Bhāgavatapurāṇa

Header

This file is an html transformation of sa_bhAgavatapurANa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Ulrich Stiehl

Contribution: Ulrich Stiehl

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhp1-12u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Bhagavata-Puranam (Skandhas 1 - 12)

Input by ...
(contributed by Ulrich Stiehl)

CURRENTLY UNDER REVISION!
(24.2.2006)

Revisions:


Text

janmādyasya yato 'nvayāditarataścārtheṣvabhijñaḥ svarāṭ $ tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ &

tejovārimṛdāṃ yathā vinimayo yatra trisargo 'mṛṣā % dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi // BhP_01.01.001* //

dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satāṃ $ vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam &

dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satāṃ $ vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam &

śrīmadbhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ % sadyo hṛdyavarudhyate 'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt // BhP_01.01.002* //

nigamakalpatarorgalitaṃ phalaṃ $ śukamukhādamṛtadravasaṃyutam &

nigamakalpatarorgalitaṃ phalaṃ $ śukamukhādamṛtadravasaṃyutam &

pibata bhāgavataṃ rasam ālayaṃ % muhuraho rasikā bhuvi bhāvukāḥ // BhP_01.01.003* //

naimiṣe 'nimiṣakṣetre īśayaḥ śaunakādayaḥ /
satraṃ svargāya lokāya sahasrasamam āsata // BhP_01.01.004 //

ta ekadā tu munayaḥ prātarhutahutāgnayaḥ /
satkṛtaṃ sūtam āsīnaṃ papracchuridam ādarāt // BhP_01.01.005 //

BhP_01.01.006/0 ṛṣaya ūcuḥ

tvayā khalu purāṇāni setihāsāni cānagha /
ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta // BhP_01.01.006 //

yāni vedavidāṃ śreṣṭho bhagavān bādarāyaṇaḥ /
anye ca munayaḥ sūta parāvaravido viduḥ // BhP_01.01.007 //

vettha tvaṃ saumya tat sarvaṃ tattvatastadanugrahāt /
brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta // BhP_01.01.008 //

tatra tatrāñjasāyuṣman bhavatā yadviniścitam /
puṃsām ekāntataḥ śreyastan naḥ śaṃsitum arhasi // BhP_01.01.009 //

prāyeṇālpāyuṣaḥ sabhya kalāvasmin yuge janāḥ /
mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ // BhP_01.01.010 //

bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ /
ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā /
brūhi bhadrāya bhūtānāṃ yenātmā suprasīdati // BhP_01.01.011 //

sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ /
devakyāṃ vasudevasya jāto yasya cikīrṣayā // BhP_01.01.012 //

tan naḥ śuṣrūṣamāṇānām arhasyaṅgānuvarṇitum /
yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca // BhP_01.01.013 //

āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan /
tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam // BhP_01.01.014 //

yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ /
sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo 'nusevayā // BhP_01.01.015 //

ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ /
śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham // BhP_01.01.016 //

tasya karmāṇyudārāṇi parigītāni sūribhiḥ /
brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ // BhP_01.01.017 //

athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ /
īlā vidadhataḥ svairam īśvarasyātmamāyayā // BhP_01.01.018 //

vayaṃ tu na vitṛpyāma uttamaślokavikrame /
yacchṛṇvatāṃ rasajñānāṃ svādu svādu pade pade // BhP_01.01.019 //

kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ /
atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ // BhP_01.01.020 //

kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam /
āsīnā dīrghasatreṇa kathāyāṃ sakṣaṇā hareḥ // BhP_01.01.021 //

tvaṃ naḥ sandarśito dhātrā dustaraṃ nistitīrṣatām /
kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam // BhP_01.01.022 //

brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi /
svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ // BhP_01.01.023 //

BhP_01.02.001/0 vyāsa uvāca

iti sampraśnasaṃhṛṣṭo viprāṇāṃ raumaharśaṇiḥ /
pratipūjya vacasteśāṃ pravaktum upacakrame // BhP_01.02.001 //

BhP_01.02.002/0 sūta uvāca

yaṃ pravrajantam anupetam apetakṛtyaṃ dvaipāyano virahakātara ājuhāva /
putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi // BhP_01.02.002 //

yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṃ tamo 'ndham /
saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām // BhP_01.02.003 //

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet // BhP_01.02.004 //

munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhirlokamaṅgalam /
yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati // BhP_01.02.005 //

sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje /
ahaitukyapratihatā yayātmā suprasīdati // BhP_01.02.006 //

vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ /
janayatyāśu vairāgyaṃ jñānaṃ ca yadahaitukam // BhP_01.02.007 //

dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ /
notpādayedyadi ratiṃ śrama eva hi kevalam // BhP_01.02.008 //

dharmasya hyāpavargyasya nārtho 'rthāyopakalpate /
nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ // BhP_01.02.009 //

kāmasya nendriyaprītirlābho jīveta yāvatā /
jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ // BhP_01.02.010 //

vadanti tat tattvavidastattvaṃ yaj jñānam advayam /
brahmeti paramātmeti bhagavān iti śabdyate // BhP_01.02.011 //

tac chraddadhānā munayo jñānavairāgyayuktayā /
paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā // BhP_01.02.012 //

ataḥ pumbhirdvijaśreṣṭhā varṇāśramavibhāgaśaḥ / svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam // // BhP_01.02.013 // //

tasmādekena manasā bhagavān sātvatāṃ patiḥ /
śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā // BhP_01.02.014 //

yadanudhyāsinā yuktāḥ karmagranthinibandhanam /
chindanti kovidāstasya ko na kuryāt kathāratim // BhP_01.02.015 //

śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ /
syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt // BhP_01.02.016 //

śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ /
hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām // BhP_01.02.017 //

naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā /
bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī // BhP_01.02.018 //

tadā rajastamobhāvāḥ kāmalobhādayaśca ye /
ceta etairanāviddhaṃ sthitaṃ sattve prasīdati // BhP_01.02.019 //

evaṃ prasannamanaso bhagavadbhaktiyogataḥ /
bhagavattattvavijñānaṃ muktasaṅgasya jāyate // BhP_01.02.020 //

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare // BhP_01.02.021 //

ato vai kavayo nityaṃ bhaktiṃ paramayā mudā /
vāsudeve bhagavati kurvantyātmaprasādanīm // BhP_01.02.022 //

sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte /
sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanornṛṇāṃ syuḥ // BhP_01.02.023 //

pārthivāddāruṇo dhūmastasmādagnistrayīmayaḥ /
tamasastu rajastasmāt sattvaṃ yadbrahmadarśanam // BhP_01.02.024 //

bhejire munayo 'thāgre bhagavantam adhokṣajam /
sattvaṃ viśuddhaṃ kṣemāya kalpante ye 'nu tān iha // BhP_01.02.025 //

mumukṣavo ghorarūpān hitvā bhūtapatīn atha /
nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ // BhP_01.02.026 //

rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai /
pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ // BhP_01.02.027 //

vāsudevaparā vedā vāsudevaparā makhāḥ /
vāsudevaparā yoga vāsudevaparāḥ kriyāḥ // BhP_01.02.028 //

vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ /
vāsudevaparo dharmo vāsudevaparā gatiḥ // BhP_01.02.029 //

sa evedaṃ sasarjāgre bhagavān ātmamāyayā /
sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ // BhP_01.02.030 //

tayā vilasiteṣveṣu guṇeṣu guṇavān iva /
antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ // BhP_01.02.031 //

yathā hyavahito vahnirdāruṣvekaḥ svayoniṣu /
nāneva bhāti viśvātmā bhūteṣu ca tathā pumān // BhP_01.02.032 //

asau guṇamayairbhāvairbhūtasūkṣmendriyātmabhiḥ /
svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān // BhP_01.02.033 //

bhāvayatyeṣa sattvena lokān vai lokabhāvanaḥ /
līlāvatārānurato devatiryaṅnarādiṣu // BhP_01.02.034 //

BhP_01.03.001/0 sūta uvāca

jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ /
sambhūtaṃ ṣoḍaśakalam ādau lokasisṛkṣayā // BhP_01.03.001 //

yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ /
nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ // BhP_01.03.002 //

yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ /
tadvai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam // BhP_01.03.003 //

paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam /
sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat // BhP_01.03.004 //

etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam /
yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ // BhP_01.03.005 //

sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ /
cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam // BhP_01.03.006 //

dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm /
uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ // BhP_01.03.007 //

tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ /
tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ // BhP_01.03.008 //

turye dharmakalāsarge naranārāyaṇāvṛṣī /
bhūtvātmopaśamopetam akarodduścaraṃ tapaḥ // BhP_01.03.009 //

pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam /
provācāsuraye sāṅkhyaṃ tattvagrāmavinirṇayam // BhP_01.03.010 //

ṣaṣṭham atrerapatyatvaṃ vṛtaḥ prāpto 'nasūyayā /
ānvīkṣikīm alarkāya prahlādādibhya ūcivān // BhP_01.03.011 //

tataḥ saptama ākūtyāṃ ruceryajño 'bhyajāyata /
sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram // BhP_01.03.012 //

aṣṭame merudevyāṃ tu nābherjāta urukramaḥ /
darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam // BhP_01.03.013 //

ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ /
dugdhemām oṣadhīrviprāstenāyaṃ sa uśattamaḥ // BhP_01.03.014 //

rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisamplave /
nāvyāropya mahīmayyām apādvaivasvataṃ manum // BhP_01.03.015 //

surāsurāṇām udadhiṃ mathnatāṃ mandarācalam /
dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ // BhP_01.03.016 //

dhānvantaraṃ dvādaśamaṃ trayodaśamam eva ca /
apāyayat surān anyān mohinyā mohayan striyā // BhP_01.03.017 //

caturdaśaṃ nārasiṃhaṃ bibhraddaityendram ūrjitam /
dadāra karajairūrāverakāṃ kaṭakṛdyathā // BhP_01.03.018 //

pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ /
padatrayaṃ yācamānaḥ pratyāditsustripiṣṭapam // BhP_01.03.019 //

avatāre ṣoḍaśame paśyan brahmadruho nṛpān /
triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm // BhP_01.03.020 //

tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt /
cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ // BhP_01.03.021 //

naradevatvam āpannaḥ surakāryacikīrṣayā /
samudranigrahādīni cakre vīryāṇyataḥ param // BhP_01.03.022 //

ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī /
rāmakṛṣṇāviti bhuvo bhagavān aharadbharam // BhP_01.03.023 //

tataḥ kalau sampravṛtte sammohāya suradviṣām /
buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati // BhP_01.03.024 //

athāsau yugasandhyāyāṃ dasyuprāyeṣu rājasu /
janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ // BhP_01.03.025 //

avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ /
yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ // BhP_01.03.026 //

ṛṣayo manavo devā manuputrā mahaujasaḥ /
kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ // BhP_01.03.027 //

ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam /
indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge // BhP_01.03.028 //

janma guhyaṃ bhagavato ya etat prayato naraḥ /
sāyaṃ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate // BhP_01.03.029 //

etadrūpaṃ bhagavato hyarūpasya cidātmanaḥ /
māyāguṇairviracitaṃ mahadādibhirātmani // BhP_01.03.030 //

yathā nabhasi meghaugho reṇurvā pārthivo 'nile /
evaṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ // BhP_01.03.031 //

ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam /
adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ // BhP_01.03.032 //

yatreme sadasadrūpe pratiṣiddhe svasaṃvidā /
avidyayātmani kṛte iti tadbrahmadarśanam // BhP_01.03.033 //

yadyeṣoparatā devī māyā vaiśāradī matiḥ /
sampanna eveti vidurmahimni sve mahīyate // BhP_01.03.034 //

evaṃ ca janmāni karmāṇi hyakarturajanasya ca /
varṇayanti sma kavayo vedaguhyāni hṛtpateḥ // BhP_01.03.035 //

sa vā idaṃ viśvam amoghalīlaḥ sṛjatyavatyatti na sajjate 'smin /
bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ // BhP_01.03.036 //

na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ /
nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryām ivājñaḥ // BhP_01.03.037 //

sa veda dhātuḥ padavīṃ parasya durantavīryasya rathāṅgapāṇeḥ /
yo 'māyayā santatayānuvṛttyā bhajeta tatpādasarojagandham // BhP_01.03.038 //

atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe /
kurvanti sarvātmakam ātmabhāvaṃ na yatra bhūyaḥ parivarta ugraḥ // BhP_01.03.039 //

idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam /
uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ // BhP_01.03.040 //

niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat /
tadidaṃ grāhayām āsasutam ātmavatāṃ varam // BhP_01.03.041 //

sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam /
sa tu saṃśrāvayām āsamahārājaṃ parīkṣitam // BhP_01.03.042 //

prāyopaviṣṭaṃ gaṅgāyāṃ parītaṃ paramarṣibhiḥ /
kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha // BhP_01.03.043 //

kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ /
tatra kīrtayato viprā viprarṣerbhūritejasaḥ // BhP_01.03.044 //

ahaṃ cādhyagamaṃ tatra niviṣṭastadanugrahāt /
so 'haṃ vaḥ śrāvayiṣyāmi yathādhītaṃ yathāmati // BhP_01.03.045 //

BhP_01.04.001/0 vyāsa uvāca

iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasatriṇām /
vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako 'bravīt // BhP_01.04.001 //

BhP_01.04.002/0 śaunaka uvāca

sūta sūta mahābhāga vada no vadatāṃ vara /
kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavāñ chukaḥ // BhP_01.04.002 //

kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā /
kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ // BhP_01.04.003 //

tasya putro mahāyogī samadṛṅ nirvikalpakaḥ /
ekāntamatirunnidro gūḍho mūḍha iveyate // BhP_01.04.004 //

dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram /
tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ // BhP_01.04.005 //

katham ālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān /
unmattamūkajaḍavadvicaran gajasāhvaye // BhP_01.04.006 //

kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha /
saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ // BhP_01.04.007 //

sa godohanamātraṃ hi gṛheṣu gṛhamedhinām /
avekṣate mahābhāgastīrthīkurvaṃstadāśramam // BhP_01.04.008 //

abhimanyusutaṃ sūta prāhurbhāgavatottamam /
tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ // BhP_01.04.009 //

sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ /
prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭśriyam // BhP_01.04.010 //

namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ /
kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ // BhP_01.04.011 //

śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ /
jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram // BhP_01.04.012 //

tat sarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiñcana /
manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt // BhP_01.04.013 //

BhP_01.04.014/0 sūta uvāca

dvāpare samanuprāpte tṛtīye yugaparyaye /
jātaḥ parāśarādyogī vāsavyāṃ kalayā hareḥ // BhP_01.04.014 //

sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ /
vivikta eka āsīna udite ravimaṇḍale // BhP_01.04.015 //

parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā /
yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge // BhP_01.04.016 //

bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam /
aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ // BhP_01.04.017 //

durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā /
sarvavarṇāśramāṇāṃ yaddadhyau hitam amoghadṛk // BhP_01.04.018 //

cāturhotraṃ karma śuddhaṃ prajānāṃ vīkṣya vaidikam /
vyadadhādyajñasantatyai vedam ekaṃ caturvidham // BhP_01.04.019 //

ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ /
itihāsapurāṇaṃ ca pañcamo veda ucyate // BhP_01.04.020 //

tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ /
vaiśampāyana evaiko niṣṇāto yajuṣām uta // BhP_01.04.021 //

atharvāṅgirasām āsīt sumanturdāruṇo muniḥ /
itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ // BhP_01.04.022 //

ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyann anekadhā /
śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino 'bhavan // BhP_01.04.023 //

ta eva vedā durmedhairdhāryante puruṣairyathā /
evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ // BhP_01.04.024 //

strīśūdradvijabandhūnāṃ trayī na śrutigocarā /
karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha /
iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam // BhP_01.04.025 //

evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ /
sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ // BhP_01.04.026 //

nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau /
vitarkayan viviktastha idaṃ covāca dharmavit // BhP_01.04.027 //

dhṛtavratena hi mayā chandāṃsi guravo 'gnayaḥ /
mānitā nirvyalīkena gṛhītaṃ cānuśāsanam // BhP_01.04.028 //

bhāratavyapadeśena hyāmnāyārthaśca pradarśitaḥ /
dṛśyate yatra dharmādi strīśūdrādibhirapyuta // BhP_01.04.029 //

tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ /
asampanna ivābhāti brahmavarcasya sattamaḥ // BhP_01.04.030 //

kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ /
priyāḥ paramahaṃsānāṃ ta eva hyacyutapriyāḥ // BhP_01.04.031 //

tasyaivaṃ khilam ātmānaṃ manyamānasya khidyataḥ /
kṛṣṇasya nārado 'bhyāgādāśramaṃ prāg udāhṛtam // BhP_01.04.032 //

tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ /
pūjayām āsa vidhivan nāradaṃ surapūjitam // BhP_01.04.033 //

BhP_01.05.001/0 sūta uvāca

atha taṃ sukham āsīna upāsīnaṃ bṛhacchravāḥ /
devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayann iva // BhP_01.05.001 //

BhP_01.05.002/0 nārada uvāca

pārāśarya mahābhāga bhavataḥ kaccidātmanā /
parituṣyati śārīra ātmā mānasa eva vā // BhP_01.05.002 //

jijñāsitaṃ susampannam api te mahadadbhutam /
kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam // BhP_01.05.003 //

jijñāsitam adhītaṃ ca brahma yat tat sanātanam /
tathāpi śocasyātmānam akṛtārtha iva prabho // BhP_01.05.004 //

BhP_01.05.005/0 vyāsa uvāca

astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam // BhP_01.05.005 //

sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ /
parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ // BhP_01.05.006 //

tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī /
parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṃ vicakṣva // BhP_01.05.007 //

BhP_01.05.008/0 śrīnārada uvāca

bhavatānuditaprāyaṃ yaśo bhagavato 'malam /
yenaivāsau na tuṣyeta manye taddarśanaṃ khilam // BhP_01.05.008 //

yathā dharmādayaścārthā munivaryānukīrtitāḥ /
na tathā vāsudevasya mahimā hyanuvarṇitaḥ // BhP_01.05.009 //

na yadvacaścitrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit /
tadvāyasaṃ tīrtham uśanti mānasā na yatra haṃsā niramantyuśikkṣayāḥ // BhP_01.05.010 //

tadvāgvisargo janatāghaviplavo yasmin pratiślokam abaddhavatyapi /
nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ // BhP_01.05.011 //

naiṣkarmyam apyacyutabhāvavarjitaṃ na śobhate jñānam alaṃ nirañjanam /
kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam // BhP_01.05.012 //

atho mahābhāga bhavān amoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ /
urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam // BhP_01.05.013 //

tato 'nyathā kiñcana yadvivakṣataḥ pṛthag dṛśastatkṛtarūpanāmabhiḥ /
na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam // BhP_01.05.014 //

jugupsitaṃ dharmakṛte 'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ /
yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ // BhP_01.05.015 //

vicakṣaṇo 'syārhati vedituṃ vibhor anantapārasya nivṛttitaḥ sukham /
pravartamānasya guṇairanātmanas tato bhavān darśaya ceṣṭitaṃ vibhoḥ // BhP_01.05.016 //

tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi /
yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ // BhP_01.05.017 //

tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ /
tal labhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā // BhP_01.05.018 //

na vai jano jātu kathañcanāvrajen mukundasevyanyavadaṅga saṃsṛtim /
smaran mukundāṅghryupagūhanaṃ punar vihātum icchen na rasagraho janaḥ // BhP_01.05.019 //

idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ /
taddhi svayaṃ veda bhavāṃstathāpi te prādeśamātraṃ bhavataḥ pradarśitam // BhP_01.05.020 //

tvam ātmanātmānam avehyamoghadṛk parasya puṃsaḥ paramātmanaḥ kalām /
ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām // BhP_01.05.021 //

idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ /
avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam // BhP_01.05.022 //

ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām /
nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām // BhP_01.05.023 //

te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini /
cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi // BhP_01.05.024 //

ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ /
evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate // BhP_01.05.025 //

tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ /
tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ // BhP_01.05.026 //

tasmiṃstadā labdharucermahāmate priyaśravasyaskhalitā matirmama /
yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare // BhP_01.05.027 //

itthaṃ śaratprāvṛṣikāvṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam /
saṅkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamopahā // BhP_01.05.028 //

tasyaivaṃ me 'nuraktasya praśritasya hatainasaḥ /
śraddadhānasya bālasya dāntasyānucarasya ca // BhP_01.05.029 //

jñānaṃ guhyatamaṃ yat tat sākṣādbhagavatoditam /
anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ // BhP_01.05.030 //

yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ /
māyānubhāvam avidaṃ yena gacchanti tatpadam // BhP_01.05.031 //

etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam /
yadīśvare bhagavati karma brahmaṇi bhāvitam // BhP_01.05.032 //

āmayo yaśca bhūtānāṃ jāyate yena suvrata /
tadeva hyāmayaṃ dravyaṃ na punāti cikitsitam // BhP_01.05.033 //

evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ /
ta evātmavināśāya kalpante kalpitāḥ pare // BhP_01.05.034 //

yadatra kriyate karma bhagavatparitoṣaṇam /
jñānaṃ yat tadadhīnaṃ hi bhaktiyogasamanvitam // BhP_01.05.035 //

kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt /
gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca // BhP_01.05.036 //

oṃ namo bhagavate tubhyaṃ vāsudevāya dhīmahi /
pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca // BhP_01.05.037 //

iti mūrtyabhidhānena mantramūrtim amūrtikam /
yajate yajñapuruṣaṃ sa samyag darśanaḥ pumān // BhP_01.05.038 //

imaṃ svanigamaṃ brahmann avetya madanuṣṭhitam /
adān me jñānam aiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ // BhP_01.05.039 //

tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam /
prākhyāhi duḥkhairmuhurarditātmanāṃ saṅkleśanirvāṇam uśanti nānyathā // BhP_01.05.040 //

BhP_01.06.001/0 sūta uvāca

evaṃ niśamya bhagavān devarṣerjanma karma ca /
bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ // BhP_01.06.001 //

BhP_01.06.002/0 vyāsa uvāca

bhikṣubhirvipravasite vijñānādeṣṭṛbhistava /
vartamāno vayasyādye tataḥ kim akarodbhavān // BhP_01.06.002 //

svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ /
kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram // BhP_01.06.003 //

prākkalpaviṣayām etāṃ smṛtiṃ te munisattama /
na hyeṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ // BhP_01.06.004 //

BhP_01.06.005/0 nārada uvāca

bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama /
vartamāno vayasyādye tata etadakāraṣam // BhP_01.06.005 //

ekātmajā me jananī yoṣin mūḍhā ca kiṅkarī /
mayyātmaje 'nanyagatau cakre snehānubandhanam // BhP_01.06.006 //

sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī /
īśasya hi vaśe loko yoṣā dārumayī yathā // BhP_01.06.007 //

ahaṃ ca tadbrahmakule ūṣivāṃstadupekṣayā /
digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ // BhP_01.06.008 //

ekadā nirgatāṃ gehādduhantīṃ niśi gāṃ pathi /
sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ // BhP_01.06.009 //

tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ /
anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśam uttarām // BhP_01.06.010 //

sphītāñ janapadāṃstatra puragrāmavrajākarān /
kheṭakharvaṭavāṭīśca vanānyupavanāni ca // BhP_01.06.011 //

citradhātuvicitrādrīn ibhabhagnabhujadrumān /
jalāśayāñ chivajalān nalinīḥ surasevitāḥ // BhP_01.06.012 //

citrasvanaiḥ patrarathairvibhramadbhramaraśriyaḥ /
nalaveṇuśarastanba kuśakīcakagahvaram // BhP_01.06.013 //

eka evātiyāto 'ham adrākṣaṃ vipinaṃ mahat /
ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram // BhP_01.06.014 //

pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ /
snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ // BhP_01.06.015 //

tasmin nirmanuje 'raṇye pippalopastha āśritaḥ /
ātmanātmānam ātmasthaṃ yathāśrutam acintayam // BhP_01.06.016 //

dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā /
autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ // BhP_01.06.017 //

premātibharanirbhinna pulakāṅgo 'tinirvṛtaḥ /
ānandasamplave līno nāpaśyam ubhayaṃ mune // BhP_01.06.018 //

rūpaṃ bhagavato yat tan manaḥkāntaṃ śucāpaham /
apaśyan sahasottasthe vaiklavyāddurmanā iva // BhP_01.06.019 //

didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi /
vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ // BhP_01.06.020 //

evaṃ yatantaṃ vijane mām āhāgocaro girām /
gambhīraślakṣṇayā vācā śucaḥ praśamayann iva // BhP_01.06.021 //

hantāsmiñ janmani bhavān mā māṃ draṣṭum ihārhati /
avipakvakaṣāyāṇāṃ durdarśo 'haṃ kuyoginām // BhP_01.06.022 //

sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha /
matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān // BhP_01.06.023 //

satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ /
hitvāvadyam imaṃ lokaṃ gantā majjanatām asi // BhP_01.06.024 //

matirmayi nibaddheyaṃ na vipadyeta karhicit /
prajāsarganirodhe 'pi smṛtiśca madanugrahāt // BhP_01.06.025 //

etāvaduktvopararāma tan mahad bhūtaṃ nabholiṅgam aliṅgam īśvaram /
ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ // BhP_01.06.026 //

nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran /
gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ // BhP_01.06.027 //

evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ /
kālaḥ prādurabhūt kāle taḍit saudāmanī yathā // BhP_01.06.028 //

prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum /
ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ // BhP_01.06.029 //

kalpānta idam ādāya śayāne 'mbhasyudanvataḥ /
śiśayiṣoranuprāṇaṃ viviśe 'ntarahaṃ vibhoḥ // BhP_01.06.030 //

sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ /
marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṃ ca jajñire // BhP_01.06.031 //

antarbahiśca lokāṃstrīn paryemyaskanditavrataḥ /
anugrahān mahāviṣṇoravighātagatiḥ kvacit // BhP_01.06.032 //

devadattām imāṃ vīṇāṃ svarabrahmavibhūṣitām /
mūrcchayitvā harikathāṃ gāyamānaścarāmyaham // BhP_01.06.033 //

pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ /
āhūta iva me śīghraṃ darśanaṃ yāti cetasi // BhP_01.06.034 //

etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ /
bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam // BhP_01.06.035 //

yamādibhiryogapathaiḥ kāmalobhahato muhuḥ /
mukundasevayā yadvat tathātmāddhā na śāmyati // BhP_01.06.036 //

sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha /
janmakarmarahasyaṃ me bhavataścātmatoṣaṇam // BhP_01.06.037 //

BhP_01.06.038/0 sūta uvāca

evaṃ sambhāṣya bhagavān nārado vāsavīsutam /
āmantrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ // BhP_01.06.038 //

aho devarṣirdhanyo 'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ /
gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat // BhP_01.06.039 //

BhP_01.07.001/0 śaunaka uvāca

nirgate nārade sūta bhagavān bādarāyaṇaḥ /
śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ // BhP_01.07.001 //

BhP_01.07.002/0 sūta uvāca

brahmanadyāṃ sarasvatyām āśramaḥ paścime taṭe /
śamyāprāsa iti prokta ṛṣīṇāṃ satravardhanaḥ // BhP_01.07.002 //

tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite /
āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam // BhP_01.07.003 //

bhaktiyogena manasi samyak praṇihite 'male /
apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tadapāśrayam // BhP_01.07.004 //

yayā sammohito jīva ātmānaṃ triguṇātmakam /
paro 'pi manute 'narthaṃ tatkṛtaṃ cābhipadyate // BhP_01.07.005 //

anarthopaśamaṃ sākṣādbhaktiyogam adhokṣaje /
lokasyājānato vidvāṃścakre sātvatasaṃhitām // BhP_01.07.006 //

yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe /
bhaktirutpadyate puṃsaḥ śokamohabhayāpahā // BhP_01.07.007 //

sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam /
śukam adhyāpayām āsa nivṛttinirataṃ muniḥ // BhP_01.07.008 //

BhP_01.07.009/0 śaunaka uvāca

sa vai nivṛttinirataḥ sarvatropekṣako muniḥ /
kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat // BhP_01.07.009 //

BhP_01.07.010/0 sūta uvāca

ātmārāmāśca munayo nirgranthā apyurukrame /
kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ // BhP_01.07.010 //

harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ /
adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ // BhP_01.07.011 //

parīkṣito 'tha rājarṣerjanmakarmavilāpanam /
saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam // BhP_01.07.012 //

yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu /
vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre // BhP_01.07.013 //

bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi /
upāharadvipriyam eva tasya jugupsitaṃ karma vigarhayanti // BhP_01.07.014 //

mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā /
tadārudadvāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī // BhP_01.07.015 //

tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ /
gāṇḍīvamuktairviśikhairupāhare tvākramya yat snāsyasi dagdhaputrā // BhP_01.07.016 //

iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ /
anvādravaddaṃśita ugradhanvā kapidhvajo guruputraṃ rathena // BhP_01.07.017 //

tam āpatantaṃ sa vilakṣya dūrāt kumārahodvignamanā rathena /
parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ // BhP_01.07.018 //

yadāśaraṇam ātmānam aikṣata śrāntavājinam /
astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ // BhP_01.07.019 //

athopaspṛśya salilaṃ sandadhe tat samāhitaḥ /
ajānann api saṃhāraṃ prāṇakṛcchra upasthite // BhP_01.07.020 //

tataḥ prāduṣkṛtaṃ tejaḥ pracaṇḍaṃ sarvato diśam /
prāṇāpadam abhiprekṣya viṣṇuṃ jiṣṇuruvāca ha // BhP_01.07.021 //

BhP_01.07.022/0 arjuna uvāca

kṛṣṇa kṛṣṇa mahābāho bhaktānām abhayaṅkara /
tvam eko dahyamānānām apavargo 'si saṃsṛteḥ // BhP_01.07.022 //

tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ /
māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani // BhP_01.07.023 //

sa eva jīvalokasya māyāmohitacetasaḥ /
vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam // BhP_01.07.024 //

tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā /
svānāṃ cānanyabhāvānām anudhyānāya cāsakṛt // BhP_01.07.025 //

kim idaṃ svit kuto veti devadeva na vedmyaham /
sarvato mukham āyāti tejaḥ paramadāruṇam // BhP_01.07.026 //

BhP_01.07.027/0 śrībhagavān uvāca

vetthedaṃ droṇaputrasya brāhmam astraṃ pradarśitam /
naivāsau veda saṃhāraṃ prāṇabādha upasthite // BhP_01.07.027 //

na hyasyānyatamaṃ kiñcidastraṃ pratyavakarśanam /
jahyastrateja unnaddham astrajño hyastratejasā // BhP_01.07.028 //

BhP_01.07.029/0 sūta uvāca

śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā /
spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ sandadhe // BhP_01.07.029 //

saṃhatyānyonyam ubhayostejasī śarasaṃvṛte /
āvṛtya rodasī khaṃ ca vavṛdhāte 'rkavahnivat // BhP_01.07.030 //

dṛṣṭvāstratejastu tayostrīl lokān pradahan mahat /
dahyamānāḥ prajāḥ sarvāḥ sāṃvartakam amaṃsata // BhP_01.07.031 //

prajopadravam ālakṣya lokavyatikaraṃ ca tam /
mataṃ ca vāsudevasya sañjahārārjuno dvayam // BhP_01.07.032 //

tata āsādya tarasā dāruṇaṃ gautamīsutam /
babandhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā // BhP_01.07.033 //

śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt /
prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ // BhP_01.07.034 //

mainaṃ pārthārhasi trātuṃ brahmabandhum imaṃ jahi /
yo 'sāvanāgasaḥ suptān avadhīn niśi bālakān // BhP_01.07.035 //

mattaṃ pramattam unmattaṃ suptaṃ bālaṃ striyaṃ jaḍam /
prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit // BhP_01.07.036 //

svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ /
tadvadhastasya hi śreyo yaddoṣādyātyadhaḥ pumān // BhP_01.07.037 //

pratiśrutaṃ ca bhavatā pāñcālyai śṛṇvato mama /
āhariṣye śirastasya yaste mānini putrahā // BhP_01.07.038 //

tadasau vadhyatāṃ pāpa ātatāyyātmabandhuhā /
bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ // BhP_01.07.039 //

BhP_01.07.040/0 sūta uvāca

evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ /
naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān // BhP_01.07.040 //

athopetya svaśibiraṃ govindapriyasārathiḥ /
nyavedayat taṃ priyāyai śocantyā ātmajān hatān // BhP_01.07.041 //

tathāhṛtaṃ paśuvat pāśabaddham avāṅmukhaṃ karmajugupsitena /
nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca // BhP_01.07.042 //

uvāca cāsahantyasya bandhanānayanaṃ satī /
mucyatāṃ mucyatām eṣa brāhmaṇo nitarāṃ guruḥ // BhP_01.07.043 //

sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ /
astragrāmaśca bhavatā śikṣito yadanugrahāt // BhP_01.07.044 //

sa eṣa bhagavān droṇaḥ prajārūpeṇa vartate /
tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī // BhP_01.07.045 //

taddharmajña mahābhāga bhavadbhirgauravaṃ kulam /
vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyam abhīkṣṇaśaḥ // BhP_01.07.046 //

mā rodīdasya jananī gautamī patidevatā /
yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ // BhP_01.07.047 //

yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ /
tat kulaṃ pradahatyāśu sānubandhaṃ śucārpitam // BhP_01.07.048 //

BhP_01.07.049/0 sūta uvāca

dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat /
rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ // BhP_01.07.049 //

nakulaḥ sahadevaśca yuyudhāno dhanañjayaḥ /
bhagavān devakīputro ye cānye yāśca yoṣitaḥ // BhP_01.07.050 //

tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ /
na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā // BhP_01.07.051 //

niśamya bhīmagaditaṃ draupadyāśca caturbhujaḥ /
ālokya vadanaṃ sakhyuridam āha hasann iva // BhP_01.07.052 //

BhP_01.07.053/0 śrībhagavān uvāca

brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ /
mayaivobhayam āmnātaṃ paripāhyanuśāsanam // BhP_01.07.053 //

kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām /
priyaṃ ca bhīmasenasya pāñcālyā mahyam eva ca // BhP_01.07.054 //

BhP_01.07.055/0 sūta uvāca

arjunaḥ sahasājñāya harerhārdam athāsinā /
maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam // BhP_01.07.055 //

vimucya raśanābaddhaṃ bālahatyāhataprabham /
tejasā maṇinā hīnaṃ śibirān nirayāpayat // BhP_01.07.056 //

vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā /
eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ // BhP_01.07.057 //

putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā /
svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam // BhP_01.07.058 //

BhP_01.08.001/0 sūta uvāca

atha te samparetānāṃ svānām udakam icchatām /
dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ // BhP_01.08.001 //

te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ /
āplutā haripādābjarajaḥpūtasarijjale // BhP_01.08.002 //

tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam /
gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ // BhP_01.08.003 //

sāntvayām āsa munibhirhatabandhūñ śucārpitān /
bhūteṣu kālasya gatiṃ darśayan na pratikriyām // BhP_01.08.004 //

sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam /
ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ // BhP_01.08.005 //

yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ /
tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot // BhP_01.08.006 //

āmantrya pāṇḍuputrāṃśca śaineyoddhavasaṃyutaḥ /
dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ // BhP_01.08.007 //

gantuṃ kṛtamatirbrahman dvārakāṃ ratham āsthitaḥ /
upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām // BhP_01.08.008 //

BhP_01.08.009/0 uttarovāca

pāhi pāhi mahāyogin devadeva jagatpate /
nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam // BhP_01.08.009 //

abhidravati mām īśa śarastaptāyaso vibho /
kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām // BhP_01.08.010 //

BhP_01.08.011/0 sūta uvāca

upadhārya vacastasyā bhagavān bhaktavatsalaḥ /
apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata // BhP_01.08.011 //

tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān /
ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ // BhP_01.08.012 //

vyasanaṃ vīkṣya tat teṣām ananyaviṣayātmanām /
sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ // BhP_01.08.013 //

antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ /
svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave // BhP_01.08.014 //

yadyapyastraṃ brahmaśirastvamoghaṃ cāpratikriyam /
vaiṣṇavaṃ teja āsādya samaśāmyadbhṛgūdvaha // BhP_01.08.015 //

mā maṃsthā hyetadāścaryaṃ sarvāścaryamaye ñcyute /
ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ // BhP_01.08.016 //

brahmatejovinirmuktairātmajaiḥ saha kṛṣṇayā /
prayāṇābhimukhaṃ kṛṣṇam idam āha pṛthā satī // BhP_01.08.017 //

BhP_01.08.018/0 kuntyuvāca

namasye puruṣaṃ tvādyam īśvaraṃ prakṛteḥ param /
alakṣyaṃ sarvabhūtānām antarbahiravasthitam // BhP_01.08.018 //

māyājavanikācchannam ajñādhokṣajam avyayam /
na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā // BhP_01.08.019 //

tathā paramahaṃsānāṃ munīnām amalātmanām /
bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ // BhP_01.08.020 //

kṛṣṇāya vāsudevāya devakīnandanāya ca /
nandagopakumārāya govindāya namo namaḥ // BhP_01.08.021 //

namaḥ paṅkajanābhāya namaḥ paṅkajamāline /
namaḥ paṅkajanetrāya namaste paṅkajāṅghraye // BhP_01.08.022 //

yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā /
vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt // BhP_01.08.023 //

viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ /
mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ // BhP_01.08.024 //

vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro /
bhavato darśanaṃ yat syādapunarbhavadarśanam // BhP_01.08.025 //

janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān /
naivārhatyabhidhātuṃ vai tvām akiñcanagocaram // BhP_01.08.026 //

namo 'kiñcanavittāya nivṛttaguṇavṛttaye /
ātmārāmāya śāntāya kaivalyapataye namaḥ // BhP_01.08.027 //

manye tvāṃ kālam īśānam anādinidhanaṃ vibhum /
samaṃ carantaṃ sarvatra bhūtānāṃ yan mithaḥ kaliḥ // BhP_01.08.028 //

na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam /
na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matirnṛṇām // BhP_01.08.029 //

janma karma ca viśvātmann ajasyākarturātmanaḥ /
tiryaṅnṝṣiṣu yādaḥsu tadatyantaviḍambanam // BhP_01.08.030 //

gopyādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīrapi yadbibheti // BhP_01.08.031 //

kecidāhurajaṃ jātaṃ puṇyaślokasya kīrtaye /
yadoḥ priyasyānvavāye malayasyeva candanam // BhP_01.08.032 //

apare vasudevasya devakyāṃ yācito 'bhyagāt /
ajastvam asya kṣemāya vadhāya ca suradviṣām // BhP_01.08.033 //

bhārāvatāraṇāyānye bhuvo nāva ivodadhau /
sīdantyā bhūribhāreṇa jāto hyātmabhuvārthitaḥ // BhP_01.08.034 //

bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ /
śravaṇasmaraṇārhāṇi kariṣyann iti kecana // BhP_01.08.035 //

śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ /
ta eva paśyantyacireṇa tāvakaṃ bhavapravāhoparamaṃ padāmbujam // BhP_01.08.036 //

apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ /
yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām // BhP_01.08.037 //

ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ /
bhavato 'darśanaṃ yarhi hṛṣīkāṇām iveśituḥ // BhP_01.08.038 //

neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara /
tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ // BhP_01.08.039 //

ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ /
vanādrinadyudanvanto hyedhante tava vīkṣitaiḥ // BhP_01.08.040 //

atha viśveśa viśvātman viśvamūrte svakeṣu me /
snehapāśam imaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu // BhP_01.08.041 //

tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt /
ratim udvahatādaddhā gaṅgevaugham udanvati // BhP_01.08.042 //

śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug rājanyavaṃśadahanānapavargavīrya /
govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste // BhP_01.08.043 //

BhP_01.08.044/0 sūta uvāca

pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ /
mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā // BhP_01.08.044 //

tāṃ bāḍham ityupāmantrya praviśya gajasāhvayam /
striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ // BhP_01.08.045 //

vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā /
prabodhito 'pītihāsairnābudhyata śucārpitaḥ // BhP_01.08.046 //

āha rājā dharmasutaścintayan suhṛdāṃ vadham /
prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ // BhP_01.08.047 //

aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ /
pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ // BhP_01.08.048 //

bāladvijasuhṛnmitra pitṛbhrātṛgurudruhaḥ /
na me syān nirayān mokṣo hyapi varṣāyutāyutaiḥ // BhP_01.08.049 //

naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām /
iti me na tu bodhāya kalpate śāsanaṃ vacaḥ // BhP_01.08.050 //

strīṇāṃ maddhatabandhūnāṃ droho yo 'sāvihotthitaḥ /
karmabhirgṛhamedhīyairnāhaṃ kalpo vyapohitum // BhP_01.08.051 //

yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam /
bhūtahatyāṃ tathaivaikāṃ na yajñairmārṣṭum arhati // BhP_01.08.052 //

BhP_01.09.001/0 sūta uvāca

iti bhītaḥ prajādrohāt sarvadharmavivitsayā /
tato vinaśanaṃ prāgādyatra devavrato 'patat // BhP_01.09.001 //

tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ /
anvagacchan rathairviprā vyāsadhaumyādayastathā // BhP_01.09.002 //

bhagavān api viprarṣe rathena sadhanañjayaḥ /
sa tairvyarocata nṛpaḥ kuvera iva guhyakaiḥ // BhP_01.09.003 //

dṛṣṭvā nipatitaṃ bhūmau divaścyutam ivāmaram /
praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā // BhP_01.09.004 //

tatra brahmarṣayaḥ sarve devarṣayaśca sattama /
rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam // BhP_01.09.005 //

parvato nārado dhaumyo bhagavān bādarāyaṇaḥ /
bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ // BhP_01.09.006 //

vasiṣṭha indrapramadastrito gṛtsamado 'sitaḥ /
kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ // BhP_01.09.007 //

anye ca munayo brahman brahmarātādayo 'malāḥ /
śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ // BhP_01.09.008 //

tān sametān mahābhāgān upalabhya vasūttamaḥ /
pūjayām āsa dharmajño deśakālavibhāgavit // BhP_01.09.009 //

kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram /
hṛdisthaṃ pūjayām āsa māyayopāttavigraham // BhP_01.09.010 //

pāṇḍuputrān upāsīnān praśrayapremasaṅgatān /
abhyācaṣṭānurāgāśrairandhībhūtena cakṣuṣā // BhP_01.09.011 //

aho kaṣṭam aho 'nyāyyaṃ yadyūyaṃ dharmanandanāḥ /
jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ // BhP_01.09.012 //

saṃsthite 'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ /
yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ // BhP_01.09.013 //

sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam /
sapālo yadvaśe loko vāyoriva ghanāvaliḥ // BhP_01.09.014 //

yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ /
kṛṣṇo 'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇastato vipat // BhP_01.09.015 //

na hyasya karhicidrājan pumān veda vidhitsitam /
yadvijijñāsayā yuktā muhyanti kavayo 'pi hi // BhP_01.09.016 //

tasmādidaṃ daivatantraṃ vyavasya bharatarṣabha /
tasyānuvihito 'nāthā nātha pāhi prajāḥ prabho // BhP_01.09.017 //

eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān /
mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu // BhP_01.09.018 //

asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ /
devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa // BhP_01.09.019 //

yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam /
akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim // BhP_01.09.020 //

sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ /
tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit // BhP_01.09.021 //

tathāpyekāntabhakteṣu paśya bhūpānukampitam /
yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ // BhP_01.09.022 //

bhaktyāveśya mano yasmin vācā yannāma kīrtayan /
tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ // BhP_01.09.023 //

sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham /
prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ // BhP_01.09.024 //

BhP_01.09.025/0 sūta uvāca

yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare /
apṛcchadvividhān dharmān ṛṣīṇāṃ cānuśṛṇvatām // BhP_01.09.025 //

puruṣasvabhāvavihitān yathāvarṇaṃ yathāśramam /
vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān // BhP_01.09.026 //

dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ /
strīdharmān bhagavaddharmān samāsavyāsayogataḥ // BhP_01.09.027 //

dharmārthakāmamokṣāṃśca sahopāyān yathā mune /
nānākhyānetihāseṣu varṇayām āsa tattvavit // BhP_01.09.028 //

dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ /
yo yoginaśchandamṛtyorvāñchitastūttarāyaṇaḥ // BhP_01.09.029 //

tadopasaṃhṛtya giraḥ sahasraṇīr vimuktasaṅgaṃ mana ādipūruṣe /
kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat // BhP_01.09.030 //

viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ /
nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam // BhP_01.09.031 //

BhP_01.09.032/0 śrībhīṣma uvāca

iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni /
svasukham upagate kvacidvihartuṃ prakṛtim upeyuṣi yadbhavapravāhaḥ // BhP_01.09.032 //

tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne /
vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me 'navadyā // BhP_01.09.033 //

yudhi turagarajovidhūmraviṣvak kacalulitaśramavāryalaṅkṛtāsye /
mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā // BhP_01.09.034 //

sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya /
sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu // BhP_01.09.035 //

vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā /
kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu // BhP_01.09.036 //

svanigamam apahāya matpratijñām ṛtam adhikartum avapluto rathasthaḥ /
dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ // BhP_01.09.037 //

śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me /
prasabham abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ // BhP_01.09.038 //

vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye /
bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam // BhP_01.09.039 //

lalitagativilāsavalguhāsa praṇayanirīkṣaṇakalpitorumānāḥ /
kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ // BhP_01.09.040 //

munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām /
arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā // BhP_01.09.041 //

tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām /
pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ // BhP_01.09.042 //

BhP_01.09.043/0 sūta uvāca

kṛṣṇa evaṃ bhagavati manovāgdṛṣṭivṛttibhiḥ /
ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat // BhP_01.09.043 //

sampadyamānam ājñāya bhīṣmaṃ brahmaṇi niṣkale /
sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye // BhP_01.09.044 //

tatra dundubhayo nedurdevamānavavāditāḥ /
śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ // BhP_01.09.045 //

tasya nirharaṇādīni samparetasya bhārgava /
yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito 'bhavat // BhP_01.09.046 //

tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tadguhyanāmabhiḥ /
tataste kṛṣṇahṛdayāḥ svāśramān prayayuḥ punaḥ // BhP_01.09.047 //

tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam /
pitaraṃ sāntvayām āsa gāndhārīṃ ca tapasvinīm // BhP_01.09.048 //

pitrā cānumato rājā vāsudevānumoditaḥ /
cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ // BhP_01.09.049 //

BhP_01.10.001/0 śaunaka uvāca

hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akāraṣīt tataḥ // BhP_01.10.001 //

BhP_01.10.002/0 sūta uvāca

vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano hariḥ /
niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha // BhP_01.10.002 //

niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ /
śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ // BhP_01.10.003 //

kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī /
siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā // BhP_01.10.004 //

nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ /
phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai // BhP_01.10.005 //

nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ /
ajātaśatrāvabhavan jantūnāṃ rājñi karhicit // BhP_01.10.006 //

uṣitvā hāstinapure māsān katipayān hariḥ /
suhṛdāṃ ca viśokāya svasuśca priyakāmyayā // BhP_01.10.007 //

āmantrya cābhyanujñātaḥ pariṣvajyābhivādya tam /
āruroha rathaṃ kaiścit pariṣvakto 'bhivāditaḥ // BhP_01.10.008 //

subhadrā draupadī kuntī virāṭatanayā tathā /
gāndhārī dhṛtarāṣṭraśca yuyutsurgautamo yamau // BhP_01.10.009 //

vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ /
na sehire vimuhyanto virahaṃ śārṅgadhanvanaḥ // BhP_01.10.010 //

satsaṅgān muktaduḥsaṅgo hātuṃ notsahate budhaḥ /
kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam // BhP_01.10.011 //

tasmin nyastadhiyaḥ pārthāḥ saheran virahaṃ katham /
darśanasparśasaṃlāpa śayanāsanabhojanaiḥ // BhP_01.10.012 //

sarve te 'nimiṣairakṣaistam anu drutacetasaḥ /
vīkṣantaḥ snehasambaddhā vicelustatra tatra ha // BhP_01.10.013 //

nyarundhann udgaladbāṣpam autkaṇṭhyāddevakīsute /
niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ // BhP_01.10.014 //

mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ /
dhundhuryānakaghaṇṭādyā nedurdundubhayastathā // BhP_01.10.015 //

prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā /
vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ // BhP_01.10.016 //

sitātapatraṃ jagrāha muktādāmavibhūṣitam /
ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha // BhP_01.10.017 //

uddhavaḥ sātyakiścaiva vyajane paramādbhute /
vikīryamāṇaḥ kusumai reje madhupatiḥ pathi // BhP_01.10.018 //

aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ /
nānurūpānurūpāśca nirguṇasya guṇātmanaḥ // BhP_01.10.019 //

anyonyam āsīt sañjalpa uttamaślokacetasām /
kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ // BhP_01.10.020 //

sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani /
agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu // BhP_01.10.021 //

sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm /
anāmarūpātmani rūpanāmanī vidhitsamāno 'nusasāra śāstrakṛt // BhP_01.10.022 //

sa vā ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ /
paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṃ parimārṣṭum arhati // BhP_01.10.023 //

sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ /
ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate // BhP_01.10.024 //

yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila /
dhatte bhagaṃ satyam ṛtaṃ dayāṃ yaśo bhavāya rūpāṇi dadhadyuge yuge // BhP_01.10.025 //

aho alaṃ ślāghyatamaṃ yadoḥ kulam aho alaṃ puṇyatamaṃ madhorvanam /
yadeṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati // BhP_01.10.026 //

aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ /
paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ // BhP_01.10.027 //

nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ /
pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ sammumuhuryadāśayāḥ // BhP_01.10.028 //

yā vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyapramukhān hi śuṣmiṇaḥ /
pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ // BhP_01.10.029 //

etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan // BhP_01.10.030 //

evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām /
nirīkṣaṇenābhinandan sasmitena yayau hariḥ // BhP_01.10.031 //

ajātaśatruḥ pṛtanāṃ gopīthāya madhudviṣaḥ /
parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm // BhP_01.10.032 //

atha dūrāgatān śauriḥ kauravān virahāturān /
sannivartya dṛḍhaṃ snigdhān prāyāt svanagarīṃ priyaiḥ // BhP_01.10.033 //

kurujāṅgalapāñcālān śūrasenān sayāmunān /
brahmāvartaṃ kurukṣetraṃ matsyān sārasvatān atha // BhP_01.10.034 //

marudhanvam atikramya sauvīrābhīrayoḥ parān /
ānartān bhārgavopāgāc chrāntavāho manāg vibhuḥ // BhP_01.10.035 //

tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥ /
sāyaṃ bheje diśaṃ paścādgaviṣṭho gāṃ gatastadā // BhP_01.10.036 //

BhP_01.11.001/0 sūta uvāca

ānartān sa upavrajya svṛddhāñ janapadān svakān /
dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva // BhP_01.11.001 //

sa uccakāśe dhavalodaro daro 'pyurukramasyādharaśoṇaśoṇimā /
dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṃsa utsvanaḥ // BhP_01.11.002 //

tam upaśrutya ninadaṃ jagadbhayabhayāvaham /
pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ // BhP_01.11.003 //

tatropanītabalayo raverdīpam ivādṛtāḥ /
ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā // BhP_01.11.004 //

prītyutphullamukhāḥ procurharṣagadgadayā girā /
pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ // BhP_01.11.005 //

natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam /
parāyaṇaṃ kṣemam ihecchatāṃ paraṃ na yatra kālaḥ prabhavet paraḥ prabhuḥ // BhP_01.11.006 //

bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima // BhP_01.11.007 //

aho sanāthā bhavatā sma yadvayaṃ traiviṣṭapānām api dūradarśanam /
premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam // BhP_01.11.008 //

yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta // BhP_01.11.009 //

kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
jīvema te sundarahāsaśobhitam apaśyamānā vadanaṃ manoharam // BhP_01.11.010 //

iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ /
śṛṇvāno 'nugrahaṃ dṛṣṭyā vitanvan prāviśat puram // BhP_01.11.011 //

madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ /
ātmatulyabalairguptāṃ nāgairbhogavatīm iva // BhP_01.11.012 //

sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ /
udyānopavanārāmairvṛtapadmākaraśriyam // BhP_01.11.013 //

gopuradvāramārgeṣu kṛtakautukatoraṇām /
citradhvajapatākāgrairantaḥ pratihatātapām // BhP_01.11.014 //

sammārjitamahāmārga rathyāpaṇakacatvarām /
siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ // BhP_01.11.015 //

dvāri dvāri gṛhāṇāṃ ca dadhyakṣataphalekṣubhiḥ /
alaṅkṛtāṃ pūrṇakumbhairbalibhirdhūpadīpakaiḥ // BhP_01.11.016 //

niśamya preṣṭham āyāntaṃ vasudevo mahāmanāḥ /
akrūraścograsenaśca rāmaścādbhutavikramaḥ // BhP_01.11.017 //

pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ /
praharṣavegocchaśitaśayanāsanabhojanāḥ // BhP_01.11.018 //

vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ /
śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ /
pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ // BhP_01.11.019 //

vāramukhyāśca śataśo yānaistaddarśanotsukāḥ /
lasatkuṇḍalanirbhātakapolavadanaśriyaḥ // BhP_01.11.020 //

naṭanartakagandharvāḥ sūtamāgadhavandinaḥ /
gāyanti cottamaślokacaritānyadbhutāni ca // BhP_01.11.021 //

bhagavāṃstatra bandhūnāṃ paurāṇām anuvartinām /
yathāvidhyupasaṅgamya sarveṣāṃ mānam ādadhe // BhP_01.11.022 //

prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ /
āśvāsya cāśvapākebhyo varaiścābhimatairvibhuḥ // BhP_01.11.023 //

svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi /
āśīrbhiryujyamāno 'nyairvandibhiścāviśat puram // BhP_01.11.024 //

rājamārgaṃ gate kṛṣṇe dvārakāyāḥ kulastriyaḥ /
harmyāṇyāruruhurvipra tadīkṣaṇamahotsavāḥ // BhP_01.11.025 //

nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām /
na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam // BhP_01.11.026 //

śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām /
bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam // BhP_01.11.027 //

sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi /
piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ // BhP_01.11.028 //

praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ /
vavande śirasā sapta devakīpramukhā mudā // BhP_01.11.029 //

tāḥ putram aṅkam āropya snehasnutapayodharāḥ /
harṣavihvalitātmānaḥ siṣicurnetrajairjalaiḥ // BhP_01.11.030 //

athāviśat svabhavanaṃ sarvakāmam anuttamam /
prāsādā yatra patnīnāṃ sahasrāṇi ca ṣoḍaśa // BhP_01.11.031 //

patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya sañjātamanomahotsavāḥ /
uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ // BhP_01.11.032 //

tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim /
niruddham apyāsravadambu netrayor vilajjatīnāṃ bhṛguvarya vaiklavāt // BhP_01.11.033 //

yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam /
pade pade kā virameta tatpadāc calāpi yac chrīrna jahāti karhicit // BhP_01.11.034 //

evaṃ nṛpāṇāṃ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām /
vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ // BhP_01.11.035 //

sa eṣa naraloke 'sminn avatīrṇaḥ svamāyayā /
reme strīratnakūṭastho bhagavān prākṛto yathā // BhP_01.11.036 //

uddāmabhāvapiśunāmalavalguhāsa $ vrīḍāvalokanihato madano 'pi yāsām &amp;

sammuhya cāpam ajahāt pramadottamāstā % yasyendriyaṃ vimathituṃ kuhakairna śekuḥ // BhP_01.11.037* //

tam ayaṃ manyate loko hyasaṅgam api saṅginam /
ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato 'budhaḥ // BhP_01.11.038 //

etadīśanam īśasya prakṛtistho 'pi tadguṇaiḥ /
na yujyate sadātmasthairyathā buddhistadāśrayā // BhP_01.11.039 //

taṃ menire 'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ /
apramāṇavido bharturīśvaraṃ matayo yathā // BhP_01.11.040 //

BhP_01.12.001/0 śaunaka uvāca

aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā /
uttarāyā hato garbha īśenājīvitaḥ punaḥ // BhP_01.12.001 //

tasya janma mahābuddheḥ karmāṇi ca mahātmanaḥ /
nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā // BhP_01.12.002 //

tadidaṃ śrotum icchāmo gadituṃ yadi manyase /
brūhi naḥ śraddadhānānāṃ yasya jñānam adāc chukaḥ // BhP_01.12.003 //

BhP_01.12.004/0 sūta uvāca

apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ /
niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā // BhP_01.12.004 //

sampadaḥ kratavo lokā mahiṣī bhrātaro mahī /
jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam // BhP_01.12.005 //

kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ /
adhijahrurmudaṃ rājñaḥ kṣudhitasya yathetare // BhP_01.12.006 //

māturgarbhagato vīraḥ sa tadā bhṛgunandana /
dadarśa puruṣaṃ kañciddahyamāno 'stratejasā // BhP_01.12.007 //

aṅguṣṭhamātram amalaṃ sphuratpuraṭamaulinam /
apīvyadarśanaṃ śyāmaṃ taḍidvāsasam acyutam // BhP_01.12.008 //

śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam /
kṣatajākṣaṃ gadāpāṇim ātmanaḥ sarvato diśam /
paribhramantam ulkābhāṃ bhrāmayantaṃ gadāṃ muhuḥ // BhP_01.12.009 //

astratejaḥ svagadayā nīhāram iva gopatiḥ /
vidhamantaṃ sannikarṣe paryaikṣata ka ityasau // BhP_01.12.010 //

vidhūya tadameyātmā bhagavān dharmagub vibhuḥ /
miṣato daśamāsasya tatraivāntardadhe hariḥ // BhP_01.12.011 //

tataḥ sarvaguṇodarke sānukūlagrahodaye /
jajñe vaṃśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā // BhP_01.12.012 //

tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ /
jātakaṃ kārayām āsa vācayitvā ca maṅgalam // BhP_01.12.013 //

hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān /
prādāt svannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit // BhP_01.12.014 //

tam ūcurbrāhmaṇāstuṣṭā rājānaṃ praśrayānvitam /
eṣa hyasmin prajātantau purūṇāṃ pauravarṣabha // BhP_01.12.015 //

daivenāpratighātena śukle saṃsthām upeyuṣi /
rāto vo 'nugrahārthāya viṣṇunā prabhaviṣṇunā // BhP_01.12.016 //

tasmān nāmnā viṣṇurāta iti loke bhaviṣyati /
na sandeho mahābhāga mahābhāgavato mahān // BhP_01.12.017 //

BhP_01.12.018/0 śrīrājovāca

apyeṣa vaṃśyān rājarṣīn puṇyaślokān mahātmanaḥ /
anuvartitā svidyaśasā sādhuvādena sattamāḥ // BhP_01.12.018 //

BhP_01.12.019/0 brāhmaṇā ūcuḥ

pārtha prajāvitā sākṣādikṣvākuriva mānavaḥ /
brahmaṇyaḥ satyasandhaśca rāmo dāśarathiryathā // BhP_01.12.019 //

eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ /
yaśo vitanitā svānāṃ dauṣyantiriva yajvanām // BhP_01.12.020 //

dhanvinām agraṇīreṣa tulyaścārjunayordvayoḥ /
hutāśa iva durdharṣaḥ samudra iva dustaraḥ // BhP_01.12.021 //

mṛgendra iva vikrānto niṣevyo himavān iva /
titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva // BhP_01.12.022 //

pitāmahasamaḥ sāmye prasāde giriśopamaḥ /
āśrayaḥ sarvabhūtānāṃ yathā devo ramāśrayaḥ // BhP_01.12.023 //

sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ /
rantideva ivodāro yayātiriva dhārmikaḥ // BhP_01.12.024 //

hṛtyā balisamaḥ kṛṣṇe prahrāda iva sadgrahaḥ /
āhartaiṣo 'śvamedhānāṃ vṛddhānāṃ paryupāsakaḥ // BhP_01.12.025 //

rājarṣīṇāṃ janayitā śāstā cotpathagāminām /
nigrahītā kalereṣa bhuvo dharmasya kāraṇāt // BhP_01.12.026 //

takṣakādātmano mṛtyuṃ dvijaputropasarjitāt /
prapatsyata upaśrutya muktasaṅgaḥ padaṃ hareḥ // BhP_01.12.027 //

jijñāsitātmayāthārthyo munervyāsasutādasau /
hitvedaṃ nṛpa gaṅgāyāṃ yāsyatyaddhākutobhayam // BhP_01.12.028 //

iti rājña upādiśya viprā jātakakovidāḥ /
labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān // BhP_01.12.029 //

sa eṣa loke vikhyātaḥ parīkṣiditi yat prabhuḥ /
pūrvaṃ dṛṣṭam anudhyāyan parīkṣeta nareṣviha // BhP_01.12.030 //

sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ /
āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so 'nvaham // BhP_01.12.031 //

yakṣyamāṇo 'śvamedhena jñātidrohajihāsayā /
rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ // BhP_01.12.032 //

tadabhipretam ālakṣya bhrātaro ñcyutacoditāḥ /
dhanaṃ prahīṇam ājahrurudīcyāṃ diśi bhūriśaḥ // BhP_01.12.033 //

tena sambhṛtasambhāro dharmaputro yudhiṣṭhiraḥ /
vājimedhaistribhirbhīto yajñaiḥ samayajaddharim // BhP_01.12.034 //

āhūto bhagavān rājñā yājayitvā dvijairnṛpam /
uvāsa katicin māsān suhṛdāṃ priyakāmyayā // BhP_01.12.035 //

tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ /
yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ // BhP_01.12.036 //

BhP_01.13.001/0 sūta uvāca

vidurastīrthayātrāyāṃ maitreyādātmano gatim /
jñātvāgāddhāstinapuraṃ tayāvāptavivitsitaḥ // BhP_01.13.001 //

yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ /
jātaikabhaktirgovinde tebhyaścopararāma ha // BhP_01.13.002 //

taṃ bandhum āgataṃ dṛṣṭvā dharmaputraḥ sahānujaḥ /
dhṛtarāṣṭro yuyutsuśca sūtaḥ śāradvataḥ pṛthā // BhP_01.13.003 //

gāndhārī draupadī brahman subhadrā cottarā kṛpī /
anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ // BhP_01.13.004 //

pratyujjagmuḥ praharṣeṇa prāṇaṃ tanva ivāgatam /
abhisaṅgamya vidhivat pariṣvaṅgābhivādanaiḥ // BhP_01.13.005 //

mumucuḥ premabāṣpaughaṃ virahautkaṇṭhyakātarāḥ /
rājā tam arhayāṃ cakre kṛtāsanaparigraham // BhP_01.13.006 //

taṃ bhuktavantaṃ viśrāntam āsīnaṃ sukham āsane /
praśrayāvanato rājā prāha teṣāṃ ca śṛṇvatām // BhP_01.13.007 //

BhP_01.13.008/0 yudhiṣṭhira uvāca

api smaratha no yuṣmatpakṣacchāyāsamedhitān /
vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ // BhP_01.13.008 //

kayā vṛttyā vartitaṃ vaścaradbhiḥ kṣitimaṇḍalam /
tīrthāni kṣetramukhyāni sevitānīha bhūtale // BhP_01.13.009 //

bhavadvidhā bhāgavatāstīrthabhūtāḥ svayaṃ vibho /
tīrthīkurvanti tīrthāni svāntaḥsthena gadābhṛtā // BhP_01.13.010 //

api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ /
dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṃ sukham āsate // BhP_01.13.011 //

ityukto dharmarājena sarvaṃ tat samavarṇayat /
yathānubhūtaṃ kramaśo vinā yadukulakṣayam // BhP_01.13.012 //

nanvapriyaṃ durviṣahaṃ nṛṇāṃ svayam upasthitam /
nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ // BhP_01.13.013 //

kañcit kālam athāvātsīt satkṛto devavat sukham /
bhrāturjyeṣṭhasya śreyaskṛt sarveṣāṃ sukham āvahan // BhP_01.13.014 //

abibhradaryamā daṇḍaṃ yathāvadaghakāriṣu /
yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ // BhP_01.13.015 //

yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṃ kulandharam /
bhrātṛbhirlokapālābhairmumude parayā śriyā // BhP_01.13.016 //

evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā /
atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ // BhP_01.13.017 //

vidurastadabhipretya dhṛtarāṣṭram abhāṣata /
rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayam āgatam // BhP_01.13.018 //

pratikriyā na yasyeha kutaścit karhicit prabho /
sa eṣa bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ // BhP_01.13.019 //

yena caivābhipanno 'yaṃ prāṇaiḥ priyatamairapi /
janaḥ sadyo viyujyeta kim utānyairdhanādibhiḥ // BhP_01.13.020 //

pitṛbhrātṛsuhṛtputrā hatāste vigataṃ vayam /
ātmā ca jarayā grastaḥ parageham upāsase // BhP_01.13.021 //

andhaḥ puraiva vadhiro mandaprajñāśca sāmpratam /
viśīrṇadanto mandāgniḥ sarāgaḥ kapham udvahan // BhP_01.13.022 //

aho mahīyasī jantorjīvitāśā yathā bhavān /
bhīmāpavarjitaṃ piṇḍam ādatte gṛhapālavat // BhP_01.13.023 //

agnirnisṛṣṭo dattaśca garo dārāśca dūṣitāḥ /
hṛtaṃ kṣetraṃ dhanaṃ yeṣāṃ taddattairasubhiḥ kiyat // BhP_01.13.024 //

tasyāpi tava deho 'yaṃ kṛpaṇasya jijīviṣoḥ /
paraityanicchato jīrṇo jarayā vāsasī iva // BhP_01.13.025 //

gatasvārtham imaṃ dehaṃ virakto muktabandhanaḥ /
avijñātagatirjahyāt sa vai dhīra udāhṛtaḥ // BhP_01.13.026 //

yaḥ svakāt parato veha jātanirveda ātmavān /
hṛdi kṛtvā hariṃ gehāt pravrajet sa narottamaḥ // BhP_01.13.027 //

athodīcīṃ diśaṃ yātu svairajñātagatirbhavān /
ito 'rvāk prāyaśaḥ kālaḥ puṃsāṃ guṇavikarṣaṇaḥ // BhP_01.13.028 //

evaṃ rājā vidureṇānujena prajñācakṣurbodhita ājamīḍhaḥ /
chittvā sveṣu snehapāśān draḍhimno niścakrāma bhrātṛsandarśitādhvā // BhP_01.13.029 //

patiṃ prayāntaṃ subalasya putrī pativratā cānujagāma sādhvī /
himālayaṃ nyastadaṇḍapraharṣaṃ manasvinām iva sat samprahāraḥ // BhP_01.13.030 //

ajātaśatruḥ kṛtamaitro hutāgnir viprān natvā tilagobhūmirukmaiḥ /
gṛhaṃ praviṣṭo guruvandanāya na cāpaśyat pitarau saubalīṃ ca // BhP_01.13.031 //

tatra sañjayam āsīnaṃ papracchodvignamānasaḥ /
gāvalgaṇe kva nastāto vṛddho hīnaśca netrayoḥ // BhP_01.13.032 //

ambā ca hataputrārtā pitṛvyaḥ kva gataḥ suhṛt /
api mayyakṛtaprajñe hatabandhuḥ sa bhāryayā /
āśaṃsamānaḥ śamalaṃ gaṅgāyāṃ duḥkhito 'patat // BhP_01.13.033 //

pitaryuparate pāṇḍau sarvān naḥ suhṛdaḥ śiśūn /
arakṣatāṃ vyasanataḥ pitṛvyau kva gatāvitaḥ // BhP_01.13.034 //

BhP_01.13.035/0 sūta uvāca

kṛpayā snehavaiklavyāt sūto virahakarśitaḥ /
ātmeśvaram acakṣāṇo na pratyāhātipīḍitaḥ // BhP_01.13.035 //

vimṛjyāśrūṇi pāṇibhyāṃ viṣṭabhyātmānam ātmanā /
ajātaśatruṃ pratyūce prabhoḥ pādāvanusmaran // BhP_01.13.036 //

BhP_01.13.037/0 sañjaya uvāca

nāhaṃ veda vyavasitaṃ pitrorvaḥ kulanandana /
gāndhāryā vā mahābāho muṣito 'smi mahātmabhiḥ // BhP_01.13.037 //

athājagāma bhagavān nāradaḥ sahatumburuḥ /
pratyutthāyābhivādyāha sānujo 'bhyarcayan munim // BhP_01.13.038 //

BhP_01.13.039/0 yudhiṣṭhira uvāca

nāhaṃ veda gatiṃ pitrorbhagavan kva gatāvitaḥ /
ambā vā hataputrārtā kva gatā ca tapasvinī // BhP_01.13.039 //

karṇadhāra ivāpāre bhagavān pāradarśakaḥ /
athābabhāṣe bhagavān nārado munisattamaḥ // BhP_01.13.040 //

BhP_01.13.041/0 nārada uvāca

mā kañcana śuco rājan yadīśvaravaśaṃ jagat /
lokāḥ sapālā yasyeme vahanti balim īśituḥ /
sa saṃyunakti bhūtāni sa eva viyunakti ca // BhP_01.13.041 //

yathā gāvo nasi protāstantyāṃ baddhāśca dāmabhiḥ /
vāktantyāṃ nāmabhirbaddhā vahanti balim īśituḥ // BhP_01.13.042 //

yathā krīḍopaskarāṇāṃ saṃyogavigamāviha /
icchayā krīḍituḥ syātāṃ tathaiveśecchayā nṛṇām // BhP_01.13.043 //

yan manyase dhruvaṃ lokam adhruvaṃ vā na cobhayam /
sarvathā na hi śocyāste snehādanyatra mohajāt // BhP_01.13.044 //

tasmāj jahyaṅga vaiklavyam ajñānakṛtam ātmanaḥ /
kathaṃ tvanāthāḥ kṛpaṇā varteraṃste ca māṃ vinā // BhP_01.13.045 //

kālakarmaguṇādhīno deho 'yaṃ pāñcabhautikaḥ /
katham anyāṃstu gopāyet sarpagrasto yathā param // BhP_01.13.046 //

ahastāni sahastānām apadāni catuṣpadām /
phalgūni tatra mahatāṃ jīvo jīvasya jīvanam // BhP_01.13.047 //

tadidaṃ bhagavān rājann eka ātmātmanāṃ svadṛk /
antaro 'nantaro bhāti paśya taṃ māyayorudhā // BhP_01.13.048 //

so 'yam adya mahārāja bhagavān bhūtabhāvanaḥ /
kālarūpo 'vatīrṇo 'syām abhāvāya suradviṣām // BhP_01.13.049 //

niṣpāditaṃ devakṛtyam avaśeṣaṃ pratīkṣate /
tāvadyūyam avekṣadhvaṃ bhavedyāvadiheśvaraḥ // BhP_01.13.050 //

dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca svabhāryayā /
dakṣiṇena himavata ṛṣīṇām āśramaṃ gataḥ // BhP_01.13.051 //

srotobhiḥ saptabhiryā vai svardhunī saptadhā vyadhāt /
saptānāṃ prītaye nānā saptasrotaḥ pracakṣate // BhP_01.13.052 //

snātvānusavanaṃ tasmin hutvā cāgnīn yathāvidhi /
abbhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ // BhP_01.13.053 //

jitāsano jitaśvāsaḥ pratyāhṛtaṣaḍindriyaḥ /
haribhāvanayā dhvastarajaḥsattvatamomalaḥ // BhP_01.13.054 //

vijñānātmani saṃyojya kṣetrajñe pravilāpya tam /
brahmaṇyātmānam ādhāre ghaṭāmbaram ivāmbare // BhP_01.13.055 //

dhvastamāyāguṇodarko niruddhakaraṇāśayaḥ /
nivartitākhilāhāra āste sthāṇurivācalaḥ /
tasyāntarāyo maivābhūḥ sannyastākhilakarmaṇaḥ // BhP_01.13.056 //

sa vā adyatanādrājan parataḥ pañcame 'hani /
kalevaraṃ hāsyati svaṃ tac ca bhasmībhaviṣyati // BhP_01.13.057 //

dahyamāne 'gnibhirdehe patyuḥ patnī sahoṭaje /
bahiḥ sthitā patiṃ sādhvī tam agnim anu vekṣyati // BhP_01.13.058 //

vidurastu tadāścaryaṃ niśāmya kurunandana /
harṣaśokayutastasmādgantā tīrthaniṣevakaḥ // BhP_01.13.059 //

ityuktvāthāruhat svargaṃ nāradaḥ sahatumburuḥ /
yudhiṣṭhiro vacastasya hṛdi kṛtvājahāc chucaḥ // BhP_01.13.060 //

