Durvekamiśra: Hetubinduṭīkāloka (subcommentary on Arcaṭa's Hetubinduṭīkā on Dharmakīrti's Hetubindu)

Header

This file is an html transformation of sa_durvekamizra-hetubinduTIkAloka.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Helmut Krasser

Contribution: Helmut Krasser

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhebta_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Durveka Misra: Hetubindutikaloka
(subcommentary on Arcata's Hetubindutika on Dharmakirti's Hetubindu)
Based on the ed. by Pandit S. Sanghavi and Muni Shri Jinavijayaji:
Hetubinduṭika of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Misra.
Baroda : Oriental Institute 1949, pp. 233-411.
(Gaekwad's Oriental Series, CXIII)

Provided by Helmut Krasser, Wien

Revisions:


Text

{p. 233}

paṇḍitadurvekamiśrakṛto

hetubinduṭīkālokaḥ |

[1 b] | 1namo buddhāya |

prahīṇāvṛtisaṃghātaṃ praṇipatya tathāgatam |
vivṛṇomi yathāśakti bhaṭṭārcaṭaguror giraḥ ||

abhimānadhanā ye ca ye ca buddhidhanā janāḥ |
na tadartham ayaṃ yatnas tasmān naiva nirarthakaḥ ||

sveṣṭadevatānamaskriyā hi puṇyaprasavabhūmir itaś cāntarāyarahitā īpsitaparisamāptir bhavatīty āgamād veditā śiṣṭācārānurakṣaṇadharmā 2cāyaṃ dharmākaradatto hetubindutīkāṃ cikīrṣurādita eva svādhidaivataṃ stutipuraḥsaraṃ namasyati | namaskāraślokakaraṇe cākṣepaparihāraudharmottarapradīpāditanītidiśā anugantavyau |

āśayaprayogabhedena hetvavasthām ubhayīṃ svārthaparārthaprakarṣabhedena phalāvasthāṃ dvayīṃ darśayiṣyate | asya hetuphalāvasthopadarśanaṃ3 munīndrasya namasyābhimatā | bodhisattvāvasthāyāṃ hi bhagavān anekajanmābhyāsayogāt kalyāṇamitrasaṃparkāc ca prathamam āśayaviśeṣasampadam udapīpadat | yām iha praṇidhibodhicittam ātiṣṭhante tattvavidaḥ | tasya parastād āśaṃsitārthasaṃpādanāya prayogaviśeṣam aśeṣam akārṣīt | yaṃ prasthānabodhici4ttam ācakṣate | tasyopariṣṭāt prayogaviśeṣaprakarṣaprāpteḥ paramapuruṣārthaphalaṃ sakalam alabdha | athātaḥ sattvopakāraṃ vividham abādhitaṃ vyadhita |

ata evāyaṃ yaḥ saṃjāte [1.5. [tyādinādau kaṇṭhoktām akṛta āśayāvasthām | tadanu puṇyajñāne [1.6. [tyādinā prayogāvasthām | tasya paścāt kṛtsne [1.7.] tyādinā phalāvasthām | tadanantaraṃ loka [1.8.] ityādinā ca sattvopakārāvasthām iti |

yatra ca evaṃvidho jinaraviḥ [1.8.] taṃ namasyāmi [1.8.] namaskāromīti sambandhaḥ |

upakāryopakāriṇoḥ samaṃ pravartamānā nirantaram udīyamānā ca mahattvayuktā mahatī ca sā duḥkhāt duḥkhahetor vā samuddharaṇakāmatā nāma yā karuṇā tadātmikā kṛpā ceti tathā | saṃjātā 6mahākṛpā yasya sa tathoktaḥ |

kiṃ kartuṃ sa tathāvidha ityākāṃkṣāyām āha -- trātum [1.5.] iti |

{p.234}kiṃ trātum ityapekṣāyāṃ trāṇakriyākarma janam [1.5.] āha |

taṃ viśeṣayann āha -- samagram [1.5.] paripūrṇaṃ sakalam iti yāvat |

punar api viśinaṣṭi vyasaninam [1.5.] iti | vyasanaṃ duḥkham, tadvantam | nityayoge cāyaminirdraṣṭvyaḥ | kṛpāśabdapratyāsatteḥ 7sāmarthyāt duḥkhāt duḥkhahetor vā trātum ity artho 'vatiṣṭhate | avivakṣitāpādanād vā anapādānatvam |

duḥkhād duḥkhahetoś ca sarvasattvā mayā mocayitavyā ityāśayasaṃpadyoginy avasthā āśayāvasthety ucyate |

hetuḥ [1.6.] nimittam, sārvajñapadasyeti vakṣyamāṇasvārthaprakarṣaprāptisāmarthyād avaseyam | citikriyābhisambandhād dvitīyā |

kīdṛśam i8tyāśaṅkāyāṃ tadviśeṣṭum uktaṃ puṇyetyādi paścād yojyam | puṇyajñānam ayaṃ [1.6.] puṇyajñānasvabhāvam |

anyathā viśinaṣṭi vipulaṃ [1.6.] vistīrṇaṃ mahāntaṃ yāvat | puṇyajñānasaṃbhārāv eva hi sārvajñaṃ padam āvahataḥ |

puṇyajñānasaṃbhāropārjanam eva sattvoddharaṇāya prayogaḥ | tena tatpadaprāptyaiva sattvoddharaṇasaṃbhavāt | anyathā tatpadābhāvāt | [2a] 1evaṃvidhaprayogasampadyoginy evāvasthā prayogāvasthety ucyate |

ayaṃ prayogaḥ prācīnaś cāśayo dvāv etau pāraṃparyeṇa paramapadaprāpteḥ kāraṇam iti tatpadaprāptihetutvamātravivakṣayā, avasthāmātravivakṣayā ca hetvavasthā bhagavato vyapadiśyate | bhedavivakṣayā punar āśayaprayogāvastheti |

pracitya [1.6.] upacitya rāśīkṛtyeti yāvat | tathā2bhūtādrisamāśritau samāśrayaṇāpekṣāyāṃ paurvakālikaḥ pratyayaḥ |

kim evaṃkāraṃ cakārety āha -- kṛtsne[1.7.]tyādi | yacchabdo 'trāpi sambadhyate | uttaratrāpi abhisambhantsyate | kiṃ bhūtaḥ san yas tam āśrita ityāha -- vidhūte[1.6.]ti | sarvathā nirastaḥ sādaranirantaracirakālābhyāsāyāso yena sa tathā | matadvayāśrayaṇena3 sadāvyāpanena icchādhīnatvāt yogyatayā vā vyāpanena upayuktakārtsnye kṛtsnaśabdaprayogāt sopāyaheyopādeyātmakakṛtsnajñeyavisarpiṇī cāsāvāvaraṇādilakṣaṇasya malasyātiśayena prahāṇān nirmalaprajñā ceti tathā | saiva parārthodayasthānatvād udayādrir iva tathā | taṃ śritaḥ [1.7.] prāptaḥ tadyogī 4jāta iti yāvat | idam eva ca sarvajñasya padaṃ paramapuruṣārthaphalam | evaṃlakṣaṇaphalasaṃpadyoginy avasthā phalāvasthety ucyate |

{p.235}hṛdi bhavaṃ hārdam [ 1.8.] sadasatpathavivekavibandhakatvāt tama iva tamaḥ [1.8.] ajñānam kayācid vyapekṣayā tu hṛdo manaso bhedavivakṣāyāṃ tadubhayatvam uktam. lokoktyape5kṣayā vā | tadapahanti vidhvaṃsayati dharmadeśanādvāreṇa anyathā ceti tathā | jino mārajayanādbuddho bhagavān| kva hārdatamopaha iti apekṣayām āha -- loke [1.8.] iti | lokaviṣayaṃ yac caitasaṃ tamas tasya hantā | lokasyaiva tathābhūtatamasopahanteti yāvat lupya(kya)ta iti lokaḥ | hārdatamaḥ 6śabdapratyāsatteḥ prāṇī jñātavyaḥ | evaṃkāriṇyevāvasthā sattvopakārāvasthety ucyate |

sa eva vyasanijanatrāṇanimittakṛpādhāraṇasādharmyāt | raver api tadāgame tathārthopvarṇanāt | tadā tu vyasanaṃ rogo jñātavyam | udayādrisamāśrayaṇasāmyāl loke tamopahatvasādharmyāc ca | tadā 7tattamo 'ndhakāraṃ draṣṭavyam | ravir iva raviḥ | rūpakālaṅkāraś cātra kāvyaguṇo darśitaḥ |

mūrdhnā namasyāmi [1.8.] iti śiraḥ praṇamayata evaṃvidhaṃ vacanam avaseyam | tena kāyiko namaskāro darśitaḥ syān nānyathā | śabdānupūrvīviśeṣoccāraṇena tu vāciko darśitaḥ | kāyavyāpāravyāhārayoś ca tadutthāpakamanaḥpūrvakatvāt 8mānasiko 'pi iti sarvam avadātam |

sopāyasvārthasampadākhyānadvāreṇeyaṃ namaskriyā iti tattvāvyākhyānam udghṛṣṭaṃ nātiśliṣṭañceti nodghaṭitam |

athavā anyathā vyākhyāyate | parārthaḥ khalv ayaṃ ṭīkālakṣaṇo grantho 'bhipretaḥ | paraś ca viṣayadoṣāśaṅkāyāṃ śravaṇāya nāvadhatte | tataś cānavadhānaṃ viṣayadoṣāśaṅka[2 b.] 1yā vyāptaṃ tadviruddhopadarśanena anavadhānaniṣedhārthaṃ vyāpakaviruddhaviṣayaviśuddhim upadidarśayiṣur āha -- ya [1.5.] ityādi |

ṭīkāviṣayoś cā(0ṣayaś cā)cāryadharmakīrtigranthaḥ | tadviṣuddhiś ca pravacanaviśuddhyā, pravacanārthasamarthanaparatayā ācāryaśāstrasya tadekaviṣayatvāt | tataś cācāryaśāstraviśuddhinibandhanapravacanaviśuddhiṃ bodhayituṃ bhagavato guṇedi2tatvanirdoṣate namaskārāpadeśena darśayati | upāyopadarśanapūrvakatathābhūtaprajñodayādrisamāśrayaṇābhidhānena bhagavataḥ sarvājñānavigamo darśitaḥ |

sarvājñānavaidhuryād astu nirdoṣaḥ, sa tu svārthaprakarṣaprāptaḥ kasmāt parasmai sopāyaheyopādeyatattvam upadiśati yena tasya tathābhūtaṃ pravacanaṃ sambhaved ity ape3kṣāyāṃ -- yaḥ saṃjāte[1.5.]tyādinā mahākaruṇayā yogam upadarśayati | tato mahākaruṇāgāt samīcīnam upadiśati prajñāprakarṣayogāc ca bhūtaṃ samādhā(sasādha)namiti prakāśitam | tenānupadeśo 'nyathopadeśaś ca vyudastaḥ | yad āha --

{p.236}"dayayā śreya ācaṣṭe jñānād bhūtaṃ sasādhanam" [PV 1.284] iti |

tathā --

"vaiphalyādvakti 4nānṛtam"

iti | ata evāviparītajñeyādyupadeśadvāreṇa hārdatamopahaḥ [1.8.] saṃvṛttaḥ ityarthād eva vacanaṃ viśuddhaṃ darśitam | tadviṣayatayā cācāryagranthaviśuddhiḥ | tadviṣayatayā ca ṭīkāviśuddhiśca sāmarthyād ākhyātā bhavati | śeṣam samānaṃ pūrveṇeti |

bhavatu bhagavato nirdoṣatayā pravacanaviśuddhiḥ | tathāpyācāryasya5 vāṅmanaso(sayo)r vaiguṇyasambhavena tacchāstraṃ na viśotsyati ity āśaṅkyācāryasyāpi jagadatiśāyiprajñāyogapradarśanena vāṅmanaso(sayo)rvaiguṇyābhāvo nyāyamārge[1.13.]tyādinā darśayiṣyate | vāṅmanaso(sayo)rvaiguṇyaṃ hi jāḍye sati bhavattena vyāptam | tadviruddhaṃ cātyantaprakṛṣṭabuddhitvaṃ | tasmin sati katham bhaved ity abhiprāyāt |

6ācāryagranthaviśuddhāv api tavaiva vāṅmanasayor vaiguṇyāt ṭīkā avadātā na bhaviṣyati iti cāśaṅkya auddhatyaparihārāpadeśena ācāryavacanāpekṣayā ātmano jaḍatvam abhyupetya vaidarbhyaparayā vacanam aṅgyā tathāpi [1.15.] ityādinā svavāṅmanaso(sayo)r vaiguṇyavaikalyam api prakāśaiṣyate |

ādau kasya7cit pārśvasthasya aśrutaitatpūrvapakṣavādivacanasya tatrānādṛtasya vā vyākhyātagranthavyākhyānena carvitacarvaṇam anutiṣṭhatā tvayā [kathaṃ] tattvātiśayaprakāśanalakṣanaṃ mādhuryam antastṛptikaram āsādayitavyaḥ (vyam) tat kim evam ācaritam iti tvarayābhiprāyaṃ svayam udghāṭitaṃ vighaṭayitum āha -- varaṃ hi [1.10.] ityādi | --

tvarāyogino 'sya pūrvapakṣaṃ kṣe8payitvā tu te evāśaṅke nirākurvann āha -- nyāyamārge[1.13.]tyādi |

pūrvavyākhyāne tu varam avyākhyāte 'nyatra kleśaḥ kriyatāṃ yatra rasaviśeṣāsvādaḥ sambhavī, na punar atra tadasambhavād iti āśaṅkāyām idaṃ yojyaṃ | uttarābhyāṃ tu ślokābhyāṃ svakīyauddhatyaparihāraḥ kevalaḥ kṛta iti |

dharmakīrter imāni vacanāni teṣu | ākṛṣṭarasaṃ hi ra[3a] 1sanīyaṃ carvitam ucyate | amīṣām api bahubhir vyākhyātatvena ākṛṣṭarasatvāt carvitam iva carviteṣu carvaṇaṃ [1.10.] rasāsvādārtho vyāpāraviśeṣaḥ | acarvitacarvaṇarūpādavyākhyātānyagranthavyākhyānād iti prakaraṇalabhyam avadhim abhisambandhāya (sandhāya) kiñcid iṣṭau -- varam [1.10.] ity avyayam āha |

{p. 237}"varam adya kapotaḥ śvo mayūrāt", "mṛtād varaṃ durbalate"tyādi yāvat | na punar aca2rvitānyagranthacarvaṇam iti buddhisthīkṛtavarjanīyāṅgam eva caivam āha | sāmarthyagamyatvāc ca varjanīyatvenābhimataṃ nāvādīt | `api` nyāyataḥ sambhāvanām āha |

anye punar anipātam eva śreṣṭhavacanaṃ carvaṇasamānādhikaraṇaṃ varaśabdaṃ varṇayanti | na kevalam acarviteṣv iti cāpiśabdaṃ vyācakṣate | mahato 'pi mahīyāṃsamācāryam | viduṣaś cā3sya sarvathaivābhidhānaṃ draṣṭavyam |

nanu ca vyākhyātatvād āntaratayā niṣpīḍitasya manāg api mādhuryābhāvād eva tadaprāptau kathaṃ varam ity abhidhīyata iti āśaṅkya prativastūpamālaṅkāreṇa prativacanam āha niṣpīḍitāpi [1.11.] iti | mṛdvīkā drākṣāphalam | kimaḥ kṣepe prayogāt naiva jahātīty arthaḥ | anayā vacanavyaktyā 4asūyām api | gambhīrāṇām ācāryagirāṃ nūnaṃ na sarvam arthajātam yathāvat pūrve vyācakhyur atas tathāvidharasāsvādas tena bhaviṣyatīti nitarāṃ vācyam iti sūcayati | pūrvapakṣaniṣedhābhiprāye hiḥ[1.10.] yasmād arthe, vyaktam ity asminn arthe vā |

nyāyamārgaḥ [1.13.] yuktimārgaḥ eva tuletyantarnītaniyamaḥ samāsaḥ | ekatra [1.13.] ity ayaṃ śabdaḥ kā5kākṣivad ubhayor api pārśvayor vyāpriyate | tenāyam arthaḥ jagat karmabhūtam ekatra ekasmiṃstulāntarvartamānam ekatrāvasthitā yasya matir jayed adharīkuryāt | jayed iti sambhāvanāpadam etat | yanmater jagad abhibhavanaṃ sambhāvyate ity arthaḥ | śakyārthaṃ vā | jagaj jetuṃ śakteti yāvat |

tasya [1.14] evaṃmateḥ giraḥ [1.14.] vāca6 | parokṣārthetyādyātmikāḥ | kvati vadansvavyākhyeyatayā tān saṃbhāvayati | duravagāhatayā gambhīrāḥ [1.14.] | ata eva kvety āha |

ahaṃ jaḍadhīḥ kva cety anena tadavyākhyātṛtvenātmānam asaṃbhāvayan dūrīkaroti |

tathāpi [1.15.] ity anena nipātasamudāyena prakṛtaṃ pratisamādhatte |[1]yān uddiśya [1.16.] yān adhikṛtya 7yadartham iti yāvat | mayāpi[1.16.]evaṃvidhenāpi mayā | vaktroktipakṣe tv ācāryaṃ prati jaḍadhīr iti bruvatā lokaṃ prati viparyayo 'ntarnihitaḥ |

__________NOTES__________

[1] ṭibetanabhāṣāntaram āśritya "teṣāṃ kṛte" ity evaṃrūpaḥ pāṭho 'smābhiḥ kalpitaḥ mudritaś ca| kintu imāṃ ṭīkām āśritya tatratyamūlapāṭhaḥ "yān uddiśya" ity evaṃ pūraṇīyaḥ |

mandamatayaḥ santi mattopi kecana [1.15.] iti vidarbhavacanena durjanamanas toṣakareṇa -- yadi durjano mayi nāhatya yadā carati tadā bahubir evācāryābhiprāyo na samyagvyajñāyīti bahujanoddeśenaiva 8mayaitad vibhajyate | anyathā tu sopi janaḥ {p. 238}pūrvādapavyākhyānagranthādācāryagranthārthaṃ jñāsyati | na hy ajño jñakṛtād eva kiñcid avagacchati nānyata iti niyamaḥ | tataḥ katham aham asmin niṣphale mahīyasi prayāse pravarteyeti darśayati | pūrvavyākhyāne punar auddhatyaparihāramātraparaṃ vivakṣitam etan naitat paryavasānavyāpāram iti [3b] 1sarvam anavadyam |

avacchedyāvacchedakabhāvenāvasthitau viśiṣṭau vācyavācakarāśī prakaraṇam [1.18.] tasyārambha [1.18.] ārabhyata iti kṛtvā | sāmarthyāt tadādis tatra prayojanaṃ [1.18.] phalaṃ prakaraṇasyety arthāt | idaṃ ca śābdīṅgatim āśrityoktaṃ draṣṭavyam | ārthena tu nyāyena prakaraṇābhidheyasyānumānasya prayojanaṃ parokṣārthapratipattirūpaṃ vyākhyārthatayā jñātavyam | 2tathā hy anumanavyutpādanam evānena kasmāt kriyate ? yasmāt paroksārthapratītis tadāśrayā | atas tatparaṃ vadan vākyam iti saiva vākyārthaḥ | etac ca "parokṣārthapratipatter anumānāśrayatvāt" ity anena tu [3.23.] ityādinā parastālleśato nirne(rṇe)ṣyata iti |

tat [1.16.] prayojanābhidhānam | co [1.16.] avadhāraṇe pravṛ[ttya]rthamity asmāt paro draṣṭavyaḥ | itiḥ [1.19] 3evam arthe | kecidvyākhyātāro manyanta iti viśeṣaḥ [iti śeṣaḥ]ta eva tadanusahāyakam anyaṃ sākṣiṇam upakṣipanta ācakṣate tad uktam [1.20.] ityādi | kasyacid [1.21.] ity anena sarvaṃ saṃgṛhṇāti alpasyetarasyāpi vety arthaḥ | ata eva pūrvasmād aviśeṣapradarśanārtho [1.21.]śabdaḥ | yāvat[1.22.] ityavyayam avadhau | noktam [1.22.] ity asmāt paro 'stir bhavantīparaḥ 4sāmānyaprāya[ḥ] siddho draṣṭavyaḥ | tāvad iti parvavadavadhau | tacchāstraṃ tac ca karma kena gṛhyatām [1.22.] pravṛttiviṣayi kriyatām |

kimaḥ ksepe prayogāt na kenacid ity arthaḥ |

tat [1.24.] śrotṛpravṛttyarthaṃ prakaraṇādau prayojanābhidhānam ayuktam [1.24.] |

nanu yenābhiprāyeṇa tais tatpravṛtyartham upavarṇyate sa evābhiprāyo bhavatā nā5bodhi tat katham etat pratiṣidhyata ity āśaṅkya yata [1.24.] ityādinā tadabhiprāyam udbhinatti | itinā [1.24.] vacanasyākāram āha | taṃ prati prakaraṇasyopāyatāṃ niścitya pravṛttiḥ syād yathā syād iti prakaraṇāt |

kimupāyaniścayena teṣām ity āha -- anupāya [1. 25.] iti |

prekṣāvatām[2.1]iti kākākṣinyāyena dvayor api pārśvayo6r abhisambadhyate |

upāyaniścayepi kasmāt pravṛttir ity āha -- tadarthitayā [2.1.] tasya phalasyābhilāṣeṇa | kva pravṛttir ity āha -- prakaraṇasya śravaṇaṃ [2. 1.] ādigrahaṇāt cintādeḥ {p. 239} saṃgrahas tatra | iti [2.2] hetau | tad abhidhānasya [2.2] tasya prayojanasyokteḥ | arthavattā [2.2] saphalatvam varṇyate [2.2] tair iti prakaraṇāt |

yadi sopapatti7kam etat tais tathopavarṇitam tarhi sundaram evety āha -- na caitad iti [2.2] | co 'vadhāraṇe | etad anantaropanītopapattigarbhitaṃ tad abhidhānaṃ na yuktyā saṅgatam |

tad upāye [2.3] tasya prayojanasyopāye | tadbhāvaḥ [2.3] tad upāyatvam | tasya niścayāt [2.3] | sasyadyupāye bījādau [2.4] pravṛttiḥ |

avadhṛte[1.4]tyatrāntarbhūto ṇijartho draṣṭavyaḥ | tena avadhrtaḥ avadhārito 8jādi bhāvo yais teṣām | karṣakā api bījādiviṣaye buddhipūrvakāriṇa iti prekṣāvattvapuraskāreṇodāharaṇam |

nanu yathopeyārthinām upāyāniścayena pravṛttau prekṣāvattve kṣatis tathopeyāniścayepi pravṛttau kiṃ na tatkṣatir ity āha upeye tu [2.6] iti | tuḥ pūrvasmād asya bhedaṃ darśayati |[2]bhāvini [1.6] iti hetubhāvena viśeṣaṇam | aniścayepi [2.7] ity upe[4a] 1yasyeti prakaraṇāt |

__________NOTES__________

[2] hetubinduṭīkāyāḥ prater atra truṭitatvāt "bhāvini" iti padaṃ pūrayitvā na mudritaṃ nirdiṣṭapṛṣṭhe, tathāpi "upeye tu" ity anantaraṃ tatpadaṃ tatra sthāpyam eva ālokānurodhena | 32 he.

itiḥ [2.8] sambhāvanāyā ākāraṃ darśayati | etad uktaṃ bhavati -- śakyaniścayam aniścitya pravartamānāḥ svakartavyākaraṇād upālabhyāḥ, na tv aśakyā(kya)niścayam iti |

yady evaṃ prakaraṇasyāpi prayojanaviśeṣaṃ pratyupāyabhāvaṃ niścitya tadarthitayā pravartiṣyanta iti āha -- niścayaś ca [2.10] iti | co 'vadhāraṇe |

kasmān nāsti ity āha -- śabdānām [2.11] iti |

na2nu ca vācyavācakabhāvalakṣaṇapratibandhasadbhāvāt pratibandhābhāvo 'siddhaḥ | tathāhi -- yadi śabdasya vācakaśaktir arthasya ca vācyaśaktir vastusatī na syāt tadā pauruṣeyī syāt| puruṣādhīnatve ca śakteḥ -- yo 'yam "śabda eva vācako 'rthasya, artha eva vācyaḥ, na tv arthaḥ śabdasya vācakaḥ" iti dṛṣṭo niyamaḥ, sa na syāt | puruṣecchāyā avyāha3taprasaratvāt | na ca niyamavilopo 'sti | na hīcchann api samayakāraḥ puruṣo 'rthe vācakaśaktim, śabde ca vācyaśaktim arpayituṃ pārayati | tasmād yathā ghaṭa-pradīpayoḥ prakāśyaprakāśakaśaktir vaiparītyamananubhavantī niyamavatī vāstavī tathā śabdārthayor api vācyavācakaśaktir niyamavatī vāstavyeveti |

{p.240}atrocya4te | yady arthaśabdamātrāpekṣayā niyamaḥ pratipādyate tadāsāv asiddhaḥ | tathāhi -- saṅketavaśāt tṛṇajūṭādir artho yathārthāntarasya mamatvakriyāviśeṣavidhātādilakṣaṇasya prakāśako vācakas tathā samayasāmarthyād evārthaḥ śabdasyāpi vācako bhavaty eva | tad yathā bhūtahastalakṣaṇāyāṃ kalāyāṃ 5kaniṣṭhādyā aṅgulyaḥ kakārādīnāṃ tatparvarekhāś cākārādīnām | na ca śabdasyāpi arthaprakāśanād arthapratītijananād anyadvācakatvaṃ nāma |

atha ghaṭārtho ghaṭaśabdasya vācako na bhavatīty ucyate | hanta! tasyāpi saṅketavaśāt tathābhāvaḥ kena nivāryate? | "yadāhaṃ yuṣmabhyaṃ ghaṭam a6rthaṃ darśayāmi tadā ghaṭaśa damuccārayitavyam, anyathā vā jñāsyatheti" -- tadā kiṃ tasya tathātvaṃ na bhavati? | yadi satyavādī bhavān naivaṃ vaktum arhatīti yat kiñcid etat | tasmāt siddhaḥ pratibandhābhāvaḥ |

nanu śabdasya tāvad vaktukāmatāyāṃ asti pratibandhaḥ | sā ca yathāvas tv eva vartata iti praṇālikayā bāhye prati7bandhāt śabdasya prāmāṇyaṃ ko 'pahastayed ity āśaṅkyāha -- vivakṣāyām [2.11] iti |

apiḥ [2.12] viśeṣavivakṣāyā abhyupagame | vastvanatikrameṇāpi kvacid bhavatīti niyamagrahaṇam | tataḥ [2.12] iti vivakṣāyāṃ pramāṇāt śabdāt |

syād etat -- ye yam arthaṃ yathā vivakṣayā viṣayīkurvanti vaktāras te tathaiva tam artham anutiṣṭhanti ity atra apy evaṃ vivakṣitur evam evānuṣṭhānaṃ8 bhaviṣyatīti niścaye kuto niścayābhāvaḥ ity āśaṅkyāha -- na hi [2.13] iti | hiḥ yasmāt |

kathaṃ tathānuṣṭhānaniyamābhāva ity āha -- visaṃvāde[2.14]ti |

"saritastīre śarkarāśakaṭaṃ paryastam āste | tadāgacchata bho gacchāmaḥ" ity abhidhāyāpy anyathā pravṛttidarśanāt loke [2.15] vyavahartari jane | sarvagranthakāravacane 'pi anāśvāsāt [2.16] āsthāyā abhāvāt |

prayojanā[4b] 1bhidhānāt prakaraṇasya tadupāyabhāvaviṣayo 'rthasandehaḥ pravṛttyaṅgam upajāyate | tataś ca prakaraṇe pravṛttir arthinām iti prakaraṇasya prayojanaviśeṣaṃ pratyupāyatvasaṃśayaṃ pravṛttyaṅgakartum ādivākyam uktam iti mataṃ paścātdharmottarādināpy arthāt darśitaṃ yeṣām, tān kaṭākṣayann āha -- prayojane[2.17]tyādi |

prakaraṇasya [2.17] iti prathamato yojya2m | tasya tasminupāyas tadbhāvastattā saiva[3]viṣayo yasya sa tathā |

__________NOTES__________

[3] asmābhiḥ "tadupāyatāviṣaye" iti pāṭhaḥ kalpayitvā mudritaḥ kintu ālokam āśritya "tadupāyatāviṣayaḥ" iti pāṭhaḥ kalpanīyaḥ |

{p. 241} kasya tadupāyatety ekadeśākāṅkṣāyāṃ tu prakaraṇasya [2.17] iti śrutatvād draṣtavyam |

janyate [2.18] jāyate | ata eva "janiḥ kartuḥ prakṛtiḥ" [Pā. 1.3.23] ity anena labdhāpādānasaṃjñakāt pūrvaṃ pañcamī |

tataḥ [2.18] sandehodayāt | tadbhāvanirdhāraṇāya [2.18] tadupāyaniścayārtham | kṛṣīvalo [2.18] hālikaḥ | ādi[2.18]śabdāt 3tad itaraḥ | aṅkurādijananayomyaṃ bījaṃ, tadviparītam abījam[4] | tadavadhṛtaye [2.18] tanniyamārtham |

__________NOTES__________

[4] atrālokasammataḥ ṭīkāpāṭhaḥ "bījābījāvadhṛtaye" na tu yathā mudrite labhyate "bījādyavadhṛtaye" iti |

cet [2.19] iti parābhyupagame sarvatra | na [2.19] iti yuktatvenābhimatāṃ pravṛttiṃ pratiṣedhayati | hetum āha -- prayojane[2.19]ti |

asati vacane kathaṃ sambhava ity āha -- tatsādhake[1.20]ti | tasya [2.21] saṃśayasya |

"anumānavyutpattiḥ prayojanam asya" ity4anabhidhāne viśiṣṭaṃ prayojanaṃ prati prakaraṇasyopāyatvaṃ katham iha sandigdhe vidagdha ity āśaṅkyāha -- anumāne[2.21]ti |

darśanāt [2.22] ity upalambhāt | sāmarthyāt teṣāṃ śravaṇādity artho 'vasātavyaḥ |

ayam atrabhaṭṭārcaṭasyābhiprāyaḥ -- yadvyutpattya yo 'rthīśrutatadupāyagranthasambhavaśca sa kasyacid granthasya darśanāt tasya cārthitva5viṣayopāyabhāvaṃ prati sādhakabādhakapramāṇāpratisaṃvedī tathāvidhavacanam antareṇāpi arthitvamātracodito 'rthitvaviṣayopāyabhāvaṃ saṃśayāno jijñāsādita evānyatra ādivākyaviyukta iva granthe pravartiṣyati(te) -- tatpāṭhaśravaṇādilakṣaṇāṃ pravṛttim ācariṣyati | anyathā ādivākyavikale bhūyasi śāstre pravṛ6ttir na syāt | tatra ca yad eva pravṛttinibandhanaṃ tad atrāpi bhaviṣyati |

nāpi ādivākye saty apy āśvāso yujyate, anyatpratijñātavatām api anyavyutpādanadarśanāt | yathātaḥ (yathā --"athātaḥ) dharmaṃ vyākhyāsyāmaḥ" [VS 1.1.1] iti pratijñāya ṣaṭpadārthīpratipādanaṃkaṇādasya |

tato niṣphalaivādivākyakriyā syād yadi tadviṣaya7saṃśayotpādanene pravṛttyarthaṃ tad upavarṇyate | anyathā tv ādivākyepi katham iva pravarteta śroteti? |

{p. 242} anayaiva carcadvārādharmottarādimatepi pratyavastheyam | tathāhi --yady arthasaṃśayaṃ prakaraṇe pravṛttyaṅgaṃ kartum abhidheyādīni abhidhīyanta ādivākyena, tatkaraṇād eva ca taphalam upavarṇyate, tarhi tatraivādivākye kathaṃ pravṛttiḥ8 śrotṝṇām asati tasyādivākyasyābhidheyādyabhidhāyake vākyāntare' iti prṣṭodharmottarādirācaṣṭāṃ tāvat |

kā pravṛttir ādivākya iti cet; tasya paṭhanaṃ śravaṇam arthāvagāhanam | anyathā prakaraṇepi kā pravṛttir iti tulyacodyam | vyākhyātṛvacanāt tatra pravṛttau prakaraṇe 'pi kā kṣatiḥ? | tadvacanaṃ krīḍādyartham anyathāpi [5a]1saṃbhāvyata iti cet; samānam idam anyatrāpi | jijñāsayā pravṛttau cādivākyaṃ vaiyarthyam aśnuvīta | ādivākyavikalaśāstrapravṛttyaiva ca prayāsālpīyastvāt | tatra tadantareṇāpi pravṛttir nānyatreti prativacanaṃ pratikṣiptam | tasmād dūram api gatvā tenedam abhidhānīyaṃ yad evāsmadabhimatam iti kim atinirbandhena [kṛ]taṃ bahutithena doṣeṇa |

saṃśayasya 2svarūpam upadarśayann āha -- kim asya [2.22] iti | na vā kiñcidi[2.22]ty anena niścayenānyānusaraṇabījaṃ darśitam |

saṃprati prayojanaviśeṣaṃ prati prakaraṇasyopāyabhāvasaṃśayaṃ tadabhidhānāt prāṇ nyāyaprāptaṃ pradarśya prayojanamātrāpekṣayāpi tasyopāyatvasandehas tadabhidhānasya purastāt sambhavī tato 'pi prakaraṇe pravṛttir avyāhateti darśayan 3tatraivābhyccaye hetum āha -- api ca [2.23] iti |

evaṃ jijñāsoḥ [2.24] ity etajjijñāsāta ity arthāt |

pravṛttyupayogiprayojanaśūnyaṃ niṣprayojanam [2.24] tadviparītaṃ prayojanavat [2.24] | uta [2.24] iti pakṣāntarāvadyotane | anena prekṣāpūrvakāri[tva]prayuktatvaji(prayuktaji)jñāsā darśitā | saprayojanatvānusaraṇe kadācid asmadabhimatam api prayoja4naṃ sambhāvyata iti bhāvaḥ | ata eva vyanakti -- asmadabhimatena vā [2.24] iti | itinā [2.25] jijñāsāyāḥ svarūpaṃ darśitam |

vyarthaḥ [2.25] niṣphalaḥ prayojanapratipādako vākyasya prastāvādādivākyasyopanyāsaḥ [2.26] pradarśanam |

yady evam artho vākyopanyāso vyarthas tarhi kim arthaṃvārtikakāreṇākārīty āśaṇkya tasmād [2.27] ityā5dinopasaṃhāravyājena phalam asya darśayati | yasmād evam arthaḥ sambaddhaḥ tasmāddhetoḥ |

kartuṃ pratipādayituṃ vā nārabhyate [2.28] nānuṣṭhīyata iti yathāsaṃkhyaṃ sambandhaḥ | tayoḥ sādhyayoḥ yathāsaṃkhyam evodāharaṇe prāha |

{p.243} itiḥ [3.2] pratiṣedhyasya tatkaraṇapratipādanānuṣṭhānalaksaṇasya vyāpakasyānupa6labdher ākāraṃ kathayati | tayā pratyavatiṣṭhamānasya [3.2] pratyavasthānaṃ kurvataḥ | tasyā asiddhatā, yasyā udbhāvanaṃ pradarśanaṃ tad evārthaḥ prayojanam, tad yathā bhavatīty upanyasanakriyāyā viśeṣaṇam etat |

ādīyate asmād iti ādiḥ [3.3] tatra | asmāt khalu arthā ādāya ādāya vyākhyāyanta iti |

syād etat -- vacana7syāsya bahir arthe prāmāṇyābhāvāt katham asau tadvacanāt tadasiddhatāṃ budhyate? | yadi parasmādasya tadviṣayo 'rthasaṃśayaḥ pravrttyaṅgaṃ jāyata iti tad eva matamāyātam iti kim anena masīmrakṣitakukkaṭanyāyenācariteneti |

atrācaṣṭe -- kevalaṃ yaḥ pratipattā sati prayojanādau prekṣāpūrvakāriṇaṃ kartāraṃ 8niyamena ādau tadvādinaṃ manvānaḥ tadarthaṃ vacanam asyāpy apaśyann aprekṣāvatprayuktatvagarbhaprayojanādikam atrāpi jānīte, taṃ pratipattṛviśeṣaṃ pratīdam akṛtādivākyaṃvārtikakṛd iti | anyathā katham asau niṣprayojanaṃ cedi(dami)tyādi niḥsandigdham abhidadhyāt |

ādyasya tūktayā nītyā pravṛttir avyāhateti sarvam avadātam |

atra1 [5b]bhaṭṭārccaṭamate sarvair evadharmottarādimatānusāribhiḥ parākramyate | ittham asmābhir idaṃ gamitam | etac ca sādhv asādhu vā madhyasthayā dhiyā sadbhir eva vijñāsyata iti |

pūrvaṃ sāmānyena prayojanābhidhānam ākhyātam idānīṃ viśeṣeṇāvacchindann āha tatreti [3.5] vākyopanyāse | etad arthātmanopi saṃbhavāt prakaraṇātmana ity āha | tad uktamkāvyāla2ṅkāre "śabdārthau sahitau kāvyam" [kāvyā. 1.16] iti |

kathaṃ punar vyutpādanaṃ "parokṣārthe"tyādiśabdarūpasya prakaraṇasya prayojanam ity āśaṃkya sarvaśabdasādhāraṇaprayojanopanyāsapūrvakam asya tadyogaṃ darśayitum yathāsvam [3.6] ityādinopakramate | yasya yadātmīyam ity asyārthaḥ | vākyasya [3.6] ekasminn arthe prādhānyena pratipādye 'rthādvāreṇānyonyā3pekṣiṇa upakāryopakārakabhāvenāvasthitasya padasamūhasya | hiḥ [3.6] yasmād arthe |

tad evātra nāstīty āha tacce[3.7]ti | co yasmād arthe | padānāṃ [3.7] suptiṅntānāṃ śabdānām avāntaravākyāntargatānām | avāntaravākyānāmi[3.7]ti |hetubindusaṃjñakamahāvākyāpekṣayā tadantarbhūtānāṃ vākyānām | ākāṃkṣāpūraṇa4yogyaṃ(gya)tattadarthadvāreṇa parasparaṃ[5]sambandho[3.7]vyapekṣā tena |

__________NOTES__________ [5] parasparasaṃsargāt' S[ataḥ paraṃ sarvatra mudritahetubinduṭīkāyāḥS' iti saṃjñā bodhyā |]

{p. 244} nanv etāvatāpi na jñāyate kotra samudāyārtho yasmin pratipādye amīṣāṃ parasparasambandhena vyāpāra ity āha tathāhi [3.8] iti | nipātasamudāyaścāyaṃ yasmād ity asminn arthe sarvatra |

vyutpādyate [3.8] vipratipattinirākaraṇena pratipādyate | 5itiḥ [3.8] hetau |

yadi tacchabdena tat parāmṛṣyeta tadā tadabhidheyaṃ vyutpādyatayoktaṃ bhaved yāvatā tacchabdena tan na parāmṛṣṭam iti āha -- tasyaiva [3.9] iti |[6]caḥ yasmād arthe | vākyabhedeś ca draṣṭavyaḥ | tato 'yam arthaḥ -- yasmāt tacchabdena tasya sambandhaḥ svīkāraḥ tasmāt sambandhāt [3.9] iti |

__________NOTES__________

[6] ālokānurodhenatasyaiva ca tacchabdena' itiṭīkāpāṭhaḥ syāt | mudrite tuca' varjitaḥ pāṭho 'sti |

syād etat -- ayaṃ khalu tacchabdo anantarapra6kāntaṃ pradhānaṃ parāmṛśan dṛṣṭaḥ, anumānañ ca sāmānye(samāsārthe) guṇībhūtam | tat kathaṃ tasya tena parāmarśaḥ? Ity aśaṃkyāha -- yady api [3.9] iti | nipātasamudāyaś cāyaṃ viśeṣārthābhidhānābhyupagame sarvatra | guṇībhūtam[7][3.10] upasarjanībhūtam apradhānībhūtam iti yāvat | bahuvrīhāvany asyaiva padārthasya prādhānyāt |

__________NOTES__________

[7] ṭīkāyāṃ prater atra truṭitatvātguṇabhūtam' iti kalpayitvā sthāpitaḥ pāṭhaḥ, kintu ālokasammataḥguṇībhūtam' iti pāṭhaḥ |

ta7thāpi [3.10] ity abhyupagapūrvaṃ viśeṣoktau | śabdasya vṛtiḥ pravṛttiḥ -- arthābhidhānam, tasyāḥ |

pradhānasya saṃsparśaḥ svīkāraḥ sambandhaḥ iti yāvat | tena samaṃ vāstavasambandhāt tatparāmarśaḥ syādity āha -- śabdānām [3.12] iti | svabhāvataḥ [3.12] svarūpeṇa saṅketāvyavadhānenety arthāḥ |

athavā masa(śa)kasaṃkāśe kiṃ mahāstrākarṣaṇaprāye8ṇeti manyamānas tadabhimataṃ prādhānyam eva darśayann āha -- pakṣe[3.13]tyādi |

ayam asyāśayaḥ -- yady api samāsārthopasarjanaṃ pratyavamrasṭum aśakyaṃ tathāpi vyutpādyatayā śāstre prakṛtatvāt buddhyantareṇa gṛhītaṃ svatantraṃ satpratyavamṛṣyate | yathāyadgṛham etat tam ānaya' iti |

aviparītasvarūpapratipattiḥ [3.14] śiṣyasantānavarttinīti draṣṭavyam | [6a] 1sādhyatvād[3.15] evety avadhāraṇīyam | {p. 245} yady evaṃ tadvyutpattyartham iti vaktavye ṇicā nirdeśena kiṃ prayojanam ity āha -- ata eva [3.15] iti | yato 'numānavyutpattiḥ prakaraṇasya sādhyatvād eva prayojanaṃ nānyathā ataḥ asmāt kāraṇāt prakaraṇasya vyāpāras tathārthābhidhānaṃ tad darśayituṃ[8][3.16] | kiṃrūpaṃ tad datśayitum ity āha -- anumāne[3.15]ti | anumānavyutpattiḥ viṣayaḥ sādhyatvād ya2sya sa tathoktas taṃ darśayituṃ vyutpattiviṣayaṃ prayojakavyāpāraṃ darśayitum iti yāvat | nirdiśati [3.16] ācārya ity arthāt | ṇicnirdeśasyaivākāraṃ itiḥ darśayati |

__________NOTES__________

[8] pratipādayitum' iti kalpayitvā pūrito ṭīkāpāṭhaḥ | tathāpi ālokānurodhenadarśayitum' ity eva samyak |

evaṃ ca vyācaksāṇaḥ śiṣyasyānumānavyutpattau prakaraṇasya hetukartṛtāṃ darśayati | śabdo 'rthaṃ pratipādayati iti lokasya vyavahāradarśanāt | sāmarthyāc cācāryasyāpi tathābhāva3m abhipraiti | sati caivaṃ kartuḥ śrotuś ca karaṇa-śravaṇaprayojanam api sūcitaṃ bhavati |

athāsati sādhyasādhanasambandhābhidhāne kathaṃ tatpratītir yena tasya tatprayojanaṃ siddhim adhyāsītety āha -- tataś ca [3.17] iti | yataḥ prakaraṇavyāpāro 'numānavyutpattiviṣaya uktaḥ tataḥ kāraṇāt | caḥ [3.17] avadhāraṇe uktaḥ [3.17] prakāśitaḥ4 | anyathā prakaraṇavyāpārasya tadviṣayatvāyogād iti bhāvaḥ |

nanu ca praṇetur jñānastham arthaṃ pratipādayitum ucyate na (ṃuccaritena) śabdātmanā prakaraṇena tadabhidhānaṃ kartavyam | na hi anyathā tam arthaṃ pratipādyā(dyāḥ ā)kṛtyā darśayituṃ śakyante | tathā cārthābhidhānam evātra prayojakasya prakaraṇasya vyāpāraḥ | sa ca ṇyantābhidheyaḥ5 | tasmāt vyutpādanaṃ prakaraṇasyābhidhānam eva | tataś cāsyaivābhidhānārtham idam ārabhyata iti prasaktam | na caitad yuktam | anumānavyutpattyarthaṃ hīdam ārabhyate | na tv asyaivābhidhānārtham iti codyaṃ pratividhātum abhyupagacchann āha -- yady api [3.18] iti | śabdasya vṛttam vartanam pravṛttiḥ vyāpāra iti yāvat | tena śābdena nyā6yena prakaraṇavyāpārasya prādhānyam ity arthaḥ |

etad uktaṃ bhavati -- śabdasya hi vyutpattiviṣayaḥ prayojakavyāpāro 'bhidheyaḥ pradhānaṃ ten tādarthyaṃ gamyeteti |

yadīdam anumatam eva tarhi kim artham evam abhihitam ity āśaṅkya pratisamādhānam āha -- tathāpi [3.19] iti | vastuvṛttena [3.19] vastuvṛttyapekṣayā ārthena nyāyeneti7 yāvat |

{p 246}vastuvṛttyāpi kathaṃ vyutpatteḥ prādhānyam ity āha tasyā [3.18] iti | ayam āśayaḥ -- sarvo hi prayojakavyāpāraḥ prayojyakriyārthaḥ | uktaṃ hi "vikledanopasarjanā viklittiḥ paceḥ pradhānārthaḥ" iti | tasmād vyutpādanārtham iti prayojakavyāpāravad vyutpattyartham ity uktaṃ bhavati | tadvyutpattyartham iti tūcyamāne anyais tadarthais bhojanā8d iva (janāva)sthānādibhiḥ prayojakas tadarthamātravyāpāratayā samāna uktaḥ syāt | asti cāsyāsādhārāṇo vyāpāraḥ | sa kathaṃ nām gamyeta iti nyāyyo ṇiṅnirdeśaḥ iti |

śābdīṃ gatim āśritya vākyasya prakaraṇaprayojanābhidhānapravṛttatvam abhisandhāya parokṣārthety āder ekadeśasya śābdyaiva gatyā guṇabhūtārthavācakatvaṃ da[6b] 1rśayann āha -- parokṣārthe[3.23]ti |

śabdātmanaś cet prakaraṇasya prayojanam uktam, kṛtam arthātmanas tenābhihitena ity āśaṅkyāha -- na hi [3.24] iti |

tātparyārthapradarśanenaivaṃ vyācakṣāṇaś cārthena nyāyena abhidheyaprayojanam eva vaktuṃ pravṛttam idaṃ vākyam iti darśayati | yathā [4.5] iti sāmānyoktasyāsya viṣayopadarśane | bhūtaṃ [4.5] satyaṃ | kiṃ tad i2ty apekṣāyāṃ brāhmaṇītyuktau strītvāvagatāv api yathā na tatra strīpratyayas tadvat sarvatra draṣṭavyam ity arthaḥ |

ā samantād upyate 'nena iti āvapanam [4.5] kim ity apekṣāyāṃ iyam [4.5] iti | uṣṭrikā piṭakikā |

nanu parokṣārthapratipatter anumānāśrayatvāt yadi tad vyutpādyate tarhi śabdāder api tannimittatvāt tad api kiṃ na vyutpādyate ity āśaṅkyāha -- anena [4.7] iti | anena 3tatpratipatteḥ trirūpaliṅgāśrayatvakathanena | co yasmād arthe | pramāṇabhūtā [4.8] pramāṇarūpā avyabhicāriṇīti yāvat |

kasmād evam uktaṃ bhavatīty āha -- anyasmāt [4.8] iti uktatrirūpaliṅgād anyasmāt tatpratipatter avyabhicāriṇyāḥ parokṣārthapratipatter ayogād aprayujyamānatvāt |

asaty avadhāraṇe ayam a4rthaḥ kutastya ity āha -- avadhāraṇāt [4.10] niyamād iti | itiḥ [4.10] avadhāraṇasya ākāraṃ darśayati |

tataḥ [4.10] parokṣārthapratipatter anumānāśrayatvād eva | ādi[4.10]śabdād arthāpattyādiparigrahaḥ | uktād anyena prakāreṇānumānatve prāmāṇye sati iti yāvat | teṣāṃ [4.11] śabdādīnām |

{p. 247} syād etat -- aliṅgajāpi parokṣārthapratipattir 5avybhicāriṇī bhaviṣyati tatkahaṃ śabdādīnāṃ saty api prāmāṇye tathātvam ity āśaṅkyāha -- tathāhi [4.13] iti |

sarvaśabdenāśeṣaparigrahaṃ darśayati | svatantrā [4.13] svavaśā liṅgānapekṣeti yāvat |

hetum āha -- tasyāḥ [4.14] iti | yastayā vyavasīyate sa tasyāḥ svārthaḥ |

mā bhūt saṃvādikā, pramāṇaṃ tu kasmān na bhavati? | āha -- avi6saṃvādanam[9]avisaṃvādakatvaṃ, tad eva lakṣaṇaṃ svabhāvo yasya tadbhāvas tattvaṃ tasmāt [4.15] |

__________NOTES__________

[9] ālokasammataḥ mūlapāṭhaḥavisaṃvādanalakṣatvāt' na tu yathā mudritaḥ --avisaṃvādalakṣaṇatvāt' iti |

svatantrāyā ayogāt, anyata eva sā bhaviṣyati kim etāvatānumānatvam? | na hi pakṣadharmataiva liṅgasya rūpaṃ yena tajjāyāḥ tathātvaṃ syādity āha -- anyatrāpi(topi) [4.15] iti |[10]asambaddhāt [4.16] siṣādhayiṣitāpratibaddhāt |

__________NOTES__________

[10] S' prater atra truṭitatvātyadi syā' iti pūritam asmābhiḥ | ālokam anusṛtyaasambaddhāt yadi syā' iti -- pāṭhaḥ pūraṇīyaḥ |

astu tarhi pratibandho na tu 7pakṣadharmatā | tataś cānvayavyatirekavato 'pi śabdāder apakṣadharmāt parokṣārthapratipattir avyabhicāriṇī nānumānam ity āśaṅkyāha -- dharmyasaṃbandhepi [4.16] iti |

yady evam astu tatpratipattihetoḥ pakṣadharmatvam api | kim ataḥ ity āha -- evam [4.18] iti | evaṃ[11]rūpaṃ [4.18] sādhyasambaddhaṃ viśiṣṭadharmasambaddhañ ca | itiḥ hetau | sarvā [4.18] kṛtsnaiva | na bhidyate [4.19] na pṛthak pramāṇam8 |

__________NOTES__________

[11] ayam ālokasammataḥ pāṭhaḥ | Sevambhūtaḥ' |

sarvatrāyam itiḥ [4.19] vākyārthaparisamāptau | yatra tu arthaviśeṣe vartate sa prāyeṇa kathyate |

syād etat -- utsūtro 'yam arthas tvayā vyākhyāyate na tv ayam atrācāryasya vivakṣita ity āha eṣa ca [4.19] iti | caḥ [4.20] yasmād arthe |

nanu prakṛtasambandhād arthitam ayam artho 'tyanta (-darśane 'yam artho 'saṅgata) ity āha -- pakṣa [4.20] iti | vyāpta eva ca [4.22] iti samuccīyamānāvadhāraṇam idam |

narañ ca nārāyaṇa[7a] 1m eva cādau svataḥ sutau dvau janayāṃ babhūva

iti yathā

{p. 248} "vivakṣāto 'prayoge 'pi tasyārtho 'yaṃ pratīyate"

iti ca bhāvaḥ avadhāraṇāt [4.22] iti dhru(bru)vataḥ |

tadvyutpādanārtham ity atrāpi arthagrahaṇasambhavād[12]atre[4.24]ty āha |

__________NOTES__________

[12] ālokasammataḥatrārthagrahaṇaṃ' iti pāṭhaḥ | Sarthagrahaṇaṃ' |

itiḥ [4.24] padasyākāraṃ darśayati | svalakṣaṇaviṣayaṃ [4.24] vastuviṣayam, na sāmānyaviṣayam ity arthāt |

katham arthaviṣayatvābhidhāne 'numānaprāmāṇyasya svalakṣaṇa2viṣayatvam uktaṃ bhavatīty āha -- arthe[4.25]ti |

evam evācāryasya tathābhidhānaṃ saṅgacchate nānyatheti darśayitum āha -- ata eva [4.26] iti | anumanaprāmāṇyasya svalakṣaṇaviṣayatvād eva | anyathāpratyakṣavyavasthāyāḥ' iti viśeṣo(ṣyo)ktaṃ syāt na sāmānyenety āśayaḥ | atra prāmāṇyasya vastuviṣayatvād anyena sāmānyaviṣayatvaprakāreṇa tatra [4.27] svalakṣaṇe, nānyaviṣayā3j jñānād anyatra pravṛttir yuktā, atiprasaṅgād iti bhāvaḥ |

nanu sāmānyam api vastu, tena tadarthakriyārthitayaive pravṛttir upapatsyata ity āha -- sāmānyasyeti [5.1] | apinā [5.1] vastutve 'bhyupagamaṃ darśayati |

tasyām evārthakriyāyāṃ pravṛttir bhaviṣyatīty āha -- tasyāś ca [5.2] iti |[13]tadutpattāv eva [5.2] sāmānyālambanajñānotpattāv eva |

__________NOTES__________ [13] tadu[tpādya]tvena' S |

tarhi vāhadohārthakri4yārthitayaiva pratīte gotve sāmānye pravartsyatīti ata āha -- na hi [5.2] iti | hiḥ avadhāraṇe |

hetum āha -- tasya[14][?] iti | anvayavyatirekābhyāṃ tatraiva tadvyāpārāvadhāraṇād iti bhāvaḥ |

__________NOTES__________

[14] svalakṣaṇasyaiva S |

bhinnasya sataḥ kāryakāraṇabhāvād anyasya sambandhasyābhāvād[15]anupakāryataye[5.4]ty āha |

__________NOTES__________

[15] anupakāra[katvena]' S |

abhyupetyāpi sambandham idānīm āha -- satyapi [5.5] iti | caḥ [5.5] vaktavyā5ntarasamuccaye |

dhūmārthinopi dhūmapratipattau dhūmadhvaje pratipattiḥ prāpnoti iti iṣṭam dharmam atikrāntaḥ prasaṅgaḥ atiprasaṅga[5.6]s tasmāddhetoḥ |

{p. 249} anavasitaḥ -- anavadhāritaḥ, vivekaḥ -- anyatvaṃ yena sa tathā tasya [5.6] |

tadanavasāya eva kuta ity āha -- samavāyasya [5.3] iti | samavāyena hi sambaddhaṃ sāmānyam iti --naiyāyikādīnāṃmatam | tasya[16]sāmānyasyādhyavasāyāt [5.7] samāropāt | tatra [5.7] svalakṣaṇe |

__________NOTES__________

[16] ālokasaṃmataḥtadadhyavasāyāt' iti pāṭhaḥ |avasāyāt' S |

nanu kim idaṃ samavāyasya sūkṣmatvaṃ vivakṣitam? | yadi parimāṇaviśeṣayogitvam, tad asya na sambhavati | athāpy upalabdhijananayogyarūparahitatvaṃ tad api tadabhāvāt tad eva nopalabhyatām, na tu tasya tādrūpyeṇa sāmānyatadvetor bhedānupalakṣaṇam upapadyate | na ca samavāyo nopalabhyatenaiyāyikamate samavetaviśeṣaṇabhāvena tasyopalabdher iṣṭatvāt | tanmatasya cāśaṃkyamānatvād iti |

na, abhiprāyāparijñānāt | iha hi sūkṣmatvaṃ samavāyasya samavāyinor bhedenānupalambhakatvaṃ vivakṣitam | eṣa hi samavāyasya mahimā yena samavāyinau nirluṭhitagarbhavadbhedena nopala8mbhayati paṭatantvādivad iti | anyathā vyākhyānaṃ tu sāhasam eva |

atra evaṃ tarhi [5.7] iti pratividhānam | iha bhrāntes tvayāpy avaśyābhyupagantavyatvād bhrāntimātram evāstu [5.8] ity āha |

vāsanādvayanibaddho hi vikalpaḥ svābhāsam evāgovyāvṛttaṃ pratiyan bāhyasyāpy agovyāvṛttatayā bhedam avagāhitum anīśāno bāhya eva gaur mayā pratīta ity abhimanyamā[7b] 1naḥ prakṛtyaiva bhrāntirūpo jāyate |

bhrāntir eva bhrāntimātram [5.8] vastubhūtasāmānyaśūnyaṃ svakṣaṇāśrayatayā anumānajñānāśrayatayopagatatvena ca tayor antarvartitvād anupayogitayā ca ghāṭāmastakāntarālavartimāṃsapiṇḍarūpagaḍusthānīyatvāt gaḍurūpaṃ [5.8] tena tadviṣayatayopagateneti prakaraṇāt kiṃ [5.8] na kiñcid ity arthaḥ |

ayam asyāśayaḥ -- 2yadi vikalpo dṛśyavikalpyāv arthāv ekīkṛtya lokaṃ pravartayituṃ na śaknuyāt yadi ca tadupagame 'pi bhrāntiḥ pravṛttinimittaṃ nopagamyeta, tadā tathā pravṛttau sāmānyam upayujyetāpi | yadi ca tat pramāṇaprasiddhaṃ bhavet gaḍuvadevānupayuktam api upagamyeta, upagamya ca tathā pravṛtti iṣyeta, yāvatā sarvam evedam asambhavīti |

nanu nirnibandhano 'nyatrā3nyasya samāropo nopapadyate | na ca vyaktiṣu sarvato vyāvṛttāsu anugatākārasya buddhipratibhāsasyārope kiṇcin nimittam asti | tat kathaṃ bhrāntyā pravṛttikalpanā jyāyasīty abhiprāyavānāha -- nirbīje[5.8]ti |

{250} tā eva [5.9] ity uttaram | yāḥ svahetubhyas tathotpannās tā vyaktayaḥ svahetusāmarthyāt tadekapratyavamarṣārthajñānādy ekaṃ kāryaṃ 4yāsāṃ tās tathā |

etad uktaṃ bhavati -- atatkāryavyāvṛttyā tadekakāryatvaṃ sarvasajātīyānugataṃ tāsu vidyamānam anugatākārasya buddhipratibhāsasyāropabījaṃ kin na bhavatīti? |

syād etat -- tadekakāryatayā tathābhūtā api vyaktayaḥ tathābhūtāyā bhrānter bījam upapadyante | sāmānyam ity asmatpakṣasyāpi na kiñcit pramāṇam ity abhi5sambandham ākalayya parasparasāmānyābhidhānam unmūlayitum āha -- varṇe[5.10]ti | varṇaḥ śuklādiḥ, ākṛtiḥ saṃsthānaṃ saṃyogaviśeṣaḥ, tābhyāṃ samāno 'viśiṣṭaḥ ākāra ābhāso yasya yatra vā tat tathoktam | varṇasamānābhāsam ākṛtisamānābhāsaṃ varṇābhāsam ākṛtyābhāsam iti yāvat | varṇākṛtiprayukta6tvāt sāmānyasya, tajjñānasyāpi tathātvaṃ nāyuktam ity āha -- na ca [5.11] iti | tadrūpaṃ [5.11] varṇākṛtiyuktarūpam | taduktam --

"varṇākṛtyakṣarākāraśūnyaṃ gotvam hi varṇyate" [PV 2.147] iti |

tat [5.11] tasmāt |

varṇākṛtiprayuktaṃ hi pratibhāsamānaṃ hi tadvarṇākṛtiyoginy aparatra bhrānter bījaṃ [5.11] nibandhanaṃ bhavet, nānyad itibhāvaḥ |

yadi nāma sāmānya7tadvator varṇādiyogābhyāṃ vaisadṛśyaṃ tathāpi sāmānyaṃ tatra bhramanibandhanaṃ kiṃ na bhavati ity āha -- sādṛśye[5.11]ti | asti hi kācidbhrāntir yā antarupaplavasambhave ity abhipretya paraiḥ [5.12] ity āha |

yadi evaṃ bāhyasya buddhipratibhāsena sāmānyena kiṃ sādṛśyaṃ yena brāntir utpadyata iti āha -- vyaktaya [5.12] iti |

[17]sāmānyālambanaṃ yaj jñānaṃ tasya ya ākāro8 vijātīyavyāvṛttarūpaṃ tasya sarūpāḥ [5.13][18]vijātīyavyāvṛttā [5.12] iti hetubhāvena viśeṣaṇam | tena vijātīyavyāvṛttatvād ity arthaḥ | buddhipratibhāsasya vā atadrūpaparāvṛttatayaivāvabhāsanād iti ca bhāvaḥ |

__________NOTES__________

[17] ālokasammataḥsāmānyālambanajñānākārasarūpāḥ' iti pāṭhaḥ |sāmānyākārajñānasvarūpāḥ' S | [18] ālokasammataḥvijātīyavyāvṛttāḥ' iti pāṭhaḥ |a[samānajā]tīyavyāvṛttāḥ' S |

yairvaiśeṣikādibhir vyakter bhinnaṃ sāmānyam iṣṭaṃ tair apy avaśyam uktayā nītyā svalakṣaṇaviṣayam anumānasya prāmāṇyam eṣṭavyam iti pra[8a] 1tipādya saṃpratimīmāṃsakādīn pratipādayituṃ yaiḥ [5.16] ity ādinopakramate |

{p. 251} tuḥ [5.16] viśeṣārthaḥ |

sāmāṇyaṃ anumāne pratibhāsamānaṃ pravṛttiviṣayaḥ, tac ca vyaktisvarūpam iti svalakṣaṇaviṣayam eva prāmāṇyaṃ tasyāpatitam ity āśayaḥ |

yady evaṃ bhavanmatavat tad api matam atiśobhanam ity āśaṅkya āha -- svalakṣaṇe[5.17]ti |

taddeśopasargaṇajanmanīndriyajñāna iva 2pratibhāsanaprasaṅgena śabdād api taṃ(tat)pratītau cakṣurindriyādivaiyarthyaprasaṅgena vyakter apratibhāsane tadātmakaṃ sāmānyaṃ katham iva pratibhāyād iti bhāvaḥ |

nanu yady anumānasyāpi prāmāṇyaṃ svalakṣaṇaviṣayaṃ tarhi pratyakṣād asya bhedaḥ katham ity āśaṅkyāha --[19]parokṣa iti | tuḥ pratykṣād anumānaṃ bhedavad darśayati |

__________NOTES__________

[19] S saṃjñakahetubinduṭīkāyāḥ prater atra truṭitatvāt mūlapāṭhābhāvaḥ bodhyaḥ |

yasmād arthā[t]sākṣād anudaya3mānam utpattuṃ liṅgam apeksate, arthañ ca na sākṣātkaroti tasmād ity arthaḥ | sati bhāva āśrayārthaḥ |

syān matam -- yady asyāpi svalakṣaṇaṃ viṣayaḥ, tarhy anyat sāmānyalakṣaṇaṃ, so 'numānasya viṣayaḥ[NB I] itinyāyabindur virudhyetety āha -- tadeveti | co yasmād arthe |

kathaṃ tathā vaktuṃ śakyata ity āha -- lakṣyata iti |

4mānyam atadrūpaparāvṛttir lakṣaṇaṃ lakṣakaṃ yasyātadrūpaparāvṛttasya vastunaḥ |

ta eva bhedāś ca avivecitabhedāḥ sāmānyam ity arthaḥ | punar uktāśaṅkām ity arthapunaruktāśaṅkā ity avaseyam | śabdapunaruktasyānumbhavād eva tadāśaṅkāyā abhāvāt | dvividhaṃ hi punar uktam | arthapunaruktam -- yadā viśeṣavidhitsā5dyabhāve sa evārthaḥ śabdāntareṇābhidhīyate | śabdapunaruktaṃ tu vidhitsādyabhāva eva yadā sa eva śabdaḥ punar uccāryate | viśeṣavidhitsādibhāve tad eva dvaidham arthānuvādaśabdānuvādātmanā dvaidhaṃ bhavatīti |

vārtikādau tarhy anaipuṇyamācāryasyeti cet | na, mandabuddhīnadhikṛtya tatpravṛtteḥ |

pramāṇeneti tṛtīyāntāt tasir draṣṭavyaḥ |

tanniścayataḥ prabhedaniścayataḥ puruṣavyutpādanam iti vigrahaḥ | prabhedasya vyutpādanam iti sambadhyate | prabhedo 'pi dvidhā draṣṭavyaḥ -- anupalabdhyādibhedena pakṣadharmatvādyātmanā ca | yadi kāryādibhedaniścāyakaṃ pramāṇam atroktam, tarhi anvayādipra(sva)rūpaprabhedaniścāyakaṃ pramāṇaṃ nokta7m evaty āśaṃkyāha trividheti | tribhir anvayavyatirekapakṣadharmatātmakaiḥ prakāraiḥ | {p. 252} prakarṣeṇa bhinnasya bhedam upagatasya | evam abhidhānād eva cāsya prabhedasyety atrāsmābhis tathā vyākhyātam anyathā etan na saṃgaccheta |

syād etat -- liṅgalakṣaṇānumānasvarūpasya vyutpādanaṃ syād yadi lakṣyaṃ lakṣaṇaṃ tan nirdiṣṭaṃ bhavet | prabhedasya ca 8tadā syād yadi tan nirdeśaḥ syāt | na cātra tadvācakam astīty āha tatra tredhāvyutpādane vyavasthite satīti | evañ ca nirdeśapradarśanaṃ paraṃ kṛtaṃ boddhavyaṃ na tu lakṣaṇānuvādena lakṣyavidhirdarśitaḥ |

hetur iti tu lakṣyamanūdya pakṣadharma ityādilakṣaṇaṃ vidheyam avaseyam | itinā niyamasyākāro darśitaḥ | pratipādyopalakṣaṇaṃ [8b] 1bhāvagrahaṇaṃ | tena bhāveṣu abhidheyeṣu ity arthaḥ | abhāveṣu tathā na syāt |

atra tu sāhāyakaṃkumārilasākṣiṇam apakṣipann āha tad uktam iti | saṃvitter anugamo 'nubandhaḥ sthairyam | dhārāvāhitvam iti yāvat | sakṛjjātā tu vipakṣābhāvasaṃvittir adṛḍhā yatra, na tatra, yathāvadhāraṇam ity anena sūcayati |[20]hiryasmād indriyasya bhāvāṅge(vāṃśe)naiva saṃyogaḥ | saṃyogaśabdena 2saṃbandho vivakṣyate | na tv anyatarakarmādiguṇa eva | sāmānyāder apratyakṣatvaprasaṅgāt | so 'pi kasmād ity āha -- yogyatvād iti | bhāvāṃśena saha sambaddham indriyaṃ yogyaṃmīmāṃsakamate | sator eva sambandhopapatter iti bhāvaḥ | sa viṣayo 'syeti tadviṣayas tasya bhāvas tattā | kasyā sety apekṣāyām āha pratykṣasyeti | kasmād ity āha -- artheti | viro3dhiny anupapannā caturdhā caturbhiḥ prakāraiḥ |

__________NOTES__________

[20] bhāvāṃśenaiva saṃyogo yogyatvādi indriyasya hi' iti SV, abhāva 18 |

asāmānyatayaiva tatsādhanībhaviṣyatīty āha -- tatra iti |

anukrāntaṃ rūpaṃ [6.9] svabhāvo yasya tat tathā | anukrāntaṃ prakāntam ekajñānasaṃsargitulyayogyatālakṣaṇaṃ vācyam |

hetvantaram api tathā bhaviṣyati ity āha -- yadi [6.9] iti sambhāvayati | hiḥ [6.9] yasmād arthe | syāt tathārūpam iti prastāvāt | ādi[6.9] 4śabdāt kālasya saṃgrahaḥ | ghaṭavad iti cāśayaḥ |

ayaṃ prakāraḥ[21][6.12] kāryakāraṇavyāpyavyāpakalakṣaṇaḥ | tasmāt[22][6.12] kāryakāraṇabhāvādyabhāvāt | te [6.12] kāraṇavyāpakānupalabdhī | na ca tasya cātyantāsato 'vikalakāraṇasya bhāvaḥ sambhavati iti bhāvaḥ |

__________NOTES__________

[21] prakāro 'yaṃ' --S [22] tat' -- S

{p. 253} amūṣāṃ sambhavam abhyupapadyedānīṃ dūṣaṇaṃ datte -- sambhave ca[23] [6.14] 5iti |

__________NOTES__________

[23] vā' S

nanu katham ayaṃ niyamaḥ sidhyatīti praśne kim idam akṛtaṃ niyamasiddhyanaṅgam abhidhīyata ity āśaṅkyāha -- evaṃ manyata [6.18] iti | evaṃ vakṣyamāṇakam | iha [6.18] vāṅmaye vyavahāre | tadviparyayeṇa [6.18] tasya niyamyamānasya viparyayeṇa | tadvipakṣasya [6.19] tasya niyamaviṣayasya vipakṣaḥ tadvipakṣas tasya vyāptau | [6.21] satyām | 6pratiṣedhyasya hetutvasya yaḥ svabhāvas tena yadviruddhaṃ hetvābhāsatvaṃ tasya upalabdhyā [6.25] |

nanu hetūktalakṣaṇapratītikām(mo)hetor eva rūpaṃ pratīyatām, kathaṃ punaḥ parasparaparihāravattayā tayor virodhaḥ pratīyata ity āha -- tadātme[7.1]ti | tasya hetor ya ātmā tatra niyato yaḥ pratibhāsas tasya yaj jñānaṃ saṃve7danaṃ tasmāddhetoḥ viparītasya anyatayā tadanātmatayā sāmarthyāt jñātayā | itthaṃbhūtalakṣaṇā ceyaṃ tṛtīyā | tadābhāsatā tasyāḥ pratīteḥ [7.2] sāmarthyena niścayāt |

tasmāt kiṃ bhavatīty āha -- parasparam iti [7.2]

syād etat -- atyantāsato hetvantarasya na kenacit saha virodhāvagatiḥ yena viruddhopalambhāt abhāvagatir bhavati | tatra ca hetutvam a8tyantāsat kathaṃ niṣidhyeta iti pūrvapakṣadvayam utprekṣamāṇa āha -- te ca [7.4] iti | co yasmād arthe | nāpi ca tena niṣidhyamānaṃ hetutvam atyantāsattayopagatam iti sambandhanīyam | tarhi kim atra tattvam ity āha -- kevalaṃ [7.6] iti |

anyatra [7.6] kāryādau prasiddhaṃ niścitaṃ vyāmohād ajñānāt tatra [7.6] hetutrayabāhye arthe āropitaṃ [7.7] sattvena vyavasthāpitam | śaṅkita[9a] 1masti na veti' saṃśayāspadīkṛtam |

tat [7.7] tasmāt | kiṃ kasmāt sāmarthyāt prakāśyamānam ity uktam | evam upalakṣaṇatvād asya kathaṃ niṣedha ity api draṣṭavyam |

nanu kiṃ hetvantare hetutvaṃ bhavatvā[bhavat hetvā]bhāsatvabhāvān nivartamānam avagataṃ yena tasyānena virodho vakṣyata ity āha -- na ca [7.8] iti |

idānīm atyantāsattvam abhyupagamyāpi doṣābhāvaṃ pradarśayitum āha -- nāpi [7.10] iti |

{p. 254} kathaṃ punas tatraiva2 tadavagamo na bhavatīty āśaṅkyāha -- na hi [7.11] iti |

mā tatrāvadhāri virodho 'nyatrāpi katham atyantaḥ(tā)satas tadavagama ity āha -- sarvatra[24] [7.13] iti |

__________NOTES__________

[24] S pratāv atra śaṅkitaḥ pāṭhaḥ | ālokānurodhena sa tu "virodho 'pi tu sarvatra" iti gamyate |

lakṣaṇaṃ [7.15] vastūnāṃ vibhaktarūpaṃ, tat prayojanam asya iti tathā[25]| niyatarūpapratītir eva sarveṇa samaṃ tasya virodhapratītir iti samudāyārthaḥ |

__________NOTES__________

[25] lākṣaṇikaḥ [7.15]

durmatīnāṃ vispanditāni [7.18] vyākṛtāni, teṣu |

prakaraṇaṃ nigamayann āha -- iti sthitam e3tat [7.18] iti | itiḥ [7.18] iti anantaroktam upapattiprakāraṃ pratyavamṛṣati | itiḥ [7.20] abhiprāyasyābhiprāyeṇa viṣayīkṛtasyākāraṃ darśayati |

pramāṇayor dvaitāt dvayor aniyatarūpadarśane katareṇe[7.25]ty uktam | upagatam ity anenāropam āha | viśeṣapratiṣedhāt śeṣavidhānaṃ labdham ity abhiprāyeṇa pakṣadharmatāsadbhāve pi4 [7.27] ity āha |

bhavatu avinābhāvābhāvo hetvābhāsatvan tu kasmād ity āha -- avinābhāveti [8.2] | asiddhaviruddhānaikāntikānāṃ sāmānyadharmeṇa [8.3] sādhāraṇena dharmeṇa |

saṃprati viśiṣṭena nāmnā sādhanam idam avacchindan āha -- iti [8.3] ityādi |

avinābhāvavaikalyam eva tu kutaḥ siddhim ity āha -- avinābhāvavaikalyañ ca [8.5] iti |

tebhyaḥ5 svabhāvādibhyo vyatiriktānāṃ vyāpakānupalabdhyā[26] [8.6] vakṣyamāṇasya vyāpakasyānupalabdhyā |

__________NOTES__________

[26] vyāpakānupalabdhitaḥ -- S

tadanupalabdhir eva kuta ity āha -- trividhe[8.5]ti | tadbhāve hi trividhāntarbhāvād eva tadvyatiriktatvam eva na bhaved iti bhāvaḥ |

kiṃ tadvyāpakānupalabdhyā tatsiddhim adhyārohatīty āha -- tathāhi [8.6] iti |

tādātmyena tadutpattā6v eveti(tpattyā veti) vivakṣitam | na tu dvābhyām eva | tasmād utpattis tatkāraṇād votpattiś ca tadutpattir iṣṭā draṣṭavyā | kutas tābhyāṃ tasya vyāptir ity āha -- tayoḥ [8.7] iti | tatra [8.7] avinābhāve | tasya [8.8] avinābhāvasya | tayoḥ [8.8] sator eva |

{p. 255} kasmāt tayor eva tasya bhāvaḥ? | kiṃ punar anyathāpi na bhāvah ity āha -- atatsvabhāvasyeti [8.8] |

pūrvoktata7dutpattiniṣedhena yasya yasmād anutpattir yatkāraṇād vā tasyātadutpatter iti [8.8] boddhavyam |

atra svātantryajihāsayāvārtikam upanyasyati -- taduktam [8.9] iti |

syād etat -- dṛṣṭacaram idaṃ yat atatsvabhāvena anutpannena ca kenacit kasyacid avyabhicāro yathā rasādinā rūpāder ity āha -- rūpādinā [8.15] iti |

rasāder avinābhāvaḥ [8.15] avyabhicāritvam |

3kenety āha -- rūpādinā [8.15] iti | ādiśabdāt sparśādisaṅgrahaḥ |

tatkāraṇotpattir eva [8.16] ity abhidadhānas tadutpattiśabdena pūrvaṃ dve vidhe vivakṣite iti sphuṭayati |

etad evānyathā [8.17] ityādinā draḍhayati |

viśeṣābhāvo 'siddhaḥ, ekārthasamavāyitvam eva viśeṣa ity abhipretur vacanam ekārtha [8.19] ityādinā śaṅkate |

ekārthasamavāya ity atra dvayī vyutpa[9b] 1ttiḥ -- ekasminn arthe ekasmin samavāya ekārthasya vā samavāya iti |

atra tu ekasminn arthe dvayoḥ samavāyaḥ iti vivakṣitam | sa nimittaṃ yasya avinābhāvasya sa tathā |

siddhāntī pratividhāsyamānaś codayati -- nanu [8.20] iti |

"ayutasiddhānām ādhāryādhārabhūtānāṃ yaḥ sambandha ihapratyayahetuḥ sa samavāyaḥ" [Praśasta. p. 696) ityādāv ādhāryādhāragrahaṇād upavarṇyate ityā2ha |

astu tathāvidhayor asau kā kṣatir iti āha -- sa ca [8.20] iti | co yasmād arthe |

tasyābhidheyatvenābhimatasvarūpāndhakāre atiprasaktidoṣān na sidhyati [8.21] | sthityādikaraṇenādhārabhāvasyānyatra niṣiddhatvād iti bhāvaḥ | itiḥ [8.21] hetau |

samavāyam abhyupetya etad uktam | tad eva tu nāstīti saṃprati pratipādayann āha --[27]yathā ca [8.22] iti | tādā3tmye ce[28][9.1]ti tena sahety eva yojanīyam |

__________NOTES__________

[27] S prater atra truṭitatvāt "-samavāyo[vase]yaḥ" iti kalpanayā pūritaḥ pāṭhaḥ | ālokānurodhena tu sa evaṃ syāt -- "-samavāyo 'vaseyaḥ | yathā ca samavāyaḥ" [28] vā -- S

{p. 256} ye [9.2] vastusvabhāvāḥ evaṃ bhavanti [9.2] tathābhūtāvyabhicāriṇo bhavanti |

bhavantas tarhi kiṃ kartāra ity āha -- kevalam [9.3] iti | draṣṭāraḥ [9.3] paricchedakāḥ tathābhūtavastusvabhāvānām iti prakaraṇāt |

"akasmāt"śabdo 'nimittavacanaḥ tenākasmād bhavo 'hetuka ity arthaḥ | itiḥ [9.4] tasmāt na kasya cidva4stunaḥ sa svabhāvo viramet | sarvasya sarvaḥ svabhāvaḥ syād ity arthaḥ |

digādivad ahetoḥ sato deśakālaniyamo neṣṭa eveti vādini tu deśakālagrahaṇaṃ dṛṣṭāntārthaṃ draṣṭavyam | tena yathā deśakālaniyamo heturahitasya nāsti tathā dravyaniyamo 'pi na syād ityarthaḥ |

etad eva taddhi [9.5] ityādinā samarthayati | 5hir yasmāt tadgamakaṃ vastu kartṛ kiñcid gamyaṃ[29]kañcid(kvacid) dharmiṇyupanīyeta agnir vā na veti [9.5] tadviparītaṃ vā syāt | yasya [9.5] vastuno yatra [9.6] gamye kiñcid dravyam āyattaṃ, na veti asya vivaraṇaṃ anāyattam iti |

