate viparyaye tadabhāvāt, sūryamarīciṣu bhaumenoṣmaṇā saṃsṛṣṭeṣu spandamāneṣūdakabuddhirbhavati-- sāmānyagrahaṇāt. antikasthasya viparyaye tadabhāvāt, kvacit kadācit kasyacicca bhāvād nānimittaṃ mithyājñānam|

dṛṣṭaṃ ca buddhidvaitaṃ māyāprayoktuḥ parasya cadūrāntikasthayorgandharvanagaramṛgatṛṣṇikāsu
suptapratibuddha yośca svapnaviṣaye. tadetat sarvasyābhāve |
nirupākhyatāyām |
nirātmakatve nopapadyate iti // 35 //

********************** NySBh_4,2.36 **********************

NyS_4,2.36: buddheścaivaṃ nimittasadbhāvopalambhāt //

mityābuddheścārthavad apratiṣedhaḥ, kasmāt ?, nimittopalambhāt sadbhāvopalambhācca |

upalabhyate mithyābuddhinimittaṃ mithyābuddhiśca
pratyātmamutpanna gṛhyate-- saṃvedyatvāt. tasmāt
mithyābuddhirapyastīti // 36 //

********************** NySBh_4,2.36 **********************

NyS_4,2.37: tattvapradhānabhedācca mithyābuddherdvaividhyopapattiḥ //

tattvaṃ sthāṇuriti. pradhānaṃ puruṣa iti. tattvapradhānayoralopāt | bhedāt sthāṇau puruṣa iti mithyābuddhirutpadyate-- sāmānyagrahaṇāt, evaṃ patākāyāṃ balāketi loṣṭe kapota iti, na tv asamāne viṣaye mithyābuddhīnāṃ samāveśaḥ-- sāmānyagrahaṇavyavasthānāt| yasya tu nirātmakam | nirupākhyaṃ sarva tasya samāveśaḥ prasajyate/ gandhādau ca prameye gandhādibuddhayo mithyābhimatāstattvapradhānayoḥ

sāmānyagrahaṇasya cābhāvāt tattvabuddhaya eva
bhavanti, tasmādayuktametat-- 'pramāṇamapreyabuddhayo
mithyā' iti // 37 //

********************** NySBh_4,2.38 **********************

"doṣanimittānāṃ tattvajñānādahaṅkāranivṛttiḥ 4-2-1" ityuktam. atha kathaṃ tattva jñānamutpadyate ? iti---

NyS_4,2.38: samādhiviśeṣābhyāsāt //

sa tu pratyāhṛtasyendriyārthebhyo manaso dhārakeṇa prayatnena dhāryamāṇasyātmanā

saṃyogastatvabubhutsāviśiṣṭaḥ, sati
hi tasminnindriyārtheṣu buddhayo notpadyante
tadabhyāsavaśāt tattvabuddhirutpadyate // 38 //

********************** NySBh_4,2.39 **********************

NyS_4,2.39: nārthaviśeṣāprābalyāt //

anicchatopi buddhyutpatternaitad yuktam,

kasmāt ? arthaviśeṣaprābalyād abubhutsamānasyāpi
buddhyutpattirdṛṣṭā yathā stanayitnuśabdaprabhṛtiṣu.
tatra samādhiviśeṣo nopapadyate // 39 //

********************** NySBh_4,2.40 **********************

NyS_4,2.40: kṣudādibhiḥ pravartanācca //

kṣutpipāsābhyāṃ śītoṣṇābhyāṃ vyādhibhiścānicchatopi buddhayaḥ pravartante tasmādaikāgryā nupapattiriti // 40 //

********************** NySBh_4,2.41 **********************

astvetat samādhivyutthānanimittaṃ samādhipratyanīkaṃ ca. sati tvetasmin---

NyS_4,2.41: pūrvakṛtaphalānubandhāt tadutpattiḥ //

pūrvakṛtaḥ | janmāntaropacitastattvajñānaheturdharmapravivekaḥ. phalānubandhaḥ | yogābhyāsamāmarthya, niṣphale hyabhyāse nābhyāsamādriyeran. dṛṣṭaṃ hi laukikeṣu karmasv abhyāsasāmarthyam // 41 //

********************** NySBh_4,2.42 **********************

pratyanīkaparihārārthaṃ ca---

NyS_4,2.42: araṇyaguhāpulinādiṣu yogābhyāsopadeśaḥ //

yogābhyāsajanito dharmo janmāntare ḥpyanuvartate, pracayakāṣṭhāgate tattvajñānahetau dharme prakṛṣṭāyāṃ samādhibhāvanāyāṃ tattvajñānamutpadyate iti, dṛṣṭaśca samādhinārthaviśeṣaprābalyābhibhavaḥ-- 'nāhametadaśrauṣam nāhametadajñāsiṣam-- anyatra me mano 'bhūt' ityāha laukika iti // 42 //

********************** NySBh_4,2.43 **********************

yadyarthaviśeṣaprābalyādanicchatopi buddhyutpattiranujñāyate ?---

NyS_4,2.43: apavarge 'pyevaṃ prasaṅgaḥ //

muktasyāpi bāhyārthasāmarthyād buddhaya utpadyeranniti // 43 //

********************** NySBh_4,2.44 **********************

NyS_4,2.44: na niṣpannāvaśyambhāvitvāt //

karmavaśānniṣpanne śarīre ceṣṭendriyārthāśraye nimittabhāvādavaśyambhāvī buddhīnāmutpādaḥ, na ca prabalopi san bāhyo 'rtha ātmano buddhyutpāde samartho bhavati-- tasyendriyeṇa saṃyogād buddhyutpāde sāmarthyaṃ dṛṣṭamiti // 44 //

********************** NySBh_4,2.45 **********************

NyS_4,2.45: tadabhāvaścāpavarge //

tasya | buddhinimittāśrayasya śarīrendriyasya dharmādharmābhāvādabhāvo 'pavarge. tatra yaduktam-- "aṇvargepyevaṃ prasaṅgaḥ 43" iti tadayuktam, tasmāt sarvaduḥkhavimokṣopavargaḥ/ yasmāt sarvaduḥkhabījaṃ sarvaduḥkhāyatanaṃ

cāpavarge vicchidyate tasmāt sarveṇa duḥkhena
vimuktirapavargaḥ. na nirbījaṃ nirāyatanaṃ
ca duḥkhamutpadyate iti // 45 //

********************** NySBh_4,2.46 **********************

NyS_4,2.46: tadarthaṃ yamaniyamābhyāmātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ //

tasya | apavargasyādhigamāya yamaniyamābhyāmātmasaṃskāraḥ, yamaḥ usamānamāśramiṇāṃ dharmasādhanam, niyamastu viśiṣṭamdva ātmasaṃskāraḥ punaradharmahānaṃ dharmopacayaśca, yogaśāstrāccādhyātmavidhiḥ pratipattavyaḥ sa punaḥ-- tapaḥ prāṇāyāmaḥ pratyāhāro dhyānaṃ dhāraṇeti, indriyaviṣayeṣu prasaṃkhyānābhyāso rāgadveṣaprahāṇārthaḥ, upāyastu yogācāravidhānamiti // 36 //

********************** NySBh_4,2.47 **********************

NyS_4,2.47: jñānagrahaṇābhyāsastadvidyaiśca saha saṃvādaḥ //

"tadartham" itiprakṛtam| jñāyate 'neneti jñānam = ātmavidyāśāstraṃ tasya grahaṇam = adhyayanadhāraṇe, abhyāsaḥ | satatakriyā | adhyayanaśravaṇacintanāni, tadvidyaiśca saha saṃvāda

iti prajñāparipākārthaṃ, paripākastu saṃśayacchedanam
avijñātārthabodhaḥ adhyavasitābhyanujñānamiti,
samāpavādaḥ saṃvādaḥ // 47 //

********************** NySBh_4,2.48 **********************

"tadvidyaiśca saha saṃvādaḥ" ityavibhaktārthaṃ vacanaṃ vibhajyate---

NyS_4,2.48: taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyorthibhiranasūyubhirabhyupeyāt //

etannigadenaiva nītārthamiti // 48 //

********************** NySBh_4,2.49 **********************

yadi manyeta-- pakṣapratipakṣaparigrahaḥ pratikūlaḥ parasyeti---

NyS_4,2.49: pratipakṣahīnamapi vā prayojanārthamarthitve //

"tamabhyupeyāt" itivartate, parataḥ prajñāmupāditsamānastattvabubhutsāprakāśanena svapakṣamanavasthāpayan svadarśanaṃ pariśodhayediti // 49 //