BhP_01.14.001/0 sūta uvāca

samprasthite dvārakāyāṃjiṣṇau bandhudidṛkṣayā /
jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam // BhP_01.14.001 //

vyatītāḥ katicin māsāstadā nāyāt tato 'rjunaḥ /
dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ // BhP_01.14.002 //

kālasya ca gatiṃ raudrāṃ viparyastartudharmiṇaḥ /
pāpīyasīṃ nṛṇāṃ vārtāṃ krodhalobhānṛtātmanām // BhP_01.14.003 //

jihmaprāyaṃ vyavahṛtaṃ śāṭhyamiśraṃ ca sauhṛdam /
pitṛmātṛsuhṛdbhrātṛdampatīnāṃ ca kalkanam // BhP_01.14.004 //

nimittānyatyariṣṭāni kāle tvanugate nṛṇām /
lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ // BhP_01.14.005 //

BhP_01.14.006/0 yudhiṣṭhira uvāca

sampreṣito dvārakāyāṃ jiṣṇurbandhudidṛkṣayāj /
ñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam // BhP_01.14.006 //

gatāḥ saptādhunā māsā bhīmasena tavānujaḥ /
nāyāti kasya vā hetornāhaṃ vededam añjasā // BhP_01.14.007 //

api devarṣiṇādiṣṭaḥ sa kālo 'yam upasthitaḥ /
yadātmano 'ṅgam ākrīḍaṃ bhagavān utsisṛkṣati // BhP_01.14.008 //

yasmān naḥ sampado rājyaṃ dārāḥ prāṇāḥ kulaṃ prajāḥ /
āsan sapatnavijayo lokāśca yadanugrahāt // BhP_01.14.009 //

paśyotpātān naravyāghra divyān bhaumān sadaihikān /
dāruṇān śaṃsato 'dūrādbhayaṃ no buddhimohanam // BhP_01.14.010 //

ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ /
vepathuścāpi hṛdaye ārāddāsyanti vipriyam // BhP_01.14.011 //

śivaiṣodyantam ādityam abhirautyanalānanā /
mām aṅga sārameyo 'yam abhirebhatyabhīruvat // BhP_01.14.012 //

śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo 'pare /
vāhāṃśca puruṣavyāghra lakṣaye rudato mama // BhP_01.14.013 //

mṛtyudūtaḥ kapoto 'yam ulūkaḥ kampayan manaḥ /
pratyulūkaśca kuhvānairviśvaṃ vai śūnyam icchataḥ // BhP_01.14.014 //

dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ /
nirghātaśca mahāṃstāta sākaṃ ca stanayitnubhiḥ // BhP_01.14.015 //

vāyurvāti kharasparśo rajasā visṛjaṃstamaḥ /
asṛg varṣanti jaladā bībhatsam iva sarvataḥ // BhP_01.14.016 //

sūryaṃ hataprabhaṃ paśya grahamardaṃ mitho divi /
sasaṅkulairbhūtagaṇairjvalite iva rodasī // BhP_01.14.017 //

nadyo nadāśca kṣubhitāḥ sarāṃsi ca manāṃsi ca /
na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati // BhP_01.14.018 //

na pibanti stanaṃ vatsā na duhyanti ca mātaraḥ /
rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje // BhP_01.14.019 //

daivatāni rudantīva svidyanti hyuccalanti ca /
ime janapadā grāmāḥ purodyānākarāśramāḥ /
bhraṣṭaśriyo nirānandāḥ kim aghaṃ darśayanti naḥ // BhP_01.14.020 //

manya etairmahotpātairnūnaṃ bhagavataḥ padaiḥ /
ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā // BhP_01.14.021 //

iti cintayatastasya dṛṣṭāriṣṭena cetasā /
rājñaḥ pratyāgamadbrahman yadupuryāḥ kapidhvajaḥ // BhP_01.14.022 //

taṃ pādayornipatitam ayathāpūrvam āturam /
adhovadanam abbindūn sṛjantaṃ nayanābjayoḥ // BhP_01.14.023 //

vilokyodvignahṛdayo vicchāyam anujaṃ nṛpaḥ /
pṛcchati sma suhṛn madhye saṃsmaran nāraderitam // BhP_01.14.024 //

BhP_01.14.025/0 yudhiṣṭhira uvāca

kaccidānartapuryāṃ naḥ svajanāḥ sukham āsate /
madhubhojadaśārhārha sātvatāndhakavṛṣṇayaḥ // BhP_01.14.025 //

śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ /
mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ // BhP_01.14.026 //

sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ /
āsate sasnuṣāḥ kṣemaṃdevakīpramukhāḥ svayam // BhP_01.14.027 //

kaccidrājāhuko jīvatyasatputro 'sya cānujaḥ /
hṛdīkaḥ sasuto 'krūro jayantagadasāraṇāḥ // BhP_01.14.028 //

āsate kuśalaṃ kaccidye ca śatrujidādayaḥ /
kaccidāste sukhaṃ rāmo bhagavān sātvatāṃ prabhuḥ // BhP_01.14.029 //

pradyumnaḥ sarvavṛṣṇīnāṃ sukham āste mahārathaḥ /
gambhīrarayo 'niruddho vardhate bhagavān uta // BhP_01.14.030 //

suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ /
anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ // BhP_01.14.031 //

tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ /
sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ // BhP_01.14.032 //

api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ /
api smaranti kuśalam asmākaṃ baddhasauhṛdāḥ // BhP_01.14.033 //

bhagavān api govindo brahmaṇyo bhaktavatsalaḥ /
kaccit pure sudharmāyāṃ sukham āste suhṛdvṛtaḥ // BhP_01.14.034 //

maṅgalāya ca lokānāṃ kṣemāya ca bhavāya ca /
āste yadukulāmbhodhāvādyo 'nantasakhaḥ pumān // BhP_01.14.035 //

yadbāhudaṇḍaguptāyāṃ svapuryāṃ yadavo 'rcitāḥ /
krīḍanti paramānandaṃ mahāpauruṣikā iva // BhP_01.14.036 //

yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ /
nirjitya saṅkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ // BhP_01.14.037 //

yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ /
adhikramantyaṅghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām // BhP_01.14.038 //

kaccit te 'nāmayaṃ tāta bhraṣṭatejā vibhāsi me /
alabdhamāno 'vajñātaḥ kiṃ vā tāta ciroṣitaḥ // BhP_01.14.039 //

kaccin nābhihato 'bhāvaiḥ śabdādibhiramaṅgalaiḥ /
na dattam uktam arthibhya āśayā yat pratiśrutam // BhP_01.14.040 //

kaccit tvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam /
śaraṇopasṛtaṃ sattvaṃ nātyākṣīḥ śaraṇapradaḥ // BhP_01.14.041 //

kaccit tvaṃ nāgamo 'gamyāṃ gamyāṃ vāsatkṛtāṃ striyam /
parājito vātha bhavān nottamairnāsamaiḥ pathi // BhP_01.14.042 //

api svit paryabhuṅkthāstvaṃ sambhojyān vṛddhabālakān /
jugupsitaṃ karma kiñcit kṛtavān na yadakṣamam // BhP_01.14.043 //

kaccit preṣṭhatamenātha hṛdayenātmabandhunā /
śūnyo 'smi rahito nityaṃ manyase te 'nyathā na ruk // BhP_01.14.044 //

BhP_01.15.001/0 sūta uvāca

evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ /
nānāśaṅkāspadaṃ rūpaṃ kṛṣṇaviśleṣakarśitaḥ // BhP_01.15.001 //

śokena śuṣyadvadana hṛtsarojo hataprabhaḥ /
vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum // BhP_01.15.002 //

kṛcchreṇa saṃstabhya śucaḥ pāṇināmṛjya netrayoḥ /
parokṣeṇa samunnaddha praṇayautkaṇṭhyakātaraḥ // BhP_01.15.003 //

sakhyaṃ maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmaran /
nṛpam agrajam ityāha bāṣpagadgadayā girā // BhP_01.15.004 //

BhP_01.15.005/0 arjuna uvāca

vañcito 'haṃ mahārāja hariṇā bandhurūpiṇā /
yena me 'pahṛtaṃ tejo devavismāpanaṃ mahat // BhP_01.15.005 //

yasya kṣaṇaviyogena loko hyapriyadarśanaḥ /
ukthena rahito hyeṣa mṛtakaḥ procyate yathā // BhP_01.15.006 //

yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām /
tejo hṛtaṃ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā // BhP_01.15.007 //

yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya /
labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te // BhP_01.15.008 //

yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te // BhP_01.15.009 //

patnyāstavādhimakhakḷptamahābhiṣeka ślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām /
spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ // BhP_01.15.010 //

yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ /
śākānnaśiṣṭam upayujya yatastrilokīṃ tṛptām amaṃsta salile vinimagnasaṅghaḥ // BhP_01.15.011 //

yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me /
anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham // BhP_01.15.012 //

tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ /
sendrāḥ śritā yadanubhāvitam ājamīḍha tenāham adya muṣitaḥ puruṣeṇa bhūmnā // BhP_01.15.013 //

yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam /
pratyāhṛtaṃ bahu dhanaṃ ca mayā pareṣāṃ tejāspadaṃ maṇimayaṃ ca hṛtaṃ śirobhyaḥ // BhP_01.15.014 //

yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārcchat // BhP_01.15.015 //

yaddoḥṣu mā praṇihitaṃ gurubhīṣmakarṇa naptṛtrigartaśalyasaindhavabāhlikādyaiḥ /
astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi // BhP_01.15.016 //

sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ /
māṃ śrāntavāham arayo rathino bhuviṣṭhaṃ na prāharan yadanubhāvanirastacittāḥ // BhP_01.15.017 //

narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti /
sañjalpitāni naradeva hṛdispṛśāni smarturluṭhanti hṛdayaṃ mama mādhavasya // BhP_01.15.018 //

śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ /
sakhyuḥ sakheva pitṛvat tanayasya sarvaṃ sehe mahān mahitayā kumateraghaṃ me // BhP_01.15.019 //

so 'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ /
adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi // BhP_01.15.020 //

tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṃ rathī nṛpatayo yata ānamanti /
sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddham ivoptam ūṣyām // BhP_01.15.021 //

rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure /
vipraśāpavimūḍhānāṃ nighnatāṃ muṣṭibhirmithaḥ // BhP_01.15.022 //

vāruṇīṃ madirāṃ pītvā madonmathitacetasām /
ajānatām ivānyonyaṃ catuḥpañcāvaśeṣitāḥ // BhP_01.15.023 //

prāyeṇaitadbhagavata īśvarasya viceṣṭitam /
mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ // BhP_01.15.024 //

jalaukasāṃ jale yadvan mahānto 'dantyaṇīyasaḥ /
durbalān balino rājan mahānto balino mithaḥ // BhP_01.15.025 //

evaṃ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ /
yadūn yadubhiranyonyaṃ bhūbhārān sañjahāra ha // BhP_01.15.026 //

deśakālārthayuktāni hṛttāpopaśamāni ca /
haranti smarataścittaṃ govindābhihitāni me // BhP_01.15.027 //

BhP_01.15.028/0 sūta uvāca

evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham /
sauhārdenātigāḍhena śāntāsīdvimalā matiḥ // BhP_01.15.028 //

vāsudevāṅghryanudhyāna paribṛṃhitaraṃhasā /
bhaktyā nirmathitāśeṣa kaṣāyadhiṣaṇo 'rjunaḥ // BhP_01.15.029 //

gītaṃ bhagavatā jñānaṃ yat tat saṅgrāmamūrdhani /
kālakarmatamoruddhaṃ punaradhyagamat prabhuḥ // BhP_01.15.030 //

viśoko brahmasampattyā sañchinnadvaitasaṃśayaḥ /
līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ // BhP_01.15.031 //

niśamya bhagavanmārgaṃ saṃsthāṃ yadukulasya ca /
svaḥpathāya matiṃ cakre nibhṛtātmā yudhiṣṭhiraḥ // BhP_01.15.032 //

pṛthāpyanuśrutya dhanañjayoditaṃ nāśaṃ yadūnāṃ bhagavadgatiṃ ca tām /
ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṃsṛteḥ // BhP_01.15.033 //

yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ /
kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam // BhP_01.15.034 //

yathā matsyādirūpāṇi dhatte jahyādyathā naṭaḥ /
bhūbhāraḥ kṣapito yenajahau tac ca kalevaram // BhP_01.15.035 //

yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ /
tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata // BhP_01.15.036 //

yudhiṣṭhirastat parisarpaṇaṃ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani /
vibhāvya lobhānṛtajihmahiṃsanādyadharmacakraṃ gamanāya paryadhāt // BhP_01.15.037 //

svarāṭ pautraṃ vinayinam ātmanaḥ susamaṃ guṇaiḥ /
toyanīvyāḥ patiṃ bhūmerabhyaṣiñcadgajāhvaye // BhP_01.15.038 //

mathurāyāṃ tathā vajraṃ śūrasenapatiṃ tataḥ /
prājāpatyāṃ nirūpyeṣṭim agnīn apibadīśvaraḥ // BhP_01.15.039 //

visṛjya tatra tat sarvaṃ dukūlavalayādikam /
nirmamo nirahaṅkāraḥ sañchinnāśeṣabandhanaḥ // BhP_01.15.040 //

vācaṃ juhāva manasi tat prāṇa itare ca tam /
mṛtyāvapānaṃ sotsargaṃ taṃ pañcatve hyajohavīt // BhP_01.15.041 //

tritve hutvā ca pañcatvaṃ tac caikatve ñjuhon muniḥ /
sarvam ātmanyajuhavīdbrahmaṇyātmānam avyaye // BhP_01.15.042 //

cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ /
darśayann ātmano rūpaṃ jaḍonmattapiśācavat // BhP_01.15.043 //

anavekṣamāṇo niragādaśṛṇvan badhiro yathā /
udīcīṃ praviveśāśāṃ gatapūrvāṃ mahātmabhiḥ /
hṛdi brahma paraṃ dhyāyan nāvarteta yato gataḥ // BhP_01.15.044 //

sarve tam anunirjagmurbhrātaraḥ kṛtaniścayāḥ /
kalinādharmamitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi // BhP_01.15.045 //

te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ /
manasā dhārayām āsurvaikuṇṭhacaraṇāmbujam // BhP_01.15.046 //

taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare /
tasmin nārāyaṇapade ekāntamatayo gatim // BhP_01.15.047 //

avāpurduravāpāṃ te asadbhirviṣayātmabhiḥ /
vidhūtakalmaṣā sthānaṃ virajenātmanaiva hi // BhP_01.15.048 //

viduro 'pi parityajya prabhāse deham ātmanaḥ /
kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṃ yayau // BhP_01.15.049 //

draupadī ca tadājñāya patīnām anapekṣatām /
vāsudeve bhagavati hyekāntamatirāpa tam // BhP_01.15.050 //

yaḥ śraddhayaitadbhagavatpriyāṇāṃ pāṇḍoḥ sutānām iti samprayāṇam /
śṛṇotyalaṃ svastyayanaṃ pavitraṃ labdhvā harau bhaktim upaiti siddhim // BhP_01.15.051 //

BhP_01.16.001/0 sūta uvāca

tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha /
yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā // BhP_01.16.001 //

sa uttarasya tanayām upayema irāvatīm /
janamejayādīṃścaturastasyām utpādayat sutān // BhP_01.16.002 //

ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān /
śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ // BhP_01.16.003 //

nijagrāhaujasā vīraḥ kaliṃ digvijaye kvacit /
nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā // BhP_01.16.004 //

BhP_01.16.005/0 śaunaka uvāca

kasya hetornijagrāha kaliṃ digvijaye nṛpaḥ /
nṛdevacihnadhṛk śūdra ko 'sau gāṃ yaḥ padāhanat /
tat kathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam // BhP_01.16.005 //

athavāsya padāmbhoja makarandalihāṃ satām /
kim anyairasadālāpairāyuṣo yadasadvyayaḥ // BhP_01.16.006 //

kṣudrāyuṣāṃ nṛṇām aṅga martyānām ṛtam icchatām /
ihopahūto bhagavān mṛtyuḥ śāmitrakarmaṇi // BhP_01.16.007 //

na kaścin mriyate tāvadyāvadāsta ihāntakaḥ /
etadarthaṃ hi bhagavān āhūtaḥ paramarṣibhiḥ /
aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ // BhP_01.16.008 //

mandasya mandaprajñasya vayo mandāyuṣaśca vai /
nidrayā hriyate naktaṃ divā ca vyarthakarmabhiḥ // BhP_01.16.009 //

BhP_01.16.010/0 sūta uvāca

yadā parīkṣit kurujāṅgale 'vasat kaliṃ praviṣṭaṃ nijacakravartite /
niśamya vārtām anatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade // BhP_01.16.010 //

svalaṅkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt /
vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ // BhP_01.16.011 //

bhadrāśvaṃ ketumālaṃ ca bhārataṃ cottarān kurūn /
kimpuruṣādīni varṣāṇi vijitya jagṛhe balim // BhP_01.16.012 //

nagarāṃśca vanāṃścaiva nadīśca vimalodakāḥ /
puruṣān devakalpāṃśca nārīśca priyadarśanāḥ // BhP_01.16.013 //

adṛṣṭapūrvān subhagān sa dadarśa dhanañjayaḥ /
sadanāni ca śubhrāṇi nārīścāpsarasāṃ nibhāḥ // BhP_01.16.014 //

tatra tatropaśṛṇvānaḥ svapūrveṣāṃ mahātmanām /
pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam // BhP_01.16.015 //

ātmānaṃ ca paritrātam aśvatthāmno 'stratejasaḥ /
snehaṃ ca vṛṣṇipārthānāṃ teṣāṃ bhaktiṃ ca keśave // BhP_01.16.016 //

tebhyaḥ paramasantuṣṭaḥ prītyujjṛmbhitalocanaḥ /
mahādhanāni vāsāṃsi dadau hārān mahāmanāḥ // BhP_01.16.017 //

sārathyapāraṣadasevanasakhyadautya $ vīrāsanānugamanastavanapraṇāmān &amp;

snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇor % bhaktiṃ karoti nṛpatiścaraṇāravinde // BhP_01.16.018* //

tasyaivaṃ vartamānasya pūrveṣāṃ vṛttim anvaham /
nātidūre kilāścaryaṃ yadāsīt tan nibodha me // BhP_01.16.019 //

dharmaḥ padaikena caran vicchāyām upalabhya gām /
pṛcchati smāśruvadanāṃ vivatsām iva mātaram // BhP_01.16.020 //

BhP_01.16.021/0 dharma uvāca

kaccidbhadre 'nāmayam ātmanaste vicchāyāsi mlāyateṣan mukhena /
ālakṣaye bhavatīm antarādhiṃ dūre bandhuṃ śocasi kañcanāmba // BhP_01.16.021 //

pādairnyūnaṃ śocasi maikapādam ātmānaṃ vā vṛṣalairbhokṣyamāṇam /
āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati // BhP_01.16.022 //

arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān /
vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān // BhP_01.16.023 //

kiṃ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tairavaropitāni /
itastato vāśanapānavāsaḥ snānavyavāyonmukhajīvalokam // BhP_01.16.024 //

yadvāmba te bhūribharāvatāra kṛtāvatārasya harerdharitri /
antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni // BhP_01.16.025 //

idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam // BhP_01.16.026 //

BhP_01.16.027/0 dharaṇyuvāca

bhavān hi veda tat sarvaṃ yan māṃ dharmānupṛcchasi /
caturbhirvartase yena pādairlokasukhāvahaiḥ // BhP_01.16.027 //

satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam /
śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam // BhP_01.16.028 //

jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ /
svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavam eva ca // BhP_01.16.029 //

prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ /
gāmbhīryaṃ sthairyam āstikyaṃ kīrtirmāno 'nahaṅkṛtiḥ // BhP_01.16.030 //

ete cānye ca bhagavan nityā yatra mahāguṇāḥ /
prārthyā mahattvam icchadbhirna viyanti sma karhicit // BhP_01.16.031 //

tenāhaṃ guṇapātreṇa śrīnivāsena sāmpratam /
śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam // BhP_01.16.032 //

ātmānaṃ cānuśocāmi bhavantaṃ cāmarottamam /
devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān // BhP_01.16.033 //

brahmādayo bahutithaṃ yadapāṅgamokṣa $ kāmāstapaḥ samacaran bhagavatprapannāḥ &amp;

sā śrīḥ svavāsam aravindavanaṃ vihāya % yatpādasaubhagam alaṃ bhajate 'nuraktā // BhP_01.16.034* //

tasyāham abjakuliśāṅkuśaketuketaiḥ $ śrīmatpadairbhagavataḥ samalaṅkṛtāṅgī &

tasyāham abjakuliśāṅkuśaketuketaiḥ $ śrīmatpadairbhagavataḥ samalaṅkṛtāṅgī &

trīn atyaroca upalabhya tato vibhūtiṃ % lokān sa māṃ vyasṛjadutsmayatīṃ tadante // BhP_01.16.035* //

yo vai mamātibharam āsuravaṃśarājñām $ akṣauhiṇīśatam apānudadātmatantraḥ &

yo vai mamātibharam āsuravaṃśarājñām $ akṣauhiṇīśatam apānudadātmatantraḥ &

tvāṃ duḥstham ūnapadam ātmani pauruṣeṇa % sampādayan yaduṣu ramyam abibhradaṅgam // BhP_01.16.036* //

kā vā saheta virahaṃ puruṣottamasya $ premāvalokarucirasmitavalgujalpaiḥ &

kā vā saheta virahaṃ puruṣottamasya $ premāvalokarucirasmitavalgujalpaiḥ &

sthairyaṃ samānam aharan madhumāninīnāṃ % romotsavo mama yadaṅghriviṭaṅkitāyāḥ // BhP_01.16.037* //

tayorevaṃ kathayatoḥ pṛthivīdharmayostadā /
parīkṣin nāma rājarṣiḥ prāptaḥ prācīṃ sarasvatīm // BhP_01.16.038 //

BhP_01.17.001/0 sūta uvāca

tatra gomithunaṃ rājā hanyamānam anāthavat /
daṇḍahastaṃ ca vṛṣalaṃ dadṛśe nṛpalāñchanam // BhP_01.17.001 //

vṛṣaṃ mṛṇāladhavalaṃ mehantam iva bibhyatam /
vepamānaṃ padaikena sīdantaṃ śūdratāḍitam // BhP_01.17.002 //

gāṃ ca dharmadughāṃ dīnāṃ bhṛśaṃ śūdrapadāhatām /
vivatsām āśruvadanāṃ kṣāmāṃ yavasam icchatīm // BhP_01.17.003 //

papraccha ratham ārūḍhaḥ kārtasvaraparicchadam /
meghagambhīrayā vācā samāropitakārmukaḥ // BhP_01.17.004 //

kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī /
naradevo 'si veṣeṇa naṭavat karmaṇādvijaḥ // BhP_01.17.005 //

yastvaṃ kṛṣṇe gate dūraṃ sahagāṇḍīvadhanvanā /
śocyo 'syaśocyān rahasi praharan vadham arhasi // BhP_01.17.006 //

tvaṃ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran /
vṛṣarūpeṇa kiṃ kaściddevo naḥ parikhedayan // BhP_01.17.007 //

na jātu kauravendrāṇāṃ dordaṇḍaparirambhite /
bhūtale 'nupatantyasmin vinā te prāṇināṃ śucaḥ // BhP_01.17.008 //

mā saurabheyātra śuco vyetu te vṛṣalādbhayam /
mā rodīramba bhadraṃ te khalānāṃ mayi śāstari // BhP_01.17.009 //

yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ /
tasya mattasya naśyanti kīrtirāyurbhago gatiḥ // BhP_01.17.010 //

eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ /
ata enaṃ vadhiṣyāmi bhūtadruham asattamam // BhP_01.17.011 //

ko 'vṛścat tava pādāṃstrīn saurabheya catuṣpada /
mā bhūvaṃstvādṛśā rāṣṭre rājñāṃ kṛṣṇānuvartinām // BhP_01.17.012 //

ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnām akṛtāgasām /
ātmavairūpyakartāraṃ pārthānāṃ kīrtidūṣaṇam // BhP_01.17.013 //

jane 'nāgasyaghaṃ yuñjan sarvato 'sya ca madbhayam /
sādhūnāṃ bhadram eva syādasādhudamane kṛte // BhP_01.17.014 //

anāgaḥsviha bhūteṣu ya āgaskṛn niraṅkuśaḥ /
āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam // BhP_01.17.015 //

rājño hi paramo dharmaḥ svadharmasthānupālanam /
śāsato 'nyān yathāśāstram anāpadyutpathān iha // BhP_01.17.016 //

BhP_01.17.017/0 dharma uvāca

etadvaḥ pāṇḍaveyānāṃ yuktam ārtābhayaṃ vacaḥ /
yeṣāṃ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ // BhP_01.17.017 //

na vayaṃ kleśabījāni yataḥ syuḥ puruṣarṣabha /
puruṣaṃ taṃ vijānīmo vākyabhedavimohitāḥ // BhP_01.17.018 //

kecidvikalpavasanā āhurātmānam ātmanaḥ /
daivam anye 'pare karma svabhāvam apare prabhum // BhP_01.17.019 //

apratarkyādanirdeśyāditi keṣvapi niścayaḥ /
atrānurūpaṃ rājarṣe vimṛśa svamanīṣayā // BhP_01.17.020 //

BhP_01.17.021/0 sūta uvāca

evaṃ dharme pravadati sa samrāḍdvijasattamāḥ /
samāhitena manasā vikhedaḥ paryacaṣṭa tam // BhP_01.17.021 //

BhP_01.17.022/0 rājovāca

dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk /
yadadharmakṛtaḥ sthānaṃ sūcakasyāpi tadbhavet // BhP_01.17.022 //

athavā devamāyāyā nūnaṃ gatiragocarā /
cetaso vacasaścāpi bhūtānām iti niścayaḥ // BhP_01.17.023 //

tapaḥ śaucaṃ dayā satyam iti pādāḥ kṛte kṛtāḥ /
adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava // BhP_01.17.024 //

idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ /
taṃ jighṛkṣatyadharmo 'yam anṛtenaidhitaḥ kaliḥ // BhP_01.17.025 //

iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī /
śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā // BhP_01.17.026 //

śocatyaśrukalā sādhvī durbhagevojjhitā satī /
abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti // BhP_01.17.027 //

iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ /
niśātam ādade khaḍgaṃ kalaye 'dharmahetave // BhP_01.17.028 //

taṃ jighāṃsum abhipretya vihāya nṛpalāñchanam /
tatpādamūlaṃ śirasā samagādbhayavihvalaḥ // BhP_01.17.029 //

patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ /
śaraṇyo nāvadhīc chlokya āha cedaṃ hasann iva // BhP_01.17.030 //

BhP_01.17.031/0 rājovāca

na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiñcit /
na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvam adharmabandhuḥ // BhP_01.17.031 //

tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ /
lobho 'nṛtaṃ cauryam anāryam aṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ // BhP_01.17.032 //

na vartitavyaṃ tadadharmabandho dharmeṇa satyena ca vartitavye /
brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ // BhP_01.17.033 //

yasmin harirbhagavān ijyamāna ijyātmamūrtiryajatāṃ śaṃ tanoti /
kāmān amoghān sthirajaṅgamānām antarbahirvāyurivaiṣa ātmā // BhP_01.17.034 //

BhP_01.17.035/0 sūta uvāca

parīkṣitaivam ādiṣṭaḥ sa kalirjātavepathuḥ /
tam udyatāsim āhedaṃ daṇḍapāṇim ivodyatam // BhP_01.17.035 //

BhP_01.17.036/0 kaliruvāca

yatra kva vātha vatsyāmi sārvabhauma tavājñayā /
lakṣaye tatra tatrāpi tvām ātteṣuśarāsanam // BhP_01.17.036 //

tan me dharmabhṛtāṃ śreṣṭha sthānaṃ nirdeṣṭum arhasi /
yatraiva niyato vatsya ātiṣṭhaṃste 'nuśāsanam // BhP_01.17.037 //

BhP_01.17.038/0 sūta uvāca

abhyarthitastadā tasmai sthānāni kalaye dadau /
dyūtaṃ pānaṃ striyaḥ sūnā yatrādharmaścaturvidhaḥ // BhP_01.17.038 //

punaśca yācamānāya jātarūpam adāt prabhuḥ /
tato 'nṛtaṃ madaṃ kāmaṃ rajo vairaṃ ca pañcamam // BhP_01.17.039 //

amūni pañca sthānāni hyadharmaprabhavaḥ kaliḥ /
auttareyeṇa dattāni nyavasat tannideśakṛt // BhP_01.17.040 //

athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit /
viśeṣato dharmaśīlo rājā lokapatirguruḥ // BhP_01.17.041 //

vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayām iti /
pratisandadha āśvāsya mahīṃ ca samavardhayat // BhP_01.17.042 //

sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam /
pitāmahenopanyastaṃ rājñāraṇyaṃ vivikṣatā // BhP_01.17.043 //

āste 'dhunā sa rājarṣiḥ kauravendraśriyollasan /
gajāhvaye mahābhāgaścakravartī bṛhacchravāḥ // BhP_01.17.044 //

itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ /
yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ // BhP_01.17.045 //

BhP_01.18.001/0 sūta uvāca

yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ /
anugrahādbhagavataḥ kṛṣṇasyādbhutakarmaṇaḥ // BhP_01.18.001 //

brahmakopotthitādyastu takṣakāt prāṇaviplavāt /
na sammumohorubhayādbhagavatyarpitāśayaḥ // BhP_01.18.002 //

utsṛjya sarvataḥ saṅgaṃ vijñātājitasaṃsthitiḥ /
vaiyāsakerjahau śiṣyo gaṅgāyāṃ svaṃ kalevaram // BhP_01.18.003 //

nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam /
syāt sambhramo 'ntakāle 'pi smaratāṃ tatpadāmbujam // BhP_01.18.004 //

tāvat kalirna prabhavet praviṣṭo 'pīha sarvataḥ /
yāvadīśo mahān urvyām ābhimanyava ekarāṭ // BhP_01.18.005 //

yasminn ahani yarhyeva bhagavān utsasarja gām /
tadaivehānuvṛtto 'sāvadharmaprabhavaḥ kaliḥ // BhP_01.18.006 //

nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk /
kuśalānyāśu siddhyanti netarāṇi kṛtāni yat // BhP_01.18.007 //

kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā /
apramattaḥ pramatteṣu yo vṛko nṛṣu vartate // BhP_01.18.008 //

upavarṇitam etadvaḥ puṇyaṃ pārīkṣitaṃ mayā /
vāsudevakathopetam ākhyānaṃ yadapṛcchata // BhP_01.18.009 //

yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ /
guṇakarmāśrayāḥ pumbhiḥ saṃsevyāstā bubhūṣubhiḥ // BhP_01.18.010 //

BhP_01.18.011/0 ṛṣaya ūcuḥ

sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ /
yastvaṃ śaṃsasi kṛṣṇasya martyānām amṛtaṃ hi naḥ // BhP_01.18.011 //

karmaṇyasminn anāśvāse dhūmadhūmrātmanāṃ bhavān /
āpāyayati govinda pādapadmāsavaṃ madhu // BhP_01.18.012 //

tulayāma lavenāpi na svargaṃ nāpunarbhavam /
bhagavatsaṅgisaṅgasya martyānāṃ kim utāśiṣaḥ // BhP_01.18.013 //

ko nāma tṛpyedrasavit kathāyāṃ mahattamaikāntaparāyaṇasya /
nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ // BhP_01.18.014 //

tan no bhavān vai bhagavatpradhāno mahattamaikāntaparāyaṇasya /
harerudāraṃ caritaṃ viśuddhaṃ śuśrūṣatāṃ no vitanotu vidvan // BhP_01.18.015 //

sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ /
jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam // BhP_01.18.016 //

tan naḥ paraṃ puṇyam asaṃvṛtārtham ākhyānam atyadbhutayoganiṣṭham /
ākhyāhyanantācaritopapannaṃ pārīkṣitaṃ bhāgavatābhirāmam // BhP_01.18.017 //

BhP_01.18.018/0 sūta uvāca

aho vayaṃ janmabhṛto 'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ /
dauṣkulyam ādhiṃ vidhunoti śīghraṃ mahattamānām abhidhānayogaḥ // BhP_01.18.018 //

kutaḥ punargṛṇato nāma tasya mahattamaikāntaparāyaṇasya /
yo 'nantaśaktirbhagavān ananto mahadguṇatvādyam anantam āhuḥ // BhP_01.18.019 //

etāvatālaṃ nanu sūcitena guṇairasāmyānatiśāyanasya /
hitvetarān prārthayato vibhūtir yasyāṅghrireṇuṃ juṣate 'nabhīpsoḥ // BhP_01.18.020 //

athāpi yatpādanakhāvasṛṣṭaṃ jagadviriñcopahṛtārhaṇāmbhaḥ /
seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ // BhP_01.18.021 //

yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham /
vrajanti tat pāramahaṃsyam antyaṃ yasminn ahiṃsopaśamaḥ svadharmaḥ // BhP_01.18.022 //

ahaṃ hi pṛṣṭo 'ryamaṇo bhavadbhir ācakṣa ātmāvagamo 'tra yāvān /
nabhaḥ patantyātmasamaṃ patattriṇas tathā samaṃ viṣṇugatiṃ vipaścitaḥ // BhP_01.18.023 //

ekadā dhanurudyamya vicaran mṛgayāṃ vane /
mṛgān anugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam // BhP_01.18.024 //

jalāśayam acakṣāṇaḥ praviveśa tam āśramam /
dadarśa munim āsīnaṃ śāntaṃ mīlitalocanam // BhP_01.18.025 //

pratiruddhendriyaprāṇa manobuddhim upāratam /
sthānatrayāt paraṃ prāptaṃ brahmabhūtam avikriyam // BhP_01.18.026 //

viprakīrṇajaṭācchannaṃ rauraveṇājinena ca /
viśuṣyattālurudakaṃ tathābhūtam ayācata // BhP_01.18.027 //

alabdhatṛṇabhūmyādirasamprāptārghyasūnṛtaḥ /
avajñātam ivātmānaṃ manyamānaścukopa ha // BhP_01.18.028 //

abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ /
brāhmaṇaṃ pratyabhūdbrahman matsaro manyureva ca // BhP_01.18.029 //

sa tu brahmaṛṣeraṃse gatāsum uragaṃ ruṣā /
vinirgacchan dhanuṣkoṭyā nidhāya puram āgataḥ // BhP_01.18.030 //

eṣa kiṃ nibhṛtāśeṣa karaṇo mīlitekṣaṇaḥ /
mṛṣāsamādhirāhosvit kiṃ nu syāt kṣatrabandhubhiḥ // BhP_01.18.031 //

tasya putro 'titejasvī viharan bālako 'rbhakaiḥ /
rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredam abravīt // BhP_01.18.032 //

aho adharmaḥ pālānāṃ pīvnāṃ balibhujām iva /
svāminyaghaṃ yaddāsānāṃ dvārapānāṃ śunām iva // BhP_01.18.033 //

brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ /
sa kathaṃ tadgṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktum arhati // BhP_01.18.034 //

kṛṣṇe gate bhagavati śāstaryutpathagāminām /
tadbhinnasetūn adyāhaṃ śāsmi paśyata me balam // BhP_01.18.035 //

ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ /
kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha // BhP_01.18.036 //

iti laṅghitamaryādaṃ takṣakaḥ saptame 'hani /
daṅkṣyati sma kulāṅgāraṃ codito me tatadruham // BhP_01.18.037 //

tato 'bhyetyāśramaṃ bālo gale sarpakalevaram /
pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha // BhP_01.18.038 //

sa vā āṅgiraso brahman śrutvā sutavilāpanam /
unmīlya śanakairnetre dṛṣṭvā cāṃse mṛtoragam // BhP_01.18.039 //

visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi /
kena vā te 'pakṛtam ityuktaḥ sa nyavedayat // BhP_01.18.040 //

niśamya śaptam atadarhaṃ narendraṃ sa brāhmaṇo nātmajam abhyanandat /
aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ // BhP_01.18.041 //

na vai nṛbhirnaradevaṃ parākhyaṃ sammātum arhasyavipakvabuddhe /
yattejasā durviṣaheṇa guptā vindanti bhadrāṇyakutobhayāḥ prajāḥ // BhP_01.18.042 //

alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayam aṅga lokaḥ /
tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo 'vivarūthavat kṣaṇāt // BhP_01.18.043 //

tadadya naḥ pāpam upaityananvayaṃ yan naṣṭanāthasya vasorvilumpakāt /
parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ // BhP_01.18.044 //

tadāryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ /
tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ // BhP_01.18.045 //

dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ /
sākṣān mahābhāgavato rājarṣirhayamedhayāṭ /
kṣuttṛṭśramayuto dīno naivāsmac chāpam arhati // BhP_01.18.046 //

apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā /
pāpaṃ kṛtaṃ tadbhagavān sarvātmā kṣantum arhati // BhP_01.18.047 //

tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api /
nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi // BhP_01.18.048 //

iti putrakṛtāghena so 'nutapto mahāmuniḥ /
svayaṃ viprakṛto rājñā naivāghaṃ tadacintayat // BhP_01.18.049 //

prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ /
na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ // BhP_01.18.050 //

BhP_01.19.001/0 sūta uvāca

mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
aho mayā nīcam anāryavat kṛtaṃ nirāgasi brahmaṇi gūḍhatejasi // BhP_01.19.001 //

dhruvaṃ tato me kṛtadevahelanād duratyayaṃ vyasanaṃ nātidīrghāt /
tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā // BhP_01.19.002 //

adyaiva rājyaṃ balam ṛddhakośaṃ prakopitabrahmakulānalo me /
dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ // BhP_01.19.003 //

sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam // BhP_01.19.004 //

atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt /
kṛṣṇāṅghrisevām adhimanyamāna upāviśat prāyam amartyanadyām // BhP_01.19.005 //

yā vai lasacchrītulasīvimiśra kṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
punāti lokān ubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ // BhP_01.19.006 //

iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṃ prati viṣṇupadyām /
dadhau mukundāṅghrim ananyabhāvo munivrato muktasamastasaṅgaḥ // BhP_01.19.007 //

tatropajagmurbhuvanaṃ punānā mahānubhāvā munayaḥ saśiṣyāḥ /
prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ // BhP_01.19.008 //

atrirvasiṣṭhaścyavanaḥ śaradvān ariṣṭanemirbhṛguraṅgirāśca /
parāśaro gādhisuto 'tha rāma utathya indrapramadedhmavāhau // BhP_01.19.009 //

medhātithirdevala ārṣṭiṣeṇo bhāradvājo gautamaḥ pippalādaḥ /
maitreya aurvaḥ kavaṣaḥ kumbhayonir dvaipāyano bhagavān nāradaśca // BhP_01.19.010 //

anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca /
nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande // BhP_01.19.011 //

sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṃ yat /
vijñāpayām āsa viviktacetā upasthito 'gre 'bhigṛhītapāṇiḥ // BhP_01.19.012 //

BhP_01.19.013/0 rājovāca

aho vayaṃ dhanyatamā nṛpāṇāṃ mahattamānugrahaṇīyaśīlāḥ /
rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma // BhP_01.19.013 //

tasyaiva me 'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam /
nirvedamūlo dvijaśāparūpo yatra prasakto bhayam āśu dhatte // BhP_01.19.014 //

taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe /
dvijopasṛṣṭaḥ kuhakastakṣako vā daśatvalaṃ gāyata viṣṇugāthāḥ // BhP_01.19.015 //

punaśca bhūyādbhagavatyanante ratiḥ prasaṅgaśca tadāśrayeṣu /
mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ // BhP_01.19.016 //

iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ /
udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ // BhP_01.19.017 //

evaṃ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ /
praśasya bhūmau vyakiran prasūnair mudā muhurdundubhayaśca neduḥ // BhP_01.19.018 //

maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ /
ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam // BhP_01.19.019 //

na vā idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu /
ye 'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ // BhP_01.19.020 //

sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ // BhP_01.19.021 //

āśrutya tadṛṣigaṇavacaḥ parīkṣit samaṃ madhucyudguru cāvyalīkam /
ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaścaritāni viṣṇoḥ // BhP_01.19.022 //

samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe /
nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam // BhP_01.19.023 //

tataśca vaḥ pṛcchyam imaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām /
sarvātmanā mriyamāṇaiśca kṛtyaṃ śuddhaṃ ca tatrāmṛśatābhiyuktāḥ // BhP_01.19.024 //

tatrābhavadbhagavān vyāsaputro yadṛcchayā gām aṭamāno 'napekṣaḥ /
alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ // BhP_01.19.025 //

taṃ dvyaṣṭavarṣaṃ sukumārapāda karorubāhvaṃsakapolagātram /
cārvāyatākṣonnasatulyakarṇa subhrvānanaṃ kambusujātakaṇṭham // BhP_01.19.026 //

nigūḍhajatruṃ pṛthutuṅgavakṣasam āvartanābhiṃ valivalgūdaraṃ ca /
digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham // BhP_01.19.027 //

śyāmaṃ sadāpīvyavayo'ṅgalakṣmyā strīṇāṃ manojñaṃ rucirasmitena /
pratyutthitāste munayaḥ svāsanebhyas tallakṣaṇajñā api gūḍhavarcasam // BhP_01.19.028 //

sa viṣṇurāto 'tithaya āgatāya tasmai saparyāṃ śirasājahāra /
tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ // BhP_01.19.029 //

sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ /
vyarocatālaṃ bhagavān yathendur graharkṣatārānikaraiḥ parītaḥ // BhP_01.19.030 //

praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya /
praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat // BhP_01.19.031 //

BhP_01.19.032/0 parīkṣiduvāca

aho adya vayaṃ brahman satsevyāḥ kṣatrabandhavaḥ /
kṛpayātithirūpeṇa bhavadbhistīrthakāḥ kṛtāḥ // BhP_01.19.032 //

yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śuddhyanti vai gṛhāḥ /
kiṃ punardarśanasparśa pādaśaucāsanādibhiḥ // BhP_01.19.033 //

sānnidhyāt te mahāyogin pātakāni mahāntyapi /
sadyo naśyanti vai puṃsāṃ viṣṇoriva suretarāḥ // BhP_01.19.034 //

api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ /
paitṛṣvaseyaprītyarthaṃ tadgotrasyāttabāndhavaḥ // BhP_01.19.035 //

anyathā te 'vyaktagaterdarśanaṃ naḥ kathaṃ nṛṇām /
nitarāṃ mriyamāṇānāṃ saṃsiddhasya vanīyasaḥ // BhP_01.19.036 //

ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum /
puruṣasyeha yat kāryaṃ mriyamāṇasya sarvathā // BhP_01.19.037 //

yac chrotavyam atho japyaṃ yat kartavyaṃ nṛbhiḥ prabho /
smartavyaṃ bhajanīyaṃ vā brūhi yadvā viparyayam // BhP_01.19.038 //

nūnaṃ bhagavato brahman gṛheṣu gṛhamedhinām /
na lakṣyate hyavasthānam api godohanaṃ kvacit // BhP_01.19.039 //

BhP_01.19.040/0 sūta uvāca

evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā /
pratyabhāṣata dharmajño bhagavān bādarāyaṇiḥ // BhP_01.19.040 //

BhP_02.01.001/0 śrīśuka uvāca

varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa /
ātmavitsammataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ // BhP_02.01.001 //

śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ /
apaśyatām ātmatattvaṃ gṛheṣu gṛhamedhinām // BhP_02.01.002 //

nidrayā hriyate naktaṃ vyavāyena ca vā vayaḥ /
divā cārthehayā rājan kuṭumbabharaṇena vā // BhP_02.01.003 //

dehāpatyakalatrādiṣvātmasainyeṣvasatsvapi /
teṣāṃ pramatto nidhanaṃ paśyann api na paśyati // BhP_02.01.004 //

tasmādbhārata sarvātmā bhagavān īśvaro hariḥ /
śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam // BhP_02.01.005 //

etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā /
janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ // BhP_02.01.006 //

prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ /
nairguṇyasthā ramante sma guṇānukathane hareḥ // BhP_02.01.007 //

idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam /
adhītavān dvāparādau piturdvaipāyanādaham // BhP_02.01.008 //

pariniṣṭhito 'pi nairguṇya uttamaślokalīlayā /
gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān // BhP_02.01.009 //

tadahaṃ te 'bhidhāsyāmi mahāpauruṣiko bhavān /
yasya śraddadhatām āśu syān mukunde matiḥ satī // BhP_02.01.010 //

etan nirvidyamānānām icchatām akutobhayam /
yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam // BhP_02.01.011 //

kiṃ pramattasya bahubhiḥ parokṣairhāyanairiha /
varaṃ muhūrtaṃ viditaṃ ghaṭate śreyase yataḥ // BhP_02.01.012 //

khaṭvāṅgo nāma rājarṣirjñātveyattām ihāyuṣaḥ /
muhūrtāt sarvam utsṛjya gatavān abhayaṃ harim // BhP_02.01.013 //

tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ /
upakalpaya tat sarvaṃ tāvadyat sāmparāyikam // BhP_02.01.014 //

antakāle tu puruṣa āgate gatasādhvasaḥ /
chindyādasaṅgaśastreṇa spṛhāṃ dehe 'nu ye ca tam // BhP_02.01.015 //

gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ /
śucau vivikta āsīno vidhivat kalpitāsane // BhP_02.01.016 //

abhyasen manasā śuddhaṃ trivṛdbrahmākṣaraṃ param /
mano yacchej jitaśvāso brahmabījam avismaran // BhP_02.01.017 //

niyacchedviṣayebhyo 'kṣān manasā buddhisārathiḥ /
manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā // BhP_02.01.018 //

tatraikāvayavaṃ dhyāyedavyucchinnena cetasā /
mano nirviṣayaṃ yuktvā tataḥ kiñcana na smaret /
padaṃ tat paramaṃ viṣṇormano yatra prasīdati // BhP_02.01.019 //

rajastamobhyām ākṣiptaṃ vimūḍhaṃ mana ātmanaḥ /
yaccheddhāraṇayā dhīro hanti yā tatkṛtaṃ malam // BhP_02.01.020 //

yasyāṃ sandhāryamāṇāyāṃ yogino bhaktilakṣaṇaḥ /
āśu sampadyate yoga āśrayaṃ bhadram īkṣataḥ // BhP_02.01.021 //

BhP_02.01.022/0 rājovāca

yathā sandhāryate brahman dhāraṇā yatra sammatā /
yādṛśī vā haredāśu puruṣasya manomalam // BhP_02.01.022 //

BhP_02.01.023/0 śrīśuka uvāca

jitāsano jitaśvāso jitasaṅgo jitendriyaḥ /
sthūle bhagavato rūpe manaḥ sandhārayeddhiyā // BhP_02.01.023 //

viśeṣastasya deho 'yaṃ sthaviṣṭhaśca sthavīyasām /
yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavac ca sat // BhP_02.01.024 //

aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute /
vairājaḥ puruṣo yo 'sau bhagavān dhāraṇāśrayaḥ // BhP_02.01.025 //

pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam /
mahātalaṃ viśvasṛjo 'tha gulphau talātalaṃ vai puruṣasya jaṅghe // BhP_02.01.026 //

dve jānunī sutalaṃ viśvamūrter ūrudvayaṃ vitalaṃ cātalaṃ ca /
mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti // BhP_02.01.027 //

uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya /
tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ // BhP_02.01.028 //

indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ /
nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ // BhP_02.01.029 //

dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca /
tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā // BhP_02.01.030 //

chandāṃsyanantasya śiro gṛṇanti daṃṣṭrā yamaḥ snehakalā dvijāni /
hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ // BhP_02.01.031 //

vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham /
kastasya meḍhraṃ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo 'sthisaṅghāḥ // BhP_02.01.032 //

nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra /
anantavīryaḥ śvasitaṃ mātariśvā gatirvayaḥ karma guṇapravāhaḥ // BhP_02.01.033 //

īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ /
avyaktam āhurhṛdayaṃ manaścasa candramāḥ sarvavikārakośaḥ // BhP_02.01.034 //

vijñānaśaktiṃ mahim āmananti sarvātmano 'ntaḥkaraṇaṃ giritram /
aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe // BhP_02.01.035 //

vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ /
gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ // BhP_02.01.036 //

brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ /
nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ // BhP_02.01.037 //

iyān asāvīśvaravigrahasya yaḥ sanniveśaḥ kathito mayā te /
sandhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiñcit // BhP_02.01.038 //

sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ /
taṃ satyam ānandanidhiṃ bhajeta nānyatra sajjedyata ātmapātaḥ // BhP_02.01.039 //

BhP_02.02.001/0 śrīśuka uvāca

evaṃ purā dhāraṇayātmayonir naṣṭāṃ smṛtiṃ pratyavarudhya tuṣṭāt /
tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ // BhP_02.02.001 //

śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ /
paribhramaṃstatra na vindate 'rthān māyāmaye vāsanayā śayānaḥ // BhP_02.02.002 //

ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ // BhP_02.02.003 //

satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ // BhP_02.02.004 //

cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ $ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan &amp;

ruddhā guhāḥ kim ajito 'vati nopasannān % kasmādbhajanti kavayo dhanadurmadāndhān // BhP_02.02.005* //

evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ /
taṃ nirvṛto niyatārtho bhajeta saṃsārahetūparamaśca yatra // BhP_02.02.006 //

kastāṃ tvanādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt /
paśyañ janaṃ patitaṃ vaitaraṇyāṃ svakarmajān paritāpāñ juṣāṇam // BhP_02.02.007 //

kecit svadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam /
caturbhujaṃ kañjarathāṅgaśaṅkha gadādharaṃ dhāraṇayā smaranti // BhP_02.02.008 //

rasannavaktraṃ nalināyatekṣaṇaṃ kadambakiñjalkapiśaṅgavāsasam /
lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam // BhP_02.02.009 //

unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam /
śrīlakṣaṇaṃ kaustubharatnakandharam amlānalakṣmyā vanamālayācitam // BhP_02.02.010 //

vibhūṣitaṃ mekhalayāṅgulīyakair mahādhanairnūpurakaṅkaṇādibhiḥ /
snigdhāmalākuñcitanīlakuntalair virocamānānanahāsapeśalam // BhP_02.02.011 //

adīnalīlāhasitekṣaṇollasad bhrūbhaṅgasaṃsūcitabhūryanugraham /
īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate // BhP_02.02.012 //

ekaikaśo 'ṅgāni dhiyānubhāvayet pādādi yāvaddhasitaṃ gadābhṛtaḥ /
jitaṃ jitaṃ sthānam apohya dhārayet paraṃ paraṃ śuddhyati dhīryathā yathā // BhP_02.02.013 //

yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ /
tāvat sthavīyaḥ puruṣasya rūpaṃ kriyāvasāne prayataḥ smareta // BhP_02.02.014 //

sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam /
kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ // BhP_02.02.015 //

manaḥ svabuddhyāmalayā niyamya kṣetrajña etāṃ ninayet tam ātmani /
ātmānam ātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt // BhP_02.02.016 //

na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam // BhP_02.02.017 //

paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
visṛjya daurātmyam ananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade // BhP_02.02.018 //

itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ /
svapārṣṇināpīḍya gudaṃ tato 'nilaṃ sthāneṣu ṣaṭsūnnamayej jitaklamaḥ // BhP_02.02.019 //

nābhyāṃ sthitaṃ hṛdyadhiropya tasmād udānagatyorasi taṃ nayen muniḥ /
tato 'nusandhāya dhiyā manasvī svatālumūlaṃ śanakairnayeta // BhP_02.02.020 //

tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ /
sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ // BhP_02.02.021 //

yadi prayāsyan nṛpa pārameṣṭhyaṃ vaihāyasānām uta yadvihāram /
aṣṭādhipatyaṃ guṇasannivāye sahaiva gacchen manasendriyaiśca // BhP_02.02.022 //

yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām /
na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām // BhP_02.02.023 //

vaiśvānaraṃ yāti vihāyasā gataḥ suṣumṇayā brahmapathena śociṣā /
vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram // BhP_02.02.024 //

tadviśvanābhiṃ tvativartya viṣṇor aṇīyasā virajenātmanaikaḥ /
namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante // BhP_02.02.025 //

atho anantasya mukhānalena dandahyamānaṃ sa nirīkṣya viśvam /
niryāti siddheśvarayuṣṭadhiṣṇyaṃ yaddvaiparārdhyaṃ tadu pārameṣṭhyam // BhP_02.02.026 //

na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit /
yac cit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt // BhP_02.02.027 //

tato viśeṣaṃ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran /
jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam // BhP_02.02.028 //

ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva /
śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī // BhP_02.02.029 //

sa bhūtasūkṣmendriyasannikarṣaṃ manomayaṃ devamayaṃ vikāryam /
saṃsādya gatyā saha tena yāti vijñānatattvaṃ guṇasannirodham // BhP_02.02.030 //

tenātmanātmānam upaiti śāntam ānandam ānandamayo 'vasāne /
etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga // BhP_02.02.031 //

ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca /
ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ // BhP_02.02.032 //

na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha /
vāsudeve bhagavati bhaktiyogo yato bhavet // BhP_02.02.033 //

bhagavān brahma kārtsnyena triranvīkṣya manīṣayā /
tadadhyavasyat kūṭastho ratirātman yato bhavet // BhP_02.02.034 //

bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ /
dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ // BhP_02.02.035 //

tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā /
śrotavyaḥ kīrtitavyaśca smartavyo bhagavān nṛṇām // BhP_02.02.036 //

pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu sambhṛtam /
punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam // BhP_02.02.037 //

BhP_02.03.001/0 śrīśuka uvāca

evam etan nigaditaṃ pṛṣṭavān yadbhavān mama /
nṛṇāṃ yan mriyamāṇānāṃ manuṣyeṣu manīṣiṇām // BhP_02.03.001 //

brahmavarcasakāmastu yajeta brahmaṇaḥ patim /
indram indriyakāmastu prajākāmaḥ prajāpatīn // BhP_02.03.002 //

devīṃ māyāṃ tu śrīkāmastejaskāmo vibhāvasum /
vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān // BhP_02.03.003 //

annādyakāmastvaditiṃ svargakāmo 'diteḥ sutān /
viśvān devān rājyakāmaḥ sādhyān saṃsādhako viśām // BhP_02.03.004 //

āyuṣkāmo 'śvinau devau puṣṭikāma ilāṃ yajet /
pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau // BhP_02.03.005 //

rūpābhikāmo gandharvān strīkāmo 'psara urvaśīm /
ādhipatyakāmaḥ sarveṣāṃ yajeta parameṣṭhinam // BhP_02.03.006 //

yajñaṃ yajedyaśaskāmaḥ kośakāmaḥ pracetasam /
vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm // BhP_02.03.007 //

dharmārtha uttamaślokaṃ tantuḥ tanvan pitn yajet /
rakṣākāmaḥ puṇyajanān ojaskāmo marudgaṇān // BhP_02.03.008 //

rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet /
kāmakāmo yajet somam akāmaḥ puruṣaṃ param // BhP_02.03.009 //

akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ /
tīvreṇa bhaktiyogena yajeta puruṣaṃ param // BhP_02.03.010 //

etāvān eva yajatām iha niḥśreyasodayaḥ /
bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ // BhP_02.03.011 //

jñānaṃ yadāpratinivṛttaguṇormicakram $ ātmaprasāda uta yatra guṇeṣvasaṅgaḥ &amp;

kaivalyasammatapathastvatha bhaktiyogaḥ % ko nirvṛto harikathāsu ratiṃ na kuryāt // BhP_02.03.012* //

BhP_02.03.013/0 śaunaka uvāca

ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ /
kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṃ kavim // BhP_02.03.013 //

etac chuśrūṣatāṃ vidvan sūta no 'rhasi bhāṣitum /
kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam // BhP_02.03.014 //

sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ /
bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade // BhP_02.03.015 //

vaiyāsakiśca bhagavān vāsudevaparāyaṇaḥ /
urugāyaguṇodārāḥ satāṃ syurhi samāgame // BhP_02.03.016 //

āyurharati vai puṃsām udyann astaṃ ca yann asau /
tasyarte yatkṣaṇo nīta uttamaślokavārtayā // BhP_02.03.017 //

taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta /
na khādanti na mehanti kiṃ grāme paśavo 'pare // BhP_02.03.018 //

śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ /
na yatkarṇapathopeto jātu nāma gadāgrajaḥ // BhP_02.03.019 //

bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ // BhP_02.03.020 //

bhāraḥ paraṃ paṭṭakirīṭajuṣṭam apyuttamāṅgaṃ na namen mukundam /
śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā // BhP_02.03.021 //

barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye /
pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau // BhP_02.03.022 //

jīvañ chavo bhāgavatāṅghrireṇuṃ na jātu martyo 'bhilabheta yastu /
śrīviṣṇupadyā manujastulasyāḥ śvasañ chavo yastu na veda gandham // BhP_02.03.023 //

tadaśmasāraṃ hṛdayaṃ batedaṃ yadgṛhyamāṇairharināmadheyaiḥ /
na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ // BhP_02.03.024 //

athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ /
yadāha vaiyāsakirātmavidyā viśārado nṛpatiṃ sādhu pṛṣṭaḥ // BhP_02.03.025 //

BhP_02.04.001/0 sūta uvāca

vaiyāsakeriti vacastattvaniścayam ātmanaḥ /
upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt // BhP_02.04.001 //

ātmajāyāsutāgāra paśudraviṇabandhuṣu /
rājye cāvikale nityaṃ virūḍhāṃ mamatāṃ jahau // BhP_02.04.002 //

papraccha cemam evārthaṃ yan māṃ pṛcchatha sattamāḥ /
kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ // BhP_02.04.003 //

saṃsthāṃ vijñāya sannyasya karma traivargikaṃ ca yat /
vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ // BhP_02.04.004 //

BhP_02.04.005/0 rājovāca

samīcīnaṃ vaco brahman sarvajñasya tavānagha /
tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām // BhP_02.04.005 //

bhūya eva vivitsāmi bhagavān ātmamāyayā /
yathedaṃ sṛjate viśvaṃ durvibhāvyam adhīśvaraiḥ // BhP_02.04.006 //

yathā gopāyati vibhuryathā saṃyacchate punaḥ /
yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān /
ātmānaṃ krīḍayan krīḍan karoti vikaroti ca // BhP_02.04.007 //

nūnaṃ bhagavato brahman hareradbhutakarmaṇaḥ /
durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam // BhP_02.04.008 //

yathā guṇāṃstu prakṛteryugapat kramaśo 'pi vā /
bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ // BhP_02.04.009 //

vicikitsitam etan me bravītu bhagavān yathā /
śābde brahmaṇi niṣṇātaḥ parasmiṃśca bhavān khalu // BhP_02.04.010 //

BhP_02.04.011/0 sūta uvāca

ityupāmantrito rājñā guṇānukathane hareḥ /
hṛṣīkeśam anusmṛtya prativaktuṃ pracakrame // BhP_02.04.011 //

BhP_02.04.012/0 śrīśuka uvāca

namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā /
gṛhītaśaktitritayāya dehinām antarbhavāyānupalakṣyavartmane // BhP_02.04.012 //

bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye /
puṃsāṃ punaḥ pāramahaṃsya āśrame vyavasthitānām anumṛgyadāśuṣe // BhP_02.04.013 //

namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām /
nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ // BhP_02.04.014 //

yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ // BhP_02.04.015 //

vicakṣaṇā yaccaraṇopasādanāt saṅgaṃ vyudasyobhayato 'ntarātmanaḥ /
vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ // BhP_02.04.016 //

tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ /
kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ // BhP_02.04.017 //

kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ /
ye 'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ // BhP_02.04.018 //

sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ /
gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavān prasīdatām // BhP_02.04.019 //

śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ /
patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ // BhP_02.04.020 //

yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ /
vadanti caitat kavayo yathārucaṃ sa me mukundo bhagavān prasīdatām // BhP_02.04.021 //

pracoditā yena purā sarasvatī vitanvatājasya satīṃ smṛtiṃ hṛdi /
svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām // BhP_02.04.022 //

bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so 'laṅkṛṣīṣṭa bhagavān vacāṃsi me // BhP_02.04.023 //

namastasmai bhagavate vāsudevāya vedhase /
papurjñānam ayaṃ saumyā yanmukhāmburuhāsavam // BhP_02.04.024 //

etadevātmabhū rājan nāradāya vipṛcchate /
vedagarbho 'bhyadhāt sākṣādyadāha harirātmanaḥ // BhP_02.04.025 //

BhP_02.05.001/0 nārada uvāca

devadeva namaste 'stu bhūtabhāvana pūrvaja /
tadvijānīhi yaj jñānam ātmatattvanidarśanam // BhP_02.05.001 //

yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho /
yat saṃsthaṃ yat paraṃ yac ca tat tattvaṃ vada tattvataḥ // BhP_02.05.002 //

sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
karāmalakavadviśvaṃ vijñānāvasitaṃ tava // BhP_02.05.003 //

yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ /
ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā // BhP_02.05.004 //

ātman bhāvayase tāni na parābhāvayan svayam /
ātmaśaktim avaṣṭabhya ūrṇanābhirivāklamaḥ // BhP_02.05.005 //

nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho /
nāmarūpaguṇairbhāvyaṃ sadasat kiñcidanyataḥ // BhP_02.05.006 //

sa bhavān acaradghoraṃ yat tapaḥ susamāhitaḥ /
tena khedayase nastvaṃ parāśaṅkāṃ ca yacchasi // BhP_02.05.007 //

etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara /
vijānīhi yathaivedam ahaṃ budhye 'nuśāsitaḥ // BhP_02.05.008 //

BhP_02.05.009/0 brahmovāca

samyak kāruṇikasyedaṃ vatsa te vicikitsitam /
yadahaṃ coditaḥ saumya bhagavadvīryadarśane // BhP_02.05.009 //

nānṛtaṃ tava tac cāpi yathā māṃ prabravīṣi bhoḥ /
avijñāya paraṃ matta etāvat tvaṃ yato hi me // BhP_02.05.010 //

yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham /
yathārko 'gniryathā somo yatharkṣagrahatārakāḥ // BhP_02.05.011 //

tasmai namo bhagavate vāsudevāya dhīmahi /
yanmāyayā durjayayā māṃ vadanti jagadgurum // BhP_02.05.012 //

vilajjamānayā yasya sthātum īkṣāpathe 'muyā /
vimohitā vikatthante mamāham iti durdhiyaḥ // BhP_02.05.013 //

dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ // BhP_02.05.014 //

nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ /
nārāyaṇaparā lokā nārāyaṇaparā makhāḥ // BhP_02.05.015 //

nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ /
nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ // BhP_02.05.016 //

tasyāpi draṣṭurīśasya kūṭasthasyākhilātmanaḥ /
sṛjyaṃ sṛjāmi sṛṣṭo 'ham īkṣayaivābhicoditaḥ // BhP_02.05.017 //

sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ /
sthitisarganirodheṣu gṛhītā māyayā vibhoḥ // BhP_02.05.018 //

kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ /
badhnanti nityadā muktaṃ māyinaṃ puruṣaṃ guṇāḥ // BhP_02.05.019 //

sa eṣa bhagavāṃl liṅgaistribhiretairadhokṣajaḥ /
svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ // BhP_02.05.020 //

kālaṃ karma svabhāvaṃ ca māyeśo māyayā svayā /
ātman yadṛcchayā prāptaṃ vibubhūṣurupādade // BhP_02.05.021 //

kālādguṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ /
karmaṇo janma mahataḥ puruṣādhiṣṭhitādabhūt // BhP_02.05.022 //

mahatastu vikurvāṇādrajaḥsattvopabṛṃhitāt /
tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ // BhP_02.05.023 //

so 'haṅkāra iti prokto vikurvan samabhūt tridhā /
vaikārikastaijasaśca tāmasaśceti yadbhidā /
dravyaśaktiḥ kriyāśaktirjñānaśaktiriti prabho // BhP_02.05.024 //

tāmasādapi bhūtādervikurvāṇādabhūn nabhaḥ /
tasya mātrā guṇaḥ śabdo liṅgaṃ yaddraṣṭṛdṛśyayoḥ // BhP_02.05.025 //

nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ /
parānvayāc chabdavāṃśca prāṇa ojaḥ saho balam // BhP_02.05.026 //

vāyorapi vikurvāṇāt kālakarmasvabhāvataḥ /
udapadyata tejo vai rūpavat sparśaśabdavat // BhP_02.05.027 //

tejasastu vikurvāṇādāsīdambho rasātmakam /
rūpavat sparśavac cāmbho ghoṣavac ca parānvayāt // BhP_02.05.028 //

viśeṣastu vikurvāṇādambhaso gandhavān abhūt /
parānvayādrasasparśa śabdarūpaguṇānvitaḥ // BhP_02.05.029 //

vaikārikān mano jajñe devā vaikārikā daśa /
digvātārkapraceto 'śvi vahnīndropendramitrakāḥ // BhP_02.05.030 //

taijasāt tu vikurvāṇādindriyāṇi daśābhavan /
jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau /
śrotraṃ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ // BhP_02.05.031 //

yadaite 'saṅgatā bhāvā bhūtendriyamanoguṇāḥ /
yadāyatananirmāṇe na śekurbrahmavittama // BhP_02.05.032 //

tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ /
sadasattvam upādāya cobhayaṃ sasṛjurhyadaḥ // BhP_02.05.033 //

varṣapūgasahasrānte tadaṇḍam udake śayam /
kālakarmasvabhāvastho jīvo ñjīvam ajīvayat // BhP_02.05.034 //

sa eva puruṣastasmādaṇḍaṃ nirbhidya nirgataḥ /
sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān // BhP_02.05.035 //

yasyehāvayavairlokān kalpayanti manīṣiṇaḥ /
kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ // BhP_02.05.036 //

puruṣasya mukhaṃ brahma kṣatram etasya bāhavaḥ /
ūrvorvaiśyo bhagavataḥ padbhyāṃ śūdro vyajāyata // BhP_02.05.037 //

bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ /
hṛdā svarloka urasā maharloko mahātmanaḥ // BhP_02.05.038 //

grīvāyāṃ janaloko 'sya tapolokaḥ stanadvayāt /
mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ // BhP_02.05.039 //

tatkaṭyāṃ cātalaṃ kḷptam ūrubhyāṃ vitalaṃ vibhoḥ /
jānubhyāṃ sutalaṃ śuddhaṃ jaṅghābhyāṃ tu talātalam // BhP_02.05.040 //

mahātalaṃ tu gulphābhyāṃ prapadābhyāṃ rasātalam /
pātālaṃ pādatalata iti lokamayaḥ pumān // BhP_02.05.041 //

bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ /
svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā // BhP_02.05.042 //

BhP_02.06.001/0 brahmovāca

vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ /
havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca // BhP_02.06.001 //

sarvāsūnāṃ ca vāyośca tannāse paramāyaṇe /
aśvinoroṣadhīnāṃ ca ghrāṇo modapramodayoḥ // BhP_02.06.002 //

rūpāṇāṃ tejasāṃ cakṣurdivaḥ sūryasya cākṣiṇī /
karṇau diśāṃ ca tīrthānāṃ śrotram ākāśaśabdayoḥ /
tadgātraṃ vastusārāṇāṃ saubhagasya ca bhājanam // BhP_02.06.003 //

tvag asya sparśavāyośca sarvamedhasya caiva hi /
romāṇyudbhijjajātīnāṃ yairvā yajñastu sambhṛtaḥ // BhP_02.06.004 //

keśaśmaśrunakhānyasya śilālohābhravidyutām /
bāhavo lokapālānāṃ prāyaśaḥ kṣemakarmaṇām // BhP_02.06.005 //

vikramo bhūrbhuvaḥ svaśca kṣemasya śaraṇasya ca /
sarvakāmavarasyāpi hareścaraṇa āspadam // BhP_02.06.006 //

apāṃ vīryasya sargasya parjanyasya prajāpateḥ /
puṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ // BhP_02.06.007 //

pāyuryamasya mitrasya parimokṣasya nārada /
hiṃsāyā nirṛtermṛtyornirayasya gudaṃ smṛtaḥ // BhP_02.06.008 //

parābhūteradharmasya tamasaścāpi paścimaḥ /
nāḍyo nadanadīnāṃ ca gotrāṇām asthisaṃhatiḥ // BhP_02.06.009 //

avyaktarasasindhūnāṃ bhūtānāṃ nidhanasya ca /
udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam // BhP_02.06.010 //

dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca /
vijñānasya ca sattvasya parasyātmā parāyaṇam // BhP_02.06.011 //

ahaṃ bhavān bhavaścaiva ta ime munayo 'grajāḥ /
surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ // BhP_02.06.012 //

gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ /
paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ // BhP_02.06.013 //

anye ca vividhā jīvājalasthalanabhaukasaḥ /
graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ // BhP_02.06.014 //

sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat /
tenedam āvṛtaṃ viśvaṃ vitastim adhitiṣṭhati // BhP_02.06.015 //

svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau /
evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān // BhP_02.06.016 //

so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt /
mahimaiṣa tato brahman puruṣasya duratyayaḥ // BhP_02.06.017 //

pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ /
amṛtaṃ kṣemam abhayaṃ trimūrdhno 'dhāyi mūrdhasu // BhP_02.06.018 //

pādāstrayo bahiścāsann aprajānāṃ ya āśramāḥ /
antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ // BhP_02.06.019 //

sṛtī vicakrame viśvam sāśanānaśane ubhe /
yadavidyā ca vidyā ca puruṣastūbhayāśrayaḥ // BhP_02.06.020 //

yasmādaṇḍaṃ virāḍjajñe bhūtendriyaguṇātmakaḥ /
taddravyam atyagādviśvaṃ gobhiḥ sūrya ivātapan // BhP_02.06.021 //

yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ /
nāvidaṃ yajñasambhārān puruṣāvayavān ṛte // BhP_02.06.022 //

teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ /
idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ // BhP_02.06.023 //

vastūnyoṣadhayaḥ snehā rasalohamṛdo jalam /
ṛco yajūṃṣi sāmāni cāturhotraṃ ca sattama // BhP_02.06.024 //

nāmadheyāni mantrāśca dakṣiṇāśca vratāni ca /
devatānukramaḥ kalpaḥ saṅkalpastantram eva ca // BhP_02.06.025 //

gatayo matayaścaiva prāyaścittaṃ samarpaṇam /
puruṣāvayavairete sambhārāḥ sambhṛtā mayā // BhP_02.06.026 //

iti sambhṛtasambhāraḥ puruṣāvayavairaham /
tam eva puruṣaṃ yajñaṃ tenaivāyajam īśvaram // BhP_02.06.027 //

tataste bhrātara ime prajānāṃ patayo nava /
ayajan vyaktam avyaktaṃ puruṣaṃ susamāhitāḥ // BhP_02.06.028 //

tataśca manavaḥ kāle ījire ṛṣayo 'pare /
pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum // BhP_02.06.029 //

nārāyaṇe bhagavati tadidaṃ viśvam āhitam /
gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ // BhP_02.06.030 //

sṛjāmi tanniyukto 'haṃ haro harati tadvaśaḥ /
viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk // BhP_02.06.031 //

iti te 'bhihitaṃ tāta yathedam anupṛcchasi /
nānyadbhagavataḥ kiñcidbhāvyaṃ sadasadātmakam // BhP_02.06.032 //

na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
na me hṛṣīkāṇi patantyasatpathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ // BhP_02.06.033 //

so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ /
āsthāya yogaṃ nipuṇaṃ samāhitastaṃ nādhyagacchaṃ yata ātmasambhavaḥ // BhP_02.06.034 //

nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam /
yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ // BhP_02.06.035 //

nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe // BhP_02.06.036 //

yasyāvatārakarmāṇi gāyanti hyasmadādayaḥ /
na yaṃ vidanti tattvena tasmai bhagavate namaḥ // BhP_02.06.037 //

sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ /
ātmātmanyātmanātmānaṃ sa saṃyacchati pāti ca // BhP_02.06.038 //

viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam /
satyaṃ pūrṇam anādyantaṃ nirguṇaṃ nityam advayam // BhP_02.06.039 //

ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ /
yadā tadevāsattarkaistirodhīyeta viplutam // BhP_02.06.040 //

ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca /
dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ // BhP_02.06.041 //

ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca /
svarlokapālāḥ khagalokapālā nṛlokapālāstalalokapālāḥ // BhP_02.06.042 //

gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ /
ye vā ṛṣīṇām ṛṣabhāḥ pitṇāṃ daityendrasiddheśvaradānavendrāḥ /
anye ca ye pretapiśācabhūta kūṣmāṇḍayādomṛgapakṣyadhīśāḥ // BhP_02.06.043 //

yat kiñca loke bhagavan mahasvad ojaḥsahasvadbalavat kṣamāvat /
śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam // BhP_02.06.044 //

prādhānyato yān ṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ /
āpīyatāṃ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān // BhP_02.06.045 //

