Bhaṭṭanārāyaṇa: Veṇīsaṃhāra

Header

This file is an html transformation of sa_bhaTTanArAyaNa-veNIsaMhAra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Yves Codet

Contribution: Yves Codet

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhveni_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Bhattanarayana: Venisamhara

Based on:
Venisamhara: Die Ehrenrettung der Königin, Ein Drama in 6 Akten von Bhatta Narayana.
Julius Grill (Ed.). Leipzig : Fues's Verlag (R. Reisland) 1871.

Venisamhara of Bhatta Narayana.Edited with the commentary of Jagaddhara
by M. R. Kale. Delhi : Motilal Banarsidass 1989.

Input by Yves Codet, Toulouse (August 2002)

Revisions:


Text

NOTE: This e-text is converted from Unicode Devanagari encoding. Therefore word boundaries are not spaced.

*...** = stage &...&: = speaker {Pkt_n} = Prakrit Text SktCh_n: = Sanskrit Chaya of Prakrit text [s...] = divisions of the plot

Bhaṭṭanārāyaṇa: Veṇīsaṃhāra

DRAMATIS PERSONAE:

Stage director Assistant of the stage director Yudhiṣṭhira Bhīmasena Arjuna Sahadeva Kṛṣṇa Dhṛtarāṣṭra Duryodhana Karṇa Kṛpa Aśvatthāman Saṃjaya Sundaraka, an attendant on Karṇa Chamberlain of Yudhiṣṭhira Chamberlain of Duryodhana Rākṣasa (Rudhirapriya), an attendant on Hiḍimbā Rākṣasa, a friend of Duryodhana Charioteers, doorkeepers Draupadī Bhānumatī, wife of Duryodhana Gāndhārī Duḥśalā, sister of Duryodhana and wife of Jayadratha Rākṣasī, wife of Rudhirapriya Mother of Jayadratha Attendants on Draupadī and Bhānumatī

veṇīsaṃhāram / ACT_1 prathamo 'ṅkaḥ /

VERSE_1.1
niṣiddhairapyebhirlulitamakarando madhukaraiḥ $ karairindorantaśchurita iva saṃbhinnamukulaḥ &
vidhattāṃ siddhiṃ no nayanasubhagāmasya sadasaḥ ē̃ prakīrṇaḥ puṣpāṇāṃ haricaraṇayorañjalirayam // 1.1 //

api ca

VERSE_1.2
kālindyāḥ pulineṣu kelikupitāmutsṛjya rāse rasaṃ $ gacchantīmanugacchato 'śrukaluṣāṃ kaṃsadviṣo rādhikām &
tatpādapratimāniveśitapadasyodbhūtaromodgate- ē̃ rakṣuṇṇo 'nunayaḥ prasannadayitādṛṣṭasya puṣṇātu vaḥ // 1.2 //

api ca

VERSE_1.3
dṛṣṭaḥ saprema devyā kimidamiti bhayātsaṃbhramāccāsurībhiḥ $ śāntāntastattvasāraiḥ sakaruṇamṛṣibhirviṣṇunā sasmitena &
ākṛṣyāstraṃ sagarvairupaśamitavadhūsaṃbhramairdaityavīraiḥ ē̃ sānandaṃ devatābhirmayapuradahane dhūrjaṭiḥ pātu yuṣmān // 1.3 //

*nāndyante**

&sūtradhāraḥ&: alamatiprasaṅgena /

VERSE_1.4
śravaṇāñjalipuṭapeyaṃ viracitavānbhāratākhyamamṛtaṃ yaḥ /
tamahamarāgamakṛṣṇaṃ kṛṣṇadvaipāyanaṃ vande // 1.4 //

*samantādavalokya** tadbhavantaḥ pariṣadagresarāḥ vijñāpyaṃ naḥ kiṃcidasti /

VERSE_1.5
kusumāñjalirapara iva prakīryate kāvyabandha eṣo 'tra /
madhuliha iva madhubindūnviralānapi bhajata guṇaleśān // 1.5 //

tadidaṃ kavermṛgarājalakṣmaṇo bhaṭṭanārāyaṇasya kṛtiṃ veṇīsaṃhāraṃ nāma nāṭakaṃ prayoktumudyatā vayam / tadatra kavipariśramānurodhādvodāttakathāvastugauravādvā navanāṭakadarśanakutūhalādvā bhavadbhiravadhānaṃ dīyamānamabhyarthaye /

*nepathye**

bhāva tvaryatāṃ tvaryatām / ete khalvāryavidurājñayā puruṣāḥ sakalameva śailūṣajanaṃ vyāharanti / pravartyantāmaparihīyamānamātodyavinyāsādikā vidhayaḥ / praveśakālaḥ kila tatrabhavataḥ pārāśaryanāradatumburujāmadagnyaprabhṛtibhirmunivṛndārakairanugamyamānasya bharatakulahitakāmyayā svayaṃ pratipannadautyasya devakīsūnoścakrapāṇermahārājaduryodhanaśibiraṃ prati prasthātukāmasyeti /

&sūtradhāraḥ&: *ākarṇya sānandam** aho nu khalu bho bhagavatā jagatprabhavasthitinirodhaprabhaviṣṇunā viṣṇunādyānugṛhītamidaṃ bharatakulaṃ sakalaṃ ca rājakamanayoḥ kurupāṇḍavarājaputrayorāhavakalpāntānalapraśamahetunā svayaṃ saṃdhikāriṇā kaṃsāriṇā dūtena / tatkimiti pāripārśvika nārambhayasi kuśīlavaiḥ saha saṃgītakam /

*praviśya**

&pāripārśvikaḥ&: bhavatu / ārambhayāmi / kaṃ samayamāśritya gīyatām /

&sūtradhāraḥ&: nanvamumeva tāvaccandrātapanakṣatrakrauñcahaṃsakulasaptacchadakumudapuṇḍarīkakāśakusumaparāgadhavalitagaganadiṅmaṇḍalaṃ svādujalajalāśayaṃ śaratsamayamāśritya pravartyatāṃ saṃgītakam / tathā hyasyāṃ śaradi

VERSE_1.6
satpakṣā madhuragiraḥ prasādhitāśā madoddhatārambhāḥ /
nipatanti dhārtarāṣṭrāḥ kālavaśānmedinīpṛṣṭhe // 1.6 //

&pāripārśvikaḥ&: *sasaṃbhramam** bhāva śāntaṃ pāpaṃ pratihatamamaṅgalam /

&sūtradhāraḥ&: *savailakṣyasmitam** māriṣa śaratsamayavarṇanāśaṃsayā haṃsā dhārtarāṣṭrā iti vyapadiśyante / tatkiṃ śāntaṃ pāpaṃ pratihatamamaṅgalam /

&pāripārśvikaḥ&: na khalu na jāne / kiṃ tvamaṅgalāśaṃsayāsya vo vacanasya yatsatyaṃ kampitamiva me hṛdayam /

&sūtradhāraḥ&: māriṣa nanu sarvamevedānīṃ pratihatamamaṅgalaṃ svayaṃ pratipannadautyena saṃdhikāriṇā kaṃsāriṇā / tathā hi

VERSE_1.7
nirvāṇavairadahanāḥ praśamādarīṇāṃ $ nandantu pāṇḍutanayāḥ saha mādhavena &
raktaprasādhitabhuvaḥ kṣatavigrahāśca ē̃ svasthā bhavantu kururājatanayāḥ sabhṛtyāḥ // 1.7 //

*nepathye / sādhikṣepam**

āḥ durātmanvṛthāmaṅgalapāṭhaka śailūṣāpasada /

VERSE_1.8
lākṣāgṛhānalaviṣānnasabhāpraveśaiḥ $ prāṇeṣu vittanicayeṣu ca naḥ prahṛtya &
ākṛṣṭapāṇḍavavadhūparidhānakeśāḥ ē̃ svasthā bhavanti mayi jīvati dhārtarāṣṭrāḥ // 1.8 //

[saṃdhyaṅga / value="upakṣepa" resp="V 6.69" from="pl1"]

*sūtradhārapāripārśvikāvākarṇayataḥ**

&pāripārśvikaḥ&: bhāva kuta etat /

&sūtradhāraḥ&: *pṛṣṭhato vilokya** aye eṣa khalu vāsudevagamanātkurusaṃdhānamamṛṣyamāṇaḥ pṛthulalāṭataṭaghaṭitavikaṭakīnāśatoraṇatriśūlāyamānabhīṣaṇabhrukuṭirāpibanniva naḥ sarvāndṛṣṭipātena sahadevānugamyamānaḥ kruddho bhīmasena ita evābhivartate / tanna yuktamasya purataḥ sthātum / tadita āvāmanyatra gacchāvaḥ /

*iti niṣkrāntau**

prastāvanā /

*tataḥ praviśati sahadevānugamyamānaḥ kruddho bhīmasenaḥ**

&bhīmasenaḥ&: āḥ durātmanvṛthāmaṅgalapāṭhaka śailūṣāpasada* /lākṣāgṛhetyādi punaḥ paṭhati**

&sahadevaḥ&: *sānunayam** ārya marṣaya marṣaya / anumatameva no bharataputrasyāsya vacanam / nirvāṇavairadahanā iti yathārthameva / sabhṛtyāḥ kuravaḥ kṣatajālaṃkṛtavasuṃdharāḥ kṣataśarīrāśca svargasthā bhavantviti bravīti /

&bhīmasenaḥ&: *sopālambham** na khalu na khalvamaṅgalāni cintayitumarhanti bhavantaḥ kauravāṇām / saṃdheyāste bhrātaro yuṣmākam /

&sahadevaḥ&: *saroṣam** ārya

VERSE_1.9
dhṛtarāṣṭrasya tanayānkṛtavairānpade pade /
rājā na cenniṣeddhā syātkaḥ kṣameta tavānujaḥ // 1.9 //

&bhīmasenaḥ&: evamidam / ata evāhamadyaprabhṛti bhinno bhavadbhyaḥ / paśya /

VERSE_1.10
pravṛddhaṃ yadvairaṃ mama khalu śiśoreva kurubhi- $ rna tatrāryo heturna bhavati kirīṭī na ca yuvām &
jarāsaṃdhasyoraḥsthalamiva virūḍhaṃ punarapi ē̃ krudhā saṃdhiṃ bhīmo vighaṭayati yūyaṃ ghaṭayata // 1.10 //

[saṃdhyaṅga / value="parikara" resp="V" from="pl2"]

&sahadevaḥ&: *sānunayam** ārya evamatisaṃbhṛtakrodheṣu yuṣmāsu kadācitkhidyate guruḥ /

&bhīmasenaḥ&: kiṃ nāma khidyate guruḥ / guruḥ khedamapi jānāti / paśya /

VERSE_1.11
tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayāṃ $ vane vyādhaiḥ sārdhaṃ suciramuṣitaṃ valkaladharaiḥ &
virāṭasyāvāse sthitamanucitārambhanibhṛtaṃ ē̃ guruḥ khedaṃ khinne mayi bhajati nādyāpi kuruṣu // 1.11 //

tatsahadeva nivartasva / evaṃ cāticirapravṛddhāmarṣoddīptasya bhīmasya vacanādvijñāpaya rājānam /

&sahadevaḥ&: ārya kimiti /

&bhīmasenaḥ&: evaṃ vijñāpaya /

VERSE_1.12
yuṣmacchāsanalaṅghanāṃhasi mayā magnena nāma sthitaṃ $ prāptā nāma vigarhaṇā sthitimatāṃ madhye 'nujānāmapi &
krodhollāsitaśoṇitāruṇagadasyocchindataḥ kauravā- ē̃ nadyaikaṃ divasaṃ mamāsi na gururnāhaṃ vidheyastava // 1.12 //

*ityuddhataṃ parikrāmati**

&sahadevaḥ&: *tamevānugacchannātmagatam** aye kathamāryaḥ pāñcālyāścatuḥśālaṃ praviṣṭaḥ / bhavatu tāvadahamatraiva tiṣṭhāmi* /iti sthitaḥ**

&bhīmasenaḥ&: *pratinivṛtyāvalokya ca** sahadeva gaccha tvaṃ gurumanuvartasva / ahamapyāyudhāgāraṃ praviśyāyudhasahāyo bhavāmi /

&sahadevaḥ&: ārya nedamāyudhāgāraṃ pāñcālyāścatuḥśālamidam /

&bhīmasenaḥ&: *savitarkam** kiṃ nāma nedamāyudhāgāraṃ pāñcālyāścatuḥśālamidam* /kiṃcidvihasya saharṣam** āmantrayitavyā mayā pāñcālī* /sapraṇayaṃ sahadevaṃ haste gṛhītvā** vatsa āgamyatām / yadāryaḥ kurubhiḥ saṃdhānamicchannasmānpīḍayati tadbhavānapi paśyatu /

*ubhau praveśaṃ nāṭayataḥ**

&sahadevaḥ&: ārya idamāsanamāstīrṇam / atropaviśya pratipālayatvāryaḥ kṛṣṇāgamanam /

&bhīmasenaḥ&: *upaviśya** vatsa kṛṣṇāgamanamityanenopodghātena smṛtam / atha bhagavānkṛṣṇaḥ kena paṇena saṃdhiṃ kartuṃ suyodhanaṃ prati prahitaḥ /

&sahadevaḥ&: ārya pañcabhirgrāmaiḥ /

&bhīmasenaḥ&: *karṇau pidhāya** ahaha hanta devasyājātaśatrorapyayamīdṛśastejopakarṣa iti yatsatyaṃ kampitamiva me hṛdayam* /parivṛtya sthitvā** tadvatsa na tvayā kathitaṃ na mayā śrutam /

VERSE_1.13
yattadūrjitamatyugraṃ kṣātraṃ tejo 'sya bhūpateḥ /
dīvyatākṣaistadānena nūnaṃ tadapi hāritam // 1.13 //

*nepathye**

{Pkt_1}samassasadu samassasadu bhaṭṭiṇī /

SktCh_1: samāśvasitu samāśvasitu bhaṭṭinī /

&sahadevaḥ&: *nepathyābhimukhamavalokyātmagatam** aye kathaṃ yājñasenī muhurupacīyamānabāṣpapaṭalasthagitanayanāryasamīpamupasarpati / tatkaṣṭataramāpatitam /

VERSE_1.14
yadvaidyutamiva jyotirārye kruddhe 'dya saṃbhṛtam /
tatprāvṛḍiva kṛṣṇeyaṃ nūnaṃ saṃvardhayiṣyati // 1.14 //

*tataḥ praviśati yathānirdiṣṭā draupadī ceṭī ca / draupadī sāsraṃ niśvasiti**

&ceṭī&: {Pkt_2}samassasadu samassasadu bhaṭṭiṇī / abaṇaissadi de maṇṇuṃ ṇiccāṇubaddhakuruvelo kumālo bhīmaseṇo /

SktCh_2: samāśvasitu samāśvasitu bhaṭṭinī / apaneṣyati te manyuṃ nityānubaddhakuruvairaḥ kumāro bhīmasenaḥ /

&draupadī&: {Pkt_3}hañje buddhimadie hodi edaṃ jai mahārāassa paḍiulo huvissadi /

SktCh_3: hañje buddhimatike bhavatyetadyadi mahārājasya pratikūlo bhaviṣyati /

&ceṭī&: {Pkt_4}*vilokya** eso kumālo ciṭṭhadi / tā ṇaṃ ubasappadu bhaṭṭiṇī /

SktCh_4: eṣa kumārastiṣṭhati / tadenamupasarpatu bhaṭṭinī /

&draupadī&: {Pkt_5}hañje evvaṃ karemha /

SktCh_5: hañje evaṃ kurvaḥ /

*iti parikrāmataḥ**

&ceṭī&: {Pkt_6}*upasṛtya** jaadu jaadu kumālo /

SktCh_6: jayatu jayatu kumāraḥ /

&bhīmasenaḥ&: *aśṛṇvanyattadūrjitamiti punaḥ paṭhati**

&ceṭī&: {Pkt_7}*parivṛtya** bhaṭṭiṇi parikubido via kumālo lakkhīadi /

SktCh_7: bhaṭṭini parikupita iva kumāraḥ lakṣyate /

&draupadī&: {Pkt_8}hañje jai evvaṃ tā avahīraṇā bi esā maṃ assāsaadi / tā ettha ubaviṭṭhā bhavia suṇomi dāva ṇāhassa vavasidaṃ /

SktCh_8: hañje yadyevaṃ tadavadhīraṇāpyeṣā māmāśvāsayati / tadatropaviṣṭā bhūtvā śṛṇomi tāvannāthasya vyavasitam /

*ubhe tathā kurutaḥ**

&bhīmasenaḥ&: *sakrodhaṃ sahadevamadhikṛtya** kiṃ nāma pañcabhirgrāmaiḥ saṃdhiḥ /

VERSE_1.15
mathnāmi kauravaśataṃ samare na kopā- $ dduḥśāsanasya rudhiraṃ na pibāmyurastaḥ &
saṃcūrṇayāmi gadayā na suyodhanorū ē̃ saṃdhiṃ karotu bhavatāṃ nṛpatiḥ paṇena // 1.15 //

&draupadī&: {Pkt_9}*saharṣaṃ janāntikam** ṇāha assudapuvvaṃ khu de īdisaṃ vaaṇaṃ / tā puṇo bi dāva bhaṇāhi /

SktCh_9: nātha aśrutapūrvaṃ khalu ta īdṛśaṃ vacanam / tatpunarapi tāvadbhaṇa /

&bhīmasenaḥ&: *aśṛṇvanneva mathnāmītyādi punaḥ paṭhati**

&sahadevaḥ&: ārya kiṃ mahārājasya saṃdeśo 'vyutpanna iva gṛhītaḥ /

&bhīmasenaḥ&: kā punaratra vyutpattiḥ /

&sahadevaḥ&: ārya evaṃ guraṇā saṃdiṣṭam /

&bhīmasenaḥ&: kasya /

&sahadevaḥ&: suyodhanasya /

&bhīmasenaḥ&: kimiti /

&sahadevaḥ&:

VERSE_1.16
indraprasthaṃ vṛkaprasthaṃ jayantaṃ vāraṇāvatam /
prayaccha caturo grāmānkaṃcidekaṃ tu pañcamam // 1.16 //

&bhīmasenaḥ&: tataḥ kim /

&sahadevaḥ&: tadevamanayā pratināmagrāmaprārthanayā pañcamasya cākīrtanādviṣabhojanajatugṛhadāhadyūtasabhādyapakārasthānodghāṭanamevedaṃ manye /

&bhīmasenaḥ&: *sāṭopam** vatsa evaṃ kṛte kiṃ kṛtaṃ bhavati /

&sahadevaḥ&: ārya evaṃ kṛte loke tāvatsvagotrakṣayāśaṅki hṛdayamāviṣkṛtaṃ bhavati kururājasyāsaṃdheyatā ca darśitā bhavati /

&bhīmasenaḥ&: sarvamapyetadanarthakam / kururājasya tāvadasaṃdheyatā tadaiva niveditā yadaivāsmābhirito vanaṃ gacchadbhiḥ sarvaireva kurukulasya nidhanaṃ pratijñātam / loke 'pi ca dhārtarāṣṭrakulakṣayaḥ kiṃ lajjākaro bhavatām / api ca re mūrkha

VERSE_1.17
yuṣmānhrepayati krodhālloke śatrukulakṣayaḥ /
na lajjayati dārāṇāṃ sabhāyāṃ keśakarṣaṇam // 1.17 //

&draupadī&: {Pkt_10}*janāntikam** ṇāha ṇa lajjanti ede / tumaṃ bi dāva mā visumarehi /

SktCh_10: nātha na lajjanta ete / tvamapi tāvanmā vismārṣīḥ /

&bhīmasenaḥ&: *sasmaraṇam** vatsa kathaṃ cirayati pāñcālī /

&sahadevaḥ&: ārya kā khalu velā tatrabhavatyāḥ prāptāyāḥ / kiṃ tu roṣāveśavaśādāgatāpyāryeṇa nopalakṣitā /

&bhīmasenaḥ&: *dṛṣṭvā sādarām** devi samuddhatāmarṣairasmābhirāgatāpi bhavatī nopalakṣitā / ato na manyuṃ kartumarhasi /

&draupadī&: {Pkt_11}ṇāha udāsīṇesu tumhesu maṇṇū ṇa uṇa kubidesu /

SktCh_11: nātha udāsīneṣu yuṣmāsu manyurna punaḥ kupiteṣu /

&bhīmasenaḥ&: yadyevamapagataparībhavamātmānaṃ samarthayasva* /hastaṃ gṛhītvā pārśve samupaveśya mukhamavalokya** kiṃ punaratrabhavatīmudvignāmivopalakṣayāmi /

&draupadī&: {Pkt_12}ṇāha kiṃ uvveakālaṇaṃ tumhesu saṇṇihidesu /

SktCh_12: nātha kimudvegakāraṇaṃ yuṣmāsu saṃnihiteṣu /

&bhīmasenaḥ&: kimiti nāvedayasi* /keśānavalokya** atha vā kimāveditena

VERSE_1.18
jīvatsu pāṇḍuputreṣu dūramaproṣiteṣu ca /
pāñcālarājatanayā vahate yadimāṃ daśām // 1.18 //

&draupadī&: {Pkt_13}hañje buddhimadie ṇivedehi dāva ṇāhassa / ko aṇṇo maha parihaveṇa khijjadi /

SktCh_13: hañje buddhimatike nivedaya tāvannāthasya / ko 'nyo mama parībhavena khidyate /

&ceṭī&: {Pkt_14}jaṃ devī āṇavedi* /bhīmamupasṛtyāñjaliṃ baddhvā** kumāla ido bi ahiaṃ ajja maṇṇukālaṇaṃ āsī devīe /

SktCh_14: yaddevyājñāpayati / kumāra ito 'pyadhikamadya manyukāraṇamāsīddevyāḥ /

&bhīmasenaḥ&: kiṃ nāmāsmādapyadhikataram / tatkathaya kathaya /

VERSE_1.19
kauravyavaṃśadāve 'sminka eṣa śalabhāyate /
muktaveṇīṃ spṛśannenāṃ kṛṣṇāṃ dhūmaśikhāmiva // 1.19 //

&ceṭī&: {Pkt_15}suṇādu kumālo / ajja khu devī ambāsahidā subhaddappamuheṇa sabattivaggeṇa parivudā ajjāe gandhālīe pādavandaṇaṃ kāduṃ gadā āsī /

SktCh_15: śṛṇotu kamāraḥ / adya khalu devyambāsahitā subhadrāpramukheṇa sapatnīvargeṇa parivṛtāryāyā gāndhāryāḥ pādavandanaṃ kartuṃ gatāsīt /

&bhīmasenaḥ&: yuktametat / vandyāḥ khalu guravaḥ / tatastataḥ /

&ceṭī&: {Pkt_16}tado paḍiṇiuttamāṇā bhāṇumadīe diṭṭhā /

SktCh_16: tataḥ pratinivartamānā bhānumatyā dṛṣṭā /

&bhīmasanaḥ&: *sakrodham** āḥ śatrorbhāryayā dṛṣṭā / hanta sthānaṃ krodhasya devyāḥ / tatastataḥ /

&ceṭī&: {Pkt_17}tado tāe deviṃ pekkhia sahīvaaṇadiṇṇadiṭṭhīe sagavvaṃ īsi vihasia bhaṇidaṃ /

SktCh_17: tatastayā devīṃ prekṣya sakhīvadanadattadṛṣṭyā sagarvamīṣadvihasya bhaṇitam /

&bhīmasenaḥ&: na kevalaṃ dṛṣṭoktā ca / aho kiṃ kurmaḥ / tatastataḥ /

&ceṭī&: {Pkt_18}ai jaṇṇaseṇi pañca gāmā patthīanti tti suṇīadi / kīsa dāṇiṃ bi de kesā ṇa saṃjamīanti /

SktCh_18: ayi yājñaseni pañcagrāmāḥ prārthyanta iti śrūyate / kasmādidānīmapi te keśā na saṃyamyante /

&bhīmasenaḥ&: sahadeva śrutam /

&sahadevaḥ&: kimihocyate / duryodhanakalatraṃ hi sā / paśya /

VERSE_1.20
strīṇāṃ hi sāhacaryādbhavanti cetāṃsi bhartṛsadṛśāni /
madhurāpi hi mūrcchayate viṣaviṭapisamāśritā vallī // 1.20 //

&bhīmasenaḥ&: buddhimatike tato devyā kimabhihitam /

&ceṭī&: {Pkt_19}kumāla jai parijaṇahīṇā bhave tado devī bhaṇādi /

SktCh_19: kumāra yadi parijanahīnā bhavettadā devī bhaṇati /

&bhīmasenaḥ&: kiṃ punarabhihitaṃ bhavatyā /

&ceṭī&: {Pkt_20}mae evvaṃ bhaṇidaṃ / ai bhāṇumadi tumhāṇaṃ amukkesu kesesu kahaṃ amhāṇaṃ devīe kesā saṃjamīanti tti /

SktCh_20: mayā evaṃ bhaṇitam / ayi bhānumati yuṣmākamamukteṣu keśeṣu kathamasmākaṃ devyāḥ keśāḥ saṃyamyanta iti /

&bhīmasenaḥ&: *saparitoṣam** sādhu buddhimatike sādhu / tadabhihitaṃ yadasmatparijanocitam* /svābharaṇāni buddhimatikāyai prayacchati** atrabhavati pāñcālarājatanaye śrūyatām / acireṇaiva kālena

VERSE_1.21
cañcadbhujabhramitacaṇḍagadābhighāta- $ saṃcūrṇitoruyugalasya suyodhanasya &
styānāvanaddhaghanaśoṇitaśoṇapāṇi- ē̃ ruttaṃsayiṣyati kacāṃstava devi bhīmaḥ // 1.21 //

[saṃdhyaṅga / value="parinyāsa" resp="V 6.71" from="pl3"]

&draupadī&: {Pkt_21}kiṃ ṇāha dukkaraṃ tue parikubideṇa / aṇugeṇhantu edaṃ vavasidaṃ de bhādaro /

SktCh_21: kiṃ nātha duṣkaraṃ tvayā parikupitena / anugṛhṇantvetadvyavasitaṃ te bhrātaraḥ /

[saṃdhyaṅga / value="vilobhana" resp="V 6.72" from="ch21" to="pl4"]

&sahadevaḥ&: anugṛhītametadasmābhiḥ /

*nepathye mahānkalakalaḥ / sarve savismayamākarṇayanti**

&bhīmasenaḥ&:

VERSE_1.22
manthāyastārṇavāmbhaḥplutakuharavalanmandaradhvānadhīraḥ $ koṇāghāteṣu garjatpralayaghanaghaṭānyo 'nyasaṃghaṭṭacaṇḍaḥ &
kṛṣṇākrodhāgradūtaḥ kurukulanidhanotpātanirghātavātaḥ ē̃ kenāsmatsiṃhanādapratirasitasakho dundubhistāḍyate 'yam // 1.22 //

*praviśya saṃbhrāntaḥ**

&kañcukī&: kumāra eṣa khalu bhagavānvāsudevaḥ /

*sarve kṛtāñjalayaḥ samuttiṣṭhanti**

&bhīmasenaḥ&: *sasaṃbhramam** kvāsau bhagavān /

&kañcukī&: pāṇḍavapakṣapātāmarṣitena suyodhanena saṃyantumārabdhaḥ /

*sarve saṃbhramaṃ nāṭayanti**

&bhīmasenaḥ&: kiṃ saṃyataḥ /

&kañcukī&: na hi na hi saṃyantumārabdhaḥ /

&bhīmasenaḥ&: kiṃ kṛtaṃ devena /

&kañcukī&: tataḥ sa mahātmā darśitaviśvarūpatejaḥsaṃpātamūrcchitamavadhūya kurukulamasmacchibirasaṃniveśamanuprāptaḥ / kamāramavilambitaṃ draṣṭumicchati /

&bhīmasenaḥ&: *sopahāsam** kiṃ nāma durātmā suyodhano bhagavantaṃ saṃyantumicchati* /ākāśe dattadṛṣṭiḥ** āḥ durātmankurukulapāṃsana evamatikrāntamaryāde tvayi nimittamātreṇa pāṇḍavakrodhena bhavitavyam /

&sahadevaḥ&: ārya kimasau durātmā suyodhano vāsudevamapi bhagavantaṃ svena rūpeṇa na jānāti /

&bhīmasenaḥ&: vatsa mūḍhaḥ khalvayaṃ durātmā / kathaṃ jānātu / paśya /

VERSE_1.23
ātmārāmā vihitamatayo nirvikalpe samādhau $ jñānodrekādvighaṭitatamogranthayaḥ sattvaniṣṭhāḥ &
yaṃ vīkṣante kamapi tamasāṃ jyotiṣāṃ vā parastā- ē̃ ttaṃ mohāndhaḥ kathamayamamuṃ vettu devaṃ purāṇam // 1.23 //

ārya jayaṃdhara kimidānīmadhyavasyati guruḥ /

&kañcukī&: svayameva gatvā mahārājasyādhyavasitaṃ jñāsyati kumāraḥ / *iti niṣkrāntaḥ**

*nepathye kalakalānantaram**

bho bho drupadavirāṭavṛṣṇyandhakasahadevaprabhṛtayo 'smadakṣauhiṇīpatayaḥ kauravacamūpradhānayodhāśca śṛṇvantu bhavantaḥ /

VERSE_1.24
yatsatyavratabhaṅgabhīrumanasā yatnena mandīkṛtaṃ $ yadvismartumapīhitaṃ śamavatā śāntiṃ kulasyecchatā &
taddyūtāraṇisaṃbhṛtaṃ nṛpavadhūkeśāmbarākarṣaṇaiḥ ē̃ krodhajyotiridaṃ mahatkuruvane yaudhiṣṭhiraṃ jṛmbhate // 1.24 //

&bhīmasenaḥ&: *ākarṇya / saharṣam** jṛmbhatāṃ jṛmbhatāmapratihataprasaramāryasya krodhajyotiḥ /

&draupadī&: {Pkt_22}ṇāha kiṃ dāṇiṃ eso palaajalaharatthaṇidamaṃsalo khaṇe khaṇe samaradunduhī tāḍīadi /

SktCh_22: nātha kimidānīmeṣa pralayajaladharastanitamāṃsalaḥ kṣaṇe kṣaṇe samaradundubhistāḍyate /

&bhīmasenaḥ&: devi kimanyat / yajñaḥ pravartate /

&draupadī&: {Pkt_23}*savismayam** ko eso jaṇṇo /

SktCh_23: ka eṣa yajñaḥ /

&bhīmasenaḥ&: raṇayajñaḥ / tathā hi

VERSE_1.25
catvāro vayamṛtvijaḥ sa bhagavānkarmopadeṣṭā hariḥ $ saṃgrāmādhvaradīkṣito narapatiḥ patnī gṛhītavratā &
kauravyāḥ paśavaḥ priyāparibhavakleśopaśāntiḥ phalaṃ ē̃ rājanyopanimantraṇāya rasati sphītaṃ yaśodundubhiḥ // 1.25 //

&sahadevaḥ&: ārya gacchāmo vayamidānīṃ gurujanānujñāptā kikramānurūpamācaritum /

&bhīmasenaḥ&: vatsa ete vayamudyatā evāryasyānujñānamanuṣṭhātum* / utthāya** devi gacchāmo vayamidānīṃ kurukulakṣayāya /

&draupadī&: {Pkt_24}*bāṣpaṃ dhārayantī** ṇāha asurasamarāhimuhassa hariṇo via maṅgalaṃ tumhāṇaṃ hodu /

SktCh_24: nātha asurasamarābhimukhasya hareriva maṅgalaṃ yuṣmākaṃ bhavatu /

&ubhau&: pratigṛhītaṃ maṅgalavacanamasmābhiḥ /

&draupadī&: {Pkt_25}aṇṇaṃ ca ṇāha puṇo bi tumhehiṃ samarādo āacchia ahaṃ samāsāsaidavvā /

SktCh_25: anyacca nātha punarapi yuṣmābhiḥ samarādāgatyāhaṃ samāśvāsayitavyā /

&bhīmasenaḥ&: nanu pāñcālarājatanaye kimadyāpyalīkāśvāsanayā /

VERSE_1.26
bhūyaḥ paribhavaklāntilajjāvidhuritānanam /
aniḥśeṣitakauravyaṃ na paśyasi vṛkodaram // 1.26 //

&draupadī&: {Pkt_26}ṇāha mā khu mā khu jaṇṇaseṇīparihavuddībidakobāṇalā aṇavekkhidasarīrā saṃcarissaha / jado appamattasaṃcaraṇijjāiṃ riubalāiṃ suṇīanti /

SktCh_26: nātha mā khalu mā khalu yājñasenīparibhavoddīpitakopānalā anapekṣitaśarīrāḥ saṃcariṣyatha / yato 'pramattasaṃcaraṇīyāni ripubalāni śrūyante /

&bhīmasenaḥ&: ayi sukṣatriye

VERSE_1.27
anyo 'nyāsphālabhinnadviparudhiravasāmāṃsamastiṣkapaṅke $ magnānāṃ syandanānāmuparikṛtapadanyāsavikrāntapattau &
sphītāsṛkpānagoṣṭhīrasadaśivaśivātūryanṛtyatkabandhe ē̃ saṃgrāmaikārṇavāntaḥpayasi vicarituṃ paṇḍitāḥ pāṇḍuputrāḥ // 1.27 //

*iti niṣkrāntāḥ sarve**

iti prathamo 'ṅkaḥ / ACT_2 dvitīyo 'ṅkaḥ /

*tataḥ praviśati kañcukī**

&kañcukī&: ādiṣṭo 'smi mahārājaduryodhanena / vinayaṃdhara satvaraṃ gaccha tvam / anviṣyatāṃ devī bhānumatī / api nivṛttāmbāyāḥ pādavandanasamayānna veti / yatastāṃ vilokya nihatābhimanyavo rādheyajayadrathaprabhṛtayo 'smatsenāpatayaḥ samarabhūmiṃ gatvā sabhājayitavyā iti / tanmayā drutataraṃ gantavyam / aho prabhaviṣṇutā mahārājasya yanmama jarasābhibhūtasya maryādāmātramevāvarodhavyāpāraḥ / atha vā kimiti jarāmupālabheya yataḥ sarvāntaḥpurikāṇāmeva vyāvahāriko veṣaśceṣṭā ca / tathā hi

VERSE_2.1
noccaiḥ satyapi cakṣuṣīkṣitamalaṃ śrutvāpi nākarṇitaṃ $ śaktenāpyadhikāra ityadhikṛtā yaṣṭiḥ samālambitā &
sarvatra skhaliteṣu dattamanasā yātaṃ mayā noddhataṃ ē̃ sevāsvīkṛtajīvitasya jarasā kiṃ nāma yanme kṛtam // 2.1 //

