Carmavastu

Header

This file is an html transformation of sa_carmavastu.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv05_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Carmavastu of the Vinayavstvagama of the Mulasarvastivadin (= Vastu 5 of the Vinayavastu)
Based on the edition by N. Dutt, Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part IV (Calcutta 1950), pp. 159-210: Carmavastu (second edition: Delhi 1984).

GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (Some parts of the folios of the Anavaptagāthās of the Bhaiṣajyavastu and some Prajñāpāramitā texts are not reproduced), repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2; the folios 43-53 of the Stein collection are not reproduced anymore)

MSV IV = Gilgit Manuscript, ed. N. Dutt, vol. III, part IV, Calcutta 1950.

Input by Klaus Wille (Göttingen, Germany)

BOLD for references
ITALICS for restored passages
{...} = emendation

Revisions:


Text

Carmavastu

(80v6 = GBM 6.742; MSV IV 159) uddānam /

pañcabhir upasaṃpadā śayanāsana + + + /

+ + + + + + + + + //

buddho {Cf. Divy 1-24} bhagavāñ chrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme / tasmin samaye 'śmakanagarāntake vāsavagrāmake balaseno nāma gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhoge vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī / tena sadṛśāt kulāt kalatram ānītam* / sa tayā sārdhaṃ krīḍati ramate paricārayati / tasya krīḍato ramamāṇasya paricārayato na putro na duhitā / so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn āyācate / ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatāṃ sahajāṃ sahadharmikāṃ nityānubaddhām api devatām āyācate / asti caiṣa lokapravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti / tac ca naivam* / yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ / api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / katameṣāṃ trayāṇām* / mātāpitarau raktau bhavataḥ saṃnipatitau (81r = GBM 6.744) mātā kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati / eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / sa caivam āyācanaparas tiṣṭhati / anyatamaś (MSV IV 160) ca satvaś caramabhavikaś caritaiṣī gṛhītamokṣamārgo 'ntarmukho nirvāṇe bahirmukhaḥ saṃsārād anarthikaḥ sarvabhavagaticyutyupapattiṣu antimadehadhārī anyatamasmād devanikāyāc cyutvā tasyāḥ prajāpatyāḥ kukṣim avakrāntaḥ / paṃcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme / katame paṃca / raktaṃ puruṣaṃ jānāti / viraktaṃ jānāti / kālaṃ jānāti ṛtuṃ jānāti / garbham avakrāntaṃ jānāti / yasya sakāśād garbham avakrāmati taṃ jānāti / dārakaṃ jānāti / dārikāṃ jānāti / saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati / saced dārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati / sāttamanāttamanāḥ svāmina ārocayati / diṣṭyāryaputra vardhasvāpannasatvāsmi saṃvṛttā / yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati / so 'py āttamanāttamanā udānam udānayati / apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ samajāto me syān nāvajātaḥ / kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyād dāyādyaṃ pratipadyeta kulavaṃśo me cirasthitikaḥ syāt* / asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni datvā puṇyāni kṛtvā asmākaṃ (MSV IV 161) nāmnā dakṣiṇām ādekṣyati / idaṃ tayor yatra yatropapannayor gacchator anugacchatv iti / āpannasatvāṃ caināṃ viditvā upari prāsādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīm adharimāṃ bhūmim* / na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya / sāṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā / dārako jātaḥ / abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇaviśālalalāṭaḥ saṅgatabhrūr uttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṅkṛtaḥ / balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ / bhavanto ratnānāṃ mūlyaṃ kuruta iti / na śakyate ratnānāṃ mūlyaṃ kartum iti / dharmatā khalu yasya ratnasya na śakyate mūlyaṃ kartuṃ tasya koṭir mūlyaṃ kriyate / te kathayanti / gṛhapate eṣāṃ ratnānāṃ kotir mūlyam iti / tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāny ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ (MSV IV 162) vyavasthāpayanti / kiṃ bhavatu dārakasya nāmeti / jñātayaḥ ūcuḥ / ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā {MS karṇikayā} jātaḥ śravaṇeṣu ca nakṣatreṣu / bhavatu dārakasya śroṇaḥ koṭīkarṇa iti nāma / yasminn eva divase śroṇaḥ koṭīkarṇo jātas tasminn eva divase balasenasya gṛhapater dvau preṣyadārakau (81v = GBM 6.745) jātau / tenaikasya dāsaka iti nāmadheyaṃ vyavasthāpitam aparasya pālaka iti / śroṇaḥ koṭīkarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ / so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣair āśu vardhate hradastham iva paṅkajam* / sa yadā mahān saṃvṛttas tadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyām uddhāre nyāse nikṣepe vāstuparīkṣāyāṃ ratnaparīkṣāyām* / so 'ṣṭāsu parīkṣāsūdghāṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ / tasya pitrā trīṇi vāsagṛhāṇi māpitāni / haimantikaṃ graiṣmikaṃ vārṣikam* / trīṇy udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikam* / trīṇy antaḥpurāṇi pratyupasthāpitāni jyeṣṭhakaṃ madhyamaṃ kanīyasam* / sa upari prāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati / balaseno gṛhapatir nityam eva kṛṣikarmānte udyuktaḥ / sa koṭīkarṇas taṃ pitaram paśyati(MSV IV 163) nityaṃ kṛṣikarmānte udyuktam* / sa kathayati / tāta kasyārthe tvaṃ nityam eva kṛṣikarmānte udyuktaḥ / sa kathayati / putra yathā tvam upari prāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramase paricārayasi yady aham apy evam eva krīḍeyaṃ rameyaṃ paricārayeyaṃ na cirād evāsmākaṃ bhogās tanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ / sa saṃlakṣayati / mamaivārthaṃ codanā kriyate / sa kathayati / tāta yady evaṃ paṇyam ādāya deśāntaraṃ gacchāmi / pitā kathayati / putra tāvantaṃ me ratnajātam asti yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni paribhokṣyase tathāpi me ratnānāṃ parikṣayo na syāt* / sa kathayati / tātānujānīhi māṃ gacchāmi paṇyam ādāya deśāntaram iti / balasena tasyāvaśyaṃ nirbandhaṃ jñātvā anujñātaḥ / balasena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kāritaṃ yo yuṣmākam utsahate śroṇena koṭīkarṇena sārthavāhena sārdham aśulkenātarpaṇyena mahāsamudram avatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu / pañcabhir vaṇikśatair mahāsamudragamanīyaṃ paṇyaṃ samudānītam* / balaseno nāma gṛhapatiḥ saṃlakṣayati / kīdṛśena (MSV IV 164) yānena śroṇaḥ koṭīkarṇo yāsyati / sa saṃlakṣayati / saced dhastibhir hastinaḥ sukumārā durbharāś ca / aśvā api sukumārā durbharāś ca / gardabhāḥ smṛtimantaḥ sukumārāś ca / gardabhayānena gacchatv iti / sa pitrāhūyoktaḥ / putra na tvayā sārthasya purastād gantavyaṃ nāpi pṛṣṭhataḥ / yadi balavāṃś ca cauro bhavati sārthasya purastān nipatati durbalo bhavati pṛṣṭhato nipatati / tvayā sārthasya madhye gantavyaṃ na cet hate sārthavāhe hataḥ sārtho bhavet* / dāsakapālakāv api abhihitau / putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭīkarṇo moktavya iti / athāpareṇa samayena śroṇaḥ koṭīkarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśam upasaṃkramya pādayor nipatya kathayati / amba gacchāmi avalokitā bhava mahāsamudram avatarāmi / sā ruditum ārabdhā / sa kathayati / amba kasmād rodiṣi / mātā sāśrudurdinavadanā kathayati / putra kadācid ahaṃ putrakaṃ punar api jīvantaṃ drakṣyāmi iti / sa saṃlakṣayati / ahaṃ maṅgalaiḥ saṃprasthitaḥ / (82r = GBM 6.746) iyam īdṛśam amaṅgalam abhidhatte / sa ruṣitaḥ kathayati / amba ahaṃ kṛtakautukamaṅgalasvastyayano mahāsamudraṃ saṃprasthitaḥ / tvaṃ cedṛśāny amaṅgalāni karoṣi / apāyān kiṃ na paśyasīti / sā kathayati / putra kharaṃ te vākkarma niścāritam* /(MSV IV 165) atyayam atyayato deśaya / apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet* / sā tenātyayam atyayataḥ kṣamāpitā / atha śroṇaḥ koṭīkarṇaḥ kṛtakautukamaṅgalasvastyayanaḥ śakaṭair bhārair moṭaiḥ piṭakair uṣṭrair gobhir gardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyam āropya mahāsamudraṃ saṃprasthitaḥ /

