Bhāvamiśra: Bhāvaprakāśa

Header

This file is an html transformation of sa_bhAvamizra-bhAvaprakAza.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhavpr_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Bhavamisra: Bhavaprakasa (three chapters; to be continued)
Benares City: Jaya Krishna Das Hari Das Gupta, 1947

Input by Oliver Hellwig

Revisions:


Text

Bhāvamiśra: Bhāvaprakāśaḥ

Bhāvaprakāśa, Vargaprakaraṇa, Harītakyādivarga
dakṣaṃ prajāpatiṃ vastham aśvinau vākyam ūcatuḥ /
kuto harītakī jātā tasyāstu kati jātayaḥ // 1

rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ /
nāmāni kati coktāni kiṃvā tāsāṃ ca lakṣaṇam // 2

ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate /
kena dravyeṇa saṃyuktā kāṃś ca rogān vyapohati // 3

praśnametadyathā pṛṣṭaṃ bhagavanvaktumarhasi /
aśvinorvacanaṃ śrutvā dakṣo vacanamabravīt // 4

papāta bindur medinyāṃ śakrasya pibato'mṛtam /
tato divyātsamutpannā saptajātirharītakī // 5

harītakyabhayā pathyā kāyasthā pūtanāmṛtā /
haimavatyavyathā cāpi cetakī śreyasī śivā // 6

vayaḥsthā vijayā cāpi jīvantī rohiṇīti ca // 7

vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
jīvantī cetakī ceti pathyāyāḥ sapta jātayaḥ // 8

vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ // 9

alābuvṛttā vijayā vṛttā sā rohiṇī smṛtā /
pūtanāsthimatī sūkṣmā kathitā māṃsalāmṛtā // 10

pañcarekhābhayā proktā jīvantī svarṇavarṇinī /
trirekhā cetakī jñeyā saptānām iyamākṛtiḥ // 11

vijayā sarvarogeṣu rohiṇī vraṇarohiṇī /
pralepe pūtanā yojyā śodhanārthe 'mṛtā hitā // 12

akṣiroge'bhayā śastā jīvantī sarvarogahṛt /
cūrṇārthe cetakī śastā yathāyuktaṃ prayojayet // 13

cetakī dvividhā proktā śvetā kṛṣṇā ca varṇataḥ /
ṣaḍaṅgulāyatā śuklā kṛṣṇā tv ekāṅgulā smṛtā // 14

kācidāsvādamātreṇa kācidgandhena bhedayet /
kācitsparśena dṛṣṭyānyā caturdhā bhedayecchivā // 15

cetakīpādapacchāyāmupasarpanti ye narāḥ /
bhidyante tatkṣaṇādeva paśupakṣimṛgādayaḥ // 16

cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ /
tāvad bhidyeta vegaistu prabhāvānnātra saṃśayaḥ // 17

nṛpāṇāṃ sukumārāṇāṃ kṛśānāṃ bheṣajadviṣām /
cetakī paramā śastā hitā sukhavirecanī // 18

saptānām api jātīnāṃ pradhānā vijayā smṛtā /
sukhaprayogā sulabhā sarvarogeṣu śasyate // 19

harītakī pañcarasālavaṇā tuvarā param /
rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī // 20

cakṣuṣyā laghurāyuṣyā bṛṃhaṇī cānulominī /
śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn // 21

vaisvaryagrahaṇīrogavibandhaviṣamajvarān /
gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān // 22

kāmalāṃ śūlamānāhaṃ plīhānaṃ ca yakṛttathā /
aśmarīṃ mūtrakṛcchraṃ ca mūtrāghātaṃ ca nāśayet // 23

svādutiktakaṣāyatvāt pittahṛt kaphahṛttu sā /
kaṭutiktakaṣāyatvād amlatvādvātahṛcchivā // 24

pittakṛt kaṭukāmlatvād vātakṛnna kathaṃ śivā // 25

prabhāvād doṣahantṛtvaṃ siddhaṃ yattatprakāśyate /
hetubhiḥ śiṣyabodhārthaṃ nāpūrvaṃ kriyate'dhunā // 26

karmānyatvaṃ guṇaiḥ sāmyaṃ dṛṣṭamāśrayabhedataḥ /
yatastato neti cintyaṃ dhātrīlakucayoryathā // 27

pathyāyā majjani svāduḥ snāyvāmamlo vyavasthitaḥ /
vṛnte tiktas tvaci kaṭur asthisthas tuvaro rasaḥ /
snigdhā ghanā vṛttā gurvī kṣiptā ca yāmbhasi /
nimajjetsā praśastā ca kathitātiguṇapradā // 28

navādiguṇayuktatvaṃ tathaikatra dvikarṣatā /
harītakyāḥ phale yatra dvayaṃ tacchreṣṭhamucyate // 29

carvitā vardhayatyagniṃ peṣitā malaśodhinī /
svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut // 30

unmīlinī buddhibalendriyāṇāṃ nirmūlinī pittakaphānilānām /
visraṃsinī mūtraśakṛnmalānāṃ harītakī syātsaha bhojanena // 31

annapānakṛtān doṣān vātapittakaphodbhavān /
harītakī haratyāśu bhuktasyopari yojitā // 32

lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā /
ghṛtena vātajān rogān sarvarogān guḍānvitā // 33

sindhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt /
varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā // 34

adhvātikhinno balavarjitaś ca rūkṣaḥ kṛśo laṅghanakarśitaśca /
pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet // 35

vibhītakas triliṅgaḥ syādakṣaḥ karṣaphalastu saḥ /
kalidrumo bhūtavāsastathā kaliyugālayaḥ // 36

vibhītakaṃ svādupākaṃ kaṣāyaṃ kaphapittanut /
uṣṇavīryaṃ himasparśaṃ bhedanaṃ kāsanāśanam // 37

rūkṣaṃ netrahitaṃ keśyaṃ kṛmivaisvaryanāśanam /
vibhītamajjā tṛṭchardikaphavātaharo laghuḥ /
kaṣāyo madakṛccātha dhātrīmajjāpi tadguṇaḥ // 38

triṣvāmalakamākhyātaṃ dhātrī tiṣyaphalāmṛtā // 39

harītakīsamaṃ dhātrīphalaṃ kiṃtu viśeṣataḥ /
raktapittapramehaghnaṃ paraṃ vṛṣyaṃ rasāyanam // 40

hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ /
kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit // 41

yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
tasya tasyaiva vīryeṇa majjānamapi nirdiśet // 42

pathyāvibhītadhātrīṇāṃ phalaiḥ syāttriphalāsamaiḥ /
phalatrikaṃ ca triphalā sā varā ca prakīrtitā // 43

triphalā kaphapittaghnī mehakuṣṭhaharā sarā /
cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī // 44

śuṇṭhī viśvā ca viśvaṃ ca nāgaraṃ viśvabheṣajam /
ūṣaṇaṃ kaṭubhadraṃ ca śṛṅgaveraṃ mahauṣadham // 45

śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ /
snigdhoṣṇā madhurā pāke kaphavātavibandhanut // 46

vṛṣyā svaryā vamiśvāsaśūlakāsahṛdāmayān /
hanti ślīpadaśothārśaānāhodaramārutān // 47

āgneyaguṇabhūyiṣṭhāt toyāṃśapariśoṣi yat /
saṃgṛhṇāti malaṃ tattu grāhi śuṇṭhyādayo yathā // 48

vibandhabhedinī yā tu sā kathaṃ grāhiṇī bhavet /
śaktivibandhabhede syādyato na malapātane // 49

ārdrakaṃ śṛṅgaveraṃ syātkaṭubhadraṃ tathārdrikā /
ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī matā // 50

kaṭukā madhurā pāke rūkṣā vātakaphāpahā /
ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ // 51

bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇam /
agnisaṃdīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanam // 52

kuṣṭhaṣāṇḍvāmaye kṛcchre raktapitte vraṇe jvare /
dāhe nidāghaśarador naiva pūjitam ārdrakam // 53

pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā /
upakulyoṣaṇā śauṇḍī kolā syāt tīkṣṇataṇḍulā // 54

pippalī dīpanī vṛṣyā svādupākā rasāyanī /
anuṣṇā kaṭukā snigdhā vātaśleṣmaharī laghuḥ // 55

pippalī recanī hanti śvāsakāsodarajvarān /
kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān // 56

ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
pittapraśamanī sā tu śuṣkā pittaprakopiṇī // 57

pippalī madhusaṃyuktā medaḥkaphavināśinī /
śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī // 58

jīrṇajvare'gnimāndye ca śasyate guḍapippalī /
kāsājīrṇāruciśvāsahṛtpāṇḍukṛmiroganut /
dviguṇaḥ pippalīcūrṇād guḍo'tra bhiṣajāṃ mataḥ // 59

maricaṃ vellajaṃ kṛṣṇamūṣaṇaṃ dharmapattanam // 60

maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātajit /
uṣṇaṃ pittakaraṃ rūkṣaṃ śvāsaśūlakṛmīnharet // 61

tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru /
kiṃcit tīkṣṇaguṇaṃ śleṣmapraseki syād apittalam // 62

viśvopakulyā maricaṃ trayaṃ trikaṭu kathyate /
kaṭutrikaṃ tu trikaṭu tryūṣaṇaṃ vyoṣa ucyate // 63

tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
gulmamehakaphasthaulyamedaḥślīpadapīnasān // 64

granthikaṃ pippalīmūlamūṣaṇaṃ caṭakāśiraḥ /
dīpanaṃ pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu // 65

rūkṣaṃ pittakaraṃ bhedi kaphavātodarāpaham /
ānāhaplīhagulmaghnaṃ kṛmiśvāsakṣayāpaham // 66

tryūṣaṇaṃ sakaṇāmūlaṃ kathitaṃ caturūṣaṇam /
vyoṣasyeva guṇāḥ proktā adhikāścaturūṣaṇe // 67

bhaveccavyaṃ tu cavikā kathitā sā tathoṣaṇā /
kaṇāmūlaguṇaṃ cavyaṃ viśeṣādgudajāpaham // 68

cavikāyāḥ phalaṃ prājñaiḥ kathitā gajapippalī /
kapivallī kolavallī śreyasī vaśiraśca sā // 69

gajakṛṣṇā kaṭurvātaśleṣmahṛdvahnivardhinī /
uṣṇā nihantyatīsāraṃ śvāsakaṇṭhāmayakrimīn // 70

citrako 'nalanāmā ca pīṭho vyālas tathoṣaṇaḥ /
citrakaḥ kaṭukaḥ pāke vahnikṛt pācano laghuḥ // 71

rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut /
vātaśleṣmaharo grāhī vātaghnaḥ śleṣmapittahṛt // 72

pippalī pippalīmūlaṃ cavyacitrakanāgaraiḥ /
pañcabhiḥ kolamātraṃ yatpañcakolaṃ taducyate // 73

pañcakolaṃ rase pāke kaṭukaṃ rucikṛnmatam /
tīkṣṇoṣṇaṃ pācanaṃ śreṣṭhaṃ dīpanaṃ kaphavātanut /
gulmaplīhodarānāhaśūlaghnaṃ pittakopanam // 74

pañcakolaṃ samaricaṃ ṣaḍūṣaṇamudāhṛtam /
pañcakolaguṇaṃ tattu rūkṣamuṣṇaṃ viṣāpaham // 75

yavānikogragandhā ca brahmadarbhājamodikā // 76

saivoktā dīpyakā dīpyā tathā syād yavasāhvayā /
yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ // 77

dīpanī ca tathā tiktā pittalā śukraśūlahṛt /
vātaśleṣmodarānāhagulmaplīhakṛmipraṇut // 78

ajamodā kharāśvā ca māyūrī dīpyakas tathā /
tathā brahmakuśā proktā kāravī locamastakā // 79

ajamodā kaṭustīkṣṇā dīpanī kaphavātanut /
uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ /
netrāmayakṛmicchardihikkāvastirujo haret // 80

pārasīkayavānī tu yavānīsadṛśī guṇaiḥ /
viśeṣātpācanī rucyā grāhiṇī mādinī guruḥ // 81

jīrako jaraṇo'jājī kaṇā syāddīrghajīrakaḥ // 82

kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ /
kālājājī tu suṣavī kālikā copakālikā // 83

pṛthvīkā kāravī pṛthvī pṛthukṛṣṇopakuñcikā /
upakuñcī ca kuñcī ca bṛhajjīraka ityapi // 84

jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt // 85

jvaraghnaṃ pāvanaṃ vṛṣyaṃ balyaṃ rucyaṃ kaphāpaham /
cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt // 86

dhānyakaṃ dhānakaṃ dhānyaṃ dhānā dhāneyakaṃ tathā /
kunaṭī dhenukā chattrā kustumburu vitunnakam // 87

dhānyakaṃ tuvaraṃ snigdhamavṛṣyaṃ mūtralaṃ laghu /
tiktaṃ kaṭūṣṇavīryaṃ ca dīpanaṃ pācanaṃ smṛtam // 88

jvaraghnaṃ rocakaṃ grāhi svādupāki tridoṣanut /
tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut /
ārdraṃ tu tadguṇaṃ svādu viśeṣātpittanāśanam // 89

śatapuṣpā śatāhvā ca madhurā kāravī misiḥ /
atilambī sitacchattrā saṃhitachattrikāpi ca // 90

chattrā śāleyaśālīnau miśreyā madhurā misiḥ /
śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ // 91

uṣṇā jvarānilaśleṣmavraṇaśūlākṣirogahṛt /
miśreyā tadguṇā proktā viśeṣād yoniśūlanut // 92

agnimāndyaharī hṛdyā baddhaviṭkṛmiśukrahṛt /
rūkṣoṣṇā pācanī kāsavamiśleṣmānilān haret // 93

methikā methinī methī dīpanī bahupattrikā /
bodhinī bahubījā ca jyotirgandhaphalā tathā // 94

vallarī cakrikā manthā miśrapuṣpā ca kairavī /
kuñcikā bahuparṇī ca pītabījā municchadā // 95

methikā vātaśamanī śleṣmaghnī jvaranāśinī /
tataḥ svalpaguṇā vanyā vājināṃ sā tu pūjitā // 96

candrikā carmahantrī ca paśumehanakārikā /
nandinī kāravī bhadrā vāsapuṣpā suvāsarā // 97

candraśūraṃ hitaṃ hikkāvātaśleṣmātisāriṇām /
asṛgvātagadadveṣi balapuṣṭivivardhanam // 98

methikā candraśūraś ca kālājājī yavānikā /
etaccatuṣṭayaṃ yuktaṃ caturbījam iti smṛtam // 99

taccūrṇaṃ bhakṣitaṃ nityaṃ nihanti pavanāmayam /
ajīrṇaṃ śūlamādhmānaṃ pārśvaśūlaṃ kaṭivyathām // 100

sahasravedhi jatukaṃ vāhlīkaṃ hiṅgu rāmaṭham // 101

hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātabalāsanut /
śūlagulmodarānāhakṛmighnaṃ pittavardhanam // 102

vacogragandhā ṣaḍgranthā golomī śataparvikā /
kṣudrapattrī ca maṅgalyā jaṭilogrā ca lomaśā // 103

vacogragandhā kaṭukā tiktoṣṇā vāntivahnikṛt /
vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī /
apasmārakaphonmādabhūtajantvanilān haret // 104

pārasīkavacā śuklā proktā haimavatīti sā /
haimavatyuditā tadvadvātaṃ hanti viśeṣataḥ // 105

sugandhāpyugragandhā ca viśeṣātkaphakāsanut /
susvaratvakarī rucyā hṛtkaṇṭhamukhaśodhinī // 106

sthūlagranthiḥ sugandhā syāttato hīnaguṇā smṛtā // 107

dvīpāntaravacā kiṃcit tiktoṣṇā vahnidīptikṛt /
vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī // 108

vātavyādhīnapasmāramunmādaṃ tanuvedanām /
vyapohati viśeṣeṇa phiraṅgāmayanāśinī // 109

havuṣā vapuṣā visrā parāśvatthaphalā matā /
matsyagandhā plīhahantrī viṣaghnī dhvāṅkṣanāśinī // 110

havuṣā dīpanī tiktā mṛdūṣṇā tuvarā guruḥ /
pittodarasamīrārśograhaṇīgulmaśūlahṛt /
parāpyetadguṇā proktā rūpabhedo dvayor api // 111

puṃsi klībe viḍaṅgaḥ syātkṛmighno jantunāśanaḥ /
taṇḍulāśca tathā vellam amoghā citrataṇḍulā // 112

viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
śūlādhmānodaraśleṣmakṛmivātavibandhanut // 113

tumburuḥ saurabhaḥ sauro vanajaḥ sānujo 'ndhakaḥ // 114

tumburu prathitaṃ tiktaṃ kaṭupāke'pi tatkaṭu /
rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca // 115

vātaśleṣmākṣikarṇauṣṭhaśirāruggurutākṛmīn /
kuṣṭhaśūlāruciśvāsaplīhakṛcchrāṇi nāśayet // 116

syādvaṃśarocanā vāṃśī tugākṣīrī tugā śubhā /
tvakkṣīrī vaṃśajā śubhrā vaṃśakṣīrī ca vaiṇavī // 117

vaṃśajā bṛṃhaṇī vṛṣyā balyā svādvī ca śītalā /
tṛṣṇākāsajvaraśvāsakṣayapittāsrakāmalāḥ /
haretkuṣṭhaṃ vraṇaṃ pāṇḍuṃ kaṣāyā vātakṛcchrajit // 118

samudraphenaḥ phenaśca ḍiṇḍīro 'bdhikaphas tathā // 119

samudraphenaścakṣuṣyo lekhanaḥ śītalaśca saḥ /
kaṣāyo viṣapittaghnaḥ karṇarukkaphahṛt saraḥ // 120

jīvakarṣabhakau mede kākolyau ṛddhivṛddhike /
aṣṭavargo 'ṣṭabhir dravyaiḥ kathitaścarakādibhiḥ // 121

aṣṭavargo himaḥ svādur bṛṃhaṇaḥ śukralo guruḥ /
bhagnasaṃdhānakṛt kāmabalāsabalavardhanaḥ /
vātapittāsratṛḍdāhajvaramehakṣayapraṇut // 122

jīvakarṣabhakau jñeyau himādriśikharodbhavau /
rasonakandavatkandau niḥsārau sūkṣmapattrakau // 123

jīvakaḥ kūrcakākāra ṛṣabho vṛṣaśṛṅgavat /
jīvako madhuraḥ śṛṅgo hrasvāṅgaḥ kūrcaśīrṣakaḥ // 124

