Gāṅgeśa: Tattvacintāmaṇi, Śabdakhāṇḍa from Śabdaprāmāṇyavāda to Jātiśaktivāda (incomplete)

Header

This file is an html transformation of sa_gAGgeza-tattvacintAmaNizabdakhANDa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from gangtciu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Gangesa: Tattvacintamani, Sabdakhanda
from Sabdapramanyavada to Jatisaktivada (incomplete)
(Text corresponds to Bibliotheca Indica edition,
part IV, vol. I to part IV, vol. II, p. 599, line 2.)

Pagination of Bibliotheca Indica-edition added:
(Bibl. Ind. 98, IV, ...)
Sections are devided by: ____________________________________________

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

THE TEXT IS NOT PROOF-READ!

Revisions:


Text

(Bibl. Ind. 98, IV,1, p. 1)

tattvacintāmaṇau śabdāprāmāṇyavādaḥ

atha śabdo nirūpyate / prayogahetubhūtārthatattvajñānajanyaḥ śabdaḥ pramāṇam / karaṇañca tat yasmin sati kriyā bhavatyeva /

na ca śabde sati pramā bhavatyeveti nāyaṃ śabdaḥ prāmaṇam / na ca śabdo na pramāṇamiti vākyasya prāmāṇyāpramāṇyayorvyāghātaḥ , asyāprāmāṇye 'pi etadutthāpyamānāvisaṃvādāditi cet na, ākāṅkṣādimataḥ padārthasmaraṇādivyāpāravataḥ pramāṇatvena tathābhūtāt pramotpatterāvaśyakatvāt atathābhūtatve ca phalājanakatvasya karaṇāntarasāmyāt / tathāpi śabdo na pramāṇāntaraṃ padārthasaṃsargasyānumānādeva siddheḥ / tathāpi gāmābhyāja daṇḍeti padāni vaidikapadāni vā tātparyyaviṣayasmāritapadārthasaṃsargajñānapūrvakāṇi ākāṅkṣādimatpadakadambatvāt ghaṭamānayetivat / yogyatāsattimattve sati saṃsṛṣṭārthaparatvāt tatparasannimattvāddeti na hetuḥ, saṃsṛṣṭohi yor'thastatparatvaṃ tatparasannidhimattvaṃ vā asiddhaṃ saṃsarṅgasya prāgapratīteḥ / saṃsṛṃṣṭatvaprakārakapratītiparatvaṃ tatprakārakapratītiparasannidhimattvaṃ vā anāptokte nirākāṅkṣe ca vyabhicāri / saṃsargasya bahuprakārakatve 'pi nānābhimatasaṃsargasiddhistasya tātparyyāviṣayatvāt / anyathā śabdādapyabhimatānvayabodho na syāt / ata eva viśeṣaṇa-viśeṣyabhāvavadarthakāni tadbodhapūrvakāṇi veti na sādhyam /

yattu smāritārthasaṃsargavantoti sādhyaṃ, matvarthaśca liṅgatayā jñāpakatvaṃ / na cānyonyāśrayaḥ, pūrvapūrvānumitihetutvena anāditvāt / tanna / jñāpakatvamātreṇārthāsiddheḥ / pramāpakatve tenaiva vyabhicārāt / jñānāvacchedakatayā ca saṃsargasiddhiḥ jñānajñānasya tadviṣayaviṣayakatvaniyamāt /

(Bibl. Ind. 98, IV,1, p. 39)

saṃsarge ca sambandhina eva viśeṣakatvāt / pakṣadharmatābalāt vyapakatvenāgṛhītasyāpi saṃsargaviśeṣasya siddhiḥ / athaivaṃ bhrāntijñānamapi bhramaḥ syāt / na ceṣṭāpattiḥ., īśvarasyāpi srabhrāntatvāpatteḥ / idaṃ rajatamiti bhramādiva śuktau rajatajñānavānayamiti bhramasya jñānāt bhrāntijñapravṛttyāpatteśca / yattu bhramaviṣayakatvena na pramatvaṃ bhramaviṣayāṇāṃ siddhyasiddhiparāhatatvāt iti, tacca vakṣyāmaḥ / maivaṃ, asadviṣayakatvena na bhramatvaṃ bhramaviṣayāṇāṃ sattvāt kintu vyadhikaraṇaprakārakatatvena / na ca bhramasya jñāne vyadhikaraṇaṃ prakāraḥ, rajatatvaprakārakatva bhrame 'pi sattvāt anyathā bhrāntyucchedaḥ pramāṇābhāvāt / nanu prakārakavākye vyabhicāraḥ viśeṣadarśanena tacca saṃsargajñānābhāvāt / na ca saṃsargamapratītya vākyaracanā na sambhavatītyāhāryyaṃ tasya saṃsargajñānaṃ sambhavatīti vācyam / tāvatpadajñānādeva ekasyeva vākyaracanopapatteḥ / anyaccāpi tasyaiva tantratvāditi cet , na, etadvākyametasya padārthasaṃsargaṃ bodhayiṣyatītyāśayena vākyaprayogāt tasyāpi saṃsargajñānāt yogyatāvirahācca / ata eva visambādivākye ekavaduccarite na vyabhicāraḥ / śabdāt saṃsargapratyayastu yogyatābhramāt / atha saṃsargajñānaṃ vinā ekasyānyasya vā sambādivākye bhrāntaprakārakavākye ca vyabhicāraḥ kathaṃ vā tacca saṃsargapramā vaktṛjñānānumānāsambhavāditi cet na / yadi tacca saṃsargapramā tadā vedatulyatetyuktam / ākāṅkṣā - yogyatāsattiśca jñātopayujyate, anyathā śābdabhramānupapatteriti /

(Bibl. Ind. 98, IV,1, p. 50)

ucyate / arthajñānaṃ pravarttakaṃ na tu tajjñānajñānaṃ gauravāt vyabhicārācca, ato rajataviṣayakamiti cet satyaṃ, na tu rajatatvaprakārakaṃ pravarttakañca tathā, tadubhayasaṅkarāpattiśca / etena lakṣaṇādyanurodhāttātparyyagraho vākyarthadhīhetuḥ tātparyañca padārthasaṃsargaviśeṣapratītyuddheśyakatvaṃ, tathāca tadgrāhakānumānādeva tātparyajñānāvacchedakatayā saṃsargasiddhirityapāstam / kiñca vyāpakatāvacchedakaprakārikānumitirataḥ smāripadārthasaṃsargajñānapūrvakāṇīti tasmāt pravarttakaṃ jñānaṃ śabdādeva / ata eva pravṛttyarthamanuvādakatā śabdasyetyapāstaṃ / śābdānumityorbhinnaprakārakatvāt ekaviṣayatvābhāvena stātparyaviṣayamithaḥsaṃsargavantaḥ ākāṅkṣādimatpadasmāritatvāt yogyatāsattimattve sati sasarṅgaparapadasmāritatvādvā, anāptokte yogyatāvirahāt na vyabhicāraḥ, tacca bādhakasattvāt, tajjanyajñānasya bhramatvāt ekākāravākyasyāpi bādhakasattvāsattvābhyāṃ yogyāyogyatvāt /

(Bibl. Ind. 98, IV,1, p. 64)

atha pratipatturjijñāsāṃ prati yogyatā sā ca śrotari tadutpādyasaṃsargāvagamaprāgabhāvarūpākāṅkā bādhakapramāvirahā yogyatā avyavahitasaṃsargapratiyogijñānamāsattiḥ tāśca svarūpasatyo hetavo / na tu jñātāḥ gauravāt tadbodhaṃ vinānvayānubhave vilambābhāvāt saṃsarganirūpyatvena prathamaṃ duravadhāraṇatvācceti na tāni liṅgaviśeṣaṇāneti cet, na, yogyatādiśūnyatve 'pi tadabhimānena saṃsargapratyayādanyathā śābdabhāsocchedaprasaṅgaḥ / rājā putramākāṅkṣati puruṣaṃ veti saṃśaye viparyaye ca

vākyārthadhīpratibandhācca, yogyatāyāśca saṃśayasādhāraṇaṃ jñānamātraṃ hetuḥ, sva- parabādhakapramāvirahaḥ kvacit niścīyate 'pi yatheha ghaṭo nastītyacca svayogyānupalabdhā ghaṭābhāvaniścayenānyasasyāpi ghaṭapramāviraho niścīyate / kvacidbādhakapramāmātravirahasaṃśaye 'pyanvayabodhaḥ bādhasaṃśayasyādūṣaṇatvāt /

(Bibl. Ind. 98, IV,1, p. 68)

kiñca tavāpi yogyatādikaṃ pramāṇye prayojakaṃ āptoktatvasya tathātve gauravāt anāpto 'kte 'pi saṃvādena pramāṇyācca / evañca jñāyamānakaraṇe pramāṇyaprayojanakatayā jñānamāvaśyakamiti tāsāṃ jñānaṃ hetuḥ, tacca samabhivyāhāraviśeṣādineti / maivaṃ / yatra vimalaṃ jalaṃ ityaśrutvaiva nadyāḥ kacche mahiṣaścaratīti śṛṇoti tatrākāṅkādikamasti / na ca nadau-kacchayoḥ saṃsarga iti, vyabhicārāt / ata eva tanmātraṃ prayojakaṃ pramāṇye / atha yāvātsamabhivyāhṛtetyapi liṅgaviśeṣaṇaṃ katipayapadasmāriṇastu saṃsargapratyayoliṅgābhimānāditi cet / na / tatsandehe 'pi vākyārthāvagamāt / tatra saṃsargabhrāntiriti cet na / anyakāraṇābhāvena padameva bhrāntijanakaṃ tathācāduṣṭaṃ sattadevābhrāntiṃ janayat kena vāraṇīyam / asaṃsargāgrahastaceti cet / na / saṃsarge bādhakābhāvāt / athāptoktatvaṃ liṅgaviśeṣaṇaṃ tadeva vā liṅgam / na ca nadī- kacchayoḥ saṃsarge āptoktatvaṃ, āptoktatvañca pramāṇye tantramiti taddhattayā jñāyamānasya hetutvena tatra jñānamāvaśayakaṃ vyāptimattayā jñātasyeva liṅgasya, tadavagamaśca loke bhramādyamūlakatayā mahājanaparigraheṇa vede smṛtau ceti cet / na / yatra kutracidāptatvamanāptasyāpi sarvacāptamapramitaṃ, bhrānteḥ puruṣadharmatvāt prakṛtavākyārthayathārthajñānavattvañcāptatvaṃ prathamaṃ durgrahaṃ, bhramādyamūlakatvasya pravṛttisaṃvādādeśca tadgrāhasyājñānāt pravṛttiśca sandehādapi /

(Bibl. Ind. 98, IV,1, p. 77)

kiñca pakṛtasaṃsarge ayamābhrānto yathārthajñānavānveti saṃsargamapratītya jñātumaśakyaṃ vākyārthasyāpūrvatvāt / vayantu būmaḥ bādhakapramāṇābhāvo yogyatā

sā ca na liṅgaviśeṣaṇaṃ bādhakapramāṇamātravirahasya sarvatra niścātumaśakyatvāt , tatsaṃśaye 'pi śabdādanvayabodhācca, śabdaprāmāṇye tu yogyatāyāḥ saṃśaya-niścayasādhāraṇaṃ jñānamātraṃ prayojakamiti śabdaḥ pramāṇamiti /

(Bibl. Ind. 98, IV,1, p. 83)

jaranmīmāṃsakāstu loke vaktṛjñānānumānāttadupajīvasaṃsargānumānādvā vākyarthasiddhau śabdasyānuvādakatvaṃ vede tu tadabhāvāt svātantreṇa prāmāṇyamiti vadanti / tanna / vede kḷptasāmagrīto loke 'pi saṃsargapratyayādanyathānuvādakatāpi na syāt liṅgasya pūrvatve 'pi vyāptismṛtivilambena tadvilambāt / anāptoktau vyabhicārāt vedatulyāpi sāmagrau na niścāyiketi cet / na / cakṣurādestathātvena tacchaṅkāyāmapi pramāpakatvāt / jñāyamānaṃ karaṇaṃ sandehe na niścāyakaṃ liṅgavaditi cet / na / saṃśayo hi na vākye tasya niścayāt, na tajjanayajñānapramāṇye tasya taduttarakālīnatvāt , nāptoktatve tanniścayasyānaṅgatvāt / nanu loke āptoktatvasandehe vākyārthadhīrneti tanniścayohetuḥ tathā ca vākyārtagocarayathārthajñānajanyatvagrāhakāt / tadupajīvino 'numānāt vākyarthadhīriti cet / na / vedetadrahitasyāpi sāmarthyāvadhāraṇāt tadaniścaye 'pi vedānukāreṇa paṭhyamānamanvādivākye 'pauruṣeyatvābhimāni nogauḍamīmāṃsakasyārthaniścayāt / na cāsau bhrāntiḥ, bādhakābhāvāt pauruṣeyatvaniścayadaśāyāmapi tasya tathātvāt /

(Bibl. Ind. 98, IV,1, p. 89)

na cāsaṃsargāgrahamātraṃ tat arthasya tathābhāve 'pi asaṃsargāhatve saṃsargocchedāpatteḥ / na cāptoktatvanniścayarūpakāraṇābādhāt saṃsargajñānabādhaḥ, vyabhicāreṇa hetutāyāmeva bādhāt laukikatvena jñāte tadaṅgamiti cet / na / mānābhāvāt vākyārthasyāpūrvatvena liṅgābhāvena tadgrahāsambhāt / yadi cāpauruṣeyatvaniścaye satyeva vedādarthapratyayaḥ tadā doṣavatpuruṣāpraṇītatve satyākāṅkṣādimatpadasmāritatvena vede padārthasaṃsargasiddhirastviti vede 'pyunuvādakaḥ syāt / taduktaṃ, ``vyastapundūṣaṇāśaṅkaiḥ smāritatatvāt padairamī / anvitā iti nirṇīte vedasyāpi na tat kutaḥ'' / na caivaṃ śabdasya pramāṇatvamapi, anumānādeva vākyarthapramotpatteriti /

prābhākarāstu vyabhicāriśabdavyāvṛttamavyabhicāryanugatapramāprayojakamupeyaṃ yadabhāvādanāptoktavākyādapramā anyathā kāryavaicitryaṃ na syāt, tacca jñātamupayujyate jñāmānakaraṇe jñanopayogivyabhicārivailakṣaṇyatvāt pramāhetutvādvā vyāptivacchabdaśaktivacceti, anyathā śabdābhāsocchedaprasaṅgaḥ / na cāptoktatvaṃ tathā, saṃvādāt pramāṇe śukodīrite bhrāntapratārakasaṃvādivākye vede ca tadabhāvādāptoktatvānumāne vyabhicārivyāvṛttaliṅgābhāvācca / bhāve vā tadvata eva śabdasya pratyāyakatvāt /

(Bibl. Ind. 98, IV,1, p. 100)

etenāpramāhetutvaṃ na bhrama-pamāda-vipralipsā-karaṇāpaṭavānāṃ parasparaṃ vyabhicārāt militasyāvyāpakatvāt / kintvāptoktatvābhāvasyāpramāhetutvaṃ tadabhāvaścāptoktatvaṃ pramāheturityapāstaṃ / āptoktatvasya prathamaṃ liṅgābhāvena jñātumaśakyatvāt / ata eva vyabhicāraśaṅkāviraho hetuḥ sā ca loke bhramādimūletyāptoktatvānumānāducchidyate, vede ca pauruṣeyatvaniścayeneti nirastaṃ / abhimatavākyārthasyāpūrvatvena sādhyāprasiddheḥ vede sadoṣapuruṣāpraṇītapadasmāritatvena saṃsargasiddheranuvādakatāpatteśca / nāpi doṣābhāvaḥ bhrāntapratārakavākyajanyajñāne pratyakṣeṇāgṛhītasaṃvāde tadabhāvāt / doṣabhāvasya hetutvāt tatra vākyaṃ mūkameva vyavahārastu pratyakṣāditi cet / na / anubhavāpalāpāpāt taddhetutve vivādāt vede 'pyanuvādakatāpatteśca / kiñca doṣābhāvasya pramāhetutve 'pramāyāṃ doṣaḥ kāraṇaṃ tasya ca pratyekaṃ hetutve vyabhicāraḥ militasya tattve ekasmādapramā na syāt bhramādīnāṃ pratyekaṃ doṣatve 'nanugamaḥ militasya tu tattve ekasmādapramānudayaprasaṅgaḥ / tasmāt lāghavāt yathārthatātparyakatvaṃ śābdapramāprayojakaṃ tacca yathārthavākyarthavākyarthapratītiprayojanakatvaṃ loka-vedasādhāraṇaṃ tadabhāvādapramā sa eva doṣaḥ, na hi jātyaiva kaściddoṣaḥ, tadvighātakatvācca bhramādīnāṃ doṣatvaṃ / ata eva bhrāntapratārakavāṅkyaṃ śukādivākyañca pramāṇaṃ saṃvādāt / ata evānyaghaṭābhiprāyeṇa gehe ghaṭo 'stītyukte yatra dhaṭāntaraṃ dṛṣṭvā tamānayati tatrānyaparatvācchabdo na pramāṇaṃ vyavārastu pratyakṣādeva yaṣṭīḥ praveśayeti ca mukhyārthabodhe tacca tātparyaṃ jñātamupayujyate jñāyamānakaraṇe jñānopayogivyabhicārivailakṣaṇyādvyāptivacchaktivacca, anyathā anyaparādanyānvayabodhona syāt iti śabdābhāsocchedaprasaṅgaḥ, tadabhramācca śābdabhramaḥ / ata eva yaṣṭīḥ praveśayetyaca lakṣaṇā nānārthe vinigamanā ca tayostātparyagrahamūlakatvāt / yadi ca yatra vāstavaṃ tātparyaṃ taṃ śābdobodhayati tadā lakṣaṇānāṃ mukhyārthānvayānupapattyupayogo na syāt / (Bibl. Ind. 98, IV,1, p. 111) ata eva pacatītyukte 'yoktena svayaṃ smṛtena vā kalāyapadenopasthite kalāyaṃ pacatītyanvayabodho na bhavati tātparyāniścayāt / na ca tātparyagrāhakasya prakaraṇādeḥ prāthamyādāvaśyakatvācca śabdasahakāritā na tu tātparyagrahasyeti vācyam / teṣāmananugatatvena parasparavyabhicārādahetutvāt tātparyagrāhakatātvananugatānāmapi vyāpyatvāt dhūmādīnāmiva / tacca tātparya vede nyāyagamyaṃ, yatra nyāyāt tātparyamavadhāryate sa eva vedārthaḥ, loke ca na kevalaṃ nyāyānusāri tātparyaṃ iti na nyāyagamyaṃ kintu pumabhiprāyaniyantritaṃ, nyāyāviṣaye 'pi puruṣecchāviṣaye pratītijanakatvāt puṃvacasāṃ / vaktā ca parakīyavākyārthajñānotpādanecchāyā vākyamuccārayati / sā cecchā yadi vaktruryathārthavākyārthajñānapūrvikā bhavati tadaiva paraṃ taduccāraṇasya tadaiva paraṃ taduccāraṇasya pumabhipretayathārthavākyārthajñānaparatvaṃ yathārthajñānecchāvyāpyaṃ nirvahatīti vakturyathārthavākyārthajñānavattāmavijñāya yathārthapratītiparatvaṃ jñātuṃ na śakyata iti prathamamāptavākyādvaktṛjñānānumānapūrvakamarthatathātvamanusandhāya yathārthapratītiparatvaṃ jñātuṃ na śakyata iti prathamamāptavākyādvaktṛjñānānumānapūrvakamarthatathātvamanusandhāya yathārthatātparyaniścayaḥ / anumānaccedaṃ vākyaṃ bhramādi-viśiṣṭajñānayoranyatarajanyaṃ vākyatvāditi / tato bhramādinirāse sati pariśeṣādvākyārthajñānānumānaṃ ayaṃ svaprayuktavākyārtharyathārthajñānavān bhramādyajanyavākyaprayoktutvāt ahamiva, na tvāptatvāt sādhyaviśeṣāt / tata ete padārthā yathocitasaṃsargavantaḥ yathārthajñānaviṣayatvāt āptoktapadasmāritatvādvā manduktapadārthavaditi / nanu vakturjñānaviśeṣo 'numeyaḥ jñāne cārtha eva viśeṣaḥ na tvarthādhīno 'nyaḥ arthenaiva viśeṣaḥ ityaupacāriko tṛtīyā tathāca vākyārthajñānaviśeṣo 'numeyaḥ tasya cāprasiddhyā na vyāptigrahaḥ / ata evāsmin vākyarthe ayamabhrānta āpto veti jñātumaśakyamiti śabda eva tamaryaṃ bodhayediti cet, na, tātparyāvadhāraṇārthaṃ tvayāpyaśābdā eva saṃsargaviśeṣapratīteravaśyābhyupeyatvāt anyathā kva tātparyanirūpaṇaṃ / ata eva āptotkatvabhramādyanyatvanirūpaṇamapi sukaraṃ / śābdantu saṃsargajñānaṃ prathamaṃ na bhavati jñānāntarantu bhavatyeva / na caivaṃ śabdo na pramāṇaṃ tadarthasya prāgeva siddheriti vācyam / tavāpi tulyatvāt / nanu tathāpi kathamarthaviśeṣasiddhiḥ viśeṣeṇa vyāptyagrahāditi cet / na / yathā yo yatra pravarttate sa tajjñānātīti sāmānyatovyāptijñāne pākādau pravṛttidarśanāt pākaviṣayakāryatājñānānumānaṃ, yathā ceṣṭāviśeṣadarśanāt daśasaṃkhyābhiprāyamātrajñāne ghaṭe tacceṣṭādarśanāt ghaṭe daśatvajñānaṃ tathā sāmānyatovyāptyāvāpi viśeṣasiddhiḥ /

(Bibl. Ind. 98, IV,1, p. 126)

yadvā idaṃ vākyaṃ sākāṅkṣaivatadarthaviṣayakaikajñānahetukaṃ āptoktatve sati etadarthapratipādakatvāt madvākyavat, tata ete padārthāḥ parasparasaṃsargavantaḥ sākāṅkatve satyekajñānaviṣayatvāt satyarajatajñānaviṣayavat, evaṃ vakturyathārthavākyārthajñāne 'numite prakaraṇādinā vaktrabhipretayathārthavākyārthajñāne 'numite prakaraṇādinā vaktrabhipretayathārthapratītiparatvajñānaṃ tato vedatulyatayā śabdādarthapratyaya ityanuvādaka śabdaḥ vaktṛjñānāvacchedakatayā saṃsargajñānānumānāt tadupajīvisaṃsargānumānādvā vākyārthasya prāgeva siddheḥ / yattu saṃsargāgraho bhramaḥ tadabhāvaśca saṃsargagraha eveti bhamābhāve 'numīyamāne saṃsargajñānamevānumitaṃ ityāptatvānumānāntargatameva vaktṛjñānānumānaṃ na tu vaktṛjñānānumāne taliṅgaṃ iti / tanna, bhramohi jñānadvayaṃ agṛhītabhedaṃ tadabhāvaśca gṛhītabhedajñānaṃ, na hi jñānābhāve suṣuptau bhramavyavahāraḥ, tato bhramābhāvaniścayānantaraṃ vaktṛjñānānumānaṃ, tarhi yādṛśaṃ liṅgaṃ tādṛśameva gamakamastviti /

atrocyate / yathārthavākyarthadīparatvaṃ na jñātaṃ pramotpādakaṃ gauravāt vākyarthanirūpyatvena prathamaṃ jñātamaśakyatvācca tasyāpūrvatvāt /

(Bibl. Ind. 98, IV,1, p. 137)

yacca loke bhramādi nirāsānantaraṃ vaktṛjñānācchedakatayā tadagre svātantreṇa vā pumabhipretavākyārthajñāne tatpratītiparatvaṃ prakaraṇādinā jñāyata ityuktaṃ, tanna, vākyārthamajñātvā atrāyabhrānta iti jñātuṃ puruṣatvādvakturbhrama - pramādasambhavena prathamaṃ bhramādyajanyatvasya grahītumaśakyatvāt pravṛttisaṃvādāderjñānottarakālīnatvāt bhramādijanyavilakṣaṇatvena ca śabdasyājñānāt jñāne vā yādṛśoliṅgatvaṃ tasyaiva pratyāyakatvaṃ avyabhicārāt vede 'pi vākyārthamavijñāya tadyathārthapratītiparatvaṃ nyāyenāpi jñātumaśakyaṃ viṣayanirūpyatvāt pratīteḥ loke tātparyanirūpaṇārthamaśābdavākyārthapratīteḥ prathamaṃ tvayāpi svīkārāt / anyathā vaktṛjñānānumānaṃ na syāt / na ca lokavatmānāntarāttadavagamaḥ, vedārthasya tadaviṣayatvāt vedasya prathamaṃ mūkatvat, na ca nyāyasiddhe vedārthe mānāntarātātparyagrahaḥ, vedasyānuvādakatāpatteḥ śabdasyāpramāṇatvāpattervā / ajñāte vākyarthe tarka - saṃśayayorapyabhāvāt ayaṃ padārtho 'parapadārthasaṃsṛṣṭo na veti saṃśaye tarke vā ekakoṭau saṃsarga upasthita iti cet, na, aniścite tātparyāniścayāt tayoragṛhītatāsaṃsargaviṣatvenāsadarthaviṣayakatvena vā vākyarthāviṣayatvācca / anyathā lāke 'pi tābhyāmevopasthitiriti kiṃ vaktṛjñānānumānena / vastutastu yadi yathārthatātparyakatvaṃ jñānaṃ śabdapramotpādakaṃ tadā loka-vedayāstādṛśapadasmāritatvena padārthasaṃsargānumitisambhavāt na śabdaḥ pramāṇaṃ syāt / api ca puṃvākyasya doṣa-viśiṣṭajñānānyatarajanyatve 'numite pariśeṣāddoṣājanyatvaniścayadaśāyāṃ vedatulyā sāmāgrī puṃvākye 'pi vṛtteti tata evārthaniścayāt vedavattasyāpi prāmāṇyaṃ, anumitānumānasya vyāptismṛtyādivilambitatvāt / etenābādhitārthaparatvaṃ loke vede ca pramāpakaṃ loke vākyartho bādhito 'pi dṛṣṭa iti śrotuḥ pramāṇāvatāraṃ vinā na bādhābhāvaniścayaḥ sa ca kvacicchṛturindriyeṇa kvacidvakturāptatvānumānena vede tu nyāyāttanniścayaḥ tadarthasya pramāṇāntarāviṣayatvāt na tatra śaṅketi sāmāgrībheda iti nirastaṃ / prathamabhramādyabhāvasyāptasya vā niścetumaśakyatvāt vedasyānuvādakatāpatteśca /

(Bibl. Ind. 98, IV,1, p. 148)

tasmāt bhramādyajanyatvaṃ āptokatvaṃ abādhitārthakatvaṃ yathārthatātparyakatvaṃ nirastavyabhicāraśaṅkatvaṃ anyadvā vyabhicārivyāvṛttaṃ yatpramotpādakaṃ tat svarūpasat na jñātaṃ / anyathā tādṛśasya vākyārthāvyabhicāritayā tādṛśapadasmāritatvāt liṅgādeva saṃsargasiddhiḥ syāditi jitaṃ vaiśiṣikaiḥ / atha vyavahārānumitavyavaharttṛkāryānvitajñāne upasthitatvena padānāṃ hetutvagrahādanvitābhidhāyakatvaṃ tadānīṃ śabdasya liṅgatvenonupasthiteriti cet / na / liṅgābhāvenaiva śabdādanvitajñānopapatternākāṅkṣādimacchabdena kāraṇatā gauravāt / śabdasya liṅgatvaṃ sambhavadapi bālena na jñātamiti cet, so 'yaṃ bālasya doṣo na vastuna ityādi vakṣyate / kiñcaivaṃ lokavadvede 'pi anuvādakatā syāt / etena vākyārthatātparyagrāhakānumānāt tātparyāvacchedakatayā tadupajīvino 'numānāt svātantreṇa vākyārthasiddherna śabdaḥ pramāṇamiti vaiśeṣikamatapāstam / yathārthatātparyagrahasya vākyārthabodhāhetutvāt / yattu jñāyamānakaraṇe iti, tanna, yathārthatātparyakatvādeḥ prathamaṃ jñātumaśakyatvenānumānasya bādhitatvāt vyāptyasiddheśca / na hi vyāptiḥ śabdaśaktiśca kāraṇaṃ, kintu taddhīḥ, atīte 'numitidarśanāt / apabhraṃśādau śaktibhramādanvayabodhācca / na ca saivāpayujyata iti sādhyaṃ, prathamaṃ tadasambhavāt / tasmāt yat arthāvyabhicāritvena jñātaṃ kāraṇaṃ tatra vyabhicārivailakṣaṇyajñānamupayujanyate anyathā śabdasyārthavyabhicāritayā jñātasya jñāpakatve liṅgatāpattervajjalepāyamānatvāt / syādetadanāptokte bādhakenārthābhāvadarśanāt ākāṅkṣādimadvākyatvena sadarthakaṃ bādhitārthakaṃ veti saṃśayānna tāvanmātrādarthaniścayaḥ, na hi saṃśāyakameva niścāyakaṃ, ityadhikamapekṣaṇīyamiti cet /

(Bibl. Ind. 98, IV,1, p. 156)

na / arthasaṃśayasya tadbādhasaṃśayasya vā pramāṇāpratibandhakatvāt / vahni-tadbādhayoḥ saṃśaye 'pi pratyakṣānumānādinā arthaniścayāt anyathā pramāṇamātrocchedaḥ, tatpūrvamartha-tadbādhasaṃśayāt / vināpyarthaṃ vākyaracanā sambhatyata etasyāyamartho na vā, etatsadarthakaṃ na vā, etajjanyajñānaṃ sadviṣayakaṃ na veti saṃśayasyārthāvagamottarakālīnatvācca / tasmādāptoktatvaṃ bhramādyajanyatvaṃ abādhitārthakatvaṃ yathārthavākyārthapratītiparatvaṃ vā jñātaṃ anugatamapi na hetuḥ prathamaṃ grahītumaśakyatvāt, kintu tātparyagrāhakatvenābhimatānāṃ nyāyajanyajñāna-prakaraṇādīnāmanyatarat tātparyavyāpyatvenānugataṃ, tathākāṅkṣāsattiniścayaḥ, tadviparyaye saṃśaye ca śābdajñānābhāvāt / yogyatāyāśca jñānamatraṃ hetuḥ tatsaṃśaye viparyaye pramāyāñca vākyārthajñānāt , tathā vibhaktyādisamabhivyāharaḥ sambhūyoccāraṇañca śābdajñānamātre kāraṇāni nānārthe śrliṣṭe cānekopasthitāvapi prakaraṇādivaśādekamarthamādayānvayabodhaḥ / lakṣaṇā ca na tātparyānupapattyā kintvanvayānupapattyaiva prakaraṇādbhojanaprajanakatvenāvagatapraveśanasya yaṣṭyanvayānupapatteḥ / ajahatsvārthāyāṃ prakaraṇādeva chatri taditarasya yāntītyanena gamanakarttṛtvamavagataṃ tadanvayānupapatticchatrimātre, pacatītyasya kalāyamityanyoktena samaṃ nārthapratyākatvaṃ samabhivyāhārābhāvāt, tavāpi tasya tātparyagrāhakatvāt sahoccaritānāṃ sambhūyārthapratyāyakatvasya vyutpattisiddhatvāt /

anye tu nānārthe lakṣaṇāyāñca niyatopasthityarthaṃ padārthe tātparyagrahāpekṣā tena vinā tadabhāvāt na vākyārthe, tadajñāne 'pi prakaraṇādinā saindhavapadaṃ turagaparaṃ kākapadaṃ upaghātakaparamiti hi pratiyanti / anyatrānvayapratiyogyupasthitiḥ tātparyagrahaṃ vinaiveti na tadapekṣā / vastutastu itarapadasya itarapadārthasaṃsargajñānaparatvaṃ tātparyaṃ tacca vede nyāyādavadhāryate loke nyāyāt prakaraṇādervā / ata eva śābdabodhe nāniyatahetukatvaṃ taccetarapadārthasaṃsargajñānaṃ vākyarthajñānameveti sāmānyakāreṇa tatparatvagrahaḥ heturna tu viśiṣya, tacca svaparapadārthayoḥ saṃsargānubhavajananaṃ vinā anupapannamiti padāni sambhūya janayanti, ata eva nānārthe vinigamanā, tadanupapattireva lakṣaṇābījaṃ tadabhāvādeva pacatipade na smṛtakalāyānvayabodha iti siddhaṃ śabdasya pramāṇāntaratvaṃ / tasya ca nirākāṅkṣādau saṃsargajñānājanakatvāt āṅkṣādikaṃ sahakārīti /

(Bibl. Ind. 98, IV,1, p. 185)

tattvacintāmaṇau śabdākāṅkṣāvādapūrvapakṣaḥ

atha keyamākaṅkṣā, na tāvadavinābhāvaḥ, nīlaṃ sarojamityādāvabhāvāt / vimalaṃ jalaṃ nadyāḥ kacche mahiṣa ityatra jalānvitanadyā avinābhāvāt kacche sākāṅkṣatāpatteḥ / nāpi samabhivyāhṛtapadasmāritapadārthajijñāsā, ajijñāsorapi vākyarthabodhāt viśvajitā yajeta dvāraṃ ityatrāpadārthayopyadhikāriṇo 'pyāhṛtasya pidhānasya cākāṅkṣitatvācca, tatra śabdakalpanapakṣe 'pi ghaṭaḥ karmatvamānayanaṃ kṛtirityatra jijñāsitasyānayanāderākāṅkṣitatvāpatteḥ / atha jijñāsāyogyatā, sā jijñāsā ca viśeṣājñāne bhavati, yogyatā ca śrotari taduccāraṇajanyasaṃsargāvagamaprāgabhāvaḥ, vimalaṃ jalaṃ nadyāḥ kacche mahiṣa ityatra tātparyavaśāt kadācit nadyāḥ kacche saṃsargāvagamāt tatprāgabhāvasattve 'pi śrotari taduccāraṇena tātparyavaśāt jalānvitanadyāḥ kacche saṃsargāvagamoneti na tatpragābhāvaḥ, ghaṭaḥ karmatvamānayanamityatrāpi tatheti cet / na / nirākāṅkṣe taduccāraṇajanyasaṃsargāvagamaprāgabhāvasya siddhyasiddhiparāhatatvāt / kiñca yatraikovimalaṃ jalamityaśrutvaiva tātparyabhrameṇā vā nadyāḥ kacchānvayaparatvamavaiti, aparaḥ samastena śrutvā nadyā jalānvayaparatvamavadhārayati, tatrobhayarapi taduccāraṇajanyasaṃsargāvagamāt nadyā ityubhayasākāṅkṣaṃ syāt /

api ca pragābhāvābhāvasya kāraṇāntarābhāvavyāptatvāt tata eva kāryābhāva iti kimākāṅkṣayā / evañca yogyatāsattī api na hetū ayogye anāsanne ca taduccāraṇajanyasaṃsargajñānābhāvena tatprāgabhāvābhāvāt / na caivaṃ bādhābhāvasyānumityādāvapi hetutvaṃ, prāgabhāvābhāvenaiva kāryābhāvāt prāgabhāvasya ca kāryamātrahetutvāt / śabde nāsādhāraṇyaṃ utthitotthāpyākāṅkṣayorutkarṣāpakarṣau na syātāṃ prāgabhāve tadabhāvāt /

atha jñāpya-taditarānvayaprakārakajijñāsānukūlapadārthopasthitijanakatve satyajanitatātparyaviṣayānvayabodhatvamākāṅkṣā, ghaṭamānayatītyatra ghaṭamityukte kimānayati paśyati vā, ānayatītyukte kiṃ ghaṭaṃ anyadveti jijñāsā bhavati / ghaṭaḥ karmatvamānanayanaṃ kṛtirityatrābhedena nānvayo 'yogyatvāt, ghaṭasyānayanamiti tu nānvayabodhaḥ ghaṭa itipadāt sambandhitvena ghaṭasyānupasthiteḥ / rājña iti putreṇa janitānvayabodhatvāt na puruṣamākāṅkṣatīti cet, tarhi nāma-vibhakti-dhātvākhyātārthānāṃ ghaṭa-karmatvānayana-kṛtīnāṃ svarūpeṇopasthitirnānvayanvayaprakārakajijñāsānukūleti tatra nākāṅkṣā syāt / ghaṭaḥ karmatvamānayanaṃ kṛtirityatra ghaṭamānayatītyatrevānvayabodhaḥ syāt, na hi tatra padārthasvarūpāṇāṃ etadvailakṣaṇyenopasthitiḥ, trayāṇāṃ tulyavat smaraṇe prathamaṃ

yato rājña iti puruṣeṇa nānveti kintu putreṇa tata evāgrre 'pi vyarthamajanitānvayabodhatvamiti /

(Bibl. Ind. 98, IV,1, p. 208)

śabdākāṅkṣāvādasiddhāntaḥ

ucyate / abhidhānāparyavasānamākāṅkṣā yasya yena vinā na svārthānvayānubhāvakatvaṃ tasya tadaparyavasānaṃ, nāma-vibhaki-dhatvākhyāta-kriyā-kārakapadānāṃ parasparaṃ vinā na parasparasya svārthānvayānubhavajanakatvaṃ / paramate nīlaghaṭo 'sti nīlaṃ ghaṭamānayetyādau nāmārthānāṃ kārakāṇāñca na parasparamanvayabodhaḥ viśeṣaṇānvitavibhaktyarthānanvayāditi na viśiṣṭavaiśiṣṭyenānvayaḥ kintvārthaḥ samājaḥ / asmākantu nīla-ghaṭayorabhedānubhavabalādabheda eva saṃsargaḥ viśeṣavibhaktiḥ sādhutvārthaṃ /

yadvā samānavibhaktikayorabhedānubhavabalāt viśeṣaṇānvitavibhakterabhedārthakatvaṃ ato viśeṣaṇa-viśeṣyabhāvānubhāvakatvaṃ tatpadayoḥ, na parasparaṃ vinā / dvāramityatrādhyāhāraṃ vinā pratiyogyalābhāt na svārthānvayānubhāvakatvaṃ, viśvajitā yajetetyatra mamedaṃ kāryamiti pravarttakatātparyaviṣayajñānaṃ nādhikāriṇāṃ vineti tadākāṅkṣā /

yadvā kartturivādhikāriṇo 'pi ākṣepādeva lābha iti tadanvayo na śābdaḥ kintvānumānikaḥ, gauṇalākṣaṇikayorananubhāvakatvapakṣe tadupasthāpitasyādhyāhṛtasyevetarapadaṃ vinā nānubhāvakatvaṃ / ghaṭaḥ karmatvaṃ ānayanaṃ kṛtirityādau abhedena nānvayabodho 'yogyatvāt tattatpadebhyastātparyaviṣayatattatpadārthasvarūpajñānañca padāntaraṃ vinaiva / ghaṭamānayatītyatreva bhrameṇa tathānvayatātparye 'pi kriyā -kārakabhāvena nānvayaḥ nāma-vibhaki-dhātvākhyāta-kriyā-kārakapadānāṃ anvayabodhe tānyeva padāni samarthāni na tu tadarthakāni padāntarāṇi / agniḥ karaṇatvaṃ odanaḥ karmatā pākaḥ kṛtiḥ iṣṭasādhanatā ityādipadebhyaḥ agnirnodanaṃ pacetetyatreva anvayābodhāt, agnikaraṇakaudanakarmakapākaviṣayakakṛtiriṣṭasādhanaṃ iti tu vākyaṃ na padaṃ, ata eva dvāramityatra pidhehipadādhyāhāraḥ, kriyāpadārthasyānyata upasthitau api kārakānanvayāt asāmarthyañca svabhāvāt / anāsannamapi āsannatādaśāyāṃ āsannatvabhrameṇa vā anvayabodhasamarthameva / vahninā siñcatītyatra kriyā-kārakapadayoranvayabodhe sāmarthye 'pi ayogyatājñānaṃ pratibandhakaṃ dāhe samarthasyāpyagnermaṇiriva / ata eva yogyatābhramāt pratibandhakābhāve tato 'pyanvayabodhaḥ / nahi svabhāvato 'samarthaṃ āropitasāmarthyaṃ vā dahati pacati veti, prakṛte tu padārthasvarūpajñānaṃ na tvanvayabhramo 'pi / purūṣapadaṃ vināpi rājñā ityasya putreṇa samaṃ svārthānvayānubhāvakatvaṃ iti na tadākāṅkṣā /

yadvā trayāṇāṃ smaraṇo 'janitānvayabodhadaśāyāṃ puruṣānvaye tātparyābhāvāt nānvayabodha ityagre 'pi tathā / na ca putrasyotthitākāṅkṣatvāt tenaivānvayabodha iti / vācyam / tātparyavaśāt puruṣeṇaiva prathamamanvayabodhāt / ata evānvayabodhasamarthatve sati ajanitatātparyaviṣayānvayabodhatvamākāṅkṣeti kecit / prakṛti-pratyayābhyāmanvayabodhe janite 'pi vākyaikavākyatāvat kriyā-kārakapadayorajanitānvayabodhatvamākāṅkṣā /

navyāstu padaviśeṣajanyapadārthopasthitiḥ ghaṭaḥ karmatvaṃ ānayanaṃ kṛtirityevambidhapadājanyapadārthopasthitirvā

āsattiranvayabodhāṅgamityāsattyabhāvādevambidhaśabdānnānvayabodhaḥ tvayāpyevambipadārthopasthite rākāṅkṣāhetutvenāvaśyamabhyupeyatvāt, janitānvayabodhāt nānvayāntarabodhaḥ tātparyābhāvādityākāṅkṣāyāḥ kāraṇatvameva nāsti, kintu svajanakopasthiteḥ paricāyakatvamātramiti /

