Daśabalasūtra 1-4

Header

This file is an html transformation of sa_dazabalasUtra-1-4.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille (1-2) and Jin-il Chung (3-4)

Contribution: Klaus Wille (1-2) and Jin-il Chung (3-4)

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from dbsu1-4u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

DASABALASUTRA 1-4

_____________________________________________________________________________________

Dasabalasutra [DbSū(1)]
Based on the ed. by Ernst Waldschmidt. In: Bruchstücke buddhistischer Sūtras aus dem zentralasiatischen Sanskritkanon I,
Leipzig 1932 (Kleinere Sanskrit-Texte, 4; Nachdruck: Monographien zur indischen Archäologie, Kunst und Philologie, 2. Wiesbaden, Stuttgart 1979), pp. 207-225;
and Ernst Waldschmidt, "Ein zweites Daśabalasūtra", Mitteilungen des Instituts für Orientforschung 6 (1958), pp. 382-387, 397-403
[Nachdruck: Ernst Waldschmidt. Von Ceylon bis Turfan, Schriften zur Geschichte, Literatur, Religion und Kunst des indischen Kulturraumes
(Festgabe zum 70. Geburtstag). Göttingen 1967, pp. 347-352, 362-368].

Input by Klaus Wille (Göttingen)

ITALICS for restored text

Revisions:


Text

DbSū(1) 0. evaṃ mayā śrutaṃ / ekasmiṃ samaye bhagavāṃ śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme /

tatra bhagavāṃ bhikṣūn āmantrayate sma /

daśemāni bhikṣavas tathāgatasya balāni yaiḥ samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati /

katamāni daśa /

DbSū(1) 1. iha tathāgataḥ sthānañ ca sthānato yathābhūtaṃ prajānāty asthānañ cāsthānato yat tathāgataḥ sthānañ ca sthānato yathābhūtaṃ prajānāty asthānañ cāsthānataḥ /

idaṃ prathamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati /

DbSū(1) 2. punar aparaṃ tathāgato 'tītānāgatapratyutpannāni karmadharmasamādānāni sthānato hetuto vastuto vipākataś ca yathābhūtaṃ prajānāti

yat tathāgato 'tītānāgatapratyutpannāni karmadharmasamādānāni sthānato hetuto vipākataś ca yathābhūtaṃ prajānāti /

idaṃ dvitīyaṃ tathāgatabalaṃ yena balena pūrvavat* /

DbSū(1) 3. punar aparaṃ tathāgato dhyānavimokṣasamādhisamāpattīnāṃ saṃkleśavyavadānavyavasthānaviśuddhiṃ yathābhūtaṃ prajānāti /

idaṃ ttīyaṃ tathāgatabalaṃ yena balena pūrvavat* /

DbSū(1) 4. punar aparaṃ tathāgataḥ parasatvānām indriyaparāparatāṃ yathābhūtaṃ prajānāti yat tathāgataḥ parasatvānām indriyaparāparatāṃ yathābhūtaṃ prajānāti /

idaṃ caturthaṃ tathāgatabalaṃ yena balena pūrvavad yāvat* pariṣadi samyaksiṃhanādaṃ nadati /

DbSū(1) 5. punar aparaṃ tathāgataḥ parasatvānāṃ parapudgalānāṃ nānādhimuktitāṃ yathābhūtaṃ prajānāti yat tathāgataḥ parasatvānāṃ parapudgalānāṃ nānādhimuktitāṃ yathābhūtaṃ prajānāti /

idaṃ pañcamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati /

DbSū(1) 6. punar aparaṃ tathāgato nānādhātukaṃ lokam anekadhātukam iti yathābhūtaṃ prajānāti / {iti fehlt S 481 Z. 11 bzw. 13} yat tathāgato nānādhātukaṃ lokam anekadhātukam iti yathābhūtaṃ prajānāti / {iti fehlt S 481 Z. 11 bzw. 13}