*parikramya dṛṣṭvākāśe** vihaṃgike api śvaśrūjanapādavandanaṃ kṛtvā pratinivṛttā bhānumatī* /karṇaṃ dattvā** kiṃ kathayasi / eṣā bhānumatī devī patyuḥ samaravijayāśaṃsayā nirvartitagurudevapādavandanādyaprabhṛtyārabdhaniyamā bālodyāne tiṣṭhatīti / tadbhadre gaccha tvamātmavyāpārāya yāvadahamapyatrasthāṃ devīṃ mahārājāya nivedayāmi* /iti parikramya** sādhu pativrate sādhu strībhāve 'pi vartamānā varaṃ bhavatī na punarmahārājaḥ yo 'yamudyateṣu balavatsvabalavatsu vā vāsudevasahāyeṣu pāṇḍuputreṣvariṣvadyāpyantaḥpuravihāramanubhavati* /vicintya** idamaparamayathātathaṃ svāminaśceṣṭitam / kutaḥ

VERSE_2.2
ā śastragrahaṇādakuṇṭhaparaśostasyāpi jetā mune- $ stāpāyāsya na pāṇḍusūnubhirayaṃ bhīṣmaḥ śaraiḥ śāyitaḥ &
prauḍhānekadhanurdharārivijayaśrāntasya caikākino ē̃ bālasyāyamarātilūnadhanuṣaḥ prīto 'bhimanyorvadhāt // 2.2 //

sarvathā daivaṃ naḥ svasti kariṣyati / tadyāvadatrasthāṃ devīṃ mahārājāya nivedayāmi* /iti niṣkrāntaḥ**

viṣkambhakaḥ /

*tataḥ praviśatyāsanasthā devī bhānumatī sakhī ceṭī ca**

&sakhī&: {Pkt_27}sahi bhāṇumadi kīsa dāṇiṃ tumaṃ sibiṇaadaṃsaṇamettassa kide ahimāṇiṇo mahārāadujjohaṇassa mahisī bhavia evvaṃ vialiadhīrabhāvā adimettaṃ saṃtappasi /

SktCh_27: sakhi bhānumati kasmādidānīṃ tvaṃ svapnadarśanamātrasya kṛte 'bhimānino mahārājaduryodhanasya mahiṣī bhūtvaivaṃ vigalitadhīrabhāvātimātraṃ saṃtapyase /

&ceṭī&: {Pkt_28}bhaṭṭiṇi sohaṇaṃ bhaṇādi suvaaṇā / sibiṇaanto jaṇo kiṃ ṇa khu palabadi /

SktCh_28: bhaṭṭini śobhanaṃ vadati suvadanā / svapañjanaḥ kiṃ na khalu pralapati /

&bhānumatī&: {Pkt_29}hañje evvaṃ edaṃ / kiṃ du edaṃ sibiṇaaṃ adimettaṃ akusaladaṃsaṇaṃ me paḍibhādi /

SktCh_29: hañje evametat / kiṃ tvayaṃ svapno 'timātramakuśaladarśano me pratibhāti /

&sakhī&: {Pkt_30}piasahi jai evvaṃ tā kahehi sibiṇaaṃ jeṇa amhe bi paḍiṭṭhābaantīo dhammappasaṃsāe devadāsaṃkittaṇeṇa duvvādipaḍiggaheṇa a paḍihaḍissāmo /

SktCh_30: priyasakhi yadyevaṃ tatkathaya svapnaṃ yenāvāmapi pratiṣṭhāpayantyau dharmapraśaṃsayā devatāsaṃkīrtanena dūrvādiparigraheṇa ca parihariṣyāvaḥ /

&ceṭī&: {Pkt_31}sohaṇaṃ kkhu bhaṇādi suvaaṇā / akusaladaṃsaṇā sibiṇaā devadāṇaṃ pasaṃsāe kusalapariṇāmā honti tti suṇīadi /

SktCh_31: śobhanaṃ khalu bhaṇati suvadanā / akuśaladarśanāḥ svapnā devatānāṃ praśaṃsayā kuśalapariṇāmā bhavantīti śrūyate /

&bhānumatī&: {Pkt_32}jai evvaṃ tā kahaissaṃ / avahidā dāva hohi /

SktCh_32: yadyevaṃ tatkathayiṣye / avahitā tāvadbhava /

&sakhī&: {Pkt_33}avahidamhi / kahedu piasahī /

SktCh_33: avahitāsmi / kathayatu priyasakhī /

&bhānumatī&: {Pkt_34}halā bhaeṇa visumaridamhi / tā ciṭṭha jāva savvaṃ sumaria kahaissaṃ* /iti cintāṃ nāṭayati**

SktCh_34: halā bhayena vismṛtāsmi / tattiṣṭha yāvatsarvaṃ smṛtvā kathayiṣyāmi /

*tataḥ praviśati duryodhanaḥ kañcukī ca**

&duryodhanaḥ&: sūktamidaṃ kasyacit /

VERSE_2.3
guptyā sākṣānmahānalpaḥ svayamanyena vā kṛtaḥ /
karoti mahatīṃ prītimapakāro 'pakāriṇām // 2.3 //

yenādya droṇakarṇajayadrathādibhirhatamabhimanyumupaśrutya samucchvāsitamiva naścetasā /

&kañcukī&: deva nedamatiduṣkaramācāryaśastraprabhāvāṇāṃ karṇajayadrathayorvā / kā nāmātra ślāghā /

&rājā&: vinayaṃdhara kimāha bhavān / eko bahubhirbālo lūnaśarāsanaśca nihata ityatra kā ślāghā kurupuṃgavānāmiti / mūḍha paśya /

VERSE_2.4
hate jarati gāṅgeye puraskṛtya śikhaṇḍinam /
yā ślāghā pāṇḍuputrāṇāṃ saivāsmākaṃ bhaviṣyati // 2.4 //

&kañcukī&: *savailakṣyam** deva na mamāyaṃ saṃkalpaḥ / kiṃ tu bhavatpauruṣapratīghāto 'smābhirnāvalokitapūrva ityata evaṃ vijñāpayāmi /

&rājā&: evamidam /

VERSE_2.5
sahabhṛtyagaṇaṃ sabāndhavaṃ sahamitraṃ sasutaṃ sahānujam /
svabalena nihanti saṃyuge na cirātpāṇḍusutaḥ suyodhanam // 2.5 //

&kañcukī&: *karṇau pidhāya sabhayam** śāntaṃ pāpam / pratihatamamaṅgalam /

&rājā&: vinayaṃdhara kiṃ mayoktam /

&kañcukī&: *sahabhṛtyagaṇaṃ sabāndhavaṃ sahamitraṃ sasutaṃ sahānujam / svabalena nihanti saṃyuge na cirātpāṇḍusutaṃ suyodhanaḥ // iti paṭhati** etadviparītamabhihitaṃ devena /

&rājā&: vinayaṃdhara adya khalu bhānumatī yathāpūrvaṃ māmanāmantrya vāsabhavanātprātareva niṣkrānteti vyākṣiptaṃ me manaḥ / tadādeśaya tamuddeśaṃ yatrasthā bhānumatī /

&kañcukī&: ita ito devaḥ /

*ubhau parikrāmataḥ**

&kañcukī&: *puro 'valokya samantato gandhamāghrāya**

deva paśya paśya / etattuhinakaṇaśiśirasamīraṇodvellitabandhanacyutaśephālikāviracitakusumaprakaramīṣadālohitamugdhavadhūkapolapāṭalalodhraprasūnavijitaśyāmalatāsaubhāgyamunmīlitabakulakundakusumasurabhiśītalaṃ prabhātakālaramaṇīyamagrataste bālodyānam / tadavalokayatu devaḥ / tathā hi

VERSE_2.6
prāleyamiśramakarandakarālakośaiḥ $ puṣpaiḥ samaṃ nipatitā rajanīprabuddhaiḥ &
arkāṃśubhinnamukulodarasāndragandha- ē̃ saṃsūcitāni kamalānyalayaḥ patanti // 2.6 //

&rājā&: *samantādavalokya** vinayaṃdhara idamaparamamuṣminnuṣasi ramaṇīyam / paśya /

VERSE_2.7
jṛmbhārambhapravitatadalopāntajālapraviṣṭai- $ rhastairbhānornṛpataya iva spṛśyamānā vibuddhāḥ &
strībhiḥ sārdhaṃ ghanaparimalastokalakṣyāṅgarāgā ē̃ muñcantyete vikacanalinīgarbhaśayyāṃ dvirephāḥ // 2.7 //

&kañcukī&: deva nanveṣā devī bhānumatī suvadanayā taralikayā ca paryupāsyamānā tiṣṭhati / tadupasarpatu devaḥ /

&rājā&: *dṛṣṭvā** ārya vinayaṃdhara gaccha tvaṃ sāṃgrāmikaṃ me rathamupakalpayitum / ahamapyeṣa devīṃ dṛṣṭvānupadamāgata eva /

&kañcukī&: eṣa kṛto devādeśaḥ* /iti niṣkrāntaḥ**

&sakhī&: {Pkt_35}piasahi abi sumaridaṃ tue /

SktCh_35: priyasakhi api smṛtaṃ tvayā /

&bhānumatī&: {Pkt_36}sahi sumaridaṃ / ajja kila pamadavaṇe āsīṇāe mama aggado keṇa bi adisaidadivvarūbiṇā ṇauleṇa ahisadaṃ vābādidaṃ /

SktCh_36: sakhi smṛtam / adya kila pramadavana āsīnāyā mamāgrataḥ kenāpyatiśayitadivyarūpiṇā nakulenāhiśataṃ vyāpāditam /

&ubhe&: {Pkt_37}*apavāryātmagatam** santaṃ pābaṃ paḍihadaṃ amaṅgalaṃ* /prakāśam** tado tado /

SktCh_37: śāntaṃ pāpaṃ pratihatamamaṅgalam / tatastataḥ /

&bhānumatī&: {Pkt_38}adisaṃdābobagahīahiaāe visumaridaṃ mae / tā puṇo bi sumaria kahaissaṃ /

SktCh_38: atisaṃtāpopagṛhītahṛdayayā vismṛtaṃ mayā / tatpunarapi smṛtvā kathayiṣye /

&rājā&: aho devī bhānumatī suvadanātaralikābhyāṃ saha kimapi mantrayamāṇā tiṣṭhati / bhavatu / anena latājālenāntaritaḥ śṛṇomi tāvadāsāṃ viśrabdhālāpam* /iti tathā sthitaḥ**

&sakhī&: {Pkt_39}sahi alaṃ saṃdābeṇa / kahedu piasahī /

SktCh_39: sakhi alaṃ saṃtāpena / kathayatu priyasakhī /

&rājā&: kiṃ nu khalvasyāḥ saṃtāpakāraṇam / atha vānāmantrya māmiyamadya vāsabhavanānniṣkrānteti samarthita evāsyā mayā kopaḥ / ayi bhānumati aviṣayaḥ khalu duryodhano bhavatyāḥ kopasya /

VERSE_2.8
kiṃ kaṇṭhe śithilīkṛto bhujalatāpāśaḥ pramādānmayā $ nidrācchedavivartaneṣvabhimukhaṃ nādyāsi saṃbhāvitā &
anyastrījanasaṃkathālaghurahaṃ svapne tvayā lakṣito ē̃ doṣaṃ paśyasi kaṃ priye parijanopālambhayogye mayi // 2.8 //

*vicintya** atha vā

VERSE_2.9
iyamasmadupāśrayaikacittā manasā premanibaddhamatsareṇa /
niyataṃ kupitātivallabhatvātsvayamutprekṣya mamāparādhaleśam // 2.9 //

tathāpi śṛṇumastāvatkiṃ vakṣyatīti /

&bhānumatī&: {Pkt_40}halā haṃ tado tassa adisaidadivvarūbiṇo ṇaulassa daṃsaṇeṇa ussuā jādā /

SktCh_40: halā ahaṃ tatastasyātiśayitadivyarūpiṇo nakulasya darśanenotsukā jātā /

&rājā&: *savailakṣyam** kiṃ nāmātiśayitadivyarūpiṇo nakulasya darśanenotsukā jātā / tatkimanayā pāpayā mādrīsutānuraktayā vayamevaṃ vipralabdhāḥ* /sotprekṣamiyamasmaditi paṭhitvā** mūḍha duryodhana kulaṭāvipralabhyamānamātmānaṃ bahumanyamāno 'dhunā kiṃ vakṣyasi* /kiṃ kaṇṭha ityādi paṭhitvā diśo 'valokya** aho etadarthamevāsyāḥ prātareva viviktasthānābhilāṣaḥ sakhījanasaṃkathāsu ca pakṣapātaḥ / duryodhanastu mohādavijñātabandhakīhṛdayasāraḥ kvāpi paribhrāntaḥ / āḥ pāpe matparigrahapāṃsule

VERSE_2.10
tadbhīrutvaṃ tava mama puraḥ sāhasānīdṛśāni $ ślāghā sāsmadvapuṣi vinayavyutkrame 'pyeṣa rāgaḥ &
taccaudāryaṃ mayi jaḍamatau cāpale ko 'pi panthāḥ ē̃ khyāte tasminvitamasi kule janma kaulīnametat // 2.10 //

&sakhī&: {Pkt_41}tado tado /

SktCh_41: tatastataḥ /

&bhānumatī&: {Pkt_42}tado ujjhia taṃ āsaṇaṭṭhāṇaṃ ladāmaṇḍabaṃ paviṭṭhā / tado so bi maṃ aṇusaranto evva ladāmaṇḍabaṃ paviṭṭho /

SktCh_42: tata ujjhitvā tadāsanasthānaṃ latāmaṇḍapaṃ praviṣṭā / tataḥ so 'pi māmanusaranneva latāmaṇḍapaṃ praviṣṭaḥ /

&rājā&: aho kuṭalocitamasyāḥ pāpāyā aśālīnatvam /

VERSE_2.11
yasmiṃścirapraṇayanirbharabaddhabhāva- $ māvedito rahasi matsuratopabhogaḥ &
tatraiva duścaritamadya nivedayantī ē̃ hrīṇāsi pāpahṛdaye na sakhījane 'smin // 2.11 //

&ubhe&: {Pkt_43}tado tado /

SktCh_43: tatastataḥ /

&bhānumatī&: {Pkt_44}tado teṇa sagavvaṃ pasāriakareṇa apahariaṃ me thaṇaṃsuaṃ /

SktCh_44: tatastena sagarvaṃ prasāritakareṇāpahṛtaṃ me stanāṃśukam /

&rājā&: *vicintya** sagarvaṃ prasāritakareṇāpahṛtaṃ me stanāṃśukam* /sakrodham** alamataḥ paraṃ śrutvā / bhavatu tāvattasya paravanitāskandanapragalbhasya mādrīsutahatakasya jīvitamapaharāmi* /kiṃcidgatvā vicintya** atha veyameva tāvatpāpaśīlā prathamamanuśāsanīyā* /iti nivartate**

&ubhe&: {N_45}tado tado /

SktCh_45: tatastataḥ /

&bhānumatī&: {Pkt_46}tado haṃ ajjauttassa pabhādamaṅgalatūraravamisseṇa vāravilāsiṇīsaṃgīdasaddeṇa paḍibodhidamhi /

SktCh_46: tato 'hamāryaputrasya prabhātamaṅgalatūryaravamiśreṇa vāravilāsinīsaṃgītaśabdena pratibodhitāsmi /

&rājā&: *savitarkam** kiṃ nu pratibodhitāsmīti svapnadarśanamanayā varṇitaṃ bhavet* /vicintya** bhavatu sakhīvacanādvyaktirbhaviṣyati /

*ubhe saviṣādamanyo 'nyaṃ paśyataḥ**

&suvadanā&: {Pkt_47}jaṃ kiṃ bi ettha accāhidaṃ taṃ bhāīrahīppamuhāṇaṃ ṇaīṇaṃ salileṇa avaharīadu / bhaavadāṇaṃ bamhaṇāṇaṃ bi āsīsāe āhudihudeṇa pajjalideṇa bhaavadā hudāsaṇeṇa a ṇassadu /

SktCh_47: yatkimapyatrātyāhitaṃ tadbhāgīrathīpramukhāṇāṃ nadīnāṃ salilenāpahriyatām / bhagavatāṃ brāhmaṇānāmapyāśiṣāhutihutena prajvalitena bhagavatā hutāśanena ca naśyatu /

&rājā&: alaṃ vikalpena / svapnadarśanamevaitadanayā varṇitam / mayā punarmandadhiyānyathaiva saṃbhāvitam /

VERSE_2.12
diṣṭyārdhaśrutivipralambhajanitakrodhādahaṃ no gato $ diṣṭyā no paruṣaṃ ruṣārdhakathane kiṃcinmayā vyāhṛtam &
māṃ pratyāyayituṃ vimūḍhahṛdayaṃ diṣṭyā kathāntaṃ gatā ē̃ mithyādūṣitayānayā virahitaṃ diṣṭyā na jātaṃ jagat // 2.12 //

&bhānumatī&: {Pkt_48}halā kahehi kiṃ ettha suhasūaaṃ /

SktCh_48: halā kathaya kimatra śubhasūcakam /

&sakhī ceṭī ca&: {Pkt_49}*anyo 'nyamavalokyāpavārya** ettha ṇatthi thoaṃ bi suhasūaaṃ / jai ettha alīaṃ kahaissaṃ tā piasahīe abarāhiṇī bhavissaṃ / so evva siṇiddho jaṇo jo pucchido parusaṃ bi hidaṃ bhaṇādi* /prakāśam** sahi savvaṃ evva edaṃ asuhaṇivedaṇaṃ / tā devadāṇaṃ paṇāmeṇa dujādijaṇapaḍiggaheṇa a antarīadu / ṇa hu dāṭhiṇo ṇaulassa vā daṃsaṇaṃ ahisadavahaṃ a sibiṇae pasaṃsanti viakkhaṇā /

SktCh_49: atra nāsti stokamapi śubhasūcakam / yadyatrālīkaṃ kathayiṣye tatpriyasakhyā aparādhinī bhaviṣyāmi / sa eva snigdho jano yaḥ pṛṣṭaḥ paruṣamapi hitaṃ bhaṇati / sakhi sarvamevaitadaśubhanivedanam / taddevatānāṃ praṇāmena dvijātijanapratigraheṇa cāntaryatām / na khalu daṃṣṭriṇo nakulasya vā darśanamahiśatavadhaṃ ca svapne praśaṃsanti vicakṣaṇāḥ /

&rājā&: avitathamāha suvadanā / nakulena pannagaśatavadhaḥ stanāṃśukāpaharaṇaṃ ca niyatamariṣṭodarkaṃ tarkayāmi /

VERSE_2.13
paryāyeṇa hi dṛśyante svapnāḥ kāmaṃ śubhāśubhāḥ /
śatasaṃkhyā punariyaṃ sānujaṃ spṛśatīva mām // 2.13 //

*vāmākṣispandanaṃ sūcayitvā** āḥ mamāpi nāma duryodhanasyānimittāni hṛdayakṣobhamāvedayanti* /sāvaṣṭambham** atha vā bhīrujanahṛdayaprakampaneṣu kā gaṇanā duryodhanasyaivaṃvidheṣu / gītaścāyamartho 'ṅgirasā /

VERSE_2.14
grahāṇāṃ caritaṃ svapno 'nimittānyupayācitam /
phalanti kākatālīyaṃ tebhyaḥ prājñā na bibhyati // 2.14 //

tadbhānumatyāḥ strīsvabhāvasulabhāmalīkāśaṅkāmapanayāmi /

&bhānumatī&: {Pkt_50}halā suvaaṇe pekkha dāva udaagirisiharantaridavimukkarahavaro vialidasaṃjhārāappasaṇṇadurāloamaṇḍalo jādo bhaavaṃ diahaṇāho /

SktCh_50: halā suvadane paśya tāvadudayagiriśikharāntaritavimuktarathavaro vigalitasaṃdhyārāgaprasannadurālokamaṇḍalo jāto bhagavāndivasanāthaḥ /

&sakhī&: {Pkt_51}sahi rosāṇidakaṇaapattasariseṇa ladājālantarobahidakiraṇaṇivaheṇa piñjaridujjāṇabhūmibhāo duppekkhaṇijjo bhaavaṃ sahassarassī saṃvutto / tā samao de lohidacandaṇakusumagabbheṇa aggheṇa pajjubaṭṭhāduṃ /

SktCh_51: sakhi roṣāṇitakanakapatrasadṛśena latājālāntaropahitakiraṇanivahena piñjaritodyānabhūmibhāgo duḥprekṣaṇīyo bhagavānsahasraraśmiḥ saṃvṛttaḥ / tatsamayaste lohitacandanakusumagarbheṇārgheṇa paryupasthātum /

&bhānumatī&: {Pkt_52}hañje taralie ubaṇehi me agghabhāaṇaṃ jāva bhaavado sahassarassiṇo sabariaṃ ṇivvattemi /

SktCh_52: hañje taralike upanaya me 'rghyabhājanaṃ yāvadbhagavataḥ sahasraraśmeḥ saparyāṃ nirvartayāmi /

&ceṭī&: {Pkt_53}jaṃ devī āṇabedi* /iti niṣkrāntā**

SktCh_53: yaddevyājñāpayati /

&rājā&: ayameva sādhutarovasaraḥ priyāsamīpamupagantum* /ityupasarpati**

*praviśya**

&ceṭī&: {Pkt_54}bhaṭṭiṇi edaṃ agghabhāaṇaṃ / tā ṇivvattīadu bhaavado sahassarassiṇo sabariā /

SktCh_54: bhaṭṭini idamarghyabhājanam / tannivartyatāṃ bhagavataḥ sahasraraśmeḥ saparyā /

&sakhī&: {Pkt_55}*vilokyātmagatam** kahaṃ mahārāo āado / hanta jādo se ṇiamabhaṅgo /

SktCh_55: kathaṃ mahārāja āgataḥ / hanta jāto 'syā niyamabhaṅgaḥ /

*rājopasṛtya saṃjñayā parijanamutsārya svayamevārghyapātraṃ gṛhītvā dadāti**

&bhānumatī&: {Pkt_56}*dinakarābhimukhī bhūtvā** bhaavaṃ ambaramahāsarekkasahassapatta puvvadihāvahūmuhamaṇḍalakuṅkumavisesaa saalabhuaṇekkaraaṇappadība jaṃ ettha sibiṇaadaṃsaṇe kiṃ bi accāhidaṃ taṃ bhaavado paṇāmeṇa sabhāduassa ajjauttassa kusalapariṇāmi hodu* /arghyaṃ dattvā** hañje taralie ubaṇehi me kusumāiṃ / abarāṇaṃ bi devadāṇaṃ sabariaṃ ṇivvattemi* /hastau prasārayati**

SktCh_56: bhagavannambaramahāsaraekasahasrapatra pūrvadiśāvadhūmukhamaṇḍalakuṅkumaviśeṣaka sakalabhuvanaikaratnapradīpa yadatra svapnadarśane kimapyatyāhitaṃ tadbhagavataḥ praṇāmena sabhrātṛkasyāryaputrasya kuśalapariṇāmi bhavatu / hañje taralike upanaya me kusumāni / aparāsāmapi devatānāṃ saparyāṃ nirvartayāmi /

*rājā puṣpāṇyupanayati sparśasukhamabhinīya ca kusumāni bhūmau pātayati**

&bhānumatī&: {Pkt_57}*saroṣam** aho pamādo pariaṇassa* /parivṛtya dṛṣṭvā sasaṃbhramam** kahaṃ ajjautto /

SktCh_57: aho pramādaḥ parijanasya / kathamāryaputraḥ /

&rājā&: devi anipuṇaḥ parijano 'yamevaṃvidhe sevāvakāśe / tatprabhavatyatrānuśāsane devī /

*bhānumatī lajjāṃ nāṭayati**

&rājā&: ayi priye

VERSE_2.15
vikira dhavaladīrghāpāṅgasaṃsarpi cakṣuḥ $ parijanapathavartinyatra kiṃ saṃbhrameṇa &
smitamadhuramudāraṃ devi māmālapoccaiḥ ē̃ prabhavati mama pāṇyorañjaliḥ sevituṃ tvām // 2.15 //

&bhānumatī&: {Pkt_58}ajjautta abbhaṇuṇṇādāe tue atthi me kassiṃ bi ṇiame ahilāso /

SktCh_58: āryaputra abhyanujñātāyāstvayāsti me kasminnapi niyame 'bhilāṣaḥ /

&rājā&: śrutavistāra evāsmi bhavatyāḥ svapnavṛttāntaṃ prati / tadalamevaṃ prakṛtisukumāramātmānaṃ khedayitum /

&bhānumatī&: {Pkt_59}ajjautta adimettaṃ me saṅkā bāhei / tā aṇumaṇṇadu maṃ ajjautta /

SktCh_59: āryaputra atimātraṃ māṃ śaṅkā bādhate / tadanumanyatāṃ māmāryaputraḥ /

&rājā&: *sagarvam** devi alamanayā śaṅkayā / paśya /

VERSE_2.16
kiṃ no vyāptadiśāṃ prakampitabhuvāmakṣauhiṇīnāṃ phalaṃ $ kiṃ droṇena kimaṅgarājaviśikhairevaṃ yadi klāmyasi &
bhīru bhrātṛśatasya me bhujavanacchāyāṃ sukhopasthitā ē̃ tvaṃ duryodhanakesarīndragṛhiṇī śaṅkāspadaṃ kiṃ tava // 2.16 //

&bhānumatī&: {Pkt_60}ajjautta ṇa hu kiṃ bi me saṅkākālaṇaṃ tumhesu saṇṇihidesu / kiṃ tu ajjauttassa evva maṇorahasaṃpattiṃ abhiṇandāmi /

SktCh_60: āryaputra na khalu kimapi me śaṅkākāraṇaṃ yuṣmāsu saṃnihiteṣu / kiṃ tvāryaputrasyaiva manorathasaṃpattimabhinandāmi /

&rājā&: ayi sundari etāvanta eva manorathā yadahaṃ dayitayā saṃgataḥ svecchayā viharāmīti / paśya / VERSE_2.17 premābaddhastimitanayanāpīyamānābjaśobhaṃ $ lajjāyogādaviśadakathaṃ mandamandasmitaṃ vā & vaktrenduṃ te niyamamuṣitālaktakāgrādharaṃ vā / ē̃ pātuṃ vāñchā paramasulabhaṃ kiṃ nu duryodhanasya // 2.17 //

*nepathye mahānkalakalaḥ / sarva ākarṇayanti**

&bhānumatī&: {Pkt_61}*sabhayaṃ rājānaṃ pariṣvajya** parittāadu parittāadu ajjautto /

SktCh_61: paritrāyatāṃ paritrāyatāmāryaputraḥ /

&rājā&: *samantādavalokya** priye alaṃ saṃbhrameṇa / paśya /

VERSE_2.18
dikṣu vyūḍhāṅghripāṅgastṛṇajaṭilacalatpāṃśudaṇḍo 'ntarikṣe $ jhāṃkārī śarkarālaḥ pathiṣu viṭapināṃ skandhakāṣaiḥ sadhūmaḥ &
prāsādānāṃ nikuñjeṣvabhinavajaladodgāragambhīradhīra- ē̃ ścaṇḍārambhaḥ samīro vahati paridiśaṃ bhīru kiṃ saṃbhrameṇa // 2.18 //

&sakhī&: {Pkt_62}mahārāo pavisadu edaṃ dārupavvaapāsādaṃ / uvveakārī khu aaṃ utthidaparusaraakalusīkidaṇaaṇo ummūlidataruvarasaddavittatthamandurāparibbhaṭṭhavallahatulaṃgamapajjāulīkidajaṇapaddhaī bhīsaṇo samīraṇāsāro /

SktCh_62: mahārājaḥ praviśatvimaṃ dāruparvataprāsādam / udvegakārī khalvayamutthitaparuṣarajaḥkaluṣīkṛtanayana unmūlitataruvaraśabdavitrastamandurāparibhraṣṭavallabhaturaṃgamaparyākulīkṛtajanapaddhatirbhīṣaṇaḥ samīraṇāsāraḥ /

&rājā&: *saharṣam** upakāri khalvidaṃ vātyācakraṃ suyodhanasya / yasya prasādādayatnaparityaktaniyamayā devyā saṃpādito 'smanmanorathaḥ / kathamiti /

VERSE_2.19
nyastā na bhrukuṭirna bāṣpasalilairācchādite locane $ nītaṃ nānanamanyataḥ saśapathaṃ nāhaṃ spṛśanvāritaḥ &
tanvyā magnapayodharaṃ bhayavaśādābaddhamāliṅgitaṃ ē̃ bhaṅktāsyā niyamasya bhīṣaṇamarunnāyaṃ vayasyo mama // 2.19 //

tatsaṃpūrṇamanorathasya me kāmacāraḥ saṃprati vihāreṣu / tadito dāruparvataprāsādameva gacchāmaḥ /

*sarve vātyābādhāṃ rūpayanto yatnataḥ parikrāmanti**

&rājā&:

VERSE_2.20
kuru ghanoru padāni śanaiḥ śanairayi vimuñca gatiṃ parivepinīm /
patasi bāhulatoparibandhanaṃ mama nipīḍaya gāḍhamuraḥsthalam // 2.20 //

*praveśaṃ rūpayitvā** priye alabdhāvakāśaḥ samīraṇaḥ saṃvṛtatvādgarbhagṛhasya / visrabdhamunmīlaya cakṣurunmṛṣṭareṇunikaram /

&bhānumatī&: {Pkt_63}*saharṣam** diṭṭhiā iha dāva uppādasamīraṇo ṇa bādhedi /

SktCh_63: diṣṭyeha tāvadutpātasamīraṇo na bādhate /

&sakhī&: {Pkt_64}mahārāa ārohaṇasaṃbhamaṇissahaṃ piasahīe ūrujualaṃ / tā kīsa dāṇiṃ mahārāo āsaṇavediṃ ṇa bhūsedi /

SktCh_64: mahārāja ārohaṇasaṃbhramaniḥsahaṃ priyasakhyā ūruyugalam / tatkasmādidānīṃ mahārāja āsanavedīṃ na bhūṣayati /

&rājā&: *devīmavalokya** bhavati analpamevāpakṛtaṃ vātyāsaṃbhrameṇa / tathā hi

VERSE_2.21
reṇurbādhāṃ vidhatte tanurapi mahatīṃ netrayorāyatatvā- $ dutkampo 'lpo 'pi pīnastanabharitamuraḥ kṣiptahāraṃ dunoti &
ūrvormande 'pi yāte pṛthujaghanabharādvepathurvardhate 'syā ē̃ vātyā khedaṃ kṛśāṅgayāḥ suciramavayavairdattahastā karoti // 2.21 //

*sarva upaviśanti**

&rājā&: tatkimityanāstīrṇaṃ kaṭhinaṃ śilātalamadhyāste devī /

VERSE_2.22
lolāṃśukasya pavanākulitāṃśukāntaṃ $ tvaddṛṣṭihāri mama locanabāndhavasya &
adhyāsituṃ tava ciraṃ jaghanasthalasya ē̃ paryāptameva karabhoru mamoruyugmam // 2.22 //

*praviśya paṭākṣepeṇa saṃbhrāntaḥ**

&kañcukī&: deva bhagnaṃ bhagnam /

*sarve sātaṅkaṃ paśyanti**

&rājā&: kiṃ nāma /

&kañcukī&: bhagnaṃ bhīmena /

&rājā&: āḥ kiṃ pralapasi /

&bhānumatī&: {Pkt_65}ajja kiṃ aṇatthaṃ mantesi /

SktCh_65: ārya kimanarthaṃ mantrayase /

&kañcukī&: *sabhayam** nanu bhagnaṃ bhīmena bhavataḥ /

&rājā&: dhikpralāpinvṛddhāpasada ko 'yamadya te vyāmohaḥ /

&kañcukī&: deva na khalu kaścidvyāmohaḥ / satyameva bravīmi /

VERSE_2.23
bhagnaṃ bhīmena bhavato marutā rathaketanam /
patitaṃ kiṅkiṇīkvāṇabaddhākrandamiva kṣitau // 2.23 //

&rājā&: balavatsamīraṇavegātkampite bhuvane bhagnaḥ syandanaketuḥ / tatkimityuddhataṃ pralapasi bhagnaṃ bhagnamiti /

&kañcukī&: deva na kiṃcit / kiṃ tu śamanārthamasyānimittasya vijñāpayitavyo deva iti svāmibhaktirmāṃ mukharayati /

&bhānumatī&: {Pkt_66}ajjautta pariharīadu edaṃ aṇimittaṃ pasaṇṇabamhaṇaveāṇughoseṇa homeṇa a /

SktCh_66: āryaputra parihāryatāmetadanimittaṃ prasannabrāhmaṇavedānughoṣeṇa homena ca /

&rājā&: *sāvajñam** nanu gaccha / purohitasumitrāya nivedaya /

&kañcukī&: yadājñāpayati devaḥ* /iti niṣkrāntaḥ**

*praviśya**

&pratīhārī&: {Pkt_67}*sodvegamupasṛtya** jaadu jaadu mahārāo / mahārāa esā khu jāmāduṇo sindhurāassa mādā dussalā a paḍihārabhūmīe ciṭṭhadi /

SktCh_67: jayatu jayatu mahārājaḥ / mahārāja eṣā khalu jāmātuḥ sindhurājasya mātā duḥśalā ca pratīhārabhūmau tiṣṭhati /

&rājā&: *kiṃcidvicintyātmagatam** kiṃ jayadrathamātā duḥśalā ceti / kaccidabhimanyuvadhāmarṣitaiḥ pāṇḍuputrairna kiṃcidatyāhitamāceṣṭitaṃ bhavet* /prakāśam** gaccha / praveśaya śīghram /

&pratīhārī&: {Pkt_68}jaṃ mahārāo āṇabedi* /iti niṣkrāntaḥ**

SktCh_68: yanmahārāja ājñāpayati /

*tataḥ praviśati saṃbhrāntā jayadrathamātā duḥśalā ca / ubhe sāsraṃ duryodhanasya pādayoḥ patataḥ**

&mātā&: {Pkt_69}parittāadu parittāadu kuluṇāho /

SktCh_69: paritrāyatāṃ paritrāyatāṃ kurunāthaḥ /

*duḥśalā roditi**

&rājā&: *sasaṃbhramamutthāpya** amba samāśvasihi samāśvasihi / kimatyāhitam / api kuśalaṃ samarāṅgaṇeṣvapratirathasya jayadrathasya /

&mātā&: {Pkt_70}jāda kudo kusalaṃ /

SktCh_70: jāta kutaḥ kuśalam /

&rājā&: kathamiva /

&mātā&: {Pkt_71}*sāśaṅkam** ajja khu puttavahāmarisuddībideṇa gaṇḍīviṇā aṇatthamide diasaṇāhe tassa vaho paḍiṇṇādo /

SktCh_71: adya khalu putravadhāmarṣoddīpitena gāṇḍīvinānastamite divasanāthe tasya vadhaḥ pratijñātaḥ /

&rājā&: *sasmitam** idaṃ tadaśrukāraṇamambāyā duḥśalāyāśca / putraśokādunmattasya kirīṭinaḥ pralāpairevamavasthā / aho mugdhatvamabalānām / amba kṛtaṃ viṣādena / vatse duḥśale alamaśrupātena / kutaścāyaṃ tasya dhanaṃjayasya prabhāvo duryodhanabāhuparigharakṣitasya mahārathajayadrathasya vipattimutpādayitum /

&mātā&: {Pkt_72}jāda puttabandhuvahāmarisuddībidakobāṇalā aṇavekkhidasarīrā vīrā parikkamanti /