ṛṣabho vṛṣabho dhīro viṣāṇī drākṣa ityapi /
jīvakarṣabhakau balyau śītau śukrakaphapradau // 125

madhurau pittadāhāsrakārśyavātakṣayāpahau // 126

mahāmedābhidhaḥ kando moraṅgādau prajāyate /
mahāmedā khanīmedā syād ityuktaṃ munīśvaraiḥ // 127

śuklārdrakanibhaḥ kando latājātaḥ supāṇḍuraḥ /
mahāmedābhidho jñeyo medālakṣaṇamucyate // 128

śuklakando nakhacchedyo medodhātumiva sravet /
yaḥ sa medeti vijñeyo jijñāsātatparairjanaiḥ // 129

śalyaparṇī maṇicchidrā medā medobhavādhvarā /
mahāmedā vasucchidrā tridantī devatāmaṇiḥ // 130

medāyugaṃ guru svādu vṛṣyaṃ stanyakaphāvaham /
bṛṃhaṇaṃ śītalaṃ pittaraktavātajvarapraṇut // 131

jāyate kṣīrakākolī mahāmedodbhavasthale // 132

yatra syāt kṣīrakākolī kākolī atra jāyate /
pīvarīsadṛśaḥ kandaḥ sakṣīraḥ priyagandhavān // 133

sa proktaḥ kṣīrakākolī kākolīliṅgamucyate /
yathā syāt kṣīrakākolī kākolyapi tathā bhavet // 134

eṣā kiṃcid bhavet kṛṣṇā bhedo 'yam ubhayor api /
kākolī vāyasolī ca vīrā kāyasthikā tathā // 135

sā śuklā kṣīrakākolī vayaḥsthā kṣīravallikā /
kathitā kṣīriṇī dhīrā kṣīraśuklā payasvinī // 136

kākolīyugalaṃ śītaṃ śukralaṃ madhuraṃ guru /
bṛṃhaṇaṃ vātadāhāsrapittaśoṣajvarāpaham // 137

ṛddhirvṛddhiśca kandau dvau bhavataḥ kośale 'cale /
śvetalomānvitaḥ kando latājātaḥ sarandhrakaḥ // 138

sa eva ṛddhirvṛddhiśca bhedam apyetayor bruve /
tūlagranthisamā ṛddhir vāmāvartaphalā ca sā // 139

vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ /
ṛddhir yogyaṃ siddhilakṣmyau vṛddher apyāhvayā ime // 140

ṛddhir balyā tridoṣaghnī śukralā madhurā guruḥ /
prāṇaiśvaryakarī mūrchāraktapittavināśinī // 141

vṛddhir garbhapradā śītā bṛṃhaṇī madhurā smṛtā /
vṛṣyā pittāsraśamanī kṣatakāsakṣayāpahā // 142

rājñāmapyaṣṭavargastu yato'yam atidurlabhaḥ /
tasmādasya pratinidhiṃ gṛhṇīyāttadguṇaṃ bhiṣak /
mukhyasadṛśaḥ pratinidhiḥ // 143

medājīvakakākolyṛddhidvaṃdve 'pi cāsati / varīvidāryaśvagandhāvārāhīś ca kramātkṣipet /

medāmahāmedāsthāne śatāvarīmūlam /
jīvakarṣabhakasthāne vidārīmūlam /
kākolīkṣīrakākolīsthāne aśvagandhāmūlam /
ṛddhivṛddhisthāne vārāhīkandaṃ guṇaistattulyaṃ kṣipet // 144

yaṣṭīmadhu tathā yaṣṭīmadhukaṃ klītakaṃ tathā /
anyat klītanakaṃ tattu bhavettoye madhūlikā // 145

yaṣṭī himā guruḥ svādvī cakṣuṣyā balavarṇakṛt /
susnigdhā śukralā keśyā svaryā pittānilāsrajit /
vraṇaśothaviṣaccharditṛṣṇāglānikṣayāpahā // 146

kāmpillaḥ karkaśaś candro raktāṅgo rocano 'pi ca /
kāmpillaḥ kaphapittāsrakṛmigulmodaravraṇān /
hanti recī kaṭūṣṇaśca mehānāhaviṣāśmanut // 147

āragvadho rājavṛkṣaḥ śamyākaścaturaṅgulaḥ /
ārevato vyādhighātaḥ kṛtamālaḥ suvarṇakaḥ // 148

karṇikāro dīrghaphalaḥ svarṇāṅgaḥ svarṇabhūṣaṇaḥ /
āragvadho guruḥ svāduḥ śītalaḥ sraṃsanottamaḥ // 149

jvarahṛdrogapittāsravātodāvartaśūlanut /
tatphalaṃ sraṃsanaṃ rucyaṃ kuṣṭhapittakaphāpaham // 150

jvare tu satataṃ pathyaṃ koṣṭhaśuddhikaraṃ param // 151

kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭaṃbharā /
aśokā matsyaśakalā cakrāṅgī śakulādanī // 152

matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī /
kaṭvī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ // 153

bhedinī dīpanī hṛdyā kaphapittajvarāpahā /
pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut // 154

kirātatiktaḥ kairātaḥ kaṭutiktaḥ kirātakaḥ // 155

kāṇḍatikto 'nāryatikto bhūnimbo rāmasenakaḥ /
kirātako'nyo naipālaḥ so 'rdhatikto jvarāntakaḥ // 156

kirātaḥ sārako rūkṣaḥ śītalas tiktako laghuḥ /
saṃnipātajvaraśvāsakaphapittāsradāhanut /
kāsaśothatṛṣākuṣṭhajvaravraṇakṛmipraṇut // 157

uktaṃ kuṭajabījaṃ tu yavamindrayavaṃ tathā /
kaliṅgaṃ cāpi kāliṅgaṃ tathā bhadrayavā api // 158

kvacidindrasya nāmaiva bhavettadabhidhāyakam /
phalānīndrayavās tasya tathā bhadrayavā api // 159

indrayavaṃ tridoṣaghnaṃ saṃgrāhi kaṭu śītalam // 160

jvarātīsāraraktārśovamivīsarpakuṣṭhanut /
dīpanaṃ gudakīlāsravātāsraśleṣmaśūlajit // 161

madanaśchardanaḥ piṇḍo naṭaḥ piṇḍītakastathā /
karahāṭo maruvakaḥ śalyako viṣapuṣpakaḥ // 162

madano madhurastikto vīryoṣṇo lekhano laghuḥ /
vāntikṛdvidradhiharaḥ pratiśyāyavraṇāntakaḥ /
rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ // 163

rāsnā yuktarasā rasyā suvahā rasanā rasā /
elāparṇī ca surasā sugandhā śreyasī tathā // 164

rāsnāmapācinī tiktā gurūṣṇā kaphavātajit // 165

śothaśvāsasamīrāsravātaśūlodarāpahā /
kāsajvaraviṣāśītivātikāmayasidhmahṛt // 166

nākulī surasā nāgasugandhā gandhanākulī /
nakuleṣṭā bhujaṃgākṣī sarpāṅgī viṣanāśinī // 167

nākulī tuvarā tiktā kaṭukoṣṇā vināśayet /
bhogilūtāvṛścikākhuviṣajvarakṛmivraṇān // 168

mācikā prasthikāmbaṣṭhā tathā cāmbālikāmbikā /
mayūravidalā keśī sahasrā bālamūlikā // 169

mācikāmlā rase pāke kaṣāyā śītalā laghuḥ /
pakvātisārapittāsrakaphakaṇṭhāmayāpahā // 170

tejasvinī tejavatī tejohvā tejanī tathā /
tejasvinī kaphaśvāsakāsāsyāmayavātahṛt /
pācanyuṣṇā kaṭustiktā rucivahnipradīpinī // 171

jyotiṣmatī syātkaṭabhī jyotiṣkā kaṅgunīti ca /
pārāvatapadī piṇyā latā proktā kakundanī // 172

jyotiṣmatī kaṭus tiktā sarā kaphasamīrajit /
atyuṣṇā vāmanī tīkṣṇā vahnibuddhismṛtipradā // 173

kuṣṭhaṃ rogāhvayaṃ vāpyaṃ pāribhavyaṃ tathotpalam // 174

kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu /
hanti vātāsravīsarpakāsakuṣṭhamarutkaphān // 175

uktaṃ puṣkaramūlaṃ tu pauṣkaraṃ puṣkaraṃ ca tat /
padmapattraṃ ca kāśmīraṃ kuṣṭhabhedamimaṃ jaguḥ // 176

pauṣkaraṃ kaṭukaṃ tiktam uṣṇaṃ vātakaphajvarān /
hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut // 177

kaṭuparṇī haimavatī hemakṣīrī himāvatī /
hemāhvā pītadugdhā ca tanmūlaṃ cokamucyate // 178

hemāhvā recanī tiktā bhedinyutkleśakāriṇī /
kṛmikaṇḍūviṣānāhakaphapittāsrakuṣṭhanut // 179