(Bibl. Ind. 98, IV,1, p. 245)

tattvacintāmaṇau yogyatāvādaḥ

pūrvapakṣaḥ

nanu kā yogyatā, na tāvat sajātīye 'nvayadarśanaṃ, yathākathañcit sājātyasyāvyāvarttakatvāt / padārthatāvacchedakena sājātyasyādyajātaḥ payaḥ pibatītyadāvabhāvāt vākyārthasyāpūrvatvācca / nāpi samabhivyāhṛtapadārthasaṃsargavyāpyadharmavattvaṃ, vākyārthasyānumeyatvāpatteḥ / na ca vastugatyā saṃsargavyāpyo yo dharmastadvastaṃ tacca na jñātumupayujyate iti nānumeyaḥ saṃsarga iti vācyam / yogyatābhramācchābdabhramānupapatteḥ / ata evānvayaniścayaviraha eva yogyatā svarūpasattī hetuḥ tatra taddharmābhāvaniścaye tatprakārakaśābdajñānānudayāt iti parāstam / nāpi samabhivyāhṛtapadārthasaṃsargābhāvavyāpyadharmaśrūnyatvam, prameyamabhidheyamityādau saṃsargābhāvasyāprasiddhyā tadanirūpaṇāt gehaniṣṭhaghaṭābhāve pramite ghaṭo 'stītivākyāttanniścaye 'pyanvayajñānānudayācca / nāpi bādhakapramāṇābhāvaḥ, anyacca yadbādhakaṃ tadabhāvasyāyogye 'pi sattvāt / nāpi prakṛtasaṃsargabādhakasyābhāvaḥ, pratiyogisiddhyasiddhivyāghātāt / na ca prakṛtasaṃsarge anyatra siddhasya bādhakapramāṇasyābhāvaḥ, prakṛtasaṃsargasya prathamapratīteḥ ayogye 'pi tatsatvācca /

(Bibl. Ind. 98, IV,1, p. 256)

tatra bādhakamapyastīti cet, tarhi prakṛtasaṃsargabādhakasyābhāvaḥ taccāprasiddham / ata eva tatra bādhakasyāpyanirūpaṇam / nāpītarapadārthasaṃsargābhāvapramāviṣayatvābhāvo 'padapadārthe, kevalānvayinyaprasiddheḥ / etena yatrāsambandhagrāhakaṃ pramāṇaṃ nāsti tadyogyamiti nirastam / nāpi bodhanīyasaṃsargābhāvapramāvirahaḥ, pratiyogyaprasiddheḥ, bodhanīyasaṃsargasya prāgapratīteḥ yogyatā ca na svarūpasatyupayujyate ityuktam, ayogye tat sattvasyānirūpaṇācca / api ca svīyabādhakapramāvirahasyāyogye 'pi sattvāt bādhakapramāmātravirahasya yogye 'pi jñātumaśakyatvāt parapramāyā ayogyatvāt / na ca svarūpasannevāyaṃ hetuḥ, svīyabādhakapramāvirahadāśāyāṃ yogyatābhrameṇa śābdabhramānupapatteḥ, anvayaprayojakarūpavattvena bādhakapramāmātraviraho 'numeya iti cet / na / sekānānvitatoye dravadravyatve satyapi bādhakasattvena vyabhicārāt upajīvyatvena tasyaiva yogyatātvāpatteśca / na caivameveti vācyam / ākāṅkṣāsattyanvayaprayojakarūpavattve satyapyanāptavākye bādhakapramāyāmanvābodhāt, bādhakapramāviraho heturiti cettarhyāvaśyakatvāt saiva yogyatā /

(Bibl. Ind. 98, IV,1, p. 262)

yogyatāvādasiddhāntaḥ

ucyate bādhakapramāviraho yogyatā, sā cetarapadārthasaṃsarge 'parapadārthaniṣṭhātyantābhāvapratiyogitvapramāviśeṣyatvābhāvaḥ / prameyaṃ vācyamityatra prameyaniṣṭhātyantābhāvapratiyogitvapramāviśeṣyatvaṃ gotve prasiddhaṃ vācyatvasaṃsarge tadabhāvaḥ /

vastutastvitarapadārthasaṃsarge 'parapadārthaniṣṭhātyantābhāvapratiyog itāvacchedakadharmaśūnyatvaṃ yogyatā lāghavāt śakyajñānatvāñca /

(Bibl. Ind. 98, IV,1, p. 274)

na ca naraśiraḥśaucānumānabādhāt tadaśaucabodhakaśabdāt anvayābodha iti vācyam / upajīvyajātīyatvena śabdasya balavattvāt tenaiva tadanumānabādhāt / nanvākāṅkṣāsattimattvena śabdasya pramāṇatā na tu yogyatāpi tanniveśino bādhābhāvasya pramāmātrahetutvāditi cet / na / bādhe hi pramāṇadoṣo 'vaśyaṃ vaktavyaḥ, anyathā pramāṇaviṣaye bādhāsambhavāt yathānumāne bādhādupādhikalpanadvārā vyāptivighātaḥ, nirūpādhau bādhānavakāśāt /

seyaṃ na svarūpasato prayojikā śābdabhāsocchedaprasaṅgāt / tanniścayaśca na bhavatyupāyābhāvāt iti cet / na / saṃśaya-viparya-pramāsādhāraṇasya yogyatājñānamātrasya kāraṇatvāt / ayogyatājñānasya pratibandhakasya sarvatrābhāvāt kvacittanniścayo 'pi yogyatānupalabdhā yatheha ghaṭo nāstīti /

(Bibl. Ind. 98, IV,1, p. 286)

āsattivādaparvapakṣaḥ

āsattiścāvyavadhānenānvayapratiyogyupasthitiḥ, sā ca smṛtirnānubhavo 'tonānyonyāśrayaḥ / atha nānāviśeṣaṇaka-karma-karttṛ-karaṇādhikaraṇa-kriyādikramikapadajñānajanyakramikapadārthasmṛtīnāṃ na yaugapadyaṃ sambhavati āśutaravināśināṃ kramikāṇāṃ malakānupapatteriti kathaṃ tāvatpadārthānvayabodhaḥ viśeṣaṇajñānasādhyatvādviśiṣṭajñānasyeti cet, śrautrapratyekapadānubhavajanyasaṃskāramelakādekadaiva tāvatpadasmṛtiḥ tata ekadaiva tāvatpadārthasmṛtau satyāṃ vākyārthānubhavaḥ / na cānyaviṣayakasaṃskāreṇa nānyatra smaraṇamiti vācyam / vakyārthānupapattyā phalabalena saṃskārāṇāṃ parasparasahakāreṇa tatraikasmaraṇakalpanāt / pratyekavarṇasaṃskārāṇāmivānanyagatikatayā padasmaraṇe / atha ``yadyadākāṅkṣitaṃ yogyaṃ sannidhānaṃ prapadyate / tena tenānvitaḥ svārthaḥ padairevāvagamyate'' / na caivamanvayāntarābhidhānaṃ na syāt viramya vyāpārābhāvāditi vācyam / evamapi prathamamananvaye hetvanupanyāsāt uttarasya hīdaṃ sāmagrīvaikalyaṃ na pūrvasyeti cet, astu tāvadevaṃ tathāpi caramaṃ tāvatpadārthaghaṭitavākyārthānubhave uktaiva gatirananyagatikatvāt / atra vadanti, sannidhirna padajanyaivānyavabodhahetuḥ dvāramityādau adhyāhṛtenāpi pidhānādinā anvayabodhadarśanāt / na ca pidhehīti śabda evādhyāhriyate, anupayogāt / arthasyaivānvayapratiyogitvenopayogitvāt āvaśyakatvācca / arthāpatterupapādakaviṣayatvāt / na ca śabdamātramupapādakaṃ, api tu tadarthaḥ, avaśyakalpyārthasāhacaryeṇa daivavaśasampannaśabdasmṛteranyathāsiddheḥ, anyathā padabodhitasyaivārthasyānvayabodhakatvamiti niyamaśakikalpanāpatteḥ / svārthānvayaparatvācchabdānāṃ dvāramiti na pidhānānvayabodhakamiti tadanvayabodhārthamavaśyaṃ śabdakalpanamiti cet / na / lakṣaṇānāṃ vyabhicārāt tavāpyākṣiptena kartrānvayabodhācca / atha dvārapadasahabhāvamātraṃ pidhehiśabdasya kalpyate lāghavāt / na ca pidhānābhidhāyakānekaśabdopasthitau vinigamakavirahaḥ, saṃskāratāratamyāt padaviśeṣasmṛteriti cet / na / ākāṅkṣādimatpratiyogyanvitasvārthaparatvasya krṛptatvāt lāghavenārthādhyāhārāt / na ca śrutapadāni labdhaprayojanānīti kathamapyadhyāhṛte teṣāṃ tātparyamiti vācyam / śrutārthānvayānupapattyā adhyāhṛte

tātparyāt / kathaṃ tarhyedanaṃ pacatītyatra samabhivyāhṛtamātrānvayaḥ kalāyāderapi smṛtatvāt iti cet / na / tātparyaniyamādityavehi yatparaḥ śabdaḥ sa hi śabdārthaḥ, anyathā tavāpi daivavaśasmṛtakalāyapadopasthāpitenānvayabodhaḥ syāt ayaṃ devadatta odanamityādivākye kriyāpadādhyāhārabhāvena kartturanabhidhānāt tṛtīyā syāt iti cet / na / adhyāhṛtapacatipadenāpi kartturanabhidhānāt, karttusaṃkhyābhihiteti cet / na / devadattasya pāka ityatrāpi tṛtīyāpatteḥ, tātparyatastacca vyavastheti cet, tulyam / nanu dvāraṃ pidhehītyādau pidhānaśabdānubhave pidhānopasthāpakapadatvena janakatvamiti cet / na / anvayapratiyogyupasthāpakapadatvena janakatvāt na tu tadupasthāpakayāvatatpadatvena gauravāt / evaṃ pidhānānvayabodhe 'pi /

anyathā gauṇa-lākṣaṇikayoranvayabodho na syāt tayorananubhāvakatvāditi //

(Bibl. Ind. 98, IV,1, p. 311)

āsattivādasiddhāntaḥ

ucyate, kriyāpadopasthāpitā kriyā, kārakapadopasthāpitañca kārakaṃ parasparamākāṅkṣati na tūpasthitimātraṃ anyathā dvāraṃ karmatā pidhehi, dvāraṃ pidhānaṃ kṛtirityatrāpi kriyā-karmādhyāhāra ivānvayabodhaprasaṅgaḥ

kriyāyāḥ karmaṇaścopasthitestulyatvāt / evaṃ vidhapadopasthāpite parasparamākāṅkṣā nastīti cet, tarhyākāṅkṣāyāṃ padaviśeṣopasthāpitatvaṃ tantraṃ na tūpasthitimātraṃ, arthaviśeṣe 'sādhutvānnātrānvayabodha iti cet, na, pidhehīti padaṃ vinā dvāramityasyāpyasādhutvāt tadarthayoge sādhutvasya tulyatvāt sādhutvajñānasyānvayabodhe 'prayojakatvācca gauravādapabhraṃśādapyanvayabodhācca / na cātrāsaṃsargāgrahaḥ, bādhakābhāvāt /

tasmāt kriyā padasya kārakapadena kārakapadasya kriyāpadena sahānvayabodhakatvaṃ na tvekaṃ vinā tṛtīyānupapattiḥ, nahi kriyāpadārthayoge dvitīyā, ghaṭa ānayanaṃ kṛtirityatrāpi dvitīyāpatteḥ, tathā ca puṣpebhya ityatra spṛhayatipadādhyāhāraṃ vinā caturthyanupapattiḥ /
yadi spṛhayati padārthayoge caturtho tadā puṣpamicchatītyatrāpi syāt spṛhayatīcchatipadayorekārthatvāt /
atha sādhutvārtha dvāraṃ puṣpebhya ityatra pidhehi-spṛhayatipadādhyāhāro 'numanyate na tvanvayabodhārthaṃ tasyānvayapratiyogivijñānādevopapatteriti cet, tarhi kriyāpadayogaṃ vinā na kārakavibhakiḥ, kārakapadayogaṃ vinā na tadanvayayogyaṃ kriyāpadamiti kevalakārakapade kriyāpadādhyāhāraḥ, kevalakriyāyāñca kārakapadādhyāhāraḥ sādhutvārthamāvaśyaka iti tajjanyopasthitiranvayabodhaupayiko tasmāt kriyā-kārakapadopasthāpitayoreva kriyā-kārakayoḥ parasparamanvaya iti śabdādhyāhāra eva /
kartrākṣepe tu vakṣyāmaḥ //

(Bibl. Ind. 98, IV,1, p. 319)

tātparyavādaḥ

tātparyadhīnaṃ śabdapramāṇyaṃ tatra tatparatvaṃ na tatsādhyakatvaṃ padārtha-tatsaṃsargayoḥ śabdāsādhyatvāt / atha taṅgocarapravṛttinivṛttisādhyakatvaṃ tatparatvaṃ, tacca bhāvyārthasya sākṣāt bhūtārthasya tu praśaṃsā-nindāvākyasya praśastaninditārthapratipādanadvārā lākṣaṇikasya lakṣaṇīyaviṣayapravṛtti-nivṛttijanakatvaṃ tatparatvamiti cet, na, tatparatve tajjñānaṃ janayitvā tatra pravarttakatvaṃ tatpravarttakatvañca tatparatvamiti parasparāśrayāt / lākṣaṇikasyānanubhāvakatve 'pi lakṣaṇīyaparatvāt kāvyādeḥ svarūpākhyānamātraparatvenāpi paryavasānāñca / nanu tatbuddhijanakatvaṃ tatparatvaṃ praśaṃsā-nindāvākyamapi praśasta-ninditasvārthadhīhetutvena tatparameva, tacca jñānaṃ praśaste sarvaḥ pravartate ninditāñca nivartate iti svaviṣaye pravṛttinivṛttau janayatīti tatparamucyata iti cet / na / gauṇa-lākṣaṇikayoranubhāvakatvāt tadbuddhijanane tatparatvamityanyonyāśrayācca / tajjananayogyatvamiti cet, tarhyekatroccāraṇe nānārthe nānārthaparatvaṃ lakṣaṇāyāñca mukhyārthaparatvaṃ syāt yogyatāyāḥ sattvāt / nāpi tatpratipādyakatvaṃ, tātparyaṃ vinā na tathetyanyonyāśrayāt / praśaṃsā-nindāvākyasya pravṛttyādyapratipādakatvāt lākṣaṇikasyāpratipādakatvācca / atha gaṅgāpadaṃ svārthāvinābhāvi tīraṃ pratipādayattatparamiti cet / na / mañcāḥ krośantītyatra tena vināpi puruṣe tātparyāt gaṅgādipadaṃ matsyādiparaṃ mukhye tīraparañca syāt avinābhāvasya tādavasthyāt / mukhye bādhake satīti cet, tarhi mukhyārthaparataiva na syāt na syācca gaccha gacchasītyatra gamanābhāvaparatvaṃ / ucyate / tatprayojanakatvaṃ tatparatvaṃ tadarthaśca pratītiḥ pravṛtti-nivṛttī ca, prayojanatvañca na sādhyatvaṃanyonyāśrayāt / nāpi pratipādyecchāviṣayatvaṃ, yasya yadicchāviṣayaḥ taṃ pratitatparatvāpatteḥ / tadarthasāthyatvena icchāniyama iti cet / na / iha dhūma ityatra janya-jñāpyabhedena sādhyasya bahu vidhatayā vākyabhedaprasaṅgāt pumicchayā niyantumaśakyatvāt, kintu pratipādakecchāviṣayatvaṃ tatparatvaṃ, yaḥ śabdaḥ vaktā yadicchayā prayuktaḥ sa tatparaḥ, sā cecchā

pratipādyadhī-pravṛtti-nivṛttiviṣayeti tatparatvaṃ / nānārthāt śrliṣṭādanekapadārthānvitaikakriyāpadāt mukhyalākṣaṇikaparāccāvṛttyā krameṇānekapadārthajñānaṃ na tvekadaiva, sakṛduccaritasya sakṛdarthaparatvaniyamenaikatroccaraṇe anekārthaparatvābhāvāditi sakalatāntrikaikavākyatayā vadanti /

vayantu brūmaḥ / anākapadārthapratītīcchayā ekamuccāraṇaṃ bhavatyeva pumicchāyāniyantumaśakyatvāt / yadi ca taduccāraṇaṃ nānekārthaparaṃ tadāvṛttirapi na syāt tātparyanirvāhārthamātravṛttikalpanāt / anyathaikapare 'pi tadāpatteḥ / ata eva taduccāraṇasya ubhayaparatāyāṃ nāvṛttikalpaṇaṃ tasmāttulyavadanekārthopasthitau tātparyādijñāne yugapadanekānvayabodho bhavati sāmagrayāstulyatvāt prathamamekasyānvayabodho na tadanyasyeti niyantumaśakyatvacca / atha vivādadhyāsitamakṣapadoccāraṇaṃ ekapadaikaśaktiviṣayamekamevānubhāvati ekatroccāraṇe nānāśaktyā nānārthānanubhāvakaṃ nānārthatvāt ekaparanānārthapadavaditi cet / na / anekārthānubhavasāmargrīvasattvena bādhitatvāt sāmagrīrahasyopādhitvācca / ata evākṣamānayetyukte bhinnaprakaraṇādinā bhinne tātparyapramāyāṃ bhrame vā pratipādyayorekadaivāvṛttiṃ vinānekārthapratītirna tu tatraiko vilambate, evaṃ ghaṭaṃ paṭaṃ vā ānayetyatrānayanasyobhayaparatve ekadaivānvayabodho natvāvṛttiḥ vākyabhedastvarthabhedāt na jñānabhedāt / gaṅgāyāṃ jalaṃ ghoṣaśca prativasatītyatra gaṅgāpadasya yugapatpravāha-tīrayostātparyagrahe tayordvayorapyekadopesthitau jala-ghoṣayorekadaivānvayabodhaḥ / na ca yugapadvṛttidvayāpattiḥ, iṣṭatvāt, tātparyādvi vṛttiḥ, na tu vṛttyanurodhāt tātparyaṃ, gauṇalākṣaṇikayorucchedāpatteḥ tātparyanirvāharthaṃ vṛttitvena tayoḥ kalpanāt / mukhya-lākṣiṇikayorekaikamātraparatve tu yugapadvṛttidvayavirodhaḥ / anekānvayabodhaparatve vṛttidvayavirodhasya doṣatve paribhāṣāpatteḥ, yatra mukhyārthe śīghratvena prathamamanvayabodhaḥ anantaraṃ lākṣaṇikānvayabodhaḥ tatrāvṛttireva tasmāt yugapattātparyagrahe sati nāvṛttiḥ kintvanekārthaparatve satyeva yatra tātparyagrahakamādanvayabodhakramaḥ tatrāvṛttiḥ prathamoccāraṇasya paryavasitatvāditi / evañca loke kḷptatvāt vede 'podaṃ tātparyamiti tasya pauruṣeyatvam /

(Bibl. Ind. 98, IV,1, p. 340)

atra mīmāṃsakāḥ yathoccāraṇapūrvatvāt uccāraṇaṃ vede paratantraṃ tathā tātparyamapi tātparyapūrvakameveti paratantraṃ na tu kasyāpi prathamaṃ tātparyaṃ anāditvāt pūrvapūrvavākyārthajñānecchayoccāraṇamupajīvyāgrimasya tadicchayoccāraṇāt tadicchayā taduccāraṇameva hi tatparatvaṃ loka-vedasādhāraṇaṃ, sā cecchā svatantrā paratantrā veti na kaścidviśeṣaḥ, tadavadhāraṇāñcānādimīmāṃsāpariśodhitanyāyādveda ityubhayavādisiddhaṃ, atastātparyānurodhena vedasya na pauruṣeyatvam / nanvarthajñānaṃ vinoccaritavedāt kathamarthayoḥ vākyārthajñānaṃ vinā tadicchayoccāraṇābhāvāt, pratipuruṣamuccāraṇabhedāditi cet, tarhi paṭhyamānabhāratādapi tathābhūtādarthadhīrna syāt vyāsena yatpratītīcchayā uccāraṇaṃ kṛtaṃ tajjātīyatvāt arthajñānaṃ vināpi paṭhyamānabhāratārthadhīriti cet, tarhi vede 'pi tulya, tattātparyakajātīyatvasya niyāmakatvāt anyathā paṭhyamānavedāttavāpyarthadhīrna syāt īśvarāpraṇītatvāt / atha vedaḥ pauruṣeyaḥ vākyatvāt bhāratādivat iti cet, ko vedaḥ, anugatadharmābhāvena tasya śākhāsu nānārthatvāt, tathāhi na mukhyavedapaprayogaviṣayovedaḥ mukhyārthākathanāt / nāpi śākhāsamudāyaḥ, tasya vedanirūpyatvāt samudāyasyāpratipādakatvena vākyatvāsiddheśca / nāpi svargakāmādivākyaṃ, smṛti-bhāratāderapi tathātvāt /

(Bibl. Ind. 98, IV,1, p. 344)

nāpi sandigdhakartṛkavākyaṃ, vādinorniścayāt, / vādyanumānayostulyatvena madhyasthasya saṃśaya iti cet, tarhyanumānābhyāṃ tasya saṃśayomadhyasthasaṃśayapraśrnānantarañcānumānamityanyonyāśrayaḥ / nāpi vivādādhyāsitaṃ vākyaṃ, anugatadharmaṃ vinā vivādasyāpyabhāvāt bhāratādāvapi tatsamāvāñca / nāpi mahānajanānāṃ vedākārānugatavyavahārāt vedatvaṃ jātiḥ, devadattīyatvādyanumāpakaśabdavṛttijātibhiḥ saṅkaraprasaṅgāt / kiñca pauruṣeyatvaṃ na tadarthadhījanyatvaṃ taduccāraṇadhīprabhavatvaṃ vā, adhyāpaka-tadubhayadhījanyatvena siddhasādhanāt / nāpyuccāraṇasya sāditvaṃ, pratyuccāraṇasya sāditvāt / nāpi svatantrapuruṣapraṇītatvaṃ, paṭhyamānavedabhāratayostadabhāvāt / tajjātīyaḥ svatantrapuruṣapraṇīta iti cet, tarhi paṭhyamānabhārataṃ vyāsasya na mameti kathaṃ syāt, svātantryañca yadyuccāraṇavyaktau tadā mamāpyuccāraṇasamānye na vyāsasyāpi / kiñca svatantrapuruṣapraṇītajātīyatvaṃ yadi sādhyate tadādyabhārate smṛtau ca vākyatvamanaikāntikaṃ, na hi tajjātīyaṃ svatantrapuruṣapraṇītamiti sādhyamanirdhāritaviśeṣaṃ jīvī kvacidastīti vaditi cet /

(Bibl. Ind. 98, IV,1, p. 348)

na / paṭhyamānabhārate vyabhicārāt / athārthaṃ pratītya tadarthaparatayā pratisandhīyamānapadatvaṃ pauruṣeyatvaṃ tasya prathamamāvaśyakatvāt, ata evānuccārito 'pi sau mauniśrlokaḥ pauruṣeya iti cet / na / arthajñānavatādhyapakena siddhasādhanāt, anyathā paṭhyamānaveda-bhāratābhyāṃ vyabhicārāt / ata eva vedatvaṃ svatantrapuruṣapraṇītavṛtti vākyavṛttidharmatvāt bhāratatvavaditi nirastam / svatantrapraṇītatvaṃ hi vākyārthagocarayathārthajñānacikhyāpayiṣayoccaraṇaṃ tathā ca

tathāvidhādhyāpakena siddhasādhanam / etena vaktṛtvānuvaktṛtvayorbhedasya lokasiddhatvāt savaktṛkatvaṃ sādhyamiti nirastaṃ / nāpi sajātīyayoccāṇānapekṣoccāraṇaṃ pauruṣeyatvaṃ paṭhyamānavede bādhāt bhārate vyabhicārāt / ucyate, śabda-tadupajīvipramāṇātirikapramāṇajanyapramityaviṣayārthakatve sati śabdajanyavākyārthajñānajanyapramāṇaśabdatvaṃ vedatvam, īśvarīyapramāyāḥ ajanyatvāt, vedārthasyānumānādiviṣayatve 'pi anumānādervedopajīvakatvāt /

(Bibl. Ind. 98, IV,1, p. 364)

smṛtīnāṃ bhāratādibhāgasya ca vedasamānārthakatve 'pi śabdajanyadhījanyatvāt vedārthaṃ pratītya tat praṇayanāt / sajātīyoccāraṇanapekṣoccāritajātīyatvaṃ pauruṣeyatvaṃ, ādyabhārate 'pi tajjatīyatvānna vyabhicāraḥ / athavā vedatvaṃ sajītīyoccāṇānapekṣoccaritavṛtti pramāṇatāvacchedakavākyavṛttidharmatvāt smṛtitvavat / yadvā vedāḥ śabdājanyavākyārthagocarayathārthajñānajanyāḥ pramāṇaśabdatvāt bhāratavat / na ca paṭhyamāne vede bādhaḥ bhārate manvādismṛtau ca vyabhicāraḥ teṣāṃ dvikartṛkatvāt tādṛśajñānajanyajātīyatvaṃ vā sādhyaṃ, tavāpyetadabhāvādeva vede 'pauruṣeyatvavyavahāraḥ / nanvaprayojakamidaṃ vākyārthagocarayathārthajñānapūrvakatvameva śabdapramāṇye tantraṃ na tu tādṛśajñānasya śabdājanyatvamapi gauravāt , anyathā vede 'pi tava dvikartṛkatvena pramāṇyaṃ syāt loke tathā darśanāt, evañca anādimīmāṃsāsiddhanyāyenāvagatatātparyāt vedārthaṃ pratītya pūrvapūrvādhyapakena uccaritādvedaduttarottarasyāpyadhyayanatadarthapratītirityanāditaivātaḥ kiṃ svatantrapuruṣeṇa tatprayojanasya paratantrādeva siddheḥ / kiñca pūrvakalo na vedaśūnya ityuddeśyapratīterasiddheḥ nāṃśataḥ siddhasādhanaṃ, tathā pūrvakālīnaṃ vedādhyayanaṃ gurvadhyayanapūrvakaṃ adhyayanatvāt idānīntanādhyāyanavat / na ca lipyanumitavedādhyayanena vyabhicāraḥ, liperadhyayanapūrvakatvāt / na caivaṃ bhāratādhyayanamapi tathā syāt, tasya bhāratādāveva vyāsādikartṛkatvena kathanāditi / ucyate / vedaprāmāṇyādhīnaṃ tatprāmāṇyamityatmāśrayaḥ /

(Bibl. Ind. 98, IV,1, p. 369)

na ca pūrvavedaprāmāṇyādhīnamuttaravedapramāṇyamiti vyaktibhedamādāya nātmāśraya iti vācyam / evaṃ tatpūrvasyāpi tatpūrvaprāmāṇyāt prāmāṇyamityanavasthānāt / anāditvādayamadoṣa iti cet / na / mūlabhūtapramāṇāntarābhāvāt andhaparamparāpātāt / svataḥ pramāṇaṃ veda eva sarvatra vede mūlamiti cet / na / sarveṣāmeva paravedāpekṣatvena svataḥ pramāṇatvābhāvāt / ata evācārāt smṛtiḥ smṛterācāra ityatra viśvāsavījaparānapekṣamūlabhūtapramāṇābhāvādandhaparamparābhayena tatra vedamūlakatvakalpanā / anādimahājanaparigrahādanādivedapravāhaprāmāṇyāvadhāraṇe 'pi tannirvāhaketarānapekṣamūlabhūtapramāṇābhāvenānāśvāsa eva anyathā smṛtyācārayorapyevaṃ pramāṇaṇyāvadhāraṇe pramāṇamūlakatvakalpanā na syāt / tasmādāśvāsavījaparānapekṣeśvarapratyakṣamūlakatvādeva vedasya prāmāṇyaṃ mahājanaprarigrahādavadharyate / etenānumānamapi nirastam / mūlabhūtapratyakṣaṃ vinā vedaprāmāṇyānupapattyā sādhyābhāvasiddhau bādhāt /

(Bibl. Ind. 98, IV,1, p. 371)

nanu vedo na pauruṣeyaḥ asmaryamāṇakartṛkatvāditi bādhakamastviti cet / na / kapila-kaṇāda-gautamaistacchiṣyaiścādyaparyantaṃ vede sakartṛkatvasmaraṇasya pratīyamānatvāt / na ca mūlabhūtānubhavābhāvāt smaraṇānupapattiḥ, pauruṣeyatvānumānādevānubhavāt / asmaraṇameva tatra bādhakamiti cet / na / evaṃ satyasmaraṇānanubhavayoranyonyāśrayāt /

(Bibl. Ind. 98, IV,1, p. 372)

agre tadarthasmaraṇābhāve 'pi pramāṇasyānubhāvakam / ''tasmāttapastepānāccatvāro vedā ajāyanta ṛcaḥ sāmāni jajñire'' iti kartṛśravaṇāt ``pratimanvantarañcaiṣā śrutiranyā vidhīyate'' ityādikartṛsmaraṇācca / pauruṣeyatve bādhakaṃ vinā arthavādamātratvasya vaktṛmaśakyatvāt / ''svayambhūreṣa bhagavān vedo gītastvayā purā / śivādyā ṛṣiparyantāḥ smarttāro 'sya na kārakāḥ'' iti mahābhāgavatapurāṇīyavākyasya śrutivirodhenānyacca tātparyāt / na ca kāryaparameva pramāṇaṃ, kartṛsmaraṇasya sarvatrāvidhyarthatvāt sakartṛkatvārthavādasya svarga-narakārthavādasyeva ``īśvaramupāsīta'' iti vidhiśeṣatvācca / sādhayiṣyate siddhārthasya prāmāṇyam / na caivamānando 'pīśvare syāditi vācyam / tatra mānāntaravirodhāt / puruṣasya bhrama-pramādādibhūyiṣṭhatvena vede nāśvāsa iti cet / na / dharmigrāhakamānena nityasarvajñatvena siddhe tatra doṣābhāvāditi /

(Bibl. Ind. 98, IV,1, p. 375)

śabdanityatāvādapūrvapakṣaḥ

nanu tathāpyaprayojakaṃ pauruṣeyatvānumānaṃ nityanirdeṣatvenaiva tatprāmāṇyopapatteriti cet / na / varṇānāṃ anityatvena tatsamūhasya sutarāmanityatvāt / na ca tadasiddhaṃ, tathāhi varṇātmakaḥ śabdo 'nityaḥ samavetatve satyutpattimattvāt ghaṭavat / na ca hetvasiddhiḥ, utpanno gakāraḥ haṭṭāyāmutpadyamāno 'sti kolāhala iti pratyayāt / na ca vyañjakābhāvāt prāganupalabdhasyopalabdhimātraṃ tasya, utpanno gakāra iti pratyayāt / na cāyamaupādhikaḥ, anyotpattāvagṛhyamāṇāyāmapi tadanubhavāt / na ca smaryamāṇāropaḥ, bādhakābhāvāt / anyathā ghaṭotpattirapi na siddhyet /

yattu śrotrānuvidhānāt padaṃ śṛṇomītyabādhitānuvyavasāyāt śrotrādanyena grahītumaśakyatvāñca śrotragrāhyaivānupūrvī sā ca dhamamānakālīnaprāgabhāvapratiyogitvaṃ ṭasyeti prāgabhāvapratiyogitvamutpattimattvaṃ varṇasya pratyakṣamiti, tanna, ghajñānānantarajñānaviṣayatva ṭasyānantaryaṃ tayorānupūrvī sā ca manasaiva gṛhyate ghaṭapaṭajñānayoriva / tadupanītā ca śrotraviṣayaḥ / nanu sa evāyaṃ gakāra iti pratyabhijñābādhitamidamityekaikā eva gakārādivyaktayaḥ / yadyapi pratyabhijñāyāṃ nityatvaṃ na viṣayastathāpi nāśakatvābhimataśabdāntarādīnāṃ antarāsambhave 'pi tāvat kālīnatāṃ gakārasya gṛhṇātīti ``tāvatkālaṃ sthirañcainaṃ kaḥ paścānnāśayiṣyatīti parābhimatāśuvināśitvatirekānnityatāyāmeva paryavasyati / na ca dharmiṇo gakārasya bhede 'pi ekajātīyatvena pratyabhijñā, tathā sati tajjātīyopamitiḥ syānna tu sa evāyamiti / atha tāratva-mandatva-viruddhadharmādhyastaviṣayatvena sā na pramāṇam / na ca tāratvādīnāṃ svābhāvikatvaṃ viruddhatvañcāsiddhaṃ, mandastāro gakārastārānmando 'nya ityananyathāsiddhapratyakṣāt tatsiddheḥ / na hyapāṃ śaitya-dravatve svābhāvike ityatra pratyakṣādanyat pramāṇam / tat kiṃ yo yadgatatvena bhāsate sa taddharma eva tathā sati raktaḥ paṭaḥ lohitaḥ sphaṭikaḥ ityādāvapi tathā syādaviśeṣāt, na, raktatvādīnāmanyadharmatvasthitau sphaṭikādīnāñca tadviruddhadharmatve sthite japākusumāderanvaya - vyatirekānuvidhānād bādhena tatra bhrāntatvāt / na ceha tāratvāderanyadharmatvenopasthitiḥ / nāpi gakārādīnāṃ tadviruddhadharmavattvam, nāpyanyasya tāratvādidharmaṇo 'nuvidhānam / na cāvaśyaṃ svīkṛtavāyoreva dharmāstāratvādayogakārādigatatvena bhāsante iti vācyam / sparśāgrahe tvaco vyāpārābhāvena tvacā tadagrahāt / na ca śravasā tadgahaḥ, avāyavīyatvena vāyumātradharmāgrāhakatvāccakṣurvat / tāratvādayo vā na vāyudharmāḥ śravaṇatvāt kādivāt, vāyurvā na śravaṇamātragrāhyadharmomūrttatvāt paṭavat, ata eva na tāratvādayo vāyudharmadhvanidharmāḥ vāyudharmasya dhvaneragrahāt / na ca dhvanirūpaḥ śabdo nabhovṛttireva tathā sati taddharmatāratvādigrahaḥ śravaseti vācyam / tāro 'yaṃ gakāra ityatra dhyanīnāmasphuraṇaṃ, tatkāraṇābhāvācca / na ca vyaktyā vinā jātisphuraṇaṃ, tasyā vyaktisamānasaṃvit saṃvedyatvāt / na ca smaryamāṇatāratvādyāropaḥ, bādhakābhāvāt prathamatastāratvādyagrahaprasaṅgācceti / maivaṃ / tāratvādayo na gakārādijātayaḥ gatvādinā saṅkaraprasaṅgāt / na ca nānaiva tāratvaṃ, tārākarānugatapratyayābhāvaprasaṅgāt / na ca sajātīyasākṣātkārapratibandhakatāvacchedakaśabdavṛttijātitvena nānātaratveṣṭhanugamaḥ, tadapratisandhāne 'pi tāratvānugatapratyayāt / tāratva-mandatve ca na śabdavṛttijātī sapratiyogikatvāt / nāpi tāratva-mandatvayorvirodhaḥ, ya eva gakārastāra āsīt sa evedānīṃ manda iti samayabhedena vaktṛbhedena ca tayorekatvapratīteḥ / tāro 'yaṃ na tāratarastārānmando 'nya iti bhedapratītirastīti cet na, dharmiṇo 'bhede bhāsamāne viśiṣṭadharmibhedapratīterdharmabhedaviṣayatvāt / ekatra ghaṭe lohito 'yaṃ na śyāmaidānīmiti pratītivat / na ca tīvreṇa gakāreṇa mandagakārābhibhāvāt tayorbhedaḥ na hi tadeva tadabhibhāvakaṃ,tasyaiva tenaiva tadaiva grahaṇāgrahaṇayorvirodhāt iti vācyam / tāratvavyañjakavāyorbalavattvena mandatvavyañjakavāyvabhibhāvāt mandatvasyāgrahaṇāt / santu vā tāra-mandarūpādayobhinnā eva gakārāstatpratyayabhijñāne bādhakābhāvāt / tasmāt vāyudharmā eva tāratvādayaḥ śabdagatatvena bhāsante darpaṇadharmā iva sukhādau tadgrahaṇañca sparśapuraskāreṇa karṇaśaṣkulītvagindriyeṇa tāra-mandajanakavāyūnaṃ tvayāpyutkarṣāpakarṣasyodbhūtasparśasya ca svīkārāt śrotreṇaiva vā / cakṣurāderyanna vāyudharmagrahastatrāyogyatvamupādhiḥ, anyathā śrotreṇa svaguṇo na gṛhyeta indriye tathā darśanāt, cakṣurvā na pārthivarūpagrāhakaṃ apārthivendriyatvāt rasanavat ityadyapi syāt / atha yogyo yogyena gṛhyate svaguṇaḥ paraguraṇo vā, yogyatā ca phalabalena kalpate, tarhi śrotrasyāpi vāyudharmagrahe tulyam / na ca tāro gakāra ityatra vāyorapratītiḥ, vāyutvenāpratītāvapi tāratvādinaiva tatpratīteḥ, yathā agnitvenapratītāvapi ayogolake lohita iti pratītiḥ / nanu vāyu-śabdayostvacā śrotreṇa vā grahe kena tāro 'yaṃ gakāraityāropa iti cet, na, ubhayendriyagrāhyayorasaṃsargāgrahāt saṃsargavyavahāraḥ / astu vā tvagindriyopanītasya śrotreṇāropaḥ śrotreṇaiva vā tāratvagraho 'pītyuktaṃ, utpattimattvañcāsiddhaṃ tatpratīteḥ śrutapūrvo 'yaṃ gakāra iti pratyabhijñānabādhitatvāt / nanu pratyabhijñaiva tayā bādhitā gatvajātyaupadhiko 'bhedapratyayo gakāre sambhavatītyuktamiti cet, na, gatvajāterasiddheḥ bhede bhāsamāne hyabhedapratītirjātimālambate / na ca gakārabhedapratītirasti, tāratva-mandatve api na bhedahetū ya eva tāraḥ sa evedānīṃ manda iti pratyabhijñānāt, gakārānityatve 'pi tathā sambhavatīti cet, tarhi nityatve 'pi karṇaśaṣkulītvagindriyopanītavāyudharmotpatterupādhitvaṃ sambhavati / na ca vāyorapratītiḥ, utpannatvenaiva tatpratīteḥ lohitatveneva japākusumasya sphaṭike /

51

astu vā prāganulabhyamānatve sati upalabhyamānatvena utpannasya sādṛśyena smṛtotpattimattvāropaḥ / na caivaṃ ghaṭādāvapi notpatteḥ siddhyediti vācyam / kulālavyāpārānantaramanubhūyamānadhaṭasya tadvyāpārāt prāganubhūyamānena ghaṭena nābhedobhāsate kintu bheda eveti tatra prāgasattve sattvaṃ sidhyati, gakāre tūtpattipratītyanantaraṃ kaṇṭhatālvādivyāpārāt pūrvamanubhūyamānagakāreṇābhedapratyayāt pūrvamanubhūyagakāreṇābhedapratyayāt dīpavat sa vyañjaka eva / atha śabda utpadyate utkarṣavattve sati apakarṣavattvāt mādhuryavat ata evānityatvamiti cet / na / tāratva-mandatvayorutkarṣāpakarṣayorgakāre pūrvanyāyenāsiddheḥ siddhau vā jātisaṅkarabhayenotkarṣāpakarṣayorjātyoḥ rasatva-śabdatvavyāpyayornānātvena rasaśabdasādhāraṇyābhāvāt / ata eva sajātīyasākṣātkārapratibandhakatāvacchedakasāmānyamutkarṣaḥ tatpratibadhyasākṣātkāraviṣayatāvacchedakasāmānyamapakarṣa iti sādhāraṇo heturapāstaḥ / tāratvādergakārajātitvāsiddheḥ / sādhanāvacchinnasādhyavyāpakapūrttaguṇatatvasyāśrautratvasya copādhitvāt aprayojakatvācca / na hi kāraṇādhīna eva utkarṣo 'pakarṣaśca, paramamahati paramāṇau ca parimāṇe pratyekaṃ sattvāt / na cobhayasyaikatra sattvaṃ kāraṇaprayojyaṃ, ekaikavaddvayorapi pratyekamekatvāt / syādetat / śrotravyāpārānantaramidānīṃ śrutapūrvo gakāro nāsti vinaṣṭaḥ kolāhala iti pratīteḥ pratyakṣameva śabdānityatvaṃ vināśibhāvatvenotpattimattvānumānadvā, pratyakṣrapratiyogikābhāvatvena hi pratyakṣatvaṃ dhvaṃsasya ghaṭadhvaṃsavat na tu vināśagrahe pratiyogisamavāyipratyakṣatvaṃ tantraṃ dharmābhāvasya pratyakṣatvāpatteḥ / tadindriyāgrāhye 'pi pratiyogisamavāyini gandha-rasābhāvayograhaṇācca / nobhayaṃ gauravāt smṛtaghaṭasaṃyogadhvaṃsapratyakṣatvāpātācca / na ca pratiyogiyogyatvasya tantratve vāyusparśadhvaṃso 'pi pratyakṣaḥ syāt iti vācyam / āśrayanāśajanyasya tasya grāhakendriyasannikarṣābhāvāt / kiñca yasya sattvaṃ yatrānupalabdhārthaḥ / ata eva pṛthivītvābhāvo jalīyaparamāṇau na pratyakṣaḥ pratyakṣaśca vāyau rūpābhāvaḥ / asti ca tathā śabde tasya sattve samavadhāne ca pratītiprasaṅgāt / niradhikaraṇābhāvapratītirnāstīti cet, na, ihedānīṃ śabdo nāstīti pratīteḥ / tasmāt yatrādhikaraṇe deśe samaye vā pratiyogyatra vartate tatra tadabhāvo nirūpyate / ata eva sadbhyāmabhāvo nirūpyate ityuktaṃ, śabdābhāvasya ca svata evendriyasannikṛṣṭatvāt nāśraye sannikarṣāpekṣā / indriyaviśeṣaṇatayā nābhāvagrahaṇamiti cet / na / ayogyatvasyāpadhitvāt / anyathā guṇasya saṃyuktasamavāyena grahaṇadarśanāt na samavāyena śabdagrahaḥ syāditi / maivaṃ / sata eva hi śabdasya vyañjakavirahādanupalabdhimātraṃ na tu dhvaṃsaḥ, tattadvayāpetarasakalatadupalambhakasamavadhāne tadanupalabdhirūpayogyānupalabdherabhāvāt / pratiyogyupalambhakavyañjakavāyusparśadhvaṃsopādhikaiva / vāyurnotpādakaḥ kintu vyañjakaḥ ityatra kiṃ vinigamakamiti cet / na / idānīṃ śrutapūrvo gakāro nāsti vinaṣṭaḥ kolāhalaiti pratītyanantaraṃ punaḥ śravaṇe śrutapūrvo 'yaṃ gakāraḥ punaḥ sa evāyaṃ kolāhala iti pratyabhijñānameva, ghaṭadhvaṃsapratītyanantarañca sa evāyaṃ ghaṭa iti na pratyabhijñānamiti tatra vinaṣṭapratītyādhvaṃsa eva sidhyati / ata eva tāratva-tārataratva-mandatva-mandataratvapratītīnāṃ bhramatvakalpanamityapāstam / etāsu satīṣpyabhedapratyabhijñānāt / syādetat / śabdaḥ prayatnasādhyaḥ tadanabhivyañjakatvaṃ hi indriyasambandhapratibandhakāpanāyakatvādindriyasannidhāpakatvādvā kuḍyotsāraṇeneva paṭādīnāṃ, tadubhayamapi śabde na sambhavati nityasamavetatvenāvaraṇāpanayana-sannidhānapanayorabhāvāt / nāpi śrotrasaṃskārāt, indriyasaṃskārasya unmīlanālokādeḥ sakṛdindrayasambandhayogyasarvārthopalabdhyanukūlasaṃskārajanakatvaṃ dṛṣṭaṃ tadvadvāyurapi sakṛdeva sarvaśabdopalabdhyanukūlalaṃ śrotre saṃskāramādadhyāt, tathāca sarvaśabdopalabdhiḥ syāt / taduktaṃ ``sakṛcca saṃskṛtaṃ śrotraṃ sarvaśabdān prakāśyet / ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na budhyate'' / athānvaya - vyatirekābhyāṃ kārye pratiniyatajanakajanyatvavacchabde 'pi pratiniyatavyañjakavyaṅyāḥ ekāvacchedena samānadeśatve sati samānendriyagrāhyatvāt ghaṭaikatvaparimāṇavat / na cāvayavasaṃyoga-bahutvavyañajakāvyaṅyenāvayavinotpalatvavyañjakadīpāvyaṅyena tannīlimnā ghaṭavṛttipṛthaktvavyañjakāvyaṅyenaikatvena vā vyabhicāraḥ / avayavasaṃyogāvayavinornīlatvotpalatvayoścāvyāpyavyāpyavṛttinorutpalatvasya cādhikavṛttitvenaikāvacchedena vṛttyabhāvāt / bahutva-pṛthaktvavyañjakavyaṅyatvaṃ, ata eva nīlā balāketyatra

rūpa-parimāṇayorarddhanikhātavaṃśasaṅkhyā-parimāṇayorvā na vyabhicāra iti / maivaṃ / varṇāḥ pratiniyatavyañjakavyaṅyāḥ āśrayeṇa saha samānendriyāgrāhyatvāt gandhavat ityāpātataḥ satpratipakṣatvāt /

