Dantyoṣṭhavidhi

Header

This file is an html transformation of sa_dantyoSThavidhi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Arlo Griffiths

Contribution: Arlo Griffiths

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from dantyovu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Dantyosthavidhi

Based on the edition by Pandita Ramagopala Sastri:
The Dantosthavidhih or the Fourth Kahsna Treatise of the Atharvaveda
edited with an introduction, translation and an index.
Lahore, 1921.

Input by Arlo Griffiths
(1 August 2006)

Revisions:


Text

atharvāṇam ṛṣiṃ devaṃ devahayaśirodharam |
praṇamya sampravakṣyāmi dantyoṣṭhavidhivistaram || 1.1 ||

chandasy adhyayane prāpte viduṣām atha dhīmatām |
bakāre saṃśayo nityam auṣṭhyaṃ dantyam iti sma ha || 1.2 ||

tasmāt tadvidhi nirṇaye saṃśayachedanāya ca |
muktā dantyā prayojyāma auṣṭhyān vakṣye kramāhitaḥ || 1.3 ||

bhaparaṃ yatra dṛśyetāniṃgye sparśanaṃ kva cit |
auṣṭyaṃ tatra pade dhīro bibhīto bibhratīr yathā || 1.4 ||

ādyudātte bale bāṇe bila śabde tathaiva ca |
samaste 'pi yatra syātām antodātto viśiṣyate || 1.5 ||

baladābalānugrāhabaladhanvā tathaiva ca |
balāsaṃ bāhū ācāryāḥ sarvāsv eva vibhaktiṣu || 1.6 ||

balī balena barhiś cābalena balīyase |
bradhnaḥ kilbiṣaṃ vaḥ ketuḥ kumbaṃ bādhiṣṭa bāliti || 1.7 ||

bāhuṃ bohi tathā baṃdhur bahubādhe bṛhac ca yat |
pibati bruvate caiva yathārthāḥ samprakīrttitāḥ || 1.8 ||

bastavāsino bāhvaṃkair bāhuvīrye tathaiva ca |
bahavaḥ kābavaṃ bāhvor bodha bahve tathaiva ca || 1.9 ||

tathāa badhnyaṃ tābuvaṃ bahvīr navamaḥ saṃprakīrttitāḥ |
ete sarveṣu śabdeṣu prathamasparśyā hi matāḥ || 1.10 ||

vaibādha devabandhuṃ ca vibaddhas tu vibandhuṣu |
dvitīya sparśyo vijñeyo vibabādhe tathaiva ca || 1.11 ||

bāhau bāhavo bahulaṃ budhnyaṃ baddhkam eva ca |
ete sarve bhavanty oṣṭhyā ye noktās te tu dantajāḥ || 1.12 ||

iti prathamo 'dhyāyaḥ |

adharād uttare bhāge bhāgāt prativibhāgaśaḥ |
daśanāgreṇa saṃspṛṣṭyo na tu pīḍāsu yojayet || 2.1 ||

kambalaṃ balbajaṃ bījaṃ libujā baṇmhāṃ asi |
biṣkale brahma barjahye śabale bedhiṣe bayaḥ || 2.2 ||

bahiṣṭhaḥ budhnyaḥ paḍbīśam arbudaṃ badhiras tathā |
ābayobinduḥ saṃbiṃbaṃ kāhābām udumbalam || 2.3 ||

kabru pībasi baṃdhuraṃ kaṃbūkāṃ balinas tathā |
kuberaḥ stambajaṃ babhraupabdaiḥ paribedhire || 2.4 ||

asaṃbādhe nairbādhyena baddhe buddhāni kulbajaṃ |
bato batāsi bandhuṃ ca bisaṃ klībaṃ buje bujaḥ || 2.5 ||

badhāna prābaṃdhāyāś colbaṃ kāberkas tathā |
ābedhur ailabaś caivābedhe balhikāni ca || 2.6 ||

abodhi bārhatsāme ghoṣabuddhā tathaiva ca |
baṃdhanaṃ yatra śeṣaṃ syād ābadhe me nidraśanam || 2.7 ||

alābu bajaḥ bāṇaṃ syād ādyudātto yadā bhavet |
brahma śabdaṃ tu sarvārtham auṣṭhyam eva vidur budhāḥ || 2.8 ||

chubukābdaṣkaye bāle keśabāle tathaiva ca |
adhibāle vayaḥ proktaḥ śeṣeṣu parimāṇataḥ || 2.9 ||

bibhed ādiṣu bhedāś ca pari pūrvaṃ bale tathā |
baṃdhu vā siṃdhurapara eteṣāṃ tu balaḥ kva cit || 2.10 ||

tuchubdaś cubukaś caiva babhūvuś ca babhūvuṣī |
ete sarve parityajya bakāronyonya bhakṣana || 2.11 ||

|| iti dvitīyo 'adhyāyaḥ ||

|| dantyoṣṭhavidhiḥ samāptaḥ ||