BhP_02.07.001/0 brahmovāca yatrodyataḥ kṣititaloddharaṇāya bibhrat $ krauḍīṃ tanuṃ sakalayajñamayīm anantaḥ &
yatrodyataḥ kṣititaloddharaṇāya bibhrat $ krauḍīṃ tanuṃ sakalayajñamayīm anantaḥ &
antarmahārṇava upāgatam ādidaityaṃ % taṃ daṃṣṭrayādrim iva vajradharo dadāra // BhP_02.07.001* //
jāto rucerajanayat suyamān suyajña $ ākūtisūnuramarān atha dakṣiṇāyām &
jāto rucerajanayat suyamān suyajña $ ākūtisūnuramarān atha dakṣiṇāyām &
lokatrayasya mahatīm aharadyadārtiṃ % svāyambhuvena manunā harirityanūktaḥ // BhP_02.07.002* //
jajñe ca kardamagṛhe dvija devahūtyāṃ $ strībhiḥ samaṃ navabhirātmagatiṃ svamātre &
jajñe ca kardamagṛhe dvija devahūtyāṃ $ strībhiḥ samaṃ navabhirātmagatiṃ svamātre &
ūce yayātmaśamalaṃ guṇasaṅgapaṅkam % asmin vidhūya kapilasya gatiṃ prapede // BhP_02.07.003* //
atrerapatyam abhikāṅkṣata āha tuṣṭo $ datto mayāham iti yadbhagavān sa dattaḥ &
atrerapatyam abhikāṅkṣata āha tuṣṭo $ datto mayāham iti yadbhagavān sa dattaḥ &
yatpādapaṅkajaparāgapavitradehā % yogarddhim āpurubhayīṃ yaduhaihayādyāḥ // BhP_02.07.004* //
taptaṃ tapo vividhalokasisṛkṣayā me $ ādau sanāt svatapasaḥ sa catuḥsano 'bhūt &
taptaṃ tapo vividhalokasisṛkṣayā me $ ādau sanāt svatapasaḥ sa catuḥsano 'bhūt &
prākkalpasamplavavinaṣṭam ihātmatattvaṃ % samyag jagāda munayo yadacakṣatātman // BhP_02.07.005* //
dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ $ nārāyaṇo nara iti svatapaḥprabhāvaḥ &
dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ $ nārāyaṇo nara iti svatapaḥprabhāvaḥ &
dṛṣṭvātmano bhagavato niyamāvalopaṃ % devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ // BhP_02.07.006* //
kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā $ roṣaṃ dahantam uta te na dahantyasahyam &
kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā $ roṣaṃ dahantam uta te na dahantyasahyam &
so 'yaṃ yadantaram alaṃ praviśan bibheti % kāmaḥ kathaṃ nu punarasya manaḥ śrayeta // BhP_02.07.007* //
viddhaḥ sapatnyuditapatribhiranti rājño $ bālo 'pi sann upagatastapase vanāni &
viddhaḥ sapatnyuditapatribhiranti rājño $ bālo 'pi sann upagatastapase vanāni &
tasmā adāddhruvagatiṃ gṛṇate prasanno % divyāḥ stuvanti munayo yaduparyadhastāt // BhP_02.07.008* //
yadvenam utpathagataṃ dvijavākyavajra $ niṣpluṣṭapauruṣabhagaṃ niraye patantam &
yadvenam utpathagataṃ dvijavākyavajra $ niṣpluṣṭapauruṣabhagaṃ niraye patantam &
trātvārthito jagati putrapadaṃ ca lebhe % dugdhā vasūni vasudhā sakalāni yena // BhP_02.07.009* //
nābherasāvṛṣabha āsa sudevisūnur $ yo vai cacāra samadṛg jaḍayogacaryām &
nābherasāvṛṣabha āsa sudevisūnur $ yo vai cacāra samadṛg jaḍayogacaryām &
yat pāramahaṃsyam ṛṣayaḥ padam āmananti % svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ // BhP_02.07.010* //
satre mamāsa bhagavān hayaśīraṣātho $ sākṣāt sa yajñapuruṣastapanīyavarṇaḥ &
satre mamāsa bhagavān hayaśīraṣātho $ sākṣāt sa yajñapuruṣastapanīyavarṇaḥ &
chandomayo makhamayo 'khiladevatātmā % vāco babhūvuruśatīḥ śvasato 'sya nastaḥ // BhP_02.07.011* //
matsyo yugāntasamaye manunopalabdhaḥ $ kṣoṇīmayo nikhilajīvanikāyaketaḥ &
matsyo yugāntasamaye manunopalabdhaḥ $ kṣoṇīmayo nikhilajīvanikāyaketaḥ &
visraṃsitān urubhaye salile mukhān me % ādāya tatra vijahāra ha vedamārgān // BhP_02.07.012* //
kṣīrodadhāvamaradānavayūthapānām $ unmathnatām amṛtalabdhaya ādidevaḥ &
kṣīrodadhāvamaradānavayūthapānām $ unmathnatām amṛtalabdhaya ādidevaḥ &
pṛṣṭhena kacchapavapurvidadhāra gotraṃ % nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ // BhP_02.07.013* //
traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ $ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram &
traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ $ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram &
daityendram āśu gadayābhipatantam ārād % ūrau nipātya vidadāra nakhaiḥ sphurantam // BhP_02.07.014* //
antaḥsarasyurubalena pade gṛhīto $ grāheṇa yūthapatirambujahasta ārtaḥ &
antaḥsarasyurubalena pade gṛhīto $ grāheṇa yūthapatirambujahasta ārtaḥ &
āhedam ādipuruṣākhilalokanātha % tīrthaśravaḥ śravaṇamaṅgalanāmadheya // BhP_02.07.015* //
śrutvā haristam araṇārthinam aprameyaś $ cakrāyudhaḥ patagarājabhujādhirūḍhaḥ &
śrutvā haristam araṇārthinam aprameyaś $ cakrāyudhaḥ patagarājabhujādhirūḍhaḥ &
cakreṇa nakravadanaṃ vinipāṭya tasmād % dhaste pragṛhya bhagavān kṛpayojjahāra // BhP_02.07.016* //
jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ $ lokān vicakrama imān yadathādhiyajñaḥ &
jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ $ lokān vicakrama imān yadathādhiyajñaḥ &
kṣmāṃ vāmanena jagṛhe tripadacchalena % yācñām ṛte pathi caran prabhubhirna cālyaḥ // BhP_02.07.017* //
nārtho balerayam urukramapādaśaucam $ āpaḥ śikhādhṛtavato vibudhādhipatyam &
nārtho balerayam urukramapādaśaucam $ āpaḥ śikhādhṛtavato vibudhādhipatyam &
yo vai pratiśrutam ṛte na cikīrṣadanyad % ātmānam aṅga manasā haraye 'bhimene // BhP_02.07.018* //
tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddha $ bhāvena sādhu parituṣṭa uvāca yogam &
tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddha $ bhāvena sādhu parituṣṭa uvāca yogam &
jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ % yadvāsudevaśaraṇā vidurañjasaiva // BhP_02.07.019* //
cakraṃ ca dikṣvavihataṃ daśasu svatejo $ manvantareṣu manuvaṃśadharo bibharti &
cakraṃ ca dikṣvavihataṃ daśasu svatejo $ manvantareṣu manuvaṃśadharo bibharti &
duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ % satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ // BhP_02.07.020* //
dhanvantariśca bhagavān svayam eva kīrtir $ nāmnā nṛṇāṃ pururujāṃ ruja āśu hanti &
dhanvantariśca bhagavān svayam eva kīrtir $ nāmnā nṛṇāṃ pururujāṃ ruja āśu hanti &
yajñe ca bhāgam amṛtāyuravāvarundha % āyuṣyavedam anuśāstyavatīrya loke // BhP_02.07.021* //
kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā $ brahmadhrug ujjhitapathaṃ narakārtilipsu &
kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā $ brahmadhrug ujjhitapathaṃ narakārtilipsu &
uddhantyasāvavanikaṇṭakam ugravīryas % triḥsaptakṛtva urudhāraparaśvadhena // BhP_02.07.022* //
asmatprasādasumukhaḥ kalayā kaleśa $ ikṣvākuvaṃśa avatīrya gurornideśe &
asmatprasādasumukhaḥ kalayā kaleśa $ ikṣvākuvaṃśa avatīrya gurornideśe &
tiṣṭhan vanaṃ sadayitānuja āviveśa % yasmin virudhya daśakandhara ārtim ārcchat // BhP_02.07.023* //
yasmā adādudadhirūḍhabhayāṅgavepo $ mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ &
yasmā adādudadhirūḍhabhayāṅgavepo $ mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ &
dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā % tātapyamānamakaroraganakracakraḥ // BhP_02.07.024* //
vakṣaḥsthalasparśarugnamahendravāha $ dantairviḍambitakakubjuṣa ūḍhahāsam &
vakṣaḥsthalasparśarugnamahendravāha $ dantairviḍambitakakubjuṣa ūḍhahāsam &
sadyo 'subhiḥ saha vineṣyati dārahartur % visphūrjitairdhanuṣa uccarato 'dhisainye // BhP_02.07.025* //
bhūmeḥ suretaravarūthavimarditāyāḥ $ kleśavyayāya kalayā sitakṛṣṇakeśaḥ &
bhūmeḥ suretaravarūthavimarditāyāḥ $ kleśavyayāya kalayā sitakṛṣṇakeśaḥ &
jātaḥ kariṣyati janānupalakṣyamārgaḥ % karmāṇi cātmamahimopanibandhanāni // BhP_02.07.026* //
tokena jīvaharaṇaṃ yadulūkikāyās $ traimāsikasya ca padā śakaṭo 'pavṛttaḥ &
tokena jīvaharaṇaṃ yadulūkikāyās $ traimāsikasya ca padā śakaṭo 'pavṛttaḥ &
yadriṅgatāntaragatena divispṛśorvā % unmūlanaṃ tvitarathārjunayorna bhāvyam // BhP_02.07.027* //
yadvai vraje vrajapaśūn viṣatoyapītān $ pālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā &
yadvai vraje vrajapaśūn viṣatoyapītān $ pālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā &
tacchuddhaye 'tiviṣavīryavilolajihvam % uccāṭayiṣyaduragaṃ viharan hradinyām // BhP_02.07.028* //
tat karma divyam iva yan niśi niḥśayānaṃ $ dāvāgninā śucivane paridahyamāne &
tat karma divyam iva yan niśi niḥśayānaṃ $ dāvāgninā śucivane paridahyamāne &
unneṣyati vrajam ato 'vasitāntakālaṃ % netre pidhāpya sabalo 'nadhigamyavīryaḥ // BhP_02.07.029* //
gṛhṇīta yadyadupabandham amuṣya mātā $ śulbaṃ sutasya na tu tat tadamuṣya māti &
gṛhṇīta yadyadupabandham amuṣya mātā $ śulbaṃ sutasya na tu tat tadamuṣya māti &
yaj jṛmbhato 'sya vadane bhuvanāni gopī % saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt // BhP_02.07.030* //
nandaṃ ca mokṣyati bhayādvaruṇasya pāśād $ gopān bileṣu pihitān mayasūnunā ca &
nandaṃ ca mokṣyati bhayādvaruṇasya pāśād $ gopān bileṣu pihitān mayasūnunā ca &
ahnyāpṛtaṃ niśi śayānam atiśrameṇa % lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma // BhP_02.07.031* //
gopairmakhe pratihate vrajaviplavāya $ deve 'bhivarṣati paśūn kṛpayā rirakṣuḥ &
gopairmakhe pratihate vrajaviplavāya $ deve 'bhivarṣati paśūn kṛpayā rirakṣuḥ &
dhartocchilīndhram iva saptadināni sapta % varṣo mahīdhram anaghaikakare salīlam // BhP_02.07.032* //
krīḍan vane niśi niśākararaśmigauryāṃ $ rāsonmukhaḥ kalapadāyatamūrcchitena &
krīḍan vane niśi niśākararaśmigauryāṃ $ rāsonmukhaḥ kalapadāyatamūrcchitena &
uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ % harturhariṣyati śiro dhanadānugasya // BhP_02.07.033* //
ye ca pralambakharadardurakeśyariṣṭa $ mallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ &
ye ca pralambakharadardurakeśyariṣṭa $ mallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ &
anye ca śālvakujabalvaladantavakra % saptokṣaśambaravidūratharukmimukhyāḥ // BhP_02.07.034* //
ye vā mṛdhe samitiśālina āttacāpāḥ $ kāmbojamatsyakurusṛñjayakaikayādyāḥ &
ye vā mṛdhe samitiśālina āttacāpāḥ $ kāmbojamatsyakurusṛñjayakaikayādyāḥ &
yāsyantyadarśanam alaṃ balapārthabhīma % vyājāhvayena hariṇā nilayaṃ tadīyam // BhP_02.07.035* //
kālena mīlitadhiyām avamṛśya nṇāṃ $ stokāyuṣāṃ svanigamo bata dūrapāraḥ &
kālena mīlitadhiyām avamṛśya nṇāṃ $ stokāyuṣāṃ svanigamo bata dūrapāraḥ &
āvirhitastvanuyugaṃ sa hi satyavatyāṃ % vedadrumaṃ viṭapaśo vibhajiṣyati sma // BhP_02.07.036* //
devadviṣāṃ nigamavartmani niṣṭhitānāṃ $ pūrbhirmayena vihitābhiradṛśyatūrbhiḥ &
devadviṣāṃ nigamavartmani niṣṭhitānāṃ $ pūrbhirmayena vihitābhiradṛśyatūrbhiḥ &
lokān ghnatāṃ mativimoham atipralobhaṃ % veṣaṃ vidhāya bahu bhāṣyata aupadharmyam // BhP_02.07.037* //
yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ $ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ &
yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ $ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ &
svāhā svadhā vaṣaḍiti sma giro na yatra % śāstā bhaviṣyati kalerbhagavān yugānte // BhP_02.07.038* //
sarge tapo 'ham ṛṣayo nava ye prajeśāḥ $ sthāne 'tha dharmamakhamanvamarāvanīśāḥ &
sarge tapo 'ham ṛṣayo nava ye prajeśāḥ $ sthāne 'tha dharmamakhamanvamarāvanīśāḥ &
ante tvadharmaharamanyuvaśāsurādyā % māyāvibhūtaya imāḥ puruśaktibhājaḥ // BhP_02.07.039* //
viṣṇornu vīryagaṇanāṃ katamo 'rhatīha $ yaḥ pārthivānyapi kavirvimame rajāṃsi &
viṣṇornu vīryagaṇanāṃ katamo 'rhatīha $ yaḥ pārthivānyapi kavirvimame rajāṃsi &
caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ % yasmāt trisāmyasadanādurukampayānam // BhP_02.07.040* //
nāntaṃ vidāmyaham amī munayo 'grajāste $ māyābalasya puruṣasya kuto 'varā ye &
nāntaṃ vidāmyaham amī munayo 'grajāste $ māyābalasya puruṣasya kuto 'varā ye &
gāyan guṇān daśaśatānana ādidevaḥ % śeṣo 'dhunāpi samavasyati nāsya pāram // BhP_02.07.041* //
yeṣāṃ sa eṣa bhagavān dayayedanantaḥ $ sarvātmanāśritapado yadi nirvyalīkam &
yeṣāṃ sa eṣa bhagavān dayayedanantaḥ $ sarvātmanāśritapado yadi nirvyalīkam &
te dustarām atitaranti ca devamāyāṃ % naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye // BhP_02.07.042* //
vedāham aṅga paramasya hi yogamāyāṃ $ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ &
vedāham aṅga paramasya hi yogamāyāṃ $ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ &
patnī manoḥ sa ca manuśca tadātmajāśca % prācīnabarhirṛbhuraṅga uta dhruvaśca // BhP_02.07.043* //
ikṣvākurailamucukundavidehagādhi $ raghvambarīṣasagarā gayanāhuṣādyāḥ &
ikṣvākurailamucukundavidehagādhi $ raghvambarīṣasagarā gayanāhuṣādyāḥ &
māndhātralarkaśatadhanvanurantidevā % devavrato baliramūrttarayo dilīpaḥ // BhP_02.07.044* //
saubharyutaṅkaśibidevalapippalāda $ sārasvatoddhavaparāśarabhūriṣeṇāḥ &
saubharyutaṅkaśibidevalapippalāda $ sārasvatoddhavaparāśarabhūriṣeṇāḥ &
ye 'nye vibhīṣaṇahanūmadupendradatta % pārthārṣṭiṣeṇaviduraśrutadevavaryāḥ // BhP_02.07.045* //
te vai vidantyatitaranti ca devamāyāṃ $ strīśūdrahūṇaśabarā api pāpajīvāḥ &
te vai vidantyatitaranti ca devamāyāṃ $ strīśūdrahūṇaśabarā api pāpajīvāḥ &
yadyadbhutakramaparāyaṇaśīlaśikṣās % tiryagjanā api kim u śrutadhāraṇā ye // BhP_02.07.046* //
śaśvat praśāntam abhayaṃ pratibodhamātraṃ $ śuddhaṃ samaṃ sadasataḥ paramātmatattvam &
śaśvat praśāntam abhayaṃ pratibodhamātraṃ $ śuddhaṃ samaṃ sadasataḥ paramātmatattvam &
śabdo na yatra purukārakavān kriyārtho % māyā paraityabhimukhe ca vilajjamānā // BhP_02.07.047* //
tadvai padaṃ bhagavataḥ paramasya puṃso $ brahmeti yadvidurajasrasukhaṃ viśokam &
tadvai padaṃ bhagavataḥ paramasya puṃso $ brahmeti yadvidurajasrasukhaṃ viśokam &
sadhryaṅ niyamya yatayo yamakartahetiṃ % jahyuḥ svarāḍiva nipānakhanitram indraḥ // BhP_02.07.048* //
sa śreyasām api vibhurbhagavān yato 'sya $ bhāvasvabhāvavihitasya sataḥ prasiddhiḥ &
sa śreyasām api vibhurbhagavān yato 'sya $ bhāvasvabhāvavihitasya sataḥ prasiddhiḥ &
dehe svadhātuvigame 'nuviśīryamāṇe % vyomeva tatra puruṣo na viśīryate ñjaḥ // BhP_02.07.049* //

so 'yaṃ te 'bhihitastāta bhagavān viśvabhāvanaḥ /
samāsena harernānyadanyasmāt sadasac ca yat // BhP_02.07.050 //

idaṃ bhāgavataṃ nāma yan me bhagavatoditam /
saṅgraho 'yaṃ vibhūtīnāṃ tvam etadvipulī kuru // BhP_02.07.051 //

yathā harau bhagavati nṛṇāṃ bhaktirbhaviṣyati /
sarvātmanyakhilādhāre iti saṅkalpya varṇaya // BhP_02.07.052 //

māyāṃ varṇayato 'muṣya īśvarasyānumodataḥ /
śṛṇvataḥ śraddhayā nityaṃ māyayātmā na muhyati // BhP_02.07.053 //

BhP_02.08.001/0 rājovāca

brahmaṇā codito brahman guṇākhyāne 'guṇasya ca /
yasmai yasmai yathā prāha nārado devadarśanaḥ // BhP_02.08.001 //

etadveditum icchāmi tattvaṃ tattvavidāṃ vara /
hareradbhutavīryasya kathā lokasumaṅgalāḥ // BhP_02.08.002 //

kathayasva mahābhāga yathāham akhilātmani /
kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram // BhP_02.08.003 //

śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam /
kālena nātidīrgheṇa bhagavān viśate hṛdi // BhP_02.08.004 //

praviṣṭaḥ karṇarandhreṇa svānāṃ bhāvasaroruham /
dhunoti śamalaṃ kṛṣṇaḥ salilasya yathā śarat // BhP_02.08.005 //

dhautātmā puruṣaḥ kṛṣṇa pādamūlaṃ na muñcati /
muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā // BhP_02.08.006 //

yadadhātumato brahman dehārambho 'sya dhātubhiḥ /
yadṛcchayā hetunā vā bhavanto jānate yathā // BhP_02.08.007 //

āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam /
yāvān ayaṃ vai puruṣa iyattāvayavaiḥ pṛthak /
tāvān asāviti proktaḥ saṃsthāvayavavān iva // BhP_02.08.008 //

ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt /
dadṛśe yena tadrūpaṃ nābhipadmasamudbhavaḥ // BhP_02.08.009 //

sa cāpi yatra puruṣo viśvasthityudbhavāpyayaḥ /
muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ // BhP_02.08.010 //

puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ /
lokairamuṣyāvayavāḥ sapālairiti śuśruma // BhP_02.08.011 //

yāvān kalpo vikalpo vā yathā kālo 'numīyate /
bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ // BhP_02.08.012 //

kālasyānugatiryā tu lakṣyate 'ṇvī bṛhatyapi /
yāvatyaḥ karmagatayo yādṛśīrdvijasattama // BhP_02.08.013 //

yasmin karmasamāvāyo yathā yenopagṛhyate /
guṇānāṃ guṇināṃ caiva pariṇāmam abhīpsatām // BhP_02.08.014 //

bhūpātālakakubvyoma grahanakṣatrabhūbhṛtām /
saritsamudradvīpānāṃ sambhavaścaitadokasām // BhP_02.08.015 //

pramāṇam aṇḍakośasya bāhyābhyantarabhedataḥ /
mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ // BhP_02.08.016 //

yugāni yugamānaṃ ca dharmo yaśca yuge yuge /
avatārānucaritaṃ yadāścaryatamaṃ hareḥ // BhP_02.08.017 //

nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ /
śreṇīnāṃ rājarṣīṇāṃ ca dharmaḥ kṛcchreṣu jīvatām // BhP_02.08.018 //

tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam /
puruṣārādhanavidhiryogasyādhyātmikasya ca // BhP_02.08.019 //

yogeśvaraiśvaryagatirliṅgabhaṅgastu yoginām /
vedopavedadharmāṇām itihāsapurāṇayoḥ // BhP_02.08.020 //

samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ /
iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ // BhP_02.08.021 //

yo vānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ /
ātmano bandhamokṣau ca vyavasthānaṃ svarūpataḥ // BhP_02.08.022 //

yathātmatantro bhagavān vikrīḍatyātmamāyayā /
visṛjya vā yathā māyām udāste sākṣivadvibhuḥ // BhP_02.08.023 //

sarvam etac ca bhagavan pṛcchato me 'nupūrvaśaḥ /
tattvato 'rhasyudāhartuṃ prapannāya mahāmune // BhP_02.08.024 //

atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ /
apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam // BhP_02.08.025 //

na me 'savaḥ parāyanti brahmann anaśanādamī /
pibato ñcyutapīyūṣam tadvākyābdhiviniḥsṛtam // BhP_02.08.026 //

BhP_02.08.027/0 sūta uvāca

sa upāmantrito rājñā kathāyām iti satpateḥ /
brahmarāto bhṛśaṃ prīto viṣṇurātena saṃsadi // BhP_02.08.027 //

prāha bhāgavataṃ nāma purāṇaṃ brahmasammitam /
brahmaṇe bhagavatproktaṃ brahmakalpa upāgate // BhP_02.08.028 //

yadyat parīkṣidṛṣabhaḥ pāṇḍūnām anupṛcchati /
ānupūrvyeṇa tat sarvam ākhyātum upacakrame // BhP_02.08.029 //

BhP_02.09.001/0 śrīśuka uvāca

ātmamāyām ṛte rājan parasyānubhavātmanaḥ /
na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā // BhP_02.09.001 //

bahurūpa ivābhāti māyayā bahurūpayā /
ramamāṇo guṇeṣvasyā mamāham iti manyate // BhP_02.09.002 //

yarhi vāva mahimni sve parasmin kālamāyayoḥ /
rameta gatasammohastyaktvodāste tadobhayam // BhP_02.09.003 //

ātmatattvaviśuddhyarthaṃ yadāha bhagavān ṛtam /
brahmaṇe darśayan rūpam avyalīkavratādṛtaḥ // BhP_02.09.004 //

sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata /
tāṃ nādhyagacchaddṛśam atra sammatāṃ prapañcanirmāṇavidhiryayā bhavet // BhP_02.09.005 //

sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṃ vaco vibhuḥ /
sparśeṣu yat ṣoḍaśam ekaviṃśaṃ niṣkiñcanānāṃ nṛpa yaddhanaṃ viduḥ // BhP_02.09.006 //

niśamya tadvaktṛdidṛkṣayā diśo vilokya tatrānyadapaśyamānaḥ /
svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ // BhP_02.09.007 //

divyaṃ sahasrābdam amoghadarśano jitānilātmā vijitobhayendriyaḥ /
atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ // BhP_02.09.008 //

tasmai svalokaṃ bhagavān sabhājitaḥ sandarśayām āsa paraṃ na yatparam /
vyapetasaṅkleśavimohasādhvasaṃ svadṛṣṭavadbhirpuruṣairabhiṣṭutam // BhP_02.09.009 //

pravartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ /
na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ // BhP_02.09.010 //

śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ /
sarve caturbāhava unmiṣanmaṇi pravekaniṣkābharaṇāḥ suvarcasaḥ /
pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ // BhP_02.09.011 //

bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām /
vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ // BhP_02.09.012 //

śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ /
preṅkhaṃ śritā yā kusumākarānugair vigīyamānā priyakarma gāyatī // BhP_02.09.013 //

dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim /
sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum // BhP_02.09.014 //

bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam /
kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā // BhP_02.09.015 //

adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ /
yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram // BhP_02.09.016 //

taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate // BhP_02.09.017 //

taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ prajāvisarge nijaśāsanārhaṇam /
babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan // BhP_02.09.018 //

BhP_02.09.019/0 śrībhagavān uvāca

tvayāhaṃ toṣitaḥ samyag vedagarbha sisṛkṣayā /
ciraṃ bhṛtena tapasā dustoṣaḥ kūṭayoginām // BhP_02.09.019 //

varaṃ varaya bhadraṃ te vareśaṃ mābhivāñchitam /
brahmañ chreyaḥpariśrāmaḥ puṃsāṃ maddarśanāvadhiḥ // BhP_02.09.020 //

manīṣitānubhāvo 'yaṃ mama lokāvalokanam /
yadupaśrutya rahasi cakartha paramaṃ tapaḥ // BhP_02.09.021 //

pratyādiṣṭaṃ mayā tatra tvayi karmavimohite /
tapo me hṛdayaṃ sākṣādātmāhaṃ tapaso 'nagha // BhP_02.09.022 //

sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ /
bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ // BhP_02.09.023 //

BhP_02.09.024/0 brahmovāca

bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām /
veda hyapratiruddhena prajñānena cikīrṣitam // BhP_02.09.024 //

tathāpi nāthamānasya nātha nāthaya nāthitam /
parāvare yathā rūpejānīyāṃ te tvarūpiṇaḥ // BhP_02.09.025 //

yathātmamāyāyogena nānāśaktyupabṛṃhitam /
vilumpan visṛjan gṛhṇan bibhradātmānam ātmanā // BhP_02.09.026 //

krīḍasyamoghasaṅkalpa ūrṇanābhiryathorṇute /
tathā tadviṣayāṃ dhehi manīṣāṃ mayi mādhava // BhP_02.09.027 //

bhagavacchikṣitam ahaṃ karavāṇi hyatandritaḥ /
nehamānaḥ prajāsargaṃ badhyeyaṃ yadanugrahāt // BhP_02.09.028 //

yāvat sakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam /
aviklavaste parikarmaṇi sthito mā me samunnaddhamado ñja māninaḥ // BhP_02.09.029 //

BhP_02.09.030/0 śrībhagavān uvāca

jñānaṃ paramaguhyaṃ me yadvijñānasamanvitam /
sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā // BhP_02.09.030 //

yāvān ahaṃ yathābhāvo yadrūpaguṇakarmakaḥ /
tathaiva tattvavijñānam astu te madanugrahāt // BhP_02.09.031 //

aham evāsam evāgre nānyadyat sadasat param /
paścādahaṃ yadetac ca yo 'vaśiṣyeta so 'smyaham // BhP_02.09.032 //

ṛte 'rthaṃ yat pratīyeta na pratīyeta cātmani /
tadvidyādātmano māyāṃ yathābhāso yathā tamaḥ // BhP_02.09.033 //

yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu /
praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham // BhP_02.09.034 //

etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ /
anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā // BhP_02.09.035 //

etan mataṃ samātiṣṭha parameṇa samādhinā /
bhavān kalpavikalpeṣu na vimuhyati karhicit // BhP_02.09.036 //

BhP_02.09.037/0 śrīśuka uvāca

sampradiśyaivam ajano janānāṃ parameṣṭhinam /
paśyatastasya tadrūpam ātmano nyaruṇaddhariḥ // BhP_02.09.037 //

antarhitendriyārthāya haraye vihitāñjaliḥ /
sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat // BhP_02.09.038 //

prajāpatirdharmapatirekadā niyamān yamān /
bhadraṃ prajānām anvicchann ātiṣṭhat svārthakāmyayā // BhP_02.09.039 //

taṃ nāradaḥ priyatamo rikthādānām anuvrataḥ /
śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca // BhP_02.09.040 //

māyāṃ vividiṣan viṣṇormāyeśasya mahāmuniḥ /
mahābhāgavato rājan pitaraṃ paryatoṣayat // BhP_02.09.041 //

tuṣṭaṃ niśāmya pitaraṃ lokānāṃ prapitāmaham /
devarṣiḥ paripapraccha bhavān yan mānupṛcchati // BhP_02.09.042 //

tasmā idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam /
proktaṃ bhagavatā prāha prītaḥ putrāya bhūtakṛt // BhP_02.09.043 //

nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa /
dhyāyate brahma paramaṃ vyāsāyāmitatejase // BhP_02.09.044 //

yadutāhaṃ tvayā pṛṣṭo vairājāt puruṣādidam /
yathāsīt tadupākhyāste praśnān anyāṃśca kṛtsnaśaḥ // BhP_02.09.045 //

BhP_02.10.001/0 śrīśuka uvāca

atra sargo visargaśca sthānaṃ poṣaṇam ūtayaḥ /
manvantareśānukathā nirodho muktirāśrayaḥ // BhP_02.10.001 //

daśamasya viśuddhyarthaṃ navānām iha lakṣaṇam /
varṇayanti mahātmānaḥ śrutenārthena cāñjasā // BhP_02.10.002 //

bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ /
brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ // BhP_02.10.003 //

sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ /
manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ // BhP_02.10.004 //

avatārānucaritaṃ hareścāsyānuvartinām /
puṃsām īśakathāḥ proktā nānākhyānopabṛṃhitāḥ // BhP_02.10.005 //

nirodho 'syānuśayanam ātmanaḥ saha śaktibhiḥ /
muktirhitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ // BhP_02.10.006 //

ābhāsaśca nirodhaśca yato 'styadhyavasīyate /
sa āśrayaḥ paraṃ brahma paramātmeti śabdyate // BhP_02.10.007 //

yo 'dhyātmiko 'yaṃ puruṣaḥ so 'sāvevādhidaivikaḥ /
yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ // BhP_02.10.008 //

ekam ekatarābhāve yadā nopalabhāmahe /
tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ // BhP_02.10.009 //

puruṣo 'ṇḍaṃ vinirbhidya yadāsau sa vinirgataḥ /
ātmano 'yanam anvicchann apo 'srākṣīc chuciḥ śucīḥ // BhP_02.10.010 //

tāsvavātsīt svasṛṣṭāsu sahasraṃ parivatsarān /
tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ // BhP_02.10.011 //

dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
yadanugrahataḥ santi na santi yadupekṣayā // BhP_02.10.012 //

eko nānātvam anvicchan yogatalpāt samutthitaḥ /
vīryaṃ hiraṇmayaṃ devo māyayā vyasṛjat tridhā // BhP_02.10.013 //

adhidaivam athādhyātmam adhibhūtam iti prabhuḥ /
athaikaṃ pauruṣaṃ vīryaṃ tridhābhidyata tac chṛṇu // BhP_02.10.014 //

antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ /
ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ // BhP_02.10.015 //

anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu /
apānantam apānanti naradevam ivānugāḥ // BhP_02.10.016 //

prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ /
pipāsato jakṣataśca prāṅ mukhaṃ nirabhidyata // BhP_02.10.017 //

mukhatastālu nirbhinnaṃjihvā tatropajāyate /
tato nānāraso jajñe jihvayā yo 'dhigamyate // BhP_02.10.018 //

vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṃ tayoḥ /
jale caitasya suciraṃ nirodhaḥ samajāyata // BhP_02.10.019 //

nāsike nirabhidyetāṃ dodhūyati nabhasvati /
tatra vāyurgandhavaho ghrāṇo nasi jighṛkṣataḥ // BhP_02.10.020 //

yadātmani nirālokam ātmānaṃ ca didṛkṣataḥ /
nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ // BhP_02.10.021 //

bodhyamānasya ṛṣibhirātmanastaj jighṛkṣataḥ /
karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ // BhP_02.10.022 //

vastuno mṛdukāṭhinya laghugurvoṣṇaśītatām /
jighṛkṣatastvaṅ nirbhinnā tasyāṃ romamahīruhāḥ /
tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ // BhP_02.10.023 //

hastau ruruhatustasya nānākarmacikīrṣayā /
tayostu balavān indra ādānam ubhayāśrayam // BhP_02.10.024 //

gatiṃ jigīṣataḥ pādau ruruhāte 'bhikāmikām /
padbhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ // BhP_02.10.025 //

nirabhidyata śiśno vai prajānandāmṛtārthinaḥ /
upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam // BhP_02.10.026 //

utsisṛkṣordhātumalaṃ nirabhidyata vai gudam /
tataḥ pāyustato mitra utsarga ubhayāśrayaḥ // BhP_02.10.027 //

āsisṛpsoḥ puraḥ puryā nābhidvāram apānataḥ /
tatrāpānastato mṛtyuḥ pṛthaktvam ubhayāśrayam // BhP_02.10.028 //

āditsorannapānānām āsan kukṣyantranāḍayaḥ /
nadyaḥ samudrāśca tayostuṣṭiḥ puṣṭistadāśraye // BhP_02.10.029 //

nididhyāsorātmamāyāṃ hṛdayaṃ nirabhidyata /
tato manaścandra iti saṅkalpaḥ kāma eva ca // BhP_02.10.030 //

tvakcarmamāṃsarudhira medomajjāsthidhātavaḥ /
bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ // BhP_02.10.031 //

guṇātmakānīndriyāṇi bhūtādiprabhavā guṇāḥ /
manaḥ sarvavikārātmā buddhirvijñānarūpiṇī // BhP_02.10.032 //

etadbhagavato rūpaṃ sthūlaṃ te vyāhṛtaṃ mayā /
mahyādibhiścāvaraṇairaṣṭabhirbahirāvṛtam // BhP_02.10.033 //

ataḥ paraṃ sūkṣmatamam avyaktaṃ nirviśeṣaṇam /
anādimadhyanidhanaṃ nityaṃ vāṅmanasaḥ param // BhP_02.10.034 //

amunī bhagavadrūpe mayā te hyanuvarṇite /
ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ // BhP_02.10.035 //

sa vācyavācakatayā bhagavān brahmarūpadhṛk /
nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ // BhP_02.10.036 //

prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak /
siddhacāraṇagandharvān vidyādhrāsuraguhyakān // BhP_02.10.037 //

kinnarāpsaraso nāgān sarpān kimpuruṣān narān /
māt rakṣaḥpiśācāṃśca pretabhūtavināyakān // BhP_02.10.038 //

kūṣmāṇḍonmādavetālān yātudhānān grahān api /
khagān mṛgān paśūn vṛkṣān girīn nṛpa sarīsṛpān // BhP_02.10.039 //

dvividhāścaturvidhā ye 'nye jalasthalanabhaukasaḥ /
kuśalākuśalā miśrāḥ karmaṇāṃ gatayastvimāḥ // BhP_02.10.040 //

sattvaṃ rajastama iti tisraḥ suranṛnārakāḥ /
tatrāpyekaikaśo rājan bhidyante gatayastridhā /
yadaikaikataro 'nyābhyāṃ svabhāva upahanyate // BhP_02.10.041 //

sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk /
puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ // BhP_02.10.042 //

tataḥ kālāgnirudrātmā yat sṛṣṭam idam ātmanaḥ /
sanniyacchati tat kāle ghanānīkam ivānilaḥ // BhP_02.10.043 //

itthambhāvena kathito bhagavān bhagavattamaḥ /
netthambhāvena hi paraṃ draṣṭum arhanti sūrayaḥ // BhP_02.10.044 //

nāsya karmaṇi janmādau parasyānuvidhīyate /
kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat // BhP_02.10.045 //

ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ /
vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ // BhP_02.10.046 //

parimāṇaṃ ca kālasya kalpalakṣaṇavigraham /
yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu // BhP_02.10.047 //

BhP_02.10.048/0 śaunaka uvāca

yadāha no bhavān sūta kṣattā bhāgavatottamaḥ /
cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān // BhP_02.10.048 //

kṣattuḥ kauśāravestasya saṃvādo 'dhyātmasaṃśritaḥ /
yadvā sa bhagavāṃstasmai pṛṣṭastattvam uvāca ha // BhP_02.10.049 //

brūhi nastadidaṃ saumya vidurasya viceṣṭitam /
bandhutyāganimittaṃ ca yathaivāgatavān punaḥ // BhP_02.10.050 //

BhP_02.10.051/0 sūta uvāca

rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ /
tadvo 'bhidhāsye śṛṇuta rāajñaḥ praśnānusārataḥ // BhP_02.10.051 //

BhP_03.01.001/0 śrī-śuka uvāca

evam etat purā pṛṣṭo maitreyo bhagavān kila /
kṣattrā vanaṃ praviṣṭena tyaktvā sva-gṛham ṛddhimat // BhP_03.01.001 //

yad vā ayaṃ mantra-kṛd vo bhagavān akhileśvaraḥ /
pauravendra-gṛhaṃ hitvā praviveśātmasāt kṛtam // BhP_03.01.002 //

BhP_03.01.003/0 rājovāca

kutra kṣattur bhagavatā maitreyeṇāsa saṅgamaḥ /
kadā vā saha-saṃvāda etad varṇaya naḥ prabho // BhP_03.01.003 //

na hy alpārthodayas tasya vidurasyāmalātmanaḥ /
tasmin varīyasi praśnaḥ sādhu-vādopabṛṃhitaḥ // BhP_03.01.004 //

BhP_03.01.005/0 sūta uvāca

sa evam ṛṣi-varyo 'yaṃ pṛṣṭo rājñā parīkṣitā /
praty āha taṃ subahu-vit prītātmā śrūyatām iti // BhP_03.01.005 //

BhP_03.01.006/0 śrī-śuka uvāca

yadā tu rājā sva-sutān asādhūn puṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥ /
bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣā-bhavane dadāha // BhP_03.01.006 //

yadā sabhāyāṃ kuru-deva-devyāḥ keśābhimarśaṃ suta-karma garhyam /
na vārayām āsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kuca-kuṅkumāni // BhP_03.01.007 //

dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṃ gatasya /
na yācato 'dāt samayena dāyaṃ tamo-juṣāṇo yad ajāta-śatroḥ // BhP_03.01.008 //

yadā ca pārtha-prahitaḥ sabhāyāṃ jagad-gurur yāni jagāda kṛṣṇaḥ /
na tāni puṃsām amṛtāyanāni rājoru mene kṣata-puṇya-leśaḥ // BhP_03.01.009 //

yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena /
athāha tan mantra-dṛśāṃ varīyān yan mantriṇo vaidurikaṃ vadanti // BhP_03.01.010 //

ajāta-śatroḥ pratiyaccha dāyaṃ titikṣato durviṣahaṃ tavāgaḥ /
sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṃ bibheṣi // BhP_03.01.011 //

pārthāṃs tu devo bhagavān mukundo gṛhītavān sakṣiti-deva-devaḥ /
āste sva-puryāṃ yadu-deva-devo vinirjitāśeṣa-nṛdeva-devaḥ // BhP_03.01.012 //

sa eṣa doṣaḥ puruṣa-dviḍ āste gṛhān praviṣṭo yam apatya-matyā /
puṣṇāsi kṛṣṇād vimukho gata-śrīs tyajāśv aśaivaṃ kula-kauśalāya // BhP_03.01.013 //

ity ūcivāṃs tatra suyodhanena pravṛddha-kopa-sphuritādhareṇa /
asat-kṛtaḥ sat-spṛhaṇīya-śīlaḥ kṣattā sakarṇānuja-saubalena // BhP_03.01.014 //

ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yad-balinaiva puṣṭaḥ /
tasmin pratīpaḥ parakṛtya āste nirvāsyatām āśu purāc chvasānaḥ // BhP_03.01.015 //

svayaṃ dhanur dvāri nidhāya māyāṃ bhrātuḥ puro marmasu tāḍito 'pi /
sa ittham atyulbaṇa-karṇa-bāṇair gata-vyatho 'yād uru mānayānaḥ // BhP_03.01.016 //

sa nirgataḥ kaurava-puṇya-labdho gajāhvayāt tīrtha-padaḥ padāni /
anvākramat puṇya-cikīrṣayorvyām adhiṣṭhito yāni sahasra-mūrtiḥ // BhP_03.01.017 //

pureṣu puṇyopavanādri-kuñjeṣv apaṅka-toyeṣu sarit-saraḥsu /
ananta-liṅgaiḥ samalaṅkṛteṣu cacāra tīrthāyataneṣv ananyaḥ // BhP_03.01.018 //

gāṃ paryaṭan medhya-vivikta-vṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ /
alakṣitaḥ svair avadhūta-veṣo vratāni cere hari-toṣaṇāni // BhP_03.01.019 //

itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
tāvac chaśāsa kṣitim eka cakrāml ekātapatrām ajitena pārthaḥ // BhP_03.01.020 //

tatrātha śuśrāva suhṛd-vinaṣṭiṃ vanaṃ yathā veṇuja-vahni-saṃśrayam /
saṃspardhayā dagdham athānuśocan sarasvatīṃ pratyag iyāya tūṣṇīm // BhP_03.01.021 //

tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ /
tīrthaṃ sudāsasya gavāṃ guhasya yac chrāddhadevasya sa āsiṣeve // BhP_03.01.022 //

anyāni ceha dvija-deva-devaiḥ kṛtāni nānāyatanāni viṣṇoḥ /
pratyaṅga-mukhyāṅkita-mandirāṇi yad-darśanāt kṛṣṇam anusmaranti // BhP_03.01.023 //

tatas tv ativrajya surāṣṭram ṛddhaṃ sauvīra-matsyān kurujāṅgalāṃś ca /
kālena tāvad yamunām upetya tatroddhavaṃ bhāgavataṃ dadarśa // BhP_03.01.024 //

sa vāsudevānucaraṃ praśāntaṃ bṛhaspateḥ prāk tanayaṃ pratītam /
āliṅgya gāḍhaṃ praṇayena bhadraṃ svānām apṛcchad bhagavat-prajānām // BhP_03.01.025 //

kaccit purāṇau puruṣau svanābhya- pādmānuvṛttyeha kilāvatīrṇau /
āsāta urvyāḥ kuśalaṃ vidhāya kṛta-kṣaṇau kuśalaṃ śūra-gehe // BhP_03.01.026 //

kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ /
yo vai svas-ṇāṃ pitṛvad dadāti varān vadānyo vara-tarpaṇena // BhP_03.01.027 //

kaccid varūthādhipatir yadūnāṃ pradyumna āste sukham aṅga vīraḥ /
yaṃ rukmiṇī bhagavato 'bhilebhe ārādhya viprān smaram ādi-sarge // BhP_03.01.028 //

kaccit sukhaṃ sātvata-vṛṣṇi-bhoja- dāśārhakāṇām adhipaḥ sa āste /
yam abhyaṣiñcac chata-patra-netro nṛpāsanāśāṃ parihṛtya dūrāt // BhP_03.01.029 //

kaccid dhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ /
asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre // BhP_03.01.030 //

kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdha-dhanū-rahasyaḥ /
lebhe 'ñjasādhokṣaja-sevayaiva gatiṃ tadīyāṃ yatibhir durāpām // BhP_03.01.031 //

kaccid budhaḥ svasty anamīva āste śvaphalka-putro bhagavat-prapannaḥ /
yaḥ kṛṣṇa-pādāṅkita-mārga-pāṃsuṣv aceṣṭata prema-vibhinna-dhairyaḥ // BhP_03.01.032 //

kaccic chivaṃ devaka-bhoja-putryā viṣṇu-prajāyā iva deva-mātuḥ /
yā vai sva-garbheṇa dadhāra devaṃ trayī yathā yajña-vitānam artham // BhP_03.01.033 //

apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāma-dugho 'niruddhaḥ /
yam āmananti sma hi śabda-yoniṃ mano-mayaṃ sattva-turīya-tattvam // BhP_03.01.034 //

apisvid anye ca nijātma-daivam ananya-vṛttyā samanuvratā ye /
hṛdīka-satyātmaja-cārudeṣṇa- gadādayaḥ svasti caranti saumya // BhP_03.01.035 //

api sva-dorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum /
duryodhano 'tapyata yat-sabhāyāṃ sāmrājya-lakṣmyā vijayānuvṛttyā // BhP_03.01.036 //

kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat /
yasyāṅghri-pātaṃ raṇa-bhūr na sehe mārgaṃ gadāyāś carato vicitram // BhP_03.01.037 //

kaccid yaśodhā ratha-yūthapānāṃ gāṇḍīva-dhanvoparatārir āste /
alakṣito yac-chara-kūṭa-gūḍho māyā-kirāto giriśas tutoṣa // BhP_03.01.038 //

yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva /
remāta uddāya mṛdhe sva-rikthaṃ parāt suparṇāv iva vajri-vaktrāt // BhP_03.01.039 //

aho pṛthāpi dhriyate 'rbhakārthe rājarṣi-varyeṇa vināpi tena /
yas tv eka-vīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ // BhP_03.01.040 //

saumyānuśoce tam adhaḥ-patantaṃ bhrātre paretāya vidudruhe yaḥ /
niryāpito yena suhṛt sva-puryā ahaṃ sva-putrān samanuvratena // BhP_03.01.041 //

so 'haṃ harer martya-viḍambanena dṛśo nṛṇāṃ cālayato vidhātuḥ /
nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gata-vismayo 'tra // BhP_03.01.042 //

nūnaṃ nṛpāṇāṃ tri-madotpathānāṃ mahīṃ muhuś cālayatāṃ camūbhiḥ /
vadhāt prapannārti-jihīrṣayeśo 'py upaikṣatāghaṃ bhagavān kurūṇām // BhP_03.01.043 //

ajasya janmotpatha-nāśanāya karmāṇy akartur grahaṇāya puṃsām /
nanv anyathā ko 'rhati deha-yogaṃ paro guṇānām uta karma-tantram // BhP_03.01.044 //

tasya prapannākhila-lokapānām avasthitānām anuśāsane sve /
arthāya jātasya yaduṣv ajasya vārtāṃ sakhe kīrtaya tīrtha-kīrteḥ // BhP_03.01.045 //

BhP_03.02.001/0 śrī-śuka uvāca

iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṃ priyāśrayām /
prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ // BhP_03.02.001 //

yaḥ pañca-hāyano mātrā prātar-āśāya yācitaḥ /
tan naicchad racayan yasya saparyāṃ bāla-līlayā // BhP_03.02.002 //

sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ /
pṛṣṭo vārtāṃ pratibrūyād bhartuḥ pādāv anusmaran // BhP_03.02.003 //

sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghri-sudhayā bhṛśam /
tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ // BhP_03.02.004 //

pulakodbhinna-sarvāṅgo muñcan mīlad-dṛśā śucaḥ /
pūrṇārtho lakṣitas tena sneha-prasara-samplutaḥ // BhP_03.02.005 //

śanakair bhagaval-lokān nṛlokaṃ punar āgataḥ /
vimṛjya netre viduraṃ prītyāhoddhava utsmayan // BhP_03.02.006 //

BhP_03.02.007/0 uddhava uvāca

kṛṣṇa-dyumaṇi nimloce gīrṇeṣv ajagareṇa ha /
kiṃ nu naḥ kuśalaṃ brūyāṃ gata-śrīṣu gṛheṣv aham // BhP_03.02.007 //

durbhago bata loko 'yaṃ yadavo nitarām api /
ye saṃvasanto na vidur hariṃ mīnā ivoḍupam // BhP_03.02.008 //

iṅgita-jñāḥ puru-prauḍhā ekārāmāś ca sātvatāḥ /
sātvatām ṛṣabhaṃ sarve bhūtāvāsam amaṃsata // BhP_03.02.009 //

devasya māyayā spṛṣṭā ye cānyad asad-āśritāḥ /
bhrāmyate dhīr na tad-vākyair ātmany uptātmano harau // BhP_03.02.010 //

pradarśyātapta-tapasām avitṛpta-dṛśāṃ nṛṇām /
ādāyāntar adhād yas tu sva-bimbaṃ loka-locanam // BhP_03.02.011 //

yan martya-līlaupayikaṃ sva-yoga- māyā-balaṃ darśayatā gṛhītam /
vismāpanaṃ svasya ca saubhagarddheḥ paraṃ padaṃ bhūṣaṇa-bhūṣaṇāṅgam // BhP_03.02.012 //

yad dharma-sūnor bata rājasūye nirīkṣya dṛk-svastyayanaṃ tri-lokaḥ /
kārtsnyena cādyeha gataṃ vidhātur arvāk-sṛtau kauśalam ity amanyata // BhP_03.02.013 //

yasyānurāga-pluta-hāsa-rāsa- līlāvaloka-pratilabdha-mānāḥ /
vraja-striyo dṛgbhir anupravṛtta- dhiyo 'vatasthuḥ kila kṛtya-śeṣāḥ // BhP_03.02.014 //

sva-śānta-rūpeṣv itaraiḥ sva-rūpair abhyardyamāneṣv anukampitātmā /
parāvareśo mahad-aṃśa-yukto hy ajo 'pi jāto bhagavān yathāgniḥ // BhP_03.02.015 //

māṃ khedayaty etad ajasya janma- viḍambanaṃ yad vasudeva-gehe /
vraje ca vāso 'ri-bhayād iva svayaṃ purād vyavātsīd yad-ananta-vīryaḥ // BhP_03.02.016 //

dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ /
tātāmba kaṃsād uru-śaṅkitānāṃ prasīdataṃ no 'kṛta-niṣkṛtīnām // BhP_03.02.017 //

ko vā amuṣyāṅghri-saroja-reṇuṃ vismartum īśīta pumān vijighran /
yo visphurad-bhrū-viṭapena bhūmer bhāraṃ kṛtāntena tiraścakāra // BhP_03.02.018 //

dṛṣṭā bhavadbhir nanu rājasūye caidyasya kṛṣṇaṃ dviṣato 'pi siddhiḥ /
yāṃ yoginaḥ saṃspṛhayanti samyag yogena kas tad-virahaṃ saheta // BhP_03.02.019 //

tathaiva cānye nara-loka-vīrā ya āhave kṛṣṇa-mukhāravindam /
netraiḥ pibanto nayanābhirāmaṃ pārthāstra-pūtaḥ padam āpur asya // BhP_03.02.020 //

svayaṃ tv asāmyātiśayas tryadhīśaḥ svārājya-lakṣmy-āpta-samasta-kāmaḥ /
baliṃ haradbhiś cira-loka-pālaiḥ kirīṭa-koṭy-eḍita-pāda-pīṭhaḥ // BhP_03.02.021 //

tat tasya kaiṅkaryam alaṃ bhṛtān no viglāpayaty aṅga yad ugrasenam /
tiṣṭhan niṣaṇṇaṃ parameṣṭhi-dhiṣṇye nyabodhayad deva nidhārayeti // BhP_03.02.022 //

aho bakī yaṃ stana-kāla-kūṭaṃ jighāṃsayāpāyayad apy asādhvī /
lebhe gatiṃ dhātry-ucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema // BhP_03.02.023 //

manye 'surān bhāgavatāṃs tryadhīśe saṃrambha-mārgābhiniviṣṭa-cittān /
ye saṃyuge 'cakṣata tārkṣya-putram aṃse sunābhāyudham āpatantam // BhP_03.02.024 //

vasudevasya devakyāṃ jāto bhojendra-bandhane /
cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ // BhP_03.02.025 //

tato nanda-vrajam itaḥ pitrā kaṃsād vibibhyatā /
ekādaśa samās tatra gūḍhārciḥ sa-balo 'vasat // BhP_03.02.026 //

parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ /
yamunopavane kūjad- dvija-saṅkulitāṅghripe // BhP_03.02.027 //

kaumārīṃ darśayaṃś ceṣṭāṃ prekṣaṇīyāṃ vrajaukasām /
rudann iva hasan mugdha- bāla-siṃhāvalokanaḥ // BhP_03.02.028 //

sa eva go-dhanaṃ lakṣmyā niketaṃ sita-go-vṛṣam /
cārayann anugān gopān raṇad-veṇur arīramat // BhP_03.02.029 //

prayuktān bhoja-rājena māyinaḥ kāma-rūpiṇaḥ /
līlayā vyanudat tāṃs tān bālaḥ krīḍanakān iva // BhP_03.02.030 //

vipannān viṣa-pānena nigṛhya bhujagādhipam /
utthāpyāpāyayad gāvas tat toyaṃ prakṛti-sthitam // BhP_03.02.031 //

ayājayad go-savena gopa-rājaṃ dvijottamaiḥ /
vittasya coru-bhārasya cikīrṣan sad-vyayaṃ vibhuḥ // BhP_03.02.032 //

varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ /
gotra-līlātapatreṇa trāto bhadrānugṛhṇatā // BhP_03.02.033 //

śarac-chaśi-karair mṛṣṭaṃ mānayan rajanī-mukham /
gāyan kala-padaṃ reme strīṇāṃ maṇḍala-maṇḍanaḥ // BhP_03.02.034 //

BhP_03.03.001/0 uddhava uvāca

tataḥ sa āgatya puraṃ sva-pitroś cikīrṣayā śaṃ baladeva-saṃyutaḥ /
nipātya tuṅgād ripu-yūtha-nāthaṃ hataṃ vyakarṣad vyasum ojasorvyām // BhP_03.03.001 //

sāndīpaneḥ sakṛt proktaṃ brahmādhītya sa-vistaram /
tasmai prādād varaṃ putraṃ mṛtaṃ pañca-janodarāt // BhP_03.03.002 //

samāhutā bhīṣmaka-kanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām /
gāndharva-vṛttyā miṣatāṃ sva-bhāgaṃ jahre padaṃ mūrdhni dadhat suparṇaḥ // BhP_03.03.003 //

kakudmino 'viddha-naso damitvā svayaṃvare nāgnajitīm uvāha /
tad-bhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastra-bhṛtaḥ sva-śastraiḥ // BhP_03.03.004 //

priyaṃ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṃ yad-arthe /
vajry ādravat taṃ sa-gaṇo ruṣāndhaḥ krīḍā-mṛgo nūnam ayaṃ vadhūnām // BhP_03.03.005 //

sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā /
āmantritas tat-tanayāya śeṣaṃ dattvā tad-antaḥ-puram āviveśa // BhP_03.03.006 //

tatrāhṛtās tā nara-deva-kanyāḥ kujena dṛṣṭvā harim ārta-bandhum /
utthāya sadyo jagṛhuḥ praharṣa- vrīḍānurāga-prahitāvalokaiḥ // BhP_03.03.007 //

āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām /
sa-vidhaṃ jagṛhe pāṇīn anurūpaḥ sva-māyayā // BhP_03.03.008 //

tāsv apatyāny ajanayad ātma-tulyāni sarvataḥ /
ekaikasyāṃ daśa daśa prakṛter vibubhūṣayā // BhP_03.03.009 //

kāla-māgadha-śālvādīn anīkai rundhataḥ puram /
ajīghanat svayaṃ divyaṃ sva-puṃsāṃ teja ādiśat // BhP_03.03.010 //

śambaraṃ dvividaṃ bāṇaṃ muraṃ balvalam eva ca /
anyāṃś ca dantavakrādīn avadhīt kāṃś ca ghātayat // BhP_03.03.011 //

atha te bhrātṛ-putrāṇāṃ pakṣayoḥ patitān nṛpān /
cacāla bhūḥ kurukṣetraṃ yeṣām āpatatāṃ balaiḥ // BhP_03.03.012 //

sa karṇa-duḥśāsana-saubalānāṃ kumantra-pākena hata-śriyāyuṣam /
suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan // BhP_03.03.013 //

kiyān bhuvo 'yaṃ kṣapitoru-bhāro yad droṇa-bhīṣmārjuna-bhīma-mūlaiḥ /
aṣṭādaśākṣauhiṇiko mad-aṃśair āste balaṃ durviṣahaṃ yadūnām // BhP_03.03.014 //

mitho yadaiṣāṃ bhavitā vivādo madhv-āmadātāmra-vilocanānām /
naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma // BhP_03.03.015 //

evaṃ sañcintya bhagavān sva-rājye sthāpya dharmajam /
nandayām āsa suhṛdaḥ sādhūnāṃ vartma darśayan // BhP_03.03.016 //

uttarāyāṃ dhṛtaḥ pūror vaṃśaḥ sādhv-abhimanyunā /
sa vai drauṇy-astra-sampluṣṭaḥ punar bhagavatā dhṛtaḥ // BhP_03.03.017 //

ayājayad dharma-sutam aśvamedhais tribhir vibhuḥ /
so 'pi kṣmām anujai rakṣan reme kṛṣṇam anuvrataḥ // BhP_03.03.018 //

bhagavān api viśvātmā loka-veda-pathānugaḥ /
kāmān siṣeve dvārvatyām asaktaḥ sāṅkhyam āsthitaḥ // BhP_03.03.019 //

snigdha-smitāvalokena vācā pīyūṣa-kalpayā /
caritreṇānavadyena śrī-niketena cātmanā // BhP_03.03.020 //

imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn /
reme kṣaṇadayā datta- kṣaṇa-strī-kṣaṇa-sauhṛdaḥ // BhP_03.03.021 //

tasyaivaṃ ramamāṇasya saṃvatsara-gaṇān bahūn /
gṛhamedheṣu yogeṣu virāgaḥ samajāyata // BhP_03.03.022 //

daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṃ pumān /
ko viśrambheta yogena yogeśvaram anuvrataḥ // BhP_03.03.023 //

puryāṃ kadācit krīḍadbhir yadu-bhoja-kumārakaiḥ /
kopitā munayaḥ śepur bhagavan-mata-kovidāḥ // BhP_03.03.024 //

tataḥ katipayair māsair vṛṣṇi-bhojāndhakādayaḥ /
yayuḥ prabhāsaṃ saṃhṛṣṭā rathair deva-vimohitāḥ // BhP_03.03.025 //

tatra snātvā pit-n devān ṛṣīṃś caiva tad-ambhasā /
tarpayitvātha viprebhyo gāvo bahu-guṇā daduḥ // BhP_03.03.026 //

hiraṇyaṃ rajataṃ śayyāṃ vāsāṃsy ajina-kambalān /
yānaṃ rathān ibhān kanyā dharāṃ vṛtti-karīm api // BhP_03.03.027 //

annaṃ coru-rasaṃ tebhyo dattvā bhagavad-arpaṇam /
go-viprārthāsavaḥ śūrāḥ praṇemur bhuvi mūrdhabhiḥ // BhP_03.03.028 //

BhP_03.04.001/0 uddhava uvāca

atha te tad-anujñātā bhuktvā pītvā ca vāruṇīm /
tayā vibhraṃśita-jñānā duruktair marma paspṛśuḥ // BhP_03.04.001 //

teṣāṃ maireya-doṣeṇa viṣamīkṛta-cetasām /
nimlocati ravāv āsīd veṇūnām iva mardanam // BhP_03.04.002 //

bhagavān svātma-māyāyā gatiṃ tām avalokya saḥ /
sarasvatīm upaspṛśya vṛkṣa-mūlam upāviśat // BhP_03.04.003 //

ahaṃ cokto bhagavatā prapannārti-hareṇa ha /
badarīṃ tvaṃ prayāhīti sva-kulaṃ sañjihīrṣuṇā // BhP_03.04.004 //

tathāpi tad-abhipretaṃ jānann aham arindama /
pṛṣṭhato 'nvagamaṃ bhartuḥ pāda-viśleṣaṇākṣamaḥ // BhP_03.04.005 //

adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim /
śrī-niketaṃ sarasvatyāṃ kṛta-ketam aketanam // BhP_03.04.006 //

śyāmāvadātaṃ virajaṃ praśāntāruṇa-locanam /
dorbhiś caturbhir viditaṃ pīta-kauśāmbareṇa ca // BhP_03.04.007 //

vāma ūrāv adhiśritya dakṣiṇāṅghri-saroruham /
apāśritārbhakāśvattham akṛśaṃ tyakta-pippalam // BhP_03.04.008 //

tasmin mahā-bhāgavato dvaipāyana-suhṛt-sakhā /
lokān anucaran siddha āsasāda yadṛcchayā // BhP_03.04.009 //

tasyānuraktasya muner mukundaḥ pramoda-bhāvānata-kandharasya /
āśṛṇvato mām anurāga-hāsa- samīkṣayā viśramayann uvāca // BhP_03.04.010 //

BhP_03.04.011/0 śrī-bhagavān uvāca

vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ /
satre purā viśva-sṛjāṃ vasūnāṃ mat-siddhi-kāmena vaso tvayeṣṭaḥ // BhP_03.04.011 //

sa eṣa sādho caramo bhavānām āsāditas te mad-anugraho yat /
yan māṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā // BhP_03.04.012 //

purā mayā proktam ajāya nābhye padme niṣaṇṇāya mamādi-sarge /
jñānaṃ paraṃ man-mahimāvabhāsaṃ yat sūrayo bhāgavataṃ vadanti // BhP_03.04.013 //

ity ādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugraha-bhājano 'ham /
snehottha-romā skhalitākṣaras taṃ muñcañ chucaḥ prāñjalir ābabhāṣe // BhP_03.04.014 //

ko nv īśa te pāda-saroja-bhājāṃ sudurlabho 'rtheṣu caturṣv apīha /
tathāpi nāhaṃ pravṛṇomi bhūman bhavat-padāmbhoja-niṣevaṇotsukaḥ // BhP_03.04.015 //

karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāri-bhayāt palāyanam /
kālātmano yat pramadā-yutāśramaḥ svātman-rateḥ khidyati dhīr vidām iha // BhP_03.04.016 //

mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍa-sadātma-bodhaḥ /
pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva // BhP_03.04.017 //

jñānaṃ paraṃ svātma-rahaḥ-prakāśaṃ provāca kasmai bhagavān samagram /
api kṣamaṃ no grahaṇāya bhartar vadāñjasā yad vṛjinaṃ tarema // BhP_03.04.018 //

ity āvedita-hārdāya mahyaṃ sa bhagavān paraḥ /
ādideśāravindākṣa ātmanaḥ paramāṃ sthitim // BhP_03.04.019 //

sa evam ārādhita-pāda-tīrthād adhīta-tattvātma-vibodha-mārgaḥ /
praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā // BhP_03.04.020 //

so 'haṃ tad-darśanāhlāda- viyogārti-yutaḥ prabho /
gamiṣye dayitaṃ tasya badaryāśrama-maṇḍalam // BhP_03.04.021 //

yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ /
mṛdu tīvraṃ tapo dīrghaṃ tepāte loka-bhāvanau // BhP_03.04.022 //

BhP_03.04.023/0 śrī-śuka uvāca

ity uddhavād upākarṇya suhṛdāṃ duḥsahaṃ vadham /
jñānenāśamayat kṣattā śokam utpatitaṃ budhaḥ // BhP_03.04.023 //

sa taṃ mahā-bhāgavataṃ vrajantaṃ kauravarṣabhaḥ /
viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇa-parigrahe // BhP_03.04.024 //

BhP_03.04.025/0 vidura uvāca

jñānaṃ paraṃ svātma-rahaḥ-prakāśaṃ yad āha yogeśvara īśvaras te /
vaktuṃ bhavān no 'rhati yad dhi viṣṇor bhṛtyāḥ sva-bhṛtyārtha-kṛtaś caranti // BhP_03.04.025 //

BhP_03.04.026/0 uddhava uvāca

nanu te tattva-saṃrādhya ṛṣiḥ kauṣāravo 'ntike /
sākṣād bhagavatādiṣṭo martya-lokaṃ jihāsatā // BhP_03.04.026 //

BhP_03.04.027/0 śrī-śuka uvāca

iti saha vidureṇa viśva-mūrter guṇa-kathayā sudhayā plāvitorutāpaḥ /
kṣaṇam iva puline yamasvasus tāṃ samuṣita aupagavir niśāṃ tato 'gāt // BhP_03.04.027 //

BhP_03.04.028/0 rājovāca

nidhanam upagateṣu vṛṣṇi-bhojeṣv adhiratha-yūthapa-yūthapeṣu mukhyaḥ /
sa tu katham avaśiṣṭa uddhavo yad dharir api tatyaja ākṛtiṃ tryadhīśaḥ // BhP_03.04.028 //

BhP_03.04.029/0 śrī-śuka uvāca

brahma-śāpāpadeśena kālenāmogha-vāñchitaḥ /
saṃhṛtya sva-kulaṃ sphītaṃ tyakṣyan deham acintayat // BhP_03.04.029 //

asmāl lokād uparate mayi jñānaṃ mad-āśrayam /
arhaty uddhava evāddhā sampraty ātmavatāṃ varaḥ // BhP_03.04.030 //

noddhavo 'ṇv api man-nyūno yad guṇair nārditaḥ prabhuḥ /
ato mad-vayunaṃ lokaṃ grāhayann iha tiṣṭhatu // BhP_03.04.031 //

evaṃ tri-loka-guruṇā sandiṣṭaḥ śabda-yoninā /
badaryāśramam āsādya harim īje samādhinā // BhP_03.04.032 //

viduro 'py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ /
krīḍayopātta-dehasya karmāṇi ślāghitāni ca // BhP_03.04.033 //

deha-nyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairya-vardhanam /
anyeṣāṃ duṣkarataraṃ paśūnāṃ viklavātmanām // BhP_03.04.034 //

ātmānaṃ ca kuru-śreṣṭha kṛṣṇena manasekṣitam /
dhyāyan gate bhāgavate ruroda prema-vihvalaḥ // BhP_03.04.035 //

kālindyāḥ katibhiḥ siddha ahobhir bharatarṣabha /
prāpadyata svaḥ-saritaṃ yatra mitrā-suto muniḥ // BhP_03.04.036 //

BhP_03.05.001/0 śrī-śuka uvāca

dvāri dyu-nadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādha-bodham /
kṣattopasṛtyācyuta-bhāva-siddhaḥ papraccha sauśīlya-guṇābhitṛptaḥ // BhP_03.05.001 //

BhP_03.05.002/0 vidura uvāca

sukhāya karmāṇi karoti loko na taiḥ sukhaṃ vānyad-upāramaṃ vā /
vindeta bhūyas tata eva duḥkhaṃ yad atra yuktaṃ bhagavān vaden naḥ // BhP_03.05.002 //

janasya kṛṣṇād vimukhasya daivād adharma-śīlasya suduḥkhitasya /
anugrahāyeha caranti nūnaṃ bhūtāni bhavyāni janārdanasya // BhP_03.05.003 //

tat sādhu-varyādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām /
hṛdi sthito yacchati bhakti-pūte jñānaṃ sa-tattvādhigamaṃ purāṇam // BhP_03.05.004 //

karoti karmāṇi kṛtāvatāro yāny ātma-tantro bhagavāṃs tryadhīśaḥ /
yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte // BhP_03.05.005 //

yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛtta-vṛttiḥ /
yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt // BhP_03.05.006 //

krīḍan vidhatte dvija-go-surāṇāṃ kṣemāya karmāṇy avatāra-bhedaiḥ /
mano na tṛpyaty api śṛṇvatāṃ naḥ suśloka-mauleś caritāmṛtāni // BhP_03.05.007 //

yais tattva-bhedair adhiloka-nātho lokān alokān saha lokapālān /
acīkḷpad yatra hi sarva-sattva- nikāya-bhedo 'dhikṛtaḥ pratītaḥ // BhP_03.05.008 //

yena prajānām uta ātma-karma- rūpābhidhānāṃ ca bhidāṃ vyadhatta /
nārāyaṇo viśvasṛg ātma-yonir etac ca no varṇaya vipra-varya // BhP_03.05.009 //

parāvareṣāṃ bhagavan vratāni śrutāni me vyāsa-mukhād abhīkṣṇam /
atṛpnuma kṣulla-sukhāvahānāṃ teṣām ṛte kṛṣṇa-kathāmṛtaughāt // BhP_03.05.010 //

kas tṛpnuyāt tīrtha-pado 'bhidhānāt satreṣu vaḥ sūribhir īḍyamānāt /
yaḥ karṇa-nāḍīṃ puruṣasya yāto bhava-pradāṃ geha-ratiṃ chinatti // BhP_03.05.011 //

munir vivakṣur bhagavad-guṇānāṃ sakhāpi te bhāratam āha kṛṣṇaḥ /
yasmin nṛṇāṃ grāmya-sukhānuvādair matir gṛhītā nu hareḥ kathāyām // BhP_03.05.012 //

sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ /
hareḥ padānusmṛti-nirvṛtasya samasta-duḥkhāpyayam āśu dhatte // BhP_03.05.013 //

tāñ chocya-śocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena /
kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthā-vāda-gati-smṛtīnām // BhP_03.05.014 //

tad asya kauṣārava śarma-dātur hareḥ kathām eva kathāsu sāram /
uddhṛtya puṣpebhya ivārta-bandho śivāya naḥ kīrtaya tīrtha-kīrteḥ // BhP_03.05.015 //

sa viśva-janma-sthiti-saṃyamārthe kṛtāvatāraḥ pragṛhīta-śaktiḥ /
cakāra karmāṇy atipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam // BhP_03.05.016 //

BhP_03.05.017/0 śrī-śuka uvāca

sa evaṃ bhagavān pṛṣṭaḥ kṣattrā kauṣāravo muniḥ /
puṃsāṃ niḥśreyasārthena tam āha bahu-mānayan // BhP_03.05.017 //

BhP_03.05.018/0 maitreya uvāca

sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā /
kīrtiṃ vitanvatā loke ātmano 'dhokṣajātmanaḥ // BhP_03.05.018 //

naitac citraṃ tvayi kṣattar bādarāyaṇa-vīryaje /
gṛhīto 'nanya-bhāvena yat tvayā harir īśvaraḥ // BhP_03.05.019 //

māṇḍavya-śāpād bhagavān prajā-saṃyamano yamaḥ /
bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatī-sutāt // BhP_03.05.020 //

bhavān bhagavato nityaṃ sammataḥ sānugasya ha /
yasya jñānopadeśāya mādiśad bhagavān vrajan // BhP_03.05.021 //

atha te bhagaval-līlā yoga-māyorubṛṃhitāḥ /
viśva-sthity-udbhavāntārthā varṇayāmy anupūrvaśaḥ // BhP_03.05.022 //

bhagavān eka āsedam agra ātmātmanāṃ vibhuḥ /
ātmecchānugatāv ātmā nānā-maty-upalakṣaṇaḥ // BhP_03.05.023 //

sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ /
mene 'santam ivātmānaṃ supta-śaktir asupta-dṛk // BhP_03.05.024 //

sā vā etasya saṃdraṣṭuḥ śaktiḥ sad-asad-ātmikā /
māyā nāma mahā-bhāga yayedaṃ nirmame vibhuḥ // BhP_03.05.025 //

kāla-vṛttyā tu māyāyāṃ guṇa-mayyām adhokṣajaḥ /
puruṣeṇātma-bhūtena vīryam ādhatta vīryavān // BhP_03.05.026 //

tato 'bhavan mahat-tattvam avyaktāt kāla-coditāt /
vijñānātmātma-deha-sthaṃ viśvaṃ vyañjaṃs tamo-nudaḥ // BhP_03.05.027 //

so 'py aṃśa-guṇa-kālātmā bhagavad-dṛṣṭi-gocaraḥ /
ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā // BhP_03.05.028 //

mahat-tattvād vikurvāṇād ahaṃ-tattvaṃ vyajāyata /
kārya-kāraṇa-kartrātmā bhūtendriya-mano-mayaḥ // BhP_03.05.029 //

vaikārikas taijasaś ca tāmasaś cety ahaṃ tridhā /
ahaṃ-tattvād vikurvāṇān mano vaikārikād abhūt /
vaikārikāś ca ye devā arthābhivyañjanaṃ yataḥ // BhP_03.05.030 //

taijasānīndriyāṇy eva jñāna-karma-mayāni ca /
tāmaso bhūta-sūkṣmādir yataḥ khaṃ liṅgam ātmanaḥ // BhP_03.05.031 //

kāla-māyāṃśa-yogena bhagavad-vīkṣitaṃ nabhaḥ /
nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam // BhP_03.05.032 //

anilo 'pi vikurvāṇo nabhasoru-balānvitaḥ /
sasarja rūpa-tanmātraṃ jyotir lokasya locanam // BhP_03.05.033 //

anilenānvitaṃ jyotir vikurvat paravīkṣitam /
ādhattāmbho rasa-mayaṃ kāla-māyāṃśa-yogataḥ // BhP_03.05.034 //

jyotiṣāmbho 'nusaṃsṛṣṭaṃ vikurvad brahma-vīkṣitam /
mahīṃ gandha-guṇām ādhāt kāla-māyāṃśa-yogataḥ // BhP_03.05.035 //

bhūtānāṃ nabha-ādīnāṃ yad yad bhavyāvarāvaram /
teṣāṃ parānusaṃsargād yathā saṅkhyaṃ guṇān viduḥ // BhP_03.05.036 //

ete devāḥ kalā viṣṇoḥ kāla-māyāṃśa-liṅginaḥ /
nānātvāt sva-kriyānīśāḥ procuḥ prāñjalayo vibhum // BhP_03.05.037 //