********************** NySBh_4,2.50 **********************

anyonyapratyanīkāni ca prāvādukānāṃ darśanāni svapakṣarāgeṇa caike nyāyamativartante. tatra--

NyS_4,2.50: tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat //

anutpannatattvajñānānām aprahīṇadoṣāṇāṃ tadarthaṃ ghaṭamānānāmetaditi // 50 //

********************** NySBh_4,2.51 **********************

vidyānirvedādibhiśca pareṇāvajñāyamānasya---

NyS_4,2.51: tābhyāṃ vigṛhya kathanam //

vigṛhyeti vijigīṣayā na tattvabubhutsayeti, tadedat vidyāpālanārthaṃ na lābhapūjākhyātyarthamiti // 51 //

// iti śrīvātsyāyanaviracite nyāyabhāṣye caturthodhyāyaḥ samāptaḥ //

atha saṭīke nyāyabhāṣye pañcamādhyāyasya prathamamāhnikam

********************** NySBh_5,1.1 **********************

sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpājjātibahutvamiti saṃkṣepeṇoktaṃ tadvistareṇa vibhajate, tāḥ khalvimā jātayaḥ sthāpanāhetau prayukte caturviṃśatiḥ pratiṣedhahetavaḥ |

NyS_5,1.1: sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakāraṇāhetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ //

sādharmyeṇa pratyavasthān aviśiṣyamāṇaṃ syāpanāhetutaḥ sādharmyasamaḥ, viśeṣaṃ tatra tatrodāhariṣyāmyaḥ, evaṃ vaidharmyasamaprabhṛtayopi nirvaktavyāḥ // 1 //

********************** NySBh_5,1.2 **********************

lakṣaṇaṃ tu---

NyS_5,1.2: sādharmyavaidharmyābhyāmupasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau //

sādharmyeṇopasaṃkāre sādhyadharmviparyayopapatteḥ sādharmyeṇaiva pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ pratiṣedhaḥ, nidarśanam-- 'kriyāvānātmā-- dravyasya kriyaḥhetuguṇayogāt. dravyaṃ loṣṭaḥ kriyāhetuguṇayukta kriyāvān tathā cātmā tasamāt kriyāvān' iti, evamupasaṃhṛte paraḥ sādharmyeṇaiva pratyavatiṣṭhate-- 'niṣkriya ātmā-- vibhuno dravyasya niṣkriyatvāt. vibhu cākāśaṃ niṣkriyaṃ ca tathā cātmā tasmāt niṣkriyaḥ' iti, na cāsti viśeṣahetuḥ-- kriyāvatsādharmyāt kriyāvatā bhavitavyaṃ na purakriyasādharmyād niṣkriyeṇeti, viśeṣahetvabhāvān sādharmyasamāḥ pratiṣedho bhavati|

atha vaidharmyasamaḥ-- 'kriyāhetuguṇayukto loṣṭaḥ paricchinno dṛṣṭo na tathātmā tasmānna loṣṭavat kriyāvān' iti. na nāsti viśeṣahetuḥ-- kriyāvatsādharmyāt kriyāvatā bhavitavyaṃ na punaḥ kriyāvadvaidharmyādkiyeṇeti. viśeṣahetvabhāvād vaidharmyasamaḥ|
vaidharmyeṇa copasaṃhāre-- 'niṣkriya ātmā-- vibhutvāt. kriyāvad dravyamavibhu dṛṣṭaṃ yathā loṣṭaḥ na ca tathātmā tasmād niṣkriyaḥ' iti, vaidharmyeṇa pratyavasthānam-- 'niṣkriyaṃ dravyamākāśaṃ kriyāhetuguṇarahitaṃ dṛṣṭaṃ na tathātmā tasmānna niṣkriyaḥ' iti. ni cāsti viśeṣahetuḥ-- kriyāvadvaidharmyād niṣkriyeṇa bhavitavyaṃ na punarakriyavaidharmyāt kriyāvateti. viśeṣahetvabhāvād vaidharmyasamaḥ|
atha ( punaḥ ) sādharmyasamaḥ-- 'kriyāvān loṣṭaḥ kriyāhetuguṇayukto dṛṣṭaḥ tathā cātmā tasmātpava kriyāvān' iti. na cāsti viśeṣahetuḥ-- kriyāvadvaidharmyād niṣkriyo na punaḥ kriyāvatsādharmyāt kriyāvāniti. viśeṣahetvabhāvāt sādharmyasamaḥ // 2 //

********************** NySBh_5,1.3 **********************

anayoruttaram---

NyS_5,1.3: gotvādgosiddhivattatsiddhiḥ //

sādharmyamātreṇa vaidharmyamātreṇa ca sādhyasādhane pratijñāyamāne syādavyavasthā sā tu dharmaviśeṣe nopapadyate, gosādharmyād gotvājjātiviśeṣād gauḥ sidhyati na tu sāsnādisaṃbandhāt. aśvādivaidharmyād gotvādeva gauḥ sidhyati na guṇādibhedāt, taccaitat kṛtavyākhyānamavayavaprakaraṇe, pramāṇānāmabhisaṃbandhāccaikārthakāritvaṃ samānaṃ vākye iti, hetvābhāsāśrayā khalv iyam avyavastheti // 3 //

********************** NySBh_5,1.4 **********************

NyS_5,1.4: sādhyadṛṣṭāntayordharmavikalpādubhayasādhyatvācca utkarṣāpakarṣavarṇyāvarṇyavikalpasādhyasamāḥ //

dṛṣṭāntadharma sādhye samāsajata utkarṣasamaḥ-- yadi kriyāhetuguṇayogalloṣṭavat kriyāvānātmā ( tadā ) loṣṭavadeva sparśavānapi prāpnoti. atha na sparśavān loṣṭavat kriyāvānapi na prāpnoti, viparyaye vā viśeṣo vaktavya iti| sādhye dharmābhāvaṃ dṛṣṭāntāt prasajato 'pakarṣasamaḥ-- loṣṭaḥ khalu kriyāvān avibhurdṛṣṭaḥ kāmamātmāpi kriyāvānavibhurastu. viparyaye vā viśeṣo vaktavya iti|

khyāpanīyo varṇyo viparyayādavarṇyaḥ tāvetau sādhyadṛṣṭāntadharmauṃ viparyasyato varṇyāvarṇyasamau bhavataḥ|
sādhanadharmayukte dṛṣṭānte dharmāntaravikalpāt sādhyadharmavikalpaṃ prasajato vikalpasamaḥ-- kriyāguṇahetuyuktaṃ kiñcid guru yathā loṣṭaḥ kiñcicca laghu yathā vāyurevaṃ kriyāhetuguṇayuktaṃ kiñcat kriyāvat syād yathā loṣṭaḥ kiñcidakriyaṃ yathātmā. viśeṣo vā vācya iti|
hetvādyivayavasāmarthyayogī dharmaḥ sādhyastaṃ dṛṣṭānte prasajataḥ sādhyasamaḥ-- yadi 'yathā loṣṭastathātmā ?' prāptastarhi 'yathātmā tathā loṣṭaḥ' iti. sādhyaścāyamātmā kriyāvāniti kāmaṃ loṣṭopi sādhyaḥ, atha naivam ? na tarhi 'yathā loṣṭastathātmā' (iti ) // 4 //

********************** NySBh_5,1.5 **********************

eteṣāmuttaram---

NyS_5,1.5: kiñcitsādharmyādupasaṃhārasiddhervaidharmyādapratiṣedhaḥ //

alabhyaḥ siddhasya nihnavaḥ, siddhaṃ ca kiñcitsādharmyādupamānam-- 'yathā gaustathā gavayaḥ' iti, tatra na labhyo gogavayayordharmavikalpaścodayitum, evaṃ sādhake dharme dṛṣṭāntādisāmarthyayukte na labhyaḥ sādhyadṛṣṭāntayordharmavikalpāt vaidharmyāt pratiṣedho vaktumiti // 5 //

