Daśabhūmikasūtra

Header

This file is an html transformation of sa_dazabhUmikasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu014_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Dasabhumikasutram
Based on the edition by P.L. Vaidya, Daśabhūmikasūtram.
Darbhanga: The Mithila Institute, 1967.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 14

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

REFERENCES TO THE PAGINATION OF VAIDYA'S EDITION (added):
(Dbh nn)

Revisions:


Text

// Daśabhūmikasūtram //

1 pramuditā nāma prathamā bhūmiḥ /

evaṃ mayā śrutam / ekasmin samaye bhagavān paranirmitavaśavartiṣu devabhuvaneṣu viharati sma acirābhisaṃbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe prabhāsvare prāsāde mahatā bodhisattvagaṇena sārdhaṃ sarvairavaivartikairekajātipratibaddhaiḥ / yaduta anuttarāyāṃ samyaksaṃbodhāvanyonyalokadhātusaṃnipatitaiḥ / sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ sarvajagatparipācanavinayayathākālakṣaṇādhiṣṭhānasarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvapraṇidhānābhinirhārāpratiprasrabdhagocaraiḥ kalpārthakṣetracaryāsaṃvāsibhiḥ sarvabodhisattvapuṇyajñānarddhisaṃbhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ saṃsāranirvāṇamukhasaṃdarśanakuśalaiḥ bodhisattvacaryopādānāvyavacchinnaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpatyabhijñājñānavikrīḍitābhijñāsarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvarddhibalavaśitāprāptānabhisaṃskāracittakṣaṇasarvatathāgataparṣanmaṇḍalopasaṃkramaṇapūrvaṃgamakathāpuruṣaiḥ sarvatathāgatadharmacakrasaṃdhāraṇavipulabuddhapūjopasthānābhyutthitaiḥ sarvabodhisattvakarmasamādānasamatāprayogasarvalokadhātukāyapratibhāsaprāptaiḥ sarvadharmadhātvasaṅgasvararutaghoṣānuravitasarvatryadhvāsaṅgacittajñānaviṣayaspharaṇaiḥ sarvabodhisattvaguṇapratipattisuparipūrṇānabhilāpyakalpādhiṣṭhānasaṃprakāśanāparikṣīṇaguṇavarṇanirdeśakaiḥ / yadidamvajragarbheṇa ca bodhisattvena mahāsattvena / ratnagarbheṇa ca / padmagarbheṇa ca / śrīgarbheṇa ca / padmaśrīgarbheṇa ca / ādityagarbheṇa ca / sūryagarbheṇa ca / kṣitigarbheṇa ca / śaśivimalagarbheṇa ca / sarvavyūhālaṃkārapratibhāsasaṃdarśanagarbheṇa ca / jñānavairocanagarbheṇa ca / ruciraśrīgarbheṇa ca / candanaśrīgarbheṇa ca / puṣpaśrīgarbheṇa ca / kusumaśrīgarbheṇa ca / utpalaśrīgarbheṇa ca / devaśrīgarbheṇa ca / puṇyaśrīgarbheṇa ca / anāvaraṇajñānaviśuddhigarbheṇa ca / guṇaśrīgarbheṇa ca / nārāyaṇaśrīgarbheṇa ca / amalagarbheṇa ca / vimalagarbheṇa ca / vicitrapratibhānālaṃkāragarbheṇa ca / mahāraśmijālāvabhāsagarbheṇa ca / vimalaprabhāsaśrītejorājagarbheṇa ca / sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbheṇa ca / vajrārciḥśrīvatsālaṃkāragarbheṇa ca / jyotirjvalanārciḥśrīgarbheṇa ca / nakṣatrarājaprabhāvabhāsagarbheṇa ca / gaganakośānāvaraṇajñānagarbheṇa ca / anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa ca / dhāraṇīmukhasarvajagatpraṇidhisaṃdhāraṇagarbheṇa ca / sāgaravyūhagarbheṇa ca / (Dbh 2) meruśrīgarbheṇa ca / sarvaguṇaviśuddhigarbheṇa ca / tathāgataśrīgarbheṇa ca / buddhaśrīgarbheṇa ca / vimukticandreṇa ca bodhisattvena mahāsattvena / evaṃpramukhair aparimāṇāprameyāsaṃkhyeyācintyātulyāmāpyānantāparyantāsīmāprāptānabhilāpyānabhilāpyairbodhisattvairmahāsattvaiḥ sārdhaṃ nānābuddhakṣetrasaṃnipatitairvajragarbhabodhisattvapūrvaṃgamaiḥ //

atha khalu vajragarbho bodhisattvayāṃ velāyāṃ buddhānubhāvena mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyate sma / samanantarasamāpannaśca vajragarbho bodhisattva imaṃ mahāyānaprabhāsaṃ nāma bodhisattvasamādhim,atha tāvadeva daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā mukhānyupardaṣayāmāsuṃ yadidaṃ vajragarbhasamanāmakā eva / te cainaṃ buddhā bhagavanta evamūcuḥ - sādhu sādhu bho jinaputra, yastvamimaṃ mahāyānaprabhāsaṃ bodhisattvasamādhiṃ samāpadyase / api tu khalu punastvaṃ kulaputra, amī daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā adhitiṣṭhanti sarve vajragarbhasamanāmānaḥ asyaiva bhagavato vairocanasya pūrvapraṇidhānādhiṣṭhānena tava ca puṇyajñānaviśeṣeṇa sarvabodhisattvānāṃ ca acintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya / sarvakuśalamūlasaṃgrahaṇāya / sarvabuddhadharmanirdeśāya / asaṃbhinnajñānavyavadānāya / sarvalokadharmānupalepāya / lokottarakuśalamūlapariśodhanāya / acintyajñānaviṣayādhigamāya / yāvatsarvajñānaviṣayādhigamāya / yadidaṃ daśānāṃ bodhisattvabhūmīnāmārambhapratilambhāya / yathāvadbodhisattvabhūmivyavasthānanirdeśāya / sarvabuddhadharmādhyālambanāya / anāsravadharmapravibhāgavibhāvanāya / suvicitavicayamahāprajñālokakauśalyāya / sunistīritakauśalyajñānamukhāvatāraṇāya / yathārhasthānāntaraprabhāvanāmandapratibhānālokāya / mahāpratisaṃvidbhūministīraṇāya / bodhicittasmṛtyasaṃpramoṣāya / sarvasattvadhātuparipācanāya / sarvatrānugataviniścayakauśalyapratilambhāya / api tu khalu punaḥ kulaputra pratibhātu te 'yaṃ dharmālokamukhaprabhedakauśalyadharmaparyāyo buddhānubhāvena tathāgatajñānālokādhiṣṭhānena svakuśalamūlapariśodhanāya dharmadhātusuparyavadāpanāya sattvadhātvanugrahāya dharmakāyajñānaśārīrāya sarvabuddhābhiṣekasaṃpratīcchanāya sarvalokābhyudgatātmabhāvasaṃdarśanāya sarvalokagatisamatikramāya lokottadharmagatipariśodhanāya sarvajñajñānaparipūraṇāya //

atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtātmabhāvatāṃ copasaṃharanti sma / asaṅgapratibhānanirdeśatāṃ ca suviśobhitajñānavibhaktipraveśatāṃ ca smṛtyasaṃprabhoṣādhiṣṭhānatāṃ ca suviniścitamatikauśalyatāṃ ca sarvatrānugatabuddhyanutsargatāṃ ca samyaksaṃbuddhabalānavamṛdyatāṃ ca tathāgatavaiśāradyānavalīnatāṃ ca sarvajñajñānapratisaṃvidvibhāgadharmanayanistīraṇatāṃ ca sarvatathāgatasuvibhaktakāyavākcittālaṃkārābhinirhāratāṃ copasaṃharanti sma / tatkasmāddhetoḥ? yathāpi nāma asyaiva samādherdharmatāpratilambhena pūrvaṃ praṇidhānābhirhāreṇa ca supariśodhitādhyāśayatayā ca svavadātajñānamaṇḍalatayā ca susaṃbhṛtasaṃbhāratayā ca sukṛtaparikarmatayā (Dbh 3) ca apramāṇasmṛtibhājanatayā ca prabhāsvarādhimuktiviśodhanatayā ca supratividvadhāraṇīmukhāsaṃbhedanatayā ca dharmadhātujñānamudrāsumudritatayā ca //

atha khalu te buddhā bhagavantastatrasthā eva ṛddhyanubhāvena dakṣiṇān pāṇīn prasārya vajragarbhasya bodhisattvasya śīrṣaṃ saṃpramārjayanti sma / samanantaraspṛṣṭaśca vajragarbho bodhisattvastairbuddhairbhagavadbhiḥ, atha tāvadeva samādhestasmād vyutthāya tān bodhisattvānāmantrayate sma - suviniścitamidaṃ bhavanto jinaputrā bodhisattvapraṇidhānamasaṃbhinnamanavalokyaṃ dharmadhātuvipulaṃ ākāśadhātuparyavasānamaparāntakoṭiniṣṭhaṃ sarvasattvadhātuparitrāṇam / yatra hi nāma bhavanto jinaputrā bodhisattvā atītānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, anāgatānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti pratyutpannānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, tatra bhavanto jinaputrā daśa bodhisattvabhūmayo buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, tatra bhavanto jinaputrāśca daśa bodhisattvabhūmayo 'tītānāgatapratyutpannairbuddhairbhagadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca, yāḥ saṃdhāya ahaṃ evaṃ vadāmi / katamā daśa? yaduta pramuditā ca nāma bodhisattvabhūmiḥ / vimalā ca nāma / prabhākarī ca nāma / arciṣmatī ca nāma / sudurjayā ca nāma / abhimukhī ca nāma / dūraṃgamā ca nāma / acalā ca nāma / sādhumatī ca nāma / dharmameghā ca nāma bodhisattvabhūmiḥ / imā bhavanto jinaputrā daśa bodhisattvānāṃ bodhisattvabhūmayaḥ, yā atītānāgatapratyutpannaīrbuddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca / nāhaṃ bhavanto jinaputrāstaṃ buddhakṣetraprasaraṃ samanupaśyāmi, yatra tathāgatā imā daśa bodhisattvabhūmīrna prakāśayanti / tatkasya hetoḥ? sāmutkarṣiko 'yaṃ bhavanto jinaputrā bodhisattvānāṃ mahāsattvānāṃ bodhi(sattva)mārgapariśodhanadharmamukhāloko yadidaṃ daśabhūmiprabhedavyavasthānam / acintyamidaṃ bhavanto jinaputrāḥ sthānaṃ yadidaṃ bhūmijñānamiti //

atha khalu vajragarbho bodhisattva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃ babhūva, na bhūyaḥ prabhedaśo nirdiśati sma / atha khalu sā sarvāvatī bodhisattvaparṣat paritṛṣitā babhūva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraśravaṇena bhūmivibhāgānudīraṇena ca / tasyā etadabhavat - ko nu khalvatra hetuḥ kaśca pratyayaḥ, yadvajragarbho bodhisattva āsāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃbhāvena atināmayati, na bhūyaḥ prabhedaśo nirdiśatīti?

tena khalu punaḥ samayena tasminneva bodhisattvaparṣatsaṃnipāte vimukticandro nāma bodhisattvastasyā bodhisattvaparṣadaścittāśayavicāramājñāya vajragarbhaṃ bodhisattvaṃ gāthābhigītena parigṛcchati sma-

kimarthaṃ śuddhasaṃkalpasmṛtijñānaguṇānvita /
samudīryottamā bhūmīrna prakāśayase vibho // 1 //

Dbh 4

viniścitā ime sarve bodhisattvā mahāyaśaḥ /
kasmādudīrya bhūmīśca(stvaṃ) pravibhāgaṃ na bhāṣase // 2 //

śrotukāmā ime sarve jinaputrā viśāradāḥ /
vibhajyārthagatiṃ samyaragbhūmīnāṃ samudāhara // 3 //

parṣadvi viprasanneyaṃ kausīdyāpagatā śubhā /
śuddhā pratiṣṭhitā sāre guṇajñānasamanvitā // 4 //

nirīkṣamāṇā anyonyaṃ sthitāḥ sarve sagauravāḥ /
kṣaudraṃ hyaneḍakaṃ yadvatkāṅkṣanti tvamṛtopamam // 5 //

tasya śrutvā mahāprajño vajragarbho viśāradaḥ /
parṣatsaṃtoṣaṇārthaṃ hi bhāṣate sma jinātmajaḥ // 6 //

duṣkaraṃ paramametadadbhutaṃ bodhisattvacaritapradarśanam /
bhūmikāraṇavibhāga uttamo buddhabhāvasamudāgamo yataḥ // 7 //

sūkṣma durdṛśa vikalpavarjitaḥścittabhūmivigato durāsadaḥ /
gocaro hi viduṣāmanāsravo yatra muhyati jagacchave sati // 8 //

vajropamaṃ hṛdayaṃ sthāpayitvā buddhajñānaṃ paramaṃ cādhimucya /
anātmānaṃ cittabhūmiṃ viditvā śakyaṃ śrotuṃ jñānametatsusūkṣmam // 9 //

antarīkṣa iva raṅgacitraṇā mārutaḥ khagapathāśrito yathā /
jñānamevamiha bhāgaśaḥ kṛtaṃ durdṛśaṃ bhagavatāmanāsravam // 10 //

tasya me bhavati buddhirīdṛśī durlabho jagati yo 'sya vedakaḥ /
śraddhadhīta ca ya etaduttamaṃ na prakāśayitumutsahe yataḥ // 11 //

Dbh 5

evamukte vimukticandro bodhisattvo vajragarbhaṃ bodhisattvametadavocat - supariśuddho batāyaṃ bho jinaputra parṣatsaṃnipātaḥ supariśodhitādhyāśayānāṃ bodhisattvānāṃ supariśodhitasaṃkalpānāṃ sucaritacaraṇānāṃ suparyupāsitabahubuddhakoṭiśatasahasrāṇāṃ susaṃbhṛtasaṃbhārāṇāmaparimitaguṇajñānasamanvāgatānāmapagatavimatisaṃdehānāmanaṅgaṇānāṃ supratiṣṭhitādhyāśayādhimuktīnāmaparapratyayānāmeṣu buddhadharmeṣu / tatsādhu bho jinaputra, prabhāṣasva / pratyakṣavihāriṇo hyate bodhisattvā atra sthāne //

vajragarbha āha - kiṃcāpi bho jinaputra ayaṃ bodhisattvaparṣatsaṃnipātaḥ supariśuddhaḥ / peyālaṃ / atha ca punarye 'nye imānyevaṃrūpāṇyacintyāni sthānāni śṛṇuyuḥ, śrutvā ca vimatisaṃdehamutpādayeyuḥ, teṣāṃ tatsyāddīrgharātramanarthāya ahitāya duḥkhāya / iyaṃ me kāruṇyacittatā, yena tūṣṇīṃbhāvamevābhirocayāmi //

atha khalu vimukticandro bodhisattvaḥ punareva vajragarbhaṃ bodhisattvametamevārthamadhyeṣate sma - tatsādhu bho jinaputra, prabhāṣasva / tathāgatasyaivānubhāvena imānyevaṃrūpāṇyacintyāni sthānāni svārakṣitāni śraddheyāni bhaviṣyanti / taskasya hetoḥ? tathā hi bho jinaputra asmin bhūminirdeśe bhāṣyamāṇe dharmatāpratilambha eṣa yatsarvabuddhasamanvāhāro bhavati / sarve bodhisattvāśca asyā eva jñānabhūmerārakṣārthamautsukyamāpadyante / tatkasya hetoḥ? eṣā hyādicaryā / eṣa samudāgamo buddhadharmāṇām / tadyathāpi nāma bho jinaputra sarvalipyakṣarasaṃkhyānirdeśo mātṛkāpūrvaṃgamo mātṛkāparyavasānaḥ nāsti sa lipyakṣarasaṃkhyānirdeśo yo vinā mātṛkānirdeśam, evameva bho jinaputra sarve buddhadharmā bhūmipūrvaṃgamāśca caryāpariniṣpattito bhūmiparyavasānāḥ svayaṃbhūjñānādhigamatayā / tasmāttarhi bho jinaputra, prabhāṣasva / tathāgatā eva arhantaḥ samyaksaṃbuddhā ārakṣāmadhiṣṭhāsyanti //

atha khalu te sarve bodhisattvā ekasvarasaṃgītena tasyāṃ velāyāṃ vajragarbhaṃ bodhisattvaṃ gāthābhigītenaiva tamarthamadhyeṣante sma-

pravaravaravimalabuddhe svabhidhānānantaghaṭitapratibha /
pravyāhara madhuravarāṃ vācaṃ paramārthasaṃyuktām // 12 //

smṛtidhṛtiviśuddhabuddhe daśabalabalalābhamāśayaviśuddhim /
pratisaṃviddaśavicayaṃ bhāṣasva daśottamā bhūmīḥ // 13 //

śamaniyamanibhṛtasumanāḥ prahīṇamadamānadṛṣṭisaṃkleśā /
niṣkāṅkṣā parṣadiyaṃ prārthayate bhāṣitāni tava // 14 //

Dbh 7

tṛṣita iva śītamudakaṃ bubhukṣito 'nnaṃ subheṣajamivārtaḥ /
kṣaudramiva sa madhukaragaṇastava vācamudīkṣate parṣat // 15 //

tatsādhu vimalabuddhe bhūmiviśeṣān vadasva virajaskān /
daśabalayuktāsaṅgāṃ sugatagatimudīrayannikhilām // 16 //

atha khalu tasyāṃ velāyāṃ bhagavataḥ śākyamunerūrṇākośād bodhisattvabalāloko nāma raśmirniścacāra asaṃkhyeyāsaṃkhyeyaraśmiparivārā / sā sarvāsu daśasu dikṣu sarvalokadhātuprasarānavabhāsya sarvāpāyaduḥkhāni pratiprasrabhya sarvamārabhavanāni dhyāmīkṛtya aparimitāni buddhaparṣanmaṇḍalānyavabhāsya acintyaṃ buddhaviṣayākāraprabhāvaṃ nidarśya sarvāsu daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgataparṣanmaṇḍaleṣu dharmadeśanādhiṣṭhānādhiṣṭhitān bodhisattvānavabhāsya acintyaṃ buddhavikurvaṇaṃ saṃdarśya uparyantarīkṣe mahāraśmighanābhrajālakūṭāgāraṃ kṛtvā tasthau / teṣāmapi buddhānāṃ bhagavatāmūrṇākośebhya evameva bodhisattvabalālokā nāma raśmayo niśceruḥ / niścarya asaṃkhyeyāsaṃkhyeyaraśmiparivārāstāḥ sarvāsu....pe...buddhavikurvaṇamādarśya idaṃ bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṃ vajragarbhasya bodhisattvasyātmabhāvamavabhāsya uparyantarīkṣe evameva mahāraśmighanābhrajālakūṭāgāraṃ kṛtvā tasthuḥ / iti hi ābhiśca bhagavataḥ śākyamunerūrṇākośaprasṛtābhī raśmibhiste lokadhātavastāni ca buddhaparṣanmaṇḍalāni teṣāṃ ca bodhisattvānāṃ kāyā āsanāni ca sphuṭānyavabhāsitāni saṃdṛśyante sma / teṣāṃ ca aparimāṇeṣu lokadhātuṣu buddhānāṃ bhagavatāmūrṇākośaprasṛtābhī raśmibhirayaṃ trisāhasramahāsāhasralokadhāturidaṃ ca bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṃ vajragarbhasya ca bodhisattvasya kāya āsanaṃ sphuṭamavabhāsitaṃ saṃdṛśyante sma / atha khalu tato mahāraśmighanābhrajālakūṭāgārādvuddhānubhāvena ayamevaṃrūpaḥ śabdo niścarati sma-

asamasamākāśamairdaśabalavṛṣabhairanantamukhyaguṇaiḥ /
śākyakulajasya dharmairdevamanuṣyottamaiḥ kṛtamadhiṣṭhānam // 17 //

anubhāvātsugatānāṃ kośaṃ vivṛṇuṣva dharmarājānām /
caryāvarāmudārāṃ prabhedaśo jñānabhūmiṃ ca // 18 //

adhiṣṭhitāste sugatairdhāritā bodhisattvaiśca /
yeṣāṃ śrotrapathāgataḥ śreṣṭho yo dharmaparyāyaḥ // 19 //

daśa bhūmīrvirajasaḥ pūrayitvānupūrveṇa /
balāni daśa ca prāpya jinatāmarpayiṣyanti // 20 //

sāgarajale nimagnāḥ kalpoddāheṣu prakṣiptāḥ /
bhavyāste dharmaparyāyamimaṃ śrotumasaṃdigdhāḥ // 21 //

ye tu vimatisaktāḥ saṃśayaiścābhyupetāḥ /
sarvaśo na hi teṣāṃ prāpsyate śrotrametat // 22 //

Dbh 7

bhūmijñānapathaṃ śreṣṭhaṃ praveśasthānasaṃkramam /
anupūrveṇa bhāṣasva caryāviṣayameva ca // 23 //

atha khalu vajragarbho bodhisattvo daśa diśo vyavalokya bhūyasyā mātrayā tasyāḥ parṣadaḥ saṃprasādarnārthaṃ tasyāṃ velāyāmimā gāthā abhāṣata-

sūkṣmaṃ durājñeyapadaṃ maharṣiṇāmakalpakalpāpagataṃ suduḥspṛśam /
anāvilaṃ paṇḍitavijñaveditaṃ svabhāvaśāntaṃ hyanirodhasaṃbhavam // 24 //

svabhāvaśūnyaṃ praśamādvayakṣayaṃ gatyā vimuktaṃ samatāptinirvṛtam /
anantamadhyaṃ vacasānudīritaṃ triyaghvavimuktaṃ nabhasā samānakam // 25 //

śāntaṃ praśāntaṃ sugatapraveditaṃ sarvairudāhārapadaiḥ sudurvacam /
bhūmiśca caryāpi ca tasya tādṛśī vaktuṃ suduḥkhaḥ kuta eva śrotum // 26 //

taccintayā cittapathaiśca varjitaṃ jñānābhinirhāramunīndraveditam /
na skandhadhātvāyatanaprabhāvitaṃ na cittagamyaṃ na manovicintitam // 27 //

yathāntarīkṣe śakuneḥ padaṃ budhairvaktuṃ na śakyaṃ na ca darśanopagam /
tathaiva sarvā jinaputra bhūmayo vaktuṃ na śakyāḥ kuta eva śrotum // 28 //

pradeśamātraṃ tu tato 'bhidhāsye maitrīkṛpābhyāṃ praṇidhānataśca /
yathānupūrvaṃ na ca cittagocaraṃ jñānena tāḥ pūrayatāṃ yathāśayam // 29 //

etādṛśo gocara durdṛśo 'sya vaktuṃ na śakyaḥ sa hi svāśayasthaḥ /
kiṃ tu pravakṣyāmi jinānubhāvataḥ śṛṇvantu sarve sahitāḥ sagauravāḥ // 30 //

Dbh 8

jñānapraveśaḥ sa hi tādṛśo 'sya vaktuṃ na kalpairapi śakyate yat /
samāsatastacchṛṇuta bravīmyahaṃ dharmārthatattvaṃ nikhilaṃ yathāsthitam // 31 //

sagauravāḥ santa(ḥ) sajjā bhavanto vakṣyāmyahaṃ sādhu jinānubhāvataḥ /
udīrayiṣye varadharmaghoṣaṃ dṛṣṭāntayuktaṃ sahitaṃ samākṣaram // 32 //

suduṣkaraṃ tadvacasāpi vaktuṃ yaścāprameyaḥ sugatānubhāvaḥ /
mayi praviṣṭaḥ sa ca raśmimūrtiryasyānubhāvena mamāsti śaktiḥ // 33 //

tatra bhavanto jinaputrāḥ sūpacitakuśalamūlānāṃ sucaritacaraṇānāṃ susaṃbhṛtasaṃbhārāṇāṃ suparyupāsitabuddhotpādānāṃ suparipiṇḍitaśukladharmāṇāṃ suparigṛhītakalyāṇamitrāṇāṃ suviśuddhāśayānāṃ vipulāghyāśayopagatānāṃ udārādhimuktisamanvāgatānāṃ kṛpākaruṇābhimukhānāṃ (bodhi)sattvānāṃ bodhāya cittamutpādyate / buddhajñānābhilāṣāya daśabalabalādhigamāya mahāvaiśāradyādhigamāya samatābuddhadharmapratilambhāya sarvajagatparitrāṇāya mahākṛpākaruṇāviśodhanāya daśadigaśeṣajñānādhigamāya sarvabuddhakṣetrāsaṅgapariśodhanāya tryadhvaikakṣaṇavibodhāya mahādharmacakrapravartanavaiśāradyāya ca taccittamutpadyate bodhisattvānāṃ mahākaruṇāpūrvaṃgamaṃ prajñājñānādhipateyamupāyakauśalyaparigṛhītamāśayādhyāśayopastabdhaṃ tathāgatabalāprameyaṃ sattvabalabuddhibalasuvicitavicayamasaṃbhinnajñānābhimukhaṃ svayaṃbhūjñānānukūlaṃ sarvabuddhadharmaprajñājñānāvavādasaṃpratyeṣakaṃ dharmadhātuparamamākāśadhātusthitakamaparāntakoṭiniṣṭham / yena cittotpādena sahotpannena bodhisattvo 'tikrānto bhavati, pṛthagjñānabhūmīmavakrānto bhavati, bodhisattvaniyāmaṃ jāto bhavati, tathāgatakule 'navadyo bhavati, sarvajātivādena vyāvṛtto bhavati, sarvalokagatibhyo 'vakrānto bhavati, lokottarāṃ gatiṃ sthito bhavati, bodhisattvadharmatāyāṃ suvyavasthito bhavati, bodhisattvāvasthānena samatānugato bhavati, tryaghvatathāgatavaṃśaniyato bhavati saṃbodhiparāyaṇaḥ / evaṃrūpadharmavyavasthito bhavanto jinaputrā bodhisattvaḥ pramuditāyāṃ bodhisattvabhūmau vyavasthito bhavatyacalanayogena //

atra bhavanto jinaputrāḥ pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahula utplāvanābahula udagrībahula utsībahula utsāhabahulo 'saṃrambhabahulo 'vihiṃsābahulo 'krodhabahulo bhavati / iti hi bhavanto jinaputrāḥ pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvan pramudito bhavati, buddhān bhagavato 'nusmaran buddhadharmān bodhisattvān bodhisattvacaryāḥ pāramitāviśuddhiṃ bodhisattvabhūmiviśeṣān bodhisattvāsaṃhāryatāṃ (Dbh 9) tathāgatāvavādānuśāsanīṃ sattvārthasaṃprāpaṇam / pramudito bhavati sarvatathāgatajñānapraveśaprayogamanusmaran / bhūyaḥ prāmodyavān bhavati - vyāvṛtto 'smi sarvajagadviṣayāt, avatīrṇo 'smi buddhabhūmisamīpam, dūrībhūto 'smi bālapṛthagjanabhūmeḥ, āsanno 'smi jñānabhūmeḥ, vyavacchinno 'smi sarvāpāyadurgativinipātāt, pratiśaraṇabhūto 'smi sarvasattvānām, āsannadarśano 'smi sarvatathāgatānām, saṃbhūto 'smi sarvabuddhaviṣaye, sarvabodhisattvasamatāmupagato 'smi / vigatāni me sarvabhayatrāsacchambhitatvānīti prāmodyamutpādayati / tatkasya hetoḥ? tathā hi bhavanto jinaputrā bodhisattvasya asyāḥ pramuditāyā bodhisattvabhūmeḥ sahapratilambhena yānīmāni bhayāni bhavanti - yadidamājīvikābhayaṃ vā aślokabhayaṃ vā maraṇabhayaṃ vā durgatibhayaṃ vā parṣacchāradyabhayaṃ vā, tāni sarvāṇi vyapagatāni bhavanti / tatkasya hetoḥ? yathāpi idamātmasaṃjñāpagamādātmasneho 'sya na bhavati, kutaḥ punaḥ sarvopakaraṇasnehaḥ? ato 'sya ājīvikābhayaṃ na bhavati / na ca kaṃcitsatkāraṃ kasyacitsakāśātpratikāṅkṣati, anyatra mayaiva teṣāṃ sattvānāṃ sarvopakaraṇabāhulyamupanāmayitavyamiti, ato 'sya aślokabhayaṃ na bhavati / ātmadṛṣṭivigamācca asyātmasaṃjñā na bhavati, ato 'sya maraṇabhayaṃ na bhavati / mṛtasyaiva me niyataṃ buddhabodhisattvairna virahito bhaviṣyāmīti, ato 'sya durgatibhayaṃ na bhavati / nāsti me kaścidāśayena sarvaloke samasamaḥ, kutaḥ punaruttara ityato 'sya parṣacchāradyabhayaṃ na bhavati / evaṃ sarvabhayatrāsacchambhitatvaromaharṣāpagataḥ //

atha khalu punarbhavanto jinaputrā bodhisattvo mahākaruṇāpuraskṛtatvādanupahatena aprākṛtenādhyāśayena bhūyasyā mātrayā prayujyate sarvakuśalamūlamudāgamāya / sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā avakalpanābahulatayā kṛpākaruṇābhinirhāratayā mahāmaitryupetatayā aparikhinnamānasatayā hryapatrāpyālaṃkāratayā kṣāntisauratyopetatayā tathāgatārhatsamyaksaṃbuddhaśāsanagauravacitrīkaraṇatayā rātriṃdivātṛptakuśalamūlopacayatayā kalyāṇamitraniṣevaṇatayā dharmārāmābhiratatayā atṛptabāhuśrutyaparyeṣaṇatayā yathāśrutadharmayoniśaḥpratyavekṣaṇatayā aniketamānasatayā anadhyavasitalābhasatkāraślokatayā anabhinanditopakaraṇasnehatayā ratnopamacittotpādātṛptābhinirhāratayā sarvajñabhūmyabhilāṣaṇatayā tathāgatabalavaiśāradyāveṇikabuddhadharmādhyālambanatayā pāramitāsaṅgaparyeṣaṇatayā māyāśāṭhyaparivarjanatayā yathāvāditathākāritayā satatasamitaṃ satyavacanānurakṣaṇatayā tathāgatakulabhūṣaṇatayā bodhisattvaśikṣānutsarjanatayā mahāśailendrarājopamasarvajñatācittāprakampanatayā sarvalokakriyānabhilakṣaṇatayā utsargalokottarapathopetatayā atṛptabodhyaṅgasaṃbhāropacayatayā satatasamitamuttarottaraviśeṣaparimārgaṇatayā / evaṃrūpairbhavanto jinaputrā bhūmipariśodhakairdharmaiḥ samanvāgato bodhisattvaḥ supratiṣṭhito bhavati pramuditāyāṃ bodhisattvabhūmau //

so 'syāṃ pramuditāyāṃ bodhisattvabhūmau sthitaḥ san imānyevaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārānabhinirharati - yaduta aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya sarvākāravaropetamudārādhimuktiviśuddhaṃ dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭiniṣṭhaṃ (Dbh 10) sarvakalpasaṃkhyābuddhotpādaṃsaṃkhyāpratiprasrabdhaṃ mahāpūjopasthānāya prathamaṃ mahāpraṇidhānamabhinirharati / yaduta sarvatathāgatabhāṣitadharmanetrīsaṃdhāraṇāya sarvabuddhabodhisattvasuparigrahāya sarvasamyaksaṃbuddhaśāsanaparirakṣaṇāya .... buddhotpādasaddharmaparigrahāya dvitīyam / yaduta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu tuṣitabhavanavāsamādiṃ kṛtvā cyavanāsaṃkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāragharṣaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya pūjādharmasaṃgrahaprayogapūrvaṃgamaṃ kṛtvā sarvatraikakālavivartanāya ... buddhotpāda .... yāvanmahāparinirvāṇopasaṃkramaṇāya tṛtīyam / yaduta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsaṃbhinnasarvapāramitāsaṃgṛhītasarvabhūmipariśodhanaṃ sāṅgopāṅganirhārasalakṣaṇasaṃvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśapāramitāparikarmāvavādānuśāsanyanupradānopastabdhacittotpādābhinirhārāya ... caryā ... cittotpādābhinirhārāya caturtham / yaduta niravaśeṣasarvasattvadhāturūpyarūpisaṃjñāsaṃjñinaivasaṃjñināsaṃjñāṇḍajajarāyujasaṃsvedajaupapāduka- ... traidhātukaparyāpannaṣaḍgatisamavasṛtasarvopapattiparyāpannanāmarūpasaṃgṛhītāśeṣasarvasattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṃkhyāvyavacchedanāya sarvajñajñānapratiṣṭhāpanāya ... sattvadhātu ... sarvasattvadhātuparipācanāya pañcamam / yaduta niravaśeṣasarvalokadhātuvipulasaṃkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhasamatalapraveśasamavarasaraṇānugatendrajālavibhāgadaśadigaśeṣavimātratāvibhāgapraveśajñānānugamapratyakṣatāyai ... lokadhātu ... lokadhātuvaimātryāvatāraṇāya ṣaṣṭham / yaduta sarvakṣetraikakṣetraikakṣetrasarvakṣetrasamavasaraṇapariśodhanamapramāṇabuddhakṣetraprabhāvyūhālaṃkārapratimaṇḍitaṃ sarvakleśāpanayanapariśuddhapathopetamapramāṇajñānākarasattvaparipūrṇamudārabuddhaviṣayasamavasaraṇaṃ yathāśayasarvasattvasaṃdarśanasaṃtoṣaṇāya ... buddhakṣetra ... sarvabuddhakṣetrapariśodhanāya saptamam / yaduta sarvabodhisattvaikāśayaprayogatāyai niḥsapatnakuśalamūlopacayāya ekālambanasarvabodhisattvasamatāyai avirahitasatatasamitabuddhabodhisattvasamavadhānāya yatheṣṭabuddhotpādasaṃdarśanāya svacittotpādatathāgataprabhāvajñānānugamāya acyutānugāminyabhijñāpratilambhāya sarvalokadhātvanuvicaraṇāya sarvabuddhaparṣanmaṇḍalapratibhāsaprāptaye sarvopapattisvaśarīrānugamāya acintyamahāyānopetatāyai bodhisattvacaryācaraṇāvyavacchedāya ... caryā ... mahāyānāvatāraṇāya aṣṭamam / yaduta avivartyacakrasamārūḍhabodhisattvacaryācaraṇāya amoghakāyavāṅmanaskarmaṇe sahadarśananiyatabuddhadharmatvāya sahaghoṣodāhārajñānānugamāya sahaprasādakleśavinivartanāya mahābhaiṣajyarājopamāśrayapratilambhāya cintāmaṇivatkāyapratilambhāya sarvabodhisattvacaryācaraṇāya ... caryā ... amoghasarvaceṣṭatāyai navamam / yaduta sarvalokadhātuṣvanuttarasamyaksaṃbodhyabhisaṃbodhāya ekavālapathāvyativṛttasarvabālapṛthagjanajanmopapatyabhiniṣkramaṇavikurvaṇabodhimaṇḍadharmacakrapravartanamahāparinirvāṇopadarśanāya mahābuddhaviṣayaprabhāvajñānānugamāya sarvasattvadhātuyathāśayabuddhotpādakṣaṇakṣaṇavibhaṅgavibodhapraśamaprāpaṇasaṃdarśanāya ekābhisaṃbodhisarvadharmanirmāṇaspharaṇāya ekaghoṣodāhārasarvasattvacittāśayasaṃtoṣaṇāya mahāparinirvāṇopadarśanacaryābalāvyavacchedāya mahājñānabhūmisarvadharmavyavasthāpanasaṃdarśanāya (Dbh 11) dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya abhisaṃbodhimahājñānābhijñābhinirhārāya daśamam / iti hi bhavanto jinaputrā imānyevaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān daśa praṇidhānamukhāni pramukhaṃ kṛtvā paripūrṇāni daśapraṇidhānāsaṃkhyeyaśatasahasrāṇi yāni bodhisattvaḥ pramuditāyāṃ bodhisattvabhūmau sthito 'bhinirharati pratilabhate ca //

tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati / katamairdaśabhiḥ? yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca ākāśadhātuniṣṭhayā ca dharmadhātuniṣṭhayā ca nirvāṇadhātuniṣṭhayā ca buddhotpādadhātuniṣṭhayā ca tathāgatajñānadhātuniṣṭhayā ca cittālambanadhātuniṣṭhayā ca buddhaviṣayajñānapraveśadhātuniṣṭhayāḥ ca lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca / iti hi yā niṣṭhā sattvadhātuniṣṭhāyāḥ, sā me niṣṭhā eṣāṃ mahāpraṇidhānānāṃ bhavatu / yā niṣṭhā yāvajjñānavartanīdhātuniṣṭhāyāḥ, sā me niṣṭhā eṣāṃ mahāpraṇidhānānāṃ bhavatu / iti hyaniṣṭhā sattvadhātuniṣṭhā / aniṣṭhānīmāni me kuśalamūlāni bhavantu / aniṣṭhā yāvajjñānavartanīdhātuniṣṭhā / aniṣṭhānīmāni me kuśalamūlāni bhavantviti //

sa evaṃ svabhinirhṛtapraṇidhānaḥ karmaṇyacitto mṛducitto 'saṃhāryaśraddho bhavati / so 'bhiśraddadhāti tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ pūrvāntacaryābhinirhārapraveśaṃ pāramitāsamudāgamaṃ bhūmipariniṣpattiṃ vaiśeṣikatāṃ balapariniṣpattiṃ vaiśāradyaparipūrimāveṇikabuddhadharmāsaṃhāryatāmacintyāṃ buddhadharmatāmanantamadhyaṃ tathāgataviṣayābhinirhāramaparimāṇajñānānugataṃ tathāgatagocarānupraveśaṃ phalapariniṣpattimabhiśraddadhāti / samāsataḥ sarvabodhisattvacaryāṃ yāvattathāgatabhūmijñānanirdeśādhiṣṭhānamabhiśraddadhāti //

tasyaivaṃ bhavati - evaṃ gambhīrāḥ khalu punarime buddhadharmāḥ evaṃ viviktāḥ evaṃ śāntāḥ evaṃ śūnyāḥ evamānimittāḥ evamapraṇihitāḥ evaṃ nirupalepāḥ evaṃ vipulāḥ evamaparimāṇāḥ evamudārāḥ evaṃ durāsadāśceme buddhadharmāḥ / atha ca punarime bālapṛthagjanāḥ kudṛṣṭipatitayā saṃtatyā avidyāndhakāraparyavanaddhamānasena mānadhvajasamucchritaiḥ saṃkalpaistṛṣṇājālābhilaṣitairmanasikārairmāyāśāṭhyagahanānucaritaiścittāśayairīrṣyāmātsaryasaṃprayuktairgatyupapattiprayogai rāgadveṣamohaparicitaiḥ karmopacayaiḥ krodhopanāhasaṃdhukṣitābhiścittajvālābhirviparyāsasaṃprayuktaiḥ karmakriyābhinirhāraiḥ kāmabhavāvidyāsravānubaddhaiścittamanovijñānabījaistraidhātuke punarbhavāṅkuramabhinirvartayanti yadidaṃ nāmarūpasahajāvinirbhāgagatam / tenaiva ca nāmarūpeṇa vivardhitena eṣāṃ ṣaḍāyatanagrāmaḥ saṃbhavati / saṃbhūteṣvāyataneṣvanyonyasparśanipātato vedanā saṃbhavati / tāmeva vedanāṃ bhūyo bhūyo 'bhinandatāṃ tṛṣṇopādānaṃ vivardhate / vivṛddhe tṛṣṇopādāne bhavaḥ saṃbhavati / saṃbhūte ca bhave jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ prādurbhavanti / evameteṣāṃ sattvānāṃ duḥkhaskandho 'bhinirvartate ātmātmīyavigato riktastucchaḥ śūnyo nirīho niśceṣṭo jaḍastṛṇakāṣṭhakuḍyavartmapratibhāsopamaḥ / na caivamavabudhyanta iti / teṣāmevaṃrūpeṇa sattvānāṃ duḥkhaskandhāvipramokṣaṃ dṛṣṭvā sattveṣu mahākaruṇonmiñjaḥ saṃbhavati - ete 'smābhiḥ sattvāḥ paritrātavyāḥ parimocayitavyā (Dbh 12) ato mahāsaṃmohāt, atyantasukhe ca nirvāṇe pratiṣṭhāpayitavyāḥ iti / ato 'sya mahāmaitryunmiñjaḥ saṃbhavati //

evaṃ kṛpāmaitryanugatena khalu punarbhavanto jinaputrā bodhisattvo 'dhyāśayena prathamāyāṃ bodhisattvabhūmau vartamānaḥ sarvavastuṣu sāpekṣacittaṃ parivarjya buddhajñāne ca udāraspṛhābhilāṣabuddhirmahātyāgeṣu prayuñjate / sa ya ime tyāgāḥ - yaduta dhanadhānyakośakoṣṭhāgāraparityāgo vā hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataparityāgo vā ratnābharaṇavibhūṣaṇaparityāgo vā hayarathagajapativāhanaparityāgo vā udyānatapovanavihāraparityāgo vā dāsīdāsakarmakarapauruṣeyaparityāgo vā grāmanagaranigamajanapadarāṣṭrarājadhānīparityāgo vā bhāryāputraduhitṛparityāgo vā sarvapriyamanāpavastuparityāgo vā śiraḥkarṇanāsākaracaraṇanayanasvamāṃsaśoṇitāsthimajjāmedaśchavicarmahṛdayasarvātmabhāvaparityāgo vā, teṣvanapekṣo bhūtvā sarvavastuṣu buddhajñāne ca udāraspṛhābhilāṣabuddhiḥ parityajati / evaṃ hyasya prathamāyāṃ bodhisattvabhūmau sthitasya mahātyāgaḥ saṃbhavati //

sa evaṃ karuṇāmaitrītyāgāśayo bhūtvā sarvasattvaparitrāṇārthaṃ bhūyo bhūyo laukikalokottarānarthān parimārgate parigaveṣate / parimārgamāṇaḥ parigaveṣamāṇaśca aparikhedacittamutpādayati / evamasyāparikhedaḥ saṃbhavati / aparikhinnaśca sarvaśāstraviśārado bhavati / ato 'sya śāstrajñatā saṃbhavati / sa evaṃ śāstropetaḥ kriyākriyāvicāritayā buddhyā hīnamadhyapraṇīteṣu sattveṣu tathatvāya pratipadyate yathābalaṃ yathābhajamānam / ato 'sya lokajñatā saṃbhavati / lokajñaśca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṃtatyā ātmārthaparārtheṣu prayujyate / ato 'sya hryapatrāpyaṃ saṃbhavati / teṣu ca prayogeṣu naiṣkramyacārī avivartyāpratyudāvartyabalādhānaprāpto bhavati / evamasya dhṛtibalādhānamājataṃ bhavati / dhṛtibalādhānaprāptaśca tathāgatapūjopasthāneṣu prayujyate, śāsane ca pratipadyate / evaṃ hyasyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti / tadyathā - śraddhā karuṇā maitrī tyāgaḥ khedasahiṣṇutā śāstrajñatā lokajñatā hryapatrāpyaṃ dhṛtibalādhānaṃ tathāgatapūjopasthānamiti //