so 'nupūrveṇa grāmanagaranigamapallīpattaneṣu cañcūryamāṇo mahāsamudrataṭam anuprāptaḥ {MS: samudratīrasamanuprāptaḥ} / nipuṇataḥ sāmudraṃ yānapātraṃ pratipadya mahāsamudram avatīrṇo dhanahārakaḥ so 'nuguṇena vāyunā ratnadvīpam anuprāptaḥ / tena tatropaparīkṣyopaparīkṣya ratnānāṃ tad vahanaṃ pūritaṃ tadyathā tilataṇḍulakolakulatthānām* / so 'nuguṇena vāyunā saṃsiddhayānapātro jambudvīpam anuprāptaḥ / sa sārthas tasminn eva samudratīre āvāsitaḥ / asau śroṇaḥ koṭīkarṇo 'pi sārthavāho dāsakapālakāv ādāya sārthamadhyād ekānte 'pakramya āyaṃ vyayaṃ ca tulayitum ārabdhaḥ / paścāt tenāsau dāsako 'bhihitaḥ / dāsaka paśya sārthaḥ kiṃ karotīti / sa gataḥ / yāvat paśyati sārdhaṃ suptam* / so 'pi tatraiva suptaḥ / dāsakaś cirāyatīti kṛtvā pālako 'bhihitaḥ / pālaka paśya sārthaḥ kiṃ karotīti / sa gataḥ / yāvat paśyati sthorāṃ lardayantaṃ sārtham* / so 'pi sthorāṃ lardayitum ārabdhaḥ / dāsaka saṃlakṣayati / pālakaḥ sārthavāhaṃ śabdāpayiṣyati / pālako 'pi (MSV IV 166) saṃlakṣayati / dāsakaḥ sārthavāhaṃ śabdāpayiṣyatīti / sa sārthaḥ sarātrim eva sthorāṃ lardayitvā saṃprasthitaḥ / so 'pi gāḍhanidrāvaṣṭabdhaḥ śayitaḥ / sa sārthas tāvad gato yāvat prabhātam* / te kathayanti / bhavantaḥ kva sārthavāhaḥ / purastād gacchati / purastād gatvā pṛcchanti kva sārthavāhaḥ / pṛṣṭhata āgacchati / pṛṣṭhato gatvā pṛcchanti kva sārthavāhaḥ / madhye gacchati / madhye gatvā pṛcchanti / yāvat tatrāpi nāsti / dāsakaḥ kathayati / mama buddhir utpannā pālakaḥ sārthavāhaṃ śabdāpayiṣyati / pālako 'pi kathayati / mama buddhir utpannā dāsakaḥ sārthavāhaṃ śabdāpayiṣyatīti / bhavanto na śobhanaṃ kṛtaṃ yad asmābhiḥ sārthavāhaś choritaḥ / āgacchata nivartāmaḥ / te kathayanti / bhavanto yadi vayaṃ nivartiṣyāmaḥ sarva evānayena vyasanam āpatsyāmaḥ / āgacchata kriyākāraṃ tāvat kurmaḥ / tāvan na kenacic chroṇasya koṭīkarṇasya mātāpitṛbhyām ārocayitavyaṃ yāvad bhāṇḍaṃ na pratiśāmitaṃ bhavatīti / te kriyākāraṃ kṛtvā gatāḥ / śroṇasya koṭīkarṇasya mātāpitṛbhyāṃ śrutaṃ śroṇaḥ koṭīkarṇo 'bhyāgata iti / tau pratyudgatau / kva sārthavāhaḥ / madhye āgacchati / madhye gatvā pṛcchataḥ kva sārthavāha iti / te kathayanti / pṛṣṭhata āgacchati / pṛṣṭhato gatvā pṛcchataḥ / kva sārthavāhaḥ / purastād gacchatīti / tais tāvad ākulīkṛtau yāvad bhāṇḍaṃ pratiśāmitam* / gataḥ paścāt te kathayanti / amba vismṛto 'smābhiḥ sārthavāha iti / tābhyām (MSV IV 167) eka āgatya kathayati / ayaṃ śroṇaḥ koṭīkarṇo 'bhyāgata iti / tasya tāv abhisāraṃ datvā pratyudgatau na paśyataḥ / apara āgatya kathayati / ayaṃ śroṇaḥ koṭīkarṇo 'bhyāgata iti / tasya tāv abhisāraṃ datvā pratyudgatau na paśyataḥ / tau yāvan (82v = GBM 6.747) na kasyacit punar api śraddadhātum ārabdhau / tābhyām udyāneṣu devakuleṣu chatrāṇi ghaṇṭāvyajanāni akṣarāṇi likhitāni yadi tāvac chroṇaḥ koṭīkarṇo jīvati laghv āgamanāya / atha cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai / tau śokena rudantāv andhībhūtau / so 'pi sūryasyābhyudgamanakālasamaye sūryāṃśubhir ābhānvitaḥ pratibuddho yāvat sārthaṃ na paśyati / nānyatra tāv eva gardabhāvatiṣṭhataḥ / sa tau yojayitvā saṃprasthitaḥ / vālukāsthale vāyunā mārgaḥ pihitaḥ / smṛtimanto gardabhā jighritvā saṃprasthitaḥ śanair gacchantīti pratodayaṣṭyā spṛṣṭhāḥ śālāṭavīṃ praviṣṭāḥ / te tṛṣārtā (MSV IV 168) vihvalavadanā jihvāṃ nirnāmayya gacchanti / tān dṛṣṭvā tasya kāruṇyam utpannam* / sa saṃlakṣayati / yady etān notsrakṣyāmi ebhir eva sārdham anayena vyasanam āpatsye /

sa tān utsṛjya padbhyāṃ saṃprasthitaḥ / yāvat paśyati āyasaṃ nagaram uccaṃ ca pragṛhītaṃ ca / tatra dvāre puruṣas tiṣṭhati kālo raudraś caṇḍo lohitākṣa udbaddhapiṇḍo lohalaguḍavyagrahastaḥ {MS: tatra kālo caṇḍo lohitākṣaḥ udbandhapiṇḍakāyaṣṭi vigraho puruṣo dvāre tiṣṭhati} / sa tasya sakāśam upasaṃkrāntaḥ / bhoḥ puruṣa / asty atra pānīyam* / sa tūṣṇīm avasthitaḥ / bhūyas tena pṛṣṭo 'sau puruṣo 'sty atra pānīyam iti / bhūyo 'pi sa tūṣṇīm avasthitaḥ / tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ / yāvat pañcamātraiḥ pretasahasrair dagdhasthūṇāsadṛśair asthiyantravad ucchritaiḥ svakeśaromapracchannaiḥ parvatasannibhodaraiḥ sūcīcchidropamamukhair anuparivāritaḥ śroṇaḥ koṭīkarṇaḥ / te kathayanti / sārthavāha kāruṇikas tvam asmākaṃ tṛṣārtānāṃ pānīyam anuprayaccha / sa kathayati / bhavanto 'ham api pānīyam eva mṛgayāmi kuto 'haṃ yuṣmākaṃ pānīyam anuprayacchāmīti / te kathayanti / sārthavāha pretanagaram idaṃ kutaḥ khalv atra pānīyam* / adyāsmābhir (MSV IV 169) dvādaśabhir varṣais tvatsakāśāt pānīyaṃ pānīyam iti śabdaḥ śrutaḥ / sa kathayati / ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ / ta ūcuḥ / śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti / sa cāha / ahaṃ bhavantaḥ pratyakṣadarśī kasmān nābhiśraddadhāsye {MS: kathaṃ na śraddhāsye} / te gāthāṃ bhāṣante /

ākrośakā roṣakā vayaṃ matsariṇaḥ kuṭukuñcakā vayam* /
dānañ ca dattam aṇv api tena vayaṃ pretalokam āgatāḥ //

śroṇa gaccha puṇyamaheśākhyas tvam* {MS: puṇyakāmāṃ tvam} / asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ jīvan nirgacchan* {MS: nagaraṃ praviśya jīvan gacchati} / sa saṃprasthitaḥ / yāvat tenāsau puruṣo dṛṣṭaḥ / sa tenoktaḥ / bhadramukha aho bata tvayā mamārocitaṃ syād yathedaṃ pretanagaram iti nāham atra praviṣṭaḥ syām* / sa tenoktaḥ / śroṇa gaccha puṇyamaheśākhyas tvam* / yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ /

sa saṃprasthito yāvad aparaṃ paśyaty āyasaṃ nagaram uccaṃ ca pragṛhītaṃ ca / tatrāpi dvāre puruṣas tiṣṭhati kālaś caṇḍo lohitākṣa udbaddhapiṇḍo lohalaguḍavyagrahastaḥ / sa tasya sakāśam upasaṃkrāntaḥ / upasaṃkramyaivam āha / bhoḥ puruṣa asty atra nagare pānīyam* / sa tūṣṇīm avasthitaḥ / bhūyas tena pṛṣṭaḥ / bhoḥ puruṣa asty atra nagare pānīyam* / sa tūṣṇīm avasthitaḥ / tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kṛtaḥ / anekaiḥ pretasahasrair dagdhasthūṇākṛtibhir (MSV IV 170) asthiyantravad ucchritaiḥ svakeśaromapraticchannaiḥ parvatasannibhodaraiḥ sūcīcchidropamamukhair anuparivāritaḥ / te kathayanti / (83r = GBM 6.748) śroṇa kāruṇikas tvam asmākaṃ tṛṣārtānāṃ pānīyam anuprayaccha / sa kathayati / aham api bhavantaḥ pānīyam eva mṛgayāmi kuto 'haṃ yuṣmākaṃ pānīyaṃ dadāmīti / te kathayanti / śroṇa pretanagaram idaṃ kuto 'tra pānīyam* / adyāsmābhir dvādaśabhir varṣais tvatsakāśāt pānīyaṃ pānīyam iti śabdaḥ śrutaḥ / sa cāha / ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ / ta ūcuḥ / śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti / sa cāha / ahaṃ bhavantaḥ pratyakṣadarśī kasmān nābhiśraddadhāsye / te gāthāṃ bhāṣante /

ārogyamadena mattakā yauvanabhogamadena mattakāḥ /
dānaṃ ca na dattam aṇv api yena vayaṃ pretalokam āgatāḥ //

śroṇa gaccha puṇyakarmā tvam* / asti kaścit tvayā dṛṣṭaḥ śrutaḥ pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan* / sa saṃprasthitaḥ / yāvat tenāsau puruṣo dṛṣṭaḥ / sa tenoktaḥ / bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaram iti naivāham atra praviṣṭaḥ syām* / sa kathayati / śroṇa gaccha puṇyamaheśākhyas tvam* / asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan* /

MSV IV 171

sa saṃprasthitaḥ / yāvat paśyati sūryasyāstaṃgamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ / ekaś ca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati / sa tair dūrata eva dṛṣṭaḥ / te taṃ pratyavabhāṣitum ārabdhāḥ / svāgataṃ śroṇa māsi tṛṣito bubhukṣito vā / sa saṃlakṣayati / nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati / āha ca / ārya tṛṣito 'smi bubhukṣito 'smi / sa taiḥ snāpito bhojitaḥ / sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ / sa tair uktaḥ / śroṇa avatara ādīnavo 'tra bhaviṣyati / so 'vatīrya ekānte prakramyāvasthitaḥ / tataḥ paścāt sūryasyābhyudgamanakālasamaye tad vimānam antarhitam* / tā apy apsaraso 'ntarhitāś catvāraḥ śyāmaśavalāḥ kukkurāḥ prādurbhūtāḥ / tais taṃ puruṣam avamūrdhakaṃ pātayitvā tāvat pṛṣṭhavaṃśāny utpāṭyotpāṭya bhakṣitāni yāvat sūryasyāstaṃgamanakālasamayaḥ / tataḥ paścāt punar api tad vimānaṃ prādurbhūtaṃ tā āpsarasaḥ prādurbhūtāḥ / sa ca puruṣo 'bhirūpo darśanīyaprāsādiko 'ṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati / sa teṣāṃ sakāśam upasaṃkramya kathayati / ke yūyaṃ kena ca karmaṇā ihopapannāḥ / te procuḥ / śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti / sa cāha / ahaṃ pratyakṣadarśī kathaṃ nābhiśraddadhāsye / śroṇa ahaṃ vāsavagrāmake aurabhrikaḥ (MSV IV 172) āsīt* / urabhrān praghātya praghātya māṃsaṃ vikrīya vikrīya jīvikāṃ kalpayāmi / āryaś ca mahākātyāyano mamānukampayā āgatya kathayati / bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ / virama tvam asmāt pāpakād asaddharmāt* / nāhaṃ tasya vacanena viramāmi / bhūyo bhūyaḥ sa māṃ vicchandayati / bhadramukāniṣṭo 'sya karmaṇaḥ phalavipākaḥ / virama tvam asmāt pāpakād asaddharmāt* / tatrāpy ahaṃ na prativiramāmi / (83v = GBM 6.749) sa māṃ pṛcchati / bhadramukha kiṃ tvam etān urabhrān divā praghātayasyāhosvid rātrau / mayoktaḥ / ārya divā praghātayāmīti / sa kathayati / bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi / mayā tasyāntikād rātrau śīlasamādānaṃ gṛhītam* / yat tad rātrau śīlasamādānaṃ gṛhītaṃ tasya karmaṇo vipākena rātrāv evaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi / yan maya divā urabhrāḥ praghātitās tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi / gāthāṃ ca bhāṣate /

divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ /
tasyaitat karmaṇaḥ phalaṃ hy anubhavāmi kalyāṇapāpakam* //