__________NOTES__________

[29] "kvacid" iti mudrite saṃpūritaḥ pāṭhaḥ samyak

anvayamukhenoktvā vyatirekamukheṇāpy upapādayati anyathā [9.6] iti |

[30]tasmād [9.7] ityādinopasaṃharati |

__________NOTES__________

[30] "tato" iti mudrite saṃpūritaḥ pāṭhaḥ |

pādaprasārikā [9.9] iti | sukhāvasthānopalakṣaṇam idaṃ draṣṭavyam | abhidhātavyam eva kāraṇam |

na tu bhavadabhipretam ity āha tac ca [9.10] iti | itiḥ [9.10] tasmāt | tadvikalā [9.11] avinābhāvarahitāḥ | etad evācāryavacanena saṃsyandayann āha -- tathā cāha [9.11] iti | syād etat -- asaty api tatsvābhāvye tatkāryatve vā kiñcid arthāntaram avyabhicaradṛṣṭam eva yathā 7tape tarucchāyā | yathā tulāyā arvāgbhāgonnāmāvanāmau parabhāgāvanāmonnāmāv iti | evam ādyasmābhirdharmottarapradīpe vistareṇa nirūpitam ity āstām tāvad iha | syād etad -- avinābhāvasya tādātmyatadutpattyor avyabhicāre nimittam na tāvat tādātmyatadutpattī sto yathā cāyaṃ tathā tadanyopi tadavyabhicārī ca syā8n na ca tasya tatsvabhāvatvaṃ tatkāryatvañ ceti |

{p. 257} atrocyate | nāvinābhāvo nāmānya evānvayavyatirekavato 'vinābhāvino rūpāt | kevalaṃ kayācid vyapekṣayā tato bhinna iva kathyate. na tu tāvatā vastuto bhinna eva. avinābhāvi ca rūpaṃ kiñcid avyabhicaritavyād arthāntaraṃ kiñcid anarthāntaram, tasya tatkāryatayāiva pratibandho 'narthānta[10a]1rasya tu tādātmyena | ata evāvinābhāvabhāvāt tādātmyatadutpattivyavahāraḥ sādhyate | tadabhāvaṃ tu tad api rūpaṃ nāstīti pratipādyata iti sarvam avadātam |

atra [9.15] asminn arthe prayogo [9.15] dvyavayaṃ sādhanavākyam | tadutpattipakṣe tu tatkāraṇena cety api |

syād etat -- yathā tādātmyatadutpattyabhāvo 'py anupalabdhiḥ sādhyāvyabhicāriṇī tathānyad api kiṃ na bhaved ity āśaṃ2kyāha svabhāve[9.18]ti | abhāvavyavahārayogyatāyāḥ sādhanādity abhiprāyaḥ | tādātmyaṃ [9.19] lakṣanaṃ nibandhanaṃ yasya sa tathā | tad apiācāryasyābhimatam iti darśayann āha taduktam [9.22] iti |

idānīm imam eva "pakṣadharma"ityādiślokaṃ anyathā vyācikhyāsuranena yāvanto 'rthā nirdiṣṭāḥ tāvataḥ parisaṃkhyātum āha -- tad evam [9.25] iti |[31]tasya saṃkhyāniyamasyopapatti3r yuktiḥ |

__________NOTES__________

[31] "tadupadarśakaṃ ca pramāṇam" -- S | "tadupapattiś ca" iti ālokasaṃmataḥ pāṭhaḥ |

etac chlokavyākhyānasyāparām api vidhāṃ darśayann āha -- athavā [9.28] iti | pūrvan tu lakṣyānuvādena lakṣaṇavidhānaparaṃ vivakṣitam | na tv avadhāraṇacintākṛteti tato bhinnam idaṃ vyākhyānam | katham idam uktam avadhāraṇam upapadyata ity abhipretya pṛcchati | kiṃ kāraṇam [10.1] atreti prastāvāt | kim iti sāmānyataḥ kāraṇaṃ pṛcchati | avi4nābhāva[32]bhāvād iti śliṣṭanirdeśam abhisandhāya trividhasya ca [10.3] ity uktam | tathā hy avinābhāve niyamān niyatatvād ity ukte kasyety āśaṃkāyāṃ trividhasya ca śrutatvāt trividhasyeti yujyate vaktum |

__________NOTES__________

[32] avinābhāvaniyamāt -- S

evam ubhayāvadhāraṇe(ṇena) vyākhyātena korthātiśayaḥ prakāśito bhavatīty āha tena [10.3] iti | dvāv api iti śabdau hetvarthāu | evam u5ktaṃ bhavati | tataḥ [10.7] kāraṇāt trividhahetuvāhyeṣu hetuvyavahāraṃ kurvanto nirastā bhavanti | kutaḥ? avi[33]nābhāvasyābhāvāt | trivedhe ca hetāv ahetutām ācakṣāṇā nirastā bhavanti | kutaḥ atrāvi[34]nābhāvasyāvaśyaṃ bhāvāt [10.8] |

__________NOTES__________

[33] ālokasaṃmataḥ pāṭhaḥ samyak, na tu yathā saṃpūritaḥ [34] ahetutvam -- S

{p. 258} asmin vyākhyāne "hetvābhāsās tato 'pare" iti vyākhyātuṃ pūrvapakṣaṃ racayann āha[35]tathaitat [10.11] 6iti | dvedhā hi tadaṃśavyāptiviraho viparyayavyāpteḥ viparyaye bādhakapramāṇābhāvād ity abhiprāyeṇāha viparyaye[10.17]tyādi | te [10.17] buddhiniviṣṭā asiddhaviruddhānaikāntikā heturūpavikalatayā hetvābhāsā gamyanta eva | asiddhetyādi tu vāstavānuvādaḥ | na tu tatsaṃjñayā jñātais taiḥ prayojana(naṃ) hetutvamātrajñāne7na caritārthatvāt | evam api vā prajñāiḥ jñāyanta iti na kācit kṣatiḥ |

__________NOTES__________

[35] tatraitat -- S

evadeva sāmānyanyāyopadarśanamukhena prasādhayann āha -- tathāhi [10.19] iti |

atrāpi vyākhyāne aṅgāṅgibhāvena pratipāditānām arthānām avacchedaṃ kurvann āha -- tad atreti [10.27] | tadubhayasya -- trividho hetur eva, trividha eva hetur ity asyāvadhāraṇadvayasya kāraṇam [11.1] upapattī dve 8ity arthatvāt | śliṣṭasya ṣaṣṭhyā saptamyā ca saṃgatasya, avinābhāvaniyamāt -- ity asya nirdeśāt | anantaroktās trayo 'rthā imau ca dvikāraṇalakṣaṇau dvāv arthāpattayaś caka iti ṣaḍarthā bhavanti |

asminn eva śloke pūrvavyākhyānāparityāgenāvṛttyaivāparam api vyākhyānam abhyuccinvann āha kiñceti [11.4] |

nanu prathama eva vyākhyāne "trividhaiva(tridhaiva) sa[10b] 1iti prabhedasya vyutpādanam" iti bruvatā sa hetus traidhā kāryasvabhāvānupalabdhibhedabhinna iti prakāśitam evaitat, kathaṃ vyākhyānāntaram idam iti cet | satyam etat | kevalaṃ "tridhaiva sa" ity atra vyākhyānāntaram idaṃ vidheyaṃ tac ca tadā sujñātaṃ bhavati, yady asya prākpravṛttaṃ vyākhyānam upadarśya pradarśyata ity abhiprāyeṇa tad vyākhyānam anūditam | etad apekṣeṇa tu a2thavety anena kiñcaśabdārtham ujjvalayatā yat pradarśyate tad eva vyākhyānāntaraṃ draṣṭavyam | ajahatkāryatvādiprabheda evāyaṃ prabhedo jñātavyaḥ | tenāyam arthaḥ -- kāryādibhedabhinna eva pratyekaṃ pakṣadharmatvānvayavyatirekātmakas trirūpa eveti | etenaikadvipadaparyudāsena ṣaṭpakṣān pratikṣipya saptamapakṣaparigraheṇānumānalakṣaṇam abhipre3taṃ vārtikakṛto darśayati |

yata ekapadaparigraheṇa trayaḥ pakṣā, dvipadaparigraheṇāpi traya iti ṣaṭkam, tatparyudāsena saptikā(saptama)parigrahaḥ | tathāhi pakṣadharmo hetur ity ucyamāne yasya sapakṣenanvayo vipakṣe ca pravṛttiḥ sopi hetuḥ syāt | yathā nityaḥ śabdaḥ kṛtakatvād iti | sapakṣe yasyānvaya ity ucyamā4ne vipakṣapravṛtter apakṣadharmasya hetutvaṃ syāt | yathā nityaḥ śabdaś cākṣuṣatvāt sāmānya{p. 259}vad iti | ya(ta)thā sapakṣavyatireka ity ucyamāne yo 'pakṣadharmaḥ sapakṣe ca nāsti sa hetuḥ syāt | yathā anityaḥ śabdo 'sattvād iti | pakṣadharme sapakṣe ca yo 'sti sa hetur ity ucyamāne nityaḥ śabdaḥ prameyatvād iti5 vipakṣavṛttir hetuḥ syāt | pakṣadharmaḥ sapakṣe nāstīty ucyamāne nityaḥ śabdo jātimattve sati śrāvaṇatvād ity ayaṃ sapakṣavṛttihīno hetuḥ syāt | sapakṣe 'sti vipakṣe ca nāstīty ucyamāne anityāḥ paramānavaḥ kṛtakatvād ity ayam apakṣadharmo hetuḥ syāt | tad etat sarvam mā bhūd iti samudāyopādāne prayo6janam iti | idam eva ca sarvaṃ buddhāvādhāyadharmottarapradīpe 'smābhir abhyadhāyi "trirūpāl liṅgād iti ca ācakṣāṇena" ityādi |

nanu pakṣadharmavacane pakṣadharmatoktā | anvayavyatirekātmakayos tu rūpayoḥ kenābhidhānaṃ yenaivaṃ vyākhyāyata ity āha tadaṃśe[11.6]ti | atraiva sāmarthyāvacchinnam avadarśayann āha 7nābādhite[11.7]tyādi | pūrvaprabhedāparityāgenāsya bhedasya vivakṣitatvāt | ubhayam api tacchabdena parāmṛṣati | avinābhāvabhāva evābādhitaviṣayatvasya bhāvāt na tadrūpāntaram, vastūnāñ ca viruddhasvabhāvadvayābhāvāt tatraikasmiṃs tadavinābhāvini tadviruddharūpāvinābhāvino 'nyasyāsaṃbhavenāpi(pya)pratipakṣatvaṃ nāma tadantargatam eva | yasya tu tadvya8tiriktam iṣṭaṃ tadabhiprāyeṇa vyatirikta[11.10]grahaṇam | rūpāntarasya[11.12] sambhavaḥ[11.12] sadbhāvaḥ, sa yasyāsti tasmin |

avinā[bhāvā]bhāvam eva nahi [11.13] ityādinā samarthayati | rūpāntarayoginy apy avinābhāvāsambhavād asiddhas tadbhāva ity āha tadvati [11.14] pratibandhanibandhanā[vinā] bhāvavatīti | yadi tasminn api rūpāntaraṃ syāt kevalam apramāṇakam etad ucyata ity āha yathā ce[11.15]ti | [11a] 1vakṣyate[36]hetunā vyaktīkriyata iti |

__________NOTES__________

[36] vakṣyati -- S

pakṣo dharmadharmisamudāyaḥ | tathābhūtasamudāyasādhakapramāṇābhāvena taddharmatayā sarvasyaiva grahītum aśakyatvād iti bhāvaḥ | atha kathañcit taddharmasya siddhiḥ [11.19] niścayas tasyāṃ vā siddhaprayojanatvāt tasya hetor vaiyarthyam |

parasthānapatitatvāt para evāsāv ity abhiprāyeṇaīśvarasena eva paraḥ [12.6] abhipretaḥ |

adhi(vyadhi)karaṇatvena2 sādhyādhikaraṇād vibhinnādhikaraṇatvena asiddham [12.12] aniścitam, tatra cirāspadībhūte dharmiṇi dvayor apy anyayor asiddhatvāt | idam iha svarūpāsiddham idaṃ tu vyadhikaraṇāsiddham ity etad eva kuto vyavasthāpyam iti cet | satyam etat | kevalaṃ tatrāsiddho 'pi hetur anyadharmigatatvenopādīyate, sa vyadhikaraṇāsiddho boddhavyaḥ | {p. 260} kasmāt tatsaṃbandhanā3rthaṃ nāśaṅkanīyam ity āśaṃkāyāṃ tad abhidhānīyaṃ tadabhivyaktatvād anena noktam | dharmo hetus tadaṃśena vyāpta ityukte vā [saka]lopi hi jānāty eva | na tasyātmana evāṃśena vyāpta ityabhiprāyāt |

ācāryeṇa [13.22] iti |ācāryadignāgena |

paksasya dharmiṇo dharmasyānupapatteḥ na tāvat karmadhārayo ta evāsaṃkhyāpūrvakatvā4c ca na dviguḥ | anavyayatvāc ca nāvyayībhāvaḥ | yac chabdavācyāsaṃbhavāt, na hi sa eva dharmī sa eva dharma ity arthavirodhāc ca samāsāntasyānicpratyayaprasakteś ca na bahuvrīhiḥ | napusaṃkaliṅgāt dvivacanaprasaṅgāc ca "cā"arthāsaṃbhavāc ca na dvandvaḥ | saptamīsamāsasūtre ca dharmaśabdasyāsaṃgrahād yogavibhāgena tatsamāsabhāve5pi ṣaṣṭhīsaptamyor abhedād ity abhiprāyavān prāha [37]ṣaṣthītatpuruṣād [14.22] iti | ṣaṣṭhīsamāse ca rājapuruṣādau svāmyantaravyavacchedo dṛṣṭo rājñaḥ puruṣo vācyusyeti(-ṣo nānyasyeti) | tadvad ihāpi pakṣasya dharmo nānyasyety anyayogavyavacchedaḥ syād ity abhisambandhaḥ |

__________NOTES__________

[37] ṣaṣṭhīsamāsāc ca -- S

nanu jvālā [15.21] vahniḥ | ādiśabdād buddhyādi kṣaṇikatveneṣṭam iti tat ka6tham aksaṇivādinaṃ taṃ prati pakṣasya(syā)bhāva ity āha yad apīti [15.21] | na pratyakṣataḥ [15.22] iti bruvatoyaṃ bhāvaḥ -- yadi pratyakṣeṇa kṣaṇasyopalakṣaṇaṃ syāt, tadā dṛṣṭāntaparyeṣaṇā paryavasānaṃ gacchet | yadā tv anumānatas tadā tad api teṣām anumānam adṛṣṭāntakaṃ kathaṃ syād iti sādhanaṃ duḥkham iti | etac ca kasyacit parasya kṣaṇikatvābhyu7pagamam abhyupagamyoktam | na tu sahetunāśavādibhir buddhyāder apy utpattikṣaṇa eva bhāvo na tu dvitīye kṣaṇa iti evaṃ lakṣaṇaṃ kṣaṇikatvam eṣṭavyam, āśutaravināśitvābhiprāyeṇa kṣaṇikaśabdapravṛtter iṣṭatvād iti draṣṭavyam iti | tatra prati.....ndhanasyāvinābhāvasya bādhakapramāṇataḥ siddhāv apy anyatve 'traiva vṛttir apekṣaṇīyeti paribhā.... 8kālpanikatvaṃ [15.24] tasya pratipannaṃ syād ity āśayaḥ | pratipannaṃ [15.25] svīkṛtam abhyupagatam iti yāvat | sva(sa) [15.26] iti svasādhyapratibandhaḥ | anyatra [16.1]viniścaye | yad vastu dhūmādikaṃ kvacit parvatādau dṛṣṭaṃ niścitaṃ tasya dhūmādeḥ yatra vahnyādau pratibandhaḥ pratibaddhatvam tadvidaḥ pratibandhavidaḥ puṃsas tasya pratibandhaviṣayasya vahnyādeḥ tad dhūmādi[11b] 1kaṃ gamakam anumāpakaṃ tatra parvatādau itiḥ evam arthe | gatir balaṃ sāmarthyam iti yāvat |

evaṃparam [16.5] evaṃpradhānam etad arthaṃ "tattulye sadbhāvaḥ" iti vacanam | sa hetunāpi tattvena (hetuḥ kalpitatvena) dharmo yasya sa taddharmā [16.5] sādhyadharmī tasya | vastubalād āgataṃ vāstavam |

{p. 261} pakṣatvena tasya sapakṣatvaṃ nirākriyata ity āha sādhyatvene[16.6]ti | icchāvyavasthitalakṣaṇatvena tasyāvāstavatvaṃ 2darśitam | tena hīnabalatvam sādhyāvinābhāvitvasyāvinābhāvād iti saṃbandhaḥ | kasmāt tannibandhanaṃ tad ity apekṣāyām āha -- anyathā [16.8] iti | tasyāvinābhāvitvasyāyogād ayujyamānatvād iti | idam [16.10] atrānanuvṛtter iti |

satyam i[16.10]tyādinā pratividhatte | kasyacidi[16.14]ti śiṃśapātvāder vṛkṣatvādivyavahārasādhanasya | yadāpi tathāvidhasya hetor anyatve ca prasiddhena 3pratibandhen kāryaṃ tadāpy anyatrāpy ananuvartamānaḥ kathaṃ duṣyed ity āha tadā hī[16.18]ti | viruddhopi viparyaye samyagdhetuneti ceti viparyayāniścitavṛttitvam uktam | tasmin dharmiṇi saṃśayahetuḥ syāt | sādhyabhāvābhāvayor ity arthāt |

sādhyabhāvābhāvavimukta eva dharmī bhaviṣyati prakārāntarasadbhāvāt, tat katham asau tatra saṃśayahe4tuḥ syād ity āśaṃkyāha -- tadubhayabahir bhāvāyogāt [16.19] sādhyavṛttivyavacchede vahnibhāvāyogāt | kasyety āśaṃkāyām āha taddharmiṇaḥ [16.19] tasya hetor āśrayasyeti | kasmāt punas tena sādhyadharmava[tā] | tadabhāvavatā vā bhavitavyaḥ(vyam) prakārāntarasyāpi sambhavād ity āha sādhye[16.20]ti | anyonyavyavacchedarūpāṇām ekabhāvasyā5paravidhināntarīyatvāt kutaḥ prakārāntaraṃ saṃbhavatīti bhāvaḥ |

syād etat -- antarvyāptiprasādhakād eva pramāṇādvivādādhyāsitasya dharmiṇas taddharmatvajñānān maulasya hetoh katham ativyaktam api vaiyarthyaṃbhadantadharmākaradattena na lakṣitam iti | aho abhiprāyāparijñānavilasitam | evaṃ hi bruvato 'syāyam āśa6yaḥ -- dṛṣṭāntadharmiṇīva sādhyadharmiṇy api sarvopasaṃhāreṇa dharmānavacchedena vyāptigrahe maulād eva sādhyasiddheḥ kuto vaiyarthyam | itarathā dṛṣṭāntadharmiṇyapi viparyaye bādhakapramāṇavṛttāviṣyamāṇāyāṃ katham iva maulo hetur vaiyarthyaṃ nāśnuvīta | tathāhi tatrāpi tatpravṛttaṃ dharmisāmānyopagraheṇa vyāptiṃ pratipadyate | 7tathā ca pakṣīkṛtasyāpi jijñāsitadharmavattvaṃ tata eva siddham iti |

athocyate -- bādhakapramāṇamāhātmyāt sattvasya kṣaṇikatvasiddhāv api kiṃ na śaśaviṣāṇādes tattvaṃ siddhaṃ tatas tadvyāvṛttirūpatāpratipādanārthaṃ dharmiṇo 'vaśyaṃ "saṃścāyam śabdādiḥ" ity arthaḥ [upa]saṃhartavyaḥ | itaḥ sattvahetor evāsaṃhṛtāt śabdādeḥ kṣaṇikatvāvagatir nāsmanmate hetor vaiyarthyam i8ti |

nanu samānam idam asmākam api | tathāhi vyāptigrāhakāt pramāṇāt tatra pravṛttād api dharmiviśeṣāparigraheṇa plavamānākārā pravṛttiḥ kṣaṇikatvasattvayos tādātmyagrāhiṇī jātā na tu pravṛttyaṅgam | "ya(sa)ccedam" iti tu darṣite sati "idaṃ kṣaṇikaṃ śabdādi" iti pravṛttyaṅgaṃ pratītir upajāyate, yato viśiṣṭe deśādau pravarttata iti | katham asmanmate maula[12a] 1sya hetor vaiyarthyam {p. 262}amandamandākṣeṇocyata iti |dharmottarādibhirvigarhite 'py asminmate gatir iyaṃ asmābhir upavarṇitā | atrāpi tu kiñcid vācyaṃ tad asmābhir evasvayūthyavicāre darśitam iha tu mā bhūd virasībhāva iti nocyata iti |

nanu viśeṣaṇena sahodito nipāto 'yogaṃ vyavacchinatti | "viśeṣaṇaviśeṣyābhyām iti" vacanāt | atra ca pakṣa eva 2vyavacchedakavad viśeṣaṇam iti tenaiva sahāvadhāraṇaṃ vācyam | tathā ca pakṣasyaive dharma ity uktau tadavastho doṣa iti cet | naitad asti | "viśeṣaṇaviśeṣyābhyām" ity atra śābdīṃ gatim anāśrityāśritatvād viśeṣaṇam, āśrayatvād viśeṣyam ity ārthena viśeṣaṇaviśeṣyayor abhipretatvāt | sati caivaṃ pakṣo na viśeṣaṇam, āśrayatvād viśeṣyas tu bhavati, dharmas tv āśri3tatvād viśeṣaṇam eva na viśeṣya iti | tena sahoditanipāto 'yogam eva vyavacchinattīti sarvam avadātam |

caitro [17.4] nāma kaścit puruṣaḥ | tenaivākāreṇa jñātasya jñānāya praśnānupapattiḥ | sāma[38]rthyam [17.11] | ādi[17.11] śabdāt prakaraṇādisaṃgrahaḥ | prakṛṣṭe ananyasādhāraṇe guṇe 'tiśaye vṛttir yasya sa [17.12] tathā | tad uktaṃ "4na hi viśeṣasannidhir eva sāmānyaśabdānāṃ viśeṣāvasthitihetur api tu prakaraṇasāmarthyādikam arpaya(m api" i)ti | pārthe hī[17.12]tyādinaitad eva samarthayate | pārthaḥ pṛthāyāḥ kuntāyā apatyam | yogarūḍhiś caiṣā tenārjuna evābhidhīyate | śrotuḥ [17.19] arthāt praṣṭuḥ pratipādyasyeti yāvat | tādṛśaṃ [17.13] sātiśayaṃ dhānurddharya(yaṃ ya)dānya5gāmi niṣidhyate |

__________NOTES__________

[38] ālokasammataḥ "sāmarthyādinā" iti samyak | na tu yathā mudritaḥ "prakaraṇa sāmarthyādinā" iti |

kamāt tatra dhanurdharatvamātram ity āha pratipādye[17.15]ti |

parāmṛṣyate[39][17.21] vācyatvena parigṛhyate |

__________NOTES__________

[39] parāmṛśyate -- S

anabhimataṃ pratiṣedhayati na dharma [17.21] iti | kuta ity āha -- dharmasye[17.22]ti |

nanu kaiṣā vācoyuktirddharmasya dharmāsaṃbhavād iti | kiṃ dhūmādīnāṃ āśritatvena dharmāṇāṃ dhūmatvapārthivatvādayo dharmā na santi6? yenaivam ucyata iti | satyam etad vā kevalaṃ bodhe yatnaḥ karaṇīyaḥ | dharmaśabdeneha sādhyo vahnyādir abhipretaḥ sa ca tasya dharmo nāsty eveti kim avadyam | athātra kena dharmo 'bhihito yena dharmasya dharmabhāvapratipādanaṃ yujyata ity āha {p. 263} aṃśaś ca [17.22] iti | co yasmād arthe | aṃśa ivāṃśo yathāṃśo '7śiviśeṣaṇas tathā dharmopi dharmiviśeṣaka ity abhiprāyaḥ | pakṣaśabdena samudāyavacanāt tad ekadeśa evāṃśo vaktavya ity āha pakṣaśabdena [17.22] iti | tasyaivaikadeśaḥ kiṃ nocyata ity āha tasya[40]ca [17.22] iti | [40] mudrite "ca" rahitaḥ pāṭhaḥ kaplitaḥ kintu ālokasammataḥ pāṭhaḥ "tasya ca eka-" iti |

dharmāṇāṃ dharmā[41]dhāratvāsaṃbhavādi[17.28]ti pūrvaṃ boddhavyam | yato vyāpye sati vyāpakasya niyamenopasthāpanam eva vyāpakaniṣṭhā vyāpti8s tatkaraṇāt | vyāpyasyaiva [18.3] na tu vyāpakasya vyāptatāpratītir avinābhāvitāpratītiḥ | kim apekṣā sā tathā pratītir ity āha[42]vyāpake[18.2]ti | vyāpakabhāvam apekṣate "īkṣikṣamibhyāṃñ ca" [Vā. 1981] iti karmopapade ṇaḥ | vyāpakasya bhāvaṃ niyamaviṣayaṃ rūpam apekṣya paryālocya tathā pratītir bhavatīty arthaḥ |

__________NOTES__________

[41] ayam eva samyak pāṭhaḥ na tu yathā kalpito 'smābhih "dharmāṇāṃ dharmāntaratvābhāvāt" iti | [42] ālokasammataḥ "vyāpakabhāvāpekṣā" iti pāṭhaḥ samyak, na tu yathā asmābhiḥ kalpitaḥ |

tatra bhāvam evety abhimatam avadhāraṇaṃ pradarśyānabhimataṃ nirā[12b] 1kurvann āha na tv i[18.3]ti | nāpi tatraive[18.5]ti | avadhāryata iti vartate | sādhāraṇaḥ [18.6] sapakṣāsapakṣasādhāraṇaḥ | doṣāntarasamuccayārthaś cakāraḥ | [18.8]śabdo vyāpakadharmāpekṣayā pakṣāntaram avadyotayati |

tatraive[18.8]ty avadhāraṇam abhimataṃ pratipādyānyathāvadhāraṇaṃ niṣedhayann āha atrāpīti [18.9] |

etad eva sūtrakāravacanena saṃsyandayann āha tad uktami[18.17]ti | 2liṅge sādhane sati liṅgī sādhyaṃ bhavaty eva | anena vyāpakadharmagatā vyāptir darśitā | itaralliṅgaṃ punarliṅginy eva sādhya eva bhavatīti | anena vyāpyadharmagatā vyāptir uktā | uktena prakāreṇa niyamasyāvadhāraṇasya viparyāse vaiparītye-viparyāsaś ca ekatrāyogavyavacchedena viśeṣaṇā(ṇama)paratrānyayogavyavacchedena tasmin viparyāse sati 3liṅgaliṅgino[ra]sambandho ()vyāptir ity arthaḥ |[43]tena [18.20] vyāpter ubhayatra ekākāratāpratipattipratiṣedhapradarśanena | ayañ ca doṣaācāryeṇaye dhūmaṃ saṃyoginaṃ hetum icchanti, tān pratyabhihito na tunaiyāyikān prati | tair dhūmasya ekārthasamavāyitvāl liṅgatvenopagatatvāt | te hi dhūmā{p. 264}vayavinaṃ pradeśaṃ vā dharmiṇam ādhāya4 sāgnitvasiṣādhayiṣayā dhūmatvaṃ dhūmavattvaṃ vā sāmānyaṃ hetum upādadata iti |

__________NOTES__________

[43] etena -- S iha [18.23] vyāptivatsadgamakatve ākhyātaṃ [18.23] prakāśitam | tathāhī[18.23]tyādinaitad eva samarthayate |

etad api tadvacanena saṃsyandayann āha -- tathā ca [19.1] iti | dviṣṭhatvāt sambandhasya katham ubhayatraikākāratāvyāptir na syād ity āśaṃkya yady api ity anena dviṣṭhaṃ samba5ndhaṃ vāstavam abhyupagamyāpi pratividhatte | kayor asāv ity āha = aṅga [19.2] iti | aṃgejñapa(aṅger jñānapa)rasya grahaṇād aṃgyate liṅgyate pratīyate 'nena parokṣārtha ity aṅgaṃ liṅgam | tena liṅgaliṅginor ity arthaḥ |

kiṃbhūtaḥ sa ity āha | sahe[19.2]ti | tayor eva yugapadbhāviprakṛtatvāt | dviṣṭhatvābhyupagamād eva ca sahabhāvitvābhyupagamo6py āyātaḥ | "yady api"śabdasānnidhyāt "tathāpī"ty arthato draṣṭavyam | tasya saṃbandhasya vṛttir vartanam | tayor liṅgaliṅginor ity arthāt | kayor iva sety āha -- ādhārādheyayor iveti saptamyantād vatiḥ |

yathā ādhārādheyabhāvalakṣaṇaḥ sambandho dviṣṭhopi naikarūpayā vṛttyā dvayor vartate yata evaikasambandhayogepi nādhārasyā7dheyatvam ādheyasya vādhāratvaṃ tathā liṅgaliṅginor vyāptir api dhūmatvādāv anyathā, anyathā ca vahnitvādau | ata eva dhūmatvādir eva vyāpyatayā gamako na prameyatvādiḥ | vahnitvādir eva vyāpakatayā gamyo na tu tārṇatvādir nāpi dhūmo gamyo vahnir gamaka iti |

yata evaṃ tasya vṛttiḥ tena [19.4] kāraṇena | itī[19.4]tyādinā prakaraṇopasaṃhāraḥ |

anyatra8 [19.10] itinyāyabindau |viniścaye 'pi "trirūpāl liṅgāt" ityādinoktaḥ |

spardhayāvasthānaṃ kakṣā | tulyā kakṣā [19.22] yasya sa, tadbhāvas tattā, tasyāḥ sūcakaṃ prakāśanaṃ tad eva arthaḥ prayojanaṃ yasya ""śabdasya |

paramārthatas tādātmyāt [19.24] iti bruvatā tadupapādayatā cānvayena vyatirekagatau vyatirekeṇa cānvayagatau svabhāvahetur adhikṛta iti darśitam | tena yat ke[13a] 1nacid upakṣiptam --

"sāmarthyam icchataḥkīrter naṣṭaṃ dvitvāvadhāraṇam" iti

- tad apahastitam draṣṭavyam |

{p. 265}[44]prasaṅgato niścayarūpāt prastāvāt | "pakṣadharmas tadaṃśena vyāpto hetuḥ" iti vacanāt | sūtrasya krameṇa paripāṭyā | sarvasyeti sarvasyaivety avadhāraṇīyam | pratyakṣānumānābhyām iti sāmasty aniṣedho boddhavyo na tu kasyacit | dvābhyām anyasya punar ekaike2neti |

__________NOTES__________

[44] atra S prater ekaṃ patraṃ naṣṭam |

avikalpanatvāt pratyakṣāsya kathaṃ tato niścayas tasya sambhavīty āśaṃkyāha -- pratyakṣeṇa[45]pratī[20.8]ti | co [20.8] yasmād arthe | sāmānyavikalpajananād i[20.9]ti dhūmādiliṅgapratyakṣābhiprāyeṇoktam | upacārata [20.9] iti pratyakṣato niścaya ity upacārataḥ ucyata iti |

__________NOTES__________

[45] S pratau "prati" iti nāsti |

nanu sāmānyaṃ liṅgaṃ kathaṃ tasyādhyakṣato niścaya ity āha yady apī[20.11]ti |

yas tu [20.19] ityādināuddyo3takaramatam āśaṃkyate | agnisambandhī [20.19] vahnimān | sa deśo 'pratyakṣo 'dhodeśasya tādrūpyād ity āśayaḥ | kiṃ tathābhūtaṃ nabhosti? sattve vā kiṃ tasya bhāgostīty āśaṃkyabauddhābhipretam eva darśayan para āha āloke[20.20]ti | ādirahaṇāt tamaso grahaṇam | tad uktam " ālokatamasī nabhaḥ" ivā(ityā)śayaḥ | pradeśe vastutaḥ sādharmyā(sādhyā)dhā4ra iti draṣṭavyam | tarhy anumānotseda eva prāpta ity āśaṃkya puner eva vyavasthāṃ kurvann āha tasmād [20.22] iti |

kathaṃ punaḥ sa eva dharmī sa eva hetur bhavitum arhatīty āha sāgniḥ [20.22] iti | anena dhūmaviśeṣasya dharmitvaṃ dhūmasāmānyasya hetutvaṃ darśayati | samānacodyopadarśanamukhena tulyā(tasyā)pi [20.23] ityādinā siddhāntī pra5tividhātum upakramate | tasyaivaṃ mateḥ | tāvata [20.27] iti dṛśyādṛśyavibhāgavataḥ dhūmepi dharmiṇi uktena prakāreṇa etat saṃgacchata iti sāmyābhimānaśaṣyaṃ(śasyaṃ) parasya sā(śā)tayann āha pradeśa eva ce[21.1]ti | caśabdaḥ paramatād viśeṣārthaḥ | anyatropalabhyamānasyānyadeśāpekṣayā gamakatvaṃ katham ity āha deśa6kāle[21.2]ti |

ācāryeṇāpy etad abhimatam ity upadarśayann āha yadāce(he)[21.3]ti | ataś caivam abhyupetavyam iti darśayann āha pathe[21.9]ti | anumānahetutvād anumānaṃ pratyayabhedabheditvādi |

dharmiṇo vā[21.15] svarūpagrahaṇam api tāvat kathaṃ yujyate ity eva yojyam |

tayoḥ sambandhasya [21.15] ādhārādheyalakṣaṇasya graha7ṇam | itiḥ [21.16] pratyavasthīyamānasyākāraṃ darśayati |

{p. 266} evam asau pratyavatastha iti kathaṃ jñāyata ity āśaṃkyāha tena hī[21.16]ti | hir yasmāt tenakumārilena| jyotiṣṭomādeḥ śreyaḥsādhanatvaṃ dharmo boddhavyaḥ | yad āhaśabarasvāmī"ko dharmmo yaḥ śreyaḥsādhanaḥ" [Śābarabhā.1.1.2] iti | ataevakumārilopyāha

"śreyaḥsādhanatāpy eṣāṃ ni8tyaṃ vedāt pratīyate" [Ślokavā. 2.14] iti |

jaiminisūtre śabarasvāmīyam etad bhāṣyam [21.17] | etadbhāṣyam iti cārthadvāreṇoktam | na tv īdṛśa evabhāṣyagranthaḥ| pramāṇasyeti vivakṣāyām anumānādina [21.18] iti nirdeśaḥ |

kadā tatpūrvakaṃ tad ity āha yadeti | nirvikalpā kalpanāśūnyā indriyasya dhīḥ [21.19] | saiva kathaṃ tathety āha smṛtī[21.19]ti |

yasmād arthe vā [13b] 1yadāśabdo draṣṭavyaḥ | vikalpanam antareṇāpi kathaṃ na tathā grahaṇam ity āha nace[21.20]ti | liṅgādeḥ pratyāsannatvāt liṅgādikam evāvikalpyeti draṣṭavyam | tathā sambaddhatvena gṛhītir grahaṇam | itiḥ ākṣepasyākāraṃ darśayati |

pratyakṣeṇāgrahaṇaṃ kasyety apekṣāyām āha liṅgāde[21.23]r iti | kuta ity āha -- avikalpanād iti | tad ity agrahaṇam | neti niṣedhayati | vikalpa2syāpīṣṭatvāt pratyakṣeṇeti prakaraṇāt | kiṃ vikalpamātrasya tathotpattir ity āśaṃkyāha -- arthe[21.24]ti | artharūpam upakāri yasya, tasmādvopakāropy astīti tathā | nanu nirvikalpasavikalpabhedenārthavijñānasya dvaite satīdaṃ vaktuṃ yujyate | na caitat saṃbhavīty āha -- astī[21.25]ti | hir yasmādarthe | vikalpāt pūrvaṃ bhāvāt prathamam [21.25] ādyam bālādiṣu tathā3vidhavikalpāniṣṭer jñānaṃ dṛṣṭāntatayeṣṭam | śuddhavastujam [21.26] śabdasmaraṇarahitavastujam ity arthaḥ | tataḥ [21.27] ālocanājñānāt param uttarakālam | punar aprathame | jātyādibhir viśiṣṭaṃ yayā buddhyāvasīyate sāpi na kevalam ālocanājñānam iti apiśabdaḥ | evaṃ ca bruvato 'yaṃ bhāvaḥ -- yady api prathamaṃ nirvikalpakabodhena dvyātmakaṃ 4vastugṛhītam indriyasaṃbandhāt, tathāpi na viśeṣyaviśeṣaṇabhāvāpattyā gṛhītam, ayaḥśalākākalpayor jātitadvatoḥ sākṣātkaraṇāt | tathā gṛhṇattv idaṃ pramāṇam eveti | itinā [22.1] ukteḥ ākāraṃ darśayati | uktaṃ [22.3] sāmarthyād etad uktam | na tu sākṣāt tenoktam etat | yasmāt tenaivaṃ bruvatā sāmarthyād etat prakāśitaṃ tataḥ [22.3] tasmāt | tenakumārilena upada[46]rśito yo doṣaḥ "saugatānām eva pratyakṣeṇa liṅgādyagrahaṇām" ity evaṃlakṣaṇaḥ, tasya pratividhānāya |

__________NOTES__________

[46] upavarṇita S |

{p. 267} śiṣyāṇāṃ sukhapratipattyarthaṃ sadhūmaṃ hī[22.4]tyādiphakkikāyāḥ samudāyārtham upadarśayann āha ayam atre[22.5]ti |

nanu cāvikalpakaṃ pratyakṣaṃ neyato vyādhāna(vyāpārān)kartuṃ samarthaṃ tat6 kathaṃ tannibandhanas tanniścaya ity abhidhātari katham idaṃ "sadhūmaṃ hī"tyādivaco na plavata ity āśaṃkāyām atre[22.5]ti | hiḥ [22.5] avadhāraṇe |

ekasya sākṣād itarasya sāmarthyāj jananāt vidhipratiṣedhavikalpadvayaṃ janayatī[22.9]ty uktam | kadācid vidhivikalpaṃ kadācit pratiṣedhavikalpaṃ janayatīty abhiprāyeṇa caitad uktam | evam etadi[22.10]ti yathāyogaṃ vi7dhivikalpo darśitaḥ | nānyathā [22.10] ityādi yathāyogaṃ pratiṣedhavikalpaḥ | kim anubhūte 'rthe vikalpodayaḥ? naivam ucyata ity āha[47]yathābhyāsami[22.11]ti (yathānubhavam iti) | yady anubhavānatikrameṇa vikalpodayas tadā sarvatrāṃśe tadudayaprasaṅgaḥ ity āha abhyāse[22.11]ti | abhyāsādisahakāriṇām ity abhyāsādisahakārikāṇām iti boddhavyam | na tu vikalpasyotpadyamānābhyā(mānasyābhyā)sādiḥ 8sahakārī, anubhavasya tu bhavati | kecit(kaścit) khalu yannama(?)nubhavo bhūyodarśanalakṣaṇābhyāsasahakāryanurūpaṃ vikalpaṃ janayati | asyāpy ayam arthaḥ -- nānubhava ity eva vikalpaṃ janayati | kiṃtu kaścit punaḥ punas tatrotpadyamānas tādṛśo bhavati | yathā rūpakādiparīkṣakāṇām | kaścit tu svabhāvātiśayalakṣaṇaṃ pāṭavam apekṣya janayati | asyāpy aya[14a] 1m arthaḥ -- kaścid anubhavaḥ prakṛtyaiva paṭīyān jāyate yas tatra kṣamaḥ | yathā yogināṃ sarvatra | asmādādīnāṃ ke(kva)cid viṣaye | kvacit punar avidyānubandhāt sadṛśāparāparotpādavipralabdhaś ca sarvadaiva tiraskṛtapaṭimā yo naiva tatkṣamo bhavati | yathārvāgdarśināṃ kṣaṇikatvādau | pāṭavādī[22.11]ty atrādigrahaṇāt pratyāsattitāratamyādayo gṛhyante |

__________NOTES__________

[47] yathānubhavam iti -- S

syād etat -- sa2mbandho 'yam iti niścayānanubhavanāt kathaṃ sambandhaniścayas tannibandhana ucyata ity āśaṃkyāha tathāhī[22.13]ti | pāścātyavidhipratiṣedhavikalpajananaṃ yathoktaḥ prakāras tena |

nanu sambandhasyādhārādheyalakṣaṇasyānanubhavāt kathaṃ tanniścayas tannibandhana upavarṇyata ity āha na ce[22.16]ti | tathā [22.19] auttarādharyeṇa avasthitam arthadvyam āśritya [22.19] gṛhītvā |

{p. 268} yadi 3tathābhūtavastudvayād anyo nāsti tarhi katham "anayor ayaṃ saṃbandhaḥ sambandhinau caitau" iti vyavahāra ity āha -- teneti[22.20] | yena tathābhūtavastudvayānubhavāśrayataḥ samāropitaḥ sanbandhaḥ tena kāraṇena vyavahāra[22.21]ś ca "ayaṃ dharmī ayaṃ dharmaḥ" iti śābdo 'bhipretaḥ | dharmadharmitaye[22.21]tītthaṃbhūtalakṣaṇā ceyaṃ tṛtīyā | etad vyavahāre kāraṇam āha bhe4dāntare[22.20]ti | na tv ayaṃ paramārthiko vyavahāra ity arthaḥ |

nanu ca tathābhūtavastudvayād anyasya sambandhasyābhāvāt, tasya ca pratyakṣeṇa grahaṇāt sambandhaniścayas tathābhūtavastudvayakṛtos tu, liṅgasāmānyaniścayas tu kathaṃ tatkṛtaḥ | pratyakṣeṇa liṅgasāmānyasyāgrahaṇāt | na ca viśeṣo liṅgam ity āśaṃkyāha sāmānye[22.22]ti | 5apiśabdaḥ sambandhavyavahārāt sāmānyavyavahārasyānatiśayakhyāpanārthaḥ |

syād etat -- anugatasya vastuno 'bhāve 'nugatapratyayo nirhetukaḥ kathaṃ bhaved ity āha teṣām eva [22.23] iti | na svalakṣaṇasya vikalpajanane sākṣād vyāparas tasyātadviṣayatvād ity āha -- anubhave[22.23]ti | yadi te vijātīyasvabhāvās tathāpi kathaṃ ta6tpratyayahetutvaṃ teṣām ity āha -- vijātīye[22.23]ti | ekākārasyābhinnakārasya parāmarṣaḥ, sa cāsau pratyayaś ca [tatra] hetutvāt |ācāryavacanenaitat saṃsyandayann āha tathā cāha [22.25] iti | [ekasyā]bhinnasya pratyavamarṣas tad evedam iti sambandhāhāra (samanvāhāra) iti vigrahaḥ kāryaḥ na tv ekaś cāsau pratyavamarṣaś ceti | evaṃ hi pratyavamarṣaś cā(syā)pi bhinna7tvāt katham ekatvaṃ? tadaparaika(parā)marśād iti yady ucyeta tadā tasyāpi tattvaṃ tata ity anavasthā | tathā ca yāvad antimasya tathātvaṃ na jñāyate tāvad ādimasyāpi tattvavyavasthā na syāt, asatyāṃ ca tasyām ekadhīhetubhāvena vyaktīnām apy abhinna[tvam a]rpāyituṃ na śakyetety alam iha vistareṇa |

yasmāt tair ayaṃ vikalpo janyate tataḥ [23.1] |

anubhūtālambanaṃ jñānaṃ smṛtiḥ, atra tu 8sāmānyaṃ kenānubhūtam ayaṃ gṛhṇāti, yena smṛtitvaṃ syād ity āha tatpratibhāsina [23.1] iti |

vijātīyavyāvṛttaṃ svalaksaṇaṃ pratyakṣeṇekṣitam, na tu vyāvṛttir ity āha nahī[23.3]ti |

syād etat -- vikalpānām anarthagrāhitayā bāhyārthāsaṃsparśād eva kathaṃ gṛhītagrāhitvalakṣaṇaṃ smṛtitvam ity āścarya upasaṃhārāpadeśenāha -- tasmāt [23.4] iti | yady evaṃ dvaidham api vikalpaḥ pratipattur adhyavasā[14b] 1yavaśād gṛhītabāhyārthagrāhitayā smṛtir ucyate, tarhi paramārthataḥ kiṃviṣaya ity āha vastuta [23.7] iti | yato 'yaṃ vikalpaḥ paramārthato nirviṣayopi pratipantradhyavasāyānurodhāt smṛtir abhipretaḥ tataḥ [23.7] tasmāt | yad etad vakṣyamāṇakam āha {p. 269} kaścitkumārilādiḥ| kim āhety āha sāmānye[23.7]ti | abhedenābhinnākāraṃ yadvijñānaṃ tad etat smārtaṃ smṛtirūpa2m iti yobauddho vadet | tasyāivaṃvādino nūnaṃ niścitaṃ vandhyāsute 'pi viṣaye yatsmaraṇaṃ tatra śaktatā sāmarthyam astu | vandhyāsutasyāpi smarttuṃ yat so(-rtum asau) śakta iti yāvat kathaṃ tasyātyāntābhāvasmaraṇaśaktatopakalpyata iti āśaṃkāyāṃ cūrṇakenopapattim āha sāmānyasyānanubhūtatayā ananubhūtatvāt | evaṃ bruvato 'pi (yaṃ) bhāvaḥ -- anubhūte 3hi smṛtir bhavati | yadi vānanubhūtepi smaraṇam upapadyate tadā vandhyāsutepy ananubhūtatvāviśeṣāt smārtā buddhiḥ kiṃ na kalpyata iti |

aṅga[23.18]śabdo 'dhyeṣāmantraṇe | kiṃśabdaḥ sāmānyataḥ praśne | punaḥśabdas tu viśeṣataḥ | tenāyam arthaḥ -- yuṣmān evādhyeṣya sāmānyato viśeṣataś ca etat pṛcchāma iti | śataṃ saṃvatsa4rāḥ puruṣāyuṣam | atra svātantryaparijihīrṣayā tatkārikā upakṣipann āha -- tathā cāhe[23.19]ti | yasya [23.20]bauddhasyamatena | tasya ekaliṅgini [23.28] gatir yugasahasreṣu bahuṣv api na vidyata [23.29] iti sambandhaḥ kāryaḥ |

ānantyāt [23.28] iti hetuḥ | tasyaiva samarthanaṃ sarvam |

aliṅgajam evānumānaṃ bhaviṣyatīty āha -- nace[23.21]ti | co yasmād arthe | 5liṅgavinirmuktaṃ[23.21] liṅgarahitam | asāmānyasya svalakṣaṇasya anavagatam eva liṅgaṃ liṅgijñānaṃ kariṣyatīty āha -- nace[23.23]ti | caḥ pūrvavat | pradīpayogyatayā gamakasvasyābhāvād iti bhāvaḥ | tasya [23.24] sāmānyarūpasya liṅgasya | tasya liṅgasāmānyagrāhiṇo 'numānāntarasyodbhūtiḥ [23.25] janma | kiṃbhūtāl liṅgāt sāmānyajñā6nasaṃhitāt sāmānyajñānayuktāt sāmānyātmanā jñātād iti yāvat | asya ca liṅgasāmānyasya jñāyamānasyānumeyatvam, pratyakṣeṇa tvanmate sāmānyāgrahaṇād iti bhāvaḥ | tasya liṅgasya sāmānyasyodbhavas tadudbhavo [23.26] liṅgenāpareṇety arthāt | tenāpi sāmānyarūpatayā anumānāntarād eva jñātena tathābhāvya7m ity abhiprāyeṇāha -- anumānāntarād eva jñātene[23.27]ti | astv evaṃ kā kṣatir ity āha evaṃ ce[23.27]ti |

nanv evaṃ liṅgānumānasyaivānantyaṃ na tu liṅgyanumānasya tat kathaṃliṅgyanumānānām ity uktam iti cet | satyaṃ, kevalaṃ tad evādyaṃ liṅgaṃ jñāpakahetvadhikārāt jñāyamānasāmānyarūpatayā cānumānatā (-mānena) niścīyamānaṃ liṅgi jātam | svaliṅgyape8kṣayā liṅgam apekṣata(m apīṣyata) iti abhiprāyād adoṣa eva |

{p. 270} ekasmil liṅgini [23.28] dharmiṇi |

nanu ca sāmānyarūpasya liṅgatve tasya cānumānenaiva grahe na pratyakṣatas tanniścaya upapadyata ity abhidhātari katham idamācāryīyaṃ sadhūmetyādinā pratyakṣatas tanniścayasyopavarṇanaṃ yujyata ity āśaṃkyāha evaṃ manyata [23.30] iti |

prakṛtyā vibhramād [24.1] bhrāntatvāt | [15a] 1sāmānyaṃ hi vijātīyavyāvṛttiḥ | ayam artho -- vijātīyavyāvṛtter anyasya sāmānyasyābhāvāt vijātīyavyāvṛttyavagama eva sāmānyāvagamaḥ | vāsanādvayanibaddhaś ca vikalpaḥ svapratibhāsam eva niyataṃ bahīrūpatayā sādhāraṇatayā pratipadyamāno bāhya eva vijātīyavyāvṛttyā mayā pratīyata iti manyata iti | prakrtyā bhrāntatvāt sāmānyasya | sa vivecita2bhedo []bheda eva vikalpena pratīyata ity uktam |

atha yadi prakṛtibhrānto 'yaṃ vikalpas tarhi kathaṃ tasya atadvyāvrttavastuprāpakatvalakṣaṇaṃ saṃvādakatvam ity āha liṅgavikalpasya ce[24.2]ti | kasmāt punar vikalpābhāsasāmānyasya liṅga(ṅgatvam) na tu dhūmādisvalakṣaṇasyety āha nahī[24.6]ti | tasye[24.6]tyādinopapattim āha | atraivopacayahetuṃ darśayann āha sādhye[24.7]ti |

aya3m atrābhiprāyaḥ | avaśyaṃ hi kiñcid anumitsatā dhūmādisvalakṣaṇadarśanottarakālam -- "idaṃ sādhyam idaṃ sādhanam" iti saṃkalayitavyam | sati cāsmin saṃkalpe sataḥ kṣaṇabhaṅgitayā vastudarśanābhāvāt | darśanena ca viṣayiṇā viṣayasya dṛśyasyā[48]bhidhānaṃ tena dṛśyasya liṅgaṃ(liṅga)svalakṣaṇasyābhāvād ity arthaḥ | tataś ca katham svalakṣaṇadarśanāśrayo 4gamyagamakabhāvo bhaved yena kalpitadharmadvārako gamyagamakabhāvo [na bha]ved iti |

__________NOTES__________

[48] P dṛśyasya liṅgaṃ | N prater atra samyak pāṭhaḥ | ata eva sa eva mūle sthāpitaḥ |

nanu yadi pratyakṣapṛṣṭhabhāvināpi vikalpena sāmānyaṃ pratīyate, tarhinyāyabindau yadavādi [te]na "anyatsāmānyalakṣaṇaṃ so 'numānasya viṣayaḥ" iti virudhyetety āśaṃkyāha yat tūktam i[24.9]ti | tadanyasye[24.11]ty anumānottarakālabhāvi5no 'prāptaprāmānyasyāgnir atretyādyākārasyānyasyāpi svatantrasya vikalpasya |

evam api kim artham avadhāryata ity āha svalakṣaṇeti [24.12] | svalakṣaṇaṃ viṣayo grāhyatvena naiva bhavatīti pratipādayitum ity arthaḥ |

pūrvapakṣadvayapūrvakaṃ phakkikāyāḥ samudāyārthaṃ vyākhyāyāvayavārthaṃ vyākhyātuṃ tatra [24.13] ityādinopakra6mate | ādi[?]śabdād ekavināśe sarvavināśādisaṅgrahaḥ "pratyakseṇa dṛṣṭavataḥ" {p. 271} ity asya tātparyārtham āha na tvi[24.26]ti | kathaṃ punar asya tathāmananam anupapannam ity āha nahī[24.27]ti | vastuvalabhāvine[24.27]ti hetubhāvena viśeṣaṇam |

syād etat -- kathaṃ viviktatāpratītiḥ | yadi kevalapratītis tarhi sābhāvasaṃvittibhantareṇa7 natarāṃ prasiddyatīti kathaṃ pratyakṣeṇa tathāgrahaṇam upavarṇyata iti | tad asat | tathāhi bhinnam abhāvam icchatāpi vastūnāṃ svarūpaṃ parānanupraviṣṭam avaśyaiṣṭavyam, anyathā prātisvikām evaṃ tadabhāvasyaivāyogānām (?) | ataḥ parānanupraveśena graha eva kevalagrahaḥ | itarathetaretarāśrayatvaprasaṅgaḥ | tāvat khalv abhāvasaṃvittir nāsti tadā8tmavad yāvat kevalagraho na bhavet | tāvac ca kevalagraho nāsti yāvat nābhāvasaṃvittir iti |

kiñca yathā kevalo 'bhāvo 'paraṇābhāvena vinā pratīyate tathā bhāvopy antareṇāparābhāvaṃ kevalaḥ kiṃ na mīyeta | evam anabhyupagame vānavasthā prasajyeteti | tad āhavārtikālaṃkāre prajñākaraguptaḥ

"praparānanu[15b] 1veśena pratītiḥ kevalagrahaḥ |

nanu kevalasamva(saṃvitti)r abhāvavittitaḥ kutaḥ |

sāpi kevalasaṃvittiṃ vinā neti samānatā ||

yathā vā kevalo 'bhāvo vinābhāvena mīyate |

tathābhā(tathā bhā)vopi naivañ ced anavasthā prasajyate ||" iti |

kathaṃ nirviṣayasya vikalpasya yathādṛṣṭabhedasya paramārthaviṣayatvam ucyata ity āha[49]niścayetyādi |

__________NOTES__________

[49] S pratir atra truṭitaḥ |

anenaitad upapattyape2kṣayā | paramārthaśabdayogovārtikakārasya ṭīkākṛtādarśitaḥ | lakṣyate cāyamācāryasyābhimataḥ | samāno yadvat yādṛśo dṛṣṭo yathādṛṣṭaḥ | sa cāsau bheda eva paramārthaḥ | sa eva viṣayo 'dhyavasāyavaśād yasyeti sa tathā | itarathā tu paramārthato 'viṣaya eva |

"paramārthaśabdaṃ prayuṃjāno vārtikakāraḥ kathaṃ na pramādye(dya?)" evaṃ tubhaṭṭā3rcaṭena kathaṃ na vyākhyātam iti na pratīmaḥ |

pramāṇalakṣaṇasāmānyena yogam upadarśya pramāṇaviśeṣasya pratyakṣasyāpi lakṣaṇena yogaṃ darśayann āha sad iti | | indriyāṇāṃ iti vyaktivivakṣayā bahuvacanam | cakṣur indriyāpekṣayā granthasyāsya yojanāyāṃ tu indriyasya nāyanaraśmyavayavina indriyasyānu4mānasiddhasya saṃbhāradaṃśena saṃyoge saṃbandhe saty asya vikalpasya nītopanityātmano bhāvād iti |

{p. 272-278} "yadvendriyaṃ pramāṇa(ṇaṃ) syāt tasya cārthena saṃgatiḥ [Ślokavā. 4.60] ityādivacanāt svābhimānāt pratyakṣatvenendriyam udāharaṇīkṛtaṃ pareṇa | na punaḥ pratipādyapratipādakayor buddhisāmyaviṣayo dṛṣṭānto bhavitum arhati |bauddhasyai5vam aniṣṭer bādhakābhidhānāc ceti |

prathamamitī[25.13]ty atra cchedaḥ subodha eva | ādyami[25.12]ty etad vyācakṣāṇa āha ādau [25.14] iti | kasmādā[da]vityākāṃkṣāyāṃ āha vikalpapravṛteri[25.14]ti | ādau bhavam iti tv artha[ḥ] yasyārthasyetyādinā svalakṣaṇenāsādhāraṇasyaivopalakṣaṇād asādhāraṇaviṣayaṃ svalakṣaṇam iti vyācaṣṭe | itarayo[25.16]r vidhipratiṣedha6vikalpayoḥ | uktam evārthaṃ tathāhī[25.17]tyādinopapādayati |

asaṃkīrṇarūpe [25.25] [a]parāmiśra(mṛṣṭa)svabhāve |

nanu ca tasyāsaṃkīrṇarūpatā [na] svataḥ kiṃ tv abhāvāṃśasadbhāvāt | tat katham evam abhidhīyata ity āśaṃkya kāraṇam āha tathāhī[25.26]tyādi | anyathā [25.27] tasya pararūpamiśratāprakāreṇa | sa evābhāvāṃśaḥ [25.28] parābhāvo na siddhyet parātmava7d iti bhāvaḥ | atraivābhyuccayahetum āha na ceti [25.28] | [26.1] saṃkīrṇarūpatā kathaṃ na yuktimatīty āha svahetubale[26.2]ti | svahetubalāyātasya taddhetubhāvena viśeṣaṇam | yogaparivarjanaṃ tasyāyogāt tena vastuneti sāmarthyāt |

nanu tena tasya saṃkīrṇarūpasya vināśa[ne] parābhāvena sarveṣām eva bhāvānām udayakṣaṇād ūrdhvam abhāvād abhāvaika8rasaṃ jagat syād iti prasaṃjayituṃ yuktaṃ na bhū(tu) tena saṃkīrṇarūpavināśena[50]varaṃ svahetor evāsaṃkīrṇarūpāṇām udayo 'stvi[26.4]ti | satyam | yathāśrutiḥ(te) syād eṣa doṣaḥ | kevalam asya tātparyārthabodhe yatnaḥ karaṇīyaḥ | iha khalu bhāvānāṃ kṣaṇabhaṅgitvepi sadṛśāparāparakṣaṇodayād vastusantānaviṣayā pratītir asti na tv abhāvaviṣa[16a] 1yaiva | ataeva tattvavārmatatha(?)yām upaplavatotpadyate | udayottarakālam avyavadhānena vastuviṣayā ca pratītiḥ katham upapadyeta yadi sa evābhāvaḥ pūrvasiddhaṃ saṃkīrṇarūpaṃ vināsyād anyasaṃ(vināśyāty adasaṃ)kīrṇarūpam utpādayet | sati caivaṃ varaṃ svahetor eva tathāvidhātām udayos tv ity ucyata iti | hetutvenārthākriyākāritvena vasturūpatvād abhāva2rūpataiva hīyetety etad upekṣe(kṣyai)va caitad uktaṃ draṣṭavyam |

__________NOTES__________

[50] -vināśane ca varaṃ -- S

prathamaṃ saṃkīrṇarūpāṇām utpādobhyupeyate paścād asaṃkīrṇarūpāṇām udayam upagantum -- kā punar atra hānir ity āśaṃkyāha kimi[26.5]tyādi | kaścit kila parivrāḍaśucau patitaṃ {p. 279} modakaṃ karaṇa gṛhṇan kenacit sotprāsaṃ pṛṣṭaḥ " kim aśucer modakam udgrhṇāsi" iti | sa evaṃ pṛṣṭas taṃ pratya3vādīt "prakṣālyoṃ(lyā) traiva tyakṣā(kṣyā)mi" iti | so 'yaṃ parivrājako(ka)modake(ka)grahaṇārtho nyāyas tadupagamena kim [26.6] | yathā ca tatra tanmatam "atraiva tyaktavya evāyam" tadā kim aśucim rakṣitasyānnasya grahaṇena, varam ayaṃ pūrvāvasthāne nai(e)vāstu ity upālambhas tathātrāpi | yadi tv abhāvata evāsaṃkīrṇarūpāṇāṃ paścād utpādo 'bhyupetavyo 4varaṃ prathamata eva tathābhūtānām udayo 'bhyupagamyatām ity ābhiprāyaḥ | tatas tathāvidho(dha)sya pramāṇaprasiddhau cāyam upālambhābhiprāyo draṣṭavyaḥ | tasmādi[26.6]tyādinā prakṛtopasaṃhāraḥ |

pratykṣabalena [26.13] ity asya tātparyārthaṃ darśayann āha -- yadi tu [26.13] iti | yadiḥ saṃbhāvayati tur bhinatti | vyavacchedeviṣayā [26.14] vyavacchinnaṛupaviṣa5yātadrūpaparāvṛttarūpaviṣayeti yāvat | tathā saty api smṛtir na syāt | vyāptigrāhakapramāṇānadhigatasya viśiṣṭadeśādivartitad asādhāraṇarūpasya grahaṇād iti bhāvaḥ |

"anyarūpam idaṃ na bhavati" itya(tī)yam abhāvapratītiḥ kena pramāṇeneṣṭā yenāsyāḥ prāmāṇyam ācāryeṇa nivāryata ity āśaṃkyācāryasyābhiprāyaṃ 6parisphuṭayann āha -- nābhāve[26.20]ti | kasmāt punar etat pratītijanakatvenānyad a[bhā]vākhyaṃ pramāṇaṃ na bhavati, eṣā ca tatphalam ity āha nahī[26.20]ti | ākriyate adhyavasīyata iti ākāro [26.21] viśeṣo vyāvṛttir eva | kiṃbhūta ity āha -- pāṭave[26.22]ti | pāṭavaṃ tīkṣṇatā buddher iti prakaraṇāt | ādiśabdāt pratyāsattitāratamyāder grahaṇam | pāṭavā7dipratyayāntaraṃ svaniścayā[yā]pekṣata iti tatsāpekṣa uktaḥ | etad evopapādayann āha nahī[26.22]ti |

anadhigamād iti [27.10] vastuno viśeṣaṇatvenāgrahaṇād iti draṣṭavyam | na tu sarvathā []grāha eva vācyaḥ | ayaḥśalākākalpasya svatantrasya tena grahaṇasyābhimatatvāt | a(nya)thā "nirvikalpakabodhena dvyātmakasyāpi vastuno grahaṇam |" (Ślokavā. p. 118) ityādi virudhyeta | indriya8sambadhādhīnālocanājñānotpattiś ca katham aniṣṭamātrena nirvartyete(nivartyete)ti | punar a[27.14]prathame | varṇyata [27.16] iti vadan pramāṇāprasiddhatāṃ darśayati | prakhyānaṃ prakāśanaṃ pratibhāsanaṃ prakhyā | tai[mi]rikādijñānasyeva prakhyā [27.27] yasya sa tathoktaḥ | ata eva tatsadṛśa ity ārthaḥ |

atha mā bhūt sāmānyam arthakriyāsādhanaṃ vyaktis tāvat tatsādhanībhavati | [16b] 1tadadhyavasāyitayaiva ca vidhivikalpaḥ pramāṇaṃ kiṃ na bhavatīty āśaṃkya na tatra prāmāṇyam iti [27.24] dūrasthena sambandhaḥ kāryaḥ | tasya [27.23] vidher vikalpasyeti prastāvāt | {p. 280} katham aprāmāṇyam ity āśaṃkyaṃ yojyam | tasya nirvikalpakapratyakṣaviṣayasya nirvikalpakajñānenādhigamād iti | co [27.23] vyaktam ity asminn arthe | na mayārthakriyāsādhananirvikalpapratyakṣaviṣayādhyavasātṛtvaṃ 2tasyocyate, yena tvayaivam ucyata ity āha tataḥ param i[27.19]tyādi | co [27.21] yasmād arthe | tatoyam arthaḥ -- yasmād evam ucyate pūrvapakṣavādinety arthāt | evam abhidhāne 'pi kathaṃ tadadhyavasāya ukto bhavatīty āśaṃkyāha tatreti [27.21] |

jātim atiriktām adhigacchato 'sya prāmāṇyaṃ bhaviṣyatīty āśaṃkyoktam evārtham adhikavidhānārtham anuvadann āha jātes tv iti [27.24] | apiḥ [27.25] akṣamāyām | tasyā arthakriyāsādhanatvābhāvenānarthatvād, arthakriyāsādhanasyāiva cārthatvāt | apūrvārthavijñānatvasya pramāṇalakṣaṇasyābhāvād abhipretya na prāmāṇyam ity uktam |

anena yaḥ pareṇa vidhivikalpasya "tatrāpūrvārthavijñānam" ityādinā sāmānyena pramāṇalakṣaṇayogo darśitaḥ sa nāstīti darśitam | yopi "satsaṃprayoga" ityādinā 4viṣeśeṇa pratyaksalakṣaṇayogo darśitaḥ so 'pi nāstīti darśayann āha ata eveti [27.25] | ataeva -- jāter arthakriyāsādhanatvābhāvenānarthatvād eva | pratyakṣatāpi asya vikalpasya asaṃbhavinī | kathaṃ na saṃbhavatīti āha -- arthakriye[27.25]ti | tena sahendriyāṇāṃ [26.26] yaḥ saṃprayogaḥ sambandhas tasyā abhāvāt [27.26] |

mīmāṃsakamatena sadai(tai)va sahendriyaṃ sambandhaṃ (banddhuṃ) prabhavati nāsatety abhiprāyaḥ | tad uktaṃkumārilena --

"bhāvāṃśenaiva sambandho yogyatvād indriyasya hi" (Ślokavā. pra. 18) iti |

[51]asya [28.13] arthakriyāsādhanasya vi(sādhanavi)ṣayasya jñānasya arthakriyāsādhane [28.14] vastuni pravṛttyaṅgatvād upadarśitārthaprāpakatvād iti yāvat | netarat pramāṇaṃ vravītī[28.13]ti saṃbandhanīyam | itarad i[22.8]tyarthakriyāsādhanaviṣayaṃ yan na bhava6tīti | tada(d)viparītatvāda[27.14]rthakriyāsādhane pravṛttyanaṅgatvāt | etad eva samarthayann āha tathāhīti [28.14] | apratāraka[28.15]m upadarśitārthaprāpakam ity arthaḥ | lokepī[28.15]ty atracchedo vyakta eva | loke vyavahartari jane | api vyaktam etad ity asminn arthe |

__________NOTES__________

[51] tasya S |

nanu yadi nāma tadarthakriyāsādhane pravartakaṃ na bhavati tathāpi tat prāpakatvenāvisaṃvāda7katayā pramāṇaṃ kiṃ na bhavatīty āśaṃkyāha yac ce[28.16]ti | anadhigacchann iti (gaṃcchadi)ti [28.16] | atra hetau śatur vidhānāt pravartate | anadhigamād iti kāraṇam uktam |

{p. 281} tatsadhyatayā [28.22] sāmānyajanmajanya(sāmānyajanya)tayopagatām abhinnajñānābhidhānalakṣaṇām | "samānaprasavātmikā jātiḥ" iti vacanāt | vyaktisādhyām [28.23] iti vyaktisādhyatayopagatām iti pratyetavyam | anena yauvārthakriyā8yuṣmābhir vyaktisādhyatayopagamyate saiva tatsādhyā bhaviṣyatīty api pakṣaḥ pratikṣiptaḥ | ubhayatrāpi vyakter evānvayavyatirekābhyāṃ sākṣāt pāraṃparyeṇa ca tatra sāmarthyasya pramāṇenāvagatatvād ity abhipretam |

nanu kasmin kāle karotīti praśne "svalakṣaṇapratipatter ūrdhvam" [28.23] ity uktam yuktam | na tu[52]kīdṛśa iti praśne iti cet | satyam kevalaṃ svalakṣaṇa[17a] 1pratipatteḥ [28.24] uttarakālaṃ pratīyamānatvād ūrdhvam uttarakālam ity uktam upacārata iti boddhavyam | tatpratipatter ūrdhvaṃ pratīyamānatvam eva darśayann āha tatsāmarthyeti [28.25] | yad vā kīdṛśam iti praśnayitvaiva tatsāmarthyeti yojyam | tatsāmarthyotpannavikalpagrāhyatvam api kiṃ svalakṣaṇapratipatter ūrdhvam eva kiṃ vā kiyatkālapari(rya)vasāne ity apekṣāyām uktam tatpratipatte2r ūrdhvam iti evaṃ bravīti [28.27] | kiṃviśiṣṭaṃ sāmānya tathātayā pra(bra)vītīti | parābhiprāyeṇāpy evam abhidhānaṃ kim artham ity āha darśaneti [28.27] | nanu kiṃ sāmānyamātram evārthakriyāsādhanaṃ na bhavati, yena parais tathābhidhānād evaṃ bravītīty ucyata ity āśaṃkyābhyupagamam evottaraṃ racayann āha -- sarvam eveti [28.29] |

__________NOTES__________

[52] kīdṛśaṃ S

yadi evam anumānavikalpagrāhyasyāpi sāmānyasya tathātvā3t tadviṣayasyānumānavikalpasyāpi prāmāṇyan na syāt | tataś ca śabdapraveśe 'kṣitārānirgamavṛttānto jāta ity āśaṃkyāha yat tv api [29.1] | tur viśeṣārthaḥ | yat sāmānyam arthakriyām upakalpayati [29.3] | kīdṛśam ity apekṣāyām āha -- anadhigateti [29.2] | anadhigataṃ pūrvajñānenāparicchinnaṃ yad arthakriyāsādhanaṃ tadviṣaya āśrayatvā4dhyavasāyena yasya tat tathā | hetubhāvena caitad viśeṣaṇam | anena ca vidhivikalpāvabhāsisāmānyasyārthakriyāsādhanaviṣayatvepi nānadhigatārthakriyāsādhanaviṣayatvam iti na tadviṣayasya prāmāṇyam iti darśitam | tadviṣayatvam evāsya kuta ity āha sambaddheti [29.2] yad arthakriyāyāṃ sambaddhaṃ ka(kā)raṇabhāvena tatsaṃbandhā5t tadārūḍhatvāt tanniṣṭhatvād iti yāvat | sambaddhasambandha(ddha)tvam evedṛśam asya kva ity apekṣāyāṃ kāraṇe[29.1]tyādi yojyam | tathābhūtaliṅganiścayadvāreṇa pratīyamānatvāt kāraṇavyāpakasaṃbaddhaliṅganiścayadvārāyātam [29.1] uktaṃ veditavyam | kāryañ ca vyāpyañ ca tathāvasīyamānaṃ svakāraṇaṃ vyāpakaṃ cātadrūpaparāvṛttaṃ 6pratyāyayatīti bhāvaḥ | anena sarvaṇaitad uktaṃ anumānavikalpena hi paramārthato 'rthakriyāsādhanam eva vahnyādi viśiṣṭadeśādyavacchedena | {p. 282} ekato vyāvṛttyollikhyamānaṃ sāmānyaṃ, nānyad atas tadadhyavasāyinas tasya prāmāṇyam upapadyate |

nanu darśanottarakālabhāvino vikalpasya viśiṣṭadeśāditayā gṛhīta7syaivārthakriyāsādhanasya tathādhyavasāyād iti vidhivikalpagrāhyam api sāmānyam anadhigatārthakriyāsādhanaviṣayaṃ sat svagrāhiṇaṃ vikalpaṃ prāmāṇyena jojayiṣyatīty āha -- idam iti [29.4] | tuḥ pūrvād vaidharmyam asya dyotayati |

udāhriyate [29.9] | udāharaṇīkriyate | prakṛtaparityāge kiṃ kāraṇam iti cāśayaḥ | nirākartum u[29.10]dāhriyata iti saṃbandhanīy8am |

dṛṣṭāntam eva vivaṭayituṃ kāṃ punar i[29.10]tyādinopakramate | parasparaṃ vyāvṛttyā hi vyaktayo bhinnam eva jñānam upajanayeyuḥ | kathaṃ punar abhinnāṃ dhiyam abhidhānaṃ cādadhatīty āśaṃkyāha -- evam [29.23] iti | tad ekaṃ vāhadohādikāryaṃ tatra pratiniyamaḥ | pratiniyatatvam avaśyaṃ prāgbhāvitvaṃ lakṣaṇaṃ [29.23] yasyā sā tathoktā | upakartavyam abhiva(vya)ktavyaṃ na tu janayitavyam ity avase[17b] 1yam | nityatayā tasya pareṇa tathātvānubhyupagamāt | parābhyupagamān apekṣāyāṃ cāsya dṛṣṭāntatvānupapatteḥ | tasmād vivakṣitād aparaṃ sāmānyaṃ [29.24] tadekasāmānyaṃ vyaṃjakatvākhyam | anyathā [29.24] tadaparasāmānyayogena vyaṃjakatvaprakāreṇa | tadabhivyaktayepi tadaparaṃ sāmānyaṃ tadekasāmānyābhivyaṃjakākhyaṃ sāmānyābhivyañjakatvākhyam aparam upeyam | 2tathā tadabhivyaktayepy anyad ity anavasthāyā aparyavasānasya prasaṃgāt [29.24] prāpter hetoḥ | sādhayiṣyanti vivakṣitasāmānyayogam antareṇa svabhāvata eveti prakaraṇād avaseyam |

nanu kiṃ pramāṇaparidṛṣṭārthāpalāpe prayatir bhavatāṃ yenaivam abhidhīyata ity āha kim [29.6] iti | atha kim ajñāyamānapramāṇakam asad avaśyaṃ bhavati yena sarvathā tadarthakriyo3cchedaḥ kriyata ity āha pramāṇābādhitena ce[29.26]ti |

pramāṇābādhām eva mātrayā darśayituṃ tathāhī[29.27]tyādinopakramate nopalakṣayāma [29.28] iti vadan dṛśyānupalambhaṃ bādhakaṃ darśayati | avibhāvanaṃ [30.2] nirluṭhitagarbhavadvibhāgenāpratipattiḥ | rūparūpiṇor ananyatvena bhede rūpiṇa ema bhedāpatter ity abhipretyāha padārtha4dvayopagamaprasaṃgād iti [30.5] | ādi[30.5]śabdāc chabdajñānaparigrahaḥ |

nanu bhinnasāmānyayogād bhedo bhāvānāṃ, na punaḥ pratibhāsabhedād ity āśaṃkya yadi apy atra śataṃ doṣāḥ sambhavanti, tathāpi granthāvastirabhayād ekam eva dūṣaṇaṃ datte sāmānyasyeti {p. 283} [30.7] | evaṃ manyate yadi sāmānyabhedād bhāvabhedas tadā gavāśvarasyeva gotvā5śvatvayor api bhedas tadaparasāmānyabhedād bhaved iti sāmānyasyāpy aparasāmānyaprasakter iti | astv eva kā kṣitir ity āha -- niḥsāmānyasyeti [30.7] | asye[30.7]ti sāmānyasya |

eteneti [30.10] "na tathāvidham upalakṣayām" ityādinopadarśitena dṛśyānupalambhena | kathaṃ punar dṛśyānupalambhaḥ siddho yena tannirākrṭam e6tat syāt yata [30.15] iti | tadāsiddham i[30.15]ty anva(nu)gamāpekṣatvaṃ buddher iti prakaraṇād draṣṭavyam | tatra [30.16] indriyabuddhāv anupalakṣaṇād [30.16] apratibhāsanāt | aspaṣṭanīlādyākārāḥ sā(rā sā)mānyabuddhir abhimataṃ saṃvedyata iti cātrābhipretam | vyaktirūpam apāsyānyasyeṣṭa(spaṣṭa)m eva rūpam upagatam | tatrāvabhāsate tad eva sāmānya7m asmākam ity āśaṃkya tad api nāstīty abhiprāyavān āha spaṣṭasyāpī[30.27]ti | anupalakṣaṇād ity abhisambaddhyate | saṃprati dvitīyasya spaṣṭarūpasyopalakṣaṇam abhyupagamya tasyānugābhirūpatvaṃ pratiṣedhayann āha | tad bhāve ce[30.17]ti | co viśeṣārthābhidhānābhyupagame | anena kiṃ tad dvitīyaṃ spaṣṭaṃ rūpaṃ sābaleyabāhuleyavyaktidvayāntarālaṃ na vyāpnoti8 kiṃ vyāpnotīti vikalpayor buddhisthīkṛtayor madhye 'vyāpanapakṣe doṣaṃ darśayati | vyaktidvayasyāntarālam avakāśam avyāpnuvataḥ [30.17] svasattayān abhisambandha(dhna)taḥ | kathaṃ tadanugamo [30.18] vyaktyantarānugamo vyaktyantaravyāpitvaṃ niṣkriyatvena gatvā vyāpārāsaṃbhavāt tathātvepi pūrvavyaktiviyogānuṣaṅgāt | na ca tatsāṅgam iti ca bhāvaḥ |

dvitīya [18a] 1vikalpepy āha vyāptau ce[30.18]ti | tatra [30.19] antarāle |

na tasya tatra vyaktaṃ rūpam asti vyañjakābhāvāt tenānupalakṣaṇam ity āha nahī[30.19]ti | avaśyaṃ hi bhūtale tat kayācid vyaktam iti na tasyāvyaktarūpasaṃbhava iti bhāvaḥ |vārtikakārasyāpy ayam artho 'bhipreta iti pratipādayann āha -- tathā ce[30.20]ti | prakṛtopayayogibhāga eva paṭhituṃ yujyata itivārtikasya pādatra2yam evāyam apaṭhat | uktayopapattyā vyaktaikarūpasaṃbhave cedam anyadā(trā)pīti nidarśayann āha -- ekatrāpīti [30.23] | co vaktavyāntarasamuccaye | sarvasarvagatavādinam adhikṛtyoktaṃ sakaleti [30.23] | svāśrayasarvagatavādinaṃ tu prati svāśraye[30.24]ti | nāma[30.25]śabdo 'sambhāvanāyām | iha ekatraivāśraya ity ane3nāpy aṃśenāyaṃ na dṛṣṭāntaḥ kintu yathā kṣaṇikatvasya nirvikalpakabodhena dṛṣṭasyāpi na darśanāvasāyas tathā sakalasvāśrayarūpapratibhāsepi na darśanāvasāya ity anenaiva | astu tarhi sarvabhuvanavartirūpasya niścayaḥ | sarvasvāśrayavartino vā kā {p. 284} kṣatir ity āha tata [30.27] iti | tatas tādṛśarūpaniścayāt | tac[31.1]chabde4na sāmānyaṃ pratyavamṛṣyate | sahacāriśabdena ca saṃbaddhaṃ vivakṣitam | tenāyam arthas tatsahacāriṇaḥ sāmānyasaṃbaddhasya tatsamavāyaviṣayasyeti yāvad iti | etac canaiyāyikādīnpratyabhihitam |

mīmāṃsakaṃpratyāha -- tadabhinnasvabhāvasya ce[31.1]ti |

kim indriyabuddhau sāmānyasya pratibhāsa āhosvidvikalpabuddhā5v anumānātmikāyām iti vikalpayor antarnihitayor ekaṃ vikalpaṃ nirākṛtyāparaṃ nirākartum āha athe[31.3]ti | ādiśabdād śabdabā(śabdādi)parigrahaḥ | prāktanam evābhipretye[30.15]ti padam atrābhisaṃbadhyate | tataḥ anumānādibuddhim iti dvitīyayā nirdeśaḥ | yathāspaṣṭo vyaktyākāro 'rthākāro vā lakṣyamāṇaḥ samvedya6mānosti na tathā svalakṣaṇapratibhāso vyaktyākāro lakṣyamāṇostīti yojyam | kasmād evam ity āha -- tadabhāva [31.5] iti tasya svalakṣaṇasyābhāve tāsāṃ [31.6] sāmānyabuddhīnām | atraivābhyuccayahetum āha ākārāntareṇa ce[31.6]ti | svajñāne indriyajanmani jñāne | spaṣtāspaṣṭarūpadvayayogi svalakṣaṇaṃ tenendri7yajñāne spaṣṭena rūpeṇa pratibhāty anyatra punar aspaṣṭenety āha aneke[31.6]ti | atiprasaṅgādi[31.7]ti ghaṭa pratibhāsepi paṭapratibhāsakalpanā syāt | ghaṭapaṭalakṣaṇarūpadvaya(yā)yogitvāt paṭasyetyāder uttarasyātrāpi suvacatvād ity abhisandhiḥ | tasmādi[31.7]tyādinopasaṃharati | iyam abhinnābhāsā sāmānyākārā svalakṣaṇād udbhavo 'syā iti svalakṣaṇodbhavā satī bhinnārthagrāhiṇī vyāvṛttavastugrāhiṇī na pratibhāti | kiṃ tv anādī[31.9]ti |