tasya asyāṃ pramuditāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti audārikadarśanena praṇidhānabalena ca / bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇyābhāsamāgacchanti audārikadarśanena praṇidhānabalena ca / sa tāṃstathāgatānarhataḥ samyaksaṃbuddhān dṛṣṭvā udārādhyāśayena satkaroti gurukaroti mānayati pūjayati, cīvarapiṇḍapātraśayānāsanaglānapratyayabhaiṣajyapariṣkāraiśca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasaṃmānatāṃ ca karoti / tāni ca kuśalamūlānyanuttarāyāṃ samyaksaṃbodhau pariṇāmayati / tāṃśca asya buddhān bhagavataḥ pūjayataḥ sattvaparipāka ājāto bhavati / sa sattvāṃśca paripācayati (Dbh 13) dānena priyavadyena ca adhimuktibalena ca / asyopari dve arthasaṃgrahavastūnyājāyete na tu khalvaśeṣajñānaprativedhapratilambhena / tasya daśabhyaḥ pāramitābhyo dānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / sa yathā yathā buddhāṃśca bhagavataḥ pūjayati, sattvaparipākāya ca prayujya tānimān daśa bhūmipariśodhakān dharmān samādāya vartate, tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante, pariśuddhyanti, karmaṇyāni ca bhavanti yathākāmatayā / tadyathāpi nāma bhavanto jinaputrā jātarūpaṃ kuśalena karmāreṇa yathā yathāgnau prakṣipyate, tathā tathā pariśuddhyati karmaṇyaṃ ca bhavati vibhūṣaṇālaṃkāravidhiṣu yathākāmatayā, evameva bhavanto jinaputrā yathā yathā bodhisattvo ... peyālaṃ ... yathākāmatayā //

punaraparaṃ bhavanto jinaputra bodhisattvena asyāṃ prathamāyāṃ bodhisattvabhūmau sthitena asyā eva prathamāyā bodhisattvabhūmerākārapratilambhaniṣyandāḥ parimārgitavyāḥ parigaveṣitavyāḥ paripraṣṭavyāḥ / buddhabodhisattvānāṃ kalyāṇamitrāṇāṃ ca sakāśādatṛptena ca bhavitavyaṃ bhūmyaṅgapariniṣpādanāya / evaṃ yāvaddaśamyā bodhisattvabhūmeraṅgapariniṣpādanāya / tena bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ bhūmisaṃvartavivartakuśalena ca bhūmyākāraniṣyandakuśalena ca bhūmipratilambhavibhāvanākuśalena ca bhūmyaṅgapariśodhanakuśalena ca bhūmerbhūmisaṃkramaṇakuśalena ca bhūmibhūmivyavasthānakuśalena ca bhūmibhūmiviśeṣajñānakuśalena ca bhūmibhūmipratilambhāpratyudāvartyakuśalena ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam / evaṃ bhūmyākārābhinirhārakuśalasya hi bhavanto jinaputrā bodhisattvasya prathamāyā bodhisattvabhūmerucchalitasya niṣṭhānaṃ na saṃbhavati yāvaddaśabhūmibhūmyākramaṇamiti / mārgādhiṣṭhānāgamena ca bhūmejñānālokena ca buddhajñānālokaṃ prāpnoti / tadyathāpi nāma bhavanto jinaputrāḥ kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaramanuprāpayitukāmaḥ ādāveva mārgaguṇāṃśca mārgavivartadoṣāṃśca mārgasthānāntaraviśeṣāṃśca mārgasthānāntaravivartadoṣāṃśca mārgakriyāpathyodanakāryatāṃ ca parimārgayati parigaveṣayate / sa yāvanmahānagarānuprāptaye kuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt / sa evaṃ jñānavicāritayā buddhyā mahāpathyodanasamṛddhyā anupūrveṇa mahāsārthena sārdhaṃ yāvanmahānagaramanuprāpnoti, na cāṭavīkāntāradoṣaiḥ sārthasya vā ātmano vāsyopaghātaḥ saṃpadyate / evameva bhavanto jinaputrā bodhisattvaḥ kuśalo mahāsārthavāho yadā prathamāyāṃ bodhisattvabhūmau sthito bhavati, tadā bhūmipakṣapratipakṣakuśalo bhavati, bhūmisaṃvartavivartakuśalo bhavati, bhūmyākāraniṣyandakuśalo bhavati, bhūmipratilambhavibhāvanākuśalo bhavati, bhūmyaṅgapariśodhanakuśalo bhavati, bhūmerbhūmisaṃkramaṇakuśalo bhavati, bhūmibhūmivyavasthānakuśalo bhavati, bhūmibhūmiviśeṣajñānakuśalo bhavati, bhūmibhūmipratilambhāpratyudāvartyakuśalo bhavati, sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalaśca bhavati / tadā bodhisattvo mahāpuṇyasaṃbhārapathyodanasusaṃgṛhito (Dbh 14) jñānasaṃbhārasukṛtavicayo mahāsattvasārthaparikarṣaṇābhiprāyaḥ sarvajñatāmahānagaramanuprāpayitukāmaḥ ādāveva bhūmimārgaguṇāṃśca bhūmimārgavivartadoṣāṃśca bhūmimārgasthānāntaraviśeṣāṃśca bhūmimārgasthānāntaravivartadoṣāṃśca mahāpuṇyajñānasaṃbhārapathyadanakriyākāryatāṃ ca parimārgate parigaveṣate buddhānāṃ bhagavatāṃ bodhisattvānāṃ kalyāṇamitrāṇāṃ ca sakāśāt / sa yāvatsarvajñatāmahānagarānuprāptikuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt / sa evaṃ jñānavicāritayā buddhyā mahāpuṇyajñānasaṃbhārapathyadanasaṃruddhayā mahāntaṃ sattvasārthaṃ yathāparipācitaṃ saṃsārāṭavīkāntāradurgādatikramya yāvatsarvajñatāmahānagaramanuprāpayati / na saṃsāraṭavīkāntāradoṣaiḥ sattvasārthasya vā ātmano vā asyopaghātaḥ saṃpadyate / tasmāttarhi bhavanto jinaputrā bodhisattvena aparikhinnena bhūmiparikarmaparikarmaviśeṣābhiyuktena bhavitavyam / ayaṃ bhavanto jinaputrā bodhisattvasya prathamāyāḥ pramuditāyā bodhisattvabhūmermukhapraveśaḥ samāsato nirdiśyate //

yo 'syāṃ pratiṣṭhito bodhisattvo bhūyastvena jambūdvīpeśvaro bhavati mahaiśvaryādhipatyapratilabdho dharmānurakṣī kṛtī prabhuḥ sattvān mahātyāgena saṃgrahītukuśalaḥ sattvānāṃ mātsaryamalavinivṛttaye 'paryanto mahātyāgārambhaiḥ / yacca kiṃcitkarmārabhate dānena vā priyavadyatayā vā arthakriyayā vā samānārthatayā vā, tatsarvamavirahitaṃ buddhamanasikārairdharmamanasikāraiḥ saṃghamanasikārairbodhisattvamanasikārairbodhisattvacaryāmanasikāraiḥ pāramitāmanasikārairbhūmimanasikārairbalamanasikārairvaiśāradyamanasikārairāveṇikabuddhadharmamanasikārairyāvatsarvākāravaropetasarvajñajñānamanasikaraiḥ / kimiti? sarvasattvānāmagryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvatsarvajñajñānapratiśaraṇo bhaveyam iti / ākāṅkṣaṃśca tathārūpaṃ vīryamārabhate yathārūpeṇa vīryārambheṇa sarvagṛhakalatrabhogānutsṛjya tathāgataśāsane pravrajati / pravrajitaśca san ekakṣaṇalavamuhūrtena samādhiśataṃ ca pratilabhate samāpadyate ca / buddhaśataṃ ca paśyati, teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātuśataṃ ca kampayati / kṣetraśataṃ cākramati / lokadhātuśataṃ cāvabhāsayati / sattvaśataṃ ca paripācayati / kalpaśataṃ ca tiṣṭhati / kalpaśataṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhaśataṃ ca pravicinoti / kāyaśataṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvaśataparivāramādarśayati / tathā uttare praṇidhānabalikā bodhisattvāḥ praṇidhānaviśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kurtuṃ kāyasya vā prabhāyā vā ṛdvervā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vā adhiṣṭhānasya vā adhimuktervā abhisaṃskāraṇāṃ vā yāvadevatāvadbhirapi kalpakoṭiniyutaśatasahasrairiti //

pramuditā nāma prathamā bhūmiḥ //

Dbh 15

2 vimalā nāma dvitīyā bhūmiḥ /

vajragarbho bodhisattva āha - yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ prathamāyāṃ bodhisattvabhūmau suparikarmakṛto dvitīyāṃ bodhisattvabhūmimabhilaṣati, tasya daśa cittāśayāḥ pravartante / katame daśa? yaduta ṛjvāśayatā ca mṛdvāśayatā ca karmaṇyāśayatā ca damāśayatā ca śamāśayatā ca kalyāṇāśayatā ca asaṃsṛṣṭāśayatā ca anapekṣāśayatā ca udārāśayatā ca māhātmyāśayatā ca / ime daśa cittāśayāḥ pravartante / tato dvitīyāyāṃ bodhisattvabhūmau vimalāyāṃ pratiṣṭhito bhavati //

tatra bhavanto jinaputrā vimalāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prakṛtyaiva daśabhiḥ kuśalaiḥ karmapathaiḥ samanvāgato bhavati / katamairdaśabhiḥ? yaduta prāṇātipātātprativirato bhavati / nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpannaḥ sarvaprāṇibhūteṣu hitasukhānukampī maitracittaḥ / sa saṃkalpairapi prāṇivihiṃsāṃ na karoti, kaḥ punarvādaḥ parasattveṣu sattvasaṃjñinaḥ saṃcintyaudārikakāyaviheṭhanayā //

adattādānātprativirataḥ khalu punarbhavati svabhogasaṃtuṣṭaḥ parabhogānabhilāṣī anukampakaḥ / sa paraparigṛhītebhyo vastubhyaḥ paraparigṛhītasaṃjñī steyacittamupasthāpya antaśastṛṇaparṇamapi nādattamādātā bhavati, kaḥ punarvādo 'nyebhyo jīvitopakaraṇebhyaḥ //

kāmamithyācārātprativirataḥ khalu punarbhavati svadārasaṃtuṣṭaḥ paradārānabhilāṣī / sa paraparigṛhītāsu strīṣu parabhāryāsu gotradhvajadharmarakṣitāsu abhidhyāmapi notpādayati, kaḥ punarvādo dvīndriyasamāpatyā vā anaṅgavijñaptyā vā //

anṛtavacanātprativirataḥ khalu punarbhavati satyavādī bhūtavādī kālavādī, yathāvādī tathākārī / so 'ntaśaḥ svapnāntaragato 'pi vinidhāya dṛṣṭiṃ kṣāntiṃ ruciṃ matiṃ prekṣāṃ visaṃvādanābhiprāyo nānṛtāṃ vācaṃ niścārayati, kaḥ punarvādaḥ samanvāhṛtya /

piśunavacanātprativirataḥ khalu punarbhavati abhedāviheṭhāpratipannaḥ sattvānām / sa netaḥ śrutvā amutrākhyātā bhavatyamīṣāṃ bhedāya / na amutaḥ śrutvā ihākhyātā bhavatyeṣāṃ bhedāya / na saṃhitān bhinatti, na bhinnānāmanupradānaṃ karoti / na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṃ vācaṃ bhāṣate sadbhūtāmasadbhūtāṃ vā //

paruṣavacanātprativirataḥ khalu punarbhavati / sa yeyaṃ vāgadeśā karkaśā parakaṭukā parābhisaṃjananī anvakṣānvakṣaprāgbhārā grāmyā pārthagjanakī anelā akarṇasukhā krodharoṣaniścāritā hṛdayaparidahanī manaḥsaṃtāpakarī apriyā amanaāpā amanojñā svasaṃtānaparasaṃtānavināśinī / tathārūpāṃ vācaṃ prahāya yeyaṃ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī nelā karṇasukhā hṛdayaṃgamā premaṇīyā paurī varṇavispaṣṭā vijñeyā śravaṇīyā niśritā bahujaneṣṭā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñāpannā (Dbh 16) sarvasattvahitasukhāvahā samāhitā manautplāvanakarī manaḥprahlādanakarī svasaṃtānaparasaṃtānaprasādanakarī tathārūpāṃ vācaṃ niścārayati //

saṃbhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī bhūtavādī arthavādī dharmavādī nyāyavādī vinayavādī / sa nidānavatīṃ vācaṃ bhāṣate kālena sāvadānam / sa cāntaśa itihāsapūrvakamapi vacanaṃ parihārya pariharati, kaḥ punarvādo vāgvikṣepeṇa //

anabhidhyāluḥ khalu punarbhavati parasveṣu parakāmeṣu parabhogeṣu paravittopakaraṇeṣu / paraparigṛhīteṣu spṛhāmapi notpādayati, kimiti yatpareṣāṃ tannāma syāditi nābhidhyāmutpādayati, na prārthayate na praṇidadhāti, na lobhacittamutpādayati //

avyāpannacittaḥ khalu punarbhavati / sarvasattveṣu maitracitto hitacitto dayācittaḥ sukhacittaḥ snigdhacittaḥ sarvajagadanugrahacittaḥ sarvabhūtahitānukampācittaḥ / sa yānīmāni krodhopanāhakhilamalavyāpādaparidāhasaṃdhukṣitapratighādyāni tāni prahāya yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati //

samyagdṛṣṭiḥ khalu punarbhavati samyakpathagataḥ kautukamaṅgalanānāprakārakuśīladṛṣṭivigata-ṛjudṛṣṭiraśaṭho 'māyāvī buddhadharmasaṃghaniyatāśayaḥ / sa imān daśa kuśalān karmapathān satatasamitamanurakṣan evaṃ cittāśayamabhinirharati - yā kācitsattvānāmapāyadurgativinipātaprajñaptiḥ sarvā sā eṣāṃ daśānāmakuśalānāṃ karmapathānāṃ samādānahetoḥ / hanta ahamātmanaiva samyakpratipattisthitaḥ parān samyakpratipattau sthāpayiṣyāmi / tatkasya hetoḥ? asthānametadanavakāśo yadātmā vipratipattisthitaḥ parān samyakpratipattau sthāpayet, naitasthānaṃ vidyata iti / sa evaṃ pravicinoti - eṣāṃ daśānāṃ akuśalānāṃ karmapathānāṃ samādānahetornirayatiryagyoniyamalokagatayaḥ prajñāyante / punaḥ kuśalānāṃ karmapathānāṃ samādānahetormanuṣyopapattimādiṃ kṛtvā yāvadbhavāgramityupapattayaḥ prajñāyante / tata uttaṃra ta eva daśa kuśalāḥ karmapathāṃ prajñākāreṇa paribhāvyamānāḥ prādeśikacittatayā traidhātukottrastamānasatayā mahākaruṇāvikalatayā parataḥ śravaṇānugamena ghoṣānugamena ca śrāvakayānaṃ saṃvartayanti / tata uttarataraṃ pariśodhitā aparapraṇeyatayā svayaṃbhūtvānukūlatayā svayamabhisaṃbodhanatayā parato 'parimārgaṇatayā mahākaruṇopāyavikalatayā gambhīredaṃpratyayānubodhanena pratyekabuddhayānaṃ saṃvartayati / tata uttarataraṃ pariśodhitāvipulāpramāṇatayā mahākaruṇopetatayā upāyakauśalasaṃgṛhītatayā saṃbaddhamahāpraṇidhānatayā sarvasattvāparityāgatayā buddhajñānavipuladhyālambanatayā bodhisattvabhūmipariśuddhyai pāramitāpariśuddhyai caryāvipulatvāya saṃvartante / tata uttarataraṃ pariśodhitāḥ sarvākārapariśodhitatvādyāvaddaśabalabalatvāya sarvabuddhadharmāḥ samudāgamāya saṃvartante / tasmāt tarhyasmābhiḥ samābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīyaḥ //

sa bhūyasyā mātrayā evaṃ pratisaṃśikṣate - ime khalu punardaśākuśalāḥ karmapathā adhimātratvādāsevitā bhāvitā bahulīkṛtā nirayaheturmadhyatvāt tiryagyoniheturmṛdutvādyamalokahetuḥ / tatra (Dbh 17) prāṇātipāto nirayamupanayati tiryagyonimupanayati, yamalokamupanayati / atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati alpāyuṣkatāṃ ca bahuglānyatāṃ ca / adattādanaṃ ... peyālaṃ ... parīttabhogatāṃ ca sādhāraṇabhogatāṃ ca / kāmamithyācāro ... anājāneyaparivāratāṃ ca sasapatnadāratāṃ ca / mṛṣāvādo ... abhyākhyānabahulatāṃ ca parairvisaṃvādanatāṃ ca / paiśunyaṃ ... bhinnaparivāratāṃ ca hīnaparivāratāṃ ca / pāruṣyaṃ ... amanāpaśravaṇatāṃ ca kalahavacanatāṃ ca / saṃbhinnapralāpo ... anādeyavacanatāṃ ca aniścitapratibhānatāṃ ca / abhidhyā ... asaṃtuṣṭitāṃ ca mahecchatāṃ ca / vyāpādo ... ahitaiṣitāṃ ca parotpīḍanatāṃ ca / mityādṛṣṭiḥ ... kudṛṣṭipatitaśca bhavati śaṭhaśca māyāvī / evaṃ khalu mahato 'parimāṇasya duḥkhaskandhasya ime daśākuśalāḥ karmapathāḥ samudāgamāya saṃvartante / hanta vayaṃ imān daśākuśalān karmapathān vivarjya dharmārāmaratiratā viharāma / sa imān daśākuśalān karmapathān prahāya daśakuśalakarmapathapratiṣṭhitaḥ parāṃsteṣveva pratiṣṭhāpayati / sa bhūyasyā mātrayā sarvasattvānāmantike hitacittatāmutpādayati / sukhacittatāṃ maitracittatāṃ kṛpācittatāṃ dayācittatāmanugrahacittatāmārakṣācittatāṃ samacittatāmacāryacittatāṃ śāstṛcittatāmutpādayati / tasyaivaṃ bhavati - kudṛṣṭipatitā bateme sattvā viṣamamatayo viṣamāśayā utpathagahanacāriṇaḥ / te 'smābhirbhūtapathasamyagdṛṣṭimārgayāthātathye pratiṣṭhāpayitavyāḥ / bhinnavigṛhītacittavivādopapannā bateme sattvāḥ satatasamitaṃ krodhopanāhasaṃdhukṣitāḥ / te 'smābhiranuttare mahāmaitryupasaṃhāre pratiṣṭhāpayitavyāḥ / atṛptā bateme sattvāḥ paravittābhilāṣiṇo viṣamājīvānucaritāḥ / te 'smābhiḥ pariśuddhakāyavāṅmanaskarmāntājīvikāyāṃ pratiṣṭhāpayitavyāḥ / rāgadveṣamohatrinidānānugatā bateme sattvā vividhakleśāgnijvālābhiḥsatatasamitaṃ pradīptāḥ / na ca tato 'tyantaniḥsaraṇopāyaṃ parimārgayanti / te 'smābhiḥ sarvakleśapraśame nirupadrave nirvāṇe pratiṣṭhāpayitavyāḥ / mahāmohatamastimirapaṭalāvidyāndhakārāvṛtā bateme sattvā mahāndhakāragahanānupraviṣṭāḥ prajñālokasudūrībhūtā mahāndhakārapraskannāḥ kudṛṣṭikāntārasamavasṛtāḥ / teṣāmasmābhiranāvaraṇaṃ prajñācakṣurviśodhayitavyaṃ yathā sarvadharmayāthātathyāparapraṇayatāṃ pratilapsyante / mahāsaṃsārāṭavīkāntāramārgaprapannā bateme sattvā ayogakṣemiṇo 'nāśvāsaprāptā mahāprapātapatitā nirayatiryagyoniyamalokagatiprapātābhimukhāḥ kudṛṣṭiviṣamajālānuparyavanaddhā mohagahanasaṃchannā mithyāmārgavipathaprayātā jātyandhībhūtāḥ pariṇāyakavikalā aniḥsaraṇe niḥsaraṇasaṃjñino namucipāśabaddhā viṣayataskaropagṛhītāḥ kuśalapariṇāyakavirahitā mārāśayagahanānupraviṣṭā buddhāśayadūrībhūtāḥ / te 'smābhirevaṃvidhāt saṃsārāṭavīkāntāradurgāduttārayitavyā abhayapure ca sarvajñatānagare nirupadrave nirupatāpe pratiṣṭhāpayitavyāḥ / mahaughormyāmathairnimagnā bateme sattvāḥ kāmabhavāvidyādṛṣṭyoghasamavasṛṣṭāḥ saṃsārasrotonuvāhinastṛṣṇānadīprapannā mahāvegagrastā avilokanasamarthāḥ kāmavyāpādavihiṃsāvitarkapratānānucaritāḥ satkāyadṛṣṭyudakarākṣasagṛhītāḥ kāmagahanāvartānupraviṣṭā nandīrāgamadhyasaṃchannā asmimānasthalotsannā dauḥśīlyaviṣamācārāntaḥpuṭībhūtāḥ ṣaḍāyatanagrāmabhayatīramanuccalitāḥ kuśalasaṃtārakavirahitā anāthā (Dbh 17) aparāyaṇā aśaraṇāḥ / te 'smābhirmahākaruṇākuśalamūlabalenoddhṛtya nirupadrave 'rajasi kṣeme śive 'bhaye sarvabhayatrāsāpagate sarvajñatāratnadvīpe pratiṣṭhāpayitavyāḥ / ruddhā bateme sattvā bahuduḥkhadaurmanasyopāyāsabahule 'nunayapratighapriyāpriyavinibandhane saśokaparidevānucarite tṛṣṇānigaḍabandhane māyāśāṭhyāvidyāgahanasaṃchanne traidhātukacārake / te 'smābhiḥ sarvatraidhātukaviveke sarvaduḥkhopaśame 'nāvaraṇanirvāṇe pratiṣṭhāpayitavyāḥ / ātmātmīyābhiniviṣṭā bateme sattvāḥ skandhālayānuccalitāścaturviparyāsānuprayātāḥ ṣaḍāyatanaśūnyagrāmasaṃniśritāścaturmahābhūtoragābhidrutāḥ skandhavadhakataskarābhighātitā aparimāṇaduḥkhapratisaṃvedinaḥ / te 'smābhiḥ paramasukhe sarvaniketavigame pratiṣṭhāpayitavyā yaduta sarvāvaraṇaprahāṇanirvāṇe / hīnalīnadīnādhimuktā bateme sattvā agryasarvajñajñānacittavikalāḥ sati niḥsaraṇe mahāyāne śrāvakapratyekabuddhayānāvatīrṇamatayaḥ / te 'smābhirudārabuddhadharmamativipulādhyālambena sarvajñajñānalocanatayā anuttare mahāyāne pratiṣṭhāpayitavyāḥ //

iti hi bhavanto jinaputrā evaṃ śīlabalādhānānugatasya bodhisattvasya kṛpākaruṇāmaitryabhinirhārakuśalasya sarvasattvānavadhīṣṭakalyāṇamitrasyāparityaktasarvasattvasya kriyākriyābhinirhārakuśalasya vimalāyāṃ bodhisattvabhūmau pratiṣṭhitasya bahavo buddhā ābhāsabhāgacchānti ... audārika ... peyālaṃ ... pariṇāmayati / tāṃśca tathāgatānarhataḥ samyaksaṃbuddhān paryupāsate, teṣāṃ ca sakāśebhyo gauraveṇemāneva daśa kuśalān karmapathān pratigṛhṇāti, yathāpratigṛhītāṃśca nāntarā praṇāśayati / so 'nekān kalpānanekāni kalpaśatāni anekāni kalpasahasrāṇi anekāni kalpaśatasahasrāṇi anekāni kalpaniyutaśatasahasrāni anekakalpakoṭīranekānikalpakoṭiśatāni anekāni kalpakoṭiśatasahasrāni anekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśuddhau samudāgacchati / tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ kāsīsaprakṣiptaṃ bhūyasyā mātrayā sarvamalāpagataṃ bhavati, evameva bhavanto jinaputrāstadeva jātarūpaṃ kāsīsaprakṣiptaṃ bhūyasyā mātrayā sarvamalāpagataṃ bhavati, evameva bhavanto jinaputrā bodhisattvo 'syāṃ vimalāyāṃ bodhisattvabhūmau sthito 'nekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśudvau samudāgacchati / tasya caturbhyaḥ saṃgrahavastubhyaḥ priyavadyatā atiriktatamā bhavati / daśabhyaḥ pāramitābhyaḥ śīlapāramitā atiriktatamā bhavati / na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam //

iyaṃ bhavanto jinaputrā bodhisattvasya vimalā nāma dvitīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena rājā bhavati cakravartī caturdvīpādhipatidharmādhipatyapratilabdhaḥ saptaratnasamanvāgataḥ kṛtī prabhuḥ sattvānāṃ dauḥśīlyamalavinivartanāya kuśalaḥ sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayitum / yacca kiṃcit karmārabhate ... peyālam //

vimalā nāma dvitīyā bhūmiḥ //

Dbh 18

3 prabhākarī nāma tṛtīyā bhūmiḥ /

vajragarbho bodhisattva āha - yo 'yaṃ bhavanto jinaputrā bodhisattvo dvitīyāyāṃ bodhisattvabhūmau supariśodhitādhyāśayastṛtīyāṃ bodhisattvabhūmimākramati, sa daśabhiścittāśayamanaskārairākramati / katamairdaśabhiḥ? yaduta śuddhacittāśayamanaskāreṇa ca sthiracittāśayamanaskāreṇa ca nirviccittāśayamanaskāreṇa ca avirāgacittāśayamanaskāreṇa ca avinivartacittāśayamanaskāreṇa ca dṛḍhacittāśayamanaskāreṇa ca uttaptacittāśayamanaskāreṇa ca atṛptacittāśayamanaskāreṇa ca udāracittāśayamanaskāreṇa ca māhātmyacittāśayamanaskāreṇa ca / ebhirdaśabhiścittāśayamanaskārairākramati / sa khalu punarbhavanto jinaputrā bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthito 'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate, duḥkhatāṃ ca aśubhatāṃ ca anāśvāsikatāṃ ca vipralopatāṃ ca acirasthitikatāṃ ca kṣaṇikotpādanirodhatāṃ ca pūrvantāsaṃbhavatāṃ ca aparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca sarvasaṃskāragatasya pratyavekṣate / sa evaṃbhūtaṃ sarvasaṃskāragataṃ saṃpaśyannanabhisaraṃ nirākrandaṃ saśokaṃ saparidevaṃ sopāyāsaṃ priyāpriyavinibaddha duḥkhadaurmanasyopāyāsābahulamasaṃnicayabhūtaṃ rāgadveṣamohāgnisaṃpradīptamanekavyādhivivardhitaṃ ca ātmabhāvaṃ saṃpaśyan bhūyasyā mātrayā sarvasaṃskārebhyaścittamuccālayati, tathāgatajñāne ca saṃpreṣayati / sa tathāgatajñānasyācintyatāṃ ca samanupaśyati, atulyatāṃ ca aprameyatāṃ ca durāsadatāṃ ca asaṃspṛṣṭatāṃ ca nirupadravatāṃ ca nirupāyāsatāṃ ca abhayapuragamanīyatāṃ ca apunarāvṛttitāṃ ca bahujanaparitrāṇatāṃ ca samanupaśyati / sa evamapramāṇatāṃ ca tathāgatajñānasya samanupaśyan evaṃ bahūpadravatāṃ ca sarvasaṃskāragatasya vyupaparīkṣamāṇo bhūyasyā mātrayā sattvānāmantike daśa cittāśayānupasthāpayati / katamān daśa? yaduta anāthātrāṇāpratiśaraṇacittāśayatāṃ ca nityadaridrapratiśaraṇacittāśayatāṃ ca rāgadveṣamohāgnisaṃpradīptapratiśaraṇacittāśayatāṃ ca bhavacārakāvaruddhapratiśaraṇacittāśayatāṃ ca satatasamitaklaśagahenāvṛtaprasuptapratiśaraṇacittāśayatāṃ ca vilokanasamarthapratiśaraṇacittāśayatāṃ ca kuśaladharmacchandarahitapratiśaraṇacittāśayatāṃ ca buddhadharmapramuṣitapratiśaraṇacittāśayatāṃ ca saṃsārasrotonuvāhipratiśaraṇacittāśayatāṃ ca mokṣopāyapraṇaṣṭapratiśaraṇacittāśayatāṃ ca / imān daśa cittāśayanupasthāpayati //

sa evaṃ bahūpadravaṃ sattvadhātuṃ samanupaśyan evaṃ vīryamārabhate - mayaivaite sattvāḥ paritrātavyāḥ parimocayitavyāḥ paritoṣayitavyāḥ saṃropayitavyā vinetavyāḥ parinirvāpayitavyā iti / sa evaṃ nirvidanugataśca sarvasaṃskāragatyā upekṣānugataśca sarvasattveṣu anuśaṃsānugataśca sarvajñajñāne tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyuktaḥ evaṃ vyupaparīkṣate - katamena khalu upāyamārgeṇa śakyā ime sattvā evaṃ bahuduḥkhopakleśaprapatitā abhyuddhartum, atyantasukhe ca nirvāṇe pratiṣṭhāpayitum, sarvadharmaniḥsaṃśayatāṃ cānuprāpayitumiti?

tasya bodhisattvasyaivaṃ bhavati - nānyatra anāvaraṇavimokṣajñānasthānāt / tacca anāvaraṇajñānavimokṣasthānam nānyatra sarvadharmayathāvadavabodhāt / sa ca sarvadharmayathāvadavabodho nānyatra apracārānutpādacāriṇyāḥ prajñāyāḥ / sa ca prajñāloko nānyatra dhyānakauśalyaviniścayabuddhipratyavekṣaṇāt / tacca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṃ nānyatra śrutakauśalyāditi //

Dbh 20

sa evaṃ pratyavekṣitajñāno bhūyasyā mātrayā saddharmaparyeṣaṇābhiyukto viharati / rātridivaṃ dharmaśravaṇārthiko dharmakāmātṛptāpratiprasrabdho buddhardharmaparyeṣṭihetoḥ / dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharmapravaṇo dharmaprāgbhāro dharmaparāyaṇo dharmalayano dharmatrāṇo dharmānudharmacārī / sa evaṃ buddhadharmaparyeṣaṇābhiyukto nāsti tatkiṃcid dravyavittajātaṃ vā dhanadhānyakośakoṣṭhāgārajātaṃ vā hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālajātarūparajatajātaṃ vā yāvatsarvāṅgapratyaṅgaparityāgo vā yanna parityajati tayā dharmakāmatayā / na ca tasmādduṣkarasaṃjñī bhavati anyatra tasminneva dharmabhāṇakapudgale duṣkarasaṃjñī bhavati yo 'syaikadharmapadamapi deśayati / sa dharmahetornāsti tatkiṃcidupātaṃ bāhyaṃ vastu yanna parityajati / nāsti tatkiciṃdādhyātmikaṃ vastu yanna parityajati / nāsti tatkiṃcidguruparicaryopasthānaṃ yannopādatte / nāsti sā kācid mānābhimānotsarganirmāṇopacāratā yāṃ nopādatte / nāsti sā kācitkāyikī pīḍā yāṃ nopādatte / sa citro bhavatyaśrutadharmapada śravaṇena, na tveva trisāhasramahāsāhasralokadhātupratimena ratnarāśipratilambhena / sa citro bhavatyekasubhāṣitagāthāśravaṇena na tveva cakravartirājyapratilambhena / sa citro bhavatyaśrutadharmapadaśravaṇena bodhisattvacaryāpariśodhanena na tveva śakratvabrahmatvapratilambhena bahukalpaśatasahasraparyavasānena / sacedidaṃ kaścidevaṃ brūyāt - evamahaṃ tulyamidaṃ dharmapadaṃ samyaksaṃbuddhopanītaṃ bodhisattvacaryāpariśodhanaṃ saṃśrāvayeyam, sacettvaṃ mahatyāmagnikhadāyāṃ saṃprajvalitāyāmekajvālībhūtāyāmātmānaṃ prapātayeḥ, mahāntaṃ ca duḥkhavedanopakramaṃ svaśarīreṇopādadyā iti / tasyaivaṃ bhavati - utsahe 'hamekasyāpi dharmapadasya samyaksaṃbuddhopanītasya bodhisattvacaryāpariśodhanasyārthāya trisāhasramahāsāhasralokadhātāvagniparipūrṇe brahmalokādātmānamutsraṣṭum, kiṃ punaḥ prākṛtāyāṃ agnikhadāyām / api tu khalu punaḥ sarvairnirayāpāyaduḥkhasaṃvāsairapyasmābhirbuddhadharmāḥ paryeṣitavyāḥ, kiṃ punarmanuṣyaduḥkhasaṃvāsairiti / sa evaṃrūpeṇa vīryārambheṇa dharmān paryeṣate / yathāśruteṣu dharmeṣu ca yoniśaḥ pratyavakṣeṇajātīyo bhavati / tāṃśca dharmān śrutvā svacittanidhyaptyā eko rahogata evaṃ mīmāṃsate - dharmānudharmapratipattyā ime buddhadharmā anugantavyā na kevalaṃ vākkarmapariśuddhyeti / so 'syāṃ prabhākaryāṃ bodhisattvabhūmau sthito bodhisattvo dharmānudharmapratipattihetorviviktaṃ kāmairviviktaṃ pāpakairakuśaladharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati / sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati / sa prītervirāgādupekṣako viharati smṛtimān saṃprajānan / sukhaṃ ca kāyena pratisaṃvedayati yattadāryā ācakṣante - upekṣakaḥ smṛtimān / sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati / sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati / sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasaṃpadya (Dbh 21) viharati / sa sarvaśa ākāśānantyāyatanasamatikramādanantaṃ vijñānamiti vijñānānantyāyatanamupasaṃpadya viharati / sa sarvaśo vijñānānantyāyatanasamatikramānnāsti kiṃcidityākiṃcanyāyatanamupasaṃpadya viharati / sa sarvaśa ākiṃcanyāyatanasamatikramānnaivasaṃjñānāsaṃjñāyatanamupasaṃpadya viharati tenānabhiratipadasthānena nānyatra dharmānudharmapratipattimupādāya //

sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyābādhena sarvatrānugatena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokaṃ spharitvopasaṃpadya viharati / evaṃ karuṇāsahagatena cittena / muditāsahagatena cittena / upekṣāsahagatena cittena viharati //

so 'nekavidhāṃ ṛddhividhiṃ pratyanubhavati / pṛthivīmapi kampayati / eko 'pi bhūtvā bahudhā bhavati / bahudhāpi bhūtvaiko bhavati / āvirbhāvaṃ tirobhāvamapi pratyanubhavati / tiraḥkuḍyaṃ tiraḥprākāraṃ parvatamapyasajjan gacchati tadyathāpi nāma ākāśe / ākāśe 'pi paryaṅkena krāmati tadyathāpi nāma pakṣiśakuniḥ / pṛthivyāmapyunmajjananimajjanaṃ karoti tadyathāpi nāma udake / udake 'pyamañjan gacchati tadyathāpi pṛthivyām / dhūmayati prajvalati, tadyathāpi nāma mahānagniskandhaḥ / svakāyādapi mahāvāridhārā utsṛjati tadyathāpi nāma mahāmeghaḥ / yābhirvāridhārābhirayaṃ trisāhasramahāsāhasro lokadhāturādīptaḥ pradīptaḥ saṃprajvalito 'gninā ekajvālībhūto nirvāpyate / imāvapi candrasūryāvevaṃmaharddhikau evaṃmahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvadbrahmalokamapi kāyena vaśaṃ vartayati //

sa divyena śrotradhātunā [viśuddhenā]tikrāntamānuṣyakena ubhayān śabdān śṛṇoti divyān mānuṣyākān, sūkṣmānaudārikāṃśca / ye dūre 'ntike vā antaśo daṃśamaśakakīṭamakṣikāṇāmapi śabdān śṛṇoti / [eṣā divyaśrotrābhijñā] //

sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti / sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti / virāgaṃ cittaṃ virāgacittamiti prajānāti / sadoṣaṃ ... vigatadoṣaṃ ... samohaṃ ... vigatamohaṃ ... sakleśaṃ ... niḥkleśaṃ ... parīttaṃ ... vipulaṃ ... mahadgataṃ ... apramāṇaṃ ... saṃkṣiptaṃ ... [vistīrṇaṃ] ... samāhitaṃ ... asamāhitaṃ ... vimuktaṃ ... avimuktaṃ ... sāṅganam ... anaṅganam ... audārikaṃ cittamaudārikacittamiti yathābhūtaṃ prajānāti / anaudārikaṃ cittamanaudārikaṃ cittamiti yathābhūtaṃ prajānāti / iti parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti / [ityeṣā paracittajñānāmijñā] //

so 'nekavidhaṃ pūrvanivāsamanusmarati / ekāmapi jātimanusmarati / dve tisraścatasraḥ pañca daśa viṃśatiḥ triṃśataṃ catvāriṃśataṃ pañcāśataṃ jātiśatamanusmarati / anekānyapi jātiśatāni / (Dbh 22) anekānyapi jātiśatasahasrāṇi / saṃvartakalpamapi vivartakalpamapi / anekānapi saṃvartavivartakalpānapyanusmarati / kalpaśatamapi kalpasahasramapi kalpakoṭīmapi kalpakoṭīśatamapi kalpakoṭīsahasramapi kalpakoṭīśatasahasramapi yāvadanekānyapi kalpakoṭīniyutaśatasahasrāṇyanusmarati - amutrāhamāsaṃ evaṃnāmā / evaṃgotraḥ evaṃjātiḥ evamāhāra evamāyuḥpramāṇaḥ evaṃ cirasthitikaḥ evaṃ sukhaduḥkhapratisaṃvedī / so 'haṃ tataścyuto 'tropapannaḥ / tataścyuta ihopapannaḥ / iti sākāraṃ soddeśaṃ sanimittamanekavidhaṃ pūrvanivāsamanusmarati / [eṣā pūrvanivāsānusmṛtyabhijñā] //

sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān / yathākarmopagān sattvān yathābhūtaṃ prajānāti - ime bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā [manoduścaritena samanvāgatāḥ] / āryāṇāmapavādakā mithyādṛṣṭayaḥ mithyādṛṣṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhadātparaṃ maraṇādapāyadurgativinipātanirayeṣūpapadyante / ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā [vāksucaritena samanvāgatā manaḥsucaritena samanvāgatā] āryāṇāmanapavādakāḥ / samyagdṛṣṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃ maraṇātsugatau svarge devalokeṣūpapadyanta iti / [prajānāti / evaṃ] divyena cakṣuṣā viśuddhenātikrāntamanuṣyeṇa sākāraṃ soddeśaṃ sanimittaṃ sattvān paśyati / cyavamānānupapadyamānān ... yathābhūtaṃ paśyati //

sa imāni dhyānāni vimokṣān samādhīn samāpattīśca samāpadyate, vyuttiṣṭhete / na ca teṣāṃ vaśenopapadyate 'nyatra yatra bodhyaṅgaparipūriṃ paśyati tatra saṃcintya praṇidhānavaśenopapadyate / tatkasya hetoḥ? tathā hi tasya bodhisattvasyopāyakauśalyābhinirhatā cittasaṃtatiḥ //

tasya asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti / peyālaṃ / pariṇāmayati / tāṃśca tathāgatānarhataḥ samyaksaṃbuddhān paryupāste / teṣāṃ ca dharmadeśanāṃ satkṛtya śṛṇoti udgṛhṇāti dhārayati / śrutvā ca yathābhajamānaṃ pratipattyā samādayati / sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati //

tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti / sarvāṇi rūpabandhanāni sarvāṇi bhavabandhanāni sarvāṇyavidyābandhanāni tanūni bhavanti / dṛṣṭikṛtabandhanāni ca pūrvameva prahīṇāni bhavanti / tasya asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya ... peyālaṃ ... anupacayaṃ mithyārāgaḥ prahāṇaṃ gacchati anupacayaṃ mithyādoṣaḥ prahāṇaṃ gacchati, anupacayaṃ mithyāmohaḥ prahāṇaṃ gacchati / tāni cāsya kuśalamūlānyuttapyante pariśuddhyanti karmaṇyāni (Dbh 23) ca bhavanti / tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ kuśalasya karmārasya hastagataṃ tulyadharaṇameva pramāṇenāvatiṣṭhate, evameva bhavanto jinaputrā bodhisattvasya asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya anekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahasrāṇi ... .prahāṇaṃ gacchanti / tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati, sākhilyamādhuryāśayatā ca akopyāśayatā ca akṣubhitāśayatā ca alubhitāśayatā ca anunnāmavanāmāśayatā ca sarvakṛtapratikṛtānāṃ niḥkāṅkṣāśayatā ca sattvakṛtapratikṛtānāṃ kāṅkṣāśayatā ca aśāṭhyamāyāvitāśayatā ca agahanāśayatā ca pariśuddhyati / tasya caturbhyaḥ saṃgrahavastubhyo 'rthacaryā atiriktatamā bhavati / daśabhyaḥ pāramitābhyaḥ kṣāntipāramitā atiriktatamā bhavati / na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya prabhākarī nāma tṛtīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena indro bhavati devarājastridaśādhipatiḥ kṛtī prabhuḥ sattvānāṃ kāmarāgavinivartanopāyopasaṃhārāya kuśalaḥ sattvān kāmapaṅkādabhyuddhartum, yacca kiṃcit ... peyālaṃ ... yathārūpeṇa vīryārambheṇa ekakṣaṇalavamuhūrtena samādhiśatasahasraṃ ca pratilabhate ... //