(Bibl. Ind. 98, IV,1, p. 423)

vastutastu ananyathāsiddhapratyabhijñānabalenanābhedasiddhau pratiniyatavyañjakavyaṅyatvasādhakasyai balavattvaṃ, śabdasya śabdajanakatvañca śabdanāśakatvaṃ vīcītaraṅganyāyenotpattikalpanañca kalpanameva śabdasya śabde 'janakatvādanāśakatvāñca antyādyaśabdavat / etena sāmānyavattve satyasmadādivahirindriyajapratyakṣatvāt ityapāstaṃ, pratyabhijñānabādhāt śabdatva-gatvāderasiddheśca, tasmācchabdo nityaḥ vyomaikaguṇatvāt tatparimāṇavat, śrotragrāhyatvāt śabdatvavat, viśeṣaguṇāntarāsamānādhikaraṇaikavṛttiguṇatvāt samayaparimāṇavat, pṛthivītaranityabhūtaviśeṣaguṇatvāt apākajatve sati nityaikasamavetatvāt jalaparamāṇurūpavat, avyāsajyavṛttitve sati anātmavibhuguṇatvāt kālaparimāṇavat, vipakṣe bādhakañca pratyabhijñānameveti /

(Bibl. Ind. 98, IV,1, p. 434)

śabdānityatāvādasiddhāntaḥ

atrocyate / gakārādivyaktayonaikaikāḥ,asti ca śuka-sārikā-manuṣyaprabhaveṣu strī-puṃsatadviśeṣaprabhaveṣu ca gakārādiṣu sphuṭataravailakṣaṇyāt svarūpatobhedaprathā ikṣukṣīrādimādhuryavat / na ceyamaupādhiko bhedapratītiḥ, na hi viditakuṅkumasya kuṅkumāruṇā taruṇīti vat strī-puṃsaprabhavatvamānubhavikamupādhiḥ, indriyāsannikarṣeṇa strī-puṃsādibhedamaviduṣo 'pi śabdabhedapratyayāt, yato 'numāpayanti śukaśabdo 'yaṃ strīśabdo 'yamityādi anyathānyonyāśrayāt, tatprabhavatve jñāte bhedapratyayastasmācca tadanumānamiti / na ca kṛpāṇānvaya-vyatirekānuvidhānāt kṛpāṇe mukhadīrghatvavat aupapattikamaupādhikatvaṃ, anyānuvidhānābhāvāt / atha vyañjakāvāyoreva vailakṣaṇyaṃ śukādigakāragatatvena bhāsate vāyorupalabdhistenaiva rūpeṇeti cet / na / gakāragatatve bādhakābhāvāt / na cābhedapratyabhijñānaṃ bādhakaṃ, na hi ya eva śukaśabdaḥ sa eva strīśabda iti pratyabhijñānaṃ, anyathā teṣu bhedajñānābhāvena vaktṛviśeṣānumānaṃ na syāt / na cābhivyañjakavāyoreva vailakṣaṇyaṃ śukādyanumāpakaṃ, tasya gakārāvṛttitvāt tatra cārope anumiterbhrāntatvāpātāt / tasmāt yathā kṛṣṇā gauḥ śuklā gauriti bhede bhāsamāne gakārānugatapratītirgotvamālambate tathā śukādigakāreṣu bhede bhāsamāne 'yaṃ gakāro 'yamapi gakāra iti buddhirgatvamālambate iti pratyabhijñā ca bhedaprathā copapadyate / kiñca gatvādikaṃ yadi na jātistadā kolāhalapratyayo na syāt tathā hi nagarādau bahubhirvarṇānāmekadoccāraṇe dūrasthenānabhivyaktagakārādivarṇavibhāgaṃ kolāhalamātraṃ śrūyate / na ca tatra varṇānyasya dhvanirūpasya śabdasya śrutiḥ sambhavati, tadabhivyañjakabherītāḍanāderabhāvāt / na ca varṇābhivyañjakā eva dhvanivyañjakāḥ, sannidhāne 'pi śrūyamāṇe varṇe tacchravaṇaprasaṅgāt / na ca varṇābhivyañjakavāyubhireva dūre dhvanimātramabhivyajyate, kavyañjakasya gavyañjana iva varṇavyañjakasya dhvanivyañjane 'sāmarthyāt tatsamarthaśaṅkhāderabhāvācca / na ca tatra śabdatvamevapratīyate na śabdaḥ, vyaktyagrahe jātyagrahāt / na cābhivyañjako vāyureva kolāhalatvena pratīyate, śabdatvena pratyayāt sannidhāvapi tathā pratyayaprasaṅgācca / gakārādigrahe 'pi teṣāṃ parasparabhedāgrahāt kolāhaladhīriti cet, na, teṣu vaidharmyābhāvāt tadabhāve 'nyonyābhāvasyābhāvāt svarūpagrahaṇāt samīpe bahugakāreṣu bhedābhāvena tadagrahe kolāhaladhīprasaṅgācca / anekavarṇoccāraṇasya taddhetutve dūre 'pi tadapratyayāpatteḥ / tasmādavaśyaṃ gatvādijātirūpeyā yadagrahe gakārādigrahe 'pi kolāhalabuddhivyapadeśau / asti ca śabdasya ko 'pi ca jātiviśeṣaḥ śrotragrāhyaḥ yasmāt prācyādidigdeśaviśiṣṭaśaṅkhaprabhavatvamanumīyate, avyapadeśasyatve 'pi ikṣukṣīrādimādhuryāvāntaravattatsattvāt / anyathā digdaśaviśiṣṭaśaṅkhādīnāṃ grahe śrotraśyāsāmarthyāt tatpratītirna syādeva / tathāpi gatvādinā parāparabhāvānupapattyā śukādigakārādiṣu na jātiviśeṣā iti cet, śukakārādiṣu katvādivyāpyā nānājātirbhinnā tayā pratyekaṃ śukakārādiṣu ekā jātirasti śukaprabhavatvādyanumāpikā tadvyavahārakārikā vā, gatvādinā saṅkaraprasaṅgāt, gatvantu na nānā ananugatatvena tato 'nugatavyavahārānupapatteḥ / ata eva tāratvamapi gatvādivyāpyaṃ nānā na tu gatvaṃ, tanniścaye 'pi gatvasandehaśca vyāpyatāvacchedakatvenānugatena nānātāratveṣṭhanugatavyavahārasambhavāt, tadajñāne vyavahārāsiddheḥ / tāratva-mandatve na jātī sapratiyogikatvāt iti cet, na tāratva,tārataratvādayautkarṣādirūpā jātiviśeṣā eva te cāśraye gṛhyamāṇa eva gṛhyante na tūtkarṣāvadhyapekṣāḥ yathā madhurataratvādaya utkarṣavyavahāraṃ itarasāpekṣāḥ kurvanti tathā mandādyapekṣayā tāratvādivyavahāraṃ, utkarṣastu jātirūpādanyo 'sambhāvita eva gakāre tu naivaṃ, ananyathāsiddhabhedapratyayabalena vaktṛviśeṣānumānabalena ca tatsiddhergatva-katvavyāpyatannānātvasvīkārāt /

tavāpi vāyuvṛttitve śukādikakāra-gakārādivyañjakavāyūnāṃ vijātīyatvaṃ vācyaṃ tathā ca kakāravyañjakavāyutvavyāpyaṃ yadi śukavarṇābhivyañjakavāyutvaṃ tadā śukagakāravyañjakavāyau na syāt,atha vyāpakaṃ tadā sarva eva kavyañjakavāyavaḥ śukavarṇābhivyañjakavāyavaḥ syustasmādvāyuvṛttitve 'pi tāsāṃ nānātvamāvaśyakaṃ / athāstu strī-puṃsādigakārabhedastathāpi yāvadvaktṛbhedamanantā eva nityā varṇāḥ pratyabhijñānāditi cet, atyutpāda-vināśapratītau satyāmapi sa evāyaṃ gakāra iti pratyabhijñā, asti hi tadanantaramapyutpāda-vināśaprathā / na cotpādapratītyabhedapratyabhijñayoranyatarasya parasparaṃ vihāyānyadbādhakamasti, na vānayoḥ parasparaṃ bādhya-bādhakabhāve vinigamakaṃ yenaikabhrāntatvenāvirodhaḥ syāt / kathaṃ vā bhedābhedajñānayoranyatrāvadhāritaṃ parasparapratibandhakatvaṃ paribhūya prathamaṃ tayorekasattve 'pyaparotpattiprasaṅga iti saṅkaṭapraviṣṭatvena pratyabhijñānaṃ śabdanityatve pramāṇayituṃ na śakyate / nanvevamutpatti / nanvevamutpattimattvādināpyanityatvasiddhiḥ kathaṃ, itthaṃ, utpādādibuddhi-pratyabhijñayorapyavaśyaṃ viṣayabhedaḥ, ekaviṣayatve virodhenaikānantaramaparānutpattiprasaṅgāt / evañca bhede bhāsamāne pratyabhijñāyāḥ sajātītvaṃ viṣayo na vyaktyabhedaḥ / na caivaṃ tajjātīyo 'miti syāt na tu so 'yamiti vācyam / tajjātīyatvapratīterapi so 'yamityākāradarśanāt yathā saiveyaṃ gāthā tadevedamauṣadhaṃ bahubhiḥ kṛtaṃ mayāpi pratyahaṃ kriyamāṇamastītyādau / na hi tāvadvarṇamātramānupūrvī, jarā-rāja-nadī-dīnādiṣu tannānātvāt, kintu taduccāraṇānantaramuccāraṇaṃ tajjñānānantaraṃ jñānaṃ vā tacca nāneti tadvatī gāthāpi nānaiva / nacābhede bhāsamāne utpādādibuddhirevānyasyotpādādikamavagāhate, gākāragatatvapratīterbhrāntatva prasaṅgāt / na ceṣṭāpattiḥ, abhede bhāsamāne tadviruddhadharmavattvabhramānudayāt vinigamakābhāvenobhayasyāpi yathārthatvāñca, kutastarhi

tasyā abhedo viṣayaḥ, yatra prathamaṃ na bhedaprathā ata eva bhedasattve tadajñānāt kvacit sā bhrāntā, tasmād yatra bhedapratītistaditarabādhakābādhyā tatra pratyabhijñaiva na bhavati bhavantī vā tajjātīyatvamālambate, na tu bhrāntā, viśeṣadarśane bhramānudayāt / api ca yathā śaṅkhādidhvanīnāṃ utpatti-vināśapratyayāt tāratvādiviruddhadharmasaṃsargāccānityatve saiveyaṅgurjarītyādipratyabhijñā tajjatīyatvaviṣayā tathā varṇapratyabhimāpi / anyathā dhvanayo 'pi nityāḥ syuḥ utpatti-vināśa-tāratvādipratītīnāṃ pratyabhijñānabalenaupādhikatvāt / na ca varṇeṣu tāratvenaiva bhāsamānā dhvanayaupādhayaḥ sambhanti, na tu dhvaniṣu varṇāstajjanakakaṇṭhatālvādyabhighātābhāvāditi vācyam / varṇoccāraṇadaśāyāmapi gurjarīkādijanakānāmabhāvāt / tasmāt utpatti-vināśa-tāratvādipratyayasya pratyabhijñānasya ca tulyatve dvayorapi nityatvamanityatvaṃ vā / na cobhayorapi nityatvameva, uktanyāyena pratyabhijñāyāstajjātītvaviṣayatvāt / kiñca yadi vyaṅyaḥ śabdaḥ syāt tadā bāhyālokābhāve ghaṭasyeva vyañjakābhāve śabdasyānupalambhāt tatsaṃśayaḥ syāt, na tvihedānīṃ śabdo nāstīti niścayaḥ tasmādvarṇo na nityo 'nityo vā sattve satyutpattimattvāt, asmadādibahirindriya-grāhyatve sati jātimattvāt, asmadādipratyakṣaguṇatvādvā, ātmaikatvapratyakṣapakṣe pratyakṣaviśeṣaguṇatvāt, vyāpakasamavetapratyakṣaviśeṣaguṇatvāt, anātmapratyakṣaguṇatvāt, avyāpyavṛttitvāt, īśvarajñānañca na tathā, tatprayokakāraṇābhāvāt, bahirindriyavyavasthāhetuguṇatvāt, bhūtapratyakṣaguṇatvāt, utkarṣāpakarṣarpaśabdapravṛttinimittajātimattvādvetyādi, rasatvādivyāpyajāternānātve 'pi tādṛśapravṛttinimittatvasya sādhāraṇyāt / na cātra sādhanāvacchinnasya pakṣadharmāvavicchannasya vā sādhyasya vyāpakaḥ sparśavatsamavetatvaṃ upādhiḥ, sarvatra varṇātmakaśabdapakṣīkaraṇe vyomaguṇeṣṭhanityeṣu dhvaniṣu sādhyāvyāpakatvāt sparśavat padasya pakṣamātravyāvartakatvena pakṣetaratvācceti / yadā ca varṇā eva na nityāstadā kaiva kathā puruṣavivakṣādhīnānupūrvyādiviśiṣṭavarṇasamuharūpāṇāṃ padānāṃ, kutastarāñca tatsamūharūpasya vākyasya kutastamāñca tatsamūhasya vedasyeti /

(Bibl. Ind. 98, IV,1, p. 465)

ucchanna-pracchannavādaḥ

tathāpi paratantrapuraṣaparamparādhīnatayā pravāhāvicchedameva nityatvaṃ brūmaḥ iti cet, na, smṛtyācārānumitānāṃ śākhānāmucchedadarśanāt / syādetat, vivādapadamapūrvavodhikā smṛtiḥ smṛtyarthānubhavajanakavedamūlā avigīta-mahājanaparigṛhītasmṛtitvāt pratyakṣavedamūlakasmṛtivat, vedamūlakatvañca vedajanyānubhavajanyatvaṃ jñānādvārā jñāyamānasyaiva vedasya smṛtihetutayānumānaṃ, kuvindasyeva jñānādivyavahitasya paṭe, na tu kāraṇākāraṇatā, vede satyeva tatpratisandhāne smṛtipraṇayanāt, vedārthasmṛtitā ca prasiddhisiddhā, smṛtyarthaśca smṛtita eva upasthitaḥ / na ca smṛtyarthabodhakavedānumāne smṛtyartharūpavedārthasya viṣayatvāt vedo 'nuvādakaḥ jñānāntaropanītasya viśeṣaṇatvena viśiṣṭabuddhisambhavāt, pākakṛtau mānasapratyakṣāyāṃ pākasya

saṃjñāsaṃjñijñāne saṃjñāyājñānayathārthatve tadanuvyavasāye bhramaviṣayasyeva, anyathā bhrānta-bhrāntijñasaṅkarāpattiḥ na tu śabdārtho 'numānasya viṣayaḥ tasyāsiddhatvenājanakatā smṛtyavyāpakatvāt / sa ca vedo nityamanumeya evānumitādevārthamavadhārya smṛtipraṇayanasambhavāt / nanvāsaṃsāramapaṭhitasya na vedatvaṃ utpattito 'bhivyaktito mauniśrlokavadabhiprāyato vānupūrvīhīnavarṇamātrasya nirarthakatvāt / jñānajanakasamabhivyāhārasyānekatve viśeṣānanumānāñceti cet / na / smṛtyarthajñāpakatvenaiva jñātasya vedasya smṛtyarthānubhāvakatvāt /

(Bibl. Ind. 98, IV,1, p. 475)

na hi śābdabodhe niyatapadānupūrvī hetuḥ, vyabhicārāt / padasya varṇāviśeṣānupūrvīniyame 'pi tattadvarṇānupūrvīkapadaviśeṣatvena hetutvaṃ hasta-karādipadānāṃ pratyekaṃ vyabhicārāt / kintvavyabhicāritadarthajñāpakatvena jñātasya lāghavādāvaśyakatvācca, tadarthajñāpakatvajñānārthameva kvacidvarṇakramasvaraviśeṣāṇāmupayogaḥ / ata eva varṇalopādau kuśamānayeti sakārasandehe lipāvuccāraṇe vā hasta-karasandehe 'pi vākyārthabodhaḥ / nanu kramikapadavattvaṃ vākyatvam / na cātra padakramaḥ, anuccāryamāṇatayoccāraṇādhīnasya yugapadanumīyamānatayā budyadhīnasya vā tasyābhāvāditi cet, na hi kramikapadavattvaṃ vākyatvaṃ, gaurava ityādāvabhāvāt kintu viśiṣṭārthaparaśabdatvaṃ taccātrāpyastyeva / athānuccāryamāṇasya na vākyatvaṃ na vā arthānubhāvakatvamiti cet, na, lipyanumitānāmapi vākyatvāt arthabodhakatvācca, lipitulyā ca smṛtiḥ / kiñca vākyamuccāryate na tūccāraṇādvākyatvaṃ, anyathā vākyamuccārayetyatrānanvayāpattiḥ, anuccāritamauniśrlokaśca vākyaṃ na syāduccāraṇadaśāyāñca vākyatve vākyasyāsattvameva syāt ekadā tāvatpadānāṃ uccāraṇābhāvāt /

(Bibl. Ind. 98, IV,1, p. 478)

na ca kṛta-kriyamāṇa-kariṣyamāṇoccāraṇasya vākyatvaṃ, samudāye pratyekasyābhāvāt / tasmādarthaviśeṣajñāpakatvenaiva jñātādarthaviśeṣadhīḥ / ata evāsti vahniliṅgamitiśabdāt pratīteḥ dhūme vahneranumānaṃ, na tu tadarthajñāpakatvena jñātāt padādarthajñānamātraṃ syāt na tu saṃsargadhīḥ, ghaṭaḥ karmatvamānayanaṃ bhāvanā tadbodhakamiti jñāne 'pi ghaṭamānayetivākyādivānvayabodhābhāvāt / evañcānvayaprakārakarmatvādyupasthāpakavibhaktyādimatpadaviśeṣasya tadutthāpitākāṅkṣādeśca jñānaṃ vākyārthadīheturato na tairvinā jñāpakatvamātreṇa jñātādarthadhīḥ, hasta-karādisandehe kuśamānayetyādau vibhaktyādijñānādeva vākyārthānubhava iti, maivaṃ, na hi tattadvibhaktyādimatpadaviśeṣatvena vākyārthadhīhetutvaṃ, ananugamāt, kintu ghaṭaḥ karmatvamityādyanvayavirodhipadājanyapadārthopasthitistathā sā cehāpyasti / vastutastu nānāpadāt padārthopasthityanantaraṃ vākyārthabodhe tathaiva sāmāgrī anumitavedādvākyārthānubhave vilakṣaṇaiva sā smṛtyarthajñāpakatvenaiva jñātasya smṛtyarthānubhāvakatvāt dharmigrāhakapramāṇena tasya tathaiva siddhatvāt / taveśvarasyevāśarīrasya kartṛtve / ata eva varṇapada vibhaktyādiviśeṣaghaṭitatvenājñātasyākhaṇḍasya sakhaṇḍasya vā vākyārthānubhāvakatvāt padārthasthanīyastasya vākyārthastatra varṇasamūhaḥ padaṃ padasamūhovākyamityatrāpi tato grahaḥ pramāṇaśabdatvamātreṇa tasya siddheḥ anyathā kḷptahetuṃ vinā so 'nubhāvaka ityādau tadasiddhāvāśrayāsiddhiḥ siddhau vā bādhaḥ tena vinaiva sarvānupapattiṃ paribhūya tadanubhāvakatvasya dharmigrāhakamānasiddhatvāt / ata eva kvacit stuti-nindābhyāṃ kalpitavidhi-niṣedhakavedārthamadhigatya pravṛtti-nivṛttī / anyathā vidhi-niṣedakānāṃ nānāprakārakatvena vibhaktyādiviśeṣavat padasyānumātumaśakyatvāt na tator'thadhīḥ syāt / tathāpi vaktṛjñānānumānānantaramivānumitānumānādeva vākyārthasiddhalaukikavākyavadvedasyānuvādakatvaṃ syāditi cet, na, dharmigrāhakamānena smṛtyarthajñāpakatayā jñātāt sambhūtasāmagrīkatvenābhāvāt, anumānasya vyāptyādijñānāpekṣitatvena vilambitatvāt / na ca vedasyāpi yogyatādijñānāpekṣitatayā vilambaḥ, tannirapekṣabodhakasyaiva dharmigrāhakamānasiddhatvāt yogyatādi viśiṣṭasyaivānumānādvā, evaṃ maṅgalācārasyāvigītaśiṣṭācāratvena kartavyatāmanumāya sā kartavyatā vedabodhitā alaukikāvigītaśiṣṭācārakartavyatātvāditi tadbodhakatvenānumitavedāt kartavyatādhīstataḥ pravṛttiḥ / nanu sa ācārovedabodhitakartavyatākaḥ tādṛśācāratvādityanumitavedāt tatkartavyatādhīḥ, vibhaktyādikavinānumitavedāt tatkartavyatājñānābhāvāt maṅgalamācaredityevaṃrūpasya ca vedasya nānumānaṃ tathā vyāptyabhāvāt, tasmāt tasya kartavyatāmanumānaya tadbodhakavedānumānaṃ, prathamaṃ kartavyatājñāne 'pi vedānumānaṃ avinābhāvāt / na ca tata eva pratyakṣavedānumānaṃ, pratyakṣatve ucchedānupapatteḥ śākhāntaravat /

(Bibl. Ind. 98, IV,1, p. 487)

yattu aṣṭakāḥ kartavyāḥ kāryā aṣṭakā ityevaṃ rūpameva vākyamanumeyaṃ upasthitatvāt, evañca tatraivārthe pratipuruṣamanyānyavedānumānaṃ, pratyakṣatve ucchedanupapatteḥ śākhāntaravat /

yattu aṣṭakāḥ kartavyāḥ kāryā aṣṭakā ityevaṃ rūpameva vākyamanumeyaṃ upasthitatvāt, tatraivārthe pratipuruṣamanyānyavedānumānaṃ na doṣāya ekārthānekapadopasthitau vānekavākyānumānameveti, tanna, ācārato vedānumāne maṅgalamācaredityādyanyataropasthitau niyamābhāvāt / anekavedakalpane ca svānubhavavirodhaḥ, manusmṛtimūlañcānekaṃ vākyaṃ nāvaśyakamiti kathamādhuniko 'nekamanuminuyāt / na ca smṛtyarthabodhakovedaḥ smṛtisadṛśa evānumeyaḥ niyamataḥ smṛterupasthitatvāt iti vācyam / tadarthasmṛterapi nānāprakārakatvāt tasya ca pradoṣādau anuccaritavedasyeva vedatvaṃ śrotragrahāṇārhatayā ca śabdatvaṃ vākyatvamarthabodhakatvādityetadeva yuktaṃ smṛtyācāreṇa cānumitau vedor'thaṃ bodhayatīti pūrvapūrveṇānumitavedāt uttarottarasmṛtyācārāviti nāndhaparamparā śabdārthaśaktigrahavat svataḥ pramāṇamūlakatvāt / tasmānnityānumeyatvaṃ vedasya na tūccheda iti / atrocyate / ucchinnavedādarthaṃ pratītya smṛtyācārayorupapatteḥ na sāmagṣantarakalpanaṃ ata eva nāśrayāsiddhibodho vā smṛtyācārānumitavedasyāsmābhirabhyupagamāt / idānīñca smṛterarthaṃ pratītyācārāñca kartavyatāmanumāya pravṛttiḥ / na caivaṃ kiṃ vedeneti vācyam / tulyatvāt avinābhāvācca tatkalpanaṃ tulyaṃ tathāca smṛtyācārayorvedajanyānubhavamūlakatvānumānādeva pakṣadharmatābalāt pratyakṣavedamūlakatvasiddhiḥ / anyathā tasyānubhāvakatvābhāvena mūlatvānupapatteḥ / tasmāt smṛtyācārānumito vedaḥ pratyakṣo 'dhyayanaviṣayaśca vedatvāt saṃmatavat, anyathā sāmagrayantarakalpane gauravaprasaṅgaḥ / nanu stuti-nindārthavādena kalpitāt vidhi-niṣedhakavākyāt kathamarthamavagamya pravṛtti-nivṛttī, na hi tatra varṇa-pada-vibhakti-vidhipratyayakramaviśeṣāṇāmanumānaṃ sambhavati, vyabhicārāditi cet, na, stuti-nindāvākyābhyāṃ pravṛtti-nivṛttiheturartha eva kalpate / lāghāvāt / na tu vidhāyaka-niṣedhakavākyaṃ gauravāt uktadoṣācca, yatra cārthavādādeva tadarthāvagamaḥ ``tarati mṛtyumi''tyādau tatra na kalpanāpi / atha tasyādhyayanaviṣayatve śākhāntaravat bahubhirmeghāvibhirādhyātmikaśaktisampannairghiyamāṇaśākhāyā ucchedāsambhava iti cet, na, ekasya na sakalaśākhādhyayane śaktirityekenevāparairapi tadanadhyayane śākhocchedasambhavādekānādhītāyā aparādhyayanaviṣayatvaniyame mānābhāvāt / yadyapi vedasahasraśākhāvido vyasādayaḥ santyeva, tathāpyadhyayanābhāva eva śākhoccedaḥ / nanu śākhocchede varṇa-padavākyahāniśaṅkayā pratyakṣavedādapi vākyārtha-prayogayoraniścaye vaidikavyavahāramātraṃ lupyeteti cet, na, śrūyamāṇamātrasyaiva mahānajaparigṛhītatvāt tanmātrabodhitāṅgatikartavyatayaiva śiṣṭairanuṣṭhīyamānatvācca tadarthaniścayāt / na ca ucchinnaśākhābodhitekartavyatāśaṅkayā ekasminnapi karmaṇyanāśvasaprasaṅgaḥ, nānāśākhetikartavyatāpūraṇīyatvāt tasyeti sāmprataṃ, santi hi tattatkarmaṇi nānāśākhābodhitasakaletikartavyatābodhanāyainameva kālakramabhāvinamanāśvāsamaśaṅkamānairmarṣibhiḥ praṇītā mahājanaparigrahītāḥ smṛtayaiti nānāśvāsaḥ / anyathā ekasya sakalaśākhānavagamāt śākhāntarabodhitetikartavyatāsaṃśayenaikaśākhāto nārthaniścayaḥ syāt /

yattu vibhaktyādimattatpadānāṃ tatsamudāyānāñca pratyakṣatvanteṣṭhapi kaścidvedaḥ tatrāyaṃ samudāyo veda ityaniścaya eva nityānumeyārthaḥ, vedatvaṃ vā tatrānumeyamiti, tanna pratyakṣavedātiriktavākye tadabhiyuktānāṃ mahājanānāṃ vedatvābhāvaniścayāt / ata eva vedatvaṃ tatranānumeyaṃ bādhāt viśiṣya pakṣājñānāñca dharmavedanājanakatvañca vedatvaṃ nānumeyaṃ tajjanakatvasya pratyakṣatvāt, nādhyayanaviṣayatvaṃ tadabhāvāt, najātiranabhyugamāditi /

(Bibl. Ind. 98, IV,1, p. 498)

syādetat / smṛtyācārayorvedamūlatve tatrocchedādivivādastadeva tvasiddhaṃ, tathā hi vedasamānārthā mahājanaparigṛhītā ca smṛtiḥ svārthosthityanantaraṃ smṛtyarthānubhāvakavedānumāne liṅgaṃ tathāca prāthamyāt sādhyaprasidhyarthasupajīvyatvāñca smṛterevāpūrvādivākyārthajñānamastu kiṃ vedana tadarthasya smṛtita eva siddheḥ apūrvasyāpi śabdaikagamyatvena smṛtitojñātasya jñāpakatvenānuvādakatāpatteśca, sā ca smṛtyantarādityanādireva smṛtidhārāvaśyikī / anyathā manusmṛteḥ pūrvantavāpi vedānumānaṃ na syāt / sarvā ca smṛtiḥ smṛtijanyavākyārthapramājanyatvena mahājanaparigrahītatvena ca pramāṇamiti nāndhaparamparā, pratyakṣā ca smṛtiḥ smṛtimūlaṃ nānumitā anumitavedavattasyānanubhāvakatvāt / vedārthasmṛtitāprasiddhistu pratyakṣavedamūlasmṛtisāhacaryeṇa bhramāt pratyakṣavedābodhitalobha-nyāyamūlasmṛtāviva tāntrikāṇāṃ liṅgābhāsajanyavedamūlakatvaṃ kalpayati / atha smṛtiriva tadvedamūlakatvaprasiddhirapi mahājanaparigrahītā evañca sā vedamūlatvanibandhanā avigītamahājanaparigṛhītavedamūlatvaprasiddhitvāt pratyakṣavedamūlasmṛtau tatprasiddhivat, evaṃ vedārthatāprasiddhirapi / anyathā mahājanaparigṛhītānādare veda-smṛtyorapi prāmāṇyaṃ na syāditi cet, na, yūpahastyādismṛtestatprasiddhau vyabhicārāt, kḷptalobhādita eva tatsambhavāt vicārakāṇāṃ vipratipatteśca tatra tatprasiddhau vigānaṃ mahājanānāmiti cet, na, atrāpi mūlāntarasambhavādviprattipatteśca

vigānameva teṣāṃ / ata eva smṛtīnāṃ nyāyamūlatve sambhavati vedamūlatvaprasiddhāvapi na vedamūlatvaṃ / na ca vedamūle 'yamiti kṛtvā smṛtermahājanaparigrahāt tanmūlatvaṃ, vedamūleyamiti prathamaṃ jñātumaśakyatvāt śakyatve vā kimanumānena / na ca vedamūlatvena prakāreṇa mahājanaparigrahaḥ, asiddheḥ manvādismṛtitvena pūrvamahājanaparigraheṇottarottareṣāṃ parigrahādanuṣṭhānādyupapatteḥ, evaṃ holākādyācāre 'pi vedaliṅgenaiva kartavyatājñānopapatteḥ kiṃ vedena, tadarthasya liṅgādevopapatteḥ / avigītālaukikaviṣayakaśiṣṭācārasya vedamūlatvadarśanāt vedānumāne cāvigītaśiṣṭācāratvena bhojanādyācāro 'pi vedamūlaḥ syāt, vedaṃ vināpi tatkartavyatādhīsambhavāt na tadarthaṃ veda iti ihāpi tulyam / acāra-kartavyatānumānayoranāditvenācārāṇāṃ kartavyatvānumānamūlakatvāt nāndhaparamparā / na ca pūrvānumānasāpekṣamuttarānumānamiti svatantrapramāṇamūlakatvābhāvāt sā, vyāpti -pakṣadharmatāvattvena sarveṣāṃ svatantrapramāṇatvāt / nāpītaraprāmānyādhīnaṃ sarvasya prāmāṇyamiti na nirapekṣatvaṃ, pratyakṣāderapi tathātvāpatteḥ / etena vivādapadamācāro nirapekṣapramāṇamūlakaḥ avigītamahājanājāratvāt pratyakṣavedamūlācāravaditi nirastaṃ / anumānasya nirapekṣapramaṇatvāt pramāṇamūlatvanaiva hetorupapatteḥ nirapekṣatvasya gauraveṇāprayojakatvācca / na ca sāpekṣatvena na pramāṇatā, vyāptyādisattvāt / na ca sāpekṣatvena na pramāṇatā, vyāptyādisattvāt , / anyathā pramāṇe nairapekṣasya vaiyarthyāt / na cācāre vedamūlatvaprasiddhestadanumānaṃ, asiddheḥ vyabhicārādanyathopapatteśca / na ca vedamūlatvenaiva mahājanaparigrahāttathā, na hi vedamūlo 'yamiti kṛtvā mahājanānāṃ tatparigrahaḥ, vedamūlatvasya prathamaṃ jñātumaśakyatvācchakyatve vā kimanumānena / na ca vedamūlatvenaiva mahājanaparigṛhīto 'yamācāra iti jñātvā tatra mahājanaparigrahaḥ, gauravādasiddheśca / pūrvamahājanaparigrahādevottarottareṣāṃ parigrahādanuṣṭhānopapatteḥ / tādṛśasmṛtyācārayorvedamalatvena vyāptervedasiddhiriti cet, na, asambhavanmūlāntaratvasyopādhitvāt / anyathā lobha-nyāyamūlasmṛterapi vedamūlatvaprasaṅgaḥ / astu vā smṛtyācārayoranāditvaṃ / na cācārāt smṛtiḥ smṛterācāra ityandhaparamparā mūlabhūtapramāṇābhāvāt iti vacyam / smṛtyācārayorubhayorapi pramāṇatvāt / anyathā na tato vedānumānamapīti / ucyate / pralaye pūrvasmṛtyācārayorucchedāt sargādau nityasarvajñeśvarapraṇītavedamūlatvaṃ smṛtyācārayoḥ / anyathā mūlābhāvenāndha-paramparāprasaṅgaḥ / na ca manvādīnāmatīndriyārthadarśitvaṃ, tadupāyaśravaṇādestadānīmabhavāt / pūrvasargasiddhasarvajñamanvādaya eva te iti cet, na pramāṇābhāvāt / smṛtyācārayoḥ pramāṇamūlatvameva tatkalpanamiti cet, na, pratisargaṃ teṣāmanyonyatvakalpane gauravamityekasyaiva nityasarvajñasya kalpanāt / na ca smṛtaya eva tatpraṇītāḥ, tāsāṃ manvādikartṛkatvena smṛtau bodhanāt smṛtāveva smṛtīnāṃ vedamūlatvasmaraṇāñca / evañca smṛtyācārayormahājanaparigrahādvedamūlatvasādhakamapi bhagavati pramāṇam / ata eva ``pratimanvantarañcaiṣā śrutiranyā vidhīyate'' ityāgamo 'pi / evañca pūrvaṃ pratyakṣamūlāveva smṛtyācārau, agre ca kālakrameṇāyurārogya-bala-śraddhā-grahaṇa-dhāraṇādiśakteraharapacīyamānatvāt tadadhyayanavicchedana śākhocchedāt smṛtyācārabhyāmeva kartavyatāmadhigatya pravṛttiḥ / nanvevaṃ smṛtirastu vedamūlāmaṅgalādyācārastvīśvarādeva bhaviṣyati ghaṭa-lipyādisamprādayavaditi cet, na, bahuvyāpāraghaṭitasya tattadācārasya gurutvena maṅgalamācaredityādivākyasyaiva lāghavena kalpanāt / na ca maṅgalādipadaśaktigrahārthe tadupapatteḥ / ata eva yatra vacanamātrāt parapratipattistatra nācāraḥ parīkṣakāṇāṃ, tasya ca vedatvaṃ neśvarapraṇītatvena śaktigrahaṇārthatadvacane vyabhicārāt, kintu tādṛśācārāsya vedamūlatvaniyamāditi / syādet, pralaye satyevameva tat sa eva tu nāsti pramāṇābhāvat iti cet, na, kāla-kapālānyāvṛttighaṭaprāgabhāvaḥ kāryadravyānādhārādhāraḥ kāryadravyānadhikaraṇakāryādhikaraṇavṛttirvā abhāvatvāt ākāśavṛttyanyonyābhāvavaditi vṛttapralayasādhanāt / evameva ghaṭadhvaṃsaṃ pakṣīkṛtyāgāmipralayasādhanam / yadvā ghaṭaḥ kāryadravyānadhikaraṇakāryādhikaraṇavṛttidhvaṃsapratiyogī kāryatvācchabdavat / yadvā kāryadravyatvaṃ kāryadravyānadhikaraṇakāryādhikaraṇavṛttidhvaṃsapratiyogivṛtti kāryamātravṛttitvāt śabdatvavat / yadvā ekakālīnāḥ sarve paramāṇavaḥ samagrīpādeyaprabandhaśūnyā ārambhakatvāt naṣṭapavanārambhakaparamāṇuvat / sarvatra pakṣatāvacchedakāvacchinnaṃ sādhyaṃ pratīyate iti ekakāle śūnyate labhyate / na ca pavanaparamāṇūnāmapi pakṣatvenāṃśataḥ siddhasādhanaṃ, pakṣadharmatābalalabhyasādhyāpratīteḥ, abhedānumānavacca pakṣasya dṛṣṭāntatvāvirodhaḥ / yadvā paramāṇavaḥ kāryadravyānadhikaraṇavṛttikāryavantaḥ nityadravyatvāt ākāśavat, bhūgolakasantāno 'yaṃ bhūgolakasantānānadhikaraṇavṛttidhvaṃsapratiyogī kāryatvāt ghaṭavat / yadvā etatkarmātiktāni karmāṇi etatpratibandhakapratibadhyāni karmatvāt etatkarmavat /

na cātra vyabhicāraśaṅkā, sarveṣāmevaṃrūpatvādanevambhāve ca svabhāvapracyavāt /
anyathā niyame 'pi niyamāntarāpekṣāyāmanavasthiteḥ /
āgamo 'pyamumevārthaṃ saṃvatadīti kṛtaṃ prasaktānuprasaktyā //

(Bibl. Ind. 98, IV,2, p. 1)

vidhivādapūrvapakṣaḥ

ācāramūlatvaṃ vedasya pravartakajñānajanakatvena bhavatīti pravartakajñānaṃ nirūpyate / tatrābhidhā-saṅkalpāpūrva-bhāvanājñānaṃ na pravartakaṃ, tasmin satyapi apravṛtteḥ asatyapi pravṛtteśca / kāryatvajñānaṃ pravartakamiti guravaḥ / tathā hi jñānasya kṛtau janyāyāṃ cikīrṣātiriktaṃ na kartavyamasti tatsattve kṛtivilambohetvantarābhāvāt, cikīrṣā ca kṛtisādhyatvaprakārikā kṛtisādhyakriyāviṣayecchā pākaṃ kṛtyā sādhayāmīti tadanubhavāt, sā ca svakṛtisādhyatājñānasādhyā icchāyāḥ svaprakārakadhīsādhyatvaniyamāt / ata eva svakṛtisādhye pāke pravartate, na tviṣṭasādhanatājñānasādhyā svakṛtyasadhye cikīrṣāpatteḥ, svakṛtyasādhyatvajñānaṃ pratibandhakamiti cet, na, tadabhāvakāraṇatve gauravāt / athābhāva ubhayasiddhaḥ kṛtisādhyatādhīrasiddhetyato na lāghavāvasara iti cet, na, yatra śabdādanumānadvā daivāt sā tatra lāghavāvatārādicchāyāḥ svaprakārakajñānasādhyatvaniyamena kṛtisādhyatvajñānasyāvaśyakatvācca janakajñānaṃ vighaṭayata eva jñānasya pratibandhakatvācca / vyāptijñānavighaṭanadvārā anumitipratibandhakānaikāntikajñānavat /