"dṛḍhatvāt sarvadā buddher" iti bruvatā yadi buddher dārḍhyam abhihitaṃ tad api niṛupayann āha -- dṛḍḥatvañ ce[31.10]ti | sahetukavināśavādipakṣe kṣaṇikatvābhyupagamād i[31.10]ty āśutaravināśitvābhyupagamād iti veditavyam | asyāḥ [31.11] sāmānyabuddheḥ | tad [31.10] abādhyamānatvam |

[18b] 1syācchabdo 'nekāntavacano niyatosti tena syādvādo[31.12]nakāntavāda yad vā syād akṣaṇikaḥ syāt kṣaṇika ityādi [31.12] syād iti vādaḥ syādvādas tasya bhaṃgo nirākaraṇaṃ tasmād evāvadhāraṇīyo bādhaka iti prakṛtatvāt | syādvādabhaṅgam adhītyeti karmaṇi lyablope ceyaṃ pañcamī draṣṭavyā |

evaṃ manyata [29.22] ityādinā yad upakrāntaṃ tad upasaṃharann āha 2tasmād i[31.16]tyādi | yas tu [31.18] mithyātve[53]doṣa [32.1] iti sambandhaḥ | {p. 285} uktaḥ [32.1] pareṇety arthāt | kiṃ kṛtvāsāv ukta ityāha pūrvapakṣayitveti [31.19] | sāmānyam [31.22] ityādir bhaviṣyatī[31.22]tyantaḥ pūrvapakṣagranthaḥ | asyaiva pūrvapakṣasyākāram iti[30.23]śabdo darśayati | tasya [31.19] sāmānyasya vṛtte[31.19]r vartanasya | niyāmakaṃ vyavacchedakam | sābaleyādiṣu karkādisādhāraṇe parasparaṃ bhinna3tvepi gotvam eva vartate nāśvatvam ity etan nimittam | yathaikasmāt sābaleyāt karko bhinnas tathā bāhuleyopi tatas tulyepi bhinnatve [31.21] bhede keṣucit [31.21] sābaleyādiṣu vṛttir gotvasya avṛttitāvidyamānavṛttitvam avidyamānatvam evāśvatvasyādiśabdasaṃgṛhītasya | kasya keṣucid vṛttyavṛttiteti apekṣāyām uktaṃ4 gotvāder i[31.22]ti | animitte[54]ti kākākṣinyāyenobhayatrāpi vṛttyavṛttitāyāṃ buddhāv api saṃbadhyate | tenāyam artho yathā gotvādeḥ keṣucid vṛttyāvṛttitānimittāpi niyāmakasāmānyarahitāpi tathā [31.22] tadvadbuddhi[31.22]r abhinnābhāsā dhīranimittā janakagotvasāmānyaśūnyānāditathāvidhavāsanāsāmarthyāt keṣu5cid eva bhaviṣyatī[31.22]ti | tena viṣayaṃ vinā kutotpa(vinā buddhyutpa)ttyabhāvena tat[31.25]sāmānyaṃ dhruvaṃ nityam icchaṃti | yad vā tena kāraṇena tatsāmānyam icchanti dhruvaṃ niścitam | tenābhinnena viṣayeṇa vinā anugamātmikānāṃ buddhīnām utpāde ko doṣa ity āha | tā hīti [31.26] | abhinnābhāsā sāmānyabuddhayaḥ | anena sāmānyābhāve tathābhūtabuddhyutpāde bādhakapramāṇam uktaṃ pareṇa | asāv eva vandīkṛtam arthaṃ pratikurvann āha -- na tv iti [31.27] | vṛttir niyateti prakaraṇāt | na duṣyatī[31.27]ti bruvato 'yaṃ bhāvas tadantareṇa tathāvidhabuddyutpāde mithyātvadoṣosti bādhakaḥ | sāmānyasya [31.27] tu sāmānyāntareṇa keṣucid eva vṛttau kim asti bādhakaṃ yena tatrānya7sāmānyam abhyanujānāmīti | asau [32.1] mithyātvaprasaktidoṣo na tathāgatasiddhāntatītipariśuddhabuddhīn a[32.2]smadādīn bādhate vyathayati | kasmād ity āha sāmānye[32.2]ti | yady api pūrvavat sāmānyabuddher mithyātvavyavasthānibandhanaṃ pramāṇaṃ mātrayā darśitaṃ tathāpi bahumukham evāsyā mithyātvavyavasthāpakaṃ pramāṇam astīti pratipādayituṃ tathāhī[32.3]tyādino8pakramate | sāmnā [32.4] galakambalaḥ | ādiśabdāt kakudādiparigrahaḥ |[55]nāsādhāraṇaṃ sāmānyarūpatāhāniprasaṅgāt | nodayavyayaprasaṅgayogi nityatvābhāvaprasaṅgabhāvād iti buddhistham | itiḥ [32.8] anantaroktaṃ pratyavamṛṣati | kuto na yuktam ity āha viruddhe[32.9]ti | amum arthaṃ sātirekaṃ kārikābhir vaktuṃ para {p. 286} mukhenāha ne(-khenāha āhace)tyādi | nāśa iti vyakte[19a] 1r itiprakaraṇād draṣṭavyam | ajātatā [32.10] keneṣṭhe[32.11]ti liṅgavipariṇāmena saṃbandhanīyam | kena [32.11] kāraṇena | tadvad vyaktivat | ananvayo [32.11] vyaktyantarānanugāmitvam |

__________NOTES__________

[53] "mithyātvaprasaṅgadoṣaḥ" -- S [54] "animittā" -- S [55] na cāsā--- S

nanu ca "sāmānyāny api caitāni nāśīny āśrayanāśata" [Ślokavā. pṛ. 380] iti vacanānmīmāṃsakairvyaktināśe nāśa iṣṭa eveti kim ucyate vyaktināśe 'nāśaḥ | keneṣṭhe(ṣṭa i)ti prakṛtaṃ mīmāṃsakamatam iti | satyam eta2t | kevalam evaṃvaktur ayam āśayaḥ yady ekaṃ sāmānyaṃ tato bhinnañcābhinnañ ca saṃgacchate tadā vyaktirūpeṇa vyayate tadvyatiriktena ca rūpeṇānuvartata iti syād api yadi paraṃ manomodakopayogamātravad etad iti | etac cādhastād yathāvasaram ihaiva pratipādayiṣyate | ata eva ca kaiścinnaiyāyikāir nāśīnīty upalabhyānīty etad arthaṃ3kumārilenoktaṃ vyākhyātam iti |

vyaktijanmani janmāniṣṭau sāmānyasya dūṣaṇam idam upasthitam iti darśayann āha -- vyaktī[32.12]tyādi | jātir iti vakṣyamāṇāpekṣayā strīliṅgena nirdeśaḥ | niṣkriyatvāj jāter ity abhipretya nāgatety abhyupagamayati | prāg [32.13] vyaktyudayāt pūrvam | dṛśyāyā anupalabdhatvād ity abhiprāyeṇa ca nāsīd ity u4[32.13]pagamayati | cedi[32.12]ty atrāpi saṃbadhyate | tasyā vyakter utpadyamānāyā deśo diśyate 'sminn iti kṛtvādhāra uktaḥ | anenaitad darśayati | tatsaṃbabdhoru(?)bandhanena vā prakāreṇa bhavet sa caikopi na bhavatīti | jātiḥ tayā vyaktyā saṅgatā saṃbaddhā kathaṃ [32.13] na kathañcit | tajjanyajanmani sāmānyasyeṣyamāṇe5 tādātmyaṃ tāvad atibhavān na(tāvad bhedān na) yujyate | tatsambandhamātram api na saṃgacchata ity abhiprāyo 'syaivaṃ ca vaditur boddhavyo 'nyathāmīmāṃsakamatetādātmyād anyasya sambandhasyāniṣṭer āgatāśrayāntarādityādidvārā sambandhamātraniṣedho 'nupayuktaḥ prasajyeta prastutañ ca tanmatam iti | vyaktināśe 'vināśitveṣtau6 ca sāmānyasye(syā)yaṃ doṣaḥ syād iti darśayann āha vyakti(ktīti) [32.14] | niṣkriyatvād ity abhiprāyeṇa nāgate[32.14]ty āha | tacchūnye[32.14] naṣtavyaktirahite dṛśyādarśanābhiprāyeṇa ca na sthitety āha | kveti [32.15] kākākṣi(kākvā) praśnayuktaḥ kathaṃ(katha)nāśakyatvaṃ pratipādayati | jāter vyaktyātmakatvopagame tadudayavyayayos tadanvaya7vyayau na syātām | satyāñ ca tadviṣtāv ayam ayañ ca doṣa iti pratipādya tattadiṣṭau ca jātes tādātmyopagama eva jaghanya iti pratipādayann āha vyakte[32.16]r ityādi | sā vyaktir ātmā svabhāvo yasya tadbhāvaḥ | anupaplutaṃ [32.17] vādyādibhir aprāpitāsvāsthyaṃ ceto {p. 287} yeṣāṃ teṣām | katham iṣṭam | kṣepe cāyaṃ kimaḥ prayogaḥ | upaplutaceta8sām evamīmāṃsakānāmidam iṣṭam iti sāmarthyād darśitam | pramāṇāsi(māsi)ddhau prakṛṣṭaṃ kārakaṃ pramāṇam ucyate 'viśeṣādhāyitve ca sādhakatamatvābhāvāt katham asya tattvaṃ syād ity āśayaḥ |

naivai[32.27]ti vyācakṣāṇaś ca[32.27]kāram avadhāraṇe darśayati | liṅgagrahaṇāt tarakālabhāvino [32.28] vikalpasyeti prakaraṇāt | tasmin vikalpe [19b] 1pratibhāsanāt tasya sāmānyam iti prakāśitam | saṃbaddhasaṃbandhād ityādi pūrvoktaḥ prakāraḥ | vyaktisvabhāvatve tasya kathaṃ tadakartṛtvam ity āha tasyeti [33.3] | kalpitaṃ vikalpena ghaṭitaṃ rūpaṃ [33.3] svabhāvo yasya tasya | tadasaṃbhavād [33.3] rañjanādyarthakriyānupapatteḥ | sarvanityasādhāraṇadūṣaṇam iha samuccinvann āha | nace[33.4]ti | anyā [56]ce[33.5]ti tadekasādhyatayopagatābhinnajñānābhidhānala2kṣaṇam avaseyam | iti[33.6]r evam artho manyate [33.6] cetasi nidhattevārttikakāra ity evaṃ bruvāṇa iti cārthād draṣṭavyam |

__________NOTES__________

[56] veti S |

anadhigatārthaviṣayaṃ pramāṇam iti pramāṇalakṣaṇaṃ pareṇa kārikayā darśitam iti darśayann āha tatrāpūrveti [33.11]. aham ahamikayā kriyā āhopuruṣikā tayā [33.16] karaṇabhūtayā | tatsvalakṣaṇam aspaṣṭarūpatayā anukarotīti tadanukārī3ti vivakṣitam iti prakaṭyann āha | aspaṣṭanīlasvalakṣaṇānukārī [33.27] aspaṣṭanīlasvalakṣaṇābhāsam ity arthaḥ | sarva eva hi vikalpo 'spaṣṭasvalakṣaṇābhaḥ | nīlādi paśyatas tu vikalpayato yaḥ spaṣṭārthapratibhāsābhimānaḥ, sa tadvikalpasamasamayajanmano nirvikalpasya prasādāt | yathā caitat tathobhe(ce) samīcīnam ācāryo 4viniścayam iti (ya iti) tata evā[va]gantavyam | kathaṃ punar aspaṣṭanīlasvalakṣaṇānukāri na tu nirvikalpavat spaṣṭasvalakṣaṇānukārīty āśaṃkya yojyam -- sākṣād [33.27] vyavadhānena anutpattes tataḥ svalakṣaṇād iti prakaraṇāt | yadi tatas tan notpannam, tarhi tasya niyatanīlādyākāraparigrahaḥ kutastya ity āśaṃkya yojyam -- darśane[33.17]ti | darśane5nāmudhenā(nānubhavenā)hitaḥ saṃskāro [33.27] vāsanā tasyā[57]vedha [33.27] ākṣepas tadvaśāt | co[33.27] vyaktam etad ity āsminn arthe |

__________NOTES__________

[57] ādheya S |

nanu yat tatrāvabhāsate tat svalakṣaṇam | yena spaṣṭanīlasvalakṣaṇānukārīty ucyata ity āha dṛśye[33.28]ti | dṛśyavikalpyayor ekīkaraṇāt | dṛśyavikalpyāv arthāv ekīkṛtyāsya pravṛtter ity arthaḥ | dṛśyavikalpyaikīkaraṇaṃ6 ca tasya tathotpatter eva draṣṭavyam | tadavabhāsino 'bāhyatvād eva na paramasāvanukarotīty āśayaḥ | sa [34.1] vikalpaḥ | ta po(pā)nālambane kathaṃ gṛhītagrāhitvalakṣaṇaṃ smrtitvam ity āśaṃkyāha tathāhī[34.4]ti |

{p. 288} smṛtirūpatvam evānumānavikalpasya pratipādayan paraḥ prāha -- tathāhi[34.11]tyādi | agnitvādinā rūpaṇānavacchinn7atvāt anagnivyavṛttaṃ vastumātram ity āha mahānasas sūpakāraśālā | ādi[34.12]śabdādayas kārakuṭyāder grahaṇam | prāk [34.15] pūrvaṃ vyāptigrahaṇakāla ity ākūtam | pradeśaviśeṣe parvatādau | tadvas [34.13] anumānavikalpavat |

nanv adhigatāv adhigantur apy anumānavikalpasya prāmāṇyapradarśanenāsyāpi tathābhūtasya prāmāṇyam āveditam evati kim anenoktā8natiśāyinoktenāpīty āśaṃkyāha evaṃ manyata [34.14] iti | pūrvapakṣiṇaitasminn uktepy evaṃ bruvāṇo niyatam evaṃ vakṣyamāṇakaṃ manyate [34.14] cetasi niveśayati | yad i[34.14]tyādinā mananīyam eva darśayati | ādi[34.15]śabdāt kālasya parigrahaḥ | sādhyadharmigrāhi [34.17] parvatādigrāhi | dṛṣṭāntadharmigāhi [34.17] mahāsādidharmigrāhi | tatra dṛṣṭāntadharmigrāhiṇā darśane[na] naiva [20a] parvatādiviśiṣṭam anagninā vyāvṛttaṃ vastu gṛhītam | nāpi tadāha na parva(nāpi parva)tādisādhyadharmigrāhiṇānvayādyavedino(nā)pi | tathātra vipatti (tathātve 'vipratipatti)prasaṃgāt tadviśiṣṭam anagnivyāvṛttam vastu gṛhītam itidarśanānvayā(darśanadvayā)nadhigatam uktam | ayogovyavacchedena [34.18] saṃbandhavyudā...ena tadviparītatvād [34.20] anumānavikalpaviparītatvāt | tena yadā(thā) ḍṛ..yatyaiva niścayanāt |

nanu vastvadhiṣṭhānatvād va[34.23]stvālambanatvād ity abhipretam | tathā cānumānāsaṃgrahaḥ ity āha vastvadhiṣṭhānatvaṃ ce[34.23]ti | cakāras tuśabdasyārthe | pramāṇasya vyāpāraḥ prāpaṇam tasya viṣayas tam abhipretyocyate | nālambanalakṣaṇaṃ [34.25] viṣayam abhipretyocyate iti sambandhanīyam | ālambanalakṣaṇaṃ grāhyarūpam | uktād anyena prakāreṇa anyathāvyāpinī sarvapramāṇāsaṃgrāhikā | viprakṛṣṭo de3śakālasvabhāvair vyavahito viṣayo yasyāḥ sā tathoktā |

tatrāpī[35.1]tyādi pratividhānam | vikalparūpasyaiva vastuno dharmitvāt | tasyaiva ca tatpradhānatvādyanupādānatvasādhyatvāt | tatrāpi pramāṇavyavasthāyās tad eva vikalparūpaṃ vastvadhiṣṭhānam astīti samudāyārtha | darśanavidhipratiṣedhavikalpānāṃ darśanasyaiva 4prāmāṇyaṃ netarayor iti prakṛtam | uktañ ca "tatra tadādyam eva"[25.11] ityādinā | tatkuto 'sya vastvāśrayeṇa pramāṇavyavasthāpratipādanasyārthotpā(syopapā)danam ityāśaṃkya saṃgati darśayitum idaṃ ce[35.12]tyādinopakramate | tasya anadhigatavasturūpādhigantṛtvasya asiddhatā | tasyā udbhāvanaṃ [35.16] prakāśanaṃ tadartham | {p. 289} tasyaiva [35.20] svalakṣaṇasyaiva | sāmā5nyasyāpy arthkriyāsa(sā)marthyalakṣaṇatvāt tadviṣayopi vikalpaḥ prāmāṇyānnāpaitīti pūrvapakṣam utpaśyann evaṃ bruvāṇaḥ kiṃ manyata ity āha sāmānyasyeti [35.21] | tadviparītatvād a[35.21]rthakriyāsāmarthyalakṣaṇaviparītatvāt | yathā ca tasyārthakriyākāritvasaṃbhavi tathā purastād uktam iti | gūḍhābhisandhiś caivaṃ manyata [35.21] iti draṣṭavya6m | tatopi [35.23] vastuny eva [35.24] puruṣasya pravṛtter i[35.23]ti saṃbandhaḥ | tatsāmarthyajanmā vikalpo na pramāṇam i[35.23]ti sādhye ca hetupadam etat | kathaṃ pravṛttir ity āha tadadhyavasāyene[35.24]ti | kasmāt tadadhyavasāyena pravṛttiḥ kalpyate ity anyathe[35.25]ti | tatra [4/35.24] svalakṣaṇe pūrvasyā upapatter asyāś ca tulyatvāt kim anena punar uktene7ty āha pūrvam i[35.27]ti | etañ ca śābdīṃ gatim āśritya bhedo darśito draṣṭavyaḥ | athārthābhedāt kiṃ mukhabhedamātreṇa bhedenopadarśiteneti nirbandhas tad evocyata ity abhiprāyavān āha yad ve[36.1]ti | kim itī[36.6]tinipātānipātasamudāyaḥ kasmād ity asyārthe vartate |

syād etat svalakṣaṇe nirvikalpakaviṣaye pravartayann api tadanubhavāt prameyā8ntaraviṣayaḥ san prāmāṇyaṃ prāpsyatīty āśaṃkyāha ayam asyābhiprāya [36.12] iti | tatraiva [36.13] prameyāntare svaviṣaya eva[58]pravartayed i[36.14]ti | sambhāvanapadam etat | śakyārthaṃ vā | kiṃ kartuṃ pravartayed ity āha -- rūpaṃ [59]tatsādhyam i[36.14]ti | prameyāntaramātraṃ tadviṣayam abhipretya tatraiva pravarttayet tatsādhyām arthakriyām adhigantum i[36.14]ty uktam adhunā tu yadi sāmarthya[20b](sāmānya) 1lakṣaṇaṃ tatprameyāntaraṃ tadā naiva vā [36.14] ity uktam | naiva vā pravartayet na svalakṣaṇe nāpi sāmānye na kvacid apīti pravṛttimātrapratiṣedhād ghriyate |

__________NOTES__________

[58] pravartayatu S | [59] tatsādhyām arthakriyām S |

yad vā pūrvaṃ sāmānyasādhyām arthakriyāmanākalyyābhihitam tatraiva [36.13] ityādi | idānīṃ tu tatsādhyām arthakriyāmākālyyoktam -- naiva ve[36.14]ti | kasmād evām ity āha -- tadviṣaye[36.15]ti | tatsiddhaya eva pravartayiṣyatīti āha vikalpe[36.16]ti | tatsi2ddhe[36.14]r abhinnajñānalakṣaṇāyā arthakriyāyā niṣpatteḥ | sāmārthyāc cābhinnābhidhānalakṣaṇāyāś cety ābhedam (ś cety api vedyam) |

nanu tataḥ prameyāntaraviṣayopi pratyayas tadviṣaye pravarttayanniṣpāditasvaviṣayārthakriyo vā kvacit pravarttayan prāmāṇyam api prāpsyatīty āha -- nahī[36.16]tyādi | pratyayā [36.17] ity atra bahuvacanena sākalyaṃ darśayati | sādhitā niṣpāditā arthakriyā [36.18] | {p. 290} svaviṣayārthakri3yā yeṣānte tathā, teṣāṃ kvacid api [36.19] na pravartayantīti pūrvakeṇābhisambandhaḥ | viśeṣeṇa [36.19] viśeṣeṣyaiva yair mīmāṃsakair evaṃ vyākhyā[ya]te [36.19] teṣāṃ mata iti sāmārthyāt | dvyātmakasya [36.21] sāmānyaviśeṣātmakasya | vijñānābhinnahetutvād icchāder vijñānātmakaṃ(katvaṃ) siddham abhipretya prāmāṇyānuṣaṅgaḥ kuto(kṛto) veditavyaḥ | pramāṇānāmiyattā [36.26] vya4vacchedaḥ |kumārilamatena pratyakṣānumānopamānārthāpattiśābdābhāvāḥ ṣaḍ eva pramāṇānīty evaṃrūpā viśīryeta [36.27] truṭyet | dhārayā pravāhena vahanaśīlāni [37.1] bhavanadharmāṇi | anekāntas tadabhinnayogakṣematvalakṣaṇo hetur iti prakaraṇāt | ekasminn arthe sajātīyāni sajātīyavijātīyāni vā5 pramāṇāni saṃplavante pravarttanta iti vādī [37.5] | pratikṣaṇaṃ [37.7] bhidyata [37.8] iti sambandhaḥ | keṣāṃ kṣaṇiviśeṣe(ṣa)sādhye 'rthe vāñchā bhavati | yady asmadādīnāṃ tathārthādarśitvād eva na saṃbhavatīty āha yogināmi i[37.11]ti | yogaś cittaikāgratā sa yeṣām asti teṣām, nityayoge praśaṃsāyāṃ vāya[mi]nirdraṣṭavyaḥ | śamathavipaśyane vā yogas tadva6tām | nanu teṣāṃ svārthāsaṃbhavāt kim abhipretyāsmin vāñchā bhavatīty āha -- pare[37.11]ti | atha paropakāriṇaḥ pareṣām evopakurvantu kasmāt punaḥ kṣaṇaviśeṣasādhyam arthaṃ prāptuṃ pariharttuṃ vābhilaṣantīty āha kasyacid i[37.12]ti | kasyacit kṣaṇaviśeṣasādhyasyārthasya kathaṃ cit sākṣāt pāraṃparyeṇa vopayogād upa[37.12]yujyamāna7tvāt | kvacit [37.12] prāṇinīti prakaraṇād avaseyam | anena paropakārāṅgatvaṃ tasya darśitam | tadā [37.12] nānāyogakṣematvam iti sambandhanīyam | tadety atracchedo vyakta eva | etad eva nidarśayann āha -- yathe[37.12]ti | sāmānyocchedasyārthasya viṣayopadarśane yathaitaddarśitam, tathānyad api draṣṭavyam iti yathāśabdasyārthaḥ |

bhāvanāmārgavyudāsena[60]darśanamārga [37.12] ity u8ktam | duḥkhe dharmajñānakṣāṃtiḥ, duḥkhe dharmajñānam | duḥkhe 'nvayajñānakṣāṃtiḥ, duḥkhe anvayajñānam | samudaye dharmajñānakṣāntiḥ, samudaye dharmajñānam | samudaye 'nvayajñānakṣāntiḥ, samudaye 'nvayajñānam | nirodhe dharmajñānakṣāntiḥ, nirodhe dharmajñānam | nirodhe 'nvayajñānakṣāntiḥ, nirodhe 'nvayajñānam | mārge dharmajñānakṣāntiḥ, mārge dharmajñāna[m] | mā[21a] 1rge 'nvayajñānakṣāntir ity evaṃ pañcadaśaksaṇā darśanamārgaḥ taduktamabhidharmakośe "adṛṣṭadṛṣṭer dṛṅmārgas tatra pañcadaśakṣaṇāḥ" [AK. 6.28] iti | tasmin darśanamārge phalabhūtāḥ pañcasaṃkleśaskandhāḥ | duḥkhākhyaṃ satyam | {p. 291} tasmin duḥkhe dharmajñānakṣāntiḥ [37.13] svarūpajñānayogyatā | duḥkhasākṣātsaṃkā(kṣātkā)rijñānopajananayogyaḥ kuśala iti yāvat |

__________NOTES__________

[60] atra viśeṣārthinā visuddhimaggo 'nusatavyaḥ pṛ. 359 |

sa kṣaṇaḥ kiṃ karo2tīty āha |[61]daśānām i[37.13]ti | rāga-pratidha-māna-avidyā-vicikitsā pañca, satkāyadṛṣṭi-mithyādaṣṭi-antahrāhadṛṣṭi-dṛṣṭiparāmarṣa-vrataparāmarṣalakṣaṇā dṛṣṭayaḥ -- daśānuśayāḥ eṣām vāsanāṃ nirodhayati [37.13] vināśayati | kathaṃ karotīty āha | tadviruddhe[37.14]tyādi | tair anuśayair viruddho 'yam āśayaś cittasaṃtatyavasthāviśeṣas tasyo3tpādanāt | duḥkhe dharmajñānakṣāntikṣaṇasyārthakriyām upadarśya duḥkhe dharmajñānakṣaṇasya tato bhinnām arthakriyāṃ darśayitum āha -- duḥkha [37.14] iti | duḥkhe dharmajñānaṃ [37.14] duḥkhasvarūpasākṣātkāri(ra)pravṛttajñānam | nirvāṇaṃ [37.15] mokṣaḥ prāpyate anayeti vyutpattyā, nirvāṇasya prāptir yasmād iti vyutpattyā vā tāvat kleśaviviktatā nirvāṇa4prāptiśabdenoktā | darśanamārgapraheyāṇāṃ dvātriṃśataḥ kleṣānāṃ madhye 'nena daśānāṃ eva kleṣānāṃ vi(ni)rodhād dagdha(d daśa)kleśaviviktatānātatasyāt pādanāta (?) samudayādijñānādiprahātavyakleśaprahāṇipratirūpā nirvāṇabhāvasya davīyā(yaḥ) siddhyavasthānād anyathāitad asamaṃjasaṃ syād iti | athavā nirvāṇaśabdena naivārcaṭaḥparamaniḥśrayasātmane yad evam ūce kiṃtvavāntaraniḥśreyasaṃ tathābhūtam iti na kiñcid avadyam | kathaṃ tathākarotīty āha anuśayati [37.15] | sati tasmin manāgapi te punar notpadyante | api tu tadvivikta eva kṣaṇaprabandha iti tadā sudārḍḥyāpādanaṃ tasyādhīsayam (?) | pūrvakena ca kṣaṇena kleśā niṣkleśitā uttareṇa tu yathā te6 punar na praviśanti, tathā ācaritam ity anayor vyāpāraprayojanam | ataevābhidharmakoṣe "cauraniṣkāśanapāṭapidhānavad" iti (AK 6.28 Bh) darśitam | duḥkhe dharmajñānakṣāntidharmajñāne ca kāmāvacarakleśapratipakṣatayā jñātavye duḥkhe dharmajñānakṣāntidharmajñānayor udāharaṇā(ṇa)diṅmātratvena anyeṣām api tathā vivi7ktatvād eṣām i[37.16]ti bahuvacanenāha grāhakāṇyālambakāni | kāni punas tāni grāhakāṇīty āha pare[37.16]ti | paracittaviṣayāṇi jñānāni paracittajñānāni [37.16] |

__________NOTES__________

[61] damānāṃ S iti tv asamyak

etad uktaṃ bhavati | darśanamārgam adhigacchato duḥkhe dharmajñānakṣāntyādiksaṇāḥ | kramabhāvinaḥ kramabhāvibhir jñānair yogyaṃtareṇa yad ālambyate parārthoddeśena tathā tadviṣayāṇi ta8dyogāntarajñānāni pṛthag eva [37.16] pūrvapūrvajñānād bhinnāny eva pramāṇānīti darśanamārgādhigantṛkṣaṇaviṣayāṇāṃ yogijñānānāṃ pṛthag eva prāmāṇyam iti pratipādya saṃprati sāmānyenaiva yogijñānāni bhinnārthakriyāsāmarthyakṣaṇaviṣayāṇi sarvāṇy eva pramāṇānīti pratipādayiṣyann āha -- parahite[37.17]tyādi | {p. 292} bhagavatām [37.18] adhyakṣacetasāṃ nānāyo [21b] 1gakṣematvāt [37.21] | pṛthag eva prāmāṇyam iti śeṣaḥ prakaraṇalabhyaṃ vā | adhikaraṇe ceyaṃ ṣaṣṭhī | tena bhagavat sambandhīni yāny adhyakṣacetāṃsi sākṣātkārapravṛttāni jñānāni teṣām ity ārthaḥ | kiṃbhūtānāṃ bhagavatām ity āha sarve[37.19]ti | sarvabhāvān bhāvanābalajena jñānena pratikṣaṇamī[62]kṣamāṇānāṃ [37.20] paśyatām | kathaṃ teṣāṃ nānāyogakṣematvam ity āha tadviṣaye[37.20]ti | teṣāṃ bhagavat sa2mbandhyadhyakṣacetasāṃ [37.20] ye viṣayābhinnāḥ kṣaṇās taṣāṃ bhinnāsvarthakriyāsūpayogato [37.21] vyāpārāt | anena viṣayasya tathātvād viṣayiṇas tathātvam uktam avaseyam | kasmāt punas te pratikṣaṇaṃ bhāvān vīkṣanta ity āha -- kaścid eve[37.18]ti | itiḥ [37.19] hetau | anugrāhakavibandhakānurūpam ācaritum ity arthād eva sthitam |

__________NOTES__________

[62] -kṣaṇaṃ vīkṣamāṇānāṃ -- S

nanu tathāpi siddhārthā bhagavantaḥ svārthamaṇī3yāṃsam apy apaśyantaḥ kasyacit kṣaṇasya kasyacit prāṇino 'nugrāhakatve vibandha[ka]tvepi kasmād bhāvān pratikṣaṇaṃ vīkṣanta ity āśaṃkyatehe(kya he)tu bhāvena bhagavad viśeṣaṇapadam āha parahite[37.17]ti | parasmai hitamāyati pathyaṃ tasyādhānaṃ karaṇam | tasya dīkṣā anuṣṭheyam evaitad iti niyamas tadvatām | nityayoge cāyaṃ matup4 | jñānam eva sadasadvivekakaraṇād āloka ivālokas tenāvabhāsita udyotito 'ntarātmā yeṣān teṣām [37.18] antarātmeti lokabhāva(na)yoktaṃ paramārtha(ta)s tu tathābhūtajñānāv alokavatām ity arthaḥ |

aśabdaviṣaye prathane vācye veḥ parātstṛṇāterghaño 'bhāvād vastuvistara ity asādhur ayaṃ prayoga iti 5cet | tat tu nātiśliṣṭam | yataḥ sūtre prathanaṃ vistīrṇatvam abhipretam | tad āhakāśikākāraḥ"prathanaṃ vistīrṇatā" iti | na cātra vistaraśabdena vastūnāṃ vistīrṇatvam abhipretam api tu bāhulyaṃ yathā tṛṇasya vistara ity atra | ataeva "prathana iti kiṃ? tṛṇavistara" iti pratyudāhṛtam | asya cārthaṃbhāgavṛttikāropi añjasā6vya(sā vyā)ñjīt "tṛṇasya vistaro bāhulyam ity arthaḥ" | tat katham aprathane varttamānād asmād dhātor ghañ bhavitum arhatīti | ataevaprajñākaraguptopivārtikālaṅkārasyādau "prāyaḥ prastutavastuvistarabhṛto nakṣanta evoccakair vaktāraḥ" ity avocad iti |

kiṃ sarvavedino 'dhikṛtya bhavatāyaṃ hetur anekānta ucyate, a7thāsmadādīn iti vikalpayor buddhisthīkṛtayoḥ pūrvasmin vikalpe pratisamādhāyāparasminn api pratividhātukāmaḥ tad yadī[37.21]tyādinopasaṃhartum upakramate | kṣaṇānāṃ vivekaḥ pṛthak tvaṃ tad draṣṭuṃ śīlaṃ yeṣāṃ tān adhikṛtyo[37.21]ddiśya ucyate |

{p. 293} prakaraṇāt "pūrveṇābhinnayogakṣematvād" iti hetur anaikāntika ityākhyāyate | tadā "nānekāntaḥ sa hetur" iti 8prakaraṇāt | vipakṣagamanābhāvād iti bhāvaḥ | athe[37.23]ti pakṣāntaram upakṣipati | saṃvyavahāraḥ pravṛttinivṛttilakṣaṇam anuṣṭhānaṃ prayojanaṃ yeṣāṃ tān [37.23] | paramārthato bhedakāraṇam uktam anyānyakāraṇataye[38.5]ti | tatrādya eva pramāṇam | na samyañco 'pi parāñcaḥ pratyayā iti samarthayituṃ tathāhī[38.8]tyādinopakramate | tatsādhana[38.8]m arthakriyāsādha[22a] 1naṃ tasya prāpaṇaṃ tatra samarthe [38.9][63]aklīvāvidyamānaviplavā dhī[38.10]r yeṣām te tathā teṣāṃ prekṣāpūrvakāriṇām ity arthaḥ arthasya kriyā niṣpattis tasyāḥ sādhanaṃ niṣpādakaṃ tasya bhedobhinnatvāt | saṃdhukṣaṇa [38.16] saṃdīpanamādiśabdāt pavanasvedanādiparigrahaḥ |

__________NOTES__________

[63] "aklīvadhiyāṃ" iti ālokasaṃmataḥ pāṭhaḥ | "aviklavadhiyāṃ" iti S yady evam i[39.18]tyādi yac codyam | tathāhī[406?]tyādi pratyakṣaṃ pramāṇam abhrāntam ity uktaṃ bhavatīti vakta4vyam | anantaroktād eva kāraṇakalāpāt | pratyakṣalakṣaṇānuktau ca pratyakṣasyaivānabhidhāne parokṣapratipatteḥ sarvasyā anumāne 'ntarbhāvapradarśanepi kathaṃ pramāṇadvaitamākhyātaṃ bhavati? darśanam eva pramāṇam ityākhyānāc ca nājñānam indriyādi pramāṇam iti darśitaṃ bhavati | bhinnāyās tu prathamāyāḥ katham apāka5raṇam? kiṃ ca mukhyavṛttyā yad uddiśya śāstraṃ pravartate tad arthaṃ tad ucyate | na tu sāmarthyānuṣaṃgato vā yad vyutpādayati tad arthaṃ tad ucyate | na ca pratyakṣavyutpādanābhyupagamepi mukhyavṛttyā tadvyutpādane pravṛttam idam iti kathaṃ sāmānyena samyagjñānavyutpādanārtham ucyate | anyathā anumānavyutpādanārthatvepi tasya sāmarthyād anu6mānābhāsapratipādanam anuṣaṅgato vikalpasya dhārāvāhināñ ca parāñcā(parācāṃ)vikalpajñānānāṃ pramāṇābhāsatvapratipādanam astīti anumānatadābhāsavyutpādanārtham iti pramāṇāpramāṇavyutpādanārtham iti vā kiṃ nocyate? yady a(yada)py anyat samyagjñānavyutpādanārtham abhipretam, tatrāpi kalpanāpravṛ(bhṛ)tor mithyājñānasyāpi7 prasaṃgato vyutpādanam astīti tad api samyagjñānavyutpādanārtham iti kiṃ nocyata iti yat kiñcid etat | tathā yady anumānatas tathābhūtasya niścayāt tasya prādhānyam ucyate, tadā pratyakṣato dharmigrahaṇaṃ vyāptigrahaṇañ cāntareṇa nānumāne pravṛttir astīti tasyāpi kiṃ na prādhānyam ucyate? na ca tasyāparabhāvāt prādhānyakalpanā jyāyasī | ki8ñ ca tad api tattve niścāyakam anumānaṃ samastatattvaniścāyakasākṣātkārapravṛttapratyakṣāṅgam upasarjanam | tad etabhūyeyaṃ (?) pradhānaṃ bhavitum arhatīti kathaṃ viparyastās tattvavidaḥ |

api ca svasaṃvedanaṃ pratyakṣām antareṇa sarvathā na kasyacit tattvavyavasthānam iti tasyāiva prādhānyaṃ kiṃ na kalpyata iti | sa hi mithyājñānaṃ pratyakṣasya viṣayo [22b] 1yata(tra) tenānurūpo niścayo janitaḥ na ca tatra vivādaḥ saṃbhavati yenānumānāt tanniścayaḥ pārthyate | {p. 294} athottarakālabhāvinaḥ saṃśayasyānumānato nirāsāt tasya tathātvam ucyate | tarhi pratyakṣasyātiśayena tadvācyam, tatsaṃśayono(yānu)tpādasya pratyakṣanibandhanasya bahulam upalambhāt | atha tadā tatpratyakṣaṃ gṛhītagrāhitayā na pramāṇavyapadeśayogyaṃ satsaśayaṃ nirasya2ti anumānam api tathaiveti kim anenoktena? na ca kṣaṇikatvādi pratyakṣasya viṣayo yenānumānatas tanniścayāt prādhānyaṃ tasya kalpyetety alaṃ bahunā | pratyakṣasyāpi paṭunaḥ pravartakatvāt kiṃ na prādhānyaṃ? nahi yogyatā yogyād vastuno 'nyā yā parokṣā satī tena niścetum aśakyānyena niścīyeta tanniścāyakaṃ tajjñānam anyat pramāṇaṃ sad anumānaṃ syāt | kintu 3yogyam eva vastu yogyatā, yathā ca pratyakṣasyārthasyaikaprakārā pratipattis tathācāryeṇa svayam evānyatra darśitam | atha yady api yogyatā yogyavastusvabhāvā tathāpi parokṣaphalasavyapekṣā parokṣeti | nanu phalasya parokṣatve sā kiṃ paramārthataḥ parokṣā kiṃ vā parokṣakalpā? tatra yadi parokṣaṃmate (?) parokṣaiva tadā pra4tyakṣaparokṣayor ekātmatānupapatter bhinnaiva syāt | yathāmīmāṃsakānāṃkāryārthāpattisādhanā | atha parokṣaiva; kathaṃ punaḥ pratyakṣasvabhāvā parokṣaiva | tanniścayasya kartum aśakyatvād iti cet | yadi nāmābhyāsāt pūrvaṃ niścetum aśakyā tathāpy abhyāsadaśāpannena paṭīyasā pratyakṣeṇa svato 'pasāritabhrāntini5mittena kiṃ na niścīyate? phalam api tasya dāhādi nātyantaparokṣam anyatra tatkṛtasya tasyānekaśo 'nubhavāt | ata evābhyāsena tat paṭutaraṃ jātam | natvam abhyu(na tu abhyu)dayādi dānacetanādikāryatvena niścitaṃ kenacid yena tatrāpy abhyāsāt tathāniścayaḥ syāt | yāvat ātyantaparokṣam eva | atas tadapekṣayā dānacetanā6śakter aniścayo yuktaḥ | tad ayam artho yenāsakṛd vahnyāder dāhādyanubhūtaṃ sa tadā phalasya parokṣatvepi dāhādijananayogyam etad iti pratyakṣeṇa niścinoty eva | yathā cānabhyāsāvasthāyāṃ pūṃsaḥ kṛttimākṛttimamuktādipratipatteḥ paropadeśāpekṣaṇāt svato 'saṃbhavepi saty apy abhyāse sa eva puruṣaḥ puruṣā7ntaranirapekṣo muktādeḥ kṛttimādirūpatāṃ svayam eva pratipadyate | tathānabhyāsāvasthāyāṃ svatas tadyogyatāniścayepi abhyāsāditaḥ paṭimapratyakṣaṃ svayam eva tadyogyaṃ niścāyayiṣyatīti kiṃ nānumanyate | āha cātrabhartṛhariḥ"maṇirūpyādijñānaṃ tadvidāṃ nānumānikam" iti | kiñ ca na vyāptismaraṇam antareṇānumānaṃ pravartate | na cāgnyā8di vastu dṛṣṭvā tatsādhyārthakriyāvāñchayā pravṛttau yad yad evam arthakriyākāri yathā mahānasādi dṛṣṭaṃ tadvastv iti pravṛttau(tteḥ) prāgvyāptismaraṇaṃ saty avādinā vadituṃ śakyata iti kathaṃ tatrānumānasya pravartakatvakalpanā na sāhasam | ataś caivaṃ yatas tādrūpyāvasāye pratyakṣaṃ nānumānasāpekṣamanavasthāprasakteḥ | yathā ca tasya pāṭavaṃ tādrupyaniścaye [23a] 1caritārtham upavarṇanīyam, tathā yogyatāniścaye kiṃ na varṇyata ity alam ativistareṇa |

yat tu tac cānumeyatāṃ nātipatati [40.19] tat svaparasaṃtānavartinīr buddhīr adhikṛtyoktam "anyatrānubhūtaviṣayebhya" iti vacanād iti | atra ca sarvatra samādhānaṃ dhīmadbhir eva vidheyam |

{p. 295} ātmā (?) sādhyasādhanabhāvo [41.20] gamyagamakabhāvaḥ | kṛtakatvādau pāramārthikaṃ [41.24] sādhyasādha2nayor dharmiṇiścabhedaṃ [41.24] bhinnaṃ rūpaṃ nālamba[te] nāśrayate | kuto nālambata ity āha sambandhe[41.25]ti | paramārthabhinnānām akāryakaraṇabhūtānāṃ sambandhābhāve tathātvābhāvaprasaṃgāt | ekasminn arthe dvayoḥ samavāya ekārthasamavāyo [41.26]tra vivakṣitaḥ kṛtakatvānityatve [41.26] ādī yasya tasya | kṛtakatvam ādir yasya sāvayavatvādeḥ sādhanadharmasya | anityatvam ādir yasya3 sāvayavatvādeḥ sādhyadharmasya | tasye[41.27]ti samavāyasya | atraivāpecayahetum āha samavāyād i[42.2]ti |[64]ādi[42.3]śabdād akāśadikkālamanaḥparamāṇūnāṃ saṃgrahaḥ | kathaṃ punaḥ kṛtakatvādeḥ śabdādau vṛttāv ātmādivrttir āsaṃjyata ity āha | ya eva [42.3]ti | tasya [42.5] samavāyasya | "na ca saṃyogavannānātvaṃ bhāvavalliṅgāviśeṣāt viśeṣaliṅgā4bhāvāc ca tasmād bhāvavat sarvatraikaḥ samavāya" [Praśa.Bh. pr. 172] iti vacanād ekatvenābhyupagamaḥ | athāpi syāt na samavāyād vṛttir api tu samavāya eva vṛttir iti tad apy avadyam | saṃbandhābhāvena bhāvoyaṃ vrttir iti kalpanāyā ayogāt | saṃbandhāntarakalpanāyāñ cānavasthāprasaṃgāt | yadi ca samavāyas tasya vrttir ātmādiṣv api tasya bhāvāt5 kathaṃ na tasya vṛttir iti tadavastho doṣa iti | atha[42.6]śabdaḥ pakṣāntaram avadyotayati | etasminn upagame gaḍḍapraveśe 'kṣitārānirgamvṛttānto jāta iti darśayann āha saiva tarhī[42.8]ti |

__________NOTES__________

[64] purvatra śaṃkācihnitaṃ "ātmā (?)" iti padaṃ atratyam sambhavati

abhūtvā yo na bhavati bhūtvā ca [na] vinaśyati sa tadviparītarūpas tasya yaḥ samāropas tasya vyavacchedaḥ sa viṣayo [42.9] yasyās tasyāḥ | sā kim a6vaśyābhyupagamanīyā yenānyasyopagamo niṣidhyata ity āha saiveti [42.8] | paramārthena bhedo dharmiṇā sahety arthāt tadvatoḥ paramārthabhedavattvañ ca parābhiprāyeṇoktaṃ draṣṭavyam | dharmiṇi [42.11] śabdādau | taddharmatānapekṣāyāntu nityābhimateṣv api tau varteyātām iti bhāvaḥ | utpattivināśadharmatāyāḥ kalpanābuddheś cāntarāle ghāṭāmastakāntarālavartimāṃsapiṇḍāparanāma gaḍur iva gaḍu[42.11]r niṣphalatvāt tena | vyatireko bhedas tadvatā [42.12] |

ayam abhisandhiḥ | yadi kṛtakatvādayo dharmā vyatirekiṇastava dharmiṇi pramāṇasiddhāḥ syus tadā satyām api tasya vastunas tathātāyāmajāgalastanavadanupayuktā api kena nāma nābhyupagamyeran | vastusvabhāvānā8m aparyanuyojyatvāt | kevalaṃ tad eva pramāṇasiddhatvaṃ na saṃbhavati pratyakṣapramāṇavādhitatvam eva lakṣyata iti |

{p. 296} atha kiṃ kalpanāniveśinaḥ kṛtakatvādayo dharmāḥ sādhyadharmam avabodhayanti yenāvaśyābhyupagamanītyāyā(nīyāyā) utpattivināśadharmatāyā eva tathāvidhabuddhinibandhanatvāt kim anyenety ucyata ity āśaṃkāyām abhyupagama [23b] 1evotpattir(vottara)m ity abhiprāyavān āha tathāhī[42.12]tyādi | sattāmātreṇa [42.12] tanniścāyakajñānanirapekṣeṇa svarūpeṇa vastuna utpatteḥ prabhṛti sarvadeti veditavyam | anavarataṃ [42.14] satataṃ taddharmasya sādhyadharmasya pratītis tasyāḥ prasaṅgāt [42.14] | kathaṃ nāma te tatpratītinibandhanaṃ bhavatīty āha kiṃtv i[42.14]ti | nanu vastvasaṃsparśitve vikalpasya kathaṃ vastunaḥ kṛtakatvādirūpa2tāpratītir ity āha sa ce[42.15]ti | co yasmād arthe | tadrūpasya [42.17] kṛtakatvādirūpasya vastuno 'saṃsparśepy agrahaṇepi | tadagrāhiṇaḥ kathaṃ tadadhyavasāya ity āha paramparaye[42.17]ti | tadupādānatvāt [42.18] kṛtakatvāt kṛtakatvādirūpabāhyopādānatvāt | tasya vikalpasyeti prakaraṇāt | nanu ca na kṛtakatvādayo dharmās tathāvidhabuddhinibandhanatveneṣyante kintv a3rthakriyākāritayā, tat kathaṃ tathāvidhavikalpaḥ syād yataḥ prasavet (vikalpasya tataḥ prasavaḥ) | tasya tasya dharmasya vaiyarthyam ity āha tadvyatiriktās tv i[42.18]ti | tu śabdo yasmād arthe | tasmād abhūtvābhavanadharmaṇo bhūtvā cābhāvanadharmaṇo dharmiṇo vyatiriktā anye tasyāḥ kalpanābuddher utpattis tasyā nimittaṃ kevalaṃ nimittamātram [42.18] tadbhāvastayā | etad uktaṃ4 bhavati yadi kṛtakatvādi(diḥ) dharmiṇo 'nyo na syāt tarhi kṛtakādibuddhir anubhavasiddhā nirnibandhanā syāt | na caivam ato 'sty etadbuddhikārī kṛtakatvād iti (dir iti) tatkalpanā | tataś ca tanmātrakāritva(tvaṃ) parikalpanīyaṃ sādhīyaḥ | tathāpi tathāvidhād bhāvād anye te tannibandhanaṃ kalpyaṃtām ity āha tadvaram i[42.19]tyādi | yasmād evam anantaroktaṃ tat5 [42.19] tasmāt | tasya kṛtakatvāder yā kalpanā | "atraivedaṃ kṛtakatvādi nātmādiṣu" ity evaṃrūpā tasyā yannibandhanam abhūtvābhavanadharmatādi tad eva tathāvidhavikalpaprasavanimittaṃ varam astu [42.20] | hetum asyāniṣṭer āha tasye[42.20]ti | astu tadabhyupagamas tathāpi kathaṃ tasya vaiyarthyam ity āha | tadabhyupagame ce[42.21]ti | caritārthā [42.21] anyena niṣpāditaprayojanā vyatirekavantaḥ [42.21] tadvyatiriktāḥ kalpanānirmitāstu te saṃtu | tatra [na] kācid bādheti cārthāt sūcitam |

syād etat -- yadi vyatiriktānityatādidharmayogepi vastuna evāvasthāyitvādirūpaṃ vyavahartāraḥ pratipādayanti, tadā tasya bhūtvābhavanadharmatādyupagame tadupagame ca tasyaitadbuddhinibandhanatvasya yujyamānatvāc caritārthā vyatirekiṇo dharmā ta bha(dharmā bha)veyur yāvatā vyatiriktānityatādibhāve tad eva vyavahartāraḥ pratipadyante | tat kathaṃ yad eva tatkalpanānibandhanam ityādyucyamānaṃ parabhāgaṃ puṣṇātīty āśaṃkyāha avaśyañ ce[42.22]ti | {p. 297} co yasmād arthe | vyaktam etad ity asminn arthe vā | anityatāgrahaṇaṃ copalakṣaṇaṃ tena kṛtakatvādāv api yathā8yogam eva tatpratyayaṃ pratipadyante [42.23] niścinvanti | kṛtakatvād anityatāmatamandhanta(tām anuminvanta) iti prakaraṇāt | kasmād avastvātmānaṃ te tathā pratīyantīty āha tasmād anavasthāyīsvabhāvasyānurūpā samīcīnocitā yā arthakriyā tadarthitayā pravṛtteḥ [42.24] pravartanāt | teṣām anumātṝṇām ity arthāt | atra viparyaye bādhakam āha anyathe[42.24]ti | vyatiri[24a] 1ktānityatāyāṃ satyāṃ nityatvāt [42.25] sthiratvāt tasya śabdādivastunaḥ prastāvāt | nityatvādi[42.25]ti bruvāṇasyāyam āśayo bhinnanityatāyogepi vastuno nānyathātvaṃ tasyās tatrākiñcit karatvāt | kiñcitkriyāyāṃ vā bhedābhedādidoṣānuṣaṅgāt | bhedepi tato vyāvṛtta(vyāvarta)mānasya tasyākāśāder iva nityatvavyavastheti vastuno nityatvāddhe[42.25]tos tasya nityatvasya 2vastuno yo 'vagamas tenārthi[65]tve nyāyaprāpte sati ayam anumātād i(tā ani)tyśabdādipadārthasādhyārthakriyārthī -- [42.25][66]itis tasmāc chabdādikaṃ nityam āśaṃkamānaḥ [42.26] tad asaṃdehe 'numānāyogāt | tathā sandihānaḥ kiṃ kasmād vastuno 'nityatāvicāraṃ pratyāhitāsthaḥ [42.26] kṛtatātparyārthaḥ | anityatāyās tadvyatiriktatvād tasya sthirātmatāniścayād eva3 tatsaṃśayapūrvakānityatāvicārasyaivāyogād iti bhāvaḥ | [65] avagamārthitvena S | [66] nāsti S |

vyatiriktānityatayeti kvacitpāṭhaḥ | tatra nityatve prayojye hetau tṛtīyā pratyeyā | vyatiriktāyām anityatāyāṃ vastunas tathā vicāro na yujyata iti pratipādya doṣāntaram api tasyāṃ darśayann āha vyatiriktāyāṃ ce[43.1]ti | tatraiva pratipannāyām anityatāyāṃ na vastuny apratipanna ity arthāt sūcitam | tadvāreṇa [43.2] vyatiriktānityatādvāreṇa | pratipatte[43.2]r vastunas tathātvajñānāt | vyavadhīyate vastvanenānityādineti vyavadhis tena [43.4] | vyavadhānaṃ vā vyavadhis tena kim [43.3] | avyavahitasyaiva bhinnānityatādivyavadhānaśūnyasyaiva varam astu pratipattiḥ | viśeṣhe5tum āha -- tenaive[43.4]ti | vyatiriktānityatāprapipattāv api vastunas tathātvapratītiḥ kathaṃ yujyata ityādidoṣaśatam utpaśyan sotprāsam āha tad etad i[43.4]ti | eṣo [43.8]nantarokto doṣo na [43.8] bhavati | tatsvabhāvatayā [43.8] hetubhūtayā | kathañci[43.4]t kenacid rūpeṇa yo bhedas tasyopagame kiñcitkalam utpaśyāmo [43.10] notpre6kṣāmahe | yadi kathaṃcid bhedo na syād bhedādhiṣṭhānaḥ sādhyasādhanabhāvaḥ katham upapadyetoyonu(dyetety āha) sādhye[43.10]ti | api [43.11] nyāyabalāyātāṃ saṃbhāvanām āha |

{p. 298} sādhyadharmasya sādhanadharmarūpatopagame sati bhedopagame phalaṃ na kiñcid iti pratipādya saṃpratyekātmasādhyasādhanayor bheda eva na saṃbhavati | tat kathaṃ sa ce7tanopagamyeti(gamya iti) (?) pratipādayann āha na ce[43.11]ti | kathaṃcit kenāpi svabhāvena yo bhedaḥ [43.12] kṛtakatvānityatvayoḥ sa na yuktaḥ | kasmād ity āha ekasmād i[43.12]ti | yena dharmisvabhāvena tayor abheda iṣyate tasmād ekasmāt[67]svabhāvabhedāt tayo[43.12]r dharmayor iti prastāvāt | yena svabhāvena tayor a[43.13]bhedas tenāpi [na] bheda eva yenāyaṃ doṣaḥ syāt | ki8ntu tatopi svabhāvāt tayoḥ kṛtakatvānityatvayoḥ kathaṃcid bhedābhedau na bheda evābheda eve(eva ve)ti | yena svabhāvenābhinnāv iṣyete tadekasvabhāvād api bhedavato[43.14]r bhidyamānayoḥ | tena bhedāvadhinā svabhāvena kathañcid abhedanimittam [43.14] iti | yady abhedo neṣyate tadaikāntiko bheda eva syāt | sati caivaṃ pūrvako doṣa iti prāyeṇo[24b] 1ktam || tenāpy a[43.16]bhedanimittenābhinnena svabhāvena kathaṃcid bhedanimittam iti prastāvād boddhavyam | aparokṣo 'bhyu(ro 'bhyu)pagantavyaḥ [43.25] | atrāpi yadi tena svabhāvena tayor abheda eva bhavet tadaikāntiko 'bheda eva tadā ca kalpanāv abhāsibhedanibandhanaḥ sādhyasādhanabhāvaḥ syāt tathā cāsmanmatānupraveśaprasaṅga ity āśayo 'vaseyaḥ | abheda2nimitte bhedanimitte ca svbhāvāntare 'bhyupagate mābhūd aikāntiko 'bhedo bhedo veti punas tathābhūtasvabhāvāntarābhyupagamo nyāyaprāptaḥ | punas tatrāpy evam ity abhiprāyavānitiśabdahetāv abhiprāyāha anantaive[43.16]ti (-prāyavān āha ity anantaiveti | iti śabdo hetau) | na kevalam avikalpakāyāṃ buddhāvaty[68]āpa[43.16]śabdaḥ | paraṃparā [43.17] parapāṭiḥ | tatkalpanayā [43.28] bhinnābhinnasvabhāvakalpanayā vipralambha3nte [43.18] visamvādayanti | dūṣāntaram apy atropacinvann āha | kathaṃcic ceti [43.19] | bhedapakṣabhāvinā saṃbandhābhāvena sādhyasādhanabhāvāyogād ityādīnāṃ doṣāṇāṃ katham anavasaro [43.20]vasaro 'vakāśa evety arthaḥ | itopi bhinnābhinnarūpobhayadharmāsaṃbhava iti saṃkṣepeṇāha yaś ce[43.20]ti | purodhāya [43.20] puraskrtya vikalpabuddhyā ālambyeti 4yāvat kalpanāghaṭitasya pratiṣedhāt pāramārthika [43.24] ity āha | itiḥ tritayasyākāraṃ darśayati | trayo 'vayavā asyeti tritayam [43.20] |

__________NOTES__________

[67] svabhāvād abhedāt S | [68] nāsti S

prakaraṇam upasaṃharann āha tasmād i[43.24]tyādi | sa co[44.18]ktarūpo 'nvayaḥ | tasyā virodhād a[44.20]nupapateḥ |

{p. 299} yathā cāyogas tathopariṣṭat sahakāriparvaṇi nirṇeṣyate |

bhavato 'smād abhidhānapratyayāv iti bhāvaḥ [45.5] kāryatvam i[45.5]tyādinā tam evābhivyanakti | tadbhadānuvidhānam eva sādhyayann āha candane[45.23]tyādi | ūrṇā meṣaloma bhedo viśeṣaḥ | anenaitad āha -- yady adṛśyaṃ tasya karaṇaṃ syāt tat katham akaraṇasyendhanāder bhedam anuvi[da]dhyād iti | indhanabhedānuvidhānaṃ dhūmasya pratipādya vahnibhedānuvidhānaṃ pratipādayann āha -- alpe[45.27]ti | alpaś ca mahāṃś cālpamahāntau tau ca tāv indhanavikārau ca tatkāriṇaḥ | prātipadikagrahaṇe na hi tadantasya grahaṇam iti | "ānmahataḥ samānādhikaraṇa" [Pā. 6.3.46] ityātvanna bhavati | tadanurūpasyā[45.27]lpamahato vā dhūmasya darśanād iti sambandhaḥ | adṛśyātmano 'gnyādisāmagryāṃ niyataṃ sannidhāna7m upekṣyāgnyāder eva kāryaṃ dhūma iti | etat sādhikām upapattim abhidhāyādhunā tanniyatasannidhānam eva tasya na yujyata iti darśayann āha na ce[45.28]ti | co vaktavyāntarasamuccaye | tasyāgnyādeḥ kāryaṃ tatkāraṇaṃ tadbhāvas tattā [46.1] | tasyaivādṛśyasya tadanantaraṃ bhāvān na dhūmaḥ syād iti bhāvaḥ | co [46.3]dṛśyakāryatvena samaṃ dhūmādikāryasya tulyopāyatvaṃ8 samuccinoti | tasyādṛśyasya sata(sataḥ)tadbhāvānuvidhānam | co 'vadhāraṇe samāna[46.4]m ity asmāt parodraṣṭavyaḥ |[69]atrāpi vṛkṣendhanayor api tathābhāvakalpanāyāṃ tad evottara[46.5]m iti | tadupalambhe pragupalabdhilakṣaṇaprāptam upalabdham upalabhyata iti | vṛkṣādibhāve niyatasannidher adṛśyātmanaḥ kutaścid indhanasya bhāva iti punar a[46.6]prathame codye [25a] 1parakīya eva[70]eva vākya(vṛkṣa)bhedānuvidhānād indhanasya vṛkṣādisannidhāne 'dṛśyātmano niyatasannidhānatā yuktā, pratibandhābhāvāt pratibandhe [46.2] ce[71]tyādi | vṛkṣādikāraṇatvaṃ tasya vṛkṣādeḥ svahetor eva [46.5] bījāder bhāvadarśanād i[46.5]ti parihāraḥ | tatrāpy adaśyātmano niyatasannidher ityādicodyaparihārayor ābhīkṣūnyenānavasthānāt paryavasānaṃ ca (naṃ na) syāt | tataś cai2kasyāpi niyatakāryatvaṃ na syād ity ākūtam | yadi va tasyāpy adṛśyasya bhāve niyatasannidhāna[na]paramadṛśyaṃ kāraṇaṃ kiṃ na kalpyate? nyāyasya samānatvāt | tathātrāpy evam ity anavasthā na vyavasthitaḥ kāryakāraṇabhavo bhaved ity arthaḥ | athavā tatrāpi [46.5] vṛkṣādau tathābhāvakalpanāyām [46.5] dṛśyabhāvakalpanāyāṃ pareṇa kriyamāṇāyāṃ tad evottara[3m indhanā]der vṛkṣādibhedānuvidhānāt | na ca vṛkṣādisannidhāne niyatasannidhānatā yuktetyādi | nāpi vṛkṣādikāraṇatvam adṛśyātmano vṛkṣādeḥ svahetor eva bījāder bhāvadarśanad iti {p. 300} ca | uttīryate 'niṣṭapakṣād anenety uttaram etat | bījādibhāve niyatasannidher ityādau punaś codye [46.6] ca parasya sa eva bījādibhedānuvi4dhānād ityādy anaṃtarokto 'smākaṃ parihārah [46.6] paracodyapratividhānam | anavasthā [46.6] cānantaraṃ vyākhyāteti | etene [46.6]ndhanādeḥ svahetor eva vṛkṣāder bhāvadarśanād ti vacanasāmarthyāt, yasya yasmād bhāvo dṛśyate tasya tatkāraṇatvam iti pratipāditena | yasyā eva sāmagryā agnīndhanāder utpattis tasyā eva taddrśyatva5m upajāyata iti | ekasāmagryadhīnatā [46.7] tayor niyatasannidhānanimittaṃ sāpi pratyuktā pratyākhyātā kasyacid bhāve vijñāyamānasyaiva tatkāryatvavyavasthāsiddheḥ | tadbhāve 'nupalabhyamānasya tu tatkāryatvakalpanāyām atiprasaṃgād iti bhāvaḥ | atraiva vaktavyāntaraṃ samuccivann āha tad i[46.7]ti | tasyādṛ6śyasyānvayavyatirekānuvidhānāt [46.7] | tad a[46.8]dṛśyam | tac cā[46.8]nvayavyatirekānuvidhānam | nimittābhāvam evāvedayann āha kāryeti [46.10] | satsvanyeṣu kāraṇeṣu samartheṣu kāryam abhavatkasta(vatta)dutpattau kāraṇāntaram apekṣaṇīyaṃ pratipādayati | na tu bhave(va)d eveti samudāyārthaḥ |

__________NOTES__________

[69] tatrāpi S [70] sa eva S [71] bandhe vā S

saṃprati sa(ta)tkāraṇatvam upetyāpi7 nāsmatpratijñātasya kācit kṣatir iti pratipādayitum āha rūpantv iti (bhavatv iti) [46.12] |[72]yato [46.14] vahnyādeḥ kāraṇatvahāneḥ agnyāder anyasyāpi[73]bhāvaḥ [bhāve] dhūmaṃ prati kāraṇatvena kathaṃ na agnyādeḥ kāraṇatvahāniḥ [46.14] | kathañ ca tanniṣcayena pravṛttau na visamvāda ity āśaṃkyāha tasya (?) | abhyupagamanīyadṛṣṭāntadvāreṇāmumarthaṃ draḍhayann āha8 nahī[46.15]tyādi | dṛṣṭasya kāraṇasya hānam abhāvo na hy akāraṇatvena pratītasya kāraṇatvahānir ity arthaḥ | tasya dṛṣṭakāraṇasya kāryaṃ taddarśanāt [46.16] | atatprāpti[46.16]r dṛṣṭakāraṇāprāptiḥ prasajyata āpadyate aneneti prasaṅgāpādanam atiśayitaḥ prasaṅgo 'tiprasaṃgas tenālaṃ [46.16] na kiñcit | nanu ca tadbhāve bhāvas tadabhāve 'bhāvaś ca [25b] 1kāryadharmāv imau tat katham ayam eva kāryakāraṇabhāva uty ucyate | kāryabhāva iti tu yuktaṃ vaktum iti | satyam etat kevalam etasmin kāryadharme kathite kāraṇadharmopi svabhāve bhāvo bhāvanaṃ bhāvo bhāvayitṛtvaṃ sattayābhisambandhayitṛtvaṃ svābhāve cābhāvo 'bhāvanam abhāvayitṛtvam anutpādayitṛtvaṃ yat tallakṣaṇaḥ sujñāno bhavatīty ācāryeṇaiva2m uktam anenāpy evaṃ vyākhyātam | {p. 301} tenāyam arthaḥ -- arthāntaratve sati yaḥ prāgbhāvī so(svā)nvayavyatirekāv anuvidhāpayati tat kāraṇam | yaś ca paścādbhāvyanvayavyatirekānuvidhāpanānvyavyatirekānuvidhānalakṣaṇaḥ kāryakāraṇabhāva [46.22] iti | yad vā kāryakāraṇabhāvaniścayahetutvād ayam eva tathoktaḥ | tathā hi kāryagatābhyām eva tadbhāva3bhāvatad(tada)bhāvābhāvābhyāṃ tayoḥ kāryakāraṇabhāvo vibhāvyate | asati kāraṇatve tadbhāva(vā)bhāvayos tadbhāvābhāvāv eva na bhavetām iti | nāyam evam ayam eva kāraṇabhāvo nāma anya eva dviṣṭhaḥ sambandho 'stīty āśaṃkyāha sa hīti [46.23] | hi yasmād arthe | tābhyāṃ [46.23] tadbhāvabhāvatadabhāvābhāvābhyām | svarūpe4ṇāsvīkṛtakāryakāraṇarūpayor agnidhūmayoḥ dūṣaṇāntaram anvacinvann āha svabhāvena ce[47.1]ti | tasya [47.4] apūrvasya rūpasya tena niṣpādyamānasya | tato [47.4]kāryakāraṇarūpābhyām | nahītvāya(?)rthāntarasyatva samarthanam (?) | tatas tasya tato [47.9]rthāntaratvāt | pūrvake [47.9] iti kāryakāraṇabhāvasambandhena kriyamāṇo(māṇāt) 5rūpāt prāgbhāvinī vahnis tasya dhūmarūpe (?) tadbhāvaḥ [47.13] kāryakāraṇabhāvaḥ tayos tādrūpyepi kāraṇabuddhāv asyopayogān na vaiyarthyam ity āha -- karye[47.13]ti | api [47.14] nyāyataḥ sambhāvanāṃ darśayati | katham avasīyate nārthāntaranimitte ity āha tasye[47.14]ti | tasya tatsāmarthyā(tasya tābhyām arthā)ntarasya tathāvidhasya [47.16] tadvivekenāprati6bhāsinaḥ | api [47.16] vyaktim ity etad asminn arthe | sarvaṃ sarvatra gṛhītam itīṣṭaṃ dharmam atikrāntaḥ prasaṅgo 'tiprasaṅgaḥ [47.16] | tasyānupalabdhilakṣaṇaprāptatvād viśeṣe(ṣa)ṇāsiddhoyaṃ hetur ity āha anupalabdhī[47.16]ti | kim avaśyam upalabhyamānena tena tadbuddhihetunā bhāvyaṃ yenaivam ucyata ity āha na hī[47.18]ti | tadbu7ddhī [47.18] kāryakāraṇabuddhī | asya [47.19] arthāntarasya tayoḥ [47.19] kāryakāraṇabuddhyoḥ | na cānvayavyatirekānuvidhānam aviduṣas tadbuddhī bhavata iti buddhistham | upapattyantaram atraiva samuccinvann āha na ce[47.19]ti | svaviśiṣṭapratyayanibandhanaṃ [47.20] co(svo)paraktajñānanibandhanam | kāryakāraṇabuddhyo[47.21]r vikalpātmikayor iti prakaraṇād draṣṭavyam | tadbu8ddhinibandhanatvepi tasya katham avaśyam upalakṣaṇam ity āha nahī[47.22]tyādi | co [47.24] vaktavyāntarasamuccaye | kāryakāraṇābhyām

__________NOTES__________

[72] atra "yato vahnyādeḥ kāraṇatvahāneḥ" etāvān pāṭhaḥ agre "visaṃvāda ity āśaṅkyāha" etad anantaraṃ saṃgacchate | pramādāt prāgāyāto bhāti | [73] agretanaṃ "tasya?" iti śaṃkā cihnitaṃ padaṃ atratyaṃ bhāti | tathā ca "tasya bhāve" iti "tadbhāve" [46.13] ity asya vivaraṇam |

a[47.24]gnidhūmābhyām arthāntarasya [47.24] bhinnasya | kāryakāraṇabhāvarūpasya sattvasya sabandhāntarasadbhāvāt kathaṃ na ghaṭata ity āha | sambandhe[47.25]ti | tasmāt kāryakāraṇābhāvasaṃbandhād anyasya tenāpy arthāntareṇa [26a] 1sambandhena sahāsya kathaṃ saṃbandha iti paryanuyoge saṃbandhāntaraṃ kalpanīyam | punaḥ paryanuyoge punas tatheti anavasthā[47.25]prasaktis tataḥ | na caivaṃsambandhāntaraṃ parikalpyate | kiṃ tarhi kāryakāraṇabhūtavastukāryakāraṇākhyasambandhayor {p. 302} akāryakāraṇabhāva eva sambandha ity āha kārye[47.26]ti |[74]tadbhāvasya [47.27] kāryakāraṇabhāvasya bhinna2sya kalpitasya tato 'sahabhāvitvāt | kāryakāraṇakāle [47.27] kāryakāraṇabhūtavahnidhūmādivastukāle | tayoś caikakālikatvaṃ kuto yenaikajanakatvaṃ syād iti | atra gajanimīlikāṃ kṛtvaitad uktaṃ draṣṭavyam | sa ca [48.3] kāryakāraṇādhyavasāyaḥ | bhavatv asau kalpitaviṣayas tathāpi bhinnasambhavaḥ kathaṃ na bhaved ity āha -- 3kalpite[48.4]ti | tadvyavasāyasya kāryakāraṇatāvyavasāyasya | ta[75]sya bhinnasya kāryakāraṇabhāvasya | mābhūt kalpitaviṣayoyaṃ tadavasāya iti hi tasya kalpanā sa cet tathāvidha aiṣitavyaḥ kiṃ teneti bhāvaḥ | kiṃ kalpyamānosau tadbhāvaḥ kiṃ kāryakāraṇabhāvābhyāṃ sahitābhyāṃ janyate āhosvide4kaikeneti pakṣayor ādyaṃ pakṣaṃ kṣapayann āha kāryeti [48.5] | kāryeṇa janyamānaḥ kāryabhāvaḥ syāt | kāraṇena janyamānaś ca kāraṇabhāva ity abhipretya katham i[48.6]ty āha | pratyekajanyamānatāyām api kāraṇam uddiśya nirūpayann āha -- yadā ce[48.6]ti | paścā[48.8]cchabdāpekṣayā tu svakāryasyeti vi5bhaktivipariṇāmena yojyam | a[76]tasarthapratyayayogenaṣaṣṭhī prāpteḥ | tat tasmād ubhayoḥ [48.9] kāryatadbhāvayoḥ |

__________NOTES__________

[74] sadbhāvaṃ S [75] tasyā S | [76] ṣaṣṭhyatasarthapratyayena (Pā. 2.3.30)

nanv ekasāmagryadhīnataivānayoḥ sambandha iti kathaṃ parasparāsambandha ucyata iti cet | na, kāryeṇāpi samam asya kāryakāraṇabhāvasya saṃbandhasya prakṛtatvāt sūktam idam | eka6sāmagryadhīnateṣṭau ca tad utpatteḥ pūrvaṃ kāraṇaṃ na kāraṇaṃ syāt | tvanmate tadyogāt tadavyavasthiter yoyam aprāptatvād iti doṣo draṣṭavyaḥ | kāryasya dhūmādeḥ kriyā [48.11] karaṇaṃ kathaṃ | tadapekṣaṃ [48.13] taddhūmādikriyāpekṣam | asya [48.12] vahnyādeḥ asattvān mā sma tajjanayata, kā no hānir ity āha tadbhāvaś ce[48.15]ti7 | tadbhāvaḥ kāryakāraṇabhāvaḥ saṃbandhaḥ | kāraṇābhāvād anutpannaś ca(nnāśva)śaśaviṣāṇā yathā naḥ (na) kathaṃ tadbhāvasambandho bhavitum arhatīty āśayaḥ | saṃpratyakṣaṇikapakṣam abhyupagamyāha -- akṣaṇikatvepīti | pratyayahetuḥ kāryakāraṇabuddhihetur vā nātivartate | yadi hi tadāśritaṃ syāt tadā tatra tathāvidhaṃ bodhaṃ vidadhyād a8nyathāsati viprakarṣābhāvāt sarvatra tadbuddhiṃ janayen no vā kvacid apīti bhāvaḥ | idaṃ punar atra sādhu dṛśyate | ayaṃ khalu kāryakāraṇabhāvaḥ kāryakāraṇayor vastunor varttamāno nāṃśena vaṃśadaṇḍavad vartate akhaṇḍarūpatvāt | kāryābhāvaḥ kāraṇā[77]bhāva iti prāpter anekarūpatāpattiprasakteś ca | pratyeka[26b] 1rūpakāryatvena vartamānaś ca yathākāryakāra[ṇa]yoḥ kāryakāraṇabuddhī janayati tathā pratyekaṃ janayet | sati caivaṃ vahnāv eva dhūmāpekṣayaiva kāryakāraṇabuddhī prasajyeyātāṃ tathā dhūmepi tadvahnyapekṣayaiva kāryakāraṇabuddhī prasaṅga(saja)taḥ | mā sma vā kāryakāraṇayor api {p. 303} bhūtām iti | tadekaprakā(hā)ranihate 'pi sambandhe 'sminn imām īdṛśīṃ sūkṣmekṣikāṃ kurvatābhaṭṭārcaṭena2katham ayaṃ sthavīyān doṣo na darśita iti na pratīmaḥ |

__________NOTES__________

[77] "kāraṇabhāva" ity api paṭhyate |

nanu yaḥ kila kāryakāraṇalakṣaṇasaṃbandhāntaravaśāt kayościd vastunoḥ kāryakāraṇarūpatām upaiti taṃ pratyetad ucyamānaṃ śobheta | asmākaṃ tu kāryasamavāyaṃ kāraṇatvaṃ kāraṇasamavāya(yi)tvaṃ ca kāryatvam icchatām ity anantaroktād doṣān na(ktā doṣā na) kiṃcid upaghnantītinaiyāyikavacanam āśaṃkya tadabhi3mānam apy unmūlayann āha -- samavayīti | samavāyikāraṇasyaiva kapālādeḥ | tatraiva ghaṭādikāryasya samavāyāt | co yasmād arthe | nimittakāraṇaṃ kulālādi | asamavāyikāraṇaṃ kapālasaṃyogādiḥ | tayor na kāryasamavāyostīti na kāraṇaṃ syāt tataś cāvyāpitvaṃ lakṣaṇadoṣa iti sāmarthyād darśitam | kāryalakṣaṇe4(ṇa)syāpy akāryasya veti śabdo 'piśabdasyārthe | tatsamavāyaḥ kāraṇasamavāyaḥ | samavāyikāraṇa eva kapālādau samavāyah kāryatvaṃ na nimittāsamavāyikāraṇayor iti saptamyantaṃ sa(pada)dvayam iha sambandhavyam, kapālādisamavāyina eva ghaṭāder udayopagamāt | tataś ca nimittāsamavāyikāraṇāpekṣayā ghaṭādi5kaṃ kāryaṃ na syād ity atrāpi avyāpitaiva darśitā |

idānīṃ sādhāraṇaṃ dūṣaṇam upadarśayann āha tasya ceti | tasya samavāyasya co vaktavyāntarasamuccaye | anyathātvavyākhyānam atra sāhasam iti nānūdyatepi | vyaktibhedavivakṣayopayuktakārye vā sarvatraśabdaprayogāt | sarvatra kāryakāraṇabhūte vastuni | aviśeṣād a6viśiṣṭarūpatvāt | parasparam anyonyaṃ vahner dhūmo dhūmasyāpi vahniḥ | kāryaṃ kāraṇaṃ ca syāt, samavāyasya kāryatvakāraṇatvalakṣaṇasya viśeṣād ubhayas tādrūpyamatād rūpyaṃ vā na samaṃ syād ity evaṃ vaditur abhiprāyaḥ | athavā sarvatra kāle vastuni akāryakāraṇabhūtepi | sarvatra vā aṃtaśo mahāsāmānyasya sattāyāḥ7 samavāyabhāvān na samavāyabhāvo vibhāvitaḥ | kiṃtvaviśeṣa evānūdita iti draṣṭavyam |

nanu nāviśiṣṭaḥ samavāyaḥ kāryatvakāraṇatvalakṣaṇatveneṣṭo 'smākaṃ kiṃtu pūrvottarabhāvābhāvaiśiṣṭa ity āśaṃkyāha pūrveti | pūrvottarakālāvacchinau padārthau pūrvottarāv uktau | tayor yau bhāvābhāvau, pūrvabhāva eva yad uttarasya bhāvaḥ | tadabhā8va eva yo 'bhāvo 'bhavitṛtvam, purvasyāpi yaḥ svabhāva eva bhāvo bhāvanaṃ sattayābhisaṃbandhakatvaṃ svābhāva eva ca yo 'bhāvo 'bhāvanaṃ samaṃ (?) [a]bhāvayitṛtvaṃ tadviśeṣaṇaḥ samavāyaḥ kāryakāraṇalakṣaṇam | etad uktaṃ bhavati yo 'rthāntaraṃ svānvayavyatirekāv anuvidhāpayati, yaś cārthāntarasyānvayavyatirekāv anuvidhatte eva anvayavyatirekānuvidhā[panā] [27a] 1nvayavyatirekānuvidhāyinī vastunī viśeṣaṇe yasya samavāyasya sa tadviśeṣaṇaḥ | {p. 304} kāryakāraṇatvalakṣaṇatveneṣta iti na sarvatra tathābhāvaprasaṅga iti | anyathā vyākhyānaṃ tv abhāvaśabdasya duryojyatvāt sāhasamitī nānūdyatepi | etan niṣedhayann āha | ayukteti | hetum āha tad iti | tena bhāvābhāvavatā pūrvottarakālena vastunāsaṃbandhād avi2dyamānasambandhatvāt | ayam artho viśeṣaṇaṃ vyavacchedakaṃ bhavati | 3tatra kena saṃbandhena tathābhūte ca vastuni samavāyam imam avacchinno (cchinto) yena tadviśeṣaṇaṃ syāt | evam eva ca tathātve sarvaṃ sarvasya viśeṣaṇaṃ syād iti |

nanu viśeṣaṇaviśeṣyabhāva eva 4sambandhaḥ | na ca sambandhena sambandhāntarānusaraṇaṃ śreyaṃ ity āśaṃkyāha niratiśayasyeti | niṣkrānto 'tiśayo vyavasthitarūpād viśeṣo yasmān niṣkrānto vātiśayāt | tasya kenacid atiśāyayitum aśakyasyety arthaḥ | nityatvāc ca niratiśayatvam iti buddhistham |

evaṃ brūvāṇaś caivam abhipraiti viśeṣaṇena tāvad atiśā5yake nāvaśyabhāvyam anyathā sarvaṃ sarvasya viśeṣaṇam āpadyeta | tatrānityasya kaścid atiśayam ādadhat kiñcid bhaved api viśeṣaṇam | yadi tatrāpi so 'tiśayaḥ kiṃ tato bhinna utābhinnaḥ, yadi bhinnas tasya kim āyātam athābhinnas tasyaiva tarhi karaṇam āpatitam iti kaścin na paryanuyuñjīta, na tu pūrvāparakālayo ravicalita6tadrūpasya nityasyeti | saṃprati te yady avaśyaṃ viśeṣane asyaiṣṭavye iti nirbandhas tadaitat yuktarūpam ity upaga...arbham upadarśayann āha tayor eva veti | śabdo 'bhyupagataṃ pakṣāntaraṃ darśayati | tayor anvayavyatirekānuvidhāpanānvayavyatirekānuvidhāyinos tadviśeṣaṇayos tatsamavāyaviśeṣaṇatvenā7bhimatayos tallakṣaṇatā kāryakāraṇalakṣaṇatāstu | tayor eva pramāṇopapannatvād itarasya ca tadbādhitatvād ity āśayaḥ | itir anantaroktaṃ pratyavamṛṣati | evam abhiprāyavatā vārtikakṛteti prakaraṇāt | agnīndhanādy eva sāmagrītyantarnītaniyamaḥ samāsaḥ kartavyo 'ta evāmūṃ niyamam asahamānasya bhinasāmagrīvādino8 matam āśaṃkya tannirākurvann āha na ceti | anyathā kuto 'sya pratyākhyānagranthasyotthānaṃ syād iti | svarūpata evāparasāmagrīnirapekṣeṇaiva rūpeṇa | kārye [48.23] janayitavye yataḥ [47.26] śaktivyāghātāt | anyatre[48.26]ti | nipāto 'nyavacanosti tenānyad ity ārthaḥ |

sāmagry api janayantī kiṃ sāmagryantarasavyapekṣā janayaty athānapekṣā | yadi [21b] sāma1gryantarasāpekṣā tarhi saivānvayavyatirekābhyāṃ janikā syād ādyasāmagryāstu janakatvaṃ harītakiṃ prāpya devatā recayantīty anena tulyaṃ syāt | a(ya)dyanirapekṣā tadvadabhāvopi svahetulakṣaṇasāmarthyas tannirapekṣa eva kiṃ na janayatīty api dūṣaṇam iha draṣṭavyam | na ca sāmagrī tato bhedenopalabhyate | na cāsyā anupalabdhilakṣaṇaprāptatā yuktetyā2dy api pūrvavaddraṣṭavyam |