BhP_03.05.038/0 devā ūcuḥ

namāma te deva padāravindaṃ prapanna-tāpopaśamātapatram /
yan-mūla-ketā yatayo 'ñjasoru- saṃsāra-duḥkhaṃ bahir utkṣipanti // BhP_03.05.038 //

dhātar yad asmin bhava īśa jīvās tāpa-trayeṇābhihatā na śarma /
ātman labhante bhagavaṃs tavāṅghri- cchāyāṃ sa-vidyām ata āśrayema // BhP_03.05.039 //

mārganti yat te mukha-padma-nīḍaiś chandaḥ-suparṇair ṛṣayo vivikte /
yasyāgha-marṣoda-sarid-varāyāḥ padaṃ padaṃ tīrtha-padaḥ prapannāḥ // BhP_03.05.040 //

yac chraddhayā śrutavatyā ca bhaktyā sammṛjyamāne hṛdaye 'vadhāya /
jñānena vairāgya-balena dhīrā vrajema tat te 'ṅghri-saroja-pīṭham // BhP_03.05.041 //

viśvasya janma-sthiti-saṃyamārthe kṛtāvatārasya padāmbujaṃ te /
vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ sva-puṃsām // BhP_03.05.042 //

yat sānubandhe 'sati deha-gehe mamāham ity ūḍha-durāgrahāṇām /
puṃsāṃ sudūraṃ vasato 'pi puryāṃ bhajema tat te bhagavan padābjam // BhP_03.05.043 //

tān vai hy asad-vṛttibhir akṣibhir ye parāhṛtāntar-manasaḥ pareśa /
atho na paśyanty urugāya nūnaṃ ye te padanyāsa-vilāsa-lakṣyāḥ // BhP_03.05.044 //

pānena te deva kathā-sudhāyāḥ pravṛddha-bhaktyā viśadāśayā ye /
vairāgya-sāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭha-dhiṣṇyam // BhP_03.05.045 //

tathāpare cātma-samādhi-yoga- balena jitvā prakṛtiṃ baliṣṭhām /
tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te // BhP_03.05.046 //

tat te vayaṃ loka-sisṛkṣayādya tvayānusṛṣṭās tribhir ātmabhiḥ sma /
sarve viyuktāḥ sva-vihāra-tantraṃ na śaknumas tat pratihartave te // BhP_03.05.047 //

yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra /
yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ // BhP_03.05.048 //

tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭa-stha ādyaḥ puruṣaḥ purāṇaḥ /
tvaṃ deva śaktyāṃ guṇa-karma-yonau retas tv ajāyāṃ kavim ādadhe 'jaḥ // BhP_03.05.049 //

tato vayaṃ mat-pramukhā yad-arthe babhūvimātman karavāma kiṃ te /
tvaṃ naḥ sva-cakṣuḥ paridehi śaktyā deva kriyārthe yad-anugrahāṇām // BhP_03.05.050 //

BhP_03.06.001/0 ṛṣir uvāca

iti tāsāṃ sva-śaktīnāṃ satīnām asametya saḥ /
prasupta-loka-tantrāṇāṃ niśāmya gatim īśvaraḥ // BhP_03.06.001 //

kāla-sañjñāṃ tadā devīṃ bibhrac-chaktim urukramaḥ /
trayoviṃśati tattvānāṃ gaṇaṃ yugapad āviśat // BhP_03.06.002 //

so 'nupraviṣṭo bhagavāṃś ceṣṭārūpeṇa taṃ gaṇam /
bhinnaṃ saṃyojayām āsa suptaṃ karma prabodhayan // BhP_03.06.003 //

prabuddha-karma daivena trayoviṃśatiko gaṇaḥ /
prerito 'janayat svābhir mātrābhir adhipūruṣam // BhP_03.06.004 //

pareṇa viśatā svasmin mātrayā viśva-sṛg-gaṇaḥ /
cukṣobhānyonyam āsādya yasmin lokāś carācarāḥ // BhP_03.06.005 //

hiraṇmayaḥ sa puruṣaḥ sahasra-parivatsarān /
āṇḍa-kośa uvāsāpsu sarva-sattvopabṛṃhitaḥ // BhP_03.06.006 //

sa vai viśva-sṛjāṃ garbho deva-karmātma-śaktimān /
vibabhājātmanātmānam ekadhā daśadhā tridhā // BhP_03.06.007 //

eṣa hy aśeṣa-sattvānām ātmāṃśaḥ paramātmanaḥ /
ādyo 'vatāro yatrāsau bhūta-grāmo vibhāvyate // BhP_03.06.008 //

sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā /
virāṭ prāṇo daśa-vidha ekadhā hṛdayena ca // BhP_03.06.009 //

smaran viśva-sṛjām īśo vijñāpitam adhokṣajaḥ /
virājam atapat svena tejasaiṣāṃ vivṛttaye // BhP_03.06.010 //

atha tasyābhitaptasya katidhāyatanāni ha /
nirabhidyanta devānāṃ tāni me gadataḥ śṛṇu // BhP_03.06.011 //

tasyāgnir āsyaṃ nirbhinnaṃ loka-pālo 'viśat padam /
vācā svāṃśena vaktavyaṃ yayāsau pratipadyate // BhP_03.06.012 //

nirbhinnaṃ tālu varuṇo loka-pālo 'viśad dhareḥ /
jihvayāṃśena ca rasaṃ yayāsau pratipadyate // BhP_03.06.013 //

nirbhinne aśvinau nāse viṣṇor āviśatāṃ padam /
ghrāṇenāṃśena gandhasya pratipattir yato bhavet // BhP_03.06.014 //

nirbhinne akṣiṇī tvaṣṭā loka-pālo 'viśad vibhoḥ /
cakṣuṣāṃśena rūpāṇāṃ pratipattir yato bhavet // BhP_03.06.015 //

nirbhinnāny asya carmāṇi loka-pālo 'nilo 'viśat /
prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate // BhP_03.06.016 //

karṇāv asya vinirbhinnau dhiṣṇyaṃ svaṃ viviśur diśaḥ /
śrotreṇāṃśena śabdasya siddhiṃ yena prapadyate // BhP_03.06.017 //

tvacam asya vinirbhinnāṃ viviśur dhiṣṇyam oṣadhīḥ /
aṃśena romabhiḥ kaṇḍūṃ yair asau pratipadyate // BhP_03.06.018 //

meḍhraṃ tasya vinirbhinnaṃ sva-dhiṣṇyaṃ ka upāviśat /
retasāṃśena yenāsāv ānandaṃ pratipadyate // BhP_03.06.019 //

gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat /
pāyunāṃśena yenāsau visargaṃ pratipadyate // BhP_03.06.020 //

hastāv asya vinirbhinnāv indraḥ svar-patir āviśat /
vārtayāṃśena puruṣo yayā vṛttiṃ prapadyate // BhP_03.06.021 //

pādāv asya vinirbhinnau lokeśo viṣṇur āviśat /
gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate // BhP_03.06.022 //

buddhiṃ cāsya vinirbhinnāṃ vāg-īśo dhiṣṇyam āviśat /
bodhenāṃśena boddhavyam pratipattir yato bhavet // BhP_03.06.023 //

hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyam āviśat /
manasāṃśena yenāsau vikriyāṃ pratipadyate // BhP_03.06.024 //

ātmānaṃ cāsya nirbhinnam abhimāno 'viśat padam /
karmaṇāṃśena yenāsau kartavyaṃ pratipadyate // BhP_03.06.025 //

sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyam upāviśat /
cittenāṃśena yenāsau vijñānaṃ pratipadyate // BhP_03.06.026 //

śīrṣṇo 'sya dyaur dharā padbhyāṃ khaṃ nābher udapadyata /
guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ // BhP_03.06.027 //

ātyantikena sattvena divaṃ devāḥ prapedire /
dharāṃ rajaḥ-svabhāvena paṇayo ye ca tān anu // BhP_03.06.028 //

tārtīyena svabhāvena bhagavan-nābhim āśritāḥ /
ubhayor antaraṃ vyoma ye rudra-pārṣadāṃ gaṇāḥ // BhP_03.06.029 //

mukhato 'vartata brahma puruṣasya kurūdvaha /
yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ // BhP_03.06.030 //

bāhubhyo 'vartata kṣatraṃ kṣatriyas tad anuvrataḥ /
yo jātas trāyate varṇān pauruṣaḥ kaṇṭaka-kṣatāt // BhP_03.06.031 //

viśo 'vartanta tasyorvor loka-vṛttikarīr vibhoḥ /
vaiśyas tad-udbhavo vārtāṃ nṛṇāṃ yaḥ samavartayat // BhP_03.06.032 //

padbhyāṃ bhagavato jajñe śuśrūṣā dharma-siddhaye /
tasyāṃ jātaḥ purā śūdro yad-vṛttyā tuṣyate hariḥ // BhP_03.06.033 //

ete varṇāḥ sva-dharmeṇa yajanti sva-guruṃ harim /
śraddhayātma-viśuddhy-arthaṃ yaj-jātāḥ saha vṛttibhiḥ // BhP_03.06.034 //

etat kṣattar bhagavato daiva-karmātma-rūpiṇaḥ /
kaḥ śraddadhyād upākartuṃ yogamāyā-balodayam // BhP_03.06.035 //

tathāpi kīrtayāmy aṅga yathā-mati yathā-śrutam /
kīrtiṃ hareḥ svāṃ sat-kartuṃ giram anyābhidhāsatīm // BhP_03.06.036 //

ekānta-lābhaṃ vacaso nu puṃsāṃ suśloka-mauler guṇa-vādam āhuḥ /
śruteś ca vidvadbhir upākṛtāyāṃ kathā-sudhāyām upasamprayogam // BhP_03.06.037 //

ātmano 'vasito vatsa mahimā kavinādinā /
saṃvatsara-sahasrānte dhiyā yoga-vipakkayā // BhP_03.06.038 //

ato bhagavato māyā māyinām api mohinī /
yat svayaṃ cātma-vartmātmā na veda kim utāpare // BhP_03.06.039 //

yato 'prāpya nyavartanta vācaś ca manasā saha /
ahaṃ cānya ime devās tasmai bhagavate namaḥ // BhP_03.06.040 //

BhP_03.07.001/0 śrī-śuka uvāca

evaṃ bruvāṇaṃ maitreyaṃ dvaipāyana-suto budhaḥ /
prīṇayann iva bhāratyā viduraḥ pratyabhāṣata // BhP_03.07.001 //

BhP_03.07.002/0 vidura uvāca

brahman kathaṃ bhagavataś cin-mātrasyāvikāriṇaḥ /
līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ // BhP_03.07.002 //

krīḍāyām udyamo 'rbhasya kāmaś cikrīḍiṣānyataḥ /
svatas-tṛptasya ca kathaṃ nivṛttasya sadānyataḥ // BhP_03.07.003 //

asrākṣīd bhagavān viśvaṃ guṇa-mayyātma-māyayā /
tayā saṃsthāpayaty etad bhūyaḥ pratyapidhāsyati // BhP_03.07.004 //

deśataḥ kālato yo 'sāv avasthātaḥ svato 'nyataḥ /
aviluptāvabodhātmā sa yujyetājayā katham // BhP_03.07.005 //

bhagavān eka evaiṣa sarva-kṣetreṣv avasthitaḥ /
amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ // BhP_03.07.006 //

etasmin me mano vidvan khidyate 'jñāna-saṅkaṭe /
tan naḥ parāṇuda vibho kaśmalaṃ mānasaṃ mahat // BhP_03.07.007 //

BhP_03.07.008/0 śrī-śuka uvāca

sa itthaṃ coditaḥ kṣattrā tattva-jijñāsunā muniḥ /
pratyāha bhagavac-cittaḥ smayann iva gata-smayaḥ // BhP_03.07.008 //

BhP_03.07.009/0 maitreya uvāca

seyaṃ bhagavato māyā yan nayena virudhyate /
īśvarasya vimuktasya kārpaṇyam uta bandhanam // BhP_03.07.009 //

yad arthena vināmuṣya puṃsa ātma-viparyayaḥ /
pratīyata upadraṣṭuḥ sva-śiraś chedanādikaḥ // BhP_03.07.010 //

yathā jale candramasaḥ kampādis tat-kṛto guṇaḥ /
dṛśyate 'sann api draṣṭur ātmano 'nātmano guṇaḥ // BhP_03.07.011 //

sa vai nivṛtti-dharmeṇa vāsudevānukampayā /
bhagavad-bhakti-yogena tirodhatte śanair iha // BhP_03.07.012 //

yadendriyoparāmo 'tha draṣṭrātmani pare harau /
vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ // BhP_03.07.013 //

aśeṣa-saṅkleśa-śamaṃ vidhatte guṇānuvāda-śravaṇaṃ murāreḥ /
kiṃ vā punas tac-caraṇāravinda- parāga-sevā-ratir ātma-labdhā // BhP_03.07.014 //

BhP_03.07.015/0 vidura uvāca

sañchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho /
ubhayatrāpi bhagavan mano me sampradhāvati // BhP_03.07.015 //

sādhv etad vyāhṛtaṃ vidvan nātma-māyāyanaṃ hareḥ /
ābhāty apārthaṃ nirmūlaṃ viśva-mūlaṃ na yad bahiḥ // BhP_03.07.016 //

yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ /
tāv ubhau sukham edhete kliśyaty antarito janaḥ // BhP_03.07.017 //

arthābhāvaṃ viniścitya pratītasyāpi nātmanaḥ /
tāṃ cāpi yuṣmac-caraṇa- sevayāhaṃ parāṇude // BhP_03.07.018 //

yat-sevayā bhagavataḥ kūṭa-sthasya madhu-dviṣaḥ /
rati-rāso bhavet tīvraḥ pādayor vyasanārdanaḥ // BhP_03.07.019 //

durāpā hy alpa-tapasaḥ sevā vaikuṇṭha-vartmasu /
yatropagīyate nityaṃ deva-devo janārdanaḥ // BhP_03.07.020 //

sṛṣṭvāgre mahad-ādīni sa-vikārāṇy anukramāt /
tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ // BhP_03.07.021 //

yam āhur ādyaṃ puruṣaṃ sahasrāṅghry-ūru-bāhukam /
yatra viśva ime lokāḥ sa-vikāśaṃ ta āsate // BhP_03.07.022 //

yasmin daśa-vidhaḥ prāṇaḥ sendriyārthendriyas tri-vṛt /
tvayerito yato varṇās tad-vibhūtīr vadasva naḥ // BhP_03.07.023 //

yatra putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ /
prajā vicitrākṛtaya āsan yābhir idaṃ tatam // BhP_03.07.024 //

prajāpatīnāṃ sa patiś cakḷpe kān prajāpatīn /
sargāṃś caivānusargāṃś ca manūn manvantarādhipān // BhP_03.07.025 //

eteṣām api vedāṃś ca vaṃśānucaritāni ca /
upary adhaś ca ye lokā bhūmer mitrātmajāsate // BhP_03.07.026 //

teṣāṃ saṃsthāṃ pramāṇaṃ ca bhūr-lokasya ca varṇaya /
tiryaṅ-mānuṣa-devānāṃ sarīsṛpa-patattriṇām /
vada naḥ sarga-saṃvyūhaṃ gārbha-sveda-dvijodbhidām // BhP_03.07.027 //

guṇāvatārair viśvasya sarga-sthity-apyayāśrayam /
sṛjataḥ śrīnivāsasya vyācakṣvodāra-vikramam // BhP_03.07.028 //

varṇāśrama-vibhāgāṃś ca rūpa-śīla-svabhāvataḥ /
ṛṣīṇāṃ janma-karmāṇi vedasya ca vikarṣaṇam // BhP_03.07.029 //

yajñasya ca vitānāni yogasya ca pathaḥ prabho /
naiṣkarmyasya ca sāṅkhyasya tantraṃ vā bhagavat-smṛtam // BhP_03.07.030 //

pāṣaṇḍa-patha-vaiṣamyaṃ pratiloma-niveśanam /
jīvasya gatayo yāś ca yāvatīr guṇa-karmajāḥ // BhP_03.07.031 //

dharmārtha-kāma-mokṣāṇāṃ nimittāny avirodhataḥ /
vārtāyā daṇḍa-nīteś ca śrutasya ca vidhiṃ pṛthak // BhP_03.07.032 //

śrāddhasya ca vidhiṃ brahman pit-ṇāṃ sargam eva ca /
graha-nakṣatra-tārāṇāṃ kālāvayava-saṃsthitim // BhP_03.07.033 //

dānasya tapaso vāpi yac ceṣṭā-pūrtayoḥ phalam /
pravāsa-sthasya yo dharmo yaś ca puṃsa utāpadi // BhP_03.07.034 //

yena vā bhagavāṃs tuṣyed dharma-yonir janārdanaḥ /
samprasīdati vā yeṣām etad ākhyāhi me 'nagha // BhP_03.07.035 //

anuvratānāṃ śiṣyāṇāṃ putrāṇāṃ ca dvijottama /
anāpṛṣṭam api brūyur guravo dīna-vatsalāḥ // BhP_03.07.036 //

tattvānāṃ bhagavaṃs teṣāṃ katidhā pratisaṅkramaḥ /
tatremaṃ ka upāsīran ka u svid anuśerate // BhP_03.07.037 //

puruṣasya ca saṃsthānaṃ svarūpaṃ vā parasya ca /
jñānaṃ ca naigamaṃ yat tad guru-śiṣya-prayojanam // BhP_03.07.038 //

nimittāni ca tasyeha proktāny anagha-sūribhiḥ /
svato jñānaṃ kutaḥ puṃsāṃ bhaktir vairāgyam eva vā // BhP_03.07.039 //

etān me pṛcchataḥ praśnān hareḥ karma-vivitsayā /
brūhi me 'jñasya mitratvād ajayā naṣṭa-cakṣuṣaḥ // BhP_03.07.040 //

sarve vedāś ca yajñāś ca tapo dānāni cānagha /
jīvābhaya-pradānasya na kurvīran kalām api // BhP_03.07.041 //

BhP_03.07.042/0 śrī-śuka uvāca

sa ittham āpṛṣṭa-purāṇa-kalpaḥ kuru-pradhānena muni-pradhānaḥ /
pravṛddha-harṣo bhagavat-kathāyāṃ sañcoditas taṃ prahasann ivāha // BhP_03.07.042 //

BhP_03.08.001/0 maitreya uvāca

sat-sevanīyo bata pūru-vaṃśo yal loka-pālo bhagavat-pradhānaḥ /
babhūvithehājita-kīrti-mālāṃ pade pade nūtanayasy abhīkṣṇam // BhP_03.08.001 //

so 'haṃ nṛṇāṃ kṣulla-sukhāya duḥkhaṃ mahad gatānāṃ viramāya tasya /
pravartaye bhāgavataṃ purāṇaṃ yad āha sākṣād bhagavān ṛṣibhyaḥ // BhP_03.08.002 //

āsīnam urvyāṃ bhagavantam ādyaṃ saṅkarṣaṇaṃ devam akuṇṭha-sattvam /
vivitsavas tattvam ataḥ parasya kumāra-mukhyā munayo 'nvapṛcchan // BhP_03.08.003 //

svam eva dhiṣṇyaṃ bahu mānayantaṃ yad vāsudevābhidham āmananti /
pratyag-dhṛtākṣāmbuja-kośam īṣad unmīlayantaṃ vibudhodayāya // BhP_03.08.004 //

svardhuny-udārdraiḥ sva-jaṭā-kalāpair upaspṛśantaś caraṇopadhānam /
padmaṃ yad arcanty ahi-rāja-kanyāḥ sa-prema nānā-balibhir varārthāḥ // BhP_03.08.005 //

muhur gṛṇanto vacasānurāga- skhalat-padenāsya kṛtāni taj-jñāḥ /
kirīṭa-sāhasra-maṇi-praveka- pradyotitoddāma-phaṇā-sahasram // BhP_03.08.006 //

proktaṃ kilaitad bhagavattamena nivṛtti-dharmābhiratāya tena /
sanat-kumārāya sa cāha pṛṣṭaḥ sāṅkhyāyanāyāṅga dhṛta-vratāya // BhP_03.08.007 //

sāṅkhyāyanaḥ pāramahaṃsya-mukhyo vivakṣamāṇo bhagavad-vibhūtīḥ /
jagāda so 'smad-gurave 'nvitāya parāśarāyātha bṛhaspateś ca // BhP_03.08.008 //

provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam /
so 'haṃ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya // BhP_03.08.009 //

udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlita-dṛṅ nyamīlayat /
ahīndra-talpe 'dhiśayāna ekaḥ kṛta-kṣaṇaḥ svātma-ratau nirīhaḥ // BhP_03.08.010 //

so 'ntaḥ śarīre 'rpita-bhūta-sūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ /
uvāsa tasmin salile pade sve yathānalo dāruṇi ruddha-vīryaḥ // BhP_03.08.011 //

catur-yugānāṃ ca sahasram apsu svapan svayodīritayā sva-śaktyā /
kālākhyayāsādita-karma-tantro lokān apītān dadṛśe sva-dehe // BhP_03.08.012 //

tasyārtha-sūkṣmābhiniviṣṭa-dṛṣṭer antar-gato 'rtho rajasā tanīyān /
guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhi-deśāt // BhP_03.08.013 //

sa padma-kośaḥ sahasodatiṣṭhat kālena karma-pratibodhanena /
sva-rociṣā tat salilaṃ viśālaṃ vidyotayann arka ivātma-yoniḥ // BhP_03.08.014 //

tal loka-padmaṃ sa u eva viṣṇuḥ prāvīviśat sarva-guṇāvabhāsam /
tasmin svayaṃ vedamayo vidhātā svayambhuvaṃ yaṃ sma vadanti so 'bhūt // BhP_03.08.015 //

tasyāṃ sa cāmbho-ruha-karṇikāyām avasthito lokam apaśyamānaḥ /
parikraman vyomni vivṛtta-netraś catvāri lebhe 'nudiśaṃ mukhāni // BhP_03.08.016 //

tasmād yugānta-śvasanāvaghūrṇa- jalormi-cakrāt salilād virūḍham /
upāśritaḥ kañjam u loka-tattvaṃ nātmānam addhāvidad ādi-devaḥ // BhP_03.08.017 //

ka eṣa yo 'sāv aham abja-pṛṣṭha etat kuto vābjam ananyad apsu /
asti hy adhastād iha kiñcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam // BhP_03.08.018 //

sa ittham udvīkṣya tad-abja-nāla- nāḍībhir antar-jalam āviveśa /
nārvāg-gatas tat-khara-nāla-nāla- nābhiṃ vicinvaṃs tad avindatājaḥ // BhP_03.08.019 //

tamasy apāre vidurātma-sargaṃ vicinvato 'bhūt sumahāṃs tri-ṇemiḥ /
yo deha-bhājāṃ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ // BhP_03.08.020 //

tato nivṛtto 'pratilabdha-kāmaḥ sva-dhiṣṇyam āsādya punaḥ sa devaḥ /
śanair jita-śvāsa-nivṛtta-citto nyaṣīdad ārūḍha-samādhi-yogaḥ // BhP_03.08.021 //

kālena so 'jaḥ puruṣāyuṣābhi- pravṛtta-yogena virūḍha-bodhaḥ /
svayaṃ tad antar-hṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam // BhP_03.08.022 //

mṛṇāla-gaurāyata-śeṣa-bhoga- paryaṅka ekaṃ puruṣaṃ śayānam /
phaṇātapatrāyuta-mūrdha-ratna- dyubhir hata-dhvānta-yugānta-toye // BhP_03.08.023 //

prekṣāṃ kṣipantaṃ haritopalādreḥ sandhyābhra-nīver uru-rukma-mūrdhnaḥ /
ratnodadhārauṣadhi-saumanasya vana-srajo veṇu-bhujāṅghripāṅghreḥ // BhP_03.08.024 //

āyāmato vistarataḥ sva-māna- dehena loka-traya-saṅgraheṇa /
vicitra-divyābharaṇāṃśukānāṃ kṛta-śriyāpāśrita-veṣa-deham // BhP_03.08.025 //

puṃsāṃ sva-kāmāya vivikta-mārgair abhyarcatāṃ kāma-dughāṅghri-padmam /
pradarśayantaṃ kṛpayā nakhendu- mayūkha-bhinnāṅguli-cāru-patram // BhP_03.08.026 //

mukhena lokārti-hara-smitena parisphurat-kuṇḍala-maṇḍitena /
śoṇāyitenādhara-bimba-bhāsā pratyarhayantaṃ sunasena subhrvā // BhP_03.08.027 //

kadamba-kiñjalka-piśaṅga-vāsasā svalaṅkṛtaṃ mekhalayā nitambe /
hāreṇa cānanta-dhanena vatsa śrīvatsa-vakṣaḥ-sthala-vallabhena // BhP_03.08.028 //

parārdhya-keyūra-maṇi-praveka- paryasta-dordaṇḍa-sahasra-śākham /
avyakta-mūlaṃ bhuvanāṅghripendram ahīndra-bhogair adhivīta-valśam // BhP_03.08.029 //

carācarauko bhagavan-mahīdhram ahīndra-bandhuṃ salilopagūḍham /
kirīṭa-sāhasra-hiraṇya-śṛṅgam āvirbhavat kaustubha-ratna-garbham // BhP_03.08.030 //

nivītam āmnāya-madhu-vrata-śriyā sva-kīrti-mayyā vana-mālayā harim /
sūryendu-vāyv-agny-agamaṃ tri-dhāmabhiḥ parikramat-prādhanikair durāsadam // BhP_03.08.031 //

tarhy eva tan-nābhi-saraḥ-sarojam ātmānam ambhaḥ śvasanaṃ viyac ca /
dadarśa devo jagato vidhātā nātaḥ paraṃ loka-visarga-dṛṣṭiḥ // BhP_03.08.032 //

sa karma-bījaṃ rajasoparaktaḥ prajāḥ sisṛkṣann iyad eva dṛṣṭvā /
astaud visargābhimukhas tam īḍyam avyakta-vartmany abhiveśitātmā // BhP_03.08.033 //

BhP_03.09.001/0 brahmovāca jñāto 'si me 'dya sucirān nanu deha-bhājāṃ $ na jñāyate bhagavato gatir ity avadyam &
jñāto 'si me 'dya sucirān nanu deha-bhājāṃ $ na jñāyate bhagavato gatir ity avadyam &
nānyat tvad asti bhagavann api tan na śuddhaṃ % māyā-guṇa-vyatikarād yad urur vibhāsi // BhP_03.09.001* //
rūpaṃ yad etad avabodha-rasodayena $ śaśvan-nivṛtta-tamasaḥ sad-anugrahāya &
rūpaṃ yad etad avabodha-rasodayena $ śaśvan-nivṛtta-tamasaḥ sad-anugrahāya &
ādau gṛhītam avatāra-śataika-bījaṃ % yan-nābhi-padma-bhavanād aham āvirāsam // BhP_03.09.002* //
nātaḥ paraṃ parama yad bhavataḥ svarūpam $ ānanda-mātram avikalpam aviddha-varcaḥ &
nātaḥ paraṃ parama yad bhavataḥ svarūpam $ ānanda-mātram avikalpam aviddha-varcaḥ &
paśyāmi viśva-sṛjam ekam aviśvam ātman % bhūtendriyātmaka-madas ta upāśrito 'smi // BhP_03.09.003* //
tad vā idaṃ bhuvana-maṅgala maṅgalāya $ dhyāne sma no darśitaṃ ta upāsakānām &
tad vā idaṃ bhuvana-maṅgala maṅgalāya $ dhyāne sma no darśitaṃ ta upāsakānām &
tasmai namo bhagavate 'nuvidhema tubhyaṃ % yo 'nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ // BhP_03.09.004* //
ye tu tvadīya-caraṇāmbuja-kośa-gandhaṃ $ jighranti karṇa-vivaraiḥ śruti-vāta-nītam &
ye tu tvadīya-caraṇāmbuja-kośa-gandhaṃ $ jighranti karṇa-vivaraiḥ śruti-vāta-nītam &
bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṃ % nāpaiṣi nātha hṛdayāmburuhāt sva-puṃsām // BhP_03.09.005* //
tāvad bhayaṃ draviṇa-deha-suhṛn-nimittaṃ $ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ &
tāvad bhayaṃ draviṇa-deha-suhṛn-nimittaṃ $ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ &
tāvan mamety asad-avagraha ārti-mūlaṃ % yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ // BhP_03.09.006* //
daivena te hata-dhiyo bhavataḥ prasaṅgāt $ sarvāśubhopaśamanād vimukhendriyā ye &
daivena te hata-dhiyo bhavataḥ prasaṅgāt $ sarvāśubhopaśamanād vimukhendriyā ye &
kurvanti kāma-sukha-leśa-lavāya dīnā % lobhābhibhūta-manaso 'kuśalāni śaśvat // BhP_03.09.007* //
kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥ $ śītoṣṇa-vāta-varaṣair itaretarāc ca &
kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥ $ śītoṣṇa-vāta-varaṣair itaretarāc ca &
kāmāgninācyuta-ruṣā ca sudurbhareṇa % sampaśyato mana urukrama sīdate me // BhP_03.09.008* //
yāvat pṛthaktvam idam ātmana indriyārtha- $ māyā-balaṃ bhagavato jana īśa paśyet &
yāvat pṛthaktvam idam ātmana indriyārtha- $ māyā-balaṃ bhagavato jana īśa paśyet &
tāvan na saṃsṛtir asau pratisaṅkrameta % vyarthāpi duḥkha-nivahaṃ vahatī kriyārthā // BhP_03.09.009* //
ahny āpṛtārta-karaṇā niśi niḥśayānā $ nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ &
ahny āpṛtārta-karaṇā niśi niḥśayānā $ nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ &
daivāhatārtha-racanā ṛṣayo 'pi deva % yuṣmat-prasaṅga-vimukhā iha saṃsaranti // BhP_03.09.010* //
tvaṃ bhakti-yoga-paribhāvita-hṛt-saroja $ āsse śrutekṣita-patho nanu nātha puṃsām &
tvaṃ bhakti-yoga-paribhāvita-hṛt-saroja $ āsse śrutekṣita-patho nanu nātha puṃsām &
yad-yad-dhiyā ta urugāya vibhāvayanti % tat-tad-vapuḥ praṇayase sad-anugrahāya // BhP_03.09.011* //
nātiprasīdati tathopacitopacārair $ ārādhitaḥ sura-gaṇair hṛdi baddha-kāmaiḥ &
nātiprasīdati tathopacitopacārair $ ārādhitaḥ sura-gaṇair hṛdi baddha-kāmaiḥ &
yat sarva-bhūta-dayayāsad-alabhyayaiko % nānā-janeṣv avahitaḥ suhṛd antar-ātmā // BhP_03.09.012* //
puṃsām ato vividha-karmabhir adhvarādyair $ dānena cogra-tapasā paricaryayā ca &
puṃsām ato vividha-karmabhir adhvarādyair $ dānena cogra-tapasā paricaryayā ca &
ārādhanaṃ bhagavatas tava sat-kriyārtho % dharmo 'rpitaḥ karhicid mriyate na yatra // BhP_03.09.013* //
śaśvat svarūpa-mahasaiva nipīta-bheda- $ mohāya bodha-dhiṣaṇāya namaḥ parasmai &
śaśvat svarūpa-mahasaiva nipīta-bheda- $ mohāya bodha-dhiṣaṇāya namaḥ parasmai &
viśvodbhava-sthiti-layeṣu nimitta-līlā- % rāsāya te nama idaṃ cakṛmeśvarāya // BhP_03.09.014* //
yasyāvatāra-guṇa-karma-viḍambanāni $ nāmāni ye 'su-vigame vivaśā gṛṇanti &
yasyāvatāra-guṇa-karma-viḍambanāni $ nāmāni ye 'su-vigame vivaśā gṛṇanti &
te 'naika-janma-śamalaṃ sahasaiva hitvā % saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye // BhP_03.09.015* //
yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca $ sthity-udbhava-pralaya-hetava ātma-mūlam &
yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca $ sthity-udbhava-pralaya-hetava ātma-mūlam &
bhittvā tri-pād vavṛdha eka uru-prarohas % tasmai namo bhagavate bhuvana-drumāya // BhP_03.09.016* //
loko vikarma-nirataḥ kuśale pramattaḥ $ karmaṇy ayaṃ tvad-udite bhavad-arcane sve &
loko vikarma-nirataḥ kuśale pramattaḥ $ karmaṇy ayaṃ tvad-udite bhavad-arcane sve &
yas tāvad asya balavān iha jīvitāśāṃ % sadyaś chinatty animiṣāya namo 'stu tasmai // BhP_03.09.017* //
yasmād bibhemy aham api dviparārdha-dhiṣṇyam $ adhyāsitaḥ sakala-loka-namaskṛtaṃ yat &
yasmād bibhemy aham api dviparārdha-dhiṣṇyam $ adhyāsitaḥ sakala-loka-namaskṛtaṃ yat &
tepe tapo bahu-savo 'varurutsamānas % tasmai namo bhagavate 'dhimakhāya tubhyam // BhP_03.09.018* //
tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣv $ ātmecchayātma-kṛta-setu-parīpsayā yaḥ &
tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣv $ ātmecchayātma-kṛta-setu-parīpsayā yaḥ &
reme nirasta-viṣayo 'py avaruddha-dehas % tasmai namo bhagavate puruṣottamāya // BhP_03.09.019* //
yo 'vidyayānupahato 'pi daśārdha-vṛttyā $ nidrām uvāha jaṭharī-kṛta-loka-yātraḥ &
yo 'vidyayānupahato 'pi daśārdha-vṛttyā $ nidrām uvāha jaṭharī-kṛta-loka-yātraḥ &
antar-jale 'hi-kaśipu-sparśānukūlāṃ % bhīmormi-mālini janasya sukhaṃ vivṛṇvan // BhP_03.09.020* //
yan-nābhi-padma-bhavanād aham āsam īḍya $ loka-trayopakaraṇo yad-anugraheṇa &
yan-nābhi-padma-bhavanād aham āsam īḍya $ loka-trayopakaraṇo yad-anugraheṇa &
tasmai namas ta udara-stha-bhavāya yoga- % nidrāvasāna-vikasan-nalinekṣaṇāya // BhP_03.09.021* //
so 'yaṃ samasta-jagatāṃ suhṛd eka ātmā $ sattvena yan mṛḍayate bhagavān bhagena &
so 'yaṃ samasta-jagatāṃ suhṛd eka ātmā $ sattvena yan mṛḍayate bhagavān bhagena &
tenaiva me dṛśam anuspṛśatād yathāhaṃ % srakṣyāmi pūrvavad idaṃ praṇata-priyo 'sau // BhP_03.09.022* //
eṣa prapanna-varado ramayātma-śaktyā $ yad yat kariṣyati gṛhīta-guṇāvatāraḥ &
eṣa prapanna-varado ramayātma-śaktyā $ yad yat kariṣyati gṛhīta-guṇāvatāraḥ &
tasmin sva-vikramam idaṃ sṛjato 'pi ceto % yuñjīta karma-śamalaṃ ca yathā vijahyām // BhP_03.09.023* //
nābhi-hradād iha sato 'mbhasi yasya puṃso $ vijñāna-śaktir aham āsam ananta-śakteḥ &
nābhi-hradād iha sato 'mbhasi yasya puṃso $ vijñāna-śaktir aham āsam ananta-śakteḥ &
rūpaṃ vicitram idam asya vivṛṇvato me % mā rīriṣīṣṭa nigamasya girāṃ visargaḥ // BhP_03.09.024* //
so 'sāv adabhra-karuṇo bhagavān vivṛddha- $ prema-smitena nayanāmburuhaṃ vijṛmbhan &
so 'sāv adabhra-karuṇo bhagavān vivṛddha- $ prema-smitena nayanāmburuhaṃ vijṛmbhan &
utthāya viśva-vijayāya ca no viṣādaṃ % mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ // BhP_03.09.025* // BhP_03.09.026/0 maitreya uvāca

sva-sambhavaṃ niśāmyaivaṃ tapo-vidyā-samādhibhiḥ /
yāvan mano-vacaḥ stutvā virarāma sa khinnavat // BhP_03.09.026 //

athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ /
viṣaṇṇa-cetasaṃ tena kalpa-vyatikarāmbhasā // BhP_03.09.027 //

loka-saṃsthāna-vijñāna ātmanaḥ parikhidyataḥ /
tam āhāgādhayā vācā kaśmalaṃ śamayann iva // BhP_03.09.028 //

BhP_03.09.029/0 śrī-bhagavān uvāca

mā veda-garbha gās tandrīṃ sarga udyamam āvaha /
tan mayāpāditaṃ hy agre yan māṃ prārthayate bhavān // BhP_03.09.029 //

bhūyas tvaṃ tapa ātiṣṭha vidyāṃ caiva mad-āśrayām /
tābhyām antar-hṛdi brahman lokān drakṣyasy apāvṛtān // BhP_03.09.030 //

tata ātmani loke ca bhakti-yuktaḥ samāhitaḥ /
draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ // BhP_03.09.031 //

yadā tu sarva-bhūteṣu dāruṣv agnim iva sthitam /
praticakṣīta māṃ loko jahyāt tarhy eva kaśmalam // BhP_03.09.032 //

yadā rahitam ātmānaṃ bhūtendriya-guṇāśayaiḥ /
svarūpeṇa mayopetaṃ paśyan svārājyam ṛcchati // BhP_03.09.033 //

nānā-karma-vitānena prajā bahvīḥ sisṛkṣataḥ /
nātmāvasīdaty asmiṃs te varṣīyān mad-anugrahaḥ // BhP_03.09.034 //

ṛṣim ādyaṃ na badhnāti pāpīyāṃs tvāṃ rajo-guṇaḥ /
yan mano mayi nirbaddhaṃ prajāḥ saṃsṛjato 'pi te // BhP_03.09.035 //

jñāto 'haṃ bhavatā tv adya durvijñeyo 'pi dehinām /
yan māṃ tvaṃ manyase 'yuktaṃ bhūtendriya-guṇātmabhiḥ // BhP_03.09.036 //

tubhyaṃ mad-vicikitsāyām ātmā me darśito 'bahiḥ /
nālena salile mūlaṃ puṣkarasya vicinvataḥ // BhP_03.09.037 //

yac cakarthāṅga mat-stotraṃ mat-kathābhyudayāṅkitam /
yad vā tapasi te niṣṭhā sa eṣa mad-anugrahaḥ // BhP_03.09.038 //

prīto 'ham astu bhadraṃ te lokānāṃ vijayecchayā /
yad astauṣīr guṇamayaṃ nirguṇaṃ mānuvarṇayan // BhP_03.09.039 //

ya etena pumān nityaṃ stutvā stotreṇa māṃ bhajet /
tasyāśu samprasīdeyaṃ sarva-kāma-vareśvaraḥ // BhP_03.09.040 //

pūrtena tapasā yajñair dānair yoga-samādhinā /
rāddhaṃ niḥśreyasaṃ puṃsāṃ mat-prītis tattvavin-matam // BhP_03.09.041 //

aham ātmātmanāṃ dhātaḥ preṣṭhaḥ san preyasām api /
ato mayi ratiṃ kuryād dehādir yat-kṛte priyaḥ // BhP_03.09.042 //

sarva-veda-mayenedam ātmanātmātma-yoninā /
prajāḥ sṛja yathā-pūrvaṃ yāś ca mayy anuśerate // BhP_03.09.043 //

BhP_03.09.044/0 maitreya uvāca

tasmā evaṃ jagat-sraṣṭre pradhāna-puruṣeśvaraḥ /
vyajyedaṃ svena rūpeṇa kañja-nābhas tirodadhe // BhP_03.09.044 //

BhP_03.10.001/0 vidura uvāca

antarhite bhagavati brahmā loka-pitāmahaḥ /
prajāḥ sasarja katidhā daihikīr mānasīr vibhuḥ // BhP_03.10.001 //

ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama /
tān vadasvānupūrvyeṇa chindhi naḥ sarva-saṃśayān // BhP_03.10.002 //

BhP_03.10.003/0 sūta uvāca

evaṃ sañcoditas tena kṣattrā kauṣāravir muniḥ /
prītaḥ pratyāha tān praśnān hṛdi-sthān atha bhārgava // BhP_03.10.003 //

BhP_03.10.004/0 maitreya uvāca

viriñco 'pi tathā cakre divyaṃ varṣa-śataṃ tapaḥ /
ātmany ātmānam āveśya yathāha bhagavān ajaḥ // BhP_03.10.004 //

tad vilokyābja-sambhūto vāyunā yad-adhiṣṭhitaḥ /
padmam ambhaś ca tat-kāla- kṛta-vīryeṇa kampitam // BhP_03.10.005 //

tapasā hy edhamānena vidyayā cātma-saṃsthayā /
vivṛddha-vijñāna-balo nyapād vāyuṃ sahāmbhasā // BhP_03.10.006 //

tad vilokya viyad-vyāpi puṣkaraṃ yad-adhiṣṭhitam /
anena lokān prāg-līnān kalpitāsmīty acintayat // BhP_03.10.007 //

padma-kośaṃ tadāviśya bhagavat-karma-coditaḥ /
ekaṃ vyabhāṅkṣīd urudhā tridhā bhāvyaṃ dvi-saptadhā // BhP_03.10.008 //

etāvāñ jīva-lokasya saṃsthā-bhedaḥ samāhṛtaḥ /
dharmasya hy animittasya vipākaḥ parameṣṭhy asau // BhP_03.10.009 //

BhP_03.10.010/0 vidura uvāca

yathāttha bahu-rūpasya harer adbhuta-karmaṇaḥ /
kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho // BhP_03.10.010 //

BhP_03.10.011/0 maitreya uvāca

guṇa-vyatikarākāro nirviśeṣo 'pratiṣṭhitaḥ /
puruṣas tad-upādānam ātmānaṃ līlayāsṛjat // BhP_03.10.011 //

viśvaṃ vai brahma-tan-mātraṃ saṃsthitaṃ viṣṇu-māyayā /
īśvareṇa paricchinnaṃ kālenāvyakta-mūrtinā // BhP_03.10.012 //

yathedānīṃ tathāgre ca paścād apy etad īdṛśam /
sargo nava-vidhas tasya prākṛto vaikṛtas tu yaḥ // BhP_03.10.013 //

kāla-dravya-guṇair asya tri-vidhaḥ pratisaṅkramaḥ /
ādyas tu mahataḥ sargo guṇa-vaiṣamyam ātmanaḥ // BhP_03.10.014 //

dvitīyas tv ahamo yatra dravya-jñāna-kriyodayaḥ /
bhūta-sargas tṛtīyas tu tan-mātro dravya-śaktimān // BhP_03.10.015 //

caturtha aindriyaḥ sargo yas tu jñāna-kriyātmakaḥ /
vaikāriko deva-sargaḥ pañcamo yan-mayaṃ manaḥ // BhP_03.10.016 //

ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhi-kṛtaḥ prabhoḥ /
ṣaḍ ime prākṛtāḥ sargā vaikṛtān api me śṛṇu // BhP_03.10.017 //

rajo-bhājo bhagavato līleyaṃ hari-medhasaḥ /
saptamo mukhya-sargas tu ṣaḍ-vidhas tasthuṣāṃ ca yaḥ // BhP_03.10.018 //

vanaspaty-oṣadhi-latā- tvaksārā vīrudho drumāḥ /
utsrotasas tamaḥ-prāyā antaḥ-sparśā viśeṣiṇaḥ // BhP_03.10.019 //

tiraścām aṣṭamaḥ sargaḥ so 'ṣṭāviṃśad-vidho mataḥ /
avido bhūri-tamaso ghrāṇa-jñā hṛdy avedinaḥ // BhP_03.10.020 //

gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ /
dvi-śaphāḥ paśavaś ceme avir uṣṭraś ca sattama // BhP_03.10.021 //

kharo 'śvo 'śvataro gauraḥ śarabhaś camarī tathā /
ete caika-śaphāḥ kṣattaḥ śṛṇu pañca-nakhān paśūn // BhP_03.10.022 //

śvā sṛgālo vṛko vyāghro mārjāraḥ śaśa-śallakau /
siṃhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ // BhP_03.10.023 //

kaṅka-gṛdhra-baka-śyena- bhāsa-bhallūka-barhiṇaḥ /
haṃsa-sārasa-cakrāhva- kākolūkādayaḥ khagāḥ // BhP_03.10.024 //

arvāk-srotas tu navamaḥ kṣattar eka-vidho nṛṇām /
rajo 'dhikāḥ karma-parā duḥkhe ca sukha-māninaḥ // BhP_03.10.025 //

vaikṛtās traya evaite deva-sargaś ca sattama /
vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ // BhP_03.10.026 //

deva-sargaś cāṣṭa-vidho vibudhāḥ pitaro 'surāḥ /
gandharvāpsarasaḥ siddhā yakṣa-rakṣāṃsi cāraṇāḥ // BhP_03.10.027 //

bhūta-preta-piśācāś ca vidyādhrāḥ kinnarādayaḥ /
daśaite vidurākhyātāḥ sargās te viśva-sṛk-kṛtāḥ // BhP_03.10.028 //

ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca /
evaṃ rajaḥ-plutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ /
sṛjaty amogha-saṅkalpa ātmaivātmānam ātmanā // BhP_03.10.029 //

BhP_03.11.001/0 maitreya uvāca

caramaḥ sad-viśeṣāṇām aneko 'saṃyutaḥ sadā /
paramāṇuḥ sa vijñeyo nṛṇām aikya-bhramo yataḥ // BhP_03.11.001 //

sata eva padārthasya svarūpāvasthitasya yat /
kaivalyaṃ parama-mahān aviśeṣo nirantaraḥ // BhP_03.11.002 //

evaṃ kālo 'py anumitaḥ saukṣmye sthaulye ca sattama /
saṃsthāna-bhuktyā bhagavān avyakto vyakta-bhug vibhuḥ // BhP_03.11.003 //

sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām /
sato 'viśeṣa-bhug yas tu sa kālaḥ paramo mahān // BhP_03.11.004 //

aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ /
jālārka-raśmy-avagataḥ kham evānupatann agāt // BhP_03.11.005 //

trasareṇu-trikaṃ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ /
śata-bhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ // BhP_03.11.006 //

nimeṣas tri-lavo jñeya āmnātas te trayaḥ kṣaṇaḥ /
kṣaṇān pañca viduḥ kāṣṭhāṃ laghu tā daśa pañca ca // BhP_03.11.007 //

laghūni vai samāmnātā daśa pañca ca nāḍikā /
te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām // BhP_03.11.008 //

dvādaśārdha-palonmānaṃ caturbhiś catur-aṅgulaiḥ /
svarṇa-māṣaiḥ kṛta-cchidraṃ yāvat prastha-jala-plutam // BhP_03.11.009 //

yāmāś catvāraś catvāro martyānām ahanī ubhe /
pakṣaḥ pañca-daśāhāni śuklaḥ kṛṣṇaś ca mānada // BhP_03.11.010 //

tayoḥ samuccayo māsaḥ pitṝṇāṃ tad ahar-niśam /
dvau tāv ṛtuḥ ṣaḍ ayanaṃ dakṣiṇaṃ cottaraṃ divi // BhP_03.11.011 //

ayane cāhanī prāhur vatsaro dvādaśa smṛtaḥ /
saṃvatsara-śataṃ n-ṇāṃ paramāyur nirūpitam // BhP_03.11.012 //

graharkṣa-tārā-cakra-sthaḥ paramāṇv-ādinā jagat /
saṃvatsarāvasānena paryety animiṣo vibhuḥ // BhP_03.11.013 //

saṃvatsaraḥ parivatsara iḍā-vatsara eva ca /
anuvatsaro vatsaraś ca viduraivaṃ prabhāṣyate // BhP_03.11.014 //

yaḥ sṛjya-śaktim urudhocchvasayan sva-śaktyā $ puṃso 'bhramāya divi dhāvati bhūta-bhedaḥ &amp;

kālākhyayā guṇamayaṃ kratubhir vitanvaṃs % tasmai baliṃ harata vatsara-pañcakāya // BhP_03.11.015* //

BhP_03.11.016/0 vidura uvāca

pitṛ-deva-manuṣyāṇām āyuḥ param idaṃ smṛtam /
pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ // BhP_03.11.016 //

bhagavān veda kālasya gatiṃ bhagavato nanu /
viśvaṃ vicakṣate dhīrā yoga-rāddhena cakṣuṣā // BhP_03.11.017 //

BhP_03.11.018/0 maitreya uvāca

kṛtaṃ tretā dvāparaṃ ca kaliś ceti catur-yugam /
divyair dvādaśabhir varṣaiḥ sāvadhānaṃ nirūpitam // BhP_03.11.018 //

catvāri trīṇi dve caikaṃ kṛtādiṣu yathā-kramam /
saṅkhyātāni sahasrāṇi dvi-guṇāni śatāni ca // BhP_03.11.019 //

sandhyā-sandhyāṃśayor antar yaḥ kālaḥ śata-saṅkhyayoḥ /
tam evāhur yugaṃ taj-jñā yatra dharmo vidhīyate // BhP_03.11.020 //

dharmaś catuṣ-pān manujān kṛte samanuvartate /
sa evānyeṣv adharmeṇa vyeti pādena vardhatā // BhP_03.11.021 //

tri-lokyā yuga-sāhasraṃ bahir ābrahmaṇo dinam /
tāvaty eva niśā tāta yan nimīlati viśva-sṛk // BhP_03.11.022 //

niśāvasāna ārabdho loka-kalpo 'nuvartate /
yāvad dinaṃ bhagavato manūn bhuñjaṃś catur-daśa // BhP_03.11.023 //

svaṃ svaṃ kālaṃ manur bhuṅkte sādhikāṃ hy eka-saptatim /
manvantareṣu manavas tad-vaṃśyā ṛṣayaḥ surāḥ /
bhavanti caiva yugapat sureśāś cānu ye ca tān // BhP_03.11.024 //

eṣa dainan-dinaḥ sargo brāhmas trailokya-vartanaḥ /
tiryaṅ-nṛ-pitṛ-devānāṃ sambhavo yatra karmabhiḥ // BhP_03.11.025 //

manvantareṣu bhagavān bibhrat sattvaṃ sva-mūrtibhiḥ /
manv-ādibhir idaṃ viśvam avaty udita-pauruṣaḥ // BhP_03.11.026 //

tamo-mātrām upādāya pratisaṃruddha-vikramaḥ /
kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye // BhP_03.11.027 //

tam evānv api dhīyante lokā bhūr-ādayas trayaḥ /
niśāyām anuvṛttāyāṃ nirmukta-śaśi-bhāskaram // BhP_03.11.028 //

tri-lokyāṃ dahyamānāyāṃ śaktyā saṅkarṣaṇāgninā /
yānty ūṣmaṇā maharlokāj janaṃ bhṛgv-ādayo 'rditāḥ // BhP_03.11.029 //

tāvat tri-bhuvanaṃ sadyaḥ kalpāntaidhita-sindhavaḥ /
plāvayanty utkaṭāṭopa- caṇḍa-vāteritormayaḥ // BhP_03.11.030 //

antaḥ sa tasmin salila āste 'nantāsano hariḥ /
yoga-nidrā-nimīlākṣaḥ stūyamāno janālayaiḥ // BhP_03.11.031 //

evaṃ-vidhair aho-rātraiḥ kāla-gatyopalakṣitaiḥ /
apakṣitam ivāsyāpi paramāyur vayaḥ-śatam // BhP_03.11.032 //

yad ardham āyuṣas tasya parārdham abhidhīyate /
pūrvaḥ parārdho 'pakrānto hy aparo 'dya pravartate // BhP_03.11.033 //

pūrvasyādau parārdhasya brāhmo nāma mahān abhūt /
kalpo yatrābhavad brahmā śabda-brahmeti yaṃ viduḥ // BhP_03.11.034 //

tasyaiva cānte kalpo 'bhūd yaṃ pādmam abhicakṣate /
yad dharer nābhi-sarasa āsīl loka-saroruham // BhP_03.11.035 //

ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata /
vārāha iti vikhyāto yatrāsīc chūkaro hariḥ // BhP_03.11.036 //

kālo 'yaṃ dvi-parārdhākhyo nimeṣa upacaryate /
avyākṛtasyānantasya hy anāder jagad-ātmanaḥ // BhP_03.11.037 //

kālo 'yaṃ paramāṇv-ādir dvi-parārdhānta īśvaraḥ /
naiveśituṃ prabhur bhūmna īśvaro dhāma-māninām // BhP_03.11.038 //

vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ /
āṇḍakośo bahir ayaṃ pañcāśat-koṭi-vistṛtaḥ // BhP_03.11.039 //

daśottarādhikair yatra praviṣṭaḥ paramāṇuvat /
lakṣyate 'ntar-gatāś cānye koṭiśo hy aṇḍa-rāśayaḥ // BhP_03.11.040 //

tad āhur akṣaraṃ brahma sarva-kāraṇa-kāraṇam /
viṣṇor dhāma paraṃ sākṣāt puruṣasya mahātmanaḥ // BhP_03.11.041 //

BhP_03.12.001/0 maitreya uvāca

iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ /
mahimā veda-garbho 'tha yathāsrākṣīn nibodha me // BhP_03.12.001 //

sasarjāgre 'ndha-tāmisram atha tāmisram ādi-kṛt /
mahāmohaṃ ca mohaṃ ca tamaś cājñāna-vṛttayaḥ // BhP_03.12.002 //

dṛṣṭvā pāpīyasīṃ sṛṣṭiṃ nātmānaṃ bahv amanyata /
bhagavad-dhyāna-pūtena manasānyāṃ tato 'sṛjat // BhP_03.12.003 //

sanakaṃ ca sanandaṃ ca sanātanam athātmabhūḥ /
sanat-kumāraṃ ca munīn niṣkriyān ūrdhva-retasaḥ // BhP_03.12.004 //

tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ /
tan naicchan mokṣa-dharmāṇo vāsudeva-parāyaṇāḥ // BhP_03.12.005 //

so 'vadhyātaḥ sutair evaṃ pratyākhyātānuśāsanaiḥ /
krodhaṃ durviṣahaṃ jātaṃ niyantum upacakrame // BhP_03.12.006 //

dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ /
sadyo 'jāyata tan-manyuḥ kumāro nīla-lohitaḥ // BhP_03.12.007 //

sa vai ruroda devānāṃ pūrvajo bhagavān bhavaḥ /
nāmāni kuru me dhātaḥ sthānāni ca jagad-guro // BhP_03.12.008 //

iti tasya vacaḥ pādmo bhagavān paripālayan /
abhyadhād bhadrayā vācā mā rodīs tat karomi te // BhP_03.12.009 //

yad arodīḥ sura-śreṣṭha sodvega iva bālakaḥ /
tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ // BhP_03.12.010 //

hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī /
sūryaś candras tapaś caiva sthānāny agre kṛtāni te // BhP_03.12.011 //

manyur manur mahinaso mahāñ chiva ṛtadhvajaḥ /
ugraretā bhavaḥ kālo vāmadevo dhṛtavrataḥ // BhP_03.12.012 //

dhīr dhṛti-rasalomā ca niyut sarpir ilāmbikā /
irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ // BhP_03.12.013 //

gṛhāṇaitāni nāmāni sthānāni ca sa-yoṣaṇaḥ /
ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ // BhP_03.12.014 //

ity ādiṣṭaḥ sva-guruṇā bhagavān nīla-lohitaḥ /
sattvākṛti-svabhāvena sasarjātma-samāḥ prajāḥ // BhP_03.12.015 //

rudrāṇāṃ rudra-sṛṣṭānāṃ samantād grasatāṃ jagat /
niśāmyāsaṅkhyaśo yūthān prajāpatir aśaṅkata // BhP_03.12.016 //

alaṃ prajābhiḥ sṛṣṭābhir īdṛśībhiḥ surottama /
mayā saha dahantībhir diśaś cakṣurbhir ulbaṇaiḥ // BhP_03.12.017 //

tapa ātiṣṭha bhadraṃ te sarva-bhūta-sukhāvaham /
tapasaiva yathā pūrvaṃ sraṣṭā viśvam idaṃ bhavān // BhP_03.12.018 //

tapasaiva paraṃ jyotir bhagavantam adhokṣajam /
sarva-bhūta-guhāvāsam añjasā vindate pumān // BhP_03.12.019 //

BhP_03.12.020/0 maitreya uvāca

evam ātmabhuvādiṣṭaḥ parikramya girāṃ patim /
bāḍham ity amum āmantrya viveśa tapase vanam // BhP_03.12.020 //

athābhidhyāyataḥ sargaṃ daśa putrāḥ prajajñire /
bhagavac-chakti-yuktasya loka-santāna-hetavaḥ // BhP_03.12.021 //

marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ /
bhṛgur vasiṣṭho dakṣaś ca daśamas tatra nāradaḥ // BhP_03.12.022 //

utsaṅgān nārado jajñe dakṣo 'ṅguṣṭhāt svayambhuvaḥ /
prāṇād vasiṣṭhaḥ sañjāto bhṛgus tvaci karāt kratuḥ // BhP_03.12.023 //

pulaho nābhito jajñe pulastyaḥ karṇayor ṛṣiḥ /
aṅgirā mukhato 'kṣṇo 'trir marīcir manaso 'bhavat // BhP_03.12.024 //

dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam /
adharmaḥ pṛṣṭhato yasmān mṛtyur loka-bhayaṅkaraḥ // BhP_03.12.025 //

hṛdi kāmo bhruvaḥ krodho lobhaś cādhara-dacchadāt /
āsyād vāk sindhavo meḍhrān nirṛtiḥ pāyor aghāśrayaḥ // BhP_03.12.026 //

chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ /
manaso dehataś cedaṃ jajñe viśva-kṛto jagat // BhP_03.12.027 //

vācaṃ duhitaraṃ tanvīṃ svayambhūr haratīṃ manaḥ /
akāmāṃ cakame kṣattaḥ sa-kāma iti naḥ śrutam // BhP_03.12.028 //

tam adharme kṛta-matiṃ vilokya pitaraṃ sutāḥ /
marīci-mukhyā munayo viśrambhāt pratyabodhayan // BhP_03.12.029 //

naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare /
yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ // BhP_03.12.030 //

tejīyasām api hy etan na suślokyaṃ jagad-guro /
yad-vṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate // BhP_03.12.031 //

tasmai namo bhagavate ya idaṃ svena rociṣā /
ātma-sthaṃ vyañjayām āsa sa dharmaṃ pātum arhati // BhP_03.12.032 //

sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn /
prajāpati-patis tanvaṃ tatyāja vrīḍitas tadā /
tāṃ diśo jagṛhur ghorāṃ nīhāraṃ yad vidus tamaḥ // BhP_03.12.033 //

kadācid dhyāyataḥ sraṣṭur vedā āsaṃś catur-mukhāt /
kathaṃ srakṣyāmy ahaṃ lokān samavetān yathā purā // BhP_03.12.034 //

cātur-hotraṃ karma-tantram upaveda-nayaiḥ saha /
dharmasya pādāś catvāras tathaivāśrama-vṛttayaḥ // BhP_03.12.035 //

BhP_03.12.036/0 vidura uvāca

sa vai viśva-sṛjām īśo vedādīn mukhato 'sṛjat /
yad yad yenāsṛjad devas tan me brūhi tapo-dhana // BhP_03.12.036 //

BhP_03.12.037/0 maitreya uvāca

ṛg-yajuḥ-sāmātharvākhyān vedān pūrvādibhir mukhaiḥ /
śāstram ijyāṃ stuti-stomaṃ prāyaścittaṃ vyadhāt kramāt // BhP_03.12.037 //

āyur-vedaṃ dhanur-vedaṃ gāndharvaṃ vedam ātmanaḥ /
sthāpatyaṃ cāsṛjad vedaṃ kramāt pūrvādibhir mukhaiḥ // BhP_03.12.038 //

itihāsa-purāṇāni pañcamaṃ vedam īśvaraḥ /
sarvebhya eva vaktrebhyaḥ sasṛje sarva-darśanaḥ // BhP_03.12.039 //

ṣoḍaśy-ukthau pūrva-vaktrāt purīṣy-agniṣṭutāv atha /
āptoryāmātirātrau ca vājapeyaṃ sagosavam // BhP_03.12.040 //

vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca /
āśramāṃś ca yathā-saṅkhyam asṛjat saha vṛttibhiḥ // BhP_03.12.041 //

sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhat tathā /
vārtā sañcaya-śālīna- śiloñcha iti vai gṛhe // BhP_03.12.042 //

vaikhānasā vālakhilyau- dumbarāḥ phenapā vane /
nyāse kuṭīcakaḥ pūrvaṃ bahvodo haṃsa-niṣkriyau // BhP_03.12.043 //

ānvīkṣikī trayī vārtā daṇḍa-nītis tathaiva ca /
evaṃ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ // BhP_03.12.044 //

tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ /
triṣṭum māṃsāt snuto 'nuṣṭub jagaty asthnaḥ prajāpateḥ // BhP_03.12.045 //

majjāyāḥ paṅktir utpannā bṛhatī prāṇato 'bhavat /
sparśas tasyābhavaj jīvaḥ svaro deha udāhṛta // BhP_03.12.046 //

ūṣmāṇam indriyāṇy āhur antaḥ-sthā balam ātmanaḥ /
svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ // BhP_03.12.047 //

śabda-brahmātmanas tasya vyaktāvyaktātmanaḥ paraḥ /
brahmāvabhāti vitato nānā-śakty-upabṛṃhitaḥ // BhP_03.12.048 //

tato 'parām upādāya sa sargāya mano dadhe /
ṛṣīṇāṃ bhūri-vīryāṇām api sargam avistṛtam // BhP_03.12.049 //

jñātvā tad dhṛdaye bhūyaś cintayām āsa kaurava /
aho adbhutam etan me vyāpṛtasyāpi nityadā // BhP_03.12.050 //

na hy edhante prajā nūnaṃ daivam atra vighātakam /
evaṃ yukta-kṛtas tasya daivaṃ cāvekṣatas tadā // BhP_03.12.051 //

kasya rūpam abhūd dvedhā yat kāyam abhicakṣate /
tābhyāṃ rūpa-vibhāgābhyāṃ mithunaṃ samapadyata // BhP_03.12.052 //

yas tu tatra pumān so 'bhūn manuḥ svāyambhuvaḥ svarāṭ /
strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ // BhP_03.12.053 //

tadā mithuna-dharmeṇa prajā hy edhām babhūvire /
sa cāpi śatarūpāyāṃ pañcāpatyāny ajījanat // BhP_03.12.054 //

priyavratottānapādau tisraḥ kanyāś ca bhārata /
ākūtir devahūtiś ca prasūtir iti sattama // BhP_03.12.055 //

ākūtiṃ rucaye prādāt kardamāya tu madhyamām /
dakṣāyādāt prasūtiṃ ca yata āpūritaṃ jagat // BhP_03.12.056 //

BhP_03.13.001/0 śrī-śuka uvāca

niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa /
bhūyaḥ papraccha kauravyo vāsudeva-kathādṛtaḥ // BhP_03.13.001 //

BhP_03.13.002/0 vidura uvāca

sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ /
pratilabhya priyāṃ patnīṃ kiṃ cakāra tato mune // BhP_03.13.002 //

caritaṃ tasya rājarṣer ādi-rājasya sattama /
brūhi me śraddadhānāya viṣvaksenāśrayo hy asau // BhP_03.13.003 //

śrutasya puṃsāṃ sucira-śramasya nanv añjasā sūribhir īḍito 'rthaḥ /
tat-tad-guṇānuśravaṇaṃ mukunda- pādāravindaṃ hṛdayeṣu yeṣām // BhP_03.13.004 //

BhP_03.13.005/0 śrī-śuka uvāca

iti bruvāṇaṃ viduraṃ vinītaṃ sahasra-śīrṣṇaś caraṇopadhānam /
prahṛṣṭa-romā bhagavat-kathāyāṃ praṇīyamāno munir abhyacaṣṭa // BhP_03.13.005 //

BhP_03.13.006/0 maitreya uvāca

yadā sva-bhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ /
prāñjaliḥ praṇataś cedaṃ veda-garbham abhāṣata // BhP_03.13.006 //

tvam ekaḥ sarva-bhūtānāṃ janma-kṛd vṛttidaḥ pitā /
tathāpi naḥ prajānāṃ te śuśrūṣā kena vā bhavet // BhP_03.13.007 //

tad vidhehi namas tubhyaṃ karmasv īḍyātma-śaktiṣu /
yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ // BhP_03.13.008 //

BhP_03.13.009/0 brahmovāca

prītas tubhyam ahaṃ tāta svasti stād vāṃ kṣitīśvara /
yan nirvyalīkena hṛdā śādhi mety ātmanārpitam // BhP_03.13.009 //

etāvaty ātmajair vīra kāryā hy apacitir gurau /
śaktyāpramattair gṛhyeta sādaraṃ gata-matsaraiḥ // BhP_03.13.010 //

sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ /
utpādya śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja // BhP_03.13.011 //

paraṃ śuśrūṣaṇaṃ mahyaṃ syāt prajā-rakṣayā nṛpa /
bhagavāṃs te prajā-bhartur hṛṣīkeśo 'nutuṣyati // BhP_03.13.012 //

yeṣāṃ na tuṣṭo bhagavān yajña-liṅgo janārdanaḥ /
teṣāṃ śramo hy apārthāya yad ātmā nādṛtaḥ svayam // BhP_03.13.013 //

BhP_03.13.014/0 manur uvāca

ādeśe 'haṃ bhagavato varteyāmīva-sūdana /
sthānaṃ tv ihānujānīhi prajānāṃ mama ca prabho // BhP_03.13.014 //

yad okaḥ sarva-bhūtānāṃ mahī magnā mahāmbhasi /
asyā uddharaṇe yatno deva devyā vidhīyatām // BhP_03.13.015 //

BhP_03.13.016/0 maitreya uvāca

parameṣṭhī tv apāṃ madhye tathā sannām avekṣya gām /
katham enāṃ samunneṣya iti dadhyau dhiyā ciram // BhP_03.13.016 //

sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā /
athātra kim anuṣṭheyam asmābhiḥ sarga-yojitaiḥ /
yasyāhaṃ hṛdayād āsaṃ sa īśo vidadhātu me // BhP_03.13.017 //

ity abhidhyāyato nāsā- vivarāt sahasānagha /
varāha-toko niragād aṅguṣṭha-parimāṇakaḥ // BhP_03.13.018 //

tasyābhipaśyataḥ kha-sthaḥ kṣaṇena kila bhārata /
gaja-mātraḥ pravavṛdhe tad adbhutam abhūn mahat // BhP_03.13.019 //

marīci-pramukhair vipraiḥ kumārair manunā saha /
dṛṣṭvā tat saukaraṃ rūpaṃ tarkayām āsa citradhā // BhP_03.13.020 //

kim etat sūkara-vyājaṃ sattvaṃ divyam avasthitam /
aho batāścaryam idaṃ nāsāyā me viniḥsṛtam // BhP_03.13.021 //

dṛṣṭo 'ṅguṣṭha-śiro-mātraḥ kṣaṇād gaṇḍa-śilā-samaḥ /
api svid bhagavān eṣa yajño me khedayan manaḥ // BhP_03.13.022 //

iti mīmāṃsatas tasya brahmaṇaḥ saha sūnubhiḥ /
bhagavān yajña-puruṣo jagarjāgendra-sannibhaḥ // BhP_03.13.023 //

brahmāṇaṃ harṣayām āsa haris tāṃś ca dvijottamān /
sva-garjitena kakubhaḥ pratisvanayatā vibhuḥ // BhP_03.13.024 //

niśamya te ghargharitaṃ sva-kheda- kṣayiṣṇu māyāmaya-sūkarasya /
janas-tapaḥ-satya-nivāsinas te tribhiḥ pavitrair munayo 'gṛṇan sma // BhP_03.13.025 //

teṣāṃ satāṃ veda-vitāna-mūrtir brahmāvadhāryātma-guṇānuvādam /
vinadya bhūyo vibudhodayāya gajendra-līlo jalam āviveśa // BhP_03.13.026 //

utkṣipta-vālaḥ kha-caraḥ kaṭhoraḥ saṭā vidhunvan khara-romaśa-tvak /
khurāhatābhraḥ sita-daṃṣṭra īkṣā- jyotir babhāse bhagavān mahīdhraḥ // BhP_03.13.027 //

ghrāṇena pṛthvyāḥ padavīṃ vijighran kroḍāpadeśaḥ svayam adhvarāṅgaḥ /
karāla-daṃṣṭro 'py akarāla-dṛgbhyām udvīkṣya viprān gṛṇato 'viśat kam // BhP_03.13.028 //

sa vajra-kūṭāṅga-nipāta-vega- viśīrṇa-kukṣiḥ stanayann udanvān /
utsṛṣṭa-dīrghormi-bhujair ivārtaś cukrośa yajñeśvara pāhi meti // BhP_03.13.029 //

khuraiḥ kṣuraprair darayaṃs tad āpa utpāra-pāraṃ tri-parū rasāyām /
dadarśa gāṃ tatra suṣupsur agre yāṃ jīva-dhānīṃ svayam abhyadhatta // BhP_03.13.030 //

pātāla-mūleśvara-bhoga-saṃhatau vinyasya pādau pṛthivīṃ ca bibhrataḥ /
yasyopamāno na babhūva so 'cyuto mamāstu māṅgalya-vivṛddhaye hariḥ // BhP_03.13.031 //

sva-daṃṣṭrayoddhṛtya mahīṃ nimagnāṃ sa utthitaḥ saṃruruce rasāyāḥ /
tatrāpi daityaṃ gadayāpatantaṃ sunābha-sandīpita-tīvra-manyuḥ // BhP_03.13.032 //

jaghāna rundhānam asahya-vikramaṃ sa līlayebhaṃ mṛgarāḍ ivāmbhasi /
tad-rakta-paṅkāṅkita-gaṇḍa-tuṇḍo yathā gajendro jagatīṃ vibhindan // BhP_03.13.033 //

tamāla-nīlaṃ sita-danta-koṭyā kṣmām utkṣipantaṃ gaja-līlayāṅga /
prajñāya baddhāñjalayo 'nuvākair viriñci-mukhyā upatasthur īśam // BhP_03.13.034 //

BhP_03.13.035/0 ṛṣaya ūcuḥ

jitaṃ jitaṃ te 'jita yajña-bhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ /
yad-roma-garteṣu nililyur addhayas tasmai namaḥ kāraṇa-sūkarāya te // BhP_03.13.035 //

rūpaṃ tavaitan nanu duṣkṛtātmanāṃ durdarśanaṃ deva yad adhvarātmakam /
chandāṃsi yasya tvaci barhi-romasv ājyaṃ dṛśi tv aṅghriṣu cātur-hotram // BhP_03.13.036 //

srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇa-randhre /
prāśitram āsye grasane grahās tu te yac carvaṇaṃ te bhagavann agni-hotram // BhP_03.13.037 //

dīkṣānujanmopasadaḥ śirodharaṃ tvaṃ prāyaṇīyodayanīya-daṃṣṭraḥ /
jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te // BhP_03.13.038 //

somas tu retaḥ savanāny avasthitiḥ saṃsthā-vibhedās tava deva dhātavaḥ /
satrāṇi sarvāṇi śarīra-sandhis tvaṃ sarva-yajña-kratur iṣṭi-bandhanaḥ // BhP_03.13.039 //

namo namas te 'khila-mantra-devatā- dravyāya sarva-kratave kriyātmane /
vairāgya-bhaktyātmajayānubhāvita- jñānāya vidyā-gurave namo namaḥ // BhP_03.13.040 //

daṃṣṭrāgra-koṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sa-bhūdharā /
yathā vanān niḥsarato datā dhṛtā mataṅ-gajendrasya sa-patra-padminī // BhP_03.13.041 //

trayīmayaṃ rūpam idaṃ ca saukaraṃ bhū-maṇḍalenātha datā dhṛtena te /
cakāsti śṛṅgoḍha-ghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ // BhP_03.13.042 //

saṃsthāpayaināṃ jagatāṃ sa-tasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
vidhema cāsyai namasā saha tvayā yasyāṃ sva-tejo 'gnim ivāraṇāv adhāḥ // BhP_03.13.043 //

kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva udvibarhaṇam /
na vismayo 'sau tvayi viśva-vismaye yo māyayedaṃ sasṛje 'tivismayam // BhP_03.13.044 //

vidhunvatā vedamayaṃ nijaṃ vapur janas-tapaḥ-satya-nivāsino vayam /
saṭā-śikhoddhūta-śivāmbu-bindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ // BhP_03.13.045 //

sa vai bata bhraṣṭa-matis tavaiṣate yaḥ karmaṇāṃ pāram apāra-karmaṇaḥ /
yad-yogamāyā-guṇa-yoga-mohitaṃ viśvaṃ samastaṃ bhagavan vidhehi śam // BhP_03.13.046 //