śṛṅgī karkaṭaśṛṅgī ca syātkulīraviṣāṇikā /
ajaśṛṅgī tu cakrā ca karkaṭākhyā ca kīrtitā // 180

śṛṅgī kaṣāyā tiktoṣṇā kaphavātakṣayajvarān /
śvāsordhvavātatṛṭkāsahikkārucivamīnharet // 181

kaṭphalaḥ somavalkaś ca kaiṭaryaḥ kumbhikāpi ca /
śrīparṇikā kumudikā bhadrā bhadravatīti ca // 182

kaṭphalastuvarastiktaḥ kaṭurvātakaphajvarān /
hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ // 183

bhārgī bhṛgubhavā padmā phañjī brāhmaṇayaṣṭikā /
brāhmaṇyaṅgāravallī ca kharaśākaśca hañjikā // 184

bhārgī rūkṣā kaṭustiktā rucyoṣṇā pācanī laghuḥ /
dīpanī tuvarā gulmaraktanunnāśayed dhruvam /
śothakāsakaphaśvāsapīnasajvaramārutān // 185

pāṣāṇabhedako'śmaghno giribhidbhinnayojinī /
aśmabhedo himas tiktaḥ kaṣāyo vastiśodhanaḥ // 186

bhedano hanti doṣārśogulmakṛcchrāśmahṛdrujaḥ /
yonirogānpramehāṃśca plīhaśūlavraṇāni ca // 187

dhātakī dhātupuṣpī ca tāmrapuṣpī ca kuñjarā /
subhikṣā bahupuṣpī ca vahnijvālā ca sā smṛtā // 188

dhātakī kaṭukā śītā mṛdukṛttuvarā laghuḥ /
tṛṣṇātīsārapittāsraviṣakrimivisarpajit // 189

mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā // 190

maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi /
rasāyanyaruṇā kālā raktāṅgī raktayaṣṭikā // 191

bhaṇḍītakī ca gambhīrī mañjūṣā vastrarañjinī /
mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt // 192

gururuṣṇā viṣaśleṣmaśothayonyakṣikarṇaruk /
raktātīsārakuṣṭhāsravisarpavraṇamehanut // 193

syāt kusumbhaṃ vahniśikhaṃ vastrarañjakamityapi /
kusumbhaṃ vātalaṃ kṛcchraraktapittakaphāpaham // 194

lākṣā palaṃkaṣālakto yāvo vṛkṣāmayo jatuḥ /
lākṣā varṇyā himā balyā snigdhā ca tuvarā laghuḥ // 195

anuṣṇā kaphapittāsrahikkākāsajvarapraṇut /
vraṇoraḥkṣatavīsarpakṛmikuṣṭhagadāpahā // 196

alaktako guṇais tadvad viśeṣād vyaṅganāśanaḥ // 197

haridrā kāñcanī pītā niśākhyā varavarṇinī /
kṛmighnī haladī yoṣitpriyā haṭṭavilāsinī // 198

haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut /
varṇyā tvagdoṣamehāsraśothapāṇḍuvraṇāpahā // 199

dārvībhedāmragandhā ca surabhīdāru dāru ca /
karpūrā padmapattrā syāt surīmat suratārakā // 200

āmragandhir haridrā yā sā śītā vātalā matā /
pittahṛnmadhurā tiktā sarvakaṇḍūvināśinī // 201

araṇyahaladīkandaḥ kuṣṭhavātāsranāśanaḥ // 202

dārvī dāruharidrā ca parjanyā parjanīti ca /
kaṭaṃkaṭerī pītā ca bhavetsaiva pacampacā /
saiva kālīyakaḥ proktastathā kāleyako'pi ca // 203

pītadruśca haridraśca pītadāru ca pītakam /
dārvī niśāguṇā kiṃtu netrakarṇāsyaroganut // 204

dārvīkvāthasamaṃ kṣīraṃ pādaṃ paktvā yadā ghanam /
tadā rasāñjanākhyaṃ tannetrayoḥ paramaṃ hitam // 205

rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ ca tārkṣyajam /
rasāñjanaṃ kaṭu śleṣmaviṣanetravikāranut // 206

uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣahṛt // 207

avalgujo vākucī syāt somarājī suparṇikā /
śaśilekhā kṛṣṇaphalā somā pūtiphalīti ca // 208

somavallī kālameṣī kuṣṭhaghnī ca prakīrtitā /
vākucī madhurā tiktā kaṭupākā rasāyanī // 209

viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut /
rūkṣā hṛdyā śvāsakuṣṭhamehajvarakṛmipraṇut // 210

tatphalaṃ pittalaṃ kuṣṭhakaphānilaharaṃ kaṭu /
keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut // 211

cakramardaḥ prapunnāṭī dadrughno meṣalocanaḥ /
padmāṭaḥ syādeḍagajaścakrī puṃnāṭa ityapi // 212

cakramardo laghuḥ svādū rūkṣaḥ pittānilāpahaḥ /
hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret // 213

hantyuṣṇaṃ tatphalaṃ kuṣṭhakaṇḍūdadruviṣānilān /
gulmakāsakṛmiśvāsanāśanaṃ kaṭukaṃ smṛtam // 214

viṣā tv ativiṣā viśvā śṛṅgī prativiṣāruṇā /
śuklakandā copaviṣā bhaṅgurā ghuṇavallabhā // 215

viṣā soṣṇā kaṭustiktā pācanī dīpanī haret /
kaphapittātisārāmaviṣakāsavamikrimīn // 216

lodhras tilvas tirīṭaśca śāvaro gālavastathā // 217

dvitīyaḥ paṭṭikālodhraḥ kramukaḥ sthūlavalkalaḥ /
jīrṇapattro bṛhatpattraḥ paṭṭī lākṣāprasādanaḥ // 218

lodhro grāhī laghuḥ śītaścakṣuṣyaḥ kaphapittanut /
kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt // 219

laśunastu rasonaḥ syādugragandho mahauṣadham /
ariṣṭo mlecchakandaśca yavaneṣṭo rasonakaḥ // 220

yadāmṛtaṃ vainateyo jahāra surasattamāt /
tadā tato'patad binduḥ sa rasono'bhavadbhuvi // 221

pañcabhiś ca rasair yukto rasenāmlena varjitaḥ /
tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ // 222

kaścāpi mūleṣu tiktaḥ pattreṣu saṃsthitaḥ /
nāle kaṣāya uddiṣṭo nālāgre lavaṇaḥ smṛtaḥ /
bīje tu madhuraḥ prokto rasas tadguṇavedibhiḥ // 223

rasono bṛṃhaṇo vṛṣyaḥ snigdhoṣṇaḥ pācanaḥ saraḥ /
rase pāke ca kaṭukastīkṣṇo madhurako mataḥ // 224

bhagnasaṃdhānakṛt kaṇṭhyo guruḥ pittāsravṛddhidaḥ /
balavarṇakaro medhāhito netryo rasāyanaḥ // 225

hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti // 226

madyaṃ māṃsaṃ tathāmlaṃ ca hitaṃ laśunasevinām /
vyāyāmamātapaṃ roṣam atinīraṃ payo guḍam /
rasonamaśnanpuruṣastyajedetānnirantaram // 227

palāṇḍur yavaneṣṭaśca durgandho mukhadūṣakaḥ /
palāṇḍustu budhairjñeyo rasonasadṛśo guṇaiḥ // 228

svāduḥ pāke rase'nuṣṇaḥ kaphakṛnnātipittalaḥ /
harate kevalaṃ vātaṃ balavīryakaro guruḥ // 229

bhallātakaṃ triṣu proktam aruṣko 'ruṣkaro 'gnikaḥ /
tathaivāgnimukhī bhallī vīravṛkṣaśca śophakṛt // 230