{p. 305} anvayo 'nvetṛtvam anvīyamānatvaṃ ca vyatireko vyatirecayitṛtvaṃ vyatiricyamānatvaṃ ca tāvātmānau yasya tasya [49.11] |

ye [49.18] mīmāṃsakādayaḥ | tam a[49.18]nvayaniścayam |

tasya svakāraṇāvyabhicāradvāraka [49.27] ity ācakṣāṇo yasyārthāntarasya yenānvayaḥ sakalalokasākṣikaḥ so 'vaśyaṃ tajjanyas tatkāraṇajanyo ve3ti pratipādayati ataeva "kāryakāraṇabhāvād vā" ity atrāpi tena samaṃ tatkāraṇena samaṃ vā kāryakāraṇabhāvād iti veditavyam iti | tatra svabhāvahetvādau viparyayeṇa bādhakapramāṇavṛttyādy eva darśitaṃ tat tu katham anvayaniścaya ukta [51.1] ucyata ity āśaṃkyāha svabhāve[51.2]ti | viparyaye [51.2] sādhyaviparyaye hetor bādhakaṃ4 viparītotthāpakaṃ yat pramāṇaṃ tasya vṛttyā [51.2] sādhyasādhanayoḥ tannibandhanatvāt | anvayaniścayasyeti prakaraṇāt | uttaratrāpy evaṃ draṣṭavyam | tadbhāvasiddheḥ tanmātravṛttisiddhes taddhetukatvāt | asadvyavahārasya hi dṛśyānupalabdhimātre vṛttau siddhāyāṃ deśakālānavacchedena yatra yatropalabdhilakṣaṇānupalabdhis tatra tatrāsadvyavahārayogyatetyanvayaniścayapravṛtter nimittāntarābhāva[78]sādhakapramāṇatas tad[79]bhāvasiddhihetukatvāc ce[51.4-5]ti uktam | te na (?) kāraṇavyāpakānupalabdhī |

__________NOTES__________ [78] -bhāvaprasādhaka-S [79] tadabhāvasiddhihetutvāc ca- S |

tasye[51.15]ti sādhyābhāve hetvabhāvasya |[80]tadbhāvasiddhi[51.19]s tatsvabhāvatāsiddhis tataḥ tādātmyatad utpattilakṣaṇe nimitte yasya pratibandhasya6 pratibaddhatvasya tasya niścayāt [51.22] | tasmād utpattis tatkāraṇād votpattis tadutpattir abhipretā | anupalabdhyoḥ [52.2] kāraṇavyāpakānupalabdhyor iti prakaraṇāt | kadā punas tadviśeṣaṇaṃ nopekṣituṃ śakyata ity āha yadeti [52.3] | upādatte [52.4] nidarśanīyatvena svīkaroti pratipādaka iti prakaraṇāt | asiddhatvād i7[52.8]ti | saṃdigdhāsiddhatvād iti draṣtavyam | tat [52.12] sādhyābhāve 'bhāvakhyāpanam | tādātmyatadutpattisiddhau hi plavamānākārāyāḥ sādhyābhāve sādhanābhāvapratipatter utpattir ity āśayaḥ | amum evārthaṃ tathā [52.15] hītvādinā prasādhayati | phalavacanasya kāryaśabdasya napūṃsakaliṅgatvād asati bahuvrīhāvajahalliṅgatvāc ca kārya[52.21]m iti nirdeśovārtikakāra8syāvasātavyaḥ |

__________NOTES__________

[80] tadbhāvatā-S

anupakārikā [52.23] akiñcitkarī | adarśanamātrā[52.23]t pratibandhavirahitād vipakṣe 'darśanāt kevalāt | tadasaṃbhavaṃ [52.23] vyatirekāsambhavam | tam eva {p. 306} tathāhī[52.27]tyādinopapādayati | sādhyābhāvād anyasya tadanupalabdhikāraṇasyābhāvāt ekatra sthitasyāpi tadanupalabdhirastīty abhāva eva kiṃ na bhavatīty āśaṃkyāha deśetyādi1 [28a] | ādiśabdātkālasya parigrahaḥ | tatra [53.3] dharmiṇi saty api [53.3] vidyamānepi hetau anupalambhamātrasya [53.4] upalambhavirahamātrasya [|] na tathāvidho vyatireko 'bhipreta ity āha -- tathāvidhasyai[53.5]veti |

nanv adarśanamātrād vyatirekam icchatām uktena nyāyena tadasaṃbhava eva darśitaḥ | pratibandham antareṇa darśanamātrād anvayam icchatāṃ tu na tadabhāvo bhāvito 'va2śyadarśayitavyaś cāsau "avinābhāvaniyamo 'darśanānna na darśanāt" [Pra.Vā. 3.30] ity atrābhidhānād ity āśaṃkyānantarodita evāyam artha iti darśayitum āha anvayaniścayo [53.7]pīti | tenāpi [53.8] pratibandhanibandhanānvayaniścayavacanenāpi | darśananibandhanam[81] iti [53.8] sapakṣe darśanamātranibandhanam iti prakaraṇāt draṣṭavyam | asyāpy a[53.9]nvayasyāpi | na da3rśanamātrād anvayam icchāmo yenaivam abhidhīyate | kiṃtu bhūyodarśanād ity āśaṃkyāha na ceti [53.12] | evam upalakṣaṇatvād asya nādarśanamātrād vyatirekam icchāmo 'pi tu bhūyodarśanād ity api draṣṭavyam eva | "bhūyodarśanagamyā hi" (Ślo.Vā. anu.12) ity asya śeṣanirdeśenāpi gamayitum aśakyatvād vyāptir a[53.13]nvayātmiketi draṣṭa4vyam | bhavatopi mahānasamahāhradādau bhuyodarśanādarśanābhyāṃ kim anyad vyāptinimittam astīty āha asatī[53.14]ti | pratibandhanibandhanābhyām eva tābhyāṃ sā siddhyati nānyathety anena darśitam | kvacid deśe bahulaṃ [53.14] pracuraṃ yathā bhavati tathā dṛṣṭānāṃ [53.14] sāhacaryeṇopalabdhānām āmalakatvakaṣāyarasatvādīnāṃ | anya5thātvasyāpi [53.14] ksīrāvasekādinā madhurarasatvādibhāvasyāpi sambhavāt | sambhāvanāyā avakāśaṃ darśayituṃ tad asaṃbhave [53.15] iti | tasyānyathātvasyāsaṃbhave 'bhāve | evam upalakṣaṇatvād asya sādhyabhāve bhūyodarśanepi na vyatirekātmikā vyāptiḥ siddhyati | ke(kva)cid bahulaṃ sādhyābhāve 'bhāvinām upalambhepy a6nyathātvasya saṃbhavāt | tadasambhavabādhakapramāṇābhāvād ity api draṣṭavyam | tathāhi madhurarasatvābhāve 'mbhastvasya sādhanadharmasyābhāvaḥ sādhyadharmiṇaḥ sāmudrād ambhaso 'nyatra sarvatra dṛśyata iti bhūyodarśanepi lavaṇodadhāv evānyathātvaṃ dṛṣṭam iti | anyathāmbhastvam api mahārṇavāmbhaso madhuratva7sādhye samyagdhetur abhyavagantavyaḥ prasajyeta | bādhakābhāvāt kāryavyāpyābhāvavyatireke sati syātā(?)rvāgdarśibhir aśakyaniścayatvenālakṣaṇatvād asya sādhyābhāve hīty alaṃ bahunā |

__________NOTES__________

[81] -nibandhanāma -- S

tādātmyatadutpattilakṣaṇapratibandhadvayaniścayo ya eva sa copāyaḥ [54.12] "sā viparyaye bādhakapramāṇavṛttiḥ" iti vacanāt "pratyakṣānupalambhasādhanaḥ" {p. 307} iti vacanā8c ca darśitaḥ | iti[54.13]s tasmāt pṛthag noktaḥ [54.13] bhede[na]nokta ācāryeṇeti prakaraṇāt |

pratibandhasiddhāv api kathaṃ kāraṇavyāpakānupalabdhyor anvayavyetirekau prasiddhyata ity āśaṃkya etad evopapādayann āha tathāhi[54.14]tyādi | kāryavyāpyābhāvavyatireke sati kiṃrūpe tasminn ity āha[82]tallakṣaṇa iti | tatkāryasvabhāvātmani [28b] pra1tiṣedhapratiṣedhasya vidhirūpatvād ity abhiprāyaḥ | vyatiricyate asaṃbhavati | kathaṃ vyatiricyata ity āha | kārane[54.14]ti | anyathe[54.16]ti yadi tadvyatireke na vyatiricyata iti |

__________NOTES__________

[82] tadbhāvalakṣane -- S

tadanu "tādātmyatadutpattyor avinābhāvavyāpikayor" iti purastād uktaṃ kathaṃ punar adhunā tādāmyatadutpattyor avinābhāvena vyāptayor bhāvād i[55.25]ty ucyata ity āśaṃkyāha kṛtakam[83]i[55.26]ti | ubhaya2vyāptitvād ity arthaḥ | prāg evoktam i[55.30]ti -- "avinābhāvavaikalyaṇ ce"tyādinā pūrvam uktatvād ity uktam | yadi ve[56.1]tyādinopapattyantaram api darśayati | kāryahetuprasaṅgāt kāryād apy anyad [56.1]ty uktam | rohiṇyā rohiṇīnakṣatrasya āsattir udeṣyamāṇāyāḥ pratyāsannatā tasyāḥ klṛptiḥ [56.14] kalpanājñānam iti yāvat | sāpi [56.14] tatkalpanā uktatvād i[56.16]ty etaj jātīyaṃ3 pratyuktatvenoktam arthād ity arthaḥ |

__________NOTES__________

[83] kṛtakatvā -- S

kathaṃ punas tasyās tadudayānantaram udayo 'vaśyaṃbhāvī saṃgacchata ity āśaṃkyopasaṃhāravyājenāha tasmād i[56.16]ti | nakṣatracakrasye[56.16]ti kṛttikākhyasaptatārāvṛndasyeti prakaraṇād avaseyam | saṃkrāntiḥ [56.16] pūrvāvasthānadeśāt saṃkramaṇam abhivyaktyavasthāprāptir vā tasyā hetur e4va kālavyavadhānene[56.17]ti kiyatkālakṣepeṇeti draṣṭavyam kalpayitavya[56.17]s taddhetutveneti prakaraṇāt | anena tatrāpi pratibandhasadbhāvo darśitaḥ | nīḍānupaghāte satyanutrastānāṃ gṛhītāṇḍānāṃ pipīlikānām ekadigabhimukhānāṃ sañcaraṇaṃ dṛṣṭvā yad varṣānumānaṃ tad apy asati pratibandhe sa ghaṭate tasmāt tatrāpīyam eva gatir iti darśayituṃ yathe[56.17]tinā darśayati | itarathā vivādādhyāsitasattvād asya kathaṃ dṛṣṭāntarūpatopapadyeta | bhūtānāṃ [56.17] pṛthivyādīnāṃ saṃkṣobho [56.17]vasthāviśeṣaḥ | ya eva tathābhūtapīpilikāsaṃkṣobhahetuḥ sa eva katipayakālavyavadhānena paścātkālabhāvino varṣasya hetur ity a6rtho 'rthād draṣṭavyaḥ | kāraṇakāraṇatayā ca hetur draṣṭavyo 'nyathā cirātītaṃ kāraṇam iṣṭaṃ {p. 308} syād eṣtavyam vā | iti[56.18]s tasmāt hetoḥ kṛttikodayasya hetor yo dharmaḥ [56.18] katipayakālātyayena rohiṇyudayopādānakāraṇaśaktiprabodhādhānenānyathā vā yajjanakatvaṃ tadanumānena | itthaṃbhūtalakṣa7ṇāceyaṃ tṛtīyā | kalpayitavyā [56.18] rohiṇyāsatti kalpanety abhisambandhāt strīliṅgena nirdeśaḥ | dṛśyatvaviśeṣaṇānavacchinnānupalabdhir anupalabdhimātram [56.20] | abhāvāyogād i[56.22]ty abhāvaviṣayatvāyogād iti draṣṭavyaṃ taddvāreṇa [56.24] viruddhopalabdhimukhena | evaṃ bruvāṇaḥ saiva virodhagrahaṇakālapravrttā dṛśyānupalabdhir idānīṃ smaryamā8ṇābhāvasādhanī | tatsmārakatvena copalambhasyāsyaikajñānasaṃsargivastvantarānavacchinnasyānupalabdhirūpatā ata evoktaṃ "prayogaḥ kevalaṃ bhinnaḥ sarvatrārtho na bhidyate (Pra.Vā.2.90)" ity abhipraiti | atra ca yathā prajñākaraguptena parākrāntaṃ tathāsmābhirdharmottarapradīpe darśitam iti nehocyate | anyathā [56.25] yadi taddvāre[29a] 1ṇānupalabdhiprayogo neṣyate | aniṣiddhānyabhāve saty apratiṣiddhānivāritopalabdhir yasyānyabhāvepi sā tattvata ity arthaḥ | abhāvāsiddher a[56.25]bhāvāniścayād abhāvāyogād iti yāvat |

samudāyasya sādhyatvāt katham asau sādhya ity āha avayava [57.5] iti | sambandhyantarasyānupādānāt |

kasyāsau svabhāvo 'vasātavya ity āha sādhye2ti [57.6] | tanmātrād anvayitvam api tasya saṃbhāvyate | tato viśiṣyata ity āha yo hīti [57.17] | yadi nāma na vyabhicāras tathāpi kasmād viśeṣaṇaṃ nopapadyate ity āha saṃbhava [57.22] iti | paramatamapekṣata iti paramatāpekṣam īkṣikṣamibhyāṃ ce(Pā.Vā 470)ti karmopapade 'ṇaḥ | parepi kim evam eṣitaro na bhavaṃti yena tanmatāpekṣam idam ucyate ityā3ha naiyāyike[57.25]ti | vegākhyasaṃskāravatā dravyeṇa mudgarādinā yaḥ saṃyogā[58.4]khyo guṇas tasmād avayaveṣu ghaṭādidravyārambhakeṣu kapālādiṣu, karmāṇi kriyābahuvacanena vyāptim upadarśayati na tu bahutvasaṃkhyām eva | saṃyogasyaikye kriyāyā apy ekasyā bhāvāt | yathā vegavat sū4cyādisaṃyoge kuvalayadale āme vā ghaṭe, tathāpi kriyāpraṇālikayā dravyanāśo 'sty eveti | tebhyaḥ [58.4] karmabhyah | avayavā[58.4]nāṃ taddravyārambhakāṇāṃ dravyārambhakasaṃyogapratidvandvīvibhāgākhyo guṇa utpadyate | tato [58.4] vibhāgāt saṃyogavināśo dravyārambhakasya saṃyogasya vināśaḥ | tataḥ saṃ5yogavināśāt | tenāvayavasamyogenāsamavāyikāraṇena yad ārabdhaṃ dravyaṃ tad vinaśyati | dvedhā hi dravyasya nāśo vaiśeṣikādibhir abhyupeyate āśrayavināśād asamavāyikāraṇavināśāc ca | atra cāsamavāyikāraṇasyāsya saṃyogasya vināśāt | {p. 309} kāryagrahaṇena tu vāstavaṃ rūpam a6nūditam | na tu tadārabdhaṃ cākāryañcāsti yad vyavacchidyate | yadi cā(vā) kāryatvenaiva tan naśyati | yat kāryaṃ tad avaśyaṃ nāśadharmakam iti pratipādayituṃ kārya[58.5]grahaṇam | āhety(bhi)sambandhād dvitīyayā nirdeśaḥ | samavāyabalād vṛttau tasyaikarūpatvād viśeṣābhāvo vivakṣitaḥ | kṛtakatvānityatvayor ekatve kathaṃ gamya7gamakabhāvo bhede tasyopapatter ity āha[84]darśaneti [58.23] | kṛtakatvānityatvayor dharmayor yo bhedaḥ pṛthaktvaṃ tasyāvabhāsaḥ sa vidyate yasyām sā ca sā kalpanā ceti tathā | dharmabhedam avabhāsayatīti vā tathā | sā ca sā kalpanā ceti tathā | itthaṃ padasaṃskāraṃ kṛtvā paścād abhūtvābhavandharmakabhūtvābhavandharmakavastudarśanabalotpannā ca sā 8kṛtakatvānityatvadharmabhedāvabhāsikalpanā ceti vigrahaḥ kāryaḥ | saiva dvāram u[58.27]pāyas tena | sādhakapramāṇābhāvād bādhakasadbhāvāc ca na tatkalpanā yuktimatīti bhāvaḥ | evaṃ sādhyasādhanabhāvopapattāv api tatkalpyatām | yadi tad eva vyatiriktam anityatvādi tatsādhyām arthakriyāṃ prāptuṃ hātuṃ vārthibhiś cintyate tad api nāstīti darśayitum āha1 [29b] -- kalpayitvāpīti [58.28] vastvātmana eva [58.28] taddharmisvarūpasyaiva | hānopādānaviṣayatayā cintyatvād [58.29] vicāryatvāt | kathaṃ tasyaiva cintyatvam ity āha -- arthakriye[58.28]ti | kaiścintanīyatvam ity āha -- tadarthibhi[58.29]r iti | tām arthakriyām arthayantīti tathā taiḥ | arthakriyā ca tadāyattā ata evopeksā(peyā)rthina upāyam evānusaraṃtīti | etad evacāryavacanena saṃspandayann āha -- tad u2ktam i[58.29]ti | yasmād evam evaitan nānyathā tat tasmād uktam ācāryeṇa | san hi śabdārtho 'sandhyāvṛttiḥ (sadvyāvṛttiḥ) śabdārtha iti yaḥ pakṣabheda[59.1]s tena taṃ hetūkṛtya ye śabdārthānnāpahavate(hnuvate) tair vastv eva [59.2] śabdādikam eva | vyāvṛttiḥ śabdārtha iti vādibhir apy arthāt vyāvṛttam eva vastu tathāpi pra(thā pra)tipādyata iti teṣām api vastucintanam | athavā śabdārthamanapava3dadbhiḥ sadāpekṣyābhe(dādipakṣabhe)dena sattvenāsattvena ca vastv eva cintyata ity arthaḥ | tasmā(kasmā)d vastv eva cintyata ity āhāśaṃ(tyāśaṃ)kāyām atrahīty uktam | hir yasmāt | atra [59.2] vastuni | yady apy atra vidhau sāmānyādirūpe vyāvṛttau ca prasajyapratiṣedhānmati(dhātmani) phalodayo na pratibaddha[59.2]s tathā(thāpi) kiṃ tathātvena cintyate ity ata āha artheti | ṣaṇḍḥasya4 [59.4] suratamācaritum akṣamasya tṛtīyā(ya)prakṛteḥ | rūpaṃ ca vairūpyaṃ ceti dvandvaikavadbhāvaḥ tatra kāminyā vṛṣasyantyāḥ kiṃ parīkṣayā [59.4] vimṛṣyāvadhāraṇena |

__________NOTES__________

[84] taddarśana-S

{p. 310} nanu yadi vastutaḥ kṛtakatvānityatvayos tādātmyam tarhi vastunaḥ kṛtakatvaniścaye 'nityatvam apy aikātmyān niścitam eveti katham anumānāvatāra ity āśaṃkyopasaṃhāravyāje5nāha -- tasmād i[59.6]ti | yasmāt tasyaiva vastunas tāpyamavaśyaiṣitavyaṃ tasmāt | dṛṣṭā api bhāvāḥ kenacid ātmanā niścitās tadanyenātmanā anumānato niścīyanta iti {5] saṃbandhaḥ | dṛṣṭāḥ sākṣātkṛtā bhāvāḥ śabdādayo dharmiṇaḥ | kenaci[58.6]t kṛtakatvādinā rūpeṇa, kiṃbhūtena? tasmāt kṛtakād anyad akṛtakaṃ tasmād vyāvṛttena6 | kathañcid abhyāsapāṭavādiprakāreṇa tadanyenānityatvādinā tadrūpam anityarūpaṃ yan na bhavati tasmād vyāvṛttena [59.7] | anena vyāvṛttyabhedena vyāvrtti(tte)rbhedo darśitaḥ | kṛtakatveneva yadi tenāpy ātmanā te tadā niścetuṃ śakyāḥ katham anumānān niścīyanta ity āha [59.8] aniścīyamānā iti | aniścaya eva kuta ity āha | bhrā7ntī[59.7]ti | bhrānter vibhramasya kāraṇaṃ nirantarasadṛśāparāparotpattir avidyā ca tasya sadbhāvāt |

atha yadi tadānīm aniścitarūpeṇa samaṃ tasya niścitasya rūpasya pratibandho nāvasitas tarhi katham asambaddhadarśanāt tanniścayo bhavitum arhatīty āśaṃkāyām anumānaṃ viśiṣṭam āha niścite[59.8]ti | pramāṇāntarato [59.8] viparyaye bādhakāt pramāṇāt | prati8bandhāvasāyaḥ purovartī pūrabhāvī yasyānumānasya tasmāt [59.9] itis tasmāt tasya [59.12] vināśasyārthāntaranimittatayā tanmātrānanvayitve |

yasmād evaṃbhūtā sattā tatsamavāyo vā anityatā ataeva [59.16] kāraṇāt ātmādāv evaṃbhūtasattāsamavāyayor abhāvād iti bhāvaḥ |

athāstv evam kiṃ nacchinnam anena tāvadviśeṣaṇenāsmābhir atatsvabhāvatā1 [30a] vināśasyākhyātā tāvataiva caritārthāḥ sma iti saugatamatam āśaṃkya svasiddhāntābhyāsavyāmohāpasmāraḥ paraḥ prāha -- vināśa iti ca [59.16] iti | itir vināśaśabdaṃ pratyavamṛṣati | tena vināśaśabdenety arthaḥ | prāgabhāvādibhedena bhāvābhāvasyānekavidhatvāt viśinaṣti pradhvaṃsābhāvalakṣaṇam i[59.17]ti | kṛtakatvam a[59.17]pi bhavadbhis tadātmakam eva2 manyate tato 'yuktam atatsvabhāvatāpratipādanam iti ca punar āśaṃkya para evāha -- kṛtakatvam iti {25] tu[59.17]r bhinatti manyāmahe [59.17] ity abhisambandhyate | tathāvidhasya [59.20] pradhvaṃsābhāvalakṣaṇasya | hetumat tayā [59.17] virodhād anupapatteḥ | kathaṃ punar virodha ity āha svayam i[59.20]ti | evaṃ bruvāṇas tadupapattyanabhidhānakāraṇaṃ darśayati | pratipitsavo [59.23]nutiṣṭhā3savaḥ | mudgarādeḥ [60.1] sakāśād udaye 'pi tasya [60.2] pradhvaṃsābhāvasya |

{p. 311} bhāve [60.2] vināśo vastuni | anupayogād [60.2] avyāpārāt | atādarthasthyo 'ni(davasthyam ani)tyatvaṃ tasya ca tadavasthatvāt katham anityatvam ity arthaḥ | yadi nāma tadbhāve tatpūrvāvasthitarūpān na vicalati tathāpi tadviśeṣaṇau sattāsamavāyau tasyānityatā vyavasthāpya4ta ity āha avicaliteti [60.4] | avicalitamanāpannānyathābhāvaṃ rūpaṃ yasya tasya sattāyām āha -- sāmānyasya samavāyasya caikatvenātmāder api tathābhāvo bhaved iti bhāvaḥ | "vināśa iti ca bhāvābhāvaṃ pradhvaṃsalakṣaṇaṃ manyāmaha" iti yatpareṇoktaṃ tad avadyaṃ pratipādya "kṛtakaṃ tv iti ca" yad uktaṃ tad api 5dūṣayann āha svakāraṇe[60.6]ti | samavāyasyaikatvenātmāder api tathābhāvaprasaṅgenaivam anicchatopi na siddyatīty āśayaḥ | amum evārthaṃ vidhimukhena sādhayann āha [a]bhūtveti [60.8] varṇyate [60.8] lokaneti śeṣaḥ | anenaitad darśayati vṛddhavyavahāro hi śabdārthaniścayabhūmiḥ | kṛtakatvaśabdena caivaṃvidha evārtho 'bhidhīyate6 vṛddhair iti | prākpadhvaṃsābhāvayos tadviśeṣaṇarūpatām upetya prāgdūṣaṇam uktam | saṃprati tu tām api vighaṭayann āha na ce[60.8]ti | etac ca pūrvam eva vyākhyātaprāyam | tad eva [60.10] abhūtvābhavanaṃ bhavitṛtvaṃ kṛtakatvam astu | evaṃ tulyanyāyatayā vā(cā)bhavanam anicchato 'nityatā na siddhyati | bhūtvābhavanopagame vā sthirasvabhāvatayaivānityatāstv iti abhiprāyavatoktam asthiratvabhāvatā ce[60.10]ti | yadi vā tasmād anena(nā)sthirasvabhāvataiva bhāvasyānumātavyeti yad utpattyabhidhānapūrvakam upasaṃhṛtiḥ tadabhiprāyeṇaivam uktam | kṛtakatvasya vyabhicāraḥ [60.16] sādhyarahitā vṛttir anaikāntikatvam iti yāvat | pratiṣedhyasyāvaśyaṃbhāvitvasya yadviruddhaṃ anavaśyaṃ8bhāvitvam tena yadvyāpta(ptaṃ) hetvantarāpekṣitvaṃ tasyopalabdhiḥ viruddhavyāptopalabdhir {20] i[60.19]ti ca viruddhavyāptyo(to)palabdhyaprasaṅga iti draṣṭavyam paropagamena pakṣadharmatāsiddheḥ | yatra hi vyāptir vāstavī pakṣadharmatā tu paropagamasiddhā sa prasaṅgahetuḥ | yatra tu tritayaṃ pramāṇasiddhaṃ sa svatantro hetur ity āśaya eṣaḥ |

tasya [60.20] ca parimitasya1 [30b] hetoḥ tadāśrayasya [60.21] raṅgāśrayasya vastrādeḥ | upadhātakaḥ pratyayo vidhurapratyayas tadupanipātena nāvaśyaṃbhāvitety anavaśyaṃ bhāvitety arthaḥ | punaḥ śabdena rāgād vināśaṃ [60.22] bhinatti | taddhetusannidhe[60.24]r vināśahetusannidheḥ prāk [60.24] | ta evopadhātaka(kā) vināśakāḥ syus tataś ca sahetuko vināśaḥ siddha ity asyābhiprāyaḥ |

takāraṇānāṃ2 ca [60.27] svakāraṇāyattasannidhitvād ity eva saṃbaddhyate | sannihitānām api vināśahetūnāṃ saṃbandhīnīmāni virodhīni {p. 312} śaktivibandhakāni yogipiśācādīni teṣām apy ānantyāt[60.28] | tadbhāve [60.28] teṣāṃ virodhināṃ sadbhāve | tacchaktipratibandhāt [60.28] tasya nāśahetoḥ śakter upaghātāt | yadi te taddhetavas tair avaśyaṃ tatphalair bhāvyam ity āha 3nāvaśyam i[60.28]ti | itir hetau sāpekṣo 'pi [60.29] hi nidrādirvate (haridrādivastre) dravyāpekṣopi kiṃ na syād iti praśne bauddhīyaṃ vacanaṃ syād [61.2] yadi tathopalabhyete[61.2]ti | tathā [60.3] sarvagatatvena | yady evam i[60.3]ti paraḥ | anyathābhāva[61.4]sya kvacid abhavanasya śaṃkā saṃdehas tayā nādhātavyo [60.4] na karaṇīyo bhavadbhir iti ca prakaraṇāt | 4anenaitad paro darśayati sarvatropalabdhasyānyathābhāvaśaṃkaiva bhavataḥ prekṣāvato na yuktā kevalam anena vyājena nūnaṃ parasiddhāntasyānavadyatayā manaḥkheda eva tvayā kriyata iti | kiṃ[85]punar i[61.5]ti siddhāntī | sāmānyaviśeṣākārābhyāṃ praśnaḥ kiṃpunaḥśabdena nipātānipātasamudāyena darśi5taḥ | samastavastuvistaravyāpī [61.5] sarvavastubāhulyavyāpī jñānāloko [61.5] yasya bhavataḥ sa tathā | yathā tu vastuvistaraśabdasiddhis tathā purastād abhihitam | tathābhāve [61.6] sarvavastudarśitve vā kasyaciddhetukṛto vināśo dṛṣṭaḥ | sarvasyaiva tādrūpyamanivāritam iti āha -- kasyacid i[61.6]ti | tur avadhāraṇe hetvā6yattajanmanām [61.7] kāraṇāntarādhīnotpattīnāṃ vastrarāgādīnām anyathāpi darśanād [61.8] apitṛte(apītatve)nāpy upalabdher hetoḥ upajātā[61.8]nyathātva śaṃkā prakaraṇād vināśasyābhāvasaṃdeho yasya puṃsas tathā san | anenārthāntarānubandhini vināśo sādhye kṛtakatvasya saṃdigdhavipakṣavyāvṛttikatvenānai7kāntikam āha | kṛtakam api cāyam [61.9]ityādinā tu sādhāraṇānaikāntikaṃ darśyati | bhāvābhāva[61.10]śabdena pradhvaṃsābhāvo vivakṣitaḥ | tasyaiva svaniṣpattāv apekṣitaparavyāpāratvena kṛtakatvāt | tathātveneṣtatvāc ca | nityatopagame kāraṇam āha tadvināśa [61.10] iti | tasya bhāvābhāvasya pradhvaṃsalakṣaṇasya vināśe bhāvasya8 pradhvastasyonmajjanamāvirbhāvas tasya prasaṃgāt [61.10] prāpteḥ |

__________NOTES__________

[85] kiṃ vā punar iti S

syād etan nityaṃ sattvādiprasaṅgena nāhetukaṃ vastunām ujjanam | na ca ghaṭāder bhāvasya tadvināśavināśonvayavyatirekābhyāṃ kāraṇatvenāvagato 'pi tu kulālādir eva | tat kathaṃ vināśavināśe tadunmajjanamāsaṃjyamānamabhajamānaṃ na syād iti | tad e1[31a]tad avadyam | tathāhi ghaṭābhāvavyāvṛttir {p. 313} eva ghaṭo ghaṭavināśaś ca ghaṭā(ṭa)bhāvavyāvṛttir iti ghaṭābhāvasyābhāve ghaṭarūponmajjanāsaṃjanaṃ jyāya eveti |

atraivopacayahetum āha na ce[61.11]ti | sa [61.14] nāśo 'hetuḥ san tasya [61.14] pradhvaṃsābhāvasya kathaṃ[86]jāyeta [61.14] janitum arhati |

__________NOTES__________

[86] saṃjāyate S

bhāṣānāṃ [61.17] vastūnām ayaṃ vināśākhyo dharma aikāntiko '[61.17]vaśyaṃbhāvī | 2anenaitad darśayati -- naiva kṛtakatvaṃ nirviśeṣaṇaṃ sādhanam asmābhir abhidhīyate yenaivaṃ syāt kintu vastutvaviśeṣaṇānava(ṇenāva)vicchinnaṃ tato vastutve sati yatkṛtakatvaṃ tadavaśyaṃbhāvināśam ity ārtha iti | kutaḥ puna[61.17]r ityādinā siddhāntī pratividhatte kṣepe kimaḥ prayogān na kutaścid ity arthaḥ | etad i[61.18]ti bhāvānām avaśyabhāvī vināśa iti | teṣāṃ 3bhāvānām[87]anyathātvasya [61.18] avināśitvasyānupalabdher etad avasitam iti prakaraṇāt | bhavann api [61.18] vidyamānopi | ātmādeḥ [61.18] sattāyā anivartaka [61.18] ātmādyabhāvasyāsādhakaḥ katham anyatra [61.18] vastuṣu anyathābhāvam avināśitvaṃ nivartayati [61.19] niṣedhayati | ātmādyupanyāsena caitad darśayati | yady avināśitvānupa4lambho 'vināśāśitvābhāvaṃ sādhayati tarhi viśeṣābhāvād ātmādyanupalambhopi tadabhāvaṃ sādhayet | na cāyam apīti dṛṣṭāntavighaṭanaṃ parasyāśaṃkamāna āha tasye [61.19]ti | tasya ātmādeḥ ātmanas tāvad rūparasādipratyayānām ekānekatvasādhakasyābādhitapratisandhānaviṣayatvāder anumānāt5 | ādi[61.18]śabdasaṃgṛhītasya ca digādeḥ pūrvāparādipratyayāder anumānata iti buddhistham | itinā [61.19] vaktavyasyākāraḥ kathitaḥ | tatrāpy anumāne [61.20] tatsattvasādhake |

__________NOTES__________

[87] anyathābhāvasya S

nanu yasyānupalabdhis tasyābhāva evety abhidhātari ko 'yam upālambhaḥ | vipakṣepi hetor vṛttyadarśaṇe 'bhāvasiddhyavirodhāt; ātmādes tv a6nupalabdhir evāsiddhā tato nābhāvasiddhir iti | sādhūktaṃ bhavatā kevalaṃ tatrāpī[61.20]tyādi bruvato 'bhiprāyo na samyagvyajñāyi | ayaṃ khalv asyāśayaḥ | tāvaddhetor vipakṣe 'nīkṣaṇaṃ na kṣamate abhāvaṃ vibhāvayituṃ, yāvad yady annopalabhyate tat tan nāstīti na sidhyati | sati caivamātmādyanupalabhyamānam asatsi7ddham iti pramāṇapratikṣiptaṃ kathaṃ anumānasya viṣayaḥ syāt? tad uktaṃ "vyāpto hetor anāśraya" iti | yadi vānupalambha eva pratibandhaśūnyaḥ kevalo 'nupalambho deśakālaviprakṛṣṭeṣu kathaṃ tathābhāvam avabodhayet? yatas tena siddhivipakṣā hetuvyāvṛttir ātmādeḥ sattvam anumāpayed iti | prayogabhaṅgyaiva [61.25] prayoga8vinyāsenaiva prasaṅgenā[62.1]nuṣaṅgena prastāveneti yāvat | {p. 314} sādhyadṛṣṭāntadharmiṇoḥ samānaḥ [62.3] sadṛśo hetusadbhāvalakṣaṇo dharmaḥ [62.3] pratipādyatayā yasya [62.3] prayogasyāsau sadharmā, samānasyeti yogavibhāgāt samānasya pakṣādiṣv iti vaktavye parigrahād vā sa bhāvas tasya bhāvo [62.3] bhavato 'smād abhidhānapratyayāv iti kṛtvā [31b] 1 rūpaviśeṣaḥ | tayor eva visadṛśo [62.4] hetusadbhāvāsadbhāvalakṣaṇo dharmaḥ pratipādyatayā yasya tasya bhāvaḥ [62.5] aśeṣasya sādhyetaradharmiṇaḥ (sādhyadharmiṇaḥ) sādhyadharmaṇovānyatra sarvatra sādhye hetor vyāptir vivakṣitā | na tu sādhyadharmaṇo 'nyatra dṛṣṭāntadharmiṇi pravṛttena sarvopasaṃhāreṇa gṛhyamāṇā vyāptir bahirvyāptiḥ tasyā nirāsaḥ [62.1] |

nanu ca sattvalakṣaṇe 2svabhāvahetau sādhyadharmiṇy api viparyaye bādhakapramāṇavṛttyāpi vyāptir grahītuṃ śakyata iti | naitad apekṣayā hetor anyatra vṛttyapekṣayā kiṃcid yenedam āsajyeta | kiṃtu kāryahetoḥ sarvasya svabhāvahetuviṣayasya cāvaśyam anyatra pra(a)vṛttir apekṣaṇīyā | tadarthaṃ anyatrāanuvṛttir ity āśaṅkitam iti kin na bhavān vyācaṣṭe8 | ācāryasya ca sattva3hetūpanyāsānantaraṃ yathā ghaṭādaya [62.9] ity udāharaṇadarśanāt tu tvadīyaṃ vyākhyānam apavyākhyānaṃ lakṣyata iti nirbhartsanāmāśaṅkyāsyācāryasyānyadṛśam abhiprāyam udghāṭayann āha yathā ghatādaya [62.9] iti | yasya [62.9] puṃsaḥ | kiṃ punas tatra smṛtyādhānārthaṃ dṛṣṭāntavacanam, na tu dṛṣṭāntamātrapratipādanārtham ity āha -- dṛṣṭānte[62.11]ti4 | anena puruṣaviśeṣaṃ prati etad ācāryeṇeti nāsmadvyākhyānasya kiṃcid avadyam iti darśayati |

vibhaktivipariṇāmena sambandham eva sarvasminn i[62.16]ty anena darśayati |

bahir evadhyāptir bahirvyāptis tām | te [62.23] nirastā bhavanti [62.25] iti sambandhaḥ | yady apī[62.24]ti nipātasamudāyo viśeṣābhidhānārthābhyupagame | tāvate[62.24]ti sādhanadharmasya sādhyadharmeṇānvayadarśanamātreṇeti | asya [62.24] sādhanadharmasya tathābhāvasya sādhyenānvīyamānatvasya abhāvāt [62.24] | pratibandham antareṇa tadabhāve 'pi tadabhā(tadbhā)vāvirodhād iti bhāvaḥ | itiḥ [62.25] hetau | tasya pratibandhasādhakasya pramāṇasya[88]smaraṇāya [63.3] | dharmaviśiṣṭaḥ [63.4] siṣādhaiyṣitadharmaviśi6ṣṭo dharmī [63.5] śabdādiḥ | tasyāḥ [63.6] sādhyadharmaviśiṣṭadharmipratipatteḥ | vyāptipradarśanapūrvake pakṣadharmapradarśane 'bhidhāya pakṣadharmapradarśanapūrvake vyāptipradarśane 'py āha -- tatpūrvikāyāṃ ce[63.8]ti | tatpūrvikāyāṃ pakṣadharmapradarśanapūrvikāyāṃ vyāptau [63.8] {p. 315} pradarśyamānāyāñ ceti śeṣaḥ sarvopasaṃhāreṇa vyāptigraha7ṇe plavamānākārāyāḥ pratipatter ubhayatrāviśeṣānmukhabhedamātreṇaitad uktam ity avaseyam |

__________NOTES__________

[88] tatsmṛtaye S |

sādhyanirdeśaḥ pratijñā [63.24] tasyāh prayogaḥ [63.24] prayuktiḥ sa na[89]darśitaḥ [63.24] sādhyanirdeśo na kṛta ity arthaḥ | pratyakṣa[64.12]grahaṇaṃ pramāṇopalakṣaṇaṃ draṣtavyaṃ tena tabhisrāyāṃ rātrau prāktanādiviprakṛṣṭe deśe karpūrorṇādigartha(gandha)viśeṣāddhū8maviśeṣam anumānato niścityāgniviśeṣam anuminvato 'pi saṅgrahaḥ | pratijñāprayogarahitād i[64.16]ty avadhāraṇaphalapradarśanam etat |

__________NOTES__________

[89] nopadarśitaḥ S |

atrārthitaiva karṇam āgatya buddhisthaṃ prakāśayati ya piśācī sā kila karṇapiśācikā [64.18] |

liṅgasya pakṣadharmānvayavyatirekātmano gamakasya anusaraṇaṃ [65.12] niścayanam | itiḥ [65.14] hetau | upahasati [65.14] ta1[32a]ttām adhirohati | kim upahasatīty āha -- yat tad i[65.14]ti lokoktiś caiṣā | kathaṃ tatspardhāsyocyata ity āha tat tulyatvād i[65.15]ti | asya [65.15] anumātuḥ | kramasya [65.15] samānādhikaraṇaṣaṣṭhy eva vā |

"tadvacanasye"[65.23]tyādinā pūrvaṃ svayaṃ kāraṇam abhidhāya ācāryoktaṃ kāraṇaṃ darśayituṃ paraṃ praśnenopakramayati kasmād i[65.13]ti | yadi pratijñāprayoge 'pi sā śaṅkā tarhi2 kiṃ tenety āśaṅkya para evāha anitya [66.13] ityādi | tadā(tunā) [66.13] pratijñāprayogapakṣaṃ viśinaṣṭi "asati sādhyanirdeśa[66.9]" ity evābhisambadhyate | hetuś ca viruddhaś ca anaikāntikaś ca teṣāṃ pratītiḥ [66.14] niścayo na syāt | idam eva dūṣaṇaṃ tena samuccitam | atraiva dūṣāntaram api samuccinvann āha | hetoś ce[66.17]ti | svapakṣaviśeṣaṃ darśayann āha |[90]sati tv i[66.18]ti | yavate[66.27]ti tṛtī3yāntapratirūpako nipātaḥ kintv etasyārthe vartamāno atropapatteḥ | tasmin nibaddhatad (tasmin iva tadvat) viṣayaḥ sādhyalakṣaṇa upasthāpyate [67.3] upanīyate yene[67.3]ty arthakathanam etat | upasthāpyate yena puruṣeṇāsau tathā, viṣayasya tatheti tu vigrahaḥ | tenānirdiṣtaviśeṣeṇa kenacid vinā [67.4] kathaṃ punas tāna4(tena) sādhyam upasthāpyata ity āśaṃkāyāṃ yojyaṃ --[91]pratijñādvāreṇeti | [67.3]

__________NOTES__________

[90] "tu" nāsti S | [91] pratijñāvacanadvāreneti S |

{p. 316} evaṃ tāvad anena vyākhyātam | kecit punar anyathāpy etad vyācakṣate | upasthāpyate prakāśyate yena [67.3] vacanena tena vinā [67.3] | ayam api "prameyasyopadarśanam antareṇa" [69.24] ity atropadarśanaśabdena vacanam eva vyākhyāsya[ti] na tu puruṣam | tad api 5agnir atrāgnimānayaṃ sāgnir ayam ityādirūpeṇānirdiṣṭaviśeṣaṃ vivakṣitam ity ataḥ -- kenacid ity uktam iti kāryiṇo [67.5]rthinaḥ | arthitvaṃ cānvayabrāhmaṇāprāptyādinā draṣṭavyam | mūlyaṃ [67.6] niṣkrayaṃ mṛgayate [67.6] prārthayate | itas tataḥ pārvaṇaśrāddhādibhojī dvijaḥ parvabrāhmaṇaḥ [67.6] | amum eva dṛṣṭāntaṃ vivṛṇvann āha yathe[67.6]ti | dakṣiṇā [67.7] atra prakaraṇād bhojanānantaraṃ dānaṃ draṣṭavyam | anyadā [67.7] arthaviśeṣāprāptikālād anyasmin kāle | prārthanāpūrvakam itas tato bhojanaśīlataurdhvarathyikaḥ[92]parvabrāhmaṇasadṛśasya caitad viśeṣaṇaṃ caraṇam | śra(śrā)ddhādī[67.8]ty atrādigrahaṇād upanayanasamāvartanādiparvasaṅgrahaḥ | arthitvamā7trepi naitad vacanaṃ tasya sambhāvyata iti taṃ viśeṣayann āha -- śraddhālu[67.8]m iti | śraddhāluṃ śraddhāvantam | anena śraddhānuviddham evārthitvaṃ kāryaśabdena vārtikakṛto vivakṣitam iti darśayati | ghṛtapuraḥ [67.8] khādyaviśeṣas taṃ prati | sopi mahyaṃ pracuro dātavya iti viruktena darśayati |[93]rūpyaṃ [67.9] pracurataratāmnālpatararūpyaghaṭito dravya8viśeṣaḥ | dakṣiṇāyathādau (ṇādau) ca prāyeṇa rūpakeṇa vyavahāraḥ | dadā[94]ty abhisambandhād dvitīyā | tena [67.9] evaṃvādinā parvabrāhmaṇena |

__________NOTES__________

[92] aurdhvarathikaḥ S | [93] rūpakaṃ S | [94] dadāsi S |

nanūktam etad yathā parārthe 'numāne liṅgaṃ parasmād eva pratyeyam iti tatpunas tvayā na apahastitam iti āśaṃkāyāṃ yad[95]asmadvacanād apī[67.17]ty uktam | tad vyākhyātuṃ kiṃ ce[67.11]tyādinopakramate1 [32b] kiṃ ceti ca bruvāṇo niyataṃ vaktavyāntarasamuccaye | arthād ācāryasyābhipreta iti darśayati na tv asyaiva vaktavyāntarasamuccayārthaḥ kiṃca[67.11]śabdaprayogo ghaṭate | yad api bravīṣītyāder asmadvacanād apītyācāryavacanāntaravyākhyānaparatvasya vyaktatvāt | athavāyaṃ nipātānipātasamudāyaḥ kiñcaśabdo 'sya vivakṣitaḥ kintu 2cakāraḥ apiśabdasyārthe | tena kim apīty uktaṃ bhavati | tato 'yaṃ vākyārtho yad api kim api bravīṣīti | evaṃ ca bruvatā lokoktir anukṛteti | tadvacanasya [67.18] liṅgavacanasya, anusariṣyati [67.20] tad eva liṅgam iti prakṛtatvāta | aṅga[68.1]śabdo 'trādhyeṣāmantraṇe | kiṃ[68.1]śabdaḥ sāmānyataḥ praśne punaḥ [68.1] śabdas tu viśeṣataḥ | tenāyam artho {p. 317} yuṣmā3n evādhyeṣya sāmānyato viśeṣataś caiva pṛcchāma iti | upahāse ceyam adhyeṣaṇā prakaraṇād draṣṭavyā |

__________NOTES__________

[95] yataḥ asmadvacanād api S |

ādi[68.4]śabdād vaidharmyavat prayogasya hetuviruddhānaikāntikānāṃ hetos trairūpyasya ca grahaṇaṃ | prāk pratīti[66.23]śabdenācāryeṇa sādharmyavaidharmyavat prayogayor hetuviruddhānaikāntikānāṃ hetos trairūpyasya ca svarūpapratītir vivakṣitety abhipretya sādharmyavat prayogadeḥ [66.24] pratītir iti vyācaṣṭe | ataeva krameṇaitat sarvaṃ darśayiṣyate |

nanu kim avaśyaṃ prāptiḥ pakṣadharmasya ca prayogo yenaivam ucyamānaṃ śobhate ity āśaṃkyāha -- evaṃ manyata [68.9] iti | tad anityam iti uktaṃ [68.18] iti yojayitvā kiṃ 5tanmātroktyā so 'vagamyata ity aśaṃkāyāṃ pakṣadharmavacane satī[68.18]ti yojyam | yat kacid i[69.5]tyādi tu[96]pūrvam eva kṛtavyākhyānam | anumānakāla evātra vyavahārakālo [69.6]bhipretaḥ | na pakṣādisaṅketagrahaṇāpekṣā [69.6] vastugatir ity anuvartate | ācāryapādai[69.12]r ity ācāryavasubandhum abhisandhā6yoktam | nāntarīyakāryadarśanaṃ tadvido 'numānam i[69.12]ty āsyāyam arthaḥ | yorthaḥ kiṃcid antareṇa na bhavati sa nāntarīyakaḥ | atra ca sāmarthyādyam artham antareṇa na bhavati tan nāntarīyaka iti grāhyam | sa cāsāvarthaś ceti tadā tasya darśanam | darśanena ca viṣayiṇā viṣayasya tasyaiva dṛśyamānasya7 nirdeśaḥ | tena niścīyamāna evāsau parokṣārthahetur bhavatīti darśitam | tadvida [69.12] iti tannāntarīyakatāṃ yo vetti tasyety arthaḥ | anumāna[69.12]hetutvāc cānumānam uktam | iti[69.13]r gamakarūpamātrasya svarūpaṃ darśayati[97]vādavidhauvādavidhisaṃjñake prakaraṇe | tatrāpy ā[69.14]cāryīye lakṣaṇe | kaiści[69.14]d uddyotakaraprabhṛti[bhiḥ] | kutaḥ punar asaṃta eva doṣās taiḥ kīrtyanta 8ity āśaṃkāyāṃ yojyaṃ svaprajñe[69.14]ti | svaprajñāyā aparādho doṣas tasmāt | tu[69.14]r avadhārayati | tathā hyuddyotakareṇa kilānumānasūtravārtike 'pare tu bruvate nāntarīyakārthadarśanaṃ tadvido 'numānam iti" (Nyāyavā. p. 54) paṭhitvā tasyārthaṃ mātrayā vivṛttyaiva "atrārthagrahaṇam atiricyata" iti mātrayaiva dūṣaṇam uktvā punar vipañcitam -- "nāntarīyakārya iti samāsapadam etat | tatra yadi ṣaṣṭhī1 [33a] samāso nāntarīyakasyārtha iti | nānyantarīyakaṃ tāvatkṛtakatvam, tasyārtho dharmaḥ prayojanam vā? yadi tāvad dharmaḥ kṛtaka[tva]syārthaḥ, sattvaprameyatvābhidheyatvādy anumānaṃ prāptam | atha prayojanam anityatvapratipattir hetuḥ prāptaḥ | atha bahuvrīhir nāntarīyako rtho yasyeti | tatrāpi kṛtakatvaṃ nāntarīyakaṃ tad yasya sa hetuḥ prāptaḥ | tac ca kṛtakatvaṃ ghaṭādeḥ {p. 318} 2śabdasyānityatvasya vā | yadi ghaṭādeḥ, ghaṭādir hetuḥ prāptaḥ | anityaḥ śabdo ghaṭāt | atha śabdasya, śabdo hetuḥ prāpnoti | anityaḥ śabdaḥ śabdāt | a(athā)nityatvasya[98]sādhyasādhanakṛtakatvaṃ dharmas tathāpy anityaḥ śabdo 'nityatvād iti prāpnoti | athānityatvasyārthaḥ kṛtakatvam iti | sarvathā kṛtakatvam anityatve na hetuḥ syāt | atha samānādhika3raṇo nāntarīyakaś cāsāv arthaś ceti | tathāpy asamarthaḥ samāso viśeṣaṇaviśeṣyaniyamābhāvāt | ubhayapadavyabhicāre sati samānādhikareṇā bhavati nīlotpalavat nīlaśabdasyānekārthapravṛttatvād utpalaśabdasya ca tathābhāvāt sāmānādhikaraṇyaṃ bhavati | na punar iha nāntarīyakatve ity u(ka ity u)kte4sti vyabhicāro 'rtho 'nartha iti yenārthagrahaṇaṃ samarthaṃ syāt | ekapadavyabhicāro 'pi dṛṣṭaṃ sāmānādhikaraṇyaṃ pṛthivī dravyam" iti cāśaṃkyoktam "anyathā taṃ(tat)pṛthivī dravyam iti | atrobhayapadavyabhicāraḥ | pradhānāṅgabhāvasya bhedena pṛthivīśabdena dravyam apy ucyate pṛthvītvañ ca | dravyaśabdena ca pradhānāṅgavivakṣayā5 dravyaṃ dravyatvañ ca ata evobhayapadavyabhicārāt pṛthivī dravyam iti yuktam uktam | iha punar na yuktaṃ nāntarīyakada(kārthada)rśanam iti | kasmād arthapratyāyanārthatvāc chabdaprayogasya -- arthapratyāyanārthaṃ hi śabdasya prayogam icchanti | nāntarīyaka iti cokte 'rtho gamyate | ato na yukto 'rthaśabda iti | tadvida iti na yuktam naivānyathānāntīyaka (?) iti | na hi nāliker advīpavāsino dhūmadarśanān nāntarīyaka iti jñānam asti | atas tadvida ity api na vaktavyam |" (Nyāyavā. p. 54-55) asanta eva doṣa iti bruvāṇaś cāyam evābhi(vam abhi)praiti | samāsāntarapakṣabhāvinas tāvad doṣānabhyupagamamātreṇaikaprahāranihatāḥ | samānādhikaraṇasamāsas tv ekapada6vyabhicārepi dṛṣṭatvān nānupapannaḥ | tathā hy artho nāntararīyako 'pi syād anityalakṣaṇo 'nāntarīyako 'pi syāt nityalakṣaṇaḥ | tata ekapadavyabhicārād api sāmānādhikaraṇyam aviruddham | atha tvanmate nityo nāmāsty eva kalpaviparivarti tāvad asti, tata evaitad upalapsyate | anyathāyam anityadhvaniḥ kaṃ vyavacchiṃdyāt |bauddhābhimatasya8 ca tathābhūtasya kṣaṇikatvasya kenacid aniṣṭeḥ tathābhūtavyavacchedāt naivākṣaṇikajñānavāstvityādau prayoge 'yam akṣaṇikadhvaniḥ kaṃ vyavacchiṃdyāt | atha nāntarīyaka iti pūrvam ukte 'rthasyāvagatatvāt kim arthapadena yenaivaṃ samāsaś cintyeta | hantākāśā[di]śabdenaiva pūrvabhāvinā dravyādirūpasyāvagatatvāt kiṃ dravyādiśabdena ye1[33b]na tatrāpi tathā samāsaḥ syāt | tad evam ādau ya eva te parihāraḥ samādhir bha(sa me 'pi bha)viṣyati iti yat kiñcid etat | yat tu pṛthivī dravyam ity atrobhayapadavyabhicāraṃ darśayitvā sarvatrobhayapadavyabhicārād eva samānādhikaraṇaḥ samāso bhavatīti darśitaṃ tad yogaḥ(tat pāpīyaḥ) | ākāśadravyaṃ digdravyaṃ kāladravyam, {p. 319} sāmānyapadārthaḥ, viśeṣapadārthaḥ, samavāya2padārthaḥ ṣaṭpadārthaḥ yācakapuruṣa ityādau ubhayapadavyabhicārasya brahmaṇāpi vibhāvayitum aśakyatvāt sāmānādhikaraṇyasya ca darśanāt | na hy eṣām ākāśādīnāṃ sāmānyaṃ kenacid apyate saṃgacchate vā yenākāśādiśabdānām ākāśākāśatvādyanekārthavṛttitvād ubhayapadavyabhicāre samānādhikaraṇaḥ samāsaḥ syāt | 3nāpi ṣaṇṇāṃ kiñcit sāmānyam asti yasyāpy abhidhyād a(bhidhānād a)yam apy ubhayapadavyabhicāro varṇyate | na ca yācakaśabdena karmāpi tajjātir api vābhidhīyate | atra copapattir anyatrābhihiteti nocyate | na cākāśadravyaṃ, sāmānyapadārthaḥ, yācakapuruṣa ityādi karmadhārayaḥ samāso na4 dṛśyate | kiñ ca yathā pṛthivīśabdena pṛthivī pṛthivītvañ cocyata ity ubhayapadavyabhicārāt pṛthivīdravyam iti yujyate vaktum, tathā nāntarīyakatvaṃ nāntarīuakaś ca, arthaśabdenāpy arthatvam arthaś cocyata ity ubhayapadavyabhicārādyuktārtha eva samāsaḥ | atha tvanmate nārthatvādy asti | yadi nāma vāstavaṃ nāsti tathāpi kalpitaṃ tāvad asti | tāvatāpi śabdasiddhyupapatter uktaprāyam etad iti kiṃ bahunā? vastuvṛttyābhāvān nāntarīyakārtho dhūmo bhavati | tasya darśanaṃ [69.12] nāntarīyakārthadarśanam api bhavati | tatra yadi tadvida [69.12] iti nocyeta tadā nāliker advīpāyātasya dhūmadarśanam anumānam āpadyeta tatas tadvida iti vaktavyam eva | na ca nāntarīyako 'rtha iti jñānam e6va nāntarīyakārthajñānam ity ucyate, yenaivam ucyeta | kiṃtu vastuto 'nāntarīyako yo na bhavaty arthaḥ, tasya yaddarśanaṃ tad apīty alam atiśabdārthaparyavadātamatīnāṃ vacana vidhā(cā)raṇayeti | pratijñāvacanaṃ na yuktam i[69.16]ti sambandhaḥ | katham ayuktam ity āśaṃkāyāṃ pakṣadharmetyā[69.16]dikāraṇavacanam |

__________NOTES__________

[96] pṛ. 260. paṃ. 23 [97] nāsti S | [98] anityatvasya sādhanabhāvena kṛtakatvaṃ dharmaḥ | Nyāyavā. p. 54

saṃśayitādika[69.25]m ity atrādi7grahaṇenāpratipannasya jijñāsoś cāvabodhaḥ | sāmānyanyāyasiddhām astikriyām apekṣya muktve[69.29]ti paurvakālikaḥ pratyayaḥ pratyeyaḥ |

saṃśayajijñāsādika[70.9]m ity atrādiśabdāt prayojanādiparigrahaḥ | tathāmunaivādigrahaṇena pañcamyantasyāpi hetuprayogasya saṃgrahaḥ kāryaḥ | asati hi sādhyābhidhāne kuta etad iti hetvā8kāṃkṣāyā evābhāvāt | sādhyasiddhau hetor nimittatvaṃ kathayantīṃ paṃcamīm uccārayantaṃ katham iva vicakṣaṇā tayāca(ṇā na pratyāca)kṣīrann iti | dṛṣṭānta eva vacanakarmatāṃ nīyamāna upasaṃharaṇaṃ tad apekṣaḥ upasaṃhāro [70.11] ḍhaukanaṃ sattvapradarśanam | dṛṣṭāntadṛṣṭasāmarthyasya hetor iti ca prakaraṇād draṣṭavyam | sādhyaśabdenopacārāt sādhyadharmīṣṭaḥ | [34a] 1paṣṭhīsaptamyor abhedāc ca sādhyadharmiṇīty artho boddhavyaḥ | iti[70.13]r lakṣaṇasya svarūpam āha pratijñāyā [70.14] lakṣaṇam ity anuvartate |

{p. 320} tasya pramāṇavalāyātasyārthasya saṃpratyayo [70.28]nyathāśaṃkārthāvya(-kāvya)vacchedaḥ tadarthaṃ yathā bhavati | yadi pramāṇānāṃ vyāpāro nigamanenopasaṃhriyate | tadaitad yujyate vaktum | na cāsya tathātvam ity āśaṃkyāha aśaṣe[70.28]ti co[70.29] yasmād arthe2 | vyāpāraśabdena vyāpāraphalam abhipretam | nanu kāni punar atra pramāṇāni santi yadbalāyātārthopasaṃharaṇam asya varṇyata ity āśaṅkya parai eṣām avayavānām evaṃ pramāṇatvarūpam ākhyātam ity ākhyātuṃ tathāhī[70.29]tyādinopakramate |

uparī[71.4]ti prakaraṇād anyakṛtasya nāmna iti draṣṭavyam | tathāhi te kasyacid rājaputrasya mahāmātrasya vā3 yogino(nā)nyena sajātīyena kṛtaṃ nāma śrutvā ahopuruṣikayā dhanāśayā coditā anyathā cā(vā) tadu[t]sāhavardhanaṃ nāma kṛtvā tallikhituṃ prayuñjate 'ta eva nāmalekhanam i[99][71.4]ti ṇicā nirdiṣṭam | ayuktatayā niṣphalam apī[100][71.5]ti vāstavānuvādo 'py eṣa prakṛtopayogī | bālapratārakañ ca tattadupayogavarṇanañ ceti4 tathā tallakṣaṇayā [71.13] | vaiyarthyādi syād iti sambandhāt pratijñāvacanasye[71.21]ty uktam |

__________NOTES__________

[99] nāmalekhane -- S [100] "api" nāsti -- S

nanūdyotakaropavarṇitam asya prayojanam astīti kathaṃ vaiyarthyam ity āha yat tūktam i[71.22]ti | dattam uttaram i[71.23]ti | "tenaiva tāvad darśitene"[66.3]tyādinoktatvād uktam | yathokte ca svayam uttaram āha yaś ce[71.23]ti | tadabhāve [71.27] prathamaṃ sādhyala5kṣaṇakarmanirūpapaṇābhāve | svārthānumānadṛṣṭaś ce[70.21]tyādinā ca yadupanayasamarthanārthaṃ pareṇoktaṃ tatpratividhātukāma āha yaś cāgnī[72.1]tyādi | co yasmād arthe | kadācid i[72.4]ti yadā dhūmaṃ dṛṣṭvā tasyāgninā vyāptim anusmṛtya taṃ tattvena pratyavamṛśya pratyetīti | asya [72.4] pratyavamṛśya pratyayārthasya | tade[72.4]tyādy u6ttaram | atha tadantareṇāpi yat pakṣārthapratīter avidhānān na tena kiñcid iti brūyāt | samānam idaṃ prakṛte 'pīti ca buddhistham asyaivaṃ brūvato draṣṭavyam |

pramāṇavyāpārasamarthanārthañ ca yad uktaṃ[101]tatrāpy āha | yat punar i[72.7]ti | na kvacid āgame paṭhyata [72.9] iti bruvatā cāgamapratijñayor ekaviṣayatvād āgamaḥ prati7jñety ucyata iti ye varṇayanti [te] nirastāḥ | yo hi pratijñayocyate 'rthaḥ sa eva cāgamepy ucyate tadaiva tat syāt | na caivam ato nirāsaḥ |

__________NOTES__________

[101] p. 70 paṃ.29

{p. 321} hetuśabdena gamakavacanaṃ vācyam | gamakañ ca trairūpyavalliṅgam | na ca pañcamyantena tena śabdena liṅgasya trairūpyam abhidhīyate kintu pakṣadharmatvamātram [72.11] nimittabhāva eva cety evaṃ v8aditur abhiprāyaḥ | etena tad api vinikṣiptam yat kaiścin nipuṇa(ṇaṃ)manyairnaiyāyikair ucyate, "pratijñārthaṃ sādhayituṃ samarthaṃ pakṣadharmatvenopasaṃhartavyaṃ liṅgaṃ anumānaṃ tadabhidhāyī śabdo hetuḥ so 'py abhidheyasya niyamahetutvāt bāhyāṅgaṃ sāmānādhikaraṇyaṃ cābhidhānābhidheyayor abhedavivakṣayā sākṣāt pāraraṃparye[34b] 1ṇa caikaciṣayatvād iti | "tāvaddhi dhūmādivastu na liṅgaṃ yāvad vahnyādināntarīyakatayā na niścīyate, dharmiviśeṣe ca kvacin nopalīyate | tannāntarīyakatayā niścitaṃ kvacid upasaṃhṛtaṃ ca sādhyasādhanasāmarthyaṃ bhavati nānyathā | na ca pacamyantena "dhūmād" ityādinā śabde[na] tasya tannāntarīyakatvaṃ pakṣe ca sattvaṃ kathyate | udāharaṇopanayayor vaiyarthyaṃprasaṅgāt | 2tat kathaṃ pratijñārthasādhanasamarthaliṅgābhidhāyitvaṃ tasya śabdasya yena "tadabhidhāyī śabdo hetuḥ" ity ucyate, sa tathā bāhyāṅgam iti cocyate "hetur anumānam" iti sāmānādhikaraṇyaṃ tathā kalpeteti |

pratyakṣeṇa sādhyasādhanayor vyāptis tatra gṛhyata iti dṛṣṭāntaḥ pratyakṣo 'bhipretaḥ | ata evāyaṃ na sarvaḥ pratyakṣa [72.12] iti | naiva sa3rvatra dṛṣṭānte pratykṣeṇa sādhyasādhanayor vyāptir gṛhyate | yathā bhavanmata eva nitya ātmā sattāsambandhitve satyanāśritatvāt, paramāṇuvad ity atra dṛṣṭānte nityatvaṃ sattāsambandhitve satyanāśritatvaṃ yau dharmau tayor vyāptir anumānena gṛhyata ity abhisandhiḥ | anenaitad api pratyuktaṃ yat tair evanaiyāyi4kapravarair ucyate -- "sādhyasādhanayor vyāptito viṣayo dṛṣṭāntaḥ | tatra pratyakṣeṇa vyāptiṃ gṛhītvā paścād udāharati | tena pratyakṣaṃ niyāmakam astīti" | udāharaṇam api vākyasya bhāgāntaram iti pratyakṣeṇa vyāptigrahaṇasyāsarvaviṣayatvāt kvacid bhāvāt tathābhidhāne ca tata eva dṛṣṭānto 'numāna5m ity abhidhīyeteti |

tasya tadātiriktārthagrahaṇābhāvād ity abhiprāyeṇa upamānaṃ tu pramāṇam eva na bhavatī[72.13]ty āha | etac ca bahubādhya(bahuvācya)m anyatroktam iti nehoktam, siddhas tv artho 'nūditaḥ | anayaiva ca dvārā yad ucyate tair eva "yathātatheti dṛṣṭāntadārṣṭāntikayoḥ sārūpyapratipattir upamānam atideśevākya6tā, pakṣadharmatvagrāhipramāṇavacanam upanayaḥ | atrāpy upamānaṃ niyamahetutva(tvaṃ) dharmiṇi vā sādhanadharmasya saṃbhavaṃ bodhayadasaṃbhavaṃ nivartayati yatpramāṇaṃ tanniyāmakam astīti upanayopi niyamahetumattvād bhāgāntaram" iti tad api pratyākhyeyaṃ dvividhasyāsya varṇitasyopamānasyāprāmāṇyād eva7 kathaṃ niyāmakam? yenopanayanasya niyamahetukasiddhyā {p. 322} bhāgāntaratvaṃ siddhyet | dharmiṇi ca sādhanadharmasya sambhavaṃ pariccheda(cchidya) pratyakṣam anumānaṃ vāsaṃbhavaṃ nivartayatīti atrāpi pratyakṣaṃ niyāmakam astīti dṛṣṭāntavad upanayopi pratyakṣam iti vaktavyaḥ | kvacid anumānasyāpi tathātvād anumānam ity apīty alam atārkikavacanani8rbandhena | tadvyāpāra [72.14] upamānarūpopanayavyāpāraḥ | sa evo[72.16]panaya eva |

syād etad -- anityaḥ śabda ity ukte kuta etad iti śrotur apekṣopajāyate | na tu dharmiṇi liṅgasya sattvo(sattvā)pekṣā | tasmāt pratijñānantaraṃ parāpekṣitasādhyapratipattir api tu prati(pattihetuprati)pipādayiṣayā pañcamyantasya tadabhidhāyinaḥ śabdasya prayogo na tu dha[35a] 1rmiṇi liṅgasya sattvapratipādanārthaḥ | tato na tasya pakṣadharmatāpratipādanaṃ prayojanam iti kathaṃ pakṣadharmatvaṃ sa eva darśayiṣyatīti na kiñcit tenety ucyamānaṃ śobheteti | atrocyate | anityaḥ śabda iti pratijñopādānepi tadanantaram eva yad yad kṛtakaṃ tat sarvam anityam, yathā ghaṭas tathā cāyaṃ kṛtaka ity ukte sādhyapratītau kiṃ nimittākāṃkṣopaśa2mo nāsti? yena pañcamyantasya liṅgābhidhāyina eva tadupaśamaḥ prayojanaṃ varṇyeta | yadi saty avādī bhavān naivaṃ vaktum arhatīti | kiñ ca yo yasmin kiñcid nimittabhāvam apekṣate na sa tatra śaśaviṣāṇāyamānasya tattvam apekṣate | api tu tatra sata eveti kathaṃ śabdānityatvasiddhau kasyacin nimittāvamapekṣitavatā sattvaṃ nāpekṣitam | yena 3parānapekṣitaṃ sattvaṃ pratipādayituṃ na tannimittābhidhāyinaḥ śabdasya sāmānya(m arthya)m astīty ucyeta tasmāc chabdādau dharmiṇi liṅgasya sādhyasiddhau nimittabhūtasattvapratipādanaṃ hetuprayogasya prayojanam avaśyaiṣitavyam | ya(ta)ccopanayenāpi śakyaṃ saṃpādayitum iti sādhūktaṃ kiṃ[102]tene[72.17]ti |

__________NOTES__________

[102] na kiñcit tena S |

saṃprati nigamane yathāśruti 4dūṣaṇam āha -- yatra[103]pratijñāyā [72.18] iti | athāpi syān nāyaṃ punaḥ śabdaḥ [a]prathame kiṃ tarhi sādṛśye, yathā "aciraprabhā punar niścarati" ity atra | sādṛśyañ ca kiyadrūpeṇāsty eva | yad vā yady api siddhanirdeśo nigamanaṃ sādhyanirdeśaś ca pratijñā, tathāpi yasyaiva pratijñāyāṃ sādhyatvam āsīt tasyāiva nigamane siddhatvam ity avasthā5vantam ekam āśritya samānaviṣayatayā nigamanaṃ pratijñety upacaryate tathā ca punar vacanam apy upapannam iti | na caitan nigamanaṃ niṣprayojanam āśaṃkanīyam, sādhye viparītaprasaṅgapratiṣedhārthatvād asya | tad uktaṃ "sādhyaviparītaśaṃkāvyavacchedārthaṃ nigamanam iti" | yady api ca liṅgam āśrayavatsādhyāvinābhāvi ca6 pratijñādibhir avayavair ākhyātaṃ tathāpi nigamanam antareṇa vyāpakaviruddhaprasaṃgāśaṃkā syāt | {p. 323} anyad eva hi dṛṣṭāntadharmiṇi sādhyaṃ yatsādhanadharmasya vyāpakam āsīt | anyad eva ca dharmiṇy anityatvaṃ tac ca sādhanadharmasya vyāpakaṃ na bhavatīti avyāpakasya siddhiṃ manyamānaḥ sādhyaviruddham abyāpakatvena viśeṣā7bhāvān mūḍhamatir nityatvam api dharmiṇi prasañjayet | tathā ca sati sādhyaviparyaye hetor vṛttiśaṃkāyāṃ bādhakaṃ pramāṇaṃ tad eva vācyam yadudāharaṇasthayoḥ sādhyasādhanayoḥ pratibandhagrāhi | ataeva tasmād ity anena sarvanāmnā pratibaddhaṃ liṅgaṃ sādhyaviruddhaśaṃkāṃ nivartayituṃ prakṛtatvāt pratyavamṛṣyate | tasmād viparyayaśaṃkānivartakapramāṇopasthāpa8kaṃ nigamanaṃ sādhye viparītaprasaṅgapratiṣedhārthaṃ bhavatīti | tad etannaiyāyikapravarasya prakṛṣṭaṃ prajñās svalitavilasitam | tathā hi sādhye nirdiṣṭe hetau cābhihite ḍṛṣṭānte codāhṛte dṛṣṭāntadaṣṭasāmarthye ca hetau sādhyadharmiṇy upanīte kaḥ sacetano "yena vinā yo na bhavati dharmaḥ sa bhavaṃs tadabhāvam apy upasthāpayati" iti niścīnvīta saṃśayīta vā yena [35b] 1viruddhaprasaṅgaśaṃkānirākaraṇāya nigamanam abhidhīyeta | na cāyam anunmatto 'nityatve dve ṣasyati(paśyati) yenānyad eva dṛṣṭāntadharmiṇi sādhyam anityatvam anyad eva ca sādyadharmiṇy anityatve tac ca sādhanadharmasya vyāpakaṃ na bhavatīti avyāpakasya siddhiṃ manyeta yato ()vyāpakatvena viśeṣābhāvātt anityatvam api dharmiṇi prasañjayet | na ca viśeṣeṇa vyāptim asāv agra2hī[d i]ti, viśeṣeṇa vyāpter avāsambhavāt | tathā coktaṃ -- "vyāptiḥ sāmānyadharmayoḥ" iti | anyathā saty api tasmiṃs tad āśaṃke(kā) nāpākriyeta | etena sapratipakṣatvaśaṃkānirākaraṇatvam tatprayojanam iti yat kaiścid upavarṇyate tad api parāstam avaseyam | atha mohamāhātmyād evam api saṃbhāvyata iti cet | apayātaṃ tarhi pañcāvayavatvaṃ vākyasya | 3sambhavaty api kaścin mūḍhataramatir yaḥ pañcāvayave 'pi vākye prayukte nānityopīti vacanam antareṇa śabdasyānityatvaṃ niyataṃ na pratyeti | asti ca digambarāṇāṃvipratipattiḥ -- syān nityaḥ śabdaḥ syād anitya iti | tadbhāvavyudāsāya nānī(ni)tyopīty api kiṃ nocyata ity alam ativistareṇa niṣprayojanakatvena | nigamanasya vākyāṅgatve4 niraste prathamam upadarśitaṃ yad ubhayeṣāṃ mataṃ tadaraṇyānīruditatulyaṃ jātam iti kiṃ tatrokteneti | jyāyān [72.21] śreṣṭhataraḥ | pratijñāhetūdāharaṇopanayanigamanāni pañcāvayavā yasya sa tathā tadātmakaḥ [72.21] sāmasty aniṣedhaś caiṣa draṣṭavyaḥ | hetur i[72.25]ty abhidhānābhidheyayor abhedavivakṣayā sākṣāt pāramparyeṇa ekaviṣayatvād vā5 pakṣadharmatvābhidhāyī śabdo draṣṭavyaḥ | hetuś caivānuvādyenātmanā pratipādyamāno vyāpyarūpaḥ pratipādino bhavatīti prathamāntena tadabhidhāyinā śabdena pratipādyate | ataḥ prathamānta eva tadabhidhāyī śabdo nyāyyaḥ | hetvabhidhāyiśabdamātrāpekṣayā tu pūrvāparaniyamakhanḍanam ācāryasya dra6ṣṭavyam |

__________NOTES__________

[103] yatra ca pratijñāyā S |

{p. 324} sādhanadharmasya sādhyasvabhāvatāyā eve[73.12]ti svabhāvahetvadhikāreṇa vivṛtam |

kāryahetunā vyabhicāram āśaṃkya kāryasye[74.6]ty āha | tena [74.7] pratibandhena | tayo[74.7]r anvayavyatirekayoḥ |[104]tadabhāvakhyātiḥ [75.7] tadabhāvajñānam, niyataṃ khyāpayataś cāyam abhisandhiḥ | tattulya evāstīty abhidhāne 'tattulye sarvatrānyasmin viruddhe 'sati ca 7nāstitvaṃ lakṣaṇāntaram iti prasaṅge niyamārtham ity eva nāstitvaṃ rūpaṃ tṛtīyaṃ na punar viruddhe anyatra [75.8] ceti darśayitum asaty evety uktaṃ sūtrakāreṇeti | viruddhata [75.8] iti sahasthitalakṣaṇenaiva virodhena viruddhyata iti | kathaṃ nānuṣnāśītād apī[75.16]ty āha anyato [75.16] vipakṣād vyavacchedasyābhāvasya prasaṅgād i[75.16]ti | iti [75. 16] doṣasyākāraṃ darśayati | tasya [75.19] tadabhāva8sya | anyam icchatām i[75.21]ty abhisambadhyate | tathā parasparaparihārasthitalakṣaṇenāpi[105][75.13] virodhena viruddham ity api draṣṭavyam |

__________NOTES__________

[104] hetor abhāvakhyātiḥ S [105] -lakṣaṇatayāpi S

abhidhāto [73.15] vegavaddravyasaṃyogaviśeṣobhimataḥ | abhidhātāgnisaṃyogād eva nāśapratyayau [76.15] tayoḥ sannidhiḥ [76.16] taṃ vinā vināśo na ghaṭādibhiḥ saṃsargatāṃ [76.16] yāti |

tadanapekṣālakṣaṇaṃ bādhakam [76.26] | prasaṅgamukhena [76.26] paropagamasiddha [36a]1 pakṣadharmatādvāreṇa | vipañcayitum i[77.1]ti bruvāṇena cādhikapratipādanārtham uktam evocyamānam anuvāda eva na tu punar uktam iti darśitam | ākāśādinityadravyāpekṣayā deśakāla[77.2]grahaṇaṃ dṛṣṭāntārthaṃ draṣṭavyam | tenāyam artho yathā nityānām amīṣāṃ deśakālaniyamo nāsti tathā śabdaguṇatvādisvabhāvaniyamopi na yujyata iti dṛṣṭāntārtham | deśasvabhā2vaniyamāyoga[77.5]s tu dārṣṭāntikaḥ | ekāṅgavaikalyāt [77.3] sattvalakṣaṇaikāṅgahīnatvāt | tadātmatāṃ [77.5] kṣaṇikatvasya prakṛtasyākṛtakasadātmatāṃ prati [77.5] | śāstrakāra[77.5]śabdaḥ prakaraṇātkīrtipādeṣu draṣṭavyaḥ | sattvasya kṣaṇikasvabhāvatāṃ pratipādayiṣyatī [77.9]ti sambandhaḥ | vastusthityaiva [77.7] vastuvṛttyai na paropagamabalenety arthāt | abhāvaprasaṅgena3 [77.9] prakaraṇād vināśasadbhāvaprasaṅgenety avaseyam |