prabhākarī nāma tṛtiyā bhūmiḥ //

Dbh 24

4 arciṣmatī nāma caturthī bhūmiḥ /

vajragarbha āha - yo 'yaṃ bhavanto jinaputrā bodhisattvastṛtīyāyāṃ bodhisattvabhūmau supariśuddhālokaścaturthī bodhisattvabhūmimākramati, sa daśabhirdharmālokapraveśairākramati / katamairdaśabhiḥ? yaduta sattvadhātuvicāraṇālokapraveśena ca lokadhātuvicaraṇālokapraveśena ca dharmadhātuvicāraṇālokapraveśena ākāśadhātuvicāraṇālokapraveśena ca vijñānadhātuvicāraṇā lokapraveśena ca kāmadhātuvicaraṇālokapraveśena ca rūpadhātuvicaraṇālokapraveśena ca ārūpyadhātuvicaraṇālokapraveśena udārāśayādhimuktidhātuvicaraṇālokapraveśena ca māhātmyāśayādhimuktidhātuvicaraṇālokapraveśena / ebhirdaśabhirdharmālokapraveśairākramati //

tatra bhavanto jinaputrā arciṣmatyā bodhisattvabhūmeḥ sahapratilambhena bodhisattvaḥ saṃvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya daśabhirjñānaparipācakairdharmaiḥ / katamairdaśabhiḥ? yaduta apratyudāvartyāśayatayā ca triratnābhedyaprasādaniṣṭhāgamanatayā ca saṃskārodayavyayavibhāvanatayā ca svabhāvānutpattyāśayatayā ca lokapravṛttinivṛttyāśayatayā ca karmabhavopapattyāśayatayā ca saṃsāranirvāṇāśayatayā ca sattvakṣetrakarmāśayatayā ca pūrvāntāparāntāśayatayā abhāvakṣayāśayatayā ca / ebhirbhavanto jinaputrā daśabhirjñānaparipācakairdharmaiḥ samanvāgato bodhisattvaḥ saṃvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya / sa khalu punarbhavanto jinaputrā bodhisattvo 'syāmarciṣmatyāṃ bodhisattvabhūmau pratiṣṭhito 'dhyātmaṃ kāye kāyānudarśī viharati ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye bahirdhā kāye ... adhyātmaṃ bahirdhā kāye / evamevādhyātmaṃ vedanāsu bahirdhā vedanāsu adhyātmaṃ bahirdhā vedanāsu / evamadhyātmaṃ citte bahirdhā citte 'dhyātmaṃ citte / adhyātmaṃ dharmeṣu dharmānudarśī ... bahirdhā dharmeṣu dharmānudarśī ... evamadhyātmaṃ bahirdhā dharmeṣu ... / so 'nutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya cchandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragṛhṇāti samyakpraṇidadhāti / utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya ... / anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya ... / utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye 'saṃpramoṣāya vaipulyāya bhūyobhāvāya bhāvanāya paripūraye ... / chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ vīryapariṇataṃ cittapariṇataṃ mīmāṃsāpariṇatam / sa śraddhendriyaṃ bhāvayati vivekaniśritaṃ ... vīryendriyaṃ ... smṛtīndriyaṃ ... samādhīndriyaṃ ... prajñendriyaṃ ... sa / śraddhābalaṃ bhāvayati ... vīryabalaṃ ... smṛtibalaṃ ... samādhibalaṃ ... prajñābalaṃ ... / smṛtisaṃbodhyaṅgaṃ bhāvayati dharmapravicaya ... vīrya ... prīti ... prasrabdhi ... samādhi ... upekṣā ... / samyakdṛṣṭiṃ bhāvayati ... samyaksaṃkalpaṃ ... samyagvācaṃ ... samyakkarmāntaṃ ... samyagājīvaṃ ... samyagvyāyāmaṃ ... samyaksmṛtiṃ ... samyaksamādhiṃ ... //

tacca sarvasattvasāpekṣatayā ca pūrvapraṇidhānābhinirhāropastabdhatayā ca mahākaruṇāpūrvaṃgamatayā ca mahāmaitryupetatayā ca sarvajñajñānādhyālambanatayā ca buddhakṣetraviṭhapanālaṃkārābhinirhāratayā ca tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanasvaraghoṣasaṃpadabhinirhāratayā ca uttarottaravaiśeṣikadharmaparimārgaṇatayā ca gambhīrabuddhadharmavimokṣaśravaṇānugamanatayā ca (Dbh 26) mahopāyakauśalyabalavicāraṇatayā ca / tasya khalu punarbhavanto jinaputrā bodhisattvasya asyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya yānīmāni satkāyadṛṣṭipūrvaṃgamāni ātmasattvajīvapoṣapudgalaskandhadhātvāyatanābhiniveśasamucchritāni unmiñjitāni nimiñjitāni vicintitāni vitarkitāni kelāyitāni mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma / sa yānīmāni karmāṇyakaraṇīyāni samyaksaṃbuddhavivarṇitāni saṃkleśopasaṃhitāni, tāni sarveṇa sarvaṃ prajahāti / yāni cemāni karmāṇi karaṇīyāni samyaksaṃbuddhapraśastāni bodhimārgasaṃbhārānukūlāni, tāni samādāya vartate / sa bhūyasyā mātrayā yathā yathopāyaprajñābhinirhṛtāni mārgasamudāgamāya mārgāṅgāni bhāvayati, tathā tathā snigdhacittaśca bhavati, maducittaśca karmaṇyacittaśca hitasukhāvahacittaśca aparikliṣṭacittaśca uttarottaraviśeṣaparimārgaṇacittaśca jñānaviśeṣaṇābhilāṣacittaśca sarvajagatparitrāṇacittaśca gurugauravānukūlacittaśca yathāśrutadharmapratipatticittaśca bhavati / sa kṛtajñaśca bhavati, kṛtavedī ca sūrataśca sukhasaṃvāsaśca ṛjuśca mṛduśca agahanacārī ca nirmāyanirmāṇaśca suvacāśca pradakṣiṇagrāhī ca bhavati / sa evaṃ kṣamopeta evaṃ damopeta evaṃ śamopeta evaṃ kṣamadamaśamopeta uttarāṇi bhūmipariśodhakāni mārgāṅgāni manasi kurvāṇaḥ samudācaran aprasrabdhavīryaśca bhavati aparikliṣṭaḥ / apratyudāvartyavīryaśca vipulavīryaśca anantavīryaśca uttaptavīryaśca asamavīryaśca asaṃhāryavīryaśca sarvasattvaparipācanavīryaśca nayānayavibhaktavīryaśca bhavati / tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati, adhyāśayadhātuśca na vipravasati, adhimuktidhātuścottapyate, kuśalamūlavivṛddhiścopajāyate, lokamalakaṣāyatā cāpagacchati, sarvasaṃśayavimatisaṃdehāścāsyocchidyante, niṣkāṅkṣābhimukhatā ca paripūryate, prītiprasabdhī ca samudāgacchati, tathāgatādhiṣṭhānaṃ cābhimukhībhavati, apramāṇacittāśayatā ca samudāgacchāti //

tasya asyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya bodhisattvasya ... peyālaṃ ... / bhūyastvena ca teṣāṃ tathāgatānāṃ śāsane pravrajati / tasya bhūyasyā mātrayā āśayādhyāśayādhimuktisamatā viśudhyati / tasya asyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya bodhisattvasya ... āśayādhyāśayādhimuktisamatāviśuddhistiṣṭhati, tāni cāsya kuśalamūlāni sūttaptāni prabhāsvaratarāṇi ca bhavanti / tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ kuśalena karmāreṇābharaṇīkṛtamasaṃhāryaṃ bhavati tadanyairakṛtābharaṇairjātarūpaiḥ, evameva bhavanto jinaputrā bodhisattvasya asyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyasaṃhāryāṇi bhavanti tadanyeṣāmadharabhūmisthitānāṃ bodhisattvānāṃ kuśalamūlaiḥ / tadyathāpi nāma bhavanto jinaputrā maṇiratnaṃ jātaprabhaṃ (Dbh 26) pariśuddharaśmimaṇḍalamālokapramuktamasaṃhāryaṃ bhavati tadanyairapi śuddhaprabhai ratnajātaiḥ, anācchedyaprabhaṃ ca bhavati sarvamārutodakapravarṣaiḥ, evameva bhavanto jinaputrā bodhisattvo 'syāmarciṣmatyāṃ bodhisattvabhūmau sthitaḥ sannasaṃhāryo bhavati tadanyairadharabhūmisthitairbodhisattvaiḥ, anācchedyajñānaśca bhavati sarvamārakleśasamudācāraiḥ / tasya caturbhyaḥ saṃgrahavastubhyaḥ samānārthatā atiriktatamā bhavati / daśabhyaḥ pāramitābhyo vīryapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasyārciṣmatī nāma caturthī bhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena suyāmo bhavati devarājaḥ kṛtī prabhuḥ sattvānāṃ satkāyadṛṣṭisamuddhātāya kuśalaḥ sattvān samyagdarśane pratiṣṭhāpayitum / yacca kiṃcit ... ..... //

arciṣmatī nāma caturthī bhūmiḥ //

Dbh 27

5 sudurjayā nāma pañcamī bhūmiḥ / vajragarbha āha - yo 'yaṃ bhavanto jinaputrā bodhisattvaścaturthyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ pañcamīṃ bodhisattvabhūmimavatarati, sa daśabhiścittāśayaviśuddhisamatābhiravatarati / katamābhirdaśabhiḥ? yaduta atītabuddhadharmaviśuddhyāśayasamatayā ca anāgatabuddhadharmaviśuddhyāśayasamatayā ca pratyutpannabuddhadharmaviśuddhyāśayasamatayā ca śīlaviśuddhyāśayasamatayā ca cittaviśuddhyāśayasamatayā ca dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca mārgāmārgajñānaviśuddhyāśayasamatayā ca pratipatprahāṇājñānaviśuddhyāśayasamatayā ca sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatayā ca sarvasattvaparipācanaviśuddhyāśayasamatayā ca / ābhirdaśabhiścittāśayaviśuddhisamatābhiravatarati / sa khalu punarbhavanto jinaputrā bodhisattvaḥ pañcamīṃ bodhisattvabhūmimanuprāptaḥ eṣāmeva bodhipakṣyāṇāṃ mārgāṅgānāṃ suparikarmakṛtatvātsupariśodhitādhyāśayatvācca bhūya uttarakālamārgaviśeṣamabhiprārthayamānastathatvānupratipannaśca praṇidhānabalādhānataśca kṛpāmaitrībhyāṃ sarvasattvāparityāgataśca puṇyavijñānasaṃbhāropacayataśca apratiprasrabdhitaśca upāyakauśalyābhinirhārataśca uttarottarabhūmyavabhāsālocanataśca tathāgatādhiṣṭhānasaṃpratyeṣaṇataśca smṛtimatigatibuddhibalādhānataśca apratyudāvartanīyamanasikāro bhūtvā idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti / ayaṃ duḥkhasamudayaḥ āryasatyamiti yathābhūtaṃ prajānāti / ayaṃ duḥkhanirodhaḥ āryasatyamiti yathābhūtaṃ prajānāti / iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṃ prajānāti / sa saṃvṛtisatyakuśalaśca bhavati / paramārthasatyakuśalaśca bhavati / lakṣaṇasatyakuśalaśca bhavati / vibhāgasatyakuśalaśca bhavati / nistīraṇasatyakuśalaśca bhavati / vastusatyakuśalaśca bhavati / prabhavasatyakuśalaśca bhavati / kṣayānutpādasatyakuśalaśca bhavati / mārgajñānāvatārasatyakuśalaśca bhavati / sarvabodhisattvabhūmikramānusaṃdhiniṣpādanatayā yāvattathāgatajñānasamudayasatyakuśalaśca bhavati / sa parasattvānāṃ yathāśayasaṃtoṣaṇātsaṃvṛtisatyaṃ prajānāti / ekanayasamavasaraṇātparamārthasatyaṃ prajānāti / svasāmanyalakṣaṇānubodhāllakṣaṇasatyaṃ prajānāti / dharmavibhāgavyavasthānānubodhādvibhāgasatyaṃ prajānāti / skandhadhātvāyatanavyavasthānānubodhānnistīraṇasatyaṃ prajānāti / cittaśarīraprapīḍanopanipātitatvādvastusatyam, gatisaṃdhisaṃbandhanatvātprabhavasatyam, sarvajvaraparidāhātyantopaśamātkṣayānutpādasatyam, advayānutpādasatyam, advayābhinirhāranmārgajñānāvatārasatyam, sarvākārābhisaṃbodhitsarvabodhisattvabhūmikramānusaṃdhiniṣpādanatayā yāvattathāgatajñānasamudayasatyaṃ prajānāti adhimuktijñānabalādhānānna khalu punarniravaśeṣajñānāt //

sa evaṃ satyakauśalyajñānābhinirhṛtayā buddhyā sarvasaṃskṛtaṃ riktaṃ tucchaṃ mṛṣā moṣadharma avisaṃvādakaṃ bālālāpanamiti yathābhūtaṃ prajānāti / tasya bhūyasyā mātrayā sattveṣu mahākaruṇā abhimukhībhavati, mahāmaitryālokaśca prādurbhavati //

sa evaṃ jñānabalādhanaprāptaḥ sarvasattvasāpekṣo buddhajñānābhilāṣī pūrvāntāparāntaṃ sarvasaṃskāragatasya pratyavekṣate yathā pūrvāntato 'vidyābhavatṛṣṇāprasṛtānāṃ sattvānāṃ saṃsārasroto (Dbh 28) 'nuvāhināṃ skandhālayānucchalitānāṃ duḥkhaskandho vivardhate, nirātmā niḥsattvo nirjīvo niṣpoṣo niṣpudgala ātmātmīyavigataḥ, taṃ yathābhūtaṃ prajānāti / yathā ca anāgatasyaiva asatsaṃmohābhilāṣasya vyavacchedaḥ paryanto niḥsaraṇaṃ nāstyasti ca, tacca yathābhūtaṃ prajānāti //

tasyaivaṃ bhavati - āścaryaṃ yāvadajñānasamūḍhā bateme bālapṛthagjanāḥ, yeṣāmasaṃkhyeyā ātmabhāvā niruddhāḥ, nirudhyante nirotsyante ca / evaṃ ca kṣīyamāṇāḥ kāye na nirvidamutpādayanti / bhūyasyā mātrayā duḥkhayantraṃ vivardhayanti / saṃsārasrotasaśca mahābhayānna nivartante / skandhālayaṃ ca notsṛjanti / dhātūragebhyaśca ga nirvidyante / nandīrāgataścārakaṃ ca nāvabudhyante / ṣaḍāyatanaśūnyagrāmaṃ ca na vyavalokayanti / ahaṃkāramamakārābhiniveśānuśayaṃ ca na prajahanti / mānadṛṣṭiśalyaṃ ca noddharanti / rāgadveṣamohajvalanaṃ ca na praśamayanti / avidyāmohāndhakāraṃ ca na vidhamayanti / tṛṣṇārṇavaṃ ca nocchoṣayanti / daśabalasārthavāhaṃ ca na paryeṣante / mārāśayagahanānugataśca saṃsārasāgare vividhākuśalavitarkagrāhākule pariplavante / apratiśaraṇāstathā saṃvegamāpadyante, bahūni duḥkhāni pratyanubhavanti yaduta jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān / hanta ahameṣāṃ sattvānāṃ duḥkhārtānāmanāthānāmatrāṇānāmaśaraṇānāmalayanānāmaparāyaṇānāmandhānāmavidyāṇḍakośapaṭalaparyavanaddhānāṃ tamobhibhūtānāmarthāya eko 'dvitīyo bhūtvā tathārūpaṃ puṇyajñānasaṃbhāropacayaṃ bibharmi, yathārūpeṇa puṇyajñānasaṃbhāropacayena saṃbhṛtena ime sarvasattvā atyantaviśuddhimanuprāpnuyuḥ, yāvaddaśabalabalatāmasaṅgajñānaniṣṭhāmanuprāpnuyuriti //

sa evaṃ suvilokitajñānābhinirhṛtayā buddhyā yatkiṃcit kuśalamūlabhārabhate, tatsarvasattvaparitrāṇāyārabhate / sarvasattvahitāya sarvasattvasukhāya sarvasattvānukampāyai sarvasattvānupadravāya sarvasattvaparimocanāya sarvasattvānukarṣāya sarvasattvaprasādanāya sarvasattvavinayāya sarvasattvaparinirvāṇāyārabhate //

sa bhūyasyā mātrayā asyāṃ pañcamyāṃ sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṃśca bhavati, asaṃpramoṣadharmatayā matimāṃśca bhavati, suviniścitajñānatayā gatimāṃśca bhavati, sūtrārthagatisaṃdhāyabhāṣitāvabodhatayā hrīmāṃśca bhavati, ātmaparānurakṣaṇatayā dhṛtimāṃśca bhavati, saṃvaracāritrānutsargatayā buddhimāṃśca bhavati, sthānāsthānakauśalyasuvicāritatayā jñānānugataśca bhavati, aparapraṇeyatayā prajñānugataśca bhavati, arthānarthasaṃbhedapadakuśalatayā abhijñānirhāraprāptaśca bhavati, bhāvanābhinirhārakuśalatayā upāyakuśalaśca bhavati lokānuvartanatayā / atṛptaśca bhavati puṇyasaṃbhāropacayatayā / apratiprasrabdhavīryaśca bhavati jñānasaṃbhāraparyeṣaṇatayā / aparikhinnāśayaśca bhavati mahāmaitrīkṛpāsaṃbhārasaṃbhṛtatayā / aśithilaparyeṣaṇābhiyuktaśca bhavati tathāgatabalavaiśāradyāveṇikabuddhadharmaparyeṣaṇatayā / svabhinirhṛtamanasikārānugataśca bhavati buddhakṣetraviṭhapanālaṃkārābhinirhṛtatayā / vicitrakuśalakriyābhiyuktaśca bhavati lakṣaṇānuvyañjanasamudānayanatayā / satatasamitaṃ svabhiyuktaśca bhavati tathāgatakāyavākcittālaṃkāraparyeṣaṇatayā / mahāgauravopasthānaśīlaśca bhavati sarvabodhisattvadharmabhaṇākaśuśrūṣaṇatayā / (Dbh 29) apratihatacittaśca bhavati bodhicittamahopāyakauśalyasaṃdhyupasaṃhitalokapracāratayā / rātriṃdivamanyacittaparivarjitaśca bhavati sarvasattvaparipācanābhiyogatayā //

sa evamabhiyukto dānenāpi sattvān paripācayati, priyavadyatayāpi, arthakriyayāpi, samānārthatayāpi, rūpakāyasaṃdarśanenāpi, dharmadeśanayāpi, bodhisattvacaryāprabhāvanayāpi, tathāgatamāhātmyaprakāśanatayāpi, saṃsāradoṣasaṃdarśanenāpi, buddhajñānānuśaṃsāparikīrtanenāpi, maharddhivikurvaṇābhinirhāraṇānopacārakriyāprayogairapi sattvān paripācayati / sa evaṃ sattvaparipācanābhiyukto buddhajñānānugatacittasaṃtāno 'pratyudāvartanīyakuśalamūlaprayogo vaiśeṣikadharmaparimārgaṇābhiyuktaḥ yānīmāni sattvahitāni loke pracaranti, tadyathā - lipiśāstramudrāsaṃkhyāgaṇanānikṣepādīni nānādhātutantracikitsātantrāṇi śoṣāpasmārabhūtagrahapratiṣedhakāni viṣavetālaprayogapratighātakāni kāvyanāṭakākhyānagāndharvetihāsasaṃpraharṣaṇāni grāmanagarodyānanadīsarastaḍāgapuṣkariṇīpuṣpaphalauṣadhivanaṣaṇḍābhinirhārāṇi suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālaratnākaranidarśanāni candrasūryagrahajyotirnakṣatrabhūmicālamṛgaśakunisvapnanimittāni pradeśapraveśāni sarvāṅgapratyaṅgalakṣaṇāni cārānucāraprayoganimittāni saṃvaracāritrasthānadhyānābhijñāpramāṇārūpyasthānāni, yāni cānyānyapi aviheṭhanāvihiṃsāsaṃprayuktāni sarvasattvahitasukhāvahāni, tānyapyabhinirharati kāruṇikatayā anupūrvabuddhadharmapratiṣṭhāpanāya //

tasya asyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya ... .peyālaṃ ... pariṇāmayati / tāṃśca tathāgatānarhataḥ samyaksaṃbuddhān paryupāsate, teṣāṃ ca sakāśād gauravacitrīkāreṇa satkṛtya dharmadeśanāṃ śṛṇoti udgṛhṇāti dhārayati / śrutvā ca yathābalaṃ yathābhajamānaṃ pratipatyā saṃpādayati / bhūyastvena ca teṣāṃ tathāgatānāṃ śāsane pravrajati / pravrajitaśca śrutadhārī dharmabhāṇako bhavati / sa bhūyasyā mātrayā śrutācāradhāraṇīpratilabdho dharmabhāṇako bhavati anekeṣāṃ ca buddhakoṭiniyutaśatasahasrāṇāmantike anekakalpakoṭiniyutaśatasahasrāṇyasaṃpramoṣatayā / tasya asyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya anekān kalpāṃstāni kuśalamūlānyuttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti, anekāni kalpaśatāni ... / tasya tāni kuśalamūlānyuttapyante pariśuddhyanti prabhāsvaratarāṇi ca bhavanti / tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ musārgalvasṛṣṭaṃ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṃ bhavati, evameva bhavanto jinaputrā bodhisattvasya asyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñāvicāritāni bhūyasyā mātrayottapyante pariśuddhyanti, prabhāsvaratarāṇi ca bhavanti, jñānaprayogaguṇābhinirhārādasaṃhāryavicāritatamāni ca bhavanti / tadyathāpi nāma bhavanto jinaputrāścandrasūryagrahajyotirnakṣatrāṇāṃ vimānālokaprabhavātamaṇḍalībhirasaṃhāryā bhavati mārutāsādhāraṇā ca, evameva bhavanto jinaputrā bodhisattvasya asyāṃ sudurjayāyāṃ (Dbh 30) bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñājñānacittavicāraṇānugatānyasaṃhāryāṇi bhavanti, sarvaśrāvakapratyekabuddhairlaukikāsādhāraṇāni ca bhavanti / tasya daśabhyaḥ pāramitābhyo dhyānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya sudurjayā nāma pañcamī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena saṃtuṣito bhavati, devarājaḥ kṛtī prabhuḥ sattvānāṃ sarvatīrthyāyatanavinivartanāya kuśalaḥ sattvān satyeṣu pratiṣṭhāpayitum / yatkiṃcit ... .. //

sudurjayā nām pañcamī bhūmiḥ //

Dbh 31

6 abhimukhī nāma ṣaṣṭhī bhūmiḥ /

vajragarmo bodhisattva āha - yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ pañcamyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ ṣaṣṭhīṃ bodhisattvabhūmimavatarati / sa daśabhirdharmasamatābhiravatarati / katamābhirdaśabhiḥ? yaduta sarvadharmānimittasamatayā ca sarvadharmālakṣaṇasamatayā ca sarvadharmānutpādasamatayā ca sarvadharmājātatayā ca sarvadharmaviviktasamatayā ca sarvadharmādiviśuddhisamatayā ca sarvadharmaniṣprapañcasamatayā ca sarvadharmānāvyūhānirvyūhasamatayā ca sarvadharmamāyāsvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇasamatayā ca sarvadharmabhāvābhāvādvayasamatayā ca / ābhirdaśabhirdharmasamatābhiravatarati //

sa evaṃsvabhāvān sarvadharmān pratyavakṣemāṇo 'nusṛjan anulomayan avilomayan śraddadhan abhiyan pratiyan avikalpayan anusaran vyavalokayan pratipadyamānaḥ ṣaṣṭhīmabhimukhīṃ bodhisattvabhūmimanuprāpnoti tīkṣṇayā ānulomikyā kṣāntyā / na ca tāvadanutpattikadharmakṣāntimukhamanuprāpnoti //

sa evaṃsvabhāvān sarvadharmānanugacchan bhūyasyā mātrayā mahākaruṇāpūrvaṃgamatvena mahākaruṇādhipateyatayā mahākaruṇāparipūrṇārthaṃ lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayate / tasya lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayata evaṃ bhavati - yāvatyo lokasamudācāropapattayaḥ sarvāḥ, tā ātmābhiniveśato bhavanti / ātmābhiniveśavigamato na bhavanti lokasamudācāropapattaya iti / tasyaivaṃ bhavati - tena khalu punarime bālabuddhya ātmābhiniviṣṭā ajñānatimirāvṛtā bhāvābhāvābhilāṣiṇo 'yoniśomanasikāraprasṛtā vipathaprayātā mithyānucāriṇaḥ puṇyāpuṇyāneñjyānabhisaṃskārānupacinvanti / teṣāṃ taiḥ saṃskārairavaropitaṃ cittabījaṃ sāsravaṃ sopādānamāyatyāṃ jātijarāmaraṇapunarbhavābhinirvṛttisaṃbhavopagataṃ bhavati / karmakṣetrālayamavidyāndhakāraṃ tṛṣṇāsnehamasmimānapariṣyandanataḥ / dṛṣṭikṛtajālapravṛddhyā ca nāmarūpāṅkuraḥ prādurbhavati / prādurbhūto vivardhate / vivṛddhe nāmarūpe pañcānāmindriyāṇāṃ pravṛttirbhavati / pravṛttānāmindriyāṇāmanyonya(saṃ)nipātataḥ sparśaḥ / sparśasya saṃnipātato vedanā prādurbhavati / vedanāyāstata uttare 'bhinandanā bhavati / tṛṣṇābhinandanata upādānaṃ vivardhate / upādāne vivṛddhe bhavaḥ saṃbhavati / bhave saṃbhūte skandhapañcakamunmajjati / unmagnaṃ skandhapañcakaṃ gatipañcake 'nupūrvaṃ mlāyati / mlānaṃ vigacchati / mlānavigamājjvaraparidāhaḥ / jvaraparidāhanidānāḥ sarvaśokaparidevaduḥkhadaurmanasyopāyāsāḥ samudāgacchanti / teṣāṃ na kaścitsamudānetā / svabhāvānābhogābhyāṃ ca vigacchanti / na caiṣāṃ kaścidvigamayitā / evaṃ bodhisattvo 'nulomākāraṃ pratītyasamutpādaṃ pratyavekṣate //

tasyaivaṃ bhavati - satyeṣvanabhijñānaṃ paramārthato 'vidyā / avidyāprakṛtasya karmaṇo vipākaḥ saṃskārāḥ / saṃskārasaṃniśritaṃ prathamaṃ cittaṃ vijñānam / vijñānasahajāścatvāra upādānaskandhā (Dbh 31) nāmarūpam / nāmarūpavivṛddhiḥ ṣaḍāyatanam / indriyaviṣayavijñāgatrayasamavadhānaṃ sāsravaṃ sparśaḥ / sparśasahajā vedanā / vedanādhyavasānaṃ tṛṣṇā / tṛṣṇāvivṛddhirupādānam / upādānaprasṛtaṃ sāsravaṃ karma bhavaḥ / karmaniṣyando jātiḥ skandhonmajjanam / skandhaparipāko jarā / jīrṇasya skandhabhedo maraṇam / mriyamāṇasya vigacchataḥ saṃmūḍhasya sābhiṣvaṅgasya hṛdayasaṃtāpaḥ śokaḥ / śokasamutthitā vākpralāpāḥ paridevaḥ / pañcendriyanipāto duḥkham / manodṛṣṭinipāto daurmanasyam / duḥkhadaurmanasyabahulatvasaṃbhūtā upāyāsāḥ / evamayaṃ kevalo duḥkhaskandho duḥkhavṛkṣo 'bhinirvartate kārakavedakavirahita iti //

tasyaivaṃ bhavati - kārakābhiniveśataḥ kriyāḥ prajñāyante / yatra kārako nāsti, kriyāpi tatra paramārthato nopalabhyate / tasyaivaṃ bhavati - cittamātramidaṃ yadidaṃ traidhātukam / yānyapīmāni dvādaśa bhavāṅgāni tathāgatena prabhedaśo vyākhyātāni, api sarvāṇyeva tāni cittasamāśritāni / tatkasya hetoḥ? yasmin vastuni hi rāgasaṃyuktaṃ cittamutpadyate tadvijñānam / vastusaṃskāre 'smimoho 'vidyā / avidyācittasahajaṃ nāmarūpam / nāmarūpavivṛddhiḥ ṣaḍāyatanam / ṣaḍāyatanabhāgīyaḥ sparśaḥ / sparśasahajā vedanā / vedayato 'vitṛptistṛṣṇā / tṛṣṇārtasya saṃgraho 'parityāga upādānam / eṣāṃ bhavāṅgānāṃ saṃbhavo bhavaḥ / bhavonmajjanaṃ jātiḥ / jātiparipāko jarā / jarāpagamo maraṇamiti //

tatra avidyā dvividhakāryapratyupasthānā bhavati / ālambanataḥ sattvān saṃmohayati, hetuṃ ca dadāti saṃskārābhinirvṛttaye / saṃskārā api dvividhakāryapratyupasthānā bhavanti / anāgatavipākābhinirvṛtti ca kurvanti, hetuṃ ca dadati vijñānābhinirvṛttaye / vijñānamapi dvividhakāryapratyupasthānaṃ bhavati / bhavapratisaṃdhiṃ ca karoti, hetuṃ ca dadāti nāmarūpābhinirvṛttaye / nāmarūpamapi dvividhakāryapratyupasthānaṃ bhavati / anyonyopastambhanaṃ ca karoti, hetuṃ ca dadāti ṣaḍāyatanābhinirvṛttaye / ṣaḍāyatanamapi dvividhakāryapratyupasthānaṃ bhavati / svaviṣayavibhaktitāṃ cādarśayati, hetuṃ ca dadāti sparśābhinirvṛttaye / sparśo 'pi dvividhakāryapratyupasthāno bhavati / ālambanasparśanaṃ ca karoti, hetuṃ ca dadāti vedanābhinirvṛttaye / vedanāpi dvividhakāryapratyupasthānā bhavati / iṣṭāniṣṭobhayavimuktānubhavanaṃ ca karoti, hetuṃ ca dadāti tṛṣṇābhinirvṛttaye / tṛṣṇāpi dvividhakāryapratyupasthānā bhavati / saṃrajanīyavastusaṃrāgaṃ ca karoti, hetuṃ ca dadātyupādānābhinirvṛttaye / upādānamapi dvividhakāryapratyupasthānaṃ bhavati / saṃkleśabandhanaṃ ca karoti, hetuṃ ca dadāti bhavābhinirvṛttaye / bhavo 'pi dvividhakāryapratyupasthāno bhavati / anyabhavagatipratyadhiṣṭhānaṃ ca karoti, hetuṃ ca dadāti jātyabhinirvṛttaye / jātirapi dvividhakāryapratyupasthānā bhavati / skandhonmajjanaṃ ca karoti, hetuṃ ca dadāti jarābhiniṃvṛttaye / jarāpi dvividhakāryapratyupasthānā bhavati / indriyapariṇāmaṃ ca karoti, hetuṃ ca dadāti maraṇasamavadhānābhinirvṛttaye / maraṇamapi dvividhakāryapratyupasthānaṃ bhavati - saṃskāravidhvaṃsanaṃ ca karoti, aparijñānānucchedaṃ ceti //

Dbh 33

tatra avidyāpratyayāḥ saṃskārā ityavidyāpratyayatā saṃskārāṇāmanucchedo 'nupastambhaśca / saṃskārapratyayaṃ vijñānamiti saṃskārapratyayatā vijñānānāmanucchedo 'nupastambhaśca / peyālaṃ ... jātipratyayatā jarāmaraṇasyānucchedo 'nupastambhaśca / avidyānirodhātsaṃskāranirodha ityavidyāpratyayatābhāvātsaṃskārāṇāṃ vyupaśamo 'nupastambhaśca / peyālaṃ ... jātipratyayatābhāvājjarāmaraṇasya vyupaśamo 'nupastambhaśca //

tatra avidyā tṛṣṇopādānaṃ ca kleśavartmano 'vyavacchedaḥ / saṃskārā bhavaśca karmavartmano 'vyavacchedaḥ / pariśeṣaṃ duḥkhavartmano 'vyavacchedaḥ / pravibhāgataḥ pūrvāntāparāntanirodhavartmano vyavacchedaḥ / evameva trivartma nirātmakamātmātmīyarahitaṃ saṃbhavati ca asaṃbhavayogena, vibhavati ca avibhavayogena svabhāvato naḍakalāpasadṛśam //

api tu khalu punaryaducyate - avidyāpratyayāḥ saṃskārā ityeṣā paurvāntikyapekṣā / vijñānaṃ yāvadvedanetyeṣā pratyutpannāpekṣā / tṛṣṇa yāvadbhava ityeṣā aparāntikyapekṣā / ata urdhvamasya pravṛttiriti / avidyānirodhātsaṃskāranirodha ityapekṣāvyavaccheda eṣaḥ //

api tu khalu punastriduḥkhatā dvādaśa bhavāṅgānyupādāya / tatra avidyā saṃskārā yāvatṣaḍāyatanamityeṣā saṃskāraduḥkhatā / sparśo vedanā caiṣā duḥkhaduḥkhatā / pariśeṣāṇi bhavāṅgānyeṣā pariṇāmaduḥkhatā / avidyānirodhātsaṃskāranirodha iti triduḥkhatāvyavaccheda eṣaḥ //

avidyāpratyayāḥ saṃskārā iti hetupratyayaprabhavatvaṃ saṃskārāṇām / evaṃ pariśeṣāṇām / avidyānirodhātsaṃskāranirodha ityabhāvaḥ saṃskārāṇām / evaṃ pariśeṣāṇām //

avidyāpratyāḥ saṃskārā ityutpādavinibandha eṣaḥ / evaṃ pariśeṣāṇām / avidyānirodhātsaṃskāranirodha iti vyayavinibandha eṣaḥ / evaṃ pariśeṣāṇām //

avidyāpratyayāḥ saṃskārā iti bhāvānulomaparīkṣā / evaṃ pariśeṣāṇām / avidyānirodhātsaṃskāranirodha iti kṣayavyayāvinivandha eṣaḥ / evaṃ pariśeṣāṇām //

sa evaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṣate 'nulomapratilomaṃ yaduta bhavāṅgānusaṃdhitaśca ekacittasamavasaraṇataśca svakarmāsaṃbhedataśca avinirbhāgataśca trivartmānuvartanataśca pūrvāntapratyutpannāparāntāvekṣaṇataśca triduḥkhatāsamudayataśca hetupratyayaprabhavataśca utpādavyayavinibandhanataśca abhāvākṣayatāpratyavekṣaṇataśca //

tasyaivaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṣamāṇasya nirātmato niḥsattvato nirjīvato niṣpudgalataḥ kārakavedakarahitato 'svāmikato hetupratyayādhīnataḥ svabhāvaśūnyato viviktato 'svabhāvataśca prakṛtyā pratyavekṣamāṇasya śūnyatāvimokṣamukhamājātaṃ bhavati //

tasyaivaṃ bhavāṅgānāṃ svabhāvanirodhātyantavimokṣapratyupasthānato na kiṃciddharmanimittamutpadyate / ato 'sya ānimittavimokṣamukhamājātaṃ bhavati //

Dbh 34

tasyaivaṃ śūnyatānimittamavatīrṇasya na kaścidabhilāṣa utpadyate anyatra mahākaruṇāpūrvakātsattvaparipācanāt / evamasya apraṇihitavimokṣamukhamājātaṃ bhavati //

ya imāni trīṇi vimokṣamukhāni bhāvayan ātmaparasaṃjñāpagato kārakavedakasaṃjñāpagato bhāvābhāvasaṃjñāpagato bhūyasyā mātrayā mahākaruṇāpuraskṛtaḥ prayujyate 'pariniṣpannānāṃ bodhyaṅgānāṃ pariniṣpattaye, tasyaivaṃ bhavati - saṃyogātsaṃskṛtaṃ pravartate / visaṃyogānna pravartate / sāmagryā saṃskṛtaṃ pravartate / visāmagryā na pravartate / hanta vayamevaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvā asya saṃyogasya asyāḥ sāmagryā vyavacchedaṃ kariṣyāmaḥ, na cātyantopaśamaṃ sarvasaṃskārāṇāmavirāgayiṣyāmaḥ sattvaparipācanatāyai //

evamasya bhavanto jinaputrāḥ saṃskāragataṃ bahudoṣaduṣṭaṃ svabhāvarahitamanutpannāniruddhaṃ prakṛtyā pratyavekṣamāṇasya mahākaruṇābhinirhārataśca sattvakāryānutsargataśca saṅgajñānābhimukho nāma prajñāpāramitāvihāro 'bhimukhībhavatyavabhāsayogena / sa evaṃ jñānasamanvāgataḥ prajñāpāramitāvihārāvabhāsito bodhyaṅgāhārakāṃśca pratyayānupasaṃharati / na ca saṃskṛtasaṃvāsena saṃvasati / svabhāvopaśamaṃ ca saṃskārāṇāṃ pratyavekṣate / na ca tatrāvatiṣṭhate bodhyaṅgāparityaktatvāt //

tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate / svabhāvaśūnyatā ... paramārthaśūnyatā ... paramaśūnyatā ... mahāśūnyatā ... saṃprayogaśūnyatā ... abhinirhāraśūnyatā yathāvadavikalpaśūnyatā sāpekṣaśūnyatā vinirbhāgāvinirbhāgaśūnyatā nāma samādhirājāyate / tasyaivaṃpramukhāni daśa śūnyatāsamādhimukhaśatasahasrāṇyāmukhībhavanti / evamānimittasamādhimukhaśataśahasrāṇi apraṇihitasamādhimukhaśatasahasrāṇyāmukhībhavanti / tasya bhūyasyā mātrayā asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyabhedyāśayatā ca paripūryate / niyatāśayatā ... kalyāṇāśayatā ... gambhīrāśayatā ... apratyudāvartyāśayatā ... apratiprastrabdhāśayatā ... vimalāśayatā ... anantāśayatā ... jñānābhilāṣāśayatā ... upāyaprajñāsaṃprayogāśayatā ca paripūryate //

tasyaite daśa bodhisattvāśayāḥ svanugatā bhavanti tathāgatabodhau / apratyudāvartanīyavīryaśca bhavati sarvaparapravādibhiḥ / samavasṛtaśca bhavati jñānabhūmau / vinivṛttaśca bhavati śrāvakapratyekabuddhabhūmibhyaḥ / ekāntikaśca bhavati buddhajñānābhimukhatāyām / asaṃhāryaśca bhavati sarvamārakleśasamudācāraiḥ / supratiṣṭhitaśca bhavati bodhisattvajñānālokatāyām / suparibhāvitaśca bhavati śūnyatānimittāpraṇihitadharmasamudācāraiḥ / saṃprayuktaśca bhavatyupāyaprajñāvicāraiḥ / vyavakīrṇaśca bhavati bodhipākṣikadharmābhinirhāraiḥ / tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya prajñāpāramitāvihāro 'tiriktatara ājāto bhavati, tīkṣṇā cānulomikī tṛtīyā kṣāntireṣāṃ dharmāṇāṃ yathāvadanulomatayā na vilomatayā //

Dbh 35

tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya yathāvatsamāpattiprajñājñānālokatayā prayujyate, pratipattitaścādhārayati / sa bhūyasyā mātrayā tathāgatadharmakośaprāpto bhavati / tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya anekān kalpāṃstāni kuśalamūlāni bhūyasyā mātrayā uttaptaprabhāsvaratarāṇi bhavanti / anekāni kalpaśatāni ... . / tāni kuśalamūlāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti / tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ vaiḍūryaparisṛṣṭaṃ bhūyasyā mātrayottaptaprabhāsvarataraṃ bhavati, evameva bhavanto jinaputrā bodhisattvasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñājñānavicāritāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti, bhūyo bhūyaśca praśamāsaṃhāryatāṃ gacchanti / tadyathāpi nāma bhavanto jinaputrāścandrābhā sattvāśrayāṃśca prahlādayati asaṃhāryā ca bhavati catasṛbhirvātamaṇḍalībhiḥ, evameva bhavanto jinaputra bodhisattvasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyanekeṣāṃ sattvakoṭinayutaśatasahasrāṇāṃ kleśajvālāḥ praśamayanti, prahlādayanti, asaṃhāryāṇi ca bhavanti caturbhirmārāvacaraiḥ / tasya daśabhyaḥ pāramitābhyaḥ prajñāpāramitā atiriktatamā bhavati, na ca pariśeṣā na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya abhimukhī nāma ṣaṣṭhī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena sunirmito bhavati devarājaṃ kṛtī prabhuḥ sattvānāmabhimānapratiprasrabdhaye kuśalaḥ sattvānyābhimānikadharmebhyo vinivartayitum / asaṃhāryaśca bhavati sarvaśrāvakaparipṛcchāyāṃ kuśalaḥ sattvān pratītyasamutpāde 'vatārayitum / yacca kiṃcit ... . //

abhimukhī nāma ṣaṣṭī bhūmiḥ //

Dbh 36

7 duraṃgamā nāma saptamī bhūmiḥ /

vajragarbha āha - yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ ṣaṣṭyāṃ bodhisattvabhūmau suparipūrṇabodhisattvamārgaḥ saptamīṃ bodhisattvabhūmimākramati, sa daśabhirupāyaprajñājñānābhinirhṛtairmārgāntarārambhaviśeṣairākramati / katamairdaśabhiḥ? yaduta śūnyatānimittāpraṇihitasamādhisuparibhāvitamānasaśca bhavati, mahāpuṇyajñānasambhāropacayaṃ ca saṃbibharti / nairātmyaniḥsattvanirjīvaniṣpudgalatāṃ ca sarvadharmāṇāmavatarati, caturapramāṇābhinirhāraṃ ca notsṛjati / puṇyadharmocchrayapāramitābhisaṃskāraṃ cābhisaṃskaroti, na ca kiṃciddharmamabhiniviśate / sarvatraidhātukavivekaprāptaśca bhavati, traidhātukaviṭhapanālaṃkārābhinirhāraṃ cābhinirharati / atyantaśāntopaśāntaśca sarvakleśajvālāpagamādbhavati, sarvasattvarāgadveṣakleśajvālāpraśamābhinirhāraṃ cābhinirharati / māyāmarīcisvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇabhāvābhāvasvabhāvādvayānugataśca bhavati, karmakriyāvibhaktyapramāṇāśayatāṃ cābhinirharati / ākāśasamakṣetrapathasubhāvitamanāśca bhavati, buddhakṣetraviṭhapanālaṃkārābhinirhāraṃ cābhinirharati / prakṛtidharmakāyatāṃ ca sarvabuddhanāmavatarati, rūpakāyalakṣaṇānuvyañjanaviṭhapanālaṃkārābhinirhāraṃ cābhinirharati / anabhilāpyarutaghoṣāpagataṃ ca prakṛtiśāntaṃ tathāgataghoṣamadhimucyate, sarvasvarāṅgavibhaktiviśuddhyalaṃkārābhinirhāraṃ cābhinirharati / ekakṣaṇatryadhvānubodhaṃ ca buddhānāṃ bhagavatāmavatarati, nānālakṣaṇākalpasaṃkhyāvibhāvanāṃ cānupraviśati sattvāśayavibhāvanāya / evirbhavanto jinaputrā daśabhirupāyaprajñājñānābhinirhṛtibhirmārgāntarārambhaviśeṣairbodhisattvaḥ ṣaṣṭhyā bodhisattvabhūmeḥ saptamīṃ bodhisattvabhūmimākrānta ityucyate //

sa saptamyāṃ bodhisattvabhūmau sthito bodhisattvo 'pramāṇāsattvadhātumavatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ sattvaparipācanavinayakarmāvatarati / apramāṇaṃ lokadhātumavatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ kṣetrapariśuddhimavatarati / apramāṇaṃ ca dharmanānātvamavatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānābhisaṃbodhimavatarati / apramāṇaṃ ca kalpasaṃkhyāpraveśamavatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ tryadhvānubodhamavatarati / apramāṇaṃ ca sattvānāmadhimuktinānātvaviśeṣamavatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ rūpakāyanānātvadarśanamavatarati / apramāṇaṃ ca sattvānāmāśayendriyanānātvamavatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ ghoṣodāhārasattvasaṃtoṣaṇamavatarati / apramāṇaṃ sattvānāṃ cittacaritanānātvamavatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānaprasarānugamamavatarati / apramāṇaṃ śrāvakayānaniryāṇā-adhimuktinānātvamavatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ mārgadeśanāvatāramavatarati / apramāṇaṃ pratyekabuddhayānasamudāgamaniṣpattimavatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānamukhapraveśanirdeśamavatarati / bodhisattvānāṃ bodhisattvacaryāprayogamavatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ mahāyānasamudayāvatāranirdeśanāmavatarati //