SktCh_72: jāta putrabandhuvadhāmarṣoddīpitakopānalā anapekṣitaśarīrā vīrāḥ parikrāmanti /

&rājā&: *sopahāsam** evametat / sarvajanaprasiddhaivāmarṣitā pāṇḍavānām / paśya /

VERSE_2.24
hastākṛṣṭavilolakeśavasanā duḥśāsanenājñayā $ pāñcālī mama rājacakrapurato gaurgauriti vyāhṛtā &
tasminneva sa kiṃ nu gāṇḍivadharo nāsītpṛthānandano ē̃ yūnaḥ kṣatriyavaṃśajasya kṛtinaḥ krodhāspadaṃ kiṃ na tat // 2.24 //

&mātā&: {Pkt_73}asamattapaḍiṇṇābharassa attavaho se paḍiṇṇādo /

SktCh_73: asamāptapratijñābharasyātmavadho 'sya pratijñātaḥ /

&rājā&: yadyevamalamānandasthāne 'pi te viṣādena / nanu vaktavyamutsannaḥ sānujo yudhiṣṭhira iti / anyacca mātaḥ kā śaktirasti dhanaṃjayasyānyasya vā kuruśataparivāravardhitamahimnaḥ kṛpakarṇadroṇāśvatthāmādimahārathadviguṇīkṛtanirāvaraṇavikramasya nāmāpi grahītuṃ te tanayasya / ayi sutaparākramānabhijñe

VERSE_2.25
dharmātmajaṃ prati yamau ca kathaiva nāsti $ madhye vṛkodarakirīṭabhṛtorbalena &
eko 'pi visphuritamaṇḍalacāpacakraṃ ē̃ kaḥ sindhurājamabhiṣeṇayituṃ samarthaḥ // 2.25 //

&bhānumatī&: {Pkt_74}ajjautta jai bi evvaṃ taha bi gurukidapaḍiṇṇābharo dhaṇaṃjao ṇidāṇaṃ kkhu saṃkāe /

SktCh_74: āryaputra yadyapyevaṃ tathāpi gurukṛtapratijñābharo dhanaṃjayaḥ nidānaṃ khalu śaṅkāyāḥ /

&mātā&: {Pkt_75}jāde sāhu kāloidaṃ tue mantidaṃ /

SktCh_75: jāte sādhu kālocitaṃ tvayā mantritam /

&rājā&: āḥ mamāpi nāma duryodhanasya śaṅkāsthānaṃ pāṇḍavāḥ / paśya /

VERSE_2.26
kodaṇḍajyākiṇāṅkairagaṇitaripubhiḥ kaṅkaṭonmuktadehaiḥ $ śliṣṭānyo 'nyātapatraiḥ sitakamalavanabhrāntimutpādayadbhiḥ &
reṇugrastārkabhāsāṃ pracaladasilatādanturāṇāṃ balānā- ē̃ mākrāntā bhrātṛbhirme diśi diśi samare koṭayaḥ saṃpatanti // 2.26 //

api ca bhānumati vijñātapāṇḍavaprabhāve kiṃ tvamapyevamāśaṅkase / paśya /

VERSE_2.27
duḥśāsanasya hṛdayakṣatajāmbupāne $ duryodhanasya ca yathā gadayorubhaṅge &
tejasvināṃ samaramūrdhani pāṇḍavānāṃ ē̃ jñeyā jayadrathavadhe 'pi tathā pratijñā // 2.27 //

kaḥ ko 'tra bhoḥ / jaitraṃ me rathamupakalpaya tāvat / yāvadahamapi tasya pragalbhapāṇḍavasya jayadrathaparirakṣaṇenaiva mithyāpratijñāvailakṣyasaṃpāditamaśastrapūtaṃ maraṇamupadiśāmi /

*praviśya**

&kañcukī&: deva

VERSE_2.28
udghātakvaṇitavilolahemaghaṇṭaḥ $ prālambadviguṇitacāmaraprahāsaḥ &
sajjo 'yaṃ niyamitavalgitākulāśvaḥ ē̃ śatrūṇāṃ kṣapitamanoratho rathaste // 2.28 //

&rājā&: devi praviśa tvamabhyantarameva* /yāvadahamapi tasya pragalbhapāṇḍavasya ityādi paṭhanparikrāmati**

*iti niskrāntāḥ sarve**

iti dvitīyo 'ṅkaḥ / ACT_3 tṛtīyo 'ṅkaḥ /

*tataḥ praviśati vikṛtaveṣā rākṣasī**

&rākṣasī&: *vikṛtaṃ vihasya saparitoṣam**

VERSE_3.1
hadamāṇuśamaṃśabhālae kumbhaśahaśśavaśāhiṃ śaṃcide /
aṇiśaṃ a pibāmi śoṇiaṃ valiśaśadaṃ śamale huvīadu // 3.1 //

{Pkt_77}*nṛtyantī saparitoṣam** jai śindhulāavahadiahe via diahe diahe śamalakamma paḍibajjai ajjuṇe tado pajjattabhalidakoṭṭhāgāle maṃśaśoṇiehiṃ me gehe huvīadi* /parikramya diśo 'valokya** aha kahiṃ ṇu khu luhilappie huvīadi / tā jāva imaśśiṃ śamale piabhattālaṃ luhilappiaṃ aṇṇeśāmi* /parikramya** hodu śaddābaiśśaṃ dāva / ale luhilappiā luhilappiā ido ehi ido ehi /

SktCh_76: hatamānuṣamāṃsabhārake kumbhasahasravasābhiḥ saṃcite / aniśaṃ ca pibāmi śoṇitaṃ varṣaśataṃ samaro bhavatu // 1 //

SktCh_77: yadi sindhurājavadhadivasa iva divase divase samarakarma pratipadyate 'rjunastadā paryāptabhṛtakoṣṭhāgāraṃ māṃsaśoṇitairme gṛhaṃ bhaviṣyati / atha kva nu khalu rudhirapriyo bhaviṣyati / tadyāvadetasminsamare priyabhartāraṃ rudhirapriyamanveṣyāmi / bhavatu śabdāyiṣye tāvat / are rudhirapriya rudhirapriya ita ehīta ehi /

*tataḥ praviśati tathāvidho rākṣasaḥ**

&rākṣasaḥ&: *śramaṃ nāṭayan**

VERSE_3.2
paccaggahadāṇaṃ maṃśae jai uṇhe luhile a lambhai /
tā eśe maha paliśśame khaṇamettaṃ evva lahu ṇaśśai // 3.2 //

SktCh_78: pratyagrahatānāṃ māṃsaṃ yadyuṣṇaṃ rudhiraṃ ca labhyeta / tadeṣa mama pariśramaḥ kṣaṇamātrameva laghu naśyet // 2 //

*rākṣasī punarvyāharati**

&rākṣasaḥ&: {Pkt_79}*ākarṇya** ale ke eśe maṃ saddābedi* /vilokya** kahaṃ piā me vaśāgandhā* /upasṛtya** vaśāgandhe kīśa maṃ śaddābeśi /

VERSE_3.3
luhilāśavapāṇamattie laṇahiṇḍaṇakhalantagattie /
śaddāaśi kīśa maṃ pie puliśaśahaśśaṃ hadaṃ śuṇīadi // 3.3 //

SktCh_79: are kaiṣā māṃ śabdāyate / kathaṃ priyā me vasāgandhā / vasāgandhe kasmānmāṃ śabdāyase /

SktCh_80: rudhirāsavapānamattike raṇahiṇḍanaskhaladgātrike / śabdāyase kasmānmāṃ priye puruṣasahasraṃ hataṃ śrūyate // 3 //

&rākṣasī&: {Pkt_81}ale luhilappiā edaṃ kkhu mae tuha kālaṇādo paccaggahadaśśa kaśśa bi lāeśiṇo pahūdavaśāśiṇehacikkaṇaṃ koṇhaṃ ṇavaluhilaṃ aggamaṃśaṃ a āṇīdaṃ / tā pibāhi ṇaṃ /

SktCh_81: are rudhirapriya idaṃ khalu mayā tava kāraṇātpratyagrahatasya kasyāpi rājarṣeḥ prabhūtavasāsnehacikkaṇaṃ koṣṇaṃ navarudhiramagramāṃsaṃ cānītam / tatpibaitat /

&rākṣasaḥ&: {Pkt_82}*saparitoṣam** śāhu vaśāgandhe śāhu / śohaṇaṃ tue kidaṃ / baliamhi pibāśide / tā ubaṇehi /

SktCh_82: sādhu vasāgandhe sādhu / śobhanaṃ tvayā kṛtam / balavadasmi pipāsitaḥ / tadupanaya /

&rākṣasī&: {Pkt_83}ale luhilappiā ediśe hadaṇalagaatulaṃgamaśoṇiavaśāśamuddaduśśaṃcale śamalāṅgaṇe paḍibbhamante tumaṃ pibāśie śi tti accaliaṃ accaliaṃ /

SktCh_83: are rudhirapriya īdṛśe hatanaragajaturaṃgamaśoṇitavasāsamudraduḥsaṃcare samarāṅgaṇe paribhramaṃstvaṃ pipāsito 'sītyāścaryamāścaryam /

&rākṣasaḥ&: {Pkt_84}ai śutthide ṇaṃ puttaśoaśaṃtattahiaaṃ śāmiṇiṃ hiḍimbādeiṃ pekkhiduṃ gadamhi /

SktCh_84: ayi susthite nanu putraśokasaṃtaptahṛdayāṃ svāminīṃ hiḍimbādevīṃ prekṣituṃ gato 'smi /

&rākṣasī&: {Pkt_85}luhilappiā ajja bi śāmiṇīe hiḍimbādeīe ghaḍukkaaśoe ṇa ubaśammadi /

SktCh_85: radhirapriya adyāpi svāminyā hiḍimbādevyā ghaṭotkacaśoko nopaśāmyati /

&rākṣasaḥ&: {Pkt_86}vaśāgandhe kudo śe ubaśame / kevalaṃ ahimaṇṇuvahaśoaśamāṇadukkhāe śubhaddādevīe jaṇṇaśeṇīe a kadhaṃ kadhaṃ vi śamāśāśīadi /

SktCh_86: vasāgandhe kuto 'syā upaśamaḥ / kevalamabhimanyuvadhaśokasamānaduḥkhayā subhadrādevyā yājñasenyā ca kathaṃ kathamapi samāśvāsyate /

&rākṣasī&: {Pkt_87}luhilappiā geṇha edaṃ hatthiśilakabālaśaṃciaṃ aggamaṃśobadaṃśaṃ / pibāhi ṇavaśoṇiāsavaṃ /

SktCh_87: rudhirapriya gṛhāṇaitaddhastiśiraḥkapālasaṃcitamagramāṃsopadaṃśam / piba navaśoṇitāsavam /

&rākṣasaḥ&: {Pkt_88}*tathā kṛtvā** vaśāgandhe aha kiappahūdaṃ tue śaṃciaṃ luhilaṃ aggamaṃśaṃ a /

SktCh_88: vasāgandhe atha kiyatprabhūtaṃ tvayā saṃcitaṃ rudhiramagramāṃsaṃ ca /

&rākṣasī&: {Pkt_89}ale luhilappiā puvvaśaṃciaṃ jāṇāśi jevva tumaṃ / ṇavaśaṃciaṃ śiṇu dāva / bhaadattaśoṇiakumbhe śindhulāavaśākumbhe duve dubadamacchāhibabhūliśśavaśomadattabalhīappamuhāṇaṃ ṇalindāṇaṃ aṇṇāṇaṃ bi pākidapuliśāṇaṃ luhilavaśāmaṃśaśśa ghaḍā abiṇaddhamuhā śahaśśaśaṃkkhā śanti me gehe /

SktCh_89: are rudhirapriya pūrvasaṃcitaṃ jānāsyeva tvam / navasaṃcitaṃ śṛṇu tāvat / bhagadattaśoṇitakumbhaḥ sindhurājavasākumbhau dvau drupadamatsyādhipabhūriśravaḥsomadattabālhīkapramukhāṇāṃ narendrāṇāmanyeṣāmapi prākṛtapuruṣāṇāṃ rudhiravasāmāṃsasya ghaṭā apinaddhamukhāḥ sahasrasaṃkhyāḥ santi me gehe /

&rākṣasaḥ&: {Pkt_90}*saparitoṣamāliṅgya** śāhu śugghaliṇīe śāhu / imiṇā de śugghaliṇitteṇa ajja uṇa śāmiṇīe hiḍimbādevīe śaṃvihāṇeṇa a paṇaṭṭhaṃ me jammadāliddaṃ /

SktCh_90: sādhu sugṛhiṇi sādhu / anena te sugṛhiṇītvenādya punaḥ svāminyā hiḍimbādevyāḥ saṃvidhānena ca pranaṣṭaṃ me janmadāridryam /

&rākṣasī&: {Pkt_91}luhilappiā kediśe śāmiṇīe śaṃvihāṇe kide /

SktCh_91: rudhirapriya kīdṛśaṃ svāminyā saṃvidhānaṃ kṛtam /

&rākṣasaḥ&: {Pkt_92}vaśāgandhe ajja kkhu ahaṃ śāmiṇīe hiḍimbādevīe śavahumāṇaṃ śaddābia āṇatte jaha luhilappiā ajja pahudi tue ajjauttaśśa bhīmaśeṇaśśa piṭṭhadoṇupiṭṭhaṃ śamale āhiṇḍidavvaṃ tti / tā taśśa aṇumaggagāmiṇo hadamāṇuśaśoṇiaṇaīdaṃśaṇappaṇaṭṭhabubhukkhāpibāśaśśa iha evva me śaggaloo huvīadi / tumaṃ bi viśśaddhā bhavia luhilavaśāhiṃ kumbhaśahaśśaṃ śaṃcehi /

SktCh_92: vasāgandhe adya khalvahaṃ svāminyā hiḍimbādevyā sabahumānaṃ śabdāyyājñapto yathā rudhirapriya adya prabhṛti tvayāryaputrasya bhīmasenasya pṛṣṭhato 'nupṛṣṭhaṃ samara āhiṇḍitavyamiti / tattasyānumārgagāmino hatamānuṣaśoṇitanadīdarśanapranaṣṭabubhukṣāpipāsasyehaiva me svargaloko bhaviṣyati / tvamapi visrabdhā bhūtvā rudhiravasābhiḥ kumbhasahasraṃ saṃcinu /

&rākṣasī&: {Pkt_93}luhilappiā kiṃṇimittaṃ kumālabhīmaśeṇaśśa piṭṭhadoṇupiṭṭhaṃ āhiṇḍīadi /

SktCh_93: rudhirapriya kiṃnimittaṃ kumārabhīmasenasya pṛṣṭhato 'nupṛṣṭhamāhiṇḍyate /

&rākṣasaḥ&: {Pkt_94}vaśāgandhe teṇa hi śāmiṇā viodaleṇa duśśāśaṇaśśa luhilaṃ pāduṃ paḍiṇṇādaṃ / taṃ ca amhehiṃ lakkhaśehiṃ aṇuppaviśia pādavvaṃ tti /

SktCh_94: vasāgandhe tena hi svāminā vṛkodareṇa duḥśāsanasya rudhiraṃ pātuṃ pratijñātam / taccāsmābhī rākṣasairanupraviśya pātavyamiti /

&rākṣasī&: {Pkt_95}*saharṣam** śāhu śāmiṇi śāhu / śuśaṃvihāṇe me bhattā tue kade /

SktCh_95: sādhu svāmini sādhu / susaṃvidhāno me bhartā tvayā kṛtaḥ /

*nepathye mahānkalakalaḥ / ubhāvākarṇayataḥ**

&rākṣasī&: {Pkt_96}*ākarṇya sasaṃbhramam** ale luhilappiā kiṃ ṇu kkhu eśe mahante kalaale śuṇīadi /

SktCh_96: are rudhirapriya kiṃ nu khalveṣa mahānkalakalaḥ śrūyate /

&rākṣasaḥ&: {Pkt_97}*dṛṣṭvā** vaśāgandhe eśe kkhu dhiṭṭhajjuṇṇeṇa doṇe keśeśu ākiṭṭhia aśibatteṇa vābādīadi /

SktCh_97: vasāgandhe eṣa khalu dhṛṣṭadyumnena droṇaḥ keśeṣvākṛṣyāsipatreṇa vyāpādyate /

&rākṣasī&: {Pkt_98}*saharṣam** luhilappiā ehi / gacchia doṇaśśa luhilaṃ pivamha /

SktCh_98: rudhirapriya ehi / gatvā droṇasya rudhiraṃ pibāvaḥ /

&rākṣasaḥ&: {Pkt_99}*sabhayam** vaśāgandhe bamhaṇaśoṇiaṃ kkhu edaṃ galaaṃ dahante dahante paviśadi / tā kiṃ ediṇā /

SktCh_99: vasāgandhe brāhmaṇaśoṇitaṃ khalvetadgalaṃ dahaddahatpraviśati / tatkimetena /

*nepathye punaḥ kalakalaḥ**

&rākṣasī&: {Pkt_100}luhilappiā puṇo bi eśe mahante kalaale śuṇīadi /

SktCh_100: rudhirapriya punarapyeṣa mahānkalakalaḥ śrūyate /

&rākṣasaḥ&: {Pkt_101}vaśāgandhe eśe kkhu aśśatthāme ākiṭṭhidāśibatte ido evva āacchadi / kadā bi dubadasudalośeṇa amhe bi vābādaiśśadi / tā ehi / atikkamamha /

SktCh_101: vasāgandhe eṣa khalvaśvatthāmākṛṣṭāsipatra ita evāgacchati / kadāciddrupadasutaroṣeṇāvāmapi vyāpādayiṣyati / tadehi / atikramāvaḥ /

*iti niṣkrāntau**

praveśakaḥ /

*tataḥ praviśatyutkhātakhaḍgaḥ kalakalamākarṇayannaśvatthāmā**

&aśvatthāmā&:

VERSE_3.4
mahāpralayamārutakṣubhitapuṣkarāvartaka- $ pracaṇḍaghanagarjitapratiravānukārī muhuḥ &
ravaḥ śravaṇabhairavaḥ sthagitarodasīkandaraḥ ē̃ kuto 'dya samarodadherayamabhūtapūrvaḥ puraḥ // 3.4 //

*vicintya** dhruvaṃ gāṇḍīvinā sātyakinā vṛkodareṇa vā yauvanadarpādatikrāntamaryādena parikopitastātaḥ samullaṅghya śiṣyapriyatāmātmaprabhāvasadṛśamāceṣṭate / tathā hi

VERSE_3.5
yadduryodhanapakṣapātasadṛśaṃ yuktaṃ yadastragrahe $ rāmāllabdhasamastahetiguruṇo vīryasya yatsāṃpratam &
loke sarvadhanuṣmatāmadhipateryaccānurūpaṃ ruṣaḥ ē̃ prārabdhaṃ ripughasmareṇa niyataṃ tatkarma tātena me // 3.5 //

*pṛṣṭhato vilokya** tadalamidānīṃ mama rathapratīkṣayānayā / saśastra evāsmi sajalajaladharaprabhābhāsureṇa supragrahavimalakaladhautatsaruṇāmunā khaḍgena / yāvatsamarabhuvamavatarāmi* /parikramya / vāmākṣispandanaṃ sūcayitvā** āḥ kathaṃ mamāpi nāmāśvatthāmnaḥ samaramahotsavapramodanirbharasya tātavikramadarśanalālasasyānimittāni samaragamanavighnamutpādayanti / bhavatu gacchāmi* /sāvaṣṭambhaṃ parikramyāgrato vilokya** kathamavadhīritakṣātradharmāṇāmujjhitasatpuruṣocitalajjāvaguṇṭhanānāṃ vismṛtasvāmisatkāralaghucetasāṃ dviradaturaṃgamacaraṇacāriṇāmagaṇitakulayaśaḥsadṛśaparākramavratānāṃ raṇabhūmeḥ samantādapakrāmatāmayaṃ mahānnādo balānām* /nirūpya** hā dhikkaṣṭam / kathamete mahārathāḥ karṇādayo 'pi samarātparāṅmukhā bhavanti / kathaṃ nu tātādhiṣṭhitānāmapi balānāmiyamavasthā bhavet / bhavatu saṃstambhayāmi / bho bhoḥ kauravasenāsamudravelāparipālanamahāmahīdharā narapatayaḥ kṛtaṃ kṛtamamunā samaraparityāgasāhasena /

VERSE_3.6
yadi samaramapāsya nāsti mṛtyo- $ rbhayamiti yuktamito 'nyataḥ prayātum &
atha maraṇamavaśyameva jantoḥ ē̃ kimiti mudhā malinaṃ yaśaḥ kurudhve // 3.6 //

api ca

VERSE_3.7
astrajvālāvalīḍhapratibalajaladherantaraurvāyamāṇe $ senānāthe sthite 'sminmama pitari gurau sarvadhanvīśvarāṇām &
karṇālaṃ saṃbhrameṇa vraja kṛpa samaraṃ muñca hārdikya śaṅkāṃ ē̃ tāte cāpadvitīye vahati raṇadhurāṃ ko bhayasyāvakāśaḥ // 3.7 //

*nepathye**

kuto 'dyāpi te tātaḥ /

&aśvatthāmā&: *śrutvā** kiṃ brūtha / kuto 'dyāpi te tāta iti* /saroṣam** āḥ kṣudrāḥ samarabhīravaḥ kathamevaṃ pralapatāṃ vaḥ sahasradhā na dīrṇamanayā jihvayā /

VERSE_3.8
dagdhuṃ viśvaṃ dahanakiraṇairnoditā dvādaśārkā $ vātā vātā diśi diśi na vā saptadhā sapta bhinnāḥ &
channaṃ meghairna gaganatalaṃ puṣkarāvartakādyaiḥ ē̃ pāpaṃ pāpāḥ kathayata kathaṃ śauryarāśeḥ piturme // 3.8 //

*praviśya saṃbhrāntaḥ saprahāraḥ**

&sūtaḥ&: paritrāyatāṃ paritrāyatāṃ kumāraḥ* /iti pādayoḥ patati**

&aśvatthāmā&: *vilokya** aye kathaṃ tātasya sārathiraśvasenaḥ / ārya nanu trailokyatrāṇakṣamasya sārathirasi / kiṃ mattaḥ paritrāṇamicchasi /

&sūtaḥ&: *utthāya sakaruṇam** kuto 'dyāpi te tātaḥ /

&aśvatthāmā&: *sāvegam** kiṃ tāta eva nāsti /

&sūtaḥ&: atha kim /

&aśvatthāmā&: hā tāta* /iti mohamupagataḥ**

&sūtaḥ&: kamāra samāśvasihi samāśvasihi /

&aśvatthāmā&: *labdhasaṃjñaḥ sāsram** hā tāta hā sutavatsala hā lokatrayaikadhanurdhara hā jāmadagĀÇènyāstrasarvasvapratigrahapraṇayin kvāsi / prayaccha me prativacanam /

&sūtaḥ&: kamāra alamatyantaśokāvegena / vīrapuruṣocitāṃ vipattimupagate pitari tvamapi tadanurūpeṇaiva vīryeṇa śokasāgaramuttīrya sukhī bhava /

&aśvatthāmā&: *aśrūṇi vimucya** ārya kathaya kathaya kathaṃ tādṛgbhujavīryasāgarastāto 'pi nāmāstamupagataḥ / VERSE_3.9 kiṃ bhīmādgurudakṣiṇāṃ gurugadādbhīmapriyaḥ prāptavān

&sūtaḥ&: śāntaṃ pāpam / śāntaṃ pāpam /

&aśvatthāmā&: VERSE_3.9 antevāsidayālurujjhitanayenāsādito jiṣṇunā /

&sūtaḥ&: kathamevaṃ bhaviṣyati /

&aśvatthāmā&: VERSE_3.9 govindena sudarśanasya niyataṃ dhārāpathaṃ prāpitaḥ

&sūtaḥ&: etadapi nāsti /

&aśvatthāmā&:
VERSE_3.9
śaṅke nāpadamanyataḥ khalu gurorebhyaścaturthādaham // 3.9 //

&sūtaḥ&: kumāra

VERSE_3.10
ete 'pi tasya kupitasya mahāstrapāṇeḥ $ kiṃ dhūrjaṭeriva tulāmupayānti saṃkhye &
śokoparuddhahṛdayena yadā tu śastraṃ ē̃ tyaktaṃ tadāsya vihitaṃ ripuṇātighoram // 3.10 //

&aśvatthāmā&: kiṃ punaḥ kāraṇaṃ śokasyāstraparityāgasya vā /

&sūtaḥ&: nanu kumāra eva kāraṇam /

&aśvatthāmā&: kathamahameva nāma /

&sūtaḥ&: śrūyatām* /aśrūṇi vimucya**

VERSE_3.11
aśvatthāmā hata iti pṛthāsūnunā spaṣṭamuktvā $ svairaṃ śeṣe gaja iti kila vyāhṛtaṃ satyavācā &
tacchrutvāsau dayitatanayaḥ pratyayāttasya rājñaḥ ē̃ śastrāṇyājau nayanasalilaṃ cāpi tulyaṃ mumoca // 3.11 //

&aśvatthāmā&: hā tāta hā sutavatsala hā vṛthāmadarthaparityaktajīvita hā śauryarāśe hā śiṣyapriya hā yudhiṣṭhirapakṣapātin* /iti roditi**

&sūtaḥ&: kumāra alamatyantaparidevanakārpaṇyena /

&aśvatthāmā&:

VERSE_3.12
śrutvā vadhaṃ mama mṛṣā sutavatsalena $ tāta tvayā saha śarairasavo vimuktāḥ &
jīvāmyahaṃ punarayaṃ bhavatā viyuktaḥ ē̃ krūre 'pi tanmayi mudhā tava pakṣapātaḥ // 3.12 //

*iti mohamupagataḥ**

&sūtaḥ&: samāśvasitu samāśvasitu kamāraḥ /

*tataḥ praviśati kṛpaḥ**

&kṛpaḥ&: *sodvegaṃ niḥśvasya**

VERSE_3.13
dhiksānujaṃ kurupatiṃ dhigajātaśatruṃ $ digbhūpatīnviphalaśastrabhṛto dhigasmān &
keśagrahaḥ khalu tadā drupadātmajāyā ē̃ droṇasya cādya likhitairiva vīkṣito yaiḥ // 3.13 //

tatkathaṃ nu khalu vatsaṃ drakṣyāmyaśvatthāmānam / atha vā himavatsāragurucetasi jñātalokasthitau tasminna khalu śokāvegamahamāśaṅke / kiṃ tu pituḥ paribhavasadṛśamupaśrutya na jāne kiṃ vyavasyatīti / atha vā

VERSE_3.14
ekasya tāvatpāko 'yaṃ dāruṇo bhuvi vartate /
keśagrahe dvitīye 'sminnūnaṃ niḥśeṣitāḥ prajāḥ // 3.14 //

*vilokya** tadayaṃ vatsastiṣṭhati / yāvadupasarpāmi* /upasṛtya sasaṃbhramam** vatsa samāśvasihi samāśvasihi /

&aśvatthāmā&: *saṃjñāṃ labdhvā sāsram** hā tāta hā sakalabhuvanaikaguro* /ākāśe** yudhiṣṭhira yudhiṣṭhira

VERSE_3.15
ā janmano na vitathaṃ bhavatā kiloktaṃ $ na dvekṣi yajjanamatastvamajātaśatruḥ &
tāte gurau dvijavare mama bhāgyadoṣā- ē̃ tsarvaṃ tadekapada eva kathaṃ nirastam // 3.15 //

&sūtaḥ&: kumāra eṣa te mātulaḥ śāradvataḥ pārśve tiṣṭhati /

&aśvatthāmā&: *pārśve vilokya sabāṣpam** mātula mātula

VERSE_3.16
gato yenādya tvaṃ saha raṇabhuvaṃ sainyapatinā $ ya ekaḥ śūrāṇāṃ gurukaṇḍūnikaṣaṇaḥ &
parīhāsāścitrāḥ satatamabhavanyena bhavataḥ ē̃ svasuḥ ślāghyo bhartā kva nu khalu sa te mātula gataḥ // 3.16 //

&kṛpaḥ&: parigataparigantavya eva bhavān / tadalamatyantaśokāvegena /

&aśvatthāmā&: mātula parityaktameva mayā paridevanam / eṣo 'haṃ sutavatsalaṃ tātamevānugacchāmi /

&kṛpaḥ&: vatsa anupapannaṃ bhavadvidhānāmidam /

&sūtaḥ&: kumāra alamatisāhasena /

&aśvatthāmā&: ārya śāradvata

VERSE_3.17
madviyogabhayāttātaḥ paralokamito gataḥ /
karomi virahaṃ tasya vatsalasya kathaṃ pituḥ // 3.17 //

&kṛpaḥ&: vatsa yāvadayaṃ saṃsārastāvatprasiddhaiveyaṃ lokayātrā yatputraiḥ pitaro lokadvaye 'pyanuvartanīyā iti / paśya /

VERSE_3.18
nivāpāñjalidānena ketanaiḥ śrāddhakarmabhiḥ /
tasyopakāre śaktastvaṃ kiṃ jīvankimutānyathā // 3.18 //

&sūtaḥ&: āyuṣman yathaiva mātulaste śāradvataḥ kathayati tattathā /

&aśvatthāmā&: ārya satyameveāñl̃m / kiṃ tvatidurvahatvācchokabhārasya na śaknomi tātavirahitaḥ kṣaṇamapi prāṇāndhārayitum / tadgacchāmi tamevoddeśaṃ yatra tathāvidhamapi pitaraṃ drakṣyāmi* /uttiṣṭhankhaḍgamālokya vicintya** kṛtamadyāpi śastragrahaṇaviḍambanayā / bhagavañśastra

VERSE_3.19
gṛhītaṃ yenāsīḥ paribhavabhayānnocitamapi $ prabhāvādyasyābhūnna khalu tava kaścinna viṣayaḥ &
parityaktaṃ tena tvamasi sutaśokānna tu bhayā- ē̃ dvimokṣye śastra tvāmahamapi yataḥ svasti bhavate // 3.19 //

*ityutsṛjati**

*nepathye**

bho bho rājānaḥ kathamiha bhavantaḥ sarve gurorbhāradvājasya paribhavamamunā nṛśaṃsena prayuktamupekṣante /

&aśvatthāmā&: *ākarṇya śanaiḥ śastraṃ spṛśan** kiṃ gurorbhāradvājasya paribhavaḥ /

*punarnepathye**

VERSE_3.20
ācāryasya tribhuvanagurornyastaśastrasya śokā- $ ddroṇasyājau nayanasalilakṣālitārdrānanasya &
maulau pāṇiṃ palitadhavale nyasya kṛtvā nṛśaṃsaṃ ē̃ dhṛṣṭadyumnaḥ svaśibiramayaṃ yāti sarve sahadhvam // 3.20 //

&aśvatthāmā&: *sakrodhaṃ sakampaṃ ca kṛpasūtau dṛṣṭvā** kiṃ nāmedam /

VERSE_3.21
pratyakṣamāttadhanuṣāṃ manujeśvarāṇāṃ $ prāyopaveśasadṛśaṃ vratamāsthitasya &
tātasya me palitamaulinirastakāśe ē̃ vyāpāritaṃ śirasi śastramaśastrapāṇeḥ // 3.21 //

&kṛpaḥ&: vatsa evaṃ kila janaḥ kathayati /

&aśvatthāmā&: kiṃ tātasya durātmanā parimṛṣṭamabhūcchiraḥ /

&sūtaḥ&: *sabhayam** kumāra āsīdayaṃ tasya tejorāśerdevasya navaḥ paribhavāvatāraḥ /

&aśvatthāmā&: hā tāta hā putrapriya mama mandabhāgadheyasya kṛte śastraparityāgāttathāvidhena kṣudreṇātmā paribhāvitaḥ / atha vā

VERSE_3.22
parityakte dehe raṇaśirasi śokāndhamanasā $ śiraḥ śvā kāko vā drupadatanayo vā parimṛśet &
sphuraddivyāstraughadraviṇamadamattasya ca ripo- ē̃ rmamaivāyaṃ pādaḥ śirasi nihitastasya na karaḥ // 3.22 //

āḥ durātmanpāñcālāpasada

VERSE_3.23
tātaṃ śastragrahaṇavimukhaṃ niścayenopalabhya $ tyaktvā śaṅkāṃ khalu vidadhataḥ pāṇimasyottamāṅge &
aśvatthāmā karadhṛtadhanuḥ pāṇḍupāñcālasenā- ē̃ tūlotkṣepapralayapavanaḥ kiṃ na yātaḥ smṛtiṃ te // 3.23 //

yudhiṣṭhira yudhiṣṭhira ajātaśatro amithyāvādindharmaputra sānujasya te kimanenāpakṛtam / atha vā kimanenālīkaprakṛtijihmacetasā / arjuna sātyake bāhuśālinvṛkodara mādhava yuktaṃ nāma bhavatāṃ surāsuramanujalokaikadhanurdharasya dvijanmanaḥ pariṇatavayasaḥ sarvācāryasya viśeṣato mama pituramunā drupadakulakalaṅkena manujapaśunā spṛśyamānamuttamāṅgamupekṣitam / atha vā sarva evaite pātakinaḥ / kimetaiḥ

VERSE_3.24
kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ $ manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ &
narakaripuṇā sārdhaṃ teṣāṃ sabhīmakirīṭinā- ē̃ mayamahamasṛṅmedomāṃsaiḥ karomi diśāṃ balim // 3.24 //

&kṛpaḥ&: vatsa kiṃ na saṃbhāvyate bhāradvājatulye bāhuśālini divyāstragrāmakovide bhavati /

&aśvatthāmā&: bho bhoḥ pāṇḍavamatsyasomakamāgadhādyāḥ kṣatriyāpasādāḥ

VERSE_3.25
piturmūrdhni spṛṣṭe jvaladanalabhāsvatparaśunā $ kṛtaṃ yadrāmeṇa śrutimupagataṃ tanna bhavatām &
kimadyāśvatthāmā tadarirudhirāsāravighasaṃ ē̃ na karma krodhāndhaḥ prabhavati vidhātuṃ raṇamukhe // 3.25 //

sūta gaccha tvaṃ sarvopakaraṇaiḥ sāṃgrāmikaiḥ sarvāyudhairupetaṃ mahāhavalakṣaṇaṃ nāmāsmatsyandanamupanaya /

&sūtaḥ&: yadājñāpayati kumāraḥ* /iti niṣkrāntaḥ**

&kṛpaḥ&: vatsa avaśyapratikartavye 'smindāruṇe paribhavāgnau sarveṣāmasmākaṃ ko 'nyastvāmantareṇa śaktaḥ pratikartum / kiṃ tu

&aśvatthāmā&: kimataḥ param /

&kṛpaḥ&: saināpatye 'bhiṣiktaṃ bhavantamicchāmi samarabhuvanamavatārayitum /

&aśvatthāmā&: mātula paratantramidamakiṃcitkaraṃ ca /

&kṛpaḥ&: vatsa na khalu paratantraṃ nākiṃcitkaraṃ ca / paśya /

VERSE_3.26
bhavedabhīṣmamadroṇaṃ dhārtarāṣṭrabalaṃ katham /
yadi tattulyakarmātra bhavāndhuri na yujyate // 3.26 //

kṛtaparikarasya bhavādṛśasya trailokyamapi na kṣamaṃ paripanthībhavituṃ kiṃ punaryudhiṣṭhirabalam / tadevaṃ manye parikalpitābhiṣekopakaraṇaḥ kauravarājo na cirāttvāmevābhyapekṣamāṇastiṣṭhatīti /