{p. 325} pūrvācāryoktaṃ [77.11]diṅnāgapādoktaṃ taṃ pratyanapekṣatvaṃ khyāpayitum upakramata [77.12] iti sambandhanīyam | taṃ [77.12] pareṣṭaṃ prati |

vastugatau [77.25] vastuprakāre tadātmā [78.1] nirvṛttasthir ātmā | tasya [78.1] anyathābhāvasya | prasaṅgāt [78.2] hetoḥ | tasyaiva [78.2] svahetutaḥ sthirarūpatayā nirvṛttasyaiva anyathātvāyogā4t hetoḥ | tatra [78.3] hetvagate sthirarūpe hetuvyāpārasya [78.3] kalpayitum aśakyatvāc ca [78.3] nānyathābhāvas tadātmā śakyate kartum [78.1] |

tasya vināśasya svabhāvas tatsvabhāvas[78.5]tam eva | lakṣaṇa[78.11]śabdo rūpanibandhanaḥ | svaliṅgena casyāvasthānaṃ kṛtam | tasya [78.16] bhāvāntaraśūnyabhāvāntararūpasya | sarvarūpaśūnyasya hy abhāvasya he5tusa(ma)ttā virudhyate na tvasyeti bhāvaḥ |

yadīdaṃ bhavatām apīṣṭaṃ tarhi kasmād asmanmataṃ nābhyupeyata ity āha -- kiṃtv i[78.19]ti |

tadutpattau [78.24] pradhvaṃsarūpabhāvāntarotpattau | etasmin parābhiprāyepy evaṃ bruvāṇo niyatam evaṃ [78.26] vakṣyamāṇakaṃ manyate [78.23]vārtikakāra iti cārthāt sarvasyendhanādeḥ [78.26] tathābhāvaḥ pradhvastatvaṃ 6gavādes tathābhāvaḥ [78.27] pradhvaṃsarūpatvam iti draṣṭavyam | dvayam apy etad yatrakurvan (?) paraḥ prāha | tasmin satī[79.1]ti | anena dṛśyamānāṅgārādibhāvena sarvam indhanādi nivartata iti na sarvasya pradhvastatvaṃ nāpi gavādau satīndhanādi nivartata iti na gavādeḥ pradhvaṃsarūpateti pareṇa darśitam | asya [79.7] aṅgārādeḥ | dhvaṃsaṃte [79.13] dhvaṃsam upayānti vinaśyantīti yāvat | dīpāpekṣayāvyaktatā dravyā(buddhya)pekṣayā ātmabhāvaḥ | bhāvarūpāvyaktatābhāva [79.15] iti bruvāṇas tathātmakābhāvarūpatā yāvad vyavasthāpyatām abhāvaikarasatvāt pratipatteḥ | na tu bhāvarūpāvyaktatāpattau pramāṇam astīti darśayati | etad eva darśayann āha yadi hī[79.16]tyādi | atrāpi [79.19] upalabdhiyogyatāvikalarūpa8tāpattau |

paryudāsene[80.3]ty asya vivaraṇaṃ vivakṣitād i[80.3]ti |

san bodhagocaraprāpto 'vadhijñānaviṣayatāpannaḥ tadbhāve [80.12] vahnyādibhāve naśyann iti | "lakṣaṇahetvo[ḥ] kriyāyāḥ" (Pā. 3.2.126) iti hetau śatu(?)r vidhānāddhetupadam etat |

{p. 326} nanūktayā nītyā nāśasya tatkāryatopapatteḥ katham etad ācāryeṇoktam ity āśaṃkyāha ayam abhiprāya [80.16] iti | syān matam pra[36b] 1tītiviṣayopi na ca tatra pratītilakṣaṇārthakriyākārī | yathā sādhyābhāve hetvabhāvarūpo vyatireko vikalpena pratīyamānaḥ na vikalpasya | kārakaś ca katham ucyate? na hy akāraṇaṃ viṣayo atiprasaṅgād iti | naitad asti sākṣāt kārapravṛttajñānābhiprāyeṇa tad ukter na tatra vyabhicāro 'sti | anenāpi ca tathāvidhajñānaviṣayeṇāvaśyabhāvya[m a]nyathā 2pratyakṣānupalambhanibandhanaḥ kāryakāraṇabhāvaḥ kathaṃ vyayasthāpyeta ata evāha[106]tadviṣayasya [80.24] vā kathaṃ hetumattāvagatir iti vā sāmarthya[107]samaṃgitā sāmarthyayogitā bhāvatā [80.27] vastutā, atyantaparokṣāṇam [81.7] asarvajñāpekṣayā sarvadā parokṣāṇām | tarhiśabdārthaś cātra prakaraṇād draṣṭavyaḥ | jñānaheturūpatayā [81.8] anumānasiddhayeti vivakṣitam | 3anena jñātaheturūpatayā pratibhāsanaye cāmīṣāṃ pratiṣṭhitena rūpeṇa pratibhāsanam iti pareṇa darśitam | ne[81.8]ty anena [a]bhāvasya pratiṣṭhitarūpāvabhāsanābhāvaṃ pareṇeṣṭaṃ nivartayati | bhavitṛrūpatvena pratibhāsanam eva śaśaviṣāṇādyapekṣayāsyāpi [81.8] pratiṣṭhitarūpāvabhāsanam iti siddāntināpi darśitam | sarvasāmarthyśūnyatālakṣaṇenābhāve doṣāntaram anvācinvann āha sarvarūpavivekasya ceti [71.9] | unmajjanaṃ [81.10] prakāśyaṃ yac ca cakṣurādīnāṃ pratiṣṭhitarūpāvabhāsanasadbhāvāvabodhārtham teṣāṃ jñānaheturūpatayā pratibhāsanād iti pareṇeritaṃ tadabhāvepi śakyaṃ5 vaktum iti darśayann āha jñānaviṣayatayeti [81.11] | pūrvaṃ tv atra gajanimīlikāṃ kṛtva anyad uktam | asyāpy a[81.11]bhāvasyāpi taddheturūpatayāvabhāsanasya tulyatvāt [81.11] | cakṣurādi(de)r iti prakaraṇāt | yadi nāmāsya jñānaviṣayatā tathāpi na taddhetutā tat kathaṃ taddheturūpatayāvabhāsanaṃ tulyam ucyata ity āha ahetoś ce[81.12]ti | 6etac ca pūrvavadboddhavyam | yady abhāvo nāma nāsty eva bhavanmate tarhi amūrabhāvabuddhayaḥ kamālamberann ity āha -- asmākaṃ tv i[81.12]ti svavāsanāparipākānvayā [81.12] iti hetubhāvena viśeṣaṇam | tadvyatireki [81.19] tato nivṛttaṃ tadabhāvavad iti yāvat | saṃspṛśyeta [81.19] gṛhyeta tatparyudāsena [81.19] nivṛttyavadhivyudāsena | sad iti pratya7yāviṣayasya na bhāvateti bruvatā yad asadātmakatvam asyopagataṃ tatra kiṃ svarūpeṇāsan kiṃ vā pararūpeṇeti pakṣayor ekaṃ bhāvaṃ dūṣayitum āha -- na cāsye[81.24]ti svarūpeṇā[81.24]napekṣitabhāvāntarasaṃsargeṇa tuccharūpeṇāpy asato [81.24]kiñcid rūpasya | na ca {p. 327} bhāvābhāvayor yaugapadyam upapadyate kadācit | na hi jīvata eva maraṇam iti ghatā8maṇcatīti bhāvaḥ | dhvaṃsena vināśaś ca kriyamāṇaḥ kiṃ tadātmā tato 'nyo mṛṣā bhāvāntararūpo vā tuccharūpo veti tatra ye vikalpāḥ tatra tṛtīyasmin vikayyaṃ bhavatu[108]cāyaṃ [81.26] tatas tadbhāvepi nimittīsyādi(kim itītyādi)dūṣaṇaparihārayor ābhīkṣaṇye cānavasthāv abhi(sthābhi)prāyavān āha tataś cānavastheti [82.6] | ata indhanāder nivṛtteḥ | katham iti siddhāntī | tadbhedā[82.8][37a] 1ddhetubhedāt | dṛṣṭaṃ caitat sarvatra sahetuke 'nyatraiti darśayann āha śālī[82.9]tyādi |[109]ekarasasyai[82.13]kasya bhāvasya | saṃkṣepeṇaitad atrānena vicāritam |kṣaṇabhaṅgasiddhau tu vistareṇa tataś ca vistararucina tata evāvagantavyam | sāpy asmadīyākṣaṇabhaṅgasiddhir apekṣitavyeti abhiprāyavān āha vistarataś ce[82.14]ti | syād etat "na bhavaty eva kevalam" ity anena2 kim agnyādisaṃyogakāle tasya svarūpābhāvaḥ pratipādyate kim vā tadanuvṛttiḥ | na tāvat tadanuvṛttir akṣaṇikatvaprasaṅgād aśabdārthatvāc ca | abhāvapratipādane ca pūrvoktā doṣāḥ prasajyerann iti | naiṣa doṣaḥ, anayā hi vacanabhaṅgyā parasaṃkucitakālasthāpyutpattikāla eva sa dvitīye kṣaṇe na kiñcid iti yadrūpaṃ bhāvasya tatpratipādyate3 | na tu kiñcid vidhīyate | ata evāha nāsyābhavanam anyad vā bhavatīti [82.18] | mā bhūd agnisaṃyogādir nāśasya kartā kiṃ naścchinaṃ yadi parahetur asti -- ity āha [a]kartur ahetutvam i[82.22]ti | sa khalu tasya karttā vyayate(paṭhyate) yaḥ prāgbhāvī sannarthāntaraṃ svānvayavyatirekāv anuvidhāpayati yathā cakṣurādi vijñānasya | tathābhūtasyānvaya4vyatirekānuvidhāpanam eva hetutvam, tadbhāve bhāvasya tadabhāve cābhāvasya hetulakṣaṇatvāt | agnyādibhāve ca bhavanadharmaṇaḥ kasyacid bhā(cid abhā)vāt kartṛtvābhāve katham iva tallakṣaṇam hetutvam eva saṃgamyata iti caivāṃvaditur abhiprāyaḥ | [106] tadaviṣaya S [107] sambandhitā [108] vāyaṃ S [109] ekarūpasya S

[110]cyagreṣu sthātum aśaktaḥ sarṣapa [82.26] iti yojyam | yathāyogaṃ sambandhaḥ 5hetvantarāpekṣitatvaṃ tadviruddhaṃ cānapekṣitvam | tena ca prāptaṃ(vyāptaṃ) s/tatsvābhāvyam iti |

__________NOTES__________

[110] sūbhyagre-sthā S

avakāśa[83.15]śabdenāvakāśavad vacanaṃ vivakṣitam | tenāvasaraprāptaṃ vacanam āśaṅkyety artho boddhavyaḥ | evam anyatrāpy evaṃvidhe prayoge jñeyaṃ | dṛṣṭāntād āgato dārṣṭāntikaḥ[111][83.21] | kuśūlaśabdena ghaṭādiracita ādhāraviśeṣa ucyate | tadādāv avasthā[83.23]vasthānaṃ yasya sa tathoktaḥ |

__________NOTES__________

[111] kaṃ S

{p. 328} avasthānām iva [84.18] ātmanaḥ prātisvikarūpasya tadbhede[84.19]vasthābhede | kathaṃcit [84.24] kenāpi prakāreṇābheda ity arthasya rakhaladgatipadam evaitat | tanor bhedād eva bhedaprasaṅgo [84.26] bhinnarūpatāprasaṅgaḥ | tadvad a[84.26]bhinnarūpāvasthātṛvat | abhedasya vā [84.26] prasaṅga7 iti prakṛtatvād yojyam |

nanu yadi bhedābhedau caikāntikau syātāṃ syād a[na]ntarokto doṣaḥ | yāvatā tayor api kenacid rūpeṇa bhedaḥ kenacid abheda ity āśaṃkamāna āha -- tayor apī[84.26]ti | tayor bhedābhedayoḥ, avasthā ca tadvānavasthāvāṃś ca tayor ātmānau tayoś ca | tasyāpy a[85.1]bhedanimittatayeṣṭasyāpi rūpāntarasya | 8tābhyām a[85.1]vasthātadvadbhyām | [85.1] anyathā yadi tābhyāṃ tasyābhedanimittasya rūpāntarasya kathañcid bhedo na syād aikātmyaṃ yadi syād ity arthaḥ | sa cāsāv abhedanimittaikasvabhāvaś ceti tathā tasmāt [85.1] | bhedābhedāv i[85.2]ti vadituś cāyam āśayaḥ -- ekātmyapakṣe abhedanimitte rūpāntare vā tābhyām avasthātadvadbhyām anupraveṣṭavyaṃ tayor vā [37b] 1tenābhedanimittena rūpāntareṇa | tatra yadi tayor abhedanimitte rūpāntare anupraveśas tadābhinnarūpamātrasya bhāvād avasthātadvator abheda eveti bhedasya vārtāpi na syāt | atha tasyābhedanimittasya rūpāntarasya tayor anupraveśas tadāvasthātadvantāv evāvasthitāv ity apagatam abhedeneti | evaṃ tarhi tasyāstu tābhyāṃ kathañcid bheda ity āha -- 2rūpāntarasye[85.3]ti | kathañcit ta[85.3]d etābhyām iti tu prakaraṇāt | tannibandhanaṃ [85.3] rūpāntarasya tābhyāṃ kiñcid bhedanibandhanam | yathā pūrvaṃ tathāsyāpy a[85.4]pararūpasya | tadanyat [85.4] kathañcid bhedanibandhanam | ayam asya bhāvaḥ -- tasyāparasya rūpasya tebhyo 'vasthātadvadbhedanimittarūpāntarebhyaḥ kathañcid bhedonyathā tadaparaikasvabhāvād atyanta3m abhedād avasthāvasthātrabhedanimittarūpāntarāṇāṃ prāktanena nyāyenatyaṃtaṃ bhedābhedau prasajyeyātām | atas tebhyas tasya kathañcidbhede 'vaśyaiṣitavye tannibandhanam aparasyāpi rūpasyāparaṃ rūpam upaitavyam iti | tathā tadanyatrāpy evam evety aparimitarūpataivaikasya [85.4] syāt | tasmā4d i[85.6]tyādinā prakṛtam upasaṃharati | tadbādhāṃ [85.10] pratyakṣabādhām | anenaitad darśayati | na pratyakṣā satī pratyabhijñā bādhyate kiṃtu bādhyamānā pratyakṣābhāsā seti | etac copariṣṭād abhidhāsyate |[112]anekānto 'niścayo bhavet [85.12] | aniścayaphalatvaṃ saṃśayahetutvaṃ syād iti yāvat |

__________NOTES__________

[112] anaikāntikatā bhavet S |

etad eva [85.14] janakājana5katvam eva |[113]dharma(rmi)lakṣaṇasyā[85.17]vasthātur ity arthaḥ |

__________NOTES__________

[113] dharmilakṣaṇasya | S

{p. 329} na cā(ce)yam avasthā kāryavijñānātiriktaṃ jñānaṃ janayati yena jñānalakṣaṇāyām arthakriyāyām asyopayogāt sāmarthyaṃ kalpyety abhiprāyeṇa sarvasāmarthyavirahalakṣaṇasye[85.22]ty avocad iti | anubhāvād i[85.24]ti, hetau śaturvidyānād bādhānubhavād i6ty arthaḥ | bādhāsadbhāvād "bādhavarjitam" iti sāmānyapramāṇalakṣaṇasyābhāvaṃ pratipādya viśeṣalakṣaṇasyāpy abhāvaṃ pratipādayituṃ tatpratibhāsiniś ce[85.25]tyādinopakramate | ekarūpābhāve kathaṃ tattvādhyavasāyaḥ syāt sarveṣām ity āśaṅkyānyathaivāsyopapattim upasaṃhāravyājena darśayan7 āha -- tasmād i[86.3]tyādi | sadṛśa[86.3]śabdena nirantarasadṛśaṃ vivakṣitam | tena nirantarasya sadṛśasyāparasya bhāva[86.3]s tannirantaranibandhanety arthaḥ | keśādiṣu lūnapunārūḍheṣv ity arthād avaseyam | ākārasāmyamātreṇāpahṛtaṃ prakaraṇāt yathātvaniścayāyogyīkṛtaṃ hṛdayaṃ [86.4] ceto yeṣāṃ teṣām |

nanu yadi ākārasya sāmyaṃ8 sādṛśyaṃ nāma tvanmate kiñcit syāt tanmātrāpahṛtahṛdayāḥ pratyabhijānīyuḥ | na caitad asti, tat katham evam uktam ity āha na ce[86.8]ti |

"ekapratyavamarśārthajñānādyekārthasādhane |

bhede 'pi niyatāḥ kecit svabhāvenendriyādivat ||" [Pramāṇavā. 3.72]

ityādinā vipañcitatvād evam uktam |

teṣu [86.17] bhāveṣu |

trayāṇām api rūpāṇāṃ pramāṇasiddhatvāt [38a] 1svataṃtrahetur iyaṃ vyāpakānupalabdhiḥ [87.7] |

anena [87.9] pratyabhijñānena pratyakṣarūpeṇa aniścite[87.10]tyādi pratividhānam | tāvad asya bādhakatvaṃ na bhavati yāvat pratyabhijñānasyāprāmāṇyaṃ na siddhyati, anyathā anenaiva bādhyamānaviṣayatvād asya kathaṃ prāmāṇyaṃ yena bādhakatvaṃ syāt? tāvac ca tasyāprāmāṇyaṃ nopapadyate yāvad anumānasyāsya prāmāṇyasiddhyābodhakatvaṃ na si2ddhyati | itarathā bādhavarjitatvādilakṣaṇasambhave prāmāṇyāpracyutir itītaretarāśrayatvaṃ doṣa ity āśaṅkyamānam āha nāpī[87.10]ti |

anumāna[87.11]śabdenopacārāl liṅgam abhipretya svasādhyapratibandhād i[87.12]tyādy uktam | yadi vā liṅgasyety adhyāhāryam avacane ca pramāṇalakṣaṇayukte bādhasambhave tallakṣaṇam eva dūṣitaṃ syād iti sarvatrānāśvāsa ity ābhi3prāyaḥ |

{p. 330} naivaṃ brūmahe [87.17] kintu pratyakṣābhāsā satī cārthād avatiṣṭhate | anumānasya virodho bādhas tam aśruvānā [87.20] vyāpnuvatī bhajamāneti yāvat | ākārasya [87.20] rūpasya sāmānyād[114][87.20] ekatāṃ [87.20] tattvaṃ[115]pratīyatī [87.21] niścinvatī | ādi[87.21]śabdāt phalasya saṅgrahaḥ | sūryoparājitaśabdena yasya rūḍhiḥ | ādi[87.22]śabdādvanyetarakarkoṭādiparigrahaḥ | tathā4bhāvam etad anubhavati [87.23] |

__________NOTES__________

[114] sāmyāt S | [115] pratiyatī S

atha kiṃ "na ca sa pakṣe kvacid vartata [88.19]" ity asiddhatve kāraṇam idam uktam? evañ cet na tarhīyantaṃ kālaṃ bhavān buddhavān asiddhalakṣaṇam, pakṣavṛttyādinā prakāreṇa hetos tathābhāvād iti | yuktam avādīd idaṃ bhavān yadi paraṃ tadāyam asiddho hetur i[88.18]ti vaditur abhiprāyaṃ nājñāsīt | ayaṃ khalv asyābhiprāyaḥ 5pratyabhijñā nāma vikalpaviśeṣa eṣaḥ | sa ca vikalpasya viṣayo yaḥ śabdasya viṣayaḥ, śabdasaṃsṛṣṭārthapratibhāsitvād vikalpasya | sa ca śabdasya viṣayo yaḥ saṃketasya viṣayaḥ, vācyavācakabhāvasambandhasya vāstavasya vyudastatvāt | na cāsāmārthyavaiyarthyābhyāṃ svalakṣaṇātmani saṃketaḥ kartum śakyata iti kathaṃ vastu6to bhāvāḥ kecid abhi(pi) pratyabhijñānaviṣayātma(tmā)naḥ | tatra(tan na) pratyabhijñāpanatvaṃ(jñāyamānatvaṃ) siddhim adhyāsīta | yad yat pratyabhijñāyate tat tat pūrvāparayoḥ kālayor ekasvabhāvaṃ yathedam ititathāgatān pratipādayitum aśakyatvāt vyāptyasiddhyānaikāntikaś cāyam iti | prauḍhavāditayā siddhim abhyupagamyāpi dūṣaṇāntarābhidhitsayā pravṛtta7sya siddhāntavādino na ce[88.19]tyādivākyam | yad vā dūṣaṇāntaram anvācinvann āha -- na ce[88.19]ti |

[116]jñānajanakasvabhāvatāvirahād i[88.27]ti bruvatā cedaṃ darśitam | yadi sarveṣāṃ janakasvabhāvatā tasyāṃ cānyāpekṣitā syāt syād adanaikāntikatvam, na ceda[m a]stīti | bheda[88.28]śabdo viśeṣavacanaḥ |

__________NOTES__________

[116] "jñāna" itipadaṃ nāsti -- S

prakṛte tava kim āyātam ity āha -- tadvad i[89.10]ti | taiḥ [89.12] bījādibhiḥ anekānta iti maulasya hetor iti draṣṭavyam |

sāmānyenā[89.14]viśeṣeṇa |

{p. 331} na saha[89.22]śabdo yugapadarthavṛttirācāryeṇeṣṭo 'pi tu sahodaravad ekārthavṛttiḥ | api tu ekārthakaraṇam api [114.19] yadvarṇam iti kiṃ sahakārilakṣaṇaparvaṇi pratipādayiṣyate | na ca yugapatkāritvād eva bhāvānāṃ parasparasahakāritvaṃ ghaṭate | ghaṭapaṭādīnām api kadā svāṃ svā[38b] 1m arthakriyāṃ kurvatām api tathābhāvaprasaṅgāt | tat kathaṃ "sahakāriṣu yugapatkaraṇaśīleṣu" [89.22] ity etadbhaṭṭārcaṭo vyācaṣṭa iti cet, nāyaṃ doṣaḥ | na hi sahaśabdasya etad vyākhyānaṃ yugapad ity api tu bhāvikāraṇānabhyupagame avaśyam ekārthakāriṇām ekadā karaṇam ity ekārthaṃ buddhāvāropya vāstavaṃ rūpam idam anūditam | tena yugapad ekārthakaraṇaśīleṣv ity ava2seyam | ekārthakāritvam eva tu lakṣaṇaṃ na tu yugapatkaraṇam avaśyaṃbhāvyapi vyabhicārāt | prājñāḥ punar etad yathāśruti samarthayanti |

nanu lābho mahānayam iti, na ca kācid akṣamā | naive[89.25]ti vyācakṣāṇo vaiśabdam avadhāraṇe darśayati | kaḥ punas tatretareṣāṃ vyāpāra ity āha -- bhavaneti[90.3] |

vyāpāropayogasyāsya pāramārthikatvaṃ kārakatvaṃ hīye3te[90.8,9]ti saṃbandhanīyam | kuta etad ity apekṣāyāṃ kāryetyādiyojyam | upacārāt [90.8] kārakatvasyeti prakṛtatvāt | tathā [90.17] tadvat | tata eva [90.17] svasannidhimātrata eva |

svata eva [91.1] kāraṇavyāpāranirapekṣād rūpād eva | ātmana [91.2] iti kāryātmanaḥ | prāg api [91.2] janmanaḥ pūrvam api | rūparūpiṇor ananyatvād ity abhipretya rūpabhedalakṣaṇātvā4d ity u[91.4]ktam | tat kuto 'sattvāt |

yatra sthitena kāryaṃ janayitavyaṃ sa kāryadeśo [91.12]bhipretaḥ | yaś cāsāv abhiprāyaś ceti tathā tadva[92.3] |

nanu sarveṣāṃ aṅkurotpāde sāmarthyāpracyuteranekāṅkureṇa niyatam utpattavyam eveti yat pareṇa prakaṭitam tat katham evaṃbruvatāpahastitam ity āśaṃkyāha ayam abhiprāya [92.4] iti |

yugapat kartṛbhya5 [92.16] iti pūrvavadboddhavyam | ukte sati kim nāma pratīyatām iti tatsvabhāvasya jananād ity asyānaikāntikatve maulasyāpi tathātvamanivāryam iti parasyāśayaḥ |

na kāraṇabhedāt kāryabhedaḥ syād i[92.18]ti prasaṅge kāryābhedasya bādhake pareṇokte katham etat tadbādhakaṃ bhavatīty āśaṃkyāha evaṃ manyata [92.29] iti | sāmagrījanyasvabhāvatvāt [93.1] tadavasthāprāptānekasamarthajanyasvabhāvatvāt | kāryasyā[93.1]bhinnātmana iti prakaraṇāt | nanv i[93.2]tyādi paraḥ | yady evam i[93.4]ti {p. 332} siddhāntī | yad anekasmād bhavatānekena bhavitavyam i[93.4]ti ekajātīyāpekṣayoktam na tu kāryamātrāpekṣayā, bhinnajātīyasyānekasyotpādābhyupagamāt | ekaṃ kartṛ7tatkāryam i[93.6]ty abhinnarūpakāryam | etat ta[93.8]dbhāve bhavanam | bhavatām i[93.10]tisāṃkhyānabhisaṃdhāyāha |

dharmavacanasya saṃkaraśabdasya bhāvād asaṃkarād a[93.23]sāṃkaryād ity arthaḥ | ata evāha paraspareti [93.24] | parodāhṛtakāryāpekṣayā sāmagrībhedād bhedaṃ pratipādayituṃ tathāhī[93.25]tyādinopakramate | sādguṇyam ābhimukhyam | ādi[93.26]śabdāt vāsanāprabodhādisaṃgrahaḥ8 | indriya[93.27]śabdena timirādivikṛtam indriyaṃ vivakṣitamanyato bhrāntijñānānudayāt | mātragrahaṇena cālambanasyaiva nirāso vivakṣitaḥ | na tv ālokādeḥ tadabhāve tadanutpatteḥ | tadanye[93.28]ty atrāpy ālokādi draṣṭavyaṃ |

upayogaviṣaya[94.4]s tad ekaṃ janyaṃ vijñānaṃ tathāvidhasyai[94.4]kātmatālakṣaṇasya | na bhidyate [94.6] nānātvaṃ na bhava(ja)ti | kiṃ nv i[94.8]ti ni[39a] 1pātānipātasamudāyaḥ praśne | yadi vā vitarke nuśabdaḥ kiṃśabdas tu praśne | vai[94.8]śabdo nipāto 'tra saṃbodhane |

anekasya bhāve teṣām anena(ka)janakatvam ity upagate hṛdayanihitaśaṅkarasvāmicodyaḥ kaścin nanv i[94.12]tyādinā codayati | sa eva svātantryaparijihīrṣayānaiyāyikapravaravacanena saṃspandayann āha āha ce[94.18]ti |śaṅkarasvāmīca buddhistham asya2 | tat tasmāt kiṃ [94.19] kasmāt | vijñānābhinnahetuka(ja)m i[94.19]ti hetubhāvena viśeṣaṇam |

teṣām avāntarasāmagrībhedād bheda iti pratipādayituṃ teṣām i[94.20]tyādinopakramate | vijñānotpattau vijñānam upādānakāraṇam | cakṣurādisahakārikāraṇam | cakṣuḥkṣaṇotpattau tu cakṣur upādānakāraṇam, vijñānādi sahakārikāraṇam evam anyatrāpīty e3kam upādānakāraṇam itarat sahakāri kāraṇaṃ kṛtvā sāmagrīṇāṃ vailakṣaṇyam īkṣitavyam | kāryāṇāṃ [94.25] vijñānacakṣuḥkṣaṇādirūpāṇām |

bodharūpatāder i[94.28]tyādi siddhāntī | anukāra iti karoteḥ ṇijantāddha draṣṭavyaḥ | anukāra[94.28]ṇañca svasaṃtatipatitakāryakartṛkatvaṃ vācyam | {p. 333} etac cāsyaivopasaṃhāre vyaktīkari4ṣyate | tasyānukāraṇam evānukartṛmukhena darśayann āha tathāhī[95.1]ti | dvitīyalakṣaṇaṃ vivṛṇvann āha niyamena ce[95.3]ti | samanantaraśabdaḥ samaś cāsau bodharūpatvenānantaraś cāvyavahiteneti vyutpattyāpi prakṛtatvānmanaskāra eva draṣṭavyo na tv āgamasiddhyāśrayaṇenopādānamātre, upādāna5lakṣaṇasyaivābhidhānāt śakandhvādipāṭhāc ca dīrghatvābhāvovaseyaḥ | na cakṣurāder niyamena vyāpāra [95.4] ity arthāt | cakṣuṣo [95.5] niyamena vyāpāra iti prakṛtatvāt | janyatayā yat svavijñānaṃ tasya yogyatārthād utpattur yā yogyataddhetoh [95.5] | jñānotpādahetor ity arthaḥ | cakṣurviśeṣaṇatve 'pīttha6m evāsyāyam evārthaḥ | atrāpi samanantaraśabdepinamana(bdenamana)skāro 'bhipretaḥ | uktayor lakṣaṇayor ādyaṃ lakṣaṇaṃ durbodhatvād upasaṃhāravyājena spaṣṭayann āha -- tasmād i[95.6]ti | svasaṃtativyavasthaiva kuto yena tatpatitakāryaprasūtinimittaṃ [95.7] jñātavyam ity apekṣāyāṃ yojyam | yad ekākāre[95.7]ti | itiḥ [95.11] hetau | ā7(avā)ntaraviśeṣakṛtatvāt ta[95.12]syā evoktalakṣaṇāvāntaraviśeṣakṛtatvād ity arthaḥ | tasmād i[95.15]tyādinā prakṛtam upasaṃharati |

kāryasyai[95.15]kajātīyasyeti vivakṣitam | kāryamātrāpekṣayānekatvasyeṣṭatvāt prasaṅgānupapatteḥ | anye(atha) tadabhupagamāt siddhaṃ bhavatām | tato naivaṃ vaktum ucitam ity āśaṃkyāha na ce[95.16]ti |

evaṃ tāvadbhaṭṭārcaṭenopādānasahakārilakṣaṇaṃ praṇītam | kecit punar atraivaṃ bruvate, naivedaṃ lakṣaṇadvayam upapadyate avyāpteḥ | tathāhi yadi yad ekākāraparāmarṣapratyayanibandhanatayā svasantatipatitakāryapasūtinimittaṃ tadupādānakāraṇam ity ucyate, tadā candrakāntādapāṃ prasave jyotsnā na syād upādānakāraṇam | yadi candrakānta[39b]ḥ 1ḥmaṇerupayatīnāmapāṃ candrikayā samam ekākāraparāmarśapratyayahetutvam asti yena tathā tayā tāsāṃ tadekasāṃtānavyavasthāsiddhau svasantatipatitakāryajanakatvena śaśāṅkavadupādānakāraṇaṃ kalperan | na ca tatrānyasya tadupādānakāraṇatvam upapadyate | evam vanaspatibhyaḥ phalaprasūtau tvagbhāvā[117]viśeṣasya na syāt tadupādānatvam | 2kiyad vā śakyate nidarśayituṃ diṅmātraṃ tāvad upadarśitam | dvitīye 'pi lakṣaṇe 'nenaivāvyāptitvam unneyam, na hi candrikāder avādimātrotpattau niyamena vyāpāraḥ śakreṇāṣi śakyate darśayitum | tādṛśotpādo vidyata iti cet | cakṣurāder api tādṛgvijñānotpāde niyamena vyāpāra iti tasyāpi tathātvaprasaktir iti yat kiñcid etat | 3sahakārilakṣaṇam apy avadyam | siddhasaṃtāna eva hi vastuni prāgavasthāpekṣaviśeṣahetutvaṃ kasyacit kalpyeta | {p. 334} santānāpekṣakasya tu prathamakṣaṇasyotpāde katham evam abhidhānaṃ [na] sāhasam ity alaṃ bahuneti | atra tu samādhānamatadbhi(naṃ mahadbhi)r eva vidheyam |

__________NOTES__________

[117] "bhāvaviśeṣasya" ity api dṛśyate |

ubhaya[95.23]m ity ekasāmagrīmadhyapraviṣṭakāraṇasya bhedād anekatvā4t kāryasya ekajātīyasyābheda ekatvaṃ kāraṇabhedā[95.20]t sāmagrīlakṣaṇasya kāraṇasya sāmagryantarāpekṣayā vailakṣāṇyāt | kāryasyāpi bhedaḥ [95.20] sāmagryantarakāryādvailakṣaṇyam iti | tāva[95.26]cchaśabdaḥ krame | kulālaḥ [95.27] kumbhakāraḥ vyagrasvabhāvāni [96.1] anyonyāsahitasvabhāvāni kāraṇāntarasahitāni [96.1] santi yāni kāryāṇīṣṭakādirūpāṇi [96.1] sādhayanti nirvartayanti | mṛtpiṇḍasya carmakārādikāraṇapratilambhe satīṣṭakādikāryaṃ, kulālasya dātrādipratyayāntaraprāptau lavaṇa(nā)dikāryam | sūtrasya kuvindādihetvantarasāhitye gha(pa)ṭādikāryam | tāny api kiṃ bhūtāni sādhayantīty āha tadanye[96.1]ti | mṛtpiṇḍāpekṣayā bījādijanyebhyo 'kurādibhyo 6bhinnasvabhāvāni, tebhyo [96.3] vyagrāvasthāprāptakāraṇāntarasādhyebhyo vilakṣaṇam eva ghaṭātmakaṃ kāryaṃ samagrāṇi santi janayanti [96.3] mṛtpiṇḍakulālasūtrāṇīti sāmagryupalakṣaṇam uktaṃ na punar iyanti eva ghaṭasya kāraṇāni | evaṃ vakṣyamāṇepy upadarśane draṣṭavyam | upadarśitam evopapādayann āha tathāhī[96.4]ti |

nany yadi7 kulālādisahito mṛtpiṇḍas tadanyasamāgrīmadhyapraviṣṭamṛtpiṇḍakāryād aviśiṣṭaṃ kāryaṃ janayanti, na tarhi sāmagrivailakṣaṇyāt kāryavailakṣaṇye nidarśanam idam upapadyata ity āśaṃkyāha kulālādīti [96.4] | tadātmakam eva [96.6] mṛdātmakam eva ghaṭādilakṣaṇam eva karoti | mṛtpiṇḍa [96.4] iti prāgukto 'bhimsambadhyate kartā | kuto vilakṣaṇaṃ 8karotīty āha tatkāryād apīṣṭakāder iti [96.7] | kena kāraṇeṇety āha kevale[96.7]ti | kevalamṛtpiṇḍād bhinnaḥ svabhāvo yasya mṛtpiṇḍasya sa tathā tasya bhāvas tattā tayā [96.7] | kevalaśabdena ca kulālādirahi[ta]tāmātraṃ vivakṣitam | na tu kāraṇāntarasāhityavyavacchedas tena tatkāryād i[96.7]ti kāraṇāntarasahitamṛtpiṇḍakāryād ity arthaḥ | kutastyastasyā [40a] 1sau binnaḥ svabhāva ity āha -- tatkāreṇe[96.6]ti | tasya kulālasyārthāt kulāla[kṣaṇa]lakṣaṇasya pratyāsīdato yatkāraṇaṃ prāktanakṣaṇas tenāhita utpādito viśeṣo [96.6] viśiṣṭaṃ rūpaṃ yasya sa tathoktaḥ | anenaikasāmagryadhīnāviśiṣtotpattiḥ sūcitā | hetubhāvena caitad viśeṣaṇam | co [96.6] vyaktam etad ity asminn arthe | evam upādānabhāve cobhaya2tra vyāpriyamāṇasyāpi mṛtpiṇḍasya sahakāryā(rya)ntarapratilambhādātmanopi sataḥ kāryasya tadanyasahakārisahitakāryāt vilakṣaṇasyaiva {p. 335} janakatvaṃ pratipādya sahakāraṇasyāpy ubhayatra sahakāribhāvenaiva vyāpriyamāṇasya kulālāder upādānāntaraprāptau tadanyasahitakāryād vilakṣaṇakāryajanakatvam atidiśann āha -- evam i3[96.8]ti tadanyopādānasahitaṃ [96.8] mṛtpiṇḍalakṣaṇād upādānād yad anyad upādānaṃ tena sahitam | mṛtpiṇḍasahitaṃ [96.8] tadvilakṣaṇam eva [96.9] | tasmāt tadanyopādānasahitakāryād visadṛśam eva ghaṭādikaṃ kāryaṃ janayati [96.10] | iti[96.10]r yathā mṛtpiṇḍādītyāder ācāryīyavākyasya yaḥ samudāyārthas tasyākāraṃ darśayati4 | tatre[96.11]tyādinedānīm avayavārthaṃ vyācaṣṭe | vughna[96.15]śabdena mṛṣaya(mṛṇmaya)pidhānaviśeṣa ucyate | tasya pṛthu[96.15]śabdena viśeṣaṇasamāsaṃ kṛtvā tasyodarā[96.15]dīti tatpuruṣaṃ vidhāya tad iva tasyeva vākāro [96.15] yasyeti bahuvṛīhiḥ kāryaḥ | ādiśabdāt tadavayavāntaraviśeṣasya bhinnajātīyasya kambugrīvāde5r vā saṃgrahaḥ | sūtrāt ta[96.17]syaiva ghaṭasya [96.18] cakrāder vibhaktaḥ svabhāvo bhvatīti [96.21] sambandhaḥ | mṛtsaṃsthānaviśeṣātmatayāiva(taiva) ghaṭasya kutastyety āha mṛtpiṇḍe[96.17]ti | tajjananasvabhāvatvāt [96.19] mṛtsaṃsthānātmatājananasvabhāvatvāt kāraṇāt | ghaṭasya tadrūpayogāt [96.19] mṛtsaṃsthānarūpayogāt | anyad eva sūtrasāhi6tyepi tayoḥ kathaṃ tajjananasvabhāva[tva]m ity āha tannirapekṣe[96.20]ti | tacchabdena sūtraṃ parāmṛṣyate,[118]bhinnasvabhāvatvād vilakṣaṇasvabhāvatvāt tannirapekṣāvasthāto bhinnasvabhāvataiva tayoḥ katham ity apekṣāyāṃ sūtrakāraṇopahitaviśeṣayor i[96.20]ti hetubhāvena viśeṣaṇapadam idaṃ yojyam | nirdiṣṭa7kāraṇābhiprāyeṇa kāraṇatraya[96.24]grahaṇaṃ na tu ghaṭasya trīṇy eva kāraṇāni | tadupayogair bhinnasāmagrīvyāpāraiḥ kāryāpekṣasva(ye sva)bhāvaviśeṣāḥ kāryāṇāṃ viśiṣṭāḥ svabhāvās teṣām asaṃkaro '[96.24]sāṅkaryam | tatra yadi te kulālādayah pratyekaṃ janakāḥ syus tadānukrāntakāraṇatrayajanya [96.21] ity ucyeta | tathāpi kathaṃ sarvataḥ samutpa8dyamānasyākhaṇḍātmanaḥ kāryasyāyaṃ viśeṣo 'smād ayañ cāsmād iti vyavasthāpyata ity āśaṃkyāh tasya caikaike[96.25]tyādi | ito 'stu kāryasya tatsāmagrībhūtasakalajanyatvaṃ tadgatasya tu tatadviśeṣasya kathaṃ tajjanyatvavyavasthety āha tadekaikasa[]ti [96.27] mṛtpiṇḍādyapekṣayā mṛtpiṇḍāder aparasya tajjātīyatvaṃ pratyeyam | [40b] 1 anenaitad darśayati -- naikasyām eva sāmagryāṃ tasminn evākhaṇḍātmani kārye tattadviśeṣasya tattajjanyatvam avadhāryate api tu tattadupacaye tat tad upacayatya tattadapodhāre tattadu(da)pacayasya darśaṇādekatvādhyavasāyataś caikādhikaraṇatvena {p. 336} vyavasthāpitād iti | vyavahartāraś caivaṃ na vipañci(ści)ta iti tattvacintakai[96.29]r ity uktam | teṣām apy evaṃ 2vivecanena kiṃ prayojanam ity āha yata [96.29] iti | yato 'nantaroktavivecanāt | anekam api kāraṇaṃ kasmāt svīkurvantīty āha paraspare[97.1]ti | kṣepavatyāṃ hi sāmagryām anyonyotpāditātiśayakāryapraṇālikayā vāñcchitāṅkurādikāryopajananayogyakāraṇasāmagryasadbhāvārtham | etac copariṣtāt pradarśayiṣyate |

__________NOTES__________

[118] bhinnātmakatayā S |

"yatra yadyogyaṃ rūpa3m upapadyate sa tasya viṣaya" iti tadviṣayasya [97.14] ghaṭasyety arthaḥ | tadanyāvasthāviṣayāt [97.15] prāptasahakāryantarāvasthākāryāt | asye[97.19]ti kāryasya | anena "tajjanitaviśeṣabhedasye"ti mūlasya kārya[97.17]padaviśeṣaṇasya bahuvrīhau kartavye vigraho darśitaḥ |

jñānaṃ [97.27] tadrūpam anukartuṃ yuktam [97.28] | ne[97.26]ty anuvartate4 na yuktaṃ [97.28] nārhatīti cārthaḥ | hetau śānaco vidhānāt tadrūpavikalārthasāmarthyeno[97.28]tpādād iti tadrūpānukārī(rā)yuktatāyāṃ hetur ukto draṣṭavyaḥ | tathāpi kasmān na yuktam ity apekṣāyām āha -- bhrāntate[98.1]ti | aikāntikī [98.3] yā pareṇāikāntikatvenābhimatā sā nāsti, ekatvād eva pramāṇasiddhād ity abhiprāyaḥ | yadi5 vā naikāntikī na niścayavatī | athavānekātmataivaikāntikī netipūrveṇābhisaṃbadhyate |

atha vijñānopajanane kim indriyādīni svalakṣaṇāntarāntarāprasavadharmāṇyapetasaṃtānāny eva yenaikasyaiva kāryasya karaṇam eṣām upavarṇyate | ity āha etac ce[98.6]ti |

nanu ekasāmagrī[98.6]śabdena yadi vijñānasya janakaḥ kāraṇakalāpo 'bhipretaḥ, tadoktam eva kim apetaṃ(ta)saṃtānatā teṣām iti |

athaikam upādānam itaratsahakārikāraṇam abhisandhāya ekasāmagrīty uktaṃ na tad api caturasram, tasyā apy avāntarasāmagryāḥ kiṃ tadupādānopādeyasyāiva kṣaṇasya prasavaḥ | athopādeyam anekaṃ na bhavatīty abhipre7yate | haṃta tad api sarvaṃ svaṃ svam upādānam apekṣyopādeyam eveti tad avastho doṣa iti | uttara(ukta) eva ekasāmagrīśabdārthaḥ kaivalaṃ bodhe yatraḥ karaṇīyaḥ | ekam upādānaṃ sad evetaratsahakārikāraṇasad eva vyāpriyate yadā tadā ekasyaiva vijñānasya manaskāropādānasya cakṣurādisahakārikāraṇasyaiva sata utpa8ttir na tu cakṣuḥkṣaṇasyaivaṃbhūtasya sa[ta] utpattir api tu cakṣur upādānasya manaskārādisahakārikāraṇasya sata iti | evaṃ rūpādikṣaṇasyāpy utpāde draṣṭavyam svayam | atra samudāyārtho manaskāropādānakāraṇacakṣurādisahakārikāraṇātmikā satī sāmagryekam eva kāryaṃ janayati | tadaivānyajjanayantī tu naivam ātmikā satī ja[41a] 1nayati | kiṃ tarhi cakṣur upādānakāraṇamanaskārādisahakārikāraṇātmikā | {p. 337} evaṃ rūpādikṣaṇajanmi(nma)ny api pratyeyam | ata evaiṣām āntarasāmagrībhedaḥ kṛtaḥ parasparato bheda ity uktaṃ purastād iti sarvam avadātam | kasmāt punar iṣṭaikasāmagryapekṣayaivaitad ucyate, na ca sāmagrīmātrāpekṣayāpīty āha paramārthatas tv i[98.6]ti | tatsāmarthyantargatānā2m i[98.7]ti ca sā cakṣurādisahakārikāraṇātmikā sāmagrī ceti tathā yatropādānabhāvenāntargatānām antarbhūtānāṃ yatra sāmagryāṃ sahakāritvena teṣāṃ vyāpāras tatra | tatsāmagryantaraṃ tadavayavatvena | kāryāntarasye[98.8]ti sopādeyakṣaṇāpekṣayā tadvijñānaṃ cakṣuṣaḥ kāryāntaram evam anyasyāpy anyat tasya kāryāntarasyāpi prārambhād ity anuvartate 3anekakāryakartṛtvam iti ra(ca) śeṣaḥ kāryaḥ anyathā kasmin sādhye pañcamīyaṃ hetubhāvam abhidadhyāt | asyaivārthasya dṛḍhīkaraṇārthaṃ dṛṣṭāntayann āha yathe[98.9]ti | tadā [98.10] tadvad anekapratyayajanitam apī[98.9]ty ekam ity asyānuvṛttes tathānekapratyayajanitam ekam api nāstīty arthaḥ | iti [98.9] hetau | api [98.10] nyāyataḥ sambhāvanām āha | 4yadi vā paramārthataḥ kāraṇānekatvāt kāryānekatvopagame 'pi na kācit kṣatir i[98.9]ti sambandhaḥ kāryaḥ | kasmān na kṣatir ity āha -- tatsāmagryantargatānām i[98.7]ti | yathetyādi ca pūrvavad vyākhyeyam | itis tv anantaroktānyopādānakāraṇāni sahakārikāraṇāni pratyavamṛṣati, tatoyam artha uktalakṣaṇakāraṇānekatvād iti | saṃprati prakṛtam upasaṃharann āha tata [98.10] iti | sāmānyena [98.11] kāryamātrāśrayaṇena | atha siddhasādhanatvaṃ hetoḥ ko doṣa iti cet | tad etaddharmottarapradīpe 'smābhir vivecitaṃ vistarataś ca svayūthyavicāra ity āstāṃ tāvad iha |

dravya[98.16]śabdena dravati paryāyān gacchatīti vyutpāttyā dharmo pariṇāminityo vivakṣitaḥ 6paryāyaśabdena ca pari samantādetyeti dravyam iti vyutpattyā dharmāḥ | ādi[98.18]śabdāt sparśādisaṃgrahaḥ | ghaṭo dravyaṃ rūpādayaḥ [98.19] paryāyā iti dravyaparyāyayor etad udāharaṇam itiḥ saṃkhyābheda[98.19]syākāraṃ darśayati dvitīyas tu saṃjñābhedasya | iti[98.22]nā lakṣaṇabhedasyākāro darśitaḥ | vasturāga [98.23] ity upalakṣaṇam etat | iti7nā [98.23] kāryabhedasya svarūpam āha itir a[98.24]nantaroktabhedābhedaṃ pratyavamṛṣati | cakṣurādīnām abhinno ya ātmā ekakāryajanakaḥ sāmānyabhūtas tajjanyatā tasya [98.26] | etad eva dvayam ityādinopasaṃharati paraḥ |

sāmānyena pararūpāṇāṃ ātmābhedasya bo(syābā)dhakatvaṃ pratijñāya viśeṣeṇedānīṃ darśayitum āha -- saṃkhyābhedas tāvad i[99.7]ti | bahutvena8 vyavahāro bahuvacanāntasya prayogaḥ | bahuvacanaṃ ca "yuṣmadi gurāv ekapām" ity anena | anena saṃkhyābhedādity asya {p. 338} sādhāraṇānaikāntikatvaṃ darśitam | dharmadharmisamudāyātmakasya kārtsnyasyāpratītiḥ [99.12] prasajyeta | tatpratītau vāvasthātravasthāviṣayapūjyatāpratyayagocaratvasya gauravasyāpratītiḥ prasajyeta | atraiva vaktavyā[41b] 1ntaram uccinvann āha vrīhaya [99.12] iti cet yatra bahuvacanaṃ "jātyākhyāyām ekasmin bahuvacanam anyatarasyām" [Pā.1.2.58] ity anena | na ca paryāyarūpeṇa bhidyanta [99.16] iti bruvatā ca yadi saṃkhyābhedo 'nekatvasya sādhakaḥ syāt tadā tadabhedopy ekatvasya sādhakaḥ syāt | anyathā tasyāyogāt | na caivaṃ tasmāt saṃkhyābhedo na samartho 'nekatvaṃ sādhayitum iti darśitaṃ draṣṭavyam |

tataḥ2 [99.19] saṃjñābhedāt | anena saṃjñābhedād ity asya saṃdigdhavipakṣavyāvṛttyānaikāntikatvaṃ darśitam | saṃprati sādhāraṇānaikāntikatvam api darśayann āha ekasminn api ceti[99.19] atra gajanimīlikayā pūrvadoṣo draṣṭavyaḥ | samastasya [99.21] śaktiśaktimadātmakasya dharmadharmisamudāyasya | tayo[99.23]r ddharmadharmiṇos tadvādhināṃ [99.24] dharmavācinām | mātrā [99.26] leśaḥ |

3sarvadaikarūpeṇāvasthānaṃ kūṭasthanityatā tayā [99.28] tattadavasthārūpeṇa pariṇamato 'vasthānaṃ pariṇāmanityatā tadupagamāt [100.1] sā ca [100.1] pariṇāmanityatā | asya [100.2] pariṇāmanityasya suvarṇāder dravyasya | tadrūpeṇa [100.2] paryāyarūpeṇa cchedo vināśaḥ | paryāyāṇām iveti vaidharmyadṛṣṭāntaḥ | iyaṃ pariṇāmanityatā |[119]kūṭasthanitya4tā dravye paryāyātirikte na saṃbhavati [100.4] | kuta ity āha paryāye[100.5]ti |

__________NOTES__________

[119] atra "kūṭasthanityatāvat" iti pāṭhaḥ ṭibeṭanānusārī samyagbhāti |

vibhaktapariṇāmeṣv i[100.12]ti pāṭhe vibhaktaḥ pariṇāmo yeṣām iti vigrahaḥ | vibhakto viśiṣtakāryakāritvena niyukta iti cārtha iti pūrve nibandhakṛto vyācakhyuḥ | idānīm api kecit paṇḍitāṃmanyā anenaiva pāṭhena katham api vyācakṣate | tad etat pāpīyaḥ 5vibhakti[kta]śabdasyānyārthatvāt, na hy ayaṃ vibhaktaśabdo viśiṣṭakāryakāritvena niyuktaṃ vakti | api tu vibhāgena vyavasthāpitam | kiñ ca kim asya śabdadāridyaṃ yena viśiṣṭakāryakāripariṇāmeṣv iti vaktavyaṃ vihāya idam īdṛśam avācakam ācakṣīta | sarva eva ca pariṇāmas tadanyakāryāpekṣayā viśiṣṭakāryakārīti ko 'nyasmād a6sya paṭādipariṇāmasya viśeṣaḥ, kaścāsya niyokteti kim asthānaparākrameṇa | tasmāt kvacit pustake pramādapāṭha eṣaḥ | vibhaktaparimāṇeṣv iti tu pāṭho yuktarūpaḥ | tatra pariṃāṇaṃ mānavyavahārakāraṇaṃ {p. 339} guṇaviśeṣaḥ | paraprasiddhyā cedam ucyate tac ca dīrghatvākhyam utpādyam atra vivakṣitam | tatra vibhaktaṃ vibhāgena7 vyavasthāpitam parimāṇam yeṣāṃ paṭādīnāṃ teṣu vistāriteṣu dīrghīkṛteṣv iti yāvat | vibhaktāyām ādikarpaṭādayaḥ kiñcid āvṛṇvate kiñcic ca dhārayanti kiñcid upabadhnantīti | prāgavidyamānaṃ kasyacid(d)bhāve bhavadutpadyamānaṃ kāryam [140.18] | hetau ca śaturvidhānāt pūrvam abhāvā(bhava)t kasyacid bhāve bhāvā(bhava)d ity arthaḥ | bhavet kāryam iti tu pāpīyān pāṭhaḥ |

yadi8 parasparopādānāhitarūpaviśeṣas tatsāmagryantargataḥ sarva eva kṣaṇaḥ pratyekaṃ samartha utpadyate | yato vijñānādiprasūtis tena tāvad avaśyaṃ jñānajananasvabhāvenaiva bhāvyam, avijñānajananasvabhāvenaiva vā, na tu parasparaviruddhatadatajjananasvabhāvena bhedaprasaṅgādity abhiprāyavān paraścodayann āha nanv i[100.24]tyādi | kathaṃ tadanyakārya[42a]1saṃbhava [100.26] iti bruvataś cāyam abhiprāyaḥ --

"tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ |

tadrūpādi kim ajñānaṃ vijñānābhinnahetujam ||" (Pramāṇavā. 2.251) iti |

anekakāryakriyāsvabhāvatvād vi[101.3]jñānātmakānekakāryakārirūpatvāt | teṣāṃ [101.4] sajātīyetarakṣaṇānām | teṣāṃ cakṣurādīnāṃ sattā tadā[na]ntaryeṇa darśanaṃ [101.5] tasmāt | nanu tatsannidhau vijñānalakṣaṇakāryadarśanāt vijñānasyaiva 2janaka ity avadhāraṇāt tadavasthe doṣa kasmād idam ucyata ity āha tatre[101.5]ti | anainaitad āha dharmamātrasya saṃdehād ayogavyavaccheda evātra nyāyaprāpto nānyayogavyavaccheda iti |

nanu ca yena rūpeṇa vijñānaṃ vijñānaṃ janayati yadi tenaikarūpeṇaiva rūpaṃ janayati tadā tenāvaśyaṃ tadvijñānavadbodhātmanā bhāvyam | atha tadanyena rūpe3ṇa janayati tarhi viruddharūpadvayānuṣaṅga ity āśaṅkyāha na cāta [101.7] iti | ato vijñānāvijñānajananasvabhāvatvāt | kasmān na syād ity āha -- ekasyaive[101.7]ti | ātmātiśayasya [101.7] svahetupratyayasāmarthyāyātavijñānāvijñānopajananayogyasvabhāvaviśeṣasya | anenaitad darśayati ekenaiva rūpeṇa tattajjanayati 4kevalaṃ tad ekaṃ rūpamīdṛgvijñānāvijñānajananam iti | etad uktaṃ bhavati tatsāmagryantargatānāṃ sarveṣām eva kṣaṇānāṃ svahetubhir idaṃ rūpam upanītaṃ yaduta yūṣmatprāgbhāve 'nekenaiva bodhābodhātmakena kāryeṇa janitavyam iti | evaṃ tarhi vijnānābhinnahetujatvena {p. 340} sukhādīnāṃ bodhātmakatvaṃ duḥkhasādha[katva]māpanīya5(pa)nnam | tatrāpi hīdaṃ śakyate vaktuṃ proṣitāgatapriyaputrādikṣaṇasya svahetusamūhād eva tathābhūtaṃ rūpam upa(da)pādi yena vijñānam avijñānātmakaṃ ca sukham anyac ca janayatīti śuddhād rūpe(?) yadime(?)tadviśeṣavadviśeṣākhyāne 'smābhih parihṛtam iti tata evanugantavyam iti | pūrvam avadhīritāvadhāraṇanirūpeṇā6ktāv uktam adhunā puraskṛtāvadhāraṇoktāv iti bhedo draṣṭavyaḥ | idaṃtayā vyapadeśayogyaṃ sanidarśanam | svadeśe parotpattini(vi)bandhakaṃ sapratigham [101.11] | iyaṃ cāgamabhāṣā | bhinnapravṛttinimittayor ekasminn arthe vṛttiḥ sāmānādhikaraṇyam teṣāṃ tannimittānāṃ tadayogād ekatraiva vṛttyanupapatteḥ | apekṣāyāṃ [101.14] 7tadekopakārāpekṣāyām, upakārasyopakāryābhedān nyāyaprāptād iti | uktam evādhikābhidhānārtham avatārayann āha -- nāpī[101.17]tyādi | pratibandhābhāva eva kuta ity āha -- tadgrāhaketi tadabhāvam eva pratipādayitum āha pratyakṣata [101.18] iti | ekātmatayaiva [101.20] jyotīrūpādyātmatayaiva | pratyakṣeṇaivam upalambhān na tāvat pratyakṣaṃ tatpratibandhasādhakam ity arthād darśitam | yenānumānena kāryabhedasya kāraṇānekatvapratibandhaḥ sādhyate tatrāpi [101.20] etac caikasāmagryantargataviśiṣṭaikaikakāraṇāpekṣayā draṣṭavyam na tu kāraṇamātrāpekṣayā kalāpāt kalāpotpatter iti | atraiva doṣāntaraṃ samuccinvann āha ekasye[101.21]ti | sahakāryyupādānabhāvenānekakriyānabhyupagame [101.21] yadi [42b] 1ekasyānekarūpatvam asmābhir abhyupetaṃ syāt pramāṇopapannaṃ tadā dharmisvabhāvatayaiva taducyetety abhiprāyeṇoktam ekasyānekasvabhāvatāyā eva cintyatvād i[101.25]ti | tadvada[101.27]nekavat | anyatheti yadi yenānekenaiva(ka)svabhāvatām anubhavati tad eva paraṃ bhidyate | na tv asau dharmīti iti[102.3]r hetau |

ekaṃ kāryaṃ yasyānekasya tad ekakāryaṃ tasya bhāvas tattā [102.4] eka2kāryakāritvaṃ na syād ity arthaḥ | tasyaiva kāryasya yadātmapuraskāreṇa dharmiparyāyavyavasthā tena bhedād evaikarūpatvābhāvād iti samudāyārthaḥ |

nanu naivāsmābhir ekam anekaṃ karotīty ucyate yena tvayaivam ucyeta, kintu samagrāvasthāyāṃ tadekaikam eva tadekaikam upakalpayatīty āśaṃkya na caike[102.6]tyādi prathamato yojyam | kasmān na 3janayatīty apekṣāyāṃ tu paścādyojyam | nahī[102.4]tyādi | sahaiva[120]yugapad eva | etaddoṣabhayāt parasparopādānakṛtopakārāpekṣatve ceṣyamāṇe teṣām ekaikena bhāvatastāvataḥ kṣaṇasyopakārāt | katham ekam anekakāryakṛn n syād iti cānena darśitam | tataś ce [102.6]ty {p. 341} ekasyānekakāryakāritvāsaṃbhavāt | gatārtham apy etat kaṇṭhoktaṃ kurvann āha | anekasye[102.7]tyādi | yathāyogam ekānekaśabdau sambandhavyau | anabhyupagamād evaikasyānekakriyāvirahād uktayā nītyānekasyāpy ekakriyāvirahād iti cārtho draṣṭavyaḥ |

__________NOTES__________

[120] sahaika S

nanu ca ekasyānekakāritvaprakārād anekasyaivaikakāritvaprakārāt kilānyaḥ prakāro nāstī5ty abhimatam | asti khalv anekam evānekaṃ karotīti prakrāntaṃ tat katham etat saṃgasyata iti cen na | anekaikasāmagryā(ya)ntaḥpatitenānekakriyopagame sarvvasyaivopādānasahakāribhāvena sajātījavijātīyaviśiṣṭakṣaṇārambhasya nyāyaprāptasyopagamād ekasyānekakriyopagamaprāpter ity abhiprāyā6t sarvam avadātam | ahetukatve ca tanniyamāyogād iti bhāvaḥ | dravyaparyāyayos tāvad bhinnaṃ kāryam iṣṭam | tau caikasvabhāvāv ekaṃ vastv iti katham ekasyānekakāryakāritvam anunmattena pratikṣipyata ity abhiprāyavān āha dravye[102.13]tyādi | ekasvabhāvatve 'pi naikavastutety aha -- svabhāvasyaive[102.15]ti | anyathā yadi 7vastuno 'nyaḥ svabhāvaḥ syāt tasya [102.15] vastunaḥ evaṃ svabhāvasyāpy avastutāprasaṅgādity api draṣṭavyam yenābhiprāyeṇa kathaṃ nonmattaḥ [102.14] ity avādīt tam idānīṃ sphuṭayann āha ekasvabhāvatve ce[102.16]ti | yadā hi tūlapiṇḍādidravyaṃ dvipiṇḍakadravyanirmāṇasamaya eva kākatālīyanyāyena pavanāvadhūtatūlāṃśuprabhṛtinā svalpaparimāṇena 8dravyāntareṇa saṃyujyate dravyārambhakasaṃyogāpratidvaṃdvī(dvi)vibhā[ga]ja(bhāgaja)nakakriyāhetuṃ ca sahakārikāraṇaṃ pratilabhate | tadataddravyaṃ dvipiṇḍakaṃ tūladravyam | guṇaṃ ca tathābhūtasaṃyogākhyam | karma ca tathābhūtāṃ kriyām ekadaiva karotīti dravyaguṇakarmaṇāṃ samavāyikāraṇaṃvaiśeṣikair avśyaipitavyam ity abhiprāyo 'syaivaṃ vaditur avasātavyaḥ | [43a] 1anyathā kāryadravyodayasamakālaṃ kārye [na] śuklādirūpam utpadyate | kintūtpanne kārye paścāt kāraṇād utpadyate ata evaikasmin kṣaṇe dravyam arūpam asparśam arasam agandham upagamyateyogaiḥ| tasya tu guṇasyotpadyamānasya samavāyikāraṇaṃ tad evānantarotpannaṃ dravyaṃ na tu tatkāraṇaṃ dravyam | evaṃ tāvad idam asmābhir yathā kathañcid upapāditam, 2karmaṇaś caikasyeti tu saṃyogasaṃskārāpekṣayopapādayituṃ śakyate na punaḥ saṃyogavibhāgāpekṣayā | na hi kutaścid api karmaṇo yugapat saṃyogavibhāgāv utpadyete kintu prathamaṃ vibhāgas tataḥ prācyasaṃyogavināśas tadanantaram u?arasayoga iti padārthavidaḥ prajānate | na ca yuktyāyā(pā)dyaitad vaktavyam |vaiśeṣikaprakriyāyāṃ3 sthitvaivaitad abhidhānasya prakāntatvāt | anyathā kim asti karma kim asti saṃyogādir yenaivam ucyeta | ataś caivaṃ yatkrtāntakopene[102.17]tyāha | abhinnakālaṃ ca kāryaṃ vicārayituṃ prakṛtaṃ na tu bhinnakālam iti kiṃ bahunā | etac cavaiśeṣikaśailīmanupālayanto yadi kecana nipuṇā manīṣiṇo yathāśruti samarthaya4nti kāmaṃ samarthayantu na no hāniḥ kācid api tu mahāneva lābha iti |

{p. 342} anavaya[121]vatvena [102.24] kārtsnyena | na tu sajātīyā vijātīyāḥ samastā vyakrīrvyaśnuvīrann i[102.25]ty arthaḥ | kathayā [103.1] vicāreṇa |

__________NOTES__________

[121] anavayavena S

deśakālasvabhāvabhedānāṃ madhye deśakālābhedasyābhedasādhane sādhāraṇānaikāntikatvaṃ pratipādayann āha tathāhī[103.4]tyādi5 | svabhāvābhedapi nirūpayann āha -- svabhāvopī[103.5]ti | apir upagamapradarśane | dvitīyaḥ punar api [103.6] avadhāraṇe rūpatety asmāt paro draṣṭavyaḥ | anuvṛttivyāvṛttirūpate[103.6]ti dravyasyānuvṛttirūpatā paryāyāṇāṃ vyāvṛttirūpateti yathākramaṃ yojyam | pratyekam iti prativastvaty artho draṣṭavyaḥ na tu pratyātmeti | 6nahi dravyasya vyāvṛttirūpatāpi nāpi paryāyāṇām anuvṛttirūpatāpi | tad ayam artho yadi prativastu dravyaparyāyayor anuvṛttivyāvṛttirūpataivopagamyata ity anyonyavyāvṛttisvabhāvadvayāviṣṭaṃ ghaṭapaṭavatpadārthadvayaṃ syān na tv ekaṃ dvirūpam | iti[103.8]r hetau | tasmāt [103.8] svabhāvābhedāt | padārthadvayasyaiva nyāya7prāptatvāt svabhāvābhedasyaivaṃ siddhatvād iti bhāvaḥ | anuvṛttivyāvṛttyos tatsvabhāvatvam upetyaitad uktam etad eva tu nāstīti darśayann āha -- na ce[103.8]tyādi anuvartamānavyāvartamānādhānatva[122][103.9] ca bhāvatvaṃ nimittam ihābhipretam yad anantaraṃ vyaktīkariṣyate tatas tayos tatsvabhāvatvāyogāt | tatsvābhāvatvam evānayoḥ kathaṃ na yujya8te yanaivam ucyata ity āha -- bhāvatvene[103.11]ti bhāvatvena kriyātvena | bhavitradhīnatvāt [103.11] kartradhīnatvāt | bhāvayadvā(yan vā) utpattimān dharmas tattvena bhavitā dharmī tadadhīnatvāt na tu tattvād iti | yady ekakāryakartṛtvād ekatvaṃ tarhi anekakāryakartṛtvād anekatvaṃ syāt | anyathā tadyo(tadayo)gāt na caivam iṣṭaṃ yuktaṃ vā tasmād etad api viparyaye bādha[43b] 1kābhāvān na vaktum ucitam ity abhiprāyavān āha ekasyāpīti [103.22] | ekasyāpy aneke[103.24]tyādi bruvataḥ pūrvavad abhiprāyo boddhavyaḥ | kṛtākṛtānāṃ [103.22] saṃketitāsaṃketitānām | ekābhidhānābhidheyatvāsaṃbhave viśvasya tadyogyatvaṃ hetuḥ | viṣayabhedaṃ prakṛtatvāt śabdānām abhidheyalakṣaṇaviṣayabhedaṃ [103.26] bruvāṇaṃ [103.26] pratyabhihitam a[103.26]nantaram eva | ekatrāpī[103.27]ti bruvataś ca2 pūrvavadabhiprāyo jñeyaḥ | anantaroktayā vacanabhaṅgyā saṃdigdhavipakṣavyāvṛttyānaikāntikatvaṃ sūcayitvā sampratyekavijñānaviṣayatvād ity asya sādhāraṇānaikāntikatvaṃ khyāpayitum āha bahūnāñ ceti [104.1] | nanu yady ekaṃ dvirūpanneṣyate kathaṃ tarhi tad ekaṃ vijñānaṃ bodharūpaṃ nīlākāraṃ cotpadyata ity ucyata iti parasya vacanam āśaṃkyā3ha[123]kiṃtv iti | nīlapraticchāyatayā [104.3] nīlasarūpatayā bhāvato[104.5] vastutaḥ | anena vyāvṛttibhedam upādāya tathocyate na tu vāstavaṃ dvairupyam iti darśitam | {p. 343} saṃmūrcchitatvād [104.6] bhūyonyonyāvayavāpraviṣṭatvāt | śabalarūpatve cāyaṃ hetuh | dṛṣṭāntam eva vighaṭayann āha sa hī[104.8]tyādi | sa hiraṇyakaśipuvadhārthanirmi4tanarasiṃhātmakaḥ | avayavinaḥ pramāṇabādhitatvād ity abhipretya paramāṇusaṃhā(ghā)tarūpa [104.8] ity uktam | pratyekaṃ narasiṃharūpā na bhavanti [104.9] | sarvatra narasiṃhadravya(buddhya)bhāvād iti bhāvaḥ | anenaiva saṃmūrcchitatvābhāvena śabalarūpatvāsiddheḥ sādhanaśūnyo dṛṣṭānta iti darśitam | tathā cāvyavasthitaparamāṇupraca5yābhiprayeṇa bhāgaśabdapravṛttir na tu paraprasiddhā tasyāvayavābhiprāyeṇa avayavyārambhasyānabhyupagamāt | saṃprati bhavatu narasiṃhabhāgābhyāṃ narasiṃhāvayavino nirmāṇaṃ tathāpi tasya śabalarūpatvāsiddheḥ sādhanaśūnya eva dṛṣṭānta iti darśanād darśayitum āha jātyantaraṃ ce[104.10]ti | tāsu tā6su hy avasthāsu sa evāyaṃ nara ity anuvṛttipratyayahetor naratvajāter ūrdhvatāsāmānyaśabdābhilāpyāyās tāsu cāvasthāsu siṃhaḥ siṃha ity anugābhipratyayahetoḥ siṃhatvajātes tathābhūtāyā anyā tāsu tāsvavasthāsu sa evāyaṃ narasiṃha ity anuvṛttapratyayahetubhūtā tathābhūtaiva jātir jātyantaram avaseyam | 7sa [104.10] iti sāmānādhikaraṇyena nirdeśaś ca tasya tadvataś cābhedavivakṣayā samudāyavivakṣayā vā draṣṭavyaḥ |digambaramatasya ca prakṛtatvāt evaṃ vyākhyāyate tena hi tiryaksāmānyam neṣṭam upariṣṭāc ca etadbhaṭṭārcaṭenāpi sphuṭayiṣyate | nāpi tiryaksāmānyam atra kalpayituṃ yuktam, narasiṃhasya tathābhūtasyaikatvāt anekavṛ8ttitvāc ca sāmānyasyeti | śabalarūpatvābhāvam eva vicitraṃ hī[104.11]tyādināpratipādayati | ayam asyāśayo yadi saṃmūrcchitatvaṃ tyaktvā yathā kathañcid anekarūpatvenāpi śabalarūpatocyate tathāpy ekatvābhāvasya nyāyaprāptatvān naikasya (śabalarūpatocyate) | tathāpy ekatvābhāvasya nyāyaprāptatvān naikasya[124]) śabalarupatvaṃ iti [44a] 1prakṛtam eva hīyeteti | avaśyaṃ hi śābalyam icchatā vaicitryaṃ nānārūpatvam eṣtavyam ity abhiprāyeṇāha (vaicitryaṃ nānārūpatvam eṣtavyam ity abhiprāyeṇāha[125]) vicitryaṃ hī[104.11]ti | yady ekaṃ śabalarūpaṃ co(no)papadyate kathaṃ tarhi lokaḥ śabalam idam iti manyata ity āśaṃkyāha kevalam i[104.13]tyādi | ekapratyayavamarṣādyekaṃ kāryaṃ tasya darśanāt [104.13] | ekavyavahāre cāyaṃ hetuḥ |

__________NOTES__________

[122] "tvena" ity api paṭhituṃ śakyam | [123] vijñānaṃ tu S [124] koṣṭhakāntargataḥ pāṭhaḥ punar āvartitaḥ | [125] koṣṭhakāntargataḥ pāṭhaḥ punar āvartitaḥ |

iha khalu2 vāstavadharmāpekṣo vāstavo dharmī | dharmaś ca pūrvaṃ kṛtakavicāreṇa pāramārthiko nirastas tadapekṣo dharmy api vāstavo vyudasta ity abhiprāyeṇa dharmadharmīṇor niṣedhād i[104.18]ty uktam |

{p. 344} anantaroktam arthajātaṃ sātirekaṃ svakrtābhiḥ kārikābhiḥ pratipādayituṃ paramukheṇāha -- āha ce [104.20]ti |

vastuna [104.21] ekasyeti prakaraṇāt | kila[104.21]śabdo vakturaruciṃ khyāpayati | tayo[104.22]r dravyaparyāyayoḥ |

tatra saṃjñābhedasya tāvad bhedakatvaṃ pratibadhnann āha indriye[104.23]ti | vasturūpaṃ śabdānāṃ naiva [104.24] gocaro viṣayaḥ | apohasyāpi vastutvenādhyāvasāyāt viśeṣayann āha indriyajñānanirbhāsī[104.24]ti | bahuvacanena vyāptim āha tat tasmāt kena [104.23] hetunā | lokoktiś caiṣā draṣtavyā | saṃjñā sāṃketikaḥ śabdas tadbhedā4t [104.24] | ata eva sāmānyena śabdāviṣayatvaṃ pratipāditam | śabdānāṃ vastugocaratvaniṣedhadvārā ca saṃjñābhedasyābhedakatvaṃ pratipādayato 'yam āśayo yadi punaḥ śabdā vastuvṛttyā indriyajñānānīva bāhyaviṣayā abhaviṣyan niyatam ime anyonyabhinnarūpāḥ santo locanādicetāṃsīva rūpādīny arthān svasvaviṣayā5n abhetsyanta iti |

vastūnāṃ tadgo(tadago)caratve kāraṇam āha -- parame[104.25]tyādi | abhidhānābhidheyayor abhedavivakṣāyām ityādivacanād i[104.25]tyādivacanapratipāditād arthād ity artho 'vasātavyaḥ |

tat ta[104.27]smāt kalpitagocarāḥ [104.27] kalpanārūḍharūpaviṣayāḥ | tat ta[104.28]smād yadi saṃjñābhedād bhedaḥ [104.28] kalpitasyaiva bhedo bhaved iti yo6jyam |

kalpitabhede kiṃ vastubhedo na bhavatīty āha vyāvṛttibheda [105.1] iti | arthākṣiptam eva kaṃṭhoktaṃ kurvann āha na vastuna [105.1] iti |

nanu kim ekadvivacanabahuvacanāny eva saṃkhyā yena tadbhedaḥ saṃkhyābhedaḥ (saṃkhyābhe[126]da) ucyeta | na caitat | kiṃntv adyai(?)vaikatvādirūpā saṃkhyā tadabhidhāyakaṃ tu vacanam ata eva pāṇiniḥ7 "bahuṣu bahuvacanāma"(Pā. 1.4.21)tyādyācakhyāv iti | syād evaitat yady ekādivyavahārahetuḥ saṃkhyā ekadravyānekadravyā vā pramāṇabādhitā na syāt | kevalam iti eva nāsti | asti tu tathābhūtasaṅketānurodhād ekādivacanam evaikādivyavahāranibandhaham ity anenābhiprāyeṇoktam naivānyo mato vacanabheda [105.2] iti |

__________NOTES__________

[126] koṣṭhakāntargataḥ pāṭhaḥ punar āvartitaḥ |

tato [105.3] vacanabhedātmakā8t saṃkhyābhedāt kalpitasya [105.3] kalpanāviparivartino rūpasya na tu vastuna [105.4] iti dūrastham iha saṃbandhanīyam | kathañcid {p. 345} [105.4] dravyaparyāyarupeṇānyathā vā | abhinnate[127][105.3]ti bhedādhyavasāyo 'vasayaḥ | kutaḥ punaḥ siddham etad vacanabhedātmakaḥ saṃkhyābhedaḥ, sa cābhedaka ity āha -- yeṣām i[105.4]ti | atrāpi vācyavācakayor abhedavivakṣayā ityādi pratipādi[44b] 1ta evetyādiśabdenokto draṣṭavyaḥ |

__________NOTES__________

[127] vibhinnatā S

adhunā lakṣaṇabhedam adhikṛtyāha avināśa [105.5] iti | kiṃ [105.6] kasmāt | tadātmakā [105.6] naiva, viruddhadharmādhyāsād iti bhāvaḥ | yadi vā tadātmakā iti hetubhāvena viśeṣaṇaṃ tena tadātmakatvāt kiṃ kasmād dravyāvināśe nāśina [105.6] ity arthaḥ | anenaikasya etal lakṣaṇadvayāyogāl lakṣaṇabhedo 'siddha uktaḥ |

uktadoṣa(ṣaṃ) nirācikīrṣoḥ pa2rasya vacanamā[śaṅkamā]na āha naṣṭā [105.7] iti | te [105.7] paryāyāḥ | cedi[105.7]ti parābhyupagamaṃ darśayati | paryāyarūpeṇa [105.7] na dharmirūpeṇety arthād avasthitam | etan nirākurvann āha -- dravyeti | dravyasvabhāvato 'nyasvabhāvatā teṣāṃ kim asti? pṛcchataś cāyam abhiprāyo yaś.anyasvabhāvatā teṣāṃ bhavet svabhāvabhedena svabhāvābheda eva na bhaved iti | ata evāyaṃ vaida3rbhaparasya praśnaḥ | siddhāntavādyevaitad doṣadarśino 'nyasvabhāvatāniṣedham āśaṃkamāna āha na ced iti [105.8] | atrāpy āha nāśa [105.8] iti | tathā [105.8] tena prakāreṇa | paryāyāḥ paryāyarūpeṇa naṣṭā na dharmirūpeṇety evam ātmanā kathaṃ nāśaḥ [105.8] | no ced iti tu kvacit pāṭhaḥ | tatrāpi naṣṭāḥ paryāyarūpeṇa dravyasvabhāvena no4 cet [105.8] na yadi prakṛtāś ca paryāyāḥ kartṛkatvenābhisaṃbadhyante | etad āśaṃkya siddhānty evāha kim anyarūpatā teṣāṃ i[105.8]ti | dravyasvabhāvasya śrutatvāt, dravyasvabhāvād anyasvarūpatā teṣāṃ kim astīty arthaḥ | śeṣam samānaṃ pūrveṇa | anugāmirūpaṃ dravyam udayavyayayoginas tu paryāyā aikātmyañ ca dravyaparyā5yāṇām ahrīkaiḥ kiṃ neṣtaṃ?

tatra vyayinaḥ paryāyānadhikṛtyoktam | idānīm udayino 'dhikṛtyāha -- dravyātmanī[105.9]ti | paryāyā ity anuvartate | dravyasyātraiva śrutatvāt tat[105.9]śabdena tasya parāmarśaḥ | tad ayaṃ vākyārtho viruddhadharmādhyāsa(se) bhedanibandhanepi kena kāraṇena te [105.10] paryāyāḥ dravyātmakā iti | viruddhdharmā6dhyāsa eva kuta ity āha -- dravyātmani sthite paścādbhavanta [105.9] iti | hetau śaturvidhānāc ca paścād bhāvād ity arthaḥ | tanniṣpattāvaniṣpattir eva viruddhadharmādhyāsa iti bhāvaḥ |