śroṇa gamiṣyasi tvaṃ vāsavagrāmakam* / gamiṣyāmi / tatra mama putraḥ prativasati / sa urabhrān praghātya praghātya jīvikaṃ kalpayati / sa tvayā vaktavyaḥ dṛṣṭas te mayā pitā / sa kathayati / aniṣṭo 'sya karmaṇaḥ phalavipāko viramāsmāt (MSV IV 173) pāpakād asaddharmāt* / bhoḥ puruṣa yat tvam evaṃ kathayasi duṣkuhakā jambudvīpakā manuṣyā iti / nābhiśraddadhāsyati / śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asisthānādhastāt {MS: pitro 'sya sūnāyām adhastāt} suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ / tam uddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādayāsmākaṃ ca nāmnā dakṣiṇām ādeśaya / apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet /

sa saṃprasthitaḥ / yāvat sūryasyābhyudgamanakālasamaye paśyaty aparaṃ vimānaṃ* / tatra ekā apsarā abhirūpā darśanīyā prāsādikā / ekaś ca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati / sa taṃ dūrata eva dṛṣṭvā pratyavabhāṣitum ārabdhaḥ / svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā / sa saṃlakṣayati / nūnam ayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati / sa kathayati / tṛṣito 'smi bubhukṣitaś ca / sa tābhyāṃ snāpito bhojitaḥ / sa tasmin vimāne tāvat sthitaḥ yāvat suryasyāstaṃgamanakālasamayaḥ / sa tābhyām uktaḥ / śroṇa avatarasvādīnavo 'tra bhaviṣyati / sa dṛṣṭādīnavo 'vatīrya ekānte 'vasthitaḥ / tataḥ paścāt sūryasyāstaṃgamanakālasamaye{MS: sūryasyāvataraṇakālasamaye} tad vimānam antarhitam* / sāpy apsarā (MSV IV 174) antarhitā / mahatī śatapadī prādurbhūtā / tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvad uparimastakaṃ bhakṣitaṃ yāvat sa eva sūryasyābhyudgamanakālasamayaḥ / tataḥ paścāt punar api tad vimānaṃ prādurbhūtam* / sāpy apsarā prādurbhūtā / sa ca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati / sa tam upasaṃkramya pṛcchati / ko bhavān kena karmaṇā ihopapannāḥ / sa evam āha / śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti / sa kathayati / ahaṃ pratyakṣadarśī kasmān nābhiśraddadhāsye / sa kathayati / ahaṃ vāsavagrāmake brāhmaṇa āsīt* pāradārikaḥ / āryaś ca mahākātyāyano mamānukampayāgatya kathayati / bhadramukhāniṣṭo 'sya karmaṇaḥ phalavipāko virama tvam asmāt pāpakād asaddharmāt* / tasya vacanenāhaṃ na prativiramāmi / bhūyo bhūyaḥ sa māṃ vicchandayati / bhadramuka aniṣṭo 'sya karmaṇaḥ phalavipākaḥ (84r = GBM 6.750) / viramāsmāt pāpakād asaddharmāt* / tathāpy ahaṃ tasmāt pāpakād asaddharmān na prativiramāmi / sa māṃ pṛcchati / bhadramukha paradārān kiṃ tvaṃ divā gacchasyāhosvid rātrau / sa mayā abhihitaḥ / ārya rātrau / sa kathayati / bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi / mayā tasyāntikād divā śīlasamādānaṃ (MSV IV 175) gṛhītam* / yat tan mayāryasya mahākātyāyanasyāntikād divā śīlasamādānaṃ gṛhītaṃ tasya karmaṇo vipākena divā evaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi / yat tad rātrau paradārābhigamanaṃ kṛtaṃ tasya karmaṇo vipākena rātrāv evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi / gāthāṃ ca bhāṣate /

rātrau paradāramūrcchito divasaṃ śīlaguṇaiḥ samanvitaḥ /
tasyaitat karmaṇaḥ phalaṃ hy anubhavāmi kalyāṇapāpakam* //

śroṇa gamiṣyasi tvaṃ vāsavagrāmakam* / tatra mama putro brāhmaṇaḥ pāradārikaḥ / sa vaktavyaḥ / dṛṣṭas te mayā pitā / sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipāko viramāsmāt pāpakād asaddharmāt* / sa cāha / bhoḥ puruṣa tvam evaṃ kathayasi / duṣkuhakā jambudvīpakā manuṣyā iti / nābhiśraddadhāsyati / śroṇa yadi na śraddadhāsyati vaktavyaḥ tava pitrāgniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ / tam uddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇām ādeśaya / apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet /

sa saṃprasthitaḥ / yāvat paśyati aparaṃ vimānam* / tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā / tasyāś caturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhās tiṣṭhanti / sā taṃ dūrata eva dṛṣṭvā pratyanubhāṣitum ārabdhā / śroṇa svāgataṃ mā (MSV IV 176) tṛṣito 'si mā bubhukṣito 'si vā / sa saṃlakṣayati / nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati / sa kathayati / ārye tṛṣito 'smi bubhukṣito 'smi / tayāsau snāpitaḥ bhojitaḥ uktaś ca / śroṇa yady ete kiñcin mṛgayanti mā dāsyasīty uktvā teṣāṃ satvānāṃ karma svakṛtaṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā / te mṛgayitum ārabdhāḥ / śroṇa kāruṇikas tvaṃ bubhukṣitā vayam asmākam anuprayaccha / tenaikasya kṣiptaṃ busaplāvī prādurbhūtā / aparasya kṣiptam ayoguḍaṃ bhakṣayitum ārabdhaḥ / aparasya kṣiptaṃ svamāṃsaṃ bhakṣayitum ārabdhaḥ / aparasya kṣiptaṃ pūyaśoṇitaṃ prādurbhūtam* / sa paśyati visragandhena nirgatam* / śroṇa nivāritas tvaṃ mayā kasmāt tvayaiṣāṃ dattam* / kiṃ mama karuṇayā tvam eva kāruṇikataraḥ / sa kathayati / bhagini tavaite ke bhavanti / sā kathayati / ayaṃ me svāmī / ayaṃ me putraḥ / iyaṃ me snuṣā / iyaṃ me dāsī / sa āha / ke yūyaṃ kena vā karmaṇā ihopapannāḥ / tayoktam* / śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti / ahaṃ bhagini pratyakṣadarśī (MSV IV 177) kasmān nābhiśraddadhāsye / sā kathayati / ahaṃ vāsavagrāmake brāhmaṇy āsīt* / mayā nakṣatrarātrau pratyupasthitāyāṃ praṇītam āhāraṃ sajjīkṛtam* / āryaś ca (84v = GBM 6.751) mahākātyāyano mamānukampayā vāsavagrāmakaṃ piṇḍāya prāvikṣat* / sa mayā dṛṣṭaḥ kāyaprāsādikaś cittaprāsādikaḥ / cittam abhiprasannaṃ dṛṣṭvā sa mayā prāsādajātayā piṇḍakena pratipāditaḥ / tasyā mama buddhir utpannā svāminam anumodayāmi prāmodyam utpādayiṣyatīti / sa snātvā āgato mayoktaḥ / āryaputrānumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ / sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvat tvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam* / so 'marṣajātaḥ kathayati / kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti / tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati / mama buddhir utpannā putraṃ tāvad anumodayāmi / prāmodyam utpādayiṣyatīti / so 'pi mayoktaḥ / putrānumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ / so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvat tvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam* / so 'py amarṣajātaḥ kathayati / kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti / tasya (MSV IV 178) karmaṇo vipākenāyam ayoguḍaṃ bhakṣayati / nakṣatrarātryāṃ pratyupasthitāyāṃ jñātayaḥ praheṇakāni mama preṣayanti / tāny ahaṃ snuṣāyāḥ samarpayāmi / sā praṇītāni praheṇakāni bhakṣayitvā mama lūhāni upanāmayati / ahaṃ teṣāṃ jñātīnāṃ sandiśāmi / kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayatheti / te mama sandiśanti / na vayaṃ lūhāni preṣayāmaḥ api tu praṇītāny eva praheṇakāni preṣayāmaḥ / mayā snuṣābhihitā / vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāny upanāmayasi / sā kathayati / kiṃ na svamāṃsāni bhakṣayati yāhaṃ tvadīyāni praheṇakāni bhakṣayāmīti / iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati / nakṣatrarātryāṃ pratyupasthitāyām ahaṃ dārikāyā haste praṇītāni praheṇakāni datvā jñātīnāṃ preṣayāmi / sā dārikā tāni praṇītāni praheṇakāni mārge 'ntarbhakṣayitvā teṣāṃ lūhāny upanāmayati / te mama sandiśanti / kiṃ nu tvaṃ durbhikṣe yathā lūhāny asmākaṃ praheṇakāni preṣayasīti / ahaṃ teṣāṃ sandiśāmi / nāhaṃ lūhāni praheṇakāni preṣayāmi api tu praṇītāny evāhaṃ preṣayāmīti / mayā dārikābhihitā / dārike mā tvaṃ praṇītāni praheṇakāni bhakṣayitvā teṣāṃ lūhāny upanāmayasi / sā kathayati / kiṃ nu pūyaśoṇitaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti / tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati / mama buddhir utpannā / tatra (MSV IV 179) pratisandhiṃ gṛhṇāmi yatraitān satvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyāmīti / yan mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte (85r = GBM 6.752) trayastriṃśe devanikāye upapattavyaṃ sāhaṃ mithyāpraṇidhānaṃ kṛtvā pretamaharddhikā saṃvṛttā /