********************** NySBh_5,1.6 **********************

NyS_5,1.6: sādhyātideśācca dṛṣṭāntopapatteḥ //

yatra laukikaparīkṣakāṇāṃ buddhisāmyaṃ tenāviparīto 'rtho 'tidiśyate prajñāpanārtham. evaṃ sādhyātideśād dṛṣṭānte upapadyamāne sādhyatvamanupapannamiti // 6 //

********************** NySBh_5,1.7 **********************

NyS_5,1.7: prāpya sādhyamaprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvācca prāptyaprāptisamau //

hetuḥ prāpya vā sādhyaṃ sādhayedaprāpya vā ?, na tāvat prāpya-- prāptyāmaviśiṣṭatvād asādhakaḥu dvayorvidyamānayoḥ prāptau satyāṃ kiṃ kasya sādhakaṃ sādhyaṃ vā ?|
aprāpya sādhakaṃ na bhavati-- nāprāptaḥ pradīpaḥ prakāśayatīti|
prāptyā pratyavasthānaṃ prāptisamaḥ, aprāptyā pratyavasthānam aprāptisamaḥ // 7 //

********************** NySBh_5,1.8 **********************

NyS_5,1.8: ghaṭādiniṣpattidarśanāt pīḍane cābhicārādapratiṣedhaḥ //

ubhayathā khalvayuktaḥ pratiṣedhaḥ-- kartṛkaraṇādhikaraṇāni prāpya mṛdaṃ ghaṭādikāryaṃ viṣpādayanti, abhicārācca pīḍane sati dṛṣṭam aprāpya sādhakatvamiti // 8 //

********************** NySBh_5,1.9 **********************

NyS_5,1.9: dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānācca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau //

sādhanasyāpi sādhanaṃ vaktavyamiti prasaṅgena pratyavasthānaṃ prasaṅgasamaḥ pratiṣedhaḥ-- kriyāhetuguṇayogī kriyāvān loṣṭa itiheturnāpadiśyate na ca hetumantareṇa siddhirastīti| pratidṛṣṭāntena pratyavasthānaṃ pratidṛṣṭāntasamaḥ-- 'kriyāvānātmā kriyāhetuguṇayogāt loṣṭavat' ityukte pratidṛṣṭānta upādīyate-- 'kriyāhetuguṇayuktamākāśaṃ niṣkriyaṃ dṛṣṭam' iti, kaḥ punarākāśasya kriyāheturguṇaḥ ? vāyunā saṃyogaḥ saṃskārāpekṣaḥ vāyuvanaspatisaṃyogavaditi // 9 //

********************** NySBh_5,1.10 **********************

amayoruttaram---

NyS_5,1.10: pradīpopādānaprasaṅganivṛttivattadvinivṛttiḥ //

idaṃ tāvadayaṃ pṛṣṭo vaktumarhati-- atha ke pradīpamupādadate kimarthaṃ ceti ?, didṛkṣamāṇā dṛśyadarśanārthamiti / atha pradīpaṃ didṛkṣamāṇāḥ pradīpāntaraṃ kasmānnopādadate ?, antareṇāpi pradīpāntaraṃ dṛśyate pradīpastatra pradīpadarśanārthaṃ pradīpopādānaṃ nirarthakam| atha dṛṣṭāntaḥ kimarthamucyate iti ?. aprajñātasya jñāpanārthamiti| atha dṛṣṭānte kāraṇādeśaḥ kimarthaṃ mṛgyate ?, yadi prajñāpanārtham ?, prajñāto dṛṣṭāntaḥ sa khalu--"laukikaparīkṣakāṇāṃ yasminnarthe buddhisāmyaṃ sa dṛṣṭāntaḥ 1-1-25"iti tatprajñāpanārthaḥkāraṇāpadeśo nirarthaka iti prasaṅgasamasyottaram // 10 //

********************** NySBh_5,1.11 **********************

atha pratidṛṣṭāntasamasyottaram---

NyS_5,1.11: pratidṛṣṭāntahetutve ca nāheturdṛṣṭāntaḥ //

pratidṛṣṭāntaṃ bruvatā na viśeṣaheturapadiśyate-- anena prakāreṇa pratidṛṣṭāntaḥ sādhako na dṛṣṭānta iti, evaṃ pratidṛṣṭāntahetutve nāheturdṛṣṭānta ityupapadyate. sa ca kathaṃ heturnasyād yadyapratiṣiddhaḥ sādhakaḥ syāditi // 11 //

********************** NySBh_5,1.12 **********************

NyS_5,1.12: prāgutpatteḥ kāraṇābhāvādanutpattisamaḥ //

anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavadityukte apara āha-- prāgutpatteranutpanne śabde prayatnānantarīyakatvamanityatvakāraṇaṃ nāsti tadabhāvād nityatvaṃ prāptaṃ nityasya cotpattirnāsti| anutpattyā pratyavasthānam anutpattisamaḥ // 12 //

********************** NySBh_5,1.13 **********************

asyottaram--- NyS_5,1.13: tathābhāvādutpannasya kāraṇopapatterna kāraṇapratiṣedhaḥ //

tathābhāvādutpannasyeti-- utpannaḥ khalvayaṃ śabda iti bhavati. prāgutpatteḥ śabda eva nāsti-- utpannasya śabdabhāvāt. śabdasya sataḥ prayatnānantarīyakatvam anityatvakāraṇamupapadyate. kāraṇopapatterayuktoyaṃ doṣaḥ-- "prāgutpatteḥ kāraṇābhāvāt"iti // 13 //

********************** NySBh_5,1.14 **********************

NyS_5,1.14: sāmānyadṛṣṭāntayoraindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ //

anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavadityukte hetau. saṃśayena pratyavatiṣṭhate-- sati prayatnānāntarīyakatve astyevāsya nityena sāmānyena sādharmyam- aindriyakatvam. asti ca ghaṭenānityena. ato nityānityasādharmyādanivṛttaḥ saṃśaya iti // 14 //

********************** NySBh_5,1.15 **********************

asyottaram---

NyS_5,1.15: sādharmyātsaṃśaye na saṃśayo vaidharmyād ubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamācca sāmānyasyāpratiṣedhaḥ //

viśeṣād vaidharmyādavadhāryamāṇe 'rthe 'puruṣaḥ' iti na sthāṇupuruṣasādharmyāt saṃśayo 'vakāśaṃ labhate, evaṃ vaidharmyād viśeṣāt prayatnānantarīyakatvādavadhāryamāṇe śabdasyānityatve nityānityasādharmyāt saṃśayo 'vakāśaṃ na labhate. yadi vai labheta ? tataḥ sthāṇupuruṣasādharmyānucchedādatyantaṃ saṃśayaḥ syāt, gṛhyamāṇe ca viśeṣe nityasādharmyaṃ saṃśayaheturiti nābhyupagamyate-- nahi gṛhyamāṇe puruṣasya viśeṣe sthāṇupuruṣasādharmyaṃ saṃśayaheturbhavati // 15 //

********************** NySBh_5,1.16 **********************

NyS_5,1.16: ubhayasādharmyāt prakriyāsiddheḥ prakaraṇasamaḥ //

ubhayenaunityena cānityena sādharmyāt pakṣapratipakṣayoḥ pravṛttiḥ prakriyā, 'anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavat' ityekaḥ pakṣaṃ pravartayati. dvitīyaśca nityasādharmyāt. evaṃ ca sati 'prayatnānantarīyakatvāt' itiheturanityasādharmyeṇocyamāno na prakaraṇamativartate. prakaraṇānativṛtternirṇayānanivartanam, samānaṃ caitannityasādharmyeṇocyamāne hetau, tadidaṃ prakaraṇānativṛttyā pratyavasthānaṃ prakaraṇasamaḥ| samānaṃ caitadvaidharmye 'pi = ubhayavaidharmyāt prakriyāsiddheḥ prakaraṇasama iti // 16 //

********************** NySBh_5,1.17 **********************

asyottaram---

NyS_5,1.17: pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapatiḥ pratipakṣopapatteḥ //

ubhayasādharmyāt prakriyāsiddhiṃ bruvatā pratipakṣāt prakriyāsiddhiruktā bhavati, yadyubhyasādharmyaṃ tatraikataraḥ pratipakṣa ityevaṃ satyupapannaḥ pratipakṣo bhavati. pratipakṣopapatteranupapannaḥ pratiṣedhaḥ-- yataḥ pratipakṣopapattiḥ pratiṣedhopapattiśceti vipratiṣiddhamiti| tattvānavadhāraṇācca prakriyāsiddhiḥ-- viparyaye prakaraṇāvasānātu tattvāvadhāraṇe hyavasitaṃ prakaraṇaṃ bhavatīti // 17 //