{p. 346} anena ca prakāradvayena tādātmyahāpanena bhinnarūpāṇāṃ eṣāṃ tena saha sambandhābhāvāt taddharmatvam eva ca na syāt | tataś ca prakṛtakṛtidarśitam atraiva vaktavyāntaraṃ samuñcinvann āha bhūta... kim iti [105.10] tatra dravye bhūtaṃ jātaṃ kiṃ? dravyaparyāyayor aikātmyena dravyasthitau paryāyāṇām api niyatā sthitir iti na kiñcid bhūtam ity abhisandhiḥ | yataḥ [105.10] kasyacit tadatiriktasyābhāvāt |

abhiprāyam aviduṣaḥ parasya vacanam āśaṃkamāna āha bhede[105.11]ti | bhidyanta iti bhedāḥ paryāyā eva 8tadrūpaṃ bhūtaṃ yadāṣyate [105.11] | etannirācikīrṣann āha bhinnam i[105.12]ti | hiravadhāraṇe bhinnam ity asmāt paro draṣṭavyaḥ |

abhede [105.13] tayor aikātmye | etad i[105.14]ti dravyāvināśa(śe) paryāyāḥ paryāyarūpeṇa naṣṭā na dharmirūpeṇa, sthite ca tasmin bhedarūpaṃ bhūtam iti ceti | asaṃbaddhatvam evāsya pūrvasāmarthyoktaṃ kaṇṭhoktaṃ kurvann āha[128]evam i[105.14]ti naṣṭaṃ ca tad an[45a] 1ṣṭaṃ ceti tathā | [128] ekam iti S

tadaitat prasajyata iti pārśvasthasyāviditaprastāvasya praśnam āśaṃkyāha -- dravye[105.15]tyādi | yasmād uktayā nītyā lakṣaṇabheda eva siddhas tataḥ [105.16] tasmāt |

samprati kāryabhedaṃ prastuvann āha -- kārye[105.17]ti | kāryabhedāt tayoḥ svabhāvasya bhedo yadi bhavet [105.17] | tathā sati [105.17] svabhāvabhede sati avaśyaṃ hi bhedam icchatā svabhāvabheda evaiṣṭavyo 'nyathā bhedāsiddheḥ |

sati 2caivaṃ kim akiñcitkaraḥ kāryabhedo bhedasiddhyartham ucyata iti paraṃ śikṣayann āha svabhāvasyaive[105.19]ti | nanu kāryabhedo 'bhinnasya svabhāvasya bhedaka iti kiñcitkara evāpi(evopa)nyāsārho 'pi ca tat kim evam ucyata ityāsaṃkyāha na hi [105.20] iti | hir yasmāt kāryāṇāṃ bhedaḥ paścāt prakaraṇāt svahetvāgatasyābhinnasvabhāvasya paścādbhavanasvabhāvasya tasyaiva svahetubalāyātasyābhinnasya na bhedakaḥ [105.20] hetau śaturvidhānāt paścād bhāvād ity arthaḥ | prāgbhāvī hi kāraṇaṃ tadbhinnaṃ svabhāvaṃ kuryād api, na tu paścād bhāvīty abhiprāyaḥ |

paścād bhavann api kasmān na bhedaka iti? āha svabhāvasyeti [105.21] | nanu kāryabhedaḥ svahetusamutthaṃ svabhāvaṃ mā nāma vikārṣit tadavasthe vikārāyogāt, tam eva tu vināśayi4ṣyatīty āha nāśeti [105.21] | yadi cāyaṃ kāryabhedas tayoḥ svabhāvasya bhedakaḥ syāt tad ayaṃ doṣaḥ syād iti darśayann āha -- ekāntene[105.22]ti | {p. 347} te dravyaparyāyātmake vastunī [105.22] | syād etat -- syād ayaṃ doṣo yadi bhedaḥ paścāt prakaraṇāt svahetvāvage(tvāga)tasyābhinnasvabhāvasya paścād bhavansvabhāvasya tasyaiva svahetubalāyā5 tasyābhinnasya na bhedakas tayor abhinnoya(yaṃ) svabhāvo na bhavet | yāvatāsty abhinnopi svabhāvas tatas tayor abhedopīty āha sa ceti [105.22] | so 'bhinnaḥ svabhāvaḥ |

tayoḥ [105.23] dravyaparyāyayoḥ, kena kāraṇena | kutaḥ punar asau tayor na syād ity āha -- vibhinnābhyām i[105.23]ti parasparabhinnābhyāṃ dravyaparyāyābhyāṃ abhinnasyābhi6nnasvabhāvasya kalpitasya tasya | vibhedato [105.23] bhedād vyatirekāt | bhede hi kāryakāraṇabhāvaḥ saṃbandhaḥ | sa cātra nāstīti ca buddhistham | teṣāṃ [105.23] dravyaparyāyakalpitābhinnasvabhāvānām |

tasyāpi [105.25] tṛtīyasyāpi svabhāvasya tadabhedaprasiddhye [105.25] dravyaparyāyābhinnasvabhāvābhedaprasiddhyartham paraścaturthaḥ kalpanīyo [105.26]nyathāyaḥ -- 7śalākākalpāstūyeva(s traya evā)saṃbaddhāḥ prasajyerann iti bhāvaḥ | evaṃ pañcamādāv api saiva vārtetyādinā bhinnasvabhāvasyāsambandhaniścayaparipanthinya[na]vasthā syāt |

nanu kim a[na]vasthābhayād dṛṣṭānekasvabhāvāpalāpaḥ kartavyaḥ ity āha -- na ceti [105.27] |

syād etat syād ayaṃ doṣo yady abhinnasya svabhāvasya dravyaparyāyābhyāṃ bhedo 'py upagamyeta | kintv abheda8 evety āha aikāntikas tv i[105.29]ti | bhinnayor dravyaparyāyayor abhinnāsvabhāvād abheda aikāntiko yadi bhaved iti yojyam, bheda eva tayor viśīryeta [105.30] vilīyeta | kuta ity āha tadeke[105.30]ti | tasmād ekasmāt svabhāvād avyatirekas tayor ity arthāt |

athavā vibhinnābhyām ityādy anyathā vyākhyeyam | vibhinnābhyāṃ [105.23] dravyaparyāyābhyām abhinnasyā[105.23]vyatiriktasya [45b] 1vibhedas tadātmavadbhedāt | ayaṃ cābhiprāyo drvyaparyā[ya]yoḥ kalpitābhinnasvabhāvayos tādātmyopagame tasya vā tayor anupraveśa eṣitavyas tayor vā tatreti | tatra yadi kalpitasya svabhāvasya dravyaparyāyayor anupraveśas tadā tāv eva svarūpeṇa vyavatiṣṭheyātāṃ na tv asāv iti so 'sankathaṃ tatsambandhī syāt | nanu ca nāsau svabhāvas tayor upalīyamānas tadabhedā2nubhāvī kiṃ tarhi teṣām abhedasiddhyartham abhinnasvabhāvo 'nyo 'bhyupagamyate ity abhiprāyasya parasya vacanam āśaṃkamāna āha teṣām i[105.24]ti | atrāpi doṣāntaram upekṣyaivānavasthāṃ darśayann āha tathe[105.26]ti | atha dravyaparyāyayos tasminn abhinne svabhāve 'nupraveśas tatrāha aikāntikas tv i[105.29]tyādi iti |

{p. 348} nanu na tayos tadābhi(dābhi)nnasvabhāvayogād abhedo yenaiva3m ucyate | kintu svata evābheda ity āha abhedasye[106.1]ti | abhedasya dravyaparyāyayoḥ svarasasiddhasyaikātmyasya aparityāge [106.1]ṅgīkāre | tasya bhedasya avitathābhāve [106.2] satyatve | abhede [106.2] pratipādye mṛṣārthatvāt(rthatā) tatpratipādakasya vacanasyety arthāt |

kasmāt punar bhedābhedāv ekātmakau na syātām ity āha anyonye[106.3]ti | anyonyā4bhāvarūpāṇām a[106.3]nyonyavyavacchedena vyavasthitātmanām | ekasya bhāvo [106.4] vidhir aparasyābhāvā niṣedho yas taddhetuko yataḥ [106.4] bhedābhedābhyāṃ dvirūpatā nāsti | yadi viruddhadharmādhyāso bhedavyavasthāṅgaḥ (ṅgaṃ) syān naikatra bhedābhedau bhavetām | sa eva tu na bhedavyavasthānimittam ity āśaṃkyāha anyonyābhāvarūpāś ce[106.4]ti |

virodho [106.8] 5viruddhadharmādhyāso 'bhipretaḥ | bhedaśabdena bhedavyavasthā vivakṣitā | lakṣaṇa[106.8]śabdena ca nimittam | tenāyam artho yadi viruddhadharmādhyāso bhedavyavasthāṅgaṃ neṣyate, tadaivaṃ na syāt | evaṃ ca kathaṃ syāt evaṃ ca kasmān neṣtavyam iti |

tadrūpāḥ santopi na bhedino [106.5] bhinnāḥ syur virodhasya bhedavyavasthāṅgatvāt | anyena prakāreṇa tadvināśe [106.6] paryāyavināśe | dravyaṃ kathaṃ vināśi syāt | dravyaṃ hi paryāyarūpeṇa naśyati, na tu dravyerūpeṇetyahrikair iṣyate | tadrūpeṇāpi vināśaḥ kasmād iṣyate | sarvathaiva tasya vināśaḥ kinneṣyata ity arthaḥ |

kathaṃ nāma dravyam eṣtavyam ity ākāṃkṣāyāṃ ṣikṣayann āha kūṭe[106.7]ti | nityatā [106.7] sthiratā | "nedhru(rdhru)va" ity a7nena nisastyayo vidhānāt | apracyutānutpannapūrvāpararūpasyāvasthānaṃ kūṭasthanityatā, bhedeṣu [106.7] paryāyeṣu | pariṇāmanityatā dravyeṣu kasmād iṣteti sāmarthyād āveditam |

astu tarhīṣtā kūṭasthanityatety āśaṃkyāha tad iṣṭāv i[106.9]ti | tasyāḥ kūṭasthanityatāyā iṣṭau | atra doṣāntaram upekṣyaiva etad āha kinne[106.9]ti | yathottarottarasarvaparyā8yānugāmisuvarṇatvādy ekaṃ sāmānyam iṣyate tattadbhinnadeśādisarvavyaktyanuyāyisuvarṇatvagotvādy ekaṃ kiṃ [106.10] kasmān neṣyate | icchāmas tarhīdam apīty āha jananye[106.10]ti | jananī mātā | prathamamaḍhā patnī jāyā | nanu yadi strītvasāmānyam abhipretyedam ucyate tadābhyupagama evottaram iti koyam anupayā(nuyo)gaḥ ? bhāryātvañ copādhirūpa na [46a] 1sāmānyam | anyathā saṃketāvedinopi gāva iva tā api bhāryā ma[a]bhimatā vyaktyastenarūpeṇa sāmānyabhāsāṃ {p. 349} dhiyamādadhīran | na caitad asti, tasmād ayuktam etad iti | śobhanam uktaṃ bhavatā kevalam evaṃ vaditur abhiprāyo na samyagjñāyi | ayaṃ khalv asyābhiprāyo yenopādhyavacchinnena kenacid rūpeṇa tatstrītvaṃ tasyāṃ jāyāyāṃ vartamāna2m enāṃ tathopabhogāṅgaṃ nopapādayati vinaiva tāvad ātmanā jananyām api tena vartitavyamanyarūpābhāvāt | sati caivaṃ tasyā api tathātvam āpadyeta; evam atrāpekṣayāpy ucyamānajāyāyā api tathātvam anivāryam | yady evaṃ śābaleyabāhuleyādīnām apy ekagotvādiyogād ekatvaṃ kiṃ nāpādyata iti? priyaṃ priyeṇācaritam iti | udāharaṇa3diṅmātraṃ tūktam etad upahāsāpadeśeneti sarvam avadātam |

evam uktayā nityā bhedābhedāv ekādhikaraṇau na yuktāv iti pratipādyādhunā bhavetāṃ tau tathā, tathāpy uktadoṣān na muktir iti pratipādayann āha bhedābhedoktadoṣāś ce[106.11]ti | dravyaparyāyayor bhede hy ekāntena vibhinne te syātām | na tv ekaṃ dvirūpam, tathā4 suvarṇakuṇḍalādiparyāyayor aparasparātmatayā kuṇḍalādisuvarṇaviśeṣābhyāṃ tayor apratibhāsanaprasaṅgādayo doṣāḥ | abhedapakṣe caikasyāne[ka]kāryakartṛtvam uktam avyāhatam āpadyeta | dravyaparyāyarūpatvenābhyupetaṃ dvairūpyaṃ hīyetetyādayo doṣāḥ | sati caivaṃ viphalo 'yam ekasya bhedābhyupaga5ma iti cārthād darśitam | tayo[106.11]r bhedābhedayor iṣtau [106.11] kathaṃ vā na bhavanti | pratyekaṃ bhāvān na samudāye bhavantīty āha -- pratyekam iti te [106.12] doṣāḥ |

nanu ca dṛṣṭam idaṃ yata ekaikabhāvino doṣāḥ samudāyāvasthāyāṃ na bhavantīty abhiprāyavān paraḥ prāha guḍaśceti [106.13] | kevalo guḍaḥ ṣleṣmaṇor hetur nāgaraṃ śuṇṭhī 6kevalaṃ pittasya kāraṇam [106.13] | militayos tv anayos tau doṣau kasmān na bhavata iti prakaraṇād draṣṭavyamadhyāhāro vā kartavyaḥ | atra samādhim āha tanmūlam i[105.14]ti | parasparopasarpaṇāśrayāt pratyayāt tadupādānasahakāriṇo 'nyad eva [106.14] tat -- kāryakāriṇaḥ kevalād guḍāt | kevalāc ca nāgarād bhinnam eva viśiṣtā7rthakriyākāri dravyāntaram idaṃ guḍanāgarā[106.14]khyam utpannam | na tu sa eva guḍo nāgarañ ca dve ime dravye | tanmūlaṃ [106.14] tadguḍanāgarakāraṇam | anenaitad āha -- viśiṣṭaśleṣmaharaṇādyarthakriyākāridravyāntaram idam udapādi tena pratyekabhāvī mama doṣo na bhavati | bhavatas tu militāv api bhedābhedau dravyaparyāyalakṣaṇau tāv eveti kathan no(katham u?)bhayabhā8vino doṣā na bhaveyur iti |

athāstu dravyāntaram idaṃ tathāpi madhuratvāt kaṭukatvāc ca kathaṃ kaphapittakṛn na bhavatīti pārśvasthasya codyam pratikṣipann āha madhuram i[106.15]ti | sarvaṃ madhuraṃ [106.15] kaphahetur na saṃbhāvyate | syād i[106.15]ti saṃbhāvanapadam etat, śakyārtham vā | kena punar nidarśanena sarvaṃ madhuram eva(vaṃ) saṃbhāvayitum ayuktam ity ata āha yathe[106.15]ti | {p. 350} kaphanā[46b] 1śakatvād eva madhura(na) ity abhiprāyaḥ | anena madhuratvād ity ayaṃ hetuḥ sādhāraṇānaikāntiko darśitaḥ | tīkṣṇaṃ [106.16] kaṭukam vā sarvam iti neti syād iti cānuvartanīyam | pūrvavannidarśanaṃ vyākhyeyam | māgaghikā [106.16] pippalī śītavīryāhitye(te)ty āśayaḥ | anenāpi kaṭukatvād ity asya sādharaṇānaikāntikatvaṃ darśayato 'yam abhiprāyaḥ | guḍanāgarākhyasya dravyāntarasyā2syānyad evetthaṃ madhura(na) iva mādhuryaṃ kaṭukatvam api pippalyā ivānyad eva tena militāvasthāyāṃ na doṣadvayasambhava iti |

yadi ca pratyekabhāvināṃ doṣāṇāṃ militāvasthāyāṃ guḍanāgarāder abhāvopadarśanenaitat pratiṣidhyate, tadā pratyekabhāvināṃ doṣāṇāṃ samudāyāvasthāyām api bhāvadarśanāt kim asmad abhimataṃ cānupa(nābhyupa)padyata iti 3darśayituṃ pratyekam i[106.17]tyādinopakramate | yadi vā samudāyāvasthāyāṃ teṣāṃ doṣāṇām asadbhāve sādhye pratyekabhāvitvād ity asya hetoḥ sādhāraṇānaikantikatvaṃ darśayitum āha -- pratyekam i[106.17]ti | yat pratyetyekaṃ yasya kāryasya nidānaṃ [106.17] nimittaṃ svatas tad yadi svahetubalān mibhrama[106.17]nyasahitam evādhikaraṇam utpadyate tadā kiṃ 4tatkāryakāri tatra dṛṣṭam? [106.18] kṣepe kimaḥ prayogād dṛṣṭam evety arthaḥ | sneho hi kaphahetur ūṣṇatvaṃ ca pittakṛddṛṣṭaṃ sahitāvasthāyām api te tatkāryakāriṇī dṛṣṭe yathā amūmāṣaṅgate, ata eva yathā māṣa [106.18] ity udāharati | māṣo hi snigdhatvād ūṣṇavīryatvāc cobhayātmaka ubhayam eva kāryaṃ kaphapittalakṣaṇaṃ karotīti |

nanu madhurarasād api madhuraḥ(naḥ) śleṣmā kasmān na jāyate kaṭukāyā api pippalyāḥ kuto na pittaṃ yenāsmad uktaṃ bhavatā vyabhicāryate | tathāpy abhāve vā guḍānnāgarāc ca tau doṣau mā bhūtām iti parasya matam āśaṃkya dṛṣṭasyopapattiprakāraṃ darśayitum āha śaktyapekṣañ ce[106.19]ti | yasmāt tena kāryeṇotpattavyam, tasya svopādānaśakti6m apekṣata iti śaktyapekṣam [106.19] | kiṃ tatkāryaṃ mādhuryādi guṇamātraṃ nibandhanaṃ na bhavatīti praśne 'bhyupagama evottaraṃ kurvann āha -- guṇeti [106.19] | ācāraviśeṣānavacchinnaḥ kevalo mādhuryādiguṇo guṇamātraṃ tad anibandhanam [106.19] akāraṇaṃ yasya tat tathoktam | śaktyapekṣatvepi kāryasya tasyāḥ sarvatra bhāvāt tadavastho [doṣa] 7ity āha sarvatreti [106.20] | tāsāṃ [106.20] śaktīnāṃ kiñcid eva kāryaṃ kasyacid eva janyatayā sambandhī bhavati | ayam artho madhuratvāviśeṣepi kiñcid eva svahetusamudbhūtarūpaviśeṣaṃ yat tathākāryakāri na tat sarvam | taddhetos tajjananaḥ svabhāvaḥ kutastya iti cet, svahetos tasyāpi tathety aparyanuyojya e(-jyame)vaitat | etad uktaṃ bhavati -- ekantena vibha(bhi)nnatvādi8doṣo hi bhedamātre prasajyamāno na bhedasya śaktiviśeam apekṣate | na ca bhedasya {p. 351} viśeṣa eva saṃbhavati militāvasthāyām api tādrūpyād eva | evam abhedadoṣopi draṣṭavyaḥ | tasmād guṇamātranibandhanaṃ yatkāryaṃ tad yathā sati tasmin bhavati | tathā bhedābhedamātre saṃbhavino doṣā ye te tadbhāve kathaṃ na syur iti |

bhedābhedābhyām utpatti[47a] 1dharmatvam amīṣāṃ doṣāṇām abhyupetya sarvam idam uktam adhunā tu tādātmyād eva teṣām anivāryatvam āyātam iti pratipādayituṃ guḍanāgarādau pareṇa dṛṣṭāntīkṛte janyadoṣāṇām anyathaivānupapattim abhyupagacchann āha virodhī[106.24]ti | virodhino nāgarādeḥ | sannidhis tasmād virodhiśunyād guḍāder janma yasya doṣasya sa tajjanmā na bhaved a[106.23]pi | tadātmā [106.24] bhedābhedātmā | tu doṣaḥ, sa tu tasminnātmabhūte bhede abhede niṣtopi na nivartate [106.24] | atatsvabhāvatvaprasaṅgād iti bhāvaḥ | idam atrārthasatattvaṃ bhidyamānaṃ hi rūpaṃ bhedo viparyayeṇa cābhedaḥ | vibhinne ca te syātām ityādinā ca vastutas tadātmaka eva doṣo darśitaḥ | anekakāryakāritvam api abhinnarūpātmakam eva vastutaḥ | anya3d api dūṣaṇaṃ vastuto bhedābhedātmakam eva | vyāvṛttikṛtas tu bhedo yadi bhaved bhavatu na tāvatā prakṛtakṣatir iti |

tanmate 'vasthāntarāvayavinaḥ sattvam upetyaitad uktam idānī tu sa eva nāstīti darśayitum āha bhāgā eva ce[106.25]ti | bhāgā eva bhāgatvenābhimatā eva | paramārthatas tu paramāṇava evety arthaḥ | tena tena prakāreṇādhisti4ryagūrddhvāvasthānalakṣaṇena tattadarthakriyākāritvalakṣaṇena ca saṃniviṣtā [106.25] vyavasthitāḥ | tadvān [106.23] bhāgavān | nirvibhāgaḥ svato niraṃśaḥ | anena dṛśyānupalaṃbho {darśitaḥ | tadabhāvāc ca kena saha teṣāṃ bhedābhedacintā syād iti cābhipretam |

nanv asaty ekasminn avayavini dhāraṇākarṣane katham upapadyeyātām ity āha -- anyo 'nye[106.27]ti | te5 [106.27] bhāgāḥ | eka sāmagryadhīnatvād anyonyakāraṇādhīnāpekṣāḥ santas tathāvasthitavapuṣo yenaikasyākarṣane dhārane vānyeṣām api te bhavata iti | na kevalaṃ dṛṣṭahetubalāt teṣāṃ tathāsthitir api tv adṛṣṭavaśād apīti darśayann āha -- karmaṇāṃ ce[106.28]ti | lokasyāsādhāraṇacetanātmakarmaṇām api sāmarthyāt te 'vinirbhāgavarti6naḥ [106.28] parasparaṃ vibhāgena na vartante |

nanu cākāraṇasya karmaṇaḥ sāmarthyopavarṇanam ayuktam ity āśaṃkyāha sanniveśane[106.29]ti | hi[106.21]r yasmād arthe |

"karmajaṃ lokavaicitryam" [Abhidh. 4.1] |

{p. 352} iti vacanāt karmabhir janitā [106.30] ity āha | teṣām eva prāṇināṃ sādhāraṇair asādhārarṇavau karmabhiḥ | tebhyaḥ [106.30] karmasya eva tadādhipatyād eveti yāvat | avi7bhāgino [106.30] vibhāgena na vartante |

athāsaty ekasminn avayavini ekoyaṃ ghaṭa ityādi vyapadeśaḥ kathaṃ syād ity āśaṃkyāha -- te ce[106.31]ti | te bhāgāḥ kathaṃcid ekakāryakāritvādinā prakāreṇa | nanu caiko ghaṭa ityādi śabdajanmani śabdānuviddhe jñāne tāvatkiñcid ekatvena pratyavabhāsate tad eva ca svalakṣaṇaṃ svalakṣaṇatvenādhyavasāyāt ta katham abhe8dino 'rthasyāpalāpaḥ kriyata ity āha na ce[106.32]ti | svalakṣaṇālambanaṃ jñānaṃ svalakṣaṇajñānaṃ [106.32] tasmin na | ayam abhiprāyo yadi śabdagocaro 'rthaḥ svalakṣaṇaṃ syāt tadendriyaprabhavepi pratyaye tathaiva pratibhāseta | na caitad asti sajātīyavijātīyavyāvṛttapratibhāsāt | na caikam eva rūpam upāyabhede 'pi bhinnākārāvabhāsi yuktam | tad uktam

"ekasyai[47b] 1va kuto rūpaṃ bhinnākārāvabhāsi tat" [Pramānāvā.2.235]

evaṃ tarhi śabdapratyayagocara eva kiñcid ekaṃ tāvad āstām | tato na sarvathaikasyābhāvaḥ sidhyatīty āha aspaṣte[107.1]ti | ta eva [107.1] bhāgā evaṃ | vijātīyavyāvṛttyā kevalayā pratīyamānāspaṣṭarūpāḥ [107.1] | ayam arthas tatrāpi jñāne ta eva bhāgā a[vi]vecitabhedāḥ pratīyante na tu tadatiriktaṃ kiñcid ekam api | adhyavasāyānu2rodhena ca ta evety uktaṃ draṣṭavyam | yatau bhāgātiriktaṃ nirbhāgadṛśyam anupalabhyamānam asadvyavahāragocaraḥ tata[107.2]s tasmāt |[129]teṣāṃ bhāgānāṃ paryāyaśabdābhilāpyānām |

__________NOTES__________

[129] eṣāṃ S

punar api nirbhāgamaṅgīkṛtya siṃhāvalokitanyāyena dūṣaṇāntaram āha |

ni[130]rbhāgasya ce[106.3]ti | bhinno deṣo yasya sa cāsāv aṃśaś ceti padasaṃskāraṃ kṛtvā paścād anekaśabdena saha 3karmadhārayaḥ kāryaḥ | tadyogitā [107.3] tadvyāpitā | ayam āśayo yadi tat sāṃśaṃ syāt, tadekenāṃśenaikaṃ bhinnadeśam aṃśaṃ vyāpyāpareṇāparaṃ vyāpnuyāt | na tu niraṃśaṃ sat tathā kartum utsahata iti | nanu pratīyate tāvad ekasyānekabhinnadeśāṃśayogitā tatra kiṃ katham etad iti vimṛṣṭena | tathā coktama

__________NOTES__________

[130] nirvibhāgasya S

[131]"tat tathaivābhyupaitavyam yad yathaiva pratīyata |"

__________NOTES__________

[131] tulanāŚlokavā. anu. 186 |

ity abhiprāyavataḥ parasya vacanam āśaṅkamāna āha pratīteś cedi[107.4]ti yady apy atroktam eva dūṣaṇaṃ na nirvikalpe nāpi vikalpe jñāne tadekamanubhāsata ityadi | {p. 353} tathāpi tadupekṣyaiva dūṣaṇāntaram āha[132]dhvaṃse[107.4]ti |

__________NOTES__________

[132] kṣaṇadhvaṃsānu-S |

ye paryāyāḥ sthemānaṃ [107.5] sthairyaṃ dadhataḥ pratīyante [107.5] yat tadornityam abhisaṃbandhātte 5kṣaṇadhvaṃsānubhāvinaḥ kutaḥ kasmān matā [107.5] iti yojyam | anenaitad āha pratītiśaraṇāś ced bhavantas tadā katham anyathā pratīyamānā anyathā anugamyanta iti | punaḥ parasya vacanam āśaṃkamāna āha -- anyata [107.6] iti | anyato bādhakāt pramāṇāt tanmatā ity abhisambandhavyam | iha prakṛte tad bādhakaṃ pamāṇaṃ samaṃ [107.6] tulya6m atrāpi taddhita ity arthaḥ |

uktepi dṛśyānupalambhādau bādhake 'nyad api bādhakaṃ darśyann āha -- aikāntikāv i[107.7]ti | ananyatvād ekātmakatvāt | tayor anyonyānupraveśamukhena bheda evābheda eva veti niyamavantāv aikāntikāu syātām | dhruvaṃ [107.7] niścitam | athaikātmyetpi paryāyā eva bhidyante na dharmī dharme (?) ca na bhidya7te na tu paryāyā ity āśaṃkyāha -- anyonyaṃ ve[107.8]ti | viruddhadharmādhyāsasya ekatvabādhakasya bhāvād bheda eva niyato [107.8]vaśyaṃbhāvīty abhiprāyaḥ |

ananyatvepi nāyaṃ doṣo bhinnarūpasyāpi bhāvād iti parasya vacanam āśaṃkamāna āha tayor apī[107.9]ti | apiśabdo bhinnakamo bheda ity asmāt paro draṣṭavyaḥ | na kevalam abheda iti cārthaḥ | atrā8py āha yenātmane[107.10]ti | apiśabdadarśitam abhedam api dūṣayann āha dravye[107.12]ti |

svabhāva [107.13] ity abhinnasvabhāva ity abhipretam | yannimittā [107.13] yadabhinnarūpanimittā | kathaṃ nāstīty āha tata [107.14] iti | tata ekasmāt svabhāvāt, abhede svabhāvānupraveśe tayoḥ svātmahāniḥ [107.14] dravyarūpatā paryāyarūpatā ca hīyeta, tadātmavad iti bhāvaḥ |

ta[48a] 1syā[107.15]bhinnasya svabhāvasya tābhyāṃ [107.15] dravyaparyāyābhyām | ta [107.15] ity anenoktaṃ bahutvam evāha dharmī[107.16]tyādi |

tebhyo [107.17] drayaparyāyatadanyasvabhāvebhyo 'nyo 'bhinnaḥ svabhāvas teṣām eva trayāṇām abhedasiddhyarthaṃ kalpyate yadi tatrāpi sa eva doṣa iti punaḥ svabhāvāntarakalpane ca pūrva [107.18] iva prasaṅgo 'navasthāprasaṅgah syāt |

atraiva doṣāntaraṃ samuccinvann āha 2dharmītvam i[107.19]ti | kuta evaṃ syād ity āha tattantratvād i[107.19]ti | tasmin pāratantryaṃ tasmāt | kayos tattantratvam ity apekṣāyām {p. 354} āha -- tad anyayor i[107.19]ti | tasmād ekasvabhāvād anyayor dravyaparyāyayor bhedasyābhedasya ca tanmūlatvāt tattantratvaṃ pratyeyam | astu tarhi tasya tathātvam anekātmakatvaṃ ca vastunaḥ | na ca dṛṣṭasyānavasthayā apalāpaḥ ka3rtuṃ śakya ity āha -- na caivam i[107.20]ti | co yasmān naivaṃ pramāṇena gamyate | prakaraṇam upasaṃharann āha tene[107.20]ti | tenā[na]ntaroktena kāraṇakalāpena ayamanekāntavādo jālmakalpita utpathaprasthitakalpitaḥ |

iti[107.21]r hetau | bahubhāṣitayā alaṃ [107.21] na kiñcit | etāvataiva sarvasya samāhitatvād iti bhāvaḥ |

avaśyamo bhā4va āvaśyakam ity asya bhāvapratyayāntatvād apṛkkaraṇasyāvaśyakam iti prāpte yoyam āvaśyakam apṛthakkaraṇam i[108.1]ti prayoge sāmānādhikaraṇyena nirdeśaḥ saḥ katham iti tu na jāne mahānta eva praṣṭavyāḥ | saṃyogavibhāgeṣu [108.11] kartavyeṣu anapekṣo [108.11] na kāraṇam iti rūpādivargābhiprāyeṇānapekṣa5sya tat kāraṇamātraṃ vivakṣitam | na tu viśeṣapratiṣedhāt sāpekṣasya kāraṇatvam | aguṇatvena ca dravyakarmaṇor vyavacchedaḥ | sāmānyavattvena ca sāmānyaviśeṣasamavāyānām | saṃyogavibhāgāpekṣayā tv anapekṣo na kāraṇaṃ kintu sāpekṣa eva kāraṇam iti vivakṣitam | sāpekṣatvaṃ na caramabhāvyape6kṣayā draṣṭavyam | na tu kasyacid anyānapekṣasyaiva kāraṇatvam asti yenānapekṣo 'kāraṇam ity ucyamānaṃ śobheta | tadātvaguṇatvena dravyasya vyavacchedo draṣṭavyaḥ | tad yathā tantuturīsaṃyogalakṣaṇo guṇaḥ paṭaturīsaṃyoge kartavye paṭaṃ paścādbhāvinam apekṣate | yathā ca vaṃśādau pāṭanākhyā7vayavakarmajo 'vayavāntarād vibhāgaḥ paścādbhāvinaṃ dravyavināśam apekṣya sakriyasyāvayavasyākāśādideśād vibhāgam ārabhate, yathā cāsau na kriyājo vibhāgaḥ kintu vibhāgaja eveti vibhāgajaṃ vibhāgam abhyupagacchadbhirvaiśeṣikair iṣyate tathā nehāprakṛtatvād ucyate | guṇavad ity atrādi[108.15]grahaṇāt samavāyikāraṇatvasya saṃgrahaḥ |

co8dya[108.28]śabdena prakaraṇādbauddhakṛtaṃcodyaṃ draṣṭavyam | tasya parihāra [108.28] iti vigrahaḥ |

asmākam ayam āsmākīnaḥ [109.16] | "[133]yuṣmad asmadbhyām anyatarasyām khañ" ity anena khaña kartavyaḥ | prāgva[109.6] prāguktasaṃskārapakṣa iva | nirbandhagrahaṇena [109.21] cety ācaṣṭa [109.25] iti sambandhaḥ |

__________NOTES__________

[133] pāṇinīyaṃ sūtraṃ (4.3.1) tu bhinnam |

sahakaraṇaśīlā [110.6] ekakaraṇaśīlāḥ |

pratyayāntaraṃ [111.2] vāsanāprabodhakaṃ rasādikañ ca [48b] 1yathāyogyaṃ vācyam, tatsāpekṣā [111.2], tataḥ [111.3] sāmagryās tathābhūtāyā | itarasye[111.3]ti {p. 355} nirvikalpakasya rasādyālambanasya | tadupādeyatvena [111.3] vijñānalakṣaṇopādānopādeyatvena | nanu ca manaskārādisamudāyajanyam idam ekam upadarśitam etatsāmagrīmadhyapraviṣṭaikajanyaṃ tu kiṃ na darśitam ity āha tadanyad i[111.13]ti | ekajanyam iti tatsāmagryantaḥpatitakāraṇānapekṣaikajanyam i2ty avaseyam, na tv ekajanyaṃ nāma kiñcit saṃbhavati | tatra cakṣurādinirapekṣamanaskārajanyo manorājyādivikalpaḥ, viṣayādinirapekṣacakṣurmanaskārātmakadvayajanyaṃ dvicandrādivijñānam, samanantarapratyayād vijñānāc cakṣurvijñānasyopalambhāmahe(?)tyādyabhidhānād evaitad ūhituṃ śakyam ity ahiprāyeṇa ca sva[134]yam ūhyam i[111.13]ty āha | nanu kiṃ bhāgato viśeṣavṛttir yena3 bahuvacanena nirdeśa ity āha[135]tajjanyāpekṣayā ce[111.17]ti | sāmagryantarasya svabhāvabhedavato bhāvād bhinnakāryaprasūtiḥ |

__________NOTES__________

[134] svayam abhyūhyam S [135] atajjanyāpekṣayā S

kutaḥ svabhāvabhedavattvaṃ tasyety apekṣāyāṃ yojyam kāryāntare[112.1]tyādi | pṛthivyādīny upādāya vartanta ity upādāya rūpaṃ [112.5] parasparādi mayūravyaṃsakāditvāt samāsaḥ | āgamāpekṣayā vaktum udyatena ca4 pareṇāgamabhāṣaivānūditā | svabhāvasthitaṃ tenāśrayaḥ(sthiter āśrayaḥ) svabhāvasthityāśrayaḥ [112.18] | avaśyaṃ hi pratibandhakena kiñcitkareṇa bhāvyam | kiñcitśabdavācyenārthāntareṇety abhiprāyeṇāha svabhāvāntarotpādane yāvad i[112.19]ti |

nanūpakāraka ādhāro na tu janakas tat katham evam ucyata ity āha nahī[112.27]ti | bhūtānāṃ [113.2] pṛthivyādī5nām | ucyata iti [113.2]vaibhāṣikamate kathyata iti draṣṭavyam | na tusautrāntikanaye bhūtabhautikavibhāgosti |

kālakṣepeṇa [113.9] kālavilaṃbane | tatsahabhāvine[113.14]ty anugrāhyasahacāriṇety avaseyam | anantaraṃ [113.14] tadutpādanāt | tasya viśeṣasyotpādanāt | tasya [113.15] kriyamāṇaviśeṣasya | kathaṃ tatrākiñcitkaratvaṃ tasya sa6hakāriṇo jñāpitaṃ bhavatīty āha -- śaktipratibandhakāpanayanene[113.19]ti |

yasmād arthe 'yaṃ nipātaḥ "na vai"[nai]veti vyācakṣāṇo vai[113.25]śabdam avadhāraṇe darśayati | saṃbhāvanāyāṃ [114.2] nyāyabalāyātāyām ity avaseyam | ata eva vyanakti nyāye[114.3]ti |

{p. 356} anena sahakārīty atraikārthaḥ sahaśabdovārtikakāreṇa darśitaḥ | kathaṃ tarhi saha yugapat kurvanta [114.12] ity ayaṃ vyācaṣṭeti cet, uktam atra pūrvam iti na punar ucyate | evaṃvidha [114.13] ity ekārthakārī | vahnyādisahakārīśītakṣaṇādilakṣaṇe kāryābhisandhināpacīyamāna[114.17]grahaṇam |

yāvate[115.8]ti tṛtīyāntapratirūpako 'yaṃ nipāto yasmād ity asminn arthe, kiṃtv etasminn arthe vā anuvartate | sahitā anyena yuktāḥ kṣaṇamātravi8lambinaḥ [115.9] kṣaṇamātrasthāyinaḥ | tadavasthāyā prāk pūrvaṃ paścād uttarakālaṃ[136]pṛthak tadvikalāvasthāyāṃ bhāvaḥ [115.10] sadbhāvaḥ |

__________NOTES__________

[136] pṛthaktva S

nanu yadi svahetoḥ samarthasyotpattis tarhi katham anantaram uktam -- "te samarthāḥ svabhāvataḥ [115.6]" ity ata āha paramate[115.16]ti | bhavatyasmāt kāryam iti bhāvo hetus tasmād iti | tad api tvayā kasmān na vyākhyātam iti cet | na, sa[49a]1marthaḥ kuta utpanna ity asya vyāghātaprasaṃgāt | sahakāribhyaḥ sāmarthyam[137]icchantī[115.17]ti camīmāṃsakamatāśrayaṇenāha na tunaiyāyikāevam icchanti yena tanmatopagraheṇāpy etat saṃgaccheta, sahakārisākalyasyaiva taiḥ sāmarthyarūpatveneṣṭeḥ | tathā cāha --jalpamahodaghiḥ"sahakārisākalyaṃ tadvataḥ sāmarthyaṃ vaikalyaṃ tv asāmarthyam" iti |

__________NOTES__________

[137] micchati S

samarthaṃ [115.25] vivakṣitakāryaka2raṇe śaktam | āvaśyakaṃ[138]jananam i[116.11]ty asya śabdasya tu siddhiḥ[139]pūrvaṃ na jāne |

__________NOTES__________

[138] avaśyaṃjanakatvam S [139] draṣṭavyam -- pṛ. 354 paṃ. 8 -- "avaśyamo bhāvaḥ ityādinā na jāne ityantena kṛtā", etadarthakaḥ pāṭhastruṭitotra bhāti |

kuśūlañ ca tadapanetṛpuruṣaprayatnaś ca kṣetranayanaṃ ca prakiraṇaṃ [116.14] ca prakaraṇāt kṣetre prakiraṇaṃ ceti dvandvaṃ kṛtvā paścād ādiśabde[na] bahuvrīhiḥ kāryaḥ | prakiraṇam ity ayam auṇādikaḥ śabdo na tu kiratirlyuḍanto draṣṭavyas tadā guṇasyāpratiṣedhena prakaraṇam iti prāpter asādhu3tvaprasaṃgāt |

sametya [116.19] yogyadeśe sthitvā sambhūya ādyena saha militvā pratyayaiḥ sahakāryupādānarūpaiḥ |

nanu ca "ata eva tayor avasthayor" ityādinā pratyabhijñāyāḥ prāmāṇyam apoditam eva tat kathaṃ na punar ukte(ktam i)ty āha -- pūrvañ ce[117.9]ti | etad api [117.11] {p. 357} sārūpyaviṣayapratyabhijñāprāmāṇyanirākaraṇam iti | uktam eva sāmarthyād darśita4m eva | tarhi kim arthaṃ punar uktam ity āha -- vipañcanārthaṃ tv i[117.12]ti tuḥ pūrvasmād asya kathanasya viśeṣaṃ darśayati |

ādhyātmikeṣu [117.15] āntareṣu | paścād bāhyepi darśayitavyatvāt krame tāvac śabdam āha | śakyaparicchedaṃ [117.15] viśiṣṭakāryakāraṇatayā paricchettuṃ śakyam |

[140]sākṣād avyavadhānena vijñānakāryakāriṇaḥ pratyayāddhetoḥ | 5tasya janane -- vyavadhānādipratipattau vyavadhānādisvīkāre, kathaṃ tādṛśo na bhavatīty āha anyādṛśād iti | anyādṛśāddhi bhavannanyādṛśasyāpi hetor hetuvyapadeśasaṃbhavāj jananahetur ity āha | kathaṃ taddhetur ity āha tad iti tatsahakāribhiḥ parasparopasarpaṇādyāśrayahetusahakāribhir indriyādibhiḥ | 6samarthañ ca tadvijñānajanane svasvakṣaṇāntaraṃ ceti tathā tasyārambhāt | anena parasparopasarpaṇādyāśrayapratyayaviśeṣendriyādikalāpasya sākṣād vijñānahetor hetutvaṃ darśitam | etac cānantaram eva spaṣṭayiṣyate | idaṃ cākṣepavatīṃ sāmagrīm abhipretyoktaṃ draṣṭavyam | katham anyathābhāvasyā7saṃbhava iti āha paraspareti | vijñānanirmāṇasamarthāś ca te hetavaś ca te ca te indriyādayaś ca teṣām upādānaiḥ | samarthahetvindriyāder jananaṃ tasmāt | anantaroktaspaṣṭīkaraṇaṃ caitad draṣṭavyam |

__________NOTES__________

[140] S pratir atra truṭitā |

sukhasaṃvarditatvād iti vyācakṣāṇo mūle sukhaidhita ity asyānabhiyoganimittasyāpi sāmarthyāt krīḍana[119.12]śīla ity asya hetubhāvena 8viśeṣaṇatvaṃ darśayati | nanu kṛtaṃ niṣpāditam ucyate 'tra ca kimācāryeṇa niṣpāditam ity āśaṃkāṃ nirākurvann āha kṛtam i[119.14]ti | na punar e[119.15]vam ācakṣāṇena dvir uktābhāvo darśita iti boddhavyam | asyārthasyāsakṛduktatvāt ekavāraṃ prativihite punaḥ pratividhāpayitari avajñāsaṃbhavenopahāsāṃyogāc ca kṛtaṃ kṛtam iti nirdeśasya nyā[49b]1yaprāptatvād atiprasiddhatvāc ceti | nanu kiṃ kurvantaṃ kartuṃ prayuṅkte punaḥ pūrvapakṣavādī yena punaḥ pūrvapakṣavādī kārayatīty ucyata ity āha -- punar ityādi | nirloṭhitaṃ [119.17] nirūpitaṃ nirṇītam iti yāvat |

pūrvavan mīmāṃsakābhiprāyeṇa sāmarthyaṃ sahakāribhyo jāyata [119.25] ity ācaṣṭe | sāmarthyasyo[120.6]tpattiḥ tadvato 'nutpattiḥ [120.7] |

{p. 358} samprati prakārāntareṇāpi pratyabhijñāyā aprāmāṇyaṃ paramabhyupagamayituṃ bhūmikāṃ racayann āha -- vyāvasthitasyaive[120.12]ti | ayaṃ cātrābhiprāyaḥ -- bhavatu yāvad bījādāvucchūnoccūnatarādiviśeṣasya darśanāt sāmarthyotpādādikalpanā na punar iha tathā adarśanād iti | vyavasthitasyānyatvamanāpannasya | sāmarthyaṃ [120.13] vijñānotpādādisāmarthyam |

apratibhāsamāno viveko [120.14] yasya puṃ3saḥ sa tathā |

yady api viveko 'sya pratyakṣato nāvagamyate tathāpy etasmāt pramāṇāt tatsvabhāvasya sāmarthyasyotpattiḥ kalpyata iti darśayann āha vijñānādī[120.15]ti | anutpattiprasaṃgāt prāgasatsāmarthyaṃ cakṣurādisannidhāv utpadyata iti niścayaḥ | kramiṇāṃ vijñānādikāryāṇāṃ yaugapadyodayaprasaṅgāt [120.15] | 4tac ca kramavad iti niścayaḥ | yady evam i[120.17]ti siddhāntī | avikṛtam e[120.17]karūpam | apūrvasāmarthyasya yaḥ pratibhāsa ākāras tena vivikto rahito ya upalādis tadgrāhi | yata evaivaṃ tata evāvikṛtam iti ca draṣṭavyam | anavaklṛptikhyāpanārtho [120.19]śabdaḥ |

abhyupagamyatām evaṃ kā kṣatir ity āha tatheti tadvat | 5sāmarthyam i[120.25]ty āgantukaṃ sāmarthyam ity avasātavyam | dvividhaṃ hi sāmarthyaṃ prātisvikam āgantukañ ca | prātisvikī ca śaktir avaśyaiṣitavyā | anyathā śilāśakalam api kṣityādisānnidhye bījavadaṃkuraṃ kasmān na niva(rva)rtayatīti paryanuyoge kim uttaraṃ vācyam iti hi teṣāṃ matam |

nanu sāmarthyam atiśayalakṣaṇaṃ sahakāryādheyaṃ tato 'nyad eva tat ka6thaṃ "sahakāripratyaya[sānnidhya]lakṣaṇasye"ty ucyata ity āha ata[141]eve[121.3]ti | pratyāsattilakṣaṇasya sānnidhasya tebhyaḥ sannihitebhyo 'nyasyānapapatteḥ | sānnidhyaśabdaparityāgena sahakāripratyayalakṣaṇasyeti te evetyādy apy uktaṃ draṣṭavyam | ata evābhyupagamād i[121.3]ti upāgatābhyupagamād i7ti pratyetavyam | evam iccha[142][121.6] kṣaṇi[143]kataivety abhisaṃbandhanīyam |

__________NOTES__________

[141] tata eva S [142] icchato S [143] kṣaṇikatevai-S

yac chabdesyaitad vyākhyānaṃ yasmād i[121.21]ti | idaṃ śabdasya caitad iti etad darśanam [121.21] | anuttarasyaivottarīkaraṇād uttarīkṛtam i[121.24]ty uktam | evaṃ niyuñjānamaho mahāsāmarthyam astu kā tavākṣamety āśaṃkya yadi nāmety avatārayituṃ na cātre[121.25]tyādy āha | na cātra me kācid akṣamā [121.25] kiṃtv itīyam asmākaṃ cintā cittaṃ dunotī[122.3]ti samba8ndhaḥ | na cātra me [121.25] ity anena ṭīkākāravacanenaikavākyīkaraṇapakṣety a(pya)smākaṃ iti "asmado dvayoś ca" (Pā. 1-2-59) {p. 359} ity anenaikasminn evārthe bahuvacanena draṣtavyam | evam asaṃbaddhavādiny apūjya eva pūjāvacanam upasaṃhāraparaṃ draṣṭavyam | dainyodbhāvanam i[122.1]ty arthāt saṃbodhyamānasya dainyaprakāśanam iti | nikṛṣṭasambodhane 'yaṃ hantaḥ [122.1] śabda iti yāvat | tato 'pra[50a] 1savadharmakatvāt | apeto 'pagataḥ saṃtānaḥ [122.2] prasūtiḥ paraṃparā yasya tathoktam | itinā [122.3] cintārūpam upadarśitam |

śiraḥkampe cāsya satyam idam astī[122.10]ty asya śabdasya prayogam ākalayya prayoktur abhiprāyaṃ varṇayan pṛcchatī[122.13]ty ācaṣṭe | ata eva cedam āha -- kiṃ tvayāstitvena pṛcchyata iti pārśvasthaṃ praśnayann āha kiṃ tad i[122.13]ti | iti hetor āhārya iti pra2karaṇāt | audāsīnyāpattir ity atreti śabdena idam āstitvenābhipretasya nyāyyavacana[122.17]syākāro darśitaḥ | ata eva nyāyyavacanasyāstitvena darśyamānasya rūpaṃ darśayan satym idam apy astī[122.16]ti punar āha | yady evam asya nyāyyavacanasya sadbhāvādanavadyam evāsmanmatam ity āśaṃ3kyāha kiṃtv i[122.17]ti | kevalam idaṃ [122.17] vakṣamāṇaṃ praṣṭavyosi |

pracyutam ajanakaṃ rūpam utpannaṃ janakaṃ rūpaṃ dvandvaikavadbhāvam abhipretya pracyutotpannam ity āha -- apracyuto(tā)nutpannatvenaiva ca sthiraikasvabhāva[123.8]tvaṃ jñeyam |

tadbhede 'pi [123.19] janakājanakabhedepi | tasya [123.20] bhāvabhedasya | aparāpekṣasvabhāvabhedalakṣaṇatvād i[123.20]ti parā4pekṣo yaḥ svabhāvabhedo na bhavati svata eva yo bhāvabhedalakṣaṇatvād iti | bhavata idaṃ bhāvatkam [123.21] | ādhīyate [123.26] adhikriyate niyujyate vā | svarūpeṇa kartṛtve vivakṣitasyāpi tādrūpya prasajyetety abhiprāyeṇāha e[144]ṣām api pararūpeṇa kartṛtva [124.1] iti | pararūpeṇa kartṛtve iti para eva kartā syāt | tasya tu tathātvaṃ5 harītakīṃ prāpya devatā recayantīty anena tulyaṃ syād ity abhipretyāha -- pararūpeṇāpy akārakatvād i[124.3]ti | asyottarasya [124.5] "sahitas tatsvabhāvo na kevala" ity asya | prakṛtam upasaṃharann āha -- tasmād i[124.10]ti | kathañcit ke[124.10]nāpi prakāreṇa na kāryakriyāyā virāmaḥ | purastād api tasya svarūpasya bhāvād iti bhāvaḥ |

__________NOTES__________

[144] teṣām api-S

6syād etaj janakam asya rūpam avasthitaṃ janakañ ca tad ucyate yasmin saty eva kāryam asti na tu yasmin sati kāryaṃ bhavaty eva, sati bhāvasyāka(kā)raṇasādhāraṇṇatvāt | kāryam api tadbhā(tadabhā)ve {p. 360} nopapadyeta ity eva tasya kāryaṃ, tadbhāve tu bhavaty avaśyam iti ko(kvo)payogo 'sya | tasmāt kathaṃ tadrūpabhāvepi kāryakriyā7 prasaṃjanaṃ jyāya iti |

atrocyate akṣaṇikatvenāpracyutānutpannarūpāntare sarvāvasthāsamāne 'pi kāraṇaṃ yadi kāryaṃ nopajāyate tarhi tatsvatantram āpadyeta | tathā ca na tat tasya kāryaṃ syāt | tadavādi vārtikālaṃkāre prajñākaraguptena --

"sarvāvasthāsamāne 'pi kāraṇe yady akāryatā ||

svatantraṃ kāryam eva syān na [tat]kāryaṃ tathā 8sati ||" iti |

kāraṇapāratantrye ca tatkāraṇaṃ tatkāryaṃ haṭhād eva janayet | tathāpy abhāve na tasya kāryaṃ syāt | tasmād a[kāraṇāt] kāraṇasya viśeṣaḥ kāryasyāvaśyaṃbhāva evāvaśyañ ca vaktavyaḥ |

nanu "tadbhā(tadabhā)ve na bhavati kāryam" ity akāraṇād asya viśeṣaḥ | na hi tasyākāraṇasyābhāve tatkāryaṃ na bhavatīti, hanta kuta etad avagamyate tada[50b]1bhāvaprayukto 'syābhāva iti | yadi hi tadbhā(tadabhā)vasyābhāve tadbhāvalakṣaṇe kāryābhāvasyābhāvaḥ kāryabhāvalakṣaṇaḥ syāt tadā tadabhāvaprayukto 'syābhāvaḥ siddhyed itarathākāraṇābhimatābhāvaprayukto 'pi tadabhāvaḥ kiṃ na kalpyate?[145]tadabhāvepi kāryābhāvasya bhāvān na tadabhāvaprayuktatāsyeti cet, samānam idaṃ kāraṇābhimatepi | tasmād yathā 2tadavastha eva kāraṇe svayam eva kāryaṃ na bhavati svātantryāt, tathā tadabhāvo 'pi svayam eva na bhaviṣyatīti svātantryād eva | yaś ca svayam eva na bhavati nāsau niyamyata tena paratantratve tasya kāraṇasya bhāve 'vaśyam eva bhavet | tadāhaalaṅkārakāraḥ

__________NOTES__________

[145] akāraṇābhimatābhāvābhāve 'pi ity arthaḥ |

"[146]tadbhāvepi na bhāvaś ced abhāve bhāvitā kutaḥ |

__________NOTES__________

[146] Pramāṇavā. Ālaṃ. pṛ. 74.

tadabhāvaprayukto 'sya so 'bhāva iti 3tat kutaḥ ||" iti |

tasmāt tadbhāve bhāvas tadabhāve cābhāva iti viśeṣitaḥ kāryakāraṇabhāvo 'vaśyaṃ bhavatīti jñāpayati | tathā ca kāraṇe saty avaśyaṃbhāvi kāryam āyātam iti kathaṃ kadācit kriyāvirāmaḥ |

kiñ ca tathāvidho hi kāryābhāvo nirhetukatvāt svayam eva bhavatīti yuktam api | bhāvas tu hetuparatantratvāt sa4marthe hetau na bhavatīti na yuktam | tad uktam

"abhāvo hi padārthānāṃ svayam eva bhaved api |

bhāvas tu paratantratvāt kathaṃ hetor bhaven na saḥ ||" iti |

{p. 361} nanu kāryābhāvasya svatantratvāt "kāraṇe saty eva na bhavatī"ti yuktam evaitat | evaṃ tarhi na kāraṇābhāva prayukto 'bhāva kathaṃ bhavet kāryasya(kāryam[147]asya) tataḥ svayam e5va na bhavati, yaś ca svayam eva na bhavati nāsau tena niyantuṃ śakyaḥ | tato yathā svayaṃ na bhavati tathā bhaved api | tato na tasya kāryam | yadā tu kāraṇe sati bhaved eva tadā svarasanirodhepy aparāparakṣaṇotpattes tadabhāva eva saṃtānocchedas tadabhāva eva ca saṃtānākṣepakṣaṇānārambho vā su6jñāta(na) iti kāraṇapratibaddhatvaṃ siddhyati |

__________NOTES__________ [147] "kāryam asya" Pramāṇavā. Alaṃ.pṛ. 74.

etena tad api nirastamyadāhur eke yathobhayādhīnanirūpaṇā vyāptir ayogavyavacchedena vyāpake nirūpyate vyāpye sati bhāva eva vyāpakasya nābhāva iti; vyāpyasya punar anyayogavyavacchedena vyāpaka eva bhāvo vyāpyasya nānyatreti | evaṃ kārya7kāraṇabhāvo 'py ubhayādhīnanirūpaṇopi kāraṇe 'yogavyavacchedena nirūpyate, kāryotpādasya purastād bhāva eva kāraṇasya nābhāva iti; kārye punar anyayogavyavacchedena kāraṇa eva sati bhāvo nānyasminn ity anubhavānusārānniścīyata iti | uktayā nītyā tadbhāve 'bhavatas tatkāryatāyā evābhāvaprasaṅgāt 8svabhāve 'bhāvamata(?)ś cātata kāryaḥ kā(tatkāryakā)raṇatāyāḥ sa tu yā (?) abhisaṃbandhayata eva cātra bhavataḥ (?) kāraṇasya mukhyasyānubhavo 'nyas tu tādarthyād upacaritakāraṇabhāvasyānubhava iti svayam upacaritakāraṇānubhavarūpatva eveti | api ca yathā kāraṇe saty avaśyaṃ bhāvam anicchatā kāryasya kādācit kādanvayāt tatkāra[51a] 1ṇam iṣyate | tathā kādācit kādavyatirekād api kin na kāraṇam iṣyate yujyate vā | tasmāt kāryakāraṇabhāvaṃ niyatam icchatā yathā vyāptimān vyatireka eṣṭavyas tathā vyāptimānn anva(mān anva)yopy avaśyaiṣitavyo 'nyathā tadyo(tadayo)gād iti |

kiṃ ca sahitāvasthāyāṃ tāvad asau bhāvaḥ kāryaṃ janayatītīṣyate | janayatīti ca ko 'rthaḥ ? kiṃ kāryaṃ2 sattayābhisambadhyate kiṃ vābhisaṃtsyate? kiñcātaḥ ? yady utaraḥ pakṣas tadā tasmiñ janayati na kadācit kāryaṃ satpratyayaviṣayaḥ syāt sattayā abhisambandhasya bhāvitatvā(vitvā)t | athānya(dya) evopagamas tadā vikalpadvayam, kim anenaiva svabhāvena pūrvam ayam avasthito 'thānyena | na tāvad anyena, ekasya rūpadvayāyogāt | 3anenaiva svabhāvenāvasthāne ca saṃpratīva tadāpi kāryaṃ sattayābhisambadhyata ity upetaṃ syāt | tathā ca prakṛtakṛ(kṣa)tir iti kim asthānābhiniveśeneti | atha bhavato 'pi kim idaṃ kāraṇatvaṃ? kiṃ prāgbhāva eva kiṃ vā prāg eva bhāvaḥ? yadi prāgbhāva eva, tadā sthirasyāpi evam eva kāraṇatve su[148]sādhitasya4 nirākaraṇaṃ prasajyeta | atha prāg eva bhāvaḥ, tad etatkṣaṇikatve siddhe siddhyati | tad eva tu na siddham iti {p. 362} katham idam ucyamānaṃ śobheteti | āstāṃ prāgbhāva eva kāraṇatvaṃ ko bādhaḥ? nanūktam evākṣaṇikasyāpi kāraṇatve sādhayituṃ śakye tadanirākṛtir eva mahatī bādheti ceti | hanta kiṃ 5heturūpasya lakṣaṇenākṣaṇikasya sattvaṃtathāgatair nirākriyate yenedam api vaktum adhyavasitās tarkavidaḥ kathaṃ nāmeti cet | ucyate | prāgbhāva evāsau sthirarūpāt kramākramākhyasya vyāpakasya nivṛttyā nivartate | yathā ca tasya tābhyāṃ vyāptir yathā ca tatas tayor nivṛttis tathānyatra niṛṇītam iti ne6ha hetulakṣaṇakāle 'prakṛtatvād ucyate | atha tad eva na saṃgacchate | tarhi tad evocyatām | na tu hetulakṣaṇena tasyā nirākṛtir iti | alam atārkikavacanenātinirbandheneti |

__________NOTES__________

[148] atra svasādhitasya ity api dṛśyate |

na hi sa sāmī(hī)[tya]ity e[123.21]kena prakāreṇa vyākhyāyāpareṇāpi prakāreṇa vyākhyātum athave[124.10]tyādinopakramate |[149]asyā [124.10] apekṣā7yāḥ |

__________NOTES__________

[149] asya S

nanūktam eva pratyayāntarāpekṣasvakāryajananasvabhāvo bhāvas tat kathaṃ pratyayāntarasāhityadaśāyāḥ pūrvaṃ kuryād ity āha pratyayāntare[124.19]ti | tadatatkālayoḥ [124.23] sahakārisāhityāsāhityakālayoḥ | kecit punaḥ "svahetubhir evāyaṃ pratyayāntarasāpekṣakāryajananasvabhāvo janita [124.11]" ity atraiva vipañcyate | 8yady evaṃdharmo 'yaṃ svahetubhir eva janitaḥ syāt tadā na kadācij janayet | tathā hi yāvat sahakāripratyayasannidhikālas tāvad akaraṇadharmāsau bhāvo 'nyathāsyā pūrvam api kartṛtvaṃ prasajyeta | pratyayāntarasannidhikāle ca sa eva kiyatkālākaraṇasvabhāvo yaḥ prathame kṣaṇa āsīt | tato naiva kuryāt ki[51b]1yatkālākaraṇadharmatvāt tasya kriyāyāt (kriyāyāṃtu) sa eva svabhāvo na bhavet | yadvā tāvatkālāpekṣajanakasya svabhāvasyānuvṛttes tādātmyaḥ(mye) tāvatkālam akriya eva | punar ante tathaiveti katham ivākṣaṇikaḥ kadācid api janayet | tasmān na pratyayāntarāpekṣajanakasvabhāvo bhāvaḥ svahetubhir janyata iti | tathā cāha --

"tatsahakārisāpekṣa2janako yadi hetubhiḥ |

bhāvaḥ syāj janito nāsau kiṃcij janayet tadā ||

tathāhi sannidhīyante yāvat te sahakāriṇaḥ |

tāvan nūnam akartāsau svabhāvas tasya vastunaḥ ||

eṣitavyo 'nyathā pūrvaṃ tatkartṛtvaprasaṅgataḥ |
tatsannidhānakāle ca svabhāvo 'sya (?) vartate ||

tan na kuryāt kriyāyām vā svabhāvosya no bhavet (?) |

yadvā

{p. 363} tāvat samayasāpe3kṣajanakasyānuvṛ...ttataḥ ||

svabhāvasya tathāpy eṣa tāvat kālam asatkriyaḥ |

punar ante tathaiveti kuryād akṣaṇikaḥ katham? ||" iti |

upagato 'ntyo [125.9] yasya sa tathoktaḥ | prasa[150]jyet [126.22] yasya nipātasyārthakathanaṃ haṭhād i[126.22]ti |

__________NOTES__________

[150] prasahya S |

sutarāma[127.15]tiśayena |

santānam apy āśritya katham ucyata ity āha -- pūrvottareti [128.8] | kiṃ lakṣaṇaṃ nāma vastu4tas tatra sahakāritvam ity āha -- pūrva[151]kṣaṇebhyas tv i[128.10]ti | tasya [128.14] viśeṣya |

__________NOTES__________

[151] pūrvapūrvakṣaṇe-S |

tatsamānakāla[152]kāraṇakṣaṇaḥ [130.4] | pra[153]yātura(?)samānakālakāraṇakṣaṇaḥ | ekatvenādhim uktasya [130.6] tad evedam iti niścitasya |

__________NOTES__________ [152] tatsamānakālaḥ S [153] pradātura- ity api paṭhyate |

upanipatantīti upanipātās te ca kṣaṇāḥ [130.13] tathā kṣaṇo yato 'nyo nāsti kālaḥ sovacchedakatvenaiṣāṃ vidyata 5iti "[154]arṣa ādi"ty enad vidhātavyaḥ | tenaikakṣaṇikasthāyīni vasturūpāṇīty arthaḥ | evam anyatrāpy evaṃvidhe prayoge jñeyam | svarasataḥ [130.10] svānurāgānnāśo(n)mukhatvād iti yāvat | prakaraṇāt kāryotpādaṃ pratyanuguṇatvaṃ [130.15] pratyeyam | kṣepavatī [130.19] kālavilambavatī |

__________NOTES__________

[154] pāṇinīyasūtraṃ tu "arṣa ādibhyo 'c (5.2.127) iti vartate | kiṃtu durvekena anyad eva kiñcid uddhata bhāti | tathā ca atra "arṣa ādibhyo 'dityanenād vidhātavyaḥ" iti pāṭhaḥ samyak sambhāvyate |

tadanāsādanam eva katham ity āha -- kṣaṇānām i[130.27]ti6 | ayaṃ niratiśayo 'yaṃ ca sātiśaya iti vivekasyābhāvāt | kāryotpādānuguṇamā[130.28]dyam ity arthāt |

yad uktam akṣaṇike tatsarvaṃ kṣaṇikeṣv api mamaṃ yata [131.10] iti | teṣāṃ [131.12] kṣaṇikānām | yad vā kṣaṇānām i[131.13]tīdam ubhayatrāpi sambandhanīyam | pūrvaṃ svadeśasthityā tā(te) eva parasparataḥ samutpannaviśeṣāḥ sannidhīyante [131.15] pratyāsīdanti | dūradeśavartināṃ kathaṃ hetuphalabhāvapratiniyama ity āśaṃkāyāṃ nyāyam upadarśayann āha yena yasyābhī[131.16]ti yena dūrasthitasahakārikṛtena viśeṣeṇa saviśeṣā eva saṃnidhīyanta itīṣyate | tasya viśeṣasyotpattāv api [131.22] |

{p. 364} naiva kāryotpādane yogyās te 'smābhir iṣyante kiṃ tarhi kāryotpādānuguṇasyotpā8dane tat kathaṃ tadupāyetyādy ucyamānaṃ śobhetety āśaṃkyāha yadi hi [132.5] iti |

bhaṅgyā [132.20] vaktroktyā | kiṃ puna[132.22]r hi dvistrir vā brūmaḥ | kiṃ tarhi śataśa eva brūma ity arthaḥ | saṃpratyevam eva vyākhyānasya niravadyatayāpūrvaṭīkākṛtaḥkaṭākṣayann āha -- evam i[132.23]ti | ye [132.25]ṭīkākṛtaḥ| na viśeṣotpādanād evetyādigranthasya punar uktatāpari[52a]1hārārthaṃ yatante yatnaṃ kurvanti | hante[132.26]ti nipāto nāmantraṇamātre | tadabhāvā[133.2]d viśeṣotpādābhāvāt |

na sarvadāparāparayogosya saṃbhavati yenāsya tannibandhano viśeṣaḥ kalpyata ity āha nahī[133.22]ti | ekam evā[133.22]sahāyam eva | chāyāpi śītādyarthakriyākāriṇī vastv eva tv anā(na tv ā)lokābhāvamātramiticchā[155]yodvatā (?) | na tu pratikṣaṇam ityādinā ekadaivārthasyoktatvāt kathaṃ dviḥ punar grahaṇaṃ kṛtam ity āha kṣaṇikeṣv i[133.29]ti | dvi[134.2]r dvau vārau "dvitricaturbhyaḥ suj" iti | (Pā. 5-4-18) sucakenoktam ity āha tatra svarasata [134.2] iti | tajjanmanimittam ity ācakṣāṇo mūle nimittasaptamīṃ darśayati |

__________NOTES__________

[155] yoddhatā (?) ity api paṭhyate |

parasparopasarpaṇādyāśrayād eva pratyayaviśeṣād i[136.23]ti janmanyaparasparasaṃpṛktalakṣaṇavyavadhāneneti draṣṭavyam | 3anyathā vakṣyamāṇavirodhaḥ syāt | yasmin kārye kartavye 'nukūlo 'nuguṇaḥ sa cāsau viśeṣaś ceti tathā āsād itas tadanukūlo viśeṣo yais te tathā taiḥ [136.28] |

atha kena granthena pūrvam anavasthoktā kathaṃ ca syād iti pārśvasthavacanam āśaṃkya taṃ prāguktaṃ granthaṃ tasya cārthaṃ darśayann āha athe[137.1]tyādi | kathaṃ 4sā na bhavatīty āha tasye[137.4]ti | kuśūlādyavastham api bījaṃ kṣityādinā kṛtaviśeṣaṃ kṣityādikam api tena kṛtaviśeṣam evopatiṣṭhata ity asya praka[156]raṇa(kāra)syānubhyupagamāt [137.4] kiṃ nāmābhyupetāmaty āha puruṣa[137.5]tyādi | purvavatprakiraṇa[137.5]śabdo draṣtavyaḥ | kāryotpādānuguṇo 'yam ādyo viśeṣaḥ saṃparkakṣaṇā5nantarakṣaṇarūpas tajjanakasya dharmaśabdād anicaṃ vidhātuṃ vyutpattiṃ darśayann āha akṣepeṇe[137.14]ti | kāryatām ananubhavata [137.27] iti tatkāryatāṃ ceti draṣṭavyam itarathā antyāvasthāprāpter abī(prāptena bī)jādinā anekāntaḥ syāt |

__________NOTES__________

[156] prakārasyānubhyupagamāt S

{p. 365} bāhulyeneti vivṛṇvan prāyaḥ[137.28]śabdaṃ nipātaṃ darśayati bāhulyenety asyārthe vartamānam | 6atha yena nyāyena kṣaṇikasyaikārthakriyayā sahakāritvasaṃbhavas tenākṣaṇikasyāpi bhaviṣyati tat katham evaṃ vibhajyata iti āha tatsambhavina [138.2] iti |

svabhāvāntarotpattir api viruddhā kasmāt kalpyata ity āha prāgakārakasye[138.3]ti | kathaṃ na virudhyata ity āha tasyaiva hī[128.4]ti | tarhi pūrvasvabhāvasya katham u(ma)7panaya ity āha -- tatre[138.6]ti |

[157]tatsabhāvataiva |

__________NOTES__________

[157] idaṃ "asau" (138.15) ity asya arthakathanaṃ bhāti |

kim itī[138.15]ti nipātānipātasamudāyaḥ kasmād ity asyārthe vartate | mughe[138.15]ty ayam api nipāto vṛthety asyārthe |

tāni [138.15] pratyayāntarāṇi |

samprati vyākhyātaprabandhasya saṃbhavaprastutābhidhānasaṃgatiṃ darśayann āha tad evam i[138.17]ti | anekāntaparihārāyoktam asye(ktasye)[138.20]ti "tatsvabhāvasya jananād" ity asya 8prasaṃgāt prastāvād āgataṃ prāsaṃgikaṃ [138.23] kāryaṃ yatheṣṭam avināśaṃ hetu(ṣṭam vināśahetu)naiva nivṛttiḥ kriyata ity āha vināśaheto[139.27]r iti | mudgarādeḥ [139.28] sakāśāt, vastvantarasya [139.29] pradhvaṃsalakṣaṇasya bhāve |

vyavasthitarūpasya [140.5] prācyenaiva rūpeṇa vartamānasya |

nanu yadi svarasaniruddhāt tāmrāder upādānakāraṇād vahnyādeś ca sahakāri[52b]1kāraṇād anyasyaiva dravyādirūpasya tāmrāder utpattir ihācāryeṇopagamyate -- tarhipramāṇavārtike 'nenaiva yadavādi --

"sahakārāt sahasthānāśaṃkā agnitāmra(sthānam agnitāmra)dravatvavat" (Pramāṇavā. 1.6.4) iti tadvirudhyeta | śakyate hi tatrāpīdaṃ vaktum upādānāt tasmāt tasmāc ca sahakārikāraṇād anyad eva tat tathotpannam | na tv agnis tāmradravatvaṃ saha tiṣṭhata iti cet | satyam, yathāśruti2 syād virodho yathā tv avirodhas tathāsmābhirviśeṣākhyāne khyāpitam iti tata evānugantavyam iti |

{p. 366} asthitisvabhāvo '[140.19]sthitisvarūpo dharmaḥ parāśritatvāt | tasyotpattiḥ | tato [140.12]sthirarūpād dharmād vināśahetusamudbhūtāt | iti[140.19]r ucyamānasyākāraṃ darśayati | para eva praśnayann āha -- kathaṃ jñāyata [140.22] iti | avasthānāt [140.24] tasya vināśasya kāṣṭhāder i3ti prakaraṇāt | tathāpi tasya tathātvam katham ity āśaṃkya para evāha yadī[140.24]ti | tadasaṃbhavepi [140.25] vināśahetvagnyādyabhāvepi | tarhi na nivartetaivety āśaṃkya sa evāha tasya svabhāvene[140.25]tyādi | yad uta [140.26] yad etat | yat tasmāt tasya vināśo bhavatīti bruvatā parakāryatvaṃ tasya kathitaṃ bhavatīty āśaṃkya sa evāha parasmā4d i[140.27]ti | uktam evārtham upasaṃhāravyājena sphuṭayann āha svahetubhir evāyam i[140.28]ti | atramīmāṃsakasya sahāyakaṃ darśayann āha -- tad uktam i[141.2]ti | yena svabhāvena virodhinaṃ [141.4] apekṣya nivartata [141.3] iti yojyam | anyeṣāṃ kṣaṇikavādināṃ mudgarādikam a[141.4]pekṣya nivartata iti sambanddhavyam |

bhāvacyuti[141.8]r bhāvasyābhāvaḥ prasajya5pratiṣedha ity arthaḥ, avadhāraṇenānyasya virāmaḥ | sāpi katham ahetur ity āha -- tasyāś ce[141.9]ti | yadi sā bhavitrī katham ahetukā bhaved ity āśaṃkya sa evāha -- nahī[141.9]ti | ko nāmāsya bhāṣitasyārtha ity āha kevalam i[141.10]ti |

idam anantaroktam uttaraṃ kartṛ vikalpadvayaṃ karma nātikrāmati [141.12] | nityavikalpasyāvakāśo [141.14] nāstī6ti bruvato 'yam āśayaḥ | sa hi nitya ucyate yo naiva vinaśyati na cāyaṃ tathopagata iti | ne[141.15]ti siddhāntī | tadupagamepi [141.15] kālāntarasthitidharmatopagamepi | saṃvatsara [141.16] iti "kālādhvanor atyantasaṃyoga" (Pā. 2-3-5) iti dvitīyā | samvatsaraṃ vyāpya sthita [141.18] ity arthaḥ | yady ekadivasāv ati(se 'ti)krānte saty ekadivasā(sa)nyūnasa2mvatsare sthitidharmā syāt tadānayoḥ svabhāvayor viruddhadharmādhyāsena bheda eva bhaved ity abhiprāyeṇa sa eva tad antepī[141.18]ty āha | ye(te)naiva nyāyena dvitrikṣaṇasthitidharmotpādāvagamepi nityatopagamo 'vagantavyaḥ | anena [141.27] akṣaṇikavādinā | pūrvoktena [142.3] "tadantepi sa evāsya svabhāva" ity anena nyāyena yuktyā tadayogā[142.5]n nāśāyogāt | ne[142.9]ti siddhāntavādī | ata eva [142.9] virodhisannidhānāpekṣatvād eva vināśasya tannibandhanatvaprasaṃgāt [142.8] apekṣaṇīyavirodhikāraṇatvaprasakteḥ | {p. 367} hetubhāvasya [142.10] [53a]1hetutvasyāpekṣā kāryeṇāpekṣyamāṇadharmasyaivāpekṣā sā vivakṣitatvāt sā lakṣaṇaṃ [142.11] yasya tadbhāvas tattvaṃ tasmāt | kaḥ punar i[142.12]ti siddhāntī | ayaṃ cāsyāśayo yadi vināśo 'nyathā nopapadyate parataś ca na bhavati taṃ cāpekṣata iti pramāṇasiddhaṃ syāt kalpyeta vaitat, yadi param etad eva nāstiīti | pūrvam akiṇcitkaratvena virodhitvam upetya tadapekṣā2yāṃ uktam | saṃprati tu virodhitve 'kiñcitkaratvam eva nāstīti darśayann āha kathañ ce[142.15]ti | nāma[142.16]śabdo 'saṃbhāvanāyām iha |

samayaḥ [142.20] siddhāntaḥ | tadbhāva eva [142.27] mudgarādibhāva eva | teṣāṃ [142.27] kapālādīnāṃ bhāvāt utpādāt | yathā tadbhāvabhāvitvaṃ teṣāṃ tathā darśayann āha -- vegavad i[142.28]ti | kasmāt saṃjātātiśaya ity apekṣāyāṃ yojyam paraspare[142.28]tyādi | 3kāryamukhenoktvā kāraṇamukhenāpy āha tasya ce[143.2]ti | tasya vegavanmudgarādisahakāriṇo ghaṭakṣaṇasya |

parasparaparihārarūpatvāt [143.10] parasparaparihārasthitarūpatvāt | vināśaḥ kathaṃ tasya svabhāvo bhavitum arhati yena evam ucyata ity āha -- vinaśyatī[143.14]ti | bhāve vihito ghañ a(ku)to vacanāt ka4rtari bhavatīty āśaṃkyāha -- bahulam i[143.14]ti | "kutyalyuṭo bahulam" (Pā. 3-3-113) ity asmād vacanād ity arthaḥ |

vināśaṃ pratyanapekṣāṃ [143.23] pratipādye[143.24]ti yojyam | anapekṣāṃ vinaṃṣṭur ity arthāt | kathaṃ pratipādyety āha -- tad i[143.23]ti | taddhetvayogena vināśahetvayogena | ayoga eva kuta ity āha -- asāmarthye[143.24]ti | pūrvācāryaśabdenācāryadignāgo 'bhipretaḥ |

syād etat tatra khalu viparyaye bādhakaṃ pramāṇam ucyate yat sādhyaviparyaye hetor vṛtti(ttiṃ) bādhamānaṃ sādhyasādhanayoḥ pratibandhaṃ sādhayati | na tu yat sākṣād eva sādhyaṃ sādhayati | iyaṃ cānapekṣā sākṣād eva kṣaṇakṣayitāṃ kṛtakānāṃ satāṃ sādhayituṃ śakteti | 6tathāhi ye yadbhāvaṃ pratyanapekṣās te tadbhāvaniyatā yathāntyā kāraṇasāmagrī svakāryotpādane | vināśaṃ pratyanapekṣāś codayān antaram ime kṛtakā bhāvā iti -- prayoge kṛte kṛtakānām eṣāṃ kṣaṇikatā kiṃ na pratīyate yena kṛtakatvāddhetos tatsiddhiḥ prārthyate | tasmād ayaṃ maulo hetur vaiyarthyam ātmanaḥ paśyan nai(śyan ne)vaṃ viparyaye bādhakaṃ pramāṇaṃ sādhyasiddhau sahāyam apekṣayituṃ kṣaṇam api na kṣamata iti | na vayaṃbhaṭṭārcaṭena kṛtakatvasya hetor evaṃrūpe vuparyaye bādhakapramāṇe pradarśite sati {p. 368} caivaṃ gaḍupraveśe 'kṣitārānirgamakalpite yathāśruti suśliṣṭaṃ kiñcid vaktumīśmahe, kevalaṃvārtikakāra8sya kṛtakatvahetor vyāptiṃ samarthayituṃ pūrvācāryaiḥ kāmanapekṣāṃ bruvatoyam abhiprāyaṃ (?) prakāśayituṃ sahāmahe | anapekṣaśabdena hy anapekṣāsūcitaṃ bādhakam abhipretam | na tv etadai(d e)va bādhakaṃ pramāṇam | tathāhi kṛtakatvasyodayānantaram avināśitve sati vināśaṃ prati sāpekṣatvaṃ syāt | anyathā vināśayogāt | vināśaṃ [53b] 1pratyanapekṣatvaṃ taddhetuyogād avagataṃ tasya vyāpakam tatas tadvyāpakaṃ svaviruddhavidhinā vipakṣāt tadbhāvāniyatatvād udayānantaram avināśitvalakṣaṇāt nirvatamānaṃ svayam api vyāpyaṃ kṛtakatvam ādāya nivartata iti vyāptisiddhiḥ | tataś ca vyāpakavirudhopalambhāt kṛtakasya hetor nivṛttir iti vyāpakopalabdhivuparyaye bādhakaṃ pramāṇam -- eta2t sucanārtham anapekṣāṃ (?) bādhakaṃ pramāṇam asyābhimatam | ye yadbhāvaṃ pratyanapekṣā ity etad api yady anantaroktasūcanād bādhakaṃ pramāṇam ucyate, kāmam ucyatāṃ kaḥ pratikūlo 'nukūlam ācarati | na tu jātu tad eva bādhakaṃ pramāṇaṃ vaktuṃ yuktam svātantryeṇa kṣaṇikatvasya tena sādhanāt | tad ukyamācāryaśāntarakṣitena --