&aśvatthāmā&: yadyevaṃ tvarate me paribhavānaladahyamānamidaṃ cetastatpratīkārajalāvagāhanāya / tadahaṃ gatvā tātavadhaviṣaṇṇamānasaṃ kurupatiṃ saināpatyasvayaṃgrahaṇapraṇayasamāśvāsanayā mandasaṃtāpaṃ karomi /

&kṛpaḥ&: vatsa evamidam / atastamevoddeśaṃ gacchāvaḥ /

*iti parikrāmataḥ**

*tataḥ praviśataḥ karṇaduryodhanau**

&duryodhanaḥ&: aṅgarāja

VERSE_3.27
tejasvī ripuhatabandhuduḥkhapāraṃ $ bāhubhyāṃ vrajati dhṛtāyudhaplavābhyām &
ācāryaḥ sutanidhanaṃ niśamya saṃkhye ē̃ kiṃ śastragrahasamaye viśastra āsīt // 3.27 //

atha vā sūktamidamabhiyuktaiḥ prakṛtirdustyajeti / yataḥ śokāndhamanasā tena vimucya kṣātradharmakārkaśyaṃ dvijātidharmasulabho mārdavaparigrahaḥ kṛtaḥ /

&karṇaḥ&: rājankauraveśvara na khalvidamevam /

&duryodhanaḥ&: kathaṃ tarhi /

&karṇaḥ&: evaṃ kilāsyābhiprāyo yathāśvatthāmā mayā pṛthivīrājye 'bhiṣektavya iti / tasyābhāvādvṛddhasya me brāhmaṇasya vṛthā śastragrahaṇamiti tathā kṛtavān /

&duryodhanaḥ&: *saśiraḥkampam** evamidam /

&karṇaḥ&: etadarthaṃ ca kauravapāṇḍavapakṣapātapravṛttamahāsaṃgrāmasya rājakasya parasparakṣayamapekṣamāṇena tena pradhānapuruṣavadhopekṣā kṛtā /

&duryodhanaḥ&: upapannamidam /

&karṇaḥ&: anyacca rājan drupadenāpyasya bālyātprabhṛtyabhiprāyavedinā na svarāṣṭre vāso dattaḥ /

&duryodhanaḥ&: sādhu aṅgarāja sādhu / nipuṇamabhihitam /

&karṇaḥ&: na cāyaṃ mamaikasyābhiprāyaḥ / anye 'bhiyuktā api naivedamanyathā manyante /

&duryodhanaḥ&: evametat / kaḥ saṃdehaḥ /

VERSE_3.28
dattvābhayaṃ so 'tiratho badhyamānaṃ kirīṭinā /
sindhurājamupekṣeta naivaṃ cetkathamanyathā // 3.28 //

&kṛpaḥ&: *vilokya** vatsa eṣa duryodhanaḥ sūtaputreṇa sahāsyāṃ nyagrodhacchāyāyāmupaviṣṭastiṣṭhati / tadupasarpāvaḥ /

*tathā kṛtvā**

&ubhau&: vijayatāṃ kauraveśvaraḥ /

&duryodhanaḥ&: *dṛṣṭvā** aye kathaṃ kṛpo 'śvatthāmā ca* /āsanādavatīrya kṛpaṃ prati** guro abhivādaye* /aśvatthāmānamuddiśya** ācāryaputra

VERSE_3.29
ehyasmadarthahatatāta pariṣvajasva $ klāntairidaṃ mama nirantaramaṅgamaṅgaiḥ &
sparśastavaiṣa bhujayoḥ sadṛśaḥ pituste ē̃ śoke 'pi yo vikṛtimeti tanūruheṣu // 3.29 //

*āliṅgya pārśva upaveśayati / aśvatthāmā bāṣpamutsṛjati**

&karṇaḥ&: drauṇāyana alamatyarthamātmānaṃ śokānale prakṣipya /

&duryodhanaḥ&: ācāryaputra ko viśeṣa āvayorasminvyasanamahārṇave / paśya /

VERSE_3.30
tātastava praṇayavānsa pituḥ sakhā me $ śastre yathā tava guruḥ sa tathā mamāpi &
kiṃ tasya dehanidhane kathayāmi duḥkhaṃ ē̃ jānīhi tadguruśucā manasā tvameva // 3.30 //

&kṛpaḥ&: vatsa yathāha kurupatistathaivaitat /

&aśvatthāmā&: rājannevaṃ pakṣapātini tvayi yuktameva śokabhāraṃ laghūkartum / kiṃ tu

VERSE_3.31
mayi jīvati mattātaḥ keśagrahaṇamavāptavān /
kathamanye kariṣyanti putrebhyaḥ putriṇaḥ spṛhām // 3.31 //

&karṇaḥ&: drauṇāyana kimatra kriyate yadā tenaiva sarvaparibhavatrāṇahetunā śastramutsṛjatā tādṛśīmavasthāmātmā nītaḥ /

&aśvatthāmā&: aṅgarāja kimāha bhavānkimatra kriyata iti / śrūyatāṃ yatkriyate /

VERSE_3.32
yo yaḥ śastraṃ bibharti svabhujagurumadaḥ pāṇḍavīnāṃ camūnāṃ $ yo yaḥ pāñcālagotre śiśuradhikavayā garbhaśayyāṃ gato vā &
yo yastatkarmasākṣī carati mayi raṇe yaśca yaśca pratīpaḥ ē̃ krodhāndhastasya tasya svayamapi jagatāmantakasyāntako 'ham // 3.32 //

api ca bho jāmadagnyaśiṣya karṇa

VERSE_3.33
deśaḥ so 'yamarātiśoṇitajalairyasminhradāḥ pūritāḥ $ kṣatrādeva tathāvidhaḥ paribhavastātasya keśagrahaḥ &
tānyevāhitaśastraghasmaragurūṇyastrāṇi bhāsvanti me ē̃ yadrāmeṇa kṛtaṃ tadeva kurute drauṇāyanaḥ krodhanaḥ // 3.33 //

&duryodhanaḥ&: ācāryaputra tasya tathāvidhasyānanyasādhāraṇasya te vīrabhāvasya kimanyatsadṛśam /

&kṛpaḥ&: rājansumahānkhalu droṇaputreṇa voḍhumadhyavasitaḥ samarabhāraḥ / tadahamevaṃ manye / bhavatā kṛtaparikaro 'yamucchettuṃ lokatrayamapi samarthaḥ kiṃ punaryudhiṣṭhirabalam / ato 'bhiṣicyatāṃ saināpatye /

&duryodhanaḥ&: suṣṭhu yujyamānamabhihitaṃ yuṣmābhiḥ / kiṃ tu prākpratipanno 'yamartho 'ṅgarājasya /

&kṛpaḥ&: rājannasadṛśaparibhavaśokasāgare nimajjantamenamaṅgarājasyārthe naivopekṣituṃ yuktam / asyāpi tadevārikulamanuśāsanīyam / ataḥ kimasya pīḍā na bhaviṣyati /

&aśvatthāmā&: rājankauraveśvara kimadyāpi yuktāyuktavicāraṇayā /

VERSE_3.34
prayatnaparibodhitaḥ stutibhiradya śeṣe niśā- $ makeśavamapāṇḍavaṃ bhuvanamadya niḥsomakam &
iyaṃ parisamāpyate raṇakathādya doḥśālinā ē̃ vyapaitu nṛpakānanātigururadya bhāro bhuvaḥ // 3.34 //

&karṇaḥ&: *vihasya** vaktuṃ sukaramidaṃ duṣkaramadhyavasātum / bahavaḥ kauravabale 'sya karmaṇaḥ śaktāḥ /

&aśvatthāmā&: aṅgarāja evamidam / bahavaḥ kauravabale 'tra śaktāḥ / kiṃ tu duḥkhopahataḥ śokāveśavaśādbravīmi na punarvīrajanādhikṣepeṇa /

&karṇaḥ&: mūḍha duḥkhitasyāśrupātaḥ kupitasya cāyudhadvitīyasya saṃgrāmāvataraṇamucitaṃ naivaṃvidhāḥ pralāpāḥ /

&aśvatthāmā&: *sakrodham** are re rādhāgarbhabhārabhūta sūtāpasada mamāpi nāmāśvatthāmno duḥkhitasyāśrubhiḥ pratikriyāmupadiśi na śastreṇa / paśya /

VERSE_3.35
nirvīryaṃ guruśāpabhāṣitavaśātkiṃ me tavevāyudhaṃ $ saṃpratyeva bhayādvihāya samaraṃ prāpto 'smi kiṃ tvaṃ yathā &
jāto 'haṃ stutivaṃśakīrtanavidāṃ kiṃ sārathīnāṃ kule ē̃ kṣudrārātikṛtāpriyaṃ pratikaromyasreṇa nāstreṇa yat // 3.35 //

&karṇaḥ&: *sakrodham** are re vācāṭa vṛthāśastragrahaṇadurvidagdha baṭo

VERSE_3.36
nirvīryaṃ vā savīryaṃ vā mayā notsṛṣṭamāyudham /
yathā pāñcālabhītena pitrā te bāhuśālinā // 3.36 //

api ca

VERSE_3.37
sūto vā sūtaputro vā yo vā ko vā bhavāmyaham /
daivāyattaṃ kule janma madāyattaṃ tu pauruṣam // 3.37 //

&aśvatthāmā&: *sakrodham** are re rathakārakulakalaṅka rādhāgarbhabhārabhūta are āyudhānabhijña tātamapyadhikṣipasi / atha vā

VERSE_3.38
sa bhīruḥ śūro vā prathitabhujasārastribhuvane $ kṛtaṃ yattenājau pratidinamiyaṃ vetti vasudhā &
parityaktaṃ śastraṃ kathamiti sa satyavratadharaḥ ē̃ pṛthāsūnuḥ sākṣī tvamasi raṇabhīro kva nu tadā // 3.38 //

&karṇaḥ&: *vihasya** evaṃ bhīruraham / punarvikramaikarasaṃ tava pitaramanusmṛtya mahānme saṃśayo jātaḥ / api ca re mūḍha

VERSE_3.39
yadi śastramujjhitamaśastrapāṇayo $ na nivārayanti kimarīnudāyudhān &
yadanena maulidalane 'pyudāsitaṃ ē̃ suciraṃ striyeva nṛpacakrasaṃnidhau // 3.39 //

&aśvatthāmā&: *sakrodhaṃ sakampaṃ ca** durātmanrājavallabha pragalbha sūtāpasada asaṃbaddhapralāpin

VERSE_3.40
kathamapi na niṣiddho duḥkhinā bhīruṇā vā $ drupadatanayapāṇistena pitrā mamādya &
tava bhujabaladarpādhmāyamānasya vāmaḥ ē̃ śirasi caraṇa eṣa nyasyate vārayainam // 3.40 //

*iti tathā kartumuttiṣṭhati**

&kṛpaduryodhanau&: guruputra marṣaya* /iti nivārayataḥ**

*aśvatthāmā caraṇaprahāraṃ nāṭayati**

&karṇaḥ&: *sakrodhamutthāya khaḍgamākṛṣya** are durātmanvācāla brahmabandho ātmaślāgha

VERSE_3.41
jātyā kāmamavadhyo 'si caraṇaṃ tvimamuddhṛtam /
anena lūnaṃ khaḍgena patitaṃ vetsyasi kṣitau // 3.41 //

&aśvatthāmā&: are mūḍha kiṃ nāma jātyā kāmamavadhyo 'ham / iyaṃ sā jātistyaktā* /iti yajñopavītaṃ chinatti / punaśca sakrodham**

VERSE_3.42
adya mithyāpratijño 'sau kirīṭī kriyate mayā /
śastraṃ gṛhāṇa vā tyaktvā maulau vā racayāñjalim // 3.42 //

*ubhāvapi khaḍgamākṛṣyānyo 'nyaṃ prahartumudyatau / kṛpaduryodhanau vārayataḥ**

&duryodhanaḥ&: sakhe ācāryaputra śastragrahaṇenālam /

&kṛpaḥ&: vatsa sūtaputra śastragrahaṇenālam /

&aśvatthāmā&: mātula mātula kiṃ nivārayasi / ayamapi tātanindāpragalbhaḥ sūtāpasado dhṛṣṭadyumnapakṣapātyeva /

&karṇaḥ&: rājanna khalvahaṃ nivārayitavyaḥ /

VERSE_3.43
upekṣitānāṃ mandānāṃ dhīrasattvairavajñayā /
atrāsitānāṃ krodhāndhairbhavatyeṣā vikatthanā // 3.43 //

&aśvatthāmā&: rājanmuñca muñcainam / āsādayatu madbhujāntaraniṣpeṣasulabhamasūnāmavasādanam / anyacca rājan / snehena kāryeṇa vā yattvamenaṃ tātādhikṣepakāriṇaṃ durātmānaṃ mattaḥ parirakṣitumicchasi tadubhayamapi vṛthaiva / paśya /

VERSE_3.44
pāpapriyastava kathaṃ guṇinaḥ sahāyaḥ $ sūtānvayaḥ śaśadharānvayasaṃbhavasya &
hantā kirīṭinamahaṃ nṛpa muñca kuryāṃ ē̃ krodhādakarṇamapṛthātmajamadya lokam // 3.44 //

*iti prahartumicchati**

&karṇaḥ&: *khaḍgamudyamya** are vācāṭa brāhmaṇādhama ayaṃ na bhavasi / rājanmuñca muñca / na khalvahaṃ vārayitavyaḥ* /hantumicchati**

*duryodhanakṛpau nivārayataḥ**

&duryodhanaḥ&: karṇa guruputra ko 'yamadya yuvayorvyāmohaḥ /

&kṛpaḥ&: vatsa anyadeva prastutamanyatrāvega iti ko 'yaṃ vyāmohaḥ / svabalavyasanaṃ cedamasminkāle rājakulasyāsya yuṣmatta eva bhavatīti vāmaḥ panthāḥ /

&aśvatthāmā&: mātula na labhyate 'sya kaṭupralāpino rathakārakulakalaṅkasya darpaḥ śātayitum /

&kṛpaḥ&: vatsa akālaḥ khalu svabalapradhānavirodhasya /

&aśvatthāmā&: mātula yadyevam

VERSE_3.45
ayaṃ pāpo yāvanna nidhanamupeyādariśaraiḥ $ parityaktaṃ tāvatpriyamapi mayāstraṃ raṇamukhe &
balānāṃ nāthe 'sminparikupitabhīmārjunabhaye ē̃ samutpanne rājā priyasakhabalaṃ vettu samare // 3.45 //

*iti khaḍgamutsṛjati**

&karṇaḥ&: *vihasya** kulakramāgatamevaitadbhavādṛśāṃ yadastraparityāgo nāma /

&aśvatthāmā&: nanu re aparityaktamapi bhavādṛśairāyudhaṃ ciraparityaktameva niṣphalatvāt /

&karṇaḥ&: are muḍha

VERSE_3.46
dhṛtāyudho yāvadahaṃ tāvadanyaiḥ kimāyudhaiḥ /
yadvā na siddhamastreṇa mama tatkena setsyati // 3.46 //

*nepathye**

āḥ durātmandraupadīkeśāmbarākarṣaṇamahāpātakindhārtarāṣṭrāpasada cirasya khalu kālasya matsaṃmukhamāgato 'si / kṣudrapaśo kvedānīṃ gamyate / api ca bho bho rādheyaduryodhanasaubalaprabhṛtayaḥ pāṇḍavavidveṣaṇaścāpapāṇayo mānadhanāḥ śṛṇvantu bhavantaḥ /

VERSE_3.47
spṛṣṭā yena śiroruhe nṛpaśunā pāñcālarājātmajā $ yenāsyāḥ paridhānamapyapahṛtaṃ rājñāṃ gurūṇāṃ puraḥ &
yasyoraḥsthalaśoṇitāsavamahaṃ pātuṃ pratijñātavā- ē̃ nso 'yaṃ madbhujapañjare nipatitaḥ saṃrakṣyatāṃ kauravaḥ // 3.47 //

*sarva ākarṇayanti**

&aśvatthāmā&: *sotprāsam** aṅgarāja senāpate jāmadagnyaśiṣya droṇopahāsinbhujabalaparirakṣitasakalaloka* /dhṛtāyudha iti paṭhitvā** idaṃ tadāsannatarameva saṃvṛttam / rakṣainaṃ sāṃprataṃ bhīmādduḥśāsanam /

&karṇaḥ&: āḥ kā śaktirvṛkodarasya mayi jīvati duḥśāsanasya chāyāmapyākramitum / yuvarāja na bhetavyaṃ na bhetavyam / ayamahamāgato 'smi* /iti niṣkrāntaḥ**

&aśvatthāmā&: rājankauravanātha abhīṣmadroṇaṃ saṃprati kauravabalamāloḍayantau bhīmārjunau rādheyenaivaṃvidhenānyena vā na śakyete nivārayitum / ataḥ svayameva bhrātuḥ pratīkāraparo bhava /

&duryodhanaḥ&: āḥ śaktirasti durātmanaḥ pavanatanayasyānyasya vā mayi jīvati śastrapāṇau vatsasya chāyāmapyākramitum / vatsa na bhetavyaṃ na bhetavyam / kaḥ ko 'tra bhoḥ / rathamupanaya* /iti niṣkrāntaḥ**

*nepathye kalakalaḥ**

&aśvatthāmā&: *agrato vilokya** mātula hā dhikkaṣṭam / eṣa khalu bhrātuḥ pratijñābhaṅgabhīruḥ kirīṭī samaṃ duryodhanarādheyau śaravarṣairdurvārairabhidravati / sarvathā pītaṃ duḥśāsanaśoṇitaṃ bhīmena / na khalu viṣahe duryodhanānujasyaināṃ vipattimavalokayitum / anṛtamanumataṃ nāma / mātula śastraṃ śastram /

VERSE_3.48
satyādapyanṛtaṃ śreyo dhiksvargaṃ narako 'stu me /
bhīmādduḥśāsanaṃ trātuṃ tyaktamatyaktamāyudham // 3.48 //

*iti khaḍgaṃ grahītumicchati**

*nepathye**

mahātmanbhāradvājasūno na khalu satyavacanamanullaṅghitapūrvamullaṅghayitumarhasi /

&kṛpaḥ&: vatsa aśarīriṇī bhāratī bhavantamanṛtādabhirakṣati /

&aśvatthāmā&: kathamiyamamānuṣī vāgnānumanute saṃgrāmāvataraṇaṃ mama / bhoḥ kaṣṭam / āḥ pakṣapātino devā api pāṇḍavānām / sarvathā pītaṃ duḥśāsanaśoṇitaṃ bhīmena / bhoḥ kaṣṭaṃ kaṣṭam /

VERSE_3.49
duḥśāsanasya rudhire pīyamāne 'pyudāsitam /
duryodhanasya kartāsmi kimanyatpriyamāhave // 3.49 //

mātula rādheyakrodhavaśādanāryamasmābhirācaritam / atastvamapi tāvadasya rājñaḥ pārśvavartī bhava /

&kṛpaḥ&: gacchāmyahamatra pratividhātum / bhavānapi śibirasaṃniveśameva pratiṣṭhatām /

*parikramya niṣkrāntau**

iti tṛtīyo 'ṅkaḥ / ACT_4 caturtho 'ṅkaḥ / *tataḥ praviśati prahāramūrcchitaṃ rathasthaṃ duryodhanamapaharansūtaḥ / sūtaḥ sasaṃbhramaṃ parikrāmati**

*nepathye**

bho bho bāhubalāvalepapravartitamahāsamaradohadāḥ kauravapakṣapātapaṇīkṛtaprāṇadraviṇasaṃcayā narapatayaḥ saṃstabhyantāṃ saṃstabhyantāṃ nihataduḥśāsanapītāvaśeṣaśoṇitasnapitabībhatsaveṣavṛkodaradarśanabhayapariskhalatpraharaṇāni raṇātdravanti balāni /

&sūtaḥ&: *vilokya** kathameṣa dhavalacapalacāmaracumbitakanakakamaṇḍalunā śikharāvabaddhavaijayantīsūcitena hatagajavājinarakalevarasahasrasaṃmardaviṣamodghātakṛtakalakalakiṅkiṇījālamālinā rathena śaravarṣastambhitaparabalaparākramaprasaraḥ pradrutamātmabalamāśvāsayankṛpaḥ kirīṭinābhiyuktamaṅgarājamanusarati / hanta jātamasmadbalānāmavalambanam /

*nepathye kalakalānantaram**

bho bhoḥ asmaddarśanabhayaskhalitakārmukakṛpāṇatomaraśaktayaḥ kauravacamūbhaṭāḥ pāṇḍavapakṣapātinaśca yodhāḥ na bhetavyaṃ na bhetavyam / ayamahaṃ nihataduḥśāsanapīvaroraḥsthalakṣatajāsavapānamadoddhato rabhasagāmī stokāvaśiṣṭapratijñāmahotsavaḥ kauravarājasya dyūtanirjito dāsaḥ pārthamadhyamo bhīmasenaḥ sarvānbhavataḥ sākṣīkaromi / śrūyatām /

VERSE_4.1
rājño mānadhanasya kārmukabhṛto duryodhanasyāgrataḥ $ pratyakṣaṃ kurubāndhavasya miṣataḥ karṇasya śalyasya ca &
pītaṃ tasya mayādya pāṇḍavavadhūkeśāmbarākarṣiṇaḥ ē̃ koṣṇaṃ jīvata eva tīkṣṇakarajakṣuṇṇādasṛgvakṣasaḥ // 4.1 //

&sūtaḥ&: *śrutvā sabhayam** aye āsanna eva durātmā kauravarājaputramahāvanotpātamāruto mārutiḥ / anupalabdhasaṃjñaśca tāvadatra mahārājaḥ / bhavatu / sudūramapaharāmi syandanam / kadācidduḥśāsana ivāsminnapyayamanāryo 'nāryamācariṣyati* /tvaritataraṃ parikramyāvalokya ca** aye ayamasau sarasīsarojavilolanasurabhiśītalamātariśvasaṃvāhitasāndrakisalayo nyagrodhapādapaḥ / ucitā viśrāmabhūriyaṃ samaravyāpārakhinnasya vīrajanasya / atra sthitaścāyācitatālavṛntena haricandanacchaṭāśītalenāprayatnasurabhiṇā daśāpariṇāmayogyena sarasīsamīraṇenāmunā gataklamo bhaviṣyati mahārājaḥ / lūnaketuścāyaṃ ratho 'nivārita eva pravekṣyati cchāyām* /iti praveśaṃ rūpayitvā** kaḥ ko 'tra bhoḥ* /samantādavalokya** kathaṃ na kaścidatra parijanaḥ / nūnaṃ tathāvidhasya vṛkodarasya darśanādevaṃvidhasya ca svāminastrāsena śibirasaṃniveśameva praviṣṭaḥ / kaṣṭaṃ bhoḥ kaṣṭam /

VERSE_4.2
dattvā droṇena pārthādabhayamapi na saṃrakṣitaḥ sindhurājaḥ $ krūraṃ duḥśāsane 'sminhariṇa iva kṛtaṃ bhīmasenena karma &
duḥsādhyāmapyarīṇāṃ laghumiva samare pūrayitvā pratijñāṃ ē̃ nāhaṃ manye sakāmaṃ kurukulavimukhaṃ daivametāvatāpi // 4.2 //

*rājānamavalokya** kathamadyāpi na cetanāṃ labhate mahārājaḥ / bhoḥ kaṣṭam* /niḥśvasya**

VERSE_4.3
madakalitakareṇubhajyamāne $ vipina iva prakaṭaikaśālaśeṣe &
hatasakalakumārake kule 'smiṃ- ē̃ stvamapi vidheravalokitaḥ kaṭākṣaiḥ // 4.3 //

nanu bho hatavidhe bharatakulavimukha

VERSE_4.4
akṣatasya gadāpāṇeranārūḍhasya saṃśayam /
eṣāpi bhīmasenasya pratijñā pūryate tvayā // 4.4 //

&duryodhanaḥ&: *śanairupalabdhasaṃjñaḥ** āḥ śaktirasti durātmano vṛkodarahatakasya mayi jīvati duryodhane pratijñāṃ pūrayitum / vatsa duḥśāsana na bhetavyaṃ na bhetavyam / ayamahamāgato 'smi / nanu sūta prāpaya rathaṃ tamevoddeśaṃ yatra vatso me duḥśāsanaḥ /

&sūtaḥ&: āyuṣmannakṣamāḥ saṃprati vāhāste rathamudvoḍhum* /apavārya** manorathaṃ ca /

&duryodhanaḥ&: *rathādavatīrya sagarvaṃ sākūtaṃ ca** kṛtaṃ syandanagamanakālātipātena /

&sūtaḥ&: *savailakṣyaṃ sakaruṇaṃ ca** marṣayatu marṣayatvāyuṣmān /

&duryodhanaḥ&: dhiksūta kiṃ rathena / kevalamarātivimardasaṃghaṭṭasaṃcārī duryodhanaḥ khalvaham / tadgadāmātrasahāyaḥ samarabhuvamavatarāmi /

&sūtaḥ&: āyuṣmannevametat / kaḥ saṃdehaḥ /

&duryodhanaḥ&: yadyevaṃ kimevaṃ bhāṣase / paśya /

VERSE_4.5
bālasya me prakṛtidurlalitasya pāpaḥ $ pāpaṃ vyavasyati samakṣamudāyudho 'sau &
asminnivārayasi kiṃ vyavasāyinaṃ māṃ ē̃ krodho na nāma karuṇā na ca te 'sti lajjā // 4.5 //

&sūtaḥ&: *sakaruṇaṃ pādayornipatya** etadvijñāpayāmi / āyuṣmansaṃpūrṇapratijñena nivṛttena bhavitavyamidānīṃ durātmanā vṛkodarahatakena / ata evaṃ bravīmi /

&duryodhanaḥ&: *sahasā bhūmau patan** hā vatsa duḥśāsana hā madājñāvirodhitapāṇḍava hā vikramaikarasa hā madaṅkadurlalita hā arātikulagajaghaṭāmṛgendra hā yuvarāja kvāsi / prayaccha me prativacanam* /iti niḥśvasya mohamupagataḥ**

&sūtaḥ&: rājansamāśvasihi samāśvasihi /

&duryodhanaḥ&: *saṃjñāṃ labdhvā / niḥśvasya**

VERSE_4.6
mukto yatheṣṭamupabhogasukheṣu naiva $ tvaṃ lālito 'pi hi mayā na vṛthāgrajena &
asyāstu vatsa tava heturahaṃ vipatte- ē̃ ryatkārito 'syavinayaṃ na ca rakṣito 'si // 4.6 //

*iti patati**

&sūtaḥ&: āyuṣmansamāśvasihi samāśvasihi /

&duryodhanaḥ&: dhiksūta kimanuṣṭhitaṃ bhavatā /

VERSE_4.7
rakṣaṇīyena satataṃ bālenājñānuvartinā /
duḥśāsanena bhrātrāhamupahāreṇa rakṣitaḥ // 4.7 //

&sūtaḥ&: mahārāja marmabhedibhiriṣutomaraśaktiprāsavarṣairmahārathānāmapahṛtacetanatvānniśceṣṭaḥ kṛto mahārāja ityapahṛto mayā rathaḥ /

&duryodhanaḥ&: sūta virūpaṃ kṛtavānasi /

VERSE_4.8
tasyaiva pāṇḍavapaśoranujadviṣo me $ kṣodairgadāśanikṛtairna vibodhito 'smi &
tāmeva nādhiśayito rudhirārdraśayyāṃ ē̃ dauḥśāsanīṃ yadahamāśu vṛkodaro vā // 4.8 //

*niśvasya nabho vilokya** nanu bho hatavidhe kṛpāvirahita bharatakulavimukha VERSE_4.9 api nāma bhavenmṛtyurna ca hantā vṛkodaraḥ /

&sūtaḥ&: śāntaṃ pāpaṃ śāntaṃ pāpam / mahārāja kimidam /

&duryodhanaḥ&:
VERSE_4.9
ghātitāśeṣabandhorme kiṃ rājyena jayena vā // 4.9 //

*tataḥ praviśati śaraprahāravraṇabaddhapaṭṭikālaṃkṛtakāyaḥ sundarakaḥ**

&sundarakaḥ&: {Pkt_102}ajjā abi ṇāma imassiṃ uddese sārahidudīo diṭṭho tumhehiṃ mahārāadujjohaṇo ṇa vetti *nirūpya** kahaṃ ṇa ko bi mantedi / hodu / edāṇaṃ baddhapariarāṇaṃ purisāṇaṃ samūho dīsai / ettha gadua pucchissaṃ* /parikramya vilokya ca** kahaṃ ede kkhu sassāmiṇo gāḍhappahārahadassa ghaṇasaṃṇāhajāladubbhejjamuhehiṃ kaṅkavadaṇehiṃ hiaādo sallāiṃ uddharanti / tā ṇa kkhu ede jāṇanti / hodu / aṇṇado viciṇaissaṃ* /agrato 'valokya kiṃcitparikramya** ime kkhu abare pahūdadarā saṃgadā vīramaṇussā dīsanti / tā ettha gadua pucchissaṃ* /upagamya** haṃho jāṇaha tumhe kassiṃ uddese kuruṇāho vaṭṭai tti* /dṛṣṭvā** kahaṃ ede bi maṃ pekkhia ahiadaraṃ roanti / tā ṇa hu ede bi jāṇanti / hā adikaruṇaṃ kkhu ettha vaṭṭai / esā vīramādā samalaviṇihadaṃ puttaaṃ suṇia rattaṃsuaṇivasaṇāe samaggabhūsaṇāe vahūe saha aṇumaradi* /saślāgham** sāhu vīramāde sāhu / aṇṇassiṃ bi jammantare aṇihadaputtaā huvissasi / hodu / aṇṇado viciṇaissaṃ* /anyato vilokya** aaṃ abaro bahuppahāraṇihadakāo akidavvaṇappaḍīāro evva johasamūho imaṃ suṇṇāsaṇaṃ tulaṃgamaṃ ubālahia roidi / ṇūṇaṃ edāṇaṃ ettha evva sāmī vābādido / tā ṇa hu ede bi jāṇanti / hodu / aṇṇado gadua pucchissaṃ* /sarvato vilokya** kahaṃ savvo evva avatthāṇurūbaṃ visaṇaṃ aṇuhavanto bhāadheavimuhadāe pajjāulo jaṇo / tā kaṃ ettha pucchissaṃ / kaṃ vā ubālahissaṃ / hodu / saaṃ evva ettha viciṇaissaṃ* /parikramya** hodu / devvaṃ dāṇīṃ ubālahissaṃ / haṃho devva eādasāṇaṃ akkhohiṇīṇaṃ ṇāho jeṭṭho bhādusadassa bhattā gaṅgeaddoṇaṅgarāasallakibakidavammassatthāmappamuhassa rāacakkassa saalapahuvīmaṇḍalekkaṇāho mahārāadujjohaṇo bi aṇṇesīadi / aṇṇesīanto bi ṇa jāṇīadi kassiṃ uddese vaṭṭai tti* /vicintya niḥśvasya ca** aha vā kiṃ ettha devvaṃ ubālahāmi / tassa kkhu edaṃ ṇibbhacchiaviuravaaṇavīassa avahīridapidāmahahidobadesaṅkurassa sauṇippocchāhaṇādivirūḍhamūlassa jadugehajūdavisasāhiṇo saṃbhūdaciraālasaṃbaddhaverālavālassa pañcālīkesaggahaṇakusumassa phalaṃ pariṇamadi* /anyato vilokya** jahā ettha eso viviharaaṇappahāsaṃvalidasūrakiraṇappasūdasakkacābasahassasaṃpūridadasadisāmuho lūṇakeduvaṃso raho dīsai tā ahaṃ takkemi avassaṃ ediṇā mahārāadujjohaṇassa vissāmuddeseṇa hodavvaṃ / jāva ṇirūbemi* /upagamya dṛṣṭvā niśvasya ca** kadhaṃ eādasāṇaṃ akkhohiṇīṇaṃ ṇāako bhavia mahārāo dujjohaṇo pāidapuriso via asalāhaṇīe bhūmie upaviṭṭho ciṭṭhadi / atha vā tassa kkhu edaṃ pañcālīkesaggahakusumassa phalaṃ pariṇamadi /

SktCh_102: āryāḥ api nāmāsmindeśe sārathidvitīyo dṛṣṭo yuṣmābhirmahārājaduryodhano na veti / kathaṃ na ko 'pi mantrayate / bhavatu / eteṣāṃ baddhaparikarāṇāṃ puruṣāṇāṃ samūho dṛśyate / atra gatvā prakṣyāmi / kathamete khalu svasvāmino gāḍhaprahārahatasya ghanasaṃnāhajāladurbhedyamukhaiḥ kaṅkavadanairhṛdayācchalyānyuddharanti / tanna khalvete jānanti / bhavatu / anyato viceṣyāmi / ime khalvapare prabhūtatarāḥ saṃgatā vīramanuṣyā dṛśyante / tadatra gatvā prakṣyāmi / haṃho jānītha yūyaṃ kasminnuddeśe kurunātho vartata iti / kathamete 'pi māṃ prekṣyādhikataraṃ rudanti / tanna khalvete 'pi jānanti / hā atikaruṇaṃ khalvatra vartate / eṣā vīramātā samaravinihataṃ putrakaṃ śrutvā raktāṃśukanivasanayā samagrabhuṣaṇayā vadhvā sahānumriyate / sādhu vīramātaḥ sādhu / anyasminnapi janmāntare 'nihataputrakā bhaviṣyasi / bhavatu / anyato viceṣyāmi / ayamaparo bahuprahāranihatakāyo 'kṛtavraṇabandha eva yodhasamūha imaṃ śūnyāsanaṃ turaṃgamamupālabhya roditi / nūnameteṣāmatraiva svāmī vyāpāditaḥ / tanna khalvete 'pi jānanti / bhavatu / anyato gatvā prakṣyāmi / kathaṃ sarva evāvasthānurūpaṃ vyasanamanubhavanbhāgadheyavimukhatayā paryākulo janaḥ / tatkamatra prakṣyāmi / kaṃ vopālapsye / bhavatu / svayamevātra viceṣyāmi / bhavatu / daivamidānīmupālapsye / haṃho daiva ekādaśānāmakṣauhiṇīnāṃ nātho jyeṣṭho bhrātṛśatasya bhartā gāṅgeyadroṇāṅgarājaśalyakṛpakṛtavarmāśvatthāmapramukhasya rājacakrasya sakalapṛthvīmaṇḍalaikanātho mahārājaduryodhano 'pyanviṣyate / anviṣyamāṇo 'pi na jñāyate kasminnuddeśe vartata iti / atha vā kimatra daivamupālabhe / tasya khalvidaṃ nirbhartsitaviduravacanabījasyāvadhīritapitāmahahitopadeśāṅkurasya śakuniprotsāhanādivirūḍhamūlasya jatugṛhadyūtaviṣaśākhinaḥ saṃbhūtacirakālasaṃbaddhavairālavālasya pāñcālīkeśagrahaṇakusumasya phalaṃ pariṇamati / yathātraiva vividharatnaprabhāsaṃvalitasūryakiraṇaprasūtaśakracāpasahasrasaṃpūritadaśadiśāmukho lūnaketavaṃśo ratho dṛśyate tathāhaṃ tarkayāmyavaśyametena mahārājaduryodhanasya viśrāmoddeśena bhavitavyamiti / yāvannirūpayāmi / kathamekādaśānāmakṣauhiṇīnāṃ nāyako bhūtvā mahārājo duryodhanaḥ prākṛtapuruṣa ivāślāghanīyāyāṃ bhūmāvupavaṣṭastiṣṭhati / atha vā tasya khalvidaṃ pāñcālīkeśagrahakusumasya phalaṃ pariṇamati /

*upasṛtya sūtaṃ saṃjñayā pṛcchati**

&sūtaḥ&: *dṛṣṭvā** aye kathaṃ saṃgrāmātsundarakaḥ prāptaḥ /

&sundarakaḥ&: {Pkt_103}*upagamya** jedu jedu mahārāo /

SktCh_103: jayatu jayatu mahārājaḥ /

&duryodhanaḥ&: *vilokya** aye sundarakaḥ / sundaraka kaccitkuśalamaṅgarājasya /

&sundarakaḥ&: {Pkt_104}deva kusalaṃ sarīrametteṇa /

SktCh_104: deva kuśalaṃ śarīramātreṇa /

&duryodhanaḥ&: *sasaṃbhramam** sundaraka kiṃ kirīṭināsya nihatā dhaureyā hataḥ sārathirbhagno vā rathaḥ /

&sundarakaḥ&: {Pkt_105}deva ṇa bhaggo raho / se maṇoraho bi /

SktCh_105: deva na bhagno rathaḥ / asya manoratho 'pi /

&duryodhanaḥ&: *saroṣam** kimavispaṣṭakathitairākulamapi paryākulayasi me hṛdayam / tadaśeṣato vispaṣṭaṃ kathyatām /

&sundarakaḥ&: {Pkt_106}jaṃ devo āṇabedi / ae devassa muuḍamaṇippahāveṇa abaṇīdā me raṇappahāraveaṇā* /iti sāṭopaṃ parikramya** suṇādu devo / atthi dāṇiṃ kumāladussāsaṇavaha* /ityardhokte mukhamācchādya śaṅkāṃ nāṭayati**

SktCh_106: yaddeva ājñāpayati / aye devasya mukuṭamaṇiprabhāveṇāpanītā me raṇaprahāravedanā / śṛṇotu devaḥ / astīdānīṃ kumāraduḥśāsanavadha /

&sūtaḥ&: sundaraka kathaya / kathitameva daivena /

&duryodhanaḥ&: kathyatām / śrutamasmābhiḥ /

&sundarakaḥ&: {Pkt_107}saṇādu devo / ajja dāva kumāladussāsaṇavahāmarisideṇa sāmiṇā aṅgarāeṇa kuḍilabhiuḍībhaṅgabhīsaṇaṇiḍalabaṭṭeṇa aviṇṇādasaṃdhāṇamokkhasilīmuhasaṃghādavarisiṇā abhijutto so durāāro majjhamapaṇḍavo bhīmaseṇahadao /

SktCh_107: śṛṇotu devaḥ / adya tāvatkumāraduḥśāsanavadhāmarṣitena svāmināṅgarājena kuṭilabhrukuṭībhaṅgabhīṣaṇaniṭalapaṭṭenāvijñātasaṃdhānamokṣaśilīmukhasaṃghātavarṣiṇābhiyuktaḥ sa durācāro madhyamapāṇḍavo bhīmasenahatakaḥ /

&ubhau&: tatastataḥ /

&sundarakaḥ&: {Pkt_108}tado deva uhaabalamilantadippantakarituraapadādisamubbhūdadhūliṇiareṇa pallatthagaaghaḍāsaṃghādeṇa a vittharanteṇa andhaāreṇa andhīkidaṃ uhaabalaṃ / ṇa hu gagaṇatalaṃ lakkhīadi /

SktCh_108: tato deva ubhayabalamiladdīpyamānakarituragapadātisamudbhūtadhūlinikareṇa paryastagajaghaṭāsaṃghātena ca vistīrṇamānenāndhakāreṇāndhīkṛtamubhayabalam / na khalu gaganatalaṃ lakṣyate /

&ubhau&: tatastataḥ /

&sundarakaḥ&: {Pkt_109}tado deva dūrākaṭṭhiadhaṇugguṇācchoḍaṇaṭaṃkāreṇa gambhīrabhīsaṇeṇa jāṇīadi gajjidaṃ palaajalahareṇa tti /

SktCh_109: tato deva dūrākṛṣṭadhanurguṇācchoṭanaṭaṃkāreṇa gambhīrabhīṣaṇena jñāyate garjitaṃ pralayajaladhareṇeti /

&duryodhanaḥ&: tatastataḥ /

&sundarakaḥ&: {Pkt_110}tado deva doṇṇaṃ bi tāṇaṃ aṇṇoṇṇasiṃhaṇādagajjidapisuṇaṃ vivihaparimukkappaharaṇāhadakavaasaṃgalidajjalaṇavijjucchaḍābhāsuraṃ gambhīratthaṇiacāpajalaharaṃ ppasarantasaradhārāsahassavarisaṃ jādaṃ samaraduddiṇaṃ /

SktCh_110: tato deva dvayorapi tayoranyo 'nyasiṃhanādagarjitapiśunaṃ vividhaparimuktapraharaṇāhatakavacasaṃgalitajvalanavidyucchaṭābhāsuraṃ gambhīrastanitacāpajaladharaṃ prasaraccharadhārāsahasravarṣi jātaṃ samaradurdinam /

&duryodhanaḥ&: tatastataḥ /

&sundarakaḥ&: {Pkt_111}tado a deva edassiṃ antare jeṭṭhassa bhāduṇo parābhavasaṅkiṇā dhaṇaṃjaeṇa vajjaṇigghādaṇigghosavisamarasidadhaaaggaṭṭhidamahāvāṇaro turaṃgamasaṃvāhaṇavāpidavāsudevasaṅkhacakkāsigadālañchidacaubbāhudaṇḍaduddaṃsaṇo āpūriapañcajaṇṇadeadattatārarasidappaḍiravabharidadasadisāmuhakuharo dhāvido taṃ uddesaṃ rahavaro /

SktCh_111: tataśca deva etasminnantare jyeṣṭhasya bhrātuḥ parābhavaśaṅkinā dhanaṃjayena vajranirghātanirghoṣaviṣamarasitadhvajāgrasthitamahāvānarasturaṃgamasaṃvāhanavyāpṛtavāsudevaśaṅkhacakrāsigadālāñchitacaturbāhudaṇḍadurdarśana āpūritapāñcajanyadevadattatārarasitapratiravabharitadaśadiśāmukhakuharo dhāvitastamuddeśaṃ rathavaraḥ /

&duryodhanaḥ&: tatastataḥ /

&sundarakaḥ&: {Pkt_112}tado bhīmaseṇadhanaṃjaehiṃ abhijuttaṃ pidaraṃ pekkhia sasaṃbhamaṃ vialiaṃ avadhūṇia raaṇasīsaaṃ ākaṇṇākaṭṭhidakaṭhiṇakodaṇḍajīo dāhiṇahatthukkhittasarapuṅkhavighaṭṭaṇatuvarāidasārahio taṃ desaṃ ubagado kumālavisaseṇo /

SktCh_112: tato bhīmasenadhanaṃjayābhyāmabhiyuktaṃ pitaraṃ prekṣya sasaṃbhramaṃ vigalitamavadhūya ratnaśīrṣakamākarṇākṛṣṭakaṭhinakodaṇḍajīvaḥ dakṣiṇahastotkṣiptaśarapuṅkhavighaṭṭanatvaritasārathistaṃ deśamupagataḥ kumāravṛṣasenaḥ /

&duryodhanaḥ&: *sāvaṣṭhambham** tatastataḥ /

&sundarakaḥ&: {Pkt_113}tado a deva teṇa āacchanteṇa evva kumālavisaseṇeṇa vidalidāsiladāsāmalasiṇiddhapuṅkhehiṃ kaṭhiṇakaṅkabattehiṃ kisaṇavaṇṇehiṃ sāṇasilāṇisidasāmalasallabandhehiṃ kusumido via tarū muhuttaeṇa silīmuhehiṃ pacchādido dhaṇaṃjaassa rahavaro /

SktCh_113: tataśca deva tenāgacchataiva kumāravṛṣasenena vidalitāsilatāśyāmalasnigdhapuṅkhaiḥ kaṭhinakaṅkapatraiḥ kṛṣṇavarṇaiḥ śāṇaśilāniśitaśyāmalaśalyabandhaiḥ kusumita iva tarurmuhūrtena śilīmukhaiḥ pracchādito dhanaṃjayasya rathavaraḥ /

&ubhau&: *saharṣam** tatastataḥ /

&sundarakaḥ&: {Pkt_114}tado deva tikkhavikkhittaṇisidabhallabāṇavarisiṇā dhaṇaṃjaeṇa īsi vihasia bhaṇidaṃ / are re visaseṇa piduṇo bi dāva de ṇa juttaṃ maha kubidassa abhimuhaṃ ṭhāduṃ / kiṃ uṇa bhavado bālassa / tā gaccha / abarehiṃ kumārehiṃ saha āodhehi tti / evvaṃ vāaṃ ṇisamia guraaṇāhikkhebeṇa uddībiakobobarattamuhamaṇḍalaviambhiabhiuḍībhaṅgabhīsaṇeṇa cābadhāriṇā kumālavisaseṇeṇa bi mammabhedaehiṃ parusavisamehiṃ sudivahakidappaṇaehiṃ ṇibbhacchido gaṇḍīvī bāṇehiṃ ṇa uṇa duṭṭhavaaṇehiṃ /

SktCh_114: tato deva tīkṣṇavikṣiptaniśitabhallabāṇavarṣiṇā dhanaṃjayeneṣadvihasya bhaṇitam / are re vṛṣasena piturapi tāvatte na yuktaṃ mama kupitasyābhimukhaṃ sthātum / kiṃ punarbhavato bālasya / tadgaccha / aparaiḥ kumāraiḥ sahāyudhyasveti / evaṃ vācaṃ niśamya gurujanādhikṣepeṇoddīpitakopoparaktamukhamaṇḍalavijṛmbhitabhrukuṭībhaṅgabhīṣaṇena cāpadhāriṇā kumāravṛṣasenenāpi marmabhedakaiḥ paruṣaviṣamaiḥ śrutipathakṛtapraṇayairnirbhartsito gāṇḍīvī bāṇairna punarduṣṭavacanaiḥ /

&duryodhanaḥ&: sādhu vṛṣasena sādhu / sundaraka tatastataḥ /

&sundarakaḥ&: {Pkt_115}tado deva ṇisidasarābhighādaveaṇopajādamaṇṇuṇā kirīṭiṇā caṇḍagaṇḍīvajīāsaddaṇijjidavajjaṇigghādaghoseṇa bāṇaṇipadaṇapaḍisiddhadaṃsaṇappasareṇa patthudaṃ sikkhābalāṇurūbaṃ kiṃ bi accaliaṃ /

SktCh_115: tato deva niśitaśarābhighātavedanopajātamanyunā kirīṭinā caṇḍagāṇḍīvajīvāśabdanirjitavajranirghātaghoṣeṇa bāṇanipatanapratiṣiddhadarśanaprasareṇa prastutaṃ śikṣābalānurūpaṃ kimapyāścaryam /

&duryodhanaḥ&: *sākūtam** tatastataḥ /

&sundarakaḥ&: {Pkt_116}tado a deva taṃ tārisaṃ pekkhia sattuṇo samaravvābāracaurattaṇaṃ avibhāviatūṇīramuhadhaṇugguṇagamaṇāgamaṇasarasaṃdhāṇamokkhacaḍulakaraaleṇa kumālavisaseṇeṇa bi savisesaṃ patthudaṃ samalakamma /

SktCh_116: tataśca deva tattādṛśaṃ prekṣya śatroḥ samaravyāpāracaturatvamavibhāvitatūṇīramukhadhanurguṇagamanāgamanaśarasaṃdhānamokṣacaṭulakaratalena kumāravṛṣasenenāpi saviśeṣaṃ prastutaṃ samarakarma /

&duryodhanaḥ&: tatastataḥ /

&sundarakaḥ&: {Pkt_117}tado deva etthantare vimukkasamaravvābāro muhuttavissamidaverāṇubandho doṇaṃ bi kururāapaṇḍavabalāṇaṃ sāhu kumālavisaseṇa sāhu tti kidakalaalo vīraloo avaloiduṃ pautto /

SktCh_117: tato deva atrāntare vimuktasamaravyāpāro muhūrtaviśramitavairānubandho dvayorapi kururājapāṇḍavabalayoḥ sādhu kumāravṛṣasena sādhviti kṛtakalakalo vīraloko 'valokayituṃ pravṛttaḥ /

&duryodhanaḥ&: *savismayam** tatastataḥ /

&sundarakaḥ&: {Pkt_118}tado a deva avahīridasaaladhāṇukkacakkaparakkamasāliṇo sudassa tahāviheṇa samalakammālambheṇa harisarosakaruṇāsaṃkaḍe vaṭṭamāṇassa sāmiṇo aṅgarāassa ṇipaḍiā sarapaddhaī bhīmaseṇe bapphapajjāulā diṭṭhī kumālavisaseṇe /

SktCh_118: tataśca deva avadhīritasakaladhānuṣkacakraparākramaśālinaḥ sutasya tathāvidhena samarakarmārambheṇa harṣaroṣakaruṇāsaṃkaṭe vartamānasya svāmino 'ṅgarājasya nipatitā śarapaddhatirbhīmasene bāṣpaparyākulā dṛṣṭiḥ kumāravṛṣasene /

&duryodhanaḥ&: *sabhayam** tatastataḥ /

&sundarakaḥ&: {Pkt_119}tado a deva uhaabalappauttasāhukārāmarisideṇa saravarisappajjalideṇa gaṇḍīviṇā turaesu sārahiṃ pi rahavare dhaṇuṃ pi jīāiṃ pi ṇalindalañchaṇe sidādabatte bi a vābārido samaṃ silīmuhāsāro /

SktCh_119: tataśca deva ubhayabalapravṛttasādhukārāmarṣitena śaravarṣaprajvalitena gāṇḍīvinā turageṣu sārathāvapi rathavare dhanuṣyapi jīvāyāmapi narendralāñchane sitātapatre 'pi ca vyāpāritaḥ samaṃ śilīmukhāsāraḥ /

&duryodhanaḥ&: *sabhayam** tatastataḥ /

&sundarakaḥ&: {Pkt_120}tado deva viraho lūṇaguṇakodaṇḍo paribbhamaṇavvābāramettappaḍisiddhasarasaṃpādo maṇḍalehiṃ viariduṃ pautto kumālo /

SktCh_120: tato deva viratho lūnaguṇakodaṇḍaḥ paribhramaṇavyāpāramātrapratiṣiddhaśarasaṃpāto maṇḍalairvicarituṃ pravṛttaḥ kamāraḥ /

&duryodhanaḥ&: *sāśaṅkam** tatastataḥ /

&sundarakaḥ&: {Pkt_121}tado deva sudarahaviddhaṃsaṇāmarisuddībideṇa sāmiṇā aṅgarāeṇa agaṇiabhīmaseṇābhijoeṇa parimukko dhaṇaṃjaassa ubari silīmuhāsāro / kumālo bi parijaṇobaṇīdaṃ aṇṇaṃ rahaṃ āruhia puṇo bi pautto dhaṇaṃjaeṇa saha āodheduṃ /

SktCh_121: tato deva sutarathavidhvaṃsanāmarṣoddīpitena svāmināṅgarājenāgaṇitabhīmasenābhiyogena parimukto dhanaṃjayasyopari śilīmukhāsāraḥ / kumāro 'pi parijanopanītamanyaṃ rathamāruhya punarapi pravṛtto dhanaṃjayena sahāyoddhum /

&ubhau&: sādhu vṛṣasena sādhu / tatastataḥ /

&sundarakaḥ&: {Pkt_122}tado deva bhaṇidaṃ a kumāleṇa re re tādāhikkhebamuhala majjhamapaṇḍava maha sarā tuha sarīraṃ ujjhia aṇṇassiṃ ṇa ṇibaḍanti / tti bhaṇia sarasahassehiṃ paṇḍavasarīraṃ pacchādia siṃhaṇādeṇa gajjiduṃ pautto /

SktCh_122: tato deva bhaṇitaṃ ca kumāreṇa re re tātādhikṣepamukhara madhyamapāṇḍava mama śarāstava śarīramujjhitvānyasminna nipatanti / iti bhaṇitvā śarasahasraiḥ pāṇḍavaśarīraṃ pracchādya siṃhanādena garjituṃ pravṛttaḥ /

&duryodhanaḥ&: *savismayam** aho bālasya parākramo mugdhasvabhāvo 'pi / tatastataḥ /

&sundarakaḥ&: {Pkt_123}tado a deva taṃ sarasaṃpādaṃ samavadhūṇia ṇisidasarābhighādajādamaṇṇuṇā kirīṭiṇā gahidā rahucchaṅgādo kaṇantakaṇaakiṅkiṇījālajhaṃkāravirāiṇī mehobarohavimukkaṇahatthalaṇimmalā ṇisidasāmalasiṇiddhamuhī viviharaaṇappahābhāsurabhīsaṇaramaṇīadaṃsaṇā sattī sobahāsaṃ vimukkā a kumālāhimuhī /

SktCh_123: tataśca deva taṃ śarasaṃpātaṃ samavadhūya niśitaśarābhighātajātamanyunā kirīṭinā gṛhītā rathotsaṅgātkvaṇatkanakakiṅkiṇījālajhaṃkāravirāviṇī meghoparodhavimuktanabhastalanirmalā niśitaśyāmalasnigdhamukhī vividharatnaprabhābhāsurabhīṣaṇaramaṇīyadarśanā śaktiḥ sopahāsaṃ vimuktā ca kumārābhimukhī /

&duryodhanaḥ&: *saviṣādam** ahaha / tatastataḥ /

&sundarakaḥ&: {Pkt_124}tado a deva pajjalantiṃ sattiṃ pekkhia vialiaṃ aṅgarāassa hatthādo sasaraṃ dhaṇuṃ hiaādo vīrasulaho ucchāho ṇaaṇādo bāpphasalilaṃ vaaṇādo rasidaṃ / hasidaṃ a dhaṇaṃjaeṇa siṃhaṇādaṃ viṇādidaṃ viodaleṇa dukkalaṃ dukkalaṃ tti ākkandidaṃ kurubaleṇa /

SktCh_124: tataśca deva prajvalantīṃ śaktiṃ prekṣya vigalitamaṅgarājasya hastātsaśaraṃ dhanurhṛdayādvīrasulabha utsāho nayanādbāṣpasalilaṃ vadanādrasitam / hasitaṃ ca dhanaṃjayena siṃhanādaṃ vināditaṃ vṛkodareṇa duṣkaraṃ duṣkaramityākranditaṃ kurubalena /

&duryodhanaḥ&: *saviṣādam** tatastataḥ /

&sundarakaḥ&: {Pkt_125}tado deva kumālavisaseṇeṇa ākaṇṇākiṭṭhaṇisidakhurappehiṃ ciraṃ ṇijjhāia addhapahe evva bhāīrahī via bhaavadā visamaloaṇeṇa tidhā kidā sattī /

SktCh_125: tato deva kumāravṛṣasenenākarṇākṛṣṭaniśitakṣurapraiściraṃ nidhyāyārdhapatha eva bhāgīrathīva bhagavatā viṣamalocanena tridhā kṛtā śaktiḥ /

&duryodhanaḥ&: sādhu vṛṣasena sādhu / tatastataḥ /

&sundarakaḥ&: {Pkt_126}tado a deva edassiṃ antare kidakalakalamuhareṇa vīraloasāhuvādeṇa antarido samaratūraravo / siddhacālaṇagaṇavimukkakusumappakareṇa pacchādidaṃ samalaṅgaṇaṃ /

SktCh_126: tataśca deva etasminnantare kṛtakalakalamukhareṇa vīralokasādhuvādenāntaritaḥ samaratūryaravaḥ / siddhacāraṇagaṇavimuktakusumaprakareṇa pracchāditaṃ samarāṅgaṇam /

&duryodhanaḥ&: aho bālasya parākramaḥ / tatastataḥ /

&sundarakaḥ&: {Pkt_127}tado a deva bhaṇiaṃ sāmiṇā aṅgarāeṇa / bho viodala asamatto tuha maha bi samalavvābāro / tā aṇumaṇṇa maṃ muhuttaaṃ / pekkhāma dāva vacchassa tuha bhāduṇo a dhaṇuvvedasikkhāṇiuṇattaṇaṃ / tuha bi edaṃ pekkhaṇīaṃ tti /

SktCh_127: tataśca deva bhaṇitaṃ svāmināṅgarājena / bho vṛkodara asamāptastava mamāpi samaravyāpāraḥ / tadanumanyasva māṃ muhūrtam / prekṣāvahe tāvadvatsasya tava bhrātuśca dhanurvedaśikṣānipuṇatvam / tavāpyetatprekṣaṇīyamiti /

&duryodhanaḥ&: tatastataḥ /

&sundarakaḥ&: {Pkt_128}tado deva viradā raṇavvābāraṇibbandhādo muhuttaaṃ pasamidaverā duve bi pekkhaā jādā bhīmaseṇaṅgarāā /

SktCh_128: tato deva viratau raṇavyāpāranirbandhānmuhūrtaṃ praśamitavairau dvāvapi prekṣakau jātau bhīmasenāṅgarājau /

&duryodhanaḥ&: *sābhiprāyam** tatastataḥ /

&sundarakaḥ&: {Pkt_129}tado a deva edassiṃ antare sattikhaṇḍaṇāmarisideṇa gaṇḍīviṇā bhaṇiaṃ / are re dujjohaṇappamuhā* /ityardhokte lajjāṃ nāṭayati**

SktCh_129: tataśca deva etasminnantare śaktikhaṇḍanāmarṣitena gāṇḍīvinā bhaṇitam / are re duryodhanapramukhāḥ /

&duryodhanaḥ&: sundaraka kathyatām / paravacanametat /

&sundarakaḥ&: {Pkt_130}suṇādu devo / are dujjohaṇappamuhā kurubalaseṇāpahuṇaā are aviṇaaṇokaṇṇadhāra kaṇṇa tumhehiṃ maha parokkhaṃ bahuhiṃ mahorahehiṃ parivāria eāī maha puttao ahimaṇṇū vābādido / ahaṃ uṇa tumhāṇaṃ pekkhantāṇaṃ evva edaṃ kumālavisaseṇaṃ sumaridavvasesaṃ karomi / tti bhaṇia sagavvaṃ āpphālidaṃ ṇeṇa vajjaṇigghādaṇigghosabhīsaṇajīāravaṃ gaṇḍīvaṃ / sāmiṇā bi sajjīkidaṃ kālapuṭṭhaṃ /

SktCh_130: śṛṇotu devaḥ / are duryodhanapramukhāḥ kurubalasenāprabhavaḥ are avinayanaukarṇadhāra karṇa yuṣmābhirmama parokṣaṃ bahubhirmahārathaiḥ parivṛtyaikākī mama putrako 'bhimanyurvyāpāditaḥ / ahaṃ punaryuṣmākaṃ prekṣamāṇānāmevaitaṃ kumāravṛṣasenaṃ smartavyaśeṣaṃ karomi / iti bhaṇitvā sagarvamāsphālitamanena vajranirghātanirghoṣabhīṣaṇajīvāravaṃ gāṇḍīvam / svāmināpi sajjīkṛtaṃ kālapṛṣṭham /

&duryodhanaḥ&: *sāvahittham** tatastataḥ /

&sundarakaḥ&: {Pkt_131}tado a deva paḍisiddhabhīmaseṇasamalakammālambheṇa gaṇḍīviṇā viraidā aṅgarāavisaseṇarahakūlaṃkasāo duve bāṇaṇaīo / tehiṃ bi duvehiṃ aṇṇoṇṇasiṇehadaṃsidasikkhāvisesehiṃ ahijutto so durāāro majjhamapaṇḍao /

SktCh_131: tataśca deva pratiṣiddhabhīmasenasamarakarmārambheṇa gāṇḍīvinā viracite aṅgarājavṛṣasenarathakūlaṃkaṣe dve bāṇanadyau / tābhyāmapi dvābhyāmanyo 'nyasnehadarśitaśikṣāviśeṣābhyāmabhiyuktaḥ sa durācāro madhyamapāṇḍavaḥ /

&duryodhanaḥ&: tatastataḥ /

&sundarakaḥ&: {Pkt_132}tado a deva gaṇḍīviṇā tārarasidajīāṇigghosamettaviṇṇādabāṇavariseṇa taha āaridaṃ pattihiṃ jaha ṇa ṇahatthalaṃ ṇa sāmī ṇa raho ṇa dharaṇī ṇa kumālo ṇa keduvaṃso ṇa balāiṃ ṇa sārahī ṇa tulaṃgamā ṇa disāo ṇa vīraloo a lakkhīadi /

SktCh_132: tataśca deva gāṇḍīvinā tārarasitajīvānirghoṣamātravijñātabāṇavarṣeṇa tathācaritaṃ patribhiryathā na nabhastalaṃ na svāmī na ratho na dharaṇī na kumāro na ketuvaṃśo na balāni na sārathirna turaṃgamā na diśo na vīralokaśca lakṣyate /

&duryodhanaḥ&: *savismayam** tatastataḥ /

&sundarakaḥ&: {Pkt_133}tado a deva adikkante saravarise khaṇamettaṃ evva saharisasiṃhaṇāde paṇḍavaseṇṇe savisādamukkakkande koravabale samutthido mahanto kalaalo hā hado kumālavisaseṇo tti /

SktCh_133: tataśca deva atikrānte śaravarṣe kṣaṇamātrameva saharṣasiṃhanāde pāṇḍavasainye saviṣādamuktākrande kauravabale samutthito mahānkalakalo hā hataḥ kumāravṛṣasena iti /

&duryodhanaḥ&: *sabāṣparodham** tatastataḥ /

&sundarakaḥ&: {Pkt_134}tado deva pekkhāmi kumālaṃ hadasārahitulaṃgaṃ lūṇādabattacābacāmarakeduvaṃsaṃ saggabbhaṭṭhaṃ via sulakumālaṃ ekkeṇa evva hiaamammabhediṇā silīmuheṇa bhiṇṇadehaṃ rahamajjhe pallatthaṃ /

SktCh_134: tato deva prekṣe kumāraṃ hatasārathituraṃgaṃ lūnātapatracāpacāmaraketuvaṃśaṃ svargabhraṣṭamiva surakumāramekenaiva hṛdayamarmabhedinā śilīmukhena bhinnadehaṃ rathamadhye paryastam /

&duryodhanaḥ&: *sāsram** ahaha kumāra vṛṣasena / alamataḥ paraṃ śrutvā / hā vatsa hā madaṅkadurlalita hā madājñākara hā gadāyudhapriyaśiṣya hā śauryasāgara hā rādheyakulapraroha hā priyadarśana hā duḥśāsananirviśeṣa hā sarvaguruvatsala prayaccha me prativacanam /

VERSE_4.10
paryāptanetramaciroditacandrakānta- $ mudbhidyamānanavayauvanaramyaśobham &
prāṇāpahāraparivartitadṛṣṭi dṛṣṭaṃ ē̃ karṇena tatkathamivānanapaṅkajaṃ te // 4.10 //

&sūtaḥ&: āyuṣmannalamatyantaduḥkhāvegena /

&duryodhanaḥ&: sūta puṇyavanto hi duḥkhabhājo bhavanti / asmākaṃ punaḥ

VERSE_4.11
pratyakṣaṃ hatabandhūnāmetatparibhavāgninā /
hṛdayaṃ dahyate 'tyarthaṃ kuto duḥkhaṃ kuto vyathā // 4.11 //

*iti mohamupagataḥ**

&sūtaḥ&: samāśvasitu samāśvasitu mahārājaḥ* /iti paṭāntena vījayati**

&duryodhanaḥ&: *labdhasaṃjñaḥ** bhadra sundaraka tato vayasyena kiṃ pratipannamaṅgarājena /

&sundarakaḥ&: {Pkt_135}tado a deva tahāvidhassa puttassa daṃsaṇeṇa saṃgalidaṃ assujalaṃ ujjhia aṇabekkhidaparappaharaṇābhioeṇa sāmiṇā aṅgarāeṇa abhijutto dhaṇaṃjao / taṃ a sudavahāmarisuddībidaparakkamaṃ vimukkajīvidāsaṃ taha parakkamantaṃ pekkhia bhīmaṇaulasahadevapañcālappamuhehiṃ antarido dhaṇaṃjaassa rahavaro /

SktCh_135: tataśca deva tathāvidhasya putrasya darśanena saṃgalitamaśrujalamujjhitvānavekṣitaparapraharaṇābhiyogena svāmināṅgarājenābhiyukto dhanaṃjayaḥ / taṃ ca sutavadhāmarṣoddīpitaparākramaṃ vimuktajīvitāśaṃ tathā parākramantaṃ prekṣya bhīmanakulasahadevapāñcālapramukhairantarito dhanaṃjayasya rathavaraḥ /

&duryodhanaḥ&: tatastataḥ /

&sundarakaḥ&: {Pkt_136}tado deva sallena bhaṇidaṃ / aṅgarāa kkhalidatulaṃgamo mathidacakkaṇemikūbaro de raho / tā ṇa juttaṃ bhīmajjuṇehiṃ saha ājujjiduṃ / tti bhaṇia ṇivattido raho odārido sāmī sandaṇādo bahuppaāraṃ a samassāsido /

SktCh_136: tato deva śalyena bhaṇitam / aṅgarāja skhalitaturaṃgamo mathitacakranemikūbaraste rathaḥ / tanna yuktaṃ bhīmārjunābhyāṃ sahāyoddhum / iti bhaṇitvā nirvartito ratho 'vatāritaḥ svāmī syandanādbahuprakāraṃ ca samāśvāsitaḥ /

&duryodhanaḥ&: tatastataḥ /

&sundarakaḥ&: {Pkt_137}tado a sāmiṇā suiraṃ vilabia pariaṇobaṇīdaṃ aṇṇaṃ rahaṃ pekkhia dīhaṃ ṇissasia mai diṭṭhī viṇikkhittā / sundaraa ehi tti bhaṇidaṃ a / tado ahaṃ ubagado sāmisamībaṃ / tado abaṇīa sīsaṭṭhāṇādo paṭṭiaṃ sarīrasaṃgalidehiṃ soṇiabindūhiṃ littamuhaṃ bāṇaṃ kadua avalihia pesido devassa saṃdeso* /iti paṭṭakāmarpayati**

SktCh_137: tataśca svāminā suciraṃ vilapya parijanopanītamanyaṃ rathaṃ prekṣya dīrghaṃ niḥśvasya mayi dṛṣṭirvinikṣiptā / sundaraka ehīti bhaṇitaṃ ca / tato 'hamupagataḥ svāmisamīpam / tato 'panīya śīrṣasthānātpaṭṭikāṃ śarīrasaṃgalitaiḥ śoṇitabindubhirliptamukhaṃ bāṇaṃ kṛtvābhilikhya preṣito devasya saṃdeśaḥ /

&duryodhanaḥ&: *gṛhītvā vācayati** svasti / mahārājaduryodhanaṃ samarāṅgaṇātkarṇa etadantaṃ kaṇṭhe gāḍhamāliṅgya vijñāpayati /

VERSE_4.12
astragrāmavidhau kṛtī na samareṣvasyāsti tulyaḥ pumā- $ nbhrātṛbhyo 'pi mamādhiko 'yamamunā jeyāḥ pṛthāsūnavaḥ &
tvatsaṃbhāvita ityahaṃ na ca hato duḥśāsanārirmayā ē̃ tvaṃ duḥkhapratikāramehi bhujayorvīryeṇa bāṣpeṇa vā // 4.12 //

vayasya karṇa kimidaṃ bhrātṛśatavadhaduḥkhitaṃ māmapareṇa vākśalyena ghaṭṭayasi / bhadra sundaraka athedānīṃ kimārambho 'ṅgarājaḥ /

&sundarakaḥ&: {Pkt_138}deva abaṇīdasarīrāvaraṇo attavahakidaṇiccao puṇo bi pattheṇa saha samalaṃ maggedi /

SktCh_138: deva apanītaśarīrāvaraṇa ātmavadhakṛtaniścayaḥ punarapi pārthena saha samaraṃ mārgayate /

&duryodhanaḥ&: *āvegādāsanāduttiṣṭhan** sūta rathamupanaya / sundaraka tvamapi madvacanāttvaritataraṃ gatvā vayasyamaṅgarājaṃ pratibodhaya / alamatisāhasena / abhinna evāyamāvayoḥ saṃkalpaḥ / na khalu bhavāneko jīvitaparityāgākāṅkṣī / kiṃ tu

VERSE_4.13
hatvā pārthānsalilamaśivaṃ bandhuvargāya dattvā $ muktvā bāṣpaṃ saha katipayairmantribhiścāribhiśca &
kṛtvānyo 'nyaṃ suciramapunarbhāvi gāḍhopagūḍhaṃ ē̃ saṃtyakṣyāvo hatatanumimāṃ duḥkhitau nirvṛtau ca // 4.13 //

atha ca śokaṃ prati mayā na kiṃcitsaṃdeṣṭavyam /

VERSE_4.14
vṛṣaseno na te putro na me duḥśāsano 'nujaḥ /
tvāṃ bodhayāmi kimahaṃ tvaṃ māṃ saṃsthāpayiṣyasi // 4.14 //

&sundarakaḥ&: {Pkt_139}jaṃ devo āṇabedi* /iti niṣkrāntaḥ**

SktCh_139: yaddeva ājñāpayati /

&duryodhanaḥ&: tūrṇameva rathamupasthāpaya /

&sūtaḥ&: *karṇaṃ dattvā** deva hreṣāsaṃvalito nemidhvaniḥ śrūyate / tathā tarkayāmi nūnaṃ parijanopanīto rathaḥ /

&duryodhanaḥ&: sūta gaccha tvaṃ sajjīkuru /

&sūtaḥ&: yadājñāpayati devaḥ* /iti niṣkramya punaḥ praviśati**

&duryodhanaḥ&: *vilokya** kimiti nārūḍho 'si /

&sūtaḥ&: eṣa khalu tāto 'mbā ca saṃjayādhiṣṭhitaṃ rathamāruhya devasya samīpamupagatau /

&duryodhanaḥ&: kiṃ nāma tāto 'mbā ca saṃprāptau / kaṣṭamatibībhatsamācaritaṃ daivena / sūta gaccha tvaṃ syandanaṃ tūrṇamupahara / ahamapi tātadarśanaṃ pariharannekānte tiṣṭhāmi /