********************** NySBh_5,1.18 **********************

NyS_5,1.18: traikālyāsiddherhetorahetusamaḥ //

hetuḥusādhanaṃ tat sādhyāt pūrvaṃ paścāt saha vā bhavet. yadi pūrvaṃ sādhanam ? asati sādhye kasya sādhanam, atha paścāt ? asati sādhane kasyedaṃ sādhyam, atha yugapat sādhyasādhate ? dvayorvidyamānayoḥ kiṃ kasya sādhanaṃ kiṃ kasya sādhyam. iti heturahetunā na viśiṣyate| ahetunā sādharmyāt pratyavasthānam ahetusamaḥ // 18 //

********************** NySBh_5,1.19 **********************

asyottaram---

NyS_5,1.19: na hetutaḥ sādhyasiddhestraikālyāsiddhiḥ //

na traikālyāsiddhiḥ, kasmāt ? hetutaḥ sādhyasiddheḥ, nirvatainīyasya nirvṛttiḥ vijñeyasya vijñānam ubhayaṃ kāraṇato dṛśyate. soyaṃ mahān pratyakṣaviṣaya udāharaṇamiti| yattu khalūktam-- asati sādhye kasya sādhanamiti ? yattu nirvartyate yacca vijñāpyate tasyeti // 19 //

********************** NySBh_5,1.20 **********************

NyS_5,1.20: pratiṣedhānupapatteśca pratiṣeddhavyāpratiṣedhaḥ //

'pūrvaṃ paścād yugapadvā' pratiṣedha iti nopapadyate. pratiṣedhānupapatteḥ sthāpanāhetuḥ siddha iti // 20 //

********************** NySBh_5,1.21 **********************

NyS_5,1.21: arthāpattitaḥ pratipakṣasiddherarthāpattisamaḥ //

'anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavat' iti sthāpite pakṣe arthāpattyā pratipakṣaṃ sādhayato 'rthāpattisamaḥ, yadi prayatnānantarīyakatvādanityasādharmyādanityaḥ śabda iti ? ( tadā ) arthādāpadyate-- nityasādharmyānnitya iti, asti tvasya nityena sādharmyam asparśatvamiti // 21 //

********************** NySBh_5,1.22 **********************

asyottaram---

NyS_5,1.22: anuktasyārthāpatteḥ pakṣahānerupapattiranuktatvādanaikāntikatvāccārthāpatteḥ //

anupapādya sāmarthyam anuktamarthādāpadyate itibruvataḥ pakṣahānerupapattiḥ-- anuktatvāt = anityapakṣasiddhau arthādāpannam-- nityapakṣasya hāniriti| anekāntikatvāccārthāpatteḥ = ubhayapakṣasamā ceyamarthāpattiḥ-- yadi nityasādharmyādasparśatvādākāśavacca nityaḥ śabdaḥ ? ( tadā ) arthādāpannam-- anityasādharmyāt prayatnānantarīyakatvādanitya iti, na ceyaṃ viparyayamātrādekāntenārthāpattiḥ. na khalu vai dhanasya grāvṇaḥ patanamiti arthādāpadyate-- dravāṇāmapāṃ patanābhāva iti // 22 //

********************** NySBh_5,1.23 **********************

NyS_5,1.23: ekadharmopapatteraviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvopapatter aviśeṣasamaḥ //

eko dharmaḥ prayatnānantarīyakatvaṃ śabdaghaṭayorupapadyate ityaviśeṣe ubhayoranitayatve sarvasyāviśeṣaḥ prasajyate|
katham ? sadbhāvopapatteḥ = eko dharmaḥ sadbhāvaḥ sarvasyopapadyate|
sadbhāvopapatteḥ sarvāviśeṣaprasaṅgāt pratyavasthānam aviśeṣasamaḥ // 23 //

********************** NySBh_5,1.24 **********************

asyottaram---

NyS_5,1.24: kvaciddharmānupapatteḥ kvaciccopapatteḥ pratiṣedhābhāvaḥ //

yathā sādhyadṛṣṭāntayorekadharmasya prayatnānantarīyakatvasyopapatteranityatvaṃ dharmāntaram aviśeṣo naivaṃ sarvabhāvānāṃ sadbhāvopapattinimittaṃ dharmāntaramasti yenāviśeṣaḥ syāt|
atha matam-- anityatvameva dharmāntaraṃ sadbhāvopapattinimittaṃ bhāvānāṃ sarvatra syāditi ?, evaṃ khalu vai kalpyamāne-- 'anityāḥ sarve bhāvāḥ sadbhāvopapatteḥ' itipakṣaḥ prāpnoti, tatra pratijñārthavyatiriktamanyadudāharaṇaṃ nāsti. anudāharaṇaśca heturnāstīti, pratijñaikadeśasya codāharaṇatvamanupapannam-- na hi sādhyamudāharaṇaṃ bhavati, sataśca nityānityabhāvādanityatvānupapattistasmāt 'sadbhāvopapatteḥ sarvāviśeṣaprasaṅgaḥ' iti nirabhidheyametadvākyamiti|
'sarvabhāvānāṃ sadbhāvopapatteranityatvam' iti bruvatānujñātaṃ śabdasyānityatvaṃ tatrānupapannaḥ pratiṣedha iti // 24 //

********************** NySBh_5,1.25 **********************

NyS_5,1.25: ubhayakāraṇopapatterupapattisamaḥ //

yady anityatvakāraṇamupapadyate śabdasya ity anityaḥ śabdaḥ ? nityatvakāraṇamapyupapadyate 'syāsparśatvamiti nityatvamapyupapadyate| ubhayasya = anityatvasya nityatvasya ca kāraṇopapattyā pratyavasthānamupapattisamaḥ // 25 //

********************** NySBh_5,1.26 **********************

asyottaram---

NyS_5,1.26: upapattikāraṇābhyanujñānādapratiṣedhaḥ //

"ubhayakāraṇopapatteḥ"itibruvatā nānityatvakāraṇopapatteranityatvaṃ pratiṣidhyate, yadi pratiṣidhyate ? nobhayakāraṇopapattiḥ syāt|

ubhayakāraṇopapattivacanādanityatvakāraṇopapattirabhyanujñāyate abhyanujñānādanupapannaḥ pratiṣedhaḥ|
vyāghātāt pratiṣedha iticet ? samāno vyāghātaḥ|
ekasya nityatvānityatvaprasaṅgaṃ vyāhataṃ bruvatā uktaḥ pratiṣedha iticet ? spapakṣaparapakṣayoḥ samāno vyāghātaḥ sa ca naikatarasya sādhaka iti // 26 //

********************** NySBh_5,1.27 **********************

NyS_5,1.27: nirdiṣṭakāraṇābhāvepyupalambhādupalabdhisamaḥ //

nirdiṣṭasya prayatnānantarīyakatvasyānityatvakāraṇasyābhāvepi vāyunodanād vṛkṣaśākhābhaṅgajasya śabdasyānityatvamupalabhyate| nirdiṣṭasya sādhanasyābhāvepi sādhyadharmopalabdhyā pratyavasthānamupalabdhisamaḥ // 27 //

********************** NySBh_5,1.28 **********************

asyottaram---

NyS_5,1.28: kāraṇāntarādapi taddharmopapatterapratiṣedhaḥ //

prayatnānantarīyakatvāditi bruvatā kāraṇata utpattirabhidhīyate. na ( tu ) kāryasya kāraṇaniyamaḥ, yida ca kāraṇāntarādapyupapadyamānasya śabdasya tad anityatvamupapadyate ? kimatrapratiṣidhyate ? iti // 28 //

na prāguccāraṇād vidyamānasya śabdasyānupalabdhiḥ, kasmāt ? āvaraṇādyanupalabdheḥuyathā vidyamānasyodakāderarthasyāvāraṇāderanupalabdhirnaivaṃ śabdasyāgrahaṇakāraṇenāvaraṇādinānupalabdhiḥugṛhyeta caitadasyāgrahaṇakāraṇamudakādivad na ( ca ) gṛhyate tasmādudakādiviparītaḥ śabdo 'nupalabhyamāna iti---