Dbh 37

tasyaivaṃ bhavati - evamapramāṇaḥ khalu punastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṣayo yasya na sukarā saṃkhyā kartuṃ kalpakoṭiśatasahasrairyāvadetāvadbhirapi kalpakoṭiniyutaśatasahasraiḥ / sarva ... viṣayo 'smābhiḥ samupasthāpayitavyo 'nābhogato 'kalpāvikalpataśca paripūrayitavya iti / sa evaṃ supratyavekṣitajñānābhijñaḥ satatasamitamabhiyuktopāyaprajñāparibhāviteṣu mārgāntarārambhaviśeṣeṣu supratiṣṭhito bhavatyavicālyayogena //

sa ekakṣaṇamapi mārgābhinirhārānna vyuttiṣṭhate / sa gacchanneva jñānābhinirhārayukto bhavati / tiṣṭhannapi niṣaṇṇo 'pi śayāno 'pi svapnāntaragato 'pyapagatanīvaraṇaḥ sarveryāpathe sthito 'virahito bhavati ebhirevaṃrūpaiḥ saṃjñāmanasikāraiḥ / tasya sarvacittotpāde daśānāṃ bodhisattvapāramitānāṃ samudāgamaparipūriḥ samudāgacchati / tatkasmāddhetoḥ? tathā hi sa bodhisattvaḥ sarvāṃścittotpādānutpannotpannān mahākaruṇāpūrvakān buddhadharmasamudāgamāya tathāgatajñānāya pariṇāmayati / tatra yaḥ kuśalamūlasya sattvebhya utsargo buddhajñānaṃ paryeṣamāṇasya, iyamasya dānapāramitā / yaḥ praśamaḥ sarvakleśaparidāhānām, iyamasya śīlapāramitā / yā kṛpāmaitrīpūrvagamā sarvasattveṣu kṣāntiḥ, iyamasya kṣāntipāramitā / ya uttarottarakuśaladharmātṛptatayārambhaḥ parākramaḥ, iyamasya vīryapāramitā / yā vipratisāryavisṛtamārgatā sarvajñajñānābhimukhatā, iyamasya dhyānapāramitā / yā sarvadharmāṇāṃ prakṛtyanutpādābhimukhī kṣāntiḥ, iyamasya prajñāpāramitā / yo 'pramāṇājñānābhinirhāraḥ, iyamasyopāyakauśalapāramitā / yā sarvaparapravādimārasaṃghairmārgānācchedyatā, iyamasya balapāramitā / yadyathāvatsarvadharmajñānanitīraṇam, iyamasya jñānapāramitā / evamasya bhavanto jinaputrā bodhisattvasya dūraṃgamāyāṃ bodhisattvabhūmau sthitasya imā daśa pāramitāḥ kṣaṇe kṣaṇe paripūryante / evaṃ catvāri saṃgrahavastūni paripūryante, catvāri ca adhiṣṭhānāni, saptatriṃśad bodhipakṣyāśca dharmāḥ, trīṇi ca vimokṣamukhāni, samāsataḥ sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante //

evamukte vimukticandro bodhisattvo vajragarbhaṃ bodhisattvametadavocat - kiṃ punarbho jinaputrā asyāmeva saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante, āhosvitsarvāsu daśasu bodhisattvabhūmiṣu? vajragarbha āha - sarvāsu bho jinaputrā daśasu bodhisattvabhūmiṣu bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante, tadatirekeṇa punarasyāmeva saptamyāṃ bodhisattvabhūmau / tatkasya hetoḥ? iyaṃ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca jñānābhijñānacaryākramaṇī ca / api tu khalu punarbho jinaputrāḥ prathamāyāṃ bodhisattvabhūmau sarvapraṇidhānādhyālambena bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante / dvitīyāyāṃ cittamalāpanayanena / tṛtīyāyāṃ praṇidhānavivardhanatayā dharmāvabhāsapratilambhena ca / caturthyāṃ mārgāvatāreṇa / pañcamyāṃ lokatrayānuvṛtyā / ṣaṣṭyāṃ gambhīradharmamukhapraveśena / asyāṃ tu saptamyāṃ bodhisattvabhūmau sarvabuddhadharmasamutthāpanatayā kṣaṇe kṣaṇe sarvabodhyāṅgāni paripūryante / (Dbh 38) tatkasya hetoḥ? yāni bodhisattvena prathamāṃ bodhisattvabhūmimupādāya yāvatsaptamī bodhisattvabhūmirityabhinirhṛtāni jñānābhinirhāraprayogāṅgāni, imānyaṣṭamī bodhisattvabhūmimārabhya yāvadatyantaparyavasānamityanābhogena pariniṣpadyante / tadyathāpi nāma bho jinaputrā dvayorlokadhātvoḥ saṃkliṣṭaviśuddhāśayaśca lokadhātorekāntapariśuddhāśayaśca lokadhātorlokāntarikā duratikramā na śakyā yathātathātikramitumanyatra mahābhijñābalādhānāt, evameva bho jinaputra vyāmiśrapariśuddhā bodhisattvacaryāntarikā duratikramā na śakyā yathātathātikramitumanyatra mahāpraṇidhānopāyaprajñābhijñābalādhānāt / vimukticandra āha - kiṃ punarbho jinaputra saptasu bodhisattvabhūmiṣu kleśacaryāsaṃkliṣṭā bodhisattvacaryā pratyetavyā? vajragarbha āha - prathamāmeva bho jinaputra bodhisattvabhūmimupādāya sarvābodhisattvacaryāpagatakleśakalmāṣā bodhipariṇāmanādhipatyena pratyetavyā / yathābhāgimārgasamatayā, (na ca) tāvatsaptasu bodhisattvabhūmiṣu samatikrāntā kleśacaryetyavācanīyā / tadyathāpi nāma bho jinaputra rājā cakravartī divyaṃ hastiratnamabhirūḍhaścaturo dvīpānākramati, manuṣyaduḥkhadāridryasaṃkleśadoṣāṃśca prajānāti, na ca tairdoṣairlipyate / na ca tāvatsamatikrānto manuṣyabhāvaṃ bhavati / yadā punarmanuṣyāśrayaṃ hitvā brahmalokopapanno bhavati brāhmyavimānamabhirūḍhaḥ, sahasralokadhātumalpakṛcchreṇa paśyatyanuvicarati, brahmapratibhāsaṃ cādarśayati, na ca manuṣya iti prabhāvyate, evameva bhoḥ prathamāṃ bhūmimupādāya bodhisattvaḥ pāramitāyānābhirūḍhaḥ sarvajagadanuvicaran saṃkleśadoṣān prajānāti, na ca tairdoṣairlipyate samyagmārgābhirūḍhatvāt / na ca tāvatsamatikrāntaḥ sarvajagatsaṃkleśadoṣān vaktavyaḥ / saptasu bhūmiṣu sarvaprāyogikacaryāṃ vihāya saptamyā bhūmeraṣṭamīṃ bodhisattvabhūmimavakrānto bhavati, tadā pariśuddhaṃ bodhisattvayānamabhirūḍhaḥ sarvajagadanuvicaran sarvajagatsaṃkleśadoṣān prajānāti, na ca tairdoṣairlipyate samatikrāntatvād lokatriyābhyaḥ / asyāṃ punarbho jinaputra sapyamyāṃ bodhisattvabhūmau sthito bodhisattvo bhūyastvena rāgādipramukhaṃ sarvakleśagaṇaṃ samatikrānto bhavati / so 'syāṃ dūraṃgamāyāṃ bodhisattvabhūmau caran bodhisattvo 'saṃkleśāniṣkleśa iti vaktavyaḥ / tatkasmāt? asamudācārātsarvakleśānāṃ na saṃkleśa iti vaktavyaḥ / tathāgatajñānābhilāṣādaparipūrṇābhiprāyatvācca na niṣkleśa iti vaktavyaḥ //

so 'syāṃ saptamyāṃ bodhisattvabhūmau sthito bodhisattvo 'dhyāśayapariśuddhena kāyakarmaṇā samanvāgato bhavati / adhyāśayapariśuddhena vākkarmaṇā adhyāśayapariśuddhena manaskarmaṇā samanvāgato bhavati / ye ceme daśākuśalāḥ karmapathāstathāgatavivarṇitāḥ, tān sarveṇa sarvaṃ samatikrānto bhavati / ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṃbuddhānubhāvitāḥ, tān satatasamitamanuvartate / yāni laukikāni śilpasthānakarmasthānāni yānyabhinirhṛtāni pañcamyāṃ bodhisattvabhūmau, tānyasya sarvāṇyanābhogata evaṃ pravartante / sa ācāryaḥ saṃmato bhavati trisāhasra mahāsāhasralokadhātau, sthāpayitvā tathāgatānarhataḥ samyaksambuddhān, aṣṭamīṃ bhūmimupādāya ca bodhisattvān / nāsya kaścitsamo bhavatyāśayena vā prayogeṇa vā / yāni cemāni dhyānāni (Dbh 39) samādhayaḥ samapattayo 'bhijñā vimokṣāśca, tānyasya sarveṇa sarvamāmukhībhavanti bhāvanābhinirhārākāreṇa / na ca tāvadvipākataḥ pariniṣpannāni bhavanti tadyathāpi nāma aṣṭamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya / asyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya sarvacittotpādeṣu prajñopāyabhāvanābalaṃ paripūryate / bhūyasyā mātrayā sarvabodhyaṅgaparipūriṃ pratilabhate //

so 'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhi samāpadyate / suvicintitārthaṃ ca nāma ... / viśeṣamatiṃ ca nāma ... / prabhedārthakośaṃ ca ... / sarvārthavicayaṃ ca ... / supratiṣṭhitadṛḍhamūlaṃ ca ... / jñānābhijñāmukhaṃ ca ... / dharmadhātu(pari)karmaṃ ca ... / tathāgatānuśaṃsaṃ ca ... / vicitrārthakośasaṃsāranirvāṇamukhaṃ ca bodhisattvasamādhiṃ samāpadyate / sa evaṃpramukhāni mahābhijñājñānamukhāni paripūrṇāni daśa samādhiśatasahasrāṇi bhūmipariśodhikāni samāpadyate //

sa eṣāṃ samādhīnāmupāyaprajñāsupariśodhitānāṃ pratilambhānmahākaruṇābalena cātikrānto bhavati śrāvakapratyekabuddhabhūmim, abhimukhaśca bhavati prajñājñānavicāraṇābhūmeḥ //

tasya asyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya apramāṇaṃ kāyakarma nimittāpagataṃ pravartate / apramāṇaṃ vākkarma ... manaskarma nimittāpagataṃ pravartate suviśodhitamanutpattikadharmakṣāntyavabhāsitam / vimukticandra āha - nanu bho jinaputra, prathamāyāmeva bodhisattvabhūmau sthitasya bodhisattvasya apramāṇaṃ kāyavāṅmanaskarma sarvaśrāvakapratyekabuddhacaryāṃ samatikrāntaṃ bhavati? vajragarbha āha - bhavati bho jinaputra / tatpunarbuddhadharmādhyālambanamāhātmyena, na punaḥ svabuddhivicāreṇa / asyāṃ tu punaḥ saptamyāṃ bodhisattvabhūmau svabuddhigocaravicārapratilambhādasaṃhāryaṃ śrāvakapratyekabuddhairbhavati / tadyathāpi nāma bhavanto jinaputrā rājakulaprasūto rājaputro rājalakṣaṇasamanvāgato jātamātra eva sarvāmātyagaṇamabhibhavati rājādhipatyena, na punaḥ svabuddhivicāreṇa / yadā punaḥ sa saṃvṛddho bhavati tadā svabuddhibalādhānataḥ sarvāmātyakriyāsamatikrānto bhavati, evameva bho jinaputrā bodhisattvaḥ sahacittotpādena sarvaśrāvakapratyekabuddhānabhibhavatyadhyāśayamāhātmyena, na punaḥ svabuddhivicāreṇa / asyāṃ tu saptamyāṃ bodhisattvabhūmau sthito bodhisattvaḥ svaviṣayajñānaviśeṣamāhātmyāvasthitatvātsarvaśrāvakapratyekabuddhakriyāmatikrānto bhavati //

sa khalu punarbho bodhisattvo 'syāṃ saptamyāṃ bodhisattvabhūmau sthito gambhīrasya vivittasyāpracārasya kāyavāṅmanaskarmaṇo lābhī bhavati / na cottaraṃ viśeṣaparimārgaṇābhiyogamavasṛjati / [yena parimārgaṇābhiyogena nirodhaprāptaśca bhavati, na ca nirodhaṃ sākṣātkaroti //]

vimukticandra āha - katamāṃ bhūmimupādāya bodhisattvo nirodhaṃ samāpadyate? vajragarbha āha - ṣaṣṭhīṃ bho jinaputra bodhisattvabhūmimupādāya bodhisattvo nirodhaṃ samāpadyate / asyāṃ (Dbh 40) punaḥ saptamyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaścittakṣaṇe cittakṣaṇe nirodhaṃ samāpadyate ca vyuttiṣṭhate ca / na ca nirodhaḥ sākṣātkṛta iti vaktavyaḥ / tena so 'cintyena kāyavāṅmana skarmaṇā samanvāgata ityucyate / āścaryaṃ bho yatra hi nāma bodhisattvo bhūtakoṭivihāreṇa ca viharati, na ca nirodhaṃ sākṣātkaroti / tadyathāpi nāma bho jinaputra puruṣaḥ kuśalo mahāsāgare vārilakṣaṇābhijñaḥ paṇḍito vyakto medhāvī tatropagatayā mīmāṃsayā samanvāgato mahāsāgare mahāyānapātrābhirūḍho vahanakuśalaśca bhavati, vārikuśalaśca bhavati, na ca mahāsamudre vāridoṣairlipyate, evameva bho jinaputra asyāṃ saptamyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ sarvajñajñānamahāsāgarāvatīrṇaḥ pāramitāmahāyānapātrābhirūḍho bhūtakoṭivihāreṇa ca viharati, na ca nirodhaṃ sākṣātkaroti, (na ca sasṃkṛtātyantavyupaśamavitarkadoṣairlipyate) //

sa evaṃ jñānabalādhānaprāptaḥ samādhijñānabalabhāvanābhinirhṛtayā buddhyā mahatopāyaprajñābalādhānena saṃsāramukhaṃ cādarśayati / nirvāṇasatatāśayaśca bhavati / mahāparivāraparivṛtaśca bhavati / satatasamitaṃ ca cittavivekapratilabdho bhavati / traidhātukopapattiṃ ca praṇidhānavaśenābhinirharati sattvaparipācanārtham / na ca lokadoṣairlipyate / śāntapraśāntopaśāntaśca bhavati / upāyena ca jvalati / jvalaṃśca na dahate / saṃvartate ca buddhajñānena / vivartate ca śrāvakapratyekabuddhabhūmibhyām / buddhajñānaviṣayakośaprāptaśca bhavati / māraviṣayagataśca dṛśyate / caturmārapathasamatikrāntaśca bhavati / māraviṣayagocaraṃ cādarśayati / sarvatīrthyāyatanopagataśca dṛśyate / buddhatīrthyāyatanānutsṛṣṭāśayaśca bhavati / sarvalokakriyānugataśca dṛśyate / lokottaradharmagatisamavasaraṇaśca bhavati / sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśakrabrahmalokapālātirekavyūhālaṃkāraviṭhapanāprāptaśca bhavati / sarvabuddhadharmatimanasikāraṃ ca na vijahāti //

tasyaivaṃ jñānasamanvāgatasya asyāṃ saptasyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti ... / tāṃśca tathāgatānarhataḥ samyaksaṃbuddhān paryupāsate / teṣāṃ ca sakāśādgauravacitrīkāreṇa satkṛtya dharmadeśanāṃ śṛṇoti, udgṛhṇāti dhārayati / śrutvā ca yathāvatsamāpattiprajñājñānālokena prayujyate / pratipattitaścādhārayati / śāsanasaṃdhārakaśca bhavati teṣāṃ buddhānāṃ mahātmanām / asaṃhāryaśca sarvaśrāvakapratyekabuddhābhisamayaparipṛcchāsu / tasya bhūyasyā mātrayā sattvānugrahāya gambhīradharmakṣāntirviśuddhyati / tasya ... anekān kalpāṃstāni kuśalamūlānyuttapyante, pariśuddhyanti, karmaṇyāni ca bhavanti, paryavadānaṃ cāgacchanti / anekāni kalpaśatāni ... anekāni kalpakoṭiniyutaśatasahasrāṇi tāni kuśalamūlānyuttapyante, pariśuddhyanti, karmaṇyāni ca bhavanti, paryavadānaṃ cāgacchanti / tadyathāpi nāma bho jinaputrāḥ tadeva jātarūpaṃ sarvaratnapratyuptaṃ bhūyasyā mātrayottaptataraṃ bhavati, prabhāsvarataraṃ bhavati, asaṃhāryataraṃ ca bhavatyanyābhyo bhūṣaṇavikṛtibhyaḥ, evameva bho jinaputrāḥ ... tāni kuśalamūlānyupāyaprajñājñānābhinirhṛtāni bhūyasyā mātrayottaptatarāṇi (Dbh 41) bhavanti prabhāsvaratarāṇi, paryavadātatarāṇi asaṃhāryatarāṇi ca bhavanti sarvaśrāvakapratyekabuddhaiḥ / tadyathāpi nāma bho jinaputrāḥ sūryābhā asaṃhāryā bhavanti sarvajyotirgaṇacandrābhābhiścaturṣu mahādvīpeṣu, sarvasnehagatāni bhūyastvena pariśoṣayanti, sarvaśasyāni paripācayanti, evameva bho jinaputrā ... tāni kuśalamūlānyasaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhaiḥ, caturviparyāsagatāni ca sarvakleśasnehagatāni bhūyastvena pariśoṣayanti / kleṣāvilāni ca sarvasaṃtānāni paripācayanti / tasya daśabhyaḥ pāramitābhya upāyakauśalyapāramitā atiriktatamā bhavati, na ca pariśeṣā na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bho jinaputrā bodhisattvasya dūraṃgamā nāma saptamī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena vaśavartī bhavati devarājaḥ kṛtī prabhuḥ sattvānāmabhisamayajñānopasaṃhāreṣvaparyantaḥ sarvaśrāvakapratyekabuddhaparipṛcchāsu kuśalaḥ sattvānniyāmamavakrāmayitum / yacca kicit ... //

dūraṃgamā nāma saptamī bhūmiḥ //

Dbh 42

8 acalā nāma aṣṭamī bhūmiḥ /

vajragarbho bodhisattva āha - yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ saptasu bodhisattvabhūmiṣu sukṛtavicayaḥ prajñopāyābhyāṃ supariśodhitamārgaḥ susaṃbhṛtasaṃbhāraḥ suparibaddhamahāpraṇidhānaḥ adhiṣṭhitatathāgatādhiṣṭhānaḥ svakuśalamūlabalādhānaprāptaḥ tathāgatabalavaiśāradyāveṇikabuddhadharmānugatasaṃjñāmanasikāraḥ supariśodhitādhyāśayasaṃkalpa puṇyajñānabalābhyudgataḥ mahākaruṇākṛpābhyāṃ sarvasattvānutsṛṣṭaprayogaḥ apramāṇajñānapathānugataḥ, sa sarvadharmāṇāmādyanutpannatāṃ ca yathābhūtamavatarati / ajātatāṃ ca alakṣaṇatāṃ ca asaṃbhūtatāṃ ca avināśitāṃ ca aniṣṭhitatāṃ ca apravṛttitāṃ ca anabhinivṛttitāṃ ca abhāvasvabhāvatāṃ ca ādimadhyaparyavasānasamatāṃ ca tathatāvikalpasarvajñajñānapraveśatāṃ ca sarvadharmāṇāṃ yathābhūtamavatarati / sa sarvaśaścittamanovijñānavikalpasaṃjñāpagato 'navagṛhītākāśasamo 'bhyavakāśaprakṛtito 'vatīrṇo 'nutpattikadharmakṣāntiprāpta ityucyate //

tatra bhavanto jinaputrā evaṃ kṣāntisamanvāgato bodhisattvaḥ sahapratilambhādacalāyā bodhisattvabhūmergambhīraṃ bodhisattvavihāramanuprāpto bhavati durājñātamasaṃbhinnaṃ sarvanimittāpagataṃ sarvasaṃjñāgrahavyāvṛttamapramāṇamasaṃhāryaṃ sarvaśrāvakapratyekabuddhaiḥ sarvavivekābhimukhībhūtam / tadyathāpi nāma bhavanto jinaputrā bhikṣurṛddhimāṃścetovaśipāramitāprāpto 'nupūrveṇa navamaṃ nirodhaṃ samāpannaḥ sarveñjitamanyanāspanditavikalpāpagato bhavati, evameva bhavanto jinaputrā bodhisattvo 'syā aṣṭamyā acalāyā bodhisattvabhūmeḥ sahapratilambhātsarvābhogavigato 'nābhogadharmatāprāptaḥ kāyavākcittautsukyāpagataḥ sarveñjitamanyanāspanditavikalpāpagato vipākadharmatāvasthito bhavati / tadyathāpi nāma bho jinaputrāḥ puruṣaḥ suptaḥ svapnāntaragato mahaughaprāptamātmānaṃ saṃjānīte / sa tatra mahadvyāyāmautsukyamārabhetottaraṇāya / sa tenaiva mahatā vyāyāmautsukyena vibudhyeta / samanantaravibuddhaśca vyāyāmautsukyabhayāpagato bhavet / evameva bho jinaputrā bodhisattvaścaturmahaughaprāptaṃ sattvakāyaṃ saṃjānāna uttaraṇābhiprāyaḥ sarvajñajñānābhisaṃbodhāya mahadvyāyāmautsukyamārabhate / sa mahāvīryārambhaprāptaḥ samanantaramanuprāpta imāmacalāṃ bodhisattvabhūmiṃ sarvābhogavigato bhavati / tasya sarveṇa sarvaṃ dvayasamudācāro vā nimittasamudācāro vā nābhāsībhavati / tadyathāpi nāma bho jinaputrā brahmalokopapattisthitaḥ kāmāvacarān kleśān na samudācarati, evameva bho jinaputrā bodhisattvo 'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati / sarvabuddhasamudācāramapi ... bodhisamudācāramapi ... bodhisattvasamudācāramapi ... pratyekabuddhasamudācāramapi ... śrāvakasamudācāramapi ... nirvāṇasamudācāramapi ... arhatsamudācāramapi ... anāgāmisamudācāramapi ... nirvāṇasamudācāramapi ... arhatsamudācāramapi ... anāgāmisamudācāramapi ... sakṛdāgāmisamudācāramapi ... srotaāpannasamudācāramapi na samudācarati / kaḥ punarvādo laukikān samudācārān samudācariṣyatīti //

Dbh 43

tasya khalu bho jinaputra bodhisattvasya evamimāmacalāṃ bodhisattvabhūmimanugatasya pūrvapraṇidhānabalādhānasthitasya buddhā bhagavantastasmin dharmamukhasrotasi tathāgatajñānopasaṃhāraṃ kurvanti / evaṃ cainaṃ bruvanti - sādhu sādhu kulaputra / eṣā paramārthakṣāntirbuddhadharmānugamāya / api tu khalu punaḥ kulaputra yā asmākaṃ daśabalacaturvaiśāradyabuddhadharmasamṛddhiḥ, sā tava nāsti / tasyā buddhadharmasamṛddheḥ paryeṣaṇāya abhiyogaṃ kuru, vīryamārabhasva / etadeva kṣāntimukhaṃ monmokṣīḥ / api tu khalu punaḥ kulaputra kiṃcāpi tvayaivaṃ śāntavimokṣavihāro 'nuprāptaḥ, imān punaraśāntānapraśāntān bālapṛthagjanān nānākleśasamudācāraprāptān vividhavitarkopahatamānasān samanvāhara, apekṣasva / api tu khalu punaḥ kulaputra pūrvapraṇidhānamanusmara sattvārthasaṃprāpaṇaṃ jñānamukhācintyatāṃ ca / api tu khalu punaḥ kulaputra eṣā sarvadharmāṇāṃ dharmatā / utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmatā dharmadhātusthitiḥ yadidaṃ sarvadharmaśūnyatā sarvadharmānupalabdhiḥ / naitayā tathāgatā eva kevalaṃ prabhāvyante, sarvaśrāvakapratyekabuddhā api hyetāmavikalpadharmatāmanuprāpnuvanti / api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca jñānāpramāṇatāṃ ca buddhakṣetrāpramāṇatāṃ ca jñānābhinirhārāpramāṇatāṃ ca prabhāmaṇḍalāpramāṇatāṃ ca svarāṅgaviśuddhyapramāṇatāṃ ca / tathaiva tvamapyabhinirhāramutpādaya / api tu khalu punaḥ kulaputra ekastveṣa āloko yo 'yaṃ sarvadharmanirvikalpālokaḥ / īdṛśāstu kulaputra dharmālokāstathāgatānāmaparyantagatā aparyantakṛtā aparyantabaddhāḥ, yeṣāṃ saṃkhyā nāsti, gaṇanā pramāṇamupaniṣadaupamyaṃ nāsti, teṣāmadhigamāya abhinirhāramutpādaya / api tu khalu punaḥ kulaputra prekṣasva tāvaddaśasu dikṣu apramāṇakṣetratāṃ ca apramāṇasattvatāṃ ca apramāṇadharmavibhaktitāṃ ca / tatsarvamanugaṇaya / yathāvattayā abhinirhāramutpādaya / iti hi bho jinaputra te buddhā bhagavanta evaṃbhūmyanugatasya bodhisattvasya evaṃ pramukhānyaprameyāṇyasaṃkhyeyāni jñānābhinirhāramukhānyupasaṃharanti, yairjñānābhinirhāramukhairbodhisattvo 'pramāṇajñānavibhaktito 'bhinirhārakarmābhiniṣpādayati //

ārocayāmi te bho jinaputra, prativedayāmi / te cedbuddhā bhagavantastaṃ bodhisattvamevaṃ sarvajñajñānābhinirhāramukheṣu nāvatārayeyuḥ, tadevāsya parinirvāṇaṃ bhavetsarvasattvakāryapratiprasrabdhiśca / tena khalu punarbuddhā bhagavantastasya bodhisattvasya tāvadapramāṇaṃ jñānābhinirhārakarmopasaṃharanti, yasyaikakṣaṇābhinirhṛtasya jñānābhinirhārakarmaṇaḥ sa pūrvakaḥ prathamacittotpādamupādāya yāvatsaptamīṃ bhūmipratiṣṭhāmupāgata ārambhaḥ śatatamīmapi kalāṃ nopeti, sahasratamīmapi, śatasahasratamīmapi ... peyālaṃ ... koṭīniyutaśatasahasratamīmapi kalāṃ nopeti, saṃkhyāmapi, gaṇanāmapi, upamāmapi, upanisāmapi, yāvadaupamyamapi na kṣamate / tatkasya hetoḥ? tathā hi bho jinaputra pūrvamekakāyābhinirhāratayā caryābhinirhāro 'bhūt / imāṃ punarbhūmiṃ samārūḍhasya bodhisattvasya apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati / apramāṇaghoṣābhinirhārataḥ apramāṇajñānābhinirhārataḥ apramāṇopapattyabhinirhārataḥ apramāṇakṣetrapariśodhanataḥ apramāṇasattvaparipācanataḥ (Dbh 44) apramāṇabuddhapūjopasthānataḥ apramāṇadharmakāyānubodhataḥ apramāṇābhijñābalādhānābhinirhārataḥ apramāṇaparṣanmaṇḍalavibhaktyabhinirhārataśca apramāṇānugatena kāyavāṅmanaskarmābhinirhāreṇa sarvabodhisattvacaryābalaṃ samudāgacchatyavicālyayogena / tadyathāpi nāma bho jinaputra mahāsamudragāmī poto 'prāpto mahāsamudraṃ sābhogavāhano bhavati / sa eva samanantaramanuprāpto mahāsamudramanābhogavāhano vātamaṇḍalīpraṇīto yadekadivasena mahāsamudre kramate, tatsarvasābhogavāhanatayā na śakyaṃ varṣaśatenāpi tāvadaprameyamanuprāptum / evameva bho jinaputra bodhisattvaḥ susaṃbhṛtamahākuśalamūlasaṃbhāro mahāyānasamudāgamābhirūḍho mahābodhisattvacaryāsāgaramanuprāpto yadekamuhūrtena jñānānābhogatayā sarvajñajñānenākramati, tanna śakyaṃ pūrvakeṇa sābhogakarmaṇā kalpaśatasahasreṇāpi tāvadaprameyamanuprāptum //

tatra bho jinaputra bodhisattvo 'ṣṭamīṃ bodhisattvabhūmimanuprāpto mahatyā upāyakauśalyajñānābhinirhārānābhogaprasṛtayā bodhisattvabuddhyā sarvajñajñānaṃ vicārayan lokadhātusaṃbhavaṃ ca vicārayati, lokadhātuvibhavaṃ ca vicārayati / sa yathā ca lokaḥ saṃvartate, taṃ ca prajānāti / yathā ca loko vivartate, ... / yena ca karmopacayena lokaḥ saṃvartate, ... / yena ca karmakṣayeṇa loko vivartate, ... / yāvatkālaṃ ca lokaḥ saṃvartate, ... / yāvatkālaṃ ca loko vivartate, ... / yāvatkālaṃ ca lokaṃ saṃvṛttastiṣṭhati, ... / yāvatkālaṃ ca loko vivṛttastiṣṭhati, taṃ ca prajānāti sarvatra cānavaśeṣataḥ / sa pṛthivīdhātuparīttatāṃ ca prajānāti mahadgatatāṃ ca ... apramāṇatāṃ ca ... vibhaktitāṃ ca prajānāti / abdhātu ... / tejodhātu ... / vāyudhātu ... / sa paramāṇurajaḥsūkṣmatāṃ ca prajānāti, mahadgatatāṃ ca apramāṇatāṃ ca vibhaktitāṃ ca prajānāti / apramāṇaparamāṇurajovibhaktikauśalyaṃ ca prajānāti / asyāṃ ca lokadhātau yāvanti pṛthivīdhātoḥ paramāṇurajāṃsi tāni prajānāti / yāvanti abdhātoḥ ... / tejodhātoḥ ... / vāyudhātoḥ ... / yāvantyo ratnavibhaktayo yāvanti ca ratnaparamāṇurajāṃsi tāni prajānāti / sattvakāya ... / kṣetrakāya ... / sa sattvānāṃ kāyaudārikatāṃ ca kāyasūkṣmatāṃ ca kāyavibhaktitāṃ ca prajānāti / yāvanti paramāṇurajāṃsi saṃbhūtāni nairayikakāyāśrayatastāni prajānāti / tiryagyonikāyāśrayataḥ ... / ... yamalokakāyāśrayataḥ ... / ... asuralokakāyāśrayataḥ ... . / devalokakāyāśrayataḥ ... . / manuṣyalokakāyāśrayataḥ ... . / sa evaṃ paramāṇurajaḥprabhedajñānāvatīrṇaḥ kāmadhātusaṃvartaṃ ca prajānāti / rūpadhātuvivartaṃ ... / ārūpyadhātuvivartaṃ ca prajānāti / rūpadhātuparīttatāṃ ... . ārūpyadhātuparīttatāṃ ... / āmadhātuparīttatāṃ ca mahadgatatāṃ ca apramāṇatāṃ ca vibhaktitāṃ ca prajānāti / rūpadhātuparīttatāṃ ... ārūpyadhātuparīttataṃ ... / kāmadhātuparīttatāṃ ca mahadgatatāṃ ca apramāṇatāṃ ca vibhaktitāṃ ca prajānāti / rūpadhātvārūpyadhātuparīttatāṃ ... / traidhātukavicārajñānānugame svabhinirhṛtajñānālokaḥ sattvakāyaprabhedajñānakuśalaḥ kṣetrakāyavibhāgajñānakuśalaśca sattvopapattyāyatanābhinirhāre buddhiṃ cārayati / sa yādṛśī sattvānāmupapattiśca kāyasamudāgamaśca, tādṛśameva svakāyamadhitiṣṭhati sattvaparipācanāya / sa ekāmapi trisāhasramahāsāhasrāṃ lokadhātuṃ (Dbh 45) spharitvā sattvānāṃ svakāyaṃ vibhaktyadhimuktiṣu tathatvāyopapattaye 'bhinirharati pratibhāsajñānānugamanatayā (yathā sattvāḥ paripākaṃ gacchantyanuttarasamyaksaṃbodhivimuktaye) / evaṃ dve vā tisro vā catasro vā pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā yāvadanabhilāpyā api trisāhasramahāsāhasrā lokadhātūḥ spharitvā sattvānāṃ svakāyaṃ ... peyālaṃ ... pratibhāsajñānānugamanatayā / sa evaṃjñānasamanvāgato 'syāṃ bhūmau supratiṣṭhita ekabuddhakṣetrācca na calati, anabhilāpyeṣu buddhakṣetreṣu tathāgataparṣanmaṇḍaleṣu ca pratibhāsaprāpto bhavati //

yādṛśī sattvānāṃ kāyavibhaktiśca varṇaliṅgasaṃsthānārohapariṇāhādhimuktyadhyāśayaśca teṣu buddhakṣetreṣu teṣu ca parṣanmaṇḍaleṣu tatra tatra tathā tathā svakāyamādarśayati / sa śramaṇaparṣanmaṇḍaleṣu śramaṇavarṇarūpamādarśayati / brāhmaṇaparṣanmaṇḍaleṣu brāhmaṇavarṇarūpamādarśayati / kṣatriya ... / vaiśya ... / śūdra ... / gṛhapati ... / cāturmahārājika ... / trāyastriṃśa ... / evaṃ yāma ... / tuṣita ... / nirmāṇarati ... / paranirmitavaśavarti ... / māra ... / brahma ... / yāvadakaniṣṭha ... / śrāvakavaineyikānāṃ sattvānāṃ śrāvakakāyavarṇarūpamādarśayati / pratyekabuddhavaineyikānāṃ sattvānāṃ pratyekabuddhakāyavarṇarūpamādarśayati / bodhisattva ... / tathāgata ... / iti hi bho jinaputra yāvanto 'nabhilāpyeṣu buddhakṣetreṣu sattvānāmupapattyāyatanādhimuktiprasarāsteṣu tathatvāya svakāyavibhaktimādarśayati //

sa sarvakāyavikalpāpagataḥ kāyasamatāprāptaḥ (taccāsya kāyasaṃdarśanamakṣūṇamavandhyaṃ ca sattvaparipākavinayāya) sa sattvakāyaṃ ca prajānāti / kṣetrakāyaṃ ca ... / karmavipākakāyaṃ ca ... / śrāvakakāyaṃ ca ... / pratyekabuddhakāyaṃ ca ... / bodhisattvakāyaṃ ca ... / tathāgatakāyaṃ ca ... / jñānakāyaṃ ca ... / dharmakāyaṃ ca ... / ākāśakāyaṃ ca prajānāti / sa sattvānāṃ cittāśayābhinirhāramājñāya yathākālaparipākavinayānatikramādākāṅkṣan sattvakāyaṃ svakāyamadhitiṣṭhati / evaṃ kṣetrakāyaṃ karmavipākakāyaṃ ... ātmakāyamadhitiṣṭhati / sa sattvānāṃ cittāśayābhinirhāramājñāya yaṃ yameva kāyaṃ yasmin yasmin kāye ākāṅkṣati, taṃ tameva kāyaṃ tasmin tasmin kāye (svakāyaṃ) adhitiṣṭhati / sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti / vipākakāyatāṃ ca ... / kleśakāyatāṃ ca ... / rūpakāyatāṃ ca ... / ārūpyakāyatāṃ ca prajānāti / kṣetrakāyānāṃ parīttatāṃ ca prajānāti, mahadgatatāṃ ca apramāṇatāṃ ca saṃkliṣṭatāṃ ca viśuddhatāṃ ca vyatyastatāṃ ca adhomūrdhatāṃ ca samatalatāṃ ca samavasaraṇatāṃ ca digjālavibhāgatāṃ ca prajānāti / karmavipākakāyānāṃ vibhaktisaṃketaṃ prajānāti / evaṃ śrāvakākāyānāṃ pratyekabuddhakāyānāṃ bodhisattvakāyānāṃ vibhaktisaṃketaṃ prajānāti / tathāgatakāyānāmabhisaṃbodhikāyatāṃ ca prajānāti / praṇidhānakāyatāṃ ca ... / nirmāṇakāyatāṃ ca / adhiṣṭhānakāyatāṃ ca / rūpalakṣaṇānuvyañjanavicitrālaṃkārakāyatāṃ ca / prabhākāyatāṃ ca / manomayakāyatāṃ ca / puṇyakāyatāṃ ca / jñānakāyatāṃ ca / dharmakāyatāṃ ca prajānāti / jñānakāyānāṃ suvicāritatāṃ ca prajānāti / yathāvannistīraṇatāṃ ca phalaprayogasaṃgṛhītatāṃ (Dbh 46) ca laukikalokottaravibhāgatāṃ ca triyāṇavyavasthānatāṃ ca sādhāraṇāsādhāraṇatāṃ ca nairyāṇikānairyāṇikatāṃ ca śaikṣāśaikṣatāṃ ca prajānāti / dharmakāyānāṃ samatāṃ ca prajānāti / avikopanatāṃ ca avasthānasaṃketasaṃvṛttivyavasthānatāṃ ca sattvāsattvadharmavyavasthānatāṃ ca buddhadharmāryasaṃghavyavasthānatāṃ ca prajānāti / ākāśakāyānāmapramāṇatāṃ ca sarvatrānugatatāṃ ca aśarīratāṃ ca avitathānantatāṃ ca rūpakāyābhivyaktitāṃ ca prajānāti //

sa evaṃ kāyajñānābhinirhāraprāpto vaśavartī bhavati sarvasattveṣu / āyurvaśitāṃ ca pratilabhate 'nabhilāpyānabhilāpyakalpāyuḥpramāṇādhiṣṭhānatayā / cetovaśitāṃ ca pratilabhate 'pramāṇāsaṃkhyeyasamādhinidhyaptijñānapraveśatayā / pariṣkāravaśitāṃ ca sarvalokadhātvanekavyūhālaṃkārapratimaṇḍitādhiṣṭhānasaṃdarśanatayā / karmavaśitāṃ ca yathākālaṃ karmavipākādhiṣṭhānasaṃdarśanatayā / upapattivaśitāṃ ca sarvalokadhātūpapattisaṃdarśanatayā adhimuktisaṃdarśanatayā sarvalokadhātubuddhapratipūrṇasaṃdarśanatayā praṇidhānasaṃdarśanatayā yatheṣṭabuddhakṣetrakālābhisaṃbodhisaṃdarśanatayā ṛddhisaṃdarśanatayā sarvabuddhakṣetra-ṛddhivikurvaṇasaṃdarśanatayā dharmasaṃdarśanatayā anantamadhyadharmamukhālokasaṃdarśanatayā jñānasaṃdarśanatayā tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanābhisaṃbodhisaṃdarśanatayā //

sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati atulyajñānī ca aprameyajñānī ca vipulajñānī ca asaṃhāryajñānī ca bhavati / tasyaivaṃbhūmyanugatasya evaṃ jñānasamanvāgatasya atyantāgavadyaḥ kāyakarmasamudācāraḥ pravartate, atyantānavadyaśca vāk ... / atyantānavadyaśca manaḥsamudācāraḥ pravartate / jñānapūrvaṃgamo jñānānuparivartī prajñāpāramitādhipateyo mahākaruṇāpūrvaka upāyakauśalyasuvibhaktaḥ praṇidhānasvabhinirhṛtastathāgatādhiṣṭhānasvadhiṣṭhito 'pratiprasrabdhasattvārthaprayogo 'paryantalokadhātuvibhaktigataḥ / samāsato bho jinaputra bodhisattvasya imāmacalāṃ bodhisattvabhūmimanuprāptasya sarvabuddhadharmasamudānayanāya kāyavāṅmanaskarmasamudācāraḥ pravartate / sa evamimāmacalāṃ bodhisattvabhūmimanuprāptaḥ supratiṣṭhitāśayabalaśca bhavati sarvakleśasamudācārāpagatatvāt / supratiṣṭhitādhyāśayabalaśca bhavati mārgāvipravāsitatvāt / mahākaruṇābalasupratiṣṭhitaśca bhavati sattvārthānutsargatvāt / mahāmaitrībala ... sarvajagatparitrāṇatvāt / dhāraṇībala ... asaṃpramoṣadharmatvāt / pratibhānabala ... sarvabuddhadharmapravicayavibhāgakuśalatvāt / abhijñābala ... aparyantalokadhātucaryāvibhāgakuśalatvāt / praṇidhānabala ... sarvabodhisattvakriyānutsargatvāt / pāramitābala ... sarvabuddhadharmasamudānayanatvāt / tathāgatādhiṣṭhānabala ... sarvākārasarvajñānābhimukhatvāt / sa evaṃbalādhānaprāptaḥ sarvakriyāśca saṃdarśayati, sarvakriyāsu ca anavadyo bhavatyanupaliptaśca //

