Davuldeṇa Jñāneśvara Mahāsthavira: Yaśodharācarita

Header

This file is an html transformation of sa_davuldeNa-jJAnezvara-mahAsthavira-yazodharAcarita.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from davyasou.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Davuldena Jnanesvara Mahasthavira: Yasodharacarita (= Yaśo)
Based on the ed. Bhikkhu Pāsādika and Bhikkhu Tampalawela Dhammaratana:
Contemporary Sri Lankan Sanskrit Poetry: The Yaśodharācaritam by Davuldeṇa Jñāneśvara Mahāsthavira.
Bulletin d'etudes indienne 21.1 (2003), pp. 47-70.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Version: 2009-03-19 11:28:31
Proof Reader: Milan Shakya

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

śrī siddhārthaḥ kapilanagare bodhisattvaḥ saputrāṃ
devīṃ tyaktvā sakalavibhavaṃ cakravartiśriyaṃ ca |
māsy āṣāḍhe viratamanasā pūrṇimāyāṃ niśīthe
niścakrāma śramaṇapadabhṛn mokṣam anveṣṭukāmaḥ || Yaśo_1 ||

atha prabhāte śayanāt samutthitā
sutena sārdhaṃ mahiṣī yaśodharā |
didṛkṣayā svāmivarasya satvaraṃ
gatāvidūre śayanīyamandiram || Yaśo_2 ||

yathā pure vañcayituṃ sa me patī
rahogataḥ kutra cid eva gūḍhavān |
vicintya saudhe 'ntarabāhiraṃ bhṛśaṃ
parīkṣyamāṇāpi dadarśa naiva tam || Yaśo_3 ||

dadhāva tasmāt sacivasya mandiraṃ
gavākṣam udghāṭya drutaṃ drutaṃ śucā |
kapāṭam āhatya dṛḍhaṃ muhur muhur
vyarīravac channa bhavan bhavann iti || Yaśo_4 ||

apekṣya kiṃ cit kvaṇam antarād gṛhe
vyatiṣṭhatālpaṃ pratihārasannidhau |
vicārabhaṅgāc chvasatī ca pāṇinā
pratāḍayām āsa kapolayugmakam || Yaśo_5 ||

tato gatā sā nṛpamandurālayaṃ
turaṅgamaṃ nātra dadarśa kanthakam |
kuto yayau kiṃ rahasā sa vallabho
vitarkayantīti babhūva mūrchitā || Yaśo_6 ||

vicintya yat kiṃ cid itas tataḥ śiraś
cacāla jaghrau ca mukhe sutasya sā |
bhujātapatreṇa vilocanadvayān
nyavārayat sā sravadaśruśīkaram || Yaśo_7 ||

aśaknuvantī nitarāṃ samudgamāṃ
manovyathāṃ soḍhum udagramanyunā |
patipradattaṃ maṇikaṇṭhabhūṣaṇaṃ
pravālamālām api kuṇḍaladvayam || Yaśo_8 ||

lalāṭikāṃ hemamayāṅgulīyakaṃ
hiraṇyasūtreṇa nibaddhamekhalām |
vimucya śīrṣābharaṇaṃ ca kaṅkaṇe
sasarja dhig dhig vadatī sasambhramam || Yaśo_9 ||

atītaḍat pādatalena bhūtalaṃ
jajṛmbha ūrdhvaṃ vicakarṣa mūrdhajam |
jajalpa vākyaṃ vigatārtham ākulaṃ
rurāva bhīteva ruroda gadgadam || Yaśo_10 ||

niveśya bālaṃ śayane punaḥ punaḥ
samutkṣipantī yugapat karadvayam |
vikampya śīrṣaṃ ca yathā vicetanā
jughoṣa śaśvāsa papāta vivyathe || Yaśo_11 ||

nipīḍyamānāpi bubhukṣayāniśaṃ
na bhojanaṃ bhoktum iyeṣa kiṃ cana |
tṛṣāturā nodakabindum apy asau
papau ca kāye 'py babhūva vepathuḥ || Yaśo_12 ||

nihanyate dhīsmṛtiśaktidhīratā
śarīravarṇaṃ balam indriyeṣv api |
vinaśyate jīvam anukrameṇa ca
durantateyaṃ priyaviprayogatā || Yaśo_13 ||

niṣadya bhūmyāṃ vinatārdhavigrahā
śiraś ca pāṇidvayam aṅkamastake |
niveśya kiṃ cit pariṇamya kaṃdharaṃ
mamajja cintājaladhāv apāśraye || Yaśo_14 ||

yaśodharāyā avamānanakriyā
asahya siddhārthakumāra ekakaḥ |
nivāsam utsṛjya gato nu kānanam
iti pravādo 'pi bhaved aho mama || Yaśo_15 ||

yad asti kāryaṃ triṣu mandireṣu tac
cakāra kāryakṣamasevikā yathā |
gatau sthitau vā śayane ca vipriyaṃ
kadā canāhaṃ na cakāra kiṃ cana || Yaśo_16 ||