********************** NySBh_5,1.29 **********************

NyS_5,1.29: tadanupalabdheranupalambhādabhāvasiddhau tadviparītopapatter anupalabdhisamaḥ //

teṣām āvaraṇādīnāmanupalabdhirnopalabhyate anupalambhānnāstīty abhāvo 'syāḥ sidhyati. abhāvasiddhau hetvabhāvāt tadviparītam astitvamāvaraṇādīnāmavadhāryate. tadviparītopapatteryat pratijñātam-- 'na prāguccāraṇādvidyamānasya śabdasyānupalabdhiḥ' ityetanna sidhyati. so 'yaṃ hetuḥ-- āvaraṇādyanupalabdheriti āvaraṇādiṣu cāvaraṇādyanupalabdhau ca samatayānupaladhyā pratyavasthito 'nupalabdhisamo bhavati // 29 //

********************** NySBh_5,1.30 **********************

asyottaram---

NyS_5,1.30: anupalambhātmakatvādanupalabdherahetuḥ //

'āvaraṇādyanupalabdhirnāsti-- anupalambhāt' ityahetuḥ, kasmāt ?, anupalambhātmakatvādanupalabdheḥ = upalambhābhāvamātratvādanupalabdheḥ yadasti tadupalabdherviṣayaḥ = upalabdhyā tadastīti pratijñāyate. yannāsti tadanupalabdherviṣayaḥ = anupalabhyamānaṃ nāstīti pratijñāyate, soyamāvaraṇādyanupalabdheranupalambho 'nupalabdhau svaviṣaye pravartamāno na svaviṣayaṃ pratiṣedhati, apratiṣiddhā cāvaraṇādyanupalabdhirhetutvāya kalpayate| āvaraṇādīni tu vidyamānatvādupalabdherviṣayāḥ teṣāmupalabdhyā bhavitavyaṃ yattāni nopalabhyante tad upalabdheḥ svaviṣayapratipādikāyā abhāvād = anuṣalambhādanupalabdherviṣayo gamyate-- 'na santyāvaraṇādīni śabdasyāgrahaṇakāraṇānīti, anupalambhādanupalabdhiḥ sidhyati-- viṣayaḥ sa tasyeti // 30 //

********************** NySBh_5,1.31 **********************

NyS_5,1.31: jñānavikalpānāṃ ca bhāvābhāvasaṃvedanādadhyātmam //

aheturiti vartate|
śarīre śarīriṇāṃ jñānavikalpānāṃ bhāvābhāvau saṃvedanīyau-- 'asti me saṃśayajñānam nāsti me saṃśayajñānam' iti. evaṃ pratyakṣānumānāgamasmṛtijñāneṣu. seyamāvaraṇādy anupalabdhiḥ |
upalabdhyabhāvaḥ svasaṃvedyaḥ-- nāsti me śabdasyāvaraṇādyupalabdhiḥ iti = '
nopalabhyante śabdasyāgrahaṇakāraṇānyāvaraṇādīnīti, tatra yaduktam-- 'tadanupalabdheranupalambhādabhāvasiddhiḥ' iti etannopapadyate // 31 //

********************** NySBh_5,1.32 **********************

NyS_5,1.32: sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ //

'anityena ghaṭena sādharmyādanityaḥ śabdaḥ' itibruvataḥ--"
asti ghaṭenānityena sarvabhāvānāṃ sādharmyam"
iti sarvasyānityatvamaniṣṭaṃ saṃpadyate, soyamanityatvena pratyavasthānādanityasama iti // 32 //

********************** NySBh_5,1.33 **********************

asyottaram---

NyS_5,1.33: sādharmyādasiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyāt //

pratijñādyavayavayuktaṃ vākyaṃ pakṣanivartakaṃ pratipakṣalakṣaṇaṃ pratiṣedhaḥ, tasya pakṣeṇa pratiṣedhyena sādharmyaṃ pratijñādiyogaḥ, tad yadyanityasādharmyādanityatvasyāsiddhiḥ ?-- sādharmyādasiddheḥ, pratiṣedhasyāpyasiddhiḥ-- pratiṣedhyena sādharmyāditi // 33 //

********************** NySBh_5,1.34 **********************

NyS_5,1.34: dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya hetutvāttasya cobhayathā bhāvānnāviśeṣaḥ //

dṛṣṭānte yaḥ khalu dharmaḥ sādhyasādhanabhāvena prajñāyate sa hetutvenābhidhīyate. sa cobhayathā bhavati-- kena citsamānaḥ kutaścidviśiṣṭaḥ. sāmānyāt sādharmya viśeṣācca vaidharmyam. ekaṃ sādharmyaviśeṣo hetuḥ nāviśeṣeṇa sādharmyamātraṃ vaidharmyamātraṃ vā. sādharmyamātraṃ vaidharmyamātraṃ cāśrityabhāvānāha--

"sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ 32"
iti. etadayuktamiti|
aviśeṣasamapratiṣedhe ca yaduktaṃ tadapi veditavyam // 34 //

********************** NySBh_5,1.35 **********************

NyS_5,1.35: nityamanityabhāvādanitye nityatvopapatternityasamaḥ //

'anityaḥ śabdaḥ' iti pratijñāyate. tadanityatvaṃ kiṃ śabde nityam ? athānityam ?. yadi tāvat sarvadā bhavati ? dharmasya sadā bhāvād dharmiṇopi sadā bhāva iti 'nityaḥ śabdaḥ' iti, atha na sarvadā bhavati ? anityatvasyābhāvād nityaḥ śabdaḥ, evaṃ nityatvena pratyavasthrānāt nityasamaḥ // 35 //

********************** NySBh_5,1.36 **********************

asyottaram---

NyS_5,1.36: pratiṣedhye nityamanityabhāvādanitye 'nityatvopapatteḥ pratiṣedhābhāvaḥ //

pratiṣedhye śabde 'nityamanityatvasya bhāvāt' ityucyamāne 'nujñātaṃ śabdasyānityatvam. anityatvopapatteśca 'nānityaḥ śabdaḥ' iti pratiṣedho nopapadyate, atha nābhyupagamyate ? 'nityamanityatvasya bhāvāt' itiheturna bhavatīti hetvabhāvāt pratiṣedhānupapattiriti| utpannasya nirodhād abhāvaḥ śabdasyānityatvaṃ tatra paripraśnānupapattiḥ |

soyaṃ praśnaḥ-- 'tadanityatvaṃ kiṃ śabde sarvadā bhavati ? atha na ?' ityanupapannaḥ, kasmāt ? utpannasyayo nirodhād abhāvaḥ śabdasya tad anityatvam. evaṃ ca saty adhikaraṇādheyavibhāgo vyāghātānnāstīti|
nityānityatvavirodhācca nityatvamanityatvaṃ caikasya dharmiṇo dharmāviti virudhyete |
na saṃbhavataḥ, tatra yaduktam-- 'nityamanityatvasya bhāvād nitya eva' tad avartamānārthamuktamiti // 36 //

********************** NySBh_5,1.37 **********************

NyS_5,1.37: prayatnakāryānekatvāt kāryasamaḥ //

'prayatnānantarīyakatavādanityaḥ śabdaḥ' iti, yasya prayatnānantaramātmalābhaḥ tatkhalu abhūtvā bhavati yathā ghaṭādi kāryam. anityamiti ca 'bhūtvā na bhavatītyetadvijñāyate, evamavasthite

"prayatnakāryānekatvāt"
itipratiṣedha ucyate |
prayatnānantaramātmalābhaśca dṛṣṭo ghaṭādīnām. vyavadhānāpohāccābhivyaktirvyavahitānām, tat kiṃ prayatnānantaramātmālābhaḥ śabdasya ? āho abhivyaktiḥ ? iti viśeṣo nāsti|
kāryāviśeṣeṇa pratyavasthānaṃ kāryasamaḥ // 37 //