iyaṃ bho jinaputra bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate 'saṃhāryatvāt / avivartyabhūmirityucyate jñānāvivartyatvāt / durāsadabhūmirityucyate sarvajagaddurjñānatvāt / kumārabhūmirityucyate (Dbh 47) anavadyatvāt / janmabhūmirityucyate yathābhiprāyavaśavartitvāt / pariniṣpannabhūmirityucyate apunaḥkāryatvāt / pariniṣṭhitabhūmirityucyate / sukṛtajñānavicayatvāt / nirmāṇabhūmirityucyate svabhinirhṛtapraṇidhānatvāt / adhiṣṭhānabhūmirityucyate / parāvikopanatvāt / anābhogabhūmirityucyate pūrvāntābhinirhṛtatvāt //

evaṃ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvo buddhagotrānugato buddhaguṇaprabhāvabhāsitastathāgateryāpathacaryācāritrānugato buddhaviṣayābhimukhaḥ satatasamitaṃ svadhiṣṭhitatathāgatādhiṣṭhānaśca bhavati śakrabrahmalokapālapratyudgataśca vajrapāṇisatatānubaddhaśca samādhibalānutsṛṣṭaśca ca apramāṇakāyavibhaktyabhinirhṛtaśca sarvakāyacaryābalopagataśca mahābhijñāvipākapariniṣpannaśca anantasamādhivaśavartī ca apramāṇavyākaraṇapratyeṣakaśca yathāparipavakkajagadabhisaṃbodhinidarśakaśca bhavati / sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ suvicāritamahājñānābhijñaḥ satatasamitaṃ pramuktaprajñālokaraśmirasaṅgadharmadhātupathāvatīrṇo lokadhātupathavibhaktikovidaḥ sarvākāraguṇasaṃdarśakaḥ svacittotpādavaśavartī pūrvāntāparāntasuvicitajñānaḥ sarvamārapathāvartanavivartanajñānānugataḥ sarvatathāgataviṣayagocarānupraviṣṭo 'paryantalokadhātuprasareṣu bodhisattvacaryāṃ caratyapratyudāvartyayogena / tata ucyate bodhisattvo 'calāṃ bodhisattvabhūmimanuprāpta iti //

tatra bho jinaputra acalāṃ bodhisattvabhūmimanuprāpto bodhisattvaḥ satatasamitamaparyantatathāgatadarśanāvirahito bhavati samādhibalasvabhinirhṛtatvāt / audārikaṃ buddhadarśanapūjopasthānaṃ notsṛjati / sa ekaikasmin kalpe ekaikasmin lokadhātuprasare anekān buddhān, anekāni buddhaśatāni ... peyālaṃ ... anekāni buddhakoṭīnayutaśatasahasrāṇi satkaroti gurukaroti mānayati pūjayati sarvākārapūjābhinirhāraṃ copasaṃharati / tāṃśca tathāgatān paryupāste, lokadhātuvibhaktipūrvakaṃ ca dharmālokopasaṃhāraṃ pratīcchati / sa bhūyasyā mātrayā tathāgatadharmakośaprāpto 'saṃhāryo bhavati lokadhātuparipṛcchānirdeśeṣu / tāni cāsya kuśalamūlānyanekān kalpānuttapyante ... / tadyathāpi nāma bho jinaputra tadeva jātarūpaṃ supariniṣṭhitaṃ kuśalena karmāreṇa suparikarmakṛtaṃ jambūdvīpasvāminaḥ kaṇṭhe śirasi vā ābaddhamasaṃhāryaṃ bhavati sarvajambūdvīpakānāṃ sattvānāmābharaṇavikṛtaiḥ, evameva bho jinaputra asyāmacalāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlānyasaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairyāvatsaptamībhūmisthitaiśca bodhisattvaiḥ / imāṃ ca bhūmimanugatasya bodhisattvasya mahatī prajñājñānaprabhā sattvānāṃ kleśatamāṃsi praśamayati suvibhaktajñānamukhābhinirhāratayā / tadyathāpi nāma bho jinaputra sāhasriko mahābrahmā sāhasralokadhātuṃ (Dbh 48) maitryā spharitvā prabhayāvabhāsayati, evameva bho jinaputra bodhisattvo 'syāmacalāyāṃ bodhisattvabhūmau sthito yāvaddaśabuddhakṣetraśatasahasraparamāṇurajaḥsamān lokadhātūn mahatā maitryavabhāsena spharitvā sattvānāṃ kleśaparidāhānanupūrveṇa praśamayati, āśrayāṃśca prahlādayati / tasya daśabhyaḥ pāramitābhyaḥ praṇidhānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya acalā nāma aṣṭamī bodhisattvabhūmiḥ samāsanirdeśataḥ / vistaraśaḥ punaraparyantakalpanirdeśaniṣṭhāto 'nugantavyā / yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena mahābrahmā bhavati sāhasrādhipatiḥ / abhibhūranabhibhūto 'nvarthadarśī vaśiprāptaḥ kṛtī prabhuḥ sattvānāṃ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśopasaṃhāreṣu asaṃhāryo lokadhātuvibhaktiparipṛcchānirdeśeṣu / yacca kiṃcit ... //

acalā nāma aṣṭamī bhūmiḥ //

Dbh 49

9 sādhumatī nāma navamī bhūmiḥ /

vajragarbho bodhisattva āha - yo 'yaṃ bhavanto jinaputrā bodhisattva evamapramāṇajñeyavicāritayā buddhyā bhūyaścottarān śāntān vimokṣānadhyavasyan adhyālambamānaḥ bhūyaścottaraṃ tathāgatajñānaṃ susamāptaṃ vicārayan tathāgataguhyānupraveśaṃ cāvataran acintyajñānamāhātmyaṃ ca pravicinvan dhāraṇīsamādhipravicayaṃ ca pariśodhayan abhijñāvaipulyaṃ cābhinirharan lokadhātuvibhaktiṃ cānugacchan tathāgatabalavaiśādyāveṇikabuddhadharmāsaṃhāryatāṃ ca parikarmayan tathāgatadharmacakrapravartanavṛṣabhatāṃ cānukramamāṇaḥ mahākaruṇādhiṣṭhānapratilambhaṃ cānutsṛjan navamīṃ bodhisattvabhūmimākramati / so 'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti / sāsravānāsravadharmābhisaṃskāraṃ ca ... / laukikalokottaradharmābhisaṃskāraṃ ca ... / cintyācintyadharmābhisaṃskāraṃ ca ... / niyatāniyatadharmābhisaṃskāraṃ ca ... / śrāvakapratyekabuddhadharmābhisaṃskāraṃ ca ... / bodhisattvacaryādharmābhisaṃskāraṃ ca ... / tathāgatabhūmidharmābhisaṃskāraṃ ca ... / saṃskṛtadharmābhisaṃskāraṃ ca.. / asaṃskṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti //

sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti / kleśagahanopacāraṃ ca ... / karmagahanopacāraṃ ca ... / indriyagahanopacāraṃ ca ... / adhimuktigahanopacāraṃ ca ... / dhātugahanopacāraṃ ca ... / āśayānuśayagahanopacāraṃ ca ... / upapattigahanopacāraṃ ca ... / vāsanānusaṃdhigahanopacāraṃ ca ... / trirāśivyavasthānagahanopacāraṃ ca yathābhūtaṃ prajānāti / sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti / cittavicitratāṃ ca cittakṣaṇalaghuparivartabhaṅgabhaṅgatāṃ ca cittaśarīratāṃ ca cittānantyasarvataḥprabhūtatāṃ ca cittaprabhāsvaratāṃ ca cittasaṃkleśaniḥkleśatāṃ ca cittabandhavimokṣatāṃ ca cittamāyāviṭhapanatāṃ ca cittayathāgatipratyupasthānatāṃ ca yāvadanekāni cittanānātvasahasrāṇi yathābhūtaṃ prajānāti / sa kleśānāṃ dūrānugatatāṃ ca yathābhūtaṃ prajānāti / prayogānantatāṃ ca ... / sahajāvinirbhāgatāṃ ca ... / anuśayaparyutthānaikārthatāṃ ca ... / cittasaṃprayogāsaṃprayogatāṃ ca ... / upapattisaṃdhiyathāgatipratyupasthānatāṃ ca ... / traidhātukavibhaktitāṃ ca ... / tṛṣṇāvidyādṛṣṭiśalyamānamahāsāvadyatāṃ ca ... / trividhakarmaṇi dānānupacchedatāṃ ca ... / samāsato yāvaccaturaśītikleśacaritanānātvasahasrānupraveśatāṃ (Dbh 50) ca yathābhūtaṃ prajānāti / sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca ... / vijñaptyavijñaptitāṃ ca ... / cittasahajāvinirbhāgatāṃ ca ... / svarasakṣaṇakṣīṇabhaṅgopacayāvipraṇāśaphalānusaṃdhitāṃ ca ... / vipākavipākatāṃ ca ... kṛṣṇaśuklākṛṣṇaśuklānekadeśakarmasamādānavaimātratāṃ ca ... / karmakṣetrāpramāṇatāṃ ca ... / āryalaukikapravibhaktitāṃ ca ... / lokottaradharmavyavasthānatāṃ ca ... / (sopādānānupādānatāṃ ca ... / saṃskṛtāsaṃskṛtatāṃ ca / ) dṛṣṭadharmopapadyāparaparyāyavedanīyatāṃ ca ... / yānāyānaniyatāniyatatāṃ ca ... / samāsato yāvaccaturaśītikarmanānātvasahasrapravibhaktivicayakauśalyaṃ ca yathābhūtaṃ prajānāti / sa indriyāṇāṃ mṛdumadhyādhimātratāṃ ca ... / pūrvāntāparāntasaṃbhedāsaṃbhedatāṃ ca ... / udāramadhyanikṛṣṭatāṃ ca ... / kleśasahajāvinirbhāgatāṃ ca ... / yānāyānaniyatāniyatatāṃ ca ... / yathāparipavkāparipakvavaineyikatāṃ ca ... / indriyajālānuparivartanalaghubhaṅganimittagrahaṇatāṃ ca ... / indriyādhipatyānavamardanīyatāṃ ca ... / vivartyāvivartyendriyapravibhāgatāṃ ca ... / dūrānugatasahajāvinirbhāganānātvavimātratāṃ ca, samāsato yāvadanekānīndriyanānātvasahasrāṇi prajānāti / so 'dhimuktīnāṃ mṛdumadhyādhimātratāṃ ca ... yāvadanekānyadhimuktinānātvasahasrāṇi prajānāti / sa dhātūnāṃ ... . / sa āśayānāṃ ... . / so 'nuśayānāmāśayasahajacittasahajatāṃ ca ... . / cittasaṃprayogatāṃ ca ... / viprayogavibhāgadūrānugatatāṃ ca ... / anādikālānuddhaṭitatāṃ ca ... / sarvadhyānavimokṣasamādhisamāpattyabhijñāprasahyatāṃ ca / traidhātukasaṃdhisunibaddhatāṃ ca / anādikālacittanibandhasamudācāratāṃ ca / āyatanadvārasamudayavijñaptitāṃ ca / pratipakṣālābhādravyabhūtatāṃ ca / bhūmyāyatanasamavadhānāsamavadhānatāṃ ca / ananyāryamārgasamuddhaṭanatāṃ ca prajānāti / sa upapattinānātvatāṃ ca / yathākarmopapattitāṃ ca / nirayatiryagyonipretāsuramanuṣyadevavyavasthānatāṃ ca / rūpārūpyopapattitāṃ ca / saṃjñāsaṃjñopapattitāṃ ca / karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca / nāmarūpasahajāvinirbhāgatāṃ ca / bhavasaṃmohatṛṣṇābhilāṣasaṃdhitāṃ ca / bhoktukāmabhavitukāmasattvaratyanavarāgratāṃ ca / traidhātukāvagrahaṇasaṃjñāniṣkarṣaṇatāṃ ca prajānāti / sa vāsanānāmupacārānupacāratāṃ ca ... / yathāgatisaṃbandhavāsanāvāsitatāṃ ca / yathāsattvacaryācaraṇavāsitatāṃ ca / yathākarmakleśābhyāsavāsitatāṃ ca / kuśalākuśalāvyākṛtadharmābhyāsavāsitatāṃ ca / punarbhavagamanādhivāsitatāṃ ca ... / anupūrvādhivāsitatāṃ ca / dūrānugatānupacchedakleśopakarṣaṇavikārānuddharaṇavāsitatāṃ ca / dravyabhūtādravyabhūtavāsitatāṃ ca / śrāvakapratyekabuddhabodhisattvatathāgatadarśanaśravaṇasaṃvāsavāsitatāṃ ca prajānāti / sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca prajānāti mithyātvaniyatatāṃ ca / ubhayatvāniyatatāṃ ca ... / samyagdṛṣṭisamyagniyatatāṃ ca mithyādṛṣṭimithyā ... niyatatāṃ ca / tadubhayavigamādaniyatatāṃ ca pañcānantaryānyatamamithyādṛṣṭiniyatatāṃ ca ... / pañcendriyasamyagniyatatāṃ ca ... / aṣṭamithyātvamithyāniyatatāṃ ca ... / samyaktvasamyagniyatatāṃ ca ... / apunaḥkāritatāṃ ca ... / mātsaryerṣyāghṛṇopacārāvinivṛttyā mithyāniyatatāṃ ca ... / āryānuttaramārgabhāvanopasaṃhārasamyaktvaniyatatāṃ ca ... / tadubhayavigamādaniyatarāśyupadeśatāṃ ca prajānāti / iti hi bho jinaputra evaṃjñānānugato bodhisattvaḥ sādhumatyāṃ bodhisattvabhūmau pratiṣṭhita ityucyate //

so 'syāṃ sādhumatyāṃ bodhisattvabhūmau sthita evaṃ caryāvimātratāṃ sattvānāmajñāya tathaiva mokṣopasaṃhāramupasaṃharati / sa sattvaparipākaṃ prajānāti / sattvavinayaṃ ca ... / śrāvakayānadeśanāṃ ca / pratyekabuddhayānadeśanāṃ ca / bodhisattvayānadeśanāṃ ca / tathāgatabhūmideśanāṃ ca prajānāti / sa evaṃ jñātvā tathatvāya sattvebhyo dharmaṃ deśayati / yathāśayavibhaktito yathānuśayavibhaktito yathendriyavibhaktito (Dbh 51) yathādhimuktivibhaktito yathāgocaravibhāgajñānopasaṃhārataḥ sarvagocarajñānānugamanato yathādhātugahanopacārānugamanato yathāgatyupapattikleśakarmavāsanānuvartanato yathārāśivyavasthānānugamanato yathāyānādhimokṣavimuktiprāptito 'nantavarṇarūpakāyasaṃdarśanataḥ sarvalokadhātumanojñasvaravijñāpanataḥ sarvarutaravitaparijñānataḥ sarvapratisaṃvidviniścayakauśalyataśca dharmaṃ deśayati //

so 'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ san bodhisattvo dharmabhāṇakatvaṃ kārayati, tathāgatadharmakośaṃ ca rakṣati / sa dharmābhāṇakagatimupagato 'pramāṇajñānānugatena kauśalyena catuḥpratisaṃvidabhinirhṛtayā bodhisattvavācā dharmaṃ deśayati / tasya satatasamitamasaṃbhinnāścatasro bodhisattvapratisaṃvido 'nupravartante / katamāścatasraḥ? yaduta dharmapratisaṃvit arthapratisaṃvit niruktipratisaṃvit pratibhānapratisaṃvit //

sa dharmapratisaṃvidā svalakṣaṇaṃ dharmāṇāṃ prajānāti / arthapratisaṃvidā vibhaktiṃ dharmāṇāṃ prajānāti / niruktipratisaṃvidā asaṃbhedadeśanāṃ dharmāṇāṃ prajānāti / pratibhānapratisaṃvidā anuprabandhānupacchedatāṃ dharmāṇāṃ prajānāti //

punaraparaṃ dharmapratisaṃvidā abhāvaśarīraṃ dharmāṇāṃ prajānāti / arthapratisaṃvidā udayāstagamanaṃ dharmāṇāṃ prajānāti / niruktipratisaṃvidā sarvadharmaprajñaptyacchedanadharmaṃ deśayati / pratibhānapratisaṃvidā yathāprajñaptyavikopanatāparyantatayā dharmaṃ deśayati //

punaraparaṃ dharmapratisaṃvidā pratyutpannavibhaktiṃ dharmāṇāṃ prajānāti / arthapratisaṃvidā atītānāgatavibhaktiṃ dharmāṇāṃ prajānāti / niruktipratisaṃvidā atītānāgapratyutpannāsaṃbhedato dharmaṃ deśayati / pratibhānapratisaṃvidā ekaikamadhvānamārabhya aparyantadharmālokatayā dharmaṃ deśayati //

punaraparaṃ dharmapratisaṃvidā dharmaprabhedaṃ prajānāti / arthapratisaṃvidā arthaprabhedaṃ prajānāti / niruktipratisaṃvidā yathārutadeśanatayā dharmaṃ deśayati / pratibhānapratisaṃvidā yathānuśayajñānaṃ deśayati //

punaraparaṃ dharmapratisaṃvidā dharmajñānavibhaktyasaṃbhedakauśalyaṃ prajānāti / arthapratisaṃvidā anvayajñānatathātvavyavasthānaṃ prajānāti / niruktipratisaṃvidā saṃvṛtijñānasaṃdarśanāsaṃbhedatayā nirdiśati / pratibhānapratisaṃvidā paramārthajñānakauśalyena dharmaṃ deśayati //

punaraparaṃ dharmapratisaṃvidā ekanayāvikopaṃ dharmāṇāṃ prajānāti / arthapratisaṃvidā skandhadhātvāyatanasatyapratītyasamutpādakauśalyānugamamavatarati / niruktipratisaṃvidā sarvajagadabhigamanīyasumadhuragirinirghoṣākṣarairnirdiśati / pratibhānapratisaṃvidā bhūyo bhūyo 'paryantadharmāvabhāsatayā nirdiśati //

punaraparaṃ dharmapratisaṃvidā ekayānasamavasaraṇanānātvaṃ prajānāti / arthapratisaṃvidā pravibhaktayānavimātratāṃ prajānāti / niruktipratisaṃvidā sarvayānānyabhedena nirdiśati / pratibhānapratisaṃvidā ekaikaṃ yānamaparyantadharmābhāsena deśayati //

Dbh 52

punaraparaṃ dharmapratisaṃvidā sarvabodhisattvacarijñānacaridharmacarijñānānugamamavatarati / arthapratisaṃvidā daśabhūmivyavasthānanirdeśapravibhaktimavatarati / niruktipratisaṃvidā yathābhūmimārgopasaṃhārasaṃbhedena nirdiśati / pratibhānapratisaṃvidā ekaikāṃ bhūmimaparyantākāreṇa nirdiśati //

punaraparaṃ dharmapratisaṃvidā sarvatathāgataikalakṣaṇānubodhamavatarati / arthapratisaṃvidā nānākālavastulakṣaṇavibhaṅgānugamaṃ prajānāti / niruktipratisaṃvidā yathābhisaṃbodhiṃ vibhaktinirdeśena nirdiśati / pratibhānapratisaṃvidā ekaikaṃ dharmapadamaparyantakalpāvyavacchedena nirdiśati //

punaraparaṃ dharmapratisaṃvidā sarvatathāgatavāgbalavaiśarādyabuddhadharmamahākaruṇāpratisaṃvitprayogadharmacakrānupravartamānasarvajñajñānānugamaṃ prajānāti / arthapratisaṃvidā caturaśītisattvacaritasahasrāṇāṃ yathāśayaṃ yathendriyaṃ yathādhimuktivibhaktitastathāgataghoṣaṃ prajānati / niruktipratisaṃvidā sarvasattvacaryāsaṃbhedatastathāgataghoṣānuraveṇa nirdiśati / pratibhānapratisaṃvidā tathāgatajñānaprabhācaryāmaṇḍalādhimukttyā dharmaṃ deśayati //

sa evaṃ pratisaṃvidā jñānābhinirhārakuśalo bho jinaputra bodhisattvo navamīṃ bodhisattvabhūmimanuprāptastathāgatadharmakośaprāpto mahādharmabhāṇakatvaṃ ca kurvāṇaḥ arthavatīdhāraṇīpratilabdhaśca bhavati / dharmavatī ... / jñānābhinirhāravatī ... / avabhāsavatī ... / vasumatīdhāraṇī ... / sumatidhāraṇī ... / tejodhāraṇī ... / asaṅgamukhadhāraṇī ... / ananta ... / vicitrārthakośa ... / sa evamādīnāṃ dhāraṇīpadānāṃ paripūrṇāni daśadhāraṇīmukhāsaṃkhyeyaśatasahasrāṇi pratilabhate / tathā asaṃkhyeyaśatasahasrānugatenaiva svarāṅgakauśalyena tāvadapramāṇānugatenaiva pratibhānavibhaktimukhena dharmaṃ deśayati / sa evamapramāṇairdhāraṇīmukhāsaṃkhyeyaśatasahasrairdaśasu dikṣu aprameyāṇāṃ buddhānāṃ bhagavatāṃ sakāśāddharmaṃ śṛṇoti / śrutvā ca na vismārayati / yathāśrutaṃ ca apramāṇavibhaktita evaṃ nirdiśati //

sa ekasya tathāgatasya sakāśāddaśabhirdhāraṇīmukhāsaṃkhyeyaśatasahasrairdharmān paryavāpnoti / yathā caikasya, evamaparyantānāṃ tathāgatānām / sa praṇidhānamātreṇa bahutaraṃ samyaksaṃbuddhasakāśāddharmamukhālokaṃ saṃpratīcchati, na tveva mahābāhuśrutyaprāptaḥ śrāvakaḥ śrutodgrahaṇadhāraṇīpratilabdhaḥ kalpaśatasahasrodgrahaṇādhiṣṭhānena / sa evaṃ dhāraṇīprāptaśca bhavati pratibhānaprāptaśca dharmasāṃkathyaṃ saṃniṣaṇṇaḥ sarvāvatīṃ trisāhasramahāsāhasralokadhātuṃ spharitvā yathāśayavibhaktitaḥ sattvebhyo dharmaṃ deśayati dharmāsane niṣaṇṇaḥ / dharmāsanaṃ cāsya tathāgatānabhiṣekabhūmiprāptān bodhisattvān sthāpayitvā sarvato viśiṣṭamapramāṇāvabhāsaprāptaṃ bhavati / sa dharmāsane niṣaṇṇa ākāṅkṣan ekaghoṣodāhāreṇa sarvaparṣadaṃ nānāghoṣarutavimātratayā saṃjñāpayati / ākāṅkṣan nānāghoṣanānāsvarāṅgavibhaktibhirājñāpayati / ākāṅkṣan raśmimukhopasaṃhārairdharmamukhāni niścārayati / ākāṅkṣan sarvaromakūpebhyo ghoṣānniścārayati / ākāṅkṣan yāvattrisāhasramahāsāhasrāyāṃ lokadhātau rūpāvabhāsāstebhyaḥ sarvarūpāvabhāsebhyo dharmarutāni niścārayati / ākāṅkṣan ekasvararutena sarvadharmadhātuṃ vijñāpayati / ākāṅkṣan sarvarutanirghoṣeṣu dharmarutamadhitiṣṭhati / ākāṅkṣan (Dbh 53) sarvalokadhātuparyāpannebhyo gītāvādyatūryaśabdebhyo dharmarutaṃ niścārayati / ākāṅkṣan ekākṣararutātsarvadharmapadaprabhedarutaṃ niścārayati / ākāṅkṣan anabhilāpyānabhilāpyalokadhātvaparyantataḥ pṛthivyaptejovāyuskandhebhyaḥ sūkṣmaparamāṇurajaḥprabhedata ekaikaparamāṇurajonabhilāpyāni dharmamukhāni niścārayati / sacettaṃ trisāhasramahāsāhasralokadhātuparyāpannaḥ sarvasattvā upasaṃkramya ekakṣaṇalavamuhūrtena praśnān paripṛccheyuḥ, ekaikaśca teṣāmapramāṇarutavimātratayā paripṛcchet, yaṃ caikaḥ sattvaḥ paripṛcchenna taṃ dvitīyaḥ, taṃ bodhisattvaḥ sarvasattvarutapadavyañjanamudgṛhṇiyāt / udgṛhya caikarutābhivyāhāreṇa teṣāṃ sarvasattvānāṃ cittāśayān paritoṣayet (yāvadanabhilāpyalokadhāturpayāpannā vā sattvā upasaṃkramya ekakṣaṇalavamuhūrtena praśnān paripṛccheyuḥ, ekaikaśca teṣāmapramāṇarutavimātratayā paripṛcchet, yaṃ caikaḥ paripṛcchenna taṃ dvitīyaḥ, taṃ bodhisattva ekakṣaṇalavamuhūrtenaiva sarvamudgṛhya ekodāhāreṇaiva sarvānājñāpayet / yāvadanabhilāpyānapi lokadhātūn spharitvā yathāśayendriyādhimuktitaḥ sattvebhyo dharmaṃ deśayati / dharmasāṃkathyaṃ niṣaṇṇaśca tathāgatādhiṣṭhānasaṃpratyeṣakaḥ sakalena buddhakāryeṇa sarvasattvānāṃ pratyupasthito bhavati / sa bhūyasyā mātrayā evaṃ jñānāvabhāsapragrahaṇamārabhate / sacedekasmin vālāgraprasare yāvantyanabhilāpyeṣu lokadhātuṣu paramāṇurajāṃsi tāvantastathāgatāstāvadapramāṇaprāpteṣveva parṣanmaṇḍaleṣu dharmaṃ deśayeyuḥ / ekaikaśca tathāgatastāvadapramāṇaprāptebhyaḥ sarvasattvebhyo nānātvato dharmaṃ deśayet, ekaikasmiṃśca sattvāśayasaṃtāne tāvadapramāṇameva dharmopasaṃhāramupasaṃharet / yathā caikastathāgataḥ parṣanmaṇḍale tathā te sarve tathāgatāḥ / yathā caikasmin vālāgraprasare tathā sarvasmin dharmadhātau / tatrāsmābhistādṛśaṃ smṛtivaipulyamabhinirhartavyaṃ yathaikakṣaṇena sarvatathāgatānāṃ sakāśāddharmāvabhāsaṃ pratyeṣemahi ekarutāvyatirekāt / yāvanti ca tāni yathāparikīrtitāni parṣanmaṇḍalāni nānānikāyadharmapravaṇaikaparipūrṇāni, tatrāsmābhistādṛśaṃ prajñāvabhāsaviniścayapratibhānaṃ pariśodhyaṃ yadekakṣaṇena sarvasattvān paritoṣayet, kiṃ punariyatsu lokadhātuṣu sattvāni //

sa imāṃ sādhumatīṃ bodhisattvabhūmimanuprāpto bodhisattvo bhūyasyā mātrayā rātriṃdivamananyamanasikāraprayukto bhūtvā buddhagocarānupraviṣṭastathāgatasamavadhānaprāpto gambhīrabodhisattvavimokṣānuprāpto bhavati / sa evaṃjñānānugato bodhisattvaḥ samāhitastathāgatadarśanaṃ na vijahāti / ekaikāsmiṃśca kalpe 'nekān buddhān, anekāni buddhaśatāni ... anekāni buddhakoṭinayutaśatasahasrāṇi ... / dṛṣṭvā ca satkaroti gurukaroti mānayati pūjayati / audārikena buddhadarśanena pūjopasthānaṃ notsṛjati / tāṃśca tathāgatān praśnān paripṛcchati / sa dharmadharaṇīnirdeśābhinirjāto bhavati / tasya bhūyasyā mātrayā tāni kuśalamūlānyuttaptatamānyasaṃhāryāṇi bhavanti / tadyathāpi nāma bho jinaputrāstadeva jātarūpamābharaṇīkṛtaṃ supariniṣṭhitaṃ kuśalena karmāreṇa rājñaścakravartina uttamāṅge kaṇṭhe vā ābaddhamasaṃhārya bhavati sarvakoṭṭarājānāṃ cāturdvipakānāṃ ca sattvānāmābharaṇavikṛtaiḥ, evameva bho jinaputrā bodhisattvasya asyāṃ sādhumatyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāni mahājñānālokasuvibhaktānyuttapyante, (Dbh 54) asaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairadharabhūmisthitaiśca bodhisattvaiḥ / tasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanānyavabhāsya tata eva vyāvartate / tadyathāpi nāma bho jinaputrā dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārānavabhāsayati, evameva bho jinaputrā bodhisattvasya asyāṃ sādhumatyāṃ bodhisattvabhūmau sthitasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanānyavabhāsya tata eva vyāvartate / tasya daśabhyaḥ pāramitābhyo balapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudācarati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya sādhumatī nāma navamī bodhisattvabhūmiḥ ... mahābrahmā bhavati mahābalasthāmaprāpto dvisāhasrādhipatirabhibhūḥ ... pāramitopadeśeṣvasaṃhāryaḥ sattvāśayaparipṛcchānirdeśaiḥ / yacca kiṃcit ... //

sādhumatī nāma navamī bhūmiḥ //

(Dbh 55) 10 dharmameghā nāma daśamī bhūmiḥ /

vajragarbho bodhisattva āha - yo 'yaṃ bhavanto jinaputrā bodhisattva evamapramāṇajñeyavicāritayā buddhyā yāvannavamī bodhisattvabhūmiriti suvicitavicayaḥ suparipūrṇaśukladharmaḥ paryantasaṃbhāropacayopacitaḥ suparigṛhītamahāpuṇyajñānasaṃbhāraḥ mahākaruṇāvaipulyādhigataḥ lokadhātuvibhaktivaimātryakovidaḥ sattvadhātupraviṣṭagahanopacāraḥ tathāgatagocarapraveśānugatasaṃjñāmanasikāraḥ balavaiśāradyabuddhadharmādhyālambanānugataḥ sarvākārasarvajñajñānābhiṣekabhūmiprāpta ityucyate //

tasya khalu punarbhavanto jinaputrā evaṃjñānānugatasya bodhisattvasya abhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati / dharmadhātuvibhaktipraveśaśca nāma / bodhimaṇḍālaṃkāravyūhaśca nāma / sarvākāraraśmikusumaśca nāma / sāgaragarbhaśca nāma / sāgarasamṛddhiśca nāma / ākāśadhātuvipulaśca nāma / sarvadharmasvabhāvavicayaśca nāma / sarvasattvacittacaritānugataśca nāma / pratyutpannasarvabuddhasaṃmukhāvasthitaśca nāma bodhisattvasamādhirāmukhībhavati / tasaivaṃpramukhāni daśa samādhyasaṃkhyeyaśatasahasrāṇyāmukhībhavanti / sa tān sarvān samādhīn samāpadyate ca vyuttiṣṭhate ca, samādhikauśalyānugataśca yāvatsamādhikāryaṃ tatsarvaṃ pratyanubhavati / tasya yāvaddaśasamādhyasaṃkhyeyaśatasahasrāṇāṃ paryante sarvajñajñānaviśeṣābhiṣekavānnāma bodhisattvasamādhirāmukhībhavati //

yasmin samanantarābhimukhībhūte daśatrisāhasraśatasahasrāparyantapramāṇaṃ mahāratnarājapadmaṃ prādurbhavati sarvākārararatnapratyarpitaṃ sarvalokaviṣayasamatikrāntaṃ lokottarakuśalamūlasaṃbhūtaṃ māyāsvabhāvagocarapariniṣpannaṃ dharmadhātusuvyavasthitāvabhāsaṃ divyaviṣayasamatikrāntaṃ mahāvaiḍūryamaṇiratnadaṇḍamatulyacandanarājakarṇikaṃ mahāśmagarbhakesaraṃ jāmbūnadasuvarṇāvabhāsapatramaparimitaraśmisaṃkusumitaśarīraṃ sarvapravararatnapratyuptagarbhamaparyantamahāratnajālasaṃchannaṃ paripūrṇadaśatrisāhasraśatasahasraparamāṇurajaḥsamamahāratnapadmaparivāram / tadanugatastadanurūpaśca tasya bodhisattvasya kāyaḥ saṃtiṣṭhate / sa tasya sarvajñajñānaviśeṣābhiṣekavataḥ samādheḥ sahapratilambhāttasminmahāratnarājapadme niṣaṇṇaḥ saṃdṛśyate / samanantaraniṣaṇṇaśca sa bodhisattvastasmin mahāratnarājapadme, atha yāvanti tasya mahāratnarājapadmasya mahāpadmāni parivāraḥ prādurbhūtaḥ, tāvanto bodhisattvā daśadiglokadhātusaṃnipatitāstaṃ bodhisattvamanuparivārya teṣu mahāratnapadmeṣu niṣīdanti / ekaikaśca teṣāṃ daśa samādhiśatasahasrāṇi samāpadyate tameva bodhisattvaṃ nirīkṣamāṇaḥ //

samanantarasamāpanne ca tasmin bodhisattve teṣu ca bodhisattveṣu niravaśeṣam, atha sarvalokadhātusaṃprakampanaṃ bhavati / sarvāpāyapratiprasrambhaṇaṃ ca, sarvadharmadhātvavabhāsakaraṇaṃ ca, sarvalokadhātupariśodhanaṃ ca, sarvabuddhakṣetranāmadheyarutānanuravaṇaṃ ca, sarvasabhāgacaritabodhisattvasaṃnipātanaṃ (Dbh 56) ca sarvalokadhātudevamanuṣyatūryasaṃgītisaṃpravādanaṃ ca sarvasattvasukhasaṃjananaṃ ca sarvasamyaksaṃbuddhācintyapūjopasthānapravartanaṃ ca sarvatathāgataparṣanmaṇḍalavijñāpanaṃ ca bhavati / tatkasya hetoḥ? tathā hi bho jinaputrāstasya bodhisattvasya samanantaraniṣaṇṇasya tasmin mahāratnarājapadme adhastāccaraṇatalābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti / niścarya daśadiśamavīciparyantān mahānirayānavabhāsayanti / nairayikānāṃ sattvānāṃ sarvaduḥkhāni pratiprasrambhayati / jānumaṇḍalābhyāṃ daśa ... daśadiśaṃ sarvatiryagyonibhavanānyavabhāsayanti, sarvatiryagyoniduḥkhāni ca praśamayanti / nābhimaṇḍalād daśa ... sarvayamalokabhavanāni avabhāsayanti, sarvayamalaukikānāṃ sattvānāṃ duḥkhāni ca praśamayanti / vāmadakṣiṇābhyāṃ pārśvābhyāṃ ... manuṣyāśrayān ... manuṣya ... / ubhābhyāṃ pāṇibhyāṃ devāsurabhavanāni ... devāsura ... / aṃsābhyāṃ ... śrāvakayānīyāśrayānavabhāsayanti, dharmālokamukhaṃ copasaṃharanti / pṛṣṭhato grīvāyāśca ... pratyekabuddhāśrayānavabhāsayanti, śāntisamādhimukhanayaṃ copasaṃharanti / mukhadvārād ... prathamacittopādamupādāya yāvannavamīṃ bhūmimanuprāptān bodhisattvānavabhāsayanti, prajñopāyakauśalyanayaṃ copasaṃharanti / ūrṇākośāddaśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti, niścarya daśasu dikṣu sarvamārabhavanānyavabhāsya dhyāmīkṛtya abhiṣekabhūmiprāptān bodhisattvān avabhāsya tatkāyeṣvevāstaṃ gacchanti / uparyuttamāṅgāt paripūrṇadaśatrisāhasrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamā raśmayo niścaranti, niścarya daśasu dikṣu dharmadhātupramāṇānyākāśadhātuparyavasānāni sarvatathāgataparṣanmaṇḍalānyavabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtya uparikhagapathe sthitvā mahāraśmijālamaṇḍalāni kṛtvā uttaptaprabhāsaṃ nāma mahattathāgatapūjopasthānaṃ sarvatathāgatānāmanupravartayanti / tasya pūjopasthānasya prathamacittotpādamupādāya yāvannavamībhūmyanupravartitam tathāgatapūjopasthānaṃ ... / tataḥ khalvapi mahāraśmijālamaṇḍalādyāvatī daśasu dikṣu niravaśeṣasarvadharmadhātvantargatā puṣpaprajñaptirvā gandhadhūpamālyavilepanacūrṇacīvaracchatradhvajapatākāvastrābharaṇamaṇiratnaprajñaptirvā, tato 'tiriktatarāḥ sarvalokaviṣayasamatikrāntā lokottarakuśalamūlasaṃbhārādhipatyābhinirvṛttāḥ sarvākāraguṇasaṃpannā acintyanirvāṇādhiṣṭhānādhiṣṭhitā nānāvyūhamahāratnavarṣā iva ekaikatathāgataparṣanmaṇḍale mahāmeghā ivābhipravarṣanti sma / tāṃ ca ye sattvāḥ pūjāṃ saṃjānante, te sarve niyatā bhavantyanuttarāyāṃ samyaksaṃbodhau / evaṃrūpaṃ pūjopasthānaṃ pravartya tā raśmayaḥ punareva sarvāvanti tathāgataparṣanmaṇḍalānyavabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtya teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmadhastātkramataleṣu astaṃ gacchanti / tatasteṣāṃ tathāgatānāṃ teṣāṃ ca bodhisattvānāṃ viditaṃ bhavati - amuṣmin lokadhātuprasare evaṃcaryānugato bodhisattvo 'bhiṣekakālaprāpta iti / tatra bho jinaputrā daśabhyo digbhyo 'paryantebhyo lokadhātuprasarebhyo 'prameyāsaṃkhyeyāparyantā bodhisattvā yāvannavamībodhisattvabhūmipratiṣṭhitā āgatya taṃ bodhisattvamanuparivārya mahatīṃ pūjāṃ kṛtvā tameva bodhisattvaṃ (Dbh 57) nirīkṣamāṇā daśa samādhiśatasahasrāṇi samāpadyante / abhiṣekabhūmiprāptānāṃ ca bodhisattvānāṃ kāyebhyaḥ śrīvatsālaṃkārādvajrasvastikāt sarvamāraśatruvijayo nāmaikaikā mahāraśmirdaśaraśmyasaṃkhyeyaśatasahasraparivārā niścarati, niścarya daśadiśo 'vabhāsya aparyantāni prātihāryāṇi saṃdarśya tasya bodhisattvasya śrīvatsālaṃkāre vajrasvastika evāstaṃ gacchati / samanantarādastamitāyāśca tasyā raśmyāḥ śatasahasraguṇottarā tasya bodhisattvasya balasthāmābhivṛddhiḥ prajñāyate //

atha khalu bho jinaputrāḥ sarvajñatābhijñāvatyo nāma raśmayasteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmūrṇākośebhyo niścarantyasaṃkhyeyaparivārāḥ / tāḥ sarvāsu daśasu dikṣu aśeṣataḥ sarvalokadhātūnavabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtya mahānti tathāgatavikurvitāni saṃdarśya bahūni bodhisattvakoṭiniyutaśatasahasrāṇi saṃcodya sarvabuddhakṣetraprasarān ṣaḍvikāraṃ saṃprakampya sarvāpāyacyutigatyupapattīḥ praśamya sarvamārabhavanāni dhyāmīkṛtya sarvatathāgatābhisaṃbodhivibuddhabuddhāsanānyupasaṃdarśya sarvabuddhaparṣanmaṇḍalavyūhaprabhāvaṃ nidarśya dharmadhātuparamānākāśadhātuparyavasānān sarvalokadhātūnavabhāsya punarevāgatya taṃ sarvāvantaṃ bodhisattvaparṣatsaṃnipātamuparyuparipradakṣiṇīkṛtya mahāvyuhānnidarśya tā raśmayastasya bodhisattvasyottamāṅge 'staṃ gacchanti / tatparivāraraśmayaśca tathā saṃnipatitānāṃ teṣāṃ bodhisattvānāṃ śirassvantardhīyante sma / samanantarasaṃnipatitābhiśca tābhī raśmibhiste bodhisattvā apratilabdhapūrvāṇi daśa samādhiśatasahasrāṇi pratilabhante / tāśca raśmayastulyakālaṃ tasya bodhisattvasyottamāṅge nipatitā bhavanti / sa ca bodhisattvo 'bhiṣikta ityucyate samyaksaṃbuddhaviṣaye / daśabalaparipūryā tu samyaksaṃbuddha iti saṃkhyāṃ gacchati / tadyathāpi nāma bho jinaputrā yo rājñaścakravartinaḥ putro jyeṣṭhaḥ kumāro 'gryamahiṣīprasūtaścakravartirājalakṣaṇasamanvāgato bhavati, taṃ rājā cakravartī divye hastisauvarṇe bhadrapīṭhe niṣādya, caturbhyo mahāsamudrebhyo vāryānīya, upariratnavimānena dhāryamāṇena mahatā puṣpadhūpagandhadīpamālyavilepanacūrṇacīvaracchatradhvajapatākātūryatālāvacarasaṃgitivyūhena sauvarṇaṃ bhṛṅgāraṃ gṛhītvā tena vāriṇā taṃ kumāraṃ mūrdhanyabhiṣiñcati / samanantarābhiṣiktaśca rājā kṣatriyo mūrdhabhiṣikta iti saṃkhyāṃ gacchati / daśakuśalakarmapathaparipūryā tu cakravartīti saṃjñāṃ pratilabhate / evameva bho jinaputrāḥ samanantarābhiṣikto bodhisattvastairbuddhairbhagavadbhirmahājñānābhiṣekābhiṣikta ityucyate / samyaksaṃbuddhābhiṣekeṇa daśabalaparipūryā tu samyaksaṃbuddha iti saṃkhyāṃ gacchati / ayaṃ bho jinaputrā bodhisattvasya mahājñānābhiṣeko yasyārthe bodhisattvo 'nekāni duṣkaraśatasahasrāṇyārabhate / sa evamabhiṣikto 'prameyaguṇajñānavivardhito dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhita ityucyate //