vicintayantī sahasāgatāpadaṃ
pragamya devāyatanaṃ priyaṃ prati |
sugandhipuspair api dhūmadīpakair
apūpujad devagaṇaṃ sagauravam || Yaśo_17 ||

bhujadvayaṃ mūrdhni niveśya śokinī
vilokya devapratimānanaśriyam |
praṇamya bhaktyā pariśuddhacetasā
yayāca devān iti viprayogataḥ || Yaśo_18 ||

trilokasargasthitināśahetavaḥ
caturmukhaśrīpaticandraśekharāḥ |
mahānubhāvā jagadīśvarāḥ surāḥ
suduḥkhitāyai śaraṇaṃ bhavantu me || Yaśo_19 ||

vidhāya yācñām iti devahastayor
upāyanīkṛtya babandha kārṣikau |
upāharan miṣṭanavāmbupāyasaṃ
sitāṃśukaṃ svarṇamayīṃ ca putrikām || Yaśo_20 ||

pramodam āpādayituṃ sureśvarāṃś
cakāra ghaṇṭāninadaṃ ca bhūsurān |
ajījapad devagirā ca saṃstavān
nanāma bhūmāv asakṛt nipatya sā || Yaśo_21 ||

pure vane saṃvasathe 'pi vallabho
vased dhi kasminn iti divyācakṣuṣā |
vilokya gehaṃ vinivartayantu taṃ
divaukasaḥ prārthayataiva sā punaḥ || Yaśo_22 ||

nirīkṣya jihmānimiṣeṇa cakṣuṣā
nihatya gāḍhaṃ caraṇaṃ bhuvas tale |
muhur muhur daṃśitakomalādharā
prakarṣam utkṣipya vikampya tarjanīm || Yaśo_23 ||

are-tvayāryasya gṛhābhiniṣkramaḥ
śruto na dṛṣṭaḥ vada kiṃ nirākulam |
iti pratīhārabhaṭaṃ ruṣoccakai
raveṇa papraccha sabāṣpalocanā || Yaśo_24 ||

bhavān sa ārye nṛpavaṃśaśekharo
mayā na dṛṣṭaḥ pratihāram āgataḥ |
varāṅganābhiḥ saha kelikānane
gate niśīthe 'ramateti me śrutam || Yaśo_25 ||

avītarāgo nanu rājanandano
vavāñcha tasmān nanu nūtanapriyām |
mithaḥ sa kāṃ cit pariṇīya nāṭikāṃ
bahir gato 'ddheti vitarkayāmy aham || Yaśo_26 ||

purā hi mandhātvabhidho mahāyaśāḥ
sa sārvabhaumo 'pi surāṅganāgaṇe |
kṛtānurāgo parivarjya mānuṣīṃ
śriyaṃ prapede nu divaukasāṃ puram || Yaśo_27 ||

mano'bhirāmaṃ surasundarīgaṇaṃ
vihāya vindhyāvanatāpasāśrame |
agastipatnīṃ parirabhya tāpasīṃ
lalāsa rantuṃ niśi pākaśāsanaḥ || Yaśo_28 ||

pratītalaṅkāvijite 'grabhūpatir
daśānano daṇḍakakānanaṃ gataḥ |
vigṛhya sītāṃ janakātmajām api
nijapriyāvad vyadadhāt tadātmasāt || Yaśo_29 ||

maheśvaraś cāpi purā tapaś carann
umāmahiṣyā saha kalikānane |
apāsya sātatyasamādhibhāvanaṃ
vyarīramac cājanayat sutau nanu || Yaśo_30 ||

śucākulāṃ sāntvayituṃ vadhūttamām
iti pratīhāra uraḥsthale 'ñjalim |
vidhāya valgudhvaninānukampayā
natena mūrdhnā vacasā vyajijñapat || Yaśo_31 ||

are-tvam etarhi bhavantam uttamaṃ
gṛhe bahir vopavane 'pi kutra cit |
aharmukhe kiṃ niśi vā dadarśitha
vyapṛcchad itthaṃ nijasevikāṃ ruṣā || Yaśo_32 ||

nidhāya vāmetarajānumaṇḍalaṃ
kṣitau bhujau cāpi lalāṭamastake |
natārdhakāyaṃ nijagāda sevikā
śrutaṃ ca dṛṣṭaṃ na na vedmi kiṃ cana || Yaśo_33 ||

ataḥ-paraṃ harmyam upeyuṣī satī
pramārjya nisyandajalaṃ vilocane |
are-kim āryo 'tra samāgato na vā
vyapṛcchad antaḥpurapālapaṇḍakam || Yaśo_34 ||

praśasyarūpeṇa girā ca valgunā
śriyā 'pi dhṛtyā tava kakṣam āgatāḥ |
mahottame sarvajanena mānitā
bhavanti tasya tritayāḥ priyāṅganāḥ || Yaśo_35 ||