BhP_03.13.047/0 maitreya uvāca

ity upasthīyamāno 'sau munibhir brahma-vādibhiḥ /
salile sva-khurākrānta upādhattāvitāvanim // BhP_03.13.047 //

sa itthaṃ bhagavān urvīṃ viṣvaksenaḥ prajāpatiḥ /
rasāyā līlayonnītām apsu nyasya yayau hariḥ // BhP_03.13.048 //

ya evam etāṃ hari-medhaso hareḥ kathāṃ subhadrāṃ kathanīya-māyinaḥ /
śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano 'syāśu hṛdi prasīdati // BhP_03.13.049 //

tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ /
ananya-dṛṣṭyā bhajatāṃ guhāśayaḥ svayaṃ vidhatte sva-gatiṃ paraḥ parām // BhP_03.13.050 //

ko nāma loke puruṣārtha-sāravit purā-kathānāṃ bhagavat-kathā-sudhām /
āpīya karṇāñjalibhir bhavāpahām aho virajyeta vinā naretaram // BhP_03.13.051 //

BhP_03.14.001/0 śrī-śuka uvāca

niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇa-sūkarātmanaḥ /
punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛta-vrataḥ // BhP_03.14.001 //

BhP_03.14.002/0 vidura uvāca

tenaiva tu muni-śreṣṭha hariṇā yajña-mūrtinā /
ādi-daityo hiraṇyākṣo hata ity anuśuśruma // BhP_03.14.002 //

tasya coddharataḥ kṣauṇīṃ sva-daṃṣṭrāgreṇa līlayā /
daitya-rājasya ca brahman kasmād dhetor abhūn mṛdhaḥ // BhP_03.14.003 //

śraddadhānāya bhaktāya brūhi taj-janma-vistaram /
ṛṣe na tṛpyati manaḥ paraṃ kautūhalaṃ hi me // BhP_03.14.004 //

BhP_03.14.005/0 maitreya uvāca

sādhu vīra tvayā pṛṣṭam avatāra-kathāṃ hareḥ /
yat tvaṃ pṛcchasi martyānāṃ mṛtyu-pāśa-viśātanīm // BhP_03.14.005 //

yayottānapadaḥ putro muninā gītayārbhakaḥ /
mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam // BhP_03.14.006 //

athātrāpītihāso 'yaṃ śruto me varṇitaḥ purā /
brahmaṇā deva-devena devānām anupṛcchatām // BhP_03.14.007 //

ditir dākṣāyaṇī kṣattar mārīcaṃ kaśyapaṃ patim /
apatya-kāmā cakame sandhyāyāṃ hṛc-chayārditā // BhP_03.14.008 //

iṣṭvāgni-jihvaṃ payasā puruṣaṃ yajuṣāṃ patim /
nimlocaty arka āsīnam agny-agāre samāhitam // BhP_03.14.009 //

BhP_03.14.010/0 ditir uvāca

eṣa māṃ tvat-kṛte vidvan kāma ātta-śarāsanaḥ /
dunoti dīnāṃ vikramya rambhām iva mataṅgajaḥ // BhP_03.14.010 //

tad bhavān dahyamānāyāṃ sa-patnīnāṃ samṛddhibhiḥ /
prajāvatīnāṃ bhadraṃ te mayy āyuṅktām anugraham // BhP_03.14.011 //

bhartary āptorumānānāṃ lokān āviśate yaśaḥ /
patir bhavad-vidho yāsāṃ prajayā nanu jāyate // BhP_03.14.012 //

purā pitā no bhagavān dakṣo duhitṛ-vatsalaḥ /
kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ pṛthak // BhP_03.14.013 //

sa viditvātmajānāṃ no bhāvaṃ santāna-bhāvanaḥ /
trayodaśādadāt tāsāṃ yās te śīlam anuvratāḥ // BhP_03.14.014 //

atha me kuru kalyāṇaṃ kāmaṃ kamala-locana /
ārtopasarpaṇaṃ bhūmann amoghaṃ hi mahīyasi // BhP_03.14.015 //

iti tāṃ vīra mārīcaḥ kṛpaṇāṃ bahu-bhāṣiṇīm /
pratyāhānunayan vācā pravṛddhānaṅga-kaśmalām // BhP_03.14.016 //

eṣa te 'haṃ vidhāsyāmi priyaṃ bhīru yad icchasi /
tasyāḥ kāmaṃ na kaḥ kuryāt siddhis traivargikī yataḥ // BhP_03.14.017 //

sarvāśramān upādāya svāśrameṇa kalatravān /
vyasanārṇavam atyeti jala-yānair yathārṇavam // BhP_03.14.018 //

yām āhur ātmano hy ardhaṃ śreyas-kāmasya mānini /
yasyāṃ sva-dhuram adhyasya pumāṃś carati vijvaraḥ // BhP_03.14.019 //

yām āśrityendriyārātīn durjayān itarāśramaiḥ /
vayaṃ jayema helābhir dasyūn durga-patir yathā // BhP_03.14.020 //

na vayaṃ prabhavas tāṃ tvām anukartuṃ gṛheśvari /
apy āyuṣā vā kārtsnyena ye cānye guṇa-gṛdhnavaḥ // BhP_03.14.021 //

athāpi kāmam etaṃ te prajātyai karavāṇy alam /
yathā māṃ nātirocanti muhūrtaṃ pratipālaya // BhP_03.14.022 //

eṣā ghoratamā velā ghorāṇāṃ ghora-darśanā /
caranti yasyāṃ bhūtāni bhūteśānucarāṇi ha // BhP_03.14.023 //

etasyāṃ sādhvi sandhyāyāṃ bhagavān bhūta-bhāvanaḥ /
parīto bhūta-parṣadbhir vṛṣeṇāṭati bhūtarāṭ // BhP_03.14.024 //

śmaśāna-cakrānila-dhūli-dhūmra- vikīrṇa-vidyota-jaṭā-kalāpaḥ /
bhasmāvaguṇṭhāmala-rukma-deho devas tribhiḥ paśyati devaras te // BhP_03.14.025 //

na yasya loke sva-janaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ /
vayaṃ vratair yac-caraṇāpaviddhām āśāsmahe 'jāṃ bata bhukta-bhogām // BhP_03.14.026 //

yasyānavadyācaritaṃ manīṣiṇo gṛṇanty avidyā-paṭalaṃ bibhitsavaḥ /
nirasta-sāmyātiśayo 'pi yat svayaṃ piśāca-caryām acarad gatiḥ satām // BhP_03.14.027 //

hasanti yasyācaritaṃ hi durbhagāḥ svātman-ratasyāviduṣaḥ samīhitam /
yair vastra-mālyābharaṇānulepanaiḥ śva-bhojanaṃ svātmatayopalālitam // BhP_03.14.028 //

brahmādayo yat-kṛta-setu-pālā yat-kāraṇaṃ viśvam idaṃ ca māyā /
ājñā-karī yasya piśāca-caryā aho vibhūmnaś caritaṃ viḍambanam // BhP_03.14.029 //

BhP_03.14.030/0 maitreya uvāca

saivaṃ saṃvidite bhartrā manmathonmathitendriyā /
jagrāha vāso brahmarṣer vṛṣalīva gata-trapā // BhP_03.14.030 //

sa viditvātha bhāryāyās taṃ nirbandhaṃ vikarmaṇi /
natvā diṣṭāya rahasi tayāthopaviveśa hi // BhP_03.14.031 //

athopaspṛśya salilaṃ prāṇān āyamya vāg-yataḥ /
dhyāyañ jajāpa virajaṃ brahma jyotiḥ sanātanam // BhP_03.14.032 //

ditis tu vrīḍitā tena karmāvadyena bhārata /
upasaṅgamya viprarṣim adho-mukhy abhyabhāṣata // BhP_03.14.033 //

BhP_03.14.034/0 ditir uvāca

na me garbham imaṃ brahman bhūtānām ṛṣabho 'vadhīt /
rudraḥ patir hi bhūtānāṃ yasyākaravam aṃhasam // BhP_03.14.034 //

namo rudrāya mahate devāyogrāya mīḍhuṣe /
śivāya nyasta-daṇḍāya dhṛta-daṇḍāya manyave // BhP_03.14.035 //

sa naḥ prasīdatāṃ bhāmo bhagavān urv-anugrahaḥ /
vyādhasyāpy anukampyānāṃ strīṇāṃ devaḥ satī-patiḥ // BhP_03.14.036 //

BhP_03.14.037/0 maitreya uvāca

sva-sargasyāśiṣaṃ lokyām āśāsānāṃ pravepatīm /
nivṛtta-sandhyā-niyamo bhāryām āha prajāpatiḥ // BhP_03.14.037 //

BhP_03.14.038/0 kaśyapa uvāca

aprāyatyād ātmanas te doṣān mauhūrtikād uta /
man-nideśāticāreṇa devānāṃ cātihelanāt // BhP_03.14.038 //

bhaviṣyatas tavābhadrāv abhadre jāṭharādhamau /
lokān sa-pālāṃs trīṃś caṇḍi muhur ākrandayiṣyataḥ // BhP_03.14.039 //

prāṇināṃ hanyamānānāṃ dīnānām akṛtāgasām /
strīṇāṃ nigṛhyamāṇānāṃ kopiteṣu mahātmasu // BhP_03.14.040 //

tadā viśveśvaraḥ kruddho bhagavāl loka-bhāvanaḥ /
haniṣyaty avatīryāsau yathādrīn śataparva-dhṛk // BhP_03.14.041 //

BhP_03.14.042/0 ditir uvāca

vadhaṃ bhagavatā sākṣāt sunābhodāra-bāhunā /
āśāse putrayor mahyaṃ mā kruddhād brāhmaṇād prabho // BhP_03.14.042 //

na brahma-daṇḍa-dagdhasya na bhūta-bhayadasya ca /
nārakāś cānugṛhṇanti yāṃ yāṃ yonim asau gataḥ // BhP_03.14.043 //

BhP_03.14.044/0 kaśyapa uvāca

kṛta-śokānutāpena sadyaḥ pratyavamarśanāt /
bhagavaty uru-mānāc ca bhave mayy api cādarāt // BhP_03.14.044 //

putrasyaiva ca putrāṇāṃ bhavitaikaḥ satāṃ mataḥ /
gāsyanti yad-yaśaḥ śuddhaṃ bhagavad-yaśasā samam // BhP_03.14.045 //

yogair hemeva durvarṇaṃ bhāvayiṣyanti sādhavaḥ /
nirvairādibhir ātmānaṃ yac-chīlam anuvartitum // BhP_03.14.046 //

yat-prasādād idaṃ viśvaṃ prasīdati yad-ātmakam /
sa sva-dṛg bhagavān yasya toṣyate 'nanyayā dṛśā // BhP_03.14.047 //

sa vai mahā-bhāgavato mahātmā mahānubhāvo mahatāṃ mahiṣṭhaḥ /
pravṛddha-bhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati // BhP_03.14.048 //

alampaṭaḥ śīla-dharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu /
abhūta-śatrur jagataḥ śoka-hartā naidāghikaṃ tāpam ivoḍurājaḥ // BhP_03.14.049 //

antar bahiś cāmalam abja-netraṃ sva-pūruṣecchānugṛhīta-rūpam /
pautras tava śrī-lalanā-lalāmaṃ draṣṭā sphurat-kuṇḍala-maṇḍitānanam // BhP_03.14.050 //

BhP_03.14.051/0 maitreya uvāca

śrutvā bhāgavataṃ pautram amodata ditir bhṛśam /
putrayoś ca vadhaṃ kṛṣṇād viditvāsīn mahā-manāḥ // BhP_03.14.051 //

BhP_03.15.001/0 maitreya uvāca

prājāpatyaṃ tu tat tejaḥ para-tejo-hanaṃ ditiḥ /
dadhāra varṣāṇi śataṃ śaṅkamānā surārdanāt // BhP_03.15.001 //

loke tenāhatāloke loka-pālā hataujasaḥ /
nyavedayan viśva-sṛje dhvānta-vyatikaraṃ diśām // BhP_03.15.002 //

BhP_03.15.003/0 devā ūcuḥ

tama etad vibho vettha saṃvignā yad vayaṃ bhṛśam /
na hy avyaktaṃ bhagavataḥ kālenāspṛṣṭa-vartmanaḥ // BhP_03.15.003 //

deva-deva jagad-dhātar lokanātha-śikhāmaṇe /
pareṣām apareṣāṃ tvaṃ bhūtānām asi bhāva-vit // BhP_03.15.004 //

namo vijñāna-vīryāya māyayedam upeyuṣe /
gṛhīta-guṇa-bhedāya namas te 'vyakta-yonaye // BhP_03.15.005 //

ye tvānanyena bhāvena bhāvayanty ātma-bhāvanam /
ātmani prota-bhuvanaṃ paraṃ sad-asad-ātmakam // BhP_03.15.006 //

teṣāṃ supakva-yogānāṃ jita-śvāsendriyātmanām /
labdha-yuṣmat-prasādānāṃ na kutaścit parābhavaḥ // BhP_03.15.007 //

yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ /
haranti balim āyattās tasmai mukhyāya te namaḥ // BhP_03.15.008 //

sa tvaṃ vidhatsva śaṃ bhūmaṃs tamasā lupta-karmaṇām /
adabhra-dayayā dṛṣṭyā āpannān arhasīkṣitum // BhP_03.15.009 //

eṣa deva diter garbha ojaḥ kāśyapam arpitam /
diśas timirayan sarvā vardhate 'gnir ivaidhasi // BhP_03.15.010 //

BhP_03.15.011/0 maitreya uvāca

sa prahasya mahā-bāho bhagavān śabda-gocaraḥ /
pratyācaṣṭātma-bhūr devān prīṇan rucirayā girā // BhP_03.15.011 //

BhP_03.15.012/0 brahmovāca

mānasā me sutā yuṣmat- pūrvajāḥ sanakādayaḥ /
cerur vihāyasā lokāl lokeṣu vigata-spṛhāḥ // BhP_03.15.012 //

ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ /
yayur vaikuṇṭha-nilayaṃ sarva-loka-namaskṛtam // BhP_03.15.013 //

vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ /
ye 'nimitta-nimittena dharmeṇārādhayan harim // BhP_03.15.014 //

yatra cādyaḥ pumān āste bhagavān śabda-gocaraḥ /
sattvaṃ viṣṭabhya virajaṃ svānāṃ no mṛḍayan vṛṣaḥ // BhP_03.15.015 //

yatra naiḥśreyasaṃ nāma vanaṃ kāma-dughair drumaiḥ /
sarvartu-śrībhir vibhrājat kaivalyam iva mūrtimat // BhP_03.15.016 //

vaimānikāḥ sa-lalanāś caritāni śaśvad $ gāyanti yatra śamala-kṣapaṇāni bhartuḥ &amp;

antar-jale 'nuvikasan-madhu-mādhavīnāṃ % gandhena khaṇḍita-dhiyo 'py anilaṃ kṣipantaḥ // BhP_03.15.017* //

pārāvatānyabhṛta-sārasa-cakravāka- $ dātyūha-haṃsa-śuka-tittiri-barhiṇāṃ yaḥ &

pārāvatānyabhṛta-sārasa-cakravāka- $ dātyūha-haṃsa-śuka-tittiri-barhiṇāṃ yaḥ &

kolāhalo viramate 'cira-mātram uccair % bhṛṅgādhipe hari-kathām iva gāyamāne // BhP_03.15.018* //

mandāra-kunda-kurabotpala-campakārṇa- $ punnāga-nāga-bakulāmbuja-pārijātāḥ &

mandāra-kunda-kurabotpala-campakārṇa- $ punnāga-nāga-bakulāmbuja-pārijātāḥ &

gandhe 'rcite tulasikābharaṇena tasyā % yasmiṃs tapaḥ sumanaso bahu mānayanti // BhP_03.15.019* //

yat saṅkulaṃ hari-padānati-mātra-dṛṣṭair $ vaidūrya-mārakata-hema-mayair vimānaiḥ &

yat saṅkulaṃ hari-padānati-mātra-dṛṣṭair $ vaidūrya-mārakata-hema-mayair vimānaiḥ &

yeṣāṃ bṛhat-kaṭi-taṭāḥ smita-śobhi-mukhyaḥ % kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ // BhP_03.15.020* //

śrī rūpiṇī kvaṇayatī caraṇāravindaṃ $ līlāmbujena hari-sadmani mukta-doṣā &

śrī rūpiṇī kvaṇayatī caraṇāravindaṃ $ līlāmbujena hari-sadmani mukta-doṣā &

saṃlakṣyate sphaṭika-kuḍya upeta-hemni % sammārjatīva yad-anugrahaṇe 'nya-yatnaḥ // BhP_03.15.021* //

vāpīṣu vidruma-taṭāsv amalāmṛtāpsu $ preṣyānvitā nija-vane tulasībhir īśam &

vāpīṣu vidruma-taṭāsv amalāmṛtāpsu $ preṣyānvitā nija-vane tulasībhir īśam &

abhyarcatī svalakam unnasam īkṣya vaktram % uccheṣitaṃ bhagavatety amatāṅga yac-chrīḥ // BhP_03.15.022* //

yan na vrajanty agha-bhido racanānuvādāc $ chṛṇvanti ye 'nya-viṣayāḥ kukathā mati-ghnīḥ &

yan na vrajanty agha-bhido racanānuvādāc $ chṛṇvanti ye 'nya-viṣayāḥ kukathā mati-ghnīḥ &

yās tu śrutā hata-bhagair nṛbhir ātta-sārās % tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta // BhP_03.15.023* //

ye 'bhyarthitām api ca no nṛ-gatiṃ prapannā $ jñānaṃ ca tattva-viṣayaṃ saha-dharmaṃ yatra &

ye 'bhyarthitām api ca no nṛ-gatiṃ prapannā $ jñānaṃ ca tattva-viṣayaṃ saha-dharmaṃ yatra &

nārādhanaṃ bhagavato vitaranty amuṣya % sammohitā vitatayā bata māyayā te // BhP_03.15.024* //

yac ca vrajanty animiṣām ṛṣabhānuvṛttyā $ dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ &

yac ca vrajanty animiṣām ṛṣabhānuvṛttyā $ dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ &

bhartur mithaḥ suyaśasaḥ kathanānurāga- % vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ // BhP_03.15.025* //

tad viśva-gurv-adhikṛtaṃ bhuvanaika-vandyaṃ $ divyaṃ vicitra-vibudhāgrya-vimāna-śociḥ &

tad viśva-gurv-adhikṛtaṃ bhuvanaika-vandyaṃ $ divyaṃ vicitra-vibudhāgrya-vimāna-śociḥ &

āpuḥ parāṃ mudam apūrvam upetya yoga- % māyā-balena munayas tad atho vikuṇṭham // BhP_03.15.026* //

tasminn atītya munayaḥ ṣaḍ asajjamānāḥ $ kakṣāḥ samāna-vayasāv atha saptamāyām &

tasminn atītya munayaḥ ṣaḍ asajjamānāḥ $ kakṣāḥ samāna-vayasāv atha saptamāyām &

devāv acakṣata gṛhīta-gadau parārdhya- % keyūra-kuṇḍala-kirīṭa-viṭaṅka-veṣau // BhP_03.15.027* //

matta-dvirepha-vanamālikayā nivītau $ vinyastayāsita-catuṣṭaya-bāhu-madhye &

matta-dvirepha-vanamālikayā nivītau $ vinyastayāsita-catuṣṭaya-bāhu-madhye &

vaktraṃ bhruvā kuṭilayā sphuṭa-nirgamābhyāṃ % raktekṣaṇena ca manāg rabhasaṃ dadhānau // BhP_03.15.028* //

dvāry etayor niviviśur miṣator apṛṣṭvā $ pūrvā yathā puraṭa-vajra-kapāṭikā yāḥ &

dvāry etayor niviviśur miṣator apṛṣṭvā $ pūrvā yathā puraṭa-vajra-kapāṭikā yāḥ &

sarvatra te 'viṣamayā munayaḥ sva-dṛṣṭyā % ye sañcaranty avihatā vigatābhiśaṅkāḥ // BhP_03.15.029* //

tān vīkṣya vāta-raśanāṃś caturaḥ kumārān $ vṛddhān daśārdha-vayaso viditātma-tattvān &

tān vīkṣya vāta-raśanāṃś caturaḥ kumārān $ vṛddhān daśārdha-vayaso viditātma-tattvān &

vetreṇa cāskhalayatām atad-arhaṇāṃs tau % tejo vihasya bhagavat-pratikūla-śīlau // BhP_03.15.030* //

tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ $ svarhattamā hy api hareḥ pratihāra-pābhyām &

tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ $ svarhattamā hy api hareḥ pratihāra-pābhyām &

ūcuḥ suhṛttama-didṛkṣita-bhaṅga īṣat % kāmānujena sahasā ta upaplutākṣāḥ // BhP_03.15.031* //

BhP_03.15.032/0 munaya ūcuḥ ko vām ihaitya bhagavat-paricaryayoccais $ tad-dharmiṇāṃ nivasatāṃ viṣamaḥ svabhāvaḥ &
ko vām ihaitya bhagavat-paricaryayoccais $ tad-dharmiṇāṃ nivasatāṃ viṣamaḥ svabhāvaḥ &
tasmin praśānta-puruṣe gata-vigrahe vāṃ % ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ // BhP_03.15.032* //
na hy antaraṃ bhagavatīha samasta-kukṣāv $ ātmānam ātmani nabho nabhasīva dhīrāḥ &
na hy antaraṃ bhagavatīha samasta-kukṣāv $ ātmānam ātmani nabho nabhasīva dhīrāḥ &
paśyanti yatra yuvayoḥ sura-liṅginoḥ kiṃ % vyutpāditaṃ hy udara-bhedi bhayaṃ yato 'sya // BhP_03.15.033* //
tad vām amuṣya paramasya vikuṇṭha-bhartuḥ $ kartuṃ prakṛṣṭam iha dhīmahi manda-dhībhyām &
tad vām amuṣya paramasya vikuṇṭha-bhartuḥ $ kartuṃ prakṛṣṭam iha dhīmahi manda-dhībhyām &
lokān ito vrajatam antara-bhāva-dṛṣṭyā % pāpīyasas traya ime ripavo 'sya yatra // BhP_03.15.034* //
teṣām itīritam ubhāv avadhārya ghoraṃ $ taṃ brahma-daṇḍam anivāraṇam astra-pūgaiḥ &
teṣām itīritam ubhāv avadhārya ghoraṃ $ taṃ brahma-daṇḍam anivāraṇam astra-pūgaiḥ &
sadyo harer anucarāv uru bibhyatas tat- % pāda-grahāv apatatām atikātareṇa // BhP_03.15.035* //
bhūyād aghoni bhagavadbhir akāri daṇḍo $ yo nau hareta sura-helanam apy aśeṣam &
bhūyād aghoni bhagavadbhir akāri daṇḍo $ yo nau hareta sura-helanam apy aśeṣam &
mā vo 'nutāpa-kalayā bhagavat-smṛti-ghno % moho bhaved iha tu nau vrajator adho 'dhaḥ // BhP_03.15.036* //
evaṃ tadaiva bhagavān aravinda-nābhaḥ $ svānāṃ vibudhya sad-atikramam ārya-hṛdyaḥ &
evaṃ tadaiva bhagavān aravinda-nābhaḥ $ svānāṃ vibudhya sad-atikramam ārya-hṛdyaḥ &
tasmin yayau paramahaṃsa-mahā-munīnām % anveṣaṇīya-caraṇau calayan saha-śrīḥ // BhP_03.15.037* //
taṃ tv āgataṃ pratihṛtaupayikaṃ sva-pumbhis $ te 'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam &
taṃ tv āgataṃ pratihṛtaupayikaṃ sva-pumbhis $ te 'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam &
haṃsa-śriyor vyajanayoḥ śiva-vāyu-lolac- % chubhrātapatra-śaśi-kesara-śīkarāmbum // BhP_03.15.038* //
kṛtsna-prasāda-sumukhaṃ spṛhaṇīya-dhāma $ snehāvaloka-kalayā hṛdi saṃspṛśantam &
kṛtsna-prasāda-sumukhaṃ spṛhaṇīya-dhāma $ snehāvaloka-kalayā hṛdi saṃspṛśantam &
śyāme pṛthāv urasi śobhitayā śriyā svaś- % cūḍāmaṇiṃ subhagayantam ivātma-dhiṣṇyam // BhP_03.15.039* //
pītāṃśuke pṛthu-nitambini visphurantyā $ kāñcyālibhir virutayā vana-mālayā ca &
pītāṃśuke pṛthu-nitambini visphurantyā $ kāñcyālibhir virutayā vana-mālayā ca &
valgu-prakoṣṭha-valayaṃ vinatā-sutāṃse % vinyasta-hastam itareṇa dhunānam abjam // BhP_03.15.040* //
vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha- $ gaṇḍa-sthalonnasa-mukhaṃ maṇimat-kirīṭam &
vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha- $ gaṇḍa-sthalonnasa-mukhaṃ maṇimat-kirīṭam &
dor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya- % hāreṇa kandhara-gatena ca kaustubhena // BhP_03.15.041* //
atropasṛṣṭam iti cotsmitam indirāyāḥ $ svānāṃ dhiyā viracitaṃ bahu-sauṣṭhavāḍhyam &
atropasṛṣṭam iti cotsmitam indirāyāḥ $ svānāṃ dhiyā viracitaṃ bahu-sauṣṭhavāḍhyam &
mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ % nemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ // BhP_03.15.042* //
tasyāravinda-nayanasya padāravinda- $ kiñjalka-miśra-tulasī-makaranda-vāyuḥ &
tasyāravinda-nayanasya padāravinda- $ kiñjalka-miśra-tulasī-makaranda-vāyuḥ &
antar-gataḥ sva-vivareṇa cakāra teṣāṃ % saṅkṣobham akṣara-juṣām api citta-tanvoḥ // BhP_03.15.043* //
te vā amuṣya vadanāsita-padma-kośam $ udvīkṣya sundaratarādhara-kunda-hāsam &
te vā amuṣya vadanāsita-padma-kośam $ udvīkṣya sundaratarādhara-kunda-hāsam &
labdhāśiṣaḥ punar avekṣya tadīyam aṅghri- % dvandvaṃ nakhāruṇa-maṇi-śrayaṇaṃ nidadhyuḥ // BhP_03.15.044* //
puṃsāṃ gatiṃ mṛgayatām iha yoga-mārgair $ dhyānāspadaṃ bahu-mataṃ nayanābhirāmam &
puṃsāṃ gatiṃ mṛgayatām iha yoga-mārgair $ dhyānāspadaṃ bahu-mataṃ nayanābhirāmam &
pauṃsnaṃ vapur darśayānam ananya-siddhair % autpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ // BhP_03.15.045* //
BhP_03.15.046/0 kumārā ūcuḥ yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ $ so 'dyaiva no nayana-mūlam ananta rāddhaḥ &
yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ $ so 'dyaiva no nayana-mūlam ananta rāddhaḥ &
yarhy eva karṇa-vivareṇa guhāṃ gato naḥ % pitrānuvarṇita-rahā bhavad-udbhavena // BhP_03.15.046* //
taṃ tvāṃ vidāma bhagavan param ātma-tattvaṃ $ sattvena samprati ratiṃ racayantam eṣām &
taṃ tvāṃ vidāma bhagavan param ātma-tattvaṃ $ sattvena samprati ratiṃ racayantam eṣām &
yat te 'nutāpa-viditair dṛḍha-bhakti-yogair % udgranthayo hṛdi vidur munayo virāgāḥ // BhP_03.15.047* //
nātyantikaṃ vigaṇayanty api te prasādaṃ $ kimv anyad arpita-bhayaṃ bhruva unnayais te &
nātyantikaṃ vigaṇayanty api te prasādaṃ $ kimv anyad arpita-bhayaṃ bhruva unnayais te &
ye 'ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥ % kīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ // BhP_03.15.048* //
kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc $ ceto 'livad yadi nu te padayo rameta &
kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc $ ceto 'livad yadi nu te padayo rameta &
vācaś ca nas tulasivad yadi te 'ṅghri-śobhāḥ % pūryeta te guṇa-gaṇair yadi karṇa-randhraḥ // BhP_03.15.049* //
prāduścakartha yad idaṃ puruhūta rūpaṃ $ teneśa nirvṛtim avāpur alaṃ dṛśo naḥ &
prāduścakartha yad idaṃ puruhūta rūpaṃ $ teneśa nirvṛtim avāpur alaṃ dṛśo naḥ &
tasmā idaṃ bhagavate nama id vidhema % yo 'nātmanāṃ durudayo bhagavān pratītaḥ // BhP_03.15.050* // BhP_03.16.001/0 brahmovāca

iti tad gṛṇatāṃ teṣāṃ munīnāṃ yoga-dharmiṇām /
pratinandya jagādedaṃ vikuṇṭha-nilayo vibhuḥ // BhP_03.16.001 //

BhP_03.16.002/0 śrī-bhagavān uvāca

etau tau pārṣadau mahyaṃ jayo vijaya eva ca /
kadarthī-kṛtya māṃ yad vo bahv akrātām atikramam // BhP_03.16.002 //

yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ /
sa evānumato 'smābhir munayo deva-helanāt // BhP_03.16.003 //

tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me /
tad dhīty ātma-kṛtaṃ manye yat sva-pumbhir asat-kṛtāḥ // BhP_03.16.004 //

yan-nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi /
so 'sādhu-vādas tat-kīrtiṃ hanti tvacam ivāmayaḥ // BhP_03.16.005 //

yasyāmṛtāmala-yaśaḥ-śravaṇāvagāhaḥ $ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ &amp;

so 'haṃ bhavadbhya upalabdha-sutīrtha-kīrtiś % chindyāṃ sva-bāhum api vaḥ pratikūla-vṛttim // BhP_03.16.006* //

yat-sevayā caraṇa-padma-pavitra-reṇuṃ $ sadyaḥ kṣatākhila-malaṃ pratilabdha-śīlam &

yat-sevayā caraṇa-padma-pavitra-reṇuṃ $ sadyaḥ kṣatākhila-malaṃ pratilabdha-śīlam &

na śrīr viraktam api māṃ vijahāti yasyāḥ % prekṣā-lavārtha itare niyamān vahanti // BhP_03.16.007* //

nāhaṃ tathādmi yajamāna-havir vitāne $ ścyotad-ghṛta-plutam adan huta-bhuṅ-mukhena &

nāhaṃ tathādmi yajamāna-havir vitāne $ ścyotad-ghṛta-plutam adan huta-bhuṅ-mukhena &

yad brāhmaṇasya mukhataś carato 'nughāsaṃ % tuṣṭasya mayy avahitair nija-karma-pākaiḥ // BhP_03.16.008* //

yeṣāṃ bibharmy aham akhaṇḍa-vikuṇṭha-yoga- $ māyā-vibhūtir amalāṅghri-rajaḥ kirīṭaiḥ &

yeṣāṃ bibharmy aham akhaṇḍa-vikuṇṭha-yoga- $ māyā-vibhūtir amalāṅghri-rajaḥ kirīṭaiḥ &

viprāṃs tu ko na viṣaheta yad-arhaṇāmbhaḥ % sadyaḥ punāti saha-candra-lalāma-lokān // BhP_03.16.009* //

ye me tanūr dvija-varān duhatīr madīyā $ bhūtāny alabdha-śaraṇāni ca bheda-buddhyā &

ye me tanūr dvija-varān duhatīr madīyā $ bhūtāny alabdha-śaraṇāni ca bheda-buddhyā &

drakṣyanty agha-kṣata-dṛśo hy ahi-manyavas tān % gṛdhrā ruṣā mama kuṣanty adhidaṇḍa-netuḥ // BhP_03.16.010* //

ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas $ tuṣyad-dhṛdaḥ smita-sudhokṣita-padma-vaktrāḥ &

ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas $ tuṣyad-dhṛdaḥ smita-sudhokṣita-padma-vaktrāḥ &

vāṇyānurāga-kalayātmajavad gṛṇantaḥ % sambodhayanty aham ivāham upāhṛtas taiḥ // BhP_03.16.011* //

tan me sva-bhartur avasāyam alakṣamāṇau $ yuṣmad-vyatikrama-gatiṃ pratipadya sadyaḥ &

tan me sva-bhartur avasāyam alakṣamāṇau $ yuṣmad-vyatikrama-gatiṃ pratipadya sadyaḥ &

bhūyo mamāntikam itāṃ tad anugraho me % yat kalpatām acirato bhṛtayor vivāsaḥ // BhP_03.16.012* //

BhP_03.16.013/0 brahmovāca

atha tasyośatīṃ devīm ṛṣi-kulyāṃ sarasvatīm /
nāsvādya manyu-daṣṭānāṃ teṣām ātmāpy atṛpyata // BhP_03.16.013 //

satīṃ vyādāya śṛṇvanto laghvīṃ gurv-artha-gahvarām /
vigāhyāgādha-gambhīrāṃ na vidus tac-cikīrṣitam // BhP_03.16.014 //

te yoga-māyayārabdha- pārameṣṭhya-mahodayam /
procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhita-tvacaḥ // BhP_03.16.015 //

BhP_03.16.016/0 ṛṣaya ūcuḥ

na vayaṃ bhagavan vidmas tava deva cikīrṣitam /
kṛto me 'nugrahaś ceti yad adhyakṣaḥ prabhāṣase // BhP_03.16.016 //

brahmaṇyasya paraṃ daivaṃ brāhmaṇāḥ kila te prabho /
viprāṇāṃ deva-devānāṃ bhagavān ātma-daivatam // BhP_03.16.017 //

tvattaḥ sanātano dharmo rakṣyate tanubhis tava /
dharmasya paramo guhyo nirvikāro bhavān mataḥ // BhP_03.16.018 //

taranti hy añjasā mṛtyuṃ nivṛttā yad-anugrahāt /
yoginaḥ sa bhavān kiṃ svid anugṛhyeta yat paraiḥ // BhP_03.16.019 //

yaṃ vai vibhūtir upayāty anuvelam anyair $ arthārthibhiḥ sva-śirasā dhṛta-pāda-reṇuḥ &amp;

dhanyārpitāṅghri-tulasī-nava-dāma-dhāmno % lokaṃ madhuvrata-pater iva kāma-yānā // BhP_03.16.020* //

yas tāṃ vivikta-caritair anuvartamānāṃ $ nātyādriyat parama-bhāgavata-prasaṅgaḥ &

yas tāṃ vivikta-caritair anuvartamānāṃ $ nātyādriyat parama-bhāgavata-prasaṅgaḥ &

sa tvaṃ dvijānupatha-puṇya-rajaḥ-punītaḥ % śrīvatsa-lakṣma kim agā bhaga-bhājanas tvam // BhP_03.16.021* //

dharmasya te bhagavatas tri-yuga tribhiḥ svaiḥ $ padbhiś carācaram idaṃ dvija-devatārtham &

dharmasya te bhagavatas tri-yuga tribhiḥ svaiḥ $ padbhiś carācaram idaṃ dvija-devatārtham &

nūnaṃ bhṛtaṃ tad-abhighāti rajas tamaś ca % sattvena no varadayā tanuvā nirasya // BhP_03.16.022* //

na tvaṃ dvijottama-kulaṃ yadi hātma-gopaṃ $ goptā vṛṣaḥ svarhaṇena sa-sūnṛtena &

na tvaṃ dvijottama-kulaṃ yadi hātma-gopaṃ $ goptā vṛṣaḥ svarhaṇena sa-sūnṛtena &

tarhy eva naṅkṣyati śivas tava deva panthā % loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam // BhP_03.16.023* //

tat te 'nabhīṣṭam iva sattva-nidher vidhitsoḥ $ kṣemaṃ janāya nija-śaktibhir uddhṛtāreḥ &

tat te 'nabhīṣṭam iva sattva-nidher vidhitsoḥ $ kṣemaṃ janāya nija-śaktibhir uddhṛtāreḥ &

naitāvatā try-adhipater bata viśva-bhartus % tejaḥ kṣataṃ tv avanatasya sa te vinodaḥ // BhP_03.16.024* //

yaṃ vānayor damam adhīśa bhavān vidhatte $ vṛttiṃ nu vā tad anumanmahi nirvyalīkam &

yaṃ vānayor damam adhīśa bhavān vidhatte $ vṛttiṃ nu vā tad anumanmahi nirvyalīkam &

asmāsu vā ya ucito dhriyatāṃ sa daṇḍo % ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa // BhP_03.16.025* //

BhP_03.16.026/0 śrī-bhagavān uvāca etau suretara-gatiṃ pratipadya sadyaḥ $ saṃrambha-sambhṛta-samādhy-anubaddha-yogau &
etau suretara-gatiṃ pratipadya sadyaḥ $ saṃrambha-sambhṛta-samādhy-anubaddha-yogau &
bhūyaḥ sakāśam upayāsyata āśu yo vaḥ % śāpo mayaiva nimitas tad aveta viprāḥ // BhP_03.16.026* //

BhP_03.16.027/0 brahmovāca

atha te munayo dṛṣṭvā nayanānanda-bhājanam /
vaikuṇṭhaṃ tad-adhiṣṭhānaṃ vikuṇṭhaṃ ca svayaṃ-prabham // BhP_03.16.027 //

bhagavantaṃ parikramya praṇipatyānumānya ca /
pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam // BhP_03.16.028 //

bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam /
brahma-tejaḥ samartho 'pi hantuṃ necche mataṃ tu me // BhP_03.16.029 //

etat puraiva nirdiṣṭaṃ ramayā kruddhayā yadā /
purāpavāritā dvāri viśantī mayy upārate // BhP_03.16.030 //

mayi saṃrambha-yogena nistīrya brahma-helanam /
pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ // BhP_03.16.031 //

dvāḥsthāv ādiśya bhagavān vimāna-śreṇi-bhūṣaṇam /
sarvātiśayayā lakṣmyā juṣṭaṃ svaṃ dhiṣṇyam āviśat // BhP_03.16.032 //

tau tu gīrvāṇa-ṛṣabhau dustarād dhari-lokataḥ /
hata-śriyau brahma-śāpād abhūtāṃ vigata-smayau // BhP_03.16.033 //

tadā vikuṇṭha-dhiṣaṇāt tayor nipatamānayoḥ /
hāhā-kāro mahān āsīd vimānāgryeṣu putrakāḥ // BhP_03.16.034 //

tāv eva hy adhunā prāptau pārṣada-pravarau hareḥ /
diter jaṭhara-nirviṣṭaṃ kāśyapaṃ teja ulbaṇam // BhP_03.16.035 //

tayor asurayor adya tejasā yamayor hi vaḥ /
ākṣiptaṃ teja etarhi bhagavāṃs tad vidhitsati // BhP_03.16.036 //

viśvasya yaḥ sthiti-layodbhava-hetur ādyo $ yogeśvarair api duratyaya-yogamāyaḥ &amp;

kṣemaṃ vidhāsyati sa no bhagavāṃs tryadhīśas % tatrāsmadīya-vimṛśena kiyān ihārthaḥ // BhP_03.16.037* //

BhP_03.17.002/0 maitreya uvāca

niśamyātma-bhuvā gītaṃ kāraṇaṃ śaṅkayojjhitāḥ /
tataḥ sarve nyavartanta tridivāya divaukasaḥ // BhP_03.17.001 //

ditis tu bhartur ādeśād apatya-pariśaṅkinī /
pūrṇe varṣa-śate sādhvī putrau prasuṣuve yamau // BhP_03.17.002 //

utpātā bahavas tatra nipetur jāyamānayoḥ /
divi bhuvy antarikṣe ca lokasyoru-bhayāvahāḥ // BhP_03.17.003 //

sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ /
solkāś cāśanayaḥ petuḥ ketavaś cārti-hetavaḥ // BhP_03.17.004 //

vavau vāyuḥ suduḥsparśaḥ phūt-kārān īrayan muhuḥ /
unmūlayan naga-patīn vātyānīko rajo-dhvajaḥ // BhP_03.17.005 //

uddhasat-taḍid-ambhoda- ghaṭayā naṣṭa-bhāgaṇe /
vyomni praviṣṭa-tamasā na sma vyādṛśyate padam // BhP_03.17.006 //

cukrośa vimanā vārdhir udūrmiḥ kṣubhitodaraḥ /
sodapānāś ca saritaś cukṣubhuḥ śuṣka-paṅkajāḥ // BhP_03.17.007 //

muhuḥ paridhayo 'bhūvan sarāhvoḥ śaśi-sūryayoḥ /
nirghātā ratha-nirhrādā vivarebhyaḥ prajajñire // BhP_03.17.008 //

antar-grāmeṣu mukhato vamantyo vahnim ulbaṇam /
sṛgālolūka-ṭaṅkāraiḥ praṇedur aśivaṃ śivāḥ // BhP_03.17.009 //

saṅgītavad rodanavad unnamayya śirodharām /
vyamuñcan vividhā vāco grāma-siṃhās tatas tataḥ // BhP_03.17.010 //

kharāś ca karkaśaiḥ kṣattaḥ khurair ghnanto dharā-talam /
khārkāra-rabhasā mattāḥ paryadhāvan varūthaśaḥ // BhP_03.17.011 //

rudanto rāsabha-trastā nīḍād udapatan khagāḥ /
ghoṣe 'raṇye ca paśavaḥ śakṛn-mūtram akurvata // BhP_03.17.012 //

gāvo 'trasann asṛg-dohās toyadāḥ pūya-varṣiṇaḥ /
vyarudan deva-liṅgāni drumāḥ petur vinānilam // BhP_03.17.013 //

grahān puṇyatamān anye bhagaṇāṃś cāpi dīpitāḥ /
aticerur vakra-gatyā yuyudhuś ca parasparam // BhP_03.17.014 //

dṛṣṭvānyāṃś ca mahotpātān atat-tattva-vidaḥ prajāḥ /
brahma-putrān ṛte bhītā menire viśva-samplavam // BhP_03.17.015 //

tāv ādi-daityau sahasā vyajyamānātma-pauruṣau /
vavṛdhāte 'śma-sāreṇa kāyenādri-patī iva // BhP_03.17.016 //

divi-spṛśau hema-kirīṭa-koṭibhir niruddha-kāṣṭhau sphurad-aṅgadā-bhujau /
gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ // BhP_03.17.017 //

prajāpatir nāma tayor akārṣīd yaḥ prāk sva-dehād yamayor ajāyata /
taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ // BhP_03.17.018 //

cakre hiraṇyakaśipur dorbhyāṃ brahma-vareṇa ca /
vaśe sa-pālān lokāṃs trīn akuto-mṛtyur uddhataḥ // BhP_03.17.019 //

hiraṇyākṣo 'nujas tasya priyaḥ prīti-kṛd anvaham /
gadā-pāṇir divaṃ yāto yuyutsur mṛgayan raṇam // BhP_03.17.020 //

taṃ vīkṣya duḥsaha-javaṃ raṇat-kāñcana-nūpuram /
vaijayantyā srajā juṣṭam aṃsa-nyasta-mahā-gadam // BhP_03.17.021 //

mano-vīrya-varotsiktam asṛṇyam akuto-bhayam /
bhītā nililyire devās tārkṣya-trastā ivāhayaḥ // BhP_03.17.022 //

sa vai tirohitān dṛṣṭvā mahasā svena daitya-rāṭ /
sendrān deva-gaṇān kṣībān apaśyan vyanadad bhṛśam // BhP_03.17.023 //

tato nivṛttaḥ krīḍiṣyan gambhīraṃ bhīma-nisvanam /
vijagāhe mahā-sattvo vārdhiṃ matta iva dvipaḥ // BhP_03.17.024 //

tasmin praviṣṭe varuṇasya sainikā yādo-gaṇāḥ sanna-dhiyaḥ sasādhvasāḥ /
ahanyamānā api tasya varcasā pradharṣitā dūrataraṃ pradudruvuḥ // BhP_03.17.025 //

sa varṣa-pūgān udadhau mahā-balaś caran mahormīñ chvasaneritān muhuḥ /
maurvyābhijaghne gadayā vibhāvarīm āsedivāṃs tāta purīṃ pracetasaḥ // BhP_03.17.026 //

tatropalabhyāsura-loka-pālakaṃ yādo-gaṇānām ṛṣabhaṃ pracetasam /
smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam // BhP_03.17.027 //

tvaṃ loka-pālo 'dhipatir bṛhac-chravā vīryāpaho durmada-vīra-māninām /
vijitya loke 'khila-daitya-dānavān yad rājasūyena purāyajat prabho // BhP_03.17.028 //

sa evam utsikta-madena vidviṣā dṛḍhaṃ pralabdho bhagavān apāṃ patiḥ /
roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocad aṅgopaśamaṃ gatā vayam // BhP_03.17.029 //

paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇa-mārga-kovidam /
ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ // BhP_03.17.030 //

taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīra-śaye śvabhir vṛtaḥ /
yas tvad-vidhānām asatāṃ praśāntaye rūpāṇi dhatte sad-anugrahecchayā // BhP_03.17.031 //

BhP_03.18.001/0 maitreya uvāca

tad evam ākarṇya jaleśa-bhāṣitaṃ mahā-manās tad vigaṇayya durmadaḥ /
harer viditvā gatim aṅga nāradād rasātalaṃ nirviviśe tvarānvitaḥ // BhP_03.18.001 //

dadarśa tatrābhijitaṃ dharā-dharaṃ pronnīyamānāvanim agra-daṃṣṭrayā /
muṣṇantam akṣṇā sva-ruco 'ruṇa-śriyā jahāsa cāho vana-gocaro mṛgaḥ // BhP_03.18.002 //

āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśva-sṛjeyam arpitā /
na svasti yāsyasy anayā mamekṣataḥ surādhamāsādita-sūkarākṛte // BhP_03.18.003 //

tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣa-jit /
tvāṃ yogamāyā-balam alpa-pauruṣaṃ saṃsthāpya mūḍha pramṛje suhṛc-chucaḥ // BhP_03.18.004 //

tvayi saṃsthite gadayā śīrṇa-śīrṣaṇy asmad-bhuja-cyutayā ye ca tubhyam /
baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ // BhP_03.18.005 //

sa tudyamāno 'ri-durukta-tomarair daṃṣṭrāgra-gāṃ gām upalakṣya bhītām /
todaṃ mṛṣan niragād ambu-madhyād grāhāhataḥ sa-kareṇur yathebhaḥ // BhP_03.18.006 //

taṃ niḥsarantaṃ salilād anudruto hiraṇya-keśo dviradaṃ yathā jhaṣaḥ /
karāla-daṃṣṭro 'śani-nisvano 'bravīd gata-hriyāṃ kiṃ tv asatāṃ vigarhitam // BhP_03.18.007 //

sa gām udastāt salilasya gocare vinyasya tasyām adadhāt sva-sattvam /
abhiṣṭuto viśva-sṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ // BhP_03.18.008 //

parānuṣaktaṃ tapanīyopakalpaṃ mahā-gadaṃ kāñcana-citra-daṃśam /
marmāṇy abhīkṣṇaṃ pratudantaṃ duruktaiḥ pracaṇḍa-manyuḥ prahasaṃs taṃ babhāṣe // BhP_03.18.009 //

BhP_03.18.010/0 śrī-bhagavān uvāca

satyaṃ vayaṃ bho vana-gocarā mṛgā yuṣmad-vidhān mṛgaye grāma-siṃhān /
na mṛtyu-pāśaiḥ pratimuktasya vīrā vikatthanaṃ tava gṛhṇanty abhadra // BhP_03.18.010 //

ete vayaṃ nyāsa-harā rasaukasāṃ gata-hriyo gadayā drāvitās te /
tiṣṭhāmahe 'thāpi kathañcid ājau stheyaṃ kva yāmo balinotpādya vairam // BhP_03.18.011 //

tvaṃ pad-rathānāṃ kila yūthapādhipo ghaṭasva no 'svastaya āśv anūhaḥ /
saṃsthāpya cāsmān pramṛjāśru svakānāṃ yaḥ svāṃ pratijñāṃ nātipiparty asabhyaḥ // BhP_03.18.012 //

BhP_03.18.013/0 maitreya uvāca

so 'dhikṣipto bhagavatā pralabdhaś ca ruṣā bhṛśam /
ājahārolbaṇaṃ krodhaṃ krīḍyamāno 'hi-rāḍ iva // BhP_03.18.013 //

sṛjann amarṣitaḥ śvāsān manyu-pracalitendriyaḥ /
āsādya tarasā daityo gadayā nyahanad dharim // BhP_03.18.014 //

bhagavāṃs tu gadā-vegaṃ visṛṣṭaṃ ripuṇorasi /
avañcayat tiraścīno yogārūḍha ivāntakam // BhP_03.18.015 //

punar gadāṃ svām ādāya bhrāmayantam abhīkṣṇaśaḥ /
abhyadhāvad dhariḥ kruddhaḥ saṃrambhād daṣṭa-dacchadam // BhP_03.18.016 //

tataś ca gadayārātiṃ dakṣiṇasyāṃ bhruvi prabhuḥ /
ājaghne sa tu tāṃ saumya gadayā kovido 'hanat // BhP_03.18.017 //

evaṃ gadābhyāṃ gurvībhyāṃ haryakṣo harir eva ca /
jigīṣayā susaṃrabdhāv anyonyam abhijaghnatuḥ // BhP_03.18.018 //

tayoḥ spṛdhos tigma-gadāhatāṅgayoḥ kṣatāsrava-ghrāṇa-vivṛddha-manyvoḥ /
vicitra-mārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ // BhP_03.18.019 //

daityasya yajñāvayavasya māyā- gṛhīta-vārāha-tanor mahātmanaḥ /
kauravya mahyāṃ dviṣator vimardanaṃ didṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ // BhP_03.18.020 //

āsanna-śauṇḍīram apeta-sādhvasaṃ kṛta-pratīkāram ahārya-vikramam /
vilakṣya daityaṃ bhagavān sahasra-ṇīr jagāda nārāyaṇam ādi-sūkaram // BhP_03.18.021 //

BhP_03.18.022/0 brahmovāca

eṣa te deva devānām aṅghri-mūlam upeyuṣām /
viprāṇāṃ saurabheyīṇāṃ bhūtānām apy anāgasām // BhP_03.18.022 //

āgas-kṛd bhaya-kṛd duṣkṛd asmad-rāddha-varo 'suraḥ /
anveṣann apratiratho lokān aṭati kaṇṭakaḥ // BhP_03.18.023 //

mainaṃ māyāvinaṃ dṛptaṃ niraṅkuśam asattamam /
ākrīḍa bālavad deva yathāśīviṣam utthitam // BhP_03.18.024 //

na yāvad eṣa vardheta svāṃ velāṃ prāpya dāruṇaḥ /
svāṃ deva māyām āsthāya tāvaj jahy agham acyuta // BhP_03.18.025 //

eṣā ghoratamā sandhyā loka-cchambaṭ-karī prabho /
upasarpati sarvātman surāṇāṃ jayam āvaha // BhP_03.18.026 //

adhunaiṣo 'bhijin nāma yogo mauhūrtiko hy agāt /
śivāya nas tvaṃ suhṛdām āśu nistara dustaram // BhP_03.18.027 //

diṣṭyā tvāṃ vihitaṃ mṛtyum ayam āsāditaḥ svayam /
vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi // BhP_03.18.028 //

BhP_03.19.001/0 maitreya uvāca

avadhārya viriñcasya nirvyalīkāmṛtaṃ vacaḥ /
prahasya prema-garbheṇa tad apāṅgena so 'grahīt // BhP_03.19.001 //

tataḥ sapatnaṃ mukhataś carantam akuto-bhayam /
jaghānotpatya gadayā hanāv asuram akṣajaḥ // BhP_03.19.002 //

sā hatā tena gadayā vihatā bhagavat-karāt /
vighūrṇitāpatad reje tad adbhutam ivābhavat // BhP_03.19.003 //

sa tadā labdha-tīrtho 'pi na babādhe nirāyudham /
mānayan sa mṛdhe dharmaṃ viṣvaksenaṃ prakopayan // BhP_03.19.004 //

gadāyām apaviddhāyāṃ hāhā-kāre vinirgate /
mānayām āsa tad-dharmaṃ sunābhaṃ cāsmarad vibhuḥ // BhP_03.19.005 //

taṃ vyagra-cakraṃ diti-putrādhamena sva-pārṣada-mukhyena viṣajjamānam /
citrā vāco 'tad-vidāṃ khe-carāṇāṃ tatra smāsan svasti te 'muṃ jahīti // BhP_03.19.006 //

sa taṃ niśāmyātta-rathāṅgam agrato vyavasthitaṃ padma-palāśa-locanam /
vilokya cāmarṣa-pariplutendriyo ruṣā sva-danta-cchadam ādaśac chvasan // BhP_03.19.007 //

karāla-daṃṣṭraś cakṣurbhyāṃ sañcakṣāṇo dahann iva /
abhiplutya sva-gadayā hato 'sīty āhanad dharim // BhP_03.19.008 //

padā savyena tāṃ sādho bhagavān yajña-sūkaraḥ /
līlayā miṣataḥ śatroḥ prāharad vāta-raṃhasam // BhP_03.19.009 //

āha cāyudham ādhatsva ghaṭasva tvaṃ jigīṣasi /
ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam // BhP_03.19.010 //

tāṃ sa āpatatīṃ vīkṣya bhagavān samavasthitaḥ /
jagrāha līlayā prāptāṃ garutmān iva pannagīm // BhP_03.19.011 //

sva-pauruṣe pratihate hata-māno mahāsuraḥ /
naicchad gadāṃ dīyamānāṃ hariṇā vigata-prabhaḥ // BhP_03.19.012 //

jagrāha tri-śikhaṃ śūlaṃ jvalaj-jvalana-lolupam /
yajñāya dhṛta-rūpāya viprāyābhicaran yathā // BhP_03.19.013 //

tad ojasā daitya-mahā-bhaṭārpitaṃ cakāsad antaḥ-kha udīrṇa-dīdhiti /
cakreṇa ciccheda niśāta-neminā harir yathā tārkṣya-patatram ujjhitam // BhP_03.19.014 //

vṛkṇe sva-śūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat /
pravṛddha-roṣaḥ sa kaṭhora-muṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ // BhP_03.19.015 //

tenettham āhataḥ kṣattar bhagavān ādi-sūkaraḥ /
nākampata manāk kvāpi srajā hata iva dvipaḥ // BhP_03.19.016 //

athorudhāsṛjan māyāṃ yoga-māyeśvare harau /
yāṃ vilokya prajās trastā menire 'syopasaṃyamam // BhP_03.19.017 //

pravavur vāyavaś caṇḍās tamaḥ pāṃsavam airayan /
digbhyo nipetur grāvāṇaḥ kṣepaṇaiḥ prahitā iva // BhP_03.19.018 //

dyaur naṣṭa-bhagaṇābhraughaiḥ sa-vidyut-stanayitnubhiḥ /
varṣadbhiḥ pūya-keśāsṛg- viṇ-mūtrāsthīni cāsakṛt // BhP_03.19.019 //

girayaḥ pratyadṛśyanta nānāyudha-muco 'nagha /
dig-vāsaso yātudhānyaḥ śūlinyo mukta-mūrdhajāḥ // BhP_03.19.020 //

bahubhir yakṣa-rakṣobhiḥ patty-aśva-ratha-kuñjaraiḥ /
ātatāyibhir utsṛṣṭā hiṃsrā vāco 'tivaiśasāḥ // BhP_03.19.021 //

prāduṣkṛtānāṃ māyānām āsurīṇāṃ vināśayat /
sudarśanāstraṃ bhagavān prāyuṅkta dayitaṃ tri-pāt // BhP_03.19.022 //

tadā diteḥ samabhavat sahasā hṛdi vepathuḥ /
smarantyā bhartur ādeśaṃ stanāc cāsṛk prasusruve // BhP_03.19.023 //

vinaṣṭāsu sva-māyāsu bhūyaś cāvrajya keśavam /
ruṣopagūhamāno 'muṃ dadṛśe 'vasthitaṃ bahiḥ // BhP_03.19.024 //

taṃ muṣṭibhir vinighnantaṃ vajra-sārair adhokṣajaḥ /
kareṇa karṇa-mūle 'han yathā tvāṣṭraṃ marut-patiḥ // BhP_03.19.025 //

sa āhato viśva-jitā hy avajñayā paribhramad-gātra udasta-locanaḥ /
viśīrṇa-bāhv-aṅghri-śiroruho 'patad yathā nagendro lulito nabhasvatā // BhP_03.19.026 //

kṣitau śayānaṃ tam akuṇṭha-varcasaṃ karāla-daṃṣṭraṃ paridaṣṭa-dacchadam /
ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim // BhP_03.19.027 //

yaṃ yogino yoga-samādhinā raho dhyāyanti liṅgād asato mumukṣayā /
tasyaiṣa daitya-ṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tanum utsasarja ha // BhP_03.19.028 //

etau tau pārṣadāv asya śāpād yātāv asad-gatim /
punaḥ katipayaiḥ sthānaṃ prapatsyete ha janmabhiḥ // BhP_03.19.029 //

BhP_03.19.030/0 devā ūcuḥ

namo namas te 'khila-yajña-tantave sthitau gṛhītāmala-sattva-mūrtaye /
diṣṭyā hato 'yaṃ jagatām aruntudas tvat-pāda-bhaktyā vayam īśa nirvṛtāḥ // BhP_03.19.030 //

BhP_03.19.031/0 maitreya uvāca

evaṃ hiraṇyākṣam asahya-vikramaṃ sa sādayitvā harir ādi-sūkaraḥ /
jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkara-viṣṭarādibhiḥ // BhP_03.19.031 //

mayā yathānūktam avādi te hareḥ kṛtāvatārasya sumitra ceṣṭitam /
yathā hiraṇyākṣa udāra-vikramo mahā-mṛdhe krīḍanavan nirākṛtaḥ // BhP_03.19.032 //

BhP_03.19.033/0 sūta uvāca

iti kauṣāravākhyātām āśrutya bhagavat-kathām /
kṣattānandaṃ paraṃ lebhe mahā-bhāgavato dvija // BhP_03.19.033 //

anyeṣāṃ puṇya-ślokānām uddāma-yaśasāṃ satām /
upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṃ punaḥ // BhP_03.19.034 //

yo gajendraṃ jhaṣa-grastaṃ dhyāyantaṃ caraṇāmbujam /
krośantīnāṃ kareṇūnāṃ kṛcchrato 'mocayad drutam // BhP_03.19.035 //

taṃ sukhārādhyam ṛjubhir ananya-śaraṇair nṛbhiḥ /
kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ // BhP_03.19.036 //

yo vai hiraṇyākṣa-vadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇa-sūkarātmanaḥ /
śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahma-vadhād api dvijāḥ // BhP_03.19.037 //

etan mahā-puṇyam alaṃ pavitraṃ dhanyaṃ yaśasyaṃ padam āyur-āśiṣām /
prāṇendriyāṇāṃ yudhi śaurya-vardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām // BhP_03.19.038 //

BhP_03.20.001/0 śaunaka uvāca

mahīṃ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ /
kāny anvatiṣṭhad dvārāṇi mārgāyāvara-janmanām // BhP_03.20.001 //

kṣattā mahā-bhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt /
yas tatyājāgrajaṃ kṛṣṇe sāpatyam aghavān iti // BhP_03.20.002 //

dvaipāyanād anavaro mahitve tasya dehajaḥ /
sarvātmanā śritaḥ kṛṣṇaṃ tat-parāṃś cāpy anuvrataḥ // BhP_03.20.003 //

kim anvapṛcchan maitreyaṃ virajās tīrtha-sevayā /
upagamya kuśāvarta āsīnaṃ tattva-vittamam // BhP_03.20.004 //

tayoḥ saṃvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ /
āpo gāṅgā ivāgha-ghnīr hareḥ pādāmbujāśrayāḥ // BhP_03.20.005 //

tā naḥ kīrtaya bhadraṃ te kīrtanyodāra-karmaṇaḥ /
rasajñaḥ ko nu tṛpyeta hari-līlāmṛtaṃ piban // BhP_03.20.006 //

evam ugraśravāḥ pṛṣṭa ṛṣibhir naimiṣāyanaiḥ /
bhagavaty arpitādhyātmas tān āha śrūyatām iti // BhP_03.20.007 //

BhP_03.20.008/0 sūta uvāca

harer dhṛta-kroḍa-tanoḥ sva-māyayā niśamya gor uddharaṇaṃ rasātalāt /
līlāṃ hiraṇyākṣam avajñayā hataṃ sañjāta-harṣo munim āha bhārataḥ // BhP_03.20.008 //

BhP_03.20.009/0 vidura uvāca

prajāpati-patiḥ sṛṣṭvā prajā-sarge prajāpatīn /
kim ārabhata me brahman prabrūhy avyakta-mārga-vit // BhP_03.20.009 //

ye marīcy-ādayo viprā yas tu svāyambhuvo manuḥ /
te vai brahmaṇa ādeśāt katham etad abhāvayan // BhP_03.20.010 //

sa-dvitīyāḥ kim asṛjan svatantrā uta karmasu /
āho svit saṃhatāḥ sarva idaṃ sma samakalpayan // BhP_03.20.011 //

BhP_03.20.012/0 maitreya uvāca

daivena durvitarkyeṇa pareṇānimiṣeṇa ca /
jāta-kṣobhād bhagavato mahān āsīd guṇa-trayāt // BhP_03.20.012 //

rajaḥ-pradhānān mahatas tri-liṅgo daiva-coditāt /
jātaḥ sasarja bhūtādir viyad-ādīni pañcaśaḥ // BhP_03.20.013 //

tāni caikaikaśaḥ sraṣṭum asamarthāni bhautikam /
saṃhatya daiva-yogena haimam aṇḍam avāsṛjan // BhP_03.20.014 //

so 'śayiṣṭābdhi-salile āṇḍakośo nirātmakaḥ /
sāgraṃ vai varṣa-sāhasram anvavātsīt tam īśvaraḥ // BhP_03.20.015 //

tasya nābher abhūt padmaṃ sahasrārkoru-dīdhiti /
sarva-jīvanikāyauko yatra svayam abhūt svarāṭ // BhP_03.20.016 //

so 'nuviṣṭo bhagavatā yaḥ śete salilāśaye /
loka-saṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā // BhP_03.20.017 //

sasarja cchāyayāvidyāṃ pañca-parvāṇam agrataḥ /
tāmisram andha-tāmisraṃ tamo moho mahā-tamaḥ // BhP_03.20.018 //

visasarjātmanaḥ kāyaṃ nābhinandaṃs tamomayam /
jagṛhur yakṣa-rakṣāṃsi rātriṃ kṣut-tṛṭ-samudbhavām // BhP_03.20.019 //

kṣut-tṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ /
mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣut-tṛḍ-arditāḥ // BhP_03.20.020 //

devas tān āha saṃvigno mā māṃ jakṣata rakṣata /
aho me yakṣa-rakṣāṃsi prajā yūyaṃ babhūvitha // BhP_03.20.021 //

devatāḥ prabhayā yā yā dīvyan pramukhato 'sṛjat /
te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ // BhP_03.20.022 //

devo 'devāñ jaghanataḥ sṛjati smātilolupān /
ta enaṃ lolupatayā maithunāyābhipedire // BhP_03.20.023 //

tato hasan sa bhagavān asurair nirapatrapaiḥ /
anvīyamānas tarasā kruddho bhītaḥ parāpatat // BhP_03.20.024 //

sa upavrajya varadaṃ prapannārti-haraṃ harim /
anugrahāya bhaktānām anurūpātma-darśanam // BhP_03.20.025 //

pāhi māṃ paramātmaṃs te preṣaṇenāsṛjaṃ prajāḥ /
tā imā yabhituṃ pāpā upākrāmanti māṃ prabho // BhP_03.20.026 //

tvam ekaḥ kila lokānāṃ kliṣṭānāṃ kleśa-nāśanaḥ /
tvam ekaḥ kleśadas teṣām anāsanna-padāṃ tava // BhP_03.20.027 //

so 'vadhāryāsya kārpaṇyaṃ viviktādhyātma-darśanaḥ /
vimuñcātma-tanuṃ ghorām ity ukto vimumoca ha // BhP_03.20.028 //

tāṃ kvaṇac-caraṇāmbhojāṃ mada-vihvala-locanām /
kāñcī-kalāpa-vilasad- dukūla-cchanna-rodhasam // BhP_03.20.029 //

anyonya-śleṣayottuṅga- nirantara-payodharām /
sunāsāṃ sudvijāṃ snigdha- hāsa-līlāvalokanām // BhP_03.20.030 //

gūhantīṃ vrīḍayātmānaṃ nīlālaka-varūthinīm /
upalabhyāsurā dharma sarve sammumuhuḥ striyam // BhP_03.20.031 //

aho rūpam aho dhairyam aho asyā navaṃ vayaḥ /
madhye kāmayamānānām akāmeva visarpati // BhP_03.20.032 //

vitarkayanto bahudhā tāṃ sandhyāṃ pramadākṛtim /
abhisambhāvya viśrambhāt paryapṛcchan kumedhasaḥ // BhP_03.20.033 //

kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
rūpa-draviṇa-paṇyena durbhagān no vibādhase // BhP_03.20.034 //

yā vā kācit tvam abale diṣṭyā sandarśanaṃ tava /
utsunoṣīkṣamāṇānāṃ kanduka-krīḍayā manaḥ // BhP_03.20.035 //

naikatra te jayati śālini pāda-padmaṃ $ ghnantyā muhuḥ kara-talena patat-pataṅgam &amp;

madhyaṃ viṣīdati bṛhat-stana-bhāra-bhītaṃ % śānteva dṛṣṭir amalā suśikhā-samūhaḥ // BhP_03.20.036* //

iti sāyantanīṃ sandhyām asurāḥ pramadāyatīm /
pralobhayantīṃ jagṛhur matvā mūḍha-dhiyaḥ striyam // BhP_03.20.037 //

prahasya bhāva-gambhīraṃ jighrantyātmānam ātmanā /
kāntyā sasarja bhagavān gandharvāpsarasāṃ gaṇān // BhP_03.20.038 //

visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām /
ta eva cādaduḥ prītyā viśvāvasu-purogamāḥ // BhP_03.20.039 //

sṛṣṭvā bhūta-piśācāṃś ca bhagavān ātma-tandriṇā /
dig-vāsaso mukta-keśān vīkṣya cāmīlayad dṛśau // BhP_03.20.040 //

jagṛhus tad-visṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ /
nidrām indriya-vikledo yayā bhūteṣu dṛśyate /
yenocchiṣṭān dharṣayanti tam unmādaṃ pracakṣate // BhP_03.20.041 //

ūrjasvantaṃ manyamāna ātmānaṃ bhagavān ajaḥ /
sādhyān gaṇān pitṛ-gaṇān parokṣeṇāsṛjat prabhuḥ // BhP_03.20.042 //

ta ātma-sargaṃ taṃ kāyaṃ pitaraḥ pratipedire /
sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate // BhP_03.20.043 //

siddhān vidyādharāṃś caiva tirodhānena so 'sṛjat /
tebhyo 'dadāt tam ātmānam antardhānākhyam adbhutam // BhP_03.20.044 //

sa kinnarān kimpuruṣān pratyātmyenāsṛjat prabhuḥ /
mānayann ātmanātmānam ātmābhāsaṃ vilokayan // BhP_03.20.045 //

te tu taj jagṛhū rūpaṃ tyaktaṃ yat parameṣṭhinā /
mithunī-bhūya gāyantas tam evoṣasi karmabhiḥ // BhP_03.20.046 //

dehena vai bhogavatā śayāno bahu-cintayā /
sarge 'nupacite krodhād utsasarja ha tad vapuḥ // BhP_03.20.047 //

ye 'hīyantāmutaḥ keśā ahayas te 'ṅga jajñire /
sarpāḥ prasarpataḥ krūrā nāgā bhogoru-kandharāḥ // BhP_03.20.048 //

sa ātmānaṃ manyamānaḥ kṛta-kṛtyam ivātmabhūḥ /
tadā manūn sasarjānte manasā loka-bhāvanān // BhP_03.20.049 //

tebhyaḥ so 'sṛjat svīyaṃ puraṃ puruṣam ātmavān /
tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim // BhP_03.20.050 //

aho etaj jagat-sraṣṭaḥ sukṛtaṃ bata te kṛtam /
pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he // BhP_03.20.051 //

tapasā vidyayā yukto yogena susamādhinā /
ṛṣīn ṛṣir hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ // BhP_03.20.052 //

tebhyaś caikaikaśaḥ svasya dehasyāṃśam adād ajaḥ /
yat tat samādhi-yogarddhi- tapo-vidyā-viraktimat // BhP_03.20.053 //

BhP_03.21.001/0 vidura uvāca

svāyambhuvasya ca manor aṃśaḥ parama-sammataḥ /
kathyatāṃ bhagavan yatra maithunenaidhire prajāḥ // BhP_03.21.001 //

priyavratottānapādau sutau svāyambhuvasya vai /
yathā-dharmaṃ jugupatuḥ sapta-dvīpavatīṃ mahīm // BhP_03.21.002 //

tasya vai duhitā brahman devahūtīti viśrutā /
patnī prajāpater uktā kardamasya tvayānagha // BhP_03.21.003 //

tasyāṃ sa vai mahā-yogī yuktāyāṃ yoga-lakṣaṇaiḥ /
sasarja katidhā vīryaṃ tan me śuśrūṣave vada // BhP_03.21.004 //

rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ /
yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm // BhP_03.21.005 //

BhP_03.21.006/0 maitreya uvāca

prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ /
sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa // BhP_03.21.006 //

tataḥ samādhi-yuktena kriyā-yogena kardamaḥ /
samprapede hariṃ bhaktyā prapanna-varadāśuṣam // BhP_03.21.007 //

tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge /
darśayām āsa taṃ kṣattaḥ śābdaṃ brahma dadhad vapuḥ // BhP_03.21.008 //

sa taṃ virajam arkābhaṃ sita-padmotpala-srajam /
snigdha-nīlālaka-vrāta- vaktrābjaṃ virajo 'mbaram // BhP_03.21.009 //

kirīṭinaṃ kuṇḍalinaṃ śaṅkha-cakra-gadā-dharam /
śvetotpala-krīḍanakaṃ manaḥ-sparśa-smitekṣaṇam // BhP_03.21.010 //

vinyasta-caraṇāmbhojam aṃsa-deśe garutmataḥ /
dṛṣṭvā khe 'vasthitaṃ vakṣaḥ- śriyaṃ kaustubha-kandharam // BhP_03.21.011 //

jāta-harṣo 'patan mūrdhnā kṣitau labdha-manorathaḥ /
gīrbhis tv abhyagṛṇāt prīti- svabhāvātmā kṛtāñjaliḥ // BhP_03.21.012 //

BhP_03.21.013/0 ṛṣir uvāca

juṣṭaṃ batādyākhila-sattva-rāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ /
yad-darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍha-yogāḥ // BhP_03.21.013 //

ye māyayā te hata-medhasas tvat- pādāravindaṃ bhava-sindhu-potam /
upāsate kāma-lavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ // BhP_03.21.014 //

tathā sa cāhaṃ parivoḍhu-kāmaḥ samāna-śīlāṃ gṛhamedha-dhenum /
upeyivān mūlam aśeṣa-mūlaṃ durāśayaḥ kāma-dughāṅghripasya // BhP_03.21.015 //

prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāma-hato 'nubaddhaḥ /
ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam // BhP_03.21.016 //

lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram /
parasparaṃ tvad-guṇa-vāda-sīdhu- pīyūṣa-niryāpita-deha-dharmāḥ // BhP_03.21.017 //

na te 'jarākṣa-bhramir āyur eṣāṃ trayodaśāraṃ tri-śataṃ ṣaṣṭi-parva /
ṣaṇ-nemy ananta-cchadi yat tri-ṇābhi karāla-sroto jagad ācchidya dhāvat // BhP_03.21.018 //

ekaḥ svayaṃ san jagataḥ sisṛkṣayā- dvitīyayātmann adhi-yogamāyayā /
sṛjasy adaḥ pāsi punar grasiṣyase yathorṇa-nābhir bhagavan sva-śaktibhiḥ // BhP_03.21.019 //

naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūta-sūkṣmam /
anugrahāyāstv api yarhi māyayā lasat-tulasyā bhagavān vilakṣitaḥ // BhP_03.21.020 //

taṃ tvānubhūtyoparata-kriyārthaṃ sva-māyayā vartita-loka-tantram /
namāmy abhīkṣṇaṃ namanīya-pāda- sarojam alpīyasi kāma-varṣam // BhP_03.21.021 //