bhallātakaphalaṃ pakvaṃ svādupākarasaṃ laghu /
kaṣāyaṃ pācanaṃ snigdhaṃ tīkṣṇoṣṇaṃ chedi bhedanam // 231

medhyaṃ vahnikaraṃ hanti kaphavātavraṇodaram /
kuṣṭhārśograhaṇīgulmaśophānāhajvarakrimīn // 232

tanmajjā madhuro vṛṣyo bṛṃhaṇo vātapittahā /
vṛntamāruṣkaraṃ svādu pittaghnaṃ keśyamagnikṛt // 233

bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ /
vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
hanti gulmajvaraśvitravahnimāndyakṛmivraṇān // 234

bhaṅgā gañjāmātulānī mādinī vijayā jayā // 235

bhaṅgā kaphaharī tiktā grāhiṇī pācanī laghuḥ /
tīkṣṇoṣṇā pittalā mohamandavāgvahnivardhinī // 236

tilabhedaḥ khasatilaḥ khākhasaścāpi sa smṛtaḥ /
syāt khākhasaphalādbhūtaṃ valkalaṃ śītalaṃ laghu // 237

grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt // 238

dhātūnāṃ śoṣakaṃ rūkṣaṃ madakṛdvāgvivardhanam /
muhurmohakaraṃ rucyaṃ sevanāt puṃstvanāśanam // 239

uktaṃ khasaphalakṣīramāphūkamahiphenakam /
āphūkaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalam /
tathā khasaphalodbhūtavalkalaprāyamityapi // 240

ucyante khasabījāni te khākhasatilā api // 241

khasabījāni balyāni vṛṣyāṇi sugurūṇi ca /
janayanti kaphaṃ tāni śamayanti samīraṇam // 242

saindhavo'strī śītaśivaṃ māṇimanthaṃ ca sindhujam /
saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu /
snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt // 243

śākambharīyaṃ kathitaṃ guḍākhyaṃ raumakaṃ tathā // 244

guḍākhyaṃ laghu vātaghnam atyuṣṇaṃ bhedi pittalam /
tīkṣṇoṣṇaṃ cāpi sūkṣmaṃ cābhiṣyandi kaṭupāki ca // 245

sāmudraṃ yattu lavaṇam akṣībaṃ vaśiraṃ ca tat /
samudrajaṃ sāgarajaṃ lavaṇodadhisambhavam // 246

sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru /
nātyuṣṇaṃ dīpanaṃ bhedi sakṣīramavidāhi ca /
śleṣmalaṃ vātanuttīkṣṇamarūkṣaṃ nātiśītalam // 247

viḍaṃ pākaṃ ca kṛtakaṃ tathā drāviḍamāsuram /
viḍaṃ sakṣāram ūrdhvādhaḥkaphavātānulomanam /
ūrdhvaṃ kaphamadho vātaṃ saṃcārayedityarthaḥ // 248

dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca /
vibandhānāhaviṣṭambhahṛdruggauravaśūlanut // 249

sauvarcalaṃ syād rucakaṃ manthapākaṃ ca tanmatam /
rucakaṃ rocanaṃ bhedi dīpanaṃ pācanaṃ param // 250

susnehaṃ vātanunnātipittalaṃ viśadaṃ laghu /
udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit // 251

audbhidaṃ pāṃśulavaṇaṃ yajjātaṃ bhūmitaḥ svayam /
kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam // 252

caṇakāmlakamatyuṣṇaṃ dīpanaṃ dantaharṣaṇam /
lavaṇānurasaṃ rucyaṃ śūlājīrṇavibandhanut // 253

pākyaṃ kṣāro yavakṣāro yāvaśūko yavāgrajaḥ /
svarjikāpi smṛtaḥ kṣāraḥ kāpotaḥ sukhavarcakaḥ // 254

kathitaḥ svarjikābhedo viśeṣajñaiḥ suvarcikā /
yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ // 255

nihanti śūlavātāmaśleṣmaśvāsagalāmayān /
pāṇḍvarśograhaṇīgulmānāhaplīhahṛdāmayān // 256

svarjikālpaguṇā tasmādvijñeyā gulmaśūlahṛt /
suvarcikā svarjikāvad boddhavyā guṇato janaiḥ // 257

saubhāgyaṃ ṭaṅkaṇaṃ kṣāro dhātudrāvakamucyate /
ṭaṅkaṇaṃ vahnikṛdrūkṣaṃ kaphahṛd vātapittakṛt // 258

svarjikā yāvaśūkaśca kṣāradvayamudāhṛtam /
ṭaṅkaṇena yutaṃ tattu kṣāratrayamudīritam // 259

militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
palāśavajriśikhariciñcārkatilanālajāḥ // 260

yavajaḥ svarjikā ceti kṣārāṣṭakam udāhṛtam /
kṣārā ete'gninā tulyā gulmaśūlaharā bhṛśam // 261

bhuktaṃ sahasravedhi syādrasāmlaṃ śuklamityapi /
cukramatyamlamuṣṇaṃ ca dīpanaṃ pācanaṃ param // 262

śūlagulmavibandhāmavātaśleṣmaharaṃ saram /
vamitṛṣṇāsyavairasyahṛtpīḍāvahnimāndyahṛt // 263

Bhāvaprakāśa, Vargaprakaraṇa, Karpūrādivarga
puṃsi klībe ca karpūraḥ sitābhro himavālukaḥ /
ghanasāraś candrasaṃjño himanāmāpi sa smṛtaḥ // 1

karpūraḥ śītalo vṛṣyaścakṣuṣyo lekhano laghuḥ /
surabhir madhuras tiktaḥ kaphapittaviṣāpahaḥ // 2

tṛṣṇāsyavairasyamedodaurgandhyanāśanaḥ /
karpūro dvividhaḥ proktaḥ pakvāpakvaprabhedataḥ /
pakvāt karpūrataḥ prāhurapakvaṃ guṇavattaram // 3

cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ /
kuṣṭhakaṇḍūvamiharas tathā tiktarasaśca saḥ // 4

mṛganābhir mṛgamadaḥ kathitastu sahasrabhit /
kastūrikā ca kastūrī vedhamukhyā ca sā smṛtā // 5

kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk /
kāśmīrī kapilacchāyā kastūrī trividhā smṛtā // 6

kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet /
kāśmīradeśasambhūtā kastūrī hy adhamā matā // 7

kastūrikā kaṭus tiktā kṣāroṣṇā śukralā guruḥ /
kaphavātaviṣacchardiśītadaurgandhyaśoṣahṛt // 8

latā kastūrikā tiktā svādvī vṛṣyā himā laghuḥ /
cakṣuṣyā chedinī śleṣmatṛṣṇāvastyāsyarogahṛt // 9

gandhamārjāravīryaṃ tu vīryakṛt kaphavātahṛt /
kaṇḍūkuṣṭhaharaṃ netryaṃ sugandhaṃ svedagandhanut // 10

śrīkhaṇḍaṃ candanaṃ na strī bhadraśrīstailaparṇikaḥ /
gandhasāro malayajastathā candradyutiśca saḥ // 11

svāde tiktaṃ kaṣe pītaṃ chede raktaṃ tanau sitam /
granthikoṭarasaṃyuktaṃ candanaṃ śreṣṭham ucyate // 12

candanaṃ śītalaṃ rūkṣaṃ tiktam āhlādanaṃ laghu /
śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut // 13

kālīyakaṃ tu kālīyaṃ pītābhaṃ haricandanam // 14

haripriyaṃ kālasāraṃ tathā kālānusāryakam /
kālīyakaṃ raktaguṇaṃ viśeṣād vyaṅganāśanam // 15

raktacandanam ākhyātaṃ raktāṅgaṃ kṣudracandanam /
tilaparṇaṃ raktasāraṃ tatpravālaphalaṃ smṛtam // 16

raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt /
tiktaṃ netrāhataṃ vṛṣyaṃ jvaravraṇaviṣāpaham // 17

pataṃgaṃ raktasāraṃ ca suraṅgaṃ rañjanaṃ tathā /
paṭṭarañjakamākhyātaṃ pattūraṃ ca kucandanam // 18

pataṃgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut /
haricandanavad vedyaṃ viśeṣāddāhanāśanam // 19

candanāni tu sarvāṇi sadṛśāni rasādibhiḥ /
gandhena tu viśeṣo'sti pūrvaḥ śreṣṭhatamo guṇaiḥ // 20

aguru pravaraṃ lohaṃ rājārhaṃ yogajaṃ tathā /
vaṃśikaṃ kṛmijaṃ vāpi kṛmijagdham anāryakam // 21

agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇaṃ ca pittalam /
laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut // 22

kṛṣṇaṃ guṇādhikaṃ tattu lohavadvāri majjati /
aguruprabhavaḥ snehaḥ kṛṣṇāgurusamaḥ smṛtaḥ // 23