śroṇa gamiṣyasi tvaṃ vāsavagrāmakaṃ tatra mama duhitā veśyāṃ vāhayati / sā tvayā vaktavyā / dṛṣṭās te mayā pitā mātā bhrātā bhrātur jāyā dāsī / te kathayanti / aniṣṭo 'sya karmaṇaḥ phalavipāko viramāsmāt pāpakād asaddharmāt* / bhagini tvam evaṃ kathayasi / duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti / śroṇa yadi na śraddadhāsyati vaktavyā tava paurāṇe paitrike vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇās tiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ / te kathayanti tam uddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇām ādeśaya / apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet / tena tasyāḥ pratijñātam* /

evaṃ tasya paribhramato dvādaśa varṣā atikrāntāḥ / tayoktaḥ / śroṇa gamiṣyasi tvaṃ vāsavagrāmakam* / bhagini gamiṣyāmi / sa tasminn eva vimāne adhirūḍhaḥ / tayā teṣām eva pretānām ājñā (MSV IV 180) dattā bhavanto gacchata śroṇaṃ koṭīkarṇaṃ suptam eva vāsavagrāmake paitrike udyāne sthāpayitvā āgacchata / sa tair vāsavagrāmake paitrike udyāne sthāpitaḥ / sa prativibuddho yāvat paśyati ghaṇṭācchatrāṇi vyajanāny akṣarāṇi likhitāni / yadi tāvac chroṇaḥ koṭīkarṇo jīvati laghv āgamanāya kṣipram āgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai / sa saṃlakṣayati / yady ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmād bhūyo 'haṃ gṛhaṃ praviśāmi gacchāmy āryamahākātyāyanasyāntike pravrajāmīti / atha śroṇaḥ koṭīkarṇo yenāyuṣmān mahākātyāyanas tenopasaṃkrāntaḥ / adrākṣīd āyuṣmān mahākātyāyanaḥ śroṇaṃ koṭīkarṇam* / dūrād eva dṛṣṭvā ca punaḥ śroṇaṃ koṭīkarṇam idam avocat* / ehi śroṇa svāgataṃ te dṛṣṭas te śroṇa ayaṃ lokaḥ paraś ca lokaḥ / sa kathayati / dṛṣṭo bhadanta mahākātyāyana labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ careyam ahaṃ bhagavato 'ntike brahmacaryam* / sa āryeṇoktaḥ / śroṇa tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya yathāgṛhītān sandeśān samarpayeti /

sa tasyaurabhrikasya sakāśam upasaṃkrāntaḥ / bhadramukha dṛṣṭas te pitā mayā / sa kathayati / aniṣṭo 'sya karmaṇaḥ phalavipāko viramāsmāt pāpakād asaddharmāt* / bhoḥ puruṣa adya mama pitur dvādaśa varṣāṇi kālagatasya / asti kaścid dṛṣṭaḥ paralokāt (MSV IV 181) punar āgacchan* / bhadramukha eṣo 'ham āgataḥ / nāsau śraddadhāti / bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asisthānādhastāt suvarṇasya kalaśaḥ pūrṇas tiṣṭhati / tam uddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādayāsmākaṃ ca nāmnā dakṣiṇām ādeśaya / apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet / sa saṃlakṣayati / na kadācid (85v = GBM 6.753) evaṃ mayā śrutapūrvaṃ paśyāmi saced bhūtaṃ bhaviṣyati sarvam etat satyam* / tena gatvā khanitaṃ yāvat tat sarvaṃ tat tathaiva tenābhiśraddadhītam* /

tataḥ paścāt sa pāradārikasya sakāśam upasaṃkrāntaḥ / upasaṃkramya kathayati / bhadramukha dṛṣṭas te mayā pitā / sa kathayati / aniṣṭo 'sya karmaṇaḥ phalavipāko viramāsmāt pāpakād asaddharmāt* / sa kathayati / bhoḥ puruṣa adya mama pitur dvādaśa varṣāṇi kālaṃ gatasya / asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punar āgacchan* / bhadramukha eṣo 'ham āgataḥ / nāsau śraddadhāti / sa kathayati / bhadramukha sacen nābhiśraddadhāsi tava pitrāgniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ / sa kathayati / tam uddhṛtyātmānaṃ samyaksukhena prīṇayāryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādayāsmākaṃ ca nāmnā dakṣiṇām ādeśaya / apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet* / sa saṃlakṣayati na kadācid etan mayā śrutapūrvaṃ paśyāmi saced bhūtaṃ bhaviṣyati sarvam etat satyam* / tena (MSV IV 182) gatvā khanitaṃ yāvat paśyati tat sarvaṃ tat tathaiva tenābhiśraddadhītam* /

sa gaṇikāyāḥ sakāśam upasaṃkrāntaḥ / upasaṃkramya kathayati / bhagini dṛṣṭas te mayā mātā pitā bhrātur jāyā dāsī / te kathayanti / aniṣṭo 'sya karmaṇaḥ phalavipāko viramāsmāt pāpakād asaddharmāt* / sā kathayati / bhoḥ puruṣa adya mama mātāpitror dvādaśa varṣāṇi kālagatayoḥ / asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punar āgacchan* / sa kathayati / eṣo 'ham āgataḥ / sā na śraddadhāti / sa kathayati / bhagini sacen nābhiśraddadhāsi tava paurāṇe paitrike vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇapūrṇās tiṣṭhanti / madhye ca sauvarṇadaṇḍakamaṇḍaluḥ / te kathayanti / tam uddhṛtyātmānaṃ samyaksukhena prīṇayāryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādayāsmākaṃ ca nāmnā dakṣiṇām ādeśaya / apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet* / sā saṃlakṣayati / na kadācin mayā śrutapūrvaṃ paśyāmi saced bhūtaṃ bhaviṣyati sarvam etat satyam* / tayā gatvā khanitaṃ yāvat tat sarvaṃ tat tathaiva tathābhiśraddadhītam* /

śroṇaḥ koṭīkarṇaḥ saṃlakṣayati / sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścin mama śraddhayā gacchatīti / tena vaipuṣpitam* / tasya śiśutve suvarṇena daśanā baddhāḥ / tayāsau pratyabhijñātaḥ / syād āryaḥ śroṇaḥ koṭīkarṇaḥ eva me (MSV IV 183) bhagini saṃjānīte / tayā gatvā tasya mātāpitṛbhyām ārocitam* / amba tāta koṭīkarṇo 'bhyāgata iti / anekais teṣām ārocitam* / te na kasyacit* śraddhayā gacchanti / te kathayanti / putri tvam apy asmākam utprāsayasi / yāvad asau svayam eva gataḥ / tena dvārakoṣṭhake sthitvotkāśanaśabdaḥ kṛtaḥ / hiraṇyasvaro 'sau / sa taiḥ svareṇa pratyabhijñātaḥ / tau kaṇṭhe pariṣvajya ruditum ārabdhau / teṣāṃ vāṣpeṇa paṭahāni sphuṭitāni / draṣṭum ārabdhau / sa kathayati / amba tātānujānīdhvaṃ pravrajiṣyāmi samag eva śraddhayā agārād anāgārikam* / tau kathayataḥ / putrāvāṃ tvadīyena śokena rudantāv andhībhūtau / idānīṃ tvam evāgamya cakṣuḥ pratilabdham* / yāvad āvāṃ jīvāvas tāvan na pravrajitavyam* / yadā kālaṃ kariṣyāvas tadā pravrajiṣyasi / tenāyuṣmanto mahākātyāyanasyāntikād dharmaṃ śrutvā srotaāpattiphalaṃ sākṣātkṛtaṃ mātāpitarau ca śaraṇāgamanaśikṣāpadeṣu pratiṣṭhāpitau / āgamacatuṣṭayam adhītam* / (86r = GBM 6.754) sakṛdāgāmiphalaṃ sākṣātkṛtam* / mātāpitarau satyeṣu pratiṣṭhāpitau / apareṇa samayena tasya mātāpitarau kālagatau / sa taṃ dhanajātaṃ dīnānāthakṛpaṇavanīpakebhyo datvā daridrān adaridrān kṛtvā yenāyuṣmān mahākātyāyanas tenopasaṃkrāntaḥ / upasaṃkramyāyuṣmato mahākātyayanasya pādau śirasā vanditvā ekānte 'sthāt* / ekānte sthitaḥ śroṇaḥ (MSV IV 184) koṭīkarṇaḥ āyuṣmantaṃ mahākātyāyanam idam avocat* / labeyāham ārya mahākātyāyana svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* / yāvac careyam ahaṃ bhagavato 'ntike brahmacaryam* / sa āyuṣmatā mahākātyāyanena pravrājitaḥ / tena pravrajya mātṛkādhītā / anāgāmiphalaṃ sākṣātkṛtam* /

aśmāparāntakeṣu janapadeṣu alpabhikṣukaṃ kṛcchreṇa daśavargo gaṇaḥ paripūrayate / sa traimāsīṃ śrāmaṇero vidhāritaḥ / dharmatā khalu yathā buddhānāṃ bhagavatāṃ śrāvakāṇāṃ dvau saṃnipātau bhavataḥ / yaś cāṣāḍhyāṃ varṣopanāyikāyāṃ yaś ca kārtikyāṃ paurṇamāsyām* / tatra ye āṣāḍhyāṃ varṣopanāyikāyāṃ saṃnipatanti te tāṃs tān uddeśayogamanasikārān udgṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣām upagacchanti / ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti te yathādhigatam ārocayanti / uttare ca paripṛcchanti / evam eva mahāśrāvakāṇām api / atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃs tān uddeśayogamanasikāraviśeṣān udgṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣām upagatās te trayāṇāṃ vārṣikāṇāṃ māsānām atyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṃ yenāyuṣmān mahākātyāyanas tenopasaṃkrāntāḥ / upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte (MSV IV 185) niṣaṇṇāḥ / ekānte niṣadya yathādhigatam ārocayanti uttare ca paripṛcchanti / daśavargo gaṇaḥ paripūrṇaḥ / sa tenopasaṃpāditaḥ / tena piṭakatrayam adhītam* / sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* / arhan saṃvṛttas traidhātukavītarāgo samaloṣṭrakāṃcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo 'vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ /

athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanaṃ yāvat tāvat paryupāsyāyuṣmantaṃ mahākātyāyanam idam avocan* / dṛṣṭo 'smābhir upādhyāya paryupāsitaś ca / gacchāmo vayaṃ bhagavantaṃ paryupāsiṣyāmahe / vatsa evaṃ kurudhvam* / paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksaṃbuddhāḥ /

tena khalu punaḥ samayena śroṇaḥ koṭīkarṇas tasyām eva parṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ / athāyuṣmān śroṇaḥ koṭīkarṇa utthāyāsanād ekāṃsam uttarāsaṃgāṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanas tenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanam idam avocat* / dṛṣṭo mayopādhyāyānubhāvena (86v = GBM 6.755) sa bhagavān dharmakāyena no tu rūpakāyena / gacchāmy upādhyāya rūpakāyenāpi taṃ bhagavantaṃ drakṣyāmi / sa āha / evaṃ vatsa (MSV IV 186) kuruṣva / durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksaṃbuddhāḥ tadyathā audumbarapuṣpam* / asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasvālpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca pañca praśnāni ca pṛccha /

aśmāparāntakeṣu bhadanta janapadeṣu alpabhikṣukaṃ kṛcchreṇa daśavargagaṇaḥ paripūryate / tatrāsmābhiḥ kathaṃ pratipattavyam* / kharā bhūmir gokaṇṭakādhānā / aśmāparāntakeṣu janapadeṣu idam evaṃrūpam āstaraṇaṃ pratyāstaraṇaṃ tadyathā ajacarma gocarma mṛgacarma cchāgacarma / tad anyeṣu janapadeṣv idam evaṃrūpam āstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ / evam evāśmāparāntakeṣu janapadeṣv idam evaṃrūpam āstaraṇaṃ pratyāstaraṇaṃ (MSV IV 187) tadyathā ajacarma pūrvavat* / udakaśuddhikā manuṣyā snānasamudācārāḥ / bhikṣur bhikṣoś cīvarakāṇi preṣayati / itaś cyutāni tatrāsaṃprāptāni / kasyaitāni naisargikāṇi / adhivāsayaty āyuṣmān śroṇaḥ koṭīkarṇa āyuṣmato mahākātyāyanasya tūṣṇīṃbhāvena /

athāyuṣmān śroṇaḥ koṭīkarṇas tasyā eva rātrer atyāyāt pūrvāhṇe nivāsya pātracīvaram ādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat* / yāvad anupūrveṇa śrāvastīm anupṛaptaḥ / athāyuṣmān śroṇaḥ koṭīkarṇaḥ pātracīvaraṃ pratiśāmayya pādau prakṣālya yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya vanditvaikānte niṣaṇṇaḥ / tatra bhagavān āyuṣmantam ānandam āmantrayate sma / gacchānanda tathāgatasya śroṇasya ca koṭīkarṇasyaikavihāre mañcaṃ prajñapaya / evaṃ bhadantety āyuṣmān ānandas tathāgatasya śroṇasya ca koṭīkarṇasya yāvat prajñapya yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya bhagavantam idam avocat* / prajñapto bhadanta tathāgatasya śroṇasya ca koṭīkarṇasyaikavihāre mañco yasyedānīṃ bhagavān kālaṃ manyate / atha bhagavān yena śroṇasya koṭīkarṇasya vihāras tenopasaṃkrānto yāvad vihāraṃ praviśya niṣaṇṇaḥ / yāvat (MSV IV 188) pratimukhaṃ smṛtim upasthāpya / athāyuṣmān api śroṇaḥ koṭīkarṇo bahir vihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkam ābhujya yāvad ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya / tāṃ khalu rātriṃ bhagavān āyuṣmāṃś ca śroṇaḥ koṭīkarṇa āryasya tūṣṇīṃbhāvenātināmitavān* / atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭīkarṇam āmantrayate sma / pratibhātu te śroṇa dharmo yo mayā svayam abhijñāyābhisaṃbudhyākhyātaḥ / athāyuṣmān śroṇo bhagavatā kṛtāvakāśaḥ aśmāparāntikayā svaraguptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthāmunigāthāsthaviragāthāsthavirīgāthārthavargīyāṇī ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti / atha bhagavān śroṇasya koṭīkarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭīkarṇam idam avocat* / (87r = GBM 6.756) sādhu sādhu śroṇa madhuras te dharmo bhāṣitaḥ praṇītaś ca yo mayā svayam abhijñāyābhisaṃbudhyākhyātaḥ /

athāyuṣmataḥ śroṇasya koṭīkarṇasyaitad abhavat* / ayaṃ me kālo bhagavata upādhyāyasya vacasārādhayitum iti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedam avocat* / aśmāparāntakeṣu janapadeṣu vāsavagrāmake bhadanta mahākātyāyanaḥ prativasati (MSV IV 189) yo me upādhyāyaḥ / sa bhagavataḥ pādau śirasā vandate 'lpābādhatāṃ laghūtthānatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca pañca ca praśnāni pṛcchati / vistareṇoccārayitavyāni /

atha bhagavān śroṇaṃ koṭīkarṇam idam avocat* / akālas te śroṇa praśnavyākaraṇāya / saṃghamadhye praśnaḥ pṛcchyeta / tatra kālo bhaviṣyati praśnasya vyākaraṇāya / atha bhagavān kālyam evotthāya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ / athāyuṣmān śroṇaḥ koṭīkarṇo yena bahagvāṃs tenopasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt* / ekāntasthito bhagavantam idam avocat* / aśmāparāntakeṣu janapadeṣu vāsavagrāmake bhadanta mahākātyāyanaḥ prativasati yo me upādhyāyaḥ / sa bhagavataḥ pādau śirasā vandate 'lpābādhatāṃ pṛcchati yāvat sparśavihāratāṃ ca pañca ca praśnāni vistareṇārocayati yathā pūrvam uktāni yāvat kasya naisargikāṇi / bhagavān āha / tasmād anujānāmi / pratyantimeṣu janapadeṣu vinayadharapañcamena gaṇenopasaṃpadā / sadā snānam* / ekapalāśike upānahe dhārayitavye na dvipuṭe na tripuṭe / sā cet kṣayadharmiṇī bhavati argalakaṃ datvā dhārayitavye {MS: sacet kṣiyadharmiṇyau bhavataḥ / arghaṭakaṃ vārayitavye carmā dhārayitavyām} / bhikṣur bhikṣoś cīvarakāṇi preṣayati itaś cyutāni tatrāsaṃprāptāni na kasyacin naisargikāṇi / (MSV IV 190)

āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati / yad uktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamena gaṇenopasaṃpadā / tatra katamo 'ntaḥ katamaḥ pratyantaḥ / pūrveṇopālin puṇḍravardhanaṃ nāma nagaraṃ tasya pūrveṇa puṇḍrakakṣo nāma dāvaḥ / so 'ntaḥ / tataḥ pareṇa pratyantaḥ / dakṣiṇena śarāvatī nāma nagarī {MS: pratyanta nagarāvatī nāma nagarī tasya pareṇa śarāvatī} / tasyāḥ pareṇa śarāvatī nāma nadī / so 'ntaḥ / tataḥ pareṇa pratyantaḥ / paścimena sthūṇopasthūṇakau brāhmaṇagrāmakau / so 'ntaḥ / tataḥ pareṇa pratyantaḥ / uttareṇa uśīragiriḥ / so 'ntaḥ / tataḥ pareṇa pratyantaḥ /

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti / kiṃ bhadanta āyuṣmatā śroṇena koṭīkarṇena karma kṛtaṃ tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jāto ratnapratyuptikayā karṇe āmuktikayā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* /

bhagavān āha / bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ kāśyapo nāma tathāgato 'rhan samyaksaṃbuddho bhagavāñ chāstā loka utpannaḥ / tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau / tābhyāṃ (MSV IV 191) kāśyapasya samyaksaṃbuddhasyāntike śaraṇagamanaśikṣāpadāny (87v = GBM 6.757) udgṛhītāni / yadā kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtas tasya rājñā kṛkiṇā catūratnamayaṃ caityaṃ kāritaṃ samantād yojanam ardhayojanam uccatvena / tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe 'nupradattāḥ / yadā kṛkī rājā kālagatas tasya putraḥ sujāto nāmnā svarājye pratiṣṭhāpitaḥ / tasyāmātyaiḥ stokāḥ karapratyāyā upanāmitāḥ / rājā pṛcchati / kiṃ kāraṇam asmākaṃ bhavadbhiḥ stokāḥ karapratyāyā upanāmitāḥ / kim asmākaṃ vijite karapratyāyā uttiṣṭhante / te kathayanti / deva kutaḥ karapratyāyā uttiṣṭhante / ye deva pūrvadvāre karapratyāyās te vṛddharājñā stūpe khaṇḍasphuṭapratisaṃskaraṇāya prajñaptāḥ / yadi devo 'nujānīte vayaṃ tān karapratyāyān samucchindāmaḥ / sa kathayati / bhavanto yan mama pitrā kṛtaṃ tad eva brahmakṛtam* / te saṃlakṣayanti / yadi devo 'nujānīte vayaṃ tathā kariṣyāmo yathā svayam eva te karapratyāyā notthāsyanti / taiḥ sa dvāro baddhvā sthāpitaḥ / na bhūyaḥ karapratyāyā uttiṣṭhante / tasmin stūpe ca sphuṭitakāni prādurbhūtāni / tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ / uttarāpathāc ca sārthavāhaḥ (MSV IV 192) paṇyam ādāya vārāṇasīm anuprāptaḥ / tenāsau dṛṣṭaḥ stūpaś caṭitasphuṭitakaiḥ prādurbhūtaiḥ / sa dṛṣṭvā pṛcchati / amba tāta kasyaiṣa stūpa iti / tau kathayataḥ / kāśyapasya samyaksaṃbuddhasya / kena kāritaḥ / kṛkiṇā rājñā / na tena rājñā asmin stūpe khaṇḍasphuṭapratisaṃskaraṇāya kiñcit prajñaptam* / tau kathayataḥ / prajñaptaṃ ye pūrvanagaradvāre karapratyāyās te 'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ / kṛkī rājā kālagataḥ / tasya putraḥ sujāto nāmnā svarājye pratiṣṭhitaḥ / tena te karapratyāyāḥ samucchinnāḥ / tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni / tasya ratnakarṇikā karṇe āmuktikā / tena sāvatārya tayor dattā / amba tātānayā ratnakarṇikayā asmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutam iti yāvad ahaṃ paṇyaṃ visarjayitvāgacchāmi / tataḥ paścād bhūyo 'pi dāsyāmi / tais tāṃ vikrīya tasmin stūpe khaṇḍasphuṭapratisaṃskāraḥ kṛtaḥ / aparam utsarpitam* / athāpareṇa samayena sa sārthavāhaḥ paṇyaṃ visarjayitvāgataḥ / tena sa dṛṣṭaḥ stūpe 'secanakadarśanaḥ / dṛṣṭvā sa ca bhūyasyāpi mātrayābhiprasannaḥ / sa prasādajātaḥ pṛcchati / amba tāta mā yuṣmābhiḥ kiñcid uddhārīkṛtam* / (MSV IV 193) tau kathayataḥ / putra nāsmābhiḥ kiñcid uddhārīkṛtaṃ kin tv aparam utsarpitaṃ tiṣṭhati / tena prasādajātena yat tatrāvaśiṣṭam aparaṃ ca datvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam* / anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam* / evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām* / evaṃvidham eva śāstāram ārāgayeyaṃ mā virāgayeyam iti / kiṃ manyadhve bhikṣavaḥ / yo 'sau sārthavāha eṣa evāsau śroṇaḥ koṭīkarṇaḥ / (88r = GBM 6.758) yad anena kāśyapasya samyaksaṃbuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ / mama śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* / aham anena kāśyapena samyaksaṃbuddhena samabalaḥ samajavaḥ samadhūraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgita iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇām ekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ / tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi caikāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ / ity evaṃ vo bhikṣavaḥ śikṣitavyam* / bhikṣava ūcūḥ / kiṃ bhadantāyuṣmatā śroṇakoṭīkarṇena karma kṛtaṃ yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭāḥ / bhagavān āha / yad anena mātur antike kharavāk karma niścāritaṃ tasya karmaṇo vipākena dṛṣṭa eva dharma apāyā dṛṣṭāḥ /