idaṃ ṣaṣṭhaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati /

DbSū(1) 7. punar aparaṃ tathāgataḥ sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānāti yat tathāgataḥ sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānāti /

idaṃ saptamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati /

DbSū(1) 8. punar aparaṃ tathāgato 'nekavidhaṃ pūrvenivāsaṃ samanusmarati tadyathaikām api jātiṃ dve tisraś catasraḥ paṃca ṣaṭ saptāṣṭau navo daśa viṃśat triṃśac catvāriṃśat pañcāśaj jātiśataṃ jātisahasraṃ jātiśatasahasram anekāny api jātiśatāny anekāny api jātisahasrāṇy anekāny api jātiśatasahasrāṇi saṃvartakalpam api vivartakalpam api saṃvartavivartakalpam apy anekān api saṃvartakalpān anekān api vivartakalpān anekān api saṃvartavivartakalpān samanusmaraty amī nāma te bhavantaḥ satvā yatrāham āsam evaṃnāmaivaṃjātya evaṃgotra evamāhara evaṃsukhaduḥkhapratisaṃvedy evaṃdīrghāyur evaṃcirasthitika evamāyuḥparyantaḥ so 'haṃ tasmāc cyuto 'mutropapannas tasmāc cyuto 'mutropapannas tasmād api cyuta ihopapannaḥ / iti sākāraṃ sanidānaṃ soddeśam anekavidhaṃ pūrvenivāsaṃ samanusmarati / yat tathāgato 'nekavidhaṃ pūrvenivāsaṃ samanusmarati tadyathaikām api jātiṃ dve tisraś catasraḥ paṃca ṣaṭ saptāṣṭau navo daśa viṃśat triṃśac catvāriṃśat pañcāśaj jātiśataṃ jātisahasraṃ jātiśatasahasram anekāny api jātiśatāny api jātisahasrāṇy anekāny api jātiśatasahasrāṇi saṃvartakalpam api vivartakalpam api saṃvartavivartakalpam apy anekān api saṃvartakalpān anekān api vivartakalpān anekān api saṃvartavivartakalpān samanusmaraty amī nāma te bhavantaḥ satvā yatrāham āsam evaṃnāmaivaṃjātya evaṃgotra evamāhara evaṃsukhaduḥkhapratisaṃvedy evaṃdīrghāyur evaṃcirasthitika evamāyuḥparyantaḥ so 'haṃ tasmāc cyuto 'mutropapannas tasmād api cyuta ihopapannaḥ / iti sākāraṃ sanidānaṃ soddeśam anekavidhaṃ pūrvenivāsaṃ samanusmarati /

idam aṣṭamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati /

DbSū(1) 9. punar aparaṃ tathāgato divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvāṃ paśyati cyavamānān apy upapadyamānān api suvarṇān api durvarṇān api hīnān api praṇītān api sugatim api gacchato durgatim api yathākarmopagāṃ satvāṃ yathābhūtaṃ prajānāti / itīme bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyante / ime vā punar bhavantaḥ satvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante / yat tathāgato divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvāṃ paśyati cyavamānān apy upapadyamānān api suvarṇān api durvarṇān api hīnān api praṇītān api sugatim api gacchato durgatim api yathākarmopagāṃ satvāṃ yathābhūtaṃ prajānāti / itīme bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyante / ime vā punar bhavantaḥ satvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante /

idaṃ navamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati 9 /

DbSū(1) 10. punar aparaṃ tathāgata āsravāṇāṃ kṣayād anāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya sākṣīkṛtvopasaṃpadya pravedayati kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhāvaṃ prajānāmi yat tathāgata āsravāṇāṃ kṣayād anāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya sākṣīkṛtvopasaṃpadya pravedayati kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhāvaṃ prajānāmi /