"tatra ye kṛtakā bhāvāḥ sarve te kṣaṇabhaṅginaḥ |

vināśaṃ prati sarveṣām anapekṣatayāsthiteḥ ||

yadbhāvaṃ prati yan naiva hetvantaram apekṣate |

tat tatra niyataṃ jñeyaṃ svahetubhyas tathodayāt |

nirvibandhā hi sāmagrī svakāryotpādane yathā |

vināśaṃ prati sarvepi nirapekṣāś ca janminaḥ ||" (Tattvasaṃ. 353-355) ityādi |

ye punar imaṃ do4ṣam upadarśitaṃ prativada[158]nto yathāśruti bādhakaṃ pramāṇam idaṃ samarthayitum īśate na tān vayaṃ[159]vidmaḥ pratyutopakāriṇa eva manyāmaha iti | tarhi pūrvācāryair akṛtakasatāṃ kṣaṇikatvam uktam, tathā ca nityatvam urpakṣeta(?)m ity āśaṃkyopasaṃhāravyājenāha -- tad evam i[144.9]tyādi | ahetoḥ svabhāvādiniyamāyo5gād ity abhiprāyeṇāha kṛ[160]takatvasya sato 'bhāvād i[144.9]ti |

__________NOTES__________

[158] "bahanto" ity api paṭhyate | [159] atra yadi "dviṣmaḥ" iti pāṭhaḥ syāt tadā bāḍhaṃ saṃgacchet | [160] akṛtakasya S |

sāmānyenety asya spaṣṭīkaraṇaṃ kṛtake[144.25]ti tatsvabhāvasāpekṣatvāddhi[144.23]nāśisvabhāvasāpekṣatvāt | vināśisvabhāvasāpekṣa[161]ṇād i[144.24]ti hetubhāvena viśeṣaṇam | iti[144.25]r hetau | {p. 369} a[162]napekṣāyā [144.25] hetubhūtāyāḥ svato nasvataḥ sva(naśvarasva)bhāvatā tasyā pra(a)si6ddheḥ hetvantaravyāpāraniṣedhamātrābhiprāyeṇa sva[163]to [144.25] grahaṇaṃ draṣṭavyam | abhidhānīyam abhidhātum ucitam iti manyamāna [144.27] ācārya iti prakaraṇāt | saṃbhāvanāyāṃ [145.4] nyāyabalāyātāyām iti draṣṭavyam |

__________NOTES__________

[161] sāpekṣāṇām S | [162] anapekṣayā S | [163] sato S |

nanu sattāyogāditaḥ satvam akṣaṇikasyopapatsyate tat kathaṃ śaktir hi [145.18] -- ityādy ucyamānaṃ śobhata i7ty āśaṃkyāha evaṃ manyata [145.20] iti | tripadārthasatkarīti sattā tair iṣyata ity abhiprāyeṇāha -- sāmānyādī[145.22]ti | ādiśabdāt viśeṣasamavāyaparigrahaḥ | svarūpasattve ca teṣām iṣyamāṇe tadvad anyeṣām api kiṃ [na] bhavet? itaretarāśrayatve caikāsiddhau dvayāsiddhir doṣaḥ | teṣāṃ [145.24] vandhyāsutādīnām | tasyaiva sattāyoga ity arthasāma8rthyam eva bhāvalakṣaṇam āyātam i[146.3]ty eṣa eva pāṭhaḥ iti[146.2]śabdena hetvabhidhāne arthyata ity artho dāhapākādis tatra sāmarthyaṃ tad eva bhāvalakṣaṇam āyātam iti saṃgatatvāt | tasyaiva sattāyoga ity artha iti pramādapāṭhaḥ | evaṃ hi sāmarthyam eva bhāvalakṣaṇam ity akāraṇam uktaṃ syāt ke ca(kva ca) tatsāmarthyam iti ca noktaṃ bhavet tasmā[54a]1d ity adhyāhṛtya vyākhyāne ca kliṣṭam iṣṭaṃ syād iti | atraivopapattyantaraṃ samuccinvann āha -- itthaṃ ce[146.3]ti anena vakṣyamāṇena prakāreṇa | evam a[146.3]rthasāmarthyabhāvalakṣaṇam iti | tam eva prakāraṃ darśayann āha anyathe[146.3]ti | arthasāmarthyād anyena prakāreṇa |

mīmāṃsakādīnāṃ sattvalakṣaṇam apāsyadigambarasyāpi dūṣayitum āha | utpāde[146.6]ti2 | yady evam āhuḥ:-

"ghaṭamaulisuvarnārthīṃ nāśotpādasthitiṣv ayam |

śokapramodamādhyasthyaṃ jano yāti sahetukam ||" [Āptamī. 59]

"na nāśena vinā śoko notpādena vinā dhṛtiḥ |

sthityā vinā na mādhyasthyaṃ tasmād vastu trayātmakam ||" iti |

tathā

"prayovrato na dadhyatti na payotti dadhivrataḥ |

agorasavrato nobhe tasmād vastu trayātmakam ||" [Āptamī. 60] iti |

katham ayu3ktam ity āha ghrauvyeṇe[146.7]ti | virodhāddhetor ekasmin dharmiṇyayogāt [146.7] | eṣām ity arthāt | anenāsaṃbhavitāṃ lakṣaṇadoṣam āha -- yathoktaṃ [146.10] yādṛśam uktaṃ utpādvyayaghrauvyātmakaṃ lakṣaṇaṃ yasya tat tathoktam | utpādavyayaghrauvyāṇām {p. 370} asattvaprasaṅgenāvyāpitālakṣaṇadoṣo draṣṭavyaḥ na cāsaddhis tair anyasya yogo 4yukta iti | anyathā [146.12] svajñānajananam apy ayogyaśaktatvopagame(ma?)prakāreṇa(?) yadi hi sāmānyād iti svajñānaṃ janayet tadārthatvena vyavasthāpyeta nānyatheti bhāvaḥ | ādi[146.12]śabdena dravyāvyavasthādisaṃgrahaḥ |

kṣaṇi[164]katva [146.27] iti sat saptamīyam | kramayaugapadyābhyām i[146.28]ti kramayaugapadyakāritvābhyām iti dra5ṣṭavyam itarathā kāryadharmābhyāmābhyāṃ kāraṇadharmaḥ kāryakāritvaṃ katham iva vyāpyeta | yathācāmū kāryadharmau tathopariṣṭādbhaṭṭārcaṭena eva sphuṭayiṣyate |

__________NOTES__________

[164] akṣaṇikatve S |

arthakriyākāritvamātrakramākramakāritvātmakārthakriyākāritvaviśeṣayoś cobhayavyāptikatvātmakaṃ sattvaṃ kramākramakāritvābhyāṃ vyāptam i6ty ucyate | anyathā sāmānyena viśeṣo vyāpyate | vṛkṣatveneva śiṃśapātvam | na tu viśeṣeṇa sāmānyaṃ vyāpyate | vṛkṣatvam iva śiṃśapātveneti | katham idam ucyamānaṃ śobheteti | tato [146.29] vyāpyavyāpakabhāvāt kāryakāraṇaśaktarūpavyāpakayoḥ kramākramakāritvayor nivṛtte[147.1]r nivṛttatvāt | ta(ka)dā nivṛttir ity apekṣāyām āha akṣaṇi7katva [147.2] iti akṣaṇikatve sati | tatra evākṣaṇikatvād vipakṣān nivṛtter iti ca sāmarthyād apādānaṃ draṣṭavyam | kathaṃ tayos tato nivṛttir ity āha -- virodhād i[147.1]ti | virodhād ity anupapatter ity artha, na tu śāstranirdiṣṭalakṣaṇayor virodhayor anyataravirodhavaśād iti | "virodhaśabdenāyogasya vivakṣitatvāt tataś cākṣaṇikasya kramayaugapadyābhyām 8arthkriyāsiddhim anusaratāsaugatena[165]virodhy apy akṣaṇikaḥ[166]pratyetavyo virodhipratipattināntarīyakatvād virodhasiddhir[167]iti yadīritaṃśaṅkarācāryeṇa tadapahastitam | ayogapakṣe 'pi yāvat sambhavaṃ dūṣaṇaṃ pratividhānaṃ cāsmābhirviśeṣākhyāna eva vistareṇābhihitam iti tata evāpekṣitavyam iti. anena ca yasya [na] kramākramayogo na ta[54b]1sya kvacit sāmarthyam, yathākāśakuśeśayasya. asti cākṣaṇike sati vyāpakānupalambhaḥ sattvahetoḥ sādhyaviparyaye bādhakaṃ pramāṇaṃ darśitaṃ veditayam | yathā cāsyāśrayāsiddhatvadoṣo na saṃbhavati | a(ta)thāsmābhiścatuḥsa(śa)tyāṃkṣaṇabhaṅgasiddhauviśeṣākhyāne cākhyātam iti tata evāvagantavyam iti. viruddhayoḥ [147.3] sattvāsattvayoḥ | tato 'kṣaṇikatvāt |

__________NOTES__________

[165] saugatenaem.(cf. Steinkellner 1963: 8 frag. 6) : saugate HBṬĀ [166] virodhy apy akṣaṇikaḥem.(cf. Steinkellner 1963: 8 frag. 6) : virodhyasya kṣaṇikaḥ HBTĀ [167] virodhasiddherem.(cf. Steinkellner 1963: 8 frag. 6) : virodhasiddhir HBTĀ

2kramayaugapadyābhyām eve[147.6]ty atra kramayaugapadye kāryadharmāv eva vivakṣite | tenāyam arthaḥ -- kāryam aṅkurādikaṃ bījādinā [147.6] kevalaṃ vā kriyetānyasahitaṃ {p. 371} ceti | kāryajanmanaḥ[168][147.8] kāryotpatteḥ | viprakarṣiṇāṃ [147.10] svabhāvādiviprakarṣayuktānāṃ ne[147.14]ti siddhāntī | ubhayathā [147.15] tasya prakārāntarasya dṛśyatvādṛśyatvaprakāreṇa | kāryāntarasāhityāsāhityarūpe krama3yaugapadye vivṛṇvatā cānena kāryadharmatvaṃ kramayaugapadvayor vyaktam upadarśitam | ata eva kramayaugapadyābhyāṃ kāryakriyāvyāptety asmābhir vyākhyātaṃ tathā | tadubhayāvasthāvirahepi [147.17] kāryāntarasahitāsahitāvasthābhāvepy aṅkurāder iti prakaraṇāt | anyathābhavanaṃ [147.18] prakārāntaram | bhavatv evaṃ, tataḥ kim āyāta4m ity āha -- tasya ce[147.18]ti | anena dṛśyātmatvaṃ tasya samarthitam | astuṃ dṛśyānupalambhāt kasmiṃścid deśe kāle ca tasyābhāvavyavahāro 'nyasmin punar deśe kāle cāpratiṣedhāt kathaṃ tatra prakārāntarasyābhāvaḥ siddhyatīti āśaṃkyāha | tasya ce[147.23]tyādi | aṅkurādibhāvasya aṅkurādyutpādasya avasthādvayabahirbhāvaniṣe5dhe kāryāntarasahitāsahitāvasthābahirbhāvas tābhyāṃ prakārāntaraṃ tasya niṣedhe dṛśyānupalambhakṛte sati hy ani(sati ni)ṣedha ity āha -- kayościd i[147.24]ti | deśāntarādau (147.24) bhāvepī[147.25]ti tasyāṅkurāder iti prakaraṇāt na kācit kṣatiḥ [147.25] | kiṃ bhūte deśāntarādāv ity āha krameṇetyā[147.24]di | itarasmin vā [147.24] yugapadaṅkurādi6bhāvavati vā | etac ca hetubhāvena viśeṣaṇam | ayaṃ cāśayo deśāntarādir apy etad deśāntaravat kramena vā tadbhāvavān yugapad vā bhavitum arhati, tadubhayāvasthābahirbhāvasya niṣiddhatvāt | sati caivam adoṣa eveti | na kācit kṣatir i[147.25]ti bruvataś cāyam abhiprāyaḥ -- kāryasya caikatraikadāvasthādvayabahirbhāvo niṣi7ddho 'nyadāpi tena bhavatā pramāṇaparidṛṣṭātmanaiva bhavitavyam anyathā tat kathaṃ deśāntarādau prakārāntaram āśaṃkyeti(kyeteti) | prakaraṇam upasaṃharann āha ta[ta] [147.25] iti |

__________NOTES__________

[168] kāryātmanaḥ S

nanu saṃpratyevoktaḥ svabhāvānupalambha evetyādi tat katham idānīm ucyate pratyakṣa [147.25] ityādīti cet | naiṣa doṣaḥ pūrvaṃ hi mūḍhaṃ pratipattāraṃ prati tathoktam adhunā punar amūḍhaṃ pratī8ti ko vyāghātaḥ |

kramayaugapadyayor i[148.1]ti kramākramayor ity arthaḥ sakṛtapratyupalakṣaṇena yaugapadyaśabdenākramasyaiva vivakṣitatvāt anyathānyo 'nyavyavacchedarūpatā durupapādāpadyate tataḥ sarvatraivākramārthī(rtho) yaugapādyārthaḥ | ata evāsmābhir akramaśabdena yaugapadyamanūditam iti | tasya [148.3] prakārāntarasya pratiṣedhaḥ | [55a]1ubhayaniṣedhātmakam eva prakārāntaraṃ kiṃ {p. 372} na bhavati yenaikaniṣedhanāparavidhānāt tasya niṣedho bhavatīty āha -- vidhipratiṣedhayor i[148.4]ti | ayam abhiprāyaḥ -- kramo na bhavatīti ayam evākramavidhiḥ | sopi na bhavatīti tadaiva tasya niṣedhaḥ anayoś caikādhikaraṇayor ekakālikayor virodhas tasmāt tathābhūtasyā...ṃ...va iti | tasyāpratiṣedha [148.3] 2iti tv apāṭha ea | kāraṇam api kāraṇāpekṣayā kāryam eveti kāraṇagrahaṇam, na tu kāraṇatvenāsyopayogo 'tra kaścit | karya eva prakārāntarāsaṃbhavasya cintyatvāt; yad vā kāraṇena kriyamāṇe kārya iti jñāpanārthaṃ kāraṇagrahaṇaṃ vāstavaṃ rūpa(varū)pānubādakaṃ pratiṣedhasya yadviruddhaṃ tasyopalabdhir ity āśaṃkā etad evopapādayann āha vyavacchidya3māne[148.10]ti | itarasya vyavasthānam i[148.10]ti tathavyavacchidyamānaprakārād itaravyavasthānam iti tathā |[169]sambhavaṃ hetoḥ [148.15] sadbhāvam iti prakaraṇāt | saṃbhavagrahanaṃ copalakṣaṇaṃ tena pūrvasiddhāṃ ca vyāptiṃ pradarśyety api draṣṭavyam | virodhasādhanam evā[148.15]rthāt prākpravṛttam ity avaseyam | bādhakam ity asyāviruddhopalabdheḥ sādhyavi4paryaye bādhakaṃ [148.15] pramāṇam ucyata iti cādhyāhāryā(rya)kriyāpekṣayāyaṃ ktvāpratyayaḥ kāryo 'nyathā kāṃ kriyām apekṣyeyaṃ pūrvakālā pradarśanakriyā pradarśayitavyā yatrāyaṃ bhavet, yathāśruti bhinnakartṛkāyāṃ ca kriyāyām ayaṃ prasajyeta puruṣasambadhitvāt pradarśanasyeti | viruddhamātrābhiprāyeṇa śītoṣṇasparśayor i[148.16]ty udāharati |

__________NOTES__________

[169] sadbhāvaṃ S

nanu kramākramābhyāṃ kāryaṃ kāmaṃ vyāpyatāṃ tathāpy akṣaṇikaḥ krameṇākrameṇa vā kāryaṃ kariṣyati | sati caivaṃ vyāpakānupalambho 'siddha ity āśaṃkyāha -- tatreti [148.18] | aviśeṣāt [148.18] pūrvarūpāviśeṣāt | etad eva dṛṣṭāntavyājena vyanakti akārakāvasthāyām ive[148.18]ti | apekṣitasahakāripratyayaḥ sa6nkaroti nānyadety āha -- sahakāryapekṣā ce[148.19]ti | anupanyasanīye[148.20]ti ca sambandhaḥ; kuta ity āha dvividhasyāpī[148.19]ti | atha yathā bhinnadeśānekakāryakāritvam ekasya svahetu(to)s tathotpādād upapadyate taddhi(tadvadbhi)nnakālānekakāryakaraṇam upapatsyate tat kutaḥ kramakāritvānupapattir akṣaṇikasyeti ceti(cet) | tad etacca7tuḥsa(śa)tyāṃ kṣaṇabhaṅgasiddhāv asmābhiḥ sūktaṃ pratyuktam iti tata evānugantavyam |

nanu kāraṇalakṣaṇasya kramasya kṣaṇikapakṣepy anupapatteḥ samāno doṣa iti ced etad api tatraiva nirṇitam iti nehocyata iti | sarveṣāṃ [148.20] ceti dvitīyādikṣaṇabhāvinām ity avaseyam | ekakriyākāla eva [148.20] prathama kṣaṇakriyākāla {p. 373} eva | tatkāraṇa[ka]sya8 [148.21] dvitīyādikṣaṇabhāvitvenābhimatakāryakārakasya tadaikakriyākale, eva[148.20]kāro bhāvād ity asmāt paro draṣṭavyaḥ | anena ca yad yadā yajjanasamarthaṃ tat tadā janayaty eva yathā antyā kāraṇasāmagrī | dvitīyādikṣaṇabhāvitvenābhimatakāryajanasvarūpaś cākṣaṇikaḥ prathamakṣaṇa iti svabhāvahetuprasaṅgaṃ sūcayati | nāpi yugapat [148.21] | "[55b]1akṣaṇikaḥ kāryāṇi karotī"[148.18]ty abhisambadhyate | yena svabhāvena tatkāryamajījanat tasya svarūpasyānuvṛtter ity abhipretya punas[170]tatkaraṇaprasaṅgāc ce[148.22]ty āha | anenāpi samudāye yajjananasamarthaṃ tat tadā ta tajjanayaty eva yathāntyaḥ kāraṇakalāpaḥ | kṛtakatvenābhimatakāryakaraṇarūpaś cākṣaṇiko dvitīyādikṣaṇa iti svabhāvahetuprasaṅgam e2va darśayati | anayoś ca prasaṅgahetvor upadarśitayor arthādunnīyamānayoś ca prasaṅgaviparyayayor yāvat saṃbhavaṃ dūṣaṇaṃ taduddharaṇaṃ cāsmābhirviśeṣakhyāne samīcīnaṃ nirūpitam iti tata evāvagantavyam iti | akārakarūpāviśeṣād [148.23] idānīṃ yad akārakarūpam asya tasmād aviśeṣād ity artho 'vasātavyaḥ | bhedaprasaṅgaḥ [148.25] śaktāśaktayo3rūpayor ity arthāt | atraivopapattyantaram upacinvann āha nityaś ce[148.25]ti |[171](pūrvottarakālabhāvā ca upapattyor bhedo 'vaseyaḥ pūrvakālahetur akāle ca) ekadā [128.28] ekasminn eva kṣaṇātmani kāle sarvasya kartavyasyaikadā [148.29] eva kṛtatvād arthakriyākāritvābhāvād asattvaṃ syāt | iti[149.1]r hetau | prakaraṇam upasaṃharann āha eva[149.2]m iti |

__________NOTES__________

[170] punas tatkriyāprasaṅgāt S | [171] koṣṭhakāntargataḥ pāṭhaḥ asambaddho bhāti |

ārya4jñānaṃ tanvaṃtīti āyatanāni | cakṣurādīni [149.3] ca tāny āyatanāni ceti tathā | antarvyāptivādinopy asya mate pramāṇasiddhasyaiva dharmitvaṃ vācyam anyathāntarvyāptir asamarthitā syāt | tataś cakṣurādyāyatanānām amīṣāṃ pramāṇasiddhānām iti draṣṭavyam |

syād etad yat sat tatkṣaṇikam eveti niyataṃ kṣaṇikatvaṃ sādhayituṃ kila sa5ttvākhyo hetur upadīyate | ayaṃ cākhilaṃ vastu nākṣaṇikaṃ nāpi kṣaṇikam iti sādhayan sādhyaviparyayasādhānād viruddha eva | tathā cāvādīdvādanyāye syād vādakeśarī-- "akhilasya vastuno 'nekāntikatvaṃ sattvāt | anyathārthakriyā kutaḥ" -- iti | etac ca vyācakṣāṇena kulabhūṣaṇena ṭīkākṛtā evaṃ vyākhyātam upa6pāditañ ca -- "akhilaṃ carācaraṃ sūkṣmavyavahitaviprakṛṣṭaṃ vastu dharmitvenopāttam | anto dharmo naiko 'neko 'nta ātmā svarūpaṃ yasya tadbhāvas tattvam -- ayaṃ sādhyo dharmaḥ sattvād iti hetuḥ | anyathānekātmakatvābhāvaprakāreṇa -- {p. 374} arthakriyā kāryaṃ saṃ(ryasaṃ)pādanaṃ kuto na kutaścit | anenānyathānupapatter viparyaye bādhakaṃ pramāṇaṃ samarthakaṃ darśitam --

"anyathānupapannatvaṃ yasyāsau hetur iṣyate |

dṛṣṭāntau dvāvapistāṃ vā (?) yācātau hi na kāraṇam ||" iti nyāyāt |

tan na tāvad akṣaṇiko bhāvaḥ kāryaṃ kaṛtuṃ śaknoti | tasya kramayaugapadyābhyām arthakriyāvirotacata(rādhāt) nāpi kṣaṇiko bhāvaḥ kāryaṃ kartuṃ prabhavati | tathāhi kiṃ kṣaṇiko bhāvaḥ svasattākāle kāryakaraṇasva8bhāvo 'thānyadā | yadi prathamavikalpas tadā tadaiva kuryāt | svasattākṣaṇe ca kāryakṛtau sarvaṃ jagadekakṣaṇavarti prāpnoti | tathāhi kāraṇaṃ svasattākṣaṇa eva yat kāryam akṛta tad apy anyasya kāraṇam iti tad api tadaiva svakāryaṃ kuryāt | tad api kāraṇam anyasyeti tad api tadaiva kuryād evam uttareṣv apy ayam eva nyāya iti | satyam, kā[56a]1raṇaṃ svasattākṣaṇa eva kāryaṅkaroti, tatkaraṇasvabhāvatvāt, kevalaṃ kāryam anyadotpadyata iti cet | tarhi kāryam api tadaivotpadyetānyada tatkālaṃ parihṛtya kāryotpattir virudhyeta[172]utpattāviṣyamāṇāṃ(ṇāyāṃ) vā samanantarotpādavirodhaḥ | tathāhi tatkaraṇasamarthasyāpi kālam ujjitvā jāyamānasya kāryasya kāraṇakṛtopakāraparāṅmukha2sya yo 'yaṃ samanantaraniyama etadvināśānantaram evedam asya kāryam iti tasyānupapattiḥ | soyaṃ kāraṇavināśo virūpākhyo 'kiṅcitkaras tathāpi yadi tatsamanantaraniyamaḥ kāryasya syāt tadā nityasyāpi kāraṇatvam apratihataṃ syāt | tathāhi yathā svasattālakṣaṇa eva kāryakaraṇasvabhāve kṣaṇike bhāve saty api na tadaiva 3kāryāṇy utpadyante api tu kālāntare, tathā nityepi bhāve sarvadā tatkaraṇasamarthe 'pi kāryāṇy eva vilambya vilambyotpadyanta iti kiṃ na samānam | na ca dvitīye kṣaṇe nirvyāpāratayā sadasator akṣaṇikakṣanikayoḥ kaścid viśeṣa iti |"

__________NOTES__________

[172] atra prāktanaṃ "anyadā" padaṃ samākṛṣya anyadotpattau iṣyamāṇāyām ity arthaḥ kartavyaḥ |

yadināmāhrīkoktir upekṣaṇīyā prekṣāvatāṃ tathāpi kiñcid ucyate | 4iha khalu kāryakāritvaṃ vastūnāṃ na vyāpārasamāveśāt utpādātirokiṇo vyāpārasyānupapatteḥ, nāpi kāryeṇa sahotpādaḥ, savyetaraviṣāṇayor iva sahabhuvor anyatarakāritvānupapatteḥ |

"asataḥ prāgasāmarthyāt paścāc cānupayogataḥ |"

iti nyāyāt | kiṃ tarhi kiñcid anantaraṃ sattayābhi5sambadhyamānaṃ prati niyataprāgbhāvitvam eva, kāryasyāpi niyamena tadanantarabhāvitvam eva tajjanyatvam | sati caivaṃ svasattākāle kāryakaraṇasvabhāvo bhāva iti ko 'rthaḥ? tatsattākālaṃ pūrvaṃ kṛtvā kāryaṃ sattayābhisaṃbadhyata iti | tathā svalakṣaṇa(svakṣaṇa) eva karotīty asyāpi ko 'rthaḥ? anantarabhāvikāryā6t pūrvaṃ sadbhavati {p. 375} kāraṇam iti | tad uktaṃ "bhūtiryaiva kriyā saiva" ityādi | itthaṃ caikaprahāraniya(ha)tam eva tatsarvaṃdigambareritam | tataś ca kṣaṇikasyaivārthakriyotpatteḥ sattvaṃ kṣaṇikatvam eva sādhayad viruddham ācakṣāṇāḥkṣapaṇāanekāntatve ca sādhye sādhanam idam upanayantaḥ sphuṭamahīkāveti(mahīkā eveti) 7upekṣām eva pre...vitāmarhantīti |

svabhāvahetuṃ vyākhyāya kāryahetuṃ vyākhyātukāmovārtikakārasya kāryahetvabhidhānasya nimittam darśayan pūrvāparayoḥ saṃgatiṃ tad evam i[150.3]tyādinā karoti | tadgataṃ [150.5] kāryahetvāśritam | kasmāt punaḥ svabhāvahetuvad apy asyānvayavyatirekāv eva na pratipādyete, yena tadgatā8 parabhrāntikāraṇopādānartham eva kāryahetuviṣayo[pa]darśanaṃ varṇyeta iti āśaṃkya kāryahetāv i[150.4]tyādi yojyam | tayor a[150.4]nvayavyatirekayoḥ | tarhi kāryakāraṇabhāvasiddhir etaddarśanīyā tataś ca tāṃ darśayitum iti kiṃ nocyata ity apekṣāyāṃ tasyāś ce[150.5]ti yojyam | tasyāḥ kāryakāraṇabhāvasiddheḥ | hetoḥ pratyāsannatvāt [56b] 1hetor vyatirikta [150.7] ity ācaṣṭe | kāryaṃ [150.7] kāryam eveti vivakṣitaṃ | "tridhaiva sa" iti niyamasya pūrvaṃ pratipāditatvāt ata eva kasmāt kāryam eve[150.8]ti paścāc codayiṣyate | anarthāntare vyāvṛttibhedāt parikalpitavyāvṛttyantararūpaṃ dharmāntare | asādhāraṇaṃ kāryaṃ [150.9] |

diṅ[173]nāgena[174](sarvavyaktiṣv anupaga(ṣv anuga)tapratyayaprasūtiḥ?) |

__________NOTES__________

[173] "ācāryeṇa" [150.13] ity asya vivaraṇaṃ dignāgena iti bhāti | [174] "sarvavyaktiṣv anugatapratyayaprasūti?" idaṃ śaṃkācihñitaṃ padaṃ nātratyaṃ kiṃtu agretanaṃ bhāti | tac ca "agner iti" ity asya anantaraṃ yadi syāt tadā saṃgaccetāpi | tatrāpi sāmānyapadaṃ gacchitaṃ bhāti | tathā ca sarvavyaktiṣv anugatapratyayaprasūtiḥ sāmānyaṃ ity arthaḥ syāt |

sarvathā tadbhāvam eva pratipādayann āha2 -- agner i[150.17]ti | asyāśritatvād agneḥ agnitvaṃ sarvāgnivyāpanād anugatapratyayahetutvavivakṣayaiva sāmānyadharmā api gamakābhipretās ta iva | tārṇatvādeḥ sarvāgnyavyāpanād vyāvṛttapratyayahetutvā(tva)vivakṣayā viśeṣadharmatvaṃ vivakṣitam, na tu sarvathā sāmānyarūpatvam asya nirācikīrṣitam sarvatārṇādivahniṣv anugatapratyayaprasūti3hetutvāt, sāmānyarūpasya cātrāvyāghātāt, anyathā tārṇavahnyādijanyarūpatayāvadhāritāt dhūmānvayatā(mān na vahnitā)rṇādyanumānaṃ syāt viśeṣarūpasyāvyāpakatayā ananumeyatvāt | tepi viśeṣadharmā gamyāḥ syuḥ, iṣyante cāgneḥ sāmānyadharmā evāgnitvadravyatvasattvajñeyatvādayo gamyā iti bhāvaḥ | dhūmasyāpi viśeṣadharmavatsāmānyadharmā gamakāḥ syuḥ na ceṣyante sattvajñeyatvāpārthivatvādayo gamakā iti bhāvaḥ | ko 'sau dhūmāśrito viśeṣadharmo {p. 376} dṛṣṭāntīkṛta iti ced evaṃ dhūmatvapāṇḍutvādibhir i[150.23]ty atra dhūmatvādi nirūpayiṣyaṃto nirdekṣyāmaḥ |

nanu kāryatvasya tadbhāvākhyaikasambandhavaśād gamakatvaṃ tat kathaṃ "sarvathā 5janyajanakabhāvād" ity ucyata ity āśaṃkyāha janye[150.20]ti | sarvathā janyajanakabhāvam eva pratipādayann āha tathāhī[150.21]ti | pūrvoktena prakāreṇāgnitvādīnāṃ sāmānyadharmatvaṃ jñeyam | sarvaṃ caitaddharmabhedaparikalpanayocyate | tṛṇe bhavo vahnis tārṇaḥ [150.22] | parṇe bhavaḥ pārṇaḥ [150.23] | bhāvapradhānaś caiva nirdeśas tena tārṇatvādibhir ity arthaḥ |

nanu yathāgnitvaṃ sakalāgnivyāpanenānugatapratyayahetutvāt sāmānyadharma ucyate tathā dhūmatvam api sāmānyadharma eva | yathā ca dravyatvādayo 'gnyanagnisādhāraṇatvād anugatabuddhinibandhanatvena sāmānyadharmās tathā pāṇḍutvam api dhūmanīhārādigamanād anugatajñānakāraṇatvāc ca sāmānyadharma 7eva tat kathamamū viśeṣaṇe dharmitvenodāharaṇīkṛte iti | sādhūktaṃ bhavati(tā) kevalaṃ bodhe yatnaḥ karaṇīyaḥ | iha khalu sarvadhūmavyaktivyāpyanugatapratyayahetudhūmatvam eva sāmānyaviśeṣo vijātīyād vyāvṛttapratyayapuraskāreṇa viśeṣadharmo vivakṣita ityādicodyam apoditam | evaṃ saty agnitvam api viśeṣadharma ity agne8r viśeṣadharmasyāpi gamyatvam āyātam iti cet | tathāvidhasya viśeṣadharmasya gamyatveneṣṭatvān na kaścid doṣa iti | avāntaraviśeṣasya tu tārṇatvāder gamyatvam dūmamātrasya tadapratibandhān niṣidhyata iti kim avadyam | dhūmasya vijātīyāsādhāraṇadharmavācakaś ca pāṇḍuśabdo 'sti yonenopātta iti dvitīyam api codyam apodyate | sa [57a]1caitacchabdābhilāpyo dharmo durjñāna ity agnir atra pāṇḍutvād iti nocyata iti sarvam avadātam |

svabhāvaivadha[151.8](vair dha)rmair ity arthaḥ | aparortha [151.13] iti | yāvadbhir avinābhāvikāraṇasya bāhyaikadeśasyānyo 'rtho na tu samudāyagranthasyāmumartham antareṇa pūrvārthamātreṇa vākyasyāsaṃgatatvāt | saṃbadhyata [151.11] iti tatkāryaṃ teṣāṃ hetur i[151.15]ti sambandhaḥ kārya ity artho na2 tu pūrvavyākhyānoktam atrāpi vyākhyāne 'bhisambadhyata iti boddhavyam | pūrvavyākhyāne teṣāṃ svagatānāṃ dhūmatvādīnāṃ hetur iti prāptāv arthāṃ saṃ(v arthāsaṃ)gater eva saṃbandhanīyatvād iti | teṣāṃ iti kāraṇagatānāṃ dharmāṇāṃ hetus tatkāryam iti pūrvoktam abhisaṃbadhyate | kaiḥ svabhāvair hetur ity atra gajanimīlikaiva kṛtā etad enusandhānena na 3tv anantaraṃ vākyaṃ bhaviṣyati | kecit punar atraivam āhuḥ -- ukte sati niyatam etad vyākhyeyaṃ nānyathā | sati caivaṃ pūrvavyākhyānasya kvopayogaḥ | tasmād yatas tadutpattiniyamābhāve sarvathā janyajanakā(ka)bhāvo vyavasthāpayitum ayuktas tasmād yāvadbhiḥ kāraṇe {p. 377} vyavasthitair dharmair vinā tatkāryaṃ na bhavati tāva4tāṃ hetur nānyeṣāṃ tatkāryatvaniyamād ity evaṃ vyākhyātum ucitam iti | atra tu samādhānam atrābhiyuktair eva dātavyam iti |

pūrvavyākhyānasya paścādvyākhyātatayā paścādbhavena pāścāt yenārthena [151.20] kāraṇāśritānāṃ tāvatāṃ hetur ity anena kāraṇagatam aṃśam i[151.20]vāṃśaṃ dharmaṃ nirūpya sādhyatvena niścitya paścād5vyākhyātād arthāt prāgvyākhyātatvena prāgbhavena prāktanenārthena "yāvadbhir dhūmatvādibhiḥ svagatair" ity anena kāryagatamaśaṃ dharmaṃ nirūpaya[151.20]n prakaraṇād gamakatayā niścinvan | pūrvavat pāṇḍutva[151.23]m anayoḥ viśeṣarūpatvaṃ ca pratyeyam | pareṣām u[152.8]bhayatrāviśiṣṭarūpasaṃyogavaśād gamyagamakabhāvam i6cchatām ity abhiprāyaḥ | grahītuṃ [152.20] niścetum | dhūmatvaṃ viśeṣaṇaṃ yasya tena dhūmatvād iti viśeṣaṇe tu dravyatvādau hetutayopanīyamāne samarthaviśeṣatvenāsādhanāṅgavacanāt katham eva kṣmādīni gṛhyata itibhaṭṭārcaṭeṇāpi śaṅkitam na ca parihṛtam iti kim asmākam atra pariśrameṇadharmottarāder e7va tu tadavaseyam iti |

yathāiva janyajanakabhāvas tathaiva kiṃ na gamyagamakabhāva ity āha nahī[152.25]ti | vastuvṛttyapekṣayaiva kasmān na tathātvam kiṃ punar niścayāpekṣa ity āha -- tathāhī[152.26]ti |

nanu bhavo bhavato yasmād bhāvaśaṃkāyāṃ nānvayavyatirekāv ity ukte tato 'bhāva ucyamānaḥ kathaṃ śobhata ity āśaṃkyāha evaṃ manyata [154.12] iti | śakramūrddhā [154.28] valmīkaḥ8 iti |

manyamāna āha -- sarvaḥ [155.13] tathāvidhajanme[155.15]ti kuta [155.17] iti draṣṭavyam |

nanu uktam eva tadutpannam eva kāryaṃ kāraṇam apekṣate na tu tādṛśātādṛśatāyāṃ tatas tayor hetunirapekṣayor iṣṭatvād eva kim anenoktenety āśaṃkyāhetukatve sarvatraivotpattaritayo (?) viśeṣeṇabhāvaḥ syād iti ityādidūṣaṇam utpatsyeva (?) kāraṇanirapekṣatva[57b]1m eva tayor asahamāna āha nahī[159.4]ti | tadapekṣā ity apekṣā |

aparājitaśabdena yo latāviśeṣa ucyate sa sūryaśabdābhidheyo 'vaseyaḥ | itara [161.24] śabdena latācampako vṛkṣacampakasamānākāro deśaviśeṣabhavo vaktavyo na tu bhūmicampaka iti yasya rūḍhiḥ tasya vṛkṣacampakena sahākārasāmyasyaivābhāt |

kṣaṇabhedā(dhānaṃ[175]kutaścid rūpāt kathaṃcit tena sahaikapratyavamarśajananā)śrayatvenaiva sūkṣmāvāntarajātibhede [162.18] | jātibhede katham ekasaṃtānavyavasthety āha -- {p. 378} sarve[162.20]ti | yady ekākārapratyayanaivanunaivyapratyaya(nibandhanai)kasantānavyavasthā tadānyasya so(svo)pādānena sahaikasaṃtānavyavasthā na syāt sā cāvaśyavācyānyathā svasantatipatitakāryajanakatvena yā tasyopādanatvenābhimatasyopādānavyavasthā sā na syād ity a2bhiprāyavān paraś codayati ādyasye[162.22]ti | jātyanuvidhānaṃ kutaci(ści)d rūpāt kathañcit tena sahaikapratyavamarṣajananam | tathāhī[162.23]tyādinaitad eva samarthayate | agurujātibhedānukaraṇaṃ taddhūmasyāgurugandhasahacāritayā pratyavamarṣajanakatvam | anukurvantyeveti vartate taddhūmāḥ [162.24] tadvartiṃdhūmāḥ | 4tadbhedānukaraṇam eṣāṃ kuto jñāyate ity āha -- tadrū[176]pe[162.25]ti | yasmād indhanena saha dhūmasya kenacid rūpeṇa ekākāraparāmarśajanakatayaikasaṃtati [vyavasthānād yena (?)] tasmāt indhanam eveti sthūlenāyaṃ vyapadeśo vastutas tu tadgatārdrasantānaviśeṣas tasyopādānakāraṇaṃ jñeyaṃ santā5nas tu tasyāṅgārādeḥ | yathā caitat tathādharmottareṇa viniścayaṭīkāyāṃ nirṇītam iti tata evāpekṣitavyam | prasajyate pratipādyata iti prasaṅgo 'tiśayitaḥ prasaṅgo 'tiprasaṅgas tenālam a[163.4]tivistareṇety artho 'tra draṣṭavyaḥ |

__________NOTES__________

[175] koṣṭhakagataḥ pāṭhaḥ pratyantare dṛśyate sa ca na samyag bhāti | [176] durvekānurodhena "tadrūparasavīrya" ityādi pāṭhaḥ syāt |

tasya [163.6] kāryabhedasyātādṛśatvalakṣaṇasyābhāvāt | tasyeti bhedasya tasmin sa6ty ajāyamānasyāpi katham ahetutvam iti pārśvasthavacanam āśaṃkyāha nahī[163.9]ti | asaty abhede [163.11] prakaraṇād asati sāmagryabheda ity arthaḥ | kutaḥ punar asaty abhede jāta ity apekṣāyāṃ yojyaṃ sāmagryor i[163.11]ti | hetau [163.12] sāmagryor bhede 'nyādṛśatvalakṣaṇe saty abhavato bhedasya tathā tadvat hetau [163.12] sāmagryabhedalakṣaṇe 'saty api bhavato bhedasyeti prakaraṇāt | abhedas tādṛśatvam ekajātīyatvam iti yāvat tasya nibandhanatvāt [163.14] śālikodravādau bhedasya bhāvāt kathaṃ na kvacit padānubandha ity āha śālī[163.15]ti | taddhetvor abhedahatutvāt tayor apy abhedenaiva bhavitavyam iti tad api pakṣīkṛtam eveti bhāvaḥ | hetubhede 'pi 8śālikodravāder na tatku(kṛ)to bhedo 'nyādṛśatvam api tv evam evety āha -- nimittam antareṇe[163.13]ti | kalpanāyāṃ bhedakalpanāyāṃ viśeṣābhāvān nirmittatvena viśeṣābhāvāt [163.16] śālyantare 'pi kiṃ na kalpyata iti śeṣaḥ prakaraṇa laṃbhyam vā | yad vā na hetvabhedo 'bhedasya nibandhanam | nāpi hetubhedaḥ kitv evam evābhedo bhaviṣyatīty ā[58a]1ha -- nimittam i[163.16]ti | kalpanāyām abhedakalpanāyām | viśeṣābhāvāc chālikodravayor api bhe(abhe)daḥ kiṃ na kalpyata iti pūrvavat |

syād etat pratibhāsaniyamanibandhanoyam abhedo nānyanibandhanas tat kim evam ucyate ity āha pratibhāse[163.16]ti | pratibhāsasya bhedas tādṛśatvam | tasya sa(bhrā)ntinimittād {p. 369} ā[163.17]kārasāmyādeḥ paramārthato bhede 'py atādṛ2śatvepy upalakṣaṇād darśanānaivam iti draṣtavyam | evam upalakṣaṇatvād asya bhedavicārāvasare 'pi pratibhāsabhedād bheda iti pūrvapakṣe pratibhāsabhedasya ca kutaścid bhrāntinimittāt paramārthato 'bhedepy upalakṣaṇād iti vaktavyam | ubhayatrāpi tu yadi pratibhāsabhedābhedāv apy aparapratibhāsabhedābhedanibandhanau tatrāpi tatpratyanavasthā tasmād ā3dyayor api tathātvaṃ vyavasthāpayituṃ na śakyata iti doṣo darśayitavyaḥ tayoḥ [163.21] bhedābhedayoḥ | tasya [163.22] svaṃbhāvasya | tābhyāṃ [163.22] bhedābhedābhyām | tebhyāṃ bhāvasvabhāvabhedābhedebhyo 'nyaḥ sa cāsau sambandhaś ceti tathā tasya kalpanā [163.23] tasyām | sopi teṣāṃ kuta ity ākāṃkṣāyāṃ sambandhāṅgīkaraṇaṃ tatrāpi tatparyanuyoge tad e4vottaram ity anavasthā | svātmany evāvasthānād i[163.24]ti bruvato 'yaṃ bhāvo yadi bhāvasvabhāve tayor anupraveśas tadā sa evāvatiṣṭheta na tu tau | atha tayos tasyānupraveśas tarhi tāv avatiṣṭheyātāṃ na tv asāv iti | punar bhedapakṣa eva doṣāntaraṃ samuccinvann āha anupakārāc ce[163.25]ti | yau bhedābhedau tādṛśatvātā5dṛśatvalakṣaṇāv asau pratipadyate tāv api yadi bhinnau [164.1] tato vyatiriktau | tādavasthā (tadabasthaḥ) [164.2] na bhinnaṃ nāpy abhinnaṃ yat tadavastham, yadavasthaṃ bhedābhedapratipattikāle | tasya [164.2] bhāvasvabhāvasya | tasya [164.6] svarūpāntareṇa kriyamāṇasya | tata eva hetubalāyātāt kutaścid bhinnābhinnād rūpād viśeṣasāmānyātmano[164.11]r ity atra viśeṣaśabdena svalakṣaṇaṃ na vācyam | tasya bhidyata iti vyutpattyā bhedarūpatvāpatter ayogāsiddhiprasaṅgān nāpi viśeṣpadārthas tasya vināśārambharahiteśve vāṇavākāśādiṣu pravṛtteḥ pareṇa bhedaśabdenābhipretatvāt | kiṃtv ekasāmānyayogepyavāntarasāmānyaviśeṣaḥ | tayo[164.13]r bhedābhedayoḥ | 7apekṣayā [164.18]ty atrasthasya hiśabdasya maulasya vyākhyānam etat yasmād i[164.18]ti | ṭīkākṛtas tu "apekṣayāhi" ity atrasthahiśabdo 'vadhāraṇe, yad vā hir yasmād apekṣayā tasyeti yojyam | dvāv etau śatṛpratyayau hetau draṣṭavyau |

sādhanānāṃ kāraṇānāṃ sādhanāya [165.2] niṣpādanāya kathaṃ neṣyata ity āha | vilakṣaṇād apī[165.10]ti | yādṛśaṃ dṛṣṭaṃ yathā dṛṣṭam | 8yathādṛṣṭaṃ kāryaṃ yathādṛṣṭād eva kāraṇād utpadyeteti vartate | vilakṣaṇayāpi vivakṣitasāmagryā anyādṛśāpi tallakṣaṇaṃ vivakṣitasāmagryā jāyamānakāryasarūpam | tatsāmagrīvailakṣaṇyāviśeṣādyasyāḥ kasyāścit sāmagryā jāyamānaṃ kiṃ tallakṣaṇaṃ na bhavatīti |

tathā ca sa eva doṣa ity āśaṃkya para evāha kasyāścid eve[165.23]ti | atrāsmi[58b]1n pūrvapakṣe [165.25] yādṛśī śakti[165.28]r iti yojyam | nāmāntareṇa [166.3] saṃjñāntareṇa | kathaṃ tad eva nāmāntareṇoktaṃ {p.380} syād ity āha tadvilakṣaṇasye[166.3]ti | tadvilakṣaṇasyāgnyādisāmagrīvilakṣaṇasya | yāgnyādisāmagryānyādṛśī sāmagrī sā tacchabdena pratyavamraṣṭavyā | tasyāvilakṣaṇasyāgnyādikāraṇakalāpasya ya ātmātiśayaḥ śaktiśabdavācyas tasyāsaṃbhavād a[166.4]yogāt | 2anagnyādirūpasya kāraṇakalāpasyāgnyādisāmagrīśaktiyogāsaṃbhavād iti samudāyārthaḥ | tadātmātiśayayoge 'pi katham agnyādirūpatvaṃ tasyety āha sa eva hī[166.4]ti dhūmaṃ janayati sahakārikāraṇatvena | svajātim anukārayaty u[166.5]pādānabhāvena janayatīty arthaḥ | yadi ce[166.7]ty atra caśabdas tuśabdasyarthe | tāṃ sāmagrīm agnyādisaṃjñayā vayaṃ3 vyavaharāmo bhavantas tu śakramūrdhādisaṃjñayā vyavaharante ato nāgni saṃjñāyām eva vivādaḥ syāt | [166.7] kathaṃ punar nāgny eva vivādo nānyatrety āha arthābhedam i[166.7]ti | arthābhedaṃ tathā dhūmajananaśaktilakṣaṇam abhyupagamya tathābhidhānāt [166.7] śakramūrdhādīty abhidhānāt | dhūmādikaṃ kāryaṃ kartṛ kathaṃ niścitam ity āha -- atadrūpe[166.9]ti | 4raṇam indhanādikaṃ karma na vyabhicarati | kṣaṇāpekṣāpakṣe tu kāraṇam indhanādi kṣaṇarūpam ity avaseyam | avyabhicārasyākāraṃ darśayati -- tadvilakṣaṇād iti | itir hetau siddhyati [166.12] niṣpadyata iti |

kāryaṃ hetuṃ vyākhyāyādhunānupalabdhiṃ vyācikhyāsuryatas tatas tadutthānaṃ tadupadarśayituṃ tad evam i[167.3]tyādinopakramate | bhavad utpadyamānaṃ dṛṣṭaṃ niścitaṃ sakṛd i[167.3]ti sakṛd apīti jñeyam | pratyakṣānupalambhābhyāṃ [167.3] yathā vyākhyātābhyām | tathāvidhād eve[167.4]ty avadhārayato 'nantaroktaivopapattiḥ buddhisthā | avadhāraṇena pratīyamānam apy atathāvidhāj janmaniṣedhaṃ kaṇṭhoktaṃ kurvann āha -- ne[167.4]ti | vyāptyā [167.5] sarvadeśakālaparigraheṇa | 6tur anupalabdhiṃ bhedavatīṃ darśayati | yādṛśyuktā yathoktā [167.7] tasyāṃ dṛśyatvaviśeṣaṇāyām ity arthaḥ | nimittāntarābhāvopadarśanaṃ prāg uktam iti bhāvaḥ | svarūpa[167.8]grahaṇam upalakṣaṇaṃ tena vyāpārepīty api pratyeyam | ata eva vyāpārasya paścād darśayitavyatvāt | krame tāvac chabdaṃ prayuñjāno 'nupalabdhisvarūpaṃ 7tāvad darśayatīti vakṣyati | e[va][167.8]ras tv anvayavyatirekaviṣayavipratipattimātranirāsārthaḥ | yathāśruti vyākhyāne tu tathetyādi vakṣyamāṇam asaṃgataṃ syāt | tathāhī[167.8]tyādinā svarūpaviṣayavipratipattiṃ pratipādayati | tathā ceśvarasenaśvarakavyākhyāne pramāṇāntaratvenemām upadarśayāṃ babhūva | pratiṣedhyaviṣayajñānaviṣayarūpe8ṇāpariṇāma[167.11]s tadviṣayajñānānādhāratvaṃ tadgrāhakatvenānavasthānam ātmano mantavyam | tajjñānādhāratvapratiṣedhamātravivakṣayā ca pakṣāntaram iti pramāṇāntaratvam eva tadanyavijñānāśrayeṇopapādayann {p. 381} āha nahī[167.13]ti | pratyakṣam ekam anumānātmakaṃ yad vā | tasya [167.13] pratyakṣasyānumānasya vā | tato bhāvāṃśāt | kiṃ kurvat tarhi tadabhāvapramāṇa[59a]1vyapadeśam aśnuta ity āha bhāvāṃśa (abhāvāṃśe) [167.14] janayad iti [167.15] hetāvayaṃ śatṛpratyayaḥ pratyeyaḥ | tad ity anyaviṣayajñānam | tadindriyajanmani jñāne yadavabhāsate sa tasya viṣayas tatpratipattijanakatvena labhata ity abhisaṃbandhād dvitīyā sādhana[167.18]padasaṃskāravelāyām anupalabdhir nāpekṣiteti tathā nirdeśaḥ | kathaṃ tarhi sa sidhyatīty āśaṃkāyām ācāryadeśīya2syaivābhiprāyaṃ varṇayann āha anupalabdher i[167.18]ti | yadi vimṛśyamānam "aghaṭam etadbhūtalam" iti pratītir nātiśete "tadghaṭo nāsti" iti jñānam pratiyogismaraṇasahāyenendriyeṇa janyamānatvāt tajjñānā[na]ntarabhāvi saṃyuktaviśeṣabhāvalakṣaṇāt indriyārthasannikarṣāṭ jāyamānaṃ pratyakṣaṃ sad eva pramāṇāntaram anumānādeḥ pramāṇād anyat pramā3ṇam | yad vā viśeṣavacano 'yam antaraśabdaḥ | kiṃ bhūtaṃ sad etat pratyakṣaṃ pramāṇam ity āha abhāvasya [167.21] iti | tuccharūpasya [167.21] iti bhāvarūpaśūnyasyeti boddhavyam na tv avasthā(tv astv ā)tmana iti tanmatenābhāvasyāpi vastutvāt |

nanu ca nedaṃ pratyakṣaṃ pramāṇaṃ, api tu sannikarṣasya pratyakṣapramāṇasya pramāṇarūpaṃ phalam etat tat katha4m evam uktam iti cet, satyam etat | kevalaṃ hānādibuddhirūpaṃ phalaṃ pradhānam idaṃ pramāṇam abhipretam | paricchedātmakam i[167.21]ti ca paricchidyate 'neneti paricchedas tadātmakam | paricchittis tūpādānādidhīreveti | yadi vā pramāṇaśabdenopacārāt phalam evābhipretam iha evaṃbhūtaṃ pratyakṣapramāṇaphalāntaram āca5kṣāṇaiś ca sāmarthyāt yata etad bhavati tat pratyakṣaṃ pramāṇam iti darśitam iti sarvathāvadātam | teṣām eva bauddhaṃ prati vakroktiṃ darśayann āha -- tad eva [167.21] iti tad eva pramāṇam anantaroktaṃ yat | prativādināṃ tīrthakānām ācāryadeśīyānāṃ ca tannirāsārthaṃ [167.24] buddhibhedanirāsārthaṃ, vipratipattinirāsārtham iti yāva6t | upalabdhilakṣaṇaprāptir yasyāsti sa khalūpalabdhilakṣaṇaprāpta ucyate | saiva tu kīdṛśī yatprāpto 'rthas tathokto vārtikakṛtety āśaṅkyopalabdhilakṣaṇaprāptim abhipretāṃ darśayann āha upalabdhī[167.25]ti | upalabdhilakṣaṇaprāptir evaṃrūpā śāstrakṛtā7 anyatra vyākhyātā [167.29] iti sambandhaḥ kāryaḥ | pratyaya[167.26]śabdaḥ pratyekam abhisambadhyate |[177]hetupratyaya ālokādiḥ, samananatarapratyayaḥ prāktanaṃ vijñānam, adhipatipratyayaś ca cakṣurādiḥ, ālambyata iti kṛtvā ālambanapratyayo nīlādiḥ sa | kim artham sā tathārūpā śāstrakṛtā [167.28] {p. 382} anyatra vyākhyātety āśaṅkāyām āha -- naiyāyika [168.1] iti | vipratipattim eva darśayann āha -- te hi [168.1] iti | dra[178]vyāṇām u[168.2]palambhakānīti vadatā ca yatraitāni santi tadupalambhe nimittaṃ dravya eva ca santīti dravyasyaivolambhe nimittam amūni nopalambhamātra iti darśitam, anyathā abhāvasamavāyayor upalabdhir na syāt | na ca nāsti saṃyuktasamarthatayā viśeṣaṇabhāvena tayor upalambhasyanaiyāyikair iṣṭatvāt | [59a]1evaṃ guṇādīnām api tathā tathopalabdher iṣṭatvād iti | evam eṣāṃ abhidhānaṃ kuto jñāyata iti āha mahatī[168.2]ti | etac ca pratitantrasiddhāntāśrayaṇena evaṃ vacanādi[168.3]ty ācaṣṭa iti draṣṭavyam anyathā asaṃgatam uktaṃ syātvaiśeṣikasūtratvād asyeti | asyāyam artho mahattvayukte mahatyupalabdhir bhavati na dvayaṇukādau | yadi mahattvād upalabdhis tarhi paramamahattvepy avakāśādau sā kiṃ na bhavatīti paryanuyogāśaṃkāyāṃ tadvyavacchedārtham uktam anekadravyatvād iti | athavā anekadravyāvayavās tadvattvam avayavino mahata eva na dvayaṇukasyety utpattyānyanirapekṣatvaṃ mahattvānekadravyatvayor iti lakṣaṇavikalpa evāyaṃ vivakṣitaṃ boddhavyam | anekaṃ dravyam ārambhakatayā vidyate yasya tadbhāvas ta3smāt | anekadravyavattvād iti pāṭhe sarvadhanāder ākṛtigaṇatvena gaṇapāṭhād asya bahuvrīhipratiṣedhena śatur vidhe draṣṭavyaḥ (matuvidhiḥ dṛṣṭaḥ) anyathā karmadhārayamattvarthīyāt bahuvrīhir lāghaveneṣṭa ity anekaṃ dravyaṃ [yasya] sa tathā tadbhāvas tasmād iti nirdeśaḥ prāpnoti anekadravyavattvā(vyatvā)d iti pāṭhe tu na kaścid āyāsaḥ | yadi 4mahattvād anekadravyavattvād anyata[ra]smād vā upalabdhir vāyāv api sā syāt | tannivṛttyartham uktaṃ rūpād i[168.3]ti |

__________NOTES__________

[177] durvekānurodhena "hetusamanantare"tyādi pāṭhaḥ samyag bhāti | [178] durvekānurodhena "dravyāṇām upalambhakāny āha" iti pāṭhaḥ syāt |

nanu cānayopalabdhilakṣaṇaprāptyā yuktasyānupalambhato 'bhāvasiddher anupalabdhis tāval liṅgatvena tair iṣṭaivety āha -- evaṃ ca [168.3] iti | anaikāntikīty ācakṣate [168.5] ta evanaiyāyikāḥ| kuto 'naikāntikīty āśaṅkya 5tanmata eva sthitvā āha -- saty api [168.4] iti | etad eva tanmatyaiva nidarśanenopapādayann āha -- nahi [168.5] iti |[179]na bhavanti na santi |bhāṣyakāraḥprakaraṇātnyāyabhāṣyakāraḥpakṣīlasvāmī | anumānata upalabdhim eva tadīyāṃ darśayitum āha -- indriyatvāt [168.8] iti | prāpyakārī [168.9] viṣayaṃ prāpya tena saha saṃyujya tatra jñānaṃ janayatīty arthaḥ | e6tac cārthakathanam avaseyam na tu anugamānaprayoga eṣa | pañcāvayavasya vākyasyānupadarśanāt | bhavabaikāntikatvaṃ kītana(tadanaikāntikatvakīrtana)m evopasaṃharann āha -- tad evam i[168.11]ti | {p. 373} anaikāntikatvābhidhānaṃ ca teṣāṃ vaiśeṣikasūtre yathāśruti draṣṭavyam | na tu tair yathā vyākhyāyate | te hi rūpād ity udbhūtasamākhyātād iti viśeṣya 7nāyanaraśmyavayavina upalabdhiṃ nivartayantīti |[180]tannirāsārtham u[168.12]palabdhilakṣaṇaprāptānupalabdher anaikāntikatvanirāsārtham | kathaṃ tannirāsārtham ity āha -- upalabdhī[168.12]ti | abhyadhād [168.13] anyatreti sāmarthyāt | tadupadarśaneti[pi] yadi vyabhicārasaṃbhavaḥ kathaṃ tannirākṛtaṃ bhavatīty āha yadāhī[168.13]ti | kuto vyabhicārāvakāśa [168.15] iti tayopalabdhilakṣaṇa8prāptyā vartamānasyānupalabdhir iti ca prakaraṇāt | tasyā [168.15] ity upalabdhilakṣaṇaprāptānupalabdheḥ |

__________NOTES__________

[179] mūle "bhavanti" ity eva mudritaṃ kiṃtu "na bhavanti" ity eva pāṭho 'nuṭīkāgataḥ sādhuḥ | [180] tannirāsaṃ S |

nanunaiyaikair yadupalabdhilakṣaṇaprāptiśabdena mahattvādikam ucyate tasyāpy anavadyatvāt saivopalabdhilakṣaṇaprāptir bhavatāpi kasmān nocyate kiṃ punar āhopuruṣikayānyābhidhīyata ity āśaṃkyāha mahattvādikaṃ tv i[168.16]ti | tam evā[60a]1saṃbhavam āśrayābhāvadvāreṇa pratipādayitum āha nahī[168.17]ti | hir yasmāt | na rūpādivyatiriktaṃ dravyaṃ svajñāne pratibhāsate | kathaṃ na pratībhātīty āha ākārāntareṇe[168.18]ti | rūpādyātmano 'nyenātmanā | kiṃ bhūteneti āha tatpratibhāse[168.18]ti tasya rūpādeḥ pratibhāsaḥ pratibhāsata iti kṛtvā svarūpam eva tasya vivekaḥ pracyutis tadvatā | anenānupalambha2s tadbhāvavyavahārasādhako darśitaḥ | pa(gha)ṭapratibhāsane 'pi paṭapratibhāsavyavasthā syād ity atiprasaṅga[168.19]s tasmāt | idānīṃ dravyam abhyupagamya mahattvādeḥ tadupalambhakatvam apākartṛkāma āha na ce[168.20]ti | tatsambandhepi mahattvasaṃbandhepi | svahetusamudbhūte 'pi tatrāmahati dravyātmani tasyākiñcitkaratvād iti bhāvaḥ | svarūpeṇa mahatas tu kim arthāntare3ṇa mahattvena tadbuddher api tata evotpatter iti cābhipretya na ca svarūpeṇāmahata [168.20] iti | ekasminn eva pakṣe sa doṣo darśito 'neneti draṣṭavyam |

atha tatsaṃbandhe mā bhūd asya svato mahattā kiṃ naś chinnam arthāntarabhūtamahattvarūpeṇāsya grahaṇaṃ bhaviṣyatīty āha -- [168.21] -- para[181]rūpeṇeti | parasya tato 'nyasya mahattvasya rūpeṇa | 4katham abhrāntaṃ [168.21] bhrāntam eva | atasmiṃs tadgraharūpatvād bhrānter iti bhāvaḥ | upalambhayatīty upalaṃbhakam | etac ca mahattvam upetyoktaṃ dūṣaṇam | na tu ca mahatvā(tva)n nāma kiñcit na cātra sa(tat) kasyācid upalaṃbhakaṃ nāmety api vaktavyam | rūpaṃ vā dravyasyopalambhakam iti vartate | kutas tasyānupalambhakatvam ity āha -- tasyāpī[168.23]ti | tasya rūpa5sya na tathā grāhakatvam i[168.24]ti sambandhanīyam | grāhayatīti {p. 384} grāhakaṃ tasya bhāvas tattvam iti cārtho draṣtavyaḥ | api [168.23] nyāyataḥ saṃbhāvanām āha | tulyopakattvaṃ(papattiṃ) vā samuccinnoti | pareṇākāṃkṣitahetuṃ darśayitum āha svarūpeṇe[168.23]ti | svarūpeṇa prātisvikena ātmanā grahaṇe saty anyasyopalabdhau tasyeti pratyāsatteḥ | nānyasyāparokṣībhāva iti dravyātmano 'tyantaparokṣatvāt | ayam asyāśayo rūpaṃ hi gṛhyamāṇam evopalambhakaṃ yuktaṃ, nānyathā | na tac ca dravyarūpeṇa gṛhyate tadgrāhiṇo jñānasya bhrāntatvaprasaṃgāt | tataḥ kathaṃ dravyasyopalaṃbha iti | tathāpy asya tathātvam upagacchāmo yadi tato bhedena tatpratibhāsaḥ 7syān na caitad astīti pratipādayann āha dravyarūpasye[168.23]ti | dravyarūpasya dravyasvarūpasya | tadvivekena rūpasvabhāvavivekena anupalakṣaṇād anupalabdheḥ | etac ca dūṣaṇaṃ mahattvepy upalaṃbhe draṣtavyam | atraiva vaktavyāntaraṃ samuccinvann āha -- na ce[168.24]ti | hetum āha yata [168.25] iti | pratilabdhātmakam evotpannam eva sat | tathātāṃ [168.25] samavāyikāraṇatām | utpattikṣa8ṇe nirguṇam api dvitīye kṣaṇe saguṇaṃ bhaviṣyatīty āha na ce[168.27]ti |[182]svasya dravyasya | prāktanarūpayogepi pūrvasvarūpanāśo 'kṣaṇikatvād asyety āśayaḥ | yataḥ [168.28] pūrvarūpanāśarūpāntarāvirbhāvāt |

__________NOTES__________

[181] apararūpeṇa S | [182] asya S

nanu ca pūrvarūpanāśe tasyaiva nāśād rūpāntarāvirbhāve cānyasyaiva bhāvāt kathaṃ yad eva mahattvādikaṃ prati prāgapratipannādhārabhāvaṃ tad evādhā[60b]1ratāṃ yāyād iti ced ayam aparo 'stu doṣo 'syety abhiprāyād adoṣa eṣaḥ | ihāpi mahattvādikaṃ prati dravyam ādhāro nopapadyata iti darśayann āha -- na ce[169.1]ti | prajanakasyāpi tathātve 'tiprasaṃgāt | sthāpakatvādinā prakārāntareṇādhārabhāvasyānyatra niṣiddhatvāc ceti bhāvaḥ | arthākriyāvirodhād a[169.2]rthakriyāyā anupapatteḥ | yathā cākṣaṇikaḥ krameṇākrameṇa vārthakriyām upakalpayituṃ na kalpyate tathoditaṃ purastāt | samavāyikāraṇasyeti prakaraṇāt mahattvādikaṃ prati samavāyikāraṇasyāsyopalambhasya dravyasyety artho 'vaseyaḥ | syād etad yadi nāmānantaroditayā nītyā taṃ prati tasyādhārabhāvo nopapadyate tathāpi tadanādhāra eva tatsamavayikāraṇaṃ kiṃ na bhavatīty āha yata [169.3] iti | 3svotkalitaṃ svāśritaṃ svārūḍham iti yāvat | janayatu tarhi svotkalitaṃ kāryam | yatas tathā vyapadeśam aśnata ity āha -- na ce[169.4]ti | etad iti svotkalitakāryajananam | ayam asyāśayo labdhātmasattvenaiva hi tathā janayitavyaṃ na tv āgṛhītamahattvādirūpeṇa tenotpattavyam sahabhuvoḥ kāryakāraṇabhāvābhāvenāta4ddhetukatvaprasaṃgāt kṣaṇika[ta]yā tu dvitīyekṣaṇe 'sattvāt na svotkalitakāryajananam iti -- paścād ādhāra [183]bhāvo [169.5] na cety anuvartate, svahetvāgatasya tadādhārarūpasyāvināśād iti bhāvaḥ |

__________NOTES__________

[183] ādhārābhāvaḥ S

{p. 385} tadabhāvepi katham asaṃbhavīty āha -- yasmād i[169.6]ti | evam anekadravyavad iti vyapadiśyate | dravyābhāvaś ca na hi rūpādivy5atiriktam ityādinā anantaram evopapāditaḥ | tayopalabdhilakṣaṇaprāptyā [169.10] upalabdhilakṣaṇaprāptasyeti tathābhūtopalabdhilakṣaṇaprāptimata ity arthaḥ | iti[169.11]r hetau śāstrakāraḥ prakaraṇātvārtikakāraḥ| abhāvaśabdena abhāvo abhāvavyavahāraś cābhipretya(ta) ity abhiprāyeṇa āha -- abhāvavyavahārahetuś ce[169.13]ti | yā tv i[169.13]tyādi bruvataś cāyam abhiprāyo -- yadi vyāpakādyanupalabdhyabhiprāyeṇābhāvavyavahārayetur veti vaktum adhyavasyāha -- naitad rūpāt abhāvaśabdenāpy abhāvavyavahārasya viṣayeṇa viṣayiṇo nirdeśasambhavena vaktuṃ śakyatvāt bruvan viśiṣṭām evānupalabdhim abipraitīti upalabdhilakṣaṇaprāptānupalabdher vyāpāram imaṃ kathayatā ca vārtikakṛtā sāmarthyād yad atropadarśitaṃ anyatra tu sākṣād abhihitam tad api darśayann āha -- yā tv anupalabdhī[169.15]tyādi sadvyavahārapratiṣedhahetur ity avagantavyam [169.17] | kutaḥ punas tad anyavastuvijñānam evecchantīti jñāyata ity apekṣāyāṃ yojyam -- vijñānaṃ vānyavastunīti vacanād i[169.21]ti | yadā kartṛsthatayā 8vivakṣyata [169.24] ity arthaḥ |

nanu bhavanmate kim upadhī(m upalabdhā) kaścid ātmāsti, yenaivam ucyate ity āha -- upalabhamānaś ce[169.26]ti | co vyaktam etad ity asminn arthe yasmād arthe vā | atraivāhaṃkārasyopapatter iti bhāvaḥ |

nanu upalabdhikriyāyāḥ kartā upalabhamāna ucyate | tat kim upalabdhijanakas tathāvidha-upalabhamāna ucyata ity āśaṃkyāha tathāhī[169.28]ti | kāmam evam uca(cya)tām [61a]1tathāpīndriyādeḥ kathaṃ tattvam ity āha na ce[169.28]ti | anyasye[170.1]ty ātmanaḥ | janakatvam iti prakaraṇāt upalabdhijanakatvam ity arthaḥ | ātmana [170.7] ātmākhyasya nityadravyasya | tadutpattāv upalabdhyutpattau hetūnāṃ ava(na)sthitiḥ iyanta eva hetava iti vyavasthābhāvaḥ | hetvanavasthitau ca kāryārthino niyatakāraṇopādānaṃ na syād iti bhāvaḥ |

āśrayatvāt tarhy asau kartā 2bhaviṣyatīty āha -- āśrayatvam apī[170.11]ti | tasya nityasyātmano6 janakatvānupapatter iti bhāvaḥ | kṣaṇikatve utpattikṣaṇamātrasattve sati sthiter upādātirekiṇyā abhāvāt [170.12] | na pātābhāvas tasyāḥ [170.14] patanasyaivāsaṃbhavād iti bhāvaḥ | kuto na patanaṃ tasyā yato na pātābhāvaḥ sthitir ity āha -- tasyāḥ [170.14] iti | tasyā upalabdher gurutvābhāvāt [170.15] {p. 386} gurutvasaṃjñakaguṇā3bhāvāt | tadabhāvaś ca buddher guṇarūpatve nirguṇatvāt, nirguṇatvañ ca guṇānāṃ "aguṇatvaṃ dravyāśritatvaṃ ce"ti vacanāt, gurutvaṃ ca guṇaḥ "gurutvaṃ jalabhūmyoḥ patanakāraṇam" iti vacanāc ca gurutvābhāvaḥ | mā bhūd gurutvaṃ tasyāḥ patanaṃ tu kiṃ na bhavatīty āha -- saṃ[184]yogābhāva [170.15] iti | yadi gurutvād eva patanaṃ bhavet na 4tarhi śākhādau phalānyavatiṣṭheteti saṃyogābhāve satīty uktam saṃyogābhāve [170.15] śākhāvṛntādisaṃyogābhāve |

__________NOTES__________

[184] saṃyogābhāvena S |

kṛtāntaḥ [170.16] siddhāntaḥ samavāyāt upalabdhes tatra samavāyād ity arthaḥ | so 'pi [170.16] samavāyo 'pi | kāryakāraṇā(ṇa)bhāvaviśeṣaḥ ādhāryādhārabhāvaḥ sa cātmano nityasya sa saṃbhavatīti bhāvaḥ | yady apy u5palabdher na pātaḥ sambhavī tathāpy asau kim ādhāro na bhavatīty āśaṅkya pūrvasmin pakṣa eva prativacanaṃ darśayati | na cāpatanadharmikāyā [170.17] iti | apatanadharmakatvaṃ ca tasyā gurutvābhāvād anantaram eva pratipāditam | anenaitad darśayati -- patanadharmaṇo jalādeḥ pātapratibandhakaḥ kaścid ādhāro bhavatu yāvad ya6di tatrāpi kaścit ko 'yaṃ pratibandho nāmeti na paryanuyuñjīta | na tv apatanadharmaṇa iti tad āhaprāmāṇikacakracūḍāmaṇiḥ--

"syād ādhāro jalādīnāṃ gamanapratibandhataḥ |

agatīnāṃ kim ādhāro guṇasāmānyakarmaṇām ||" [Pramāṇavā. 1.70] iti |

anyasyāpy ā[170.18]tmanopi | tadbhāvaprasaṅgas tadādhāratvaprasaṅgaḥ | kuta etad ity ā7ha tasye[170.19]ti | tasya samavāyasya | samānatvāt [170.19] ekatvāt | ata evāha -- ekatvena [170.19] iti | asya [170.19] samavāyasya |

prakaraṇe [170.25] ciṃtāyāṃ prastāve iti yāvat | vivakṣitāt [170.25] śāstravihitād | bhakṣyāt [170.25] bhakṣaṇārhāt | anyatvena grāmyakukkuṭaḥ [170.26] tadanyasya [170.26] brāhmaṇāder anyasya | bhakṣyo 'pi sannabhakṣya ucyata [170.26] iti samba[ndha]nīyam | anekena nidarśanenopapadya8māno 'rthaḥ sujñāto bhavatīty nidarśanāntaram āha yathā ca [170.27] iti | adhikāre [170.27] prastāve | tadvad [171.1] upadarśitadvayavad viśiṣṭa [171.3] uttarapadārthābhāvaviśiṣṭe arthe [171.3] tatsadṛśa iti yāvat | tayā naño bhāvaviṣayatā [171.3] iti {p. 387} yojyam | tayā [171.3] itītthambhūtalakṣanā ceyaṃ tṛtīyā pratyeyā | bhāvaviṣayabhānapratiṣedhamātraviṣayatety arthāt | kiṃbhūtasya naña [61b] 1ity apekṣāyāṃ yojyam āgṛhīte[171.3]ti | tathā vidhisāmānayena samantāt svīkṛṛtottarapadārthapratiṣedhasya kathaṃ punar etat jñātavyam ity atrāyaṃ na ...ttarapadārthapratiṣedhamātravṛttiḥ prasahyavṛttir atra tu uttarapadārthābhāvaviśiṣṭasadṛśavastuvṛttiḥ paryudāsavṛttiḥ ity āśaṅkāyām āha yatra [171.4] iti | yatraivam evaṃ tatra paryudāsavṛttitā [171.6] iti sambandhaḥ | vidheḥ prādhā2nyam a[171.4]bhidheyatayā bhāvarūpaṃ pratipādyata ity arthaḥ | pratiṣedhaḥ [171.5] tathābhūtottarapadārthaniṣedhaḥ arthagṛhītaḥ sadṛśavastuvidhānasāmarthyākṣiptaḥ vidhibhāgvidhe[171.5]r yo 'rthaḥ kṣatriyādiḥ svapadenātmavācakena nocyate paryudāsam arthapratipādake vākye iti boddhavyam na tu "samāsanimitte anvākhyānavākya" iti nityasamāsatvād asya tadasaṃbhavāt 3itarathā "rajñāḥ puruṣamānaya" ityādivat kṣatriyānayane vivakṣite na brāhmaṇamānayetyādir api prayogaḥ prasajyeta | yat tu [na] brāhmaṇo 'brāhmaṇa ity ucyate tad brāhmaṇo na bhavati prasajyapratiṣedhena mātrayā arthaḥ kathyate | paryudāse prasajyapratiṣedhopy astīti kṛtvā, na punaḥ samāsārthamanvākhānavākyaṃ 4tat, kumbhaṃ karotīti kumbhakāraḥ kumbhasya samīpam upakuṃbham ityādivad iti | yadi svapadena nocyate kathaṃ nāmāsav ucyeta iti cet | anyaśabdeneti brūmaḥ | anyaśabdasyaiva tatra prayogāt ekavākyatā ca tathārthakathane vākye nañarthavācakasyānyaśabdasya suvantenaia padāntareṇābhisambandhāt | etad eva5 sāmānyopadarśitaṃ lakṣaṇaṃ prakṛte yojayann āha vi[185]dhiś ce[171.6]ti | vākyena [171.7] tathāvidheneti draṣṭavyam | evaṃ tatpratiṣedhaḥ pratīyata ity āha -- vivakṣitopalabdher anivartana [171.8] iti | kathaṃ tarhy asāv ucyata ity āha kiṃ tarhī[171.10]ti | katham anyaśabdenocyate na tu svaśabdenety āha anyaśabdasyaive[171.11]ti6 | vākya iti tattvārthakathane vākya [171.11] iti pratyeyam | tatrāpi kathamanyaśabdaprayoga ity apekṣāyāṃ yojyaṃ paryudāsāśrayeṇe[171.10]ti | etad eva darśayati anyopalabdhir anupalabdhir i[171.11]ti | itir a[171.12]śabdenābhidhānasyākāraṃ darśayati | nañaś ca subantena samāsaikadeśena | sāmarthyaṃ [171.12] vyapekṣālakṣaṇaḥ sambandhaḥ | 7iti[171.12]r hetau | ekavākyatvaṃ na vākyabhedaṃ(daḥ) sāmānādhikaraṇyam ity arthaḥ | tad eva darśayann āha -- anyā[186]upalabdhir anupalabdhir i[171.12]ti | itinā ekavākyatvasyākāro darśitaḥ | prasajyapratiṣedhaḥ [171.13] kaṃcid arthaṃ prasajya yaḥ pratiṣedhaḥ | kasyacid arthasya prasaṅgam upadarśanam adhikāraṃ kṛtvā yo niṣedha uttarapadārthapratiṣedhamātraṃ yatrābhi8dheyam ity arthaḥ mayūravyaṃsakāditvāc ca {p. 388} samāsaḥ |[187]tadviparītaḥ [171.13] upadarśitaparyudāsaviparītaḥ | vaiparityam eva sukhapratipattyartham upadarśayann aha -- tatra hī[171.14]tyādi | tatra hy attarapadārthapratiṣedhasya samāsārthatvāt prādhānyam | vidhiḥ kasyacid arthasya vidhānaṃ arthāt sāmarthyāt gamyate [171.14] yadā vidhipratītis tadārthād iti ca draṣṭavyam | [62a] 1tathāhi "abhihite na bhavanti dvitīyādyāḥ vibhaktayaḥ" ity ukter viśeṣapratiṣedhasya śeṣadhīnāntarīyakatvād iti lakṣaṇāt sāmarthyād anabhihite bhavatīti gamyate | sūryaṃ na paśyantīti nātra pradṛ(naño 'tradṛ)śinā tiñantena saṃbaddho na tu subanteneti vākyabhedaḥ | pratiṣedhabhāk [171.15] sūryadarśanādiḥ svapadena [171.15] svavācakena sūryaṃ na paśyantīti anenocyate | atra tu samāsa2nimitte 'nvākhyānavākya iti draṣṭavyam | prasajyavṛttinañsamāse tatsaṃbhavād iti sarvañ caitat prakaraṇādito jñātuṃ śakyam iti sarvam avadātam |

__________NOTES__________

[185] vidheś ceti S [186] na upalabdhi-S [187] etadviparītaḥ S

prāsaṃgikaṃ parisamāpayya saṃprati prakṛtam anudhunva(nubandhna)nn āha tad evam i[171.16]ti |[188]bhāvato [171.26] vastunaḥ paramārthata iti yāvat | saṃbandhakalpanāyām a[171.27]nyasya vāstavasya saṃbandhasya kalpanāyām | sopy arthāntarabhūtaḥ sambandhaḥ3 kathaṃ tayor iti paryanuyoge tadanyakalpanā, tatrāpy evam ity anavasthā prastutavastuvyavasthāparipaṃthinī syāt | uktasadṛśaṃ uktaprāyam [171.27] |