MSV IV 194

buddho bhagavān śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme / āyuṣmān upanandaḥ saṃghanavakaḥ / tasya paṃktyā kaṭakaṭāyamaṃcakaḥ prāptaḥ / sa bhayena parivartate / mā bhetsyatīti saṃlakṣayati / aham upanando maṃcakasyāpi spṛhayāmi / nopananda iti nāmadheyaṃ dhārayāmi yadi śayyāṃ maṃcakaṃ vā nopāvartayāmi / sa kālyam evotthāya rājñaḥ prasenajitaḥ kosalasya sakāśam upasaṃkrāntaḥ / sa tenoktaḥ / svāgataṃ bhadantopanandasya / kaścid bhadantopanandaḥ sukhaṃ śayitaḥ / sa kathayati / gillapeṭha kiṃ tvaṃ na jānīṣe yathāham aṣṭapuṭīṃ śayyāṃ kalpayāmy upanando 'pi tathaiveti / ahaṃ saṃghanavako mama paṃktyā kaṭakaṭāyamaṃcakaḥ prāptaḥ / so 'haṃ bhayena parivartāmi / mā bhetsyatīti kalpate / bhadantopanandasyedṛśī aṣṭapuṭī śayyā sādhu kalpate suṣṭhu kalpate / kutra pratikṣiptaṃ kena vā pratikṣiptam* / yadi te kalpate gṛhīto bhavatu / upanandaḥ kathayati / kiṃ mama kosalo janapado vartate / vihāraṃ nāmayitvānuprayaccha / tena tasyāṣṭau manuṣyā anupradattāḥ / tatra caturbhiḥ śayanāsanaṃ gṛhītaṃ caturbhiḥ khaṭṭā / te gṛhītvā vīthyā madhyena saṃprasthitāḥ / te brāhmaṇagṛhapatibhir (MSV IV 195) dṛṣṭāḥ / dṛṣṭvā ca pṛcchanti / kutra bhavanto 'sya devaśayyāṃ kalpayiṣyanti / upanandaḥ kathayati / svagṛhe / kasyaiṣā śayyā nīyate / upanandaḥ kathayati / mayaiṣā labdhā / te 'vadhyāyanti kṣipanti vivācayanti / kiṃ bhadantopanandasya śrāmaṇakasya kāmaguṇā bādhante / tena vihāraṃ gatvā vihāraṃ siktaṃ saṃmṛṣṭaṃ sukumārī gomayakārṣy anupradattā / śayyāṃ prajñapya niṣetsyāmīti / bhagavān ca taṃ pradeśam anuprāptaḥ / saudvilyajāto bhagavantam idam avocat* / paśya mama bhadanta kīdṛśī śayyā / tatra bhagavān bhikṣūn āmantrayate sma / ādita eva bhikṣavaḥ upanando mohapuruṣaḥ pratigopako veditavyaḥ / bhagavān saṃlakṣayati / yaḥ kaścid ādīnavo bhikṣavo uccaśayanamahāśayane śayyā kalpayanti / tasmān na bhikṣuṇoccaśayanamahāśayane niṣettavyam* / niṣīdati sātisāro bhavati /

uktaṃ bhagavatā na bhikṣuṇoccaśayanamahāśayane (88v = GBM 6.759) niṣettavyam iti / anyatamena gṛhapatinā buddhapramukhā bhikṣusaṃghā antargṛhe nimaṃtritāḥ / sa uccāny āsanāni prajñapayitum ārabdhaḥ / āyuṣmān ānandaḥ anukālaṃ praviṣṭaḥ / tena dṛṣṭaḥ ya uccāny āsanāni prajñapayan* / sa tenoktaḥ / naitāni gṛhapate bhikṣupratirūpāṇy āsanāni / apanaya / sa tāny apanayitum ārabdhaḥ / bhagavāṃś ca tatrāgataḥ / jānakāḥ pṛcchakā buddhā bhagavantaḥ / pṛcchati buddho bhagavān āyuṣmantam ānandam* / kim idam ānanda kariṣyasi / bahagavann ayaṃ gṛhapatir mahārhāṇi śayanāsanāni prajñapayati (MSV IV 196) naitāni gṛhapate bhikṣupratirūpāṇi śayanāsanāni / apanayaitāni / saiṣo 'panayati / mānanda gṛhapatiṃ vāraya / prajñapayantu na sarvatrānanda riddhiṣyati / tasmād anujānāmy antargṛhe uccāsane niṣettavyam* / nābhinipatitavyam* / vihāre naiva niṣettavyam* / niṣadyābhinipatati sātisāro bhavati /

anyatamo bhikṣus tricīvarako dakṣiṇāpathāt śrāvastīm anuprāpto bhagavataḥ pādābhivandakaḥ / tasya carmakāstarikā śobhanā / sa tatropanandena dṛṣṭaḥ / sa tenoktaḥ / piṇḍapātika prayaccha mamaitat carma caityābhivandako {following text restored according Tib: ahaṃ bhagavataḥ pādābhivandakaḥ gacchāmi / sa kathayati / bhadantopananda yuktam etan na yuktam* / aham api bhagavataḥ pādābhivandako 'trāgataḥ / piṇḍapātikas tvam iti manye / bhadantopananda evaṃrūpacarmagrahaṇe tvaṃ samartho vāsamarthaḥ / paśya bhadantopananda yena tvam asamarthas tenāhaṃ tava nānuprayacchāmi /} gacchāmi / sa kathayati / bhadantopananda gacha tvam āvāsam* / ahaṃ caityābhivandaka evāgataḥ pādābhivandakaḥ / kiṃ tvaṃ jānīṣe asamarthopananda īdṛśaṃ carma samudānetum* / paśya bhadantopananda yena tvam asamarthas tenāhaṃ tava nānuprayacchāmi /

rājñaḥ prasenajitaḥ kosalasya baḍro nāma gavādhyakṣaḥ āyuṣmata upanandasya sapremakaḥ / sa tasya sakāśam upasaṃkrāntaḥ / yāvad vasantakāle citropacitrako vatso jātaḥ / saikasya vatsasya pṛṣṭhaṃ parāmṛśati / baḍreṇoktaḥ / kiṃ bhadantopananda (MSV IV 197) kāṅkṣase tvam asya mātuḥ kṣīram* / nedam* / sa kathayati / etac ca bhavatu / api tu yasya bhikṣor īdṛśaṃ carmasu alpotsukaḥ kuśalapakṣaṃ kuryāt* / sa kathayati / bhadantopananda gaccha / vijñātam* / sa prakrāntaḥ / tena gopālasyājñā dattā etad vatsakaṃ praghātya carma gṛhītvā bhadantopanandasya nītvānuprayacchasva / sa taṃ vatsakaṃ praghātya carma gṛhītvā saṃprasthitaḥ / sā gauḥ putrasnehena haṃbhāravaṃ kurvatī pṛṣṭhataḥ pṛṣṭhataḥ samanusasāra / jetavane praviṣṭā sā gauḥ jetavanadvāre haṃbhāravaṃ ravamānā tiṣṭhati / jānakāḥ pṛcchakā buddhā bhagavantaḥ / pṛcchati buddho bhagavān āyuṣmantam ānandam* / kasmād ānanda iyaṃ gauḥ jetavanadvāre tiṣṭhati / āyuṣmān ānandaḥ kathayati / bhagavan tasyā vatsakaḥ carmakārthāya bhadantopanandena praghātāpitaḥ / teneyaṃ gauḥ jetavanadvāre haṃbhāravaṃ ravamānā tiṣṭhati / bhagavān āha / yaḥ kaścid ādīnavo bhikṣavaś carma dhārayanti / tasmān na bhikṣuṇā carma dhārayitavyam* / dhārayanti sātisārā bhavanti /

uktaṃ bhagavatā / na carma dhārayitavyam* / anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho nimantritaḥ / sa carmakāny āsanāni prajñapayitum ārabdhaḥ / pūrvavat tu na sarvatra saṃpatsyate / tasmād antargṛhe carmāsane niṣettavyaṃ na nipatitavyam* / vihāre na niṣettavyaṃ (89r = GBM 6.760) (MSV IV 198) na nipatitavyam* / niṣīdati nipatati sātisāro bhavati /

rājagṛhanidānam* / pilindavatsasya sadā glānakasya yānam anujñātam+ / ṣaḍvargikā yānena gantum ārabdhāḥ / tasmān na gantavyaṃ yānena / sa evādīnavaḥ / tasmād dvābhyāṃ gantavyaṃ jīrṇena vā jarādurbalenā glānena vā aprayogakṣameṇa /

bhikṣavo janapadacārikāṃ caranti / nadyā gacchanti / te tartuṃ na śaknuvanti pātracīvaram uttolayitvā / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / bhikṣuṇā santaraṇaṃ śikṣitavyam* / ṣaḍvargikā ajiravatīm uttaranty api srota uttaranty api / yāvad ātīrya āgatāḥ / bhagini uttārayāma yuṣmākam evaṃ kurudhvam* / tais tāsām aṅgapratyaṅgāni parāmṛṣṭāni / bhūyaḥ āgacchata / tāḥ kathayanti / ye 'smākaṃ svāmināpi na pradeśā parāmṛṣṭās te yuṣmābhiḥ parāmṛṣṭāḥ / tā avadhyāyanti kṣipanti vivācayanti / bhagavān āha / yaḥ kaścid ādīnavo bhikṣavo mātṛgrāmaṃ spṛśati / tasmān na bhikṣuṇā mātṛgrāmaṃ spraṣṭavyam iti /

uktaṃ bhagavatā / mātṛgrāmo sa spraṣṭavyaḥ / nagaramanuṣyāḥ (MSV IV 199) udyānapriyāḥ / teṣām udyānagatānām anyatamā strī pānīyasyārthāya nadīm avatīrṇā / sā tṛṣyate / tāṃ manuṣyo 'valokayan gacchati / tena bhikṣur dṛṣṭaḥ / āryeṇa kācit strī plavamānā dṛṣṭā / dṛṣṭā eṣā plavate / divase pānīyaṃ prativīkṣamāṇā tiṣṭhati evaṃ prāṇo 'syāyate / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / uttārayitavyā / aparāḥ kathayanti muṃcatu / atibalā {GBM: pratibalā} bhavanti / pratimoktavyā / aparā niśceṣṭā bhavanti / tā bālikāsthalaṃ kṛtvāvamūrdhikāḥ sthāpayitvā chorayitvā gacchanti / tāḥ śṛgālair bhakṣyante / na chorayitvā gantavyam* / rajyanti / ekānte sthātavyam* / ye svādhyāyakārakā bhikṣavas taiḥ svādhyāyanikā kartavyā / ye dhyāyinas tair manasikāraḥ kartavyaḥ / bhaktacchedo bhavati / ye tatra gopālakāḥ paśupālakā bhavanti teṣām anuparitas tu gantavyam* /