BhP_03.21.022/0 ṛṣir uvāca

ity avyalīkaṃ praṇuto 'bja-nābhas tam ābabhāṣe vacasāmṛtena /
suparṇa-pakṣopari rocamānaḥ prema-smitodvīkṣaṇa-vibhramad-bhrūḥ // BhP_03.21.022 //

BhP_03.21.023/0 śrī-bhagavān uvāca

viditvā tava caityaṃ me puraiva samayoji tat /
yad-artham ātma-niyamais tvayaivāhaṃ samarcitaḥ // BhP_03.21.023 //

na vai jātu mṛṣaiva syāt prajādhyakṣa mad-arhaṇam /
bhavad-vidheṣv atitarāṃ mayi saṅgṛbhitātmanām // BhP_03.21.024 //

prajāpati-sutaḥ samrāṇ manur vikhyāta-maṅgalaḥ /
brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm // BhP_03.21.025 //

sa ceha vipra rājarṣir mahiṣyā śatarūpayā /
āyāsyati didṛkṣus tvāṃ paraśvo dharma-kovidaḥ // BhP_03.21.026 //

ātmajām asitāpāṅgīṃ vayaḥ-śīla-guṇānvitām /
mṛgayantīṃ patiṃ dāsyaty anurūpāya te prabho // BhP_03.21.027 //

samāhitaṃ te hṛdayaṃ yatremān parivatsarān /
sā tvāṃ brahman nṛpa-vadhūḥ kāmam āśu bhajiṣyati // BhP_03.21.028 //

yā ta ātma-bhṛtaṃ vīryaṃ navadhā prasaviṣyati /
vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ // BhP_03.21.029 //

tvaṃ ca samyag anuṣṭhāya nideśaṃ ma uśattamaḥ /
mayi tīrthī-kṛtāśeṣa- kriyārtho māṃ prapatsyase // BhP_03.21.030 //

kṛtvā dayāṃ ca jīveṣu dattvā cābhayam ātmavān /
mayy ātmānaṃ saha jagad drakṣyasy ātmani cāpi mām // BhP_03.21.031 //

sahāhaṃ svāṃśa-kalayā tvad-vīryeṇa mahā-mune /
tava kṣetre devahūtyāṃ praṇeṣye tattva-saṃhitām // BhP_03.21.032 //

BhP_03.21.033/0 maitreya uvāca

evaṃ tam anubhāṣyātha bhagavān pratyag-akṣajaḥ /
jagāma bindusarasaḥ sarasvatyā pariśritāt // BhP_03.21.033 //

nirīkṣatas tasya yayāv aśeṣa- siddheśvarābhiṣṭuta-siddha-mārgaḥ /
ākarṇayan patra-rathendra-pakṣair uccāritaṃ stomam udīrṇa-sāma // BhP_03.21.034 //

atha samprasthite śukle kardamo bhagavān ṛṣiḥ /
āste sma bindusarasi taṃ kālaṃ pratipālayan // BhP_03.21.035 //

manuḥ syandanam āsthāya śātakaumbha-paricchadam /
āropya svāṃ duhitaraṃ sa-bhāryaḥ paryaṭan mahīm // BhP_03.21.036 //

tasmin sudhanvann ahani bhagavān yat samādiśat /
upāyād āśrama-padaṃ muneḥ śānta-vratasya tat // BhP_03.21.037 //

yasmin bhagavato netrān nyapatann aśru-bindavaḥ /
kṛpayā samparītasya prapanne 'rpitayā bhṛśam // BhP_03.21.038 //

tad vai bindusaro nāma sarasvatyā pariplutam /
puṇyaṃ śivāmṛta-jalaṃ maharṣi-gaṇa-sevitam // BhP_03.21.039 //

puṇya-druma-latā-jālaiḥ kūjat-puṇya-mṛga-dvijaiḥ /
sarvartu-phala-puṣpāḍhyaṃ vana-rāji-śriyānvitam // BhP_03.21.040 //

matta-dvija-gaṇair ghuṣṭaṃ matta-bhramara-vibhramam /
matta-barhi-naṭāṭopam āhvayan-matta-kokilam // BhP_03.21.041 //

kadamba-campakāśoka- karañja-bakulāsanaiḥ /
kunda-mandāra-kuṭajaiś cūta-potair alaṅkṛtam // BhP_03.21.042 //

kāraṇḍavaiḥ plavair haṃsaiḥ kurarair jala-kukkuṭaiḥ /
sārasaiś cakravākaiś ca cakorair valgu kūjitam // BhP_03.21.043 //

tathaiva hariṇaiḥ kroḍaiḥ śvāvid-gavaya-kuñjaraiḥ /
gopucchair haribhir markair nakulair nābhibhir vṛtam // BhP_03.21.044 //

praviśya tat tīrtha-varam ādi-rājaḥ sahātmajaḥ /
dadarśa munim āsīnaṃ tasmin huta-hutāśanam // BhP_03.21.045 //

vidyotamānaṃ vapuṣā tapasy ugra-yujā ciram /
nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt /
tad-vyāhṛtāmṛta-kalā- pīyūṣa-śravaṇena ca // BhP_03.21.046 //

prāṃśuṃ padma-palāśākṣaṃ jaṭilaṃ cīra-vāsasam /
upasaṃśritya malinaṃ yathārhaṇam asaṃskṛtam // BhP_03.21.047 //

athoṭajam upāyātaṃ nṛdevaṃ praṇataṃ puraḥ /
saparyayā paryagṛhṇāt pratinandyānurūpayā // BhP_03.21.048 //

gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ /
smaran bhagavad-ādeśam ity āha ślakṣṇayā girā // BhP_03.21.049 //

nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te /
vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī // BhP_03.21.050 //

yo 'rkendv-agnīndra-vāyūnāṃ yama-dharma-pracetasām /
rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ // BhP_03.21.051 //

na yadā ratham āsthāya jaitraṃ maṇi-gaṇārpitam /
visphūrjac-caṇḍa-kodaṇḍo rathena trāsayann aghān // BhP_03.21.052 //

sva-sainya-caraṇa-kṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ /
vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva // BhP_03.21.053 //

tadaiva setavaḥ sarve varṇāśrama-nibandhanāḥ /
bhagavad-racitā rājan bhidyeran bata dasyubhiḥ // BhP_03.21.054 //

adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ /
śayāne tvayi loko 'yaṃ dasyu-grasto vinaṅkṣyati // BhP_03.21.055 //

athāpi pṛcche tvāṃ vīra yad-arthaṃ tvam ihāgataḥ /
tad vayaṃ nirvyalīkena pratipadyāmahe hṛdā // BhP_03.21.056 //

BhP_03.22.001/0 maitreya uvāca

evam āviṣkṛtāśeṣa- guṇa-karmodayo munim /
savrīḍa iva taṃ samrāḍ upāratam uvāca ha // BhP_03.22.001 //

BhP_03.22.002/0 manur uvāca

brahmāsṛjat sva-mukhato yuṣmān ātma-parīpsayā /
chandomayas tapo-vidyā- yoga-yuktān alampaṭān // BhP_03.22.002 //

tat-trāṇāyāsṛjac cāsmān doḥ-sahasrāt sahasra-pāt /
hṛdayaṃ tasya hi brahma kṣatram aṅgaṃ pracakṣate // BhP_03.22.003 //

ato hy anyonyam ātmānaṃ brahma kṣatraṃ ca rakṣataḥ /
rakṣati smāvyayo devaḥ sa yaḥ sad-asad-ātmakaḥ // BhP_03.22.004 //

tava sandarśanād eva cchinnā me sarva-saṃśayāḥ /
yat svayaṃ bhagavān prītyā dharmam āha rirakṣiṣoḥ // BhP_03.22.005 //

diṣṭyā me bhagavān dṛṣṭo durdarśo yo 'kṛtātmanām /
diṣṭyā pāda-rajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam // BhP_03.22.006 //

diṣṭyā tvayānuśiṣṭo 'haṃ kṛtaś cānugraho mahān /
apāvṛtaiḥ karṇa-randhrair juṣṭā diṣṭyośatīr giraḥ // BhP_03.22.007 //

sa bhavān duhitṛ-sneha- parikliṣṭātmano mama /
śrotum arhasi dīnasya śrāvitaṃ kṛpayā mune // BhP_03.22.008 //

priyavratottānapadoḥ svaseyaṃ duhitā mama /
anvicchati patiṃ yuktaṃ vayaḥ-śīla-guṇādibhiḥ // BhP_03.22.009 //

yadā tu bhavataḥ śīla- śruta-rūpa-vayo-guṇān /
aśṛṇon nāradād eṣā tvayy āsīt kṛta-niścayā // BhP_03.22.010 //

tat pratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā /
sarvātmanānurūpāṃ te gṛhamedhiṣu karmasu // BhP_03.22.011 //

udyatasya hi kāmasya prativādo na śasyate /
api nirmukta-saṅgasya kāma-raktasya kiṃ punaḥ // BhP_03.22.012 //

ya udyatam anādṛtya kīnāśam abhiyācate /
kṣīyate tad-yaśaḥ sphītaṃ mānaś cāvajñayā hataḥ // BhP_03.22.013 //

ahaṃ tvāśṛṇavaṃ vidvan vivāhārthaṃ samudyatam /
atas tvam upakurvāṇaḥ prattāṃ pratigṛhāṇa me // BhP_03.22.014 //

BhP_03.22.015/0 ṛṣir uvāca

bāḍham udvoḍhu-kāmo 'ham aprattā ca tavātmajā /
āvayor anurūpo 'sāv ādyo vaivāhiko vidhiḥ // BhP_03.22.015 //

kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāya-vidhau pratītaḥ /
ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam // BhP_03.22.016 //

yāṃ harmya-pṛṣṭhe kvaṇad-aṅghri-śobhāṃ vikrīḍatīṃ kanduka-vihvalākṣīm /
viśvāvasur nyapatat svād vimānād vilokya sammoha-vimūḍha-cetāḥ // BhP_03.22.017 //

tāṃ prārthayantīṃ lalanā-lalāmam asevita-śrī-caraṇair adṛṣṭām /
vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām // BhP_03.22.018 //

ato bhajiṣye samayena sādhvīṃ yāvat tejo bibhṛyād ātmano me /
ato dharmān pāramahaṃsya-mukhyān śukla-proktān bahu manye 'vihiṃsrān // BhP_03.22.019 //

yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate /
prajāpatīnāṃ patir eṣa mahyaṃ paraṃ pramāṇaṃ bhagavān anantaḥ // BhP_03.22.020 //

BhP_03.22.021/0 maitreya uvāca

sa ugra-dhanvann iyad evābabhāṣe āsīc ca tūṣṇīm aravinda-nābham /
dhiyopagṛhṇan smita-śobhitena mukhena ceto lulubhe devahūtyāḥ // BhP_03.22.021 //

so 'nu jñātvā vyavasitaṃ mahiṣyā duhituḥ sphuṭam /
tasmai guṇa-gaṇāḍhyāya dadau tulyāṃ praharṣitaḥ // BhP_03.22.022 //

śatarūpā mahā-rājñī pāribarhān mahā-dhanān /
dampatyoḥ paryadāt prītyā bhūṣā-vāsaḥ paricchadān // BhP_03.22.023 //

prattāṃ duhitaraṃ samrāṭ sadṛkṣāya gata-vyathaḥ /
upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ // BhP_03.22.024 //

aśaknuvaṃs tad-virahaṃ muñcan bāṣpa-kalāṃ muhuḥ /
āsiñcad amba vatseti netrodair duhituḥ śikhāḥ // BhP_03.22.025 //

āmantrya taṃ muni-varam anujñātaḥ sahānugaḥ /
pratasthe ratham āruhya sabhāryaḥ sva-puraṃ nṛpaḥ // BhP_03.22.026 //

ubhayor ṛṣi-kulyāyāḥ sarasvatyāḥ surodhasoḥ /
ṛṣīṇām upaśāntānāṃ paśyann āśrama-sampadaḥ // BhP_03.22.027 //

tam āyāntam abhipretya brahmāvartāt prajāḥ patim /
gīta-saṃstuti-vāditraiḥ pratyudīyuḥ praharṣitāḥ // BhP_03.22.028 //

barhiṣmatī nāma purī sarva-sampat-samanvitā /
nyapatan yatra romāṇi yajñasyāṅgaṃ vidhunvataḥ // BhP_03.22.029 //

kuśāḥ kāśās ta evāsan śaśvad-dharita-varcasaḥ /
ṛṣayo yaiḥ parābhāvya yajña-ghnān yajñam ījire // BhP_03.22.030 //

kuśa-kāśamayaṃ barhir āstīrya bhagavān manuḥ /
ayajad yajña-puruṣaṃ labdhā sthānaṃ yato bhuvam // BhP_03.22.031 //

barhiṣmatīṃ nāma vibhur yāṃ nirviśya samāvasat /
tasyāṃ praviṣṭo bhavanaṃ tāpa-traya-vināśanam // BhP_03.22.032 //

sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ /
saṅgīyamāna-sat-kīrtiḥ sastrībhiḥ sura-gāyakaiḥ /
praty-ūṣeṣv anubaddhena hṛdā śṛṇvan hareḥ kathāḥ // BhP_03.22.033 //

niṣṇātaṃ yogamāyāsu muniṃ svāyambhuvaṃ manum /
yad ābhraṃśayituṃ bhogā na śekur bhagavat-param // BhP_03.22.034 //

ayāta-yāmās tasyāsan yāmāḥ svāntara-yāpanāḥ /
śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ // BhP_03.22.035 //

sa evaṃ svāntaraṃ ninye yugānām eka-saptatim /
vāsudeva-prasaṅgena paribhūta-gati-trayaḥ // BhP_03.22.036 //

śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ /
bhautikāś ca kathaṃ kleśā bādhante hari-saṃśrayam // BhP_03.22.037 //

yaḥ pṛṣṭo munibhiḥ prāha dharmān nānā-vidhān chubhān /
nṛṇāṃ varṇāśramāṇāṃ ca sarva-bhūta-hitaḥ sadā // BhP_03.22.038 //

etat ta ādi-rājasya manoś caritam adbhutam /
varṇitaṃ varṇanīyasya tad-apatyodayaṃ śṛṇu // BhP_03.22.039 //

BhP_03.23.001/0 maitreya uvāca

pitṛbhyāṃ prasthite sādhvī patim iṅgita-kovidā /
nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum // BhP_03.23.001 //

viśrambheṇātma-śaucena gauraveṇa damena ca /
śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ // BhP_03.23.002 //

visṛjya kāmaṃ dambhaṃ ca dveṣaṃ lobham aghaṃ madam /
apramattodyatā nityaṃ tejīyāṃsam atoṣayat // BhP_03.23.003 //

sa vai devarṣi-varyas tāṃ mānavīṃ samanuvratām /
daivād garīyasaḥ patyur āśāsānāṃ mahāśiṣaḥ // BhP_03.23.004 //

kālena bhūyasā kṣāmāṃ karśitāṃ vrata-caryayā /
prema-gadgadayā vācā pīḍitaḥ kṛpayābravīt // BhP_03.23.005 //

BhP_03.23.006/0 kardama uvāca tuṣṭo 'ham adya tava mānavi mānadāyāḥ $ śuśrūṣayā paramayā parayā ca bhaktyā &
tuṣṭo 'ham adya tava mānavi mānadāyāḥ $ śuśrūṣayā paramayā parayā ca bhaktyā &
yo dehinām ayam atīva suhṛt sa deho % nāvekṣitaḥ samucitaḥ kṣapituṃ mad-arthe // BhP_03.23.006* //
ye me sva-dharma-niratasya tapaḥ-samādhi- $ vidyātma-yoga-vijitā bhagavat-prasādāḥ &
ye me sva-dharma-niratasya tapaḥ-samādhi- $ vidyātma-yoga-vijitā bhagavat-prasādāḥ &
tān eva te mad-anusevanayāvaruddhān % dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān // BhP_03.23.007* //
anye punar bhagavato bhruva udvijṛmbha- $ vibhraṃśitārtha-racanāḥ kim urukramasya &
anye punar bhagavato bhruva udvijṛmbha- $ vibhraṃśitārtha-racanāḥ kim urukramasya &
siddhāsi bhuṅkṣva vibhavān nija-dharma-dohān % divyān narair duradhigān nṛpa-vikriyābhiḥ // BhP_03.23.008* //
evaṃ bruvāṇam abalākhila-yogamāyā- $ vidyā-vicakṣaṇam avekṣya gatādhir āsīt &
evaṃ bruvāṇam abalākhila-yogamāyā- $ vidyā-vicakṣaṇam avekṣya gatādhir āsīt &
sampraśraya-praṇaya-vihvalayā gireṣad- % vrīḍāvaloka-vilasad-dhasitānanāha // BhP_03.23.009* //
BhP_03.23.010/0 devahūtir uvāca rāddhaṃ bata dvija-vṛṣaitad amogha-yoga- $ māyādhipe tvayi vibho tad avaimi bhartaḥ &
rāddhaṃ bata dvija-vṛṣaitad amogha-yoga- $ māyādhipe tvayi vibho tad avaimi bhartaḥ &
yas te 'bhyadhāyi samayaḥ sakṛd aṅga-saṅgo % bhūyād garīyasi guṇaḥ prasavaḥ satīnām // BhP_03.23.010* //
tatreti-kṛtyam upaśikṣa yathopadeśaṃ $ yenaiṣa me karśito 'tiriraṃsayātmā &
tatreti-kṛtyam upaśikṣa yathopadeśaṃ $ yenaiṣa me karśito 'tiriraṃsayātmā &
siddhyeta te kṛta-manobhava-dharṣitāyā % dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva // BhP_03.23.011* // BhP_03.23.012/0 maitreya uvāca

priyāyāḥ priyam anvicchan kardamo yogam āsthitaḥ /
vimānaṃ kāma-gaṃ kṣattas tarhy evāviracīkarat // BhP_03.23.012 //

sarva-kāma-dughaṃ divyaṃ sarva-ratna-samanvitam /
sarvarddhy-upacayodarkaṃ maṇi-stambhair upaskṛtam // BhP_03.23.013 //

divyopakaraṇopetaṃ sarva-kāla-sukhāvaham /
paṭṭikābhiḥ patākābhir vicitrābhir alaṅkṛtam // BhP_03.23.014 //

sragbhir vicitra-mālyābhir mañju-śiñjat-ṣaḍ-aṅghribhiḥ /
dukūla-kṣauma-kauśeyair nānā-vastrair virājitam // BhP_03.23.015 //

upary upari vinyasta- nilayeṣu pṛthak pṛthak /
kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅka-vyajanāsanaiḥ // BhP_03.23.016 //

tatra tatra vinikṣipta- nānā-śilpopaśobhitam /
mahā-marakata-sthalyā juṣṭaṃ vidruma-vedibhiḥ // BhP_03.23.017 //

dvāḥsu vidruma-dehalyā bhātaṃ vajra-kapāṭavat /
śikhareṣv indranīleṣu hema-kumbhair adhiśritam // BhP_03.23.018 //

cakṣuṣmat padmarāgāgryair vajra-bhittiṣu nirmitaiḥ /
juṣṭaṃ vicitra-vaitānair mahārhair hema-toraṇaiḥ // BhP_03.23.019 //

haṃsa-pārāvata-vrātais tatra tatra nikūjitam /
kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca // BhP_03.23.020 //

vihāra-sthāna-viśrāma- saṃveśa-prāṅgaṇājiraiḥ /
yathopajoṣaṃ racitair vismāpanam ivātmanaḥ // BhP_03.23.021 //

īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā /
sarva-bhūtāśayābhijñaḥ prāvocat kardamaḥ svayam // BhP_03.23.022 //

nimajjyāsmin hrade bhīru vimānam idam āruha /
idaṃ śukla-kṛtaṃ tīrtham āśiṣāṃ yāpakaṃ nṛṇām // BhP_03.23.023 //

sā tad bhartuḥ samādāya vacaḥ kuvalayekṣaṇā /
sarajaṃ bibhratī vāso veṇī-bhūtāṃś ca mūrdhajān // BhP_03.23.024 //

aṅgaṃ ca mala-paṅkena sañchannaṃ śabala-stanam /
āviveśa sarasvatyāḥ saraḥ śiva-jalāśayam // BhP_03.23.025 //

sāntaḥ sarasi veśma-sthāḥ śatāni daśa kanyakāḥ /
sarvāḥ kiśora-vayaso dadarśotpala-gandhayaḥ // BhP_03.23.026 //

tāṃ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ /
vayaṃ karma-karīs tubhyaṃ śādhi naḥ karavāma kim // BhP_03.23.027 //

snānena tāṃ mahārheṇa snāpayitvā manasvinīm /
dukūle nirmale nūtne dadur asyai ca mānadāḥ // BhP_03.23.028 //

bhūṣaṇāni parārdhyāni varīyāṃsi dyumanti ca /
annaṃ sarva-guṇopetaṃ pānaṃ caivāmṛtāsavam // BhP_03.23.029 //

athādarśe svam ātmānaṃ sragviṇaṃ virajāmbaram /
virajaṃ kṛta-svastyayanaṃ kanyābhir bahu-mānitam // BhP_03.23.030 //

snātaṃ kṛta-śiraḥ-snānaṃ sarvābharaṇa-bhūṣitam /
niṣka-grīvaṃ valayinaṃ kūjat-kāñcana-nūpuram // BhP_03.23.031 //

śroṇyor adhyastayā kāñcyā kāñcanyā bahu-ratnayā /
hāreṇa ca mahārheṇa rucakena ca bhūṣitam // BhP_03.23.032 //

sudatā subhruvā ślakṣṇa- snigdhāpāṅgena cakṣuṣā /
padma-kośa-spṛdhā nīlair alakaiś ca lasan-mukham // BhP_03.23.033 //

yadā sasmāra ṛṣabham ṛṣīṇāṃ dayitaṃ patim /
tatra cāste saha strībhir yatrāste sa prajāpatiḥ // BhP_03.23.034 //

bhartuḥ purastād ātmānaṃ strī-sahasra-vṛtaṃ tadā /
niśāmya tad-yoga-gatiṃ saṃśayaṃ pratyapadyata // BhP_03.23.035 //

sa tāṃ kṛta-mala-snānāṃ vibhrājantīm apūrvavat /
ātmano bibhratīṃ rūpaṃ saṃvīta-rucira-stanīm // BhP_03.23.036 //

vidyādharī-sahasreṇa sevyamānāṃ suvāsasam /
jāta-bhāvo vimānaṃ tad ārohayad amitra-han // BhP_03.23.037 //

tasminn alupta-mahimā priyayānurakto $ vidyādharībhir upacīrṇa-vapur vimāne &amp;

babhrāja utkaca-kumud-gaṇavān apīcyas % tārābhir āvṛta ivoḍu-patir nabhaḥ-sthaḥ // BhP_03.23.038* //

tenāṣṭa-lokapa-vihāra-kulācalendra- $ droṇīṣv anaṅga-sakha-māruta-saubhagāsu &

tenāṣṭa-lokapa-vihāra-kulācalendra- $ droṇīṣv anaṅga-sakha-māruta-saubhagāsu &

siddhair nuto dyudhuni-pāta-śiva-svanāsu % reme ciraṃ dhanadaval-lalanā-varūthī // BhP_03.23.039* //

vaiśrambhake surasane nandane puṣpabhadrake /
mānase caitrarathye ca sa reme rāmayā rataḥ // BhP_03.23.040 //

bhrājiṣṇunā vimānena kāma-gena mahīyasā /
vaimānikān atyaśeta caral lokān yathānilaḥ // BhP_03.23.041 //

kiṃ durāpādanaṃ teṣāṃ puṃsām uddāma-cetasām /
yair āśritas tīrtha-padaś caraṇo vyasanātyayaḥ // BhP_03.23.042 //

prekṣayitvā bhuvo golaṃ patnyai yāvān sva-saṃsthayā /
bahv-āścaryaṃ mahā-yogī svāśramāya nyavartata // BhP_03.23.043 //

vibhajya navadhātmānaṃ mānavīṃ suratotsukām /
rāmāṃ niramayan reme varṣa-pūgān muhūrtavat // BhP_03.23.044 //

tasmin vimāna utkṛṣṭāṃ śayyāṃ rati-karīṃ śritā /
na cābudhyata taṃ kālaṃ patyāpīcyena saṅgatā // BhP_03.23.045 //

evaṃ yogānubhāvena dam-patyo ramamāṇayoḥ /
śataṃ vyatīyuḥ śaradaḥ kāma-lālasayor manāk // BhP_03.23.046 //

tasyām ādhatta retas tāṃ bhāvayann ātmanātma-vit /
nodhā vidhāya rūpaṃ svaṃ sarva-saṅkalpa-vid vibhuḥ // BhP_03.23.047 //

ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ /
sarvās tāś cāru-sarvāṅgyo lohitotpala-gandhayaḥ // BhP_03.23.048 //

patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ /
smayamānā viklavena hṛdayena vidūyatā // BhP_03.23.049 //

likhanty adho-mukhī bhūmiṃ padā nakha-maṇi-śriyā /
uvāca lalitāṃ vācaṃ nirudhyāśru-kalāṃ śanaiḥ // BhP_03.23.050 //

BhP_03.23.051/0 devahūtir uvāca

sarvaṃ tad bhagavān mahyam upovāha pratiśrutam /
athāpi me prapannāyā abhayaṃ dātum arhasi // BhP_03.23.051 //

brahman duhitṛbhis tubhyaṃ vimṛgyāḥ patayaḥ samāḥ /
kaścit syān me viśokāya tvayi pravrajite vanam // BhP_03.23.052 //

etāvatālaṃ kālena vyatikrāntena me prabho /
indriyārtha-prasaṅgena parityakta-parātmanaḥ // BhP_03.23.053 //

indriyārtheṣu sajjantyā prasaṅgas tvayi me kṛtaḥ /
ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me // BhP_03.23.054 //

saṅgo yaḥ saṃsṛter hetur asatsu vihito 'dhiyā /
sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate // BhP_03.23.055 //

neha yat karma dharmāya na virāgāya kalpate /
na tīrtha-pada-sevāyai jīvann api mṛto hi saḥ // BhP_03.23.056 //

sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham /
yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt // BhP_03.23.057 //

BhP_03.24.001/0 maitreya uvāca

nirveda-vādinīm evaṃ manor duhitaraṃ muniḥ /
dayāluḥ śālinīm āha śuklābhivyāhṛtaṃ smaran // BhP_03.24.001 //

BhP_03.24.002/0 ṛṣir uvāca

mā khido rāja-putrīttham ātmānaṃ praty anindite /
bhagavāṃs te 'kṣaro garbham adūrāt samprapatsyate // BhP_03.24.002 //

dhṛta-vratāsi bhadraṃ te damena niyamena ca /
tapo-draviṇa-dānaiś ca śraddhayā ceśvaraṃ bhaja // BhP_03.24.003 //

sa tvayārādhitaḥ śuklo vitanvan māmakaṃ yaśaḥ /
chettā te hṛdaya-granthim audaryo brahma-bhāvanaḥ // BhP_03.24.004 //

BhP_03.24.005/0 maitreya uvāca

devahūty api sandeśaṃ gauraveṇa prajāpateḥ /
samyak śraddhāya puruṣaṃ kūṭa-stham abhajad gurum // BhP_03.24.005 //

tasyāṃ bahu-tithe kāle bhagavān madhusūdanaḥ /
kārdamaṃ vīryam āpanno jajñe 'gnir iva dāruṇi // BhP_03.24.006 //

avādayaṃs tadā vyomni vāditrāṇi ghanāghanāḥ /
gāyanti taṃ sma gandharvā nṛtyanty apsaraso mudā // BhP_03.24.007 //

petuḥ sumanaso divyāḥ khe-carair apavarjitāḥ /
praseduś ca diśaḥ sarvā ambhāṃsi ca manāṃsi ca // BhP_03.24.008 //

tat kardamāśrama-padaṃ sarasvatyā pariśritam /
svayambhūḥ sākam ṛṣibhir marīcy-ādibhir abhyayāt // BhP_03.24.009 //

bhagavantaṃ paraṃ brahma sattvenāṃśena śatru-han /
tattva-saṅkhyāna-vijñaptyai jātaṃ vidvān ajaḥ svarāṭ // BhP_03.24.010 //

sabhājayan viśuddhena cetasā tac-cikīrṣitam /
prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt // BhP_03.24.011 //

BhP_03.24.012/0 brahmovāca

tvayā me 'pacitis tāta kalpitā nirvyalīkataḥ /
yan me sañjagṛhe vākyaṃ bhavān mānada mānayan // BhP_03.24.012 //

etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ /
bāḍham ity anumanyeta gauraveṇa guror vacaḥ // BhP_03.24.013 //

imā duhitaraḥ satyas tava vatsa sumadhyamāḥ /
sargam etaṃ prabhāvaiḥ svair bṛṃhayiṣyanty anekadhā // BhP_03.24.014 //

atas tvam ṛṣi-mukhyebhyo yathā-śīlaṃ yathā-ruci /
ātmajāḥ paridehy adya vistṛṇīhi yaśo bhuvi // BhP_03.24.015 //

vedāham ādyaṃ puruṣam avatīrṇaṃ sva-māyayā /
bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune // BhP_03.24.016 //

jñāna-vijñāna-yogena karmaṇām uddharan jaṭāḥ /
hiraṇya-keśaḥ padmākṣaḥ padma-mudrā-padāmbujaḥ // BhP_03.24.017 //

eṣa mānavi te garbhaṃ praviṣṭaḥ kaiṭabhārdanaḥ /
avidyā-saṃśaya-granthiṃ chittvā gāṃ vicariṣyati // BhP_03.24.018 //

ayaṃ siddha-gaṇādhīśaḥ sāṅkhyācāryaiḥ susammataḥ /
loke kapila ity ākhyāṃ gantā te kīrti-vardhanaḥ // BhP_03.24.019 //

BhP_03.24.020/0 maitreya uvāca

tāv āśvāsya jagat-sraṣṭā kumāraiḥ saha-nāradaḥ /
haṃso haṃsena yānena tri-dhāma-paramaṃ yayau // BhP_03.24.020 //

gate śata-dhṛtau kṣattaḥ kardamas tena coditaḥ /
yathoditaṃ sva-duhit-ḥ prādād viśva-sṛjāṃ tataḥ // BhP_03.24.021 //

marīcaye kalāṃ prādād anasūyām athātraye /
śraddhām aṅgirase 'yacchat pulastyāya havirbhuvam // BhP_03.24.022 //

pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /
khyātiṃ ca bhṛgave 'yacchad vasiṣṭhāyāpy arundhatīm // BhP_03.24.023 //

atharvaṇe 'dadāc chāntiṃ yayā yajño vitanyate /
viprarṣabhān kṛtodvāhān sadārān samalālayat // BhP_03.24.024 //

tatas ta ṛṣayaḥ kṣattaḥ kṛta-dārā nimantrya tam /
prātiṣṭhan nandim āpannāḥ svaṃ svam āśrama-maṇḍalam // BhP_03.24.025 //

sa cāvatīrṇaṃ tri-yugam ājñāya vibudharṣabham /
vivikta upasaṅgamya praṇamya samabhāṣata // BhP_03.24.026 //

aho pāpacyamānānāṃ niraye svair amaṅgalaiḥ /
kālena bhūyasā nūnaṃ prasīdantīha devatāḥ // BhP_03.24.027 //

bahu-janma-vipakvena samyag-yoga-samādhinā /
draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yat-padam // BhP_03.24.028 //

sa eva bhagavān adya helanaṃ na gaṇayya naḥ /
gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣa-poṣaṇaḥ // BhP_03.24.029 //

svīyaṃ vākyam ṛtaṃ kartum avatīrṇo 'si me gṛhe /
cikīrṣur bhagavān jñānaṃ bhaktānāṃ māna-vardhanaḥ // BhP_03.24.030 //

tāny eva te 'bhirūpāṇi rūpāṇi bhagavaṃs tava /
yāni yāni ca rocante sva-janānām arūpiṇaḥ // BhP_03.24.031 //

tvāṃ sūribhis tattva-bubhutsayāddhā sadābhivādārhaṇa-pāda-pīṭham /
aiśvarya-vairāgya-yaśo-'vabodha- vīrya-śriyā pūrtam ahaṃ prapadye // BhP_03.24.032 //

paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ tri-vṛtaṃ loka-pālam /
ātmānubhūtyānugata-prapañcaṃ svacchanda-śaktiṃ kapilaṃ prapadye // BhP_03.24.033 //

a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāpta-kāmaḥ /
parivrajat-padavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ // BhP_03.24.034 //

BhP_03.24.035/0 śrī-bhagavān uvāca

mayā proktaṃ hi lokasya pramāṇaṃ satya-laukike /
athājani mayā tubhyaṃ yad avocam ṛtaṃ mune // BhP_03.24.035 //

etan me janma loke 'smin mumukṣūṇāṃ durāśayāt /
prasaṅkhyānāya tattvānāṃ sammatāyātma-darśane // BhP_03.24.036 //

eṣa ātma-patho 'vyakto naṣṭaḥ kālena bhūyasā /
taṃ pravartayituṃ deham imaṃ viddhi mayā bhṛtam // BhP_03.24.037 //

gaccha kāmaṃ mayāpṛṣṭo mayi sannyasta-karmaṇā /
jitvā sudurjayaṃ mṛtyum amṛtatvāya māṃ bhaja // BhP_03.24.038 //

mām ātmānaṃ svayaṃ-jyotiḥ sarva-bhūta-guhāśayam /
ātmany evātmanā vīkṣya viśoko 'bhayam ṛcchasi // BhP_03.24.039 //

mātra ādhyātmikīṃ vidyāṃ śamanīṃ sarva-karmaṇām /
vitariṣye yayā cāsau bhayaṃ cātitariṣyati // BhP_03.24.040 //

BhP_03.24.041/0 maitreya uvāca

evaṃ samuditas tena kapilena prajāpatiḥ /
dakṣiṇī-kṛtya taṃ prīto vanam eva jagāma ha // BhP_03.24.041 //

vrataṃ sa āsthito maunam ātmaika-śaraṇo muniḥ /
niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ // BhP_03.24.042 //

mano brahmaṇi yuñjāno yat tat sad-asataḥ param /
guṇāvabhāse viguṇa eka-bhaktyānubhāvite // BhP_03.24.043 //

nirahaṅkṛtir nirmamaś ca nirdvandvaḥ sama-dṛk sva-dṛk /
pratyak-praśānta-dhīr dhīraḥ praśāntormir ivodadhiḥ // BhP_03.24.044 //

vāsudeve bhagavati sarva-jñe pratyag-ātmani /
pareṇa bhakti-bhāvena labdhātmā mukta-bandhanaḥ // BhP_03.24.045 //

ātmānaṃ sarva-bhūteṣu bhagavantam avasthitam /
apaśyat sarva-bhūtāni bhagavaty api cātmani // BhP_03.24.046 //

icchā-dveṣa-vihīnena sarvatra sama-cetasā /
bhagavad-bhakti-yuktena prāptā bhāgavatī gatiḥ // BhP_03.24.047 //

BhP_03.25.001/0 śaunaka uvāca

kapilas tattva-saṅkhyātā bhagavān ātma-māyayā /
jātaḥ svayam ajaḥ sākṣād ātma-prajñaptaye nṛṇām // BhP_03.25.001 //

na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarva-yoginām /
viśrutau śruta-devasya bhūri tṛpyanti me 'savaḥ // BhP_03.25.002 //

yad yad vidhatte bhagavān svacchandātmātma-māyayā /
tāni me śraddadhānasya kīrtanyāny anukīrtaya // BhP_03.25.003 //

BhP_03.25.004/0 sūta uvāca

dvaipāyana-sakhas tv evaṃ maitreyo bhagavāṃs tathā /
prāhedaṃ viduraṃ prīta ānvīkṣikyāṃ pracoditaḥ // BhP_03.25.004 //

BhP_03.25.005/0 maitreya uvāca

pitari prasthite 'raṇyaṃ mātuḥ priya-cikīrṣayā /
tasmin bindusare 'vātsīd bhagavān kapilaḥ kila // BhP_03.25.005 //

tam āsīnam akarmāṇaṃ tattva-mārgāgra-darśanam /
sva-sutaṃ devahūty āha dhātuḥ saṃsmaratī vacaḥ // BhP_03.25.006 //

BhP_03.25.007/0 devahūtir uvāca

nirviṇṇā nitarāṃ bhūmann asad-indriya-tarṣaṇāt /
yena sambhāvyamānena prapannāndhaṃ tamaḥ prabho // BhP_03.25.007 //

tasya tvaṃ tamaso 'ndhasya duṣpārasyādya pāragam /
sac-cakṣur janmanām ante labdhaṃ me tvad-anugrahāt // BhP_03.25.008 //

ya ādyo bhagavān puṃsām īśvaro vai bhavān kila /
lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ // BhP_03.25.009 //

atha me deva sammoham apākraṣṭuṃ tvam arhasi /
yo 'vagraho 'haṃ mametīty etasmin yojitas tvayā // BhP_03.25.010 //

taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ sva-bhṛtya-saṃsāra-taroḥ kuṭhāram /
jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi sad-dharma-vidāṃ variṣṭham // BhP_03.25.011 //

BhP_03.25.012/0 maitreya uvāca

iti sva-mātur niravadyam īpsitaṃ niśamya puṃsām apavarga-vardhanam /
dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣat-smita-śobhitānanaḥ // BhP_03.25.012 //

BhP_03.25.013/0 śrī-bhagavān uvāca

yoga ādhyātmikaḥ puṃsāṃ mato niḥśreyasāya me /
atyantoparatir yatra duḥkhasya ca sukhasya ca // BhP_03.25.013 //

tam imaṃ te pravakṣyāmi yam avocaṃ purānaghe /
ṛṣīṇāṃ śrotu-kāmānāṃ yogaṃ sarvāṅga-naipuṇam // BhP_03.25.014 //

cetaḥ khalv asya bandhāya muktaye cātmano matam /
guṇeṣu saktaṃ bandhāya rataṃ vā puṃsi muktaye // BhP_03.25.015 //

ahaṃ mamābhimānotthaiḥ kāma-lobhādibhir malaiḥ /
vītaṃ yadā manaḥ śuddham aduḥkham asukhaṃ samam // BhP_03.25.016 //

tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param /
nirantaraṃ svayaṃ-jyotir aṇimānam akhaṇḍitam // BhP_03.25.017 //

jñāna-vairāgya-yuktena bhakti-yuktena cātmanā /
paripaśyaty udāsīnaṃ prakṛtiṃ ca hataujasam // BhP_03.25.018 //

na yujyamānayā bhaktyā bhagavaty akhilātmani /
sadṛśo 'sti śivaḥ panthā yogināṃ brahma-siddhaye // BhP_03.25.019 //

prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ /
sa eva sādhuṣu kṛto mokṣa-dvāram apāvṛtam // BhP_03.25.020 //

titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarva-dehinām /
ajāta-śatravaḥ śāntāḥ sādhavaḥ sādhu-bhūṣaṇāḥ // BhP_03.25.021 //

mayy ananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām /
mat-kṛte tyakta-karmāṇas tyakta-svajana-bāndhavāḥ // BhP_03.25.022 //

mad-āśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca /
tapanti vividhās tāpā naitān mad-gata-cetasaḥ // BhP_03.25.023 //

ta ete sādhavaḥ sādhvi sarva-saṅga-vivarjitāḥ /
saṅgas teṣv atha te prārthyaḥ saṅga-doṣa-harā hi te // BhP_03.25.024 //

satāṃ prasaṅgān mama vīrya-saṃvido bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ /
taj-joṣaṇād āśv apavarga-vartmani śraddhā ratir bhaktir anukramiṣyati // BhP_03.25.025 //

bhaktyā pumān jāta-virāga aindriyād dṛṣṭa-śrutān mad-racanānucintayā /
cittasya yatto grahaṇe yoga-yukto yatiṣyate ṛjubhir yoga-mārgaiḥ // BhP_03.25.026 //

asevayāyaṃ prakṛter guṇānāṃ jñānena vairāgya-vijṛmbhitena /
yogena mayy arpitayā ca bhaktyā māṃ pratyag-ātmānam ihāvarundhe // BhP_03.25.027 //

BhP_03.25.028/0 devahūtir uvāca

kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā /
yayā padaṃ te nirvāṇam añjasānvāśnavā aham // BhP_03.25.028 //

yo yogo bhagavad-bāṇo nirvāṇātmaṃs tvayoditaḥ /
kīdṛśaḥ kati cāṅgāni yatas tattvāvabodhanam // BhP_03.25.029 //

tad etan me vijānīhi yathāhaṃ manda-dhīr hare /
sukhaṃ buddhyeya durbodhaṃ yoṣā bhavad-anugrahāt // BhP_03.25.030 //

BhP_03.25.031/0 maitreya uvāca

viditvārthaṃ kapilo mātur itthaṃ jāta-sneho yatra tanvābhijātaḥ /
tattvāmnāyaṃ yat pravadanti sāṅkhyaṃ provāca vai bhakti-vitāna-yogam // BhP_03.25.031 //

BhP_03.25.032/0 śrī-bhagavān uvāca

devānāṃ guṇa-liṅgānām ānuśravika-karmaṇām /
sattva evaika-manaso vṛttiḥ svābhāvikī tu yā // BhP_03.25.032 //

animittā bhāgavatī bhaktiḥ siddher garīyasī /
jarayaty āśu yā kośaṃ nigīrṇam analo yathā // BhP_03.25.034 //

naikātmatāṃ me spṛhayanti kecin mat-pāda-sevābhiratā mad-īhāḥ /
ye 'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi // BhP_03.25.035 //

paśyanti te me rucirāṇy amba santaḥ prasanna-vaktrāruṇa-locanāni /
rūpāṇi divyāni vara-pradāni sākaṃ vācaṃ spṛhaṇīyāṃ vadanti // BhP_03.25.036 //

tair darśanīyāvayavair udāra- vilāsa-hāsekṣita-vāma-sūktaiḥ /
hṛtātmano hṛta-prāṇāṃś ca bhaktir anicchato me gatim aṇvīṃ prayuṅkte // BhP_03.25.037 //

atho vibhūtiṃ mama māyāvinas tām aiśvaryam aṣṭāṅgam anupravṛttam /
śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te 'śnuvate tu loke // BhP_03.25.038 //

na karhicin mat-parāḥ śānta-rūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ /
yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam // BhP_03.25.039 //

imaṃ lokaṃ tathaivāmum ātmānam ubhayāyinam /
ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ // BhP_03.25.040 //

visṛjya sarvān anyāṃś ca mām evaṃ viśvato-mukham /
bhajanty ananyayā bhaktyā tān mṛtyor atipāraye // BhP_03.25.041 //

nānyatra mad bhagavataḥ pradhāna-puruṣeśvarāt /
ātmanaḥ sarva-bhūtānāṃ bhayaṃ tīvraṃ nivartate // BhP_03.25.042 //

mad-bhayād vāti vāto 'yaṃ sūryas tapati mad-bhayāt /
varṣatīndro dahaty agnir mṛtyuś carati mad-bhayāt // BhP_03.25.043 //

jñāna-vairāgya-yuktena bhakti-yogena yoginaḥ /
kṣemāya pāda-mūlaṃ me praviśanty akuto-bhayam // BhP_03.25.044 //

etāvān eva loke 'smin puṃsāṃ niḥśreyasodayaḥ /
tīvreṇa bhakti-yogena mano mayy arpitaṃ sthiram // BhP_03.25.045 //

BhP_03.26.001/0 śrī-bhagavān uvāca

atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak /
yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ // BhP_03.26.001 //

jñānaṃ niḥśreyasārthāya puruṣasyātma-darśanam /
yad āhur varṇaye tat te hṛdaya-granthi-bhedanam // BhP_03.26.002 //

anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ /
pratyag-dhāmā svayaṃ-jyotir viśvaṃ yena samanvitam // BhP_03.26.003 //

sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ /
yadṛcchayaivopagatām abhyapadyata līlayā // BhP_03.26.004 //

guṇair vicitrāḥ sṛjatīṃ sa-rūpāḥ prakṛtiṃ prajāḥ /
vilokya mumuhe sadyaḥ sa iha jñāna-gūhayā // BhP_03.26.005 //

evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān /
karmasu kriyamāṇeṣu guṇair ātmani manyate // BhP_03.26.006 //

tad asya saṃsṛtir bandhaḥ pāra-tantryaṃ ca tat-kṛtam /
bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ // BhP_03.26.007 //

kārya-kāraṇa-kartṛtve kāraṇaṃ prakṛtiṃ viduḥ /
bhoktṛtve sukha-duḥkhānāṃ puruṣaṃ prakṛteḥ param // BhP_03.26.008 //

BhP_03.26.009/0 devahūtir uvāca

prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama /
brūhi kāraṇayor asya sad-asac ca yad-ātmakam // BhP_03.26.009 //

BhP_03.26.010/0 śrī-bhagavān uvāca

yat tat tri-guṇam avyaktaṃ nityaṃ sad-asad-ātmakam /
pradhānaṃ prakṛtiṃ prāhur aviśeṣaṃ viśeṣavat // BhP_03.26.010 //

pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā /
etac catur-viṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ // BhP_03.26.011 //

mahā-bhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ /
tan-mātrāṇi ca tāvanti gandhādīni matāni me // BhP_03.26.012 //

indriyāṇi daśa śrotraṃ tvag dṛg rasana-nāsikāḥ /
vāk karau caraṇau meḍhraṃ pāyur daśama ucyate // BhP_03.26.013 //

mano buddhir ahaṅkāraś cittam ity antar-ātmakam /
caturdhā lakṣyate bhedo vṛttyā lakṣaṇa-rūpayā // BhP_03.26.014 //

etāvān eva saṅkhyāto brahmaṇaḥ sa-guṇasya ha /
sanniveśo mayā prokto yaḥ kālaḥ pañca-viṃśakaḥ // BhP_03.26.015 //

prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam /
ahaṅkāra-vimūḍhasya kartuḥ prakṛtim īyuṣaḥ // BhP_03.26.016 //

prakṛter guṇa-sāmyasya nirviśeṣasya mānavi /
ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ // BhP_03.26.017 //

antaḥ puruṣa-rūpeṇa kāla-rūpeṇa yo bahiḥ /
samanvety eṣa sattvānāṃ bhagavān ātma-māyayā // BhP_03.26.018 //

daivāt kṣubhita-dharmiṇyāṃ svasyāṃ yonau paraḥ pumān /
ādhatta vīryaṃ sāsūta mahat-tattvaṃ hiraṇmayam // BhP_03.26.019 //

viśvam ātma-gataṃ vyañjan kūṭa-stho jagad-aṅkuraḥ /
sva-tejasāpibat tīvram ātma-prasvāpanaṃ tamaḥ // BhP_03.26.020 //

yat tat sattva-guṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam /
yad āhur vāsudevākhyaṃ cittaṃ tan mahad-ātmakam // BhP_03.26.021 //

svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā // BhP_03.26.022 //

mahat-tattvād vikurvāṇād bhagavad-vīrya-sambhavāt /
kriyā-śaktir ahaṅkāras tri-vidhaḥ samapadyata // BhP_03.26.023 //

vaikārikas taijasaś ca tāmasaś ca yato bhavaḥ /
manasaś cendriyāṇāṃ ca bhūtānāṃ mahatām api // BhP_03.26.024 //

sahasra-śirasaṃ sākṣād yam anantaṃ pracakṣate /
saṅkarṣaṇākhyaṃ puruṣaṃ bhūtendriya-manomayam // BhP_03.26.025 //

kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam /
śānta-ghora-vimūḍhatvam iti vā syād ahaṅkṛteḥ // BhP_03.26.026 //

vaikārikād vikurvāṇān manas-tattvam ajāyata /
yat-saṅkalpa-vikalpābhyāṃ vartate kāma-sambhavaḥ // BhP_03.26.027 //

yad vidur hy aniruddhākhyaṃ hṛṣīkāṇām adhīśvaram /
śāradendīvara-śyāmaṃ saṃrādhyaṃ yogibhiḥ śanaiḥ // BhP_03.26.028 //

taijasāt tu vikurvāṇād buddhi-tattvam abhūt sati /
dravya-sphuraṇa-vijñānam indriyāṇām anugrahaḥ // BhP_03.26.029 //

saṃśayo 'tha viparyāso niścayaḥ smṛtir eva ca /
svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak // BhP_03.26.030 //

taijasānīndriyāṇy eva kriyā-jñāna-vibhāgaśaḥ /
prāṇasya hi kriyā-śaktir buddher vijñāna-śaktitā // BhP_03.26.031 //

tāmasāc ca vikurvāṇād bhagavad-vīrya-coditāt /
śabda-mātram abhūt tasmān nabhaḥ śrotraṃ tu śabdagam // BhP_03.26.032 //

arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca /
tan-mātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ // BhP_03.26.033 //

bhūtānāṃ chidra-dātṛtvaṃ bahir antaram eva ca /
prāṇendriyātma-dhiṣṇyatvaṃ nabhaso vṛtti-lakṣaṇam // BhP_03.26.034 //

nabhasaḥ śabda-tanmātrāt kāla-gatyā vikurvataḥ /
sparśo 'bhavat tato vāyus tvak sparśasya ca saṅgrahaḥ // BhP_03.26.035 //

mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
etat sparśasya sparśatvaṃ tan-mātratvaṃ nabhasvataḥ // BhP_03.26.036 //

cālanaṃ vyūhanaṃ prāptir netṛtvaṃ dravya-śabdayoḥ /
sarvendriyāṇām ātmatvaṃ vāyoḥ karmābhilakṣaṇam // BhP_03.26.037 //

vāyoś ca sparśa-tanmātrād rūpaṃ daiveritād abhūt /
samutthitaṃ tatas tejaś cakṣū rūpopalambhanam // BhP_03.26.038 //

dravyākṛtitvaṃ guṇatā vyakti-saṃsthātvam eva ca /
tejastvaṃ tejasaḥ sādhvi rūpa-mātrasya vṛttayaḥ // BhP_03.26.039 //

dyotanaṃ pacanaṃ pānam adanaṃ hima-mardanam /
tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca // BhP_03.26.040 //

rūpa-mātrād vikurvāṇāt tejaso daiva-coditāt /
rasa-mātram abhūt tasmād ambho jihvā rasa-grahaḥ // BhP_03.26.041 //

kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā /
bhautikānāṃ vikāreṇa rasa eko vibhidyate // BhP_03.26.042 //

kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyāyanondanam /
tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ // BhP_03.26.043 //

rasa-mātrād vikurvāṇād ambhaso daiva-coditāt /
gandha-mātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ // BhP_03.26.044 //

karambha-pūti-saurabhya- śāntogrāmlādibhiḥ pṛthak /
dravyāvayava-vaiṣamyād gandha eko vibhidyate // BhP_03.26.045 //

bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sad-viśeṣaṇam /
sarva-sattva-guṇodbhedaḥ pṛthivī-vṛtti-lakṣaṇam // BhP_03.26.046 //

nabho-guṇa-viśeṣo 'rtho yasya tac chrotram ucyate /
vāyor guṇa-viśeṣo 'rtho yasya tat sparśanaṃ viduḥ // BhP_03.26.047 //

tejo-guṇa-viśeṣo 'rtho yasya tac cakṣur ucyate /
ambho-guṇa-viśeṣo 'rtho yasya tad rasanaṃ viduḥ /
bhūmer guṇa-viśeṣo 'rtho yasya sa ghrāṇa ucyate // BhP_03.26.048 //

parasya dṛśyate dharmo hy aparasmin samanvayāt /
ato viśeṣo bhāvānāṃ bhūmāv evopalakṣyate // BhP_03.26.049 //

etāny asaṃhatya yadā mahad-ādīni sapta vai /
kāla-karma-guṇopeto jagad-ādir upāviśat // BhP_03.26.050 //

tatas tenānuviddhebhyo yuktebhyo 'ṇḍam acetanam /
utthitaṃ puruṣo yasmād udatiṣṭhad asau virāṭ // BhP_03.26.051 //

etad aṇḍaṃ viśeṣākhyaṃ krama-vṛddhair daśottaraiḥ /
toyādibhiḥ parivṛtaṃ pradhānenāvṛtair bahiḥ /
yatra loka-vitāno 'yaṃ rūpaṃ bhagavato hareḥ // BhP_03.26.052 //

hiraṇmayād aṇḍa-kośād utthāya salile śayāt /
tam āviśya mahā-devo bahudhā nirbibheda kham // BhP_03.26.053 //

nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat /
vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ // BhP_03.26.054 //

ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ /
tasmāt sūryo nyabhidyetāṃ karṇau śrotraṃ tato diśaḥ // BhP_03.26.055 //

nirbibheda virājas tvag- roma-śmaśrv-ādayas tataḥ /
tata oṣadhayaś cāsan śiśnaṃ nirbibhide tataḥ // BhP_03.26.056 //

retas tasmād āpa āsan nirabhidyata vai gudam /
gudād apāno 'pānāc ca mṛtyur loka-bhayaṅkaraḥ // BhP_03.26.057 //

hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ /
pādau ca nirabhidyetāṃ gatis tābhyāṃ tato hariḥ // BhP_03.26.058 //

nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam /
nadyas tataḥ samabhavann udaraṃ nirabhidyata // BhP_03.26.059 //

kṣut-pipāse tataḥ syātāṃ samudras tv etayor abhūt /
athāsya hṛdayaṃ bhinnaṃ hṛdayān mana utthitam // BhP_03.26.060 //

manasaś candramā jāto buddhir buddher girāṃ patiḥ /
ahaṅkāras tato rudraś cittaṃ caityas tato 'bhavat // BhP_03.26.061 //

ete hy abhyutthitā devā naivāsyotthāpane 'śakan /
punar āviviśuḥ khāni tam utthāpayituṃ kramāt // BhP_03.26.062 //

vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ /
ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ // BhP_03.26.063 //

akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ /
śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ // BhP_03.26.064 //

tvacaṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ /
retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ // BhP_03.26.065 //

gudaṃ mṛtyur apānena nodatiṣṭhat tadā virāṭ /
hastāv indro balenaiva nodatiṣṭhat tadā virāṭ // BhP_03.26.066 //

viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ /
nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ // BhP_03.26.067 //

kṣut-tṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ /
hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ // BhP_03.26.068 //

buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ /
rudro 'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ // BhP_03.26.069 //

cittena hṛdayaṃ caityaḥ kṣetra-jñaḥ prāviśad yadā /
virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata // BhP_03.26.070 //

yathā prasuptaṃ puruṣaṃ prāṇendriya-mano-dhiyaḥ /
prabhavanti vinā yena notthāpayitum ojasā // BhP_03.26.071 //

tam asmin pratyag-ātmānaṃ dhiyā yoga-pravṛttayā /
bhaktyā viraktyā jñānena vivicyātmani cintayet // BhP_03.26.072 //

BhP_03.27.001/0 śrī-bhagavān uvāca

prakṛti-stho 'pi puruṣo nājyate prākṛtair guṇaiḥ /
avikārād akartṛtvān nirguṇatvāj jalārkavat // BhP_03.27.001 //

sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate /
ahaṅkriyā-vimūḍhātmā kartāsmīty abhimanyate // BhP_03.27.002 //

tena saṃsāra-padavīm avaśo 'bhyety anirvṛtaḥ /
prāsaṅgikaiḥ karma-doṣaiḥ sad-asan-miśra-yoniṣu // BhP_03.27.003 //

arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
dhyāyato viṣayān asya svapne 'narthāgamo yathā // BhP_03.27.004 //

ata eva śanaiś cittaṃ prasaktam asatāṃ pathi /
bhakti-yogena tīvreṇa viraktyā ca nayed vaśam // BhP_03.27.005 //

yamādibhir yoga-pathair abhyasañ śraddhayānvitaḥ /
mayi bhāvena satyena mat-kathā-śravaṇena ca // BhP_03.27.006 //

sarva-bhūta-samatvena nirvaireṇāprasaṅgataḥ /
brahmacaryeṇa maunena sva-dharmeṇa balīyasā // BhP_03.27.007 //

yadṛcchayopalabdhena santuṣṭo mita-bhuṅ muniḥ /
vivikta-śaraṇaḥ śānto maitraḥ karuṇa ātmavān // BhP_03.27.008 //

sānubandhe ca dehe 'sminn akurvann asad-āgraham /
jñānena dṛṣṭa-tattvena prakṛteḥ puruṣasya ca // BhP_03.27.009 //

nivṛtta-buddhy-avasthāno dūrī-bhūtānya-darśanaḥ /
upalabhyātmanātmānaṃ cakṣuṣevārkam ātma-dṛk // BhP_03.27.010 //

mukta-liṅgaṃ sad-ābhāsam asati pratipadyate /
sato bandhum asac-cakṣuḥ sarvānusyūtam advayam // BhP_03.27.011 //

yathā jala-stha ābhāsaḥ sthala-sthenāvadṛśyate /
svābhāsena tathā sūryo jala-sthena divi sthitaḥ // BhP_03.27.012 //

evaṃ trivṛd-ahaṅkāro bhūtendriya-manomayaiḥ /
svābhāsair lakṣito 'nena sad-ābhāsena satya-dṛk // BhP_03.27.013 //

bhūta-sūkṣmendriya-mano- buddhy-ādiṣv iha nidrayā /
līneṣv asati yas tatra vinidro nirahaṅkriyaḥ // BhP_03.27.014 //

manyamānas tadātmānam anaṣṭo naṣṭavan mṛṣā /
naṣṭe 'haṅkaraṇe draṣṭā naṣṭa-vitta ivāturaḥ // BhP_03.27.015 //

evaṃ pratyavamṛśyāsāv ātmānaṃ pratipadyate /
sāhaṅkārasya dravyasya yo 'vasthānam anugrahaḥ // BhP_03.27.016 //

BhP_03.27.017/0 devahūtir uvāca

puruṣaṃ prakṛtir brahman na vimuñcati karhicit /
anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho // BhP_03.27.017 //

yathā gandhasya bhūmeś ca na bhāvo vyatirekataḥ /
apāṃ rasasya ca yathā tathā buddheḥ parasya ca // BhP_03.27.018 //

akartuḥ karma-bandho 'yaṃ puruṣasya yad-āśrayaḥ /
guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham // BhP_03.27.019 //

kvacit tattvāvamarśena nivṛttaṃ bhayam ulbaṇam /
anivṛtta-nimittatvāt punaḥ pratyavatiṣṭhate // BhP_03.27.020 //

BhP_03.27.021/0 śrī-bhagavān uvāca

animitta-nimittena sva-dharmeṇāmalātmanā /
tīvrayā mayi bhaktyā ca śruta-sambhṛtayā ciram // BhP_03.27.021 //

jñānena dṛṣṭa-tattvena vairāgyeṇa balīyasā /
tapo-yuktena yogena tīvreṇātma-samādhinā // BhP_03.27.022 //

prakṛtiḥ puruṣasyeha dahyamānā tv ahar-niśam /
tiro-bhavitrī śanakair agner yonir ivāraṇiḥ // BhP_03.27.023 //

bhukta-bhogā parityaktā dṛṣṭa-doṣā ca nityaśaḥ /
neśvarasyāśubhaṃ dhatte sve mahimni sthitasya ca // BhP_03.27.024 //

yathā hy apratibuddhasya prasvāpo bahv-anartha-bhṛt /
sa eva pratibuddhasya na vai mohāya kalpate // BhP_03.27.025 //

evaṃ vidita-tattvasya prakṛtir mayi mānasam /
yuñjato nāpakuruta ātmārāmasya karhicit // BhP_03.27.026 //

yadaivam adhyātma-rataḥ kālena bahu-janmanā /
sarvatra jāta-vairāgya ābrahma-bhuvanān muniḥ // BhP_03.27.027 //

mad-bhaktaḥ pratibuddhārtho mat-prasādena bhūyasā /
niḥśreyasaṃ sva-saṃsthānaṃ kaivalyākhyaṃ mad-āśrayam // BhP_03.27.028 //

prāpnotīhāñjasā dhīraḥ sva-dṛśā cchinna-saṃśayaḥ /
yad gatvā na nivarteta yogī liṅgād vinirgame // BhP_03.27.029 //

yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga /
ananya-hetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyu-hāsaḥ // BhP_03.27.030 //

BhP_03.28.001/0 śrī-bhagavān uvāca

yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje /
mano yenaiva vidhinā prasannaṃ yāti sat-patham // BhP_03.28.001 //

sva-dharmācaraṇaṃ śaktyā vidharmāc ca nivartanam /
daivāl labdhena santoṣa ātmavic-caraṇārcanam // BhP_03.28.002 //

grāmya-dharma-nivṛttiś ca mokṣa-dharma-ratis tathā /
mita-medhyādanaṃ śaśvad vivikta-kṣema-sevanam // BhP_03.28.003 //

ahiṃsā satyam asteyaṃ yāvad-artha-parigrahaḥ /
brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam // BhP_03.28.004 //

maunaṃ sad-āsana-jayaḥ sthairyaṃ prāṇa-jayaḥ śanaiḥ /
pratyāhāraś cendriyāṇāṃ viṣayān manasā hṛdi // BhP_03.28.005 //

sva-dhiṣṇyānām eka-deśe manasā prāṇa-dhāraṇam /
vaikuṇṭha-līlābhidhyānaṃ samādhānaṃ tathātmanaḥ // BhP_03.28.006 //

etair anyaiś ca pathibhir mano duṣṭam asat-patham /
buddhyā yuñjīta śanakair jita-prāṇo hy atandritaḥ // BhP_03.28.007 //

śucau deśe pratiṣṭhāpya vijitāsana āsanam /
tasmin svasti samāsīna ṛju-kāyaḥ samabhyaset // BhP_03.28.008 //

prāṇasya śodhayen mārgaṃ pūra-kumbhaka-recakaiḥ /
pratikūlena vā cittaṃ yathā sthiram acañcalam // BhP_03.28.009 //

mano 'cirāt syād virajaṃ jita-śvāsasya yoginaḥ /
vāyv-agnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam // BhP_03.28.010 //

prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣān /
pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān // BhP_03.28.011 //

yadā manaḥ svaṃ virajaṃ yogena susamāhitam /
kāṣṭhāṃ bhagavato dhyāyet sva-nāsāgrāvalokanaḥ // BhP_03.28.012 //

prasanna-vadanāmbhojaṃ padma-garbhāruṇekṣaṇam /
nīlotpala-dala-śyāmaṃ śaṅkha-cakra-gadā-dharam // BhP_03.28.013 //

lasat-paṅkaja-kiñjalka- pīta-kauśeya-vāsasam /
śrīvatsa-vakṣasaṃ bhrājat kaustubhāmukta-kandharam // BhP_03.28.014 //

matta-dvirepha-kalayā parītaṃ vana-mālayā /
parārdhya-hāra-valaya- kirīṭāṅgada-nūpuram // BhP_03.28.015 //

kāñcī-guṇollasac-chroṇiṃ hṛdayāmbhoja-viṣṭaram /
darśanīyatamaṃ śāntaṃ mano-nayana-vardhanam // BhP_03.28.016 //

apīcya-darśanaṃ śaśvat sarva-loka-namaskṛtam /
santaṃ vayasi kaiśore bhṛtyānugraha-kātaram // BhP_03.28.017 //

kīrtanya-tīrtha-yaśasaṃ puṇya-śloka-yaśaskaram /
dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ // BhP_03.28.018 //

sthitaṃ vrajantam āsīnaṃ śayānaṃ vā guhāśayam /
prekṣaṇīyehitaṃ dhyāyec chuddha-bhāvena cetasā // BhP_03.28.019 //

tasmin labdha-padaṃ cittaṃ sarvāvayava-saṃsthitam /
vilakṣyaikatra saṃyujyād aṅge bhagavato muniḥ // BhP_03.28.020 //

sañcintayed bhagavataś caraṇāravindaṃ $ vajrāṅkuśa-dhvaja-saroruha-lāñchanāḍhyam &amp;

uttuṅga-rakta-vilasan-nakha-cakravāla- % jyotsnābhir āhata-mahad-dhṛdayāndhakāram // BhP_03.28.021* //

yac-chauca-niḥsṛta-sarit-pravarodakena $ tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt &

yac-chauca-niḥsṛta-sarit-pravarodakena $ tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt &

dhyātur manaḥ-śamala-śaila-nisṛṣṭa-vajraṃ % dhyāyec ciraṃ bhagavataś caraṇāravindam // BhP_03.28.022* //

jānu-dvayaṃ jalaja-locanayā jananyā $ lakṣmyākhilasya sura-vanditayā vidhātuḥ &

jānu-dvayaṃ jalaja-locanayā jananyā $ lakṣmyākhilasya sura-vanditayā vidhātuḥ &

ūrvor nidhāya kara-pallava-rociṣā yat % saṃlālitaṃ hṛdi vibhor abhavasya kuryāt // BhP_03.28.023* //

ūrū suparṇa-bhujayor adhi śobhamānāv $ ojo-nidhī atasikā-kusumāvabhāsau &

ūrū suparṇa-bhujayor adhi śobhamānāv $ ojo-nidhī atasikā-kusumāvabhāsau &

vyālambi-pīta-vara-vāsasi vartamāna- % kāñcī-kalāpa-parirambhi nitamba-bimbam // BhP_03.28.024* //

nābhi-hradaṃ bhuvana-kośa-guhodara-sthaṃ $ yatrātma-yoni-dhiṣaṇākhila-loka-padmam &

nābhi-hradaṃ bhuvana-kośa-guhodara-sthaṃ $ yatrātma-yoni-dhiṣaṇākhila-loka-padmam &

vyūḍhaṃ harin-maṇi-vṛṣa-stanayor amuṣya % dhyāyed dvayaṃ viśada-hāra-mayūkha-gauram // BhP_03.28.025* //

vakṣo 'dhivāsam ṛṣabhasya mahā-vibhūteḥ $ puṃsāṃ mano-nayana-nirvṛtim ādadhānam &

vakṣo 'dhivāsam ṛṣabhasya mahā-vibhūteḥ $ puṃsāṃ mano-nayana-nirvṛtim ādadhānam &

kaṇṭhaṃ ca kaustubha-maṇer adhibhūṣaṇārthaṃ % kuryān manasy akhila-loka-namaskṛtasya // BhP_03.28.026* //

bāhūṃś ca mandara-gireḥ parivartanena $ nirṇikta-bāhu-valayān adhiloka-pālān &

bāhūṃś ca mandara-gireḥ parivartanena $ nirṇikta-bāhu-valayān adhiloka-pālān &

sañcintayed daśa-śatāram asahya-tejaḥ % śaṅkhaṃ ca tat-kara-saroruha-rāja-haṃsam // BhP_03.28.027* //

kaumodakīṃ bhagavato dayitāṃ smareta $ digdhām arāti-bhaṭa-śoṇita-kardamena &

kaumodakīṃ bhagavato dayitāṃ smareta $ digdhām arāti-bhaṭa-śoṇita-kardamena &

mālāṃ madhuvrata-varūtha-giropaghuṣṭāṃ % caityasya tattvam amalaṃ maṇim asya kaṇṭhe // BhP_03.28.028* //

bhṛtyānukampita-dhiyeha gṛhīta-mūrteḥ $ sañcintayed bhagavato vadanāravindam &

bhṛtyānukampita-dhiyeha gṛhīta-mūrteḥ $ sañcintayed bhagavato vadanāravindam &

yad visphuran-makara-kuṇḍala-valgitena % vidyotitāmala-kapolam udāra-nāsam // BhP_03.28.029* //

yac chrī-niketam alibhiḥ parisevyamānaṃ $ bhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭam &

yac chrī-niketam alibhiḥ parisevyamānaṃ $ bhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭam &

mīna-dvayāśrayam adhikṣipad abja-netraṃ % dhyāyen manomayam atandrita ullasad-bhru // BhP_03.28.030* //

tasyāvalokam adhikaṃ kṛpayātighora- $ tāpa-trayopaśamanāya nisṛṣṭam akṣṇoḥ &

tasyāvalokam adhikaṃ kṛpayātighora- $ tāpa-trayopaśamanāya nisṛṣṭam akṣṇoḥ &

snigdha-smitānuguṇitaṃ vipula-prasādaṃ % dhyāyec ciraṃ vipula-bhāvanayā guhāyām // BhP_03.28.031* //

hāsaṃ harer avanatākhila-loka-tīvra- $ śokāśru-sāgara-viśoṣaṇam atyudāram &

hāsaṃ harer avanatākhila-loka-tīvra- $ śokāśru-sāgara-viśoṣaṇam atyudāram &

sammohanāya racitaṃ nija-māyayāsya % bhrū-maṇḍalaṃ muni-kṛte makara-dhvajasya // BhP_03.28.032* //

dhyānāyanaṃ prahasitaṃ bahulādharoṣṭha- $ bhāsāruṇāyita-tanu-dvija-kunda-paṅkti &

dhyānāyanaṃ prahasitaṃ bahulādharoṣṭha- $ bhāsāruṇāyita-tanu-dvija-kunda-paṅkti &

dhyāyet svadeha-kuhare 'vasitasya viṣṇor % bhaktyārdrayārpita-manā na pṛthag didṛkṣet // BhP_03.28.033* //

evaṃ harau bhagavati pratilabdha-bhāvo $ bhaktyā dravad-dhṛdaya utpulakaḥ pramodāt &

evaṃ harau bhagavati pratilabdha-bhāvo $ bhaktyā dravad-dhṛdaya utpulakaḥ pramodāt &

autkaṇṭhya-bāṣpa-kalayā muhur ardyamānas % tac cāpi citta-baḍiśaṃ śanakair viyuṅkte // BhP_03.28.034* //

muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ $ nirvāṇam ṛcchati manaḥ sahasā yathārciḥ &

muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ $ nirvāṇam ṛcchati manaḥ sahasā yathārciḥ &

ātmānam atra puruṣo 'vyavadhānam ekam % anvīkṣate pratinivṛtta-guṇa-pravāhaḥ // BhP_03.28.035* //

so 'py etayā caramayā manaso nivṛttyā $ tasmin mahimny avasitaḥ sukha-duḥkha-bāhye &

so 'py etayā caramayā manaso nivṛttyā $ tasmin mahimny avasitaḥ sukha-duḥkha-bāhye &

hetutvam apy asati kartari duḥkhayor yat % svātman vidhatta upalabdha-parātma-kāṣṭhaḥ // BhP_03.28.036* //

dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā $ siddho vipaśyati yato 'dhyagamat svarūpam &

dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā $ siddho vipaśyati yato 'dhyagamat svarūpam &

daivād upetam atha daiva-vaśād apetaṃ % vāso yathā parikṛtaṃ madirā-madāndhaḥ // BhP_03.28.037* //

deho 'pi daiva-vaśagaḥ khalu karma yāvat $ svārambhakaṃ pratisamīkṣata eva sāsuḥ &

deho 'pi daiva-vaśagaḥ khalu karma yāvat $ svārambhakaṃ pratisamīkṣata eva sāsuḥ &

taṃ sa-prapañcam adhirūḍha-samādhi-yogaḥ % svāpnaṃ punar na bhajate pratibuddha-vastuḥ // BhP_03.28.038* //

yathā putrāc ca vittāc ca pṛthaṅ martyaḥ pratīyate /
apy ātmatvenābhimatād dehādeḥ puruṣas tathā // BhP_03.28.039 //

yatholmukād visphuliṅgād dhūmād vāpi sva-sambhavāt /
apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt // BhP_03.28.040 //

bhūtendriyāntaḥ-karaṇāt pradhānāj jīva-saṃjñitāt /
ātmā tathā pṛthag draṣṭā bhagavān brahma-saṃjñitaḥ // BhP_03.28.041 //

sarva-bhūteṣu cātmānaṃ sarva-bhūtāni cātmani /
īkṣetānanya-bhāvena bhūteṣv iva tad-ātmatām // BhP_03.28.042 //

sva-yoniṣu yathā jyotir ekaṃ nānā pratīyate /
yonīnāṃ guṇa-vaiṣamyāt tathātmā prakṛtau sthitaḥ // BhP_03.28.043 //

tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sad-asad-ātmikām /
durvibhāvyāṃ parābhāvya svarūpeṇāvatiṣṭhate // BhP_03.28.044 //