********************** NySBh_5,1.38 **********************

asyottaram---

NyS_5,1.38: kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ //

sati kāryānyatve anupalabdhikāraṇānupapatteḥ prayatnasyāhetutvaṃ śabdasyābhivyaktau |
yatra prayatnānantaramabhivyaktistatrānupalabdhikāraṇaṃ vyavadhānamupapadyate. vyavadhānāpohācca prayatnānantarabhāvino 'rthasayopalabdhilakṣaṇābhivyaktirbhavatīti. na tu śabdasyānupalabdhikāraṇaṃ kiṃ cidupapadyate yasya prayatnānantaramapohāt śabdasyopalabdhilakṣaṇābhivyaktirbhavatīti. tasmādutpadyate śabdo nābhivyajyate iti // 38 //

********************** NySBh_5,1.39 **********************

hetoścedanaikāntikatvamupapādyate-- anaikāntikatvādasādhakaḥ syāditi, yadi cānaikāntikatvādasādhaktvam ?---

NyS_5,1.39: pratiṣedhe ḥpi samāno doṣaḥ //

pratiṣedhopyanaikāntikaḥ-- kiñcit pratiṣedhati kiñcinneti. anaikāntikatvād asādhaka iti| atha vā śabdasyānityatvapekṣe prayatnānantaramutpādo nābhivyaktiriti viśeṣahetvabhāvaḥ, nityatvapakṣepi prayatnānantaramabhivyaktirnotpāda iti viśeṣahetvabhāvaḥ, soyamubhayapakṣasamoviśeṣahetvabhāva ityubhayamapyanaikāntikamiti // 39 //

********************** NySBh_5,1.40 **********************

NyS_5,1.40: sarvatraivam //

sarveṣu sādharmyaprabhatiṣu pratiṣedhahetuṣu yatra yatrāviśeṣo dṛśyate tatrobhayoḥ pakṣayoḥ samaḥ prasajyate iti // 40 //

********************** NySBh_5,1.41 **********************

NyS_5,1.41: pratiṣedhavipratiṣedhe pratiṣedhadoṣavaddoṣaḥ //

yo 'yaṃ pratiṣedhepi samāno doṣaḥ anaikāntikatvamāpādyate so 'yaṃ pratiṣedhasya pratiṣedhepi samānaḥ, na 'anityaḥ śabdaḥ prayatnānantarīyakatvāt' iti sādhanavādinaḥ sthāpanā prathamaḥ pakṣaḥ,
"prayatnakāryānekatvāt kāryasamaḥ 37"
iti dūṣaṇavādinaḥ pratiṣedhahetunā dvitīyaḥ pakṣaḥ sa ca pratiṣedha ityucyate, tasyāsya pratiṣedhepi samāno doṣa iti tṛtīyaḥ pakṣaḥ ( sa ca ) vipratiṣedha ucyate, tasmin pratiṣedhavipratiṣedhepi samāno doṣaḥ anaikāntikatvaṃ caturthaḥ pakṣaḥ // 4 //

********************** NySBh_5,1.42 **********************

NyS_5,1.42: pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā //

pratiṣedham |
dvitīyaṃ pakṣaṃ sadoṣamabhyupetya |
taduddhāramanuktvānujñāya pratiṣedhavipratiṣedhe |
tṛtīyapakṣe samānam anaikāntikatvamiti samānaṃ dūṣaṇaṃ prasajato dūṣaṇavādino matānujñā prasajyate iti pañcamaḥ pakṣaḥ // 42 //

********************** NySBh_5,1.43 **********************

NyS_5,1.43: svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣaḥ //

sthāpanāpekṣe "prayatnakāryānekatvāt" itidoṣaḥ pratiṣedhahetuvādinaḥ svapakṣalakṣaṇo bhavati, kasmāt ?, svapakṣasamutthatvāt, soyaṃ svapakṣalakṣaṇaṃ doṣamapekṣamāṇo 'nuddhṛtya | anujñāya "pratiṣedhepi samāno doṣaḥ 39" ityupapadyamānaṃ doṣaṃ parapakṣe upasaṃharati,itthaṃ cānaikāntikaḥ pratiṣedha iti hetuṃ nirdiśati, tatra svapakṣalakṣaṇāpekṣayopapadyamānadoṣopasaṃhāre hetunirdeśe ca sati anena parapakṣo 'bhyupagato bhavati| kathaṃ kṛtvā ?, yaḥ pareṇa "prayatnakāryānekatvāt" ityādinānaikāntikatvadoṣa uktastam anuddhṛtya "pratiṣedhepi samāno doṣaḥ 39" ityāha, evaṃ sthāpanāṃ sadoṣāmabhyupetya pratiṣedhepi samānaṃ doṣaṃ prasajataḥ parapakṣābhyupagamāt samāno doṣo bhavati. yathā parasya pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhepi samāno doṣaprasaṅgo matānujñā prasajyate iti tathāsyāpi sthāpanāṃ sadoṣāmabhyupetya pratiṣedhepi samānaṃ doṣaṃ prasajato matānujñā prasajyate iti, sa khalvayaṃ ṣaṣṭhaḥ pakṣaḥ| tatra khalu sthāpanāhetuvādinaḥ prathamatṛtīyapañcamapakṣāḥ, pratiṣedhahetuvādinaḥ dvitīyacaturthaṣaṣṭhapakṣāḥ, teṣāṃ sādhv asādhutāyāṃ mīmāṃsyamānāyāṃ caturthaṣaṣṭhayoraviśeṣāt punaruktadoṣaprasaṅgaḥ | caturthapakṣe samānadoṣatvaṃ parasyocyate-- "pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣaḥ 41" iti, ṣaṣṭhepi "parapakṣābhyupagamāt samāno doṣaḥ" itisamānadoṣatvamevocyate nārthaviśeṣaḥ kaścidasti| samānastṛtīyapañcamayoḥ punaruktadoṣaprasaṅga | tṛtīyapakṣepi "pratiṣedhepi samāno doṣaḥ 39" iti samānatvamabhyupagamyate. pañcamapakṣepi pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo 'bhyupagamyate nārthaviśeṣaḥ kaściducyate iti| tatra pañcamaṣaṣṭhapakṣayorarthāviśeṣāt punaruktadoṣaḥ, tṛtīyacaturthayormatānujñā, prathamadvitīyayorviśeṣahetvabhāva iti ṣaṭpakṣyāmubhayorasiddhiḥ| kadā ṣaṭpakṣī ?, yadā "pratiṣedhepi sāmāno doṣaḥ"

ityevaṃ pravartate tadobhayoḥ pakṣayorasiddhiḥ, yadā tu
"kāryānyatveprayatnāhetutvamanupalabdhikāraṇopapatteḥ 38"
ityanena tṛtīyapakṣo yujyate tadā viśeṣahetuvacanāt prayatnānantaramāramalābhaḥ śabdasya nābhivyaktiriti siddhaḥ prathamapakṣo na ṣaṭpakṣī pravartate iti // 43 //

// iti vātsyāyanaviracite nyāyabhāṣye pañcamādhyāyasya prathamamāhnikaṃ samāptam //

atha nyāyabhāṣyapañcamādhyāyasya dvitīyamāhnikam

********************** NySBh_5,2.1 **********************

vipratipattyapratipattyorvikalpānnigrahasthānabahutvamiti saṃkṣepeṇoktaṃ tadidānīṃ virbhajanīyam| nigrahasthānāni khalu parājayavastūny aparādhādhikaraṇāni prāyeṇa pratijñādyavayavāśrayāṇi tattvavādinam atattvavādinaṃ cābhisaṃplavante, teṣāṃ vibhāgaḥ---

NyS_5,2.1: pratijñāhāniḥ pratijñāntaraṃ pratijñāvirodhaḥ pratijñāsaṃnyāso hetvantaramarthāntaraṃ nirarthakam avijñātārtham apārthakam aprāptakālaṃ nyūnamadhikaṃ punaruktam ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇaṃ niranuyojyānuyogopasiddhānto hetvābhāsāśca nigrahasthānāni //

tānīmāni dvāviśatidhā vibhajya lakṣyante // 1 //

********************** NySBh_5,2.2 **********************

NyS_5,2.2: pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ //

sādhyadharmapratyanīkena dharmeṇa pratyavasthite pratidṛṣṭāntadharmaṃ svadṛṣṭānte 'bhyanujānan pratijñāṃ jahātīti pratijñāhāniḥ, nidarśanam-- 'aindriyakatvādanityaḥ śabdo ghaṭavat' itikṛte. apara āha-- 'dṛṣṭamaindriyakatvaṃ sāmānye nitye kasmānna tathā śabdaḥ ?' iti. ( evam ) pratyavasthite. idamāha-- 'yadyaindriyakaṃ sāmānyaṃ nityam ? kāmaṃ ghaṭo nityostu' iti, sa khalvayaṃ sādhakasya dṛṣṭāntasya nityatvaṃ prasañjayan nigamanāntameva pakṣaṃ jahāti. pakṣaṃ jahat pratijñā jahātītyucyate-- pratijñāśrayatvāt pakṣasyeti // 2 //