(Bibl. Ind. 98, IV,2, p. 23)

anyathā svakṛtyasādhyatvāniṣṭasādhanatvopekṣaṇītvaniṣphalatvajñānaṃ pratibandhakaṃ kriyājñānameva pravartakaṃ kalpeta /

nanu sanodhātvarthagocarecchāvācitvāt lāghavāñca kṛtāvicchā cikīrṣā sā ca vṛṣṭāviveṣṭasādhanatājñānāditi cet, na, vahninā sādhayāmītivat kṛtyāsādhayāmītīcchāyāḥ kṛteḥ pūrvamanubhūyamānāyāḥ sanantāvācyatvena gauraveṇa ca pratyākhyātumaśakyatvāt / kiñca pākaṃ cikīrṣatītyatra prādhānyena pākasyecchāviṣayatvamanubhūyate na tu kṛteḥ, dhātośca sanpratyayābhidheyecchāprakāravācitvaṃ, odanaṃ bubhukṣata ityatra bhojanaviśeṣyatayaudanasyecchāviṣayatvānubhavāt / iṣṭasādhanatvena vṛṣṭāviva kṛtāvicchāsambhave 'pi kṛtīcchā na pravartikā kintu svakṛtisādhyecchaiva, ghaṭaṃ jānāti cikīrṣati karotījñāna-cikīrṣā-kṛtīnāmekaviṣayatvānubhavāt / atha yadi kṛtyā sādhayitumicchā sā tadā cikīrṣitasya pākasyānyataḥ siddhau sā nāpagacchet, na hyupāyaviśeṣasādhyatvenecchopāyāntarādhīnaphalalābhena nivāryate, prītyā dhanalābhe 'pi pratigraheṇa tallipsāyā anivṛtteriti cet, na, svaviṣayasiddhatvasya phalecchāvicchedasya copāyecchāvirodhatvāt / asti ca tatra pākaudanayoḥ siddhatvaṃ, anyaudanecchāyāṃ pākacikīrṣā bhavatyeva, pratyutāsiddhatvāt kṛtāvevecchā na vicchidyeta yadi kṛtiviṣayasiddhatva-phalecchāvicchedau na virodhinau / prītyā dhanalābhe ca tadadhikadhanecchā na vicchidyate tasyāsiddhatvāt tatphalecchāyāśca sattvāt dhanamātrārthinaśca prītyā dhanalābhe 'pi pratigraheṇa tallipsā nāstyeva dhanamātrasya siddhatvāt / kiñcidviśeṣasiddhyaiva hi sāmānyecchāvicchedaḥ / anyathā sakalasvaviṣayasiddherasambhavena tadvicchedo na syādeva / vastutastu kriyānukūlā kṛtiriṣṭopāya iti jñāne kriyāyāḥ kṛtisādhyatvamiṣṭopāyatvañca bhātaṃ kriyādvāraiva kṛteriṣṭasādhanatvāditi tadbodhāt kṛtāviva kṛtisādhyatvena kriyāyāmapi saiveccheti cikīrṣāyāṃ kṛtisādhyatvaprakāranaiyatyamataḥ kṛtisamānaviṣayacikīrṣātvena cikīrṣāyāḥ kṛtikāraṇatvaṃ na tu kṛtīcchātvena bhinnaviṣayatayā gauravāt / tathāpi yena rūpeṇa yasyeṣṭasādhanatvaṃ tena prakāreṇa tatrecchā yathā svakedāravṛṣṭitvena iṣṭasādhanatvāt tathaivaicchā tathā kṛtisādhyatvena pākasyeṣṭasādhanatvamataḥ kṛtisādhyatvena tatrecchā bhavatīti, kṛtau kṛtiviṣaye vā cikīrṣāyāṃ na vṛṣṭīcchā, vilakṣaṇasāmagrayantarakalpanamiti cet, bhavedevaṃ, yadi kṛtisādhyatvena pākasya odanasādhanatā syāt, na caivaṃ gauravāt kintu pākatvena, sa tu kṛtiṃ vinā netyanyadetat / vahninā sādhayāmītivat kṛtyā sādhayāmītīcchā iṣṭasādhanatājñānādeveti cet, tarhi tatra vahnisādhyatājñānavadatrāpi kṛtisādhyatvajñānaṃ kāraṇamāvaśyakaṃ kṛtau cānubhavasiddhacikīrṣādhīnatatvaṃ viśeṣaḥ tena prāṇapañcakasañcāre jīvanayonikṛtisādhye na pravṛttiḥ, anyathā kṛtisādhyeṣṭasādhanatāpakṣe 'pi tatra pravarteta / nanu cikīrṣādhīnatvasyopalakṣaṇatve upalakṣyamātragatānatiprasaktadharmābhāvāt kṛtimātrasya cātiprasaṅgāt tattatkṛtiviśeṣā upalakṣyāḥ tathāca tadananugamāt pravṛttyananugamaḥ, viśeṣaṇatve cikīrṣāyāṃ pravṛttau ca cikīrṣājñānakāraṇatve gauravaṃ pramāṇābhāvaśca / kiñca cikīrṣāsādhyāvasthāyāḥ kṛteḥ siddhāvasthasādhanatvavirodhena kṛtisādhyatā pākādau na jñāyeteti cet, na, asti hi kṛtiviśeṣomānasapratyakṣasiddhojīvanayoniprayatnavyāvṛttaścikīrṣopalakṣyaḥ yatra cikīrṣākāraṇatvagrahaḥ sa ca tava jātirūpo mama tvanugatakāraṇopādhirūpaḥ, evañca cikīrṣādhīnatvenānugatena kṛtiviśeṣāṇāmupalakṣyāṇāṃ anugatatvamapi / yathā gotveṇa taṭasthe nopalakṣitā mahiṣyādivyāvṛttadhānakarmavyaktiviśeṣāḥ

dhenupadenocyate na tu gotvamapi, tathā cikīrṣāpi, evaṃ jīvanayoniyatnavyāvṛttakṛtiviśeṣāṇāṃ kṛtitvena jñānaṃ kāraṇamiti nānanugamaḥ / nanu kṛtisādhye na kṛtirviśeṣaṇamasattvāt sattve vā kṛtau satyāṃ jñānaṃ jñāne ca kṛtirityanyonyāśrayaḥ, nopalakṣaṇamatiprasaṅgāditi cet, na, kṛtirhi jñāne viṣayatayā viśeṣaṇameva sādhye ca paricāyakatayopalakṣaṇaṃ anyathā iṣṭasādhane 'pīṣṭaṃ na viśeṣaṇamasattvāt nopalakṣaṇamatiprasaṅgāt, liṅgajñānādau vā kā gatiḥ / nanvevaṃ śrame 'pi cikīrṣā syāttasyāpi cikīrṣādhīnakṛtisādhyatvāt atra vadanti / śramastu bhojanādikriyāsādhyo na tatkṛtisādhyaḥ acikīrṣitatvāt kṛteḥ svadhvaṃsasākṣātkārātirikte cikīrṣāviṣayamātre janakatvāt, na hi bhojanacikīrṣāviṣayamātre janakatvāt, na hi bhojanacikīrṣādhīnakṛtyā gamanaṃ sādhyate iti kecit, tanna, gurutarabhārottolane kṛtyasādhye bhramāt pravṛttasya nigaḍaniścaladehasya vā kṛtau satyāmuttolana-calanakriyānutpāde 'pi śramānubhavāt kṛtereva kāraṇatvāt / na tu tajjanyakriyāyāḥ sukhe vyabhicārācca / na hi sukhaṃ kṛtikāraṇacikīrṣāviṣayaḥ, upāyacikīrṣājanyā hi kṛtiḥ na tu sukhacikīrṣājanyā / cikīrṣājanyakṛtisādhyatvaṃ na śrame dveṣayoniprayatnādapi tadutpatterityapare / tanna / śatrubadhasyeṣṭasādhatanatvena cikīrṣājanyakṛtisādhyatvāt dveṣasya yatnājanakatvāt, dveṣasiddhistu śatruṃ dveṣmītyanubhavabalāt /

yattu śramaḥ kṛtitvena kṛtisādhyo na cikīrṣādhīnakṛtitvena, yadyacikīrṣi'tepi śrame cikīrṣādhīna kṛtitvena kāraṇatā syāt tadā cikīrṣitameva bhojanaṃ kṛtyā sādhyate nācikīrṣitaṃ gamanādīti na syāt, śramavaṅgamane 'pi tajjanyatvaprasaṅgāt, bhojanādiśca cikīrṣādhīnakṛtiviśeṣāt, sa hi kṛtimātraṃ vyabhicārati jīvanayokṛtestadanutpādāt / yadvā śramo na bhojanakṛtisādhyaḥ kintu tannirantarotpannajjīvanayoniprayatnādeveti / tanna / na hi / kṛtitvena tacchramajanakatvaṃ, nāpi kṛtyantarādeva śramotpattiḥ, jīvanayoniprayatne satyapi bhārodvahanādikamakurvatastādṛśanamānanubhavena tasya śramājanakatvāt tasmāt bhojanādivat śramaviśeṣaṇāmapi bhojanādikṛtisādhyatvamananyagatikatvāt / suptasya svedādyanumitaḥ śramaḥ tajjanya iti cet, na, svedādeḥ śramānyahetukatvāt anyathā jāgare 'pi tadanuvṛttau śramānuvṛttiprasaṅgāt iti maivaṃ svecchādhīnakṛtiśeṣaṇatvāt, śramaśca niyamato 'nyecchādhīnakṛtisādhyaḥ śrame duḥkhatvenecchāvirahād ata evānyecchājanyakṛtisādhyatvena śramo nāntarīyaka ityucyate / svacikīrṣādhīnatvantu na kṛtau viśeṣaṇaṃ gauravāt /

(Bibl. Ind. 98, IV,2, p. 60)

anye tu kṛtigataṃ dharmāntarameva uddeśyatvaṃ tadviśiṣṭakṛtisādhyaśca na śramaḥ acikīrṣitatvāt kintu kṛtimātrasādhyaḥ / ata eva kaṣṭaṃ karmetyanubhavolokānāṃ / evaṃ cikīrṣāyāṃ mamaikaṃ kṛtisādhyatvaṃ prayojakaṃ tava tu kṛtisādhyatve satīṣṭasādhanatvaṃ sukhatvaṃ duḥkhābhāvatvañceti catuṣṭayaṃ, icchāprayojakantu mama sukhatvaṃ duḥkhābhāvatvañceti dvayaṃ, vṛṣṭisādhnatvena tatrecchā sādhanatvasyecchāvirodhitvāt / tava tu cayaṃ, viṣabhakṣaṇe tu kṛtisādhyatve 'pi balavadaniṣṭasādhanatvena cikīrṣā nāstīti kṛtau cikīrṣājanyatvaṃ viśeṣaṇamiti kaścit, tattucchaṃ, evaṃ hi viṣabhakṣaṇaṃ kṛtisādhyameva na syāt jīvanayonikṛte stasyānutpatteriti vyarthaṃ viśeṣaṇam /

syādetat iṣṭasādhanatābhramād viṣabhakṣaṇe caityavandane ca cikīrṣājanyakṛtisādhyatvamasti jñānaprayuktatvāt kāryatvasya tathāca sañjātabādho 'pi tatra kāryaṃ tvajñānāt pravarteta tathā tṛpto 'pi bhojane /

nanu svakṛtisādhyatānubhavastathā, anyatheṣṭasādhanatāsmaraṇe viṣabhakṣaṇe 'pi pravarteta, na ceṣṭasādhanatājñānaṃ vedovānubhāvakamastīti cet, na, vastutastatra kṛtisādhyatve liṅgāntareṇāptavākyena vā tadanubhavasambhavāt liṅgābhāsācchabdābhāsādvā apravṛttiprasaṅgācca, bhedāgrahavādinastacca tava tadanubhavābhāvāt, maivaṃ, svaviśeṣaṇavattāpratisandhānajanyaṃ hi kāryatājñānaṃ pravartakaṃ tathā hi kāmye puruṣaviśeṣaṇaṃ kāmanā tataḥ kāmyasādhanatājñānena yāga-pākādau kāryatājñānaṃ, nitye ca kāla-śaucādi svaviśeṣaṇaṃ, tathācaitatsandhyāyāmahaṃ kṛtisādhyasaṃdhyāvandanaḥ saṃdhyāsamaye śaucādisvaviśeṣaṇajñānajanyaṃ, taduktaṃ, sa ca kāryaviśeṣaḥ puruṣaviśeṣaṇāvagataḥ pravṛttiheturiti / saṃjātabādhasya ca viṣabhakṣaṇe caityavandane ca bhramadaśāyāmiva neṣṭasādhanatājñānamasti yena tajjanyakāryatājñānāt pravarteta tṛptasya ca kāmanāviraheṇa iṣṭasādhanatājñānābhāva na tathā bodhaḥ /

anye tvātmano jīvitvapratisandhānajanyaṃ śrame kṛtisādhyatājñānaṃ sambhavatīti jīvanavyatiriktatvaṃ svaviśeṣaṇe viśeṣaṇamiti, tanna, śrame svecchādhīnakṛtisādhyatvābhāvāt / iṣṭasādhanatāliṅgakaṃ kāryatājñānaṃ pravartakaṃ ityapare, tanna, nitye tadabhāvāt /

(Bibl. Ind. 98, IV,2, p. 79)

nanu viṣabhakṣaṇavyāvṛttamiṣṭasādhanatvameva kṛtisādhyatājñāne viṣayatayā viśeṣaṇamastu svaviśeṣaṇavattājñānajanyatvāpekṣayā laghutvāt / kiñcopāyaviṣayā

cikīrṣā iṣṭasādhanatājñānasādhyā upāyecchātvāt vṛṣṭīcchāvat /

(Bibl. Ind. 98, IV,2, p. 81)

bhogacikīrṣāyāṃ tadabhāvāvaprayojakamiṣṭasādhanatvamiti cet, na, tavāpi svaviśeṣaṇadhījanyatvābhāvena tatra tasyāprayojakatvāt / kṛtihetucikīrṣāyāṃ tat prayojakaṃ, na ca bhogacikīrṣā tathā, upāyacikīrṣāta eva kṛtisambhavāt, iti cet, tulyamiti, maivaṃ, sādhyatva-sādhanatvayorvirodhenaikatra jñātumaśakyatvāt / asiddhāvasthasya hi sādhyatvaṃ siddhatādaśāyāṃ tadabhāvāt siddhatādaśāyāñca sādhanatvaṃ asiddhāvasthāvataḥ kāryānutpatteḥ tathāca pākāderasiddhatva-siddhatvajñāne sādhyatva-sādhanatvagrahaḥ / na caikamekenaikadā siddhamamasiddhañca iti jñāyate / na ca svarūpagatatāsādhyatva-sādhanatvayorato na virodha iti vācyam / yadi hi svarūpanibandhanaṃ tadubhayaṃ tadā tatsvarūpaṃ sadaiva siddhamasiddhañca syāt, bhinnanirūpitatve 'pi tayoḥ siddhatvāsiddhatve anavagamyājñānāt, tasmāt samayabhedopādhika eva tadubhayasambandhaḥ pāke / (Bibl. Ind. 98, IV,2, p. 86)

idānīṃ sādhyatvaṃ agre sādhanatvaṃ jñāyata iti cet, na, idānīmagrimapadārthayornānātvādananugamena vyāptyagrahāt śabdena tathā pratipādayitumaśakyatvāt gauravācca / na ca kṛtitaḥ siddhamiṣṭasādhanamitijñānāt cikīrṣā, na hi siddhaṃ kaścit cikīrṣati, kṛteḥ pūrva kṛtitaḥ siddhamiti jñānābhavācca / na ca kṛtisādhyatvena pākāderiṣṭasādhatvāt sādhanatvamapi sādhyam / na hi kṛtisādhyatvena pākasyaudanasādhanatā, ityuktaṃ tasmāt kṛta -kriyamāṇavilakṣaṇaṃ kṛtyanantarabhaviṣyattārūpaṃ kṛtisādhyatvaṃ cikīrṣāprayojakaṃ tādṛśañca sādhanatvavirodhyeva / kiñca sādhanatvasya siddhamātradharmatvāt sādhanatvajñānamicchāvirodhi, na hi kaścit siddhamicchatītyuktam / etena vṛṣṭyādāviṣṭasādhanatājñānamupāyecchākāraṇatvena kḷptamiti nirastam / kathaṃ tarhi svato 'sundare vṛṣṭyādivicchā, tatsādhyeṣṭajñānāditi gṛhāṇa /

(Bibl. Ind. 98, IV,2, p. 90)

anye tu sukha-duḥkhābhāva-tatsādhaneṣṭicchāprayojakamanugatamuddeśyatvaṃ puruṣārthapadavedanīyaṃ dharmāntaramasti anugatakāryasyānugatakāraṇaniyamyatvāt / tadeva duḥkha-tatsādhanādau cikīrṣāprayojakamiti / na ca duḥkhavirodhitvameva tathāstīti vācyam / sahānavasthānaniyamavirodhasyāsambhavāt, badhya-dhātaka bhāvasyaikasamaye samānādhikaraṇyābhāvasya ca yatnādi sādhāraṇyāditi / tanna / tadajñāne 'pi sukhatvajñānādicchotpatteḥ, na hi sukhatve jñāte dharmāntarajñānaṃ vinā necchati, tathātve svataḥ prayojanahānyāpatteḥ, tadeva hi svataḥ prayojanaṃ tadavagataṃ sat svavṛttitayeṣyate / kiñcānugatadharmakalpanāpi kāraṇe /

(Bibl. Ind. 98, IV,2, p. 93)

na ca sukhādi icchākaraṇaṃ anāgatatvāt, kintu tadavagamaḥ, tarhi sukhādijñāne tat svarūpasadevecchāprayojakamastviti cet, na, yathā hyuddeśyatvaṃ sukhajñānādiṣūtpadyate anyataratvāt tṛṇāraṇi-maṇinyāyādvā tathaivecchaiva jāyatāṃ, kṛtisādhyatvañca kṛtau satyāṃ agrimakṣaṇe svarūpaṃ na kṛtiṃ vinā, kṣemasādhāraṇañcaitat / kṛtisādhyatvañca na kṛteḥ pūrvaṃ / nanu kṛtau naṣṭāyāṃ sannapi dharmī na kāryaḥ tathāca kathaṃ kārye 'pūrve kāmino 'nvayaḥkṣaṇikatvena kriyātulyatvāditi cet, na, yadvṛttikāmyasādhanatvaṃ tatra kāryatā buddheḥ prayojakatvāt na tu kāryatāviśiṣṭasya kāmyasādhanateti vyāptiḥ / nanu pākādau kṛtisādhyatājñānaṃ na pratyakṣeṇa kṛtyanantaraṃ pāke sati kṛtisādhyatājñānaṃ tasmin sati kṛtirityanyonyāśrayāt kṛtisādhyatotīrṇe cikīrṣā-kṛtyorasambhavācceti cet, na, pāko matkṛtisādhyaḥ matkṛtiṃ vinā asattve sati madiṣṭasādhanatvāt daivādyanadhīnatve sati madiṣṭasādhanatvādvā madbhojanavadityanumānāt svakṛtisādhyatājñānaṃ yasya yadiṣṭasādhanaṃ yatkṛtiṃ vinā yadā na sambhavati tat tadā tatkatisādhyaṃ iti vyāpteḥ / asiddhasyeṣṭasādhanatvābhāvāt, balavadaniṣṭānanubandhitvañca liṅgaviśeṣaṇaṃ tena na madhu-viṣasaṃmpṛktānnabhojane vyabhicāraḥ sāmānyatastasyāpi kṛtisādhyatotīrṇe na vyabhicāraḥ sāmānyatastasyāpi kṛtisādhyatvāt, atītatādaśāyāñcātītaudanecchāviraheṇeṣṭasādhanatvābhāvāt / ata eva nidāghadūnadehovarṣati vāride toyadātoyalābhasambhāvanāyāṃ vā saro 'vagāhane na pravartate iṣṭasantāpaśāntisādhanatoyasambandhasya svakṛtiṃ vināpi siddhipratisandhānena liṅgābhāvena svakṛtisādhyatvajñānābhāvāt / yadā ca matkṛtiṃ vinā na sambhavatīti pratisandhatte tadā pravartate /

yasya santāpaśāntimamātramiṣṭaṃ sa sato 'vagāhanasyeṣṭasādhanatvameva na pratisandhatte upasthitavṛṣṭito 'pi tatsambhavāditi kaścit, tanna toyasambandhatvena santāpaśāntisādhanatvaṃ tasya ca saro 'vagāhane 'pi sattvāt anyathā vṛṣṭirapi tatsādhanaṃ na syāt saro 'vagāhanādapi tatsiddheḥ / kāryasādhanatvañca kṛtisādhyatve na liṅgaṃ pākādivadodanāderapi pravṛtteḥ pūrvaṃ kṛtisādhyatvajñāne hetvabhāvāt /

(Bibl. Ind. 98, IV,2, p. 111)

nanvevaṃ liṅgajñānameva pravartakaṃ astu prāthamikatvāt āvaśyakatvāñca / na ca lāghavāt kṛtisādhyatvajñānaṃ tathā, kṛtisādhyatānumitau tadā mānābhāvena yugapadupasthityabhāvāt pravṛttisāmagṣānumitipravibandhāñceti cet, na, liṅgajñāne kṛtisādhyatvāprakāśe tatprakārakacikīrṣāyāṃ tasyāhetutvāt / ata eva liṅgāntarajñānamapi na pravartakam / nanu pākādiḥ kṛtaḥ kriyamāṇovā na pakṣaḥ tasya kṛtisādhyatve bādhāt, nāpyanāgataḥ, bhāvipāke mānābhāvenāśrayāsiddheḥ, pākatvaṃ bhaviṣyadvṛtti sāmānyatvāt gotvavat iti mānamiti cet, na, mānābhāvena gotve 'pi tasyāprasiddheḥ / pākamātraṃ pakṣa iti cet, na, mātrārtho yadi pākatvaṃ tadā bādholiṅgāsiddhiśca / sarvapākaparatve ca tasya siddhabhāge bādho 'nāgatabhāge cāśrayāsiddhiḥ / vartamānādyudāsīnaḥ pākaḥ pakṣaḥ pākasāmānye ca kṛtisādhyatvaṃ na bādhitamityapi na, siddhasya pakṣatvaṃ nāsiddhasyetyanumiteḥ siddhaviṣayatve bādhāt bhinnaviṣayatve vā siddhaviṣayecchāpravṛttyādyanutpādakatvācca / kṛta-kriyamāṇasādhāraṇakṛti sādhyatvajñānādevāsiddhaviṣayā cikīrṣā kṛtiścotpadyate, ananyagatikatvena tathākāraṇasvabhāvakalpanāditi, cet, tarhi yādṛśaṃ kṛtisādhyatvaṃ cikīrṣāyāṃ prakāraḥ tādṛśaṃ jñāne nāstītyanyaprakārakajñānādeva cikīrṣā syāt / tathā ca liṅgajñānameva pravṛttiheturastu prāthamikatvāt /

yattu smṛtapāke kṛtisādhyatvāsaṃsargāgrahātpravṛttiḥ sa cāsaṃsargāgrahaḥ iṣṭasādhanatāgrahāditi / tanna, smṛtapākasya siddhatvena tatra kāryatvāsaṃsargagrahe 'numānabādhāt /

(Bibl. Ind. 98, IV,2, p. 117)

smṛtapākasya siddhatvaṃ tadā na gṛhyate iti cet, tarhi smṛtapākasya siddhatvagrahe odanārthī pāke na pravarteta, tatra pākādau siddhatvagrahāttadasaṃsargagraha iti cetulyam / api ca smṛtapāke kāryatvāsaṃsargādvidyamānāsaṃsargāgrahādvisaṃvādinī pravṛttiḥ syāt / kiñcaivaṃ siddhapākajñānādajñāte 'siddhe pāke icchā-pravṛttī syātāmiti / atra brūmaḥ / pāke kṛtisādhyatvaṃ siddhat siddhe bādhāt anāgatapākamādāya sidhyati / pakṣatāvacchedakadharmasāmānādhikaraṇyaṃ sādhyamānasya liṅgena sidhyatītyanumāne kḷtvāt yathā prasiddhavahnibādhe 'pi vahnimātraṃ na bādhitaṃ ityaprasiddho 'pi vahniḥ sidhyati tathā prasiddhapāke kṛtisādhyatvabādhe 'pi pākamātre na bādhitamityaprasiddhaṃ pākamādāya tatsidhyati, aprasiddhayoḥ pakṣasādhyayoḥ siddhāvaviśeṣāt, tasmāt asiddhasya kvacit siddhe siddhe siddhasya ca kvacit / aprasiddhasya cāsiddhe siddhistenānumā tridhā / anyathā kṛtisādhyeṣṭasādhanatāpakṣe 'pi pākādau kṛtisādhyatvaṃ kathamavagamyeta / kiñca tavāpīṣṭasādhanatājñānāt kathaṃ vṛṣṭyādāvicchā siddhatvasyecchāvirodhitvāt anāgatasya jñātumaśakyatvāt / ata eva siddhāsiddhaviṣayatvanirāsena sukhādijñānāt phale 'pi neccheti na vṛṣṭyādāviṣṭasādhanatāpi / na ca vṛṣṭyādisādhyeṣṭajñānāt vṛṣṭyādāvicchā, icchāyāḥ siddhāsiddhavṛṣṭyāditatphalaviṣayatvavikalpagrāsāt / atha sāmānyalakṣaṇapratyāsattyā vṛṣṭyāditvena sukhāditvena ca siddhāsiddhavṛṣṭyādi-tatphalaviṣayakaṃ jñānamutpannaṃ tena siddhaṃ virodhinaṃ tyaktva asiddhaviṣayecchotpadyate, yadi ca sāmānyalakṣaṇā nāsti tadā yena rūpeṇeṣṭasādhanatvagrahaḥ tena rūpeṇa jñāte siddhe vecchotpadyate, anvayavyatirekābhyāṃ tādṛśajñānasya tādṛśecchājanakatvāvadhāraṇāt sukhecchāyāmapyekaṃ iti cet, tarhi mamāpi pākatvācchedena kṛtisādhyatājñānādanāgate cikīrṣā tacca jñānaṃ sakalapākaviṣayaṃ sannikṛṣṭapākaviṣayaṃ vetyanyadetat / bālasya vyāptyādyagraheṇādyā pravṛttirjīvanādṛṣṭodbodhitajanmāntarasaṃskārajanyāt stanapānaṃ kāryamiti smaraṇāt tavāpīṣṭasādhanatāsmaraṇāt tatra pravṛttiḥ ananyagatikatvāt / na ca janmāntare 'pi paryanuyogaḥ / janmadhārāyā anāditvāt pratyakṣānumānamūlakatvācca nāndhaparamparā / vastutastu śuṣkakaṇṭhatayā bālo duḥkhamanubhavan virodhitayā sukhaṃ smarati, tataḥ sukhatvajñānāt sukhavṛttikāryatvaṃ sukhavṛttitayā, antaraṅgatvāt na tu stanapānamiṣṭasādhanamiti smaraṇaṃ, sukhāvṛttitvena vahiraṅgatvāt sukhakāryatvañca stanapānamapi viṣayaḥ tena stanapāne kāryatvajñānādeva pravṛttiḥ, iṣṭasādhanatājñānasya tadānīṃ sāmāgṣabhāvāt evañcādyapravṛttau kāryatvajñānaṃ prayojakaṃ kḷptamityagre 'pi tadeva pravartakaṃ kḷptatvāt /

navīnāstu mamedaṃ kṛtisādhyamiti jñānaṃ na pravartakaṃ anāgataviṣaye pratyakṣānumānayorasambhavāt, kintu yādṛśasya puruṣasya kṛtisādhyaṃ yaddṛṣṭaṃ tādṛśatvamātmanaḥ pratisandhāya tatra pravartate, tathāhyodanakāmasya tatsādhanatājñānavataśca taṇḍulādyupakaraṇavataḥ pākaḥ kṛtisādhyaḥ ahamapi ca tādṛśa iti jñānāt pāke pravartate / evañcānyakṛtapāke kṛtisādhyatājñānaṃ ātmanaḥ pāke kṛtisādhyatvaprayojakaviśeṣaṇavattvajñānañca prapartakaṃ / anyatrāpi pravṛttirevamevetyanāditaiva / ata eva sañcātabādhaścaityavandane viṣayabhakṣaṇe ca na pravartate iṣṭasādhanatā jñānavato hi tat kṛtisādhyaṃ / na ca sañjātabādhastatra iṣṭasādhanatājñānavān / evaṃ tṛptīcchāvato 'pi bhojanaṃ kṛtisādhyaṃ tṛptaśca na tṛptīcchāvattvamātmanyavetīti na bhojane pravartate /

atinavīnāstu yādṛśasyetyādau avigītatvaṃ tatkṛtau viśeṣaṇamāhuḥ / sañjātabādhastu viṣabhakṣaṇaṃ caityavandanañca vigītakṛtitādhyatvenaiva jānātīti tatra na pravartate /

pravṛttiviṣayaśca sāmānyataḥ kālāsambhinnaḥ pākādirjñāyate, pravṛttimahimnā cānāgatapākasiddhiḥ , cikīrṣā ca kālāsambhinnaviṣayā na tu bhāvinaṃ kṛtyā sādhayāmītyākāraiveti /

(Bibl. Ind. 98, IV,2, p. 144)

vidhivādasiddhāntaḥ

atrocyate / viṣabhakṣaṇādivyāvṛttaṃ kṛtisādhyatvajñāne iṣṭasādhanatvaṃ viṣayatayāvacchedakaṃ lāghavāt, na tu svaviśeṣaṇavattāpratisandhānajanyatvaṃ gauravāt / na ca siddhāsiddhāvasthayoḥ sādhyatva-sādhanatvayorvirodhaḥ, nirviśeṣitayostayoravirodhāt / pāko 'siddhaḥ sādhyaḥ siddhaḥ sādhanañcetyunubhavāt / tadā sādhyatvaṃ hi tadā sādhanatvasya virodhi niyamatastenaiva tasya pratikṣepeṇa sahānavasthānaniyamāt, na tu sādhanatvasyānyadā sādhanatvasya vā, tayorapratikṣepāt / anyadā sādhanatve 'pi sādhanatvamastyeva sāmānyābhāve viśeṣābhāvaprasaṅgāt / evantadā asiddhatvasya tadā siddhatvaṃ virodhi niyamatastasyaiva pratikṣepāt, na tu siddhatvamātraṃ, anyadapi tatra siddhatvābhāvaprasaṅgāt, nirviśeṣitayorvirodhe ca siddhatvayoścānyataradeva pākādau syānna tu samayabhede 'pyubhayam / na ca tadā kṛtisādhyatve sati tadeṣṭasādhanatvajñānaṃ pravartakaṃ, ata eva vājapeyena yajetetyatra yāgasya karaṇāvasthāyāṃ siddhatvena na vājapeyasya sādhyatā ekadā tayorvirodhāditi karmanāmadheyatvaṃ, na tu karaṇasya siddhatvena sādhyatvavirodhaḥ yogasvarūpe tayoḥ sattvāt /

(Bibl. Ind. 98, IV,2, p. 150)

atha viruddhayoravacchebhedamādaya ekatra pratītiḥ syāt / na ca kṛtisādhyatveṣṭasādhanatvayoḥ samayabhedamādayaikatra pratītirasti, tathā liṅgābhāvāditi cet, na, sādhyatva-sādhanatvayoravirodhasyoktatvāt, evaṃ siddhatvāsiddhatvayorbhāvābhāvarūpatve 'pi na virodhaḥ ekadharmigatvena mānasiddhatvāt / tasmāt saṃyoga-tadabhāvayoriva yena prakāreṇa yayorvirodhaḥ tena tayorekadharmigatatvaṃ na pratīyate, na tu rūpāntareṇāpīti / api ca yadi sādhyatva-sādhanatvayorvirodhastadā tavāpīṣṭasādhanatvena kāryasādhanatvena vā kāryatvaṃ nānumīyate hetu-sādhyayorvirodhena sāmānādhikaraṇyābhāvena vyāptyasiddheḥ pakṣe sādhya-sādhanayoranyatarasattve bādhāsidhyoranyataraprasaṅgācca / na ca vācyamidānīṃ matkṛtisādhyatvaṃ sādhyamagre madiṣṭasādhanatvaṃ hetuḥ daivādyanadhīnatve sati yadagre madiṣṭāsādhanaṃ tadidānīṃ matkṛtisādhyamiti vyāptiḥ tathāca samayabhedamādāya sādhyatva-sādhanatvayoravagama iti, idānīmagrimapadārthayornānātvādanugatarūpābhāvena vyāpteragrahāt, pākanyāyenānyatrāpi tattatsamayāntarbhāvena sādhyatva-sādhanatvayorapratītiḥ, pratītau vā mamāpīdānīṃ kṛtisādhyatve satyagre iṣṭasādhanamiti jñānaṃ pravartakamastu / na ca pāke sādhyeṣṭakatvena kṛtisādhyatvamanumeyaṃ, asiddhāvasthāvato hi pākādiṣṭānutpatteḥ pākasya siddhatvamavagamya tatsādhyatvamiṣṭasyāvagantavyamasiddhatvañcāvagamya kṛtisādhyatvamiti siddhatvāsiddhatvayorvirodho 'trāpi durvāraḥ / api ca svaviśeṣaṇadhījanyakāryatājñānābhāvāt sukhe kathaṃ cikīrṣā, na hi kṛtisādhyatājñānamātrāt, sā, sañjātabādhasya viṣabhakṣaṇādau cikīrṣāprasaṅgāt / athopāyacikīrṣāyāṃ tatkāraṇaṃ icchākaraṇasukhatvajñāne kṛtisādhyatvaṃ yadā viṣayastadā sukhe cikīrṣā no cedicchāmātramiti dvayameva cikīrṣāheturiti cet, tarhīcchāhetujñāne yadā kṛtisādhyatvaṃ bhāsate tāda cikīrṣā no cedicchāmātramityeva sukha-tadupāyacikīrṣākāraṇamastu lāghavāt, sukhatvajñānavadiṣṭasādhanatājñānasyāpīcchākāraṇatvāt / ata eva pāke iṣṭasādhanatājñāne kṛtisādhyatvaṃ viṣaya iti tatra cikīrṣā na tu vṛṣṭyādijñāne tadviṣayatvamitīcchāmātraṃ, sukhacikīrṣāyāmicchākāraṇajñāne kṛtisādhyatāviṣayake cikīrṣājanakatvāvadhāraṇāt / anyathā tatra cikīrṣānutpatteḥ / vastutastūpāyacikīrṣā iṣṭasādhanatājñānasādhyā upāyecchātvāt vṛṣṭīcchāvat / na ca bhogacikīrṣāvattena vināpi syādityaprayoñjakatvaṃ, upāyecchāyāstadanvaya-vyatirekānuvidhānāt vṛṣṭeśca svato 'sundaratvenecchānutpatteḥ anugatopāyecchāyāṃ anugatasya prayojakatve sambhavati bādhakaṃ vinā tyāgāyogācca / na ca cikīrṣānyatve sati upāyecchātvaṃ icchātvaṃ vā / tajjanyatve prayojakaṃ, gauravāt sukhecchāyāṃ tadabhāvācca / evañcopāyacikīrṣāyāmiṣṭasādhanatvajñāne dhruve 'tiprasaṅgavāraṇārthaṃ kṛtisādhyatvanirvāhārthañca kṛtisādhyatvamapi viṣayatayāvacchedakamastu na tu tadvihāya tanmātraṃ, kḷptakāraṇaṃ vinā kāryānupapatteḥ / ata eva stanapānapravṛttāvapyupāyecchākāraṇatvena gṛhītasyeṣṭasādhanatvajñānasyāpi kalpanaṃ dṛṣṭānurodhitvāt kalpanāyāḥ / nanu sādhanatvamicchāvirodhi tasya siddhadharmatvāt vṛṣṭyādau tatsādhyeṣṭajñānādiccheti cet na, nirviśeṣitayoḥ siddhatvāsiddhatvayoravirodhenecchāsādhanatvayoravirodhāt / tadāsiddhatvaṃ tadā siddhatvañca necchāsādhanatvayoḥ prayojakamiti tathā na jñāyata eva /

yattu tatsādhyeṣṭajñānād vṛṣṭyādāviccheti, tattucchaṃ, asiddhāvasthādvṛṣṭyāderiṣeṭānutpattestasyāvaśyaṃ siddhatvamavagantavyamicchānurodhitvāccāsiddhatvamiti,

tatrāpi virodha eva / vṛṣṭau satyāmiṣṭaṃ tayā vinā netyanvaya-vyatirekagrahasya vṛṣṭisiddhatvamādāya vṛṣṭinirūpiteṣṭasādhyakatvagrāhakatvāt / kiñca cikīrṣājanyakṛtisādhyaṃ maṇḍalīkaraṇamityarthapratipādakaṃ 'maṇḍalīṃ kuryāditi vākyaṃ pramāṇaṃ syātviṣayābādhāt / etena navīnamatamapyapāstaṃ, parasya hi kṛtisādhyatvaudanakāmanāvattveṣṭasādhanatājñānānāṃ jñānaṃ tathā ātmana odanakāmānāvattevaṣṭasādhanatājñānasya jñānaṃ na pravṛttikāraṇaṃ gauravāt, kintu matkṛtisādhyatve sati madiṣṭasādhanatājñānameva lāghavāt, yathā ca sādhyatva-sādhanatvayoravirodhaḥ anāgatasya pākādeḥ kṛtisādhyatvajñānañca tathopapāditameva kiñca parakṛtisādhyatvamajñātvāpi svakṛtisādhyeṣṭasādhanatājñānāt svakalpitalipyādau yauvane kāmodrekāt sambhogādau pravṛtteśca tadeva pravartakam / vastutastu siddhaviṣayakakṛtisādhyatājñānāt kathaṃ kṛtyā sādhayāmītīcchā siddhe icchāvirahāt asiddhasyājñānāt / atha siddhaviṣayādeva kṛtisādhyatājñānāt asiddhaviṣayā kṛtisādhyatvenecchā jñāyate icchāyā asiddhaviṣayatvasvabhāvatvādekaprakārakatvena jñāna-cikīrṣayoḥ kārya-kāraṇabhāvo na tvekaviṣayatve sati gauravāt, icchāyā anāgataviṣayatvāt tasya cājñānāt tathātvadarśanāt sukhādīcchāyāmapyevamiti cet, na, asiddhaviṣayecchānurodhenānāgatajñānopāyasya darśitatvāt / astu caivaṃ, tathāpi kṛtisādhyatājñāne iṣṭasādhanatvameva vyāvartakamastu sva-parakīyeṣṭasādhanatājñāna-phalakāmanājñānāpekṣayā laghutvāt iṣṭasādhanatājñānajñānasya phalakāmanājñānasya ca hetutve mānābhāvācca /

(Bibl. Ind. 98, IV,2, p. 166)

navyāstu svakṛtisādhyatājñānameva pravartakaṃ tena svakṛtyasādhye vṛṣṭyādau kārīryāñca kṛṣīvalasya na pravṛttiḥ / na ca sañjātabādhasya viṣabhakṣaṇe pravṛttiprasaṅgaḥ, svakṛtisādhyatājñānaviṣaye iṣṭatvasya svarūpasataḥ pravṛttau sahakāritvāt / na ca sañjātabādhasya viṣabhakṣaṇādāvicchāsti, iṣṭasādhanatvenājñānāt atītabhojane 'pyata eva na pravartate tṛpteḥ siddhatayā icchāviraheṇa bhojane tadupādhikeṣṭatvābhāvādatītatṛptāvicchā nāstīti tatsādhane 'pīṣṭatvābhāvādeva na pravṛttiḥ / na caivaṃ pāke na pravarteta tasya svarasataiṣṭatvābhāvāditi vācyam / iṣṭasādhanatvajñānena tasyāpīṣṭatvāt / hantaivaṃ prāthamikatvādiṣṭatvārthamavaśyāpekṣaṇīyatvācca kṛtisādhyatve satīṣṭasādhanatājñānameva cikīrṣākāraṇamastviti cet, na, iṣṭāsādhanatvābhāve 'pi bhoge cikīrṣāsattvāt tasyāṃ svakṛtisādhanatvābhāve 'pi bhoge cikīrṣāsattvāt tasyāṃ svakṛtisādhyatvajñāne satīṣṭatvameva kāraṇaṃ na tviṣṭasādhanatvaṃ vyabhicārāt / pākādau tadanvaya-vyatirekāvapīṣṭatvopakṣāṇau, evaṃ bhoge 'pi pravarteteti cet, na, iṣṭasādhanatāpakṣe 'pi muktirūpeṣṭasādhane sukhe pravarteteti tulyam / sukhe cikīrṣā bhavatyeva kṛtistu na bhavati kṛteḥ /

siddhavṛttyasiddhakriyāviṣayatvaniyamāditi cettulyam / tasmāt svakṛtisādhyatvaṃ vidhiriṣṭatvaṃ sahakārīti, maivaṃ, iṣṭasādhanatājñānasyopāyecchāyāṃ hetutvāvadhāraṇāttasyāstajjanyatvaniyamādicchāyāḥ svaviṣayecchānutpādakatvaniyamācca / nanu siddhaudanaḥ kutaḥ pāke na pravartate, odanamātrasya siddhatveneṣṭatvābhāvāt / ata evātītabhojanādau na pravartate atītatṛṣṇādāvicchāvirahāt / nanu sāmudrakavikhyāte bhāviyauvanarojye bhogasādhane svakṛtisādhyatve satīṣṭasādhanatvajñānāt kuto na pravartate, bhāvirājyasyāsiddhatvāt pravatteḥ siddhaviṣayatvaniyamāt rājyopāyāparicayācca / tatparicaye ca pravartata eva devatārādhanādāviti cet, na, siddhe cikīrṣāviraheṇa yāgādāvapyapravṛttiprasaṅgāt devatārādhanāderapyasiddhatve na tatrāpyapravṛttiprasaṅgācca / kiñca rājyopayāparicaye tatra mā pravarttiṣṭa svakṛtisādhyeṣṭasādhanatvena jñāne rājye pravṛttiprasaṅge kimāyātaṃ / na hi kṛtisādhyeṣṭasādhanatvena jñāne 'pi tadupāyajñānaṃ tatra pravartakaṃ gauravāt bhinnaviṣayatvācceti cet maivaṃ yauvane hi yāvat pravartata eva rājye bālye tu rājyopāyamakṛtvā matkṛtyedānīṃ rājyaṃ na siddhyatīti svakṛtyasādhyatājñānādeva na pravartate yathā taṇḍulaṃ vinā pāke svakṛtyasādhyatājñānāt rājyopāye tu svakṛtisādhyeṣṭasādhanatvena jñāte devatārādhanādau pravartata eva / ata eva vrīhyavaghātamakṛtvā puroḍāśastamakṛtvā yāgastamakṛtvāpavūrvaṃ sādhayituṃ na śakyata iti kramaśo 'vaghātādau pravartate na yugapat siddhavṛttyasiddhakriyāviṣayāviṣayasvabhāvatvāt pravṛtteḥ yāgānantarañca nāpūrve pravartate / kṛtyantaraṃ vinaiva yāgakṛtitastatsambhavāt / iṣṭasādhane ceṣṭotpattināntarīyakaduḥkhājanakatvaṃ viśeṣaṇaṃ na tu tajjñānābhāvaḥ kāraṇaṃ kintu tadeva viṣayatayā kāraṇatāvacchedakaṃ lāghavāt tena madhu-viṣasampṛktānnabhojane na pravṛttiḥ, pareṇāpi pravṛttipūrvaṃ liṅgaviśeṣaṇatvena anyathā vā tajjñānaviniyogasvīkārāt / evañcālpāyāsasādhyādiṣṭotpattisambhave bahvāyāsasādhye na pravṛttiḥ / ata eva śrutasvargaphalakatve 'pi bahuvittavyayāsasādhye jyotiṣṭomādau phalabhūmā kalpane anyathālpāyāsāsadhyādeva svargasiddhisambhave tatrāpravṛttau ananuṣṭhānalakṣaṇamaprāmāṇyaṃ tadvidheḥ syāt /