&sūtaḥ&: deva tvadekaśeṣabāndhavāvetau kathamiva na samāśvāsayasi /

&duryodhanaḥ&: sūta kathamiva samāśvāsayāmi vimukhabhāgadheyaḥ / paśya /

VERSE_4.15
adyaivāvāṃ raṇamupagatau tātamambāṃ ca dṛṣṭvā $ ghrātastābhyāṃ śirasi vinato 'haṃ ca duḥśāsanaśca &
tasminbāle prasabhamariṇā prāpite tāmavasthāṃ ē̃ pārśvaṃ pitrorapagataghṛṇaḥ kiṃ nu vakṣyāmi gatvā // 4.15 //

tathāpyavaśyaṃ vandanīyau gurū /

*iti niṣkrāntau** iti caturtho 'ṅkaḥ / ACT_5 pañcamo 'ṅkaḥ / *tataḥ praviśati rathayānena gāndhārī saṃjayo dhṛtarāṣṭraśca**

&dhṛtarāṣṭraḥ&: vatsa saṃjaya kathaya kathaya kasminnuddeśe kurukulakānanaikapravālo vatso me duryodhanastiṣṭhati / kaccijjīvati vā na vā /

&gāndhārī&: {Pkt_140}jāda jai saccaṃ jīvadi me vaccho tā kadhehi kassiṃ dese vaṭṭadi /

SktCh_140: jāta yadi satyaṃ jīvati me vatsastatkathaya kasmindeśe vartate /

&saṃjayaḥ&: nanveṣa mahārāja eka eva nyagrodhacchāyāyāmupaviṣṭastiṣṭhati /

&gāndhārī&: {Pkt_141}*sakaruṇam** jāda eāī tti bhaṇāsi / kiṃ ṇu kkhu saṃpadaṃ bhādusadaṃ se pāse bhavissadi /

SktCh_141: jāta ekākīti bhaṇasi / kiṃ nu khalu sāṃprataṃ bhrātṛśatamasya pārśve bhaviṣyati /

&saṃjayaḥ&: tāta amba avatarataṃ svairaṃ rathāt /

*ubhāvavataraṇaṃ nāṭayataḥ**

*tataḥ praviśati savrīḍamupaviṣṭo duryodhanaḥ**

&saṃjayaḥ&: *upasṛtya** vijayatāṃ mahārājaḥ / nanveṣa tāto 'mbayā saha prāptaḥ / kiṃ na paśyati mahārājaḥ /

*duryodhano vailakṣyaṃ nāṭayati**

&dhṛtarāṣṭraḥ&:

VERSE_5.1
śalyāni vyapanīya kaṅkavadanairunmocite kaṅkaṭe $ baddheṣu vraṇapaṭṭakeṣu śanakaiḥ karṇe kṛtāpāśrayaḥ &
dūrānnirjitasāntvitānnarapatīnālokayaṁllīlayā ē̃ sahyā putraka vedaneti na mayā pāpena pṛṣṭo bhavān // 5.1 //

*dhṛtarāṣṭro gāndhārī ca sparśenopetyāliṅgataḥ**

&gāndhārī&: {Pkt_142}vaccha adigāḍhappahāraveaṇāpajjāulassa amhesu saṃṇihidesu bi ṇa pasaradi de vāṇī /

SktCh_142: vatsa atigāḍhaprahāravedanāparyākulasyāsmāsu saṃnihiteṣvapi na prasarati te vāṇī /

&dhṛtarāṣṭraḥ&: vatsa duryodhana kimakṛtapūrvaḥ saṃprati mayyapyayamavyāhāraḥ /

&gāndhārī&: {Pkt_143}vaccha jai tumaṃ bi amhe ṇālabasi tā kiṃ saṃpadaṃ vaccho dussāsaṇo ālabadu dummarisaṇo vā adha aṇṇo vā* /iti roditi**

SktCh_143: vatsa yadi tvamapyasmānnālapasi tatkiṃ sāṃprataṃ vatso duḥśāsana ālapatu durmarṣaṇo vāthānyo vā /

&duryodhanaḥ&:

VERSE_5.2
pāpo 'hamapratikṛtānujanāśadarśī $ tātasya bāṣpapayasāṃ tava cāmba hetuḥ &
durjātamatra vimale bharatānvavāye ē̃ kiṃ māṃ sutakṣayakaraṃ suta ityavaiṣi // 5.2 //

&gāndhārī&: {Pkt_144}jāda alaṃ paridevideṇa / tumaṃ bi dāva ekko imassa andhajualassa maggobadesao / tā ciraṃ jīva / kiṃ me rajjeṇa jaeṇa vā /

SktCh_144: jāta alaṃ paridevitena / tvamapi tāvadeko 'syāndhayugalasya mārgopadeśakaḥ / tacciraṃ jīva / kiṃ me rājyena jayena vā /

&duryodhanaḥ&:

VERSE_5.3
mātaḥ kimapyasadṛśaṃ kṛpaṇaṃ vacaste $ sukṣatriyā kva bhavatī kva ca dīnataiṣā &
nirvatsale sutaśatasya vipattimetāṃ ē̃ tvaṃ nānucintayasi rakṣasi māmayogyam // 5.3 //

nūnaṃ viceṣṭitamidaṃ sutaśokasya /

&saṃjayaḥ&: mahārāja kiṃ vāyaṃ lokavādo vitatho na ghaṭasya kūpapāte rajjurapi tatra prakṣeptavyeti /

&duryodhanaḥ&: apuṣkalamidam / upakriyamāṇābhāve kimupakaraṇena* /iti roditi**

&dhṛtarāṣṭraḥ&: *duryodhanaṃ pariṣvajya** vatsa samāśvasihi samāśvāsaya cāsmānimāmatidīnāṃ mātaraṃ ca /

&duryodhanaḥ&: tāta durlabhaḥ samāśvāsa idānīṃ yuṣmākam / kiṃ tu

VERSE_5.4
kuntyā saha yuvāmadya mayā nihataputrayā /
virājamānau śoke 'pi tanayānanuśocatam // 5.4 //

&gāndhārī&: {Pkt_145}jāda edaṃ evva saṃpadaṃ pabhūdaṃ jaṃ tumaṃ bi dāva ekko jīvasi / tā jāda akālo de samarassa / pasīda / eso de sīsañjalī / ṇivattīadu samaravvābārādo / apacchimaṃ karehi me vaaṇaṃ /

SktCh_145: jāta etadeva sāṃprataṃ prabhūtaṃ yattvamapi tāvadeko jīvasi / tajjāta akālaste samarasya / prasīda / eṣa te śīrṣāñjaliḥ / nivartyatāṃ samaravyāpārāt / apaścimaṃ kuru me vacanam /

&dhṛtarāṣṭraḥ&: vatsa śṛṇu vacanaṃ tavāmbāyā mama ca nihatāśeṣabandhuvargasya / paśya /

VERSE_5.5
dāyādā na yayorbalena gaṇitāstau droṇabhīṣmau hatau $ karṇasyātmajamagrataḥ śamayato bhītaṃ jagatphālgunāt &
vatsānāṃ nidhanena me tvayi ripuḥ śeṣapratijño 'dhunā ē̃ mānaṃ vairiṣu muñca tāta pitarāvandhāvimau pālaya // 5.5 //

&duryodhanaḥ&: samarātpratinivṛtya kiṃ mayā kartavyam /

&gāndhārī&: {Pkt_146}jāda jaṃ pidā de viuro vā bhaṇādi /

SktCh_146: jāta yatpitā te viduro vā bhaṇati /

&saṃjayaḥ&: deva evamidam /

&duryodhanaḥ&: saṃjaya adyāpyupadeṣṭavyamasti /

&saṃjayaḥ&: deva yāvatprāṇiti tāvadupadeṣṭavyabhūmirvijigīṣuḥ prajñāvatām /

&duryodhanaḥ&: *sakrodham** śṛṇumastāvadbhavata eva prajñāvataḥ saṃpratyasmadanurūpamupadeśam /

&dhṛtarāṣṭraḥ&: vatsa yuktavādini saṃjaye kimatra krodhena / yadi prakṛtimāpadyase tadahameva bhavantaṃ bravīmi / śrūyatām /

&duryodhanaḥ&: kathayatu tātaḥ /

&dhṛtarāṣṭraḥ&: vatsa kiṃ vistareṇa / saṃdhattāṃ bhavānidānīmapi yudhiṣṭhiramīpsitapaṇabandhena /

&duryodhanaḥ&: tāta tanayasnehavaiklavyādambā bāliśatvātsaṃjayaśca kāmamevaṃ bravītu / yuṣmākamapyevaṃ vyāmohaḥ / atha vā prabhavati putranāśajanmā hṛdayajvaraḥ / anyacca tāta askhalitabhrātṛśato 'haṃ yadā tadāvadhīritavāsudevasāmopanyāsaḥ / saṃprati hi dṛṣṭapitāmahācāryānujarājacakravipattiḥ svaśarīramātrasnehādudāttapuruṣavrīḍāvahamasukhāvasānaṃ ca kathamiva kariṣyati duryodhanaḥ saha pāṇḍavaiḥ saṃdhim / anyacca nayavedinsaṃjaya

VERSE_5.6
hīyamānāḥ kila ripornṛpāḥ saṃdadhate parān /
duḥśāsane hate 'hīnāḥ sānujāḥ pāṇḍavāḥ katham // 5.6 //

&dhṛtarāṣṭraḥ&: vatsa evaṃ gate 'pi matprārthanayā na kiṃcinna karoti yudhiṣṭhiraḥ / anyacca sarvadaivāprakṛṣṭamātmānaṃ manyate yudhiṣṭhiraḥ /

&duryodhanaḥ&: kathamiva /

&dhṛtarāṣṭraḥ&: vatsa śrūyatāṃ pratijñā yudhiṣṭhirasya / nāhamekasyāpi bhrāturvipattau prāṇāndhārayāmīti / bahucchalatvātsaṃgrāmasyānujanāśamāśaṅkamāno yadaiva bhavate rocate tadaivāsau sajjaḥ saṃdhātum /

&saṃjayaḥ&: evamidam /

&gāndhārī&: {Pkt_147}jāda upapattijuttaṃ paḍibajjassa piduṇo vaaṇaṃ /

SktCh_147: jāta upapattiyuktaṃ pratipadyasva piturvacanam /

&duryodhanaḥ&: tāta amba saṃjaya

VERSE_5.7
ekenāpi vinānujena maraṇaṃ pārthaḥ pratijñātavā- $ nbhrātḥṇāṃ nihate śate 'bhilaṣate duryodhano jīvitum &
taṃ duḥśāsanaśoṇitāśanamariṃ bhinnaṃ gadākoṭibhi- ē̃ rbhīmaṃ dikṣu na vikṣipāmi kṛpaṇaḥ saṃdhiṃ vidadhyāmaham // 5.7 //

&gāndhārī&: {Pkt_148}hā jāda dussāsaṇa hā madaṅkadullalita hā juarāa assudapuvvā kkhu kassa bi loe īdisī vipattī / hā vīrasadappasaviṇi hadagandhāri dukkhasadaṃ pasūdāsi ṇa uṇa sudasadaṃ /

SktCh_148: hā jāta duḥśāsana hā madaṅkadurlalita hā yuvarāja aśrutapūrvā khalu kasyāpi loka īdṛśī vipattiḥ / hā vīraśataprasavini hatagāndhāri duḥkhaśataṃ prasūtāsi na punaḥ sutaśatam /

*sarve rudanti**

&saṃjayaḥ&: *bāṣpamutsṛjya** tāta amba pratibodhayituṃ mahārājamimāṃ bhūmiṃ yuvāmāgatau / tadātmāpi tāvatsaṃstabhyatām /

&dhṛtarāṣṭraḥ&: vatsa duryodhana evaṃ vimukheṣu bhāgadheyeṣu tvayi cāmuñcati sahajaṃ mānamariṣu tvadekaśeṣajīvitālambaneyaṃ tapasvinī gāndhārī kamavalambatāṃ śaraṇamahaṃ ca /

&duryodhanaḥ&: śrūyatāṃ yatpratipattumidānīṃ prāptakālam /

VERSE_5.8
kalitabhuvanā bhuktaiśvaryāstiraskṛtavidviṣaḥ $ praṇataśirasāṃ rājñāṃ cūḍāsahasrakṛtārcanāḥ &
abhimukhamarīnghnantaḥ saṃkhye hatāḥ śatātmajā ē̃ vahatu sagareṇoḍhāṃ tāto dhuraṃ sahito 'mbayā // 5.8 //

viparyaye tvasyādhipaterullaṅghitaḥ kṣātradharmaḥ syāt /

*nepathye mahānkalakalaḥ**

&gāndhārī&: {Pkt_149}*ākarṇya sabhayam** jāda kahiṃ edaṃ hāhākāramissaṃ tūrarasidaṃ suṇīadi /

SktCh_149: jāta kutraitaddhāhākāramiśraṃ tūryarasitaṃ śrūyate /

&saṃjayaḥ&: amba bhūmiriyamevaṃvidhānāṃ bhīrujanatrāsanānāṃ mahāninādānām /

&dhṛtarāṣṭraḥ&: vatsa saṃjaya jñāyatāmatibhairavaḥ khalu vistārī hāhāravaḥ / kāraṇenāsya mahatā bhavitavyam /

&duryodhanaḥ&: tāta prasīda / parāṅmukhaṃ khalu daivamasmākam / yāvadaparamapi kiṃcidatyāhitaṃ na śrāvayati tāvadevājñāpaya māṃ saṃgrāmāvataraṇāya /

&gāndhārī&: {Pkt_150}jāda muhuttaaṃ dāva maṃ mandabhāiṇiṃ samassāsehi /

SktCh_150: jāta muhūrtaṃ tāvanmāṃ mandabhāgyāṃ samāśvāsaya /

&dhṛtarāṣṭraḥ&: vatsa yadyapi bhavānsamarāya kṛtaniścayastathāpi rahaḥ parapratīghātopāyaścintyatām /

&duryodhanaḥ&: VERSE_5.9 pratyakṣaṃ hatabāndhavā mama pare hantuṃ na yogyā rahaḥ $ kiṃ vā tena kṛtena tairiva kṛtaṃ yanna prakāśaṃ raṇe &

&gāndhārī&: {Pkt_151}jāda eāī tumaṃ / ko de sahāattaṇaṃ karissadi /

SktCh_151: jāta ekākī tvam / kaste sāhāyyaṃ kariṣyati /

&duryodhanaḥ&:
VERSE_5.9
eko 'haṃ bhavatīsutakṣayakaro mātaḥ kiyanto 'rayaḥ ē̃ sāmyaṃ kevalametu daivamadhunā niṣpāṇḍavā medinī // 5.9 //

*nepathye / kalakalānantaram**

bho bho yodhāḥ nivedayantu bhavantaḥ kauraveśvarāya / idaṃ mahatkadanaṃ pravṛttam / alamapriyaśravaṇaparāṅmukhatayā / yataḥ kālānurūpaṃ pratividhātavyamidānīm / tathā hi

VERSE_5.10
tyaktaprājanaraśmiraṅkitatanuḥ pārthāṅkitairmārgaṇai- $ rvāhaiḥ syandanavartmanāṃ paricayādākṛṣyamāṇaḥ śanaiḥ &
vārtāmaṅgapatervilocanajalairāvedayanpṛcchatāṃ ē̃ śūnyenaiva rathena yāti śibiraṃ śalyaḥ kurūñśalyayan // 5.10 //

&duryodhanaḥ&: *śrutvā sāśaṅkam** āḥ kenedamavispaṣṭamaśanipātadāruṇamudghoṣitam / kaḥ ko 'tra bhoḥ /

*praviśya saṃbhrāntaḥ**

&sūtaḥ&: hā hatāḥ smaḥ* /ityātmānaṃ pātayati**

&duryodhanaḥ&: ayi kathaya kathaya /

&sūtaḥ&: āyuṣmankimanyat /

VERSE_5.11
śalyena yathā śalyena mūrcchitaḥ praviśatā janaugho 'yam /
śūnyaṃ karṇasya rathaṃ manorathamivādhirūḍhena // 5.11 //

&duryodhanaḥ&: hā vayasya karṇa* /iti mohamupagataḥ**

&gāndhārī&: {Pkt_152}jāda samassasa samassasa /

SktCh_152: jāta samāśvasihi samāśvasihi /

&saṃjayaḥ&: samāśvasitu samāśvasitu devaḥ /

&dhṛtarāṣṭraḥ&: bhoḥ kaṣṭaṃ kaṣṭam /

VERSE_5.12
bhīṣme droṇe ca nihate ya āsīdavalambanam /
vatssaya me suhṛcchūro rādheyaḥ so 'pyayaṃ hataḥ // 5.12 //

vatsa samāśvasihi samāśvasihi / nanu bho hatavidhe

VERSE_5.13
andho 'nubhūtaśataputravipattiduḥkhaḥ $ śocyāṃ daśāmupagataḥ saha bhāryayāham &
asminnaśeṣitasuhṛdgurubandhuvarge ē̃ duryodhane 'pi hi kṛto bhavatā nirāśaḥ // 5.13 //

vatsa duryodhana samāśvasihi samāśvasihi / samāśvāsaya tapasvinīṃ mātaraṃ ca /

&duryodhanaḥ&: *labdhasaṃjñaḥ**

VERSE_5.14
ayi karṇa karṇasukhadāṃ prayaccha me $ giramudgiranniva mudaṃ mayi sthirām &
satatāviyuktamakṛtāpriyaṃ priyaṃ ē̃ vṛṣasenavatsala vihāya yāsi mām // 5.14 //

*punarmohamupagataḥ**

*sarve samāśvāsayanti**

&duryodhanaḥ&:

VERSE_5.15
mama prāṇādhike tasminnaṅgānāmadhipe hate /
ucchvasannapi lajje 'hamāśvāse tāta kā kathā // 5.15 //

api ca

VERSE_5.16
śocāmi śocyamapi śatruhataṃ na vatsaṃ $ duḥśāsanaṃ tamadhunā na ca bandhuvargam &
yenātiduḥśravamasādhu kṛtaṃ tu karṇe ē̃ kartāsmi tasya nidhanaṃ samare kulasya // 5.16 //

&gāndhārī&: {Pkt_153}jāda siḍhilehi dāva khaṇamettaṃ bapphamokkhaṃ /

SktCh_153: jāta śithilaya tāvatkṣaṇamātraṃ bāṣpamokṣam /

&dhṛtarāṣṭraḥ&: vatsa kṣaṇamātraṃ parimārjayāśrūṇi /

&duryodhanaḥ&:

VERSE_5.17
māmuddiśya tyajanprāṇānkenacinna nivāritaḥ /
tatkṛte tyajato bāṣpaṃ kiṃ me dīnasya vāryate // 5.17 //

sūta kenaitadasaṃbhāvanīyamasmatkulāntakaraṃ karma kṛtaṃ syāt /

&sūtaḥ&: āyuṣmannevaṃ kila janaḥ kathayati /

VERSE_5.18
bhūmau nimagnacakraścakrāyudhasāratheḥ śaraistasya /
nihataḥ kilendrasūnorasmatsenākṛtāntasya // 5.18 //

&duryodhanaḥ&:

VERSE_5.19
karṇānanendusmaraṇātkṣubhitaḥ śokasāgaraḥ /
vāḍaveneva śikhinā pīyate krodhajena me // 5.19 //

tāta amba prasīdatam /

VERSE_5.20
jvalanaḥ śokajanmā māmayaṃ dahati duḥsahaḥ /
samānāyāṃ vipattau me varaṃ saṃśayito raṇaḥ // 5.20 //

&dhṛtarāṣṭraḥ&: *duryodhanaṃ pariṣvajya rudan**

VERSE_5.21
bhavati tanaya satyaṃ saṃśayaḥ sāhaseṣu $ dravati hṛdayametadbhīmamutprekṣya bhīmam &
anikṛtinipuṇaṃ te ceṣṭitaṃ mānaśauṇḍa ē̃ cchalabahulamarīṇāṃ saṃgaraṃ hā hato 'smi // 5.21 //

&gāndhārī&: {Pkt_154}jāda teṇa evva sudasadakadanteṇa viodaleṇa samaṃ samalaṃ maggesi /

SktCh_154: jāta tenaiva sutaśatakṛtāntena vṛkodareṇa samaṃ samaraṃ mārgayase /

&duryodhanaḥ&: tiṣṭhatu tāvadvṛkodaraḥ /

VERSE_5.22
pāpena yena hṛdayasthamanoratho me $ sarvāṅgacandanaraso nayanāmalenduḥ &
putrastavāmba tava tāta nayaikaśiṣyo ē̃ karṇo hataḥ sapadi tatra śarāḥ patantu // 5.22 //

sūta alamidānīṃ kālātipātena / sajjaṃ me rathamupāhara / bhayaṃ cetpāṇḍavebhyastiṣṭha / gadāmātrasahāya eva samarabhuvamavatarāmi /

&sūtaḥ&: alamanyathā saṃbhāvitena / ayamahamāgata eva* /iti niṣkrāntaḥ**

&dhṛtarāṣṭraḥ&: vatsa duryodhana yadi sthira evāsmāndagdhumayaṃ te vyavasāyastatsaṃnihiteṣu vīreṣu senāpatiḥ kaścidabhiṣicyatām /

&duryodhanaḥ&: nanvabhiṣikta eva /

&gāndhārī&: {Pkt_155}jāda kadaro uṇa so jahiṃ edaṃ hadāsaṃ olambissaṃ /

SktCh_155: jāta kataraḥ punaḥ sa yatremāṃ hatāśāmavalambiṣye /

&dhṛtarāṣṭraḥ&: kiṃ vā śalya uta vāśvatthāmā /

&saṃjayaḥ&: hā kaṣṭam /

VERSE_5.23
gate bhīṣme hate droṇe karṇe ca vinipātite /
āśā balavatī rājañśalyo jeṣyati pāṇḍavān // 5.23 //

&duryodhanaḥ&: kiṃ vā śalyenota vāśvatthāmnā /

VERSE_5.24
karṇāliṅganadāyī vā pārthaprāṇaharo 'pi vā /
anivāritasaṃpātairayamātmāśruvāribhiḥ // 5.24 //

*nepathye kalakalaṃ kṛtvā**

bho bhoḥ kauravabalapradhānayodhā alamasmānavalokya bhayāditastato gamanena / kathayantu bhavantaḥ kasminnuddeśe suyodhanastiṣṭhati /

*sarve sasaṃbhramamākarṇayanti**

*praviśya saṃbhrāntaḥ**

&sūtaḥ&: āyuṣman VERSE_5.25 prāptāvekarathārūḍhau pṛcchantau tvāmitastataḥ /

&sarve&: kaśca kaśca /

&sūtaḥ&:
VERSE_5.25
sa karṇāriḥ sa ca krūro vṛkakarmā vṛkodaraḥ // 5.25 //

&gāndhārī&: {Pkt_156}*sabhayam** jāda kiṃ ettha paḍipajjidavvaṃ /

SktCh_156: jāta kimatra pratipattavyam /

&duryodhanaḥ&: nanu saṃnihitaiveyaṃ gadā /

&gāndhārī&: {Pkt_157}hā hadamhi mandabhāiṇī /

SktCh_157: hā hatāsmi mandabhāginī /

&duryodhanaḥ&: amba alamidānīṃ kārpaṇyena / saṃjaya rathamāropya pitarau śibiraṃ pratiṣṭhasva / prāpto 'smacchokāpanodapraṇayī janaḥ /

&dhṛtarāṣṭraḥ&: vatsa kṣaṇamekaṃ pratīkṣasva yāvadanayorbhāvamupalabhe /

&duryodhanaḥ&: tāta kimanenopalabdhena /

*tathā praviśato rathārūḍhau bhīmārjunau**

&bhīmaḥ&: bho bhoḥ suyodhanānujīvinaḥ kimiti saṃbhramādayathāyathaṃ caranti bhavantaḥ / alamāvayoḥ śaṅkayā /

VERSE_5.26
kartā dyūtacchalānāṃ jatumayaśaraṇoddīpanaḥ so 'timānī $ kṛṣṇākeśottarīyavyapanayanamarutpāṇḍavā yasya dāsāḥ &
rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitraṃ ē̃ kvāste duryodhano 'sau kathayata na ruṣā draṣṭumāgatau svaḥ // 5.26 //

&dhṛtarāṣṭraḥ&: saṃjaya dāruṇaḥ khalūpakṣepaḥ pāpasya /

&saṃjayaḥ&: tāta karmaṇā kṛtaniḥśeṣavipriyāḥ saṃprati vācā vyavasyanti /

&duryodhanaḥ&: sūta kathaya gatvobhayorayaṃ tiṣṭhatīti /

&sūtaḥ&: yadājñāpayati devaḥ* /tāvupasṛtya** bho vṛkodarārjunau eṣa mahārājastātenāmbayā ca saha nyagrodhacchāyāyāmupaviṣṭastiṣṭhati /

&arjunaḥ&: ārya prasīda / na yuktaṃ putraśokapīḍitau pitarau punarasmaddarśanenodvejayitum / tadgacchāvaḥ /

&bhīmaḥ&: mūḍha anullaṅghanīyaḥ sadācāraḥ / na yuktamanabhivādya gurūngantum* /upasṛtya** saṃjaya pitrornamaskṛtiṃ śrāvaya / atha vā tiṣṭha / svayaṃ viśrāvya nāmakarmaṇī vandanīyā guravaḥ* /iti rathādavatarataḥ**

&arjunaḥ&: *upagamya** tāta amba

VERSE_5.27
sakalaripujayāśā yatra baddhā sutaiste $ tṛṇamiva paribhūto yasya garveṇa lokaḥ &
raṇaśirasi nihantā tasya rādhāsutasya ē̃ praṇamati pitarau vāṃ madhyamaḥ pāṇḍavo 'yam // 5.27 //

&bhīmaḥ&:

VERSE_5.28
cūrṇitāśeṣakauravyaḥ kṣībo duḥśāsanāsṛjā /
bhaṅktā suyodhanasyorvorbhīmo 'yaṃ śirasāñcati // 5.28 //

&dhṛtarāṣṭraḥ&: durātmanvṛkodara na khalvidaṃ bhavataiva kevalaṃ sapatnānāmapakṛtam / yāvatkṣatraṃ tāvatsamaravijayino jitā hatāśca vīrāḥ / tatkimevaṃ vikatthanābhirasmānudvejayasi /

&bhīmaḥ&: tāta alaṃ manyunā /

VERSE_5.29
kṛṣṭā keśeṣu kṛṣṇā tava sadasi puraḥ pāṇḍavānāṃ nṛpairyaiḥ $ sarve te krodhavahnau kṛtaśalabhakulāvajñayā yena dagdhāḥ &
etasmācchrāvaye 'haṃ na khalu bhujabalaślāghayā nāpi darpā- ē̃ tputraiḥ pautraiśca karmaṇyatiguruṇi kṛte tāta sākṣī tvameva // 5.29 //

&duryodhanaḥ&: are re maruttanaya kimevaṃ vṛddhasya rājñaḥ purato ninditavyamātmakarma ślāghase / api ca

VERSE_5.30
kṛṣṭā keśeṣu bhāryā tava tava ca paśostasya rājñaḥ tayorvā $ pratyakṣaṃ bhūpatīnāṃ mama bhuvanapaterājñayā dyūtadāsī &
asminvairānubandhe vada kimapakṛtaṃ tairhatā ye narendrā ē̃ bāhvorvīryātirekadraviṇagurumadaṃ māmajitvaiva darpaḥ // 5.30 //

āḥ durātman / eṣa na bhavasi* /iti sakrodhamutthāya hantumicchati**

*dhṛtarāṣṭro dhṛtvopaveśayati / bhīmaḥ krodhaṃ nāṭayati**

&arjunaḥ&: ārya prasīda / kimatra krodhena /

VERSE_5.31
apriyāṇi karotyeṣa vācā śakto na karmaṇā /
hatabhrātṛśato duḥkhī pralāpairasya kā vyathā // 5.31 //

&bhīmaḥ&: are re bharatakulakalaṅka

VERSE_5.32
atraiva kiṃ na viśaseyamahaṃ bhavantaṃ $ duḥśāsanānugamanāya kaṭupralāpin &
vighnaṃ gurū na kuruto yadi madgadāgra- ē̃ nirbhidyamānaraṇitāsthani te śarīre // 5.32 //

anyacca mūḍha

VERSE_5.33
śokaiḥ strīvannayanasalilaṃ yatparityājito 'si $ bhrāturvakṣaḥsthalavighaṭane yacca sākṣīkṛto 'si &
āsīdetattava kunṛpateḥ kāraṇaṃ jīvitasya ē̃ kruddhe yuṣmatkulakamalinīkuñjare bhīmasene // 5.33 //

&duryodhanaḥ&: durātmanbharatakulāpasada dyūtadāsa pāṇḍavapaśo nāhaṃ bhavāniva vikatthanāpragalbhaḥ / kiṃ tu

VERSE_5.34
drakṣyanti na cirātsuptaṃ bāndhavāstvāṃ raṇāṅgaṇe /
madgadābhinnavakṣo 'sthiveṇikābhīmabhūṣaṇam // 5.34 //

&bhīmaḥ&: *vihasya** yadyevaṃ nāśraddheyo bhavān / tathāpi pratyāsannameva kathayāmi /

VERSE_5.35
pīnābhyāṃ madbhujābhyāṃ bhramitagurugadāghātasaṃcūrṇitoroḥ $ krūrasyādhāya pādaṃ tava śirasi nṛṇāṃ paśyatāṃ śvaḥ prabhāte &
tvanmukhyabhrātṛcakroddalanagaladasṛkcandanenānakhāgraṃ ē̃ styānenārdreṇa cāktaḥ svayamanubhavitā bhūṣaṇaṃ bhīmamasmi // 5.35 //

*nepathye**

bho bho bhīmasenārjunau eṣa khalu nihatāśeṣārāticakra ākrāntaparaśurāmābhirāmayaśāḥ pratāpatāpitadiṅmaṇḍalasthāpitasvajanaḥ śrīmānajātaśatrurdevo yudhiṣṭhiraḥ samājñāpayati /

&ubhau&: kimājñāpayatyāryaḥ /

*punarnepathye**

VERSE_5.36
kurvantvāptā hatānāṃ raṇaśirasi janā vahnisāddehabhārā- $ naśrūnmiśraṃ kathaṃciddadatu jalamamī bāndhavā bāndhavebhyaḥ &
mārgantāṃ jñātidehānhatanaragahane khaṇḍitāngṛdhrakaṅkai- ē̃ rastaṃ bhāsvānprayātaḥ saha ripubhirayaṃ saṃhriyantāṃ balāni // 5.36 //

&ubhau&: yadājñāpayatyāryaḥ* /iti niṣkrāntau**

*nepathye**

are re gāṇḍīvākarṣaṇabāhuśālinnarjunārjuna kvedānīṃ gamyate /

VERSE_5.37
karṇakrodhena yuṣmadvijayi dhanuridaṃ tyaktametānyahāni $ prauḍhaṃ vikrāntamāsīdvana iva bhavatāṃ śūraśūnye raṇe 'smin &
sparśaṃ smṛtvottamāṅge pituranavajitanyastaheterupetaḥ ē̃ kalpāgniḥ pāṇḍavānāṃ drupadasutacamūghasmaro drauṇirasmi // 5.37 //

&dhṛtarāṣṭraḥ&: *ākarṇya saharṣam** vatsa duryodhana droṇavadhaparibhavoddīpitakrodhapāvakaḥ piturapi samadhikabalaḥ śikṣāvānamaropamaścāyamaśvatthāmā prāptaḥ / tatpratyupagamanena tāvadayaṃ saṃbhāvyatāṃ vīraḥ /

&gāndhārī&: {Pkt_158}jāda paccuggaccha edaṃ mahābhāaṃ /

SktCh_158: jāta pratyudgacchainaṃ mahābhāgam /

&duryodhanaḥ&: tāta amba kimanenāṅgarājavadhāśaṃsinā vṛthāyauvanaśastrabalabhareṇa /

&dhṛtarāṣṭraḥ&: vatsa na khalvasminkāle parākramavatāmevaṃvidhānāṃ vāṅmātreṇāpi virāgamutpādayitumarhasi /

*praviśya**

&aśvatthāmā&: vijayatāṃ kauravādhipatiḥ /

&duryodhanaḥ&: *utthāya** guruputra ita āsyatām* /ityupaveśayati**

&aśvatthāmā&: rājanduryodhana

VERSE_5.38
karṇena karṇasubhagaṃ bahu yattaduktvā $ yatsaṃgareṣu vihitaṃ viditaṃ tvayā tat &
drauṇistvadhijyadhanurāpatito 'bhyamitra- ē̃ meṣo 'dhunā tyaja nṛpa pratikāracintām // 5.38 //

&duryodhanaḥ&: *sābhyasūyam** ācāryaputra

VERSE_5.39
avasāne 'ṅgarājasya yoddhavyaṃ bhavatā kila /
mamāpyantaṃ pratīkṣasva kaḥ karṇaḥ kaḥ suyodhanaḥ // 5.39 //

&aśvatthāmā&: *svagatam** kathamadyāpi sa eva karṇapakṣapāto 'smāsu ca paribhavaḥ* /prakāśam** rājankauraveśvara evaṃ bhavatu* /iti niṣkrāntaḥ**

&dhṛtarāṣṭraḥ&: vatsa ka eṣa te vyāmoho yadasminnapi kāle evaṃvidhasya mahābhāgasyāśvatthāmno vākpāruṣyeṇāparāgamutpādayasi /

&duryodhanaḥ&: kimasyāpriyamanṛtaṃ ca mayoktam / kiṃ vā nedaṃ krodhasthānam / paśya /

VERSE_5.40
akalitamahimānaṃ kṣatriyairāttacāpaiḥ $ samaraśirasi yuṣmadbhāgyadoṣādvipannam &
parivadati samakṣaṃ mitramaṅgādhirājaṃ ē̃ mama khalu kathayāsminko viśeṣo 'rjune vā // 5.40 //

&dhṛtarāṣṭraḥ&: vatsa tavāpi ko 'tra doṣaḥ / avasānamidānīṃ bharatakulasya / saṃjaya kimidānīṃ karomi mandabhāgyaḥ* /vicintya** bhavatvevaṃ tāvat / saṃjaya madvacanādbrūhi bhāradvājamaśvatthāmānam /

VERSE_5.41
smarati na bhavānpītaṃ stanyaṃ vibhajya sahāmunā $ mama ca mṛditaṃ kṣaumaṃ bālye tvadaṅgavivartanaiḥ &
anujanidhanasphītācchokādatipraṇayācca ya- ē̃ dvacanavikṛtiṣvasya krodho mudhā kriyate tvayā // 5.41 //

&saṃjayaḥ&: yadājñāpayati tātaḥ* /ityuttiṣṭhati**

&dhṛtarāṣṭraḥ&: api cedamanyattvayā vaktavyam /

VERSE_5.42
yanmocitastava pitā vitathena śastraṃ $ yattādṛśaḥ paribhavaḥ sa tathāvidho 'bhūt &
etadvicintya balamātmani pauruṣaṃ ca ē̃ duryodhanoktamapahāya vidhāsyasīti // 5.42 //