idaṃ daśamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati 10 /

idam avocad bhagavān āptamanasas te bhikṣavo bhagavato bhāṣitam abhyanandam* //

daśabalasūtraṃ samāptam* //

DbSū(2) 1 śrāvastyāṃ nidānam / DbSū(2) 2 daśabalasamanvāgatas tathāgato 'rhāṃ samyaksaṃbuddhaś caturvaiśāradyaprāpta udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyaksiṃhanādaṃ nadati / DbSū(2) 3 yad utāsmiṃ satīdaṃ bhavaty asyotpādād idam utpadyate / yad utāvidyāpratyayāḥ saṃskārāḥ yāvat samudayo nirodhaś ca bhavati / DbSū(2) 4 svākhyāto me bhikṣavo dharma uttāno vivṛta chinnaplotiko yāvad devamanuṣyebhyaḥ samyaksuprakāśitaḥ / DbSū(2) 5 evaṃ svākhyāte me dharme uttāne vivṛte chinnaplotike yāvad devamanuṣyebhyaḥ samyaksuprakāśite alam eva śraddhāpravrajitena kulaputreṇa yogāya / alam apramādāya / alaṃ śāstuś śāsane yogam āpattuṃ / kāmaṃ tvak snāyu ca asthi cāvatiṣṭhatu pariśuṣyatu śarīrāṃ māṃsaśoṇitam* / DbSū(2) 6 atha ca punar yat tad ārabdhavīryeṇa prāptavyaṃ sthāmavatā vīryavatā utsāhinā dhṛḍhaparākrameṇa anikṣiptadhureṇa kuśaleṣu dharmeṣu tad bata nānuprāpyāntarā vīryasya sraṃsanaṃ bhaviṣyati / DbSū(2) 7 tat kasya hetoḥ / duḥkhaṃ kusīto viharati vyavakīrṇaḥ pāpakair akuśalair dharmaiḥ sāṃkleśyaiḥ paunarbhavikaiḥ sajvarair duḥkhavipākair āyatyāṃ jātijarāmaraṇīyair mahataś cāpy arthasya pārihāṇir bhavati / DbSū(2) 8 ārabdhavīryas tu sukhaṃ viharaty avyavakīrṇaḥ pāpakair akuśalair dharmai sāṃkleśyaiḥ ponarbhavikaiḥ sajvarair duḥkhavipākair āyatyāṃ tijarāmaraṇīyair mahataś cāpy arthasya pāripūrir bhavati / DbSū(2) 9 maṇḍapeyam idaṃ pravacanaṃ / yad uta śāstā ca saṃmukhībhūto dharmaś ca deśyate aupaśamikaḥ pārinirvāṇikaḥ saṃbodhagāmī sugatapraveditaḥ / DbSū(2) 10 tasmāt tarhi bhikṣava ātmārthaṃ ca samanupaśyadbhi parārthaṃ cobhayārtha ca itaḥ pratisaṃśikṣitavyam / DbSū(2) 11 kaccin na pravrajyā amoghā bhaviṣyati saphalā sukhodayā sukhavipākā yeṣāṃ ca paribhokṣyāmahe cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṃ teṣāṃ te kārāḥ ktāḥ kaccid atyarthaṃ mahāphalā bhaviṣyati mahānuśaṃsā mahādyutayo mahāvaistārā ity evaṃ vo bhikṣava śikṣitavyaṃ //