so 'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti / kāmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti / rūpadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti / ārūpyadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti / lokadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti / sarvasattvadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti / vijñānadhātusamudāgamaṃ (Dbh 58) ca yathābhūtaṃ prajānāti / saṃskṛtāsaṃskṛtadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti / ākāśadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti / bhūtābhūtadeśanāṃ ca yathābhūtaṃ prajānāti / nirvāṇaṃ ca yathābhūtaṃ prajānāti / dṛṣṭikleśasamudāgamaṃ ca yathābhūtaṃ prajānāti / lokadhātupravṛttinivṛttisamudāgamaṃ ca yathābhūtaṃ prajānāti / śrāvakacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti / pratyekabuddhacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti / bodhisattvacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti / tathāgatabalavaiśāradyāveṇikabuddhadharmarūpakāyadharmakāyasamudāgamaṃ ca yathābhūtaṃ prajānāti / sarvākārasarvajñajñānasamudāgamaṃ ca yathābhūtaṃ prajānāti / abhisaṃbodhidharmacakrapravṛttisaṃdarśanasamudāgamaṃ ca yathābhūtaṃ prajānāti / samāsataḥ sarvadharmapraveśavibhaktiniṣtīrṇasamudāgamaṃ ca yathābhūtaṃ prajānāti / sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti / kleśakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti / dṛṣṭikṛtanirmāṇaṃ ca ... lokadhātunirmāṇaṃ ca ... dharmadhātunirmāṇaṃ ca ... śrāvakanirmāṇaṃ ca ... pratyekabuddhanirmāṇaṃ ca ... bodhisattvanirmāṇaṃ ca ... tathāgatanirmāṇaṃ ca ... sarvanirmāṇakalpākalpatāṃ ca yathābhūtaṃ prajānāti / sarvabuddhādhiṣṭhānaṃ ca ... dharmādhiṣṭhānaṃ ca ... saṃghādhiṣṭhānaṃ ca ... karmādhiṣṭhānaṃ ca kleśādhiṣṭhānaṃ ca ... kālādhiṣṭhānaṃ ca ... praṇidhānādhiṣṭhānaṃ ca ... pūjādhiṣṭhānaṃ ca ... caryādhiṣṭhānaṃ ca ... kalpādhiṣṭhānaṃ ca ... jñānādhiṣṭhānaṃ ca prajānāti / sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā, cyutyupapattisukṣmapraveśajñānaṃ vā, janmasūkṣmapraveśajñānaṃ vā, abhiniṣkramaṇasūkṣmapraveśajñānaṃ vā, abhisaṃbodhisūkṣmapraveśajñānaṃ vā, vikurvaṇasukṣmapraveśajñānaṃ vā, dharmacakrapravartanasūkṣmapraveśajñānaṃ vā, dharmadeśanāsukṣmapraveśajñāna vā, dharmavistarasūkṣmapraveśajñānaṃ vā, āyuḥpramāṇādhiṣṭhānajñānaṃ vā, varṇarūpakāyasaṃdarśanajñānaṃ vā, sarvasattvavinayātikramaṇajñānaṃ vā, sarvalokadhātuspharaṇajñānaṃ vā, sarvasattvacittacaritavyavalokanajñānaṃ vā, ekakṣaṇe tryadhvavyavalokanajñānaṃ vā, pūrvāntāparāntaniravaśeṣajñānaṃ vā, sarvasattvacittacaritanānātvasamantajñānaṃ vā, tathāgatabalavaiśāradyabuddhadharmācintyajñānaṃ vā, tathāgataparinirvāṇajñānaṃ vā, śāsanādhiṣṭhānasaddharmasthitijñānaṃ vā, evaṃpramukhānyaprameyāsaṃkhyeyāni tathāgatānāṃ sukṣmapraveśajñānāni, tāni sarvāṇi yathābhūtaṃ prajānāti / sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā vāgguhyaṃ vā cittaguhyaṃ vā kālākālavicāraṇāguhyaṃ vā bodhisattvavyākaraṇaguhyaṃ vā sattvasaṃgrahanigrahaguhyaṃ vā vineyotsādanāvasānaguhyaṃ vā yathākālāvavādānuśāsanādhyupekṣaṇaṃ vā yānanānātvavyavasthāpanaguhyaṃ vā sattvacaryendriyavibhaktiguhyaṃ vā sattvakarmakriyāvatāraguhyaṃ vā bodhisattvacaryendriyavibhaktiguhyaṃ vā caryābhisaṃbodhisvabhāvaprabhāvānubodhiguhyaṃ vā svabhāvābhisaṃbodhyadhiṣṭhānaguhyaṃ vā avatārottāraṇaguhyaṃ vā ākarṣaṇasaṃpreṣaṇaguhyaṃ vā sthānacaṃkramaṇaniṣadyāśayyāsanasaṃdarśanaguhyaṃ vā āhāraparibhogakāyopakaraṇapratisevanaguhyaṃ vā bhāṣitatūṣṇīṃbhāvadhyānavimokṣasamādhisamāpattisaṃdarśanaguhyaṃ vā, evaṃpramukhānyaprameyāsaṃkhyeyāni tathāgatānāṃ (Dbh 59) guhyasthānāni, tāni sarvāṇi yathābhūtaṃ prajānāti / sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā / asaṃkhyeyakalpaikakalpasamavasaraṇatā / saṃkhyeyakalpāsaṃkhyeyakalpasamavasaraṇatā / asaṃkhyeyakalpasaṃkhyeyakalpasamavasaraṇatā / cittakṣaṇakalpasamavasaraṇatā / kalpacittakṣaṇasamavasaraṇatā / kalpākalpasamavasaraṇatā / akalpakalpasamavasaraṇatā / sabuddhakakalpābuddhakakalpasamavasaraṇatā / abuddhakakalpasabuddhakakalpasamavasaraṇatā / atītānāgatakalpapratyutpannakalpasamavasaraṇatā / pratyutpannakalpātītānāgatakalpasamavasaraṇatā / atītakalpānāgatakalpasamavasaraṇatā / anāgatakalpātītakalpasamavasaraṇatā / dīrghakalpahrasvakalpasamavasaraṇatā / hrasvakalpadīrghakalpasamavasaraṇatā / sarvakalpeṣu saṃjñākṛtasamavasaraṇatā / sarvasaṃjñākṛteṣu kalpasamavasaraṇatā / evaṃ pramukhānyaprameyāṇyasaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāni yathābhūtaṃ prajānāti / sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāmavatārajñānāni yaduta vālapathāvatārajñānaṃ vā paramāṇurajovatārajñānaṃ vā buddhakṣetrakāyābhisaṃbodhyavatārajñānaṃ vā sattvakāyacittābhisaṃbodhyavatārajñānaṃ vā sarvatrānugatābhisaṃbodhyavatārajñānaṃ vā vyatyastacarisaṃdarśanāvatārajñānaṃ vā anulomacarisaṃdarśanāvatārajñānaṃ vā pratilomacarisaṃdarśanāvatārajñānaṃ cintyācintyalokavijñeyavijñeyaṃ carisaṃdarśanāvatārajñānaṃ vā śrāvakavijñeyapratyekabuddhavijñeyabodhisattvavijñeyatathāgatavijñeyacarisaṃdarśanāvatārajñānaṃ vā, tāni sarvāṇi yathābhūtaṃ prajānāti / iti hi bho jinaputrā aprameyaṃ buddhānāṃ bhagavatāṃ jñānavaipulyamapramāṇamevāsyāṃ bhūmau sthitasya bodhisattvasyāvatārajñānam //

sa khalu punarbho jinaputrā bodhisattva evamimāṃ bodhisattvabhūmimanugato 'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate / anāvaraṇaṃ ca nāma viśuddhivicayaṃ ca nāma samantamukhāvabhāsaṃ ca nāma tathāgatakośaṃ ca nāma apratihatacakrānugataṃ ca nāma tryadhvānugataṃ ca nāma dharmadhātugarbhaṃ ca nāma vimuktimaṇḍalaprabhāsaṃ ca nāma aśeṣaviṣayagamaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate / iti hi bho jinaputrā imān daśa bodhisattvavimokṣān pramukhān kṛtvā aprameyāsaṃkhyeyāni bodhisattvavimokṣamukhaśatasahasrāṇi bodhisattvo 'syāṃ daśamyāṃ bodhisattvabhūmau pratiṣṭhitaḥ pratilabhate / evaṃ yāvatsamādhiśatasahasrāṇi dhāraṇīśatasahasrāṇi abhijñābhinirhāraśatasahasrāṇi pratilabhate / jñānālokaśatasahasrāṇi vikurvaṇaśatasahasrāṇi prasaṃvinnirhāraśatasahasrāṇi upāyaprajñāvikrīḍitaśatasahasrāṇi gambhīradharmanayapraveśaśatasahasrāṇi mahākaruṇāvegaśatasahasrāṇi bodhisattvavaśitāpraveśaśatasahasrāṇi pratilabhate //

sa evaṃjñānānugatayā buddhyā apramāṇānugatena smṛtikauśalyena samanvāgato bhavati / sa daśabhyo digbhyo 'prameyāṇāṃ buddhānāṃ bhagavatāṃ sakāśādekakṣaṇalavamuhūrtenā apramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate saṃpratīcchati svīkaroti (Dbh 60) saṃghārayati / tadyathāpi nāma bho jinaputrāḥ sāgaranāgarājameghavisṛṣṭo mahānapskandho na sukaro 'nyena pṛthivīpradeśena soḍhuṃ vā saṃpratyeṣituṃ vā svīkartuṃ vā saṃdhārayituṃ vā anyatra mahāsamudrāt, evameva bho jinaputrā ye te tathāgatānāṃ bhagavatāṃ guhyānupraveśā yaduta mahādharmāvabhāsā mahādharmālokā mahādharmāmeghāḥ, te na sukarāḥ sarvasattvaiḥ sarvaśrāvakapratyekabuddhaiḥ prathamāṃ bhūmimupādāya yāvannavamībhūmipratiṣṭhitairapi bodhisattvaiḥ, tān bodhisattvo 'syāṃ dharmameghāyāṃ bodhisattvabhūmau sthitaḥ sarvān sahate saṃpratīcchati svīkaroti saṃdhārayati / tadyathāpi nāma bho jinaputrā mahāsamudra ekasyāpi mahābhujagendrasya mahāmeghān sahate ... dvayorapi trayāṇāmapi yāvadaparimānāṇāmapi bhujagendrāṇāmekakṣaṇalavamuhūrtenāprameyān mahāmeghān sahate ... / tatkasya hetoḥ? apramāṇavipulavistīrṇatvānmahāsamudrasya / evameva bho jinaputrā asyāṃ dharmameghāyām bodhisattvabhūmau pratiṣṭhito bodhisattva ekasyāpi tathāgatasya sakāśādekakṣaṇa ... dvayorapi trayānāmapi yāvadaparimānāṇāmapi tathāgatānāṃ sakāśādekakṣaṇa ... / tata ucyata iyaṃ bhūmirdharmamegheti //

vimukticandro bodhisattva āha - śakyaṃ punarbho jinaputra saṃkhyāṃ kartuṃ kiyatāṃ tathāgatānāmantikebhyo bodhisattvaikakṣaṇa ...? vajragarbho bodhisattva āha - na sukarā bho jinaputra saṃkhyā kartu gaṇanānirdeśena - iyatāṃ tathāgatānāmantikebhyo bodhisattvaikakṣaṇa ... / api tu khalvaupamyaṃ kariṣyāmi / tadyathāpi nāma bho jinaputra daśasu dikṣu daśabuddhakṣetrānabhilāpyakoṭiniyutaśatasahasraparamāṇurajaḥsamāsu lokadhātuṣu yāvat sattvadhātuniravaśeṣayogena saṃvidyate / tata ekaḥ sattvaḥ śrutagrahaṇadhāraṇīpratilabdho bhavettathāgatānāmupasthāyako mahāśrāvako 'gryaḥ śrutadharāṇām / tadyathāpi nāma bhagavato vajrapadmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya mahāvijayo nāma bhikṣurevaṃrūpeṇa śrutakauśalyabalādhānena sa ekaḥ sattvaḥ samanvāgato bhavet / yathā ca sa ekaḥ sattvastathā niravaśeṣāsu sarvāsu lokadhātuṣu te sarve sattvāḥ samanvāgatā bhaveyuḥ / yaccaikenodgṛhītaṃ syānna dvitīyena / tatkiṃ manyase bho jinaputra bahutaraṃ teṣāmaprameyāpramāṇaṃ vā śrutakauśalyaṃ bhavet? vimukticandro bodhisattva āha - bahu bho jinaputra apramāṇaṃ tatteṣāṃ sarvasattvānāṃ śrutakauśalyaṃ bhavet / vajragarbho bodhisattva āha - ārocayāmi te bho jinaputra, prativedayāmi / yaṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattva ekakṣaṇalavamuhūrtenaikasyaiva tāvattathāgatasya sakāśāddharmadhātutryadhvakośaṃ nāma mahādharmāvabhāsālokameghaṃ sahate ... / yasya mahādharmāvabhāsālokameghasaṃdhāraṇakauśalyasya tat pūrvakaṃ śrutakauśalyaṃ ... kṣamate / yathā caikasya tathāgatasya sakāśāttathā daśasu dikṣu yāvanti tāsu pūrvikāsu lokadhātuṣu paramāṇurajāṃsi saṃvidyante, tāvatāṃ samyaksaṃbuddhānāṃ tato 'pi bhūya uttari aprameyāṇāṃ tathāgatānāṃ sakāśādekakṣaṇalavamuhūrtena dharmadhātutryadhvakośaṃ nāma mahādharmāvabhāsālokameghaṃ sahate ... / tata ucyata iyaṃ bhūmirdharmamegheti //

Dbh 61

punaraparaṃ bho jinaputra dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ svapraṇidhānabalādhānato mahākṛpākaruṇāmeghaṃ samutthāpya mahādharmāvabhāsagarjanamabhijñāvidyāvaiśāradyavidyudvidyotitaṃ mahāraśmimārutasamīritaṃ mahāpuṇyajñānaghanābhrajālasaṃdarśanaṃ vividhakāyaghanāvartasaṃdarśanaṃ mahādharmanirnādanaṃ namuciparṣadvidrāvaṇamekakṣaṇalavamuhūrtena daśasu dikṣu yāvanti tāsu lokadhātuṣu tāni paramāṇurajāṃsi saṃvidyante tāvanti lokadhātukoṭinayutaśatasahasrāṇi spharitvā tebhyo 'pi bhūyo 'prameyāṇi lokadhātukotinayutaśatasahasrāṇi spharitvā mahāmṛtakuśaladhārābhipravarṣaṇena yathāśayataḥ sattvānāmajñānasamutthitāḥ sarvakleśarajojvālāḥ praśamayati / tata ucyata iyaṃ bhūmirdharmamegheti //

punaraparaṃ bho jinaputra dharmameghāyāṃ bodhisattva ekasyāmapi lokadhātau tuṣitavarabhavanavāsamupādāya cyavanācaṃkramaṇagarbhasthitijanmābhiniṣkramaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇabhūmiriti sarvatathāgatakāryamadhitiṣṭhati yathāśayeṣu sattveṣu yathāvaineyikeṣu, evaṃ dvayorapi yāvadyāvanti tāsu lokadhātuṣu paramāṇurajāṃsi saṃvidyante, tato 'pi bhūyo 'prameyeṣu lokadhātukoṭiniyutaśatasahasreṣu tāni paramāṇu ... vaineyikeṣu //

sa evaṃjñānavaśitāprāptaḥ suviniścitamahājñānābhijña ākāṅkṣan saṃkliṣṭāyā lokadhātoḥ pariśuddhatāmadhitiṣṭhati / pariśuddhāyā lokadhātoḥ saṃkliṣṭatāmadhitiṣṭhati / saṃkṣiptāyā lokadhātorvistīrṇatāmadhitiṣṭhati / vistīrṇāyāḥ saṃkṣiptatāmadhitiṣṭhati / evaṃ vipulamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhamatalādīnāṃ sarvalokadhātūnāṃ vṛṣabhatayānantamabhinirhāramadhitiṣṭhati / ākāṅkṣan ekasmin paramāṇurajasyekāmapi lokadhātuṃ sarvāvatīṃ sacakravālaparikhāmadhitiṣṭhati / tacca paramāṇurajo na vardhayati tāṃ ca kriyāmādarśayati / dve 'pi tisro 'pi catasro 'pi pañcāpi yāvadanabhilāpyāpi lokadhāturekasmin paramāṇurajasi sarvāḥ sacakravālaparikhā adhitiṣṭhati / ākāṅkṣan ekasyāṃ lokadhātau dvilokadhātuvyūhamādarśayati / ākāṅkṣan yāvadanabhilāpyalokadhātuvyūhamādarśayati / ākāṅkṣan ekalokadhātuvyūhaṃ dvayorlokadhātvorādarśayati / yāvadanabhilāpyāsu lokadhātuṣvādarśayati / ākāṅkṣan yāvadanabhilāpyāsu lokadhātuṣu yaḥ sattvadhātustamekasyāṃ lokadhātau saṃdadhāti, na ca sattvān viheṭhayati / ākāṅkṣan ekasyāṃ lokadhātau yāvān sattvadhātustamanabhilāpyāsu lokadhātuṣu saṃdadhāti ... / ākāṅkṣan anabhilāpyalokadhātugatān sattvānekavālapathe saṃdadhāti ... / ākāṅkṣan ekavālapathe ekaṃ sarvabuddhaviṣayavyūhamādarśayati / ākāṅkṣan yāvadanabhilāpyān sarvākārabuddhaviṣayavyūhānādarśayati / ākāṅkṣan yāvantyanabhilāpyāsu lokadhātuṣu paramāṇurajāṃsi tāvata ātmabhāvānekakṣaṇalavamuhūrtena nirmimīte / ekaikasmiṃśca ātmabhāve tāvata eva pāṇīn saṃdarśayati / taiśca pāṇibhirdaśasu dikṣu buddhapūjāyāṃ prayujyate / ekaikena ca pāṇinā gaṅgānadīvālikāsamān puṣpapuṭāṃsteṣāṃ buddhānāṃ bhagavatāṃ kṣipati / yathā puṣpāṇāmevaṃ gandhānāṃ mālyānāṃ vilepanānāṃ cūrṇānāṃ cīvarāṇāṃ chatrāṇāṃ dhvajānāṃ patākānāmevaṃ sarvavyūhānām / ekaikasmiṃśca kāye tāvantyeva śirāṃsi adhitiṣṭhati / ekaikasmiṃśca śirasi tāvatīreva jihvā adhitiṣṭhati / tābhisteṣāṃ (Dbh 62) buddhānāṃ bhagavatāṃ varṇaṃ bhāṣate / cittotpāde ca daśadikpharaṇaṃ gacchāti / cittakṣaṇe cāpramāṇā abhisaṃbodhīryāvanmahāparinirvāṇāvyūhānadhitiṣṭhati / apramāṇakāyatāṃ ca trayadhvatāyāmadhitiṣṭhati / svakāye cāpramāṇānāṃ buddhānāṃ bhagavatāmaprameyān buddhakṣetraguṇavyūhānadhitiṣṭhati / sarvalokadhātusaṃvartavivartavyūhāṃśca svakāye 'dhitiṣṭhati / sarvā vātamaṇḍalīścaikaromakūpādutsṛjati / na ca sattvān viheṭhayati / ākāṅkṣaṃścaikāmapskandhaparyantaṃ lokadhātumadhitiṣṭhati / tasyāṃ ca mahāpadmamadhitiṣṭhati / tasya ca mahāpadmasya prabhāvabhāsavyūhena anantā lokadhātūḥ spharati / tatra ca mahābodhivṛkṣamādarśayati / yāvatsarvākāravaropetaṃ sarvajñānatvaṃ saṃdarśayati / svakāye daśadiṅmaṇividyuccandrasūryaprabhā yāvatsarvāvabhāsaprabhā adhitiṣṭhati / ekamukhavātena caikaikasyā diśaḥ pratidiśamanantā lokadhātūḥ kampayati, na ca sattvānuttrāsayati / daśadiśaṃ ca vātasaṃvartanīṃ tejaḥsaṃvartanīmapsaṃvartanīmadhitiṣṭhati / sarvasattvāṃśca ākāṅkṣan yathābhiprāyaṃ rūpāśrayālaṃkṛtānadhitiṣṭhati / svakāye ca tathāgatakāyamadhitiṣṭhati / tathāgatakāye ca svakāyamadhitiṣṭhati / tathāgatakāye svabuddhakṣetramadhitiṣṭhati / svabuddhakṣetre ca tathāgatakāyamadhitiṣṭhati / iti hi bho jinaputra dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattva imāni cānyāni cāprameyāsaṃkhyeyāni ṛddhivikurvaṇakoṭinayutaśatasahasrāṇyādarśayati //

atha khalu tasyāḥ parṣadaḥ keṣāṃcidbodhisattvānāṃ keṣāṃciddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamaheśvaraśuddhāvāsānāmetadabhavat - yadi tāvadbodhisattvasyaivamapramāṇa ṛddhyabhisaṃskāragocaraḥ, tathāgatānāṃ punaḥ kiṃrūpo bhaviṣyatīti? atha khalu vimukticandro bodhisattvastasyāḥ parṣadaścittāśayavicāramājñāya vajragarbhaṃ bodhisattvametadavocat - saṃśayitā bateyaṃ bho jinaputra parṣat / sādhu, asyāḥ saṃśayacchityarthaṃ kiṃcinmātraṃ bodhisattvavyūhaprātihāryaṃ saṃdarśaya / atha khalu vajragarbho bodhisattvastasyāṃ velāyāṃ sarvabuddhakṣetrakāyasvabhāvasaṃdarśanaṃ nāma bodhisattvasamādhiṃ samāpadyate / samanantarasamāpanne vajragarbhe bodhisattve sarvabuddhakṣetrakāyasvabhāvasaṃdarśanaṃ bodhisattvasamādhim, atha tāvadeva sā sarvāvatī bodhisattvaparṣat sā ca devanāgayakṣaśuddhāvāsaparṣad vajragarbhasya bodhisattvasya kāyāntarībhūtamātmānaṃ saṃjānīte sma, tatra ca buddhakṣetramabhinirvṛtaṃ saṃjānīte sma / tasmiṃśca buddhakṣetre ye ākāravyūhāste na sukarāḥ paripūrṇayāpi kalpakoṭyā prabhāvayitum / tatra ca bodhivṛkṣaṃ daśatrisāhasraśatasahasraviṣkambhaskandhaṃ paripūrṇatrisāhasrakoṭivipulāpramāṇaviṭapodviddhaśikharaṃ tadanurūpaṃ ca tasmin bodhimaṇḍe siṃhāsanavaipulyaṃ tatra sarvābhijñāmatirājaṃ nāma tathāgataṃ bodhimaṇḍavaragataṃ samapaśyat / iti hi yāvantastatra vyūhāḥ saṃdṛśyante te na sukarāḥ paripūrṇayāpi kalpakoṭyā prabhāvayitum / sa idaṃ mahāprātihāryaṃ saṃdarśya tāṃ sarvāvatīṃ bodhisattvaparṣadaṃ tāṃ ca devanāga ... śuddhāvāsaparṣadaṃ punareva yathāsthāne sthāpayāmāsa / atha khalu sā sarvāvatī parṣadāścaryaprāptā tūṣṇīṃbhūtā tameva vajragarbhaṃ bodhisattvaṃ nidhyāyantī sthitābhūt / atha khalu vimukticandro bodhisattvo vajragarbhaṃ bodhisattvametadavocat - āścaryamidaṃ bho jinaputra, (Dbh 63) adbhutaṃ yāvadacintyopamasya samādhernimeṣavyūhaprabhāvaḥ / tatko nāmāyaṃ bho jinaputra samādhiḥ? vajragarbho bodhisattva āha - sarvabuddhakṣetrakāyasvabhāvasaṃdarśano nāmāyaṃ bho jinaputra samādhiḥ / vimukticandro bodhisattva āha - kaḥ punarbho jinaputra asya samādhergocaraviṣayavyūhaḥ? vajragarbho bodhisattva āha - ākāṅkṣan bho jinaputra bodhisattvo 'sya samādheḥ suparibhāvitatvādgaṅgānadīvālikāsamalokadhātuparamāṇurajaḥsamāni daśa buddhakṣetrāṇi svakāye ādarśayet, ato vā bhūya uttari / īdṛśānāṃ bho jinaputra bodhisattvasamādhīnāṃ dharmameghāyāṃ bodhisattvabhūmau sthito bodhisattvo bahūni śatasahasrāṇi pratilabhate / tena tasya bodhisattvasya yāvad yauvarājyaprāptairapi bodhisattvaiḥ sādhumatībodhisattvabhūmau pratiṣṭhitairna sukaraḥ kāyaḥ kāyakarma vā jñātum / na sukarā vāgvākkarma vā jñātum / na sukaraṃ mano manaskarma vā jñātum / na sukararddhirjñātum / na sukaraṃ tryadhvavilokitaṃ jñātum / na sukaraḥ samādhigocarānupraveśo jñātum / na sukaro jñānaviṣayo jñātum / na sukaraṃ vimokṣavikrīḍitaṃ jñātum / na sukaraṃ nirmāṇakarma vā adhiṣṭhānakarma vā prabhākarma vā prabhākarma vā jñātum / na sukaraṃ yāvatsamāsataḥ kramotkṣepanikṣepakarmāpi jñātum / yāvat yauvarājya ... / evamapramāṇā bho jinaputra iyaṃ dharmameghā bodhisattvabhūmiḥ samāsanirdeśataḥ / vistaraśaḥ punarasaṃkhyeyakalpaśatasahasranirdeśāparyantākārato draṣṭavyā //

vimukticandro bodhisattva āha - kidṛśo bho jinaputra tathāgatagocaraviṣayapraveśo yatredaṃ bodhisattvānāṃ caryāviṣayādhiṣṭhānamevamapramāṇam? vajragarbho bodhisattva āha - tadyathāpi nāma syādbho jinaputra kaścideva puruṣaścaturdvīpikāyā lokadhātordvau trīn vā kolāsthimātrān pāṣāṇān gṛhitvaivaṃ vadet - kiyatī nu khalu sā pṛthivīdhāturaparyantāsu lokadhātuṣu itaḥ pāṣāṇebhyo mahadgatatayā vā pramāṇatveneti? īdṛśamidaṃ mama tvadvacanaṃ pratibhāti / yastvamapramāṇajñānināṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ dharmatāṃ bodhisattvadharmatayā tulayasi / api tu khalu punarbho jinaputra yathā cāturdvīpikāyā lokadhātoḥ parīttā pṛthivīdhāturyā udgṛhītāpramāṇāvaśiṣṭā, evameva bho jinaputra asyā eva tāvaddharmameghāyā bodhisattvabhūmeraprameyān kalpānnirdiśyamānāyāḥ pradeśamātraṃ nirdiṣṭaṃ syāt, kaḥ punarvādastathāgatabhūmeḥ / ārocayāmi te bho jinaputra, prativedayāmi / ayaṃ me tathāgataḥ purataḥ sthitaḥ sākṣībhūtaḥ / sacedbho jinaputra daśasu dikṣu ekaikasyāṃ diśi aparyantalokadhātuparamāṇurajaḥsamāni buddhakṣetrāṇyevaṃbhūmiprāptairbodhisattvaiḥ pūrṇāni bhaveyuryathekṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā tilavanaṃ vā śālivanaṃ va, teṣāmaparyantakalpābhinirhṛto bodhisattvacaryābhinirhāratathāgatasyaikakṣaṇajñānaprasṛtasya tathāgataviṣayasya ... / iti hi bho jinaputra evaṃjñānānugato bodhisattvastathāgatādvayakāyavākcitto bodhisattvasamādhibalaṃ ca notsṛjati buddhadarśanapūjopasthānaṃ ca karoti / sa ekaikasmin kalpe 'paryantāṃstathāgatān sarvākārābhinirhārapūjābhiḥ pūjayati / audārikānugatayā pūjayā (Dbh 64) teṣāṃ ca buddhānāṃ bhagavatāmadhiṣṭhānāvabhāsaṃ saṃpratīcchati / sa bhūyasyā mātrayā asaṃhāryo bhavati dharmadhātuvibhaktiparipṛcchānirdeśaiḥ / anekān kalpānanekāni kalpaśatāni ... anekāni kalpakoṭinayutaśatasahasrāṇi / tadyathāpi nāma bho jinaputra divyakarmārakṛtaṃ mahābharaṇopacāraṃ mahāmaṇiratnapratyuptaṃ vaśavartino devarājasyottamāṅge kaṇṭhe vā āvaddhamasaṃhāryaṃ bhavati tadanyairdivyamānuṣyakairābharaṇavibhūṣaṇopacāraiḥ, evameva bho jinaputra bodhisattvasyemāṃ daśamīṃ dharmameghāṃ bhodhisattvabhūmimanuprāptasya te bodhisattvajñanopacārā asaṃhāryā bhavanti sarvasattvaiḥ sarvaśrāvakapratyekabuddhaiḥ prathamāṃ bodhisattvabhūmimupādāya yāvannavamīṃ bodhisattvabhūmimanuprāptairbodhisattvaiḥ / asyāṃ ca bodhisattvabhūmau sthitasya bodhisattvasya jñānavabhāsaḥ sattvānāṃ yāvatsarvajñajñānāvatārāya saṃvartate 'saṃhāryastadanyairjñānāvabhāsaiḥ / tadyathāpi nāma bho jinaputra maheśvarasya devarājasyābhā atikrāntā bhavati sarvopapattyāyatanāni, sattvānāṃ ca kāyāśrayān prahlādayati, evameva bho jinaputra bodhisattvasya asyāṃ daśabhyāṃ dharmameghāyāṃ bodhisattvabhūmau sthitasya jñānābhā asaṃhāryā bhavati sarvaśrāvakapratyekabuddhaiḥ prathamāṃ bodhisattvabhūmimupādāya yāvannavamībodhisattvabhūmipratiṣṭhitairbodhisattvairyāvatsarvajñajñānadharmatāyāṃ ca sattvān pratiṣṭhāpayati / sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate / dharmadhātuprabhedajñānaṃ ca sarvalokadhātuspharaṇaṃ ca sarvalokadhātvavabhāsādhiṣṭhānaṃ ca sarvasattvakṣetradharmaparijñānaṃ ca sarvasattvacittacaritānupraveśajñānaṃ ca sarvasattvayathākālaparipākajñānaṃ ca vinayānatikramaṇaṃ ca sarvadharmapravicayavibhaktijñānakauśalyaṃ ca samāsato yāvatsarvajñajñānāpramāṇatāṃ ca saṃśrāvyate / tasya daśabhyaḥ pāramitābhyo jñānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bho jinaputra bodhisattvasya dharmameghā nāma daśamī bodhisattvabhūmiḥ samāsanirdeśataḥ / vistaraśaḥ punarasaṃkhyeyāparyantakalpanirdeśaniṣṭhāto 'nugantavyā / yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena maheśvaro bhavati devarājaḥ kṛtī prabhuḥ sattvānāṃ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśeṣvasaṃhāryo dharmadhātuvibhaktiparipṛcchānirdeśaiḥ / yacca kiṃcit ... // dharmameghā nāma bodhisattvabhūmirdaśamī //

Dbh 65

11 parīndanāparivartaḥ /

imāstāḥ khalu punarbho jinaputrā daśa bodhisattvabhūmayaḥ samāsanirdeśato nirdiṣṭāḥ / vistaraśaḥ punaraparyantakalpanirdeśaniṣṭhāto 'nugatavyāḥ / yā atītānāgatapratyutpannairbuddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca, tāḥ khalu punarbho jinaputra, etā daśa bodhisattvabhūmayaḥ sarvākārasarvajñajñānānugatā draṣṭavyā anupūrvābhimukhatvāt / tadyathāpi nāma bho jinaputra anavataptahradaprabhavaṃ pravahadvāri caturbhirmahānadīsrotomukhairjambūdvīpaṃ saṃtarpya akṣayaṃ bhūyo vivṛddhamaprameyāṇāṃ sattvānāmupakārībhūtaṃ yāvanmahāsamudramarpayati, tacca vāri ādita eva mahāsāgarābhimukham, evameva bho jinaputra bodhicittamahāhradaprabhavaṃ pravahat kuśalamūlavāri mahāpraṇidhānanadīsrotomukhaiścaturbhiḥ saṃgrahavastubhiḥ sarvasattvadhātu saṃtarpya akṣayaṃ bhūya uttari vivṛddham aprameyāṇāṃ sattvānāmupakārībhūtaṃ yāvatsarvākārasarvajñajñānamahāsamudramarpayati / tacca kuśalamūlavāri ādita eva sarvajñatāmahāsāgarābhimukham //

tāḥ khalu bho jinaputra etā daśa bhūmayo buddhajñānaṃ pratītya prajñāyante / tadyathāpi nāma bho jinaputra mahāpṛthivīṃ pratītya daśa mahāratnaparvatarājāḥ prajñāyante / tadyathā himavān parvatarājo gandhamādano vaidalya ṛṣigiriryugaṃdharo 'śvakarṇagirirnimiṃdharaścakravālaḥ ketumān sumeruśca mahāparvatarājaḥ / tara bho jinaputra tadyathāpi nāma himavān parvatarāja ākaraḥ sarvabhaiṣajyajātīnāmaparyantaḥ sarvabhaiṣajyajātigrahaṇatayā, evameva bho jinaputra pramuditāyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvalaukikakāvyaśāstramantravidyāsthānānāmaparyantaḥ sarvalaukikakāvyaśāstramantravidyopāyena / tadyathāpi nāma bho jinaputra gandhamādano mahāparvatarāja ākaraḥ sarvagandhajātīnāmaparyantaḥ sarvagandhajātigrahaṇena, evameva bho jinaputra vimalāyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvabodhisattvaśīlasaṃvaracāritragandhānāmaparyantaḥ sarvabodhisattvaśīlasaṃvaracāritragandhasaṃgrahaṇena / tadyathāpi nāma bho jinaputra vaidalyo mahāparvatarājaḥ śuddho ratnamaya ākaraḥ sarvaratnajātīnāmaparyantaḥ sarvalaukikaratnajātigrahaṇena, evameva bho jinaputra prabhākaryāṃ buddhabhūmau sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām, aparyantaḥ sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām, aparyantaḥ sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattiparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputra ṛṣigirirmahāparvatarājaḥ pañcābhijñānāmṛṣīṇāmaparyantaḥ pañcābhijñarṣigaṇanayā, evameva bho jinaputra arciṣmatyāṃ buddhabhūmau sarvamārgāmārgāntarāvatāranirdeśaviśeṣajñānānāmaparyantaḥ sarvamārgāmārgāntaraviśeṣajñānaparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputra yugaṃdharo mahāparvatarājaḥ sarvayakṣamaharddhikānāmaparyantaḥ sarvayakṣamaharddhikagaṇanayā, evameva bho jinaputra sudurjayāyāṃ buddhabhūmau sarvābhijñarddhivikurvaṇaprātihāryāṇāmaparyantaḥ sarvābhijñarddhivikurvaṇaprātihāryaparipṛcchānirdeśaiḥ / tadyathāpi nāma bho aśvakarṇagirirmahāparvatarājaḥ sarvaphalajātīnāmaparyantaḥ sarvaphalajātigrahaṇena, evameva bho jinaputra abhimukhyāṃ buddhabhūmau (Dbh 66) pratītyasamutpādāvatāranirdeśānāmaparyantaḥ śrāvakaphalābhisamayaparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputra nimiṃdharo nāma mahāparvatarājaḥ sarvanāgamaharddhikānāmaparyantaḥ sarvanāgamaharddhigaṇanayā, evameva bho jinaputra dūraṃgamāyāṃ buddhabhūmau upāyaprajñānirdeśānāmaparyantaḥ pratyekabuddhaphalābhisamayaparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputra cakravālo nāma mahāparvatarājaḥ vaśībhūtānāmaparyanto vaśībhūtagaṇanayā, evameva bho jinaputra acalāyāṃ buddhabhūmau sarvabodhisattvavaśitābhinirhārāṇāmaparyanto lokadhātuvibhaktiparipṛcchānirdeśaiḥ / tadyathāpi bho jinaputra ketumān nāma mahāparvatarājaḥ asuramaharddhikānāmaparyanto 'suramaharddhikagaṇanayā, evameva bho jinaputra sādhumatyāṃ buddhabhūmau sarvasattvapravṛttinivṛttijñānopacārāṇāmaparyantaḥ sarvajagatsaṃbhavavibhavaparipṛcchānirdeśaiḥ / tadyathāpi bho jinaputra sumerurmahāparvatarājaḥ sarvadevamaharddhikānāmaparyantaḥ sarvadevamaharddhikagaṇanayā, evameva bho jinaputra dharmameghāyāṃ buddhabhūmau tathāgatabalavaiśaradyāveṇikabuddhadharmāṇāmaparyanto buddhakāyasaṃdarśanaparipṛcchānirdeśaiḥ / yathā khalu punarime bho jinaputra daśa mahāratnaparvatā mahāsamudrasaṃbhūtā mahāsamudraprabhāvitāḥ, evameva bho jinaputra imā api daśa bhūmayaṃ sarvajñatāsaṃbhūtāḥ sarvajñatāprabhāvitāḥ //

tadyathāpi bho jinaputra mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā / katamairdaśabhiḥ? yaduta anupūrvanimnataśca mṛtakuṇapāsaṃvāsataśca anyavārisaṃkhyātyajanataśca ekarasataśca bahuratnataśca gambhīraduravagāhataśca vipulāpramāṇataśca mahābhūtāvāsataśca sthitavelānatikramaṇataśca sarvameghavārisaṃpratyeṣaṇātṛptitaśca, evameva bho jinaputra bodhisattvacaryā daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā / katamairdaśabhiḥ? yaduta pramuditāyāṃ bodhisattvabhūmau anupūrvamahāpraṇidhānābhinirhāranimnataḥ / vimalāyāṃ bodhisattvabhūmau dauḥśīlyamṛtakuṇapāsaṃvāsataḥ / prabhākaryāṃ bodhisattvabhūmau laukikaprajñaptisaṃkhyātyāgataḥ / arciṣmatyāṃ bodhisattvabhūmau buddhabhedyaprasādaikarasataḥ / sudurjayāyāṃ bodhisattvabhūmau apramāṇopāyābhijñālokakriyābhinirhārabahuratnataḥ / abhimukhyāṃ bodhisattvabhūmau pratītyasamutpādapratyavekṣaṇaduravagāhagāmbhīryataḥ / dūraṃgamāyāṃ bodhisattvabhūmau buddhipravicayakauśalyavipulāpramāṇataḥ / acalāyāṃ bodhisattvabhūmau mahāvyūhābhinirhārasaṃdarśanamahābhūtāvāsataḥ / sādhumatyāṃ bodhisattvabhūmau gambhīravimokṣajagaccaritayathāvatprativedhasthitavelānatikramaṇataḥ / dharmameghāyāṃ bodhisattvabhūmau sarvatathāgatadharmāvabhāsamahāmeghavārisaṃpratyeṣaṇātṛptitaḥ //

tadyathāpi bho jinaputra mahāmaṇiratnaṃ yadā daśa ratnagotrāṇyatikramya abhyutkṣiptaṃ ca bhavati kuśalakarmārasuparitāpitaṃ ca suparipiṇḍitaṃ ca supariśodhitaṃ ca suparyavadāpitaṃ ca sunirviddhaṃ ca ratnasūtrasvāviddhaṃ ca uccavaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaṃ ca sarvāvabhāsapramuktaṃ ca rājānujñātaṃ ca bhavati, tadā sarvasattvānāṃ sarvaratnasaṃgrahāya pratyupasthitaṃ bhavati, evameva bho jinaputra yadā bodhisattvānāṃ sarvajñatāratnacittotpādo daśāryaratnagotrāṇyatikramyotpanno bhavati (Dbh 67) dhūtaguṇasaṃlekhaśīlavratatapaḥsuparitāpitaśca dhyānasamādhisamāpattisuparipiṇḍitaśca mārgāṅgākārasupariśodhitaśca upāyābhijñāsuparyavadāpitaśca pratītyasamutpādasunirviddhaśca upāyaprajñāvicitraratnasūtrasvāviddhaśca vaśitāmahāvaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaśca sattvacaritapratyavekṣaṇaśrutajñānāvabhāsasaṃprayuktaśca tathāgatadharmarājasamyaksaṃbuddhajñānābhiṣekānugataśca bhavati, tadā sarvasattvānāṃ sarvabuddhakāryaratnasaṃgrahāya pratyupasthito bhavati, tadā ca sarvajña ityākhyāyate // ayaṃ khalu punarbho jinaputra bodhisattvacaryāsamudānayanaḥ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivarto nānavaropitakuśālamūlānāṃ sattvānāṃ śravaṇāvabhāsamāgamiṣyati //

vimukticandro bodhisattva āha - yeṣāṃ punarbho jinaputra ayaṃ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivartaḥ śravaṇāvabhāsamāgamiṣyati, te kiyatā puṇyopacayena samanvāgatā bhaviṣyanti? vajragarbho bodhisattva āha - yāvān bho jinaputra sarvajñajñānasya prabhāvastāvān sarvajñatācittotpādasaṃgrahālambanātpuṇyopacayaḥ syāt / yāvān sarvajñatācittotpādasaṃgrahālambanataḥ puṇyopacayastāvānevāsya dharmamukhaparivartasyābhimukhaḥ puṇyopacayo 'nugantavyaḥ / tatkasya hetoḥ? na hi bho jinaputra śakyaṃ anyatra bodhisattvena ayaṃ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivartaḥ śrotuṃ vā adhimoktuṃ vā pratyetuṃ vā udgrahītuṃ vā dhārayituṃ vā saṃdhārayituṃ vā / kaḥ punarvādo bhāvanākāraprayogodyoganiṣpādaneṣu? tasmāttarhi bho jinaputra sarvajñajñānamukhānugatāste saṃdhārayitavyāḥ, ye imaṃ sarvajñajñānaguṇasaṃcayadharmamukhaparivartaṃ śropyati, śrutvā cādhimokṣyante, adhimucya cādhārayiṣyanti, bhāvanākāreṇa prayokṣyante //

atha khalu tasyāṃ velāyāṃ buddhānubhāvena dharmatāpratilambhena ca daśadiglokadaśabuddhakṣetrakoṭiparamāṇurajaḥsamā lokadhātavaḥ ṣaḍvikāramaṣṭādaśamahānimittamakampanta prākampanta saṃprākampanta / acalan prācalan saṃprācalan / avedhanta prāvedhanta saṃprāvedhanta / araṇan prāraṇan saṃprāraṇan / akṣumyan prākṣubhyan saṃprākṣumyan / agarjan prāgarjan saṃprāgarjan / divyāśca puṣpagandhamālyameghā abhiprāvarṣan / divyāśca vastrameghā divyāścūrṇameghā divyā ratnameghā divyā ābharaṇameghā divyā chatrameghā divyā dhvajameghā divyā patākāmeghā abhiprāvarṣan / divyaṃ ca sūryacakrātmabhāvamaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan / divyaṃ ca sarvarutaravitavādyamaṇirājasumerumeghavarṣamabhiprāvarṣan / divyaṃ ca jāmbūnadakanakavarṇaprabhāmaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan / divyāśca tūryatālāvacarasaṃgītimeghā nadanti sma / divyasamatikrāntāḥ sarvajñatābhūmyabhiṣṭavasaṃgītimeghā nadanti sma / yathā cāsyāṃ lokadhātau cāturdvīpikāyāṃ paranirmitavaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde, tathā sarvalokadhātuṣu daśa diśaḥ spharitvā iyameva dharmadeśanā sarvatraiva pravartate sma / ... daśabhyo digbhyo daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāṃ pareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamā bodhisattvā āgacchanti daśadiśaṃ spharantaḥ / te ca āgatyaivamāhuḥ - sādhu sādhu bho jinaputra, yastvamimāṃ bodhisattvabhūmidharmatāṃ sūcayati / vayamapi bho jinaputra sarve vajragarbhasamanāmakā eva vajraśrīnāmikābhyo (Dbh 68) nānālokadhātubhya ihāgatā vajradhvajanāmakānāṃ tathāgatānāmantikebhyaḥ / sarvāsu ca tāsu lokadhātuṣu iyameva dharmadeśanā pravartate buddhānubhāvena evaṃrūpāsveva parṣatsu / ebhireva padairebhireva vyañjanairebhireva niruktairetamevārthamabhilaṣadbhiranūnamanadhikamanatiriktam, te vayaṃ bho jinaputra sākṣībhūtā buddhānubhāvenemāṃ parṣadaṃ saṃprāptāḥ / yathā ca bho jinaputra vayamimāṃ lokadhātuṃ saṃprāptāstathā ca daśasu dikṣu sarvalokadhātuṣvekaikasyāṃ lokadhātau cāturdvīpikāyāṃ paranirmitavaśavartibhavane vaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde saṃprāptā iti //

idamavocadvajragarbho bodhisattvo mahāsattvo 'bhyanujñātastathāgatena / āttamanāḥ sā ca sarvāvatī bodhisattvaparṣat sā ca devanāga ... śuddhāvāsaparṣad bhagavāṃśca paranirmitavaśavartiṣu deveṣu viharannacirābhisaṃbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe vajragarbhasya bodhisattvasya bhāṣitamabhyanandanniti //

iti parīndanāparivarto nāmaikādaśaḥ //

iti śrībodhisattvacaryāprasthāno daśabhūmīśvaro nāma mahāyānasūtraratnarājaḥ samāptaḥ //