********************** NySBh_5,2.3 **********************

NyS_5,2.3: pratijñātārthapratiṣedhe dharmavikalpāttadarthanirdeśaḥ pratijñāntaram //

pratijñātārthaḥ-- 'anityaḥ śabda aindriyakatvād ghaṭavat' ityukte yo 'sya pratiṣedhaḥ | pratidṛṣṭāntena hetuvyabhicāraḥ-- 'sāmānyamaindriyakaṃ nityam' iti tasmiṃśca pratijñātārthapratiṣedhe dharmavikalpāditi | dṛṣṭāntapratidṛṣṭāntayoḥ sādharmyayoge dharmabhedāt |

sāmānyamaindriyakaṃ sarvagatam aindriyakastv asarvagato ghaṭa iti dharmavikalpāt. tadarthaṃ nirdeśa iti sādhyasiddhyartham|
katham ? yathā ghaṭo 'sarvagata evaṃ śabdopyasarvagato ghaṭavadevānitya iti, tatra-- 'anityaḥ śabdaḥ' iti pūrvā pratijñā. 'asarvagataḥ' iti dvitīyā pratijñā pratijñāntaram|
tat kathaṃ nigrahasthānamiti ?, na pratijñāyāḥ sādhanaṃ pratijñāntaraṃ kiṃ tu hetudṛṣṭāntau sādhanaṃ pratijñāyāḥ, tadetad asādhanopādānam anarthakamiti. ānarthakyānnigrahasthānamiti // 3 //

********************** NySBh_5,2.4 **********************

NyS_5,2.4: pratijñāhetvorvirodhaḥ pratijñāvirodhaḥ //

'guṇavyatiriktaṃ dravyam' iti pratijñā. 'rūpādito 'rthāntarasyānupalabdheḥ' iti hetuḥ. soyaṃ pratijñāhetvorvirodhaḥ|
katham ?, yadi guṇavyatiriktaṃ dravyam ? rūpādibhyo 'rthāntarasyānupalabdheḥ ( iti ) nopapadyate, atha rūpādibhyorthāntarasyānupalabdhiḥ ? guṇavyatiriktaṃ dravyamiti, nopapadyate, guṇavyatiriktaṃ ca dravyaṃ rūpādibhyorthāntarasyānupalabdhiriti virudhyate |
vyāhanyate |
na saṃbhavatīti // 4 //

********************** NySBh_5,2.5 **********************

NyS_5,2.5: pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsaṃnyāsaḥ //

'anityaḥ śabda aindriyakatvāt' ityukte paro brūyāt-- 'sāmānyamaindriyakaṃ na cānityamevaṃ śabdopyaindriyako na cānityaḥ' iti. evaṃ pratiṣiddhe pakṣe yadi brūyāt-- 'kaḥ punarāha anityaḥ śabdaḥ (iti) ?' iti. soyaṃ pratijñātārthanihnavaḥ pratijñāsaṃnyāsa iti // 5 //

********************** NySBh_5,2.6 **********************

NyS_5,2.6: aviśeṣokte hetau pratiṣiddhe viśeṣamicchato hetvantaram //

nidarśanam-- 'ekaprakṛtīdaṃ vyaktam' iti pratijñā. kasmād hetoḥ ? 'ekaprakṛtīnāṃ vikārāṇāṃ parimāṇāt' 'mṛtpūrvakāṇāṃ śarāvādīnāṃ dṛṣṭaṃ parimāṇaṃ yāvān prakṛtervyūho bhavati tāvān vikāraḥ' iti. dṛṣṭaṃ ca prativikāraṃ parimāṇam. asti cedaṃ parimāṇaṃ prativyaktam, tadekaprakṛtīnāṃ vikārāṇāṃ parimāṇāt paśyāmo vyaktamidamekaprakṛtīti|

asya vyabhicāreṇa pratyavasthānam-- nānāprakṛtīnāmekaprakṛtīnāṃ ca vikārāṇāṃ dṛṣṭaṃ parimāṇamiti|
evaṃ pratayavasthite āha-- ekaprakṛtisamanvaye sati śarāvādivikārāṇāṃ parimāṇadarśanāt. sukhaduḥkhamohasamanvitaṃ hīdaṃ vyaktaṃ parimitaṃ gṛhyate. tatra prakṛtyantararūpasamanvayābhāve satyekaprakṛtitvamiti|
tadidamaviśeṣokte hetau pratiṣiddhe viśeṣaṃ bruvato hetvantaraṃ bhavati, sati ca hetvantarabhāve pūrvasya hetorasādhakatvānnigahasthānam, hetvantara vacane sati yadi hetvarthanidarśano dṛṣṭānta upādīyate ? nedaṃ vyaktamekaprakṛti bhavati-- prakṛtyantaropādānāt, atha nopādīyate ?. dṛṣṭānte hetvarthasyānidarśitasya sādhakabhāvānupapatteḥ ānarthakyād hetoranivṛttaṃ nigrahasthānamiti // 6 //

********************** NySBh_5,2.7 **********************

NyS_5,2.7: prakṛtādarthādapratisaṃbaddhārtham arthāntaram //

yathoktalakṣaṇe pakṣapratipakṣaparigrahe hetutaḥ sādhyasiddhau prakṛtāyāṃ brūyāt-- 'nityaḥ śabdaḥ asparśatvāditi hetuḥ' heturnāma hinoterdhātostuni pratyaye kṛdantapadam. padaṃ ca-- nāmākhyātopasarganipātāḥ, abhidheyasya kriyāntarayogād viśiṣyamāṇarūpaḥ śabdo nāma, kriyākārakasamudāyaḥ. kārakasaṃkhyāviśiṣṭakriyākālayogābhidhāyi ākhyātam. dhātvarthamātraṃ ca kālābhidhānaviśiṣṭam, prayogeṣvarthādabhidyamānarūpā nipātāḥ, upasṛjyamānāḥ kriyāvadyotakā upasargāḥ, ityevamādi. tadarthāntaraṃ veditavyam // 7 //

********************** NySBh_5,2.8 **********************

NyS_5,2.8: varṇakramanirdeśavad nirarthakam //

yathānityaḥ śabdaḥ kacaṭatapānāṃ jabagaḍadaśatvāt jhabhañghaḍhadhaṣavat' iti, evaṃprakāraṃ nirarthakam-- abhidhānābhidheyabhāvānupapattau arthagaterabhāvād varṇāḥ krameṇa nirdiśyante iti // 8 //

********************** NySBh_5,2.9 **********************

NyS_5,2.9: pariṣatprativādibhyāṃ trirabhihitamapyavijñātam avijñātārtham //

yad vākyaṃ pariṣadā prativādinā ca trirabhihitamapi na vijñāyate śliṣṭaśabdam apratītaprayogam atidrutoccāritamityevamādinā kāraṇena tadavijñātārtham, avijñātārtham asāmarthyasaṃvaraṇāya prayuktamiti nigrahasthānamiti // 9 //

********************** NySBh_5,2.10 **********************

NyS_5,2.10: paurvāparyāyogādapratisaṃbaddhārtham apārthakam //

yatrānekasya padasya vākyasya vā paurvāpayeṇānvayayogo nāsti ity asaṃbaddhārthatvaṃ gṛhyate tatsamudāyārthasyāpāyādapārthakaṃ yathā-- 'daśa dāḍimāni. ṣaḍapūpāḥ. kuṇḍamajājinam. palalapiṇḍaḥ. adharaurukametat. kumāryāḥ prāyyaṃ tasyāḥ pitā apratiśīnaḥ' iti // 10 //