devadāru smṛtaṃ dārubhadraṃ dārv indradāru ca /
mastadāru drukilimaṃ kilimaṃ surabhūruhaḥ // 24

devadāru laghu snigdhaṃ tiktoṣṇaṃ kaṭupāki ca /
vibandhādhmānaśothāmatandrāhikkājvarāsrajit /
pramehapīnasaśleṣmakāsakaṇḍūsamīranut // 25

saralaḥ pītavṛkṣaḥ syāttathā surabhidārukaḥ /
saralo madhuras tiktaḥ kaṭupākaraso laghuḥ // 26

snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ /
kaphānilasvedadāhakāsamūrchāvraṇāpahaḥ // 27

kālānusāryaṃ tagaraṃ kuṭilaṃ nahuṣaṃ natam /
aparaṃ piṇḍatagaraṃ daṇḍahastī ca barhiṇam // 28

tagaradvayamuṣṇaṃ syātsvādu snigdhaṃ laghu smṛtam /
viṣāpasmāraśūlākṣirogadoṣatrayāpaham // 29

padmakaṃ padmagandhi syāttathā padmāhvayaṃ smṛtam /
padmakaṃ tuvaraṃ tiktaṃ śītalaṃ vātalaṃ laghu // 30

vīsarpadāhavisphoṭakuṣṭhaśleṣmāsrapittanut /
garbhasaṃsthāpanaṃ rucyaṃ vamivraṇatṛṣāpraṇut // 31

guggulur devadhūpaś ca jaṭāyuḥ kauśikaḥ puraḥ /
kumbholūkhalakaṃ klībe mahiṣākṣaḥ palaṃkaṣaḥ // 32

mahiṣākṣo mahānīlaḥ kumudaḥ padma ityapi /
hiraṇyaḥ pañcamo jñeyo gugguloḥ pañca jātayaḥ // 33

bhṛṅgāñjanasavarṇastu mahiṣākṣa iti smṛtaḥ /
mahānīlas tu vijñeyaḥ svanāmasamalakṣaṇaḥ // 34

kumudaḥ kumudābhaḥ syātpadmo māṇikyasaṃnibhaḥ /
hiraṇyākṣas tu hemābhaḥ pañcānāṃ liṅgamīritam // 35

mahiṣākṣo mahānīlo gajendrāṇāṃ hitāv ubhau /
hayānāṃ kumudaḥ padmaḥ svastyārogyakarau parau // 36

viśeṣeṇa manuṣyāṇāṃ kanakaḥ parikīrtitaḥ /
kadācinmahiṣākṣaśca mataḥ kaiścinnṛṇāmapi // 37

guggulur viśadas tikto vīryoṣṇaḥ pittalaḥ saraḥ /
kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ // 38

bhagnasaṃdhānakṛd vṛṣyaḥ sūkṣmaḥ svaryo rasāyanaḥ /
dīpanaḥ picchilo balyaḥ kaphavātavraṇāpacīḥ // 39

medomehāśmavātāṃś ca kledakuṣṭhāmamārutān /
piṭikāgranthiśophārśogaṇḍamālākṛmīñ jayet // 40

mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā /
tiktatvātkaphajittena gugguluḥ sarvadoṣahā // 41

sa navo bṛṃhaṇo vṛṣyaḥ purāṇas tv atilekhanaḥ // 42

snigdhaḥ kāñcanasaṃkāśaḥ pakvajambūphalopamaḥ /
nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ // 43

śuṣko durgandhakaś caiva tyaktaprakṛtivarṇakaḥ /
purāṇaḥ sa tu vijñeyo guggulur vīryavarjitaḥ // 44

amlaṃ tīkṣṇamajīrṇaṃ ca vyavāyaṃ śramamātapam /
madyaṃ roṣaṃ tyajetsamyag guṇārthī purasevakaḥ // 45

śrīvāsaḥ saralasrāvaḥ śrīveṣṭo vṛkṣadhūpakaḥ /
śrīvāso madhurastiktaḥ snigdhoṣṇastuvaraḥ saraḥ // 46

pittalo vātamūrdhākṣisvarogakaphāpahaḥ /
rakṣoghnaḥ svedadaurgandhyayūkākaṇḍūvraṇapraṇut // 47

rālastu śālaniryāsastathā sarjarasaḥ smṛtaḥ /
devadhūpo yakṣadhūpastathā sarvarasaśca saḥ // 48

rālo himo gurus tiktaḥ kaṣāyo grāhako haret /
doṣāsrasvedavīsarpajvaravraṇavipādikāḥ /
grahabhagnāgnidagdhāṃśca śūlātīsāranāśanaḥ // 49

kundurustu mukundaḥ syātsugandhaḥ kunda ityapi // 50

kundurur madhurastiktas tīkṣṇas tvacyaḥ kaṭurharet /
jvarasvedagrahālakṣmīmukharogakaphānilān // 51

sihlakastu turuṣkaḥ syādyato yavanadeśajaḥ /
kapitailaṃ ca saṃkhyātastathā ca kapināmakaḥ // 52

sihlakaḥ kaṭukaḥ svāduḥ snigdhoṣṇaḥ śukrakāntikṛt /
vṛṣyaḥ kaṇṭhyaḥ svedakuṣṭhajvaradāhagrahāpahaḥ // 53

jātīphalaṃ jātikośaṃ mālatīphalamityapi /
jātīphalaṃ rase tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu /
kaṭukaṃ dīpanaṃ grāhi svaryaṃ śleṣmānilāpaham // 54

nihanti mukhavairasyaṃ maladaurgandhyakṛṣṇatāḥ /
kṛmikāsavamiśvāsaśoṣapīnasahṛdrujaḥ // 55

jātīphalasya tvak proktā jātīpattrī bhiṣagvaraiḥ // 56

jātīpattrī laghuḥ svāduḥ kaṭūṣṇā rucivarṇakṛt /
kaphakāsavamiśvāsatṛṣṇākṛmiviṣāpahā // 57

lavaṃgaṃ devakusumaṃ śrīsaṃjñaṃ śrīprasūnakam /
lavaṃgaṃ kaṭukaṃ tiktaṃ laghu netrahitaṃ himam // 58

dīpanaṃ pācanaṃ rucyaṃ kaphapittāsranāśakṛt /
tṛṣṇāṃ chardiṃ tathādhmānaṃ śūlamāśu vināśayet /
kāsaṃ śvāsaṃ ca hikkāṃ ca kṣayaṃ kṣapayati dhruvam // 59

elā sthūlā ca bahulā pṛthvīkā tripuṭāpi ca // 60

bhadrailā bṛhadelā ca candrabālā ca niṣkuṭiḥ /
sthūlailā kaṭukā pāke rase cānalakṛllaghuḥ // 61

rūkṣoṣṇā śleṣmapittāsrakaṇḍūśvāsatṛṣāpahā /
hṛllāsaviṣabastyāsyaśirorugvamikāsanut // 62

sūkṣmopakuñcikā tutthā koraṅgī drāviḍī truṭiḥ /
elā sūkṣmā kaphaśvāsakāsārśomūtrakṛcchrahṛt /
rase tu kaṭukā śītā laghvī vātaharī matā // 63

tvakpattraṃ ca varāṅgaṃ syad bhṛṅgaṃ cocaṃ tathotkaṭam /
tvacaṃ laghūṣṇaṃ kaṭukaṃ svādu tiktaṃ ca rūkṣakam // 64

pittalaṃ kaphavātaghnaṃ kaṇḍvāmārucināśanam /
hṛdvastirogavātārśaḥkṛmipīnasaśukrahṛt // 65

tvaksvādvī tu tanutvaksyāttathā dārusitā matā // 66

uktā dārusitā svādvī tiktā cānilapittahṛt /
surabhiḥ śukralā varṇyā mukhaśoṣatṛṣāpahā // 67

pattrakaṃ tamālapattraṃ ca tathā syāt pattranāmakam /
pattrakaṃ madhuraṃ kiṃcit tīkṣṇoṣṇaṃ picchilaṃ laghu /
nihanti kaphavātārśohṛllāsārucipīnasān // 68

nāgapuṣpaḥ smṛto nāgaḥ kesaro nāgakesaraḥ /
cāmpeyo nāgakiñjalkaḥ kathitaḥ kāñcanāhvayaḥ // 69

nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapāvanam // 70

jvarakaṇḍūtṛṣāsvedacchardihṛllāsanāśanam /
daurgandhyakuṣṭhavīsarpakaphapittaviṣāpaham // 71

tvagelāpattrakais tulyais trisugandhi trijātakam /
nāgakesarasaṃyuktaṃ cāturjātakam ucyate // 72

taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt /
laghu pittāgnikṛd varṇyaṃ kaphavātaviṣāpaham // 73

kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam /
saṃkocaṃ piśunaṃ dhīraṃ vāhlīkaṃ śoṇitābhidham // 74

kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat /
sūkṣmakesaram āraktaṃ padmagandhi taduttamam // 75

vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍuraṃ smṛtam /
ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakesaram // 76

kuṅkumaṃ pārasīkaṃ tanmadhugandhi tadīritam /
īṣat pāṇḍuravarṇaṃ tadadhamaṃ sthūlakesaram // 77

kuṅkumaṃ kaṭukaṃ snigdhaṃ śirorugvraṇajantujit /
tiktaṃ vamiharaṃ varṇyaṃ vyaṅgadoṣatrayāpaham // 78

gorocanā tu maṅgalyā vandyā gaurī ca rocanā /
gorocanā himā tiktā varṇyā maṅgalakāntidā /
viṣālakṣmīgrahonmādagarbhasrāvakṣatāsrahṛt // 79

nakhaṃ vyāghranakhaṃ vyāghrāyudhaṃ taccakrakārakam // 80

nakhaṃ svalpaṃ nakhī proktā hanuhaṭṭavilāsinī /
nakhadravyaṃ grahaśleṣmāvātāsrajvarakuṣṭhahṛt // 81

laghūṣṇaṃ śukralaṃ varṇyaṃ svādu vraṇaviṣāpaham /
alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu // 82

bālaṃ hrīverabarhiṣṭhodīcyaṃ keśāmbunāma ca /
bālakaṃ śītalaṃ rūkṣaṃ laghu dīpanapācanam /
hṛllāsārucivīsarpahṛdrogāmātisārajit // 83

syādvīraṇaṃ vīratarur vīraṃ ca bahumūlakam /
vīraṇaṃ pācanaṃ śītaṃ vāntihṛllaghu tiktakam // 84

stambhanaṃ jvaranud bhrāntimadajit kaphapittahṛt /
tṛṣṇāsraviṣavīsarpakṛcchradāhavraṇāpaham // 85

vīraṇasya tu mūlaṃ syāduśīraṃ naladaṃ ca tat /
amṛṇālaṃ ca sevyaṃ ca samagandhikam ityapi // 86

uśīraṃ pācanaṃ śītaṃ stambhanaṃ laghu tiktakam // 87

madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt /
tṛṣṇāsraviṣavīsarpadāhakṛcchravraṇāpaham // 88

jaṭāmāṃsī bhūtajaṭā jaṭilā ca tapasvinī /
māṃsī tiktā kaṣāyā ca medhyā kāntibalapradā /
svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut // 89

śaileyaṃ tu śilāpuṣpaṃ vṛddhaṃ kālānusāryakam // 90

śaileyaṃ śītalaṃ hṛdyaṃ kaphapittaharaṃ laghu /
kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt // 91

mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam /
kuruvindaśca saṃkhyāto 'paraḥ kroḍakaserukaḥ // 92

bhadramustaṃ ca gundrā ca tathā nāgaramustakaḥ /
mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam // 93

kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt /
anūpadeśe yajjātaṃ mustakaṃ tatpraśasyate /
tatrāpi munibhiḥ proktaṃ varaṃ nāgaramustakam // 94

karcūro vedhamukhyaśca drāviḍaḥ kalpakaḥ śaṭī /
karcūro dīpano rucyaḥ kaṭukastikta eva ca // 95

sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut /
uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn // 96

murā gandhakuṭī daityā surabhiḥ śālaparṇikā // 97

murā tiktā himā svādvī laghvī pittānilāpahā /
jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī // 98

śaṭhī palāśī ṣaḍgranthā suvratā gandhamūlikā /
gāndhārikā gandhavadhūr vadhūḥ palāśikā // 99

bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ /
tiktā tīkṣṇā ca kaṭukānuṣṇāsyamalanāśinī /
śothakāsavraṇaśvāsaśūlasidhmagrahāpahā // 100

priyaṅguḥ phalinī kāntā latā ca mahilāhvayā // 101

gundrā gandhaphalā śyāmā viṣvaksenāṅganāpriyā /
priyaṅguḥ śītalā tiktā tuvarānilapittahṛt // 102

raktātiyogadaurgandhyasvedadāhajvarāpahā /
gulmatṛḍviṣamohaghnī tadvad gandhapriyaṅgukā // 103

tatphalaṃ madhu rūkṣaṃ kaṣāyaṃ śītalaṃ guru /
vibandhādhmānabalakṛt saṃgrāhi kaphapittajit // 104

reṇukā rājaputrī ca nandinī kapilā dvijā /
bhasmagandhā pāṇḍuputrī smṛtā kauntī hareṇukā // 105

reṇukā kaṭukā pāke tiktānuṣṇā kaṭur laghuḥ /
pittalā dīpanī medhyā pācinī garbhapātinī /
balāsavātakṛccaiva tṛṭkaṇḍūviṣadāhanut // 106

granthiparṇaṃ granthikaṃ ca kākapucchaṃ ca gucchakam /
nīlapuṣpaṃ sugandhaṃ ca kathitaṃ tailaparṇakam // 107

granthiparṇaṃ tiktatīkṣṇaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
kaphavātaviṣaśvāsakaṇḍūdaurgandhyanāśanam // 108

sthauṇeyakaṃ barhibarhaṃ śukabarhaṃ ca kukkuram /
śīrṇaromaśukaṃ cāpi śukapuṣpaṃ śukacchadam // 109

sthauṇeyakaṃ kaṭu svādu tiktaṃ snigdhaṃ tridoṣanut // 110

medhāśukrakaraṃ rucyaṃ rakṣoghnaṃ jvarajantujit /
hanti kuṣṭhāsratṛḍdāhadaurgandhyatilakālakān // 111

niśācaro dhanaharaḥ kitavo gaṇahāsaḥ /
corakaḥ śaṅkitaś caṇḍo duṣpattraḥ kṣemako ripuḥ /
rocako madhurastikaḥ kaṭuḥ pāke kaṭur laghuḥ // 112

tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān /
rakṣo'śrīsvedamedo'srajvaragandhaviṣavraṇān // 113

tālīśam uktaṃ pattrāḍhyaṃ dhātrīpattraṃ ca tatsmṛtam /
tālīśaṃ laghu tīkṣṇoṣṇaṃ śvāsakāsakaphānilān /
nihanty arucigulmāmavahnimāndyakṣayāmayān // 114

kaṅkolaṃ kolaṃ proktaṃ cātha kośaphalaṃ smṛtam // 115

kaṅkolaṃ laghu tīkṣṇoṣṇaṃ tiktaṃ hṛdyaṃ rucipradam /
āsyadaurgandhyahṛdrogakaphavātāmayāndhyahṛt // 116

snigdhoṣṇā kaphahṛt tiktā sugandhā gandhakokilā /
gandhakokilayā tulyā vijñeyā gandhamālatī // 117

lāmajjakaṃ sunālaṃ syādamṛṇālaṃ lavaṃ laghu /
iṣṭakāpathakaṃ savyaṃ naladaṃ ca vidātakam // 118

lāmajjakaṃ himaṃ tiktaṃ laghu doṣatrayāsrajit /
tvagāmayasvedakṛcchradāhapittāsraroganut // 119

elavālukam aileyaṃ sugandhi harivālukam /
ailavālukam elālu kapitthaṃ pattram īritam // 120

elālu kaṭukaṃ pāke kaṣāyaṃ śītalaṃ laghu /
hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ /
balāsaviṣapittāsrakuṣṭhamūtragadakrimīn // 121

kuṭannaṭaṃ dāsapuraṃ bāleyaṃ paripelavam /
plavagopuragonardakaivartīmustakāni ca // 122

mustāvat pelavapuṭaṃ śukābhaṃ syād vitunnakam // 123

vitunnakaṃ himaṃ tiktaṃ kaṣāyaṃ kaṭu kāntidam /
kaphapittāsravīsarpakuṣṭhakaṇḍūviṣapraṇut // 124

spṛkkāsṛg brāhmaṇo devo marunmālā latā laghuḥ /
samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi // 125

spṛkkā svādvī himā vṛṣyā tiktā nikhiladoṣanut /
kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt // 126

parpaṭī rañjanī kṛṣṇā jatukā jananī janī /
jatukṛṣṇāgnisaṃsparśā jatukṛccakravartinī // 127

parpaṭī tuvarā tiktā śiśirā varṇakṛllaghuḥ /
viṣavraṇaharā kaṇḍūkaphapittāsrakuṣṭhanut // 128

nalikā vidrumalatā kapotacaraṇā naṭī /
dhamanyañjanakeśī ca nirmedhyā suṣirā nalī // 129

nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt /
kṛcchrāśmavātatṛṣṇāsrakuṣṭhakaṇḍūjvarāpahā // 130

prapauṇḍarīkaṃ pauṇḍaryaṃ cakṣuṣyaṃ pauṇḍarīyakam /
pauṇḍaryaṃ madhuraṃ tiktaṃ kaṣāyaṃ śukralaṃ himam /
cakṣuṣyaṃ madhuraṃ pāke varṇyaṃ pittakaphapraṇut // 131