Dbh 69

Daśabhūmikasūtre gāthāvibhāgaḥ /

1 pramuditā nāma prathamā bhūmiḥ /

upakramaḥ /

te śukladharmupacitāḥ kuśalopapetāḥ paryupāsitāḥ sugatamaitrakṛpānukūlāḥ /
adhimuktyudāra kuśalāśaya śuddhabhāvāścittaṃ janenti atulaṃ jinajñānahetoḥ // 1 //

sarvajñabuddhabalaśodhanavīryasthāmā jinadharmaniṣpattijagatparitrāyaṇārthāḥ /
mahākṛpocayavartanadharmacakraṃ jinakṣetraśodhamupapadyati cittaśreṣṭham // 2 //

tryadhvaikavīkṣaṇavibuddhananirvikalpā nānāvidhe jagati kālaviśodhanārtham /
saṃkṣepasarvaguṇa eṣitu nāyakānām ākāśatulya samudeti udāracittam // 3 //

prajñādhipatya kṛpapūrvamupāyayuktam adhimukti-āśayaviśuddhabalāpramāṇam /
āsaṅgatābhimukhatā-aparapraṇeyaṃ samatopapetasugataṃ varacittajātam // 4 //

sahajāticittaratanaṃ sugatātmajānām atikrānta bālacari buddhacari hyupetaḥ /
jātaḥ kule daśabalāna anodyapadyaḥ samatāṃ jine anugato niyatāgrabodhiḥ // 5 //

Dbh 70

ekasmi citta upapadyati bhūmilābho bhavate acalyu girirājasamāśayaśca /
prāmodyaprītibahulaśca prasādavāṃśca utsāhavegavipulaḥ sadudagracittaḥ // 6 //

saṃrambhahiṃsavigataśca akrodhanaśca hrīgauravārjavataraśca susaṃvṛtaśca /
jagatāyanaṃ smarati apratimānajñānaṃ prītiṃ janetyupagataspṛhameta sthānam // 7 //

pañcā bhayā apagatāḥ sahabhūmilābho ājīvikā maraṇa kīrtyatha durgatiśca /
parṣadbhayaṃ ca vigataṃ tatha chambhitatvaṃ kiṃ kāraṇaṃ tatha hi ātmaniketu nāsti // 8 //

te chambhitatvavigatāḥ kṛpamaitrayuktāḥ śraddhāsagauravahriyopagatā guṇāḍhyāḥ /
rātriṃdivaṃ kuśalapakṣa niṣevamāṇāḥ satyārtha dharmaniratā na tu kāmabhogaiḥ // 9 //

śrutadharmacintakuśalā aniketacittā lābhādaśīcittagatā uta bodhicittāḥ / jñānābhilāṣi balaśodhanabuddhadharmā eṣanti pāramita varjitamāyaśāṭhyāḥ // 10 // yathāvādinastathakriyāḥ sthitasatyavākyā na tu dūṣaṇā jinakule cari bodhiśikṣām / lokakriyāya vigatā niratā jagārthaṃ śuklairatṛpta bhumayottarimārabhante // 11 //

te eva dharmaniratā guṇārthayuktā abhinirharanti praṇidhiṃ jinadarśanāya /
saddharmadhāraṇa upasaṃkramaṇā ṛṣiṇām abhinirharanti praṇīdhiṃ varacārikāyām // 12 //

paripākasattvapariśodhanabuddhakṣetraṃ te cāsya kṣetra sphuṭikā jina aurasehi /
ekāśayā jinasutehi amoghatāyāḥ sarvatra bālapathi buddhiya hetumarthe // 13 //

Dbh 71

etāṃśca naikapraṇidhīnabhinirharanti te co anantavipulāya anantatāyai /
ākāśadhātusattvadharmatanirvṛtaṃ ca loko hyaniṣṭha jinamutpadi jñānabhūmī // 14 //

cittasya no viṣayajñānapraveśaniṣṭhā yā vartani trividhaniṣṭha jagatyanantā /
praṇidhānaniṣṭhitu bhavenna mamaivarūpā yatha eta niṣṭha tatha carya samā labheyam // 15 //

evaṃ sunirhṛtasumārdavasnigdhacittāḥ śraddheta buddhaguṇa sattva vilokayantaḥ /
prītyāntulambhupagataḥ kṛpamaitratāṃ ca paritāyitavya maya sattva dukhārditāni // 16 //

teṣārthi tyāga vividhaṃ puna ārabhante rājyaṃ varaṃ vividharatnahayān gajāṃśca /
śirahastapādanayanā svakamātmamāṃsaṃ sarvaṃ tyajanti na ca dīnamanā bhavanti // 17 //

eṣanti śāstra vividhānna ca khedamenti / śāstrajña lokacaritānyanuvartayanti / lokajñatāmupagatā hriyatā dhṛtiṃ ca pūjyanti cāpratisamān gurugauraveṇa // 18 //

eṣābhiyuktavidunā divarātri nityam uttapyate kuśala svarṇa yathaiva agnau /
so cāpi eva parikarma daśāna bhūmī kṛtvā asaṅgatamupeti aviṣṭhihantā // 19 //

yatha sārthavāha mahasārthahitāya yukto pucchitva mārgaguṇa kṣematamabhyupeti /
emeva bhūmi prathamā sthita bodhisattvaḥ kṛtaniṣkramo daśabhibodhimupetyasaṅgaḥ // 20 //

atra sthitā guṇadharā nṛpatī bhavanti dharmānuśāsaka ahiṃsaka maitrayuktāḥ / Dbh 72 jambudhvajaṃ sakalarājya praśāsayantaḥ sthāpenti tyāgi janatāṃ varabuddhajñāne // 21 //

ākāṅkṣamāṇa vṛṣabhā vijahitva rājyaṃ jinaśāsane upagatāścari ārabhantaḥ /
labdhvā samādhiśata buddhaśataṃ ca paśyi kampenti kṣetraśatu bhāsi atikramanti // 22 //

śodhyanti sattvaśata dharmamukhān viśanti praviśanti kalpaśatakāyaśataṃ nidarśi /
pūrṇaṃ śataṃ jinasutāna nidarśayanti bhūyottari praṇidhiśreṣṭhabalāpramāṇāḥ // 23 //

ityeṣā prathamā bhūmirnidiṣṭā sugatātmajāḥ /
sarvalokahitaiṣīṇāṃ bodhisattvānanutamā // 24 //

Dbh 73

2 vimalā nāma dvitīyā bhūmiḥ / upakramagāthāḥ /

śrutvaitaduttamaṃ sthānaṃ bhūmyāḥ śreṣṭhaṃ manoramam /
prasannamanasaṃkalpaharṣitāḥ sugatātmajāḥ // 1 //

abhyutthitā āsanebhya abhyudgamya khagapathe /
abhyokiranti kusumaiḥ sādhviti vyāharī girā // 2 //

sādhu sādhu mahāprājña vajragarbha viśārada /
yannirdiṣṭā tvayā bhūmi bodhisattvāna yā carī // 3 //

parṣaddhi viprasannā tu vimukticandraḥ pṛcchati /
uttariṃ kīrtiyā bhūmiṃ dvitīyāṃ sugatātmajāḥ // 4 //

kīdṛśā manasaṃkalpā dvitīyāmabhilakṣataḥ /
pravyāhara mahāprājña śrotukāmā jinātmajāḥ // 5 //

upasaṃhāragāthāḥ /
te mārdavārjavamṛdūkarmaṇīyacittāḥ kalyāṇa-āśaya damāśayatābhyupetāḥ /
saṃsargapekṣavigatāśca udārabuddhi māhātmya āśayavid dvitīyākramanti // 6 //

atra sthitā guṇadharāḥ kuśalopapetāḥ prāṇātipātavigatā avihiṃsacittāḥ /
adattadānapagatāḥ paradāratāṃ ca satyānvitā apiśunaḥ puruṣapradhānāḥ // 7 //

parabhogabhidyavigatā vidu maitracittāḥ samyakpathe upagatā aśaṭhajñakāśca /
nirmāṇakāyagrahaṇāśca supeśalāśca rakṣanti śāstuśaraṇaṃ sada apramattāḥ // 8 //

duḥkhāni yāni niraye tatha tiryagyonau yamaśāsane jvalita-āśrayanityupetāḥ /
sarve ti pāpapatitākṣalāḥ prabhonti hantā vivarjiya upemahi satyadharmam // 9 //

Dbh 74

ādau ca kṛtva manujānupapattimiṣṭāṃ yāvadbhavāgramaraṇāśayadhyānu śikṣām /
pratyekayānamatha śrāvakabuddhayānaṃ sarve ito daśabhi śuklapathaiḥ prabhūtam // 10 //

evaṃ viditva satataṃ vidu apramattāḥ śīleṣu saṃsthita parānapi sthāpayanti /
bhūyottare karuṇa-āśayatābhyupetāḥ sattvān viditva dukhitān kṛpa saṃjanenti // 11 //

hanto vidṛṣṭipatitā imi bālabuddhī krodhopanāhadrutacitta vivādaprāptāḥ /
satataṃ atṛpta viṣaye bhuyu prārthayanti trinidāna sattva parimocayitavya ete // 12 //

maha-andhakāratamasāvṛta mohachannāḥ kāntāramārgapatitā mahadṛṣṭijāle /
saṃsārapañjaragatā ripu dharṣayanti mokṣāmyahaṃ namucipañjaramadhyaprāptān // 13 //

kleśormibhihriyata oghacaturnimagnā traidhātuke dukhaśataiḥ paripīḍyamānāḥ /
skandhālayābhyupagatā vṛta-ātmasaṃjñā teṣārthi yujyami ahaṃ dukhamocanārtham // 14 //

avasṛjya śreṣṭhapravaraṃ ima buddhajñānaṃ sati eva niḥsaraṇi hīnamatiṃ janenti /
sthāpemi tān vimalajñāni tathāgatānāṃ vīryārabhanti atulaṃ vidu bodhihetoḥ // 15 //

atra sthitā guṇaśatopacitā maharṣi paśyanti naikasugatānapi pūjayanti /
teṣāṃ śubhaṃ bhuyu uttapyati kalpakoṭyāṃ kāsīsakāñcanavaraṃ ca yathā nikṣiptam // 16 //

atra sthitā jinasutā nṛpacakravarti bhūtvā praṇenti daśabhiḥ kuśalebhi sattvān / Dbh 75 yaccaiva saṃci śubhasaṃcaya saṃcinanti trātā bhavema jagato daśabhirbalāḍhyaiḥ // 17 //

ākāṅkṣamāṇa vijahitva ca rajabhogān pravrajya śāsanavare upagamya dhīrāḥ /
vīryānvitā labhiya śreṣṭhavaraṃ samādhiṃ buddhā sahasra paripūrṇa kṣeṇe dṛśanti // 18 //

evaṃvidhā gaṇanayā bhuyu anya nekā ādarśayanti vṛṣabhī sthita atra bhūmau /
ata uttari praṇidhijñānavarābhyupetā naikā vikurvitavidhau vinayanti sattvān // 19 //

ityeṣā dvitiyā bhūmirnirdiṣṭā sugatātmajāḥ / sarvalokahitaiṣīṇāṃ bodhisattvānanuttamā // 20 //

Dbh 76

3 prabhākarī nāma tṛtīyā bhūmiḥ / upakramagāthāḥ /

evaṃ śruṇitva caribhūmimuttamāṃ bodhisattvaviṣaye acintiyām /
harṣita jinasutāḥ sagauravāḥ puṣpamegha nabhataḥ pramuñciṣuḥ // 1 //

sādhu sādhu girisārasākaya (?) deśito viduna śīlasaṃvaraḥ /
sarvasattvakaruṇāya āśayo bhūmiśreṣṭha dvitiyāya gocaraḥ // 2 //

bhūtatattva vitathāmananyathā bodhisasattvacaraṇaṃ manoramam /
sarvalokahitaśaukhyacintanā deśitaṃ tu paramaprabhāsvaram // 3 //

bhūyu bhūyu naradevapūjitāṃ bhūmiśreṣṭha tṛtiyāmudāhara /
dharmajñānakriyamukti sūcaya yādṛśo 'nubhava tādṛ(śo) gocaraḥ // 4 //

dānaśīlacaraṇaṃ maharṣiṇāṃ kṣāntivīryaśamaprajñupāyatām /
maitraśreṣṭha karuṇāya mārgaṇaṃ bhāṣadhvaṃ jinacarīviśodhanam // 5 //

vimukticandra uvāca vajragarbhaviśāradam / tṛtīyā saṃkramantānāmāśayaṃ bhaṇa sūraṇa // 6 //

upasaṃhāragāthāḥ /

te śuddha-āśaya guṇākara tīkṣṇacittā nirviṇṇa rāgavigatā anivartiyāśca /
dṛḍhacitta taptadhṛtiyukti udāravegā māhātmyatāśayavidū tṛtiyākramanti // 7 //

atra sthitā vidu prabhākaribhūmideśe duḥkhaṃ anityamaśuciṃ ca pralopadharmam /
acirasthitāka kṣaṇikaṃ ca nirodhakaṃ ca vicinanti saṃskṛtagatīkamanāgatīkam // 8 //

Dbh 77

te rogabhūtasahaśokaparadevanaṃ ca sopāyasaṃ ca priya apriyatānubaddham /
duḥkhadaurmanasyanilayaṃ jvalitāgnikalpaṃ paśyanti saṃskṛtamananta samujjvalanti // 9 //

udvigna sarva tribhave anapekṣacittā jñānābhilāṣa sugatānamananyabuddhiḥ /
avicintiyaṃ atuliyaṃ asamantapāraṃ saṃpaśyate nirupatāpa jināna jñānam // 10 //

te buddhajñāna nirupadravamīkṣamāṇā atrāṇa nātharahitā vrajate caranti /
nityaṃ daridra tribhiragnibhi saṃpradīptā bhavacārake dukhaśatairvinibaddhacittāḥ // 11 //

kleśāvṛtāśca avilokana chandahīnāḥ sugatāna dharmaratanānupranaṣṭa bālāḥ /
saṃsārasrota-anuvāhina mokṣatrastā me trāyitavya dṛḍha vīrya samārabhante // 12 //

jñānābhilāṣa anapekṣa jagārthacārī vyuparīkṣate katama hetu jagasya mokṣe /
nānyatra nāvaraṇajñāna tathāgatānāṃ jñānaṃ ca prajñaprabhavaṃ sugatānanantam // 13 //

prajñā śrutāttu iti cintayi bodhisattvo jñātvā tamārabhati vīrya śrutārthacārī /
rātriṃdivaṃ śravaṇahetu ananyakarmā arthārthiko bhavati dharmaparāyaṇaśca // 14 //

maṇimuktiratnanilayān priyabāndhavāṃśca rājyaṃ ananta vividhān pura sthānaśreṣṭhān /
bhāryāsutāṃśca parivāra manonukūlān anapekṣacittu tyajate vidu dharmahetoḥ // 15 //

śira hastapāda nayana svakamātmamāṃsaṃ jihvā ca daṃṣṭra śrava nāsika śoṇitaṃ ca /
hṛdayaṃ tupādya priya majja parityajanti nā duṣkaretamatha duṣkara yacchṛṇoti // 16 //

Dbh 78

yadi kaścidenamupagamya vadeyya evaṃ yadi agnigarbha prapate jvalitāpi ghoram /
prāpiṣya dharmaratanaṃ sugatopanītaṃ śrutvā adīnamanasaḥ prapate guṇārthī // 17 //

ekasya dharmapada artha sumerumūrdhnā trisahasra agnirucitaṃ api brahmalokāt /
sūdūrlabhā imi jinasya udārabodhiḥ ye mānuṣyeṇa sukha labhyati evarūpam // 18 //

yāvattareṇa pavararṣiṇa jñānalābhastāvattaraṃ dukhamavīcikamutsahyami /
kiṃ vā punarvividhamānuṣaduḥkhaskandhaṃ hantābhyupemi varadharmipadārthiduḥkham // 19 //

dharmaṃ ca śrutva puna yoniṣu cintayāti dhyānāpramāṇa caturaśca tathā arūpyā /
pañcāpyabhijña pravarā abhinirharanti nā cāpi teṣu vaśitā upapadya yāti // 20 //

atra sthitā guṇadharā bahubuddhakoṭyaḥ pūjyanti niścitamanā śṛṇuvanti dharmam /
tanubhūtva mithyapagatāḥ pariśuddhayanti svarṇe yathā vigatadoṣa pramāṇatulyam // 21 //

atra sthitā guṇadharāstridaśādhipatyaṃ kārenti īśvara nivartitu kāmarāgāḥ /
marusaṃgha nekavividhān kuśalāna mārge sthāpentyananyamana buddhaguṇābhilāṣe // 22 //

atra sthitā jinasutā viriyārabhante labdhvā samādhina sahasraśataṃ anūnam /
paśyanti buddhavara lakṣaṇacitrigātrāṃ bhūyo ataḥ praṇidhiśreṣṭha guṇāpramāṇāḥ // 23 //

ityeṣā tṛtiyā bhūminirdiṣṭā sugatātmajāḥ / sarvalokahitaiṣīṇāṃ bodhisattvānanuttamā // 24 //

Dbh 79

4 arciṣmatī nāma caturthī bhūmiḥ / upakramagāthāḥ /

evaṃ śrūṇitva caraṇaṃ vipulaṃ bhūmyuttamaṃ manuramaṃ pravaram /
saṃharṣitā jinasutāttamanā abhyokiranti kusumebhi jinam // 1 //

saṃkampitā lavaṇatoyadharā iha dharmadeśanamudīrayatām /
marukanyakā abhimanorucirāḥ saṃgītiyukta varadharmaratāḥ // 2 //

vaśavarti devapatirāttamanā maṇiratna divya sugatasya kṣipī /
vācaṃ abhāṣi atha eva jino utpanna artha guṇapāragato // 3 //

kiṃ kāraṇaṃ tatha hi dharmavaraṃ saṃbodhisattvacaraṇaṃ paramam /
bhūmirvidū na iyamadya śrutā yasyāśravo durlabha kalpaśataiḥ // 4 //

bhūyaḥ prabhāṣa naradevahitā caryāvarāṃ jinasutān vidū /
śroṣyanti te marutasaṃghagaṇā bhūtaṃ viniścayamananyapadam // 5 //

vimukticandraḥ punarvīro ālapī sugatātmajam /
caturthī saṃkramantānāṃ gocaraṃ bhaṇa uttamam // 6 //

upasaṃhāragāthāḥ /
parikarmitā tṛtīyabhūmiprabhaṃkarāya sattvacaryaloka tatha dharma vicāryamāṇaḥ /
ākāśadhātu manadhātu trayaśca dhātu adhimukti āśaya viśuddhi samākramanti // 7 //

sahaprāptu arciṣmati bhūmi mahānubhāvaḥ saṃvṛttu śāstu kulu bhūyu vivartiyatve / Dbh 80 abhedya buddharatane tatha dharmasaṃghe udayavyayasthiti nirīhaka prekṣamāṇaḥ // 8 //

lokapravṛtti kriyakarma bhavopapattiṃ saṃsāranirvṛtivibhāvana kṣetrasattvān /
dharmāñca pūrvamaparānta kṣayānutpādaṃ saṃvṛttu bhāvayati śāstu kulānuvartī // 9 //

so eṣu dharmu samupetu hitānukampī bhāveti kāyamapi vedana cittadharmān /
adhyātmabāhyubhayathā vidu bhāvayāti smṛtyopasthānabhāvana niketavarjitā // 10 //

pāpakṣayātkuśaladharmavivardhitā ca samyakprahāṇa caturo vidu bhāvayanti /
catuṛddhipāda bala indriya bhāvayanti bodhyaṅgaratna ruciraṃ tatha mārga śreṣṭham // 11 //

bhāventi tān janayatāṃ samavekṣya buddhim upastambhayanti praṇidhiṃ kṛtapūrvamaitrāḥ /
sarvajñajñānamabhiprārthana buddhakṣetraṃ balaśreṣṭhamuttamapathaṃ anucintayantaḥ // 12 //

vaiśāradaṃ api ca dharma ahārya śāstuḥ varavuddhaghoṣamabhiprārthayamāna dhīrāḥ /
gambhīramārgaratanaṃ ca vimokṣasthānaṃ mahatāmupāya samudāgama bhāvayanti // 13 //

satkāyadṛṣṭivigatāśca dviṣaṣṭidṛṣṭī attāttamīyavigatāstatha jīvalābham /
skandhāstu dvāra tatha dhātuniketasthānaṃ sarvaprahāṇa viduṣaṃ catuthāya bhūmyām // 14 //

so yānimāni sugatena vivarṇitāni karmāṇi kleśasahajāni anarthakāni /
tāni prahāya vidu āśayato viśuddhā dharmārabhanti kuśalaṃ jagaûtāyaṇārtham // 15 //

susnigdhacitta bhavatī vidu apramatto mṛducittu sārjava hitāsukha-āvahaśca / Dbh 81 aparikliṣṭaśca parimārgati uttamārthaṃ jñānābhiṣekamabhilāṣi jagārthacārī // 16 //

gurugauraveṣupagataḥ pratipattikāmo bhavate kṛtajña sumanāśca akūhakāśca /
nirmāyatāgahana āśayasūrataśca avivartyavīryu bhavate samudānayantaḥ // 17 //

tasyātra bhūmi rucirāya pratiṣṭhitasya adhyāśayaṃ api ca śuddhamupeti dharmam /
adhimukti tapyati vivardhati śukladharmo malakalmaṣaṃ vimati śaṃśaya sarva yānti // 18 //

atra sthitā naravararṣabha bodhisattvāḥ sugatānanekanayutānabhipūjayanti /
śṛṇvanti dharma yatha śāsani pravrajanti asaṃhārya śakya kṛtakāñcanabhūṣaṇaṃ vā // 19 //

atra sthitāna vidunā guṇamāśayaṃ ca
jñānaṃ upāya caraṇaṃ ca viśuddhimārgaḥ /
no śakyu māranayutebhi nivartanāya ratnaprabheva yatha varṣajalairahāryā // 20 //

atra sthitā naramarudgaṇapūjanārhā bhontī suyāmapatirīśvara dharmacārī /
sattvāni dṛṣṭigahanādvinivartayanti saṃbhārayanti kuśalā jinajñānahetoḥ // 21 //

viryopapeta śatakoṭi mararṣabhāṇāṃ paśyantyananyamanasaḥ susamāhitatvāt /
tata uttariṃ bahukalpamabhinirharanti jñānākarā praṇidhiśreṣṭha guṇārthacārī // 22 //

caturthī itiyaṃ bhūmirviśuddhā śubhacāriṇī / guṇārthajñānayuktānāṃ nirdiṣṭā sugatātmajāḥ // 23 //

Dbh 82

5 sudurjayā nāma pañcamī bhūmiḥ / upakramagāthāḥ /

caraṇamatha śruṇitvā bhūmiśreṣṭhāṃ vidūnāṃ jinasuta parituṣṭā harṣitā dharmahetoḥ /
gagani kusumavarṣaṃ utsṛjantī udagrāḥ sādhu sugataputra vyāhṛtaṃ te mahātmā // 1 //

marupati vaśavartī sārdha devāgaṇena svagagata sugatasya pūjānārthaṃ udagrā /
vividharucirameghāḥ snigdha-ābhā manojñāḥ abhikira sugatasya harṣitāḥ prīṇitāśca // 2 //

gītaruta manojñā vādyatūryābhinādā devavadhuprayuktāḥ śāstu saṃpūjanārtham /
jina puna tatharūpaṃ darśayanti sma sthānaṃ sarvarutasvarebhī eva śabdaḥ prayuktaḥ // 3 //

sucireṇa āśayu prapūrṇa muneḥ sucireṇa bodhi śiva prāpta jinaḥ /
sucireṇa dṛṣṭa naradevahitaḥ saṃprāpta devapuri śākyamuniḥ // 4 //

sucireṇa sāgarajalāḥ kṣubhitāḥ sucireṇa ābha śubha munni jane /
sucireṇa sattva sukhitāḥ sucireṇa śāsu śruta kāruṇikaḥ // 5 //

sucireṇa saṃgamu mahāmuninā saṃprāpta sarvagūṇapāramitaḥ /
mada māna darpa prajahitva tamaṃ pūjārhu pūjima mahāśramaṇam // 6 //

(iha pūji kṛtva khagamārgagatā) iha pūji kṛtva sukha nekavidham /
iha pūji kṛtva dukhasarvakṣaye iha pūji kṛtva jina jñānavaram // 7 //

gaganopamaḥ paramuśuddhu jinu jagatī aliptu yatha padmu jale / Dbh 83 abhyudgato udadhi meruriva harṣitva cittu jina pūjayathā // 8 //

athābravīdvajragarbhaṃ vimukticandro viśāradaḥ /
pañcamyā bhūmya ākarān nirdiśasva viśārada // 10 //

upasaṃhāragāthāḥ /

evaṃ viśodhita caturṣu jinacarīṣu buddhayā triyādhvasamatā anucintayanti /
śīlaṃ ca cittapratipattitu mārgaśuddhiḥ kāṅkṣāvinīta vidu pañcami ākramanti // 11 //

smṛti cāpa indriya iṣu anivartitāśca samyakprahāṇa haya vāhana ṛddhipādāḥ /
pañca balāḥ kavaca sarvapipū-abhebyāḥ śūrāṇivarti vidu pañcami ākramanti // 12 //

hyapatrāpyavastravidunāṃ śuciśīlagandho bodhyaṅgamālyavaradhyānavilepanaṃ ca /
prajñāvicāraṇavibhūṣaṇupāyaśreṣṭham udyānadhāraṇita pañcamimākramanti // 13 //

catuṛddhipādacaraṇāḥ smṛtiśuddhigrīvāḥ kṛpamaitraśreṣṭhanayanā varaprajñadaṃṣṭrā /
nairātmyanāda ripukleśa pradharṣamāṇā narasiṃha samya vidu pañcamimākramanti // 14 //

te pañcamīmupagatā varabhūmiśreṣṭhāṃ pariśuddhamārga śubhamuttari bhāvayanti /
śuddhāśayā vidu jinatvanuprāpaṇārthī kṛpamaitrakhedavigatā anucintayanti // 15 //

saṃbhārapuṇyupacayā tatha jñāna śreṣṭhaṃ naikā upāya abhirocanabhūmya bhāsān /
buddhadhiṣṭhāna smṛtimāṃ matibuddhiprāptā cattvāri satya nikhilānanucintayanti // 16 //

Dbh 84

paramārthasatyamapi saṃvṛtilakṣaṇaṃ ca satyavibhāgamatha satyanitīraṇaṃ ca /
tatha vastu sāsrava kṣayaṃ api mārgasatyaṃ yāvantanāvaraṇasatya samosaranti // 17 //

evaṃ ca satya parimārgati sūkṣmabuddhiḥ na ca tāvadanāvaraṇaprāptu vimokṣaṃ śreṣṭham /
jñānādhimuktivipulāttu guṇākarāṇām atibhonti sarvajagato arhapratyayānām // 18 //

so eva satya-abhinirhṛta tattvabuddhiḥ jānāti saṃskṛta mṛṣāprakṛtī asāram /
kṛpamaitra-ābha labhate sugatāna bhūyaḥ sattvārthikaḥ sugatajñāna gaveṣamāṇaḥ // 19 //

pūrvāpare vidu nirīkṣatu saṃskṛtasya mohāndhakāratamasāvṛta duḥkhalagnā /
abhyuddharoti jagato dukhaskandhavṛddhān nairātmyajīvarahitāṃstṛṇakāṣṭhatulyān // 20 //

kleśādvayena yugapatpunarbhāsi tryadhvaṃ chedo dukhasya na ca anta samosarantaḥ /
hanto praṇaṣṭa jana te 'tidayābhijātā saṃsārasrota na nivartati niḥsvabhāvam // 21 //

skandhālayā uragadhātu kudṛṣṭiśalyāḥ saṃtapta agnihṛdayāvṛta andhakāre /
tṛṣṇārṇavaprapatitā avalokanatvāt jinasārthavāhavirahā dukha-arṇavasthāḥ // 22 //

evaṃ viditva punarārabhate 'pramatto
taccaiva ārabhati sarvajagadvimokṣī /
smṛtimantu bhonti matimān gatimān dhṛtīṃ ca
hrīmāṃśca bhonti tatha buddhina prajñavāṃśca // 23 //

avitṛptu puṇyupacaye tatha jñāna śreṣṭhaṃ no khedavānna śithilo balameṣamāṇaḥ /
kṣetraṃ vidhāya jinalakṣaṇabuddhaghoṣam avitṛptasarvakriya sattvahitārthayuktaḥ // 24 //

Dbh 85

paripācanāya jagato vidu śilpasthānān lipimudrasaṃkhyagaṇadhātucikitsatantrān /
bhūtagrahāviṣamaroganivartanārthaṃ sthāpenti śastra rucirān kṛpamaitrabuddhī // 25 //

varakāvyanāṭakamatiṃ vividhapraharṣān nadyodiyānaphalapuṣpanipadyasthānān /
sthāpenti nekakriya sattvasukhāpanārthaṃ ratnākarāṃśca upadarśayi naikarūpān // 26//

bhūmīcalaṃ ca graha jyotiṣa candrasūryau sarvāṅgalakṣaṇavicāraṇarājyasthānam /
ārūpyadhyāna tathabhijña athāpramāṇā abhinirharanti hitasaukhyajagārthakāmāḥ // 27 //

iha durjayāmupajatā varaprajñacārī pūjenti buddha nayutā śṛṇuvanti dharmam /
teṣāṃ śubhaṃ punaruttapyati āśayaśca svarṇaṃ yathā musaragalvayasaṃvimṛṣṭam // 28 //

ratnāmayā grahavimān vahanti vātā te yehi tehi tu vahanti asaṃhṛtāśca /
tatha lokadharmi caramāna jagārthacārī asaṃhārya bhonti yatha padma jale aliptam // 29 //

atra sthitā tuṣita īśvara te kṛtāvī nāśenti tīrthyacaraṇān pṛthudṛṣṭisthānān /
yaccācaranti kuśalaṃ jinajñānahetoḥ sattvāna trāta bhavamo daśabhirbalāḍhyaiḥ // 30 //

te vīryamuttari samārabhi aramattāḥ koṭisahasra sugatānabhipūjayanti /
labdhvā samādhi vidu kampayi kṣetrakoṭī praṇidhīviśeṣu anubhūya guṇākarānām // 31//

ityeṣā pañcamī bhūmirvicitropāyakoṭibhiḥ / nirdiṣṭā sattvasārāṇāmuttamā sugatātmajāḥ // 32 //

Dbh 86

6 abhimukhī nāma ṣaṣṭhī bhūmiḥ / upakramagāthāḥ /

caraṇavara śruṇitvā bhūmiśreṣṭhaṃ vidūnāṃ gagani sugataputrā harṣitāḥ puṣpavarṣī /
maṇiratana udārā ābhayuktā viśuddhā abhikira sugatasya sādhviti vyāharantaḥ // 1 //

maruta śatasahasrā harṣitā antarīkṣe diviya rucira citrā ratnacūrṇā udārāḥ /
abhikira sugatebhyo gandhamālyānulepān chatradhvajāpatākāhāracandrārdhahārān // 2 //

marupati vaśavartī sarvadevagaṇena upari khaga paṭhitvā megha ratnāmayāni /
abhikiriṣu prasannaḥ pūjanārthaṃ jinasya sādhu sugataputrā vyāharī hṛṣṭacittāḥ // 3 //

amaravadhusahasrāṇyantarīkṣe sthitāni gīta ruta manojñā vādyasaṃgītiyuktā /
sarvarutasvarebhyo eva śabdā ravante jina kṛtu sumanojñaiḥ kleśatāpasya hantā // 4 //

śūnya prakṛtiśāntā sarvadharmānimittāḥ khagapathasamatulyā nirvikalpā viśuddhāḥ /
gatisthitivinirvṛttā niṣprapañcā aśeṣā tathatasama tathatvāddharmatā nirvikalpā // 5 //

yaiḥ punaranubuddhāḥ sarvadharmeva teṣāṃ bhāvi tatha abhāve iñjanā nāsti kācit /
kṛpa karuṇa jage ca mocanārthaṃ prayuktāste hi sugataputrā aurasā dharmajātāḥ // 6 //

dānacari carante sarva hitvā nimittaṃ śīlasudhṛtacittāṃ ādiśāntā praśāntāḥ /
jagati kṛta kṣamante akṣayā dharmajñānī viriyabalaupetāḥ sarvadharmāviviktāḥ // 7 //

dhyānanayapraviṣṭā jīrṇakleśā viśuddhāḥ sarvaviditavastū ādiśūnyādhimuktāḥ / Dbh 87 jñānakriyabalāḍhyā nityayuktā jagārthaṃ te hi sugataputrāḥ śāntapāpā mahātmāḥ // 8//

īdṛśā rutasahasra bhaṇitvā khe sthitāḥ sumadhurā surakanyāḥ /
tūṣṇibhūta jinamīkṣi prasannā dharmagauravaratā marukanyāḥ // 9 //

vimukticandra abravīdvajragarbhaṃ viśāradam / kīdṛśākāraniṣpattiḥ pañcamāyāmanantaram // 10 //

upasaṃhāragāthāḥ /
paripūrṇamārgacaraṇā vidu pañcamāyāṃ dharmānimittata alakṣaṇatā ajātā /
anutpāda ādipariśuddhyatiniṣprapañcā bhāvetva jñānamati ṣaṣṭhi samākramanti // 11 //

dharmā vivikta apratigraha nirvikalpā māyāsvabhāva dvayabhāvatu viprayuktā /
anulomayanta avilomanta dharmanetrī jñānānvitāḥ pravara ṣaṣṭhi samākramanti // 12 //

tīkṣṇānulomasthita jñānabalopapetāḥ samudāgamaṃ vibhavu prekṣiṣu sarvaloke /
mohāndhakāraprabhavaṃ jagasaṃbhavātmā tasyaiva mohavigamena pravṛti nāsti // 13 //

vicinanti pratyayakṛtiṃ paramārthaśūnyāṃ kriya hetupratyayasamajña kriyāvirodhau /
yāthāvataḥ karakapetakriyāṃ viditvā vicinanti saṃskṛta ghanābhrasamaṃ nirīham // 14//

satyeṣu 'jñānu paramārthatu sā avidyā karmā ca cetanabalena vibhāgaprāptam /
cittaṃ niśritya sahajaṃ puna nāmarūpam evaṃmukhā bhavati yāva dukhasya skandhaḥ // 15 //

te cittamātra ti traidhātukamotaranti api cā bhavāṅga iti dvādaśa ekacitte / Dbh 88 saṃrāgu jātu api cittu prabhāvitastu evaṃ ca saṃbhavakṣayaṃ puna cittabhāgam // 16 //

kāryaṃ avidyadvaya kurvati mohabhāve mohebhi hetu vahate puna cetanāyāḥ /
evaṃ ca yāva jaradhvaṃsanaskandhabhedam anu sarva duḥkhaprabhavaṃ kṣayataḥ abhāvaḥ // 17 //

ucchedu no bhavati pratyayatāmavidyā nocchedyatāpi kara prahāya saṃnirodham /
moho teṣu ca upādānaṃ kleśavartma karma bhavaṃ ca api cetana śeṣa duḥkhā // 18 //

mohaṃ tu āyatana saṃskṛtaduḥkha teṣāṃ sparśaṃ ca vedana sukhādukhatāya duḥkhā /
śeṣānamaṅganapariṇāmaduḥkhavṛddhiḥ vyuccheda tasya duḥkhatā na hi ātmamasti // 19 //

adhveṣu pūrvaṃ tamacetanasaṃskṛtasya vijñāna vedana vivartati pratyutpannam aparāntu teṣu prabhavo dukhasaṃbhaveyam āpekṣa cchedu prasaraṃ ca nirīkṣayantaḥ // 20 //

mohasya pratyayatu saṃbhavate vibandhā vinibandhanavyayakṣaye sati pratyayānām /
hetośca mūlaprabhavaṃ na tu hetubhedaṃ vyuparīkṣate ca jina jñāna svabhāvaśūnyam // 21 //

anuloma mohaprabhavaṃ ca prabhāvataśca pratilomahetu kṣayato bhava sarvacchedyam /
gambhīrapratyayatamasya sato 'sataśca vyuparīkṣate daśavidhaṃ aniketabuddhiḥ // 22 //

saṃdhī bhavāṅgatu tathāpi ca karmasthānam avibhāgatastrividhu vartmani pūrvataśca /
triyahetu duḥkhavibhavā udaya vyayaṃ ca abhāvato 'kṣayata pratyaya ānulomam // 23 //

evaṃ pratītyasamutpāda samotaranti māyopamaṃ vitatha vedakarmāpanītam / Dbh 89 svapnopamaṃ ca tathatā pratibhāsa caiva bālāna mohana marīcisamasvabhāvam // 24 //

yā eva bhāvana sa śūnyata paṇḍitānāṃ rati pratyayāna bhavate idamānimittam /
jānitva jātu vitathaṃ praṇidhātu nāsti anyatra sattvakṛpayā upapadyanti // 25 //

evaṃ vimokṣamukha bhāvayi te mahātmā kṛpabuddhi bhūya tatha buddhaguṇābhilāṣī /
saṃyogasaṃskṛtikṛta vyuparīkṣamāṇo niyatāśayo bhavati naikaguṇopapetaḥ // 26 //

pūrṇā sahasra daśa śūnyataye samādhī tatha ānimittavaradaṃ ca vimokṣa tāyī // 27 //

pralhādayanti jagadāśaya candra-ābhā vahamānu vāta caturo asaṃhāryaprāptā /
atikramya mārapathamābha jinaurasānāṃ praśamenti kleśaparitāpa dukhārditānām // 28 //

iha bhūmideśupagatā marutādhipāste bhontī sunirmita kṛtāvadhimānaghātī /
yaṃ caiva ārabhiṣu jñānapathopapetā asaṃhārya śrāvakagatī atikrānta dhīrāḥ // 29 //

ākāṅkṣamāṇu sugatātmaja vīryaprāptāḥ koṭīśatasahasrapūrṇa samādhi labdhāḥ /
paśyanti ekakṣaṇi buddha daśaddiśāsu pratapanti sūrya eva madhyagu grīṣmakāle // 30 //

gambhīra durdṛśā sūkṣma durjñeyā jinaśrāvakaiḥ / ṣaṣṭhī bhūmirmahātmānāmākhyātā sugatātmajāḥ // 31 //

Dbh 90

7 dūraṃgamā nāma saptamī bhūmiḥ / upakramagāthāḥ /

atha vividharucirameghān marudgaṇo 'bhikiriṣu vegaprāptāḥ /
pravyāharanti madhurā girivara śubha prītisaṃpūrṇāḥ // 1 //

sādhu varatīkṣṇacittā guṇaśatasamupetajñānavaśavartim /
varacaraṇaṃ parituṣṭaṃ jagahitavarapuṇḍarīkāṇām // 2 //

tada pravaramatulamābhā maheśvarāḥ khegatā naravarasya /
vararuciragandhameghānabhikiri kleśaughamapahartum // 3 //

pravyāharanti madhuraṃ marudgaṇā harṣakararuciraghoṣāḥ /
paramasulabdhalābhāḥ śrutu yairayu bhūminirdeśaḥ // 4 //

tūrya madhuraghoṣayukta marukanyāḥ prīṇitamanobhiḥ /
sucarasugatānubhāvādvaracaririyamīdṛśī proktā // 5 //

sumanī sucaraṇaśreṣṭhaḥ sudānta damakāna lokamahitānām /
atikramya sarvalokaṃ lokacariṃ darśayī sūkṣmām // 6 //

darśenti kāya vividhān kāyākāyāṃśca dharmatopetāḥ /
śamathaḥ samitivibhakto bhaṇati ghoṣaṃ na cākṣaraṃ ravati // 7 //

kṣetraśatamākramante pūjenti nāyakān paramapūjiyān /
ātmajanitakṣetrasaṃjñā vidhunitvā jñānavaśavartī // 8 //

paripācayanti sattvānna cātmaparasaṃjña sarvaśa upenti /
śubha saṃcinanti pravaraṃ na cāpi śubhasaṃcayaniketāḥ // 9 //

rāgarajadoṣamohaiḥ paśyitva sarvaloka jvalamānān /
varjeti sarvasaṃjñā vīryaṃ varamārabhī kṛpayā // 10 //

marukanyā devasaṃghāśca pūjentā varasvaram /
tūṣṇīṃbhāvaratāḥ sarve prekṣante puruṣarṣabham // 11 //

pariṣadviprasanneyamavocat sugatātmajam /
saptamyā bhūmerākārān nirdiśasva guṇākara // 12 //

upasaṃhāragāthāḥ /
gambhīrajñāna paramārthapadānusārī ṣaḍbhūminiścitamatiḥ susamāhitātmā /
prajñāmupāya yugapadyabhinirharanto bhūmyākramanti vidu saptami caryaśreṣṭhām // 13 //