ṣaḍvargikā gopucchena taranti / anyatamo gṛhapatiḥ / tasya gāvaḥ / tāsāṃ tāvad uttārottāraṃ kṛtvā yāvat kṣīram antarhitam* / (MSV IV 200) tena gopālakaḥ pṛṣṭaḥ / kasmād adya kṣīraṃ nāsti / te kathayanti / āryakaiḥ ṣaḍvargīyaiḥ pūrvavat* / so 'vadhyāyati kṣipati vivācayati / tasmān na bhikṣuṇā gopucchena tartavyam* / uktaṃ bhagavatā / na gopucchena tartavyam iti / bhikṣūṇāṃ nadīsantareṇa vighāto jātaḥ / hastipucchena necchanti tartum* / bhagavān āha / paṃcānāṃ bāladhīyānāṃ pucchena tartavyam* / hastyājāneyasya aśvājāneyasya vṛṣabhasya mahiṣasya camarasya / api tu bhṛṣiṇā tartavyam* /

uktaṃ bhagavatā bhṛṣiṇā tartavyam iti / ṣaḍvargīyaiś citropacitrāṇi kamalamātrāṇi strīpuruṣavipratipannāni kṛtāni / te brāhmaṇagṛhapatibhir dṛṣṭāḥ kathayanti / bhavantaḥ kim idam* / te kathayanti / bhagavatā bhṛṣiṇā anujñātāḥ / te 'vadhyāyanti / ārya yuṣmākaṃ śrāmaṇakaḥ kāmaguṇo bhavati / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / na bhikṣubhiś citropacitrāṇi kamalamātrāṇi strīpuruṣair vipratipannair bhṛṣayo dhārayitavyāḥ / api tu dvau bhṛṣī / kāṣāyaḥ tāraṇikaś ca /

anāthapiṇḍadena gṛhapatinā maṇḍalavāṭaṃ kāritam* / dharmaśravaṇāya (MSV IV 201) kāṣṭhapādukābhir (89v = GBM 6.761) bhikṣava āgatāḥ / taiḥ sa kuṭṭimaḥ kāṣṭhapādukābhiḥ kṣatavikṣataḥ kṛtaḥ / anāthapiṇḍado gṛhapatiḥ kālyam evotthāya bhagavataḥ pādābhivandaka āgataḥ / tena dṛṣṭam* / dṛṣṭvā kathayati / āryāḥ kim atra rājā prasenajit* caturo goṇabalakāyena rātriṃ vāsam upagataḥ / te kathayanti / na rājā api tu bhikṣavaḥ kāṣṭhapādukābhir āgatāḥ / tair etad vināśitam* / so 'vadhyāyate / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān saṃlakṣayati / yaḥ kaścid ādīnavo bhikṣavaḥ kāṣṭhapādukāṃ dhārayanti / tasmān na hi bhikṣuṇā kāṣṭhapādukā dhārayitavyā /

uktaṃ bhagavatā na bhikṣuṇā kāṣṭhapādukā dhārayitavyā / bhikṣavo 'ntargṛhe upagacchanti / teṣāṃ pādukāḥ kardamena klidyante / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / antargṛhe bhikṣuṇā kāṣṭhapādukā dhārayitavyā / śuddhā brāhmaṇagṛhapatayaḥ saṃghe bhikṣūṇāṃ kāṣṭhapādukām anuprayacchanti / bhikṣavo na pratigṛhṇanti / te kathayanti / ārya yadā bahagavāṃl loke notpannas tadā tīrthyā dakṣiṇīyā āsan* / yāvad bhagavān āha / pratigrahītavyā / pratigṛhya sāṃghikāyāṃ varcaskuṭyāṃ vā prasrāvakuṭyāṃ prakṣepayitavyā /

uddānam* /

vaṃśapatrā ca śroṇaś ca anujñātā hi guptaye / tiryagbaddhikā ca purā pārṣṇī puṭī ca /

MSV IV 202

uktaṃ bhagavatā / na kāṣṭhapādukā dhārayitavyā iti / te vaṃśapatrapādukāṃ dhārayanti / sa evādīnavaḥ / bhagavān āha / na vaṃśapatrapādukā dhārayitavyā / te muṃjapādukāṃ dhārayanti / sa evādīnavaḥ / bhagavān āha / na muṃjapādukā dhārayitavyā / te rajjupādukāṃ dhārayanti / sa evādīnavaḥ / bhagavān āha / na rajjupādukā dhārayitavyā / uktaṃ bhagavatā / na rajjupādukā dhārayitavyā iti bhikṣūṇāṃ vātaśoṇitaṃ bhavati / teṣāṃ pariṣekeṇa carmapādukāḥ klidyante / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / yasya vātaśoṇitaṃ bhavati tena rajjupādukā dhārayitavyā /

yadā śroṇaḥ koṭīviṃśaḥ pravrajitas tadā pādataleṣu suvarṇavarṇāni romāṇi caturaṃgulamātrāṇi ṣaḍvargikair dṛṣṭāni / te dṛṣṭvā kathayanti / eṣa tāvan navanītapiṇḍaḥ ekāntaghaṭane śāsane kiṃ pravrajya kariṣyati / tena śrutam* / tasya śrutvābhimāno jātaḥ / sa āyuṣmata ānandasya sakāśam upasaṃkrāntaḥ / upasaṃkramyāyuṣmantam ānandaṃ pṛcchati / katamo bhadantānanda ekāntaghaṭanaḥ samādhir ukto bhagavatā / caṃkramyādhigamaḥ āyuṣman śroṇa / tena śītavanaṃ śmaśānaṃ gatvā caṃkrame 'dhiṣṭhitaḥ / tasya caṃkramataḥ svarṇavarṇāni romāṇi caturaṃgulamātrāṇi śīrṇāni / tataḥ paścāc carma paścāc choṇitam* / sa yāvad ekasmāc caṃkramaśiraso 'paraṃ gacchati tāvat tasyaikasmin (MSV IV 203) caṃkramaśirasi kākāḥ śoṇitaṃ pibanti dvitīye 'pi / dharmatā khalu buddhā bhagavanto jīvantas tiṣṭhanto dhriyamāṇā yāpayantaḥ kālena kālaṃ nadīcārikāṃ caranti vistareṇa yāvad evāsmiṃs tv arthe buddho bhagavān vihāracārikāṃ caran (90r = GBM 6.762) yenāyuṣmataḥ śroṇasya koṭīviṃśasya vihāras tenopasaṃkrāntaḥ / adrākṣīd bhagavān śroṇasya koṭīviṃśasya caṃkramam* / dṛṣṭvā ca punar jānakāḥ pṛcchakā buddhā bhagavanto jānantaḥ pṛcchanti / pṛcchati buddho bhagavān āyuṣmantam ānandam ekāntaghaṭakasya bhikṣoś caṃkramam* / śroṇasya bhadanta koṭīviṃśasya / tasmād ānanda anujānāmi śroṇena koṭīviṃśena ekapalāśikā upānahā dhārayitavyā na dvipuṭī na tripuṭī / sā cet kṣayadharmiṇī bhavati argalakaṃ datvā dhārayitavyā / athāyuṣmān ānando yenāyuṣmān śroṇakoṭīviṃśas tenopasaṃkrāntaḥ / upasaṃkramya śroṇaṃ koṭīviṃśam idam avocat* / yat khalv āyuṣman śroṇa jānīthāḥ śāstrā te ekapalāśikopānahā anujñātā na dvipuṭīti vistaraḥ / kiṃ bhadantānanda sarvasaṃghasya āhosvin mamaivaikasya / tavaivaikasya / akopyā bhadantānanda śāstur ājñā / saced ahaṃ dhārayiṣyāmi syān me atonidānaṃ sabrahmacāriṇo vaktāraḥ / prabhūtaṃ tatra śroṇakoṭīviṃśena pravrajyāvāptaṃ yaś campām asādhāraṇāṃ saptahastikāṃ cānīkam apahāya pravrajitaḥ sa idānīm upānahakalpamātre saktaḥ / api tu yadi bhagavān (MSV IV 204) samāgamya sarvasaṃghasyānujānīyād evam ahaṃ dhārayeyam* / etat prakaraṇam āyuṣmān ānando bhagavato vistareṇārocayati / bhagavān āha / tasmād anujānāmi śroṇaṃ koṭīviṃśam āgamya sarvasaṃghenaikapalāśikopānahā dhārayitavyā na dvipuṭīti vistaraḥ /

anyatamo mahallo bhagavataḥ purastāt sopānatkaś caṃkramati / atha bhagavāṃs taṃ bhikṣum idam avocat* / apehi bhikṣo mā me puratas tiṣṭha / tatra bhagavān bhikṣūn āmantrayate sma / yas tāvad asau bhikṣavaḥ śāstā sarvalokāmiṣasaṃmṛṣṭo bhavati tasya tāvac chāstuḥ śrāvakā naiva laghu laghv eva pātakavratam āpadyante / kutaḥ punaḥ sarvalokāmiṣavisaṃyukto viharāmi / bhagavān saṃlakṣayati / yaḥ kaścid ādīnavo bhikṣavaḥ upānahau dhārayanti tasmān na bhikṣuṇā upānahā dhārayitavyā iti /