BhP_03.29.001/0 devahūtir uvāca

lakṣaṇaṃ mahad-ādīnāṃ prakṛteḥ puruṣasya ca /
svarūpaṃ lakṣyate 'mīṣāṃ yena tat-pāramārthikam // BhP_03.29.001 //

yathā sāṅkhyeṣu kathitaṃ yan-mūlaṃ tat pracakṣate /
bhakti-yogasya me mārgaṃ brūhi vistaraśaḥ prabho // BhP_03.29.002 //

virāgo yena puruṣo bhagavan sarvato bhavet /
ācakṣva jīva-lokasya vividhā mama saṃsṛtīḥ // BhP_03.29.003 //

kālasyeśvara-rūpasya pareṣāṃ ca parasya te /
svarūpaṃ bata kurvanti yad-dhetoḥ kuśalaṃ janāḥ // BhP_03.29.004 //

lokasya mithyābhimater acakṣuṣaś ciraṃ prasuptasya tamasy anāśraye /
śrāntasya karmasv anuviddhayā dhiyā tvam āvirāsīḥ kila yoga-bhāskaraḥ // BhP_03.29.005 //

BhP_03.29.006/0 maitreya uvāca

iti mātur vacaḥ ślakṣṇaṃ pratinandya mahā-muniḥ /
ābabhāṣe kuru-śreṣṭha prītas tāṃ karuṇārditaḥ // BhP_03.29.006 //

BhP_03.29.007/0 śrī-bhagavān uvāca

bhakti-yogo bahu-vidho mārgair bhāmini bhāvyate /
svabhāva-guṇa-mārgeṇa puṃsāṃ bhāvo vibhidyate // BhP_03.29.007 //

abhisandhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā /
saṃrambhī bhinna-dṛg bhāvaṃ mayi kuryāt sa tāmasaḥ // BhP_03.29.008 //

viṣayān abhisandhāya yaśa aiśvaryam eva vā /
arcādāv arcayed yo māṃ pṛthag-bhāvaḥ sa rājasaḥ // BhP_03.29.009 //

karma-nirhāram uddiśya parasmin vā tad-arpaṇam /
yajed yaṣṭavyam iti vā pṛthag-bhāvaḥ sa sāttvikaḥ // BhP_03.29.010 //

mad-guṇa-śruti-mātreṇa mayi sarva-guhāśaye /
mano-gatir avicchinnā yathā gaṅgāmbhaso 'mbudhau // BhP_03.29.011 //

lakṣaṇaṃ bhakti-yogasya nirguṇasya hy udāhṛtam /
ahaituky avyavahitā yā bhaktiḥ puruṣottame // BhP_03.29.012 //

sālokya-sārṣṭi-sāmīpya- sārūpyaikatvam apy uta /
dīyamānaṃ na gṛhṇanti vinā mat-sevanaṃ janāḥ // BhP_03.29.013 //

sa eva bhakti-yogākhya ātyantika udāhṛtaḥ /
yenātivrajya tri-guṇaṃ mad-bhāvāyopapadyate // BhP_03.29.014 //

niṣevitenānimittena sva-dharmeṇa mahīyasā /
kriyā-yogena śastena nātihiṃsreṇa nityaśaḥ // BhP_03.29.015 //

mad-dhiṣṇya-darśana-sparśa- pūjā-stuty-abhivandanaiḥ /
bhūteṣu mad-bhāvanayā sattvenāsaṅgamena ca // BhP_03.29.016 //

mahatāṃ bahu-mānena dīnānām anukampayā /
maitryā caivātma-tulyeṣu yamena niyamena ca // BhP_03.29.017 //

ādhyātmikānuśravaṇān nāma-saṅkīrtanāc ca me /
ārjavenārya-saṅgena nirahaṅkriyayā tathā // BhP_03.29.018 //

mad-dharmaṇo guṇair etaiḥ parisaṃśuddha āśayaḥ /
puruṣasyāñjasābhyeti śruta-mātra-guṇaṃ hi mām // BhP_03.29.019 //

yathā vāta-ratho ghrāṇam āvṛṅkte gandha āśayāt /
evaṃ yoga-rataṃ ceta ātmānam avikāri yat // BhP_03.29.020 //

ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā /
tam avajñāya māṃ martyaḥ kurute 'rcā-viḍambanam // BhP_03.29.021 //

yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram /
hitvārcāṃ bhajate mauḍhyād bhasmany eva juhoti saḥ // BhP_03.29.022 //

dviṣataḥ para-kāye māṃ mānino bhinna-darśinaḥ /
bhūteṣu baddha-vairasya na manaḥ śāntim ṛcchati // BhP_03.29.023 //

aham uccāvacair dravyaiḥ kriyayotpannayānaghe /
naiva tuṣye 'rcito 'rcāyāṃ bhūta-grāmāvamāninaḥ // BhP_03.29.024 //

arcādāv arcayet tāvad īśvaraṃ māṃ sva-karma-kṛt /
yāvan na veda sva-hṛdi sarva-bhūteṣv avasthitam // BhP_03.29.025 //

ātmanaś ca parasyāpi yaḥ karoty antarodaram /
tasya bhinna-dṛśo mṛtyur vidadhe bhayam ulbaṇam // BhP_03.29.026 //

atha māṃ sarva-bhūteṣu bhūtātmānaṃ kṛtālayam /
arhayed dāna-mānābhyāṃ maitryābhinnena cakṣuṣā // BhP_03.29.027 //

jīvāḥ śreṣṭhā hy ajīvānāṃ tataḥ prāṇa-bhṛtaḥ śubhe /
tataḥ sa-cittāḥ pravarās tataś cendriya-vṛttayaḥ // BhP_03.29.028 //

tatrāpi sparśa-vedibhyaḥ pravarā rasa-vedinaḥ /
tebhyo gandha-vidaḥ śreṣṭhās tataḥ śabda-vido varāḥ // BhP_03.29.029 //

rūpa-bheda-vidas tatra tataś cobhayato-dataḥ /
teṣāṃ bahu-padāḥ śreṣṭhāś catuṣ-pādas tato dvi-pāt // BhP_03.29.030 //

tato varṇāś ca catvāras teṣāṃ brāhmaṇa uttamaḥ /
brāhmaṇeṣv api veda-jño hy artha-jño 'bhyadhikas tataḥ // BhP_03.29.031 //

artha-jñāt saṃśaya-cchettā tataḥ śreyān sva-karma-kṛt /
mukta-saṅgas tato bhūyān adogdhā dharmam ātmanaḥ // BhP_03.29.032 //

tasmān mayy arpitāśeṣa- kriyārthātmā nirantaraḥ /
mayy arpitātmanaḥ puṃso mayi sannyasta-karmaṇaḥ /
na paśyāmi paraṃ bhūtam akartuḥ sama-darśanāt // BhP_03.29.033 //

manasaitāni bhūtāni praṇamed bahu-mānayan /
īśvaro jīva-kalayā praviṣṭo bhagavān iti // BhP_03.29.034 //

bhakti-yogaś ca yogaś ca mayā mānavy udīritaḥ /
yayor ekatareṇaiva puruṣaḥ puruṣaṃ vrajet // BhP_03.29.035 //

etad bhagavato rūpaṃ brahmaṇaḥ paramātmanaḥ /
paraṃ pradhānaṃ puruṣaṃ daivaṃ karma-viceṣṭitam // BhP_03.29.036 //

rūpa-bhedāspadaṃ divyaṃ kāla ity abhidhīyate /
bhūtānāṃ mahad-ādīnāṃ yato bhinna-dṛśāṃ bhayam // BhP_03.29.037 //

yo 'ntaḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ /
sa viṣṇv-ākhyo 'dhiyajño 'sau kālaḥ kalayatāṃ prabhuḥ // BhP_03.29.038 //

na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ /
āviśaty apramatto 'sau pramattaṃ janam anta-kṛt // BhP_03.29.039 //

yad-bhayād vāti vāto 'yaṃ sūryas tapati yad-bhayāt /
yad-bhayād varṣate devo bha-gaṇo bhāti yad-bhayāt // BhP_03.29.040 //

yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha /
sve sve kāle 'bhigṛhṇanti puṣpāṇi ca phalāni ca // BhP_03.29.041 //

sravanti sarito bhītā notsarpaty udadhir yataḥ /
agnir indhe sa-giribhir bhūr na majjati yad-bhayāt // BhP_03.29.042 //

nabho dadāti śvasatāṃ padaṃ yan-niyamād adaḥ /
lokaṃ sva-dehaṃ tanute mahān saptabhir āvṛtam // BhP_03.29.043 //

guṇābhimānino devāḥ sargādiṣv asya yad-bhayāt /
vartante 'nuyugaṃ yeṣāṃ vaśa etac carācaram // BhP_03.29.044 //

so 'nanto 'nta-karaḥ kālo 'nādir ādi-kṛd avyayaḥ /
janaṃ janena janayan mārayan mṛtyunāntakam // BhP_03.29.045 //

BhP_03.30.001/0 kapila uvāca

tasyaitasya jano nūnaṃ nāyaṃ vedoru-vikramam /
kālyamāno 'pi balino vāyor iva ghanāvaliḥ // BhP_03.30.001 //

yaṃ yam artham upādatte duḥkhena sukha-hetave /
taṃ taṃ dhunoti bhagavān pumān chocati yat-kṛte // BhP_03.30.002 //

yad adhruvasya dehasya sānubandhasya durmatiḥ /
dhruvāṇi manyate mohād gṛha-kṣetra-vasūni ca // BhP_03.30.003 //

jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet /
tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate // BhP_03.30.004 //

naraka-stho 'pi dehaṃ vai na pumāṃs tyaktum icchati /
nārakyāṃ nirvṛtau satyāṃ deva-māyā-vimohitaḥ // BhP_03.30.005 //

ātma-jāyā-sutāgāra- paśu-draviṇa-bandhuṣu /
nirūḍha-mūla-hṛdaya ātmānaṃ bahu manyate // BhP_03.30.006 //

sandahyamāna-sarvāṅga eṣām udvahanādhinā /
karoty avirataṃ mūḍho duritāni durāśayaḥ // BhP_03.30.007 //

ākṣiptātmendriyaḥ strīṇām asatīnāṃ ca māyayā /
raho racitayālāpaiḥ śiśūnāṃ kala-bhāṣiṇām // BhP_03.30.008 //

gṛheṣu kūṭa-dharmeṣu duḥkha-tantreṣv atandritaḥ /
kurvan duḥkha-pratīkāraṃ sukhavan manyate gṛhī // BhP_03.30.009 //

arthair āpāditair gurvyā hiṃsayetas-tataś ca tān /
puṣṇāti yeṣāṃ poṣeṇa śeṣa-bhug yāty adhaḥ svayam // BhP_03.30.010 //

vārtāyāṃ lupyamānāyām ārabdhāyāṃ punaḥ punaḥ /
lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām // BhP_03.30.011 //

kuṭumba-bharaṇākalpo manda-bhāgyo vṛthodyamaḥ /
śriyā vihīnaḥ kṛpaṇo dhyāyan chvasiti mūḍha-dhīḥ // BhP_03.30.012 //

evaṃ sva-bharaṇākalpaṃ tat-kalatrādayas tathā /
nādriyante yathā pūrvaṃ kīnāśā iva go-jaram // BhP_03.30.013 //

tatrāpy ajāta-nirvedo bhriyamāṇaḥ svayam bhṛtaiḥ /
jarayopātta-vairūpyo maraṇābhimukho gṛhe // BhP_03.30.014 //

āste 'vamatyopanyastaṃ gṛha-pāla ivāharan /
āmayāvy apradīptāgnir alpāhāro 'lpa-ceṣṭitaḥ // BhP_03.30.015 //

vāyunotkramatottāraḥ kapha-saṃruddha-nāḍikaḥ /
kāsa-śvāsa-kṛtāyāsaḥ kaṇṭhe ghura-ghurāyate // BhP_03.30.016 //

śayānaḥ pariśocadbhiḥ parivītaḥ sva-bandhubhiḥ /
vācyamāno 'pi na brūte kāla-pāśa-vaśaṃ gataḥ // BhP_03.30.017 //

evaṃ kuṭumba-bharaṇe vyāpṛtātmājitendriyaḥ /
mriyate rudatāṃ svānām uru-vedanayāsta-dhīḥ // BhP_03.30.018 //

yama-dūtau tadā prāptau bhīmau sarabhasekṣaṇau /
sa dṛṣṭvā trasta-hṛdayaḥ śakṛn-mūtraṃ vimuñcati // BhP_03.30.019 //

yātanā-deha āvṛtya pāśair baddhvā gale balāt /
nayato dīrgham adhvānaṃ daṇḍyaṃ rāja-bhaṭā yathā // BhP_03.30.020 //

tayor nirbhinna-hṛdayas tarjanair jāta-vepathuḥ /
pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran // BhP_03.30.021 //

kṣut-tṛṭ-parīto 'rka-davānalānilaiḥ santapyamānaḥ pathi tapta-vāluke /
kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś calaty aśakto 'pi nirāśramodake // BhP_03.30.022 //

tatra tatra patan chrānto mūrcchitaḥ punar utthitaḥ /
pathā pāpīyasā nītas tarasā yama-sādanam // BhP_03.30.023 //

yojanānāṃ sahasrāṇi navatiṃ nava cādhvanaḥ /
tribhir muhūrtair dvābhyāṃ vā nītaḥ prāpnoti yātanāḥ // BhP_03.30.024 //

ādīpanaṃ sva-gātrāṇāṃ veṣṭayitvolmukādibhiḥ /
ātma-māṃsādanaṃ kvāpi sva-kṛttaṃ parato 'pi vā // BhP_03.30.025 //

jīvataś cāntrābhyuddhāraḥ śva-gṛdhrair yama-sādane /
sarpa-vṛścika-daṃśādyair daśadbhiś cātma-vaiśasam // BhP_03.30.026 //

kṛntanaṃ cāvayavaśo gajādibhyo bhidāpanam /
pātanaṃ giri-śṛṅgebhyo rodhanaṃ cāmbu-gartayoḥ // BhP_03.30.027 //

yās tāmisrāndha-tāmisrā rauravādyāś ca yātanāḥ /
bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ // BhP_03.30.028 //

atraiva narakaḥ svarga iti mātaḥ pracakṣate /
yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ // BhP_03.30.029 //

evaṃ kuṭumbaṃ bibhrāṇa udaram bhara eva vā /
visṛjyehobhayaṃ pretya bhuṅkte tat-phalam īdṛśam // BhP_03.30.030 //

ekaḥ prapadyate dhvāntaṃ hitvedaṃ sva-kalevaram /
kuśaletara-pātheyo bhūta-droheṇa yad bhṛtam // BhP_03.30.031 //

daivenāsāditaṃ tasya śamalaṃ niraye pumān /
bhuṅkte kuṭumba-poṣasya hṛta-vitta ivāturaḥ // BhP_03.30.032 //

kevalena hy adharmeṇa kuṭumba-bharaṇotsukaḥ /
yāti jīvo 'ndha-tāmisraṃ caramaṃ tamasaḥ padam // BhP_03.30.033 //

adhastān nara-lokasya yāvatīr yātanādayaḥ /
kramaśaḥ samanukramya punar atrāvrajec chuciḥ // BhP_03.30.034 //

BhP_03.30.001/0 śrī-bhagavān uvāca

karmaṇā daiva-netreṇa jantur dehopapattaye /
striyāḥ praviṣṭa udaraṃ puṃso retaḥ-kaṇāśrayaḥ // BhP_03.31.001 //

kalalaṃ tv eka-rātreṇa pañca-rātreṇa budbudam /
daśāhena tu karkandhūḥ peśy aṇḍaṃ vā tataḥ param // BhP_03.31.002 //

māsena tu śiro dvābhyāṃ bāhv-aṅghry-ādy-aṅga-vigrahaḥ /
nakha-lomāsthi-carmāṇi liṅga-cchidrodbhavas tribhiḥ // BhP_03.31.003 //

caturbhir dhātavaḥ sapta pañcabhiḥ kṣut-tṛḍ-udbhavaḥ /
ṣaḍbhir jarāyuṇā vītaḥ kukṣau bhrāmyati dakṣiṇe // BhP_03.31.004 //

mātur jagdhānna-pānādyair edhad-dhātur asammate /
śete viṇ-mūtrayor garte sa jantur jantu-sambhave // BhP_03.31.005 //

kṛmibhiḥ kṣata-sarvāṅgaḥ saukumāryāt pratikṣaṇam /
mūrcchām āpnoty uru-kleśas tatratyaiḥ kṣudhitair muhuḥ // BhP_03.31.006 //

kaṭu-tīkṣṇoṣṇa-lavaṇa- rūkṣāmlādibhir ulbaṇaiḥ /
mātṛ-bhuktair upaspṛṣṭaḥ sarvāṅgotthita-vedanaḥ // BhP_03.31.007 //

ulbena saṃvṛtas tasminn antraiś ca bahir āvṛtaḥ /
āste kṛtvā śiraḥ kukṣau bhugna-pṛṣṭha-śirodharaḥ // BhP_03.31.008 //

akalpaḥ svāṅga-ceṣṭāyāṃ śakunta iva pañjare /
tatra labdha-smṛtir daivāt karma janma-śatodbhavam /
smaran dīrgham anucchvāsaṃ śarma kiṃ nāma vindate // BhP_03.31.009 //

ārabhya saptamān māsāl labdha-bodho 'pi vepitaḥ /
naikatrāste sūti-vātair viṣṭhā-bhūr iva sodaraḥ // BhP_03.31.010 //

nāthamāna ṛṣir bhītaḥ sapta-vadhriḥ kṛtāñjaliḥ /
stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ // BhP_03.31.011 //

BhP_03.31.012/0 jantur uvāca tasyopasannam avituṃ jagad icchayātta- $ nānā-tanor bhuvi calac-caraṇāravindam &
tasyopasannam avituṃ jagad icchayātta- $ nānā-tanor bhuvi calac-caraṇāravindam &
so 'haṃ vrajāmi śaraṇaṃ hy akuto-bhayaṃ me % yenedṛśī gatir adarśy asato 'nurūpā // BhP_03.31.012* //
yas tv atra baddha iva karmabhir āvṛtātmā $ bhūtendriyāśayamayīm avalambya māyām &
yas tv atra baddha iva karmabhir āvṛtātmā $ bhūtendriyāśayamayīm avalambya māyām &
āste viśuddham avikāram akhaṇḍa-bodham % ātapyamāna-hṛdaye 'vasitaṃ namāmi // BhP_03.31.013* //
yaḥ pañca-bhūta-racite rahitaḥ śarīre $ cchanno 'yathendriya-guṇārtha-cid-ātmako 'ham &
yaḥ pañca-bhūta-racite rahitaḥ śarīre $ cchanno 'yathendriya-guṇārtha-cid-ātmako 'ham &
tenāvikuṇṭha-mahimānam ṛṣiṃ tam enaṃ % vande paraṃ prakṛti-pūruṣayoḥ pumāṃsam // BhP_03.31.014* //
yan-māyayoru-guṇa-karma-nibandhane 'smin $ sāṃsārike pathi caraṃs tad-abhiśrameṇa &
yan-māyayoru-guṇa-karma-nibandhane 'smin $ sāṃsārike pathi caraṃs tad-abhiśrameṇa &
naṣṭa-smṛtiḥ punar ayaṃ pravṛṇīta lokaṃ % yuktyā kayā mahad-anugraham antareṇa // BhP_03.31.015* //
jñānaṃ yad etad adadhāt katamaḥ sa devas $ trai-kālikaṃ sthira-careṣv anuvartitāṃśaḥ &
jñānaṃ yad etad adadhāt katamaḥ sa devas $ trai-kālikaṃ sthira-careṣv anuvartitāṃśaḥ &
taṃ jīva-karma-padavīm anuvartamānās % tāpa-trayopaśamanāya vayaṃ bhajema // BhP_03.31.016* //
dehy anya-deha-vivare jaṭharāgnināsṛg- $ viṇ-mūtra-kūpa-patito bhṛśa-tapta-dehaḥ &
dehy anya-deha-vivare jaṭharāgnināsṛg- $ viṇ-mūtra-kūpa-patito bhṛśa-tapta-dehaḥ &
icchann ito vivasituṃ gaṇayan sva-māsān % nirvāsyate kṛpaṇa-dhīr bhagavan kadā nu // BhP_03.31.017* //
yenedṛśīṃ gatim asau daśa-māsya īśa $ saṅgrāhitaḥ puru-dayena bhavādṛśena &
yenedṛśīṃ gatim asau daśa-māsya īśa $ saṅgrāhitaḥ puru-dayena bhavādṛśena &
svenaiva tuṣyatu kṛtena sa dīna-nāthaḥ % ko nāma tat-prati vināñjalim asya kuryāt // BhP_03.31.018* //
paśyaty ayaṃ dhiṣaṇayā nanu sapta-vadhriḥ $ śārīrake dama-śarīry aparaḥ sva-dehe &
paśyaty ayaṃ dhiṣaṇayā nanu sapta-vadhriḥ $ śārīrake dama-śarīry aparaḥ sva-dehe &
yat-sṛṣṭayāsaṃ tam ahaṃ puruṣaṃ purāṇaṃ % paśye bahir hṛdi ca caityam iva pratītam // BhP_03.31.019* //
so 'haṃ vasann api vibho bahu-duḥkha-vāsaṃ $ garbhān na nirjigamiṣe bahir andha-kūpe &
so 'haṃ vasann api vibho bahu-duḥkha-vāsaṃ $ garbhān na nirjigamiṣe bahir andha-kūpe &
yatropayātam upasarpati deva-māyā % mithyā matir yad-anu saṃsṛti-cakram etat // BhP_03.31.020* //
tasmād ahaṃ vigata-viklava uddhariṣya $ ātmānam āśu tamasaḥ suhṛdātmanaiva &
tasmād ahaṃ vigata-viklava uddhariṣya $ ātmānam āśu tamasaḥ suhṛdātmanaiva &
bhūyo yathā vyasanam etad aneka-randhraṃ % mā me bhaviṣyad upasādita-viṣṇu-pādaḥ // BhP_03.31.021* // BhP_03.32.022/0 kapila uvāca

evaṃ kṛta-matir garbhe daśa-māsyaḥ stuvann ṛṣiḥ /
sadyaḥ kṣipaty avācīnaṃ prasūtyai sūti-mārutaḥ // BhP_03.32.022 //

tenāvasṛṣṭaḥ sahasā kṛtvāvāk śira āturaḥ /
viniṣkrāmati kṛcchreṇa nirucchvāso hata-smṛtiḥ // BhP_03.32.023 //

patito bhuvy asṛṅ-miśraḥ viṣṭhā-bhūr iva ceṣṭate /
rorūyati gate jñāne viparītāṃ gatiṃ gataḥ // BhP_03.32.024 //

para-cchandaṃ na viduṣā puṣyamāṇo janena saḥ /
anabhipretam āpannaḥ pratyākhyātum anīśvaraḥ // BhP_03.32.025 //

śāyito 'śuci-paryaṅke jantuḥ svedaja-dūṣite /
neśaḥ kaṇḍūyane 'ṅgānām āsanotthāna-ceṣṭane // BhP_03.32.026 //

tudanty āma-tvacaṃ daṃśā maśakā matkuṇādayaḥ /
rudantaṃ vigata-jñānaṃ kṛmayaḥ kṛmikaṃ yathā // BhP_03.32.027 //

ity evaṃ śaiśavaṃ bhuktvā duḥkhaṃ paugaṇḍam eva ca /
alabdhābhīpsito 'jñānād iddha-manyuḥ śucārpitaḥ // BhP_03.32.028 //

saha dehena mānena vardhamānena manyunā /
karoti vigrahaṃ kāmī kāmiṣv antāya cātmanaḥ // BhP_03.32.029 //

bhūtaiḥ pañcabhir ārabdhe dehe dehy abudho 'sakṛt /
ahaṃ mamety asad-grāhaḥ karoti kumatir matim // BhP_03.32.030 //

tad-arthaṃ kurute karma yad-baddho yāti saṃsṛtim /
yo 'nuyāti dadat kleśam avidyā-karma-bandhanaḥ // BhP_03.32.031 //

yady asadbhiḥ pathi punaḥ śiśnodara-kṛtodyamaiḥ /
āsthito ramate jantus tamo viśati pūrvavat // BhP_03.32.032 //

satyaṃ śaucaṃ dayā maunaṃ buddhiḥ śrīr hrīr yaśaḥ kṣamā /
śamo damo bhagaś ceti yat-saṅgād yāti saṅkṣayam // BhP_03.32.033 //

teṣv aśānteṣu mūḍheṣu khaṇḍitātmasv asādhuṣu /
saṅgaṃ na kuryāc chocyeṣu yoṣit-krīḍā-mṛgeṣu ca // BhP_03.32.034 //

na tathāsya bhaven moho bandhaś cānya-prasaṅgataḥ /
yoṣit-saṅgād yathā puṃso yathā tat-saṅgi-saṅgataḥ // BhP_03.32.035 //

prajāpatiḥ svāṃ duhitaraṃ dṛṣṭvā tad-rūpa-dharṣitaḥ /
rohid-bhūtāṃ so 'nvadhāvad ṛkṣa-rūpī hata-trapaḥ // BhP_03.32.036 //

tat-sṛṣṭa-sṛṣṭa-sṛṣṭeṣu ko nv akhaṇḍita-dhīḥ pumān /
ṛṣiṃ nārāyaṇam ṛte yoṣin-mayyeha māyayā // BhP_03.32.037 //

balaṃ me paśya māyāyāḥ strī-mayyā jayino diśām /
yā karoti padākrāntān bhrūvi-jṛmbheṇa kevalam // BhP_03.32.038 //

saṅgaṃ na kuryāt pramadāsu jātu yogasya pāraṃ param ārurukṣuḥ /
mat-sevayā pratilabdhātma-lābho vadanti yā niraya-dvāram asya // BhP_03.32.039 //

yopayāti śanair māyā yoṣid deva-vinirmitā /
tām īkṣetātmano mṛtyuṃ tṛṇaiḥ kūpam ivāvṛtam // BhP_03.32.040 //

yāṃ manyate patiṃ mohān man-māyām ṛṣabhāyatīm /
strītvaṃ strī-saṅgataḥ prāpto vittāpatya-gṛha-pradam // BhP_03.32.041 //

tām ātmano vijānīyāt paty-apatya-gṛhātmakam /
daivopasāditaṃ mṛtyuṃ mṛgayor gāyanaṃ yathā // BhP_03.32.042 //

dehena jīva-bhūtena lokāl lokam anuvrajan /
bhuñjāna eva karmāṇi karoty avirataṃ pumān // BhP_03.32.043 //

jīvo hy asyānugo deho bhūtendriya-mano-mayaḥ /
tan-nirodho 'sya maraṇam āvirbhāvas tu sambhavaḥ // BhP_03.32.044 //

dravyopalabdhi-sthānasya dravyekṣāyogyatā yadā /
tat pañcatvam ahaṃ-mānād utpattir dravya-darśanam // BhP_03.32.045 //

yathākṣṇor dravyāvayava- darśanāyogyatā yadā /
tadaiva cakṣuṣo draṣṭur draṣṭṛtvāyogyatānayoḥ // BhP_03.32.046 //

tasmān na kāryaḥ santrāso na kārpaṇyaṃ na sambhramaḥ /
buddhvā jīva-gatiṃ dhīro mukta-saṅgaś cared iha // BhP_03.32.047 //

samyag-darśanayā buddhyā yoga-vairāgya-yuktayā /
māyā-viracite loke caren nyasya kalevaram // BhP_03.32.048 //

BhP_03.32.001/0 kapila uvāca

atha yo gṛha-medhīyān dharmān evāvasan gṛhe /
kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān // BhP_03.32.001 //

sa cāpi bhagavad-dharmāt kāma-mūḍhaḥ parāṅ-mukhaḥ /
yajate kratubhir devān pit-ṃś ca śraddhayānvitaḥ // BhP_03.32.002 //

tac-chraddhayākrānta-matiḥ pitṛ-deva-vrataḥ pumān /
gatvā cāndramasaṃ lokaṃ soma-pāḥ punar eṣyati // BhP_03.32.003 //

yadā cāhīndra-śayyāyāṃ śete 'nantāsano hariḥ /
tadā lokā layaṃ yānti ta ete gṛha-medhinām // BhP_03.32.004 //

ye sva-dharmān na duhyanti dhīrāḥ kāmārtha-hetave /
niḥsaṅgā nyasta-karmāṇaḥ praśāntāḥ śuddha-cetasaḥ // BhP_03.32.005 //

nivṛtti-dharma-niratā nirmamā nirahaṅkṛtāḥ /
sva-dharmāptena sattvena pariśuddhena cetasā // BhP_03.32.006 //

sūrya-dvāreṇa te yānti puruṣaṃ viśvato-mukham /
parāvareśaṃ prakṛtim asyotpatty-anta-bhāvanam // BhP_03.32.007 //

dvi-parārdhāvasāne yaḥ pralayo brahmaṇas tu te /
tāvad adhyāsate lokaṃ parasya para-cintakāḥ // BhP_03.32.008 //

kṣmāmbho-'nalānila-viyan-mana-indriyārtha- $ bhūtādibhiḥ parivṛtaṃ pratisañjihīrṣuḥ &amp;

avyākṛtaṃ viśati yarhi guṇa-trayātmākālaṃ % parākhyam anubhūya paraḥ svayambhūḥ // BhP_03.32.009* //

evaṃ paretya bhagavantam anupraviṣṭāye $ yogino jita-marun-manaso virāgāḥ &

evaṃ paretya bhagavantam anupraviṣṭāye $ yogino jita-marun-manaso virāgāḥ &

tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ % brahma pradhānam upayānty agatābhimānāḥ // BhP_03.32.010* //

atha taṃ sarva-bhūtānāṃ hṛt-padmeṣu kṛtālayam /
śrutānubhāvaṃ śaraṇaṃ vraja bhāvena bhāmini // BhP_03.32.011 //

ādyaḥ sthira-carāṇāṃ yo veda-garbhaḥ saharṣibhiḥ /
yogeśvaraiḥ kumārādyaiḥ siddhair yoga-pravartakaiḥ // BhP_03.32.012 //

bheda-dṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā /
kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham // BhP_03.32.013 //

sa saṃsṛtya punaḥ kāle kāleneśvara-mūrtinā /
jāte guṇa-vyatikare yathā-pūrvaṃ prajāyate // BhP_03.32.014 //

aiśvaryaṃ pārameṣṭhyaṃ ca te 'pi dharma-vinirmitam /
niṣevya punar āyānti guṇa-vyatikare sati // BhP_03.32.015 //

ye tv ihāsakta-manasaḥ karmasu śraddhayānvitāḥ /
kurvanty apratiṣiddhāni nityāny api ca kṛtsnaśaḥ // BhP_03.32.016 //

rajasā kuṇṭha-manasaḥ kāmātmāno 'jitendriyāḥ /
pit-n yajanty anudinaṃ gṛheṣv abhiratāśayāḥ // BhP_03.32.017 //

trai-vargikās te puruṣā vimukhā hari-medhasaḥ /
kathāyāṃ kathanīyoru- vikramasya madhudviṣaḥ // BhP_03.32.018 //

nūnaṃ daivena vihatā ye cācyuta-kathā-sudhām /
hitvā śṛṇvanty asad-gāthāḥ purīṣam iva viḍ-bhujaḥ // BhP_03.32.019 //

dakṣiṇena pathāryamṇaḥ pitṛ-lokaṃ vrajanti te /
prajām anu prajāyante śmaśānānta-kriyā-kṛtaḥ // BhP_03.32.020 //

tatas te kṣīṇa-sukṛtāḥ punar lokam imaṃ sati /
patanti vivaśā devaiḥ sadyo vibhraṃśitodayāḥ // BhP_03.32.021 //

tasmāt tvaṃ sarva-bhāvena bhajasva parameṣṭhinam /
tad-guṇāśrayayā bhaktyā bhajanīya-padāmbujam // BhP_03.32.022 //

vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ /
janayaty āśu vairāgyaṃ jñānaṃ yad brahma-darśanam // BhP_03.32.023 //

yadāsya cittam artheṣu sameṣv indriya-vṛttibhiḥ /
na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta // BhP_03.32.024 //

sa tadaivātmanātmānaṃ niḥsaṅgaṃ sama-darśanam /
heyopādeya-rahitam ārūḍhaṃ padam īkṣate // BhP_03.32.025 //

jñāna-mātraṃ paraṃ brahma paramātmeśvaraḥ pumān /
dṛśy-ādibhiḥ pṛthag bhāvair bhagavān eka īyate // BhP_03.32.026 //

etāvān eva yogena samagreṇeha yoginaḥ /
yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ // BhP_03.32.027 //

jñānam ekaṃ parācīnair indriyair brahma nirguṇam /
avabhāty artha-rūpeṇa bhrāntyā śabdādi-dharmiṇā // BhP_03.32.028 //

yathā mahān ahaṃ-rūpas tri-vṛt pañca-vidhaḥ svarāṭ /
ekādaśa-vidhas tasya vapur aṇḍaṃ jagad yataḥ // BhP_03.32.029 //

etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ /
samāhitātmā niḥsaṅgo viraktyā paripaśyati // BhP_03.32.030 //

ity etat kathitaṃ gurvi jñānaṃ tad brahma-darśanam /
yenānubuddhyate tattvaṃ prakṛteḥ puruṣasya ca // BhP_03.32.031 //

jñāna-yogaś ca man-niṣṭho nairguṇyo bhakti-lakṣaṇaḥ /
dvayor apy eka evārtho bhagavac-chabda-lakṣaṇaḥ // BhP_03.32.032 //

yathendriyaiḥ pṛthag-dvārair artho bahu-guṇāśrayaḥ /
eko nāneyate tadvad bhagavān śāstra-vartmabhiḥ // BhP_03.32.033 //

kriyayā kratubhir dānais tapaḥ-svādhyāya-marśanaiḥ /
ātmendriya-jayenāpi sannyāsena ca karmaṇām // BhP_03.32.034 //

yogena vividhāṅgena bhakti-yogena caiva hi /
dharmeṇobhaya-cihnena yaḥ pravṛtti-nivṛttimān // BhP_03.32.035 //

ātma-tattvāvabodhena vairāgyeṇa dṛḍhena ca /
īyate bhagavān ebhiḥ saguṇo nirguṇaḥ sva-dṛk // BhP_03.32.036 //

prāvocaṃ bhakti-yogasya svarūpaṃ te catur-vidham /
kālasya cāvyakta-gater yo 'ntardhāvati jantuṣu // BhP_03.32.037 //

jīvasya saṃsṛtīr bahvīr avidyā-karma-nirmitāḥ /
yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ // BhP_03.32.038 //

naitat khalāyopadiśen nāvinītāya karhicit /
na stabdhāya na bhinnāya naiva dharma-dhvajāya ca // BhP_03.32.039 //

na lolupāyopadiśen na gṛhārūḍha-cetase /
nābhaktāya ca me jātu na mad-bhakta-dviṣām api // BhP_03.32.040 //

śraddadhānāya bhaktāya vinītāyānasūyave /
bhūteṣu kṛta-maitrāya śuśrūṣābhiratāya ca // BhP_03.32.041 //

bahir-jāta-virāgāya śānta-cittāya dīyatām /
nirmatsarāya śucaye yasyāhaṃ preyasāṃ priyaḥ // BhP_03.32.042 //

ya idaṃ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt /
yo vābhidhatte mac-cittaḥ sa hy eti padavīṃ ca me // BhP_03.32.043 //

BhP_03.33.001/0 maitreya uvāca

evaṃ niśamya kapilasya vaco janitrīsā kardamasya dayitā kila devahūtiḥ /
visrasta-moha-paṭalā tam abhipraṇamyatuṣṭāva tattva-viṣayāṅkita-siddhi-bhūmim // BhP_03.33.001 //

BhP_03.33.002/0 devahūtir uvāca

athāpy ajo 'ntaḥ-salile śayānaṃ bhūtendriyārthātma-mayaṃ vapus te /
guṇa-pravāhaṃ sad-aśeṣa-bījaṃ dadhyau svayaṃ yaj-jaṭharābja-jātaḥ // BhP_03.33.002 //

sa eva viśvasya bhavān vidhatte guṇa-pravāheṇa vibhakta-vīryaḥ /
sargādy anīho 'vitathābhisandhir ātmeśvaro 'tarkya-sahasra-śaktiḥ // BhP_03.33.003 //

sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
viśvaṃ yugānte vaṭa-patra ekaḥ śete sma māyā-śiśur aṅghri-pānaḥ // BhP_03.33.004 //

tvaṃ deha-tantraḥ praśamāya pāpmanāṃ nideśa-bhājāṃ ca vibho vibhūtaye /
yathāvatārās tava sūkarādayas tathāyam apy ātma-pathopalabdhaye // BhP_03.33.005 //

yan-nāmadheya-śravaṇānukīrtanād yat-prahvaṇād yat-smaraṇād api kvacit /
śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt // BhP_03.33.006 //

aho bata śva-paco 'to garīyān yaj-jihvāgre vartate nāma tubhyam /
tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te // BhP_03.33.007 //

taṃ tvām ahaṃ brahma paraṃ pumāṃsaṃ pratyak-srotasy ātmani saṃvibhāvyam /
sva-tejasā dhvasta-guṇa-pravāhaṃ vande viṣṇuṃ kapilaṃ veda-garbham // BhP_03.33.008 //

BhP_03.33.009/0 maitreya uvāca

īḍito bhagavān evaṃ kapilākhyaḥ paraḥ pumān /
vācāviklavayety āha mātaraṃ mātṛ-vatsalaḥ // BhP_03.33.009 //

BhP_03.33.010/0 kapila uvāca

mārgeṇānena mātas te susevyenoditena me /
āsthitena parāṃ kāṣṭhām acirād avarotsyasi // BhP_03.33.010 //

śraddhatsvaitan mataṃ mahyaṃ juṣṭaṃ yad brahma-vādibhiḥ /
yena mām abhayaṃ yāyā mṛtyum ṛcchanty atad-vidaḥ // BhP_03.33.011 //

BhP_03.33.012/0 maitreya uvāca

iti pradarśya bhagavān satīṃ tām ātmano gatim /
sva-mātrā brahma-vādinyā kapilo 'numato yayau // BhP_03.33.012 //

sā cāpi tanayoktena yogādeśena yoga-yuk /
tasminn āśrama āpīḍe sarasvatyāḥ samāhitā // BhP_03.33.013 //

abhīkṣṇāvagāha-kapiśān jaṭilān kuṭilālakān /
ātmānaṃ cogra-tapasā bibhratī cīriṇaṃ kṛśam // BhP_03.33.014 //

prajāpateḥ kardamasya tapo-yoga-vijṛmbhitam /
sva-gārhasthyam anaupamyaṃ prārthyaṃ vaimānikair api // BhP_03.33.015 //

payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ /
āsanāni ca haimāni susparśāstaraṇāni ca // BhP_03.33.016 //

svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca /
ratna-pradīpā ābhānti lalanā ratna-saṃyutāḥ // BhP_03.33.017 //

gṛhodyānaṃ kusumitai ramyaṃ bahv-amara-drumaiḥ /
kūjad-vihaṅga-mithunaṃ gāyan-matta-madhuvratam // BhP_03.33.018 //

yatra praviṣṭam ātmānaṃ vibudhānucarā jaguḥ /
vāpyām utpala-gandhinyāṃ kardamenopalālitam // BhP_03.33.019 //

hitvā tad īpsitatamam apy ākhaṇḍala-yoṣitām /
kiñcic cakāra vadanaṃ putra-viśleṣaṇāturā // BhP_03.33.020 //

vanaṃ pravrajite patyāv apatya-virahāturā /
jñāta-tattvāpy abhūn naṣṭe vatse gaur iva vatsalā // BhP_03.33.021 //

tam eva dhyāyatī devam apatyaṃ kapilaṃ harim /
babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe // BhP_03.33.022 //

dhyāyatī bhagavad-rūpaṃ yad āha dhyāna-gocaram /
sutaḥ prasanna-vadanaṃ samasta-vyasta-cintayā // BhP_03.33.023 //

bhakti-pravāha-yogena vairāgyeṇa balīyasā /
yuktānuṣṭhāna-jātena jñānena brahma-hetunā // BhP_03.33.024 //

viśuddhena tadātmānam ātmanā viśvato-mukham /
svānubhūtyā tirobhūta- māyā-guṇa-viśeṣaṇam // BhP_03.33.025 //

brahmaṇy avasthita-matir bhagavaty ātma-saṃśraye /
nivṛtta-jīvāpattitvāt kṣīṇa-kleśāpta-nirvṛtiḥ // BhP_03.33.026 //

nityārūḍha-samādhitvāt parāvṛtta-guṇa-bhramā /
na sasmāra tadātmānaṃ svapne dṛṣṭam ivotthitaḥ // BhP_03.33.027 //

tad-dehaḥ parataḥ poṣo 'py akṛśaś cādhy-asambhavāt /
babhau malair avacchannaḥ sadhūma iva pāvakaḥ // BhP_03.33.028 //

svāṅgaṃ tapo-yogamayaṃ mukta-keśaṃ gatāmbaram /
daiva-guptaṃ na bubudhe vāsudeva-praviṣṭa-dhīḥ // BhP_03.33.029 //

evaṃ sā kapiloktena mārgeṇācirataḥ param /
ātmānaṃ brahma-nirvāṇaṃ bhagavantam avāpa ha // BhP_03.33.030 //

tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokya-viśrutam /
nāmnā siddha-padaṃ yatra sā saṃsiddhim upeyuṣī // BhP_03.33.031 //

tasyās tad yoga-vidhuta- mārtyaṃ martyam abhūt sarit /
srotasāṃ pravarā saumya siddhidā siddha-sevitā // BhP_03.33.032 //

kapilo 'pi mahā-yogī bhagavān pitur āśramāt /
mātaraṃ samanujñāpya prāg-udīcīṃ diśaṃ yayau // BhP_03.33.033 //

siddha-cāraṇa-gandharvair munibhiś cāpsaro-gaṇaiḥ /
stūyamānaḥ samudreṇa dattārhaṇa-niketanaḥ // BhP_03.33.034 //

āste yogaṃ samāsthāya sāṅkhyācāryair abhiṣṭutaḥ /
trayāṇām api lokānām upaśāntyai samāhitaḥ // BhP_03.33.035 //

etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha /
kapilasya ca saṃvādo devahūtyāś ca pāvanaḥ // BhP_03.33.036 //

ya idam anuśṛṇoti yo 'bhidhatte kapila-muner matam ātma-yoga-guhyam /
bhagavati kṛta-dhīḥ suparṇa-ketāv upalabhate bhagavat-padāravindam // BhP_03.33.037 //

BhP_04.01.001/0 maitreya uvāca

manos tu śatarūpāyāṃ tisraḥ kanyāś ca jajñire /
ākūtir devahūtiś ca prasūtir iti viśrutāḥ // BhP_04.01.001 //

ākūtiṃ rucaye prādād api bhrātṛmatīṃ nṛpaḥ /
putrikā-dharmam āśritya śatarūpānumoditaḥ // BhP_04.01.002 //

prajāpatiḥ sa bhagavān rucis tasyām ajījanat /
mithunaṃ brahma-varcasvī parameṇa samādhinā // BhP_04.01.003 //

yas tayoḥ puruṣaḥ sākṣād viṣṇur yajña-svarūpa-dhṛk /
yā strī sā dakṣiṇā bhūter aṃśa-bhūtānapāyinī // BhP_04.01.004 //

āninye sva-gṛhaṃ putryāḥ putraṃ vitata-rociṣam /
svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām // BhP_04.01.005 //

tāṃ kāmayānāṃ bhagavān uvāha yajuṣāṃ patiḥ /
tuṣṭāyāṃ toṣam āpanno ' janayad dvādaśātmajān // BhP_04.01.006 //

toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntir iḍaspatiḥ /
idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dvi-ṣaṭ // BhP_04.01.007 //

tuṣitā nāma te devā āsan svāyambhuvāntare /
marīci-miśrā ṛṣayo yajñaḥ sura-gaṇeśvaraḥ // BhP_04.01.008 //

priyavratottānapādau manu-putrau mahaujasau /
tat-putra-pautra-naptṝṇām anuvṛttaṃ tad-antaram // BhP_04.01.009 //

devahūtim adāt tāta kardamāyātmajāṃ manuḥ /
tat-sambandhi śruta-prāyaṃ bhavatā gadato mama // BhP_04.01.010 //

dakṣāya brahma-putrāya prasūtiṃ bhagavān manuḥ /
prāyacchad yat-kṛtaḥ sargas tri-lokyāṃ vitato mahān // BhP_04.01.011 //

yāḥ kardama-sutāḥ proktā nava brahmarṣi-patnayaḥ /
tāsāṃ prasūti-prasavaṃ procyamānaṃ nibodha me // BhP_04.01.012 //

patnī marīces tu kalā suṣuve kardamātmajā /
kaśyapaṃ pūrṇimānaṃ ca yayor āpūritaṃ jagat // BhP_04.01.013 //

pūrṇimāsūta virajaṃ viśvagaṃ ca parantapa /
devakulyāṃ hareḥ pāda- śaucād yābhūt sarid divaḥ // BhP_04.01.014 //

atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān /
dattaṃ durvāsasaṃ somam ātmeśa-brahma-sambhavān // BhP_04.01.015 //

BhP_04.01.016/0 vidura uvāca

atrer gṛhe sura-śreṣṭhāḥ sthity-utpatty-anta-hetavaḥ /
kiñcic cikīrṣavo jātā etad ākhyāhi me guro // BhP_04.01.016 //

BhP_04.01.017/0 maitreya uvāca

brahmaṇā coditaḥ sṛṣṭāv atrir brahma-vidāṃ varaḥ /
saha patnyā yayāv ṛkṣaṃ kulādriṃ tapasi sthitaḥ // BhP_04.01.017 //

tasmin prasūna-stabaka- palāśāśoka-kānane /
vārbhiḥ sravadbhir udghuṣṭe nirvindhyāyāḥ samantataḥ // BhP_04.01.018 //

prāṇāyāmena saṃyamya mano varṣa-śataṃ muniḥ /
atiṣṭhad eka-pādena nirdvandvo 'nila-bhojanaḥ // BhP_04.01.019 //

śaraṇaṃ taṃ prapadye 'haṃ ya eva jagad-īśvaraḥ /
prajām ātma-samāṃ mahyaṃ prayacchatv iti cintayan // BhP_04.01.020 //

tapyamānaṃ tri-bhuvanaṃ prāṇāyāmaidhasāgninā /
nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ // BhP_04.01.021 //

apsaro-muni-gandharva- siddha-vidyādharoragaiḥ /
vitāyamāna-yaśasas tad-āśrama-padaṃ yayuḥ // BhP_04.01.022 //

tat-prādurbhāva-saṃyoga- vidyotita-manā muniḥ /
uttiṣṭhann eka-pādena dadarśa vibudharṣabhān // BhP_04.01.023 //

praṇamya daṇḍavad bhūmāv upatasthe 'rhaṇāñjaliḥ /
vṛṣa-haṃsa-suparṇa-sthān svaiḥ svaiś cihnaiś ca cihnitān // BhP_04.01.024 //

kṛpāvalokena hasad- vadanenopalambhitān /
tad-rociṣā pratihate nimīlya munir akṣiṇī // BhP_04.01.025 //

cetas tat-pravaṇaṃ yuñjann astāvīt saṃhatāñjaliḥ /
ślakṣṇayā sūktayā vācā sarva-loka-garīyasaḥ // BhP_04.01.026 //

BhP_04.01.027/0 atrir uvāca viśvodbhava-sthiti-layeṣu vibhajyamānair $ māyā-guṇair anuyugaṃ vigṛhīta-dehāḥ &
viśvodbhava-sthiti-layeṣu vibhajyamānair $ māyā-guṇair anuyugaṃ vigṛhīta-dehāḥ &
te brahma-viṣṇu-giriśāḥ praṇato 'smy ahaṃ vas % tebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ // BhP_04.01.027* //
eko mayeha bhagavān vividha-pradhānaiś $ cittī-kṛtaḥ prajananāya kathaṃ nu yūyam &
eko mayeha bhagavān vividha-pradhānaiś $ cittī-kṛtaḥ prajananāya kathaṃ nu yūyam &
atrāgatās tanu-bhṛtāṃ manaso 'pi dūrād % brūta prasīdata mahān iha vismayo me // BhP_04.01.028* // BhP_04.01.029/0 maitreya uvāca

iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ /
pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho // BhP_04.01.029 //

BhP_04.01.030/0 devā ūcuḥ

yathā kṛtas te saṅkalpo bhāvyaṃ tenaiva nānyathā /
sat-saṅkalpasya te brahman yad vai dhyāyati te vayam // BhP_04.01.030 //

athāsmad-aṃśa-bhūtās te ātmajā loka-viśrutāḥ /
bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ // BhP_04.01.031 //

evaṃ kāma-varaṃ dattvā pratijagmuḥ sureśvarāḥ /
sabhājitās tayoḥ samyag dampatyor miṣatos tataḥ // BhP_04.01.032 //

somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit /
durvāsāḥ śaṅkarasyāṃśo nibodhāṅgirasaḥ prajāḥ // BhP_04.01.033 //

śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ /
sinīvālī kuhū rākā caturthy anumatis tathā // BhP_04.01.034 //

tat-putrāv aparāv āstāṃ khyātau svārociṣe 'ntare /
utathyo bhagavān sākṣād brahmiṣṭhaś ca bṛhaspatiḥ // BhP_04.01.035 //

pulastyo 'janayat patnyām agastyaṃ ca havirbhuvi /
so 'nya-janmani dahrāgnir viśravāś ca mahā-tapāḥ // BhP_04.01.036 //

tasya yakṣa-patir devaḥ kuberas tv iḍaviḍā-sutaḥ /
rāvaṇaḥ kumbhakarṇaś ca tathānyasyāṃ vibhīṣaṇaḥ // BhP_04.01.037 //

pulahasya gatir bhāryā trīn asūta satī sutān /
karmaśreṣṭhaṃ varīyāṃsaṃ sahiṣṇuṃ ca mahā-mate // BhP_04.01.038 //

krator api kriyā bhāryā vālakhilyān asūyata /
ṛṣīn ṣaṣṭi-sahasrāṇi jvalato brahma-tejasā // BhP_04.01.039 //

ūrjāyāṃ jajñire putrā vasiṣṭhasya parantapa /
citraketu-pradhānās te sapta brahmarṣayo 'malāḥ // BhP_04.01.040 //

citraketuḥ surociś ca virajā mitra eva ca /
ulbaṇo vasubhṛdyāno dyumān śakty-ādayo 'pare // BhP_04.01.041 //

cittis tv atharvaṇaḥ patnī lebhe putraṃ dhṛta-vratam /
dadhyañcam aśvaśirasaṃ bhṛgor vaṃśaṃ nibodha me // BhP_04.01.042 //

bhṛguḥ khyātyāṃ mahā-bhāgaḥ patnyāṃ putrān ajījanat /
dhātāraṃ ca vidhātāraṃ śriyaṃ ca bhagavat-parām // BhP_04.01.043 //

āyatiṃ niyatiṃ caiva sute merus tayor adāt /
tābhyāṃ tayor abhavatāṃ mṛkaṇḍaḥ prāṇa eva ca // BhP_04.01.044 //

mārkaṇḍeyo mṛkaṇḍasya prāṇād vedaśirā muniḥ /
kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ // BhP_04.01.045 //

ta ete munayaḥ kṣattar lokān sargair abhāvayan /
eṣa kardama-dauhitra- santānaḥ kathitas tava /
śṛṇvataḥ śraddadhānasya sadyaḥ pāpa-haraḥ paraḥ // BhP_04.01.046 //

prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ /
tasyāṃ sasarja duhitṝḥ ṣoḍaśāmala-locanāḥ // BhP_04.01.047 //

trayodaśādād dharmāya tathaikām agnaye vibhuḥ /
pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhava-cchide // BhP_04.01.048 //

śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ /
buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ // BhP_04.01.049 //

śraddhāsūta śubhaṃ maitrī prasādam abhayaṃ dayā /
śāntiḥ sukhaṃ mudaṃ tuṣṭiḥ smayaṃ puṣṭir asūyata // BhP_04.01.050 //

yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata /
medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam // BhP_04.01.051 //

mūrtiḥ sarva-guṇotpattir nara-nārāyaṇāv ṛṣī // BhP_04.01.052 //

yayor janmany ado viśvam abhyanandat sunirvṛtam /
manāṃsi kakubho vātāḥ praseduḥ sarito 'drayaḥ // BhP_04.01.053 //

divy avādyanta tūryāṇi petuḥ kusuma-vṛṣṭayaḥ /
munayas tuṣṭuvus tuṣṭā jagur gandharva-kinnarāḥ // BhP_04.01.054 //

nṛtyanti sma striyo devya āsīt parama-maṅgalam /
devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ // BhP_04.01.055 //

BhP_04.01.056/0 devā ūcuḥ yo māyayā viracitaṃ nijayātmanīdaṃ $ khe rūpa-bhedam iva tat-praticakṣaṇāya &
yo māyayā viracitaṃ nijayātmanīdaṃ $ khe rūpa-bhedam iva tat-praticakṣaṇāya &
etena dharma-sadane ṛṣi-mūrtinādya % prāduścakāra puruṣāya namaḥ parasmai // BhP_04.01.056* //
so 'yaṃ sthiti-vyatikaropaśamāya sṛṣṭān $ sattvena naḥ sura-gaṇān anumeya-tattvaḥ &
so 'yaṃ sthiti-vyatikaropaśamāya sṛṣṭān $ sattvena naḥ sura-gaṇān anumeya-tattvaḥ &
dṛśyād adabhra-karuṇena vilokanena % yac chrī-niketam amalaṃ kṣipatāravindam // BhP_04.01.057* //

evaṃ sura-gaṇais tāta bhagavantāv abhiṣṭutau /
labdhāvalokair yayatur arcitau gandhamādanam // BhP_04.01.058 //

tāv imau vai bhagavato harer aṃśāv ihāgatau /
bhāra-vyayāya ca bhuvaḥ kṛṣṇau yadu-kurūdvahau // BhP_04.01.059 //

svāhābhimāninaś cāgner ātmajāṃs trīn ajījanat /
pāvakaṃ pavamānaṃ ca śuciṃ ca huta-bhojanam // BhP_04.01.060 //

tebhyo 'gnayaḥ samabhavan catvāriṃśac ca pañca ca /
ta evaikonapañcāśat sākaṃ pitṛ-pitāmahaiḥ // BhP_04.01.061 //

vaitānike karmaṇi yan- nāmabhir brahma-vādibhiḥ /
āgneyya iṣṭayo yajñe nirūpyante 'gnayas tu te // BhP_04.01.062 //

agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ /
sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā // BhP_04.01.063 //

tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā /
ubhe te brahma-vādinyau jñāna-vijñāna-pārage // BhP_04.01.064 //

bhavasya patnī tu satī bhavaṃ devam anuvratā /
ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇa-śīlataḥ // BhP_04.01.065 //

pitary apratirūpe sve bhavāyānāgase ruṣā /
aprauḍhaivātmanātmānam ajahād yoga-saṃyutā // BhP_04.01.066 //

BhP_04.02.001/0 vidura uvāca

bhave śīlavatāṃ śreṣṭhe dakṣo duhitṛ-vatsalaḥ /
vidveṣam akarot kasmād anādṛtyātmajāṃ satīm // BhP_04.02.001 //

kas taṃ carācara-guruṃ nirvairaṃ śānta-vigraham /
ātmārāmaṃ kathaṃ dveṣṭi jagato daivataṃ mahat // BhP_04.02.002 //

etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca /
vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī // BhP_04.02.003 //

BhP_04.02.004/0 maitreya uvāca

purā viśva-sṛjāṃ satre sametāḥ paramarṣayaḥ /
tathāmara-gaṇāḥ sarve sānugā munayo 'gnayaḥ // BhP_04.02.004 //

tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā /
bhrājamānaṃ vitimiraṃ kurvantaṃ tan mahat sadaḥ // BhP_04.02.005 //

udatiṣṭhan sadasyās te sva-dhiṣṇyebhyaḥ sahāgnayaḥ /
ṛte viriñcāṃ śarvaṃ ca tad-bhāsākṣipta-cetasaḥ // BhP_04.02.006 //

sadasas-patibhir dakṣo bhagavān sādhu sat-kṛtaḥ /
ajaṃ loka-guruṃ natvā niṣasāda tad-ājñayā // BhP_04.02.007 //

prāṅ-niṣaṇṇaṃ mṛḍaṃ dṛṣṭvā nāmṛṣyat tad-anādṛtaḥ /
uvāca vāmaṃ cakṣurbhyām abhivīkṣya dahann iva // BhP_04.02.008 //

śrūyatāṃ brahmarṣayo me saha-devāḥ sahāgnayaḥ /
sādhūnāṃ bruvato vṛttaṃ nājñānān na ca matsarāt // BhP_04.02.009 //

ayaṃ tu loka-pālānāṃ yaśo-ghno nirapatrapaḥ /
sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ // BhP_04.02.010 //

eṣa me śiṣyatāṃ prāpto yan me duhitur agrahīt /
pāṇiṃ viprāgni-mukhataḥ sāvitryā iva sādhuvat // BhP_04.02.011 //

gṛhītvā mṛga-śāvākṣyāḥ pāṇiṃ markaṭa-locanaḥ /
pratyutthānābhivādārhe vācāpy akṛta nocitam // BhP_04.02.012 //

lupta-kriyāyāśucaye mānine bhinna-setave /
anicchann apy adāṃ bālāṃ śūdrāyevośatīṃ giram // BhP_04.02.013 //

pretāvāseṣu ghoreṣu pretair bhūta-gaṇair vṛtaḥ /
aṭaty unmattavan nagno vyupta-keśo hasan rudan // BhP_04.02.014 //

citā-bhasma-kṛta-snānaḥ preta-sraṅ-nrasthi-bhūṣaṇaḥ /
śivāpadeśo hy aśivo matto matta-jana-priyaḥ /
patiḥ pramatha-nāthānāṃ tamo-mātrātmakātmanām // BhP_04.02.015 //

tasmā unmāda-nāthāya naṣṭa-śaucāya durhṛde /
dattā bata mayā sādhvī codite parameṣṭhinā // BhP_04.02.016 //

BhP_04.02.017/0 maitreya uvāca

vinindyaivaṃ sa giriśam apratīpam avasthitam /
dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame // BhP_04.02.017 //

ayaṃ tu deva-yajana indropendrādibhir bhavaḥ /
saha bhāgaṃ na labhatāṃ devair deva-gaṇādhamaḥ // BhP_04.02.018 //

niṣidhyamānaḥ sa sadasya-mukhyair dakṣo giritrāya visṛjya śāpam /
tasmād viniṣkramya vivṛddha-manyur jagāma kauravya nijaṃ niketanam // BhP_04.02.019 //

vijñāya śāpaṃ giriśānugāgraṇīr nandīśvaro roṣa-kaṣāya-dūṣitaḥ /
dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tad-avācyatāṃ dvijāḥ // BhP_04.02.020 //

ya etan martyam uddiśya bhagavaty apratidruhi /
druhyaty ajñaḥ pṛthag-dṛṣṭis tattvato vimukho bhavet // BhP_04.02.021 //

gṛheṣu kūṭa-dharmeṣu sakto grāmya-sukhecchayā /
karma-tantraṃ vitanute veda-vāda-vipanna-dhīḥ // BhP_04.02.022 //

buddhyā parābhidhyāyinyā vismṛtātma-gatiḥ paśuḥ /
strī-kāmaḥ so 'stv atitarāṃ dakṣo basta-mukho 'cirāt // BhP_04.02.023 //

vidyā-buddhir avidyāyāṃ karmamayyām asau jaḍaḥ /
saṃsarantv iha ye cāmum anu śarvāvamāninam // BhP_04.02.024 //

giraḥ śrutāyāḥ puṣpiṇyā madhu-gandhena bhūriṇā /
mathnā conmathitātmānaḥ sammuhyantu hara-dviṣaḥ // BhP_04.02.025 //

sarva-bhakṣā dvijā vṛttyai dhṛta-vidyā-tapo-vratāḥ /
vitta-dehendriyārāmā yācakā vicarantv iha // BhP_04.02.026 //

tasyaivaṃ vadataḥ śāpaṃ śrutvā dvija-kulāya vai /
bhṛguḥ pratyasṛjac chāpaṃ brahma-daṇḍaṃ duratyayam // BhP_04.02.027 //

bhava-vrata-dharā ye ca ye ca tān samanuvratāḥ /
pāṣaṇḍinas te bhavantu sac-chāstra-paripanthinaḥ // BhP_04.02.028 //

naṣṭa-śaucā mūḍha-dhiyo jaṭā-bhasmāsthi-dhāriṇaḥ /
viśantu śiva-dīkṣāyāṃ yatra daivaṃ surāsavam // BhP_04.02.029 //

brahma ca brāhmaṇāṃś caiva yad yūyaṃ parinindatha /
setuṃ vidhāraṇaṃ puṃsām ataḥ pāṣaṇḍam āśritāḥ // BhP_04.02.030 //

eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ /
yaṃ pūrve cānusantasthur yat-pramāṇaṃ janārdanaḥ // BhP_04.02.031 //

tad brahma paramaṃ śuddhaṃ satāṃ vartma sanātanam /
vigarhya yāta pāṣaṇḍaṃ daivaṃ vo yatra bhūta-rāṭ // BhP_04.02.032 //

BhP_04.02.033/0 maitreya uvāca

tasyaivaṃ vadataḥ śāpaṃ bhṛgoḥ sa bhagavān bhavaḥ /
niścakrāma tataḥ kiñcid vimanā iva sānugaḥ // BhP_04.02.033 //

te 'pi viśva-sṛjaḥ satraṃ sahasra-parivatsarān /
saṃvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ // BhP_04.02.034 //

āplutyāvabhṛthaṃ yatra gaṅgā yamunayānvitā /
virajenātmanā sarve svaṃ svaṃ dhāma yayus tataḥ // BhP_04.02.035 //

BhP_04.03.001/0 maitreya uvāca

sadā vidviṣator evaṃ kālo vai dhriyamāṇayoḥ /
jāmātuḥ śvaśurasyāpi sumahān aticakrame // BhP_04.03.001 //

yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā /
prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat // BhP_04.03.002 //

iṣṭvā sa vājapeyena brahmiṣṭhān abhibhūya ca /
bṛhaspati-savaṃ nāma samārebhe kratūttamam // BhP_04.03.003 //

tasmin brahmarṣayaḥ sarve devarṣi-pitṛ-devatāḥ /
āsan kṛta-svastyayanās tat-patnyaś ca sa-bhartṛkāḥ // BhP_04.03.004 //

tad upaśrutya nabhasi khe-carāṇāṃ prajalpatām /
satī dākṣāyaṇī devī pitṛ-yajña-mahotsavam // BhP_04.03.005 //

vrajantīḥ sarvato digbhya upadeva-vara-striyaḥ /
vimāna-yānāḥ sa-preṣṭhā niṣka-kaṇṭhīḥ suvāsasaḥ // BhP_04.03.006 //

dṛṣṭvā sva-nilayābhyāśe lolākṣīr mṛṣṭa-kuṇḍalāḥ /
patiṃ bhūta-patiṃ devam autsukyād abhyabhāṣata // BhP_04.03.007 //

BhP_04.03.008/0 saty uvāca

prajāpates te śvaśurasya sāmprataṃ niryāpito yajña-mahotsavaḥ kila /
vayaṃ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi // BhP_04.03.008 //

tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛd-didṛkṣavaḥ /
ahaṃ ca tasmin bhavatābhikāmaye sahopanītaṃ paribarham arhitum // BhP_04.03.009 //

tatra svasṝr me nanu bhartṛ-sammitā mātṛ-ṣvasṝḥ klinna-dhiyaṃ ca mātaram /
drakṣye cirotkaṇṭha-manā maharṣibhir unnīyamānaṃ ca mṛḍādhvara-dhvajam // BhP_04.03.010 //

tvayy etad āścaryam ajātma-māyayā vinirmitaṃ bhāti guṇa-trayātmakam /
tathāpy ahaṃ yoṣid atattva-vic ca te dīnā didṛkṣe bhava me bhava-kṣitim // BhP_04.03.011 //

paśya prayāntīr abhavānya-yoṣito 'py alaṅkṛtāḥ kānta-sakhā varūthaśaḥ /
yāsāṃ vrajadbhiḥ śiti-kaṇṭha maṇḍitaṃ nabho vimānaiḥ kala-haṃsa-pāṇḍubhiḥ // BhP_04.03.012 //

kathaṃ sutāyāḥ pitṛ-geha-kautukaṃ niśamya dehaḥ sura-varya neṅgate /
anāhutā apy abhiyanti sauhṛdaṃ bhartur guror deha-kṛtaś ca ketanam // BhP_04.03.013 //

tan me prasīdedam amartya vāñchitaṃ kartuṃ bhavān kāruṇiko batārhati /
tvayātmano 'rdhe 'ham adabhra-cakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ // BhP_04.03.014 //

BhP_04.03.015/0 ṛṣir uvāca

evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛt-priyaḥ /
saṃsmārito marma-bhidaḥ kuvāg-iṣūn yān āha ko viśva-sṛjāṃ samakṣataḥ // BhP_04.03.015 //

BhP_04.03.016/0 śrī-bhagavān uvāca

tvayoditaṃ śobhanam eva śobhane anāhutā apy abhiyanti bandhuṣu /
te yady anutpādita-doṣa-dṛṣṭayo balīyasānātmya-madena manyunā // BhP_04.03.016 //

vidyā-tapo-vitta-vapur-vayaḥ-kulaiḥ satāṃ guṇaiḥ ṣaḍbhir asattametaraiḥ /
smṛtau hatāyāṃ bhṛta-māna-durdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām // BhP_04.03.017 //

naitādṛśānāṃ sva-jana-vyapekṣayā gṛhān pratīyād anavasthitātmanām /
ye 'bhyāgatān vakra-dhiyābhicakṣate āropita-bhrūbhir amarṣaṇākṣibhiḥ // BhP_04.03.018 //

tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā /
svānāṃ yathā vakra-dhiyāṃ duruktibhir divā-niśaṃ tapyati marma-tāḍitaḥ // BhP_04.03.019 //

vyaktaṃ tvam utkṛṣṭa-gateḥ prajāpateḥ priyātmajānām asi subhru me matā /
tathāpi mānaṃ na pituḥ prapatsyase mad-āśrayāt kaḥ paritapyate yataḥ // BhP_04.03.020 //

pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣa-buddhi-sākṣiṇām /
akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim // BhP_04.03.021 //

pratyudgama-praśrayaṇābhivādanaṃ vidhīyate sādhu mithaḥ sumadhyame /
prājñaiḥ parasmai puruṣāya cetasā guhā-śayāyaiva na deha-mānine // BhP_04.03.022 //

sattvaṃ viśuddhaṃ vasudeva-śabditaṃ yad īyate tatra pumān apāvṛtaḥ /
sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate // BhP_04.03.023 //

tat te nirīkṣyo na pitāpi deha-kṛd dakṣo mama dviṭ tad-anuvratāś ca ye /
yo viśvasṛg-yajña-gataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ // BhP_04.03.024 //

yadi vrajiṣyasy atihāya mad-vaco bhadraṃ bhavatyā na tato bhaviṣyati /
sambhāvitasya sva-janāt parābhavo yadā sa sadyo maraṇāya kalpate // BhP_04.03.025 //

BhP_04.04.001/0 maitreya uvāca

etāvad uktvā virarāma śaṅkaraḥ patny-aṅga-nāśaṃ hy ubhayatra cintayan /
suhṛd-didṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā // BhP_04.04.001 //

suhṛd-didṛkṣā-pratighāta-durmanāḥ snehād rudaty aśru-kalātivihvalā /
bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jāta-vepathuḥ // BhP_04.04.002 //

tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā /
pitror agāt straiṇa-vimūḍha-dhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ // BhP_04.04.003 //

tām anvagacchan druta-vikramāṃ satīm ekāṃ tri-netrānucarāḥ sahasraśaḥ /
sa-pārṣada-yakṣā maṇiman-madādayaḥ puro-vṛṣendrās tarasā gata-vyathāḥ // BhP_04.04.004 //

tāṃ sārikā-kanduka-darpaṇāmbuja- śvetātapatra-vyajana-srag-ādibhiḥ /
gītāyanair dundubhi-śaṅkha-veṇubhir vṛṣendram āropya viṭaṅkitā yayuḥ // BhP_04.04.005 //

ābrahma-ghoṣorjita-yajña-vaiśasaṃ viprarṣi-juṣṭaṃ vibudhaiś ca sarvaśaḥ /
mṛd-dārv-ayaḥ-kāñcana-darbha-carmabhir nisṛṣṭa-bhāṇḍaṃ yajanaṃ samāviśat // BhP_04.04.006 //

tām āgatāṃ tatra na kaścanādriyad vimānitāṃ yajña-kṛto bhayāj janaḥ /
ṛte svasṝr vai jananīṃ ca sādarāḥ premāśru-kaṇṭhyaḥ pariṣasvajur mudā // BhP_04.04.007 //

saudarya-sampraśna-samartha-vārtayā mātrā ca mātṛ-ṣvasṛbhiś ca sādaram /
dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī // BhP_04.04.008 //

arudra-bhāgaṃ tam avekṣya cādhvaraṃ pitrā ca deve kṛta-helanaṃ vibhau /
anādṛtā yajña-sadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā // BhP_04.04.009 //

jagarha sāmarṣa-vipannayā girā śiva-dviṣaṃ dhūma-patha-śrama-smayam /
sva-tejasā bhūta-gaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ // BhP_04.04.010 //

BhP_04.04.011/0 devy uvāca

na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo deha-bhṛtāṃ priyātmanaḥ /
tasmin samastātmani mukta-vairake ṛte bhavantaṃ katamaḥ pratīpayet // BhP_04.04.011 //

doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija /
guṇāṃś ca phalgūn bahulī-kariṣṇavo mahattamās teṣv avidad bhavān agham // BhP_04.04.012 //

nāścaryam etad yad asatsu sarvadā mahad-vinindā kuṇapātma-vādiṣu /
serṣyaṃ mahāpūruṣa-pāda-pāṃsubhir nirasta-tejaḥsu tad eva śobhanam // BhP_04.04.013 //

yad dvy-akṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛt prasaṅgād agham āśu hanti tat /
pavitra-kīrtiṃ tam alaṅghya-śāsanaṃ bhavān aho dveṣṭi śivaṃ śivetaraḥ // BhP_04.04.014 //

yat-pāda-padmaṃ mahatāṃ mano-'libhir niṣevitaṃ brahma-rasāsavārthibhiḥ /
lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśva-bandhave // BhP_04.04.015 //

kiṃ vā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
tan-mālya-bhasma-nṛkapāly avasat piśācair ye mūrdhabhir dadhati tac-caraṇāvasṛṣṭam // BhP_04.04.016 //

karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne /
chindyāt prasahya ruśatīm asatīṃ prabhuś cej jihvām asūn api tato visṛjet sa dharmaḥ // BhP_04.04.017 //

atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śiti-kaṇṭha-garhiṇaḥ /
jagdhasya mohād dhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate // BhP_04.04.018 //

na veda-vādān anuvartate matiḥ sva eva loke ramato mahā-muneḥ /
yathā gatir deva-manuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ // BhP_04.04.019 //

karma pravṛttaṃ ca nivṛttam apy ṛtaṃ vede vivicyobhaya-liṅgam āśritam /
virodhi tad yaugapadaika-kartari dvayaṃ tathā brahmaṇi karma narcchati // BhP_04.04.020 //

mā vaḥ padavyaḥ pitar asmad-āsthitā yā yajña-śālāsu na dhūma-vartmabhiḥ /
tad-anna-tṛptair asu-bhṛdbhir īḍitā avyakta-liṅgā avadhūta-sevitāḥ // BhP_04.04.021 //

naitena dehena hare kṛtāgaso dehodbhavenālam alaṃ kujanmanā /
vrīḍā mamābhūt kujana-prasaṅgatas taj janma dhig yo mahatām avadya-kṛt // BhP_04.04.022 //

gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ /
vyapeta-narma-smitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvad-aṅgajam // BhP_04.04.023 //