Dbh 91

śūnyānimittapraṇidhīkṛpamaitrayuktā buddhānudharma sugatānuga pūjayantaḥ /
jñānena śubhamahapuṇyabalebhyatṛptāstāmākramanti vidu saptami bhūmideśam // 14 //

traidhātukena adhivāsa vivekaprāptāḥ śāntaśca kleśabalaśāntijagābhikāṅkṣī /
pratibhāsa māya supinādvayadharmacārī kṛpa darśayanti vidu saptamimākramanti // 15 //

śodhenti kṣetra khasamāśaya nirvikalpā jinalakṣanairupāgato 'caladharmatāyām /
abhilāpyaghoṣavigatā jagatoṣaṇārthaṃ kṣaṇajñāna cittasya jināna samosaranti // 16 //

abhāsaprāpta iti dharma vicārayanti ākrānta bhūmipravarāṃ jagadarthakārāḥ /
te atra bhūmyasthita sattvacarī anantān vicinanti karma sugatān niyutāpramāṇān // 17 //

kṣetrāṃśca naikavidhadharmatha kalpasaṃkhyān adhimukti-āśaya ca cittavicitradhārān /
triyāṇadeśanamananta samosaranti asmābhi sattva paripācayitavyametat // 18 //

ye te jñānanicitā varamārgaprāptā īryāpathaiścaturbhi prajñamupāyamuktāḥ /
sarvasmi cittakṣaṇi bodhiguṇānuprāptāḥ paripūrayanti daśa pāramitāpradeśān // 19 //

sarveṣu mārgakuśalasya ya eṣa dānaṃ śīlaṃ ca kleśapraśamaṃ kṣamamakṣatitvam /
vīryaṃ ca bhūyu anu uttari ārabhante mārge acalyataya dhyānaguṇānvitānām // 20 //

anutpādakṣānti virajā varaprajña śreṣṭhā parṇāmupāya praṇidhī bhuyu kāṅkṣi lakṣmī / Dbh 92 ato 'mardayitva balajñānanitīraṇatvād evaṃ khu bodhiguṇa sarvakṣaṇenupenti // 21 //

ālambanātu prathamā guṇapāripūri dvitīyā malāpanaya ūrdhva vibandhacchedam /
caturthāya mārgu samatākriya pañcamāya anutpāda āhvaya viduḥ puna ṣaṣṭhavṛttiḥ // 22 //

iha saptamīmupagatāḥ sakalaṃ guṇāni praṇidhāna naikavividhānabhinirharanti /
kiṃ kāraṇaṃ yaduta jñānakriyābhyupenti sā aṣṭamīprabhṛti sarvaviśuddhyupenti // 23 //

duratikramā dūraṃgamā bahusthānakarmā kṣetrāntaradvipathameva yathottaranti /
vicaranti saptasu alipta nṛpo yathaiva mārgasthitā na puna sarvatikrānta dhīrāḥ // 24 //

yada aṣṭamīmupagatāḥ puna jñānabhūmim atikrānta cittaviṣaye sthita jñānakarme /
brahmā na pekṣati jagannaramānuṣātmā evaṃ caranti vidu padmamivā aliptāḥ // 25 //

atra sthitā vividhakleśamatikramanti teṣāṃ na kleśacari no ca kṣayo 'nuprāptiḥ /
mārgasthitā na tada kleśacariṃ caranti saṃpūrṇa āśaya jinajña kṣayo na tāvat // 26 //

ye laukikā vividhaśilpakriyāprayogā ājāti sarvavidunā sthita śāstrajñāne /
dhyānā abhijña bala bhāvayanto 'bhyupenti bhūyaḥ samādhi vividhānabhinirharanti // 27 //

atikrānta śravakacariṃ tatha pratyayānāṃ sthita bodhisattvacaraṇe vidu apramāṇām /
pūrve hi āśayatayā iha jñānatāyā nṛpatīsuto yatha vivṛddhabalopapetaḥ // 28 //

Dbh 93

gāmbhīryatāmupagatā bhuyu ārabhanti cittaṃ nirodhupagatā na ca sākṣikriyāḥ /
yathā sāgare upagatāḥ sthita yānapātre pratyakṣa sarva udake na ca yānahāniḥ // 29 //

bhūyo upāyabalaprajñavarābhyupetā durjñeyasarvajagajñānakriyāguṇāḍhyāḥ /
pūjenti buddha niyutā bhuyu śuddhibhāvā yathā tadvibhūṣaṇavicitritu naikaratnaiḥ // 30 //

atra sthitāna vidunāṃ varaprajña ābhā śoṣenti tṛṣṇasalilaṃ yatha bhāskārābhāḥ /
te atra bhūmyupagatā vaśavartinaśca bhonti kṛtī kuśala jñānaphalodeśaiḥ // 31 //

ākāṅkṣamāṇa dṛḍhavīryabalābhyupetāḥ koṭīnayūtaśata buddhasahasra pūrṇān /
paśyanti sarvadiśatāsu samāhitatvād bhūyo 'pyataḥ praṇidhiśreṣṭha guṇāprameyāḥ // 32//

durjñeyā sarvalokena vaśipratyekacāribhiḥ / ityeṣā saptamī bhūmirupāyaprajñaśodhanā // 33 //

Dbh 94

8 acalā nāma aṣṭamī bhūmiḥ / upakramagāthāḥ /

eva śrutva caraṇaṃ viduna śreṣṭhaṃ devasaṃgha muditā marupatiśca /
bodhisattva bahavo jagaddhitaiṣi pūjayanti sugataṃ jinasutāṃśca // 1 //

puṣpamālya rucirā dhvajāpatākā gandhacūrṇa rucirā ratanavastrā /
chatra naikarucirān maṇipratyuptān hārameghapravarānabhisṛjanti // 2 //

manojñaghoṣamadhuraṃ suravandū mukta naikaturiyapravaranāṭān /
pūjanārthi jinaputra sugatāṃśca varṇaśreṣṭha munino udāharanti // 3 //

sarvi darśi vṛṣabhī dvipādaśreṣṭho darśi buddhaviṣayaṃ jagaddhitārtham /
śabdamegha rucirān pratāḍamānāstūryatāla vividhāstada pramuktāḥ // 4 //

vālakoṭi sugatāḥ śatasahasrā gaṅgākoṭi nayutā rajaviśiṣṭāḥ /
kṣemamapratisamāḥ pravaraśreṣṭhaṃ deśayanti vṛṣabhī virajadharmam // 5 //

preta tirya narakā manujadevāḥ yakṣa rakṣa bhujagā asurasaṃghā /
... ... ... ... ... ... ... ... ... ... ... nānakarmaviṣaye samanubhonti // 6 //

sarvakṣetraviṣaye dhutarajānāṃ cakra śreṣṭhapravaraṃ tadanirvṛttam /
deśayanti madhuraṃ sugataghoṣaṃ saṃjñacitta jagatastatha vicāran // 7 //

sattvakāyi sugatā vividhakṣetrā kṣetri sattvapravarāḥ punavipākāḥ / Dbh 95 devamānuṣagatī tatha vicitrā jñātva sarva sugato bhaṇati dharmam // 8 //

sūkṣmasaṃjña bhavati vipulakṣetre vipulasaṃjña bhavati rajanimitte /
evamādi vividhāṃ sugata-ṛddhiṃ sarvaloka bhaṇato na kṣepayeyuḥ // 9 //

īddaśaṃ vacamāhātmyaṃ vacitvā madhurasvaram /
praśāntā pariṣatprītā prekṣate vadatāṃ varam // 10 //

praśānta parṣadaṃ jñātvā mokṣacandro 'bravītpunaḥ /
aṣṭamyā bhūmi-ākārāṃ praveśaṃ ca nidarśaya // 11 //

upasaṃhāragāthāḥ /
te bhūmya saptasu viśodhita prajñupāyā mārgā susaṃbhṛta mahāpraṇidhānabaddhāḥ /
supratiṣṭhitā naravarāḥ kuśalopapetā jñānābhilāṣi vidu aṣṭamimākramanti // 12 //

te puṇyajñānupagatāḥ kṛpamaitrayuktā jñānāpramāṇapathagāḥ khagabuddhikalpāḥ /
śrutadharma niścitabalopagatā maharṣī kṣāntiṃ labhanti anutpādapraśāntisūkṣmām // 13 //

ādāvajāta anutpāda alakṣaṇaṃ ca asaṃbhūtatamavinaṣṭata cāpravṛttam /
bhāvasvabhāvavigatā tathatāvikalpā mama cittacāravigatāḥ khagatulyakalpāḥ // 14 //

te eva kṣāntisamanvāgata niṣprapañcā gambhīracālya vidu śāntavicāraprāptāḥ /
durjñeya sarvajagatārahapratyayaiśca cittaṃ nimittagrahasaṃjñavibhāvitatvāt //

15 //

evaṃ sthitānamanucintavikalpa nāsti bhikṣurnirodhyupagato 'paprakalpaprāptaḥ /
svapnoghaprāpta pratibuddha tathāvikalpā brahmāpure ratisaṅgarahito tathaiva // 16 //

pūrvādhiṣṭhāna sugatā puna codayanti eṣā sa kṣānti paramā sugatābhiṣeke / Dbh 96 asmāku jñāna vipulaṃ varabuddhadharmā te tubhya nāsti ta hi vīryu samārabhāyam // 17 //

kiṃcāpi śānta tava sarvakileśajvālā jvalitaṃ niśamya puna kleśagatibhya lokam /
praṇidhāna pūrva smara sattvahitaṃ vicārya jñānārthi prārthita kriyā jagamokṣahetoḥ // 18 //

sada eṣa dharmata sthitā tathatāvikalpā sarveṣu buddhajinaśrāvakapratyayānam /
na hi etinā daśabalāna prabhāvu loke nānyatra jñānavipulaṃ tribhi adhvasaṅgam // 19//

evaṃ tamapratisamā naradevapūjyā upasaṃharanti bahujñānamukhā vicārān /
jinadharmaniṣpattipraveśamanantapāraṃ yasyā kalā na bhavate puna bodhicaryā // 20 //

etāni prāpta vṛṣabhī varajñānabhūmim ekakṣaṇena spharate diśatāḥ samantān /
jñānapraveśupagatā varabhijñaprāptā yatha sāgare vahanu mārutayānaprāptaḥ // 21 //

sābhogacittavigatāḥ sthitajñānakarma vicinanti kṣetraprabhavaṃ vibhavasthitiṃ ca /
dhātuścatvāri vinibhāgagatāna tāṃśca sūkṣmaṃ mahadgata vibhakti samosaranti // 22 //

trisahasri sarvaparamāṇurajo taranti catvāri dhātu jagakāyi vibhaktitaśca /
ratnā vibhaktiparamāṇu suvargatīṣu bhinditva jñānaviṣayena gaṇentyaśeṣam // 23 //

jñāne vibhāvitamanā vidu sarvakāyān sve kāyi tatra upanenti jagārthahetoḥ /
trisahasra sarva ca spharitva vicitrarūpān darśenti kāya vividhān tathanantaloke // 24 //

sūryaṃ śaśiṃ ca vahni māruta antarīkṣe svakamaṇḍalusya udake pratibhāsaprāptā / Dbh 97 jñānottame sthita tathācaladharmatāyāṃ jaga śuddha-āśaya vidū pratibhāsaprāptā // 25 //

yatha-āśayaṃ jagata kāyavibhaktitāṃ ca darśenti sarvapariṣe bhuvi sarvaloke /
vaśipratyayāśraya jinātmajaśrāvakānāṃ darśenti te sugatakāya vibhūṣitāṅgān // 26 //

sattvāṃśca kṣetra tatha karmavipāka kāyān āryāśrayān vividhadharmajñānakāyān /
ākāśakāya vṛṣabhī samatāmupetaṃ darśenti ṛddhi vividhān jagatoṣaṇārtham // 27 //

vaśitā daśo vimalajñānavicāraprāptā anuprāpta jñānakṛta maitrakṛpānukūlāḥ /
yāvacca sarvajinadharmamupādakarmā trisaṃvaraiḥ susthitameka acalyakalpāḥ // 28 //

ye cā balā jinasutāna daśa akṣobhyā tehī upeta avibandhiya sarvamāraiḥ /
buddhairadhiṣṭhita namaskṛta śakrabrahmaistatha vajrapāṇibalakaiḥ satatānubaddhāḥ // 29 //

ima bhūmideśupagatā na guṇānamanto no śakyate kṣayitu kalpasahasrakoṭyaiḥ /
te bhūya buddha niyutān samupāsayante bhonto utapta yatha bhūṣaṇu rājamūrdhni // 30 //

ima bhūmideśupagatā vidu bodhisattvā mahabrahma bhonti sahasrādhipatī guṇāḍhyāḥ /
trayayānadeśana akṣobhyasaṃhāraprāptā maitrāyanaḥ śubhaprabhā jagakleśaghātī // 31 //

ekakṣaṇena daśakṣetraśataḥsahasrā yāvā rajodhātu tattaka samādhyupenti /
paśyanti tattaka daśadiśi sattvasārān bhūyo ataḥ praṇidhiśreṣṭha vyūha nekāḥ // 32 //

saṃkṣepa eṣa nirdiṣṭo aṣṭamāyā jinātmajāḥ /
vistaraḥ kalpakoṭībhirna śakyaḥ sarva bhāṣitum // 33 //

Dbh 98

9 sādhumatī nāma navamī bhūmiḥ / upakramagāthāḥ /

imāṃ bhūmiṃ prabhāṣatā kampitāḥ kṣetrakoṭayaḥ /
adhiṣṭhānā narendrasya aprameyā acintiyā // 1 //

ābhāsa rucirā muktāḥ kāyataḥ sarvadarśino /
tayāvabhāsitāḥ kṣetrāḥ sattvāśca sukhitāstayā // 2 //

bodhisattvasahasrāṇi antarikṣe sthitāni ca /
divyātikrāntapūjāya pūjyante vadatāṃ varam // 3 //

maheśvarā devaputrā vaśavartī praharṣitāḥ /
nānāprakārapūjābhiḥ pūjenti guṇasāgaram // 4 //

tato 'psaraḥsahasrāṇi harṣitāḥ prīṇitendriyāḥ /
divyā suyattā saṃgītāḥ śāstu pūjāmajagrayam // 5 //

tebhyaśca tūryanādebhya anubhāvānmaharṣiṇaḥ /
īdṛśā rutasahasrā ravantī madhurasvarāḥ // 6 //

imi sarve jinasutā khilamalavigatā upagata bhuvi varasuruciracaraṇāḥ /
jagahita vicarati daśadiśa vṛṣabhī darśayi jinacari khagasamamanasā // 7 //

narapuri marupuri bhujagapativiṣaye viyuha daśadiśi puṇyabalamudīritāḥ /
tata tu bhuyu jinasuta darśayi atulī jinasutaprabhava jinanupathaniratā // 8 //

ekakṣetri acalita sarvakṣetravirajā anugata jagahita śaśiriva pratibhā /
sarvaghoṣahānacitta praśamitamanasā viyahari kṛtaśataśrutipathagiribhiḥ // 9 //

yatra sattva hīnacitta dīna mānaniratāstatra vidu śrāvakācarī deśeti vṛṣabhī /
yatra sattva tīkṣṇacitta pratyayānaniratāstatra jñāna pratyayāna darśayanti virajā // 10 //

ye tu sattvahitamaitramanasā (abhiratās) tatra tyaṃ(tvaṃ) jinaputrāna darśayanti caraṇam /
ye tu sattva agra śreṣṭha matimānaniratāstatra amī buddhakāya darśayanti atulam // 11 //

Dbh 99

māyā yathā māyakāro darśeti jagahite yāya koṭi naikavidyā sarvabhāvavigatā /
eva vidū buddhasutā jñānamāyaniratā darśayanti sarvacarī sarvabhāvavigatā // 12 //

etādṛśā rutasahasrān bhaṇitva madhurāṃstadā marukanyakā jinaṃ dṛṣṭvā tūṣṇīṃbhūtāḥ /
parṣadviprasanneyamavocatsugatātmajam aṣṭamāyā bhaṇa ūrdhvaṃ cariṃ saddharmarājinām // 13 //

upasaṃhāragāthāḥ /

te apramāṇabalabuddhi vicārayantaḥ susūkṣmajñānaparamā jagatā durjñeyā /
tatha guhyasthāna sugatāna samosaranto bhūmiṃ kramanti navamīṃ jagato 'rthakarīm // 14 //

te dhāraṇīmukhi samādhisamāhitāgrā vipulā abhijñā api kṣetrapraveśanantam /
balajñānaniścayamapi jinu dhairyasthānaṃ praṇidhīkṛpāśayavidū navamotaranti // 15 //

te atra bhūmyanugatā jinakośadhārī kuśalāśca dharmakuśalāśca avyākṛtāśca /
ye sāsravā api ca laukika ye ca āryāścintyā acintiya vidū anubuddhyayanti // 16 //

niyatāṃśca dharmaniyatāṃ pravicārayanti trayayānasaṃpadakriyā paritārayanti /
bhūmidharma yathā-adhimukti pracārataśca abhisaṃskaronti yatha lokya tathotaranti // 17 //

te evajñānanugatā varasūkṣmabuddhī sattvāna cittagahanaṃ parimārgayanti /
(cittaṃ vicitrakṣaṇavartanivartatāṃ ca) cittaṃ anantaprabhavaṃ sada otaranti // 18 //

kleśānanādina prayogasahāyatāśca ye paryutthānanuśayā gatisaṃdhitaśca /
tatha karmapraveśa vicitravibhaktitaśca hetū niruddhaphalanāśa samotaranti // 19 //

Dbh 100

indriya yā mṛdukamadhya udārataśca saṃbhedapūrvamaparānta samotaranti /
adhimukti naika vividhā śubha āśubhataśca catvāri āśīti sahasra samotaranti // 20 //

dhātūpraveśa jaga bhāvitakleśadṛṣṭī gahanaṃ gatā anavarāgra acchedataśca /
ye āśayā anuśayā sahajapracārī cittāsamosṛta nibaddha accheda tanti // 21 //

cittaṃ yathā anuśayā na ca dravyabhūto na ca deśasthā na ca vipravasanti āśayā /
durheya dhyānaviṣayānabhivartiyāśca chedaśca mārga vinayena na cānyamasti // 22 //

upapatti ṣaḍgati vibhaktipraveśataśca snehaṃ ca tṛṣṇamavidyāndhaka karmakṣetrā /
vijñānabījasahajāṅkuranāmarūpaṃ traidhātuke anavarāgra samotaranti // 23 //

te vāsanāgati kileśa ca karma cittā suvihāratāya na punargatisanta kāmā /
rāśitribhirniyatasattva samotaranti dṛṣṭīnimagnamapi jñāna samotaranti // 24 //

evaṃ visaraṇagatāḥ sthita atra bhūmyāṃ sarvasattva āśaya yathendriya yādhimuktiḥ /
teṣāmarthe dharmavibhakti prakāśayanti pratisaṃvidarthakuśalāḥ pratibhā nirukti // 25 //

te dharmabhāṇaka gatī anuprāpta (sthānaṃ) siṃhariṣabhanibhā girirājakalpāḥ /
abhipravarṣanti madhuramamṛtasya varṣaṃ bhujagendrasāgara yathā anupūrayanti // 26 //

hitārthajñānakuśalāstatha dharmatāyāṃ sarvaṃ niruktyanugatāḥ pratibhānaprāptāḥ /
te dhāraṇī daśa asaṃkhyasahasra labdhā dhāranti dharma yatha (sāgara varṣadhārī) // 27 //

evaṃ ca dhāraṇiviśuddhisamādhiprāptā ekakṣaṇena daśabuddhasahasra dṛṣṭāḥ / Dbh 101 śravaṇena dharmaratanaṃ ca nideśayanti (ekaikamaṇḍalaviśuddhisvarāṅgagatāḥ) // 28 //

vyohārate trisahasramahalokadhātuṃ pariśeṣa sattva vividhāstrayaratanebhyaḥ /
toṣenti sarva yathaindriya-āśayāśca catudvīpasāgara varṣā sama modayanti // 29 //

(bhūyottariṃ guṇinu vīrya samārabhante) citta-anti vālaprasara asmi sucetanantāḥ /
deśeyu dharma sugatāḥ puna nānasattvaṃ śrutvā dharema yatha sarvada (bījadhārī) // 30 //

(yāvatakā) jagadiha praviśanti sattvāḥ (te sarva ekapariṣanmaṇḍale niṣaṇṇāśca) /
eṣāṃ ca ekakṣaṇi sarvi samotaritvā ekāṃ rutena imi tarpayitavya sarve // 31 //

(atra sthitā naramaruttama dharmarājā) bhontī dharmairjinasutāḥ paricālayanti /
rātriṃdivaṃ sada jinaiḥ śamathānuprāptā gambhīra śānta sthita jñānavimokṣadhīrā // 32//

(te 'nekabuddhaniyutān paryupāsayante) bhontī uttapta paṇu (pāṇḍu) cakravartaḥprabhāvā /
tasya kleśagahanāni prabhā samājya brahmaṇo va dvisahasrikalokadhātuḥ // 33 //

(atra sthitā guṇadharā) mahabrahmaloke bhontī (triyānadeśanaṃ viditānubhāvā /
) yaṃ caivamārabhati sarvajagaddhitāya sarvajñajñānupagatā guṇajñānaprāptā // 34 //

(kṣetrāpramāṇaparyāpanna) ekā rajāgre kṣaṇi eki (tattakasamādhi u)penti dhīrāḥ /
(dṛṣṭvā sarve diśi jināṃśca vacaḥ śṛṇonti) tato vikurvi praṇidhānanvitāpramāṇāḥ // 35 //

ityeṣā navamī bhūmirmahājñānavicāriṇā / gambhīrā durdṛśā sūkṣmā nirdiṣṭā sugatātmajāḥ // 36 //

Dbh 102

10 dharmameghā nāma daśamī bhūmiḥ / upakramagāthāḥ /

eva śrutva caraṇamanuttamaṃ śuddhavāsanayutāḥ praharṣitāḥ /
antarīkṣasthita prīṇitendriyāḥ pūjayanti sugataṃ tathāgatam // 1 //

bodhisattvanayutā acintiyā antarīkṣagatiprāptiharṣitāḥ /
gandhamegha atulān manomayān dhūpayanti sattvakleśaghātinaḥ // 2 //

devarāja vaśavarti prīṇito antarīkṣa trisahasrakoṭibhiḥ /
vastrakaiḥ samakarī sagauravā bhrāmayanti rucirān varān śatam // 3 //

apsarā bahava prīṇitendriyāḥ pūjayanti sugataṃ sagauravāḥ /
tūryakoṭinayutāḥ pravāditā evarūpa ravuyukta rāvataḥ // 4 //

ekakṣetra sugato niṣaṇṇakaḥ sarvakṣetri pratibhāsa darśayī /
kāyakoṭi vividhā manoramā dharmadhātuvipulān spharitvana // 5 //

ekaromu sugatasya raśmayo niścaranti jagakleśa śāmyati /
śakyu (kṣetrarajadhātu 'pi) kṣayī tasya raśmigaṇanā tvajānitum // 6 //

keci buddhavaralakṣaṇaṃ viduḥ paśyayanti varacakravartinaḥ /
anyakṣetravaracarya uttamāṃ śodhayanti dvipadendra dṛśyate // 7 //

(tuṣitāyatanaprāpta nāyako) cyavamānu caṃkramāṇa dṛśyate / Dbh 103 garbhaprāpta bahukṣetrakoṭiṣu jāyamāna kvaci kṣetra dṛśyate // 8 //

niṣkramanta jagahetu nāyako budhyamāna puna bodhimuttamām /
(dharmacakravartanirvṛtāgato) dṛśyamāna buddhakṣetrakoṭiṣu // 9 //

māyakāra yatha vidyaśikṣito jīvikārtha bahukāya darśayī /
tadva śāstu varaprajñaśikṣito sarvakāyabhinihartu (sattvana) // 10 //

śūnya śānta gatadharmalakṣaṇā antarīkṣasamaprāptadharmatām /
buddhaśāstu paramārthatattvataṃ darśayī pravarabuddhagocaram // 11 //

yatha svabhāvu sugatānagocarā sarvasattva tatha prāpta dharmatām /
lakṣalakṣa samalakṣa tādṛśā sarvadharma paramārthalakṣaṇāḥ // 12 //

ye tu jñāna sugatāna arthiṃke kalpakalpaparikalpavarjitam /
bhāvabhāvasamabhāvabuddhayaḥ kṣipra bheṣyati nareśa uttamāḥ // 13 //

īdṛśān rutasahasrān bhaṇitva madhurasvarāḥ /
marukanyā jinaṃ lokya tūṣṇībhūtāḥ śame ratāḥ // 14 //

prasannaṃ parṣadaṃ jñātvā mokṣacandro viśāradaḥ /
vajragarbhaṃ tridhāpṛcchajjinaputraṃ viśāradam // 15 //

daśamī saṃkramantānāṃ kīdṛśaṃ guṇagocaram /
nimittaprātihāryāṃśca sarvamākhyā(hi) parikrama // 16 //

atha khalu vajragarbho bodhisattvo daśadiśaṃ vyavalokya sarvāvatīṃ parṣadaṃ vyavalokya dharmadhātuṃ ca vyavalokayan sarvajñatācittotpādaṃ ca saṃvarṇayan bodhisattvaviṣayamādarśayan caryābalaṃ pariśodhayan sarvākārajñatāsaṃgrahamanuvyāharan sarvalokamalamapakarṣayan sarvajñajñānamupasaṃharan acintyajñānaniryūhamādarśayan bodhisattvaguṇān prabhāvayan evameva bhūmyarthaṃ prarūpayamāṇo buddhānubhāvena tasyāṃ velāyāmimā gāthā abhāṣata - Dbh 104 upasaṃhāragāthāḥ /

śamadamaniratānāṃ śāntadāntāśayānāṃ khagapathasadṛśānāmantarīkṣasamānām /
khilamanavidhutānāṃ mārgajñāne sthitānāṃ śṛṇuta cariviśeṣān bodhisattvāna śreṣṭhān // 17 //

kuśalaśatasahasraṃ saṃciyā kalpakoṭyā buddhaśatasahasrān pūjayitvā maharṣīn /
pratyayajinavaśīṃścāpūjayitvā anantān sarvajagatahitāyā jāyate bodhicittam // 18 //

vratatapatapitānāṃ kṣāntipāraṃgatānāṃ hiriśiricaritānāṃ puṇyajñānodgatānām /
vipulagatimatīnāṃ buddhajñānāśayānāṃ daśabalasamatulyaṃ jāyate bodhicittam // 19 //

yāva jina triyadhvā pūjanārthāya pūjaṃ khagapathapariṇāmaṃ śodhanaṃ sarvakṣetram /
samyaganugatārthe yāvatā sarvadharmān mokṣa jagata arthe jāyate bodhicittam // 20 //

pramuditasamutīnāṃ dānadharmāratānāṃ sakalajagahitārthe nityamevodyatānām /
jinaguṇaniratānāṃ sattvarakṣāvratānāṃ tribhuvanahitakārye jāyate bodhicittam // 21 //

akuśalaviratānāṃ śuddhaśīlāvratānāṃ vrataniyamaratānāṃ śāntasaumyendriyāṇām /
jinaśaraṇagatānāṃ bodhicaryāśayānāṃ tribhuvanahitasādhyaṃ jāyate bodhicittam // 22//

anugatakuśalānāṃ kṣāntisauratyabhājāṃ viditaguṇarasānāṃ tyaktamānotsavānām /
nihitaśubhamatīnāṃ dāntusaumyāśayānāṃ sakalahitavidhāne jāyate bodhicittam // 23 //

pracalitaśubhakāryā dhīravīryotsahā ye nikhilajanahitārthe prodyayāmāna siṃhāḥ / Dbh 105 avirataguṇasādhyā nirjitakleśasaṃghā jhaṭiti manasi teṣāṃ jāyate bodhicittam // 24 //

susamavahitacittā dhvastamohāndhakārā vigalitamadamānā tyaktasaṃkliṣṭamārgāḥ /
śamasukhaniratā ye tyaktasaṃsārasaṅgā jhaṭiti manasi teṣāṃ jāyate bodhicittam // 25//

vimalakhasamacittā jñānavijñānavijñā nihatanamucimārā vāntakleśābhimānāḥ /
jinapadaśaraṇasthā labdhatattvārthakā ye sapadi manasi teṣāṃ jāyate bodhicittam // 26 //

tribhuvanaśivasādhyopāyavijñānadhīrāḥ kalibalaparihāropāyavidyarddhimantaḥ /
sugataguṇasamīhā ye ca puṇyānurāgāḥ sapadi manasi teṣāṃ jāyate bodhicittam // 27 //

tribhuvanahitakāmā bodhisaṃbhārapūrye praṇihitamanasā ye duṣkare 'pi caranti /
avirataśubhakarmaprodyatā bodhisattvāḥ sapadi manasi teṣāṃ jāyate bodhicittam // 28 //

daśabalaguṇakāmā bodhicaryānuraktā vijitakalibalaughāstyaktamānānuṣaṅgāḥ /
anugataśubhamārgā labdhadharmārthakāmā jhaṭiti manasi teṣāṃ jāyate bodhicittam // 29 //

iti gaṇitaguṇāṃśā bodhicaryāścarantu jinapadapraṇidhānāḥ satsamṛddhiṃ labhantu /
triguṇapariviśuddhā bodhicittaṃ labhantu triśaraṇapariśuddhā bodhisattvā bhavantu // 30 //

daśa pāramitāḥ pūrya daśabhūmīśvaro bhavet /
bhūyo 'pi kathyate hyetacchruṇutaivaṃ samāsataḥ // 31 //

bodhicittaṃ yadāsādya saṃpradānaṃ karoti yaḥ /
tadā pramuditāṃ prāpto jambūdvīpeśvaro bhavet // 32 //

Dbh 106

tatrasthaḥ pālayan sattvān yathecchāpratipādanaiḥ /
svayaṃ dāne pratiṣṭhitvā parāṃścāpi niyojayet // 33 //

sarvān bodhau pratiṣṭhāpya saṃpūrṇā dānapāragaḥ /
etaddharmānubhāvena saṃvaraṃ samupācaret // 34 //

samyakśīlaṃ samādhāya saṃvarakuśalī bhavet /
tataḥ sa vimalāṃ prāptaścāturdvīpeśvaro bhavet // 35 //

tatrasthaḥ pālayan sattvān akuśalanivāraṇaiḥ /
svayaṃ śīle pratiṣṭhitvā parāṃścāpi niyojayet // 36 //

sarvān bodhau pratiṣṭhāpya saṃpūrṇaśīlapāragaḥ /
etaddharmavipākena kṣāntivratamupāśrayet // 37 //

samyakkṣāntivrataṃ dhṛtvā kṣāntibhṛtkuśalī bhavet /
tataḥ prabhākarīprāptastrayastriṃśādhipo bhavet // 38 //

tatrasthaḥ pālayan sattvān kleśamārganivāraṇaiḥ /
svayaṃ kṣāntivrate sthitvā parāṃścāpi niyojayet // 39 //

sattvān bodhau pratiṣṭhāpya kṣāntipāraṃgato bhavet /
etatpuṇyavipākaiḥ sa vīryavratamupāśrayet // 40 //

samyagvīryaṃ samādhāya vīryabhṛt kuśalī bhavet /
tataścārciṣmatīprāptaḥ suyāmādhipatirbhavet // 41 //

tatrasthaḥ pālayan sattvān kudṛṣṭisaṃnivāraṇaiḥ /
samyagdṛṣṭau pratiṣṭhāpya bodhayitvā prayatnataḥ // 42 //

svayaṃ vīryavrate sthitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya vīryapāraṃgato bhavet // 43 //

etatpuṇyavipākaiśca dhyānavrataṃ samāśrayet /
sarvakleśān vinirjitya samādhisuṣṭhito bhavet // 44 //

samyag dhyānaṃ samādhāya samādhikuśalī bhavet /
tataḥ sudurjayāprāptaḥ saṃtuṣitādhipo bhavet // 45 //

tatrasthaḥ pālayan sattvān tīrthyamārganivāraṇaiḥ /
satyadharmaṃ pratiṣṭhāpya bodhayitvā prayatnataḥ // 46 //

svayaṃ dhyānavrate sthitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya dhyānapāraṃgato bhavet // 47 //

Dbh 107

etatpuṇyavipākaiśca prajñāvratamupāśrayet /
sarvamārān vinirjitya prajñābhijñasamṛddhimān // 48 //

samyakprajñāṃ samādhāya svabhijñākuśalī bhavet /
tataścābhimukhīprāptaḥ sunirmitādhipo bhavet // 49 //

tatrasthaḥ pālayan sattvān abhimānanivāraṇaiḥ /
śūnyatāsu pratiṣṭhāpya bodhayitvā prayatnataḥ // 50 //

svayaṃ prajñāvrate sthitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya prajñāpāraṃgato bhavet // 51 //

etatpuṇyavipākaiśca sa supāyavrataṃ caret /
sarvaduṣṭān vinirjitya saddharmakuśalī bhavet // 52 //

sa supāyavidhānena sattvān bodhau niyojayet /
tato dūraṃgamāprāpto vaśavartīśvaro bhavet // 53 //

tatrasthaḥ pālayan sattvānabhisamayabodhanaiḥ /
bodhisattvaniyāmeṣu pratiṣṭhāpya prabodhayan // 54 //

tatropāye svayaṃ sthitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya hyupāyapārago bhavet // 55 //

etatpuṇyānubhāvaiśca supraṇidhimupāśrayet /
mithyādṛṣṭiṃ vinirjitya samyagdṛṣṭikṛtī budhaḥ // 56 //

supraṇihitacittena samyagbodhau pratiṣṭhitaḥ /
tataścāpyacalāprāpto brahmā sāhasrikādhipaḥ // 57 //

tatrasthaḥ pālayan sattvān triyānasaṃpraveśanaiḥ /
lokadhātuparijñāne pratiṣṭhāpya prabodhayan // 58 //

supraṇidhau svayaṃ sthitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya praṇidhipārago bhavet // 59 //

etatpuṇyānusāraiśca balavratamupāśrayet /
sarvaduṣṭān vinirjitya saṃbodhau kṛtaniścayaḥ // 60 //

samyagbalasamutsāhaiḥ sarvatīrthyān vinirjayet /
tataḥ sādhumatīprāpto mahābrahmā bhavet kṛtī // 61 //

tatrasthaḥ pālayan sattvān buddhayānopadarśanaiḥ /
sattvāśayaparijñāne pratiṣṭhāpya prabodhayan // 62 //

Dbh 108

svayaṃ bale pratiṣṭhitvā paraṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya balapāraṃgato bhavet // 63 //

etatpuṇyavipākaiśca jñānavratamupāśrayet /
caturmārān vinirjitya bodhisattvo guṇākaraḥ // 64 //

samyag jñānaṃ samāsādya saddharmakuśalī bhavet /
dharmameghāṃ tataḥ prāpto maheśvaro bhavet kṛtī // 65 //

tatrasthaḥ pālayan sattvān sarvākārānubodhanaiḥ /
sarvākāravare jñāne pratiṣṭhāpya prabodhayan // 66 //

svayaṃ jñāne pratiṣṭhitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya jñānapāraṃgato bhavet // 67 //

etatpuṇyānubhāvaiśca daśabhūmīśvaro jinaḥ /
sarvākāraguṇādhāraḥ sarvajño dharmarāḍ bhavet // 68 //

iti matvā bhavadbhiśca saṃbodhipadalabdhaye /
daśapāramitāpūryai caritavyaṃ samāhitaiḥ // 69 //

tathā bodhiṃ śivāṃ prāpya caturmārān vijitya ca /
sarvān bodhau pratiṣṭhāpya nirvṛtiṃ samavāpsyatha // 70 //

etatcchrutvā parijñāya caradhvaṃ bodhisādhane /
nirvighnaṃ bodhimāsādya labhadhvaṃ saugatāṃ gatim // 71 //

Dbh 109

11 parīndanāparivartaḥ / upakramaḥ /

etāstāḥ khalu punarbho jinaputrā daśa bodhisattvabhūmayaḥ samāsato nirdiṣṭāḥ sarvākāravaropetasarvajñajñānānugatā draṣṭavyāḥ / tasyāṃ velāyāmayaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prākampat / vividhāni ca puṣpāṇi viyato nyapatan / divyamānuṣyakāni ca tūryāṇi saṃpravāditānyabhūvan / anumodanāśabdena ca yāvadakaniṣṭhabhuvanaṃ vijñaptamabhūt //

atha tasmin samaye bhagavāṃstān vimukticandrapramukhān sarvān bodhisattvānāmantrya evamādiśat - imāmahaṃ mārṣā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāmi anuparindāmi paramayā parindanayā / tadyūyaṃ sarve svayaṃ caivamimaṃ dharmaparyāyaṃ dhārayata, parebhyaśca vistareṇa saṃprakāśayata / saṃkṣepānmārṣā yadi tathāgataḥ kalpasthitikenāyuḥpramāṇena rātriṃdivamadhitiṣṭhamāno 'sya dharmaparyāyasya varṇaṃ bhāṣate, naivāsya dharmaparyāyasya varṇaparyanto bhavet, na ca tathāgatapratibhānakṣayo bhavet / yathā tathāgataśīlasamādhiprajñāvimuktijñānadarśanamapramāṇamaparyantam, evameva mārṣā ya imaṃ dharmaparyāyamudgrahīṣyati dhārayiṣyati vācayiṣyati likhiṣyati likhāpayiṣyati paryavāpsyati pravartayiṣyati, parṣanmadhye ca vistareṇa saṃprakāśayiṣyati - anena cittena kathamamī sattvā evamudāradharmasya lābhinaḥ syuriti śraddhayā satkṛtya śrāvayiṣyanti śroṣyanti ca yoniśo manasi bhāvayiṣyanti ca / pustakalikhitaṃ kṛtvā gṛhe dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati / amātsaryacittatayā asya dharmaparyāyasya varṇaṃ bhāṣitvā likhanāya vācanāya svādhyayanāya pūjanāya darśanāya dāsyati, teṣāmapi nāsti puṇyaparyantaḥ //

atha khalu bhagavānasyaiva dharmaparyāyasya bhūyasyā mātrayā anuparindanārthaṃ tasyāṃ velāyāmimā gāthā abhāṣata -

sattvā dṛṣṭā ye mayā buddhadṛṣṭyā te 'rhantaḥ syuḥ śāriputreṇa tulyāḥ /
tāṃ cetkaścitpūjayetkalpakoṭyā tulyān gaṅgāvālukābhiryathaiva // 1 //

pratyekabuddhāya tu yaśca pūjāṃ kuryādahorātramapi prahṛṣṭaḥ /
mālyaprakāraiśca tathāmbaraiśca tasmādayaṃ puṇyakṛto viśiṣṭaḥ // 2 //

sarve 'pi pratyekajinā yadi syustān pūjayet kaścidihāpramattaḥ / Dbh 110 puṣpaiśca gandhaiśca vilepanaiśca kalpānanekān śayanānnapānaiḥ // 3 //

ekasya yaścaiva tathāgatasya kuryāt praṇāmamapi caikavāram /
prasannacitto 'tha vadennamo 'rhan tasmādidaṃ śreṣṭhataraṃ ca puṇyam // 4 //

buddhā bhaveyuryadi sarvasattvāstān pūjayet yaśca yathaiva pūrvam /
divyaiśca puṣpairatha mānuṣaiśca kalpānanekān bahubhiḥ prakāraiḥ // 5 //

yaścaiva saddharmavilopakāle tyaktvā svakāyaṃ ca tathātmajīvam /
dadyādahorātramidaṃ hi sūtraṃ viśiṣyate puṇyamidaṃ hi tasmāt // 6 //

yasyepsitaṃ pūjayituṃ jinendrān pratyekabuddhānapi śrāvakāṃśca /
dṛḍhaṃ samutpādya sa bodhicittam idaṃ sadā sūtravaraṃ dadātu // 7 //

rājā hyayaṃ sarvasubhāṣitānāṃ so 'bhudgataḥ sarvatathāgatānāma /
gṛhe sthitastasya tathāgataḥ sa tiṣṭhedidaṃ yatra hi sūtraratnam // 8 //

prabhāṃ sa prāpnoti śubhāmanantām ekaṃ padaṃ vādi śatīhayaśca /
na vyañjanād grasyati nāpi cārthād dadāti yaḥ sūtramidaṃ parebhyaḥ // 9 //

anuttarāsau naranāyakānāṃ sattvo na kaścit sadṛśo 'sya vidyate /
bhavetsamudreṇa samaśca so 'kṣayaḥ śrutvā hi yo dharmamimaṃ prapadyate // 10 //

According the edition by Ryūkḥ Kondḥ (reproduced Kyoto 1983) the end of the sūtra is:

idam avocad bhagavān āttamanās te vimukticandrapūrvaṃgamā bodhisattvagaṇā vaśavartidevarājapramukhāḥ sarvadevādhipatīśvarāś ca mahānandapūrvaṃgamā sarvamahāśrāvakagaṇāḥ sadevamānuṣāsuragandharvaś ca lokaḥ sā sarvāvatī parṣad bhagavato vajragarbhasya bhāṣitam abhyanandann iti //

iti parindanāparivarto nāmaikādaśamaḥ //

iti śrībodhisattvacaryāprasthāno daśabhūmīśvaro nāma mahāyānasūtraratnarājaḥ samāptaḥ //

ye dharmā hetuprabhavā hetun teṣāṃ tathāgato hy avadat /
teṣāṃ ca yo nirodho evaṃ vādī mahāśramaṇaḥ //

// śubham //