Dharmakīrti: Saṃtānāntarasiddhi

Header

This file is an html transformation of sa_dharmakIrti-saMtAnAntarasiddhi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa059_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Dharmakirti: Samtanantarasiddhi.
Based on the edition by J.S. Negi.
Santānāntarasiddhi kārikā ṭīkā.
Sarnath : Central Institute of Higher Tibetan Studies, 1997, pp. 1-30. (Reconstructed)

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 59

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

Dharmakīrtipraṇītā Santānāntarasiddhiḥ

buddhipūrvāṃ kriyāṃ dṛṣṭvā svadehe 'nyatra tadgrahāt /
jñāyate yadi dhīścittamātre 'pyeṣa nayaḥ samaḥ //

ātmani cittaspandanapūrvau kriyābhilāpau dṛṣṭvānyatra tayordarśanādyadi spandanamanumīyeta, cittamātre 'pyaṣa nayaḥ samaḥ / ataḥ cittamātratāvādī api paracittamanumātuṃ śaknoti / tacca kāyavāgvijñaptipratibhāsi jñānaṃ jñānāntaraspandanaveśeṣeṇa vinā bhavatyevaṃ na matam / [1-3]

atha parajñānasya kriyānupalambhāt paradhīranumātuṃ na yujyata iti cet? na; tulyatvāt paro 'pi parajñānapūrvau tau kadāpi na paśyati 'taḥ tenāpi tanna jñāyate / [4-5]

ātmanaścittasya paravartinornimittatvānupapatteḥ paracittaṃ jñāyata iti cet / kiṃ na yujyate? svasamutthāpakacittasya pratisaṃvedanābhāvāt, ātmacittaśrayiṇoścātmani darśanāt / tāvapi yadi yathā syātāṃ tādṛśāvupalabhyeyātām / anyathā darśanādanyanimittaṃ sidhyatīti cet? aparasminnapi samānameva, svasamutthāpakacittasya saṃvedanābhāvāt / svacittaspandananimittake vijñaptipratibhāsinī jñāne cāntarmukhapratibhāsinī pratīteḥ bahirmukhapratibhāsinī anyanimittadutpadyete / [6-12]

animitte eva bahirmukhapratibhāsinīti kinneṣyate cet? animittatve sarvasyānimittatvaṃ prasajyeta / vicchinnāvicchinnapratibhāsakṛto bhedo na jñānayoḥ spandanatvanimittabhedavibhāgakṛt / tenāvicchinnapratibhāsinorapyanimittatvaṃ bhavet, viśeṣābhāvāt / tathā sati, avicchinnatvaviśiṣṭaḥ pratibhāsabheda eva spandanapūrvako na bhavati / kintarhi? vicchinnasyāpi kriyāviśeṣasya pratibhāsa eva / śaropalaprakṣepaṇayantranirmāṇaparapracālanādikriyāviśeṣapratibhāsināṃ vicchinnasyāpi pratibhāsasya spandanapūrvakatvāt / parakṛtacālanādināṃ cāvicchinnasyāpyatadpūrvakatvāt / [13-19]

tena hyatra kriyāviśeṣamātreṇa spandanasya pratītiritī yujyate / tatra yadi kasyacidpūrvakatvam, na ko 'pi tatpūrvakaḥ syāt, viśeṣābhāvāt / ataḥ kriyāviśeṣasāmānyaṃ spandanaviśeṣasāmānyasya gamakam / tatra yathā kriyāmupalabhya, ātmani spandanānupalambhādanyatra spandanapratītiḥ; tathā kriyāpratibhāsopalambhane 'pi / samānametat; paro 'pi parakriyābhilāpayornimittaṃ nāstīti kinnecchati? tenāvaśyaṃ tau spandananimittakatvāt tadbhāve na bhavata iti vaktavyam / paro 'pi tayoḥ pratibhāsau tathaiva vadet / ataḥ nānayoḥ parasparaṃ bhedaḥ / [20-26]

yadi tatra pratibhāsinyoḥ spandananimittakatvamucyate, svapnāvasthāyāmapi kinnocyate? sarva samānam / paro 'pi svapnopalabdhaparakriyābhilāpau spandananimittakāviti kinna vadati? tayorabhāvāditi cet / tathopalabdhisāpyāt kinna staḥ? atha middhenopahatatvāt puruṣasya arthaśūnyaṃ vijñānaṃ jāyata iti cet / paramate 'pi tasmādeva parādhipatyaśūnyaṃ vijñānamupajāyate / [27-32]