&saṃjayaḥ&: yadājñāpayati tātaḥ* /iti niṣkrāntaḥ**

&duryodhanaḥ&: sūta sāṃgrāmikaṃ me rathamupakalpaya /

&sūtaḥ&: yadājñāpayatyāyuṣmān* /iti niṣkrāntaḥ**

&dhṛtarāṣṭraḥ&: gāndhāri ito vayaṃ madrādhipateḥ śalyasya śibirameva gacchāvaḥ / vatsa tvamapyevaṃ kuru /

*iti parikramya niṣkrāntāḥ sarve**

iti pañcamo 'ṅkaḥ / ACT_6 ṣaṣṭho 'ṅkaḥ / *tataḥ praviśatyāsanastho yudhiṣṭhiro draupadī ceṭī puruṣaśca**

&yudhiṣṭhiraḥ&: *vicintya niḥśvasya ca**

VERSE_6.1
tīrṇe bhīṣmamahodadhau kathamapi droṇānale nirvṛte $ karṇāśīviṣabhogini praśamite śalye ca yāte divam &
bhīmena priyasāhasena rabhasātsvalpāvaśeṣe jaye ē̃ sarve jīvitasaṃśayaṃ vayamamī vācā samāropitāḥ // 6.1 //

&draupadī&: {Pkt_159}*sabāṣpam** mahārāa pañcālie tti kiṃ ṇa bhaṇidaṃ /

SktCh_159: mahārāja pāñcālyeti kiṃ na bhaṇitam /

&yadhiṣṭhiraḥ&: kṛṣṇe nanu mayā* /puruṣamavalokya** budhaka /

&puruṣaḥ&: deva ājñāpaya /

&yadhiṣṭhiraḥ&: ucyatāṃ sahadevaḥ / kruddhasya vṛkodarasyāparyuṣitadāruṇāṃ pratijñāmupalabhya pranaṣṭasya māninaḥ kauravarājasya padavīmanveṣṭumatinipuṇamatayasteṣu teṣu sthāneṣu paramārthābhijñāścarāḥ susacivāśca bhaktimantaḥ paṭupaṭaharavavyaktaghoṣaṇāḥ suyodhanasaṃcāravedinaḥ pratiśrutadhanapūjāpratyupakriyāścarantu samantātsamantapañcakam / api ca

VERSE_6.2
paṅke vā saikate vā sunibhṛtapadavīvedino yāntu dāśāḥ $ kuñjeṣu kṣuṇṇavīrunnicayaparicayā ballavāḥ saṃcarantu &
vyādhā vyāghrāṭavīṣu svaparapadavido ye ca randhreṣvabhijñā ē̃ ye siddhavyañjanā vā pratimuninilayaṃ te ca cārāścarantu // 6.2 //

&puruṣaḥ&: yadājñāpayati devaḥ /

&yudhiṣṭhiraḥ&: tiṣṭha / evaṃ ca vaktavyaḥ sahadevaḥ /

VERSE_6.3
jñeyā rahaḥ śaṅkitamālapantaḥ $ suptā rugārtā madirāvidheyāḥ &
trāso mṛgāṇāṃ vayasāṃ virāvo ē̃ nṛpāṅkapādapratimāśca yatra // 6.3 //

&puruṣaḥ&: yadājñāpayati devaḥ* /iti niṣkramya punaḥ praviśya saharṣam** deva pāñcālakaḥ prāptaḥ /

&yadhiṣṭhiraḥ&: tvaritaṃ praveśaya /

&puruṣaḥ&: *niṣkramya pāñcālakena saha praviśya** eṣa devaḥ / upasarpatu pāñcālakaḥ /

&pāñcālakaḥ&: jayatu jayatu devaḥ / priyamāvedayāmi mahārājāya devyai ca /

&yudhiṣṭhiraḥ&: bhadra pāñcālaka kaccidāsāditā tasya durātmanaḥ kauravādhamasya padavī /

&pāñcālakaḥ&: deva na kevalaṃ padavī / sa eva durātmā devīkeśāmbarākarṣaṇamahāpātakapradhānaheturupalabdhaḥ /

&yudhiṣṭhiraḥ&: sādhu / bhadra priyamāveditam / atha darśanagocaraṃ gataḥ /

&pāñcālakaḥ&: deva samaragocaraṃ pṛccha /

&draupadī&: {Pkt_160}*sabhayam** kahaṃ samaragoaro vaṭṭai me ṇāho /

SktCh_160: kathaṃ samaragocaro vartate me nāthaḥ /

&yudhiṣṭhiraḥ&: *sāśaṅkam** satyaṃ samaragocaro me vatsaḥ /

&pāñcālakaḥ&: satyam / kimanyathā vakṣyate mahārājāya /

&yudhiṣṭhiraḥ&:

VERSE_6.4
trastaṃ vināpi vaṣayāduruvikramasya $ ceto vivekaparimantharatāṃ prayāti &
jānāmi codyatagadasya vṛkodarasya ē̃ sāraṃ raṇeṣu bhujayoḥ pariśaṅkitaśca // 6.4 //

*draupadīmavalokya** ayi sukṣatriye

VERSE_6.5
gurūṇāṃ bandhūnāṃ kṣitipatisahasrasya ca puraḥ $ purābhūdasmākaṃ nṛpasadasi yo 'yaṃ paribhavaḥ &
priye prāyastasya dvitayamapi pāraṃ gamayati ē̃ kṣayaḥ prāṇānāṃ naḥ kurupatipaśorvādya nidhanam // 6.5 //

atha vā kṛtaṃ saṃdehena /

VERSE_6.6
nūnaṃ tenādya vīreṇa pratijñābhaṅgabhīruṇā /
badhyate keśapāśaste sa cāsyākarṣaṇakṣamaḥ // 6.6 //

pāñcālaka kathaya kathaya kathamupalabdhaḥ sa durātmā kasminnuddeśe kiṃ vādhunā pravṛttamiti /

&draupadī&: {Pkt_161}bhadda kahehi kahehi /

SktCh_161: bhadra kathaya kathaya /

&pāñcālakaḥ&: śṛṇotu devo devī ca / astīha devena hate madrādhipatau śalye gāndhārarājakulaśalabhe sahadevaśastrānalaṃ praviṣṭe senāpatinidhananirākrandaviralayodhojjhitāsu samarabhūmiṣu ripubalaparājayoddhatavalgitavicitraparākramāsāditavimukhārāticakrāsu dhṛṣṭadyumnādhiṣṭhitāsu ca yuṣmatsenāsu pranaṣṭeṣu kṛpakṛtavarmāśvatthāmasu tathā dāruṇāmaparyuṣitāṃ pratijñāmupalabhya kumāravṛkodarasya na jñāyate kvāpi pralīnaḥ sa durātmā kauravādhamaḥ /

&yudhiṣṭhiraḥ&: tatastataḥ /

&draupadī&: {Pkt_162}ayi parado kahehi /

SktCh_162: ayi parataḥ kathaya /

&pāñcālakaḥ&: avadhattāṃ devo devī ca / tataśca bhagavatā vāsudevenādhiṣṭhitamekarathamārūḍhau kumārabhīmārjunau samantātsamantapañcakaṃ paryaṭitumārabdhau tamanāsāditavantau ca / anantaraṃ daivamanuśocati mādṛśe bhṛtyavarge dīrghamuṣṇaṃ ca niśvasati kumāre bībhatsau jaladharasamayaniśāsaṃcāritataḍitprakarapiṅgalaiḥ kaṭākṣairādīpayati gadāṃ vṛkodare yatkiṃcanakāritāmadhikṣipati vidherbhagavati nārāyaṇe kaścitsaṃviditaḥ kumārasya māruterujjhitamāṃsabhāraḥ pratyagraviśasitamṛgalohitacaraṇanivasanastvaramāṇo 'ntikamupetya puruṣaḥ paruṣaśvāsagrastārdhaśrutavarṇānumeyapadayā vācā kathitavān / kumāra asminmahato 'sya sarasastīre dve padapaddhatī samavatīrṇapratibimbe / tayorekā sthalamuttīrṇā na dvitīyā / paratra kumāraḥ pramāṇamiti / tataḥ sasaṃbhramaṃ prasthitāḥ sarve vayaṃ tameva puraskṛtya / gatvā ca sarastīraṃ parijñāyamānasuyodhanapadalāñchanāṃ padavīmāsādya bhagavatā vāsudevenoktam / bho vīra vṛkodara jānāti kila suyodhanaḥ salilastambhanīṃ vidyām / tannūnaṃ tena tvadbhayātsarasīmenāmadhiśayitena bhavitavyam / etacca vacanamupaśrutya rāmānujasya sakaladiṅnikuñjapūritātiriktamudbhrāntasalilacaraśakuntakulaṃ trāsoddhatanakragrāhamāloḍya saraḥsalilaṃ bhairavaṃ ca garjitvā kumāravṛkodareṇābhihitam / are re vṛthāprakhyāpitālīkapauruṣābhimāninpāñcālarājatanayākeśāmbarākarṣaṇamahāpātakindhārtarāṣṭrāpasada

VERSE_6.7
janmendoramale kule vyapadiśasyadyāpi dhatse gadāṃ $ māṃ duḥśāsanakoṣṇaśoṇitamadhukṣībaṃ ripuṃ manyase &
darpāndho madhukaiṭabhadviṣi harāvapyuddhataṃ ceṣṭase ē̃ trāsānme nṛpaśo vihāya samaraṃ paṅke 'dhunā līyase // 6.7 //

api ca bho mānandha

VERSE_6.8
pāñcālyā manyuvahniḥ sphuṭamupaśamitaprāya eva prasahya $ vyāsaktaiḥ keśapāśairhatapatiṣu mayā kauravāntaḥpureṣu &
bhrāturduḥśāsanasya sravadasṛgurasaḥ pīyamānaṃ nirīkṣya ē̃ krodhātkiṃ bhīmasene vihitamasamaye yattvayāsto 'bhimānaḥ // 6.8 //

&draupadī&: {Pkt_163}ṇāha abaṇīdo me maṇṇū jai puṇo bi sulahaṃ daṃsaṇaṃ bhavissadi /

SktCh_163: nātha apanīto me manyuryadi punarapi sulabhaṃ darśanaṃ bhaviṣyati /

&yudhiṣṭhiraḥ&: kṛṣṇe nāmaṅgalāni vyāhartumarhasyasminkāle / bhadra tatastataḥ /

&pāñcālakaḥ&: tataścaivaṃ bhāṣamāṇena vṛkodareṇāvatīrya krodhoddhatabhramitabhīṣaṇagadāpāṇinā sahasaivollaṅghitatīramutsannanalinīvanamapaviddhamūrcchitagrāhamudbhrāntamatsyaśakuntamatibhairavāravabhramitavārisaṃcayamāyatamapi tatsaraḥ samantādāloḍitam /

&yudhiṣṭhiraḥ&: bhadra tathāpi kiṃ notthitaḥ /

&pāñcālakaḥ&: deva kathaṃ notthitaḥ /

VERSE_6.9
tyaktvotthitaḥ sarabhasaṃ sarasaḥ sa mūla- $ mudbhūtakopadahanograviṣasphuliṅgaḥ &
āyastabhīmabhujamandaravellanābhiḥ ē̃ kṣīrodadheḥ sumathitādiva kālakūṭaḥ // 6.9 //

&yudhiṣṭhiraḥ&: sādhu sukṣatriya sādhu /

&draupadī&: {Pkt_164}paḍibaṇṇo samaro ṇa vā /

SktCh_164: pratipannaḥ samaro na vā /

&pāñcālakaḥ&: utthāya ca tasmātsalilāśayātkarayugalottambhitatoraṇīkṛtabhīmagadaḥ kathayati sma / are re mārute kiṃ bhayena pralīnaṃ duryodhanaṃ manyate bhavān / mūḍha anihatapāṇḍuputraḥ prakāśaṃ lajjamāno viśramitumadhyavasitavānasmi pātālam / evaṃ cokte vāsudevakirīṭibhyāṃ dvāvapyantaḥsalilaṃ niṣiddhasamarasamārambhau sthalamuttāritau bhīmasuyodhanau / āsīnaśca kauravarājaḥ kṣititale gadāṃ nikṣipya viśīrṇarathasahasraṃ nihatakuruśatagajavājinarasahasrakalevarasaṃmardasaṃpatadgṛdhrakaṅkajambūkamutsannasuyodhamasmadvīramuktasiṃhanādamapamitrabāndhavamakauravaṃ raṇasthānamavalokyāyatamuṣṇaṃ ca niḥśvasitavān / tataśca vṛkodareṇābhihitam / ayi bhoḥ kauravarāja kṛtaṃ bandhunāśadarśanamanyunā / maivaṃ viṣādaṃ kṛthāḥ paryāptāḥ pāṇḍavāḥ samarāyāhamasahāya iti /

VERSE_6.10
pañcānāṃ manyase 'smākaṃ yaṃ suyodhaṃ suyodhana /
daṃśitasyāttaśastrasya tena te 'stu raṇotsavaḥ // 6.10 //

itthaṃ ca śrutvānasūyānvitāṃ dṛṣṭiṃ kumārayornikṣipyoktavāndhārtarāṣṭraḥ /

VERSE_6.11
karṇaduḥśāsanavadhāttulyāveva yuvāṃ mama /
apriyo 'pi priyo yoddhuṃ tvameva priyasāhasaḥ // 6.11 //

ityutthāya parasparakrodhādhikṣepaparuṣavākkalahaprastāvitaghorasaṃgrāmau vicitravibhramabhramitagadāparibhāsurabhujadaṇḍau maṇḍalairvicaritumārabdhau bhīmaduryodhanau / ahaṃ ca devena cakrapāṇinā devasakāśamanupreṣitaḥ / āha ca devo devakīnandanaḥ / aparyuṣitapratijñe ca mārutau pranaṣṭe kauravarāje mahānāsīnno viṣādaḥ / saṃprati punarbhīmasenenāsādite suyodhane niṣkaṇṭakībhūtaṃ bhuvanatalaṃ parikalayatu bhavān / abhyudayocitāścānavarataṃ pravartyantāṃ maṅgalasamārambhāḥ / kṛtaṃ saṃdehena /

VERSE_6.12
pūryantāṃ salilena ratnakalaśā rājyābhiṣekāya te $ kṛṣṇātyantacirojjhite ca kabarībandhe karotu kṣaṇam &
rāme śātakuṭhārabhāsurakare kṣatradrumocchedini ē̃ krodhāndhe ca vṛkodare paripatatyājau kutaḥ saṃśayaḥ // 6.12 //

&draupadī&: {Pkt_165}*sabāṣpam** jaṃ devo tihuaṇaṇāho bhaṇādi taṃ kahaṃ aṇṇahā bhavissadi /

SktCh_165: yaddevastribhuvananātho bhaṇati tatkathamanyathā bhaviṣyati /

&pāñcālakaḥ&: na kevalamiyamāśīḥ / asuraniṣūdanasyādeśo 'pi /

&yudhiṣṭhiraḥ&: ko hi nāma bhagavatā saṃdiṣṭaṃ vikalpayati / kaḥ ko 'tra bhoḥ /

*praviśya**

&kañcukī&: ājñāpayatu devaḥ /

&yudhiṣṭhiraḥ&: devasya devakīnandanasya bahumānādvatsasya me vijayamaṅgalāya pravartyantāṃ taducitāḥ samārambhāḥ /

&kañcukī&: yadājñāpayati devaḥ* /sotsāhaṃ parikramya** bho bhoḥ saṃvidhātḥṇāṃ puraḥsarā yathāpradhānamantarveśmikā dauvārikāśca eṣa khalu bhujabalaparikṣepottīrṇakauravaparibhavasāgarasya nirvyūḍhadurvahapratijñābhārasya suyodhanānujaśatonmūlanaprabhañjanasya duḥśāsanoraḥsthalavidalananārasiṃhasya duryodhanorustambhabhaṅgaviniścitavijayasya balinaḥ prābhañjanervṛkodarasya snehapakṣapātinā manasā maṅgalāni kartumājñāpayati devo yudhiṣṭhiraḥ* /ākāśe** kiṃ brūtha / sarvato 'dhikataramapi pravṛttaṃ kiṃ nālokayasīti / sādhu putrakāḥ sādhu / anuktahitakāritā hi prakāśayati manogatāṃ svāmibhaktim /

&yudhiṣṭhiraḥ&: ārya jayaṃdhara /

&kañcukī&: ājñāpayatu devaḥ /

&yudhiṣṭhiraḥ&: gaccha priyakhyāpakaṃ pāñcālakaṃ pāritoṣikeṇa paritoṣaya /

&kañcukī&: yadājñāpayati devaḥ* /iti pāñcālakena saha niṣkrāntaḥ**

&draupadī&: {Pkt_166}mahārāa kiṃṇimittaṃ uṇa ṇāhabhīmaseṇeṇa so durāāro bhaṇido / pañcāṇaṃ bi amhāṇaṃ majjhe jeṇa de roadi teṇa saha de saṃgāmo hodu tti / jai maddīsudāṇaṃ ekadareṇa saha saṃgāmo teṇa patthido bhave tado accāhidaṃ bhave /

SktCh_166: mahārāja kiṃnimittaṃ punarnāthabhīmasenena sa durācāro bhaṇitaḥ / pañcānāmapyasmākaṃ madhye yena te rocate tena saha te saṃgrāmo bhavatviti / yadi mādrīsutayorekatareṇa saha saṃgrāmastena prārthito bhavettato 'tyāhitaṃ bhavet /

&yudhiṣṭhiraḥ&: kṛṣṇe evaṃ manyate jarāsaṃdhaghātī / hatasakalasuhṛdbandhuvīrānujarājanyāsu kṛpakṛtavarmāśvatthāmaśeṣāsvekādaśasvakṣauhiṇīṣvabāndhavaḥ śarīramātravibhavaḥ kadācidutsṛṣṭanijābhimāno dhārtarāṣṭraḥ parityajedāyudhaṃ tapovanaṃ vā vrajetsaṃdhiṃ vā pitṛmukhena yāceta / evaṃ sati sudūramatikrāntaḥ pratijñābhāro bhavetsakalaripujayasyeti / samaraṃ pratipattuṃ pañcānāmapi pāṇḍavānāmekasyāpi naiva kṣamaḥ suyodhanaḥ / śaṅke cāhaṃ gadāyuddhaṃ vṛkodarasyaivānena / ayi sukṣatriye paśya /

VERSE_6.13
krodhodgūrṇagadasya nāsti sadṛśaḥ satyaṃ raṇe māruteḥ $ kauravye kṛtahastatā punariyaṃ deve yathā sīriṇi &
svastyastūddhatadhārtarāṣṭranalinīnāgāya vatsāya me ē̃ śaṅke tasya suyodhanena samaraṃ naivetareṣāmaham // 6.13 //

*nepathye**

tṛṣito 'smi bhostṛṣito 'smi / saṃbhāvayatu kaścitsalilacchāyāsaṃpradānena mām /

&yudhiṣṭhiraḥ&: *ākarṇya** kaḥ ko 'tra bhoḥ /

*praviśya**

&kañcukī&: ājñāpayatu devaḥ /

&yudhiṣṭhiraḥ&: jñāyatāṃ kimetat /

&kañcukī&: yadājñāpayati devaḥ* /iti niṣkramya punaḥ praviśya** deva kṣunmānatithirupasthitaḥ /

&yudhiṣṭhiraḥ&: śīghraṃ praveśaya /

&kañcukī&: yadājñāpayati devaḥ* /iti niṣkrāntaḥ**

*tataḥ praviśati muniveṣadhārī cārvāko nāma rākṣasaḥ**

&rākṣasaḥ&: *ātmagatam** eṣo 'smi cārvāko nāma rākṣasaḥ / suyodhanasya mitraṃ pāṇḍavānvañcayituṃ bhramāmi* /prakāśam** tṛṣito 'smi / saṃbhāvayatu māṃ kaścijjalacchāyāpradānena* /iti rājñaḥ samīpamupasarpati**

*sarva uttiṣṭhanti**

&yudhiṣṭhiraḥ&: mune abhivādaye /

&rākṣasaḥ&: akālo 'yaṃ samudācārasya / jalapradānena saṃbhāvayatu mām /

&yudhiṣṭhiraḥ&: mune idamāsanam / upaviśyatām /

&rākṣasaḥ&: *upaviśya** nanu bhavatāpi kriyatāmāsanaparigrahaḥ /

&yudhiṣṭhiraḥ&: *upaviśya** kaḥ ko 'tra bhoḥ / salilamupanaya /

*praviśya gṛhītabhṛṅgāraḥ**

&kañcukī&: *upasṛtya** mahārāja śiśirasurabhisalilasaṃpūrṇo 'yaṃ bhṛṅgāraḥ pānabhājanaṃ cedam /

&yudhiṣṭhiraḥ&: mune nirvartyatāmudanyāpratikāraḥ /

&rākṣasaḥ&: *pādau prakṣalyopaspṛśanvicintya** bhoḥ kṣatriyastvamiti manye /

&yudhiṣṭhiraḥ&: samyagvedī bhavān / kṣatriya evāsmi /

&rākṣasaḥ&: sulabhaśca svajanavināśaḥ saṃgrāmeṣu pratidinamato nādeyaṃ bhavadbhyo jalādikam / bhavatu / chāyayaivānayā sarasvatīśiśirataraṃgaspṛśā marutā cānena vigataklamo bhaviṣyāmi /

&draupadī&: {Pkt_167}buddhimadie vīehi mahessiṃ imiṇā tālavinteṇa /

SktCh_167: buddhimatike vījaya maharṣimanena tālavṛntena /

*ceṭī tathā karoti**

&rākṣasaḥ&: bhavati anucito 'yamasmāsu samudācāraḥ /

&yudhiṣṭhiraḥ&: mune kathaya kathamevaṃ bhavānpariśrāntaḥ /

&rākṣasaḥ&: munijanasulabhena kautūhalena tatrabhavatāṃ mahākṣatriyāṇāṃ dvandvayuddhamavalokayituṃ paryaṭāmi samantapañcakam / adya tu balavattayā śaradātapasyāparyāptamevāvalokya gadāyuddhamarjunasuyodhanayorāgato 'smi /

*sarve viṣādaṃ nāṭayanti**

&kañcukī&: mune na khalvevam / bhīmasuyodhanayoriti kathaya /

&rākṣasaḥ&: āḥ aviditavṛttānta eva kathaṃ māmākṣipasi /

&yudhiṣṭhiraḥ&: maharṣe kathaya kathaya /

&rākṣasaḥ&: kṣaṇamātraṃ viśramya sarvaṃ kathayāmi bhavato na punarasya vṛddhasya /

&yudhiṣṭhiraḥ&: kathaya kimarjunasuyodhanayoriti /

&rākṣasaḥ&: nanu pūrvameva kathitaṃ mayā pravṛttaṃ gadāyuddhamiti /

&yudhiṣṭhiraḥ&: na bhīmasuyodhanayoriti /

&rākṣasaḥ&: vṛttaṃ tat /

*yudhiṣṭhiro draupadī ca mohamupagatau**

&kañcukī&: *salilenāsicya** samāśvasitu devo devī ca /

&ceṭī&: {Pkt_168}samassasidu samassasidu devī /

SktCh_168: samāśvasitu samāśvasitu devī /

*ubhau saṃjñāṃ labhete**

&yudhiṣṭhiraḥ&: kiṃ kathayasi mune vṛttaṃ bhīmasuyodhanayorgadāyuddhamiti /

&draupadī&: {Pkt_169}bhaavaṃ kahehi kahehi kiṃ vuttaṃ tti /

SktCh_169: bhagavankathaya kathaya kiṃ vṛttamiti /

&rākṣasaḥ&: kañcukinkau punaretau /

&kañcukī&: brahmanneṣa devo yudhiṣṭhira iyamapi pāñcālarājatanayā /

&rākṣasaḥ&: āḥ dāruṇamupakrāntaṃ mayā nṛśaṃsena /

&draupadī&: {Pkt_170}hā ṇāha bhīmaseṇa* /iti mohamupagatā**

SktCh_170: hā nātha bhīmasena /

&kañcukī&: kiṃ nāma kathitam /

&ceṭī&: {Pkt_171}samassasidu samassasidu devī /

SktCh_171: samāśvasitu samāśvasitu devī /

&yudhiṣṭhiraḥ&: *sāsram** brahman

VERSE_6.14
pade saṃdigdha evāsminduḥkhamāste yudhiṣṭhiraḥ /
vatsasya niścite tattve prāṇatyāgādayaṃ sukhī // 6.14 //

&rākṣasaḥ&: *sānandamātmagatam** atraiva me yatnaḥ* /prakāśam** yadi tvavaśyaṃ kathanīyaṃ tadā saṃkṣepataḥ kathayāmi / na yuktaṃ bandhuvyasanaṃ vistareṇāvedayitum /

&yudhiṣṭhiraḥ&: *aśrūṇi muñcan**

VERSE_6.15
sarvathā kathaya brahmansaṃkṣepādvistareṇa vā /
vatsasya kimapi śrotumeṣa dattaḥ kṣaṇo mayā // 6.15 //

&rākṣasaḥ&: śrūyatām / VERSE_6.16 tasminkauravabhīmayorgurugadāghoradhvanau saṃyuge

&draupadī&: {Pkt_172}*sahasotthāya** tado tado /

SktCh_172: tatastataḥ /

&rākṣasaḥ&: *svagatam** kathaṃ punaranayorlabdhasaṃjñatāmapanayāmi /

VERSE_6.16
sīrī satvaramāgataściramabhūttasyāgrataḥ saṃgaraḥ /
ālambya priyaśiṣyatāṃ tu halinā saṃjñā rahasyāhitā $ yāmāsādya kurūttamaḥ pratikṛtiṃ duḥśāsanārau gataḥ // 6.16 //

&yudhiṣṭhiraḥ&: hā vatsa vṛkodara* /iti mohamupagataḥ**

&draupadī&: {Pkt_173}hā ṇāha bhīmaseṇa hā maha paribhavapaḍiārapariccattajīvia jaḍāsurabaahiḍimbakimmīrakīcaajarāsaṃdhaṇisūdaṇa soandhiāharaṇacāḍuāra dehi me paḍivaaṇaṃ* /iti mohamupagatā**

SktCh_173: hā nātha bhīmasena hā mama paribhavapratīkāraparityaktajīvita jaṭāsurabakahiḍimbakirmīrakīcakajarāsaṃdhaniṣūdana saugandhikāharaṇacāṭukāra dehi me prativacanam /

&kañcukī&: *sāsram** hā kumāra bhīmasena dhārtarāṣṭrakulakamalinīprāleyavarṣa* /sasaṃbhramam** samāśvasitu mahārājaḥ / bhadre samāśvāsaya svāminīm / maharṣe tvamapi tāvadāśvāsaya mahārājam /

&rākṣasaḥ&: *svagatam** āśvāsayāmi prāṇānparityājayitum* /prakāśam** bho bhīmāgraja kṣaṇamekamādhīyatāṃ samāśvāsaḥ / kathāśeṣo 'sti /

&yudhiṣṭhiraḥ&: *samāśvasya** maharṣe kimasti kathāśeṣaḥ /

&draupadī&: {Pkt_174}*pratibudhya sabhayam** bhaavaṃ kadhehi kīdiso kadhāseso tti /

SktCh_174: bhagavankathaya kīdṛśaḥ kathāśeṣa iti /

&kañcukī&: kathaya kathaya /

&rākṣasaḥ&: tataśca hate tasminsukṣatriye vīrasulabhāṃ gatimupagate samagrasaṃgalitaṃ bhrātṛvadhaśokajaṃ bāṣpaṃ pramṛjya bhrātṛvadhaśokādapahāya gāṇḍīvaṃ pratyagrakṣatajacchaṭācarcitāṃ tāmeva gadāṃ bhrātṛhastādākṛṣya nivāryamāṇo 'pi saṃdhitsunā vāsudevenāgacchāgaccheti sopahāsaṃ bhramitagadājhaṃkāramūrcchitagambhīravacanadhvanināhūyamānaḥ kauravarājena tṛtīyo 'nujaste kirīṭī yoddhumārabdhaḥ / akṛtinastasya gadāghātānnidhanamutprekṣamāṇena kāmapālenārjunapakṣapātī devakīsūnuratiprayatnātsvarathamāropya dvārakāṃ nītaḥ /

&yudhiṣṭhiraḥ&: sādhu bho arjuna tadaiva pratipannā vṛkodarapadavī gāṇḍīvaṃ parityajatā / ahaṃ punaḥ kenopāyena prāṇāpagamamahotsavamutsahiṣye /

&draupadī&: {Pkt_175}hā ṇāha bhīmasaṇa ṇa juttaṃ dāṇiṃ de kaṇīasaṃ bhādaraṃ asikkhidaṃ gadāe dāruṇassa sattuṇo ahimuhaṃ gacchantaṃ ubekkhiduṃ* /mohamupagatā**

SktCh_175: hā nātha bhīmasena na yuktamidānīṃ te kanīyāṃsaṃ bhrātaramaśikṣitaṃ gadāyāṃ dāruṇasya śatrorabhimukhaṃ gacchantamupekṣitum /

&rākṣasaḥ&: tataścāham

&yudhiṣṭhiraḥ&: bhavatu mune kimataḥ paraṃ śrutena / hā tāta bhīmasena kāntāravyasanabāndhava hā maccharīrasthitivicchedakātara jatugṛhavipatsamudrataraṇayānapātra hā kirmīrahiḍimbāsurajarāsaṃdhavijayaikamalla hā kīcakasuyodhanānujakamalinīkuñjara hā dyūtapaṇapraṇayinhā madājñāsaṃpādaka hā kauravavanadāvānala

VERSE_6.17
nirlajjasya durodaravyasanino vatsa tvayā sā tadā $ bhaktyā me samadadvipāyutabalenāṅgīkṛtā dāsatā &
kiṃ nāmāpakṛtaṃ mayādhikamatastvayyadya yadgamyate ē̃ tyaktvā nātha sabāndhavaṃ sapadi māṃ prītiḥ kva te sādhunā // 6.17 //

&draupadī&: {Pkt_176}*saṃjñāmupalabhyotthāya ca** mahārāa kiṃ edaṃ vaṭṭai /

SktCh_176: mahārāja kimetadvartate /

&yudhiṣṭhiraḥ&: kṛṣṇe kimanyat /

VERSE_6.18
sa kīcakaniṣūdano bakahiḍimbakirmīrahā $ madāndhamagadhādhipadviradasaṃdhibhedāśaniḥ &
gadāparighaśobhinā bhujayugena tenānvitaḥ ē̃ priyastava mamānujo 'rjunagururgato 'staṃ kila // 6.18 //

&draupadī&: {Pkt_177}ṇāha bhīmaseṇa tue kila me kesā saṃamidavvā / ṇa juttaṃ vīrassa khattiassa paḍiṇṇādaṃ siḍhileduṃ / tā paḍibālehi maṃ jāva ubasappāmi* /punarmohamupagatā**

SktCh_177: nātha bhīmasena tvayā kila me keśāḥ saṃyamitavyāḥ / na yuktaṃ vīrasya kṣatriyasya pratijñātaṃ śithilayitum / tatpratipālaya māṃ yāvadupasarpāmi /

&yudhiṣṭhiraḥ&: *ākāśe** amba pṛthe śruto 'yaṃ tava putrasya samudācāraḥ / māmekamanāthaṃ vilapantamutsṛjya kvāpi gataḥ / tāta jarāsaṃdhaśatro kiṃ nāma vaiparītyametāvatā kālenālpāyuṣi tvayi samālokitaṃ janena / atha vā mayaiva bahūpalabdham /

VERSE_6.19
dattvā me karadīkṛtākhilanṛpāṃ yanmedinīṃ lajjase $ dyūte yacca paṇīkṛto 'pi hi mayā na krudhyasi prīyase &
sthityarthaṃ mama matsyarājabhavane prāpto 'si yatsūdatāṃ ē̃ vatsaitāni vinaśvarasya sahasā dṛṣṭāni cihnāni // 6.19 //

mune kiṃ kathayasi* /tasminkauravabhīmayorityādi paṭhati**

&rākṣasaḥ&: evametat /

&yudhiṣṭhiraḥ&: dhigasmadbhāgadheyāni / bhagavankāmapāla kṛṣṇāgraja subhadrābhrātaḥ

VERSE_6.20
jñātiprītirmanasi na kṛtā kṣatriyāṇāṃ na dharmo $ rūḍhaṃ sakhyaṃ tadapi gaṇitaṃ nānujasyārjunena &
tulyaḥ kāmaṃ bhavatu bhavataḥ śiṣyayoḥ snehabandhaḥ ē̃ ko 'yaṃ panthā yadasi vimukho mandabhāgye mayīttham // 6.20 //

*draupadīmupagamya** ayi pāñcāli uttiṣṭha / samānaduḥkhāvevāvāṃ bhavāvaḥ / mūrcchayā kiṃ māmevamatisaṃdhatse /

&draupadī&: {Pkt_178}*labdhasaṃjñā** bandhedu ṇāho dujjohaṇarudhilāddeṇa hattheṇa dussāsaṇamukkaṃ me kesahatthaṃ / hañje buddhimadie tava paccakkhaṃ evva ṇāheṇa paḍiṇṇādaṃ* /kañcukinamupetya** ajja kiṃ saṃdiṭṭhaṃ dāva me deveṇa devaīṇandaṇeṇa puṇo bi kesaraaṇā ārambhīadu tti / tā ubaṇehi me pupphadāmāiṃ / viraehi dāva kavariṃ / karehi bhaavado ṇārāaṇassa vaaṇaṃ / ṇa hu so alīaṃ saṃdisadi / aha vā kiṃ mae saṃtattāe bhaṇidaṃ / aciragadaṃ ajjauttaṃ aṇugamissaṃ* /yudhiṣṭhiramupagamya** mahārāa ādībaa me cidaṃ / tumaṃ bi khattadhammaṃ aṇuvaṭṭanto evva ṇāhassa jīviaharassa ahimuho hohi /

SktCh_178: badhnātu nātho duryodhanarudhirārdreṇa hastena duḥśāsanamuktaṃ me keśahastam / hañje buddhimatike tava pratyakṣameva nāthena pratijñātam / ārya kiṃ saṃdiṣṭaṃ tāvanme devena devakīnandanena punarapi keśaracanārabhyatāmiti / tadupanaya me puṣpadāmāni / viracaya tāvatkabarīm / kuru bhagavato nārāyaṇasya vacanam / na khalu so 'līkaṃ saṃdiśati / atha vā kiṃ mayā saṃtaptayā bhaṇitam / aciragatamāryaputramanugamiṣyāmi / mahārāja ādīpaya me citām / tvamapi kṣatradharmamanuvartamāna eva nāthasya jīvitaharasyābhimukho bhava /

&yudhiṣṭhiraḥ&: yuktamāha pāñcālī / kañcukinkriyatāmiyaṃ tapasvinī citāsaṃvibhāgena sahyavedanā / mamāpi sajjaṃ dhanurupanaya / alamatha vā dhanuṣā /

VERSE_6.21
tasyaiva deharudhirokṣitapāṭalāṅgī- $ mādāya saṃyati gadāmapavidhya cāpam &
bhrātṛpriyeṇa kṛtamadya yadarjunena ē̃ śreyo mamāpi hi tadeva kṛtaṃ jayena // 6.21 //