__________NOTES__________

[188] sambandhābhāvataḥ S iti tu na yuktaṃ, "sambandho bhāvato" iti tu anuṭīkānurodhena samyak pāṭhaḥ |

tatra vijñāne kiṃ bhūtaṃ sadghaṭarūpam tatra svākāram arpayatīty apekṣāyāṃ yojyam tathāvidham i[172.16]ti | yathāvidhaṃ pradeśarūpaṃ tathāvidhaṃ sat vyavadhānaviprakarṣādirahitam ity arthaḥ | svākāradvāre4ṇa | [172.19] svākārārpaṇadvāreṇa | etad eva sphuṭayann āha tad i[172.20]ti | tayoḥ saṃsargasvā(saṃsargamā)tmani [172.20] svātmani darśayati | avadheyavacasaḥ [172.28] ākarṇanīyavacanāḥ | laghuvṛttitvād [172.28] atiśīghrapracāratvāt jñānasya yaugapadyābhimāno [172.29] yugapadgrhītānīty adhyavasāyaḥ | evaṃ cācakṣāṇena krameṇaiva tāni purovartīni tulyayogyatārūpāṇi vastūni gṛhya5nte jñānena tu yugapad iti sāmarthyād darśitam | sarvatra tathābhāvaprasaṃgāt [173.5] bhrāntikalpanāprasaṃgāt | jñānam evātra kriyeti manyate paraḥ | katham i[173.4]ti siddhāntī santamasāvasthitaghaṭādipratipattau kartavyāyāṃ pradīpasyāpi karaṇarūpatvam avyāhatam iti bhāvaḥ | kartṛbhedād devadattādipratipattṛrūpakatvanaika(kartraneka)tvāt | kartre6katvāt [173.5] tarhi iti siddhāntavādī | ayam asyāśayo yadi saty apy ekasminn asmin karaṇe 'nekatra ghaṭādike karmaṇi kartranekatvād anekakriyodayo varṇyate tarhi kartrekatvāt kriyaikatvam iti sāmarthyād āyātam {p. 389} tataś ca na karaṇaikatvānuvidhānaṃ kriyaikatvasyeti kim anenoktenāpīti | syād etat yathā tatra kartāro7 bahavaḥ pratipattāras tathā karaṇānyapīndriyāṇi bahūny eva tataś ca karaṇabāhulyād evānekatra karmaṇi kriyābāhulyam iti karaṇaikatvāt kriyaikatvaṃ vyavasthitam iti | tad etad avadyam | yato jvalyamāne dīpe pratyekam ekasminn evendriye pradīpe vā karaṇe sarveṣām eva pratipatṝṇām anekaghaṭādikarmaviṣayajñānakṣaṇānekakriyo8dayāt sādhāraṇanaikāntikatvam anivāritam eveti | viśarāruṣu [173.6] viśaraṇaśīleṣv ity arthaḥ | ayam asyābhiprāyo yaḥ kila labdhātmasattāka eva paścāt svātantryeṇa kāṃcit kriyām abhiniveśayati sa kartā, yaś ca kriyāsiddhau sādhakatamaḥ sa karaṇam ucyate | tathā sata eva kadācit kriyāyogād arthāntarabhūtā kriyā jāyate kṣaṇamātrasthāyī ca kṛtsnā(sno) bhāva [62b] 1iti kathaṃ sattvam āsādya tathākārī tathā pratipatsyate kriyāsvarthā(kriyām arthā)ntarabhūtām iti | saṃprati kṣaṇikākṣaṇikayor asādhāraṇadūṣaṇam āha -- na ce[173.8]ti | sarvakārakānvayavyatirekānuvidhāyinīti viśeṣaṇaṃ hetubhāvena veditavyam | rūparasādivai(rasāvi vavai)dharmyodāharaṇam |

idānīm ekajñānasaṃsargād ity atraikaśabdārthaṃ nirūpayitum āha tatre[173.14]ti | ekāyatanasaṃgṛhīta ekarūpā2dyāyatanasṃgṛhīto 'nekatrāpi ekam evendriyajñānam i[173.15]ti | nirākārapakṣe dvyādisaṃkhyānirāsārtha ekaḥ śabdaḥ sākārapakṣepicitrādvaitavādimatena tathaivaikaśabdaḥ | pratyartham i[173.16]ti sthūlenāyaṃ vyapadeśaḥ kṛtaḥ | paramārthatas tv ekasminn eva dravye paramāṇusamūhātmake prati paramāṇu tadākāradhārīṇya3r vāgdarśanaṃ saṃkṣepāny eva(darśanaprasaṃge yāny eva) jñānāny utpadyanta iti | asmiṃś ca pakṣe yac codyam, yaś ca parihāras tad dvayam api viśeṣākhyāne 'smābhir abhihitam iti nehocyate | yogyatāyā [173.23] iti prakaraṇāt pratiṣedhyatadviviktapradeśayoḥ svajñānopajananayogyatāyā ity arthaḥ ekasmin jñāne saṃsraṣṭuṃ śīlaṃ yayos tau tathoktau4 | vyāptinyāyasamāśrayād a[173.23]śeṣopasaṃhāranyāyasvīkārāt | pratyāsatteḥ [174.1] pratyāsattinyāyasamāśrayaṇād ity arthaḥ | kā punar atra tayoḥ pratyāsattiḥ sambhavinīty āha -- ekajñāne[174.1]ti |

tasmād [174.8] ghaṭāt | yadā tajjñānaṃ tadā jñātṛdharmalakṣaṇānupalabdhir yadā tatsvabhāvas tadā jñeyadharmalakṣaṇā tadviviktajñānam e5va paryudāsavṛttyānupalabdhir ucyatām, na tu tatsvabhāvo vetikumārilo [174.11] mīmāṃsāvārtikakāro manyata iti śeṣaḥ | kartṛkarmasthatvavivakṣayopalabdher dvaitād anupalabdher api tathaiva dvaitam āyātaṃ nyāyata iti manyate | ghaṭābhāvavyahāre tadviviktapradeśajñānasyaivopayogād anupalabdhitvaṃ 6yuktaṃ nānyasyety {p. 390} āśaṃkya dvayor apy upayogāviśeṣaṃ pratipādayann āha yathe[174.12]ti | pratiyogī niṣedhyā(dhyo) vivakṣitas tatsmaraṇāpekṣam [174.13] | etad eva pratipattṛvyavahāreṇopapādayann āha tathāhī[174.14]tyādi | athaikaikatraikaikaṃ nāstīti kathaṃ dvayos tattvārtham iti cet | naitad asti | ekaikasminn ekaikasya viśeṣaṇa7tvenāvaśyaṃ bhāvāt | tathāhi yasmāt kevalapradeśākāraṃ jñānaṃ mayā saṃvedyate tasmāddhaṭo nāstīti vyavaharamāṇasyāpi pradeśo vijñānāvac chedakatvenopayujyata eva | tathā ga(ya)taḥ kevalaḥ pradeśoyaṃ dṛśyate tato nāsti ghaṭa iti vyavaharatopi darśanaṃ pradeśopādhibhāvena vyāpriyata eveti |

āhatye[174.2]ti nipātas ta8tkṣaṇam ity asyārthe |

tayo[174.16]r bhāvābhāvāṃśayoḥ | udbhavābhibhavābhyāṃ yathāsaṃkhyagrahaṇāgrahaṇavyavasthā [175.16] |

dharmabhede dharmirūpeṇābhede 'pi dharmayor bheda iṣṭaḥ [175.18] | no 'smākaṃ sthānaṃ[189]sthitaṃ vyavasthānaṃ matam iti yāvat tasmin | udbhavābhibhavātmatvāt [175.18] udbhūtānudbhūtarūpatvāt | grahaṇaṃ [175.18] caśabdād agrahaṇaṃ cāvatiṣṭhate tayor iti prakara[63a]1ṇāt |

__________NOTES__________

[189] sthite S |

etasmin vyākhyāne bhāvapradhānaḥ sādhanaśabdovārtikakārasya vivakṣita unnetavya ity abhiprāyeṇa sādhanatvam i[176.6]ti vyācaṣṭe | siddhihetutvaśabdasāmarthyāc ca kasyacid iti labdham | tadayogāt si[176.7]ddhihetutvāyogāt | dūṣaṇāntaram atra samuccinvann āha abhāvasye[176.9]ti ca | abhāvasya nāstīti jñānajanane [176.10] nityaṃ tajjananaprasaṅga [176.10] iti yojayitvā kuta etad ity apekṣā2yām anapekṣitasahakāriṇa [176.9] iti hetubhāvena viśeṣaṇapadaṃ yojyam | tadanapekṣatvam eva katham asyety apekṣāyām anādheyātiśayaṃ [176.10] tatprati (yatayeti) yojyam | sādha[190]natvāyogāt ta[176.11]sya pratiṣedhamātrasyeti prakrtatvāt pratyeyam | tasya sādhanāsiddher ity asya ekaṃ(ekāṃ) vidhām abhidhāya aparām upadarśayitum āha athave[176.11]ti | sādhanam eva [176.12] sādhakam eva niścāyakam eveti3 yāvat tadubha(da)yaprasaṅgāt [176.15] nāstīti jñānodayaprasaṃgāt |

__________NOTES__________

[190] sādhakatva- S |

anyathā [176.25] bhāvarūpasaṃsṛṣṭatvaprakāreṇa | tadayogāt [176.26] tasyābhāvāṃśasyāyogāt | pararūpāt saṃ(pāsaṃ)sṛṣṭarūpatā |

{p. 391} prakārāntareṇāpy abhāvavyavahārasiddher avibandhāt kiṃ tavaitatpakṣāśrayaṇaprayatneneti parapakṣa evāśaṃkyāparasyaivābhiprāyaṃ 4varṇayann āha evaṃ manyata [177.9] iti | ghaṭajñānābhāvapratipattyā [177.10] vā ghaṭābhāvaṃ pratipadyata [177.11] iti vartate | tato [177.11] ghaṭābhāvapratipatteḥ | ghaṭābhāvavyavahāram iti pratipadyata ity asyānuvartanād uktam kevalapradeśābhiprāyeṇa sākṣād grahaṇam [177.15] | tajjñānābhiprāyeṇa pāraṃparyagrahaṇam | sa ca tathā hānato(bhāvato) ghaṭābhāvaḥ | evaṃ hi lokapratītir anukūlitā bhavatīti bhāvaḥ | madhye ghaṭābhāvapratīter bhāvāt pāraṃparyeṇāpi [177.18] ity ācaṣṭe paraḥ | iti[177.19]nā mananīyasyākāro darśitaḥ | kevalapradeśajñānāpekṣayā svasamvedana[178.2]pratyakṣeṇa cetyuktaṃ draṣṭavyam | para eva viśeṣam āśaṃkya pariharann āha nanv asty eve[178.8]ti | itarayā [178.9] pratiṣedhamā6trayā rūpayānupalabdhyā tadavagatayā anyasye[178.12]ti vyavadhānāvyavadhānakṛtasya | evaṃ sati ko guṇa ity āha --sāṃkhya(khyaḥ) svamate guṇaṃ darśayann āha tathe[178.18]ti tathā sahī(tī)ti yojyam | hir yasmād arthe draṣṭavyaḥ |

tasya vastuno liṅgaṃ bhavati | [179.1] talliṅgam evaṃ sati bhavatīty artho 'vaseya iti |

bhāvābhāvayor virodhā[179.10]d ekātmatvānupa7patteḥ tuccharūpatvaṃ[179.15] na kiñcid rūpatvam | tad api pararūpeṇa na kiñcid ity abhiprāyeṇāha -- pararūpeṇa [179.16] tasyāpi tuccharūpatvād iti śūnyavikalpapratibhāsī [179.17] tadabhāvamātravikalpapratibhāsī | tad[191]rūpa parihārāt [179.18] pratiṣedhyarūpavirahāt | tathā tadvat | virudhyeta [179.20] nopapadyeta | anyathā [179.21] svarūpeṇāpi tuccharūpatvaprakāreṇa | kathaṃ punas tathātve parasya tatrābhāvo na syād ity āha -- yo hī[179.22]ti rūpāntarantu sadṛśarūpāntarantu |

__________NOTES__________

[191] tadrūpavirahāt S

kīdṛśaṃ pararūpaśūnyaṃ [179.28] niṣedhyarūparahitam | viṣayeṇa vāmunā viṣayiṇo vidhānasya vidhīyamānadharmasya -- nirdeśo draṣṭavyaḥ | paryudāsa iti [179.28] kathyata iti vartate | tato vivakṣitād rūpāt tatpratītiḥ [180.2] rūpāntarābhāvapratītiḥ | neti prakṛtaṃ niṣedhayati | pratītāv ity antarbhū[63b]1to ñijartho draṣṭavyas tenākāraṇasya pratyāyakājanakasya pratītau pratyāyane sāmarthyāsambhavāt [180.2] prakaraṇāt tasya [180.5] vivakṣitasya rūpasyeti | arthāntarasya sato {p. 392} gamakatve hi tajjanitatvaṃ sāmarthyaṃ vācyam | nacārthāntaraprasajyapratiṣedhena sakalaśaktivikalena tajjanitaṃ yenāsya tathābhāvo bhaved iti bhāvaḥ | avaśyaṃ kiṃ tena tatkāraṇena bhāvyaṃ yenākāraṇasyety u2cyamānaṃ śobhetety āha tādātmye[180.3]ti | anyasya [180.9] avyabhicāranibandhanasya bhāvād iti bhāvaḥ | tena[192]pratyakṣeṇa agrahaṇāt [180.9] |

__________NOTES__________

[192] tena grahaṇāt S

syād etad yadi tattvavyavasthāpakād eva pramāṇād ghaṭasyādheyabhūtasyābhāvaḥ siddhyati, tarhi tasya ghaṭāsaṃsṛṣṭarūpatvasidhyartham abhāvapramāṇam abhyupeyam | ghaṭāsaṃsṛṣṭarūpatvam asya tataḥ siddhyati | evaṃ tarhi ghaṭaṃ pratyādhā3rabhāvo 'syābhāvapramāṇapratiṣedhyaḥ prāpta ity āśaṃkāyāṃ yathā dvayam apy etat tata eva prasiddhyati tathā pradarśayituṃ dvividho hī[180.9]tyādinopakramate | ayam i[180.10]ti | idamātre(tra) deśamātraṃ vivakṣitam | tad vyāvṛttarūpatayā [180.10] ghaṭavyāvṛttasvabhāvatayā | ghaṭasaṃsṛstarūpo na ghaṭena sambandhasyāhaikarūpam | tadvyāvṛttarūpa4tayaiva ca ghaṭavān api ghaṭasahito 'pi | tato ghaṭāt anya iti | sarvathā ghaṭād anyatvaṃ tasyaikā vidhā | ghaṭavān i[180.10]ti tu pramādapāṭhaḥ | dvitīyāṃ bā(vi)dhām āha kevalaś ce[180.11]ti | kevala iti, ghaṭād anya eva sānu(san) -- tatsaṃyogīti vivakṣitam tad eva kaivalyaṃ spaṣṭayann āha -- ghaṭaṃ pratī[180.11]ti | tasya pradeśasya tadvivekena [180.12] ghaṭa5rūpavivekena ca pratyakṣeṇa grahaṇe sati | ghaṭavirahaś ca [180.12] saṃyogighaṭavirahaś ca | itis tasmāt | vastūnām asaṅkaro [180.13]sāṅkaryam, matsaraśabdavaddharmavacanasyāpi saṃkaraśabdasyā(sya) bhāvāt, tat siddhyarthaṃ tanniścayārthaṃ, parānabhyupagatāpekṣa(kṣya)te [180.20][193]tadeti [180.20] ihaivacchedaḥ svajñāna eva | parānabhyupagatatvam eva6 tasyāḥ pratipādayati anyabhāvād iti | anyathā [180.21] yadi tasya tadbhāvarūpatā parānabhyupagatānapekṣate(kṣitā) tena prakāreṇa | pratyakṣasiddhatā ca [180.22] tadabhāvasyeti prakaraṇāt | tadaive[180.23]ti tayos tādātmyopagamakāle | yad vā pratyakṣasiddhatā tadaiva neti yojyam | yad vā sā parānabhyupagatāpekṣyate kiṃ tadā pratyakṣasiddhatety āśaṃkāyāṃ ne[180.23]ty uttaram | ke(kva) tarhi sābhihitety apekṣāyām uktaṃ pa[194]kṣāntara [180.23] iti | tādātmyopagamapakṣa ity arthaḥ | saṃyoga eva samavāyaśabdenokta iti vyācakṣāṇaś ca dhūmo hi saṃyogī hetur ity abhipraiti | kutaḥ punaḥ svaśabdenaiva {p. 393} go nokta ity āha -- saṃyoge[181.2]ti | bhedene[181.3]tarabhinnena rūpeṇa yo vyapadeśo [180.3] vyapadiśyamānatvaṃ tatrānādarāt | yad vā bhedena bhinnena vācakena yo vyapadeśam ā(śa ā)khyānaṃ tatrānādarād iti | kiṃ punaḥ samavāya eva nocyata ity āha pareṣāṃ tv i[180.3]ti | evaṃ tāvadbhaṭṭārcaṭovyācaṣṭa anye punar asthāna evāsya mativibhramo jāta ity ācakṣate | tathāhi dhūmāvayavidharmiṇi parvate vā dhūmatve(mavattve)na dhūmatvena ca hetunā sāgni[64a]1tvaṃ sādhyata ity ekārthasamavāyyeva dhūmo hetur iti pare saṃsacate (saṃcakṣate) | purastāc cāyaṃ tasmād dhūma evātra dharmī kartavyaḥ | sāgnir ayaṃ dhūmo dhūmatvād ityudyotakaramatam adarśayad idānīṃ tu tadvismṛtyaivaṃ vyācakṣāṇovārtikakāram apy avajñayātra(jñāpātra)m āpādayatīti -- kim atra brūma iti | itarasya [181.6] dhūmasya |

__________NOTES__________

[193] tad iti S | [194] pakṣāntareṇa S

nanu ce[181.8]tyādinā prakṛtam ākṣi[pa]tā satyaṃ [181.10] prasaṅgoranityā(ṅgenetyā)dinā 2ca pariharatā anena yadīśvarasenamatānupraveśena kaścid anyabhāvatadabhāvayor amīṣām anyatamaṃ sambandham icchati tadabhāvopadarśanena sa tāvat kaṇṭhoktenaiva nirasyate | sāmarthyāc ca yepinaiyāyikā-- "na vayam anayor gamyagamakabhāvaṃ varṇayāmo 'pi tu saṃyuktaviśeṣaṇasannikarṣajanmanā pratyakṣeṇa ghaṭābhāvaḥ pratīyate" ity abhi3manyante tepy anyabhāvatadabhāvayoḥ sambandhābhāvena viśeṣyaviśeṣaṇabhāvānupapatteḥ kathaṃ tajjanmanaḥ pratyakṣasya vārtāpi yena tadavaseyo 'sattvād bhavitum arhatīti nirastā bhavantīty abhiprāyeṇānyabhāvatadabhāvayoḥ sambandhābhāvo vibhāvita iti veditavyam | asyaivārthasya punar uktatāṃ parihartum āha 4pūrvaṃ hi [181.11] iti | tasya tadanyāsaṃsṛṣṭarūpasyetyādinā prāgabhihitatvād uktam | pratyakṣāntaram i[181.12]ti hānādibuddhivyapekṣayā boddhavyam | na ca viśeṣaṇaviśeṣyabhāvalakṣaṇa eva saṃbandhaḥ | sambandhena ca saṃbandhāntaraṃ mṛgaṇīyam iti tena śakyate vaktuṃ ṣaṭsu padārtheṣv asyānantarbhāvena saptamapadārthopagamayanvi5pra(gamanapra)saṅgāt daṇḍadaṇḍinor jātitadvatoś ca viśeṣaṇaviśeṣyabhāvopapatteḥ saṃyogasamavāyasambandhayor astaṃgamanaprasa(saṃ)gāc ca kiṃ kurvac ca tat tasya viśeṣaṇam ityādivicārāsahatvāc ceti | evaṃ cāsyākṣepaparihārāpunar uktatāpradarśanaṃ cānavagatavakṣyamāṇagranthārthasya tvarayā coditasya codye 6saty ādito draṣṭavyam itarathā saṃbandhābhāvopadarśanagranthavyākhyānānantaram idaṃ bhrājeteti |[195]tena pradeśāvayavā dravyātmāno [181.25] dravyasvabhāvāḥ | navaiva [181.26] navasaṃkhyāvyavacchinnānyeva pṛthivyaptejovāyvākāśadikkālātmamanolakṣaṇāni | tad āhapraśastakaraḥ"tatra dravyāṇi -- {p. 394} pṛthivyaptejovāyvākāśadikkālātma7manāṃsi sāmānyaviśeṣasaṃjñoktāni navaiveti | "[Praśa. Bhā. p. 3] ādi[181.17]śabdād guṇavattvasamavāyikāraṇatvāvabodheḥ(dhaḥ) |

__________NOTES__________

[195] tehi S

tatra [181.17] abhāvo[ve] guṇarūpeṇaivābhāvo dravye vartiṣyata ity āha na ce[181.28]ti | tatra dravye rūparasagandhasparśasaṃkhyāparimāṇapṛthak[tva]saṃyogavibhāgaparatvāparatvabuddhisukhaduḥkhecchādveṣaprayatnagurutvadravatvasnehasaṃskāradharmādharma8śabdāś caturviśatiguṇāḥ | na cāyam abhāvas teṣāṃ caturviśater guṇānāṃ rūpādīnām anyatamaḥ | karmarūpatayā tarhi tatrāsau vartiṣyata ity āha -- nāpī[182.1]ti | karmarūpatayā [182.1] vartata ity anuvartate | kasmān na vartata ity āha pañcasv i[181.1]ti | utkṣepaṇāpakṣepaṇāvakuñcanaprasāraṇagamanalakṣaṇeṣu pañcasu karmasvanantarbhāvāt | kathaṃ tasya tatrāna[64b]1ntarbhāva ity āha tallakṣaṇavirahād i[182.2]ti | kiṃ punaḥ karmaṇo lakṣaṇaṃ yadvirahas tasyocyata ity āha ekadravyam i[182.2]ti | bhāvapradhānatvān nirdeśasyaikadravyatvam ity arthaḥ | ādi[182.3]grahaṇena karmatvasambandhaḥ kṣaṇikatvaṃ mūrtadravyavṛttitvaṃ gurutvaprayatnasaṃyogajatvaṃ svakāryasaṃyogavirodhitvaṃ saṃyogavibhāganirapekṣakāraṇatvam asamavāyikāraṇatvaṃ svaparāśraya2samavetakāryārambhakatvaṃ sagānajātīyānārambhakatvaṃ dravyārambhakatvaṃ ca parigṛhītam | sāmānyādirūpeṇa tarhi tatrāsau vartsyatīty āha -- nāpī[182.3]ti | api śabdād viśeṣasamavāyaparigrahaḥ | kutas tathā na vartata ity āha tadrūpe[182.3]ti | evaṃ bruvato 'syāyam āśayaḥ -- svaviṣayasarvagatam abhedātmakam anekavṛttyanuvṛttibuddhikāraṇaṃ hi sāmānyasya rūpaṃ na3 cāyaṃ tathā | tathānteṣu bhavā antyāḥ svāśrayaviśeṣakatvāvi(tvād vi)śeṣā vināśārambharahiteṣu nityadravyeṣv aṇvākāśadikkālātmanaḥsva(tmanaḥsu) pratidravyam ekaikaśo vartamānā atyantavyāvṛttibuddhihetavaḥ, na cāyaṃ tathā | ayutasiddhānām ādhāryādhārabhūtānāṃ ca sambandhaḥ ihapratyayahetuḥ samavāyo na cāyaṃ tadrūpa iti | 4tadabhyupagamāt ta[182.5]sya saṃyogasyābhyupagamāt | pañcānāṃ [182.9] dravyaguṇakarmasāmānyaviśeṣāṇāṃ samavāyitvaṃ [182.9] samavāyāśrayatvam | pradeśābhāvepi [182.13] viśiṣṭoddeśābhāvepi ghaṭābhāvasaṃbhavāt [182.13] | anena vyatirekānanuvidhānaṃ darśitam | na cāsya prativiṣayaṃ bheda [182.18] iti anena cetarakāryadharmātikramo darśitaḥ | sambandhibhedāt [182.19] | sambandhināṃ ghaṭapaṭādīnā bhedāt nānātvāt anyādṛśatvād vā | bhede [182.20] nānātve anyādṛśatve veṣyamāṇe | tatprasaṅgo bhayapra(bhedapra)saṅgaḥ | samanantaram evoktaṃ (?) |

nanu ca vācyavācakabhūtāv iha śabdārthau prakṛtau tathā buddhighaṭite ca śabdārthasāmānye vācyavācakarūpe na tu śabdārthasvalakṣaṇe, na ca tayoḥ 6śabdārthasāmānyayor janyajanakabhāvaḥ {p. 395} sambhavī tat katham evam uktam ity āśaṅkya viśeṣābhidhānārtham abhyupagacchann āha -- yady api ce[183.4]ti | śabdārthayor i[183.5]ti | vācyavācakabhūtayor iti vivakṣitam | buddhikalpitasāmānyarūpate[183.5]ti prabuddhasaṃketāhitavāsanasya yā buddhiḥ "sa evāyaṃ yo mayā vācakatvena pratipannaḥ sa 7evāyaṃ yo vācyatvena pratīta" iti saṃketakālopalabdhaśabdārthabhedena svākāraṃ pratīyatī jāyate tayā yadrūpaṃ kalpitaṃ sāmānyaṃ tadrūpateti viśeṣavivakṣayā na | tathāpī[183.5]ti utprekṣā samākalanamadhyavasāya iti yāvat tasyā nibandhanasya [183.6] bījasya | śabdasvalakṣaṇānubhāvād eva hi vācakaśabdasāmānyā(nyo)tprekṣā bhava8tīti bhāvaḥ | tanmukhena [183.7] vācakaśabdasāmānyotprekṣābījaśabdasvalakṣaṇotthāpanadvāreṇa anyabhāvasya [183.13] kevalapradeśādibhāvasya | anena ca prāg api [183.15] ityādinā saty api tadabhiprāya [183.16] ityādinā ca tadanvayavyatirekānu(kānanu)vidhānaṃ tasya darśitam | bhede saty asati kāryakāraṇabhāve avinābhāvānupapattes taddvāraka [183.16] [65a] 1ity āha |

nanu yadi yady asya siddher nibandhanaṃ tasya tena saha kāryakāraṇabhāvādikaḥ sambandho 'vaśyaṃ bhāvīty ucyate | na tarhi cakṣurādīndriyaṃ svaviṣayasya rūpādeḥ pratipattinibandhanaṃ syād ity abhiprāyavān paraḥ prāha --[196]kathaṃ tarhi [183.28] iti | siddhānty āha -- paraspare[183.28]ti | anena yadi nāma tayoḥ samakālikayoḥ sākṣāt kāryakāraṇabhāvo 'stīti darśayati | anayor apy evam eva bhavi2ṣyatīty āha -- naivam i[184.1]ti | iha anyabhāve tadabhāvasādhane | evaṃ [184.1] anantaroktaṃ nāsti | kuta ity āha -- anyabhāve[184.1]ti | tadayogād e[184.1]kasāmagryutpādāyogāt | ayogaś cābhāvasya kutaścid utpāde bhāvarūpatāprāptes tādrūpyahāniprasaṅgāt ghaṭābhāvena ca vinā tatpradeśakṣaṇasadṛśasya kṣaṇasyābhāvaprasaṅgāc ca draṣtavyaḥ | prauḍhavāditayā tat tad uktaṃ ayuktaṃ pratipādya3 sampratyaprastutābhidhānam asya darśayann āha -- liṅgaliṅgibhāvalakṣaṇasya ca [184.2] iti |

__________NOTES__________

[196] katham indriya S |

na tu kevalo [184.24] ghaṭābhāva iti prakṛtatvāt | kaivalyam eva darśayati dharmiṇaḥ kasyacid guṇabhāvaṃ [184.24] viśeṣaṇatvam anāpanna iti |

tada[197]nyasya [185.23] dharmiṇo 'bhāvād iti kevalapradeśarūpād anyasya | dharmiṇo [185.24] liṅgāśrayasyābhāvād iti |

__________NOTES__________

[197] tataś cānyasya S |

{p. 396} deśakālava[198]stuniyata [186.8] iti 4hetubhāvena viśeṣaṇam | pratijñā [186.10] sādhyanirdeśas tasyāḥ | kṛtakatvādiparijihīrṣayā viśiṃsann āha -- vyāvṛttito 'pī[186.12]ti | pradeśamātram i[186.14]ti bruvatā pareṇa pradeśatvasāmānyaṃ hetuḥ pradeśaviśeṣo dharmīti darśitam |

__________NOTES__________

[198] deśakālāv asyāniyato S |

yo 'sau kevala [186.23] iti | puro 'vasthitaghaṭajātīya iti draṣṭavyam tasyaiva prakṛtatvāt | liṅgavaj jñāpakatvād avaśyapratyetavyam ity abhiprāyeṇāha -- liṅgabhūtasya [186.25] kevalasya pradeśasya [186.26] pratipattāv iti pūrvavat pratijñārthaikadeśatāpy atra draṣṭavyā | tataḥ kevalapradeśāl liṅgībhūtāt |

viṣayaviṣayibhāvene[187.10]tītthaṃbhūtalakṣaṇā tṛtīyā | tathāvidhā bhiprāyān abhijñā(jña)tayeti[199]pāṭho 'vadāto yathābhidhānābhiprāyān abhjñā(jña)tayeti pāṭhe tu mahān kleśaḥ |

__________NOTES__________

[199] abhiprāyān abhijñatayā S |

prameya6tvena [187.19] sādhyatvena | ādiśabdād anyonyābhāvapradhvaṃsābhāvayor na virodhomīmāṃsakamate 'tyantābhāvasya ca |

ete [188.3] prāgabhāvādirūpā bhedāḥ itarapratīteś cā[188.6]bhāvāṃśapratīteś ca | tatsaṃyoge [188.6] tenendriyeṇa pratyetavyasya sambandhe | itthaṃ tu [188.5] yat pratīyata [188.6] iti prakaraṇāt | tadasaṃyogahetukam i[188.7]ndriyāsambandhahetukam | 7jñānam iti prakṛtatvāt | yad vā tat tathāvidhaṃ jñānaṃ asaṃyogahetukaṃ prakaraṇād indriyāsaṃyogahetukaṃ na bhavatīti | nanu bhāvāṃśayor bhedāt kathaṃ "tadanyabhāva eve"ty uktamācāryeṇa ity āśaṅkyāha -- evaṃ manyata [188.15] iti | tadrūpavaikalyāt [188.17] ghaṭarūpavirahitatvāt | tadrūpavaikalyaṃ [188.17] ghaṭarūpavaikalyam | tadabhāve [188.18] ghaṭarūpavaikalyābhāve | tasya ghaṭād anyasya bhāvasya pradeśādeḥ | tathā ca [188.20] tasyāpi ghaṭarūpatvaprakāre sati | abhāvāṃśe 'pi ghaṭābhāvo 'pi na[200]siddhyati ghaṭātmaniveti bhāvaḥ | tatsaṃyoga eva [188.24] anyabhāvasaṃyoga eva | vicārayatā [189.2] mayeti buddhistham | avadhāryo [189.3] jñātavyaḥ |

__________NOTES__________

[200] na siddhyet S |

sakalatrailokyavilakṣaṇaṃ [189.11] sarvapadārthavyāvṛttam | asāṃkaryeṇa [189.12] abhiśratvena | saṃpra[201]mugdhākāraṃ [189.5] saṃdihyamānasarvākāram {p. 397} aniścitākāram iti | kāmalo vidyate 'syeti kāmalī [189.17] tasya | tatparicchadābhāvaḥ [189.20] tasya purovartino bhūtalāder apy abhāvasya paricchedābhāvaḥ |

__________NOTES__________

[201] sammugdhākāraṃ S |

nanu ca kasyacid darśanādyoyaṃ kvacit prāptiparihārārtho vyavahāra iti prakṛte adṛṣṭasya ca parihārārtha [189.23] iti vyākhyānaṃ katham iva na sāhasam na hy adṛṣṭasya darśanam asti | atha darśanam ity upalakṣaṇam etat, tato 'darśanā[65b]1d ity api draṣṭavyam iti cet | tad avadyam, darśanasyaiva saṃkīrṇāsaṃkīrṇarūpāvabhāsitayā vicārayituṃ prakāṃtatvāt, yadi cādṛṣṭaparihārārtho vyavahāro bhavet tarhi kaṇṭakādeḥ parihārārtho vyavahāro na bhavet kintu prāptyartho eva, samyakjñānapūrvikā ca sarvahānopādānalakṣaṇā puruṣārthasiddhir na syād iti | sthāne parākrāntaṃ bhavatā kevalaṃ vivakṣite dṛṣṭādṛṣṭaśabdārthe samīcīnaṃ mano na praṇihitam, dṛṣṭaśabdena hi sukham atravivakṣitam adṛṣṭaśabdena ca tadviparyayeṇa duḥkham, tate......... -- kasyacid vastunaḥ sukhahetor darśanādyoyaṃ kvacid deśe saṃvitsāmarthyamāvavi(bhāvi)smaraṇādinā dṛṣṭasya sukhasya prāptyartho vyavahāraḥ pravṛttilakṣaṇo yaś ca duḥkhahetor darśanād adṛṣṭasya3 duḥkhasya parihārārtho vyavahāro nivṛttilakṣaṇaḥ sa na syāt; sarvatraiva sukhahetuduḥkhahetuviṣayatvena saṃpramugdhākāratvāt sarvasyaiva darśanasyeti | ataś caivaṃ yad viniścayaḥ"sukhaduḥkhasādhane hi jñātvā yathārhaṃ pratipitsavaḥ" ity alaṃ bahunā | kiṃ bhūtas tadartho vyavahāra ity āha pravṛttinivṛttilakṣaṇa [189.24] 4iti yathāsaṃkhya sambandhaḥ kāryaḥ | anyathā [189.26] saṃkīrṇarūpāpratibhāsanaprakāreṇāsya [189.26] pratyakṣasya |

jñānadvayena [190.6] pratyakṣānupalambharūpeṇa | para[190.16]m itimīmāṃsakam ity avaseyam | evam abhyupagame kārite 'pi kiṃ phalam ity āha tathā ce[190.17]ti | yathāśruti jñāpariṇāmākhyena dharmeṇe[190.18]ty uktaṃ draṣṭavyam | bhāvāṃ[202]śasyaivābhāvatvenopa5gatatvād i[190.20]ti | "bhāvāntaravinirmukto 'bhāvotrānupalaṃbhavad" ityādivacanād uktaṃ bhāvāntarasyāpy atulyayogyatārūpasya tathātveneṣṭatvāt | na tvadupagatānupalabdhirūpatvam abhāvapramāṇasya bhaviṣyatīty ata āha tulyayogyatārūpa[203]syai[190.20]veti | anyathā tasya tadabhāvarūpatvānupapatter iti bhāvaḥ | bhavaty evaṃ 6tathāpy ekajñānasaṃsargitvānapekṣitayā bhedo bhaviṣyatīty āha tulyayogyatārūpasya [190.20][204]etajjñānasaṃsargiṇa eva ce[190.20]ti | anyathā tulyayogyatārūpataiva {p. 398} na siddhyet | asatyāṃ ca tasyāṃ na pratiyogyatābhāvanaścayaḥ syād ity āśayaḥ | tathopeyam a[190.21]bhāvapramāṇatayopagantavyam | tajjñānāt [190.21] tasya tadatulyayogya7tārūpasya tadekasaṃsargiṇaś ca vastuno jñānāt | etad eva sādhayann āha nahī[190.22]ti | katham abhāvaḥ [190.28] prasajyapratiṣedhayor nirūpākhyānatvāt kasyacit paricchedo [191.1] bhavati | taddhetubhāvaḥ [191.2] praricchedahetutvam |

__________NOTES__________

[202] bhāvāntarasyaiva- S [203] syaika- S [204] ekajñāna-

tade[191.10]ty evam abhyupagamakāle | kasyacid apī[191.10]ty anena kasyacid apīti mūlagrantham anubhāsate | tad evāheti kasyacid iti grahaṇakapadavivakṣi8tam evāhaācāryaḥ| tasye[191.10]ty anena tasyeti mūlapadamulliṅgārtham āha salilopalambhābhāvasye[191.10]ti | tadanyasya ve[191.14]ti | mūla(laṃ) vyācakṣāṇa āha --[205]tato 'pī[191.11]ti | kasmāt punas tataḥ salilād anyasyānalāder iti vyākhyāyate na tu tatpratiṣedhamātrapuraskāreṇety āśaṃkyācāryasyaitad dvayopanyāse 'bhiprāyaṃ vacanabhaṅgyā varṇayitum āha vi[66a]1jñāna[206]ñ ce[191.11]ti | tatrāpi [191.12] "vijñānaṃ vānyavastuni" iti lakṣaṇe tadaṅgīkaraṇe 'pariṇāmaśabdenānyavastujñānābhyupagamaṃ iti yāvat | tadātmakatvād a[191.13]nyavastujñānātmakatvāt | tata ātmano yaḥ pariṇāmo mā bhūd bhedena vyavasthāpyeta "vijñānaṃ vānyavastuni" iti lakṣaṇam iti prakaraṇāt | kasyacid apītyāder mūlagranthasya samudāyārtham idānīṃ tataś ca2 kasyacid apī[191.14]tyādinā vaktum upakramate | sthāpa[191.15]śabdena gāḍhasvāpo 'bhipretaḥ | pragāḍhanidrākrāntasya hi viṣayagrahaṇavaikalyaṃ bhavati | yadi yat tadapekṣeṇānyasyānyatvena sarvaṃ susthaṃ syāt parasya tadā vyavadhānādyavasthaiva prasaṅgārthamācāryeṇa nopadarśitā syād iti bhāvo vyavadhānādigrahaṇena ca etad darśayatī[191.16]ti bruvato draṣṭavyaḥ | prakārāntareṇāsmad abhimatāt pradhānād anyena prakāreṇa | na tiṣṭhed iti asyārthakathanaṃ pravartete[191.25]ti | tarhi pratiṣṭhetaivārthakriyāvāptaye prasthānam eva kuryād ity āha nāpī[191.25]ti | na pratiṣṭhetety asyārthaṃ kathayati na pravarteteti [191.25] etad eva pradarśayitum upakramate | tathāhī[191.26]ti |

__________NOTES__________

[205] tato ve- S | [206] ijñānaṃ ve- S |

tata ekadaśanād anyā 4bhāve jñānam utpadyate tathocyate [192.19]nyad ity ucyate | tadrūpatayā [192.19] sakalāsaṃkīrṇavasturūpāvabhāsitayā | tadanyad vastu {p. 399} pratiyad evam anyābhāvaṃ pratyetīti vyapadiśya [192.20] tadayogād a[192.20]nyabhāvapratipattyayogāt | yaś cānyo vikalpo pāścāt yo [193.8] vidhivikalpa ity arthāt | abhāvākhyapramāṇaṃ [193.9] nety anuvartanīyam | vahanaṃ 5vahitraṃ tadārūḍhaiḥ [193.17] |

tadātmano [195.5] śeṣapadārthavṛttātmanaḥ sakāśāt tat [195.6] pratyakṣam | tatprāmāṇyasamāśritā [195.7] abhāvaprāmāṇyasamāśritā |

svabhāvata eva [195.10] svahetuta eva | tasyā(sya) [195.13] abhāvākhyasya pramāṇasya |

adhyātmanaḥ [195.24] parātmanaḥ sakāśāt | tadanyebhyo nivartanaṃ [196.1] vyavacchedanaṃ tasya gṛhyamāṇa6syety arthāt tatparicchedaprasaṅgāt [196.7] anyātmaparicchedaprasaṅgāt |

tadātmanaḥ [196.10] sakāśād aśeṣamanyan nivartayatīti vartate | tadātmanopalabhamāneti katham ucyata ity apekṣāyāṃ tathāvidhasvabhāvasyaivānukārād i[196.13]ti yojyam | upalabhamāne[196.14]ti hetau śānayor vidhānāddhetupadam idam ana(m ava)vaseyam | 7anyadeśe[196.15]tyādi tathātvapracyute[196.14]r vyākhyānam | tathābhūtād i[196.24]tyāder mūlagranthasya abhāvāt kāryam āha | abhāvakalpanayā [196.28] ity abhāvapramāṇakalpanayeti prakaraṇāt | viṣayam evā(viṣayeṇaiva) viṣayiṇo nirdeśāt draṣṭavyam |

[207]anyac caivam ātmakaṃ [197.1] na bhavatīti vartate | tato [197.3] nirvikalpakāt pratyakṣāta vidhipratiṣedhavikalpāv i[197.4]ti yathāvāsanāprabodhaṃ8 vidhivikalpañceti boddhavyam | atha vaikalyasya (?) sākṣād itarasya sāmarthyāj jñānād vidhipratiṣedhavikalpadvayopajanana uktaḥ |[208]tadarthād iti [197.21] tattvānyatvābhyām bhinnatayā vikalpatā(nā)d ity arthaḥ | yena nimittena vivakṣitasya tato 'nyatvaṃ na vyavasthāpyate, tasya nimittasya samānatvāt [197.27] | kathaṃ prakārāntarābhāvaṃ sūcayatīty apekṣāyāṃ yojyam [66b] 1tadviruddhasyeti [197.27] tena paricchidyamānena viruddhasyaitatparihāreṇa vyavasthitasya tadasaṃkīrṇasyeti yāvat | tadviruddhasya sarvavastuno dvaividhyasādhanam {p. 400} eva kuta ity apekṣāyāṃ sarvasyānyatayā vyāptisādhanād iti [198.4] yojyam |

__________NOTES__________

[207] anyathaitadātmakam S iti tu na samyak |

[208] tato 'rthāt S

ekasya pramāṇasya vyāpāra eva [198.6] iti bruvato 'yaṃ bhāvaḥ -- tasyaivaikasya pramāṇasya vṛttaṃ vimṛṣyamāna(ṇa)m evam avatiṣṭhate | yata2 iti tadrūpatvāt [198.10] parāsaṃkīrṇarūpatvāt | vastvanatikrameṇa yathāvastu [198.10] iti dṛṣṭatadanyatvena sarvasya vyāptisādhanād ity api pramāṇavṛttavicāreṇocyata ity avasātavyam |

itinā [198.27][na]ntaroktasya nyāyasyākāro darśitaḥ | ananyasahāyatvaṃ [199.1] ca kāryasya [199.1] ekajātīyakāryāpekṣayā draṣṭavyam | dvayor bhāvo dvitaiva dvaitaṃ tatsiddheḥ [199.3] | ha(pra)tīyaty eva [199.6] buddhiḥ vyavasthā[209]pakakāla evā[199.6]tadrūpaṃ tataḥ pṛthak karotīti anuvartanīyam | itarathā śatṛpratyayasyānupapattiḥ prasajyeta | atra kathaṃ pratyayāntarābhāvaḥ siddhyatīty apekṣāyām āha -- tadviparīte[199.6]tyādi |

__________NOTES__________

[209] vyavasthāpanākāla eva S

ekapramāṇanibandhanāṃ [199.9] iti pratyakṣaikanibandhanām anumānaikani4bandhanāṃ veti vivakṣitam | na tu paropyenām anekapramāṇanibandhanām icchati yad anena vyavacchidyeta | abhāvapramāṇamātranibandhanatayā tenopagamād iti tasyopalabhyamānasya [199.11] tadātmano [199.12] vyavaccheda [199.12] iti sambandhaḥ | "tadanyātmana" iti mūle nirdeśāt kathaṃ tvayā tadanyātmatāyā [199.14] iti vyākhyāyata ity a5nuyogam āśaṅkyāha bhāvapradhānatvān nirdeśasya [199.14] iti |

avacchidyate [199.18] vyavacchidyate | sā tadekākāraniyatā pratipattiḥ |

sa ca [200.3] taddeśakālaś ca syāt | taddeśatā ca lokaprasiddhadeśābhiprāyeṇoktā draṣṭavyā | na tu vastuno mūrtaṃ vastu vastvantareṇaikadeśaṃ nāmeti | no cet katham iti vartate | abhāvasiddhir i[200.9]ty a6bhāvavyavahārasiddhir mūḍhaṃ pratīti ca draṣṭavyam | amūḍhasya pratyakṣād evābhāvavyavahārasiddheḥ | etac cānantaram eva pratipādayiṣyate | yathoktam evānupalambhaṃ darśayitum āhopalabdhilakṣaṇaprāptasya [200.9] iti | anupalambhād iti cāvartanīyam | tenāyaṃ vākyārthaḥ -- upalabdhilakṣaṇaprāptasyānupalambhād iti | nanu upa7labdhilakṣaṇaprāptānupalambha eva kīdṛśo yasmāt tatsiddhir ity āha tattulye[200.10]ti | tena niṣedhyena saha tulyā svajñānopajananaṃ prati yogyatā saiva rūpaṃ svabhāvo yasya {p. 401} sa tathā tasya yadupalambha upalabhyopalabhamānadharmaḥ sa ātmā yasya [200.10] tasmāt | co [200.10] vyaktam etad ity asyārthe | yad vā upalambhaśabdena jñānamātrasyābhidhānaṃ | tena tu tattu8lyayogyatārūpopalabhyamānasena iti samuccīyate ity evaṃrūpād anupalambhāt | anyathā vyākhyāne tūpalabdhilakṣaṇaprāptasyety asaṅgataṃ syād iti | na tu sāmānyena [200.10] anupalambhamātrād ity arthaḥ | kim evaṃvādino 'pi sambhavati yenaivam ucyata ity āha -- yathāhuḥ para [200.11] iti | vastusattāvabodhāryaṃ [200.13] yatra vasturūpeṇa pramāṇapañcakaṃ [67a] 1na jāyate tatreti [200.12] yojyam | pañcāvayavā yasyeti pañcakam | "saṃkhyāyātisadattāyā kan" ity anena kan | pramāṇaṃ ca tat pañcakaṃ ceti paścāt karmadhārayaḥ kāryaḥ pramāṇapañcakaṃ [200.12] na jāyata iti ca pañcānāṃ pramāṇānāṃ madhye yatraikam api na jāyata ity arthaḥ | sati vastuni tadanudaya eva katham ity āha saty apī[200.15]ti |

tadviṣayāyā upalabdhe[200.19]r liṅgatvam api prakaraṇāt | tadabhāvena saha sambandhābhāvasya tulyatvād i[200.25]ti yojyam |[210]bhāvarūpāyā upalabdhirūpabhāvarūpāyāḥ |

__________NOTES__________

[210] anyabhāvarūpāyāḥ S

kasmāt sakāśāt pramāṇāntaraṃ pratyakṣādikaṃ nāstīty āha -- anyabhāvaviṣayopalabdher i[201.27]ti | kim iti [202.6] sāmānyataḥ pṛcchati | punar i[202.6]ti viśeṣataḥ so 'nyabhāvo [202.6] yosau kevalapradeśalakṣaṇo 'nyabhāvaḥ pratyakṣalakṣaṇene[202.7]ndriyajapratyakṣalakṣanena | etac ca prāyeṇa loko yasmāt kevalam idaṃ bhūtalaṃ ve3dyate tasmād ghaṭo 'tra nāstīti pratyayamukhena pratipadyata ity abhiprāyeṇoktaṃ draṣṭavyam | anupalambhena siddha [202.8] iti ca tasyāpi pratyakṣasya tadanupalambharūpatvāt vāstavānuvādo boddhavyo na tu tasyānupalambharūpatāpratipādanam idānīṃ prakṛtaṃ nāpy upayuktam iti | abhāvavyavahāraṃ sādhayet [202.8] nābhāvam ity arthāt, tasya kevala4pradeśopalabdhikāla eva siddhatvād iti bhāvaḥ | nanu anupalabdhyā abhāvavyavahāraḥ sādhanīyo na cāsau pradeśas tathety āha karmasthakriyāpekṣaye[211][202.8]ti | upalabdheḥ karmasthatvāpekṣayā tatparyudāsenānyabhāvasya tathātvam ity arthaḥ | pratyakṣaṇābhāvavyavahāraṃ pravartayitum anīśāno 'sya mate mūḍho vācyas tasya pratipattau [202.10] pratipa5ttiśabdena cābhāvavyavahāraikadeśo jñānalakṣaṇo anuṣṭhānalakṣaṇo vā vaktavyaḥ | tasyāṃ sādhyāyāṃ vyavahāraś ca tad itaro draṣṭavyaḥ | mūḍhaṃ pratipattāraṃ prati taṃ sādhayati nāmūḍham iti ca samudāyārthaḥ | amūḍhasya {p. 402} tarhi kiṃ nibandhano 'sadvyavahāra ity āha -- yas tv i[202.11]ti | prasaṅgenā[202.13]syaiva prastāvenālaṃ na kiñcit | atradharmottaraḥprā6ha -- "tadekākāraniyataṃ paṭīyo 'pi pratyakṣaṃ nābhāvavyavahāraṃ pravartayatum alam adṛṣṭānām api sattvān nityaṃ śaṃkyamānānupalambhavyabhicāro hy abhāvaḥ" iti | dṛśyatvaviśeṣaṇāpekṣāyāṃ cānupalabdhir evāyāteti cābhipraiti | atra tu yathā prativaktavyaṃ tathāsmābhiḥsvayūthyavicāre vicāritaṃ vistareṇeti tata evāpekṣitavyam iti |

__________NOTES__________

[211] -pekṣāyām S

yady api bahuprakārānupalabdhis tathāpi mūlabhūtaprakārapradarśanārthaṃ trividhe[202.21]ty uktaṃ draṣtavyam | saviśeṣaṇā [202.28] saha viśeṣaṇena upalabdhilakṣaṇaprāptatvalakṣaṇena vartata iti |

tathā kāraṇavyāpakānupalabdhilakṣaṇasye[203.26]ti kāraṇavyāpakayor yānupalabdhiḥ tadviviktapradeśajñānātmikā tallakṣaṇasyeti | siddhasambandhayo[204.3]r iti kāraṇavyāpaka8yor iti mūlagranthasyāpekṣaṇāt saṅgatam idam | tathābhāvadarśane[204.10]ti ekadarśanenānyadarśane tathaikādarśanenānyadarśane 'pi bhūyas tv aviśeṣaṇatve ca kriyamāṇe lohalekhyatvapārthivatvādinā pratyayavat tallabdhī tadviviktapadārthajñānātmike tayoḥ saṃdeharūpatvāt | tadabhāvasya ca tayoḥ kāraṇavyāpakayor abhāvasyaca saṃdigdhalakṣaṇatā vācyā | etad eva vidarbhavacanena mātrayā darśayann āha -- [67b] 1puruṣasya tv i[204.11]ti | yadṛcchāsaṃvāda [204.12] iti bruvato yathāmalakakaṣāyarasatvādinā saṃskārādinā anyathābhāvasambhave 'pi sāhacaryādarśanasaṃvādas tathā vivakṣite 'pi bhaviṣyatīti bhāvaḥ |

pratibandhaḥ [204.16] sambandho 'bhidhātavyo na tatpratibaddhatvaṃ yathānyatra | sādhyasādhanayor i[204.16]tyāder anupapattiprasaṅgāt | pratibandhe ceṣṭau ca sarveṣāṃ sādhanavattvena2 ca sādhyavatāṃ sādhyābhāvavattvena ca sādhanābhāvavatām arthatāṃ draṣṭṛma(?) pekṣatvepi vyāptimator anvayavyatirekayor niścayaḥ sañjāyate | soyam upānaṭadharmamātra (?) pṛthivyācchādanaṃ nyāyaḥ prāyaḥ prakāro draṣṭavyaḥ |

jarannaiyāyikābhiprāyeṇa naiyāyika[205.23]3grahaṇam asya boddhavyam | adhunatanāḥ punar anvayavyatirekiṇaṃ paṃcalakṣaṇam anvayinaṃ vyatirekiṇaṃ caturlakṣaṇalakṣaṇam ācakṣata iti sāmānyenanaiyāyikagrahaṇe vyākhyāyamāne tanmatāvedanamasyāveditaṃ syād iti | saṃkhyāyā guṇatvena dravyāśritatvāddhetudravyasye[205.28]ty āha | ekasaṃkhyānavacchinnāyām ity asyaivārthakathanaṃ {p. 403} pratiheturahitāyām [206.3] iti | sādhyapratipakṣasādhako hetuḥ pratihetuḥ tadrahitāyām | siṣā4dhayiṣitaviruddhaṃ na vyabhicaratīti |

tathā jñātatvaṃ cā[206.6]paraṃ rūpam iti prāguktam anuvartate | yathoktabādhāpramāṇena sādhyadharmanirākaraṇaṃ tasmin [206.17] sādhye 'sati [246.17] |

vateti [207.2] nipāto 'nuviṣaye | yaṃtradvaya[207.3]śabdena prakaraṇādākarṣakaniṣkāṣakalakṣaṇe yantre vaktavye |

yathā kila kenacit kutūhalinā kaścit tapasvī strīrūpadhāriṇī tṛtīyāṃ prakṛtiṃ paricaraṇāyogyāṃ śabdavācyām udvāhya putraṃ tadarthakriyāṃ vā vyapadeśena prārthyate tena tulyam idaṃ yadavinābhāvavikalaṃ hetum upadarśya dharmiṇi sādhyakathanam iti manvānaḥ paropahāsapūrvakamāhācaryaḥśaṇḍham udvāhye[207.15]ti mūlamanūdyasyātvaṃ(rthaṃ?) prakṛte yojayan darśayati -- tasminn i[207.15]ti | 6tasmin sādhyadharmiṇi sādhyadharmasādhanaśaktivikalaṃ [207.16] sādhyadharmaprakāśanaśaktiviyuktam | tadvaikalyañ ca tasya tatra tadavinābhāvitayāniṣṭeḥ | śabdārthasyaitadvyākhyānaṃ praticchāyayā draṣṭavyam | udvāhya [207.15] padārthaṃ tathaiva vyācakṣāṇa āha -- pariṇāyye[207.16]ti | pariṇāyyapadena ca tatsaṃbandhatvopadarśanaṃ tallakṣitam | tallakṣaṇaṃ7 putraṃ mṛ[212]gyate [207.17] prārthyate yācyata iti yāvat | nanu cānyatrāvinābhāvyapi hetus tatra sādhyaṃ vibhāvayed iti ko 'yam upahāsa ity āha nahī[207.20]ti | yadambhas tallavaṇarasaṃ yathā sāmudram | ambhaś cedaṃ nādeyam iti prayoge caitad ucyata ity avaseyam | lavaṇatayā [207.21] lavaṇarasatayā |

__________NOTES__________

[212] mṛgayate S |

ambhas tv ādiṣu [207.25] hetuyopanīteṣu tathā darśanāt | abādhitadharmā [207.27] 8abādhitasādhyadharmā |

tannipatasya [208.13] bādhakapramāṇavṛttiniyatasya | vyāpakābhāve vyāpyasyāpy avaśyam abhāva iti bhāvaḥ | tadbhāvasya [208.20] sādhyabhāvasya | ata eve[208.21]ti bādhakapramāṇe sati sādhyābhāvād eva |

tadabhāvepi [208.23] bādhakapramāṇavṛttyabhāvepi vā bhāvāt sādhyābhāvasyeti prakaraṇāt |

hetoḥ sāmarthyaṃ hetusāmarthyaṃ tatpratipādayann āha paraḥ [209.2] | kathaṃ [68a] 1hetusāmarthyaṃ pratipādayatīty apekṣāyāṃ yojyam -- tatrānyathātvam[213]i[209.1]ti | {p. 404} darśayann iti [209.2] hetau śaturvidhānāt tatrābādhāyā anyathātvapradarśanād ity arthaḥ | tatsiddhaye [209.6] sādhyasiddhaye | yatrāsau tadartham abhidhānīyaḥ sa hetuprayogasya viṣayaḥ [209.6] |

__________NOTES__________

[213] tatrānyathārtham iti S

vai[209.9]śabdo 'kṣamāyāṃ bādhānupalabdhir abādhetyādi yad ucyate tatra kṣamyata ity arthaḥ | kiṃtv i[209.9]ti nipātānipātasamudāyaḥ2 praśne | tasyā [209.10] itir mātrārthānāṃ bhayahetur apādānam ity apādānatvād apādāne pañcamīyam |

kāku[209.16]śabdenātra vacanavinyāso vivakṣitaḥ | praśnārthasya kiṃ śabdasyāprayogepi kākur eva śiraḥkampasahitā praśnaṃ prakāśayatīty abhiprāyeṇa pṛcchatī[209.16]ti vyācaṣṭe | bādhānupalabdhir abādheti abhidhānād uktam etad i[209.16-17]ty abhiprāyavān paraḥ prāhoktam evai3tad iti | kim arthaṃ prayujyate [209.18] sa hetur iti sāmarthyāt | abhāvaniścayaṃ [209.24] paramārthato 'sadbhāvaniścayaṃ prati |

saṃśayitasya [210.6] bādhāṃ prati jātasaṃdehasya | jñāna[ni]vṛttyā[211.4] bādhakajñāna[ni]vṛttyāsau sādhyabādhā |

ādi[212.21]śabdād anumānaviruddhādeḥ saṃgrahaḥ teṣāṃ [212.23] {15] pratyakṣaviruddhādīnām upavarṇanaṃ [212.23] svarūpa4pradarśanam |

tadbhāvāyogād viṣayatvāyogāt sādhakapramāṇasyānumānasyāvṛtter yad uktaṃ "vyastohetor anāśraya" iti bhāvaḥ |[214]kiṃ yathā bādhāvinābhāvayor i[213.9]ti pāṭho yuktarūpaḥ | kiṃśabdaviyukte tu pāṭhe saśiraḥkampayākāṃkṣā evaṃvadataḥ praśno 'bhiprāyagato draṣṭavyaḥ |

__________NOTES__________

[214] kathaṃ -- yathā bādhāvinābhāvayoḥ S

tallakṣaṇaṃ [213.14] tasya hetoḥ lakṣaṇam | anvayavyatirekātmāvinābhāvaḥ [213.14] | lakṣaṇaśabdasya cāsati bahuvrīhāvajahalliṅgatvāt svaliṅgena nirdeśaḥ |

viruddhasyāpi viparyaye samyagdhetutvāt tadabhiprāyeṇa viparyayasya ce[213.23]ty uktam |

bhāvasiddhi[214.14]s tattvasiddhis tadayogāt |

vivakṣitaikasaṃkhyatvapratipādita[214.17]m iti vivakṣitaikasaṃkhyatvaśabdena pratipāditam ity arthaḥ | 6pūrvakasye[214.21]tyalakṣaṇam etad ity asya | atrāpi bādhitatvādirūpāntarayoginy api pūrvayojitum upadarśitam |

niṣpramāṇike[214.59]ty etaddhetubhāvena viśeṣaṇam | sa iti [215.3] sa eveti vivakṣitaṃ | nirastapratipakṣatvam eva kuta ity āha -- tathāvidhe[215.12] tathā {p. 405} bhūtaviśeṣavati paṭū tathāvidhe sādhye kvacid dharmiṇi [215.13] saṃbhavati sati | tada7vyabhicāriṇaḥ [216.7] sādhyāvyabhicāriṇaḥ |

vedaprāmāṇyanirākartṛṣv i[217.14]ti pratyakṣādyadhikāropi tenāsaṃvādādītyādiṣv ity abhipretaṃ -- yad āha --vārtike kumārilaḥ--

"svargayāgādisambandhaviṣayāś codanā mṛṣā |

pratyakṣādyadhikāropi tair arthāṃsaṃgatir yata[215]" [Ślokavā. 2.26] ityādi |

__________NOTES__________

[215] Ślokavārtike tu -- "pratyakṣādyagatāthatvādīdṛgbuddhādivākyavat" iti uttarādharma

saugatair i[217.14]tivārtikakārāt pūrvair iti vivakṣitam | pratihetava [217.16] ity aduṣṭakāraṇajanya8tvād ityādayaḥ | yathāhakumārilaḥ--

"codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ |

kāraṇair janyamānatvāl liṅgāptoktyakṣabuddhivad ||" [Ślokavā. 2.184] ityādi |

tannimittasaṃbhavād a(d ā)[217.20]śaṃkānimittasaṃbhavāt | ākrośamātreṇa [217.20] vipūrvapakṣe bhāṣikāmātreṇa | keṣāṃ na kaściddhetuḥ syād ityāha ekasaṃkhyāvādinām i[218.1]ti |

samyagjñānaviparyayahetur iṣṭa [218.6] iti prāktanenaācāryagranthena | a[68b]1thāpradarśitahetur i[218.6]ty asyācāryagranthasya sambandhaḥ kārya iti | na kathañcid vyavacchedahetukaṃ[216][218.9] kenāpi prakāreṇa nityānityavyavacchedahetutvam | tābhyām asyānvayavyatarekāsiddher abhiprāyeṇaivokte |

__________NOTES__________

[216] -hetutvam -- S

bhujam utkṣipya [218.16] bāhumūddh...vīrkṛtya phūtkurvan [218.17] phūtkāraṃ muñcann ity arthaḥ | kaiścid [218.18]īśvarasenajinendrabuddhiprabhṛtibhiḥ | apracchādanīyaṃ [218.20] anāvaraṇīyam |

2māṃsakamatena niraṃtarā prītiḥ svarge(rgo) vācyaḥ | apavargas tu mokṣaḥ | sa ca darśanabhedād anekavidha iṣṭaḥ | svargāpavargayojanam evavaiyākaraṇamatāśrayeṇa darśayann āha -- tathāhī[219.1]ti |mīmāṃsakamatāśrayeṇāthavety anena pakṣāntaram āha -- vedāntaniṣevaṇāt [219.5] ātmatattvaniṣevaṇāt | prajñājātīyena [219.5] praśastaprajñena | upa3hāsepy ayaṃ prayogaḥ prakaraṇāt jñātavyaḥ | yad asya sāmarthyam āsīt tat tadupadarśanenotkīlitaṃ {p. 406} apanītaṃ [219.8] iti vyācakṣāṇaś cotkīlitam apanītaṃ sādhanasāmarthyaṃ yasya śrāvaṇatvalakṣaṇasya hetoḥ sa tathokto mūlagrantha iti darśayati | nanu tāni vastūni te ca puruṣāḥ pratihetunaitadviparītarūpopadarśanadvārā tathābhūtāyāḥ saṃpadaḥ pracyāvyante, na tu tena hetuneti kim ucyate tāni vastūni nityatvasaṃpadaḥ pracyāvya tāṃś ca puruṣāṇ svargāpavarasampada [219.8] iti cet, satyam etat kevalaṃ yasmād asau vidyamāna eva svayaṃ prāpitāyās tathābhūtāyāḥ saṃpadaḥ pracyāvyamānā na samānajātīyena pareṇa 5tāni vastūni tāṃś ca puruṣāṃs trāyasva trāyasveti phūtkāraṃ viplavam ābhāṣamāṇānīva svajīvitam apekṣamāṇa ivopekṣate | tasmāt pracyāvyā vayaṃ taṃ paraṃ prayuktaṃ ivety abhiprāyād adoṣatraya (?) iti cet, sarvañcaitat kiṃ yo vastuto asaṃbhavāt pratihetur ityādidūṣaṇam avādhitaviṣayatve 'pi lakṣaṇe pratihetupa6dam apoddhṛtyābādhapadaṃ prakṣipya vaktavyaṃ | ata evasmābhir etann idānam eva kiṃ vastuto 'saṃbhavadbādhatvam abādhitaviṣayatvam abhipretamutāpratibhāsamānabādhatvam api kiṃ tadaiva kiṃ vā anyeṣām api | tatrāpi kiṃ tadaivāhosvid ubhayaṃ vadāpi (?) | anyeṣām api kiṃ tadaivātha kālāntare 'pītyādi vikalpya sarvatra yathā 7yogaṃ dūṣaṇam upanayadbhir ātmanirākaraṇe '...ādhi[ta]tvam ātmasādhanasya pratisaṃdhānalakṣaṇasya hetor viśeṣaṇam apahastitam | tato 'nyair api jigīṣubhir abādhi[ta]tve viśeṣaṇe sarvatraivānayaiva diśā pratyavastheyam iti |

tallakṣaṇaṃ [220.23] liṅgalakṣaṇam | jñānasyaiva bhāvapratyayena [220.24] tvatpratyayena | etad eva sādhayann āha tathāhī[220.24]ti | svatantra8 eva [220.29] vācyvastunirapekṣa eva | anarthapratilambha eva syāt [221.1] arthapratilambho na syād evety arthaḥ | asya [221.2] vikalpapratibhāsinaḥ sāmānyākārasya | yady evaṃ bāhyasyaiva hetutvam astu tatkim anena prayāsenety āha -- sādhye[221.3]ti | kathaṃ tarhi vikalpārūḍhānāṃ sāmānyākārāṇāṃ paramārthato bāhyāṅgāsaṃsparśināṃ saṃpādakatvaṃ sādhyasādhanabhāvaḥ [69a]1kāryādirūpatvaṃ cety āśaṅkyāha -- taddharmatām eve[221.4]ti | tasyaiva taddharmatāṃ bāhyavastudharmatām | bāhyagataṃ(tāṃ) tadvyāvṛttirūpatāṃ iti yāvat | anu[217]saraṃto [221.4] bhedāpratipattyā avidyamānanibandhanayādhyavasyanto nānaikavyatirekān [221.4] ekasminn apy arthe nānārūpaṃ kṛtakatvānityatvādi, ekatvaṃ sāmānyam anugāmirūpaṃ, vyatirekaṃ tayoḥ paraspara(raṃ) dharmiṇaś ca bhedaṃ hetau 2śaturvidhānāt pradarśanād ity arthaḥ | sādhyasādhanabhāvasamarthanārtham etad uktaṃ draṣṭavyam | {p. 407} saṃvādakatvasamarthanārtham āha -- vastuni [221.5] iti | vastuni -- sādhye 'rthe | paramparayā [221.5] saṃbaddhasaṃbaddhatayā | kāryādivyapadeśasamarthana(nā)yāha kāryādī[221.5]ti | kāryādidarśanadvārāyātatvāt tattvenādhyavasāyāc ca kāryādi[218]vyapadeśanibandhanaṃ [221.5] ta eva iti prakaraṇāt | tena vyapadeśa3nibandhanam iti ca vyapadeśa "indriyam asthānam etad rājana (?)" iti nirdeśavad draṣtavyaḥ |

__________NOTES__________

[217] anusmaraṃto S |

[218] kāryādiliṅgavyapadeśanibandhanaṃ S |

jñānasya bāhyaliṅgarūpatvaṃ nirākṛtya sāmānyākārarūpatvam api nirākurvann āha vikalpāvabhāsī ca [221.7] iti | tasya [221.8] vikalpāvabhāsinaḥ | sāmānyākārasya nirūpasye[221.8]ti ca vyācakṣāṇo 'līkarūpatām apohasyābhipraiti | tadrūpasya [221.9] avṛkṣavyāvṛtti4rūpasya vicārato 'sadrūpasya vikalpa[219]pratibimbakasya [221.9] iti | vikalpākārād bhedena pratyetum aśakyatvāt pratibimbasyeva pratibimbakasyāpohasya athavā anayā vacanabhaṅgyā buddhayākāro 'pi tathādhyasto 'poho vācya iti darśitam anena | kathaṃ tasya sāmānyātmatvavyvasthety āha -- yasmād i[221.10]ti | anuyāyitayā [221.11]dhya[220]vasita5syety antaroktam anuvartate | evaṃvidhasyāpi kiṃ na vikalpātmatā | tathā ca jñānaṃ kiṃ na rūpaṃ liṅgasyety āha -- tathātve ca [221.11] iti | tathātve [221.11] anuyāyitve | vikalparūpā[221]tmatā [221.12] vikalpasvalakṣaṇātmatā | prakṛtāyāṃ [221.17] prastutāyām | rūpa[222]m abhidhīyate [221.17] evaṃvidhaṃ liṅgasya rūpam ity abhidhīyate | pratyayāt[223][221.21] saṃpratyayāt |

__________NOTES__________

[219] vikalpapratibimbacakrasya S | [220] vyavasitasya S | [221] vikalparūpatā S | [222] svarūpam abhi- S | [223] saṃpratyayāt S

paramatāpekṣayā pramātur i[221.28]ty ukta6m | tathā saṃyogasamavāyādīnām [222.1] iti, ālokamanaskārādīnām [222.2] iti, vastuvṛttyapekṣayoktam | na hi teṣv asatsv i[222.2]ti bruvato 'yaṃ bhāvo yadi tatra sādhyaṃ na bhavet tadā tadavyabhicārivastudarśanapranāḍikayā tatra jñānam eva na bhavet | yadi ca liṅge dhūmādau mahattvādisamavāyo na syāt, yadi ca tasyendriyeṇa saṃyogo na7 bhavet, tadā tadviṣayaṃ pratyakṣam eva na bhavet | asati ca tasmin na liṅgini vijñānam utpadyeta tathālokā bhāve 'pi tathaiva liṅgijñānānutpattir jñātavyā | tathāsati manaskāre 'sati | manaskārasādguṇya iti boddhavyam | pūrvavālliṅgijñānānutpattiś ca | niścayo 'pīty eva pāṭhaḥ yatra pustake {p. 408} niścayo hī[222.9]ti pāṭhaḥ | tatra hiśabdo 'piśabdasya vārthe8 draṣtavyaḥ | tadviśeṣatvāt [222.10] jñānaviśeṣatvāt | asya [222.11] niścayasya |

"sapakṣe bhāvena" [222.19] kiṃ bhūtenety āha -- vipakṣe [222.19] iti | sarvatra vipakṣe yo 'bhāvaḥ tadviśiṣṭena [222.21] kiṃ bhūtena sarvatra vipakṣe yo 'bhāvenety āha -- sapakṣa [222.20] iti | tādātmyatadutpattī lakṣaṇe nimitte yasya bhāvasya sa tathā tadviśiṣṭena [222.21] | nanu ca darśanādarśananibandhanau sapakṣāsapakṣayo[69a]1r bhāvābhāvāv apy anyonyaviśiṣṭāv eva tat ko 'tiśayo 'nenokta ity āśaṅkyāha -- etad uktaṃ bhavatī[222.22]ti | pratibandhasādhakapramāṇavṛttyā ni[224]ścito (tau) [222.23] na tu darśanādarśanābhyām ity arthāt | tathāvidhāv i[223.6]ti vyāptimāntāv ity arthaḥ |

__________NOTES__________

[224] niścitau S

tādātmyatadutpattisādhanaviṣayaṃ [223.10] tādātmyatadutpattisiddhiviṣayam | tayor eva [223.19] bhāvābhāvayor eva | ākṣipyate [223.20] prakāśyate | utpattyatireki2ṇyāḥ sattāyā anutpatter sattā utpatti[223.19]r iti vyācaṣṭe | abhāvalakṣaṇasya [223.29] pratiyogyapekṣayā tadviviktapadārthalakṣaṇasya paramatāśrayaṇena caivam abhidhānam siddhyanti [224.1] vyavahārayogyatām upayānti | sarvasya [224.1] iti puṃsaḥ | tathā ca ayatnasiddhaḥ sarvaḥ sarvadarśīty āśayaḥ | naivam i[228.1]tīdam iti sambandhyate | liṅgasya prakṛtatvāt jñāpakasya [224.13] ity āha3 | ācāryeṇa [224.21] itiācāryadignāgena |sūtrakārīyaniścitagrahaṇasāphalyam upavarṇayatāvārtikakṛtāsvānumatir atra darśitaivety abhiprāyeṇa ācāryavacanam iva kṛtvā iha asmābhiś ca [224.21] ityādi |

tathābhāvo [225.3] vyāptyānvayaḥ | sarvatra tadabhāve avaśyam abhāvo neti pūrvakam anuvartanīyam | tasmād yata [225.9] ityādikavastu(-kas tu) mūlasyādi4grantho anena subodhatvān na vyākhyātaḥ | ayaṃ tv asyārtho 'vaseyo yata evaṃ tasmād [224.20] yataḥ pramāṇād anayor bhāvābhāvayor bhavati niścayas tadadhīnatā tayor bhāvābhāvayoḥ sattā vyavasthety asyārthasya jñāpanārthaṃ niścitavacanaṃ kṛtam iti |ācāryadignāgakṛtaniścitagrahaṇārthe bhūyaḥ saṃhriyamāṇevartikakāreṇa katham asmā5bhir ity ucyata ity āśaṃkyāha -- asmābhir i[225.9]ti | ācāryakṛte [225.9] sūtrakārācāryakṛte | niścitagrahaṇe [225.9] asmākam abhimatatvād i[225.10]ti vacanena caivaṃācāryasyābhiprāyaṃ darśayati | tac ced asmākam abhimatam eva tadāsmābhir evoktam iti | evaṃ tāvad anena vyākhyātaṃ lakṣyate punar ayam asyārthaḥ -- {p. 409} etad arthaṃ sūtrakāreṇapramāṇasamuccaye6 -- mayā ca viniścayādau niścitagrahaṇaṃ kṛtam ity abhipretyācāryavārtikakāreṇāvābhyām ity asminn arthe 'smābhir ity abhidhāyīti | dvayor arthayor bahuvacanaṃ kena vacaneneti "asmadordvayoś ca" ity aneneti brūma iti |

ato 'pi nyāyāt iti pāṭhoḥ ata eva nyāyāt [225.12] iti tu pramādapāṭhaḥ | pratipannatvāt [225.15] jñānasyeti prakaraṇāt | trairūpyāt jñānaṃ [225.1...] "rūpāntaraṃ na bhavatī"ty anuvartate |

sapakṣe bhāva ucyata [226. ] ity anena ca sādhye saty eva bhāvo lakṣitas tathā abhāvo 'sapakṣa [226.1] ity anena asati sādhye abhāva eva vivakṣitaḥ | vyāvṛttikṛtaṃ bhedam upādāya [226.9] iti tatrābhāvavyāvṛttyā bhāvo vyavasthāpyate | tatra bhāvayāvṛttyābhāva iti | paramārthato bhedo nāsti [226.10] iti bruvato8yaṃ bhāvaḥ tasmin saty eva bhāvo bhavitṛtvaṃ tadabhāvo cābhāva evābhavitṛtvaṃ evam eva hetoḥ svagata evāyaṃ dharmo 'ta eva yatrānvayas tatra vyatireka iti svabhāvahetusādhyam etad avatiṣṭhate | na tattvā(tv arthā)pattigamyam iti | nanu ca yady anayoḥ parasparāntarbhāvo na bhavet tarhi katham ekaṃ vākyam ubhayaṃ gamayet | tathā caitat pūrvoktaṃ [70a] 1kiṃ ...... rhīti |

bhinnalakṣaṇam eva [226.15] vyāvṛttito bhinnasvabhāvam eva santaṃ tataś ca bhinnatvāt anayor liṅgarūpatvāc ca pṛthagavayavāntaratvaṃ yuktam iti bhāvaḥ | yady ekaḥ svabhā...............yaduktapūrvaṃ tadavastham evety āha paraspara [226.16] ityādi | ekavākyāt [226.16] ekavākyārtharūpatvāt ekavākyaprakāśyarū2......sapakṣavipakṣayor bhāvābhāvayor aparasparākṣepād iti siddhāntavādinābhihitaṃ kim anena tadapratividhāyakena na tv i[226.17]tyādinoktena ity āśaṅkya pūrvapakṣavādimata eva ...............darśayitum āha -- ayam abhiprāya [226.17] iti | tadabhāvo 'bhāvo gamyate anyathā tadarthaivāsyā vākyasya na syād ityā3.........ta iti vartate | pratibandhaś ca [226.22] pratibaddhatvañ ca hetor ity arthāt | tādātmyatadutpattibhyāṃ [225.22] tādātmyena tadutpattyā vā | tadbhāve bhāvarūpa eve[226.23]ti vicārata etad avatiṣṭhate | yata ity abhiprāyeṇoktaṃ ekavākyeneti pīno devadatta ityādinā tata evaikavākyā[225]ntarabhāvād i[227.17]ti

__________NOTES__________

[225] -vākyārthāntara-S

{p. 410} kadācit4 .........pādanakāle dṛṣṭād ity abhiprāyeṇoktam -- ekavākyārthānapekṣāve[227.18]kavākyārthāvatavantā(?)v ity arthaḥ | tadantarbhāvamātreṇa [227.18] ekavākyārthāntarbhāvamātreṇa niyamavadvākyavyapakṣeyā kadācid dṛṣṭena tadantarbhāvāt | ekarūpāntarar bhāvāt tu dvitīyagati[227.27]r neti vartate | bhinnarūpāv eve[228.6]ti yathā tayā ka5......ta tathā bhinnarūpāv eveti |

tataḥ [228.19] śāstrāt | sarvadā cātra jñāna[228.15]grahaṇaṃ jñātatvopalakṣaṇaṃ jñātavyam | jñāta(na)śabdena asyaiva vivakṣitvāt | etac ca purastād upadarśitam eva | syād etat ye tāvat jñātatvaśabdena jñānam evābhidadhate te santūktayā nītyā nirākṛtāḥ | ye tu jñānakarmatvaṃ jñātatvaṃ6 .........nirākriyante ity āśaṅkāyām āha tad ayam atra [228.20] ityādi | tadapekṣo 'pi [228.25] jñānāpekṣo 'pi | prakaraṇam upasaṃharann āha -- tad evam i[228.28]ti | trīṇi pakṣadharmānvayavyatirekātmakāni lakṣaṇāni yasya sa tathokta iti sarvam avadātam |

ācāryaśrīdharmakīrtiviracitasyāsyahetubindusaṃ7...............tha tattvaprakāśikāṃ ṭīkāṃ paṭīyasīm īdṛśīṃ parārtham uddiśya praṇayatā niyataṃ mayāpi kim api puṇyaṃ upārjitaṃ tad apy ahaṃ parārtham upanayām iti manvāno 'nekajanmābhyastakṛpāyogāt sātmībhūtaparārthakaraṇo 'yaṃ bhadantadharmākaradatta imam [229.1] ityādi pariṇāmanāślokenāha | asyāyaṃ samudāyā[rthaḥ 8munīśarādddhā]ntanayapradīpam [229.2] vivṛ[226]tya yat puṇyam upārjitaṃ tat jagato viśuddhiṃ vidheyāt [229.3] iti | kāyavāṅmanomaunayogān munayaḥ pratyekabuddhādayas teṣāṃ īśaḥ śāstā buddho bhagavān savāsanakleśaparihāṇiyogenāta(?)bhyas tasya prakarṣaprāptayā tāyitvāt tasya nayo nītiḥ pravacanaṃ tasya rāddhāntaḥ siddhāntas tasya [70b]1 ............kṣaṇikāḥ sarvasaṃskārā ityādi pravacanārthasyānena yathāvatprakāśanāt kutsitaḥ pramāṇānupapannārthaprakāśanāt tarko nyāyadarśanādi[r i]ti tathā | aśeṣaś cāsau sa ceti tathā | tasya mārgaḥ [229.1] panthāḥ siddhānta ity arthaḥ | kṣataḥ khaṇḍitaḥ tadvairūpyāpādanād aśeṣaḥ kutarkamārgo yena sa tathā | taṃ vivṛ[227]tya vyākhyāya2 ...............rthāt | tat puṇyaṃ [229.3] kartṛ viśuddhiṃ [229.3] vimalacittasaṃtati parāṃ [229.4] prakṛṣṭāṃ sarvāvaraṇaprahāṇād iti sarvam anavadyam iti |

__________NOTES__________

[226] vitatya S [227] vitatya S

{p. 411} dāridryaduḥkhād abhiyogamātrād viśuddhabuddher virahād abodhāt |

nāstīha sūktaṃ mama yat punaḥ syāt gurorjitāreḥsa khalu prasādaḥ ||

kutūhalenaiva yadṛcchayā vā mātsaryato doṣajighṛkṣa3[yā vā]

......svata eva rūpaṃ vijñāsyate 'syeti na varṇayāmaḥ ||

kṛto 'yamarcaṭāloko nibandho bālabāndhavaḥ |

yatra mūrtir ivādarśe dṛśyate svaparasthitiḥ ||

parārtham uddiśya yathārthamarcaṭaṃvivṛṇya puṇyaṃ yadupārjitaṃ mayā |

nihantu tenāvaraṇāni vidviṣo janontarāyeṇa vinaiva sarvathā ||

samāptaś cā5 ............... nibandhaḥ ||

kṛtir iyaṃ paṇḍitadurvekamiśrasyeti |