mano'bhirāmā bhavatī ca bhāratī
tathaiva lakṣmīr iti tāḥ priyāṅganāḥ |
sadaiva tābhī ramate kumārakaḥ
kadā cid anyatra mano 'sya no rajet || Yaśo_36 ||

jugupsite satpuruṣair manasvibhiḥ
sadoṣakāme vimukho nu te patiḥ |
tato 'sya śuddhāntagatiḥ kadā cana
śrutā na dṛṣṭā na divā vā niśi || Yaśo_37 ||

tapodhanānāṃ samatām upeyivān
ratiṃ na kuryāt sa bhavatraye kva cit |
amedhyagehena same 'varodhane
kathaṃ vidhatte ratim eṣa te patiḥ || Yaśo_38 ||

asādhyarogāyatane sukhetare
bubhukṣayā nityanipīḍitodare |
atarpaṇīye vividhānnapānakaiḥ
spṛhāṃ na dehe prakaroti paṇḍitaḥ || Yaśo_39 ||

vikīrṇagharmodakavipruṣi tvaci
vicitravarṇaṃ śamalena saṃskṛte |
śarīra ālokya jano vinaśyate
pataṅgavad dīpaśikhojjvalaprabhām || Yaśo_40 ||

tato nṛpāntaḥpurapālakodite
kṛtāvadhānā vacane yaśodharā |
divaukasāṃ nandanakānanopamaṃ
jagāma rājopavanaṃ calātmanā || Yaśo_41 ||

athābhirāmopavanasya rakṣakaḥ
puraḥ pragamyorasi baddhapāṇinā |
kimartham ārye 'tra samāgatis tava
bhavāmi jijñāsur iti nyavedayat || Yaśo_42 ||

sakhe mamāryo rahasāruṇodaye
samāgato vātra na kiṃ samāgataḥ |
kim atra dṛṣṭaḥ sa na vā śrutas tvayā
vicintya samyag vada māṃ yathātatham || Yaśo_43 ||

gataspṛhaḥ pañcasu kāmavastuṣu
sa āryaputro vijitendriyo bhavet |
tato 'bhirāmopavanaṃ samāgamo
na dṛṣṭa ārye na hi vā śruto mayā || Yaśo_44 ||

vidhitsamāno 'bhyudayaṃ jagattraye
divaukasānām adhigamya yācanam |
divo 'vatīrṇo nanu puṇyatejasā
manuṣyajanmany ajaniṣṭa sa prabhuḥ || Yaśo_45 ||

mahāmahe saty asitarṣir īyivān
divaṃ kim ity asya vimṛśya kāraṇam |
svamitraśuddhodanabhūpateḥ suto
'janīti harṣāt tam avekṣituṃ yayau || Yaśo_46 ||

tato 'sitarṣir nṛpasaudham āgataḥ
kumārakaṃ vīkṣya sapuṇyasampadam |
atīndriyajñānamayena cakṣuṣā
parīkṣamāṇo 'sya śarīralakṣaṇam || Yaśo_47 ||

jagāda vākyaṃ śiśur eṣa puṇyavān
bhaved dhi buddho hatamārabandhanaḥ |
pratārayet sarvanarāmarāsurān
apārasaṃsāramahārṇavād iti || Yaśo_48 ||

dvijeṣu pañcasv atha dehalakṣaṇaṃ
parīkṣya kauṇḍaṇyabudho 'bravīd iti |
vinaśya tṛṣṇādimalāny ayaṃ śiśur
anuttaraṃ buddhapadaṃ gamiṣyati || Yaśo_49 ||

tadā prasūtakṣaṇa eva lumbinī-
vane sa saptāmbujamūrdhny abhivrajan |
abhītanādaṃ nyanadaj jagattraye
bhaveyam agras tv iti siṃhapotavat || Yaśo_50 ||

bhramaddvirephaśrutiramyanisvanaḥ
sugandhinaḥ puṣpaparāgarāśinā |
taraṃgiṇīśīkaramiśramāruto
vavau samantād vipine śanaiḥ tadā || Yaśo_51 ||

mahātmanas tasya parārdhyajanmani
vasuṃdharāyā nidhayaḥ samudgatāḥ |
dharāṅganā tarhy atimātramoditā
savismayāṃ siddhim adarśayad bhuvi || Yaśo_52 ||

tataḥ paraṃ lumbinikānanād gṛhaṃ
vicitrajāmbūnadabimbasaṃnibham |
kumārakaṃ tau pitarau savatsalau
sabandhuvargaṃ parivārya ninyatuḥ || Yaśo_53 ||

gurupradiṣṭaṃ vidhivad gurupriyaḥ
samastavidyāsamayaṃ ca darśanam |
bhave bhave saṃcitapuṇyatejasā
samadhyagīṣṭāciram eṣa buddhimā || Yaśo_54 ||

śrutena dhṛtyā navayauvanaśriyam
upeyuṣo 'syāryasutasya janmanaḥ |
saha tvayā ṣoḍaśame hi hāyane
vivāhadīkṣāṃ vidhivac cakāra nu || Yaśo_55 ||