&rākṣasaḥ&: rājanripujayavimukhaṃ te yadi cetastadā yatra tatra vā prāṇatyāgaṃ kuru / vṛthā tatra gamanam /

&kañcukī&: dhiṅmune rākṣasasadṛśaṃ hṛdayaṃ bhavataḥ /

&rākṣasaḥ&: *sabhayaṃ svagatam** kiṃ jñāto 'hamanena* /prakāśam** bhoḥ kañcukintayorgadayā khalu yuddhaṃ pravṛttamarjunaduryodhanayoḥ / jānāmi ca tayorgadāyāṃ bhujasāram / duḥkhitasya punarasya rājarṣeraparamaniṣṭaśravaṇaṃ pariharannevaṃ bravīmi /

&yudhiṣṭhiraḥ&: *bāṣpaṃ visṛjan** sādhu maharṣe sādhu / susnigdhamabhihitam /

&kañcukī&: mahārāja kiṃ nāma śokāndhatayā devena devakalpenāpi prākṛteneva tyajate kṣātradharmaḥ /

&yudhiṣṭhiraḥ&: ārya jayaṃdhara

VERSE_6.22
śakṣyāmi no parighapīvarabāhudaṇḍau $ vitteśaśakrapuradarśitavīryasārau &
bhīmārjunau kṣititale praviceṣṭamānau ē̃ draṣṭuṃ tayośca nidhanena ripuṃ kṛtārtham // 6.22 //

ayi pāñcālarājatanaye maddurnayaprāptaśocyadaśe yathā saṃdīpyate pāvakastathā sahitāveva bandhujanaṃ saṃbhāvayāvaḥ /

&draupadī&: {Pkt_179}ajja karehi dārusaṃcaaṃ / pajjalīadu aggī / tuvaradi me hiaaṃ ṇāhaṃ pekkhiduṃ* /sarvato dṛṣṭvā** kahaṃ ṇa ko bi mahārāassa vaaṇaṃ karedi / hā ṇāha bhīmaseṇa taṃ evva edaṃ rāaulaṃ tue virahidaṃ pariaṇo vi saṃpadaṃ pariharadi /

SktCh_179: ārya kuru dārusaṃcayam / prajvālyatāmagniḥ / tvarate me hṛdayaṃ nāthaṃ prekṣitum / kathaṃ na ko 'pi mahārājasya vacanaṃ karoti / hā nātha bhīmasena tadevedaṃ rājakulaṃ tvayā virahitaṃ parijano 'pi sāṃprataṃ pariharati /

&rākṣasaḥ&: sadṛśamidaṃ bharatakulavadhūnāṃ patyuranusaraṇam /

&yudhiṣṭhiraḥ&: maharṣe na kaścicchṛṇoti tāvadāvayorvacanam / tadindhanapradānena prasādaḥ kriyatām /

&rākṣasaḥ&: munijanaviruddhamidam* /svagatam** pūrṇo me manorathaḥ / yāvadanupalakṣitaḥ samindhayāmi vahnim* /prakāśam** rājanna śaknumo vayamiha sthātum* /iti niṣkrāntaḥ**

&yudhiṣṭhiraḥ&: kṛṣṇe na kaścidasmadvacanaṃ karoti / bhavatu / svayamevāhaṃ dārusaṃcayaṃ kṛtvā citāmādīpayāmi /

&draupadī&: {Pkt_180}tuvaradu tuvaradu mahārāo /

SktCh_180: tvaratāṃ tvaratāṃ mahārājaḥ /

*nepathye kalakalaḥ**

&draupadī&: {Pkt_181}*sabhayamākarṇya** mahārāa kassa bi eso baladappidassa visamo saṅkhaṇigghoso suṇīadi / abaraṃ bi appiaṃ suṇiduṃ atthi ṇibbandho tado vilambīadi /

SktCh_181: mahārāja kasyāpyeṣa baladarpitasya viṣamaḥ śaṅkhanirghoṣaḥ śrūyate / aparamapyapriyaṃ śrotumasti nirbandhastato vilambyate /

&yudhiṣṭhiraḥ&: na khalu vilambyate / uttiṣṭha* /iti sarve parikrāmanti** ayi pāñcāli ambāyāḥ sapatnījanasya ca kiṃcitsaṃdiśya nivartaya parijanam /

&draupadī&: {Pkt_182}mahārāa ambāe evvaṃ saṃdisissaṃ / jo so baahiḍimbakimmīrajaḍāsurajarāsaṃdhavijaamallo de majjhamaputto so mama hadāsāe pakkhabādeṇa paraloaṃ gado tti /

SktCh_182: mahārāja ambāyā evaṃ saṃdekṣyāmi / yaḥ sa bakahiḍimbakirmīrajaṭāsurajarāsaṃdhavijayamallaste madhyamaputraḥ sa mama hatāśāyāḥ pakṣapātena paralokaṃ gata iti /

&yudhiṣṭhiraḥ&: bhadre buddhimatike ucyatāmasmadvacanādambā /

VERSE_6.23
yenāsi tatra jatuveśmani dīpyamāne $ nirvāhitā saha sutairbhujayorbalena &
tasya priyasya balinastanayasya pāpa- ē̃ mākhyāmi te 'mba kathayetkathamīdṛganyaḥ // 6.23 //

ārya jayaṃdhara tvayāpi sahadevasakāśaṃ gantavyam / vaktavyaśca tatrabhavānpāṇḍukulabṛhaspatirmādreyaḥ kanīyānasmākam / sakalakurukulakamalākaradāvānalo yudhiṣṭhiraḥ paralokamabhiprasthitaḥ priyānujamapratikūlaṃ satatamāśaṃsanīyamasaṃmūḍhaṃ vyasane 'bhyudaye ca dhṛtimantaṃ bhavantamaviralamāliṅgya śirasi cāghrāyedaṃ prārthayate /

VERSE_6.24
mama hi vayasā dūreṇālpaḥ śrutena samo bhavā- $ nsahajakṛtayā buddhyā jyeṣṭho manīṣitayā guruḥ &
śirasi mukulau pāṇī kṛtvā bhavantamato 'rthaye ē̃ mayi viralatāṃ neyaḥ snehaḥ piturbhava vāridaḥ // 6.24 //

api ca bālye saṃvardhitasya nityābhimānino 'smatsadṛśahṛdayasārasyāpi nakulasya mamājñayā vacane sthātavyam / taducyatāṃ nakulaḥ / nānugantavyāsmatpadavī / tvayā hi vatsa

VERSE_6.25
vismṛtyāsmānśrutiviśadayā prajñayā sānujena $ piṇḍānpāṇḍorudakapṛṣatānaśrugarbhānpradātum &
dāyādānāmapi tu bhavane yādavānāṃ kule vā ē̃ kāntāre vā kṛtavasatinā rakṣaṇīyaṃ śarīram // 6.25 //

gaccha jayaṃdhara asmaccharīraspṛṣṭikayā śāpitena bhavatākālahīnamidamavaśyamāvedanīyam /

&draupadī&: {Pkt_183}halā buddhimadie bhaṇāhi mama vaaṇeṇa piasahiṃ subhaddaṃ / ajja vacchāe uttarāe cauttho māso paḍibaṇṇassa gabbhassa / tumaṃ evva edaṃ kulapaḍiṭṭhābaaṃ sāvahāṇaṃ rakkha / kadā bi ido paraloagadassa sasuraulassa amhāṇaṃ bi salilabindudo bhavissadi tti /

SktCh_183: halā buddhimatike bhaṇa mama vacanena priyasakhīṃ subhadrām / adya vatsāyā uttarāyāścaturtho māsaḥ pratipannasya garbhasya / tvamevaitaṃ kulapratiṣṭhāpakaṃ sāvadhānaṃ rakṣa / kadāpītaḥ paralokagatasya śvaśurakulasyāsmākamapi salilabindudo bhaviṣyatīti /

&yudhiṣṭhiraḥ&: *sāsram** bhoḥ kaṣṭam /

VERSE_6.26
śākhārodhasthagitavasudhāmaṇḍale maṇḍitāśe $ pīnaskandhe susadṛśamahāmūlaparyantabandhe &
dagdhe daivātsumahati tarau tasya sūkṣmāṅkure 'smi- ē̃ nnāśābandhaṃ kamapi kurute chāyayārthī jano 'yam // 6.26 //

sādhu / idānīmadhyavasitaṃ karaṇīyam* /kañcukinamavalokya** ārya jayaṃdhara svaśarīreṇa śāpito 'si tathāpi na gamyate /

&kañcukī&: *sākrandam** hā deva pāṇḍo tava sutānāmajātaśatrubhīmārjunanakulasahadevānāmayaṃ dāruṇaḥ pariṇāmaḥ / hā devi kunti bhojarājabhavanapatāke

VERSE_6.27
bhrātuste tanayena śauriguruṇā śyālena gāṇḍīvina- $ stasyaivākhiladhārtarāṣṭranalinīvyālolane dantinaḥ &
ācāryeṇa vṛkodarasya halinonmattena mattena vā ē̃ dagdhaṃ tvatsutakānanaṃ nanu mahī yasyāśrayācchītalā // 6.27 //

*iti rudanniṣkrāntaḥ**

&yudhiṣṭhiraḥ&: jayaṃdhara jayaṃdhara /

*praviśya**

&kañcakī&: ājñāpayatu devaḥ /

&yudhiṣṭhiraḥ&: vaktavyamiti bravīmi / na punaretāvanti bhāgadheyāni naḥ / yadi kadācidvijayī syādvatso 'rjunastadvaktavyo 'smadvacanādbhavatā /

VERSE_6.28
halī hetuḥ satyaṃ bhavati mama vatsasya nidhane $ tathāpyeṣa bhrātā sahajasuhṛdaste madhuripoḥ &
ataḥ krodhaḥ kāryo na khalu yadi ca prāṇiṣi tato ē̃ vanaṃ gacchermā gāḥ punarakaruṇāṃ kṣātrapadavīm // 6.28 //

&kañcukī&: yadājñāpayati devaḥ* /iti niṣkrāntaḥ**

&yudhiṣṭhiraḥ&: *agniṃ dṛṣṭvā saharṣam** kṛṣṇe nanūddhataśikhāhastāhūtāsmadvidhavyasanijanaḥ samiddho bhagavānhutāśanastatrendhanīkaromyātmānam /

&draupadī&: {Pkt_184}pasīdadu pasīdadu mahārāo mama imiṇā apacchimeṇa paṇaeṇa / ahaṃ dāva aggado pavisāmi /

SktCh_184: prasīdatu prasīdatu mahārājo mamānenāpaścimena praṇayena / ahaṃ tāvadagrataḥ praviśāmi /

&yudhiṣṭhiraḥ&: yadyevaṃ sahitāvevābhyudayamupabhokṣyāvahe /

&ceṭī&: {Pkt_185}hā bhaavanto loabālā parittāaha parittāaha / eso kkhu somavaṃsarāesī rāasūasaṃtappidahavvavāho khaṇḍavasaṃtappidahudavahassa kirīḍiṇo jeṭṭho bhādā sugihīdaṇāmaheo mahārāajuhiṭṭhiro / esā bi pañcālarāataṇaā devī jaṇṇavedimajjhasaṃbhavā jaṇṇaseṇī / duve bi ṇikkaruṇajalaṇassa ppaveseṇa indhaṇīhonti / tā parittāaha ajjā parittāaha / kadhaṃ ṇa ko bi parittāadi* /tayoragrataḥ patitvā** kiṃ vavasidaṃ devīe deveṇa a /

SktCh_185: hā bhagavanto lokapālāḥ paritrāyadhvaṃ paritrāyadhvam / eṣa khalu somavaṃśarājarṣī rājasūyasaṃtarpitahavyavāhaḥ khāṇḍavasaṃtarpitahutavahasya kirīṭino jyeṣṭho bhrātā sugṛhītanāmadheyo mahārājayudhiṣṭhiraḥ / eṣāpi pāñcālarājatanayā devī yajñavedimadhyasaṃbhavā yājñasenī / dvāvapi niṣkaruṇajvalanasya praveśenendhanībhavataḥ / tatparitrāyadhvamāryāḥ paritrāyadhvam / kathaṃ na ko 'pi paritrāyate / kiṃ vyavasitaṃ devyā devena ca /

&yudhiṣṭhiraḥ&: ayi buddhimatike yadvatsalena priyānujena vinā sadṛśaṃ tat / uttiṣṭhottiṣṭha bhadre udakamupanaya /

&ceṭī&: {Pkt_186}jaṃ devo āṇabedi* /iti niṣkramya punaḥ praviśya ca** jedu jedu mahārāo /

SktCh_186: yaddeva ājñāpayati / jayatu jayatu mahārājaḥ /

&yudhiṣṭhiraḥ&: pāñcāli tvamapi tāvatsvapakṣapātino vṛkodarasya priyasyārjunasyodakakriyāṃ kuru /

&draupadī&: {Pkt_187}mahārāo evva karedu / ahaṃ puṇo jalaṇaṃ pavisissaṃ /

SktCh_187: mahārāja eva karotu / ahaṃ punarjvalanaṃ pravekṣyāmi /

&yudhiṣṭhiraḥ&: anatikramaṇīyaṃ lokavṛttam / bhadre udakamupanaya /

*ceṭī tathā karoti**

&yudhiṣṭhiraḥ&: *pādau prakṣālyopaspṛśya ca** eṣa tāvatsalilāñjalirgāṅgeyāya bhīṣmāya gurave / ayaṃ prapitāmahāya śāntanave / ayamapi pitāmahāya vicitravīryāya* /sāsram** tātasyādhunāvasaraḥ / ayamapi tatrabhavate sugṛhītanāmne pitre pāṇḍave /

VERSE_6.29
adya prabhṛti vārīdamasmatto durlabhaṃ punaḥ /
tāta mādryambayā sārdhaṃ mayā dattaṃ nipīyatām // 6.29 //

VERSE_6.30
etajjalaṃ jalajanīlavilocanāya $ bhīmāya tasya mama cāpyavibhaktamastu &
ekaṃ kṣaṇaṃ virama vatsa pipāsito 'pi ē̃ pātuṃ tvayā saha javādayamāgato 'smi // 6.30 //

atha vā sukṣatriyāṇāṃ gatimupagataṃ vatsamahamupagato 'pyakṛtī draṣṭum / vatsa bhīmasena

VERSE_6.31
mayā pītaṃ pītaṃ tadanu bhavatāmbāstanayugaṃ $ maducchiṣṭairvṛttiṃ janayasi rasairvatsalatayā &
vitāneṣvapyevaṃ tava mama ca some vidhirabhū- ē̃ nnivāpāmbhaḥ pūrvaṃ pibasi kathamevaṃ tvamadhunā // 6.31 //

kṛṣṇe tvamapi dehi salilāñjalim /

&draupadī&: {Pkt_188}hañje buddhimadie ubaṇehi me salilaṃ /

SktCh_188: hañje buddhimatike upanaya me salilam /

*ceṭī tathā karoti**

&draupadī&: {Pkt_189}*upasṛtya jalāñjaliṃ pūrayitvā** mahārāa kassa salilaṃ demhi /

SktCh_189: mahārāja kasmai salilaṃ dadāmi /

&yudhiṣṭhiraḥ&:

VERSE_6.32
tasmai dehi jalaṃ kṛṣṇe sahasā gacchate divam /
ambāpi yena gāndhāryā ruditena sakhī kṛtā // 6.32 //

&draupadī&: {Pkt_190}ṇāha bhīmaseṇa pariaṇobaṇīdaṃ udaaṃ saggagadassa de pādodaaṃ bhodu /

SktCh_190: nātha bhīmasena parijanopanītamudakaṃ svargagatasya te pādodakaṃ bhavatu /

&yudhiṣṭhiraḥ&: phālgunāgraja

VERSE_6.33
asamāptapratijñe 'staṃ yāte tvayi mahābhuje /
muktakeśyaiva dattaste priyayā salilāñjaliḥ // 6.33 //

&draupadī&: {Pkt_191}uṭṭhehi mahārāa dūraṃ gacchadi de bhādā /

SktCh_191: uttiṣṭha mahārāja dūraṃ gacchati te bhrātā /

&yudhiṣṭhiraḥ&: *dakṣiṇākṣispandanaṃ sūcayitvā** pāñcāli nimittāni me kathayanti saṃbhāvayiṣyasi vṛkodaramiti /

&draupadī&: {Pkt_192}mahārāa suṇimittaṃ bhodu /

SktCh_192: mahārāja sunimittaṃ bhavatu /

*nepathye kalakalaḥ**

*praviśya saṃbhrāntaḥ**

&kañcukī&: paritrāyatāṃ paritrāyatāṃ mahārājaḥ / eṣa khalu durātmā kauravāpasadaḥ kṣatajābhiṣekapāṭalitāmbaraśarīraḥ samucchritadigdhabhīṣaṇagadāpāṇirudyatakāladaṇḍa iva kṛtānto 'trabhavatīṃ pāñcālarājatanayāmitastataḥ parimārgamāṇa ita evābhivartate /

&yudhiṣṭhiraḥ&: hā daiva te nirṇayo jātaḥ / hā gāṇḍīvadhanvan* /iti muhyati**

&draupadī&: {Pkt_193}hā ajjautta hā mama saaṃvarasaaṃgāhadullalida piaṃ bhāduaṃ aṇugadosi ṇa uṇa mahārāaṃ imaṃ dāsajaṇaṃ a* /iti mohamupagatā**

SktCh_193: hā āryaputra hā mama svayaṃvarasvayaṃgrāhadurlalita priyaṃ bhrātaramanugato 'si na punarmahārājamimaṃ dāsajanaṃ ca /

&yudhiṣṭhiraḥ&: hā vatsa savyasācinhā trilocanāṅganiṣpeṣamalla hā nivātakavacoddharaṇaniṣkaṇṭakīkṛtāmaraloka hā badaryāśramamunidvitīyatāpasa hā droṇācāryapriyaśiṣya hā astraśikṣābalaparitoṣitagāṅgeya hā rādheyakulakamalinīprāleyavarṣa hā gandharvanirvāsitaduryodhana hā pāṇḍavakulakamalinīrājahaṃsa

VERSE_6.34
tāṃ vatsalāmanabhivādya vinītamambāṃ $ gāḍhaṃ ca māmanupaguhya mayāpyanuktaḥ &
etāṃ svayaṃvaravadhūṃ dayitāmadṛṣṭvā ē̃ dīrghapravāsamayi tāta kathaṃ gato 'si // 6.34 //

*mohamupagataḥ**

&kañcukī&: bhoḥ kaṣṭam / eṣa durātmā kauravādhamo yatheṣṭamita evābhivartate / sarvathā saṃpratyayameva kālocitaḥ pratīkāraḥ / citāsamīpamupanayāmyatrabhavatīṃ pāñcālarājatanayām / ahamapyevamevānugacchāmi* /ceṭīṃ prati** bhadre tvamapi devyā bhrātaraṃ dhṛṣṭadyumnaṃ nakulasahadevau vāvāpnuhi / atha vaivamavasthite mahārāje 'stamitayorbhīmārjunayoḥ kuto 'tra paritrāṇāśā /

&ceṭī&: {Pkt_194}parittāaha parittāaha ajjā /

SktCh_194: paritrāyadhvaṃ paritrāyadhvamāryāḥ /

*nepathye kalakalānantaram**

bho bhoḥ samantapañcakasaṃcāriṇaḥ kṣatajāsavamattayakṣarākṣasapiśācabhūtavetālakaṅkagṛdhrajambukolūkavāyasabhūyiṣṭhā viralayodhapuruṣāḥ kṛtamasmaddarśanatrāsena / kathayata kasminnuddeśe yājñasenī saṃnihiteti / kathayāmyupalakṣaṇaṃ tasyāḥ /

VERSE_6.35
ūrū kareṇa parighaṭṭayataḥ salīlaṃ $ duryodhanasya purato 'pahṛtāmbarā yā &
duḥśāsanena kacakarṣaṇabhinnamauliḥ ē̃ sā draupadī kathayata kva punaḥ pradeśe // 6.35 //

&kañcukī&: hā devi yajñavedisaṃbhave paribhūyase saṃpratyanāthā kurukulakalaṅkena /

&yudhiṣṭhiraḥ&: *sahasotthāya sāvaṣṭambham** pāñcāli na bhetavyaṃ na bhetavyam* /sasaṃbhramam** kaḥ ko 'tra bhoḥ / saniṣaṅgaṃ me dhanurupanaya / durātmanduryodhanahataka āgacchāgaccha / apanayāmi te gadākauśalasaṃbhṛtaṃ bhujadarpaṃ śilīmukhāsāreṇa / anyacca re kurukulāṅgāra

VERSE_6.36
priyamanujamapaśyaṃstaṃ jarāsaṃdhamallaṃ $ kupitaharakirātāyodhinaṃ taṃ ca vatsam &
tvamiva kaṭhinacetāḥ prāṇituṃ nāsmi śakto ē̃ nanu punarapahartuṃ bāṇavarṣaistavāsūn // 6.36 //

*tataḥ praviśati gadāpāṇiḥ kṣatajasiktasarvāṅgo bhīmasenaḥ**

&bhīmasenaḥ&: *uddhataṃ parikrāman** bho bhoḥ samantapañcakasaṃcāriṇaḥ sainikāḥ ko 'yamāvegaḥ /

VERSE_6.37
nāhaṃ rakṣo na bhūto ripurudhirajalaplāvitāṅgaḥ prakāmaṃ $ nistīrṇorupratijñājalanidhigahanaḥ krodhanaḥ kṣatriyo 'smi &
bho bho rājanyavīrāḥ samaraśikhiśikhādagdhaśeṣāḥ kṛtaṃ va- ē̃ strāsenānena līnairhatakarituragāntarhitairāsyate yat // 6.37 //

kathayantu bhavantaḥ kasminnuddeśe pāñcālī tiṣṭhati /

&draupadī&: {Pkt_195}*labdhasaṃjñā** parittāadu parittāadu mahārāo /

SktCh_195: paritrāyatāṃ paritrāyatāṃ mahārājaḥ /

&kañcukī&: devi pāṇḍusnuṣe uttiṣṭhottiṣṭha / saṃprati jhaṭiti citāpraveśa eva śreyān /

&draupadī&: {Pkt_196}*sahasotthāya** kahaṃ ṇa saṃbhāvemi ajja bi cidāsamībaṃ /

SktCh_196: kathaṃ na saṃbhāvayāmyadyāpi citāsamīpam /

&yudhiṣṭhiraḥ&: kaḥ ko 'tra bhoḥ / saniṣaṅgaṃ dhanurupanaya / kathaṃ na kaścitparijanaḥ / bhavatu / bāhuyuddhenaiva durātmānaṃ gāḍhamāliṅgya jvalanamabhipātayāmi* /parikaraṃ badhnāti**

&kañcukī&: devi pāṇḍusnuṣe saṃyamyantāmidānīṃ nayanoparodhino duḥśāsanāvakṛṣṭā mūrdhajāḥ / astamitā saṃprati pratīkārāśā / citāsamīpameva drutataraṃ saṃbhāvaya /

&yudhiṣṭhiraḥ&: kṛṣṇe na khalvanihate tasmindurātmani duryodhane saṃhartavyāḥ keśāḥ /

&bhīmasenaḥ&: pāñcāli na khalu mayi jīvati saṃhartavyā duḥśāsanavilulitā veṇirātmapāṇibhyām / tiṣṭhatu tiṣṭhatu / svayamevāhaṃ saṃharāmi /

*draupadī bhayādapasarpati**

&bhīmasenaḥ&: tiṣṭha tiṣṭha bhīru kvādhunā gamyate* /iti keśeṣu grahītumicchati**

&yudhiṣṭhiraḥ&: *vegādbhīmamāliṅgya** durātmanbhīmārjunaśatro suyodhanahataka

VERSE_6.38
āśaiśavādanudinaṃ janitāparādho $ matto balena bhujayorhatarājaputraḥ &
āsādya me 'ntaramidaṃ bhujapañjarasya ē̃ jīvanprayāsi na padātpadamadya pāpa // 6.38 //

&bhīmasenaḥ&: aye kathamāryaḥ suyodhanaśaṅkayā krodhānnirdayaṃ māmāliṅgati /

&kañcukī&: *nirūpya saharṣam** mahārāja vañcyase / ayaṃ khalvāyuṣmānbhīmasenaḥ suyodhanakṣatajāruṇīkṛtasakalaśarīrāmbaro durlakṣavyaktiḥ / alamadhunā saṃdehena /

&ceṭī&: {Pkt_197}*draupadīmāliṅgya** devi ṇivattīadu ṇivattīadu / eso kkhu pūridapaḍiṇṇābhāro ṇāho de veṇīsaṃhāraṃ kāduṃ tumaṃ evva aṇṇesadi /

SktCh_197: devi nivṛtyatāṃ nivṛtyatām / eṣa khalu pūritapratijñābhāro nāthaste veṇīsaṃhāraṃ kartuṃ tvāmevānviṣyati /

&draupadī&: {Pkt_198}hañje kiṃ maṃ alīavaaṇehiṃ āsāsesi /

SktCh_198: hañje kiṃ māmalīkavacanairāśvāsayasi /

&yudhiṣṭhiraḥ&: jayaṃdhara kiṃ kathayasi / nāyamanujadveṣī duryodhanahatakaḥ /

&bhīmasenaḥ&: deva ajātaśatro bhīmārjunaguro kuto 'dyāpi duryodhanahatakaḥ / mayā hi tasya durātmanaḥ pāṇḍukulaparibhāvinaḥ

VERSE_6.39
bhūmau kṣiptaṃ śarīraṃ nihitamidamasṛkcandanābhaṃ nijāṅge $ lakṣmīrārye niṣaṇṇā caturudadhipayaḥsīmayā sārdhamurvyā &
bhṛtyā mitrāṇi yodhāḥ kurukulamakhilaṃ dagdhametadraṇāgnau ē̃ nāmaikaṃ yadbravīṣi kṣitipa tadadhunā dhārtarāṣṭrasya śeṣam // 6.39 //

*yudhiṣṭhiraḥ svairaṃ muktvā bhīmamavalokayannaśrūṇi pramārjayati**

&bhīmasenaḥ&: *pādayoḥ patitvā** jayatvāryaḥ /

&yudhiṣṭhiraḥ&: vatsa bāṣpajalāntaritanayanatvānna paśyāmi te mukhacandram / tatkathaya kaccijjīvati bhavānsamaṃ kirīṭinā /

&bhīmasenaḥ&: nihatasakalaripupakṣe tvayi narādhipe jīvati bhīmo 'rjunaśca /

&yudhiṣṭhiraḥ&: *punargāḍhamāliṅgya**

VERSE_6.40 riporāstāṃ tāvannidhanamidamākhyāhi śataśaḥ $ priyo bhrātā satyaṃ tvamasi mama yo 'sau bakaripuḥ &

&bhīmasenaḥ&: ārya so 'ham /

&yudhiṣṭhiraḥ&:
VERSE_6.40
jarāsaṃdhasyoraḥsarasi rudhirāsārasalile ē̃ taṭāghātakrīḍālalitamakaraḥ saṃyati bhavān // 6.40 //

&bhīmasenaḥ&: ārya sa evāham / tanmuñcatu māmāryaḥ kṣaṇamekam /

&yudhiṣṭhiraḥ&: kimaparamavaśiṣṭam /

&bhīmasenaḥ&: ārya sumahadavaśiṣṭam / saṃyacchāmi tāvadanena suyodhanaśoṇitokṣitena pāṇinā pāñcālyā duḥśāsanāvakṛṣṭaṃ keśahastam /

&yudhiṣṭhiraḥ&: satvaraṃ gacchatu bhavān / anubhavatu tapasvinī veṇīsaṃhāramahotsavam /

&bhīmasenaḥ&: *draupadīmupasṛtya** devi pāñcālarājatanaye diṣṭyā vardhase ripukulakṣayeṇa / alamalamevaṃvidhaṃ māmālokya trāsena /

VERSE_6.40
kṛṣṭā yenāsi rājñāṃ sadasi nṛpaśunā tena duḥśāsanena $ styānānyetāni tasya spṛśa mama karayoḥ pītaśeṣāṇyasṛñji &
kānte rājñaḥ kurūṇāmapi sarasamidaṃ madgadācūrṇitoro- ē̃ raṅge 'ṅge 'sṛṅniṣaktaṃ tava paribhavajasyānalasyopaśāntyai // 6.40 //

buddhimatike kva sā saṃprati bhānumatī yopahasati pāṇḍavadārān / bhavati yajñavedisaṃbhave yājñaseni /

&draupadī&: {Pkt_199}āṇabedu ṇāho /

SktCh_199: ājñāpayatu nāthaḥ /

&bhīmasenaḥ&: smarati bhavatī yanmayoktam* /cañcadbhujetyādiSee stanza 1.21. pūrvoktaṃ paṭhati**

&draupadī&: {Pkt_200}ṇāha ṇa kevalaṃ sumarāmi / aṇuhavāmi a ṇāhassa pasādeṇa /

SktCh_200: nātha na kevalaṃ smarāmi / anubhavāmi ca nāthasya prasādena /

&bhīmasenaḥ&: *veṇīmavadhūya** bhavati saṃyamyatāmidānīṃ dhārtarāṣṭrakulakālarātrirduḥśāsanaviluliteyaṃ veṇī /

&draupadī&: {Pkt_201}ṇāha visumaridamhi edaṃ vābāraṃ / ṇāhassa pasāeṇa puṇo bi sikkhissaṃ /

SktCh_201: nātha vismṛtāsmyetaṃ vyāpāram / nāthasya prasādena punarapi śikṣiṣye /

*bhīmasenaḥ veṇīṃ badhnāti**

*nepathye**

mahāsamarānaladagdhaśeṣāya svasti bhavatu rājanyakulāya /

VERSE_6.42
krodhāndhairyasya mokṣātkṣatanarapatibhiḥ pāṇḍuputraiḥ kṛtāni $ pratyāśaṃ muktakeśānyatulabhujabalaiḥ pārthivāntaḥpurāṇi &
kṛṣṇāyāḥ keśapāśaḥ kupitayamasakho dhūmaketuḥ kurūṇāṃ ē̃ so 'yaṃ baddhaḥ prajānāṃ viramatu nidhanaṃ svasti rājñāṃ kulebhyaḥ // 6.42 //

&yudhiṣṭhiraḥ&: devi eṣa te veṇīsaṃhāro 'bhinandyate nabhastalasaṃcāriṇā siddhajanena /

*tataḥ praviśataḥ kṛṣṇārjunau**

&kṛṣṇaḥ&: *yudhiṣṭhiramupagamya** vijayatāṃ nihatasakalārātimaṇḍalaḥ sānujaḥ pāṇḍavakulacandramā mahārājo yudhiṣṭhiraḥ /

&arjunaḥ&: jayatvāryaḥ /

&yudhiṣṭhiraḥ&: *vilokya** aye bhagavānpuṇḍarīkākṣo vatsaśca kirīṭī / bhagavannabhivādaye* /kirīṭinaṃ prati** ehyehi vatsa /

*arjunaḥ praṇamati**

&yudhiṣṭhiraḥ&: *vāsudevaṃ prati** deva kutastasya vijayādanyadyasya bhagavānpurāṇapuruṣo nārāyaṇaḥ svayaṃ maṅgalānyāśāste /

VERSE_6.43
kṛtagurumahadādikṣobhasaṃbhūtamūrtiṃ $ guṇinamudayanāśasthānahetuṃ prajānām &
ajamamaramacintyaṃ cintayitvāpi na tvāṃ ē̃ bhavati jagati duḥkhī kiṃ punardeva dṛṣṭvā // 6.43 //

*arjunamāliṅgya** vatsa pariṣvajasva mām /

&kṛṣṇaḥ&: mahārāja yudhiṣṭhira

VERSE_6.44
vyāso 'yaṃ bhagavānamī ca munayo vālmīkirāmādayo $ dhṛṣṭadyumnamukhāśca sainyapatayo mādrīsutādhiṣṭhitāḥ &
prāptā māgadhamatsyayādavakulairājñāvidheyaiḥ samaṃ ē̃ skandhottambhitatīrthavārikalaśā rājyābhiṣekāya te // 6.44 //

ahaṃ punardurātmanā cārvākeṇa viprakṛtaṃ bhavantamupalabhyārjunena saha tvaritataramāyātaḥ /

&yudhiṣṭhiraḥ&: kathaṃ cārvākeṇa rakṣasā vayamevaṃ vipralabdhāḥ /

&bhīmasenaḥ&: *saroṣam** kvāsau dhārtarāṣṭrasakhā puṇyajanāpasado yenāryasya mahāṃścittavibhramaḥ kṛtaḥ /

&kṛṣṇaḥ&: nigṛhītaḥ sa durātmā nakulena / tatkathaya mahārāja kimasmātparaṃ samīhitaṃ saṃpādayāmi /

&yudhiṣṭhiraḥ&: evaṃ puṇḍarīkākṣa na kiṃcinna dadāti bhagavānprasannaḥ / ahaṃ tu puruṣasādhāraṇayā buddhyā saṃtuṣyāmi / na khalvataḥ paramabhyarthayituṃ kṣamaḥ / paśyatu devaḥ /

VERSE_6.45
krodhāndhaiḥ sakalaṃ hataṃ ripukulaṃ pañcākṣatāste vayaṃ $ pāñcālyā mama durnayopajanitastīrṇo nikārārṇavaḥ &
tvaṃ devaḥ puruṣottamaḥ sukṛtinaṃ māmādṛto bhāṣase ē̃ kiṃ nāmānyadataḥ paraṃ bhagavato yāce prasannādaham // 6.45 //

tathāpi prītataraścedbhagavāṃstadidamastu /

VERSE_6.46
akṛpaṇamarukśrāntaṃ jīvyājjanaḥ puruṣāyuṣaṃ $ bhavatu bhagavanbhaktirdvaitaṃ vinā puruṣottame &
dayitabhuvano vidvadbandhurguṇeṣu viśeṣavi- ē̃ tsatatasukṛtī bhūyādbhūpaḥ prasādhitamaṇḍalaḥ // 6.46 //

api ca

VERSE_6.47
avanimavanipālāḥ pāntu vṛṣṭiṃ vidhattāṃ $ jagati jaladharālī śasyapūrṇāstu bhūmiḥ &
tvayi muranarakārau bhaktiradvaitayogā- ē̃ dbhavatu mama sudīrghaṃ havyamaśnantu devāḥ // 6.47 //

&kṛṣṇaḥ&: evamastu /

*iti niṣkrāntāḥ sarve**

iti ṣaṣṭho 'ṅkaḥ / samāptamidaṃ veṇīsaṃhāraṃ nāma nāṭakam /

idaṃ ca vidagdhasnigdhaviyogadurmanasā vipralapitaṃ tena kavinā /

kāvyālāpasubhāṣitavyasaninaste rājahaṃsā gatā-
stā goṣṭhyaḥ kṣayamāgatā guṇalavaślāghyāstu vācaḥ satām /
sālaṃkārarasaprasannamadhurākārāḥ kavīnāṃ giraḥ
prāptā nāśamayaṃ tu bhūmivalaye jīyātprabandho mahān //