atha svapne 'pi jñānasyārthavattvāttadopalabhyamānā api parasantānā eveti cet / paraṃ prativigrahītuṃ yadi yuktyāgamarahitastathāvidho 'sad vādaḥ samāśriyeta, tadā parābhimataṃ tasya parāyattatvaṃ na ko 'pi nivārayet / etatkeṣañcinmata eva sarvāṇi tathāvidhāni jñānāni santānāntarāyattāni / viṣeṣastu sākṣātparamparayā ca / kadācit svapne 'pi tasya sākṣāt santānāntarayattā iṣṭaiva; devādyadhiṣṭhānataḥ satyasvapnadarśanāt / tasmādasya naitadasadvādasamāśrayaḥ / [33-38]

tāvattayā kriyayāpi taccittaṃ kathaṃ jñāyate? cittasya kāryatvāt / tasya kāryatvaṃ tu cittāntare 'pi tulyamiti kathanna jñāyate? api ca, yadi tatkriyā svasattāmātreṇa svasantānaṃ pratyāyet, tadānupalabhyamānenāpi syāttathā pratipattiḥ / na; jñānāpekṣatvālliṅgasya iti cet / tada tatra kimanayā paramparayā - paracittāt kriyā, kriyātaḥ jñānam, jñānāt tasya pratipattiriti / [39-44]

paracittaprabhavadharmi kriyāpratibhāsijñānamevāsya gamakaṃ bhavati / tasyādhigatistu antaśaḥ tadāśritatvāt / spandanamātrasāmānyaṃ kriyābhilāpajñānasāmānyasya kāraṇatvāt kāryeṇa kāraṇasya gatiḥ / tatra ātmaspandananimittakasyāntarmukhavṛttiḥ, anyasyānyathā / prāyeṇādhikṛtyāsau bhedaḥ / etayoḥ saḥ kāryakāraṇabhāvaḥ svāpādyavasthāyāmitarasyāmapi ca samānaḥ / bhrāntyavasthāyāṃ yathāsvaṃ pratyayaviśeṣopāśrayāt paraspandanadinimittodbhūtavijñānavāsanaiva kadācitparābhogādeḥ vyavahitādapi vṛttiṃ labhate: na tvatyantāsadābhogāt / tasmāt sarvāvasthāsu kriyādivijñapteḥ cittaspandanamanumīyata eva / [45-51]

kriyātaḥ spandanapratipattau svāpa itarasmiñca syātpratipattiratha vā naiva kadācana / paraspandanabhāve 'pi kriyālambanodayāt / bhavatvālambanodayaḥ, na tu kriyā / kriyayā spandanaṃ gamyate / bhrāntyavasthānāṃ kriyaiva na bhavati, arthaśūnyajñānodayānna doṣaḥ / sarvaprakāravyapadeśasāmyāt kadācijjñānamarthaśūnyam, anyadānyathā ityeṣo 'dhikāraḥ kuto labdhaḥ? atha middhādināvasthānyathābhāvaścet / yadyevaṃ sambhavet, bhavatu avidyopaplutatvāttathodayaḥ / tathā sati arthāntaravādahānyā ete 'nekāśakyanigūhanadoṣaprasaṅgāḥ mahākṛcchrā uttereṇaikena nihatā bhavanti / [52-58]

nanu tayoḥ darśanāt kāyavāgvijñaptibhyāṃ svamutthāpakacittasyānumānamiti nyāyyam / na tu santānāntarasambaddhavijñaptipratibhāsijñāne paravijñaptī bhavitumarhataḥ, tayoranupādānopādeyatvāditi cet / nocyate paracittasamutthitavijñaptirūpatvāttatra pratibhāsijñānena samutthāpakacittaṃ gamyata iti /

kiṃ tarhi? tasya kāryatvāt / vijñaptiriti samutthāpakacittasantānājjāte kriyāvāgākārake jñāne eva / samutthāpakacittaṃ ca tayorevopādānakāraṇam, santānāntarajñānayoḥ tvadhipatipratyayaḥ / vijñapterupādānātte janite / tatsambandhenopacārād vijñaptī bhavataḥ / bhavatu svaparayoḥ svasvapratibhāsasyānubhavaḥ, taimirikadvayadṛṣṭadvicandravat; tathāvidhavijñānasya hetuḥ vāsanotpādasvabhāvabiśeṣo 'nādikālikaikārthagrāhādhyavasāyitvāt / ekahetusambhūtayoḥ svaparavoijñaptijñānayoḥ vijñaptivenopacāraḥ / [59-64]