(Bibl. Ind. 98, IV,2, p. 196)

balavadaniṣṭānanubandhitvañca na viśeṣaṇaṃ bahuvittavyayāyāsasādhyabahutaraduḥkhasyāpyabalavattvaṃ kvacidalpaduḥkhasyāpi balavattvaṃ / tasyāpyuktātiriktasyānanugamāt / āstikasya niṣiddhatvena jñāte 'pi pravṛttiḥ rāga-dveṣayorutkaṭatvena narakasādhanatvajñānatirodhānāt / nanu na kalañjaṃ bhakṣayedityatra vidhyarthaniṣedhānupapattiḥ tadbhakṣaṇasya tṛptirūpeṣṭasādhanatvāt / na cāsurāvidyādivat paryudāsalakṣaṇayā virodhyaniṣṭasādhanatvabodhanaṃ naño 'samastatvāt kriyāsaṅgatatvena pratiṣadhavācakatvavyutpatteśceti cet na viśeṣyavati viśiṣṭaniṣedhasya saviśeṣaṇe hīti nyāyena viśeṣaṇaniṣedhaparyavamāyitayā kalañjabhakṣaṇamiṣṭotpattināntarīyakaduḥkhātiriktaduḥkhasādhanamiti na kalañjaṃ bhakṣayedityanena bodhanāt / iṣṭasādhanatāvācakasya siddheḥ sāmānyato niṣedhānupapatterbalavadaniṣṭānanubandhīṣṭasādhanatvaviśeṣaniṣedhatātparyaṃ tathācāśakyaviśeṣaniṣedhaparatvaṃ naña iti kaścit / tanna / yathā hyayogyatayā sacchidraṃ vihāya ghaṭatvena taditarānvayo na tu chidretaratvena yugapadvṛttidvayavirodhāt tathātrāpi balavadaniṣṭānanubandhitvenānupasthitau kathaṃ tanniṣedhaḥ / śyenenābhicaran yajetetyatra kathaṃ vidhipravṛttiḥ hiṃsāyā balavadaniṣṭānubandhitvāt iti cet tatra kṛtisādhyatve satīṣṭasādhantvameva yogyatayānveti na tu balavadaniṣṭānanubandhitvamapi ayogyatvāt / nindārthavādena prāyaścittopadeśena ca hiṃsāyā balavadaniṣṭānubandhitvāvagamāt / ata eva vihite 'piśyene vigānānna tātvikapravṛttiḥ / rāga-dveṣayorutkaṭatvenāniṣṭānubandhyaṃśasya tiraskārāt / kasyacit pravṛttirityeke / anye tvabhicārasya vairibadhaphalakatvena śrutatvāt badhasādhanatvena śyeno vidhīyate na tu badhasādhyanarakasādhanatvena narakasya phalatvenāśruteḥ / na ca janakajanakasya janakatvaniyamaḥ kumbhakārapitṛparamparāyāḥ kumbhajanakatvāpatteḥ vidhinaiva śyenasya balavadaniṣṭānanubandhitvabodhanācca / na ca śyenasya balavadaniṣṭānanubandhitvabodhanācca / na ca śyenasya narakāhetutve apekṣitavairibadhahetutve vā avigānena pravṛttiḥ syāditi vācyam / śyenādbadho badhāccāvaśyaṃ naraka iti pratisandhānena vigānāt /

(Bibl. Ind. 98, IV,2, p. 211)

nanu śyenomaraṇaphalakavyāpāratvena hiṃsā sā ca narakajaniketi cet na na hi sākṣāt paramparāsādhāraṇamaraṇaphalakavyāpāro hiṃsā kūpādau vinaṣṭe gavi tatkartturgobadhakarttutvāpatteḥ badhyasyāpi hanturmṛtyūtpādanadvāreṇātmahantṛtvaprasaṅgācca / na hi anutpāditamanyuḥ kaścit kamapi vyāpādayati kintvanuniṣpādimaraṇaphalakovyāpāro hiṃsā yadanantaraṃ maraṇaṃ bhavatyeva / na ca śyenastathā kintu khaṅgahananādikameva / atha maraṇānuddeśena kṣiptanārācāddhatabrāhyaṇe ca hiṃsā na syāt / kiñca hinastidhātvarthe avacchedakaṃ phalamavyavahitameva maraṇaṃ avyavahitaphalakasyaiva vyāpārasya dhātuvācyatvāt anyathā paramparayā vilkiptiphalakānnakāmeṣṭataṇḍulakrayādāvapi pacatītiprasaṅgāt / evaṃ khaṅgābhighātānantaraṃ yatra vilambena maraṇaṃ vraṇapākaparamparayā vā anne viṣaprayogeṇa vā tatra hantṛtvaṃ prāyaścittādi ca na syāt iti cet na prāyaścittatulyatārthaṃ hi tatra hantṛvyadeśo gauṇaḥ vinigamakañca lāghavameva / vastutastu maraṇoddeśena kṛto 'dṛṣṭādvārākastadanukūla vyāpāro hiṃsā / kūpādau vinaṣṭe gavi tatkarturgobadhakartutvāpatteḥ badhyasyāpi hanturmutyūtpādanadvāreṇātmahantṛtvaprasaṅgācca / na hi anutpāditamanyuḥ kaścit kamapi vyāpādayati kintvanuniṣpādimaraṇaphalakovyāparo hiṃsā yadanantaraṃ maraṇaṃ bhavatyeva / na ca śyenastathā kintu khaṅgahananādikameva / atha maraṇānukūlyavyāpāro maraṇoddaśenānuṣṭhīyamāno hiṃsā śyenaśca tathā kūpādau ca na maraṇoddeśenānuṣṭhīyamānatvamiti cet na evaṃ sati gauravāt maraṇānuddeśena kṣiptanārācāddhatabrāhmaṇe ca hiṃsā na syāt /

(Bibl. Ind. 98, IV,2, p. 215)

kiñca hinastidhātvarthe avacchedakaṃ phalamavyavahitameva maraṇaṃ avyavahitaphalakasyaiva vyāpārasya dhātuvācyatvāt anyathā paramparayā viklittiphalakānnakāmeṣṭataṇḍulakrayādāvapi pacatītiprasaṅgāt / evaṃ khaṅgābhighātānantaraṃ yatra vilambena maraṇaṃ vraṇapākaparamparayā vā anne viṣaprayogeṇa vā tatra hantṛtvaṃ prāyaścittādi ca na syāt iti cet prāyaścittatulyatārthaṃ hi tatra hantṛvyapadeśo gauṇaḥ vinigamakañca lāghavameva / vastutastu maraṇoddeśena kṛto 'dṛṣṭādvārakastadanukūlyavyāpāro hiṃsā śyenaścādṛṣṭadvārakastanukūlyavyāpāro hiṃsā śyenaścādṛṣṭadvārā maraṇasādhanamato na hiṃsā / yadi cādṛṣṭadvārāpi maraṇasādhanaṃ hiṃsā syāt tadā saptamītailābhyaṅgasyādṛṣṭadvārā iṣṭabhāryavināśahetutvādabhyaṅgakartuhiṃsakatvāpattiḥ / ata eva kūpādau gomaraṇe 'pi na badhakartutvaṃ tatkartuḥ galalagnānnamaraṇe na bhokturna vā pariveṣayiturātmahantṛtvaṃ brahmahantṛtvaṃ vā vraṇapākaparamparayā vilambena viṣaprayogeṇa ca hantṛtvaṃ mukhyameva na tvanuniṣpādimaraṇaphalakatvaṃ galalagnānnamaraṇe svahantṛtvāpatteḥ / anyoddaśena kṣiptanārācena hate brāhmaṇe brahmahantṛtvaṃ syāditi cet, na, iṣṭāpatteḥ vyapadeśastu gauṇaḥ prayogolakṣaṇayāpi samarthayituṃ śakyate tatpakṣe 'tiprasaṅgovārayituṃ na śakyata itīdameva vinigamakaṃ / ata eva

ataduddeśena kṛte 'pi niṣiddhe prāyaścittārddhamuktam /

(Bibl. Ind. 98, IV,2, p. 222)

apare tu anabhisaṃhitanarāntaravyāpāramadvārīkṛtyamaraṇasādhanaṃ hiṃsā khaṅgakārasyānabhisaṃhitanarāntaravyāpāradvārā maraṇasādhanatvaṃ tasya hi narāntaravyāpāradvārā maraṇasādhanatvaṃ tasya hi narāntaravyāpāro nābhisaṃhitaḥ kintu dhanalābha iti khaṅgakāro na ghātakaḥ / viṣasyānne prakṣepeṇa narāntaravyāpāro bhojanamevābhisaṃhitaḥ anenedaṃ bhoktavyamityabhisandhāya viṣaprayogāditi hisaivānne viṣaprayoga iti / tanna / galalagnakavalādyatra maraṇaṃ tatra pariveṣayiturghātakatāpātāt anenedaṃ bhoktavyaṃ ityabhisandhāya parivaṣaṇādbhokturātmahantṛtvāpatteśca anabhisaṃhitanarāntaravyāpāramadvārīkṛtya maraṇānukūlānnaṃbhakṣaṇānuṣṭhānāt / ata evāvyavahitaprāṇaviyogaphalako vyāpāro hiṃsā vraṇapākaparamparā mṛte tu hantṛtvaṃ vyāpārasyāvyavadhāyakatvāditi nirastam /

(Bibl. Ind. 98, IV,2, p. 224)

syādetat neṣṭasādhanatā vidhiḥ nitye sandhyopāsanādau phalābhāvāt / atha nāstyeva tat nityaṃ yatrārthavādādikaṃ vidhivākye vā na phalaṃ śrutamasti ``sandhyāmupāsate ye tu satataṃ śaṃsitavratāḥ / vidhūtapāpāste yānti brahmalokaṃ sanātanaṃ'' ityādyarthavādāt ``dadyādaharahaḥ śrāddhaṃ pitṛbhyaḥ prītimāvahan'' ityādividhivākyaśravaṇācca, kṛtvācintayātūcyate , yatra na phalaśrutistatra viśvajinnayāyāt svargaḥ phalamiti cet, na, kāmanopādhikāryatvena yāgavannityatābhaṅgaprasaṅgādaharahaḥ śrutyā hi tatkālajīvimātrakṛtisādhyaṃ sandhyāvandanamavagataṃ hi kāmanopādhikāryatve ca yadā phalakāmanā nāsti tadā tatsamaya eva tatkartavyatā na syāt na hi tatkāle phalakāmanāvaśyambhāvaḥ pramāṇabhāvāt / kiñca prathamapravṛttetaranirapekṣāharahaḥ śrutyā jīvimātrasyādhikāro 'vagatastathāca tatsāpekṣacaramapravṛttyarthavādopanītaphalakāmasya na tatrādhikāraḥ prathamapravṛttāharahaḥśrutivirodhānnitye phalaśruterarthavādasya ca stutau tātparyam / ata eva pratyavāyaparihāro 'pi na phalaṃ tatkāmanopādhikāryatve nityatākṣateḥ / kiñca nitye kartavyatābodhanāt prāk na pratyavāye pramāṇamasti vidheḥ kartavyatvamavagamya kartavyākaraṇe pratyavāyakalpanaṃ yenānyonyāśrayaḥ kintu nindārthavādena prāyaścittopadeśena copāsanasya prakṛtyarthasya tāvadvyāpārasvarūpasyābhāvaḥ pratyavāyaheturavagataḥ tathāca sandhyopāsanābhāvaḥ pratyavāyadvārā duḥkhasādhanaṃ tadabhāvaḥ sandhyopāsanaṃ duḥkhasādhanābhavatvena phalaṃ prāyaścitte pāpadhvaṃsavaditi tatsādhanatvena kṛtirbodhyate vidhinā / na caivaṃ pratyavāyaparihāra eva phalamastviti vācyam / parihārasya prāgabhāvarūpatvena anāditayā asādhyatvāt / na ca upāsanākaraṇaṃ pratyavāyaheturnopāsanābhāvaḥ tathāca duḥkhasādhanābhāvatvena kṛtiriṣṭā na tūpāsanamiti vācyam / nindārthavādasyobhayatra sattvena ubhayasyāpi tathātvāditi tanna evamapi kāmyatve nityatākṣatiprasaṅgāt / kiñca akurvan vihitaṃ karmetyādinā nopāste yaśca paścimāmityādinā ca karaṇābhāvasyaiva pratyavāyahetutvaṃ bodhyate na tu tadviṣayābhāvasya anyathā akartuḥ pratyavāyo nānyasyeti kathaṃ syāt viṣayābhāvasya sādharaṇyāt / vastutastu kṛtisādhyatve satīṣṭasādhanatājñānaṃ pravartakatvena nirvyūḍhaṃ / na ca kṛtau kṛtisādhyatvamastītyato na kiñcidetat /

navyāstu nityāpūrvaprāgabhāvo duritadvārā duḥkhasādhanaṃ tadabhāvo 'pūrvaṃ duḥkhasādhanābhāvatveneṣṭaṃ tatsādhanatvena kṛtisādhyatvena ca sandhyopāsanaṃ vidhīyate iti tanna nindārthavādādinā sandhyopāsanābhāvastadakaraṇaṃ vā pratyavāyaheturavagato na tvapūrvābhāvaḥ prathamaṃ pramāṇābhāvena tadanupasthiteḥ vidheḥ iṣṭasādhanatvabodhakatvāt pariśeṣeṇāpūrvamiṣṭaṃ kalpyata iti cet tarhi viśvajinnayāyena svarga eva phalaṃ kalpyatāṃ kāmyatvasya tvayāpi svīkārāt kiñca vidhipravṛttāvapūrvajñānaṃ apūrvajñāne ca vidhipravṛttirityanyonyāśrayaḥ /

(Bibl. Ind. 98, IV,2, p. 238)

yāvannitya-naimittikanirvāhasya tattadāśrayamavihitakarmaṇāṃ samyakparipālanasya ca brahmalokāvāptiḥ phalaṃ śrūyate tathāca nityasya saphalatvamiti kecit / tanna / tasya vidhernityavidhimupajīvya pravṛttistasya ca phalābhāvena prathamaṃ mūkatvāt anyathā parasparasāpekṣatvenānyonyāśrayaḥ tasmāt kāryataiva vidhiḥ / nanu nitye vedāt kāryatājñāne 'pi prayojanajñānaṃ vinā kathaṃ pravṛttiḥ na hi prayojanamuddiśya mando 'pi pravartate iti cet na nitye phalabādhena pravṛttimātre prayojanajñānasyāprayojakatvāt kāmye 'pi prayojanajñānaṃ na sākṣāt pravartakaṃ upāyaviṣayatvāt prayojane 'pravṛtteśca kintviṣṭasādhanatājñānadvārā kāryatājñāne upakṣīṇameva kathamayaṃ niścayaḥ nitye iṣṭasādhanatājñānāsambhavāt kāryatājñānasya vedādapi sambhavāt / nanu niṣphale duḥkhaikaphale vā prekṣāvatāṃ kathaṃ pravṛttiḥ vedādhīnakāryatājñānasattvāt saphalapravṛttāvapi tasyaiva tantratvāt / yattu laukike niṣphale duḥkhaikaphale vā na pravartate tadiṣṭasādhanatāliṅgakasya

kāryatājñānasya vedādhīnasya vā abhāvāt / na ca duḥkhaikaphalatvajñānaṃ pravṛttipratibandhakaṃ sati kāryatājñāne tasya pratibandhakatvādarśanāt / atha vā kāmye liṅgo 'pūrvavācatvānnitye 'pi liṅgopāsanādiviṣayakamapūrvaṃ bodhyate tacca niṣphalamapi stata eva sukhavatprayojanaṃ nityamabhyarthyamānañceti / ucyate / sarvatra nitye phalaśravaṇajīviphalakāmasya sambalitādhikāraḥ yathoparāge naimittikaṃ snāna-śrāddhādi phalaśruteḥ kāmyaṃ akaraṇe prāyaścittādiśruteśca niyatakartavyatākaṃ yathā vā ṣoḍaśaśrāddhasya pretatvavimuktikāmanāśruteḥ pretatvavimuktihetuṣoḍaśaśrāddhe saṅkalpaṃ vidhāya mahājanānāmācārāt kāmyatvaṃ nindārthavādenākaraṇe pratyavāyaśruteravaśyakartavyatvaṃ tathā sandhyopāsanamapi phalaśruteḥ kāmyaṃ akaraṇe narakaśruteḥ prāyaścittopadeśācca niyatakartavyatākatvaṃ tadakaraṇe prāyaścittānupadeśāt / na ca / nitye phalakāmanāyā asambhavaḥ trikālakamyastavapāṭhavat nitye phalakāmanāsambhavāt / yattu prathamapravṛttāharahaḥśrutyā tatkālajīvimātrasyādhikārabodhanāt na phalakāmasyādhikāra iti tanna aharahaḥśrutyarthavādayoḥ prathamagṛhītaikavākyatābalena tatkālajīviphalānvayaṃ vinaikavākyatāṅgāt / na cārthavādasya stutiparatvānnaikavākyatā bādhakaṃ vinā svārthaparityāgāt vidhivāvākyopasthite phale vidhivākyasthaphalamādāyaivāharahaḥśrutyā kāryatābodhanāt / nanvevaṃ tatkālajīvikāmino 'dhikāre yadā phalakāmanāvirahastadā aśucerivādhikārābhāvānniyatakartavyatā na syāt adhikṛtākaraṇe pratyavāyo na tvakaraṇamātra iti cet na naimittike 'pi tatkāle kasyacitkāmanāvirahiṇo 'niyatakartavyatāpatteḥ / athāpavādābhāvenautsikī phalakāmanāstyeva phalajñānasya svaviṣayakecchājanakasvabhāvāt yasya tu mumukṣāpavādena phalāntare kāmanā nāsti tasyākaraṇe 'pi na pratyavāya iti na tanniyatakartavyatākatvaṃ naimittike tathā nitye 'pi mumukṣayā phalakāmanābādhenākaraṇe 'pi na pratyavāya iti tulyam / kiñcārthavādopasthitaphalopādhikartavyatve 'vagate akurvan vihitaṃ karmetyādivākyācchauce sati sandhyāvandhākaraṇe nindārthavādena ca narakaśruteḥ prāyaścittopadeśācca pratyavāyaḥ kalpyate tatphalakāmanāvirahe 'pi pratyavāyaparihārārthaṃ niyamataḥ pravartate vidhipravṛttyanantaraṃ pratyavāyasya prāmāṇikatvāt akaraṇonmukhasya karaṇena pratyavāyapragābhāvasya sādhyatvāt naimittike phalopādhikartavyatve kāmanāvirahe 'pi niyatakartavyatāvat /

yattu niṣphale 'pi nitye vedādīnakāryatājñānāt pravartata iti tanna duḥkhaikaphalatvena jñāyamāne prekṣāvatāṃ kṛteranutpādaniyamāt ayogyatayā nitye kṛtisādhyatvasya bodhayitumaśakyatvāt / ata eva sandhyopāsanaphalamapi kriyate vedabodhitakartavyatākatvādityāśaṅkya gurumatametanna gurormatamityabhiprāyeṇopekṣitavānācāryaḥ / yattu pāṇḍāpūrvaṃ svata eva prayojanaṃ ityuktaṃ tadapi na evaṃ tavāpi kāmyatve nityatvahānyāpatteḥ / kiñca sukhaṃ duḥkhābhāvaśca mukhyaṃ prayojanaṃ tatsādhanañca gauṇaṃ nityāpūrvantu prayojanaṃ / pravartakavidhyanurodhena tadapi pravartakaṃ kalpyata iti cet / na / pravartanīyena lokena tasya prayojanatvenājñānāt guruṇā nityāpūrvaṃ prayojanamuktaṃ ityucyamāne 'pi nādaraḥ prekṣāvatāṃ / mukti-svargau cālaukikāvapi sukha-duḥkhābhāvasajātīyatayā prayojane tasmādevaṃ vadan gururapi laghureva / tadayaṃ saṅkṣepaḥ nitye duḥkhaikaphalatvena pravṛttyanupapatteḥ phalopādhikartavyatā tacca phalaṃ duḥkhasādhanābhāvaḥ pāṇḍāpūrvaṃ veti tadicchā pravṛttyarthaṃ pratyahamupeyā tāṃ vinā pravṛttyanupapatteḥ tathācārthavādikaṃ vidhivākyaśrutañca phalamastu kṛtamanyena / na ca kāmanāvirahe niyatakartavyatā na syāt apūrvādīcchāvirahe 'pi tulyatvāt pratyavāyaparihārārthaṃ niyamataḥ pravṛttistulyaiva / yatra ca na phalaśrutistatra viśvajinnayāya iti / nanvidamiṣṭasādhanamiti jñānādetatsādhyamiṣṭamiti jñānācca pravṛttidarśanāt prathamasyaiva pravartakatve kiṃ vinigamakaṃ ucyate phalecchāyāṃ svaviṣayaviśeṣyakajñānasya hetutvena kḷptatvāt upāyacikīrṣāpi bādhakaṃ vinā tathā / vastutastu kṛtisādhyayāgasya sādhya iṣṭa iti jñānasya pravartakatve yajetetipadāt prathamaṃ kṛtisādhyo yāga iti jñānaṃ tataḥ kṛtisādhyayāgasya sādhya iṣṭa iti jñānaṃ viśeṣaṇajñānasādhyatvāt viśiṣṭajñānasyeti jñānadvayaṃ tava, mama tu yāgaḥ kṛtisādhya iṣṭasādhanamityekameva jñānaṃ / na ca kṛtisādhyatvaṃ yāge bodhayitvā kṛtisādhyayāgasya sādhya iṣṭa iti liṅgā bodhayituṃ śakyamapi ekasvārthānvayamaparapadārthe bodhayitvā tadanvitāparasvārthānvayabodhakatvasya pade 'vyuptatteḥ yajipade ca kṛtyā saha yāgānvayaṃ bodhayitvā tadanvitāparasvārthānvayabodhakatvasya pade 'vyutpatteḥ yajipade ca kṛtyā saha yāgānvayaṃ bodhayitvā paryavasite punaḥ svārthānvayabodhakatve āvṛttiprasaṅgaḥ /

atha sādhyamiṣṭaṃ yasyeti sādhyeṣṭakatvaṃ śakyaṃ tathāca bahuvrrīhyarthāpekṣayā iṣṭasya sādhanamiti padyarthasya laghutvāttadeva śakyam / kiñca tatsādhyatvaṃ na niyamatastaduttarasattvaṃ daṇḍasādhye ghaṭe vyabhicārāt nāpi tadavacchinnakṣaṇottarakṣaṇa eva sattvaṃ evakāravyavacchedyatadanuttarasamayasyākāśe 'prasiddheḥ śabdasya

tadasādhyatvāpatteḥ / ata eva na tadabhāvavyāpakābhāvapratiyāgitvaṃ rūpe rasasādhyatvāpatteśca / nāpi tadavadhikottaratvavyāpyasamayasambandhaḥ uttaratvavyāpyatvaṃ hyuttaratvānadhikaraṇakālāvṛttitvaṃ taccākāśe 'prasiddhaṃ gurutarañca / tasmāt tatsādhanakatvameva tatsādhyatvaṃ evañca lāghavāt tatsādhanatvajñānameva pravartakaṃ na tu tatsādhanakatvajñānamiti / syādetat iṣṭatvajñānasya pravartakatve tṛpto 'pi bhojane pravarteta manasā tṛpteriṣṭatvajñānāt / atha svarūpasatyapi phalecchā kāraṇaṃ sā ca siddhatayā tṛptau nāstīti cet tarhi hantaivamāvaśyakatvāt phalecchaiva kāraṇaṃ na tu tajjñānaṃ gauravāt / kiñca icchājñānasya kāraṇatve icchā kāraṇaṃ na syāt svajñānena tannāśāt icchā tajjñānadhārākalpane 'navasthānāt / api cecchāviṣayaḥ sukhaṃ iti jñānaṃ na mānasaṃ sukhasyāsiddhatayā tadviśeṣyakasākṣātkārasya tatsannikarṣaṃ vinā abhāvāt odanādāvapīṣṭatvajñānaṃ na sambhavati manāsobahirasvātantrāt / nāpi cakṣurādinā jñātaḥ kṛta itivat iṣṭatvajñānaṃ tatra viśeṣyasannikarṣāt / vastutastu iṣṭasya viśiṣya sukhatvādinā ajñāne yāga pākādāviṣṭasādhanatājñānepyapravṛttiprasaṅgaḥ iṣṭasyāpalpādhikabhāvena nānāprakāratvena ca viśiṣyānadhyavasāyāt / na ceṣṭaviṣayatāvacchedakasukhatvāderupalakṣaṇamiṣṭatvaṃ sukha-duḥkhābhāva-tatsādhaneṣu anugatasyopalakṣyasyābhāvenānanugamāditi / ucyate / yatrecchā tatsādhanatājñānameva lokavedasādhāraṇaṃ pravartakaṃ teṣāṃ sukha-duḥkhābhāva-tatsādhanatvenecchāviṣayāṇāṃ ananugatānāmapi vastusadicchāviṣayatvamevānugamakaṃ evaṃ yadā sukhādāvicchā bhavati svakṛtisādhyatve sati sukhādisādhanamiti jñānaṃ tadā pākādau pravartate / nanvevaṃ pravartakajñānaviṣasya nānātvena tacchaktasya vidhipratyayasya nānārthatvaprasaṅga iti cet na sukhatvādinānanugataṃ iṣṭatvenānugataṃ phalaṃ prati sādhanatvasya yāgāderliṅgādinā bodhanāt tathā ca phalānāmanugamārthaṃ phalecchā śakyā na tvicchā jñānakāraṇatvena / athaivaṃ sukhādisādhanatvena jñānaṃ pravartakaṃ tanna śakyaṃ ananugamāt yacca śakyamiṣṭasādhanatvaṃ tajjñānaṃ na pravartakaṃ iti vidheḥ pravartakatā na syāt iti cet sākṣādevameva kintviṣṭasādhanaṃ yāgaiti liṅgā bodhite iṣṭākāṅkṣāyāṃ kāmyatvena śrutaḥ svarga eva iṣṭatvenāvagamyate tadanantaraṃ svargakāmapadasamabhivyāhārāt svargasādhanaṃ yāga iti jñānaṃ pravartakamutpadyate / evañca vidhijanyajñānajanyaṃ jñānaṃ pravartakam /

(Bibl. Ind. 98, IV,2, p. 269)

yattu sarveṣāmeva vidherna sākṣāt pravartakaṃ vidhibodhakāt svakṛtisādhyatvāderanavagamāt sveṣṭasādhanatvañca ahaṃ iṣṭasādhanayāgakaḥ svargakāmatvāddarśavākyāvagatasvargakāmavadityanantaramarthāt pratīyate / tanna / yatrecchā tatsādhanamiti śābdajñānādeva pravṛttyupapattestatpratītirniṣphalā /

anye tu sādhanatvamātraṃ vidhyarthaḥ svargādisādhanatālābhastu samabhivyāhārāt iṣṭasādhanatāpakṣe 'pi tasyopajīvyatvāt tathāhi yajetetyanena yāgaḥ kṛtisādhyaḥ sādhanañceti bodhite sādhanasya sādhyākāṅkṣāyāṃ kāmanāviṣayatvena śrutī'siddhaḥ svarga eva sādhanākāṅkṣo sādhyatvenāvagamyate upasthitatvāt / na ca yāgasya sādhanākāṅkṣā kṛtisādhyatvenaivopasthiteḥ / ata eva viśvajidādau svarga eva sādhyatvena kalpyata iti / iṣṭasādhanatāvidhipakṣe 'pi ``tarati mṛtyuṃ tarati brahmahatyāṃ yo 'śvamedhena yajate'' ityādyarthavāde vidhikalpanamiti cet / na / avinābhāvāt tathābhūtasādhanatvasya vidheyatvavyāptatvāt vyāpakānupalambhabādhodadvārāya vā prayojanābhāvānna tatkalpanaṃ tatretyapyāhuḥ /

yattviṣṭasādhanatvābhidhāne karaṇe liṅgo 'nuśāsanāt darśa-paurṇamāsābhyāmityanabhihitādhikāravihitā tṛtīyā na syāditi / tanna / upāyatāmātrābhidhāne 'pi tadviśeṣakaraṇatvānabhidhānāt / vastutastvabhihitānvayalabhyaṃ yāgeṣṭasādhanatvaṃ iṣṭasādhanatvamātrasya vidhyarthatvāt /

(Bibl. Ind. 98, IV,2, p. 276)

navyāstu cikīrṣādvārā jñānasya kṛtau hetutā cikīrṣā ca kṛtāvicchā sanaḥ prakṛtyarthagocarecchāvācitvāt pipakṣādivat / na tu kṛtiviṣayapākādiviṣaye kṛtisādhyatvaprakārakecchābhidhāyakatvaṃ pākādeḥ prakṛtyanabhidheyatvāt / na hi kṛtivācakasya tadviṣayavācakatvaṃ karotītyukte tadviṣayasaṃśayāt / evañca kṛtāviccheṣṭasādhanatājñānāt tatsādhyeṣṭajñānādvā vṛṣṭyādau tathā kalpanāt / yadā ca kṛtāvicchā tadā saiva cikīrṣā anyatrecchāmātraṃ na tu kṛtisādhyatājñānāt kṛtau kṛtisādhyatvābhāvāt / atha pākaṃ kṛtyā sādhayāmītīcchānubhavasiddhā anubhavāpalāpe upekṣaṇīyatvāpatteḥ sā ca kṛtisādhyatājñānāt sā ca cikīrṣāpadāpratipādyāpi kṛtihetuḥ samānaviṣayatvāt na tu kṛtīcchā kṛtihetuḥ kṛtiviṣayāviṣayatvāditi cet asti tāvatpākakṛtāvicchā vṛṣṭīcchāvat asti ca kṛtisādhyatvaprakārikecchā pāke tathāpi kṛtīcchaiva kṛtikāraṇaṃ lāghavāt na tu kṛtisādhyatvaprakārikecchā gauravāt / dhātvarthānuparakte kṛtisvarūpe icchaiva nodetīti cet na / pākādikṛtīṣṭasādhanatājñānāt pākakṛtāvicchā tataḥ kṛtirityabhyupagamāt / na cāvagati -pravṛttyoḥ samānaviṣayatvaṃ ubhayasiddhaṃ tasyaiva vicāryatvāt / kathaṃ tarhi pākaṃ kṛtyā sādhayāmītīcchā yathā vahnisādhyatvena

iṣṭasādhanatāvagamāt vahninā pākaṃ sādhayāmītīcchā tathā kṛtisādhyatvena iṣṭasādhanatvāt pākasya pākaṃ kṛtyā sādhayāmītīcchā anyathā tattadupāyasādhyatvena icchā pākādau tattadupāyasādhyatvaprakārakajñānāt syādityanantakāraṇakalpanā syāt / mama tūpāyecchāyāmiṣṭasādhanatājñānameva hetuḥ kriyādvārā kṛteriṣṭasādhanatvajñāne kriyāyā apīṣṭasādhanatvaṃ viṣayaiti kṛtīcchā bhavantī kriyāviṣayāpi bhavatīti jñānecchāprayatnānāṃ samānaviṣayatāpi / ata eva pākaṃ cikīrṣatīti cikīrṣāviṣayatayā pākaḥ pratīyate / yadvā icchāviṣayaviṣayatayā pākaḥ pratīyate ita tasya karmatā grāmaṃ jigamiṣati śatruṃ jighāṃsatītyatra grāmāderiva, na hi grāmādāvicchā siddhatvāt / ata eva bhoge sukhe ca cikīrṣā tadanukulakṛteriṣṭahetutvāt anyathā kṛtisādhyeṣṭasādhanatāpakṣe taccikīrṣāsāmagṣantaraṃ kalpyate / evañca sandhyāvandanaṃ duḥkhasādhanāvandanābhāvarūpatveneṣṭaṃ tatsādhanaṃ kṛtiriti liṅgarthaḥ anyathā kṛtirna kṛtisādhyā sandhyāvandanañca neṣṭasādhanamiti kasya kṛtisādhyatve satīṣṭasādhanatvaṃ vidhyarthaḥ syāt / ata evaikapratyayābhidheyatvapratyāsatterantaraṅgatayā vidhipratyayābhidheyeṣṭasādhanatvasya kṛtāvevānvayo na prakṛtyarthe tathaiva cikīrṣākāraṇajñānajanakatvāt prakṛtyarthasya ca kṛtau viṣayatvenānvaya iti /

(Bibl. Ind. 98, IV,2, p. 282)

ucyate / vahnisādhyatvena kṛtisādhyatvena vā na pākasyaudanasādhanatā ityuktam / kathaṃ tarhi vahninā pākaṃ sādhayāmītīcchā iti cet na iṣṭasādhanatvena jñāte yatra yatsādhyatvaṃ jñāyate tatra tatsādhyatvenecchā bhavatīti yatheṣṭasādhanatvena jñāte pāke vahnisādhyatvenāvagate iṣṭasya sādhanatājñānāt kṛtyā sādhayāmītīcchā tathāceṣṭāsādhanatvena kṛtisādhyatvena ca jñāte kṛtisādhyatvaprakārikecchā na tviṣṭasādhanatājñānamātrāditi /

acāryāstu pravartakamiṣṭasādhanatājñānameva liṅgartastvāptabhiprāyo lāghavāt pākaṃ kuryāḥ kuryāmityatra vidhiliṅgaḥ sambodhya-svakartṛkakriyecchābhidhāyakatvenā jñā-prārthanāśaṃsanādiliṅgo vaktrādīcchābhidhāyakatvena liṅgamātrasyecchāvācakatvakalpanācca / evañca svargakāmo yajetetyasya svargakāmasya kṛtisādhyatayā yāgo yāgayatno vā āpteṣṭa ityarthaḥ / tato yo vyāpāraḥ yasya kṛtisādhyatayā yadvyāpāraviṣayakaḥ prayatno vā yasyāpteneṣyate sa tasya balavadaniṣṭānanubandhīṣṭasādhanamiti vyāptigrahāt yāgasyeṣṭasādhanatvamanuminoti / tathā hi yāgo madiṣṭasādhanaṃ matprayatnaviṣayatayā āpteneṣyamāṇatvāt yathā matpitrā matprayatnaviṣayatayeṣyamāṇaṃ madbhojanaṃ madiṣṭasādhanaṃ tathācedaṃ tasmāttathā / evaṃ na kalañjaṃ bhakṣayedityasya mama kalañjabhākṣaprayatno nāptecchāviṣaya ityarthaḥ / tataḥ kalañjabhakṣaṇaṃ mama balavadaniṣṭasādhanaṃ madiṣṭasādhanatve satyapyāptena matprayatnaviṣayatayā aniṣyamāṇatvāt yathā matpitrā matprayatnaviṣayatayā aniṣyamāṇaṇaṃ madhu-viṣasampṛktānnabhojanaṃ mama balavadaniṣṭasādhanaṃ tathācedaṃ tasmāttathā sa cāpto vedavyākhyātā bhagavānīśvara eva / yastu vede pauruṣeyatvaṃ nopaiti taṃ prati vidhireva tāvaṅgarbha iva śrutikumāryāḥ puṃyoge pramāṇam /

na tarhi lāghavaṃ tātparyagauravādīśvarādyanantakalpanāditi cet na lāghavādinecchābodhakatvena loke liṅgaḥ pramāṇasiddhatvena phalamukhagauravasyādoṣatvāt /
na tu karturasmaraṇaṃ bādhakaṃ prāgeva nirāsāt tṛptikāmanayā viṣabhakṣaṇapravṛttasya viṣabhakṣaṇaṃ tat kṛtisādhyatayā neśvareṇeṣyate tato viṣabhakṣaṇasya īśvarecchāviṣayatve 'pi na tena vyabhicāraḥ /
yadvā ratkāmakṛtisādhyatvena yo vyāpāra āpteneṣyate sa tasyeṣṭasādhanaṃ viṣabhakṣaṇañca tṛptikāmakṛtisādhyatvena neśvarecchāviṣayaḥ mānābhāvāt /
ata eva na kalañjaṃ bhakṣayedityatra kalañjabhakṣaṇaṃ tṛptikāmanayā bhakṣaṇapravṛttasya kṛtisādhyatvenāptecchāviṣayo neti tasyeśvarecchāviṣayatve 'pi viśiṣṭaniṣedha upapadyate abhiprāyavidhipakṣe balavadaniṣṭānanubandhitvamānumānikaṃ iṣṭasādhanatāvidhipakṣe tu tadapi śakyamiti gauravamiti //

(Bibl. Ind. 98, IV,2, p. 297)

apūrvavādapūrvapakṣaḥ

atha svargakāmo yajetetyādāviṣṭasādhanatvaṃ kāryatvaṃ vā yadvidhiḥ sa samabhivyāhṛtakriyānvayī tadanyānvayī vā atra guravaḥ nāhatya kriyākāryatayā liṅgā bodhayituṃ śakyate svargakāmaniyojyānvayayogyatājñānavirahāt , kāmanāviśiṣṭasya hi mamedaṃ kāryamiti boddhṛtvaṃ niyojyatvaṃ tat kāmanāyāstadbodhopayoge sati bhavati sa ca kāmanānantaraṃ kāmyasādhanatābodhanāt kāryatā bodhe sati syāt evañca svargasādhanatābodhe sati svargakāmaniyojyānvayayogyatā / na ca kālāntarabhāvisvarge kriyā sākṣāt paramparayā vā sādhanamiti śabdo bodhayitumarhati āśuvināśitvāt paramparāghaṭakānupasthiteśca tṛtīyaprakārābhāvācca / anyathā tamādāya sādhanatvasambhavāt kalpyamapyapūrvaṃ na syāt iṣṭasādhanatāvidhipakṣe sphuṭaivānupapattiḥ / kāryatāvidhipakṣe anvayaprakāratayā sādhanatvaṃ śābdamiti phalato na kaścidviśeṣaḥ / ataḥ kriyāto 'nyat svargasādhanatārhaṃ kriyākāryatānirvāhakaṃ liṅgādyarthaḥ / nanu svajātīye 'nvayadarśanaṃ yogyatā dṛṣṭañca ghṛtapānasyāśuvināśinaḥ kālāntare puṣṭihetutvamiti cet na yathākathañcit sājātyasyāyogye 'pi sattvena yogyatayā avyāvartakatvāpatteḥ padārthatāvacchedakena sājātyasyādyajātaḥ payaḥ pibatītyādau prakṛte cāsambhavāt tasmādanvayaprayojakarūpavattvaṃ sājātyam / ata eva dravadravyatvaṃ sekakaraṇatve prayojakaṃ ityayogyovahniḥ tadihāśuvināśinaḥ kālāntarabhāviphalajanakatve phalasamayaparyantasthāyivyāpārajanakatvaṃ prayojakamato 'pūrvaṃ vinā sājātyameva na gṛhyate ghṛtapānasya tu vaidyakopasthitadhātusāmyamādāya puṣṭisādhanatvayogyatājñānaṃ vijñasya / atha bādhakapramāṇābhāvo yogyatā / na ca sādhanatvamātre bādhakaṃ sākṣātdbodhe 'pi paramparāsādhanatvamādāya tadviśrāntisambhavāt / na ca yogyānupalabdhā dvārasya bādhāt paramparāsādhanatvamapi bādhitaṃ saṃskāsyeva tasya sambhavāt anyathā vācye 'pyapūrve kriyā kāmikāryā na syāt kāmyāsādhatvāt / na hi yadevāyogyaṃ tatpaścāt yogyaṃ ayogyatve ca niṣphalaḥ prayāsaḥ / na ca kāmikāryamapūrvaṃ tadarthikāryā ca kriyeti vācyam / yāge rāgādityanena virodhāt / tathāpi dvārānupasthityā paramparāsādhanamiti jñānaṃ na bhavediti cet satyaṃ kintu svargasādhanaṃ yāga iti jñānaṃ sākṣātparamparodāsīnaṃ vastugatyā paramparāsādhanatvaviṣayakamutpadyamānaṃ nāyogyatayā paribhavituṃ śakyam / yadi ca sākṣātparamparāviśeṣadvayavyatiriktaṃ sāmānyaṃ nāstyeva tadā ananugamaḥ kiṃ vā viśeṣayasi sākṣātparamparayā veti / na ca yāvadviśeṣabādhe tadbidhitaṃ paramparāsādhanatve 'bādhāditi / maivaṃ / yogyatā hi svabādhakapramāviraho vā sakalabādhakapramāviraho vā ādye vahninā siñcatītyādau svabādhakapramā-tadvirahau samayabhedena sta iti tadeva yogyamayogyañceti prāptaṃ dvitīye tu yogyānupalabdhā tanniścayo 'śakyaḥ parapramāyā ayogyatvāt / na ca vācyaṃ sakalabādhakapramāvirahaḥ svarūpasanneva prayojaka iti ayogye yogyatāmramādanvaya bodhābhāvaprasaṅgāt anyasya tatra bādhakapramāsattvāt / anvayaprayojakarūpavattvena bādhakapramāviraho niścīyate iti cet tarhi prāthamikatvāt saiva yogyatā / na ca sā prakṛte sambhavatītyuktaṃ kiñcaikaviśeṣabādhe śābdasāmānyajñānaṃ taditaraviśeṣaprakāratāniyataṃ chidrabādhe chidretaraghaṭajñānavat / na ca dvārānupasthityā prakṛte tathā ghaṭate / etena yaduktaṃ praśastarūpavān caitra ityatra gaura-śyāmaviśeṣānavagame 'pi rūpamātramavagamyate tadvat viśeṣānavagame 'pi sādhanatvamātramiti tatpratyuktaṃ tatraikaviśeṣabādhābhāvenaudāsīnyasambhavāt /