anyatamaś śobhitaḥ pravrajita iti / tasyodakasthānakaṃ bhagnam* / sa pādadhāvanikāyāṃ pādau prakṣālya pānīyenāsyaṃ {MS: pānīyasyā[p]yaṃ} pūrayitvā mayūragatyā saṃprasthitaḥ / sa ṣaḍvargikair dṛṣṭaḥ / te kathayanti / āyuṣmanto vinā vāditreṇa bhikṣur nṛtyati / vāditraṃ vādayateti / te mukhavāditraṃ vādayitum ārabdhāḥ / te bhikṣubhir bhartsyante / kim auddhatyaṃ kuruta / te kathayanti / kim atrauddhatyam* / na paśyata yūyaṃ bhikṣuṃ vinā vāditreṇa nṛtyantam* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / jānakā pṛcchakā buddhā bhagavanto jānantaḥ pṛcchanti / pṛcchati buddho bhagavāṃs taṃ bhikṣuṃ kim abhiprāyeṇa bhikṣo evaṃ kṛtam* / śayanāsanaguptyarthaṃ bhadanta / anāpattir asya bhikṣoḥ (MSV IV 205) śayanāsanaguptyartham eva kurvataḥ / tasmād anujānāmi śayanāsaguptyartham ekapalāśikopānahā dhārayitavyā / na dvipuṭī na tripuṭī / sā cet kṣayadharmiṇī bhavaty argalakaṃ datvā dhārayitavyā /

uktaṃ bhagavatā / ekapalāśikopānahā dhārayitavyā iti / anyatamasya piṇḍapātikasya (90v = GBM 6.763) gṛhapatir abhiprasannaḥ / so 'nupānahakaḥ śrāvastīṃ piṇḍāya praviṣṭaḥ / sa tena gṛhapatinā anupānahako dṛṣṭaḥ / dṛṣṭvā ca kathayati / āryasya nāsty upānahaḥ / āgaccha carmakārasakāśaṃ gacchāmaḥ / upānahau dāpayiṣyāmi / sa carmakārasakāśaṃ gataḥ / tena carmakāra uktaḥ / āryasyopānahāv anuprayacchety uktvā prakrāntaḥ / tena khalu samayena dvayor ekapalāśikā upānahāḥ kriyante bhikṣūṇām uparatakānāṃ ca / sa bhikṣur bhūyo bhūyaś carmakārasakāśam upasaṃkrāmati / sa nānuprayacchati / apareṇa samayena bhūyas tena gṛhapatinā sa bhikṣur dṛṣṭo 'nupānatkaḥ / dṛṣṭvā kathayati / ārya na tena śilpinā upānahā dattā / gṛhapate na śrutaṃ tvayā durlabhaḥ śilpī satyajalpaka iti / bhūyo bhūya upasaṃkramāmi nānuprayacchati / sa kathayati / āryāgaccha gṛhaṃ gacchāmaḥ / sa tena gṛhaṃ nītvā praṇītenāhāreṇa santarpya bahupuṭī upānahā dattā / bhikṣuḥ kathayati / gṛhapate bhagavatā nānujñātam* / sa kathayati / ārya gaccha ekapuṭīṃ kṛtvā dhārayiṣyasi / sa tāṃ gṛhītvā vihāraṃ gataḥ / sa tām ādāya śastrakaṃ ca vṛkṣamūlaṃ gatvā utpāṭayitum ārabdhaḥ / (MSV IV 206) bhagavāṃś ca taṃ pradeśam anuprāptaḥ / bhikṣo kiṃ kriyate / bhagavatā bahupuṭī upānahā pratikṣiptā / mama ca bahupuṭī eva saṃpannā ekapuṭīṃ kṛtvā dhārayiṣyāmi / atha bhagavata etad abhavat* / dāsyanti batāmī śrāddhā gṛhapatayaḥ śrāvakāṇāṃ bahupuṭī upānahā tasmād anujānāmi bahupuṭī upānahā āgārikavinirmuktena kṛtvā dhārayitavyā / āyuṣmān upālī yāvat pṛcchati / yad uktaṃ bhadanta bhagavatā bahupuṭī upānahā āgārikavinirmuktebhiḥ kṛtvā dhārayitavyā / kiyatā bhadanta āgārikavinirmuktā vaktavyā / antata upālin sapta vāṣṭa vā padāni parimuktāni bhavanti /

vaiśālyāṃ nidānam* / tena khalu samayena vaiśālyāṃ evaṃrūpā upānahāḥ kriyante / tadyathā hinihināyamānāḥ kiṇikiṇāyamānā meṇḍaviṣāṇikā bodhipaṭapatrakāḥ citropacitrāḥ paṃcakārṣāpaṇamūlyāḥ / ṣaḍvargikair hi dṛṣṭo bhavati upānahā yāvat pidhāya te pārṣṇipādāṅguṣṭhena pāṭayitvā grīvāyāṃ mellayitvā gṛhṇantīdaṃ te dānaṃ cittālaṅkārāya / sāmantakena śabdo visṛtaḥ / āryakā upānahāny evaṃrūpāṇi haranti / ekāyuvatyā jāmātā āgataḥ / tasya tayopānahā (MSV IV 207) dattā / uktaś cāryā upānahāṃ haranti / apramatto bhaviṣyasi yathā na harāpayasīti / piṇḍapātikaḥ piṇḍapātaṃ praviśati / tena dṛṣṭaḥ sa ekasmin gṛhe praviṣṭaḥ / asāv api tatraiva praviṣṭaḥ / sa tasmād gṛhān nirgatyāparaṃ gṛhaṃ praviṣṭaḥ / piṇḍapātiko 'pi tatraiva praviṣṭaḥ / sa kathayati / ārya kasyārthe tvaṃ māṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ / kim icchasy upānahām apahartum* / bhadramukha nāhaṃ tavopānahām apaharāmi tv ahaṃ piṇḍapātaṃ praviśāmi / sa kathayati / ārya hara vā mā vāpi tu yuṣmākaṃ sāmantakena śabdo visṛtaḥ - āryakā upanāhā harantīti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / atha bhagavata etad abhavat* / yaḥ kaścid ādīnava iha bhikṣava evaṃrūpām upānahāṃ dhārayanti hinihinikā iti vistaraḥ /

(91r = GBM 6.764) tasmān na bhikṣuṇā evaṃrūpā upānahā dhārayitavyā hinihinikā iti vistaraḥ / bhikṣur imām evaṃrūpām upānahāṃ dhārayati sātisāro bhavati /

śrāvastyāṃ nidānam* / tena khalu samayena bhikṣūṇām upānahābhiḥ pādapṛṣṭhe vraṇāni kṛtāni / brāhmaṇagṛhapatibhir dṛṣṭāni / kena yuṣmākaṃ vraṇāni kṛtāni / upānahābhiḥ / kiṃ na yūyaṃ tiryagbaddhā dhārayata / bhagavatā nānujñātam* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / tiryagbaddhikā dhārayitavyā / gṛdhrakūṭa eva parvato rājagṛhe / parvatam abhiruhatāṃ pādāṅguṣṭheṣu kṣatāni (MSV IV 208) bhavanti / te brāhmaṇagṛhapatibhir dṛṣṭāḥ / kena yuṣmākaṃ pādāṅguṣṭheṣu kṣatāni / gṛdhrakūṭaparvatam abhiruhatām* / na yūyaṃ puṭāpuṭīṃ dhārayata / nānujñātaṃ bhagavatā / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / dhārayitavyā / tatraivāvataratāṃ pārṣṇyā kṣatā bhavanti / pūrvavad yāvad dhārayitavyā /

uddānam* /

nālāmbujā muṇḍapūlā pūlā haimavateṣu ca /
ṛkṣacarmam anujñātam ārā śastrī ca baddhikā //

śravastyāṃ nidānam* / bhikṣūṇāṃ navena tṛṇena pādāḥ śūlitāḥ / brāhmaṇagṛhapatayaḥ kathayanti / kena yuṣmākaṃ pādāḥ śūlitāḥ / navena tṛṇena / yūyaṃ nālāmbujaṃ kiṃ na dhārayata / nānujñātaṃ bhagavatā / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / nālāmbujā (MSV IV 209) dhārayitavyāḥ / evaṃ vṛddhe tṛṇe muṇḍapūlā dhārayitavyāḥ / pūlā haimavateṣu ca iti /

yadā virūḍhakena mohapuruṣeṇa kāpilavāstavaḥ śākyāḥ praghātitāḥ tatra kecid uttarāpathaṃ gatāḥ kecid yāvan naivālaṃ praviṣṭāḥ / śrāvastīyā vaṇijo naivālaṃ gatāḥ / tair vaṇijaḥ pṛṣṭāḥ / āryānando jñātivatsalo nāsmākam avalokayatīti / yāvat tais tasyārocitam* / sa naivālaṃ praviṣṭaḥ / tasya himena pādau sphuṭitau / sa bhikṣubhir ucyate / tava pādau kimartham idānīm īdṛśau / himena / te tava jñātayaḥ kiṃ kurvanti / pūlāṃ dhārayanti / tvaṃ kimarthaṃ na dhārayasi / bhagavatā nānujñātam* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / haimavateṣu janapadeṣu pūlā dhārayitavyāḥ /

āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati / yad uktaṃ bhadanta bhagavatā haimavateṣu janapadeṣu pūlā dhārayitavyā iti / katame haimavatā janapadāḥ / yatrodakasthālakaṃ śyāyati /

bhikṣor lubdhako 'bhiprasannaḥ / tasya ṛkṣacarma saṃpannam* / sa bhikṣor anuprayacchati / sa na gṛhṇāti / bhagavāṃś ca taṃ pradeśam anuprāptaḥ / jānakā pṛcchakā buddhā bhagavantaḥ / pṛcchati buddho bhagavān āyuṣmantam ānandam* / kim eṣa ānanda bhikṣor lubdhakaḥ pṛṣṭhataḥ (MSV IV 210) pṛṣṭhataḥ samanubaddhaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / durlabhā ānanda lubdhakasya śraddhā / yadi śatasahasram api labhati sarvaṃ praghātayati / tasmād yadi lubdhako rikṣacarmānuprayacchati (91v = GBM 6.765) grahītavyam* / gṛhītvā gandhakuṭidvāre prajñapayitavyaṃ pādānte vā / sarvaṃ rikṣacarma cākṣuṣyaṃ svasti /

bhikṣor upānahāś chinnāḥ / sa carmakārasakāśaṃ gacchati / yāvad dīrghakālaṃ gatvā svabuddher vārayiṣyatīti / so 'nyatamena bhikṣuṇā dṛṣṭaḥ / yāvad asti mama kauśalaṃ yadi bhagavān anujānīyād granthayeyam* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / yasya kauśalaṃ vidyate tena pratigupte pradeśe sthitvā granthayitavyam* / sa kathayati / bhagavatānujñātaḥ / granthaye / tatrārayā śastrakeṇa baddhikayā ca prayojanam* / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / tasmād anujānāmi bhikṣuṇā ārā śastrakaṃ baddhikā ca dhārayitavyāḥ /

carmavastu samāptam* /