kiñca kriyādipratibhāsivijñānāt kāryaliṅgājjātaṃ yatparacittajñānaṃ tatparacittaṃ viṣayīkriyata āhosvinna? viṣayīkaraṇe 'rthāntaraṃ syāt / aviṣayatve tu kathaṃ jñānena paracittasattā pratīyate? tatsvarūpājñāne tatsiddhairasambhavāditi cet 3? eṣa prasaṅgo 'pi samaḥ / kriyāvāgbhyāṃ paracittaṃ pratipattimatāmapi tatsvarūpaviṣayīkaraṇe svacittajñānavat tadākārasyāpi jñānaṃ prasajyeta / tadajñāne tu tena tatsvarūpasya grahaṇaṃ katham? [65-67]

atha liṅgāt sāmānyadhigateḥ nākārasya pratītiriti cet? kiñca tatsāmānyaṃ paracittam evānyadvāhosvidavācyam / anyatvāvācyatvayorekatve tvanena tatsāmānyameva gṛhyeta, na paracittam / tatkathamanena tad gamyate? nāpi sāmānyaṃ paracittameva / tathā sati tadākārasyāpi jñānaṃ prasahyeta ityuktam / [86-71]

na hyeṣā anumānaprakriyā / na hyanumānamarthasvarūpasya grāhakam / pratyakṣavat pratibhāsāviśiṣṭatvādeḥ prasaṅgāt / tena nāsya prāmāṇyam / tatsvarūpāgrahe 'pyabhipretārthāvisaṃvādāt prāmāṇyam / dhūmādiliṅgājjātamapi na vahnayādisvarūpaviṣayi, dṛṣṭenāviśeṣaprasaṅgāt / anumānasyātītādau niḥsvabhāvatāyā cāpravṛtteḥ, arthakriyāprasaṅgācca / [72-76]

paracittānumāne 'pyabhipretārthāvisaṃvādo 'styeva / tatpravartanadvāreṇa prāṇyantarasattāṃ pratipadya punaḥ punarvyavahārapravṛttau tadādhipatyādāgārthasya prāpteḥ / tanmātraphalacintakasyalokasya prāṇyantarānumāne pravṛtteśca / uttarārthaviśeṣapratibhāsijñānānubhavodayamātreṇa puruṣasya nirākāṅkṣatvāt / pūrvajñānena vyavahārasamāpteḥ kṛtārthatatvaṃ pramāṇatvena siddhatvāt / [77-81]

nanu svapne 'pi pūrvajñānāduttarārthapratibhāsijñānamutpadyate / na tanmātreṇa pūrvajñānasya prāmāṇyaṃ yujyate, tadānīṃ sarveṣāṃ jñānānāṃ bhrāntatvāt / tatra vijñaptijñānaṃ na kadāciccittaspandanādhipatyena vinā udbhavatītyataḥ tābhyāṃ ye anumīyate / bhrāntivaśāt kadācid vyavahite 'pi udeti, na tu tadādhipatyarahitatvam / viśeṣastvasti sākṣātparamparayā cetyuktam / tatra yathā pūrvavijñaptijñānānāṃ paramparayā spandanādhipatyādudayaḥ tathā taduttarāvasthābhāvināmapi / vijñaptijñānāśrayaspandanottarāvasthācittasantānādeva paramparayotpādaḥ / tatrāpi yādṛganumānaṃ tādṛgavisaṃvādo vyavahāraścāpyastyeveti kenāpi na gṛhyate / [82-86]

paracittānumānena tatsvarūpāgrahe 'pyavisaṃvādād bhavatu tathā prāmāṇyam / sākṣāt paracittavidāṃ tu katham? yadi te paracittasya svarūpaṃ sākṣājjānanti, tadā tasyārthāntaragrahaṇaṃ syāt / atha na jānanti, kathaṃ te sākṣādvidaḥ? kathaṃ nāma pratyakṣeṇārthasvarūpasya agrahaṇaṃ ca bhavati / atha na gṛhyate, kathaṃ tarhi pramāṇamiti cet? aprahīṇagrāhyagrāhaka vikalpayogināṃ paracittajñānamapi vyavahāre 'visaṃvādādeva pramāṇam, rūpādidarśanavat; āśrayāparāvṛteḥ / yogabalāddhi teṣāṃ jñānaṃ paracittākāraviśeṣānukāri sphuṭābhamupajāyate, karmadevādyadhiṣṭhānabalāt satyasvapnadarśanavat / teṣāmapi na paracittaviṣayitvena jñānamudeti, te 'pi tadākārasadṛśasvacittapratibhāsameva jānantītyevamavadhāraṇād paracittavida iti vyavahāraḥ / tadākārānukārisfuṭābhatvāt tatpratyakṣam, avisaṃvāditvācca pramāṇam iti matam / acintyo hi bhagavataḥ sarvārthādhigamaḥ, sarvathā jñānabhidhānaviṣayātītatvāt // [87-93]

// ācāryadharmakīrtipraṇītaṃ santānāntarasiddhiprakaraṇaṃ samāptam //