Bhāvaprakāśa, Vargaprakaraṇa, Guḍūcyādivarga
atha laṅkeśvaro mānī rāvaṇo rākṣasādhipaḥ /
rāmapatnīṃ balātsītāṃ jahāra madanāturaḥ // 1

tatastaṃ balavānrāmo ripuṃ jāyāpahāriṇam /
hṛto vānarasainyena jaghāna raṇamūrdhani // 2

hate tasminsurārātau rāvaṇe balagarvite /
devarājaḥ sahasrākṣaḥ parituṣṭaś ca rāghave // 3

tatra ye vānarāḥ kecid rākṣasair nihatā raṇe /
tānindro jīvayāmāsa saṃsicyāmṛtavṛṣṭibhiḥ // 4

tato yeṣu pradeśeṣu kapigātrātparicyutāḥ /
pīyūṣabindavaḥ petus tebhyo jātā guḍūcikā // 5

guḍūcī madhuparṇī syād amṛtāmṛtavallarī /
chinnā chinnaruhā chinnodbhavā vatsādanīti ca // 6

jīvantī tantrikā somā somavallī ca kuṇḍalī /
cakralakṣaṇikā dhīrā viśalyā ca rasāyanī // 7

candrahāsā vayaḥsthā ca maṇḍalī devanirmitā /
guḍūcī kaṭukā tiktā svādupākā rasāyanī // 8

saṃgrāhiṇī kaṣāyoṣṇā laghvī balyāgnidīpinī /
doṣatrayāmatṛḍdāhamehakāsāṃśca pāṇḍutām // 9

kāmalākuṣṭhavātāsrajvarakrimivamīn haret /
pramehaśvāsakāsārśaḥkṛcchrahṛdrogavātanut // 10

tāmbūlavallī tāmbūlī nāginī nāgavallarī /
tāmbūlaṃ viśadaṃ rucyaṃ tīkṣṇoṣṇaṃ tuvaraṃ saram // 11

vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu /
balyaṃ śleṣmāsyadaurgandhyamalavātaśramāpaham // 12

bilvaḥ śāṇḍilyaśailūṣau mālūraśrīphalāv api /
śrīphalastuvarastikto grāhī rūkṣo'gnipittakṛt /
vātaśleṣmaharo balyo laghuruṣṇaśca pācanaḥ // 13

gāmbhārī bhadraparṇī ca śrīparṇī madhuparṇikā /
kāśmīrī kāśmarī hīrā kāśmaryaḥ pītarohiṇī // 14

kṛṣṇavṛntā madhurasā mahākusumikāpi ca /
kāśmarī tuvarā tiktā vīryoṣṇā madhurā guruḥ // 15

dīpanī pācanī medhyā bhedinī bhramaśoṣajit /
doṣatṛṣṇāmaśūlārśoviṣadāhajvarāpahā // 16

tatphalaṃ bṛṃhaṇaṃ vṛṣyaṃ guru keśyaṃ rasāyanam /
vātapittatṛṣāraktakṣayamūtravibandhanut // 17

svādu pāke himaṃ snigdhaṃ tuvarāmlaṃ viśuddhikṛt /
hanyāddāhatṛṣāvātaraktapittakṣatakṣayān // 18

pāṭaliḥ pāṭalāmoghā madhudūtī phaleruhā /
kṛṣṇavṛntā kuberākṣī kālasthālyalivallabhā // 19

tāmrapuṣpī ca kathitāparā syātpāṭalā sitā /
muṣkako mokṣako ghaṇṭāpāṭaliḥ kāṣṭhapāṭalā // 20

pāṭalā tuvarā tiktānuṣṇā doṣatrayāpahā /
aruciśvāsaśothāsracchardihikkātṛṣāharī // 21

puṣpaṃ kaṣāyaṃ madhuraṃ himaṃ hṛdyaṃ kaphāsranut /
pittātisārahṛtkaṇṭhyaṃ phalaṃ hikkāsrapittahṛt // 22

agnimantho jayaḥ sa syāc chrīparṇī gaṇikārikā /
jayā jayantī tarkārī nādeyī vaijayantikā // 23

agnimanthaḥ śvayathunud vīryoṣṇaḥ kaphavātahṛt /
pāṇḍunut kaṭukastiktastuvaro madhuro'gnidaḥ // 24

śyonākaḥ śoṣaṇaśca syānnaṭakaṭvaṅgaṭuṇṭukāḥ /
maṇḍūkaparṇapattrorṇaśukanāsakuṭannaṭāḥ // 25

dīrghavṛnto 'raluścāpi pṛthuśimbaḥ kaṭaṃbharaḥ /
śyonāko dīpanaḥ pāke kaṭukastuvaro himaḥ /
grāhī tikto'nilaśleṣmapittakāsapraṇāśanaḥ // 26

ṭuṇṭukasya phalaṃ bālaṃ rūkṣaṃ vātakaphāpaham // 27

hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam /
gulmārśaḥkṛmihṛtprauḍhaṃ guru vātaprakopaṇam // 28

śrīphalaḥ sarvatobhadrā pāṭalā gaṇikārikā /
śyonākaḥ pañcabhiścaitaiḥ pañcamūlaṃ mahanmatam // 29

pañcamūlaṃ mahattiktaṃ kaṣāyaṃ kaphavātanut /
madhuraṃ śvāsakāsaghnamuṣṇaṃ laghvagnidīpanam // 30

śāliparṇī sthirā saumyā triparṇī pīvarī guhā /
vidārigandhā dīrghāṅgī dīrghapattrāṃśumatyapi // 31

śāliparṇī guruśchardijvaraśvāsātisārajit // 32

śoṣadoṣatrayaharī bṛṃhaṇyuktā rasāyanī /
tiktā viṣaharī svāduḥ kṣatakāsakrimipraṇut // 33

pṛśniparṇī pṛthakparṇī citraparṇyahiparṇyapi /
kroṣṭuvinnā siṃhapucchī kalaśī dhāvanirguhā // 34

pṛśniparṇī tridoṣaghnī vṛṣyoṣṇā madhurā sarā /
hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ // 35

vārttākī kṣudrabhaṇṭākī mahatī bṛhatī kulī /
hiṅgulī rāṣṭrikā siṃhī mahoṣṭrī duṣpradharṣiṇī // 36

bṛhatī grāhiṇī hṛdyā pācanī kaphavātakṛt /
kaṭutiktāsyavairasyamalārocakanāśinī /
uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyajit // 37

kaṇṭakārī tu duḥsparśā kṣudrā vyāghrī nidigdhikā /
kaṇṭālikā kaṇṭakinī dhāvanī bṛhatī tathā // 38

śvetā kṣudrā candrahāsā lakṣmaṇā kṣetradūtikā /
garbhadā candramā candrī candrapuṣpā priyaṃkarī // 39

kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ // 40

rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān /
nihanti pīnasaṃ pārśvapīḍākṛmihṛdāmayān // 41

tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet /
śukrasya recanaṃ bhedi tiktaṃ pittāgnikṛllaghu /
hanyātkaphamarutkaṇḍūkāsamedaḥkrimijvarān // 42

tadvat proktā sitā kṣudrā viśeṣād garbhakāriṇī // 43

gokṣuraḥ kṣurako'pi syāt trikaṇṭaḥ svādukaṇṭakaḥ /
gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi // 44

palaṃkaṣā śvadaṃṣṭrā ca tathā syād ikṣugandhikā /
gokṣuraḥ śītalaḥ svādurbalakṛdvastiśodhanaḥ // 45

madhuro dīpano vṛṣyaḥ puṣṭidaścāśmarīharaḥ /
pramehaśvāsakāsārśaḥkṛcchrahṛdrogavātanut // 46

śāliparṇī pṛśniparṇī vārttākī kaṇṭakārikā /
gokṣuraḥ pañcabhiścaitaiḥ kaniṣṭhaṃ pañcamūlakam // 47

pañcamūlaṃ laghu svādu balyaṃ pittānilāpaham /
nātyuṣṇaṃ bṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut // 48

ubhābhyāṃ pañcamūlābhyāṃ daśamūlam udāhṛtam /
daśamūlaṃ tridoṣaghnaṃ śvāsakāsaśirorujaḥ /
tandrāśothajvarānāhapārśvapīḍārucīr haret // 49

jīvantī jīvanī jīvā jīvanīyā madhusravā /
maṅgalyanāmadheyā ca śākaśreṣṭhā payasvinī // 50

jīvantī śītalā svāduḥ snigdhā doṣatrayāpahā /
rasāyanī balakarī cakṣuṣyā grāhiṇī laghuḥ // 51

mudgaparṇī kākaparṇī sūryaparṇy alpikā sahā // 52

kākamudgā ca sā proktā tathā mārjāragandhikā /
mudgaparṇī himā rūkṣā tiktā svāduśca śukralā // 53

cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut /
doṣatrayaharī laghvī grahaṇyarśo'tisārajit // 54