Dīpaṃkaraśrījñāna [= Atīśa]: Samādhisaṃbhāraparivarta

Header

This file is an html transformation of sa_dIpaMkarazrIjJAna-samAdhisaMbhAraparivarta.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa043_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Samadhisambharaparivarta

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 43

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

Samādhisaṃbhāraparivartaḥ

lokanāthāya namaḥ

bodhicittaṃ dṛḍhaṃ kuryāt pūrva kāruṇyaśaktijam /
bhavabhogasukhe 'saktaḥ parigrahaparāṅmukhaḥ // 1 //

śraddhādidhanasampanno guruṃ buddhasamaṃ bhajet /
taddiṣṭasamayācāraṃ paripālitumudyataḥ // 2 //

kumbhaguhyābheṣekaṃ tu prasādāllabhate guroḥ /
kāyavāk cittasaṃśuddhaḥ siddhipātraṃ sa sādhakaḥ // 3 //

samādhyaṅgasamudbhūtasaṃbhārapāripūritaḥ /
śīghraṃ siddhyāptirevaṃ ca guhyamantranayasthitiḥ // 4 //

samādhyaṅgacyutau tasya vipakṣasthititastathā /
janmakoṭisahasraiśca samādhirna prasidhyati // 5 //

tatsamādhiprasidhyartha guhyavṛttasthayogavit /
tad bhinnaṃ cintanaṃ tyaktvā dṛḍhavīryeṇa codyamet // 6 //

samādheryāni cāṅgāni vipakṣastadviniścaye /
samādhyaṅgaṃ vipakṣaśca saṃkṣepeṇa samucyate // 7 //

śīlasampattiyuktatvaṃ bhogeṣu nirapekṣatā /
kṣāntirdṛḍhapratijñā ca janasaṃsargavarjanam // 8 //

kāyavāk cittakāryeṣu samprajanyasamanvayaḥ /
buddhakāyastutismṛtyā kāyānusmṛtisaṃyutiḥ // 9 //

yasmin kāle tu yatkārya dārḍhrya tasya hyanusmṛtau /
pañcāvaraṇahāniśca yuktakṛd bhaktamānatā // 10 //

samastalokadharmeṣu cittopekṣā sadā tathā /
saṃlekho 'ṅgāni cemāni vipakṣastadviparyayaḥ // 11 //

samādhisambhārakṛtairhi puṇyaiḥ samādhiṃ vajropamametu lokaḥ / 12, a ba /

samādhisambhāraparivarto mahāpaṇḍitācāryadīpaṅkaraśrījñānapādaviracitaḥ samāptaḥ //

tenaiva bhāratīyopādhyāyena mahāsaṃśodhakalokacakṣuṣā bhikṣu-śākyamatinā ca anūdya nirṇītaḥ //