(Bibl. Ind. 98, IV,2, p. 314)

etena svargakāmānvayabalāt kriyāyāḥ phalasādhanatvaṃ tadbalācca paṭoḥ saṃskāsyeva sthāyitvaṃ kalpyatāṃ kimapūrveṇa saṅkalpaviśeṣasya yāgasyāgre pratyakṣānupalabdhi rātmaviśeṣaguṇānāṃ prathamakṣaṇa eva svaviṣayakapratyakṣajananasvabhāvāt astu na caivaṃ kriyāntaramapi tathā pramāṇābhāvāt evaṃ lokaprasiddhakriyākāryatvavyutpattirapi bhagnā na bhavatīti parāstam / svargasādhanatāyogyatayā svargakāmānvayaḥ tadanvaye ca sthāyitvaṃ ityanyonyāśrayāt lāke dharmigrāhakamānena kriyāyāḥ kṣaṇikatvaniścayācca /

(Bibl. Ind. 98, IV,2, p. 317)

nanu devapūjārtho yajiḥ pūjā cārādhanā gauravitaprītihetuḥ kriyā ato devatāprītidvārā yāgasya svargasādhanatvaṃ prīteḥ kṣaṇikatve 'pi prītyanubhavajanitasaṃskāradvārā tatsambhavāt / ata evāgneyādau prītibhāgitayā agnagaderuddheśyatvamiti cet na yaj devapūjāyāṃ iti hi śābdikasmṛtiḥ smṛtitvādeva na svataḥ pramāṇam / na ca yāgasya devatāprītihetutve svargasya devatāprītisādhyatve vā mānāntaramasti / vastutastu cetane deve mānameva nāsti yatra ca viṣṇuprītikāmādivādo 'sti tatra viṣṇureva prītiḥ na tu viṣṇoḥ ṣaṣṭhyarthalakṣaṇādoṣāt viṣṇuśabdasya prītiviśeṣavācakatvaṃ veda eva kalpyate / na ca devatāpūjārthayajyanvayabalāttathā anyonyāśrayāt / nanvevaṃ āgneyāndīnāṃ ṣaṇāṃ kṣaṇikatvāt yogyatānavagatau paramāpūrvakāraṇatvānavagame kathamapūrvakalpaneti cet na kāmye apūrvavācyatvasthitau āgneyādau tadvārā sādhanatvasya yogyatāsambhavāt na tu prathamam /

(Bibl. Ind. 98, IV,2, p. 331)

nanu yo brāhmaṇāyāvagurettaṃ śatena yātayedityatra brāhmaṇabadhodyamasya śatayātanāhetutvāvagame yathā duritāpūrvaṃ kalpyate tathehāpīti cet na avaguret yātayet ityatra hetu-hetumatorliṅityanuśāsanāt liṅgā avagoraṇa śatayātanayoṃrniyataṃ paurvāparyaṃ bodhyate pratyakṣeṇānubhava-smaraṇayoriva tacca sādhanatve sādhanasādhanatve vā ubhayamapi madhyavartighaṭitamiti dūritakalpanaṃ saṃskāravat iha tu vidhyanuśiṣṭā liṅg kāryatāmāha / kiñca kāmī kāmyādanyat kāmyāvyavahitasādhanatayā jñātameva kartavyatayāvaitīti niyamāt na kriyāyāṃ kāminonvayo yogyaḥ / na ca tṛptikāmasya pāke pravṛttervyabhicāraḥ odanakāmasya tatra pravṛtteḥ tṛptikāmanā tu tatkāmanopayogino na tu sākṣāt anyathā sādhanasādhane pravṛttirna syāt / kāmyasādhanatvaṃ pravartakaṃ

lāghavāditi cet na bhojanakāmasya siddhaudanasya pāke pravṛttiprasaṅgāt tasyaudanadvārā bhojanasādhanatvāviśeṣāt viśeṣaṇe tu yatrāvyavahitasādhanaṃ pākaḥ tat na kāmyaṃ yacca kāmyaṃ tatra nāvyavahitasādhanaṃ pākaiti na pravṛttiḥ / nanu pākasya siddhaudanadvārā bhojanasādhanatvaṃ na sambhavati dvārasyāsādhyatvāt odanāntaradvārā ca tathā pratisandhāne avyavahitaviśeṣaṇe 'pi kuto na pāke pravartate odanāntare dvāre sākṣātsādhanatvāditi cet na pākasya bhojanasādhanatve viśeṣasyāprayojakatayā odanamātrasya dvāratvāt tasya ca sādhyatvāvivādāt / odanaviśeṣe ca siddhe odanakāmanāvirahāt na tulyatvam / nanvodane siddhatvāt yathā na kāmanā tata eva dvāratāpi na athaudanāntarasyāsiddhatvamādāya dvāratā tarhi kāmanāpi syāt tasyāsiddhatvamādāya dvāratā tarhi kāmanāpi syāt tasyāsiddhatvāditi cet na pākasyaikaviśeṣadvāratā bādho na viśeṣāntaradvāratāvirodhī sakalaviśeṣasyaikatra dvāratvāsambhavāt ekaviśeṣasiddhau tu tanmātrakāmanā vicchidyate na hi sakalaviśeṣasiddhatvena sāmānyakāmanāvicchedaḥ sakalaviśeṣasiddherasambhavena tadanucchedaprasaṅgāt / atha vā kāmyādanyat sākṣādasādhanatvena jñāyamānaṃ yatkartavyatayā kāmo budhyate tatkāmyāvyavahitasādhanamantarā kṛtvaiva / yadvā kāmyādanyat kāmo prathamaṃ kāmyāvyavahitasādhanaṃ kartavyatayāvaiti paścāt tadvārā avyavahitasādhanamiti prathamaṃ yāge kāmikāryatābodho 'yogyatāparāhata eva /

(Bibl. Ind. 98, IV,2, p. 339)

uttānāstu vivādaviṣayoliṅg samabhivyāhṛtakriyānvitakāryatābodhikā pramāṇaliṅgatvāt laukikaliṅgavat liṅgapasthāpyaṃ kāryatvaṃ samabhivyāhṛtakriyānvitaṃ liṅupasthāpyakāryatvatvāt pacetetikāryatvavat yāgo vā kāryatvānvitaḥ kriyākāryatvāvagamenāpūrvaṃ kalpyamiti tatra prathame yāgānvitakāryatvabodhikatvaṃ liṅgo bodhyate na tu kriyate / na ca yogyatājñānaṃ vinā tatsambhavatītyuktameva / na hi yogyatādikaṃ vinaiva tadanumānaprāmāṇyaprayojanamātrādanvitamabhidhīyate śabdena nāntyau kuryādityatra vyabhicārāt vedāsyānuvādakatāpātācca /

(Bibl. Ind. 98, IV,2, p. 342)

nanvapūrve vyutpattivirahaḥ tathā hi prasiddhārthasvargakāmapadasamabhivyāhārānyathānupapattyā upasthite śaktirgrahītavyā / na ca śābdānubhavāt pūrvaṃ apūrvamupasthitaṃ mānābhāvāt apūrvatvavyāghātāt avācyatvāpātācca / na ca liṅgādinā tadupasthitiḥ vyutpattyanantaraṃ tatpravṛttāvanyonyāśrayāt / na ca kāryatvenopalakṣite tatra śaktigrahaḥ upalakṣaṇaṃ hi smaraṇamanumānaṃ vā agṛhīte sambandhāgrahādaśakyamiti / maivaṃ / kārye dharmiṇi kāryatvena śaktigrahāt kāryatvaviśiṣṭañcopasthitameva tato 'nvitābhidhānadaśāyāṃ yāgaviṣayakaṃ kāryamityanubhavaḥ svargakāmānvayāyogyatayā ghaṭādikaṃ tiraskṛtya kriyāṃbhinne yogyatāvaśādyāgaviṣayakāpūrve paryavasyati na tvapūrvatvena śaktigrahaḥ / na cāpūrvaṃ kāryamityanubhavaḥ bhavati ca sāmānyataḥ sambandhabuddhiḥ sahakārivaśāt viśeṣabuddhyāpayaḥ yathā tavaiva kartṛviśeṣasiddhiḥ / nanu kāryatvenāpi kiṃ ghaṭādau śaktigrahaḥ utāpūrve ubhayatra vā nādyaḥ anyapratipattāvanyaśaktigrahānupayogāt / nāntyau prāganupasthiteriti cet na yena hi rūpeṇa śabdenānubhavo janyate tena rūpeṇa śaktigrahaḥ padārthasmaraṇañca śābdānubhavahetuḥ na hi prameyatvena śaktigrahaḥ padārthasmaraṇañca ghaṭatvena śābdānubhavahetuḥ / evañca ghaṭādāveva kārye śaktā liṅgiti śaktigrahastataḥ kāryamiti smaraṇaṃ tato yogyatādivaśāt pracuradravya-guṇa-karmāṇi kāryāṇi vihāya yāgaviṣayakaṃ kāryamityunubhavo bhavannapūrvamālambate yogyatvācca tasya sthāyitvalābhaḥ / ata eva vākyārthānubhavamātraviṣayatvāttadapūrvam / na ca smṛtānāmākāṅkādivaśādanvayabodhaḥ padena kriyate na cāpūrvaṃ smṛtigocara iti vācyam / śaktigraha-padārthasmṛtiśābdānubhavānāṃ samānaprakārakatāmātreṇa hetu-hetumadbhāvāvadhāraṇāt lāghavādāvaśyakatvācca na tu kvacit sahacāramātreṇa anvayapratiyogina evopasthitistathā gauravāt gopadādapūrvagavānanubhavaprasaṅgācca / viśiṣṭa-vaiśiṣṭyabodhe sarvatra tathaiva anyathā parvatīyavahnirvyāpakatayā nāvagata iti kathaṃ tadanvayo 'numitau / nanu sāmānyalakṣaṇā pratyāsattyā sarvā eva vyaktayo vyāptigrahe śaktigrahe ca viṣayībhavanti kathamanyathā parvatīyadhūmavyāptyagrahe tasmādanumitiriti cet na yena rūpeṇa vyāptigrahastena rūpeṇa vyāpyatvena vā pakṣadharmatāgraho 'numitau kāraṇamastu kiṃ tathā / api ca sā yadyasti mamāpi nāsti cetāvāpi / kiñca tava darśane sāstīti sutarāmapūrvavācyatā kāryatvena hi rūpeṇāpūrvasyāpi śaktigrahaviṣayatvaṃ padārthasmṛtiviṣayatvañca / na caivamapūrvatvakṣatiḥ yāgaviṣayatvāderviśeṣasya kārye liṅgaṃ vinānupasthiteḥ yathā parvatīyatvabhānaṃ vahnau nānumitiṃ vinā / nanu kārye yadi kriyāsādhāraṇena liṅgaśaktiḥ kriyā cāyogyeti yogyapūrvalābhaḥ tadā nityaniṣedhāpūrvayoralābhaḥ na hi tatrāyogyatayā kriyā tyaktuṃ śakyate phalāśravaṇāt kalpanāyāñca bījābhāvāt / na ca ekatra nirṇītaḥ śāstrartho 'nyatra tathaiveti nyāyāt tatrāpyapūrvameva liṅgartha iti tyaktuṃ na hyapūrvatvena śaktigrahaḥ kintu kāryatvaviśiṣṭe dharmiṇi kriyā ca tathā bhavatyeva / na ca kāryeṇa samaṃ kriyāyā anvayānupapattyā apūrve paryavasānaṃ

abhedasyāpyanvayāditi / maivaṃ / na hi loke pacetetyādau kārye dharmiṇi śaktiḥ kalpitā kintvananyalabhye kṛtirūpe kāryatvamātre dharmiṇaḥ pākāderdhātorevopasthitisambhavāt kriyākāryatvasyānvitābhidhānalabhyatvātathāca dharmiṇi vede śaktiḥ kalpanīyā sā ca kriyānirāsenaiva / na hi kriyāyāḥ kāryatvānvayayogyatve dharmiṇi śaktiḥ kalpayituṃ śakyate tasmādayogyatayā kriyānirāsānantaraṃ tadatirikta eva śaktiḥ kalpanīyā / na ca kriyātiriktakāryāt kāryamātraṃ laghuḥ tataḥ kriyāpi śakyaiveti vācyam / yato na brūmaḥ kriyātiriktakāryatvena śaktiḥ kintvayogyatayā kriyāyāṃ nirastāyāṃ dharmiṇi śaktikalpanasamaye yat kriyātiriktaṃ tatra śaktiḥ na tu śaktigrahe kriyāpraveśaḥ na hi yatprayuktānupapattyā yatkalpanaṃ tadeva tasya viṣayaḥ evañca kāryatvenāpi tadatiriktakārye eva śaktikalpanānnitya niṣedhayorapi tadevopāsanādyanvayayogyaṃ liṅgābhidhīyate na tu kāryatvamātraṃ dharmiṇi bādhakābhāvāt lakṣaṇāprasaṅgācca / ghaṭādistu liṅgaśaktigrahe na tiraskriyate na puraskriyate uyayathāpi gauravāt / anvitābhidhānadaśāyānvayogyatayā tasyāpraveśaḥ vidhipratyayasya ca tatrāprayogaḥ kevalasya tasyāsādhutvāt / dhātusamabhivyāhārasthale ca tadarthenānvayabodhajanananiyamena ghaṭādyapratipādakatvāt / ata evāprayogādevāprayogo 'pūrvatvaṃ vā prayogopādhiriti vadanti / athāpratipādyadhaṭādivṛttitayā na kāryatvaṃ pravṛttinimittaṃ pratipādyaghaṭādivṛttitayā na kāryatvaṃ pravṛttinimittaṃ pratipādyamātravṛttereva tathātvāt anyathā prameyatvameva tathāstviti cet na yatprakārikā hi pratipattiḥ padajanyā tadeva tatra pravṛttinimittaṃ phalakalpyatvāt śakteḥ na tu pratipādyamātravṛtti sāsnādau vyabhicārāt / na ca prameyatvaṃ tathā tadbodhasyāpravartakatvāt / ata eva lāke liṅg lākṣaṇiko kriyābhinne dharmiṇi vede śaktikalpanāt / na ca laukikānāmapūrve tātparyaṃ sambhavati pūrvaṃ pramāṇāntareṇāpratīte kriyāsādhāraṇaśaktāvapi loke lakṣaṇaiva pacetetyatra hi pākakāryatāvagamyate tatra kāryatve liṅgastātparyaṃ lāghavāt / na dharmiṇi kriyāyā dhātulabhyatvāt / tadāhuḥ tātparyāddhi vṛttirna tu vṛttestātparyamiti tṛtīyāyāḥ karaṇatvaikatvāt kāryaṃ kāryatvañca na svatantraṃ śakyaṃ kintu viśiṣṭaṃ viśiṣṭācca viśeṣaṇamanyadeveti kāryatve lakṣaṇā / na ca kāryatvaviśiṣṭadharmyupasthitāvapi dharmyaṃśamapahāya kriyāyāṃ kāryatvānvayo 'stu kiṃ lakṣaṇayeti vācyam / na hītaradharmigatatvenopasthitasya dharmyantarākāṅkāsti ataḥ svatantrakāryatvopasthitaye dharmyantarākāṅkṣāsti ataḥ svatantrakāryatvopasthitaye lakṣaṇā yathā puroḍāśakapālena tuṣānupapacatītyatra puroḍāśarthitayā tadanvitatvenopasthitasya kapālasya nopavāpākāṅkṣeti svatantrakapālopasthitaye 'dhiṣṭhānalakṣaṇā /

na ca vyutpattivirodhaḥ na hi loke kriyākāryatve śaktiravadhāritā yena virodho bhavet kintu kāryatvamātre kriyāyā dhātulabhyatvāt / na ca dharmyantare śaktāvapi tadbhaṅgaḥ tasmāt prakṛtyarthānvitasvārthabodhakatvaṃ pratyayānāṃ gṛhītaṃ pratyayārthaścāpūrvamapīti na virodhaḥ / astu vā loke liṅgaḥ kriyākāryatve śaktiḥ tathāpi tadbhaṅgaṃ vinaiva nānārthanyāyena vede dharmyantare śaktistāṃ vinā svargakāmānvayāsambhavāt /

(Bibl. Ind. 98, IV,2, p. 362)

anye tu pacetetyādau dhātunaiva pākaḥ kāryo 'bhidhīyate liṅg tatra tātparyagrāhikā na tu śaktā niyamatastādṛśyeva tatprayogāt sāmānyaśabdasya viśeṣaparatvañca na vṛttyantaranirvāhyaṃ ata eva vartamānatvādau na laṅgādiśaktiriti loke śakyagrahāt na vyutpattivirodha iti tadasat liṅaḥ kāryatve 'śaktau pacipadāt kāryatvajñānānupapatteḥ yugapadvṛttidvayavirodhāt / na cājahatsvārthā ubhayasādhāraṇasyānupasthiteriti dik /

yadvā jñāne padānāṃ śaktiḥ śakyatvāt evañca liṅgapadaṃ ekatroccāraṇe yogyatādivaśāt yāgaviṣayakaṃ stāyisvargajanakaṃ kāryamityekaṃ jñānamanubhavarūpaṃ pracuradravya-guṇa-karmavilakṣaṇaviṣayaṃ kriyate / na caivaṃ nānārthavadekaikajñāne śaktigrahādekaikaviṣayo 'nubhavo bhavet na samuditaviṣaya iti vācyam / śaktigrahakāle ekatroccāraṇa iti viśeṣaṇamahimnā tatsambhavāt nānārthe tu pramāṇābhāvena gauravena ca śaktigrahe tasyāpraveśanāt / tathāpyamīṣāṃ samūhālambanaṃ syānna tu parasparaṃ vaiśiṣṭyajñānamiti cet na sākāṅkṣadharma-dharmigocaraikajñānasyaiva viśiṣṭajñānatvāt cana ca samūhālambanasambhedaḥ / tasya nirākāṅkṣaviṣayatvāt / astu vopasthiteṣṭhagṛhītāsaṃsargeṣu sthāyitvasvargajanakatva-kāryatveṣu śaktiḥ agṛhītāsaṃsargakasyāpi viśiṣṭajñānasamānaśīlatvāt ata uktanyāyena tāvadviṣayakamekaṃ jñānaṃ liṅgpadena janyate / evamevālaukikārtheṣu svargādipadeṣu śaktigrahaḥ / nanu bhavatūktaprakāreṇa śaktigrahastathāpi liṅpadāt yāgaviṣayakakāryānubhave satyapūrvalābhāt svargakāmānvayaḥ sambhavatītyupapādakapratisandhāne prasiddhārthasvargakāmapadasamabhivyāhārānyathānupapattyā liṅgaḥ kārye śaktikalpanaṃ / na hi prathamamupapādakapratisandhānaṃ vinārthāpattiḥ sambhavati / na ca śaktikalpanāt pūrvaṃ upapādakaśarīraniviṣṭamapūrvaṃ jñātamiti cet tat kiṃ ya eva viśeṣa upapādakaḥ pakṣadharmatābalāt siddhyati tatpratisandhānamarthāpattau kāraṇaṃ tathātve pūrvaṃ gṛhītamātrasya kalpyate

kalpanocchedāpattiḥ / tasmāt yathā sāmānyatobhojanasya pīnatvasambandhāvagamāt upapādakatarke sati kalpanāto viśeṣāvagamaḥ yathā vā sāmānyaśaktavyaktivācakapadena samabhivyāhāravaśādviśeṣābhidhānamevamatrāpi kāryamātravācakatve kāryaviśeṣalābhaḥ sambhavatīti tarkitopapādakapratisandhānād bhavatyarthāpattyā śaktikalpanaṃ yāgaviṣayakañca kāryaṃ na ghaṭādi tasya saviṣayakatvābhāvāt viṣayatvañca jñānaghaṭayoriva svabhāvasambandho vā tannirūpaṇādhīnanirūpaṇatvaṃ vā tatsānasaṃvitasaṃvedyatvaṃ vā vyāvṛttasādhanatvaṃ veti / asti hi yāga-dāna-homajanyāpūrvāṇāṃ tulyarūpasādhanāntaravyavacchedena pratyekamātrajanyatvam / taduktaṃ viśabdo hi viśeṣārthaḥ sinotirbandha ucyate / viśeṣeṇa sinotīti viṣayo 'to niyāmakaḥ iti / nanu yena rūpeṇa śaktigrahaḥ tena rūpeṇa kāryatvaśaktāliṅg padāllakṣaṇayā kāryopasthitau yogyatādivaśādapūrvalābho 'stu kāryasmaraṇaṃ hi anvitābhidhānopayogi na tvapūrvasmaraṇaṃ tacca padena padārthena veti na kaścidviśeṣaḥ kāryañca śakyakāryatvasambandhitayāvagatameveti cet na liṅgo lākṣaṇikatvenāpūrvānanubhāvakatvāt / na cetarānvitasvārthaśaktasya yajyādipadasyetaradapūrvamādāyānubhāvakatvamiti vācyam / itaropalakṣitasvārthānvayamātre hi padānāṃ śaktirna tvitaratra gauravāt padāntaralabhyatvācca / lakṣaṇāyāñca tīropalakṣitānvayaśālisvārthānubhāvakatvīmitarapadasya tīrasya tu saṃskārādupasthitirasannihitenānvitābhidhānābhāvāt / na cāpūrvaṃ saṃskāraviṣayaḥ / kiñca yajipadena svargakāmakāryaviṣayo yāga ityunubhavobhavet lakṣaṇāyāmitarapadasya lakṣaṇīyaviśeṣaṇasvārthaviśeṣyakānubhavajanakatvāt / na caitādṛśo bodha ākāṅkṣitaḥ / na ca yāgāviśeṣitakāryamātreṇa svargakāmānvayaḥ pratīyate kintu yāgaviṣayakakāryaviśeṣe tathāca tathāvidhabodhārthaṃ liṅgaḥ kārye śaktireveti /

(Bibl. Ind. 98, IV,2, p. 378)

apūrvavādasiddhāntaḥ

atrocyate / anvayaprayojakarūpavattvaṃ na yogyatā anāptokte payasā siñcatītyatra satyapyanvayaprayojakadravadravyatve bādhakapramāyāmanvayābodhāt / atha yogyatve 'pi svabādhakapramāyāmanvayābodhāt / atha yogyatve 'pi svabādhakapramāvirahaḥ kāraṇaṃ tarhi so 'pyavaśyāpekṣaṇīyaiti lāghavāt saiva yogyatā evañca tadeva yogyamayogyañca syāditi cet satyaṃ yathā daśāviśeṣe tadeva sākāṅkṣamanākāṅkṣamāsannañca tathā svabādhakapramā-tadvirahadaśāyāṃ tadevānvayabodhe yogyamayogyañcābhidhīyate svabādhakapramāyāṃ tadvirahe vā yogyāyogyatāvyavahāradarśanāt svabādhakapramāvirahadaśāyāṃ yogyatādisattve 'pi vahninā siñcatītyatrānvayabodhaḥ apramādoṣavatpuruṣaṇītatvāt / sāmānyabhānasya kiñcidviśeṣabhānaniyatatvāt viśeṣābhāne kathaṃ tadbhāsata iti na vastugatyā paramparāsādhanaṃ viśeṣo bhāsata evaya paramparāsādhanatvantu prakāro na bhāsate tatprakārabhāne hi paramparāghaṭakajñānasya hetutvāt yathā ghaṭena jalamāharetyatra yogyatayā chidretaraghaṭe ghaṭatvena bhāsate na tu chidretaratvena tathā sati lakṣaṇāyāṃ yugapad vṛttidvayavirodhena ghaṭānanvayaprasaṅgāt ubhayasādhāraṇarūpeṇānupasthiteśca nājahatsvārthā / atha saṃskārāttadusthitiḥ / na ca subvibhaktīnāṃ prakṛtyarthagatasvārthānvayabodhakatvavyutpattestatra vibhaktyartho nāvyīyeteti vācyam / prakṛtyartho hi prakṛtipratipādyāḥ lakṣaṇīyānvayānurodhāt / sa ca saṃskārasahakārāt prakṛte 'pi / na ca tasyāniyatodbodhakānna niyatā tadupasthitiḥ / phalabalena tathā kalpanāditi cet na śabdopasthāpi tanaiva śabdasyānvayabodhakatvāt / na caivamākāśapadāśakyasya saṃskāropasthitasya śabdāśrayatvasya kathaṃ śābdānubhavaviṣayatvamiti vācyam / niyamato yaddharmavattvenopasthite yatra śaktigrahaḥ tatsmaraṇajanakasaṃskārasya taddharmaviṣayatāniyamena tadudbodhakādeva tadaṃśe 'pi udbodhaniyamenākāśapadādaśakyasyāpi tasya bhānāt / astu vā tadapi śakyaṃ yadi niyamata upasthitiḥ sahaprayogasya vācyādiparatvenāpyupapatteḥ / vastutastu niyatopasthitireva nāsti / astu vā padādapi nirvikalpakaṃ tarhyanvayabodhadaśāyāmitarānvayānupapattyabhāvādagrre 'pi kalpanā na syāditi cet tarhi tavāpi kāryatābodhānantaraṃ aupādānikamādhanatābodho na syāt aupādānikamādhanatābodho na syāt aupādānikabodhe 'nupapattibodhasya hetutvāt klapanāmātrocchedaścaivaṃ syāt pratītānupapattimūlatvāt kalpanāyāḥ / vastutastu bādhakapramāvirahasya yogyatātve saṃśayapasādhāraṇaṃ jñānamātrameva tasyāḥ prayojakaṃ tena yatra bādhakapramāniścayastatraivānvayabodhābhāvo 'nyatra tu taddhīmātrācchabdabodha iti yāge 'pi yogyatāsaṃśayenānvayabodhāpratibandhaḥ bādhasaṃśayasyāpratibandhakatvāt anyathā anumānādyucchedaprasaṅgāt / apūrvavācyatve 'pyapūrve svargasādhanatāsaṃśayādyogyatāyāḥ saṃśaya eva apūrvasya prathamaṃ svargasādhanatvāniścayādupādānasyānvitābhidhānottarakālīnatvāt sādhaka-bādhakapramāṇābhāvena dvārasambhavanayā sādhanatvasambhāvanātaḥ svargakāmānvaya iti tulyam / api ca yathā na kriyā sthiretyayoṅgyā tathā

kāryamapūrvamapi viśiṣṭaṃ na sthiraṃ kṛtervinaṣṭatvāt / na cādhiṣeṭhāne apūrvamātre sādhanatvaṃ tasya padāryaikadeśatvenānvayāpratiyogitvāt /

anye tvanvayavirodhirūpaviraho yogyatā ata eva vahninā siñcatītyatra tad bhrame bhavatyanvayabhramaḥ / yāge cānvayavirodhirūpaviraho yogyānupalabdhyā sugama eva / na ca yāge āśuvināśitvaṃ kālāntarabhāviphalajanakatvavirodhīti vācyam / anubhave kvāthapāne cāśuvinaśini kālāntarabhāviphalajanakatvād yāge 'pyantatastatsattvāt anyathāpūrvavaiphalyāt / asmādanvayaprayojakarūpavattvaṃ laghviti cet na tatsattvepyanāptokte vyabhicārādanvayavirodhitvena yatkiñcit pratisandhānaṃ tatrāstyeva antato bādhakapramāviṣayatvasyaiva virodhinojñānāditi /

(Bibl. Ind. 98, IV,2, p. 393)

kāmyasādhanatvajñānameva pravartakaṃ lāghavāt / siddhaudanastṛptikāmo laghūpāye bhojane pravartate na tu pāke gurarūpāyatvāt jalādyarthī ca sannihite / ata eva jyotiṣṭomādau śrutasvargaphalakatve 'pi gurūpāyatvenānanuṣṭhānalakṣaṇāpramāṇyāpattyā phalabhūmā kalpyate iṣṭotpattyanāntarīyakaśramajanakatvaṃ vā pratibandhakaṃ / api ca kāmyavyavahitasādhanatayā jñātameva yadi kāmī kartavyatayāvaitīti niyamaḥ tadā pūrvamapi kāryatayā nāvagamyeta anvitābhidhānāt pūrvaṃ kāmyasādhanatābodhakābhāvādupadānasasyānvitābhidhānottarakālīnatvāt / ata eva kāmyādanyadityādi prakāradvayaṃ nirastaṃ kāryatābuddhau pravṛttau vā kāmyasādhanatvasyaiva hetutvāt / na ca kārye ghaṭādau liṅaśaktigrahakāle svargakāmānvayāyogyatvāt kriyānirāsastathā yāgānvayānupapattyā ghaṭādinirāso 'pi syāt / na hi yāgaviṣayako ghaṭādiḥ sambhavati anyathā anvitābhidhānadaśāyāmapi tanniraso na syāt / syādetat svargakāmānvayānupapattyā tadanvayayogye liṅaśaktigrahaḥ sthāyikāryañca tathā ataḥ śaktigrahakāle kriyānirāso yujyate na ghaṭādeḥ / yajipadamantarbhāvya svargakāmapada-liṅapadābhyāṃ anvitābhidhānadaśāyāṃ ghaṭādinirāso yāgānvayayogyatvāditi tat kiṃ śaktigrahakāle yāgānvayanupapattirhastapihitā yena ghaṭādinirāsikā sā na pratisandhīyeta / pratyuta pratyayasyāntaraṅgaprakṛtyarthānvayaṃ bodhayata evetarānvayabodhakatvamiti tadanvayānupapattipratisandhīyate / pratyuta pratyayasyāntaraṅgaprakṛtyarthānvayaṃ bodhayata evetarānvayabodhakatvamiti tadanvayānupapattipratisandhānameva prāthamikaṃ puruṣadoṣādapratisandhāne śaktigraho bhrama eva ghaṭāderaśakyatvāt puruṣaviśeṣaṃ prati apūrvavācyatāpatteśca / ghaṭādīnāmanantatvena yadi tannirāso na śakyaḥ tadā anvitābhidhānadaśāyāmapi na syāt pākādīnāṃ kriyātveneva pṛthivītvādinā nirāsasambhavācca / evañca pracuradravya guṇa-karmasu nirasteṣu kva kārye dharmiṇi śaktigrahaḥ / na ca viśeṣe niraste 'pi kāryasāmānyaṃ na nirastamiti vācyam / na hi viśeṣāviṣayaṃ sāmānyajñānaṃ sambhavati / etenāpūrvasādhāraṇakāryatvena ghaṭādau śaktigraha iti parāstam / agṛhītāsaṃsargeṣu sthāyitvakāryatva-svargajanakatveṣu tajjñaneṣu vā śaktigraha ityapi parāstaṃ sthāyināṃ ghaṭādīnāṃ nirāsāt dharmamātre ca śaktigrahasya prakṛte 'nupayogāt / kiñca teṣu śaktigrahaḥ samuditeṣu pratyekaṃ vā nādyaḥ prathamaṃ samudāyasyaikajñānāviṣayatvāt viṣayatve vā pūrvameva viśiṣṭasya sattve 'pūrvatvavyāghātaḥ ekajñānaviṣayasākāṅkṣadharma-dharmiṇoreva viśiṣṭatvāt / na dvitīyaḥ evaṃ hi liṅapadāt smaraṇatrayaṃ yajipadācca yāgasmaraṇa / na ca caturṇāṃ teṣāṃ yaugapadyamasti / na ca pratyekaṃ śaktigrahe 'pi samuditaviṣayakamekameva smaraṇaṃ liṅapadāditi yuktaṃ samudāyasya pūrvamananubhavāt / smaraṇañca yadi sākāṅkṣadharma-dharmiviṣayakamekaṃ tadā apūrvatvakṣatiḥ ekajñānārūḍhayoḥ sākāṅkṣadharma-dharmiṇoreva viśiṣṭatvāt tanniyatatvādvā / etena svargādipadeṣu agṛhītāsaṃsargadharma-dharmiṣu śaktigraha iti vyudastam / pratyeka-samudāyaviṣayakasmaraṇavikalpagrāsāt / astu vā liṅgaḥ kārye lakṣaṇā yathā hi mañcāḥ krośantītyādau puruṣaviśeṣaḥ prāgananubhūto 'pyanubhūyate itarapadāllākṣaṇikasyānubhāvakatvāt tathāpūrvamapi astu ca svargakāmakāryaviṣayo yāga iti śābdānubhavānantaramarthādyāgaviṣayakaṃ kāryamiti jñānaṃ anupapattiprabhavaṃ / ata eva śābdabodhānantaramaupādānikabodhātpradhātpravṛttiḥ / kiñcāpūrvavācyatve 'pi na kalañjaṃ bhakṣayedityāditaḥ kalañjabhakṣaṇābhāvaviṣayakamapūrvamavagamyāpi na pravarteta tadabhāve tathāhi bhakṣaṇe rāgādasya kartavyatābuddhirjātā śabdācca bhakṣaṇābhāve niṣphalāt kāryāt saphalaṃ garīya iti nyāyena sukhahetau bhakṣaṇa eva pravarteta na tadabhāve niṣedhāpūrvameva phalamiti cet na tasya sukha-duḥkhābhāvānyatayā phaṇḍatvenatadajanakatayāca gauṇa-mukhyaprayojanatvābhāvāt / sukhavadapūrvamapi prayojanamiti cet na loke tathānavagamāt / alaukikayoḥ svargapavargayoḥ lokāvagataprayojanasukha duḥkhābhāvajātīyatayā prayojanatvaṃ vede 'pi kāmyasthale kāmyasādhanasyaivāpūrvasya gauṇaprayojanasya liṅgābhidhānaṃ kāmyasādhanatājñānaṃ vinā kāmikāryatvasya bodhayitumaśakyatvāt na tu svataḥ prayojanatvena tatrāsāmārthyādanupayogācca pravṛtterbhojanādāvivalokakḷptakāmyasādhanatājñānāt kāryatājñānādvā gauṇaprayojanatvenaivopapatteḥ / nāpi

nitya-niṣedhayorapūrvaṃ svataḥ prayojanaṃ liṅgābhidhīyate / kāmyasthale hi dharmigrāhakaliṅgādinā pravartakakāryatvenāpūrvamabhihitamatonityādāvapi kāryatvenāpūrvabodhanaṃ na tu svataḥ prayojanatvena / nanu nitye loka-vedāvagatagauṇa-mukhyaprayojanābhāve sati liṅgevāpūrvasya svataḥ prayojanatvaṃ bodhayati tena vinā pravṛttiparatvānirvāhāditi cet na nirupadhīcchāviṣayatvaṃ hi svataḥ prayojanatvaṃ apūrvasya siddhaṃ liṅgā bodhanīyam / na ca tādṛśecchāviṣayo 'pūrvaṃ kvacidapi siddham / na ca liṅgevāpūrvecchāṃ janayitvā tāṃ bodhayati tasyāstatrāsāmarthyādicchāyāḥ sāmagṣantarajanyatvācca / ato 'pi kāmye nitye cecchāviṣayatvaṃ prayojanatvamapūrvasya liṅgādinā na bodhyate apūrvecchāyāḥ śābdajñānāt pūrvaṃ asattvāt kintu śābdakāryatājñānāt seti / atha nitye kāryatvenaivāpūrvasyābhidhānaṃ na tu svataḥ prayojanatvena kintu liṅgā apūrve bodhite tasya svataḥ prayojanatvamicchāviṣayatvaṃ sambhavati sukhajñānavadapūrvajñānasyāpi svata evecchājanakatvāt tataḥ kāmyāpūrvasādhanatājñānānnitye kāryatābodhāt pravṛttiriti cet na apūrvajñānasyecchāhetutvenākḷptvāt / kāmyāpūrve hi lokakḷpteṣṭasādhanatājñānādevecchā na tvapūrvatvajñānāt / śāstrasthasya śāstrajakartavyatājñānaṃ balavaditi cet saphalaviṣayaṃ tathā idañca niṣphalaviṣayam / atha pravṛttimato nivṛttiniyoge 'dhikāra iti yadā bhakṣaṇapravṛttastadā tanniṣedhe śābdakāryatādhīriti tayā viparītaprayatne janite rāgāt kriyotpattiḥ tenaiva pratibandhāt rāgakāritapravṛttimupajīvya hi nivṛttikāryatā śāstreṇa bodhitā atastena bodhane svaphalaṃ viparītakṛtiravaśyaṃ utpadyeti śāstrasya balavattvamiti cet na nivṛttikāryatābodhe 'pi nivṛttau prayatna eva notpadyate yasya pratibandhakatā syāt syācca nivṛttikāryatābodhakamapramāṇaṃ niṣphalatvena tatra kṛterabhāvāt / atha kalañjabhakṣaṇasya nindārthavādena balavadaniṣṭasādhanatvāvagamāt tadbhakṣaṇe na pravartata iti cet evamapi kalañjabhakṣaṇe nivartatāṃ tadabhāve niṣprayojanakatayā pravṛttau kimāyātamiti / etena nityāpūrvasādhane sandhyāvandanādāvapi pravṛttirapāstā kriyāyāḥ kaṣṭatvāt loke pacetetyādau kāryatveṣṭasādhanatvarūpadharmaśaktatvena jñātā liṅga svargakāmo yajetetyādau tadanvayaṃ yāge yogyatādivaśād bodhayatīti na vede dharmiṇi śaktikalpanā pratītā ca svargasādhanatā sākṣādasādhanasya yāgasya vyāpāramantareṇānupapadyamānā tannirvāhakaṃ vyāpāramapūrvaṃ kalpayati / nanu nirupadhipūrvavartitā kāraṇatā sā vyāpāreṇa nirvāhyata ityatra kor'thaḥ kiṃ kriyate uta jñāpyate nādyaḥ uttaravarttitvena vyāpārasya tatrāsāmārthyāt netaraḥ liṅgaiva tadbodhanāt ciradhvastaṃ kāraṇaṃ vyāpāreṇa vyāptamiti cet na vipakṣe bādhakābhāvenāprayojakatvādanyathā aindriyakaṃ kāraṇamatīndriyavyāpārakamiti yāgānubhavayodarśanāt tathā kalpyate /

(Bibl. Ind. 98, IV,2, p. 414)

prāyaścittādīnāñca phalapratibandhakatvameva prāyaścittasya tasmādenasaḥ pūto bhavatīti yat phalaṃ śrutamasti tasya niṣiddhakriyātaḥ phalabhāk na bhavatītyarthaḥ ``dharmaḥ kṣarati kīrtanādityarthaḥ / kṣaratītyatra bādhakaṃ vinā na lakṣaṇeti cet na upasthitatvena vihitakriyāyāmeva dharmapadaśaktigrahasya bādhakatvāt / na caitasya mukhyatvārthaṃ padārthāntare śaktiḥ lakṣaṇocchedāpatteḥ vihitakriyākartṛtvajñānena dhārmikapadaprayogācca / etena devadattādyaśarīraṃ devadattaviśeṣaguṇapreritabhūtapūrvakaṃ janyatve sati tadbhogasādhanatvāt tannirṃmitasragvadityanumānāt tatsiddhiriti parāstam / janmāntarīyajñānādibhireva tajjanakatvābhimataiḥ siddhasādhanāditi maivaṃ ciradhvastasya vyāpārasattve kāraṇatvamiti nirupādhyanvaya-vyatirekābhyāṃ vyāptyavadharaṇāt yāgasya ciradhvastakāraṇatvena vyāpārakalpanāt / kārye vyāpārasya pṛthaganvaya-vyatirekagrahastadvyāpārakatve upādhiriti cet na saṃskāre tadabhāve 'pyanubhavasya tadvyāpārakatvāt / na cāprayojakatvaṃ yāgo yadi ciradhvastatve sati savyāpāro na syāt svargasādhanaṃ ghaṭavaditi vipakṣe bādhāt / na cātra kāraṇatāgrāhakābhāva upādhiḥ tenāpi samaṃ vyāptyavadhāraṇe tasyāpyāpādanāt / na caindriyakasyātīndriyavyāpāravattvaniyamaḥ savyāpāratve kāryāvyavahitapūrvasamaye asattvasyopādhitvenāprayojakatvāt / nanvevaṃ sandhyāvandanākaraṇasya duḥkhasādhanatvaśruteḥ tatkaraṇaprāgabhāvo duḥkhahetustathāca tasya sthiratvena duḥkhajananasambhavāt na pāpe pramāṇam / na ca prāyaścittavaiphalyaṃ prāgabhāvanāśa eva tena kriyata iti tanna dhvaṃsa-prāgabhāvānavacchinnakālasya pratiyogikālatvena tadā karaṇāpatteriti cet na sandhyākālīnākaraṇasya duḥkhajanakatvena viśiṣṭasya sandhyākālāpagame 'nupagamāt / na ca sandhyākālīnākaraṇe viśeṣaṇaṃ kintu pratiyoṅgini karaṇe tathāca viśiṣṭābhāvaḥ sthira eveti vācyam / sandhyāyā dvyakaraṇe 'nvayastasya padārthatvāt na tu karaṇe tasya padārthekadeśatvenāpradhānatvāt tathāpi dhvaṃsa eva vyāpāro 'stu tava sahabhāvānirūpakasyāpi kāraṇatvāt tasyānantatve 'pi svabhāvāt sāvadhiphalajanakatvam / yatra yad dhvaṃsohetustatra tatprāgabhāvo 'pīti cet na duḥkhadhvaṃsajanyadadhni mithyādhīdhvaṃsasādhyamuktau ca vyabhicārāt

pratibandhakābhāvatvena hetutve tathābhāvācca / dhvaṃsenānupapattiḥ kathaṃ tenaiva samādhātavyeti cet na dhvaṃse sati tadvyāpāratvajñānaṃ vinānupapattestadvyāpāratvakalpanayā śānteriti / maivaṃ / pratiyāgi-dhvaṃsayorekatrājanakatvāt / na hi niyamato yaddhvaṃse sati yadabhavati tat tatra kāraṇam /