********************** NySBh_5,2.11 **********************

NyS_5,2.11: avayavaviparyāsavacanam aprāptakālam //

pratijñādīnāmakyavānāṃ yathālakṣaṇamarthavaśāt kramaḥ tatrāvayavaviparyāsena vacanam aprāptakālam asaṃbaddhārthaṃ nigrahasthānamiti // 11 //

********************** NySBh_5,2.12 **********************

NyS_5,2.12: hīnamanyatamenāpyavayavena nyūnam //

pratijñādīnāmavayavānāmanyatamevāpyavayavena hīnaṃ nyūnaṃ nigrahasthānam-- sādhanābhāve sādhyāsiddhiriti // 12 //

********************** NySBh_5,2.13 **********************

NyS_5,2.13: hetūdāharaṇādhikam adhikam //

ekena kṛtatvādanyatarasyānarthakyamiti, tadetanniyamābhyupagame veditavyamiti // 13 //

********************** NySBh_5,2.14 **********************

NyS_5,2.14: śabdārthayoḥ punarvacanaṃ punaruktamanyatrānuvādāt //

anyatrānuvādāt śabdapunaruktam arthapunaruktaṃ vā-- 'nityaḥ śabdaḥ nityaḥ śabdaḥ' iti śabdapunaruktam. arthapunaruktam-- 'anityaḥ śabdaḥ. nirodhadharmako dhvānaḥ' iti|

anuvāde tv apunaruktam-- śabdābhyāsādarthaviśeṣopapatteḥ yathā--
"hetvapadeśāt pratijñāyāḥ punarvacanaṃ nigamanam 1-1-39"
iti // 14 //

********************** NySBh_5,2.15 **********************

NyS_5,2.15: arthādāpannasya svaśabdena punarvacanam //

punaruktamiti prakṛtam, nidarśanam-- 'utpattidharmakatvādanityam' ityaktvā arthādāpannasya yo 'bhidhāyakaḥ śabdastena svaśabdena brūyāt-- 'anutpattidharmakaṃ nityam' iti tacca punaruktaṃ veditavyam-- arthasaṃpratyayārthe śabdaprayoge pratītaḥ so 'rtho 'rthāpattyeti // 15 //

********************** NySBh_5,2.16 **********************

NyS_5,2.16: vijñātasya pariṣadā trirabhihitasyāpy apratyuccāraṇam ananubhāṣaṇam //

vijñātasya vākyārthasya pariṣadā prativādinā

trirabhihitasya yad apratyuccāraṇaṃ tad ananubhāṣaṇaṃ
nāma nigrahasthānāmiti, apratyuccārayan kimāśrayaṃ
parapakṣapratiṣedhaṃ brūyāt ? // 6 //

********************** NySBh_5,2.17 **********************

NyS_5,2.17: avijñātaṃ cājñānam //

vijñātārthasya pariṣadā. prativādinā trirabhihitasya yadavijñāna
tad ajñānaṃ nigrahasthānamiti, ayaṃ khalvavijñāya
kasya pratiṣedhaṃ brūyāditi ? // 7 //

********************** NySBh_5,2.18 **********************

NyS_5,2.18: uttarasyāpratipattirapratibhā //

parapakṣapratiṣedhaḥ uttaraṃ tad yadā na pratipadyate ? tadā nigṛhīto bhavati // 18 //

********************** NySBh_5,2.19 **********************

NyS_5,2.19: kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ //

yatra kartavyaṃ vyāsajya kathāṃ vyavacchinatti-- 'idaṃ me karaṇīyaṃ vidyate tasminn avasite paścāt kathayiṣyāmīti (tat) vikṣepo nāma nigrahasthānam| ekanigrahāvasānāyāṃ kathāyāṃ svayameva kathāntaraṃ pratipadyate iti // 19 //

********************** NySBh_5,2.20 **********************

NyS_5,2.20: svapakṣe doṣābhyupagamāt parapakṣe doṣaprasaṅgo matānujñā //

yaḥ pareṇa coditaṃ doṣaṃ svapakṣe 'bhyupagamya | anuddhṛtya vadati-- 'bhavatpakṣepi samāno doṣaḥ'

iti. sa svapakṣe doṣābhyupagamāt parapakṣe
doṣaṃ prasañjayan paramatam anujānātīti
matānujñānāma nigrahasthānamāpadyate iti // 20 //

********************** NySBh_5,2.21 **********************

NyS_5,2.21: nigrahasthānaprāptasyānigrahaḥ paryanuyojyopekṣaṇam //

paryanuyojyo nāma nigrahopapattyā codanīyaḥ. tasyopekṣaṇam = 'nigrahasthānaṃ prāpto 'sīty ananuyogaḥ/

etacca 'kasya parājayaḥ ?' ityanuktayā pariṣadā
vacanīyam-- na khalu nigrahaṃ prāptaḥ svakaupīnaṃ
vivṛṇuyāditi // 21 //

********************** NySBh_5,2.22 **********************

NyS_5,2.22: anigrahasthāne nigrahasthānābhiyogo niranuyojyānuyogaḥ //

nigrahasthānalakṣaṇasya mithyādhyavasāyād anigrahasthāne

'nigṛhītosīti paraṃ bruvan niravanugojyānuyogād
niranugojyānuyogād nigṛhīto veditavya
iti // 22 //

********************** NySBh_5,2.23 **********************

NyS_5,2.23: siddhāntamabhyupetyāniyamāt kathāprasaṅgo 'pasiddhāntaḥ //

kasyacidarthasya tathābhāvaṃ pratijñāya pratijñātārthaviparyayāt | aniyamāt kathāṃ prasañjayato 'pasiddhānto veditavyo yathā-- 'na sad ātmānaṃ jahāti | na sato vināśaḥ, nāsad ātmānaṃ labhate = nāsadutpadyate' iti siddhāntamabhyupetya svapakṣaṃ vyavasthāpayati--ekaprakṛtīdaṃ vyaktam-- vikārāṇāmanvayadarśanāt. mṛdanvitānāṃ śarāvādīnāṃ dṛṣṭamekaprakṛtitvaṃ tathā cāyaṃ vyaktabhedaḥ sukhaduḥkhamohasamanvito dṛśyate tasmāt samanvayadarśanāt sukhādibhirekaprakṛtīdaṃ viśvamiti| evamuktavān anuyujyate-- atha prakṛtirvikāra iti kathaṃ lakṣitavyam ? iti, yasyāvasthitasya dharmāntaranivṛttau dharmāntaraṃ pravartate sā prakṛtiḥ. yacca dharmāntaraṃ pravartate sa vikāra iti| so 'yaṃ pratijñātārthaviparyayāt | aniyamāt kathāṃ prasañjayati | pratijñātaṃ khalvanena-- nāsadāvirbhavati na sattiro bhavatīti| sadasatośca tirobhāvāvirbhāvam antareṇa na kasyacit pravṛttiḥ pravṛttyuparamaśca bhavati, mṛdi khalvasthitāyāṃ bhaviṣyati śarāvādilakṣaṇaṃ dharmāntaramiti pravṛttirbhavati. abhūditi

ca pravṛttyuparamaḥ. tadetad mṛddharmāṇāmapi
na syāt, evaṃ pratyavasthito yadi sataścātmahānam asataścātmalābhamabhyupaiti ? tadasyāpasiddhānto nigrahasthānaṃ bhavati,
atha nābhyupaiti ? prakṣo 'sya na sidhyati // 23 //

********************** NySBh_5,2.24 **********************

NyS_5,2.24: hetvābhāsāśca yathoktāḥ //

hetvābhāsāśca nigrahasthānāni | kiṃ punarlakṣaṇāntarayogād hetvābhāsā nigrahasthānatvamāpannāḥ yathā pramāṇāni prameyatvam ? ityata āha-- yathoktā iti | hetvābhāsalakṣaṇenaiva nigrahasthānabhāva

iti|
te ime pramāṇādayaḥ padārthā uddiṣṭā
lakṣitāḥ parīkṣitāśceti // 24 //

yo 'kṣapādamṛṣiṃ nyāyaḥ pratyabhādvadatāṃ varam |
tasya vātsyāyana idaṃ bhāṣyajātamavartayat //

// iti vidvadvaravātsyāyanaviracite nyāyabhāṣye pañcamo 'dhyāyaḥ samāptaḥ //

// nyāyadarśanaṃ cedaṃ samāptam //