DbSū(2) 12 daśabalasūtraṃ / samāptaḥ //

DbSū(3) 1 śrāvastyāṃ nidānam* DbSū(3) 2a rūpasya bhikṣavo nirvide virāgān nirodhād anupādāya vimokṣāt tathāgato 'rhāṃ samyaksaṃbuddha ity ucyate / DbSū(3) 2b evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya vācyam* DbSū(3) 3a bhikṣur api rūpasya nirvide virāgāṃ nirodhād anupādāya vimokṣād arhāṃ prajñāvimukta ity ucyate DbSū(3) 3b evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya vācyam* DbSū(3) 4 iha bhikṣavaḥ ko viśeṣaḥ ko 'bhiprāyaḥ kiṃ nānākaraṇaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya arhatā ca prajñāvimuktena bhikṣuṇā : DbSū(3) 5 bhagavanmūlakā bhadanta dharmā bhagavaṃnetryā bhagavatpratisaraṇāḥ sādhu bhagavān etam evārthaṃ bhikṣubhyo bhāṣeta bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti DbSū(3) 6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye DbSū(3) 7 tathāgato bhikṣavaḥ arhaṃ samyaksaṃbuddhaḥ pūrvam ananuśruteṣu dharmeṣu svayaṃ dharmān abhijñāya dharmāṃ parijñāya dṛṣṭadharmābhijñaḥ paramabodhim anuprāpta āyatyām bodhāya śrāvakānān dharman deśayati / DbSū(3) 8 yad uta catvāri samyakprahāṇāni catvāra ṛddhipādā paṃcendriyāṇi paṃca balāni sapta bodhyaṅgāny āryāṣṭāṅgo mārgaḥ DbSū(3) 9 iti hi bhikṣavas tathāgato 'rhāṃ samyaksaṃbuddhaḥ anadhigatasya mārgasyādhigantā aprajñaptasya brahmacaryasya prajñaptā mārgajñas tathāgato mārgavin mārgadaiśikaḥ mārgākhyātā mārgapariṇāyakaḥ DbSū(3) 10 tataḥ paścāt samanvāgatāḥ śrāvakā mārgānugāś śāstuḥ śāsanakarā yathānuśiṣṭāḥ samyak pratipadyamānā ārādhakā bhavanty ārādhayanti nyāyaṃ dharmaṃ kuśalam* DbSū(3) 11 ayaṃ bhikṣavo viśeṣaḥ ayam abhiprāyaḥ idaṃ nānākaraṇaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya arhatā ca prajñāvimuktena bhikṣuṇā DbSū(3) 12 pañcemāni śaikṣabalāni daśa tathāgatabalāni / DbSū(3) 13 paṃca śaikṣabalāni katamāni pañca śraddhābalaṃ śaikṣabalam* vīryabalaṃ hrībalam avatrāpyabalaṃ prajñābalaṃ śaikṣabalam* DbSū(3) 14 daśa tathāgatabalāni katamāni daśa DbSū(3) 15.1a iha tathāgataḥ sthānañ ca sthānato yathābhūtaṃ prajānāti asthānañ cāsthānataḥ DbSū(3) 15.1b yat tathāgataḥ sthānaṃ ca sthānato yathābhūtaṃ prajānāti asthānañ cāsthānataḥ idaṃ prathamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddhaḥ udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyak siṃhanādaṃ nadati / DbSū(3) 15.2a punar aparaṃ tathāgato 'tītānāgatapratyutpannāni karmadharmasamādānāni sthānato hetuto vastuto vipākataś ca yathābhūtaṃ prajānāti / DbSū(3) 15.2b yat tathāgato 'tītānāgatapratyutpannāni karmadharmasamādānāni sthānato hetuto vastuto vipākataś ca yathābhūtaṃ prajānāti idaṃ dvitīyaṃ tathāgatabalaṃ yena balena pūrvavat* DbSū(3) 15.3a punar aparaṃ tathāgato dhyānavimokṣasamādhisamāpattīnāṃ saṃkleśavyavadānavyavasthānaviśuddhin yathābhūtaṃ prajānāti DbSū(3) 15.3b yat tathāgato yāvad idaṃ tṛtīyaṃ tathāgatabalaṃ yena balena pūrvavat* DbSū(3) 15.4a punar aparaṃ tathāgataḥ parasatvānām indriyaparāvaratāṃ yathābhūtaṃ prajānāti / DbSū(3) 15.4b yat tathāgataḥ parasatvānāṃ yāvad idaṃ caturthaṃ tathāgatabalaṃ yena balena pūrvavat* DbSū(3) 15.5a punar aparaṃ tathāgataḥ parasatvānāṃ nānādhimuktitāṃ yathābhūtaṃ prajānāti DbSū(3) 15.5b yat tathāgataḥ parasatvānāṃ nānādhimuktitāṃ yathābhūta prajānāti idaṃ pañcamaṃ tathāgatabalaṃ pūrvavat* DbSū(3) 15.6a punar aparaṃ tathāgato nānādhātukaṃ lokam anekadhātukaṃ yathābhūtaṃ prajānāti / DbSū(3) 15.6b yat tathāgato nānādhātukaṃ lokam anekadhātukaṃ yathābhūtaṃ prajānāti idaṃ ṣaṣṭhaṃ tathāgatabalaṃ pūrvavat* DbSū(3) 15.7a punar aparaṃ tathāgataḥ sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānāti DbSū(3) 15.7b yat tathāgataḥ sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānāti idaṃ saptamaṃ tathāgatabalaṃ pūrvavat* DbSū(3) 15.8a punar aparaṃ tathāgata anekavidhaṃ pūrvenivāsaṃ samanusmarati tadyathā ekām api jātiṃ dve tisraś catasraḥ paṃca ṣaṭ saptāṣṭau nava daśa viṃśat triṃśac catvāriṃśat pañcāśaj jātiśataṃ jātisahasraṃ jātiśatasahasram anekāny api jātiśatasahasrāṇi saṃvartakalpāṃ vivartakalpāṃ anekān api saṃvartavivartakalpāṃ samanusmarati amī nāma te satvā abhūvaṃ yatrāham āsam evaṃnāma evaṃjātya evaṃgotra evamāhāraḥ evaṃsukhaduḥkhapratisaṃvedī evaṃdīrghāyur evaṃcirasthitika evayuḥparyantaḥ so 'haṃ tasmāc cyutaḥ amutropapannas tasmād api cyutaḥ amutropapannaḥ tasmād api cyutaḥ ihopapanna iti sākāraṃ sanidānaṃ soddeśam anekavidhaṃ pūrvenivāsaṃ samanusmarati DbSū(3) 15.8b yat tathāgataḥ anekavidhaṃ pūrvenivāsaṃ samanusmarati tadyathā ekām api jātiṃ dve tisraḥ pūrvavad idam aṣṭamaṃ tathāgatabalaṃ yena balena pūrvavat* DbSū(3) 15.9a punar aparaṃ tathāgato divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvāṃ paśyati cyavamānān apy upapadyamānān api suvarṇān api durvarṇān api hīnān api praṇītān api sugatim api gacchato durgatim api yathākarmopagāṃ satvāṃ yathābhūtaṃ prajānāti itīme bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṭayo mithyādṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyaṃte / ime vā punar bhavantaḥ satvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante / DbSū(3) 15.9b yat tathāgato divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvāṃ paśyati pūrvavat* idaṃ navamaṃ tathāgatabalaṃ yena balena pūrvavat* DbSū(3) 15.10a punar aparaṃ tathāgataḥ āsravāṇāṃ kṣayād anāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya sākṣīkṛtvopasaṃpadya pravedayati kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhava prajānāmi / DbSū(3) 15.10b yat tathāgata āsravāṇāṃ kṣayāt pūrvavat* idaṃ daśamaṃ tathāgatabalaṃ yena balena pūrvavat* DbSū(3) 16 (Skt. no parallel) DbSū(3) 17 idam avocad bhagavān āptamanasas te bhikṣavo bhagavadbhāṣitam abhyanandam* ||