(Bibl. Ind. 98, IV,2, p. 431)

na ca saṃsargābhāvatvena hetutve tatheti vācyam / vyabhicārābhāvena tasyāpi prayojakatvāt / atha śabdād yāgakāraṇatā vyāpāraṃ vinā tadanupapatteḥ tajjanyadhvaṃsasya kāraṇatvakalpanamityubhayamapi janakaṃ anyatra tu mānābhāvānna tatheti cet na yāgadhvaṃsasya yāgajanyasvargaṃ prati janakatvasya pramāṇāntaravirodhenārthāpattyāpyakalpanāt / astu tarhi devatāprītireva vyāpāra iti cet yāgasya devatāprītihetutve mānābhāvāt gaṅgāsnānādau devatāprītihetutve mānābhāvāt gaṅgāsnānādau devatāviraheṇa tadasambhavāt / na ca tatrāpi tatprītiḥ tasya tatprītihetutve mānābhāvāt lāghavena kartu-bhoktṛgatavyāpārakalpanācca / nanu nāyaṃ niyamaḥ putrakṛtagayāśrāddhādinā pitari pitṛkṛtajāteṣṭyā putre cādṛṣṭotpatteḥ / atha tatrāpi kartaryevādṛṣṭaṃ vihitakriyāyāḥ yāgasyeva kartṛgatādṛṣṭajanakatvāt / na ca mukte putre tadadṛṣṭanāśāt pitari na svargaḥ syāditi vācyam / adṛṣṭasya phalanāśyatayā pitari svargābhāvenādṛṣṭānāśāt svavṛttibhogajanakādṛṣṭasya muktivirodhitvāt na tu pitṛgatamadṛṣṭaṃ janyate mukte pitari doṣābhāvena yogināmiva vihitakriyāyāḥ pitradṛṣṭājanakatvāt tathātve ca sāṅgamapi śrāddhādikaṃ niṣphalaṃ syāditi taddhidheraprāmāṇyāpattiḥ putragatādṛṣṭena ca mukte pitari sukhotpattau na virodhaḥ yogināmiva sukhotpattau doṣasyāhetutvāt /

(Bibl. Ind. 98, IV,2, p. 440 )

atha pitṛsukhaṃ pitṛpuṇyajanyamiti pitari puṇyaṃ tena vinā tadasambhavāt na putre tatra phalaprasaṅgāditi pitṛsvargakāmānājanyakriyā pitṛpuṇyaheturiti putrakriyāpi tajjaniketi cet evaṃ pitṛkriyāpi pitṛpuṇyajaniketi na tāṃ vinā pitari puṇyaṃ putrakriyā ca putrapuṇyajaniketi putre puṇyaṃ pitṛsvargakāmanājanyapuṇyatvena pitṛsvargaheturastu tatpuṇyaṃ pitṛvṛtti tatsukhahetupuṇyatvāt na putravṛtti tatsukhahetupuṇyatvāditi cet na tatpuṇyaṃ na pitṛvṛtti tatkṛtyajanyapuṇyatvāt putravṛtti vā tatkṛtapuṇyatvāt tasmāt pitṛsvargakāmanājanyapuṇyatvena pitṛsvargahetuteti putra eva tatpuṇyamiti / maivaṃ / svargopapādakaṃ hyapūrvaṃ svargāśraye kalpyate prathamopasthitatvāt lāghavāt kalpanāyāḥ sākṣādupapādakaviṣayatvācca / na ca svargahetukāmanāśraye svargakāmanājanyakriyākartari vā vilambopasthitikatvāt gauravāt paramparayā svargopapādakatvācca / yadi ca putrakṛtapuṇyena muktasya pituḥ śarīrādyutpattiḥ sukhañca syāt tadā sākṣividhayā asatyābhidhānādiputrakriyājanyapāpena ``sa viṣṭhāyāṃ kṛmirbhūtvā pitṛbhiḥ saha pacyate'' ityādibodhitanarakabhāgitāpi muktasya pituḥ syāt / tathā ca putrakṛtatatathāvidhaśaṅkayā na kaścinmokṣārthaṃ brahmacaryādiduḥkhenātmānamavasādayet ``duḥkhenātyantaṃ vimuktaścarati na sa punarāvartate'' iti śrutivirodhaśca tathāca muktasya sukha-duḥkhe śarīrañca bhavatītpadarśanaṃ mukte pitari śrāddhādinā doṣābhāvādeva nādṛṣṭamutpadyate /

(Bibl. Ind. 98, IV,2, p. 445)

na caivaṃ sāṅgaśrāddhasyāpi niṣphalatvaṃ adṛṣṭotpattau svarūpasatodoṣasyāṅgasya vaiguṇyāt yathā vighnahetuduritaśūnyena kṛtaṃ maṅgalaṃ na pāpadhvaṃsaṃ janayati svarūpasataḥ pāpasyāṅgasyābhāvādevañca yāgasyāpi vyadhikaraṇo vyāpāro bhaviṣyatīti / ucyate / vihitakriyāyā kartṛgatavyāpāradvārā kālāntarabhāviphalaṃ janyata ityutsargaḥ sa ca balavatā bādhakenāpodyate prakṛte ca bādhakaṃ nāsti yathā śāstradeśitaṃ phalamanuṣṭhātarītyutsvargaḥ sa ca balavatā bādhakenāpodyate prakṛte ca bādhakaṃ nāsti yathā śāstradeśitaṃ phalamanuṣṭhātarīyatyutsvargaḥ / putrakṛtagayāśrāddhāsya pitṛsvargaṃ prati pitṛkṛtajāteṣṭeḥ putrapūtatvādikaṃ prati hetutvasya śāstreṇa bodhanāt / nanvayaṃ niyama eva pitṛyajña-jāteṣṭyādau paramparāsambandhena kartṛgatameva phalam / na hi yasya kasyāpi pitari putre vā phalaṃ kintu svapitṛ-putrayostathāca svapitṛgatatvaṃ svargabhāgipitṛkatvaṃ vā paramparāsambandhaḥ phalena putrasya evaṃ pūtaputrakatvādikamapi pitṛgatameva / na ca palasya kartṛgatvaṃ sākṣāt sambandhenaiveti vācyam / grāma-paśu-putra-hiraṇyādīnāṃ paramparayā kartṛgatvamiti vyabhicārāt / na hi grāmādayaḥ sākṣāt kartṛ-sambaddhāḥ / evaṃ phalasya sākṣāt kartṛgāmitvabodhane śāstrasyotsargo na tu phalasya kartṛgāmitābodhane /

yattu svargabhāgipitṛkatvaṃ na phalaṃ tatkāmanāyā adhikāriviśeṣaṇatvābhāvāt pitṛgatasvargakāma ityādiśruteḥ /

svataśca tathā kāmanayā pravṛttau śrutakāmanāviraheṇa prayoge 'ṅgavaiguṇyāt phalābhāvaprasaṅgaḥ /

(Bibl. Ind. 98, IV,2, p. 449)

kiñca svargabhāgipitṛkatvaṃ viśiṣṭaṃ tatra viśeṣyaṃ tatpitṛkatvaṃ na kāmyaṃ na vā phalaṃ siddhatvātadasādhyatvācca kintu viśeṣaṇaṃ pitṛgatasvarga iti sa eva phalamiti / tanna / na hi svargabhāgipitṛkatvaṃ phalaṃ api tu svargeṇa samaṃ putrasya paramparāsambandharūpaṃ taduktamiti /

ucyate yadi paramparāsambandhena putragatatvaṃ pitṛsvargasya tadā saṃyuktasamavāyādinā putretarasyāpi phalaṃ syāt / sa sambandho na śāstreṇa bodhita iti cet tarhi svargabhāgipitṛkatvamapi na tathā śāstreṇabādhitatvāt grāma-paśu-hiraṇyādīnāñca siddhatvena na kāmyatvaṃ kintu tadviṣayakaṃ svatvaṃ kāmyaṃ phalamapi tadeva tacca sākṣādeva kartṛgatamiti kartṛgatatvena phalakāmanā tadgatameva śāstradeśitaṃ phalam / ata eva kāmanāviṣayaḥ stagata eva svargaḥ phalaṃ yāgādeḥ svarga-pūtatvādeśca pitṛ-putragatatvena kāmyatvamiti śrāddha-jāteṣṭyādeḥ pitṛ-putragatameva phalam / evañca mātāpitrādigatasvargakāmanayā putrādinā kṛtaṃ puṣkariṇīmahādānādikaṃ mātāpitrādisvargajanakameva kāmanāviṣayasvargasādhanatvena teṣāṃ śrutatvāt na hi svagatasvargakāmasya kartavyatāṃ puṣkariṇyādervidhirbodhayati tathā śruteḥ kintu svargakāmasya svargaśca svagataḥ paragato veti svargakāmatvamaviśiṣṭaṃ yajetetyātmanepadamapi kartabhipretakriyāphalamātrajanakatve na ca svargakāmo dadyādityādau svagatasvargakāmanāyā antaraṅgatvādautsargikatvācca svargakāmatvena svagatasvargakāma evocyate sāmānye bādhakaṃ vinā viśeṣaparatve mānābhāvāt /

kecittu samyag gṛhasthāśramaparipālanasya brahmalokāvāptiḥ phalaṃ śrūyata iti jāteṣṭi-pitṛyajñayorapi gṛhasthakarmatvena tadeva phalamiti phalasya kartṛgāmitve niyama eva prātisvikaphalābhiprāyeṇotsarga ityāhuḥ / nanu yāvannityaparipālanasya tat phalaṃ na tu kāmyaśrāddhādeḥ kāmyāntarbhāve mānābhāvāt yāvat kāmyānuṣṭānāśakteśca / yāvacchakyānuṣṭhānasyāpi nātrāntarbhāvaḥ kāmanāvirahādināpyakaraṇāt yāvannityānuṣṭhāne tatphalābhāvaprasaṅgāt nityasyaivāvaśyakatvenopasthityānvayācca / api ca taiḥ karmabhiḥ pratyekamutpattyapūrvaṃ taiśca paramāpūrvaṃ janyate iti na gauravān mānābhāvācca / kintvantimakriyā paripālanarūpakriyāntareṇa veti na sarvaṃ karma brahmalokāvāptiphalakamiti / maivaṃ / bhagavaduddeśena kṛtasya kāmyasya nityasya vā yasya kasyāpi karmaṇaḥ paripālanād brahmalokāvāptiḥ phalaṃ śrūyata iti jāteṣṭi-pitṛyajñayorapi tathā kṛtayostadeva phalam / tathā ca bhagavadgītā ``yajñāyācarataḥ karma karmagranthirvilīyate /

(Bibl. Ind. 98, IV,2, p. 456)

yajñārthātkarmaṇo 'yatra lāko 'yaṃ karmabandhanaḥ'' / iti tacca karma yajñārthatayā pratyekameva tatphalasamarthaṃ sambalanantu maṅgalavadupayujyate anyathā ekaprayogasya vyavadhānādasambhavaḥ paripālanantu kartavyamityeva kāraṇam / taduktaṃ ``dadāmi deyamityeva yajñe yaṣṭavyamityahamiti /

yattu niṣiddhāsambandha eva samyaktvaṃ na tu vihitamātrānuṣṭhānamiti / tanna / yatkiñcinniṣiddhāsambandhasyābhāvāt sarvaniṣiddhāsambandhasya sarvatra sulabhatvāditi sampradāyaḥ /

atra brūmaḥ / bhagavaduddeśena kṛtaṃ kiñcideva karma sarvaṃ kāmyaṃ vā sarvaṃ nityaṃ vā sarvamiti vā nādyaḥ ekenaiva kāmyena nityena vā snānena tathā kṛtena tatphalasiddhau bahuvittādisādhye śrāddhādāvapravṛttyāpatteḥ / nāparau aśakyatvāt / na turyaḥ jāteṣṭyādernityatvābhāvāt / tasmāt samyagagṛhasthāśramapālanasya tatphalaṃ samyaktantu sāmastyameva ato gayāśrāddhāderna brahmalokāvāptiḥ phalamiti sādhuktaṃ ``śāstradeśitaṃ phalaṃ anuṣṭhātarītyutsarga iti / tacca phalaṃ kvacidvidhivākyaśrutaṃ kvaciccārthavādikamiti /

(Bibl. Ind. 98, IV,2, p. 460)

kāryānvitaśaktivādapūrvapakṣaḥ

nanvarthavādādīnāṃ siddhārthatayā na prāmāṇyam / kāryanvita eva padānāṃ śakyavadhāraṇāt vṛddhavyavahārādeva sarveṣāmādyā vyutpattiḥ upāyāntarasya śabdavyutpattyadhīnatvāt / tathā hi prayojakavākyoccāraṇānantaraṃ prayojyapravṛttimupalabhamāno bālaḥ prekṣāvadvākyoccāraṇasya prayojanajijñāsāyāṃ tadanvaya-vyatirekānuvidhāyitvādupasthitatvācca prayojyavṛddhapravṛttimeva prayojanamavadhārayati na cākiñcit kurvatastādarthyaṃ sambhavatīti tajjanyaṃ pravṛttyanukūlaṃ kāryatājñānameva kalpayati svapravṛttau ca tena kāryatājñānameva kalpayati svapravṛttau ca tena kāryatājñānasya hetutvāvadhāraṇāt nānyat pravṛtteḥ kāryatājñānāvaruddhatvāt /

(Bibl. Ind. 98, IV,2, p. 465)

na caivaṃ śabdasya jñānadvārā pravṛttihetutvaṃ svapravṛttau bālena śabdāhitaviśeṣasya kāryatājñānasya hetutvenānavadhāraṇāt / jñāne ca pratyakṣādinānopāyakatvadarśanāt śabdāpi kāryatājñānaheturityavadhārya tatraiva śaktiṃ kalpayati upasthitatvāt paścādāvāpoddhāreṇa kriyākārakapadānāṃ kāryānvitatattadartheṣu śaktiṃ gṛhṇāti prathamagrahītasāmānyaśaktyanurodhāt / syādetat yadyapi vṛddhavyavahārādādau kāryānvitadhīranumitā tathāpyanvitamātraśaktyaiva kāryatāvācakapadasamabhivyāhārādākāṅkṣādimahimnā kāryānvitadhīsambhavāt na kāryāṃśe 'pi śaktiḥ paramparayāpi śabdasya kāryānvitajñānānukūlatvādarthāpattau anyathopapattirapi / avaśyañcākāṅkṣādeḥ kāraṇatvaṃ kāryāṃśe śaktāvapi tadvyatirekādanvitābhidhānavyatirekaniyamāt /

(Bibl. Ind. 98, IV,2, p. 468)

sati cākāṅkṣādau kāryavyatirekadarśanādanvitābhidhānavyatiriko na kvāpyasti / anyathā gavādipadānāṃ vyaktāveva śaktiḥ syāt saṃskārādeva vyaktilābhadarśanānna tatheti yadi tadā kāryavācakapadādeva kāryānvitalābha iti kiṃ śaktyā vṛddhavyavahāre niyamataḥ kāryānvitajñānaṃ tatra dṛṣṭamiti tatra śaktikalpane vṛddhavyavahāre śabdopasthāpitenaivānvayabodhadarśanācchabdasannidherevānvayabodhahetutva kalpane dvāramityādau śabda evādhyāhriyate / kvacidasampūrṇavākye vṛddhavyavahārādādyavyutpatteḥ śabdasannirvyabhicaratīti cet tarhi siddhārthe 'pyanvayapratītidarśanāt kāryatvamapi vyabhicāri / na ca tatra lakṣaṇā bādhakābhāvāt / śaktiklapanābhiyā hyanyatra lakṣaṇānumatā iha tu laghīyasyā ubhayasādharaṇāpadārthamātraśaktyā mukhyasyaivocitatvāt / kiñca kāryavāciliṅgādīnāṃ ākāṅkṣādyupetapādarthānvitasvārthabodhakatvamavaśyaṃ vācyamato viśeṣāt padāntarāṇāmapi tathātvamastu lāghavāditi / maivaṃ / vyavahārahetutayānumite hi kāryānvitajñāne 'nvaya -vyatirekābhyāṃ śabdasya sākṣātkāraṇatvavadhārayati na paramparayā sākṣāttvasyautsirgikatvena tatsambhave paramparayā anyāyyatvāditi tatraiva śaktiṃ kalpayati nānvitajñāne padārthajñāne vā apravartakatayā pravṛttyā svakāraṇatvena tayoranupasthāpanāt / na cānvitajñānaśaktāvapi paramparayā kāryatvadhīḥ sambhavatītyarthāpattyā saiva kalpyatāṃ lāghavāt na tu viśiṣṭajñāne śaktiranyalabhyatvāt iti vācyam / arthāpatteḥ sākṣādupapādakamātraviṣayatvena nyūnādhikāgrāhakatvāt sākṣādupapādakakāryanvitajñāne śaktiḥ kalpyate liṅgādīnāṃ śakteralpanāt anyalabhyatvatarkasyāpyabhāvāt vā ādyavyutpattervicāryatvāt / kiñca pravṛttikāraṇatayopasthitaṃ kāryanvitajñānamapahāyānupasthitānvitajñānamātre śaktikalpanamayuktaṃ hetvabhāvādupasthityantare ca gauravāt / atha kāryanvitajñānopasthitāvapyanvitajñānamapyupasthitamiti lāghavāt kāryāṃśamapahāyānvite śaktirgṛhyatāmiti cet na jñāne hi padānāṃ śaktiḥ śakyatvānnārtheṣu anyacca kāryānvitajñānaṃ anyadevānvitajñānaṃ viṣayabhedena jñānabhedāt / taduktamabhāvavāde anyadbhūtalajñānamanyacca ghaṭavadbhūtalajñānamiti anvitajñānamupasthāpya tatra śaktigraha iti gauravameva / gaghuni śakye sambhavatyanyalabhyaṃ guru na tatheti cet na yugapadupasthitau tathātvāt / na ca tasyāpyanupasthitiḥ puruṣaviśeṣadoṣāt sarvairevādyavyutpattau tathānavagamāt / tathāpi na kāryānvite śaktiḥ kāryavāciliṅgādīnāṃ vyabhicārāditi cet na sarvapadānāṃ kāryatvaviśiṣṭadhījanakatvāt / tacca kāryānvitasvārthāpratipādakatayetarānvitasvārthakāryapratipādakatayā veti / evañca kāryānvitavyutpattau satyāmanākāṅkṣādau vyabhicārādākāṅkṣāderupādhitvam / tathācopajīvyaprathamabhāvikāryānvitavyutpattyanurodhena vidhyaśrutāvapi kāryadhyāhāraḥ kvacillakṣaṇā kvacidasaṃsargāgraha iti siddhārthe 'nvayapratītidarśanāduttarakālamanvitamātre śaktireva kalpyatāṃ prācīnakāryānvitajñānaṃ bādhyatāmityapyata eva nirastam / pūrvakalpanātaḥ kalpanāntaraprasaṅgāt uttarakālabhāvisiddhārthaprayogasya lakṣaṇādibhirapyupapatteḥ ananyathāsiddhatvābhāvena prācīnajñānābādhakatvāt upajīvyavyāghātācca / atha siddhārthe 'pi vyutpattiḥ tathāhi upalabdhacaitraputrajanmā bālastādṛśenaiva vārtāhāreṇa samaṃ caitrasamīpaṃ gataścaiva putraste jāta iti vārtāhāravākyaṃ śṛṇvan caitrasya mukhaprasādaṃ gṛhṇan śroturharṣamanuminoti hārṣācca tatkāraṇaṃ putrajanmajñānaṃ kalpayati upasthitvādupapādakatvāda nyopasthitau gauravācca tatra vākyasya kāraṇatāṃ kalpayati lāghavāditi cet na harṣahetūnāṃ bahūnāṃ sambhavāt harṣeṇa liṅgena putrajanmajñānasya bālenānumātumaśakyatvāt priyāntarajñānasya pariśeṣayitumaśakyatvācca / atha putrajanmajñānāvyabhicārivṛddhināddhādikriyāviśeṣadarśanāt putrajanmajñānānumānamiti cet tarhi putraste jāta iti vākyaṃ tat kriyākartavyaparameveti kāryānvitajñānajanakatvameva tasya prathamato gṛhyate uttarakālaṃ putrajanmajñānānumānamiti na vyutpattiḥ kāryaṃ jahāti yatrāpīha sahakāratarau madhuraṃ piko rautīti prasiddhārthapadasamānādhikaraṇyādibhirvyutpattistatrāpi vyavahāradhīnyutpattipūrvikā kāryānvita eva yuktā pikapadaśaktiḥ pūrvaṃ nāvadhṛteti cet na tatra pikamānayetyādau kasyacit kāryānvita eva vyutpatteḥ upajīvyajātītayā ca tasyā balavattvaṃ kiñcedamapi kāryānvitajñānaśaktaṃ padatvāditi sāmānyato 'vagataṃ svārthāviśeṣaḥ paraṃ nādhigataḥ sa idānīṃ suhṛdupadeśādibhiravagamyate / ataḥ siddhaṃ pravṛttiparāṇāṃ śabdānāṃ pravartakajñānajanakatvaṃ tacca kvacit sākṣāt kāryānvayāt kvacit paramparayā kāryānvayāt ata eva vidhiśeṣībhūtārthavādānāṃ

svargādipadaśaktigrāhakāṇāñca pravṛttiparatvena paramparayā kāryānvayāt kāryānvitasvārthābodhakatvamiti / yatra purāṇa-bhāratādi pāṭhe phalaśrutirasti tatrārthavādakalpitavidhiśeṣībhūtatvena pravṛttiparatvameva teṣāmatiparamparayā kāryānvitasvārthabodhakatvaṃ svarūpākhyānaparāṇāntu kāvya-nāṭakādīnāṃ padārthāsaṃsargāgraheṇa saṃsargavyavahāro na saṃsargagraha iti /

(Bibl. Ind. 98, IV,2, p. 484)

kāryānvitaśaktivādasiddhāntaḥ

atrocyate ghaṭamānayeti vākyaśravaṇānantaraṃ prayojyasya dhaṭānayanagocarapravṛttyā ghaṭānayanakāryatājñānamanumitaṃ bālena na tu kāryānvitajñānaṃ pravṛttiviśeṣe tasyāhetutvādghaṭādipadaśaktigrahe tasyānupayogācca / tatra tajjñānaviśeṣe ghaṭamānayetivākyaviśeṣasyānākalitapadavibhāgasya hetutvamavadhārya ghaṭapada-dvitīyā-dhātu-vidhipratyayānāṃ pratyekamāvāpodvāpadvāreṇa ghaṭakarmatvānayana -kāryatvajñāneṣu pratyekaṃ kāraṇatvamavagamya śaktiṃ kalpayati / paścāt pravṛttisāmānyenānumitakāryānvitajñāna vākyamātrasyānyalabhyatvena kāryāṃśamapahāyānvitajñānamātre śaktiṃ kalpayati na tu prathamaṃ vākyamātrasya kāryānvitajñānamātrahetutvakalpanaṃ / atha ghaṭānayanakriyāyāḥ prathamaṃ kriyātvajñānātpravṛttimātrānumānaṃ tena ca kāryānvitajñānamanumāya tatra vākyamātrasya hetutvaṃ kalpayitvā śaktiṃ kalpayati taduttaraṃ viśeṣayoḥ kārya-kāraṇabhāvadhīriti cet na prathamaṃ pravṛttimātra-kāryānvitajñānamātrayoranumānaṃ bālasya kramaśobhavatītyatra mānābhāvāt ghaṭādipadaśaktigrahasya tena vināpi sambhavāt / na ca tadanumānasāmagrī tadāvṛtteti vācyam / tadā vyāptyādismṛtau mānābhāvāt / sāmānyayoḥ kārya-kāraṇabhāvagraho viśeṣayostathātvagrahe heturiti cet na viśeṣayoranvaya-vyatirekābhyāmeva tadgrahāt / yathā dhūma-vahniviśeṣayoḥ kārya-kāraṇabhāvagrahe tatsāmānyayorapi hetu-hetumadbhāvo bhāsate anyathā na sakṛddarśanagamyā vyāptiḥ syāt tathātrāpi viśeṣayoḥ kārya-kāraṇabhāvavittivedya eva sāmānyayostathābhāva iti cet na pratyakṣeṇa viśeṣagrahe yogyatvāt sāmānyamapi bhāsate prakṛte ca kāryaviśeṣeṇa kāraṇaviśeṣānumitau na sāmānyamiti na yugapadupasthitiḥ / atha viśeṣayoḥ kārya-kāraṇabhāvāt sāmānyayorapi tathātvamanumāpayatīti cet tarhi viśeṣayoḥ kārya-kāraṇabhāvāvagamaḥ prāthamika iti tanmūlakaḥ prathamaṃ padaviśeṣe śaktigraha eva syāt niṣprayojanakatvenāntarānumitau mānābhāvāt yaccoktaṃ pravṛttikāraṇatayopasthitaṃ kāryānvitajñānamapahāyānvitajñānaṃ kalpayitvā tatra śaktikalpanamayuktaṃ uyayathā gauravāditi tanna kāryānvitajñāne 'nvitajñānatvasya sattvāt tadviśeṣatvāt tasya atastatraiva śaktigraho na kāryatvāṃśe 'pi / ata eva ghaṭavadbhūtalajñāne bhūtalajñānanatvamapīti tadbhinnaṃ tajjñānamabhāvavyavahāre kāraṇaṃ tvayāpi svīkṛtaṃ / astyevaṃ kintu tadupasthitāvapyanvitajñānatvaṃ na viṣaya iti tasyaivopasthityantaraṃ kalpyamiti cet na kāryānvitajñāne anvitajñānaṃ viśeṣyamiti tadupasthitau tasyāpi viṣayatvāt viśiṣṭajñānasāmagrītoviśeṣyabhānāvaśyambhāvāt anyathā anyajjātijñānaṃ anyacca jātiviśiṣṭajñānamiti vyaktijñānamapahāya jātijñānaṃ kvāpi nopasthitamiti na tava jātireva padārthaḥ syāt jāteḥ kevalopasthitau ca vyaktisamānasaṃvit saṃvedyatvaṃ na syāt / atha jātiviśiṣṭajñānopasthitervyavyaktijñānaviṣayatve 'pi gauravādvyakteranyalabhyatvācca jātiviśiṣṭajñānatvaṃ na śakyatāvacchedakaṃ kintu jātijñānatvaṃ lāghavāditi mataṃ tarhi tulyam / na ca yugapadupasthitau lāghavāvatārona cātra yugapadupasthitiriti vācyam / viśiṣṭajñānasya viśeṣyaviṣayatvaniyamāt kiñca mamedaṃ kāryamiti jñānaṃ sākṣādupapādakaṃ pravṛttyā svakāraṇatvenānumitamatastatra śaktiṃ gṛhṇīyāt sākṣādupapādakaviṣayatvāt kalpanāyāḥ śaktiṃ gṛhṇīyāt sākṣādupapādakaviṣayatvāt kalpanāyāḥ / na tvidaṃ kāryajñāne tasya sākṣādupapādakatvāt / athedaṃ kāryamitijñāne śaktyaiva paramparayānumānadvārā mamedaṃ kāryamiti jñānasambhavāt anyalabhyatvena na śaktikalpanā tarhi itarānvitajñānaśaktyaiva kāryavācakapadasamabhivyāhārāreṇaiva kāryānvitajñānasambhavāt anyalabhyatvena na tatra śaktikalpanamiti tulyam /

nanvidaṃ kāryamiti jñānaṃ sākṣādeva pravartakaṃ kartavyatāprayojakayāvadekaviśeṣaṇasya svagatatvapratisandhānaṃ sahakāri tena nātiprasaṅgaḥ / na ca sahakārivilambena kāryānutpāde sākṣātsādhanatvaṃ nivartata iti cet na lāghavena mamedaṃ kāryamiti jñānādeva pravṛtteḥ yathā ca bhaviṣyadviṣayā kāryatānumitistasthoktamadhastāt / api ca yādṛśasya puruṣasyāvigītakṛtisādhyamidaṃ tādṛśo 'hamiti dhīrna pravṛttihetuḥ kṛtakriyamāṇaviṣayakakṛtisādhyatājñānasya siddhaviṣayasyāsiddhaviṣayecchānutpādakatvāt icchāyāḥ svaprakārakadhīsādhyatvena kṛtyā sādhayāmītīcchāyāḥ svaprakāradhīsādhyatvena kṛtyā sādhayāmītīcchāyāḥ svakṛtyanantarabhaviṣyattārūpakṛtisādhyatādhījanyatvācca / api cāstu prathamaṃ kāryānvitajñāne vākyasya

sākṣātatkāraṇatābodhāttatra śaktigrahaḥ tathāpi paścādāvāpodvāreṇa padaviśeṣasyetarānvitasvārthajñāne śaktiṃ kalpayati lāghavāt / na tu kāryatvāṃśe 'pi gauravāt anyalabhyācca / na caivaṃ prathamapravṛttasya sākṣātkāraṇatābodhasya tanmūlakakāryānvitaśaktigrahasya ca bādhā syāditi vācyam / iṣṭatvāt anyathāsiddhimapaśyato hi bālasya sa bhūta iti tasyābalavattvāt gauravānyalabhyatva-tarka-sahakṛtapramāṇajanyatvenottarasya balavattvāt / na copajīvyabādhānna tathā pratyatīti vācyam / upajīvyatve mānābhāvāt / daivāddhi prathamaṃ tadvṛttaṃ na tu padaviśeṣaśaktigrahe tasya hetutvatena vināpi tatsambhavāt / na ca prāthamikatvena balattvasya vyabhicārāt / nāpi sarvaiḥ prathamaṃ pratīyamānatvena balavattvaṃ sarveṣā śarīrāhampratyaye candratārakādiparimāṇasya sarvairalpatvagrahe ca vyabhicārāt / ata eva pūrvakalpanātaḥ kalpanāntaraprasaṅgaḥ syāditi / nirastam / yatrānanyathāsiddhatayopajīvyatayā vā balattvaṃ pūrvakalpanāyāstatra tathātvāt / kiñca prathamaṃ kāryānvitajñāne vākyasya sākṣāt parampodāsīnaṃ kāraṇatvamātraṃ gṛhyate na tu viśeṣo 'pi upāyasyānvaya'vyatirekāderubhayaviśeṣasādhāraṇatvena tatsaṃśayakatvāt utsargo 'pi bādhakābhāvaniścayasahakṛto niścāyakaḥ / na cānyalabhyatvasya bādhakasyābhāvamāpātataḥ svato darśanamātreṇa bālo niścetumarhati / ata eva prāmāṇyasyautsargikatve 'pi bādhakābhāvasahakṛtaniścayādeva niścayaḥ anyathā pramāpramā vā sākṣātparamparāsādhanaṃ veti saṃśayaḥ kvāpi na syāt / yacca harṣahetūnāṃ bahūnāṃ sambhavādityādi tanna svatohītaharṣahetustanapānāderbādhāvatāradanyasya harṣahetoragrahādupasthitatvādupapādakatvācca putrajanmajñānasyaiva harṣahetutvena kalpanāt / anyapriyajñānaṃ harṣakāraṇaṃ bhaviṣyatīti śaṅkāyāḥ kathamevamiti cet na evaṃ hi kāryānvitajñāne 'pi śaktirna gṛhyate prayojyajñānahetūnāṃ bahutvādananyathāsiddhaśabdānuvidhānasya ca tulyatvāt anyapriyasyājñānācca jñāne 'pi vā tadā tadupasthitiniyame mānābhāvāt sandehābhāvopapatteḥ liṅgābhāsajanyakākatālīyasampannasaṃvādānumitivaddhaharṣeṇa liṅgena putrajanmajñānānumānasambhavācca / na cāsāsajatvenānumiterbhramatve taddhetukaśaktigraho bhramaḥ viṣayasya tathābhāvena tayoryathārthatvāt / yathā kaścit sūtrasañcārādhiṣṭhitaṃ dāruputrakaṃ ghaṭamānayeti niyuṅke sa ca tamānayati tadā cetanavyavahārādiva taddarśī bālo vyutpadyate / iyaṃ kriyā kṛtijanyā sā jñānajanyā tat vākyajanyamityunumiti paramparāyā bhramatve 'pi taddhetuśaktigrahaḥ tajjanyaśābdabodhaśca yathārtha eva viṣayasya tathābhāvāditi siddhaṃ siddhārthe 'pi śaktigraha iti / ata eva ``yanna duḥkhena sambhinnaṃ na ca grastamanantaraṃ / abhilāṣopapanītañca tat sukhaṃ svaḥpadāspadaṃ'' / ityarthavādopasthite sukhe vedādeva svargapadasya śaktigrahaḥ na tu candanādau sukhoparāgeṇa svargapadaprayogāddheyatādaśāyāñcāprayogāt sukhameva śakyaṃ bahuvittavyayāyāsasādhye tatkarmaṇi sukhamātrārthī na pravartata ityarthavādopasthite svargapadatātparyaṃ / na cārthavādasyopajīvyatvāt tadunīte tata eva śaktigrahaḥ tasya svargapadatātparyaviṣayatvenāspadatvopapatterna atiśayitasukhatvaṃ vācyaṃ prayogopādhirvātiśayaḥ / na cātiśayasya sāvadhitvena candanasukhe 'smādayaṃ svarga iti dhīḥ syāt rasādāvivātiśayasya jātitvenāvadhyanirūpyatvāt / atiśayapadaprayogastu itarajñānāpekṣa iti cet na vicitrahetusādhyatayā vilakṣaṇātiśayasyānekatvenānanugamāt sukhatvāvāntarātiśayatvenāsyānugame 'pyanadhyavasāyena śaktyagrahādapravṛttyāpatteḥ / sukhatvāvāntarajāteśca sukhamātrasādhāraṇatvāt prayogopādhernirākartavyatvāt loke ca lakṣaṇā / nanu duḥkhāsambhinnasukhasya śakyatve candanādau svargapadaprayogolakṣaṇayāpi na syāt sātiśayasukhasya śakyatve tatsambandhitayā candanādau lakṣaṇā bhavati tasmāt duḥkhāsambhinnatvādinopalakṣitā sukhatvāvāntarajātireva vācyā ekajātisattve 'pi vilakṣaṇahetusādhyasvargeṣṭhakajātau mānābhāvāt / vihitakarmajanyatā ca tattadviśeṣatvenaiva ananugatasyāpi janyatāvacchedakatvāt sambandhamātrañca lakṣaṇābījamiti vakṣyate / evaṃ devatāyāmapi ``indramupāsītetyādau lāke prayogasyāniyamāt gauṇatayaiva vyavahārāccārthānadhyavasāye 'laukikasahasrākṣādāvindrādipadaśaktigrahaḥ pramāṇañca ``indraḥ sahasrākṣa ityādirvidhisabhabhivyāhṛtor'thavāda eva svargapadavat / atha svargapade pravṛttyanyathānupapattyā ``tatsukhaṃ svaḥpadāspadamitiśruteścārthavādādeva śaktigrahaḥ na ceha tathārthavādaḥ kintu ``indraḥ sahasrākṣa ityādi stāvakatvena pravṛttiparamiti cet na indraḥ sahasrākṣaityādiprasiddhapadasāmānādhikaraṇyaśrutau bādhakaṃ vinā sahasrākṣasyaivendrādipadavācyatvāvadhāraṇāt prasiddhapadasamanvabalena pratīyamānamarthamabādhitamādāyaiva teṣāṃ pravartakatvāt / mantraprakāśitaśaśiśekharādyupetamuddiśya havistyāgena tatraiva yājñikānāṃ devatāvyavahārāt / api ca ``śivāya gāṃ dadyādityādinā devatāsampradānatvaśruteḥ śivādisahasranāmnāṃ paryāyatvena śrutermahājanaparigraheṇa pramāṇatvādārādhitadevatāyāṃ varadātṛtvaśruteśca bādhakaṃ vinā cetanaiva devatā / atha devatācaitanyapakṣe

tatprītireva yāgavyāpāra iti nāpūrvasiddhiriti cet na prīteḥ sukhasya tadanubhavasya cāśutaravināśitvāt tajjanyasaṃskārasya svāviṣaye phalāhetutvāt phalahetusthāyikṛtivyāpārāpekṣāyāṃ lāghavena kṛtisamānāśrayasyaiva vyāpāratvakalpanāt / nānāyāgeṣṭakadāhvāne caikadā sannidhānaṃ tadbaddhiviśeṣa eva pratiṣṭhāvidhinā pratimādāvahaṅkāravat / atha rājasūyādiphalatvena śraterindrādiścetana eva devatātvantu tasya nāsti mānābhāvāt kintu deśanādeśikatacaturthyantapadanirddeśyatvaṃ devatātvamitīndrāyetyādipadameva devatā ata evāgniprakāśakamantreṇāgniprakāśanānantaraṃ agnaya iti niyamato havisastyāgo na paryāyāntareṇa / na cendroddeśena havisastyāga indraniṣṭhakiñcijjanakaḥ tatsvarūpājanakatve sati taduddeśena kriyamāṇatvāt brāhmaṇāya dānavaditi vācyam / aprayojakatvāt tadarthatvena kriyamāṇatvasyopādhitvācca / indrāya svāhetyatra na tādarthye caturthī kintu svāhādipadayoge upapadavibhaktireva anyathā ``namaḥ-svasti-svāhetyādisūtravaiyarthyāt / maivaṃ / caturthyantapadasya devatātve mānābhāvāt caturthīṃ vināpi indro devateti vyavahārāt / agraye kavyavāhanāyetyādau devatādvayaprasaṅgāt ``indraḥ sahasrakṣa ityarthavādasya ``indramupāsītetyādividhisamabhivyāhāreṇa ekavākyatayā tasyaivopāyasyatvāt ``śivasvannādadītetyatra mahādevamuddiśya tyakte 'pi śiṣṭānāṃ śivasvatvena vyavahārācca / agnaya iti padena niyamatastyāgaśrutibodhitatvena tathā tyāgasya phalahetutvāt / na ca bījākṣarāṇāṃ devatātvāt tatraiva śivādipadaśaktigraha iti vācyam / bījākṣarāṇāṃ caturthyantatvāniyamāt / tadapratītāvapi mantraprakāśitaśaśiśekharādyupetamuddiśya havistyāgena tatraiva yājñikānāṃ vyavahāraḥ bījākṣarāṇāṃ havistyāgabhāgitvenānuddeśyatvāt śivasya pratimantraṃ bījākṣarāṇāṃ nānātvāt ananugamena śivapadaśaktigrahasyāśakyatvācca / na ca mūrtibhedena śivaśarīrāṇāmananugatatvena tavāpi na śaktigraha iti vācyam / bālyādinā bhinnaśarīreṣu caitratvavacchivatvajātedṛṣṭaviśeṣopagṛhītatvasya vānugatvāt adṛṣṭaśūnyasya ceśvarasya na devatātvaṃ īśānaśca tadbhinna eva tasmānmantrakaraṇakahavistyāgabhāgitvenoddeśyatvaṃ devatātvaṃ anyeṣāṃ haviḥsambandhe mantrasyāhetutvāditi /

kvacicca vākyaśeṣācchaktigrahaḥ yathā yavamayaścarurbhavati vārāhī copānat vaitase kaṭe prājāpatyaṃ caruṃ cinotītyatra yava-varāha-vetasaśabdāḥ kiṃ kaṅga-vāyasajambūnāṃ vācakāḥ uta dīrghaśrūka-sūkara-vañjulānāmiti mlecchāryavyavahāradarśanādvipratipattau mukhyārthānadhyavasāyāt tatpade pramāṇyāniścaye vyavahārādvyutpattiḥ sa cāviśiṣṭaḥ pikādipadeṣu mlecchavyavahārādvyutpatteḥ sūkarasyeva carmaṇā kākasyāpyupānahoḥ sambhavāditi pūrvapakṣe vasante sarvasasyānāṃ jāyate patraśātanaṃ modanamānāḥ pradṛśyante yavāḥ kaṇiśaśalinaḥ / ''varāhaṃ gāvo 'nudhāvanti'' / ''ambujo vetasaḥ'' / iti vākyāśeṣarūpavedavirodhinau mlecchaprasiddhaḥ smṛtiriva vedaviruddhā heyeti nirastāyāṃ mlecchaprasiddhau niṣpratipakṣāryavyavahārācchaktigrahaḥ / nanu vākyaśeṣāt śrūkarādiṣu tātparyaniścayo na śaktinirṇāyakaḥ kākādi sadṛśatayā śrūkarādau prayogasya gauṇyādināpi sambhavāditi cet na śrūkarādau tātparyavacchakterapi niścayāt / tathā hi yadyapyanādiprayogayāgitā na śaktiniyatā vaidikagauṇyādinā vyabhicārāt tathāpi śaktiranādiprayoganiyatā ato varāhaśabdasyānādi / prayogayogitā śaktiśca kāke kalpyeti gauravaṃ śrūkaratve 'nādivedasambandhāt prayogo 'nādisiddha eva śaktimātraṃ kalpyata iti lāghavamityanāditātparyāt śrakare śaktireva / atha kākavat śrūkaro 'pyasadṛśa eva susadṛśasya gavayādeḥ sattvāt kathañcit sādṛśyaṃ kākasyāpyastīti cet na kāka-śrūkarayorvarāhaśabdād buddhisthatve 'nayoḥ ko vācya iti jijñāsamānasya smṛtiviṣaya iti tannirāsādanyathā tātparyagrāhakavākyaśeṣasyāpi niṣprayojanatvaṃ syāt kathañcit sādṛśyasya sarvatra sattvena tātparyānadhyavasāyāditi / itarānvite śaktirityapi guḍajihvikā vastutonvaye 'pi na śaktiḥ / nanu vyavahāreṇānumite itarānvitajñāne padaśakyatvagrahāt tatraiva śaktiṃ gṛhṇāti upasthitatvāt / na cāgre tatyāgo hetvabhāvāt na tu padārthajñānamātre vyavahārāt tasyānupasthiteḥ upāyāntarāttadupasthityantarakalpane mānābhāvāt ata itarānvitasvārthajñānaśaktatvena jñātapadaṃ svārthānvayānubhāvakaṃ ityanvitābhidhānamiti cet na itarānvitapadārthajñānopasthitau padārthajñānaṃ viśeṣyamiti tadupasthitau tasyāpi viṣayatvāt viśiṣṭajñānasya viśeṣyaviṣayatvaniyamāditi tatraiva śaktiṃ kalpayati lāghavāt na tvanvayāṃśe 'pi gauravāt / astu vā prathamamitarānvitajñāne śaktigrahe 'gre tatyāgaḥ anyalabhyatvapratisandhānāt ananyalabhyasyaiva śabdārthatvāt prathamagṛhītamātrañca na balamityuktameva tasmāt sarvaiḥ prathamagṛhītamātrañca na balamityuktameva tasmāt sarvaiḥ prathamavyavahārādupasthite kāryānvitajñāne 'nvitajñāne vā padakāraṇatvagrahāttatra śaktigraho 'gre 'pi gauravānyalabhyatvapratisandhāne 'pi na tatyāgaḥ

pūrvakalpanāyā viparītatvāditi svaśiṣyavyāmohanam / atha kāryatvasyetarapadalabhyatvena tathā na tvevamanvaye tasyetarapadāśakyatvācchakyatve vā avivādāditi cet na ghaṭaśaktatvena jñātaṃ padaṃ svārthasmaraṇadvārā ākāṅkṣādisahakārivaśāt samabhivyāhṛtapadārthena saha svārthasyānvayamanubhāvayati svabhāvādityanyathaivānvayajñānalābhāt kiṃ śaktyā / anvayamātraśaktāvapyanvayaviśeṣajñānārthamākāṅkṣāderavaśyamapekṣaṇāt kriyā-kārakapadayoḥ pratyekamitarānvitasvārthabodhakatve vākyarthadvayadhīprasaṅgāt / na caikamevānvitābhidhāyakamitarattu pratiyogismārakamiti vācyam / aviśeṣādaśakyānvayānubhave 'tiprasaṅgāt / anvaye 'pi śaktiriti cet na aśakyamapi hi śakyānvayaṃ bodhayati nānyat śakyānvayatvasya svarūpatoniyāmakatvāt anyathā tavāpyapratīkārāt / nanvevaṃ padānāmanvitajñānajanakatvāt tatra śaktirastyeva aśaktasyājanakatvāt tavāpi padādanvayabodha itīśvarecchāsattvāditi satyaṃ kintu anvayabodhe svarūpasatī sā vyāptiyate na tu jñātā ghaṭajñānaśaktatvena jñānādeva ghaṭānvayabodhopapatteḥ yathā tava jātiśaktapadasya ātmavyaktijñāne dṛṣṭañca jñātakaraṇe sāmānyasambandhitayā jñātasyāpi viśeṣabuddhyupāyatvaṃ yathā vahnisāmānyavyāptatayā gṛhītadhūmasya vahniviśeṣabuddhijanakatvam / atha ghaṭajñānatvaṃ itarānvitaghaṭajñāne 'pyastīti tena rūpeṇānvitaghaṭajñāne 'pi jñātā śaktirvyāpriyata iti cet satyaṃ kintu ghaṭajñānatvaṃ śakyatāvacchekaṃ na tvanvitaghaṭajñānatvaṃ gauravāt anyalabhyatvācca / evañca jātivācakapadasya vyaktāviva ekaiva śaktiranvayāṃśe svarūpasatī padārthāṃśe jñātā vyāptiyate / jāti-vyakteyaḥ samānasaṃvitsaṃvedyatvāt tathā ghaṭajñānādikantu nānvayaviṣayatāniyataṃ smaraṇe vyabhicārāditi cet ghaṭānubhavaviśeṣaṃ prati ghaṭapadatvena kāraṇatā sa ca śabdānubhavo 'nvayaviṣayatāniyata eva kelalasya śabdenānanubhavāt smaraṇañca prati padatvena na janakatā vyabhicārāt kintu sambandhitayā jñātatvena / syādetat anvayatātparyakatayā tatpratipādakaṃ padamityavivādaṃ tātparyanirvāhikā ca vṛttiḥ sā ceha na gauṇī na vā lakṣaṇeti śaktisiddhiḥ / athānvaye lakṣaṇaiva svārthasambandhini tātparyāt padārthopasthityanantaraṃ tadanvayopapatteśca / na ca vṛttidvayasya virodhaḥ anvayaviśeṣaṇatayā padārthopasthiteḥ / na ca lākṣaṇikānāmananubhāvakatvādanvayānubhavaḥ kathamiti vācyam / padārthasya smaraṇādanvaye śaktatvācca padānāṃ śaktyānanubhāvakatayā sarvatra lākṣaṇikasyaivānubhāvakatvaditi / tanna / vṛttirhi jñatopayujyate na svarūpasatyatiprasaṅgāt / na ceha svārthasambandhitayānvayaḥ prāgavagataḥ vākyārthasyāpūrvatvāt / kiñca śakyasambandhitayā anvaye lakṣaṇārtha padārthe śaktikalpanaṃ tadvaraṃ lāghavādanvaye 'pi śaktirastu kiṃ vṛttidvayakalpanā evaṃ sthite prayoge 'pi anvayaḥ padaśakyaḥ vṛttyatyantaraṃ vinā padapratipādyatvāt padārthavaditi / ucyate / vṛttiṃ vināpi tātparyanirvāhāt kiṃ vṛttyā padānāmuktakrameṇānvayabodhajanakatvasambhavādanyathā śaktyā tātparyanirvāhodṛṣṭa iti lakṣaṇocchedaḥ / atha śaktiṃ vināpiśakyasambandhāt tannirvāha iti na tatra śaktiḥ tarhi vṛttiṃ vināpi tannirvāha iti kiṃ vṛttyā / ata evānumānamaprayojakaṃ anyathā padapratipādyatvādeva śaktisādhane vṛttyantarocchedaḥ / ata eva dhūmo 'stītyatra dhūmapadasya vahnibodhaparatve 'pi vahnau na lakṣaṇā śaktyā dhūmopasthitau anumānadvārā tatpratītisambhavāt / tathā gaccha gacchati cet kānta panthānaḥ santu te śivāḥ / mamāpi janma tatraiva bhūyādyatra gato bhavān iti / vākyasya mā gacchetyatra tātparye 'pi na lakṣaṇā gamanasya priyāmaraṇahetutvaṃ hi vākyārthaḥ tena gamanaṃ mayā na kartavyaṃ priyāmaraṇahetutvādityanumānādeva gamane akartavyatābodhanena tātparyanirvāhāt /

(Bibl. Ind. 98, IV,2, p. 547)

yatra hi mukhyayā sākṣāt paramparayā vā na tātparyanirvāhaḥ tatra lakṣaṇā / nanu ghaṭamānayetyatra pratyekamanvayaviśeṣe jijñāsā bhavati / na ca sāmānyānavagame viśeṣe sa syāt ityanvayasāmānye śaktireveti cet na kāraṇena kiyāyā ca kriyākārakasāmānyākṣepāttadupapatteḥ dṛṣṭe phalādau rasaviśeṣajijñāsāvat / etena yaduktamanvitapadārthe mama tvakaika śaktistava tvekā padārthe 'parā tvanvaya iti nirastam / anvaye śaktyabhāvāt / na caivamanyayānubhave padaviniyogo na syāditi vācyam / anvayānubhavārthameva padārthe padānāṃ śaktikalpanāt / tasmāt padaṃ karaṇaṃ padārthasmaraṇaṃ vyāpāraḥ ākāṅkṣādisahakārivaśāt smāritārthānvayānubhavaḥ phalaṃ padārthasmaraṇaṃ na vyadhāyakaṃ vyāparatvāt / na ca smaraṇadvārā padārtha eva

kāraṇaṃ tasyānāgatatvādinā svasmaraṇe anvayānabhave cānakatvāt / tathapi padārthasmaraṇameva karaṇamastu āvaśayakatvāt ata eva cintāvaśopanītapadārthānāmanvayabodhanāt kāvyādiriti cet na smaraṇasya nirvyāratvenākaraṇatvāt ananyathāsiddhānvaya-vyatirekābhyāṃ ākāṅkṣādimatpadasyānvayānubhavaviśeṣe kāraṇatvāt padārthopasthiteḥ saṃsargadhīmātrahetutve 'pi śābdasaṃsargadhīviṣaye padasyaiva hetutvāt gauḥ karmatvamānayanamityatra padārthajñāne 'pi anvayajñānānudayāt padaviśeṣopasthitapadārthajñānasya hetutve padaviśeṣasyaivāvaśyakatvena hetutvācca / kāvyasthale ca padārthajñānavyāpārakaṃ utprakṣādisahakṛtaṃ mana evānvayānubhavakaraṇam / na caiva utprekṣayāḥ prathak pramāṇatvaṃ vyabhicārijātīyatayā liṅgādāviva pramākaraṇatāvacchedakānatiprasaktānugatarūpābhāvānnirvyāpāratvācca kintu pramāṇasahakāriṇī sā / ata eva mānase liṅgaparāmarśe vyāptismṛtyādi na pṛthak pramāṇam / atha padamantareṇāpi yogyatādijñāne 'nvayabodho bhavatyataḥ padārthasmaraṇa eva padānāmupakṣayaḥ / taduktaṃ paśyataḥ śvetamā rūpaṃ heṣābdañca śṛṇvataḥ / khuravikṣepaśabdañca śveto 'śvedhāvatīti dhīḥ / iti cet satyaṃ prayojakavākyoccāraṇānantaraṃ prayojyavyāpāradarśanāt anvitajñānopapattyarthaṃ padasyaiva śaktiḥ kalpyate prathamastasyaiva kāraṇatvāvadhāraṇāt / padārtheṣu śaktyantarakalpane gauravāt tadāhuḥ prāthabhyādibhidhātṛtvāttātparyopagamādapi / padānāmeva sā śaktirvaramabhyupagamyatā / iti śveto 'śvedhāvatīti dhīśca liṅgajā padasya kḷptakāraṇabhāvasyābhāvāditi /

(Bibl. Ind. 98, IV,2, p. 556)

jātiśaktivādaḥ

evaṃ padārthamātre śaktau padārthonirūpyate / tatra prabhākarāḥ / yadyapyānayanādivyavahārādvyaktāveva śaktirucitā / tathāpyānantya-vyabhicārābhyāṃ tatra na śaktigrahaḥ samuccayena śakyatve gāṃ dadyādityādau sarvopādānāsāmarthyaṃ ekasya śakyatve 'nadhyavasāyaḥ / na ca govyaktimātramarthaḥ mātraśabdasya sarvārthatve uktadoṣāt sāmānyārthakatve vyakterapratīteḥ nānārthatve ca sarvāsāṃ pratyekaṃ jñātumaśakyaṃ śaktau śakye ca gauravaṃ apūrvagavi vyavahārābhāvācca / nāpi gotvenopalakṣitā vyaktiḥ śakyā dhenupadavadato na śakyānantaraṃ na vyabhicāraḥ na sarvāsaṅgrahaḥ na nānārthatvaṃ gotvena tāsāmaikyāditi vācyam / rūpāntareṇa vijñātamanyena rūpeṇa hi upalakṣyate yathā kākena gṛhaviśeṣogotvena dhāna karmavyaktiviśeṣaḥ svatovilakṣaṇaḥ na tu kākādyākāreṇaiva tatpratītiḥ / na ca vyaktīnāṃ jātiṃ vinā rūpāntaramekamasti jñāyate vā gopadād gaurityeva pratīteḥ gotvaviśiṣṭe ca kāryānvayādgotvaṃ viśeṣaṇaṃ nopalakṣaṇaṃ tadanyena kāryānvaye upalakṣaṇarṃ yathāyaṃ vāsasvī devadattaśabdavācya ityatra vāsaḥ / na ca gotvaikatvena vyaktīnāmaikyaṃ kriyate aśakyatvāt / nāpi jñāpyate asattvāt / na ca tadekatvameva vyakterekatvaṃ asambhavāt / nāpi vyaktiḥ śakyā gotvamavacchedakaṃ kāraṇatve daṇḍavat evaṃ hi gopadāt na gotvaviśiṣṭabuddhiḥ syāt śaktigrahāhitasaṃskārasacivādgopadādeva dhenupadāviva gotvaviśiṣṭajñānaṃ tadudbodhaśca tadvadeva paramparāsambandhāditi cet na tatra hi dhānakarmavyaktiviśeṣasyāvaśyaśakyatve 'nugamāya gotvamavacchedakamātraṃ na tu vaiṣarītya gotvasya vṛṣabhe 'pi sattvāt iha tu vyaktiratiprasakteti jātiviśiṣṭaiva sā śakyā syāt /

(Bibl. Ind. 98, IV,2, p. 561)

vastutastu jāteḥ śakyopalakṣaṇatve śakyavacchedakatve vāvaśyakatvāt lāghavācca jātireva śakyā syāt na tu vyaktiḥ dhenupade tu gotvaṃ na tathā atiprasaṅgāt / astu tarhi jātiviśiṣṭaṃ śakyaṃ svavyavahāreṇa ca svahetutayā jātiviśiṣṭajñānasyānumitatvāditi cet na viśeṣyabhedādviśiṣṭānāmantatvena vyaktivācyatve uktadoṣagrāsāt / viśeṣaṇasyaikyaikyena viśiṣṭanāmaikyasyopalakṣapakṣavadduṣyatvāt tasmādvyakterapadārthatve jātireva padārthaḥ / vastutastu vyaktau jātiranugamikā viśeṣikā cāvaśyaṃ vācyeti nāgṛhītaviśeṣaṇānyāyena saiva vācyā / atha jātāvapi vyaktireva viśeṣaḥ dharmāntarābhāvāt gavetarāvṛttitve sati sakalagovṛttitvāderūpādherapi vyaktighaṭitatvāt nāgṛhītaviśeṣaṇānyāyovyaktāvapītyubhayamapi vācyamiti na jāteḥ svata eva vyāvṛttatvāt / anyathā jāti-vyaktorvyāvṛttatvajñānādanyonyavyāvṛttatvabuddhāvanyonyāśrayaḥ / svatovyāvṛttatvañca na svayameva svavyāvartakatvaṃ svasmin svāvṛtteḥ / nāpi vyāvartakaṃ vinaiva vyāvṛttatvaṃ asambhavāt / kintu svāśrayavatsvātmani vyāvṛttadhījanakasvabhāvatvaṃ pareṣāmantyaviśeṣavat / vyāvartakadharme 'pi dharmāntarādeva vyāvṛttabuddhāvanavasthā syādata eva kiñciddhi vastu svata eva vilakṣaṇamityāhuḥ /

astu vā vyaktyā vyāvṛttatayā bodhitā jātireva padārtholāghavāt na tu vaiparītyamubhayaṃ vā gauravāt kutastarhi vyaktidhīḥ jātiśaktādeva kathamanyaśaktādanyadhīḥ svabhāvāt tatsvabhāvatvameva vyaktiśaktiṃ vinā na nirvahatīti cet na gopadaṃ hi niyamatojātivyaktī bodhayati tatrāsya jātiśaktidhīreva sahakāriṇī kalpyate lāghavādāvaśyakatvācca na tu vyaktiśaktidhīrapi gauravāt / jātiśaktijñāne sati tāṃ vinā vyaktibodhe vilambābhāvāt yathā tava padārthaśaktādevānvayadhīḥ / yadvā jātiśaktameva padaṃ vyaktiṃ bodhayati aśakyatve 'pi jātyāśrayatvameva niyāmakaṃ yathā aśakyamapi svārthāntaraṃ bodhayati / tatra prayojakatvena kḷptā śaktirevāstu jātyāśrayatvasya tathātvakalpane gauravāditi cet na anyalabhyasyāpadārthatvādanyathā anvayo 'pi śakyaḥ syāt lakṣaṇādyucchedaśca / atha vā jātiśaktijñānājjātidhīrbhavantī vyaktimapi gocarayati / vyaktiṃ vinā jāterabhāvāt yo yena vinā na bhāsate taddhīhetustamavabodhayati yathā jñānadhīhetustadviṣayaṃ yathā vā tavādhikaraṇasiddhānto jñānādinityatvaṃ anyathā padaṃ jātimapi na bodhayet kevalāyā apratīteḥ tathā ca jātiśaktikalpanāvaityarthaṃ tasmāt jātijñānārthaṃ kḷptā śaktirvyaktimapi bodhayati ekavittivedyatvaniyamāt / etenaikavittivedyataiva vyaktiśaktiṃ vinā na syāt jñāpakābhāvāt / na hi vyaktijñānamahetukaṃ jātihetukaṃ vā sadātanatvaprasaṅgāt / nāpi jātidhīhetukaṃ saṃvidbhedāpatteriti nirastam / jātiśaktereva vyaktijñāpakatvāt /

(Bibl. Ind. 98, IV,2, p. 565)

nanu jātiṃ vinā pratyakṣādinā vyaktijñānādanyaiva vyaktidhīsāmagrī jātiviśiṣṭajñānañcobhayajñāpakasāmagrīdvayasamājādārthaṃ / ata eva vyaktiṃ vinā jātesmaraṇena jātismaraṇasya vyaktiviṣayatvaniyamāt jātijñāpakamātrameva vyaktijñāpakaṃ kalpyate sāmānyakalpanāyāṃ bādhakābhāvāditi parāstam / jātiṃ vināpi vyaktismaraṇāttatrānyaiva sāmagrī cātiviśiṣṭasmaraṇañcobhayāṃśasmārakasamājāditi / atra brūmaḥ / jāti-vyaktipratyakṣādibodhe tathaiva sāmagrīdvayasya pṛthaganvaya-vyatirekagrahācchābde tu vyaktibodhe jātiśaktijñānameva heturlāghavāt na sāmagṣantaraṃ tatsattve tena vinā vilambābhāvāt / evañca jātiśaktatvena jñātaṃ padaṃ jātiviśiṣṭasya smārakamanubhāvakañca / nanu jñāne śaktiḥ śakyatvāt tathāca yasya jñāne śaktistacchakyaṃ jāti-vyaktijñāne ca śaktiriti jātivadvyaktirapi śakyeti cet na yadviṣayatayā hi jñātā jñāne śaktirupayujyate tat śaktijñāne viṣayatayā śakyatāvacchedakaṃ śakyaṃ jātijñānañca tatheti jātireva śakyā na tu vyaktijñānatvamapyacchedakaṃ gauravāt / na ca śakyajñāne niyataviṣayatvameva śakyatvaṃ vyavahārānumita śakyānubhavaviṣayāṇāmanvaye tatsambandhimiti-mātṛṇāmapi śakyatāpatteḥ evañca jāti-vyaktijñānajanakakatvādubhayatrāpi śabdaśaktiḥ / jātyaṃśe sa jñātā vyaktyaṃśe svarūpasato heturlāghavāditi kubjaśaktivādaḥ / evañca saiva tadaiva tenaiva jñātā ajñātā ca vācikā avācikāvetyatra jātivyakyavacchedakabhedenāvirodhaḥ tvayāpyanvaye kubjaśaktisvīkārāt / vyakteḥ śakyatve 'pi jñātaśaktiśabdajanitajñānaviṣayatvalakṣaṇaṃ vācyatvaṃ nāsti / na caivaṃ paribhāṣā śabdajanyajñānaviṣayatvena vācyatve lākṣaṇikāderapi vācyatvāpatteḥ vyakteḥ śakyatve 'pi vyaktiśaktijñānaṃ na kāraṇaṃ vyaktiśaktijñānatvaṃ nāvacchedakamiti lāghavam /

yattu tacchaktatvena jñātādeva tadarthabodhaḥ śaktibhramādapi dhīdarśanāt / tathā yogyatādyanvayānupapattī vinā padādupasthitiḥ śaktisādhyeti vyaktirapi śakyeti / tanna / anyalabhye śakterakalpanāt anyathā tavānvaye 'pi śaktirlakṣaṇādyucchedaśca / nanu na jātirarthaḥ; vyavahārābhāvena vyutpatterasiddheḥ kārakoparaktakriyā hi vyavahāragocaraḥ jatiśca na kriyā nityatvāt kārakaṃ na kartrādi kriyāyāstatrāsamavāyāt parasamavetakriyāphalabhāgitvābhāvāt kartṛtvavyāpārānāśrayatvāt acetanatvāt tayā saha vibhāgābhāvāt kriyānādhāratvācceti cet na vyaktivyavahārādeva uktanyāyena jātau śaktigrahāt jātisavikalpakādyavyāvṛttatayā jñātāyāṃ vyaktau kriyānvayaḥ savikalpakañcālocanadvārā jātijanyamiti paramparayā jāterapi kārakatvenānvayaḥ / yadvā na kevalavyakteḥ kārakatvaṃ na hi gaurgacchatītyatra vyaktimātraṃ yātīti kasyacitpratītiḥ kintu jātiviśiṣṭāyāḥ tathācobhayamapi kārakam /

śrīkarastu kevalajāti-vyakteyarakāratvāt kriyānvayovyakterāśrayatayā jāteravacchedakatayā āruṇyādivat evañca jātiśaktapadāt jāteranubhavaḥ śābdovyakteraupādānikaḥ aśakyatvāditi /

(Bibl. Ind. 98, IV,2, p. 470)

anye tu jātiśaktameva padaṃ-jāti-vyaktyoḥ smārakamanubhāvakañceti vyakterapi śābdatvam / na ca vṛttiṃ vinā anvayānubhave 'praveśānna vyakteḥ śābdatvaṃ vṛttiṃ vināpi ekavittivedyatvaniyamena jātiśaktādeva vyakteranubhāvāt anyathā jātyanvayo 'pi na syāt vyaktiṃ vinā jāterananubhavāt / ata eva jātiśaktireva vyaktiṃ bodhayatīti guravaḥ / kiñca śakyopasthāpitasyānvayānubhavaṃ prati padānāṃ kāraṇatvaṃ ato jātivadupasthāpitāyā vyakteranubhavaḥ padāt na tu tattacchaktoyapasthāpitasya gauravāt / na caivamaśakyaparatve lakṣaṇā yathā hyanyata eva jñānānna śaktistathā lakṣaṇāpi na tat kimaśakye 'pi mukhyaḥ prayogaḥḥ satyaṃ śaktyā sākṣādupasthita eva tasya mukhyatvātsvaśaktyeti tvadhikam / vastutastu jātiśaktādeva vyaktidhīsambhavānna vyaktau śaktiḥ / yadi ca tato na taddhīstadā tatra śaktireva syāt anyathā taddhīrna syādeva / nanu pada-jātibhyāmapyekojāti-vyaktyanubhavaḥ kriyate tatra jātyaṃśe padasya vyaktyaṃśe jāteranubhāvakatvamayameva upādānārthaṃ iti cet tarhi jāteḥ kāraṇatvāpekṣayā śaktijñāne upasthitavyakteravacchedakatvamātrakalpanaiva laghīyasī jāteḥ pramāṇāntaratvāpātaśca / ata eva brīhīnavahantītyatra vyaktau na lakṣaṇā tatsādhyopasthiterjātiśaktita eva siddheḥ; / astu vā gavāvacchedakatvenāruṇyādivadvrīhitve 'pyavaghātānvaya iti / atrocyate / gotvajñāne gojñāne vā śaktaṃ padamityākāraḥ / śaktigrahaḥ tathāca śakyajñāne

viṣayatayā jāteravacchedakatvaṃ vyaktimādāyaiva pratīyate na kevalāyāḥ vyaktiṃ vinā jāterapratīteḥ tathāca jāteravacchedakatve nāgṛhītaviśeṣaṇānyāyena vyakteravacchedakatvaṃ vajralepāyitamiti śaktijñāne viṣayatayā avacchedakatvāt jātivatsāpi śakyā tasmāt pariharaikavittivedyatvaniyamaṃ svīkuru vā vyaktervācyatvam / api ca yaddharmavattayā jñāta eva yatra yasya jñānaṃ sa tatrāvacchedakaḥ vyaktijñānanatvena jñāta eva tatra jñāne śaktidhīriti vyaktirapi śakyā / nanvādyavutpattau miti-mātṛviṣayatvena jñāta eva jñāne pravartakatvaṃ jñātaṃ na ca tayorjñānaṃ pravartakamato vyabhicāraḥ anyathā pravartakatvena miti-mātṛjñānamapi prayojyasyānumāya bālastatrāpi śaktiṃ gṛhṇīyāt evaṃ tavāpi kāryānvitajñāna eva śaktiḥ syāt tattvena jñāta eva jñāne śaktigrahāditi cet miti-mātṛjñānatvaṃ kāryānvitajñānatvañca vināpi pravartakajñāne ghaṭajñānatvādikaṃ jñātuṃ śakyamiti tayornāvacchedakatvaṃ kintu ghaṭajñānatvādikameva lāghavāt tayorapi tata eva prāpteśca / kiñca padaṃ vyaktijñānārtha śakyajñāne viṣayatayā vyakteravacchedakatvamātraṃ kalpayati lāghavāt jātiviṣayatvavadvyaktiviṣayatvasya jñānavittivedyatvenāvaśyaṃ śīghropasthitatvāt na tu jātiśaktistadbodhe kāraṇāntaraṃ vā tadavacchedakaṃ gauravācchaktigrahakakāle kalpanīyopasthitikatvācca /

anye tu prathamaṃ vyavahārānumitavyaktijñāne śabdānuvidhānāt padaṃ śaktamityavadhārayati na tu jātijñāne vyavahārājanakatve na tadā tasyānupasthiteḥ paścādvyaktervyāvṛttyarthaṃ anugamārthañca jātirapi tadviṣaya iti mānāntareṇa jñātvā jātijñāne 'pi tatpadasya kāraṇatāṃ pratyeti tathāca vyaktiśaktijñānamapi kāraṇaṃ na tu jātiśaktijñānenānyathāsiddhiḥ vyaktijñānakāraṇatāṃ upajīvya jātijñāne kāraṇatāgraha ityupajīvyavirodhāt / etena jātirapi śakyā lāghavāt śaktigrahajanyasaṃskārasya vyaktiviṣayatvaniyamena padāt jātismaraṇamutpādyamānamavaśyaṃ vyaktiviṣayaṃ saṃskārasyāniyatodbokadhatve 'pi jātyaṃśodbodhakādeva vyaktaṃśodbodhaniyamakalpanā yathā padenodbuddhasaṃskārādeva niyatā śaktismṛtiḥ padaṃ vināpi sa sarvā jātismṛtirvyaktiviṣayā anyathā kevalajātimātrasmaraṇāpatteḥ / saṃskārasahitāt padādeva jātiviśiṣṭānubhavo 'pīndriyadiva pratyabhijñā / ata eva bhāṣyaṃ saṃskāra-śabdaśaktibhyāṃ viśiṣṭānubhavaityunnītamatamapāsta uktanyāyairjātivadvyakterapi śakyatvāt viśiṣṭanāmānantye 'pi ekatra viśiṣṭe tattvaṃ vihāya gotvamādāya gotvaviśiṣṭaṃ śakyamita śaktigrahaḥ yathā ca kvacideva dhūme dhūmovahnivyāpya iti buddhiḥ yathā va tathaiva kāryāṇāmānantye 'pi kvacit kārye tattvaṃ taṭasthīkṛtya kṛtimādāya dharmiṇi kāryaṃ śakyamiti liṅāderapūrvaṃ śaktigrahaḥ avacchedakaikyācchakterekatvaṃ tadvadeva yathā vā vyaktivācakapaśvādipadānāṃ atha vā gotvena sāmānyalakṣaṇayā jñāte sarvatra gavi gotvamādāya śaktigrahaḥ prameyatvena ca sarvajñāne sārvajñamiṣyata eva neṣyate tu ghaṭatvādi sarvaprakārakajñānavattvena sarvaikodasīnagoḥ śakyatvād yatkiñcidekopādāne 'nadhyavasāyo vā / anyathā tavāpyekavittivedyatayā sarvaikaparatve uktadoṣe kā gatiḥ kā vā gatirvyaktivācakapaśvādipadānāṃ / bhaṭṭamate tu jātireva śakyā lāghavāt vyaktistvākṣepalabhyā / nanu nākṣepa ekavittivedyatvāttayoḥ samānānāṃ hi bhāvaḥ sāmānyaṃ tacca vyaktiṃ vinā na bhāsate iti cet na svarūpeṇa śakyā jātiḥ na ca sāmānyatvaṃ tasyāḥ svarūpaṃ taddharmatvāt anyathā ālocane 'pi sā na bhāseta / kathaṃ sāmānyatvenāpratītā jātirvyaktitobhinnatayā śabdanābhidhātavyeti cet na śabdena vyaktito bhinnatayā jāterabodhanāt / nanu vyāvṛttā jātivyācyā vyāvṛttabuddhiṃ vinā vyaktiviśeṣānākṣepāt vyāvartikā tatra vyaktireva anugatatvamapyanugamyamānaṃ vinā na bhāsata iti jātivittivedyaiva vyaktiriti cet na svatovyāvṛttajātisvarūpasya vācyatvāt / vyakterdharmāntarasya vā vyāvartakatve 'nyonyāśrayo 'navasthā vā / nanu gauritipadāt jāti-vyakatyoryugapatpratītiḥ / na ca sūkṣmakālabhedāgrahāt sā bhrāntā bādhakābhāvāt tathāca gopadādgotvadhīstataḥ krameṇa vyāpti-pakṣadharmatājñānaṃ tato vyaktyanumitiriti jñānaparamparakalpanādvaraṃ jātivittivedyatvaṃ vyakteriti cet na vyutpattyadhīnaṃ hi śabdasya bodhakatvaṃ ato vyutpattiparyālocanayā yugapajjñānamasiddham / ata eva jñānaparamparākalpanamapi yuktaṃ anyathā karturapyākṣepona syāt śabdāt sakartṛ

kāyā eva kriyāyā avagamāt / na ca jātijñānatvena vyaktiviṣayatāniyamaḥ pratyakṣādau tasya vyaktidhīhetusamājādhīnatvāt / ata eva na jātidhīhetau vyaktidhīhetusahakāritāniyamaḥ samājasyārthasiddhatvāt gotvaṃ gavāviṣayapratītiviṣayaḥ jātitvāt gobhinnabhāvatvādveti jātimātradhīsiddheśca / atha yat tatparatantraṃ tat tenaikāvittivedyaṃ yathārthaparatantraṃ jñānamarthena jātiśca paratantreti vyaktau bhāsamānāyāmeva bhāsata iti cet na paratantratvaṃ hi na parasamavetatvaṃ gandhādinā vyabhicārāt na taddhīnirūpyatvaṃ asiddheḥ nāpi tasmin bhāsamāna eva bhāsamānatvaṃ sādhyāviśeṣāt nāpi viśeṣaṇatvenaiva jñānaṃ gaurityeva

pratīteḥ / gavi gotvamiti kaścit pratyetīti cet na ālocane viśeṣaṇatvaṃ vināpi svarūpataḥ pratīteḥ jātimātraśaktāt padāt jāteḥ smaraṇamālocanameva jātiviśiṣṭagocarasaṃskārādeva padena jātyaṃśodbodhe sati jātimātrasmaraṇāt / ata eva tato jātiṃ vināpi kadācit vyaktismṛtiḥ / astu vā gurorivālocanamappi saṃskārajanakaṃ śabdavyutpattibalena jātimātrasmaraṇasiddheḥ / na ca smaraṇasya viśiṣṭajñānatvameva anubhavasyāpi tathātvena nirvikalpakāsiddhiprasaṅgāt evavittavedyatve 'pi prathamadarśanavat śabdādugotvasmaraṇamālocanameva gotve govyaktivṛttitvādi vaiśiṣṭyasyāśakyatvena tadaviṣayatvāt / na cālocanasyendriyajanyatvāt na smṛtitvaṃ jñānatvasākṣādvyāpyadharmatvena smṛtitvasyālocanavṛttitvāt / nanvākṣepādvyaktidhīrna vyaktitvena na vā rūpāntareṇa gaurityeva pratīteḥ nāpi gotvena gotvasya gotvaviśiṣṭabhedenākṣepābhāvāditi cet na viśeṣaṇa-viśeṣyayorbhedenānumānāvirodhāt / ata eva gotvaṃ vyaktyāśritaṃ jātitvāditi pakṣadharmatābalāt gotvāśravyaktisiddhiḥ arthāpattervā tatsiddhiḥ / nanu vyaktyā vinā kimanupapannaṃ vyaktiṃ vināpi gotvasya tadbuddheśca siddheḥ kathamarthāpattiriti cet na vyāpakaṃ vinā vyāpyasyāsiddheḥ ucyate / gāmanayetyato gotvaviśiṣṭasya kriyānvayabodhādgaurityākārakagoviśeṣyakabuddhiḥ kāraṇaṃ sā ca na śabdaṃ vinā ākṣepādvyaktyāśritaṃ gotvamiti dhīrna tu gauriti / na caivaṃ vyakteḥ kriyānvayo 'pi gotvāśritatayā nirākaṅkṣatvāt rājapuruṣamānayetyatreva rājñaḥ anvaye vā vyaktimānayeti dhīḥ syāt na tu gāmiti / kiñca gotvaṃ na vyaktivyāpyaṃ na hi yatra yadā vā gotvaṃ tatra tadā vyaktiryat sāmānyaṃ sā vyaktiriti vā niyamaḥ vyabhicārāt / nāpi gotvaṃ gavāśritaṃ gotvādityanumitiḥ vyāptigrahaśarīratvāt / na ca jātitvaṃ vyaktyāśritatve liṅgaṃ jātitvasya padādanupasthiteḥ tathātve vā jātivittivedyaiva vyaktiḥ / api ca liṅgaṃ vyāpyamanupapannaṃ svāśraye vyāpakapapādakañca bodhayati / na ceha gotvāśraye vyaktibuddhiḥ / vayantu brūmaḥ vyakterapadārthatve vibhaktyarthasaṅkhyā-karmatvādervyaktāvananvayaḥ syāt suvibhaktīnāṃ prakṛtyarthānvitasvārthabodhakatvasya vyutpattisiddhatvāt prakṛtitātparyaviṣaye tadanvayavyutpattau lakṣaṇocchedo gauravañca / ākhyātārthasaṅkhyāpi nānumitenānveti kintu bhāvanānvayinā śuddhena prathamāntādupasthitena padāntarādupasthitireva tatrākṣepārthaḥ / ata eva na vyakterākṣepaḥ kintu lakṣaṇayā gopadādgauriti vyaktidhīriti maṇḍanaḥ / yadāha ``jātāvastitva-nāstitve na hi viśeṣaṇe'' iti / ucyate / svārthādanyena rūpeṇa jñāte bhavati lakṣaṇā tīratvena jñāte gaṅgāpadasyeva / na ceha gotvādanyena rūpeṇa vyakterupasthitiḥ kintu gotve naiva vyaktitvena sāsnādimattvena copalakṣyatve gopadādvyaktitvādirūpeṇa dhīḥ syānna tu gauriti / nāpi gotvasambandhini gotvaviśiṣṭe lakṣaṇā gotve hi na sākṣādānayanādyanvaya iti vyaktyavacchedakatayā tasyānvaye 'mukhyatvam / lakṣaṇayāpi gotvāvacchinnaiva vyaktiḥ kriyānvayinī pratīyate na kevalā vyaktiriti gotvaviśiṣṭasya lakṣyatve yugapadvṛttidvayavirodhaḥ gotve 'pi vā lakṣaṇā / api ca jātimātre na śaktirna vā vyaktau lakṣaṇā jātau mukhyaprayogābhāvāt tayostanmūlakatvāt prayogo hi vyavahārahetujñānarthaḥ / na ca jātimātranirvikalpakādvyaktimanādaya kevalajātau vyavahāraḥ tasya viśiṣṭajñānasādhyatvāt gāṃ paśya gaurastītyādāvapi gotvaviśiṣṭasyaiva jñānaṃ vyavahāraśca / tasmādekavittivedyatvaniyamāt jātiviśiṣṭaṃ śakyam / yadi ca tṛtīyāyāḥ karaṇaikatva iva go-gotve śakye tadā gotvaṃ govyaktiśceti dhīḥ syāt na tu gauriti vaiśiṣṭyañca sambandho vā jñāto ghaṭa ityatreva viśeṣaṇatāviśeṣor'thāntaraṃ vetyanyadetat / jātiviśeṣavadavayavasaṃyogarūpākṛtirapi padaśakyā gopadāt jātyākṛtisadṛśākṛtau lakṣaṇā piṣṭakasaṃyogaviśeṣasyāśakyatvāt / jātyākṛti -vyaktīnāṃ pratyekamātraparatve lakṣaṇaiva pratyekasya jātyākṛtiviśiṣṭānyatvāt yathā gurūṇāṃ kāryaśaktāyā liṅgo loke kāryatvaparatve / ata eva vyaktyākṛti jātayastu padārtha iti pāramarṣasūtraṃ ekayaiva śaktyā ekavittivedyatvasūcanāya padārtha ityekavacanam / jātiśaktivādaḥ evaṃ padmaṃ paṅkajapadaśakyaṃ tato niyamataḥ paṅkaja nikatṛpadmamiti pratīteḥ avayavānāṃ tatrāsāmarthyāt rūḍhiṃ vinā yogamātrāt kumude prayogadhīprasaṅgācca / nanu rūḍhāvapi yogāt kumude tau kuto na syātāṃ rūḍhyā pratibandhāditi prāñcaḥ /

vayantu niyamato rūḍhyā smṛtaṃ padmameva vyaktivācakaḍapratyayena paṅkajanikartṛtayānubhāvyate bādhakaṃ vinā vyaktivacanānāṃ sannihitaviśeṣaparatvaniyamāt yathāgneyīti ḍhagantapadena prakaraṇādinā sannihitā ḍhagabhihitā ṛgvyaktirbodhyate evañca sarvatra padmānubhavasāmagrīveti na kumude dhīrna vā tadarthaprayogaḥ / nanvevaṃ rūḍhirevāstu tata evobhayalābhāt kiṃ yogarūḍhyā na avayavaśakteḥ kḷptatvāt yaugikārthānubhavācca / yadi ca rūḍhyartha eva yaugikārtha eva vānubhūyate tadā vivāda eva syāt anubhavenaiva tadvicchedāt /

atra mīmāṃsakāḥ / na tāvat smṛtyarthaṃ śaktiḥ paṅkajapadaprayogaviṣaye niyatapadmānubhavajanitasaṃskārāt smṛterevopapatteḥ smṛtestajjanyatvaniyamāt / nāpyanubhavārthaṃ niyamataḥ smṛtaṃ padmamādāya vyaktivacananyāyenāvayavaiḥ paṅkajanikartṛ padmamityanubhavasambhavāt smṛtiśca rūḍhyā anyathā veti na kaścidviśeṣaḥ / śaktiṃ vinā niyamataḥ prayoga eva kuta iti cet na pūrvaprayogamapekṣya avayavānumuktanyāyena padmānubhavajanakatvaniyamāt / pūrvaprayogo 'pi tatpūrvaprayogamapekṣyetyanāditaiva / athāniyatodbodhasya saṃskārasya śaktiṃ vinā niyatodbodhe hetvabhāvāt niyatā smṛtireva na syāditi cet na kadācicchaktito 'pi udbodhābhāvena śakyāsmaraṇāt śaktiṃ vināpi niyamataḥ śaktismaraṇācca / udbodhakañca na niyataṃ sadṛśa-padaśakti-sambandhijñānānāṃ pratyekaṃ vyabhicārāt kintu yatra smṛtistatra tatkālotpannamaniyatamevodbodhakaṃ kalpyate phalabalāt kāryonneyadharmāṇāṃ yathākāryamunnayanāt / na ca padmatvavattadvyāpakāderapi smṛtiprasaṅgaḥ smṛtibalenodbodhakalpanamiti tatra smṛtyabhāvena tadudbodhābhāvāt tasmācchaktiṃ vinā śakteriva padmatvasya niyatā smṛtiḥ / na caivaṃ gavādipade 'pi na śaktiḥ syāt vyavahārakālīnasaṃskārādeva gavādismṛtisambhavāditi vācyam / na hi tatra smṛtyarthaṃ śaktiḥ kintvanubhavārthaṃ padādanyato gavāderanubhavāsambhavādavyutpannasya tato 'nubhavāsambhavācca padmānubhavaśca yogādeveti na samudāyo heturanyathāsiddhatvāt ato nānubhavabalāt samudāye śaktikalpanam / nanvevaṃ gavādipadānāṃ prameyatve śaktirastu gavādismṛtiḥ saṃskārāditi cet na govyavahāreṇa svopapādake gojñāne padasya śaktikalpanaṃ na tvanupapādake prameyatvena gojñāne gopadāt prameyo gaurityananubhavācca / athaivaṃ saṃskārādeva tīrādismṛtisambhave gauṇalākṣaṇikocchedaḥ tīradyanubhavārthaṃ hi na tatkalpanaṃ tadanubhavasyetarapadādeva siddheḥ tayorananubhāvakatvāt tasmānniyatā smṛtiḥ vattisādhyeti tayoḥ kalpanāt tathā ca niyatapadmasmṛtyarthaṃ paṅkajapade 'pi vṛttitvena śaktikalpanamāvaśyakaṃ lakṣaṇādyabhāvāditi cet na gaṅgāyāmityādau vṛttiṃ vinā tīrāderapadārthatve vibhaktyarthānvayastatra na syāt vibhaktīnāṃ prakṛtyarthagatasvārthānvayabodhakatvavyutpatteḥ / padmasya tu paṅkajavākyapratipādyatvena pācakāderiva vibhaktyarthānvayopapattiḥ /