DbSū(3) 18 daśabalasūtraṃ samāptaḥ || ||

DbSū(4) 1 (Skt. not extant; cf. Sūtra 684, &#167;1) DbSū(4) 2a (Skt. not extant) DbSū(4) 2b (Skt. not extant) DbSū(4) 2c (Skt. not extant) DbSū(4) 3 (Skt. not extant; cf. Sūtra 684, &#167; 12) DbSū(4) 4 (Skt. not extant; cf. Sūtra 684, &#167; 13) DbSū(4) 5.1 (Skt. not extant; cf. Sūtra 684, &#167; 15.1a) DbSū(4) 5.2-7 (Skt. not extant; cf. Sūtra 684, &#167; 15.2-7) DbSū(4) 5.8a (Skt. not extant; cf. Sūtra 684, &#167; 15.8a) DbSū(4) 5.8b evaṃcirasthitika evamāyuḥparyantaso 'ha tasmāc cyutaḥ amutropapannaḥ tasmāc cyutaḥ amutropapannaḥ tasmā cyutaḥ ihopapannaḥ iti sākāraṃ sanidānasoddeśam anekavidhaṃ pūrvenivāsaṃ samanusmarati / idam aṣṭamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakraṃ vartayati pariṣadi samyak siṃhanādanadati / DbSū(4) 5.9a punar aparaṃ tathāgato divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvāṃ paśyati cyavamānān apy upapadyamānān api suvarṇān api durvarṇān api hīnān api praṇītān api sugatim api gacchato durgatim api yathākarmopagāṃ satvāṃ yathābhūtaṃ prajānāti / itīme bhavaṃtaḥ satvāḥ kāyaduścaritena samanvāgatā vāmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyate / ime vā punar bhavaṃtaḥ satvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatāḥ āryāṇām anapadakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt sugatau svargaloke deveṣūpapadyaṃte / DbSū(4) 5.9b yat tathāgato divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvāṃ paśyati cyavamānān apy upapadyamānān api suvarṇān api durvarṇān api hīn api praṇītān api sugatim api gacchato durgatim api yathākarmopagāṃ satvāṃ yathābhūtaṃ prajānāti / itīme bhavaṃtaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyaṃte / ime vā punar bhavaṃtaḥ satvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥsamyagdṛṭayaḥ samyagdṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃkāyasa bhedāt sugatau svargaloke deveṣūpapadyaṃte / idaṃ navamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijāti brāhmaṃ cakraṃ vartayati pariṣadi samyak siṃhanādaṃ nadati / DbSū(4) 5.10a punar aparaṃ tathāgataḥ āsravāṇāṃ kṣayād anāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya sākṣīkṛtvopasaṃpadya pravedayati kīṇā me jātir uṣitaṃ brahmacarya kṛta karaṇīyaṃ nāparam asmād bhavaṃ prajānāmi / DbSū(4) 5.10b yat tathāgataḥ āsravāṇāṃ kṣayād anāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya sākṣīkṛtvopasaṃpadya pravedayati kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ prajānāmi / idaṃ daśamaṃ tathāgatabalaṃ yena balena samanvāgatas tathāgato 'rhaṃ samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmaṃ cakravartayati pariṣadi samyak siṃhanādaṃ nadati / DbSū(4) 6.1 taṃ cainaṃ tathāgataṃ sthānāsthānaānabale praśnaṃ pṛccheyuḥ yathā tat tathāgatena sthānāsthānajñānabalaṃ jñātaṃ dṛṣṭaṃ viditaṃ vijñātaṃ samyag evābhisaṃbuddhaṃ tathā tat tathāgataḥ praśnaṃ pṛṣṭo vyākuryāt* DbSū(4) 6.2 taṃ cainaṃ tathāgataṃ karmasvakajñānabale praśnaṃ pṛccheyuḥ yathā tat tathāgatena karmasvakajñānabalaṃ jñātaṃ dṛṣṭaṃ viditaṃ vijñātaṃ samyag evābhisaṃbuddhaṃ tathā tat tathāgataḥ praśnaṃ pṛṣṭo vyākuryāt* DbSū(4) 6.3 ta cainaṃ tathāgataṃ dhyānavimokṣasamādhisamāpattijñānabale praśnaṃ pṛccheyuḥ yathā tat tathāgatena dhyānavimokṣasamādhisamāpattijñānabalaṃ jñātaṃ dṛṣṭaṃ viditaṃ vijñātaṃ samyag evābhisaṃbuddhaṃ tathā tat tathāgataḥ praśnaṃ pṛṣṭo vyākuryāt* DbSū(4) 6.4 taṃ cainaṃ tathāgataṃ parasatvānām indriyaparāvaratāṃ jñānabale praśnaṃ pṛccheyuḥ yathā tat tathāgatena parasatvānām indriyaparāvaratāṃ jñānabalaṃ jñātaṃ dṛṣṭa viditaṃ vijñātaṃ samyag evābhisaṃbuddhaṃ tathā tat tathāgataḥ praśnaṃ pṣṭo vyākuryāt* DbSū(4) 6.5 taṃ cainatathāgataṃ parasatvānāṃ nānādhimuktijñānabale praśnaṃ pṛccheyuḥ yathā tat tathāgatena parasatvānānādhimuktiānabalaṃātaṃ dṛṣṭaṃ viditaṃ vijñātaṃ samyag evābhisaṃbuddhaṃ tathā tat tathāgataḥ praśnaṃ pṣṭo vyākuryāt* DbSū(4) 6.6 taṃ cainaṃ tathāgataṃ nānādhātujñānabale praśnaṃ pṛccheyuḥ yathā tat tathāgatena nānādhātujñānabalaṃ jñātaṃ dṛṣṭaṃ viditaṃ vijñātaṃ samyag evābhisaṃbuddhaṃ tathā tat tathāgataḥ praśnaṃ pṛṭo vyākuryāt* DbSū(4) 6.7 taṃ cainaṃ tathāgataṃ sarvatragāminīpratipajjñānabale praśnaṃ pṛccheyuḥ yathā tat tathāgatena sarvatragāminīpratipajjñānabalaṃ jñātaṃ dṛṣṭaṃ viditaṃ vijñātaṃ samyag ebhisaṃbuddhaṃ tathā tat tathāgataḥ praśna pṛṣṭo vyākuryāt* DbSū(4) 6.8 taṃ cainaṃ tathāgataṃ pūrvenivāsānusmṛtijñānabale praśnaṃ pṛccheyuḥ yathā tat tathāgatena pūrvenivāsānusmṛtijñānabalaṃ jñātaṃ dṛṣṭaṃ viditaṃ vijñātaṃ samyag evābhisaṃbuddhaṃ tathā tat tathāgataḥ praśnaṃ pṛṣṭo vyākuryāt* DbSū(4) 6.9 taṃ cainaṃ tathāgataṃ cyutyupapādajñānabale praśnaṃ pṛccheyuḥ yathā tat tathāgatena cyutyupapādajñānabalaṃ jñātaṃ dṛṣṭaṃ viditaṃ vijñātaṃ samyag evābhisaṃbuddhaṃ tathā tat tathāgataḥ praśnaṃ pṛṣṭo vyākuryāt* DbSū(4) 6.10 taṃ cainaṃ tathāgataṃ āsravakṣayajñānabale praśnaṃ pccheyuḥ yathā tat tathāgatenāsravakṣayajñānabalaṃ jñātaṃ dṛṣṭaṃ viditaṃ vijñātaṃ samyag evābhisaṃbuddhaṃ tathā tat tathāgataḥ praśnaṃ pṛṣṭo vyākuryāt* DbSū(4) 7.1 sthānāsthānajñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / DbSū(4) 7.2 karmasvakajñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / DbSū(4) 7.3 dhyānavimokṣasamādhisamāpattijñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / DbSū(4) 7.4 parasatvānām indriyaparāvaratāṃ jñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / DbSū(4) 7.5 parasatvānāṃ nānādhimuktitāṃ jñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / DbSū(4) 7.6 nādhātujñānabalam iti bhikṣavaḥ samāhitasya vadāmi samāhitasya / DbSū(4) 7.7 sarvatragāminīpratipajjñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / DbSū(4) 7.8 rvenivāsānusmtijñānabalam iti bhikṣavaḥ samāhitasya vadāmi nāsamāhitasya / DbSū(4) 7.9 (Skt. not extant) DbSū(4) 7.10 (Skt. not extant) DbSū(4) 8 (Skt. not extant) DbSū(4) 9 (Skt. not extant; cf. Sūtra 684, &#167; 17)