BhP_04.04.024/0 maitreya uvāca

ity adhvare dakṣam anūdya śatru-han kṣitāv udīcīṃ niṣasāda śānta-vāk /
spṛṣṭvā jalaṃ pīta-dukūla-saṃvṛtā nimīlya dṛg yoga-pathaṃ samāviśat // BhP_04.04.024 //

kṛtvā samānāv anilau jitāsanā sodānam utthāpya ca nābhi-cakrataḥ /
śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat // BhP_04.04.025 //

evaṃ sva-dehaṃ mahatāṃ mahīyasā muhuḥ samāropitam aṅkam ādarāt /
jihāsatī dakṣa-ruṣā manasvinī dadhāra gātreṣv anilāgni-dhāraṇām // BhP_04.04.026 //

tataḥ sva-bhartuś caraṇāmbujāsavaṃ jagad-guroś cintayatī na cāparam /
dadarśa deho hata-kalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā // BhP_04.04.027 //

tat paśyatāṃ khe bhuvi cādbhutaṃ mahad hā heti vādaḥ sumahān ajāyata /
hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā // BhP_04.04.028 //

aho anātmyaṃ mahad asya paśyata prajāpater yasya carācaraṃ prajāḥ /
jahāv asūn yad-vimatātmajā satī manasvinī mānam abhīkṣṇam arhati // BhP_04.04.029 //

so 'yaṃ durmarṣa-hṛdayo brahma-dhruk ca loke 'pakīrtiṃ mahatīm avāpsyati /
yad-aṅgajāṃ svāṃ puruṣa-dviḍ udyatāṃ na pratyaṣedhan mṛtaye 'parādhataḥ // BhP_04.04.030 //

vadaty evaṃ jane satyā dṛṣṭvāsu-tyāgam adbhutam /
dakṣaṃ tat-pārṣadā hantum udatiṣṭhann udāyudhāḥ // BhP_04.04.031 //

teṣām āpatatāṃ vegaṃ niśāmya bhagavān bhṛguḥ /
yajña-ghna-ghnena yajuṣā dakṣiṇāgnau juhāva ha // BhP_04.04.032 //

adhvaryuṇā hūyamāne devā utpetur ojasā /
ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ // BhP_04.04.033 //

tair alātāyudhaiḥ sarve pramathāḥ saha-guhyakāḥ /
hanyamānā diśo bhejur uśadbhir brahma-tejasā // BhP_04.04.034 //

BhP_04.05.001/0 maitreya uvāca

bhavo bhavānyā nidhanaṃ prajāpater asat-kṛtāyā avagamya nāradāt /
sva-pārṣada-sainyaṃ ca tad-adhvararbhubhir vidrāvitaṃ krodham apāram ādadhe // BhP_04.05.001 //

kruddhaḥ sudaṣṭauṣṭha-puṭaḥ sa dhūr-jaṭir jaṭāṃ taḍid-vahni-saṭogra-rociṣam /
utkṛtya rudraḥ sahasotthito hasan gambhīra-nādo visasarja tāṃ bhuvi // BhP_04.05.002 //

tato 'tikāyas tanuvā spṛśan divaṃ sahasra-bāhur ghana-ruk tri-sūrya-dṛk /
karāla-daṃṣṭro jvalad-agni-mūrdhajaḥ kapāla-mālī vividhodyatāyudhaḥ // BhP_04.05.003 //

taṃ kiṃ karomīti gṛṇantam āha baddhāñjaliṃ bhagavān bhūta-nāthaḥ /
dakṣaṃ sa-yajñaṃ jahi mad-bhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me // BhP_04.05.004 //

ājñapta evaṃ kupitena manyunā sa deva-devaṃ paricakrame vibhum /
mene-tadātmānam asaṅga-raṃhasā mahīyasāṃ tāta sahaḥ sahiṣṇum // BhP_04.05.005 //

anvīyamānaḥ sa tu rudra-pārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam /
udyamya śūlaṃ jagad-antakāntakaṃ samprādravad ghoṣaṇa-bhūṣaṇāṅghriḥ // BhP_04.05.006 //

athartvijo yajamānaḥ sadasyāḥ kakubhy udīcyāṃ prasamīkṣya reṇum /
tamaḥ kim etat kuta etad rajo 'bhūd iti dvijā dvija-patnyaś ca dadhyuḥ // BhP_04.05.007 //

vātā na vānti na hi santi dasyavaḥ prācīna-barhir jīvati hogra-daṇḍaḥ /
gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate // BhP_04.05.008 //

prasūti-miśrāḥ striya udvigna-cittā ūcur vipāko vṛjinasyaiva tasya /
yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāv anāgām // BhP_04.05.009 //

yas tv anta-kāle vyupta-jaṭā-kalāpaḥ sva-śūla-sūcy-arpita-dig-gajendraḥ /
vitatya nṛtyaty uditāstra-dor-dhvajān uccāṭṭa-hāsa-stanayitnu-bhinna-dik // BhP_04.05.010 //

amarṣayitvā tam asahya-tejasaṃ manyu-plutaṃ durnirīkṣyaṃ bhru-kuṭyā /
karāla-daṃṣṭrābhir udasta-bhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ // BhP_04.05.011 //

bahv evam udvigna-dṛśocyamāne janena dakṣasya muhur mahātmanaḥ /
utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak // BhP_04.05.012 //

tāvat sa rudrānucarair mahā-makho nānāyudhair vāmanakair udāyudhaiḥ /
piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata // BhP_04.05.013 //

kecid babhañjuḥ prāg-vaṃśaṃ patnī-śālāṃ tathāpare /
sada āgnīdhra-śālāṃ ca tad-vihāraṃ mahānasam // BhP_04.05.014 //

rurujur yajña-pātrāṇi tathaike 'gnīn anāśayan /
kuṇḍeṣv amūtrayan kecid bibhidur vedi-mekhalāḥ // BhP_04.05.015 //

abādhanta munīn anye eke patnīr atarjayan /
apare jagṛhur devān pratyāsannān palāyitān // BhP_04.05.016 //

bhṛguṃ babandha maṇimān vīrabhadraḥ prajāpatim /
caṇḍeśaḥ pūṣaṇaṃ devaṃ bhagaṃ nandīśvaro 'grahīt // BhP_04.05.017 //

sarva evartvijo dṛṣṭvā sadasyāḥ sa-divaukasaḥ /
tair ardyamānāḥ subhṛśaṃ grāvabhir naikadhādravan // BhP_04.05.018 //

juhvataḥ sruva-hastasya śmaśrūṇi bhagavān bhavaḥ /
bhṛgor luluñce sadasi yo 'hasac chmaśru darśayan // BhP_04.05.019 //

bhagasya netre bhagavān pātitasya ruṣā bhuvi /
ujjahāra sada-stho 'kṣṇā yaḥ śapantam asūsucat // BhP_04.05.020 //

pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ /
śapyamāne garimaṇi yo 'hasad darśayan dataḥ // BhP_04.05.021 //

ākramyorasi dakṣasya śita-dhāreṇa hetinā /
chindann api tad uddhartuṃ nāśaknot tryambakas tadā // BhP_04.05.022 //

śastrair astrānvitair evam anirbhinna-tvacaṃ haraḥ /
vismayaṃ param āpanno dadhyau paśupatiś ciram // BhP_04.05.023 //

dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patir makhe /
yajamāna-paśoḥ kasya kāyāt tenāharac chiraḥ // BhP_04.05.024 //

sādhu-vādas tadā teṣāṃ karma tat tasya paśyatām /
bhūta-preta-piśācānāṃ anyeṣāṃ tad-viparyayaḥ // BhP_04.05.025 //

juhāvaitac chiras tasmin dakṣiṇāgnāv amarṣitaḥ /
tad-deva-yajanaṃ dagdhvā prātiṣṭhad guhyakālayam // BhP_04.05.026 //

BhP_04.06.001/0 maitreya uvāca

atha deva-gaṇāḥ sarve rudrānīkaiḥ parājitāḥ /
śūla-paṭṭiśa-nistriṃśa- gadā-parigha-mudgaraiḥ // BhP_04.06.001 //

sañchinna-bhinna-sarvāṅgāḥ sartvik-sabhyā bhayākulāḥ /
svayambhuve namaskṛtya kārtsnyenaitan nyavedayan // BhP_04.06.002 //

upalabhya puraivaitad bhagavān abja-sambhavaḥ /
nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ // BhP_04.06.003 //

tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi /
kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām // BhP_04.06.004 //

athāpi yūyaṃ kṛta-kilbiṣā bhavaṃ ye barhiṣo bhāga-bhājaṃ parāduḥ /
prasādayadhvaṃ pariśuddha-cetasā kṣipra-prasādaṃ pragṛhītāṅghri-padmam // BhP_04.06.005 //

āśāsānā jīvitam adhvarasya lokaḥ sa-pālaḥ kupite na yasmin /
tam āśu devaṃ priyayā vihīnaṃ kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ // BhP_04.06.006 //

nāhaṃ na yajño na ca yūyam anye ye deha-bhājo munayaś ca tattvam /
viduḥ pramāṇaṃ bala-vīryayor vā yasyātma-tantrasya ka upāyaṃ vidhitset // BhP_04.06.007 //

sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ sa-prajeśaiḥ /
yayau sva-dhiṣṇyān nilayaṃ pura-dviṣaḥ kailāsam adri-pravaraṃ priyaṃ prabhoḥ // BhP_04.06.008 //

janmauṣadhi-tapo-mantra- yoga-siddhair naretaraiḥ /
juṣṭaṃ kinnara-gandharvair apsarobhir vṛtaṃ sadā // BhP_04.06.009 //

nānā-maṇimayaiḥ śṛṅgair nānā-dhātu-vicitritaiḥ /
nānā-druma-latā-gulmair nānā-mṛga-gaṇāvṛtaiḥ // BhP_04.06.010 //

nānāmala-prasravaṇair nānā-kandara-sānubhiḥ /
ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddha-yoṣitām // BhP_04.06.011 //

mayūra-kekābhirutaṃ madāndhāli-vimūrcchitam /
plāvitai rakta-kaṇṭhānāṃ kūjitaiś ca patattriṇām // BhP_04.06.012 //

āhvayantam ivoddhastair dvijān kāma-dughair drumaiḥ /
vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ // BhP_04.06.013 //

mandāraiḥ pārijātaiś ca saralaiś copaśobhitam /
tamālaiḥ śāla-tālaiś ca kovidārāsanārjunaiḥ // BhP_04.06.014 //

cūtaiḥ kadambair nīpaiś ca nāga-punnāga-campakaiḥ /
pāṭalāśoka-bakulaiḥ kundaiḥ kurabakair api // BhP_04.06.015 //

svarṇārṇa-śata-patraiś ca vara-reṇuka-jātibhiḥ /
kubjakair mallikābhiś ca mādhavībhiś ca maṇḍitam // BhP_04.06.016 //

panasodumbarāśvattha- plakṣa-nyagrodha-hiṅgubhiḥ /
bhūrjair oṣadhibhiḥ pūgai rājapūgaiś ca jambubhiḥ // BhP_04.06.017 //

kharjūrāmrātakāmrādyaiḥ priyāla-madhukeṅgudaiḥ /
druma-jātibhir anyaiś ca rājitaṃ veṇu-kīcakaiḥ // BhP_04.06.018 //

kumudotpala-kahlāra- śatapatra-vanarddhibhiḥ /
nalinīṣu kalaṃ kūjat- khaga-vṛndopaśobhitam // BhP_04.06.019 //

mṛgaiḥ śākhāmṛgaiḥ kroḍair mṛgendrair ṛkṣa-śalyakaiḥ /
gavayaiḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ // BhP_04.06.020 //

karṇāntraikapadāśvāsyair nirjuṣṭaṃ vṛka-nābhibhiḥ /
kadalī-khaṇḍa-saṃruddha- nalinī-pulina-śriyam // BhP_04.06.021 //

paryastaṃ nandayā satyāḥ snāna-puṇyatarodayā /
vilokya bhūteśa-giriṃ vibudhā vismayaṃ yayuḥ // BhP_04.06.022 //

dadṛśus tatra te ramyām alakāṃ nāma vai purīm /
vanaṃ saugandhikaṃ cāpi yatra tan-nāma paṅkajam // BhP_04.06.023 //

nandā cālakanandā ca saritau bāhyataḥ puraḥ /
tīrthapāda-padāmbhoja- rajasātīva pāvane // BhP_04.06.024 //

yayoḥ sura-striyaḥ kṣattar avaruhya sva-dhiṣṇyataḥ /
krīḍanti puṃsaḥ siñcantyo vigāhya rati-karśitāḥ // BhP_04.06.025 //

yayos tat-snāna-vibhraṣṭa- nava-kuṅkuma-piñjaram /
vitṛṣo 'pi pibanty ambhaḥ pāyayanto gajā gajīḥ // BhP_04.06.026 //

tāra-hema-mahāratna- vimāna-śata-saṅkulām /
juṣṭāṃ puṇyajana-strībhir yathā khaṃ sataḍid-ghanam // BhP_04.06.027 //

hitvā yakṣeśvara-purīṃ vanaṃ saugandhikaṃ ca tat /
drumaiḥ kāma-dughair hṛdyaṃ citra-mālya-phala-cchadaiḥ // BhP_04.06.028 //

rakta-kaṇṭha-khagānīka- svara-maṇḍita-ṣaṭpadam /
kalahaṃsa-kula-preṣṭhaṃ kharadaṇḍa-jalāśayam // BhP_04.06.029 //

vana-kuñjara-saṅghṛṣṭa- haricandana-vāyunā /
adhi puṇyajana-strīṇāṃ muhur unmathayan manaḥ // BhP_04.06.030 //

vaidūrya-kṛta-sopānā vāpya utpala-mālinīḥ /
prāptaṃ kimpuruṣair dṛṣṭvā ta ārād dadṛśur vaṭam // BhP_04.06.031 //

sa yojana-śatotsedhaḥ pādona-viṭapāyataḥ /
paryak-kṛtācala-cchāyo nirnīḍas tāpa-varjitaḥ // BhP_04.06.032 //

tasmin mahā-yogamaye mumukṣu-śaraṇe surāḥ /
dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam // BhP_04.06.033 //

sanandanādyair mahā-siddhaiḥ śāntaiḥ saṃśānta-vigraham /
upāsyamānaṃ sakhyā ca bhartrā guhyaka-rakṣasām // BhP_04.06.034 //

vidyā-tapo-yoga-patham āsthitaṃ tam adhīśvaram /
carantaṃ viśva-suhṛdaṃ vātsalyāl loka-maṅgalam // BhP_04.06.035 //

liṅgaṃ ca tāpasābhīṣṭaṃ bhasma-daṇḍa-jaṭājinam /
aṅgena sandhyābhra-rucā candra-lekhāṃ ca bibhratam // BhP_04.06.036 //

upaviṣṭaṃ darbhamayyāṃ bṛsyāṃ brahma sanātanam /
nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām // BhP_04.06.037 //

kṛtvorau dakṣiṇe savyaṃ pāda-padmaṃ ca jānuni /
bāhuṃ prakoṣṭhe 'kṣa-mālām āsīnaṃ tarka-mudrayā // BhP_04.06.038 //

taṃ brahma-nirvāṇa-samādhim āśritaṃ vyupāśritaṃ giriśaṃ yoga-kakṣām /
sa-loka-pālā munayo manūnām ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ // BhP_04.06.039 //

sa tūpalabhyāgatam ātma-yoniṃ surāsureśair abhivanditāṅghriḥ /
utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ // BhP_04.06.040 //

tathāpare siddha-gaṇā maharṣibhir ye vai samantād anu nīlalohitam /
namaskṛtaḥ prāha śaśāṅka-śekharaṃ kṛta-praṇāmaṃ prahasann ivātmabhūḥ // BhP_04.06.041 //

BhP_04.06.042/0 brahmovāca

āne tvām īśaṃ viśvasya jagato yoni-bījayoḥ /
śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram // BhP_04.06.042 //

tvam eva bhagavann etac chiva-śaktyoḥ svarūpayoḥ /
viśvaṃ sṛjasi pāsy atsi krīḍann ūrṇa-paṭo yathā // BhP_04.06.043 //

tvam eva dharmārtha-dughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram /
tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛta-vratāḥ // BhP_04.06.044 //

tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ sva-lokaṃ tanuṣe svaḥ paraṃ vā /
amaṅgalānāṃ ca tamisram ulbaṇaṃ viparyayaḥ kena tad eva kasyacit // BhP_04.06.045 //

na vai satāṃ tvac-caraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
bhūtāni cātmany apṛthag-didṛkṣatāṃ prāyeṇa roṣo 'bhibhaved yathā paśum // BhP_04.06.046 //

pṛthag-dhiyaḥ karma-dṛśo durāśayāḥ parodayenārpita-hṛd-rujo 'niśam /
parān duruktair vitudanty aruntudās tān māvadhīd daiva-vadhān bhavad-vidhaḥ // BhP_04.06.047 //

yasmin yadā puṣkara-nābha-māyayā durantayā spṛṣṭa-dhiyaḥ pṛthag-dṛśaḥ /
kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daiva-balāt kṛte kramam // BhP_04.06.048 //

bhavāṃs tu puṃsaḥ paramasya māyayā durantayāspṛṣṭa-matiḥ samasta-dṛk /
tayā hatātmasv anukarma-cetaḥsv anugrahaṃ kartum ihārhasi prabho // BhP_04.06.049 //

kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ /
na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate // BhP_04.06.050 //

jīvatād yajamāno 'yaṃ prapadyetākṣiṇī bhagaḥ /
bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāś ca pūrvavat // BhP_04.06.051 //

devānāṃ bhagna-gātrāṇām ṛtvijāṃ cāyudhāśmabhiḥ /
bhavatānugṛhītānām āśu manyo 'stv anāturam // BhP_04.06.052 //

eṣa te rudra bhāgo 'stu yad-ucchiṣṭo 'dhvarasya vai /
yajñas te rudra bhāgena kalpatām adya yajña-han // BhP_04.06.053 //

BhP_04.07.001/0 maitreya uvāca

ity ajenānunītena bhavena parituṣyatā /
abhyadhāyi mahā-bāho prahasya śrūyatām iti // BhP_04.07.001 //

BhP_04.07.002/0 mahādeva uvāca

nāghaṃ prajeśa bālānāṃ varṇaye nānucintaye /
deva-māyābhibhūtānāṃ daṇḍas tatra dhṛto mayā // BhP_04.07.002 //

prajāpater dagdha-śīrṣṇo bhavatv aja-mukhaṃ śiraḥ /
mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ // BhP_04.07.003 //

pūṣā tu yajamānasya dadbhir jakṣatu piṣṭa-bhuk /
devāḥ prakṛta-sarvāṅgā ye ma uccheṣaṇaṃ daduḥ // BhP_04.07.004 //

bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛta-bāhavaḥ /
bhavantv adhvaryavaś cānye basta-śmaśrur bhṛgur bhavet // BhP_04.07.005 //

BhP_04.07.006/0 maitreya uvāca

tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam /
parituṣṭātmabhis tāta sādhu sādhv ity athābruvan // BhP_04.07.006 //

tato mīḍhvāṃsam āmantrya śunāsīrāḥ saharṣibhiḥ /
bhūyas tad deva-yajanaṃ sa-mīḍhvad-vedhaso yayuḥ // BhP_04.07.007 //

vidhāya kārtsnyena ca tad yad āha bhagavān bhavaḥ /
sandadhuḥ kasya kāyena savanīya-paśoḥ śiraḥ // BhP_04.07.008 //

sandhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ /
sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam // BhP_04.07.009 //

tadā vṛṣadhvaja-dveṣa- kalilātmā prajāpatiḥ /
śivāvalokād abhavac charad-dhrada ivāmalaḥ // BhP_04.07.010 //

bhava-stavāya kṛta-dhīr nāśaknod anurāgataḥ /
autkaṇṭhyād bāṣpa-kalayā samparetāṃ sutāṃ smaran // BhP_04.07.011 //

kṛcchrāt saṃstabhya ca manaḥ prema-vihvalitaḥ sudhīḥ /
śaśaṃsa nirvyalīkena bhāveneśaṃ prajāpatiḥ // BhP_04.07.012 //

BhP_04.07.013/0 dakṣa uvāca bhūyān anugraha aho bhavatā kṛto me $ daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ &
bhūyān anugraha aho bhavatā kṛto me $ daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ &
na brahma-bandhuṣu ca vāṃ bhagavann avajñā % tubhyaṃ hareś ca kuta eva dhṛta-vrateṣu // BhP_04.07.013* //
vidyā-tapo-vrata-dharān mukhataḥ sma viprān $ brahmātma-tattvam avituṃ prathamaṃ tvam asrāk &
vidyā-tapo-vrata-dharān mukhataḥ sma viprān $ brahmātma-tattvam avituṃ prathamaṃ tvam asrāk &
tad brāhmaṇān parama sarva-vipatsu pāsi % pālaḥ paśūn iva vibho pragṛhīta-daṇḍaḥ // BhP_04.07.014* //
yo 'sau mayāvidita-tattva-dṛśā sabhāyāṃ $ kṣipto durukti-viśikhair vigaṇayya tan mām &
yo 'sau mayāvidita-tattva-dṛśā sabhāyāṃ $ kṣipto durukti-viśikhair vigaṇayya tan mām &
arvāk patantam arhattama-nindayāpād % dṛṣṭyārdrayā sa bhagavān sva-kṛtena tuṣyet // BhP_04.07.015* // BhP_04.07.016/0 maitreya uvāca

kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumantritaḥ /
karma santānayām āsa sopādhyāyartvig-ādibhiḥ // BhP_04.07.016 //

vaiṣṇavaṃ yajña-santatyai tri-kapālaṃ dvijottamāḥ /
puroḍāśaṃ niravapan vīra-saṃsarga-śuddhaye // BhP_04.07.017 //

adhvaryuṇātta-haviṣā yajamāno viśāmpate /
dhiyā viśuddhayā dadhyau tathā prādurabhūd dhariḥ // BhP_04.07.018 //

tadā sva-prabhayā teṣāṃ dyotayantyā diśo daśa /
muṣṇaṃs teja upānītas tārkṣyeṇa stotra-vājinā // BhP_04.07.019 //

śyāmo hiraṇya-raśano 'rka-kirīṭa-juṣṭo $ nīlālaka-bhramara-maṇḍita-kuṇḍalāsyaḥ &amp;

śaṅkhābja-cakra-śara-cāpa-gadāsi-carma- % vyagrair hiraṇmaya-bhujair iva karṇikāraḥ // BhP_04.07.020* //

vakṣasy adhiśrita-vadhūr vana-māly udāra- $ hāsāvaloka-kalayā ramayaṃś ca viśvam &

vakṣasy adhiśrita-vadhūr vana-māly udāra- $ hāsāvaloka-kalayā ramayaṃś ca viśvam &

pārśva-bhramad-vyajana-cāmara-rāja-haṃsaḥ % śvetātapatra-śaśinopari rajyamānaḥ // BhP_04.07.021* //

tam upāgatam ālakṣya sarve sura-gaṇādayaḥ /
praṇemuḥ sahasotthāya brahmendra-tryakṣa-nāyakāḥ // BhP_04.07.022 //

tat-tejasā hata-rucaḥ sanna-jihvāḥ sa-sādhvasāḥ /
mūrdhnā dhṛtāñjali-puṭā upatasthur adhokṣajam // BhP_04.07.023 //

apy arvāg-vṛttayo yasya mahi tv ātmabhuv-ādayaḥ /
yathā-mati gṛṇanti sma kṛtānugraha-vigraham // BhP_04.07.024 //

dakṣo gṛhītārhaṇa-sādanottamaṃ $ yajñeśvaraṃ viśva-sṛjāṃ paraṃ gurum &amp;

sunanda-nandādy-anugair vṛtaṃ mudā % gṛṇan prapede prayataḥ kṛtāñjaliḥ // BhP_04.07.025* //

BhP_04.07.026/0 dakṣa uvāca śuddhaṃ sva-dhāmny uparatākhila-buddhy-avasthaṃ $ cin-mātram ekam abhayaṃ pratiṣidhya māyām &
śuddhaṃ sva-dhāmny uparatākhila-buddhy-avasthaṃ $ cin-mātram ekam abhayaṃ pratiṣidhya māyām &
tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām % āste bhavān apariśuddha ivātma-tantraḥ // BhP_04.07.026* //
BhP_04.07.027/0 ṛtvija ūcuḥ tattvaṃ na te vayam anañjana rudra-śāpāt $ karmaṇy avagraha-dhiyo bhagavan vidāmaḥ &
tattvaṃ na te vayam anañjana rudra-śāpāt $ karmaṇy avagraha-dhiyo bhagavan vidāmaḥ &
dharmopalakṣaṇam idaṃ trivṛd adhvarākhyaṃ % jñātaṃ yad-artham adhidaivam ado vyavasthāḥ // BhP_04.07.027* //
BhP_04.07.028/0 sadasyā ūcuḥ utpatty-adhvany aśaraṇa uru-kleśa-durge 'ntakogra- $ vyālānviṣṭe viṣaya-mṛga-tṛṣy ātma-gehoru-bhāraḥ &
utpatty-adhvany aśaraṇa uru-kleśa-durge 'ntakogra- $ vyālānviṣṭe viṣaya-mṛga-tṛṣy ātma-gehoru-bhāraḥ &
dvandva-śvabhre khala-mṛga-bhaye śoka-dāve 'jña-sārthaḥ % pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ // BhP_04.07.028* //
BhP_04.07.029/0 rudra uvāca tava varada varāṅghrāv āśiṣehākhilārthe $ hy api munibhir asaktair ādareṇārhaṇīye &
tava varada varāṅghrāv āśiṣehākhilārthe $ hy api munibhir asaktair ādareṇārhaṇīye &
yadi racita-dhiyaṃ māvidya-loko 'paviddhaṃ % japati na gaṇaye tat tvat-parānugraheṇa // BhP_04.07.029* //
BhP_04.07.030/0 bhṛgur uvāca yan māyayā gahanayāpahṛtātma-bodhā $ brahmādayas tanu-bhṛtas tamasi svapantaḥ &
yan māyayā gahanayāpahṛtātma-bodhā $ brahmādayas tanu-bhṛtas tamasi svapantaḥ &
nātman-śritaṃ tava vidanty adhunāpi tattvaṃ % so 'yaṃ prasīdatu bhavān praṇatātma-bandhuḥ // BhP_04.07.030* // BhP_04.07.031/0 brahmovāca

naitat svarūpaṃ bhavato 'sau padārtha- bheda-grahaiḥ puruṣo yāvad īkṣet /
jñānasya cārthasya guṇasya cāśrayo māyāmayād vyatirikto matas tvam // BhP_04.07.031 //

BhP_04.07.032/0 indra uvāca

idam apy acyuta viśva-bhāvanaṃ vapur ānanda-karaṃ mano-dṛśām /
sura-vidviṭ-kṣapaṇair udāyudhair bhuja-daṇḍair upapannam aṣṭabhiḥ // BhP_04.07.032 //

BhP_04.07.033/0 patnya ūcuḥ

yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣa-kopāt /
taṃ nas tvaṃ śava-śayanābha-śānta-medhaṃ yajñātman nalina-rucā dṛśā punīhi // BhP_04.07.033 //

BhP_04.07.034/0 ṛṣaya ūcuḥ

ananvitaṃ te bhagavan viceṣṭitaṃ yad ātmanā carasi hi karma nājyase /
vibhūtaye yata upasedur īśvarīṃ na manyate svayam anuvartatīṃ bhavān // BhP_04.07.034 //

BhP_04.07.035/0 siddhā ūcuḥ

ayaṃ tvat-kathā-mṛṣṭa-pīyūṣa-nadyāṃ mano-vāraṇaḥ kleśa-dāvāgni-dagdhaḥ /
tṛṣārto 'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahma-sampannavan naḥ // BhP_04.07.035 //

BhP_04.07.036/0 yajamāny uvāca

svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ /
tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣa-hīnaḥ ka-bandho yathā puruṣaḥ // BhP_04.07.036 //

BhP_04.07.037/0 lokapālā ūcuḥ

dṛṣṭaḥ kiṃ no dṛgbhir asad-grahais tvaṃ pratyag-draṣṭā dṛśyate yena viśvam /
māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ // BhP_04.07.037 //

BhP_04.07.038/0 yogeśvarā ūcuḥ

preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
athāpi bhaktyeśa tayopadhāvatām ananya-vṛttyānugṛhāṇa vatsala // BhP_04.07.038 //

jagad-udbhava-sthiti-layeṣu daivato bahu-bhidyamāna-guṇayātma-māyayā /
racitātma-bheda-mataye sva-saṃsthayā vinivartita-bhrama-guṇātmane namaḥ // BhP_04.07.039 //

BhP_04.07.040/0 brahmovāca

namas te śrita-sattvāya dharmādīnāṃ ca sūtaye /
nirguṇāya ca yat-kāṣṭhāṃ nāhaṃ vedāpare 'pi ca // BhP_04.07.040 //

BhP_04.07.041/0 agnir uvāca

yat-tejasāhaṃ susamiddha-tejā havyaṃ vahe svadhvara ājya-siktam /
taṃ yajñiyaṃ pañca-vidhaṃ ca pañcabhiḥ sviṣṭaṃ yajurbhiḥ praṇato 'smi yajñam // BhP_04.07.041 //

BhP_04.07.042/0 devā ūcuḥ purā kalpāpāye sva-kṛtam udarī-kṛtya vikṛtaṃ $ tvam evādyas tasmin salila uragendrādhiśayane &
purā kalpāpāye sva-kṛtam udarī-kṛtya vikṛtaṃ $ tvam evādyas tasmin salila uragendrādhiśayane &
pumān śeṣe siddhair hṛdi vimṛśitādhyātma-padaviḥ % sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ // BhP_04.07.042* // BhP_04.07.043/0 gandharvā ūcuḥ

aṃśāṃśās te deva marīcy-ādaya ete brahmendrādyā deva-gaṇā rudra-purogāḥ /
krīḍā-bhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma // BhP_04.07.043 //

BhP_04.07.044/0 vidyādharā ūcuḥ tvan-māyayārtham abhipadya kalevare 'smin $ kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ &
tvan-māyayārtham abhipadya kalevare 'smin $ kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ &
kṣipto 'py asad-viṣaya-lālasa ātma-mohaṃ % yuṣmat-kathāmṛta-niṣevaka udvyudasyet // BhP_04.07.044* // BhP_04.07.045/0 brāhmaṇā ūcuḥ

tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samid-darbha-pātrāṇi ca /
tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ // BhP_04.07.045 //

tvaṃ purā gāṃ rasāyā mahā-sūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
stūyamāno nadal līlayā yogibhir vyujjahartha trayī-gātra yajña-kratuḥ // BhP_04.07.046 //

sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭa-sat-karmaṇām /
kīrtyamāne nṛbhir nāmni yajñeśa te yajña-vighnāḥ kṣayaṃ yānti tasmai namaḥ // BhP_04.07.047 //

BhP_04.07.048/0 maitreya uvāca

iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam /
kīrtyamāne hṛṣīkeśe sanninye yajña-bhāvane // BhP_04.07.048 //

bhagavān svena bhāgena sarvātmā sarva-bhāga-bhuk /
dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha // BhP_04.07.049 //

BhP_04.07.050/0 śrī-bhagavān uvāca

ahaṃ brahmā ca śarvaś ca jagataḥ kāraṇaṃ param /
ātmeśvara upadraṣṭā svayan-dṛg aviśeṣaṇaḥ // BhP_04.07.050 //

ātma-māyāṃ samāviśya so 'haṃ guṇamayīṃ dvija /
sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām // BhP_04.07.051 //

tasmin brahmaṇy advitīye kevale paramātmani /
brahma-rudrau ca bhūtāni bhedenājño 'nupaśyati // BhP_04.07.052 //

yathā pumān na svāṅgeṣu śiraḥ-pāṇy-ādiṣu kvacit /
pārakya-buddhiṃ kurute evaṃ bhūteṣu mat-paraḥ // BhP_04.07.053 //

trayāṇām eka-bhāvānāṃ yo na paśyati vai bhidām /
sarva-bhūtātmanāṃ brahman sa śāntim adhigacchati // BhP_04.07.054 //

BhP_04.07.055/0 maitreya uvāca

evaṃ bhagavatādiṣṭaḥ prajāpati-patir harim /
arcitvā kratunā svena devān ubhayato 'yajat // BhP_04.07.055 //

rudraṃ ca svena bhāgena hy upādhāvat samāhitaḥ /
karmaṇodavasānena somapān itarān api /
udavasya sahartvigbhiḥ sasnāv avabhṛthaṃ tataḥ // BhP_04.07.056 //

tasmā apy anubhāvena svenaivāvāpta-rādhase /
dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ // BhP_04.07.057 //

evaṃ dākṣāyaṇī hitvā satī pūrva-kalevaram /
jajñe himavataḥ kṣetre menāyām iti śuśruma // BhP_04.07.058 //

tam eva dayitaṃ bhūya āvṛṅkte patim ambikā /
ananya-bhāvaika-gatiṃ śaktiḥ supteva pūruṣam // BhP_04.07.059 //

etad bhagavataḥ śambhoḥ karma dakṣādhvara-druhaḥ /
śrutaṃ bhāgavatāc chiṣyād uddhavān me bṛhaspateḥ // BhP_04.07.060 //

idaṃ pavitraṃ param īśa-ceṣṭitaṃ yaśasyam āyuṣyam aghaugha-marṣaṇam /
yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṃ kaurava bhakti-bhāvataḥ // BhP_04.07.061 //

BhP_04.08.001/0 maitreya uvāca

sanakādyā nāradaś ca ṛbhur haṃso 'ruṇir yatiḥ /
naite gṛhān brahma-sutā hy āvasann ūrdhva-retasaḥ // BhP_04.08.001 //

mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatru-han /
asūta mithunaṃ tat tu nirṛtir jagṛhe 'prajaḥ // BhP_04.08.002 //

tayoḥ samabhaval lobho nikṛtiś ca mahā-mate /
tābhyāṃ krodhaś ca hiṃsā ca yad duruktiḥ svasā kaliḥ // BhP_04.08.003 //

duruktau kalir ādhatta bhayaṃ mṛtyuṃ ca sattama /
tayoś ca mithunaṃ jajñe yātanā nirayas tathā // BhP_04.08.004 //

saṅgraheṇa mayākhyātaḥ pratisargas tavānagha /
triḥ śrutvaitat pumān puṇyaṃ vidhunoty ātmano malam // BhP_04.08.005 //

athātaḥ kīrtaye vaṃśaṃ puṇya-kīrteḥ kurūdvaha /
svāyambhuvasyāpi manor harer aṃśāṃśa-janmanaḥ // BhP_04.08.006 //

priyavratottānapādau śatarūpā-pateḥ sutau /
vāsudevasya kalayā rakṣāyāṃ jagataḥ sthitau // BhP_04.08.007 //

jāye uttānapādasya sunītiḥ surucis tayoḥ /
suruciḥ preyasī patyur netarā yat-suto dhruvaḥ // BhP_04.08.008 //

ekadā suruceḥ putram aṅkam āropya lālayan /
uttamaṃ nārurukṣantaṃ dhruvaṃ rājābhyanandata // BhP_04.08.009 //

tathā cikīrṣamāṇaṃ taṃ sapatnyās tanayaṃ dhruvam /
suruciḥ śṛṇvato rājñaḥ serṣyam āhātigarvitā // BhP_04.08.010 //

na vatsa nṛpater dhiṣṇyaṃ bhavān āroḍhum arhati /
na gṛhīto mayā yat tvaṃ kukṣāv api nṛpātmajaḥ // BhP_04.08.011 //

bālo 'si bata nātmānam anya-strī-garbha-sambhṛtam /
nūnaṃ veda bhavān yasya durlabhe 'rthe manorathaḥ // BhP_04.08.012 //

tapasārādhya puruṣaṃ tasyaivānugraheṇa me /
garbhe tvaṃ sādhayātmānaṃ yadīcchasi nṛpāsanam // BhP_04.08.013 //

BhP_04.08.014/0 maitreya uvāca

mātuḥ sapatnyāḥ sa durukti-viddhaḥ śvasan ruṣā daṇḍa-hato yathāhiḥ /
hitvā miṣantaṃ pitaraṃ sanna-vācaṃ jagāma mātuḥ prarudan sakāśam // BhP_04.08.014 //

taṃ niḥśvasantaṃ sphuritādharoṣṭhaṃ sunītir utsaṅga udūhya bālam /
niśamya tat-paura-mukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā // BhP_04.08.015 //

sotsṛjya dhairyaṃ vilalāpa śoka- dāvāgninā dāva-lateva bālā /
vākyaṃ sapatnyāḥ smaratī saroja- śriyā dṛśā bāṣpa-kalām uvāha // BhP_04.08.016 //

dīrghaṃ śvasantī vṛjinasya pāram apaśyatī bālakam āha bālā /
māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat para-duḥkhadas tat // BhP_04.08.017 //

satyaṃ surucyābhihitaṃ bhavān me yad durbhagāyā udare gṛhītaḥ /
stanyena vṛddhaś ca vilajjate yāṃ bhāryeti vā voḍhum iḍaspatir mām // BhP_04.08.018 //

ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
ārādhayādhokṣaja-pāda-padmaṃ yadīcchase 'dhyāsanam uttamo yathā // BhP_04.08.019 //

yasyāṅghri-padmaṃ paricarya viśva- vibhāvanāyātta-guṇābhipatteḥ /
ajo 'dhyatiṣṭhat khalu pārameṣṭhyaṃ padaṃ jitātma-śvasanābhivandyam // BhP_04.08.020 //

tathā manur vo bhagavān pitāmaho yam eka-matyā puru-dakṣiṇair makhaiḥ /
iṣṭvābhipede duravāpam anyato bhaumaṃ sukhaṃ divyam athāpavargyam // BhP_04.08.021 //

tam eva vatsāśraya bhṛtya-vatsalaṃ mumukṣubhir mṛgya-padābja-paddhatim /
ananya-bhāve nija-dharma-bhāvite manasy avasthāpya bhajasva pūruṣam // BhP_04.08.022 //

nānyaṃ tataḥ padma-palāśa-locanād duḥkha-cchidaṃ te mṛgayāmi kañcana /
yo mṛgyate hasta-gṛhīta-padmayā śriyetarair aṅga vimṛgyamāṇayā // BhP_04.08.023 //

BhP_04.08.024/0 maitreya uvāca

evaṃ sañjalpitaṃ mātur ākarṇyārthāgamaṃ vacaḥ /
sanniyamyātmanātmānaṃ niścakrāma pituḥ purāt // BhP_04.08.024 //

nāradas tad upākarṇya jñātvā tasya cikīrṣitam /
spṛṣṭvā mūrdhany agha-ghnena pāṇinā prāha vismitaḥ // BhP_04.08.025 //

aho tejaḥ kṣatriyāṇāṃ māna-bhaṅgam amṛṣyatām /
bālo 'py ayaṃ hṛdā dhatte yat samātur asad-vacaḥ // BhP_04.08.026 //

BhP_04.08.027/0 nārada uvāca

nādhunāpy avamānaṃ te sammānaṃ vāpi putraka /
lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu // BhP_04.08.027 //

vikalpe vidyamāne 'pi na hy asantoṣa-hetavaḥ /
puṃso moham ṛte bhinnā yal loke nija-karmabhiḥ // BhP_04.08.028 //

parituṣyet tatas tāta tāvan-mātreṇa pūruṣaḥ /
daivopasāditaṃ yāvad vīkṣyeśvara-gatiṃ budhaḥ // BhP_04.08.029 //

atha mātropadiṣṭena yogenāvarurutsasi /
yat-prasādaṃ sa vai puṃsāṃ durārādhyo mato mama // BhP_04.08.030 //

munayaḥ padavīṃ yasya niḥsaṅgenoru-janmabhiḥ /
na vidur mṛgayanto 'pi tīvra-yoga-samādhinā // BhP_04.08.031 //

ato nivartatām eṣa nirbandhas tava niṣphalaḥ /
yatiṣyati bhavān kāle śreyasāṃ samupasthite // BhP_04.08.032 //

yasya yad daiva-vihitaṃ sa tena sukha-duḥkhayoḥ /
ātmānaṃ toṣayan dehī tamasaḥ pāram ṛcchati // BhP_04.08.033 //

guṇādhikān mudaṃ lipsed anukrośaṃ guṇādhamāt /
maitrīṃ samānād anvicchen na tāpair abhibhūyate // BhP_04.08.034 //

BhP_04.08.035/0 dhruva uvāca

so 'yaṃ śamo bhagavatā sukha-duḥkha-hatātmanām /
darśitaḥ kṛpayā puṃsāṃ durdarśo 'smad-vidhais tu yaḥ // BhP_04.08.035 //

athāpi me 'vinītasya kṣāttraṃ ghoram upeyuṣaḥ /
surucyā durvaco-bāṇair na bhinne śrayate hṛdi // BhP_04.08.036 //

padaṃ tri-bhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartma me /
brūhy asmat-pitṛbhir brahmann anyair apy anadhiṣṭhitam // BhP_04.08.037 //

nūnaṃ bhavān bhagavato yo 'ṅgajaḥ parameṣṭhinaḥ /
vitudann aṭate vīṇāṃ hitāya jagato 'rkavat // BhP_04.08.038 //

BhP_04.08.039/0 maitreya uvāca

ity udāhṛtam ākarṇya bhagavān nāradas tadā /
prītaḥ pratyāha taṃ bālaṃ sad-vākyam anukampayā // BhP_04.08.039 //

BhP_04.08.040/0 nārada uvāca

jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te /
bhagavān vāsudevas taṃ bhaja taṃ pravaṇātmanā // BhP_04.08.040 //

dharmārtha-kāma-mokṣākhyaṃ ya icchec chreya ātmanaḥ /
ekaṃ hy eva hares tatra kāraṇaṃ pāda-sevanam // BhP_04.08.041 //

tat tāta gaccha bhadraṃ te yamunāyās taṭaṃ śuci /
puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ // BhP_04.08.042 //

snātvānusavanaṃ tasmin kālindyāḥ salile śive /
kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ // BhP_04.08.043 //

prāṇāyāmena tri-vṛtā prāṇendriya-mano-malam /
śanair vyudasyābhidhyāyen manasā guruṇā gurum // BhP_04.08.044 //

prasādābhimukhaṃ śaśvat prasanna-vadanekṣaṇam /
sunāsaṃ subhruvaṃ cāru- kapolaṃ sura-sundaram // BhP_04.08.045 //

taruṇaṃ ramaṇīyāṅgam aruṇoṣṭhekṣaṇādharam /
praṇatāśrayaṇaṃ nṛmṇaṃ śaraṇyaṃ karuṇārṇavam // BhP_04.08.046 //

śrīvatsāṅkaṃ ghana-śyāmaṃ puruṣaṃ vana-mālinam /
śaṅkha-cakra-gadā-padmair abhivyakta-caturbhujam // BhP_04.08.047 //

kirīṭinaṃ kuṇḍalinaṃ keyūra-valayānvitam /
kaustubhābharaṇa-grīvaṃ pīta-kauśeya-vāsasam // BhP_04.08.048 //

kāñcī-kalāpa-paryastaṃ lasat-kāñcana-nūpuram /
darśanīyatamaṃ śāntaṃ mano-nayana-vardhanam // BhP_04.08.049 //

padbhyāṃ nakha-maṇi-śreṇyā vilasadbhyāṃ samarcatām /
hṛt-padma-karṇikā-dhiṣṇyam ākramyātmany avasthitam // BhP_04.08.050 //

smayamānam abhidhyāyet sānurāgāvalokanam /
niyatenaika-bhūtena manasā varadarṣabham // BhP_04.08.051 //

evaṃ bhagavato rūpaṃ subhadraṃ dhyāyato manaḥ /
nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate // BhP_04.08.052 //

japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
yaṃ sapta-rātraṃ prapaṭhan pumān paśyati khecarān // BhP_04.08.053 //

BhP_04.08.054/0 oṃ namo bhagavate vāsudevāya

mantreṇānena devasya kuryād dravyamayīṃ budhaḥ /
saparyāṃ vividhair dravyair deśa-kāla-vibhāgavit // BhP_04.08.054 //

salilaiḥ śucibhir mālyair vanyair mūla-phalādibhiḥ /
śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum // BhP_04.08.055 //

labdhvā dravyamayīm arcāṃ kṣity-ambv-ādiṣu vārcayet /
ābhṛtātmā muniḥ śānto yata-vāṅ mita-vanya-bhuk // BhP_04.08.056 //

svecchāvatāra-caritair acintya-nija-māyayā /
kariṣyaty uttamaślokas tad dhyāyed dhṛdayaṅ-gamam // BhP_04.08.057 //

paricaryā bhagavato yāvatyaḥ pūrva-sevitāḥ /
tā mantra-hṛdayenaiva prayuñjyān mantra-mūrtaye // BhP_04.08.058 //

evaṃ kāyena manasā vacasā ca mano-gatam /
paricaryamāṇo bhagavān bhaktimat-paricaryayā // BhP_04.08.059 //

puṃsām amāyināṃ samyag bhajatāṃ bhāva-vardhanaḥ /
śreyo diśaty abhimataṃ yad dharmādiṣu dehinām // BhP_04.08.060 //

viraktaś cendriya-ratau bhakti-yogena bhūyasā /
taṃ nirantara-bhāvena bhajetāddhā vimuktaye // BhP_04.08.061 //

ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ /
yayau madhuvanaṃ puṇyaṃ hareś caraṇa-carcitam // BhP_04.08.062 //

tapo-vanaṃ gate tasmin praviṣṭo 'ntaḥ-puraṃ muniḥ /
arhitārhaṇako rājñā sukhāsīna uvāca tam // BhP_04.08.063 //

BhP_04.08.064/0 nārada uvāca

rājan kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā /
kiṃ vā na riṣyate kāmo dharmo vārthena saṃyutaḥ // BhP_04.08.064 //

BhP_04.08.065/0 rājovāca

suto me bālako brahman straiṇenākaruṇātmanā /
nirvāsitaḥ pañca-varṣaḥ saha mātrā mahān kaviḥ // BhP_04.08.065 //

apy anāthaṃ vane brahman mā smādanty arbhakaṃ vṛkāḥ /
śrāntaṃ śayānaṃ kṣudhitaṃ parimlāna-mukhāmbujam // BhP_04.08.066 //

aho me bata daurātmyaṃ strī-jitasyopadhāraya /
yo 'ṅkaṃ premṇārurukṣantaṃ nābhyanandam asattamaḥ // BhP_04.08.067 //

BhP_04.08.068/0 nārada uvāca

mā mā śucaḥ sva-tanayaṃ deva-guptaṃ viśāmpate /
tat-prabhāvam avijñāya prāvṛṅkte yad-yaśo jagat // BhP_04.08.068 //

suduṣkaraṃ karma kṛtvā loka-pālair api prabhuḥ /
aiṣyaty acirato rājan yaśo vipulayaṃs tava // BhP_04.08.069 //

BhP_04.08.070/0 maitreya uvāca

iti devarṣiṇā proktaṃ viśrutya jagatī-patiḥ /
rāja-lakṣmīm anādṛtya putram evānvacintayat // BhP_04.08.070 //

tatrābhiṣiktaḥ prayatas tām upoṣya vibhāvarīm /
samāhitaḥ paryacarad ṛṣy-ādeśena pūruṣam // BhP_04.08.071 //

tri-rātrānte tri-rātrānte kapittha-badarāśanaḥ /
ātma-vṛtty-anusāreṇa māsaṃ ninye 'rcayan harim // BhP_04.08.072 //

dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe 'rbhako dine /
tṛṇa-parṇādibhiḥ śīrṇaiḥ kṛtānno 'bhyarcayan vibhum // BhP_04.08.073 //

tṛtīyaṃ cānayan māsaṃ navame navame 'hani /
ab-bhakṣa uttamaślokam upādhāvat samādhinā // BhP_04.08.074 //

caturtham api vai māsaṃ dvādaśe dvādaśe 'hani /
vāyu-bhakṣo jita-śvāso dhyāyan devam adhārayat // BhP_04.08.075 //

pañcame māsy anuprāpte jita-śvāso nṛpātmajaḥ /
dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ // BhP_04.08.076 //

sarvato mana ākṛṣya hṛdi bhūtendriyāśayam /
dhyāyan bhagavato rūpaṃ nādrākṣīt kiñcanāparam // BhP_04.08.077 //

ādhāraṃ mahad-ādīnāṃ pradhāna-puruṣeśvaram /
brahma dhārayamāṇasya trayo lokāś cakampire // BhP_04.08.078 //

yadaika-pādena sa pārthivārbhakas tasthau tad-aṅguṣṭha-nipīḍitā mahī /
nanāma tatrārdham ibhendra-dhiṣṭhitā tarīva savyetarataḥ pade pade // BhP_04.08.079 //

tasminn abhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā /
lokā nirucchvāsa-nipīḍitā bhṛśaṃ sa-loka-pālāḥ śaraṇaṃ yayur harim // BhP_04.08.080 //

BhP_04.08.081/0 devā ūcuḥ

naivaṃ vidāmo bhagavan prāṇa-rodhaṃ carācarasyākhila-sattva-dhāmnaḥ /
vidhehi tan no vṛjinād vimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam // BhP_04.08.081 //

BhP_04.08.082/0 śrī-bhagavān uvāca

mā bhaiṣṭa bālaṃ tapaso duratyayān nivartayiṣye pratiyāta sva-dhāma /
yato hi vaḥ prāṇa-nirodha āsīd auttānapādir mayi saṅgatātmā // BhP_04.08.082 //

BhP_04.09.001/0 maitreya uvāca

ta evam utsanna-bhayā urukrame kṛtāvanāmāḥ prayayus tri-viṣṭapam /
sahasraśīrṣāpi tato garutmatā madhor vanaṃ bhṛtya-didṛkṣayā gataḥ // BhP_04.09.001 //

sa vai dhiyā yoga-vipāka-tīvrayā hṛt-padma-kośe sphuritaṃ taḍit-prabham /
tirohitaṃ sahasaivopalakṣya bahiḥ-sthitaṃ tad-avasthaṃ dadarśa // BhP_04.09.002 //

tad-darśanenāgata-sādhvasaḥ kṣitāv avandatāṅgaṃ vinamayya daṇḍavat /
dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan // BhP_04.09.003 //

sa taṃ vivakṣantam atad-vidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ /
kṛtāñjaliṃ brahmamayena kambunā pasparśa bālaṃ kṛpayā kapole // BhP_04.09.004 //

sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñāta-parātma-nirṇayaḥ /
taṃ bhakti-bhāvo 'bhyagṛṇād asatvaraṃ pariśrutoru-śravasaṃ dhruva-kṣitiḥ // BhP_04.09.005 //

BhP_04.09.006/0 dhruva uvāca yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ $ sañjīvayaty akhila-śakti-dharaḥ sva-dhāmnā &
yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ $ sañjīvayaty akhila-śakti-dharaḥ sva-dhāmnā &
anyāṃś ca hasta-caraṇa-śravaṇa-tvag-ādīn % prāṇān namo bhagavate puruṣāya tubhyam // BhP_04.09.006* //
ekas tvam eva bhagavann idam ātma-śaktyā $ māyākhyayoru-guṇayā mahad-ādy-aśeṣam &
ekas tvam eva bhagavann idam ātma-śaktyā $ māyākhyayoru-guṇayā mahad-ādy-aśeṣam &
sṛṣṭvānuviśya puruṣas tad-asad-guṇeṣu % nāneva dāruṣu vibhāvasuvad vibhāsi // BhP_04.09.007* //
tvad-dattayā vayunayedam acaṣṭa viśvaṃ $ supta-prabuddha iva nātha bhavat-prapannaḥ &
tvad-dattayā vayunayedam acaṣṭa viśvaṃ $ supta-prabuddha iva nātha bhavat-prapannaḥ &
tasyāpavargya-śaraṇaṃ tava pāda-mūlaṃ % vismaryate kṛta-vidā katham ārta-bandho // BhP_04.09.008* //
nūnaṃ vimuṣṭa-matayas tava māyayā te $ ye tvāṃ bhavāpyaya-vimokṣaṇam anya-hetoḥ &
nūnaṃ vimuṣṭa-matayas tava māyayā te $ ye tvāṃ bhavāpyaya-vimokṣaṇam anya-hetoḥ &
arcanti kalpaka-taruṃ kuṇapopabhogyam % icchanti yat sparśajaṃ niraye 'pi n-ṇām // BhP_04.09.009* //
yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma- $ dhyānād bhavaj-jana-kathā-śravaṇena vā syāt &
yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma- $ dhyānād bhavaj-jana-kathā-śravaṇena vā syāt &
sā brahmaṇi sva-mahimany api nātha mā bhūt % kiṃ tv antakāsi-lulitāt patatāṃ vimānāt // BhP_04.09.010* //
bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo $ bhūyād ananta mahatām amalāśayānām &
bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo $ bhūyād ananta mahatām amalāśayānām &
yenāñjasolbaṇam uru-vyasanaṃ bhavābdhiṃ % neṣye bhavad-guṇa-kathāmṛta-pāna-mattaḥ // BhP_04.09.011* //
te na smaranty atitarāṃ priyam īśa martyaṃ $ ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ &
te na smaranty atitarāṃ priyam īśa martyaṃ $ ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ &
ye tv abja-nābha bhavadīya-padāravinda- % saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ // BhP_04.09.012* //
tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya- $ martyādibhiḥ paricitaṃ sad-asad-viśeṣam &
tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya- $ martyādibhiḥ paricitaṃ sad-asad-viśeṣam &
rūpaṃ sthaviṣṭham aja te mahad-ādy-anekaṃ % nātaḥ paraṃ parama vedmi na yatra vādaḥ // BhP_04.09.013* //
kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan $ śete pumān sva-dṛg ananta-sakhas tad-aṅke &
kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan $ śete pumān sva-dṛg ananta-sakhas tad-aṅke &
yan-nābhi-sindhu-ruha-kāñcana-loka-padma- % garbhe dyumān bhagavate praṇato 'smi tasmai // BhP_04.09.014* //
tvaṃ nitya-mukta-pariśuddha-vibuddha ātmā $ kūṭa-stha ādi-puruṣo bhagavāṃs try-adhīśaḥ &
tvaṃ nitya-mukta-pariśuddha-vibuddha ātmā $ kūṭa-stha ādi-puruṣo bhagavāṃs try-adhīśaḥ &
yad-buddhy-avasthitim akhaṇḍitayā sva-dṛṣṭyā % draṣṭā sthitāv adhimakho vyatirikta āsse // BhP_04.09.015* //
yasmin viruddha-gatayo hy aniśaṃ patanti $ vidyādayo vividha-śaktaya ānupūrvyāt &
yasmin viruddha-gatayo hy aniśaṃ patanti $ vidyādayo vividha-śaktaya ānupūrvyāt &
tad brahma viśva-bhavam ekam anantam ādyam % ānanda-mātram avikāram ahaṃ prapadye // BhP_04.09.016* //
satyāśiṣo hi bhagavaṃs tava pāda-padmam $ āśīs tathānubhajataḥ puruṣārtha-mūrteḥ &
satyāśiṣo hi bhagavaṃs tava pāda-padmam $ āśīs tathānubhajataḥ puruṣārtha-mūrteḥ &
apy evam arya bhagavān paripāti dīnān % vāśreva vatsakam anugraha-kātaro 'smān // BhP_04.09.017* // BhP_04.09.018/0 maitreya uvāca

athābhiṣṭuta evaṃ vai sat-saṅkalpena dhīmatā /
bhṛtyānurakto bhagavān pratinandyedam abravīt // BhP_04.09.018 //

BhP_04.09.019/0 śrī-bhagavān uvāca

vedāhaṃ te vyavasitaṃ hṛdi rājanya-bālaka /
tat prayacchāmi bhadraṃ te durāpam api suvrata // BhP_04.09.019 //

nānyair adhiṣṭhitaṃ bhadra yad bhrājiṣṇu dhruva-kṣiti /
yatra graharkṣa-tārāṇāṃ jyotiṣāṃ cakram āhitam // BhP_04.09.020 //

meḍhyāṃ go-cakravat sthāsnu parastāt kalpa-vāsinām /
dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ /
caranti dakṣiṇī-kṛtya bhramanto yat satārakāḥ // BhP_04.09.021 //

prasthite tu vanaṃ pitrā dattvā gāṃ dharma-saṃśrayaḥ /
ṣaṭ-triṃśad-varṣa-sāhasraṃ rakṣitāvyāhatendriyaḥ // BhP_04.09.022 //

tvad-bhrātary uttame naṣṭe mṛgayāyāṃ tu tan-manāḥ /
anveṣantī vanaṃ mātā dāvāgniṃ sā pravekṣyati // BhP_04.09.023 //

iṣṭvā māṃ yajña-hṛdayaṃ yajñaiḥ puṣkala-dakṣiṇaiḥ /
bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi // BhP_04.09.024 //

tato gantāsi mat-sthānaṃ sarva-loka-namaskṛtam /
upariṣṭād ṛṣibhyas tvaṃ yato nāvartate gataḥ // BhP_04.09.025 //

BhP_04.09.026/0 maitreya uvāca

ity arcitaḥ sa bhagavān atidiśyātmanaḥ padam /
bālasya paśyato dhāma svam agād garuḍa-dhvajaḥ // BhP_04.09.026 //

so 'pi saṅkalpajaṃ viṣṇoḥ pāda-sevopasāditam /
prāpya saṅkalpa-nirvāṇaṃ nātiprīto 'bhyagāt puram // BhP_04.09.027 //

BhP_04.09.028/0 vidura uvāca

sudurlabhaṃ yat paramaṃ padaṃ harer māyāvinas tac-caraṇārcanārjitam /
labdhvāpy asiddhārtham ivaika-janmanā kathaṃ svam ātmānam amanyatārtha-vit // BhP_04.09.028 //

BhP_04.09.029/0 maitreya uvāca

mātuḥ sapatnyā vāg-bāṇair hṛdi viddhas tu tān smaran /
naicchan mukti-pater muktiṃ tasmāt tāpam upeyivān // BhP_04.09.029 //

BhP_04.09.030/0 dhruva uvāca

samādhinā naika-bhavena yat padaṃ viduḥ sanandādaya ūrdhva-retasaḥ /
māsair ahaṃ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅ-matiḥ // BhP_04.09.030 //

aho bata mamānātmyaṃ manda-bhāgyasya paśyata /
bhava-cchidaḥ pāda-mūlaṃ gatvā yāce yad antavat // BhP_04.09.031 //

matir vidūṣitā devaiḥ patadbhir asahiṣṇubhiḥ /
yo nārada-vacas tathyaṃ nāgrāhiṣam asattamaḥ // BhP_04.09.032 //

daivīṃ māyām upāśritya prasupta iva bhinna-dṛk /
tapye dvitīye 'py asati bhrātṛ-bhrātṛvya-hṛd-rujā // BhP_04.09.033 //

mayaitat prārthitaṃ vyarthaṃ cikitseva gatāyuṣi /
prasādya jagad-ātmānaṃ tapasā duṣprasādanam /
bhava-cchidam ayāce 'haṃ bhavaṃ bhāgya-vivarjitaḥ // BhP_04.09.034 //

svārājyaṃ yacchato mauḍhyān māno me bhikṣito bata /
īśvarāt kṣīṇa-puṇyena phalī-kārān ivādhanaḥ // BhP_04.09.035 //

BhP_04.09.036/0 maitreya uvāca

na vai mukundasya padāravindayo rajo-juṣas tāta bhavādṛśā janāḥ /
vāñchanti tad-dāsyam ṛte 'rtham ātmano yadṛcchayā labdha-manaḥ-samṛddhayaḥ // BhP_04.09.036 //

ākarṇyātma-jam āyāntaṃ samparetya yathāgatam /
rājā na śraddadhe bhadram abhadrasya kuto mama // BhP_04.09.037 //

śraddhāya vākyaṃ devarṣer harṣa-vegena dharṣitaḥ /
vārtā-hartur atiprīto hāraṃ prādān mahā-dhanam // BhP_04.09.038 //

sad-aśvaṃ ratham āruhya kārtasvara-pariṣkṛtam /
brāhmaṇaiḥ kula-vṛddhaiś ca paryasto 'mātya-bandhubhiḥ // BhP_04.09.039 //

śaṅkha-dundubhi-nādena brahma-ghoṣeṇa veṇubhiḥ /
niścakrāma purāt tūrṇam ātmajābhīkṣaṇotsukaḥ // BhP_04.09.040 //

sunītiḥ suruciś cāsya mahiṣyau rukma-bhūṣite /
āruhya śibikāṃ sārdham uttamenābhijagmatuḥ // BhP_04.09.041 //

taṃ dṛṣṭvopavanābhyāśa āyāntaṃ tarasā rathāt /
avaruhya nṛpas tūrṇam āsādya prema-vihvalaḥ // BhP_04.09.042 //

parirebhe 'ṅgajaṃ dorbhyāṃ dīrghotkaṇṭha-manāḥ śvasan /
viṣvaksenāṅghri-saṃsparśa- hatāśeṣāgha-bandhanam // BhP_04.09.043 //

athājighran muhur mūrdhni śītair nayana-vāribhiḥ /
snāpayām āsa tanayaṃ jātoddāma-manorathaḥ // BhP_04.09.044 //

abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ /
nanāma mātarau śīrṣṇā sat-kṛtaḥ saj-janāgraṇīḥ // BhP_04.09.045 //

surucis taṃ samutthāpya pādāvanatam arbhakam /
pariṣvajyāha jīveti bāṣpa-gadgadayā girā // BhP_04.09.046 //

yasya prasanno bhagavānguṇair maitry-ādibhir hariḥ /
tasmai namanti bhūtāni nimnam āpa iva svayam // BhP_04.09.047 //

uttamaś ca dhruvaś cobhāv anyonyaṃ prema-vihvalau /
aṅga-saṅgād utpulakāv asraughaṃ muhur ūhatuḥ // BhP_04.09.048 //

sunītir asya jananī prāṇebhyo 'pi priyaṃ sutam /
upaguhya jahāv ādhiṃ tad-aṅga-sparśa-nirvṛtā // BhP_04.09.049 //

payaḥ stanābhyāṃ susrāva netra-jaiḥ salilaiḥ śivaiḥ /
tadābhiṣicyamānābhyāṃ vīra vīra-suvo muhuḥ // BhP_04.09.050 //

tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārti-hā /
pratilabdhaś ciraṃ naṣṭo rakṣitā maṇḍalaṃ bhuvaḥ // BhP_04.09.051 //

abhyarcitas tvayā nūnaṃ bhagavān praṇatārti-hā /
yad-anudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam // BhP_04.09.052 //

lālyamānaṃ janair evaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ /
āropya kariṇīṃ hṛṣṭaḥ stūyamāno 'viśat puram // BhP_04.09.053 //

tatra tatropasaṅkḷptair lasan-makara-toraṇaiḥ /
savṛndaiḥ kadalī-stambhaiḥ pūga-potaiś ca tad-vidhaiḥ // BhP_04.09.054 //

cūta-pallava-vāsaḥ-sraṅ- muktā-dāma-vilambibhiḥ /
upaskṛtaṃ prati-dvāram apāṃ kumbhaiḥ sadīpakaiḥ // BhP_04.09.055 //

prākārair gopurāgāraiḥ śātakumbha-paricchadaiḥ /
sarvato 'laṅkṛtaṃ śrīmad- vimāna-śikhara-dyubhiḥ // BhP_04.09.056 //

mṛṣṭa-catvara-rathyāṭṭa- mārgaṃ candana-carcitam /
lājākṣataiḥ puṣpa-phalais taṇḍulair balibhir yutam // BhP_04.09.057 //

dhruvāya pathi dṛṣṭāya tatra tatra pura-striyaḥ /
siddhārthākṣata-dadhy-ambu- dūrvā-puṣpa-phalāni ca // BhP_04.09.058 //

upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ /
śṛṇvaṃs tad-valgu-gītāni prāviśad bhavanaṃ pituḥ // BhP_04.09.059 //

mahāmaṇi-vrātamaye sa tasmin bhavanottame /
lālito nitarāṃ pitrā nyavasad divi devavat // BhP_04.09.060 //

payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ /
āsanāni mahārhāṇi yatra raukmā upaskarāḥ // BhP_04.09.061 //

yatra sphaṭika-kuḍyeṣu mahā-mārakateṣu ca /
maṇi-pradīpā ābhānti lalanā-ratna-saṃyutāḥ // BhP_04.09.062 //

udyānāni ca ramyāṇi vicitrair amara-drumaiḥ /
kūjad-vihaṅga-mithunair gāyan-matta-madhuvrataiḥ // BhP_04.09.063 //

vāpyo vaidūrya-sopānāḥ padmotpala-kumud-vatīḥ /
haṃsa-kāraṇḍava-kulair juṣṭāś cakrāhva-sārasaiḥ // BhP_04.09.064 //

uttānapādo rājarṣiḥ prabhāvaṃ tanayasya tam /
śrutvā dṛṣṭvādbhutatamaṃ prapede vismayaṃ param // BhP_04.09.065 //

vīkṣyoḍha-vayasaṃ taṃ ca prakṛtīnāṃ ca sammatam /
anurakta-prajaṃ rājā dhruvaṃ cakre bhuvaḥ patim // BhP_04.09.066 //

ātmānaṃ ca pravayasam ākalayya viśāmpatiḥ /
vanaṃ viraktaḥ prātiṣṭhad vimṛśann ātmano gatim // BhP_04.09.067 //

BhP_04.10.001/0 maitreya uvāca

prajāpater duhitaraṃ śiśumārasya vai dhruvaḥ /
upayeme bhramiṃ nāma tat-sutau kalpa-vatsarau // BhP_04.10.001 //

ilāyām api bhāryāyāṃ vāyoḥ putryāṃ mahā-balaḥ /
putram utkala-nāmānaṃ yoṣid-ratnam ajījanat // BhP_04.10.002 //

uttamas tv akṛtodvāho mṛgayāyāṃ balīyasā /
hataḥ puṇya-janenādrau tan-mātāsya gatiṃ gatā // BhP_04.10.003 //

dhruvo bhrātṛ-vadhaṃ śrutvā kopāmarṣa-śucārpitaḥ /
jaitraṃ syandanam āsthāya gataḥ puṇya-janālayam // BhP_04.10.004 //

gatvodīcīṃ diśaṃ rājā rudrānucara-sevitām /
dadarśa himavad-droṇyāṃ purīṃ guhyaka-saṅkulām // BhP_04.10.005 //

dadhmau śaṅkhaṃ bṛhad-bāhuḥ khaṃ diśaś cānunādayan /
yenodvigna-dṛśaḥ kṣattar upadevyo 'trasan bhṛśam // BhP_04.10.006 //

tato niṣkramya balina upadeva-mahā-bhaṭāḥ /
asahantas tan-ninādam abhipetur udāyudhāḥ // BhP_04.10.007 //

sa tān āpatato vīra ugra-dhanvā mahā-rathaḥ /
ekaikaṃ yugapat sarvān ahan bāṇais tribhis tribhiḥ // BhP_04.10.008 //

te vai lalāṭa-lagnais tair iṣubhiḥ sarva eva hi /
matvā nirastam ātmānam āśaṃsan karma tasya tat // BhP_04.10.009 //

te 'pi cāmum amṛṣyantaḥ pāda-sparśam ivoragāḥ /
śarair avidhyan yugapad dvi-guṇaṃ pracikīrṣavaḥ // BhP_04.10.010 //

tataḥ parigha-nistriṃśaiḥ prāsaśūla-paraśvadhaiḥ /
śakty-ṛṣṭibhir bhuśuṇḍībhiś citra-vājaiḥ śarair api // BhP_04.10.011 //

abhyavarṣan prakupitāḥ sarathaṃ saha-sārathim /
icchantas tat pratīkartum ayutānāṃ trayodaśa // BhP_04.10.012 //

auttānapādiḥ sa tadā śastra-varṣeṇa bhūriṇā /
na evādṛśyatācchanna āsāreṇa yathā giriḥ // BhP_04.10.013 //

hāhā-kāras tadaivāsīt siddhānāṃ divi paśyatām /
hato 'yaṃ mānavaḥ sūryo magnaḥ puṇya-janārṇave // BhP_04.10.014 //

nadatsu yātudhāneṣu jaya-kāśiṣv atho mṛdhe /
udatiṣṭhad rathas tasya nīhārād iva bhāskaraḥ // BhP_04.10.015 //

dhanur visphūrjayan divyaṃ dviṣatāṃ khedam udvahan /
astraughaṃ vyadhamad bāṇair ghanānīkam ivānilaḥ // BhP_04.10.016 //

tasya te cāpa-nirmuktā bhittvā varmāṇi rakṣasām /
kāyān āviviśus tigmā girīn aśanayo yathā // BhP_04.10.017 //

bhallaiḥ sañchidyamānānāṃ śirobhiś cāru-kuṇḍalaiḥ /
ūrubhir hema-tālābhair dorbhir valaya-valgubhiḥ // BhP_04.10.018 //

hāra-keyūra-mukuṭair uṣṇīṣaiś ca mahā-dhanaiḥ /
āstṛtās tā raṇa-bhuvo rejur vīra-mano-harāḥ // BhP_04.10.019 //

hatāvaśiṣṭā itare raṇājirād rakṣo-gaṇāḥ kṣatriya-varya-sāyakaiḥ /
prāyo vivṛkṇāvayavā vidudruvur mṛgendra-vikrīḍita-yūthapā iva // BhP_04.10.020 //

apaśyamānaḥ sa tadātatāyinaṃ mahā-mṛdhe kañcana mānavottamaḥ /
purīṃ didṛkṣann api nāviśad dviṣāṃ na māyināṃ veda cikīrṣitaṃ janaḥ // BhP_04.10.021 //

iti bruvaṃś citra-rathaḥ sva-sārathiṃ yattaḥ pareṣāṃ pratiyoga-śaṅkitaḥ /
śuśrāva śabdaṃ jaladher iveritaṃ nabhasvato dikṣu rajo 'nvadṛśyata // BhP_04.10.022 //

kṣaṇenācchāditaṃ vyoma ghanānīkena sarvataḥ /
visphurat-taḍitā dikṣu trāsayat-stanayitnunā // BhP_04.10.023 //

vavṛṣū rudhiraughāsṛk- pūya-viṇ-mūtra-medasaḥ /
nipetur gaganād asya kabandhāny agrato 'nagha // BhP_04.10.024 //

tataḥ khe 'dṛśyata girir nipetuḥ sarvato-diśam /
gadā-parigha-nistriṃśa- musalāḥ sāśma-varṣiṇaḥ // BhP_04.10.025 //

ahayo 'śani-niḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ /
abhyadhāvan gajā mattāḥ siṃha-vyāghrāś ca yūthaśaḥ // BhP_04.10.026 //

samudra ūrmibhir bhīmaḥ plāvayan sarvato bhuvam /
āsasāda mahā-hrādaḥ kalpānta iva bhīṣaṇaḥ // BhP_04.10.027 //

evaṃ-vidhāny anekāni trāsanāny amanasvinām /
sasṛjus tigma-gataya āsuryā māyayāsurāḥ // BhP_04.10.028 //

dhruve prayuktām asurais tāṃ māyām atidustarām /
niśamya tasya munayaḥ śam āśaṃsan samāgatāḥ // BhP_04.10.029 //

BhP_04.10.030/0 munaya ūcuḥ auttānapāda bhagavāṃs tava śārṅgadhanvā $ devaḥ kṣiṇotv avanatārti-haro vipakṣān &
auttānapāda bhagavāṃs tava śārṅgadhanvā $ devaḥ kṣiṇotv avanatārti-haro vipakṣān &
yan-nāmadheyam abhidhāya niśamya cāddhā % loko 'ñjasā tarati dustaram aṅga mṛtyum // BhP_04.10.030* // BhP_04.11.001/0 maitreya uvāca

niśamya gadatām evam ṛṣīṇāṃ dhanuṣi dhruvaḥ /
sandadhe 'stram upaspṛśya yan nārāyaṇa-nirmitam // BhP_04.11.001 //

sandhīyamāna etasmin māyā guhyaka-nirmitāḥ /
kṣipraṃ vineśur vidura kleśā jñānodaye yathā // BhP_04.11.002 //

tasyārṣāstraṃ dhanuṣi prayuñjataḥ suvarṇa-puṅkhāḥ kalahaṃsa-vāsasaḥ /
viniḥsṛtā āviviśur dviṣad-balaṃ yathā vanaṃ bhīma-ravāḥ śikhaṇḍinaḥ // BhP_04.11.003 //

tais tigma-dhāraiḥ pradhane śilī-mukhair itas tataḥ puṇya-janā upadrutāḥ /
tam abhyadhāvan kupitā udāyudhāḥ suparṇam unnaddha-phaṇā ivāhayaḥ // BhP_04.11.004 //

sa tān pṛṣatkair abhidhāvato mṛdhe nikṛtta-bāhūru-śirodharodarān /
nināya lokaṃ param arka-maṇḍalaṃ vrajanti nirbhidya yam ūrdhva-retasaḥ // BhP_04.11.005 //

tān hanyamānān abhivīkṣya guhyakān anāgasaś citra-rathena bhūriśaḥ /
auttānapādiṃ kṛpayā pitāmaho manur jagādopagataḥ saharṣibhiḥ // BhP_04.11.006 //

BhP_04.11.007/0 manur uvāca

alaṃ vatsātiroṣeṇa tamo-dvāreṇa pāpmanā /
yena puṇya-janān etān avadhīs tvam anāgasaḥ // BhP_04.11.007 //

nāsmat-kulocitaṃ tāta karmaitat sad-vigarhitam /
vadho yad upadevānām ārabdhas te 'kṛtainasām // BhP_04.11.008 //

nanv ekasyāparādhena prasaṅgād bahavo hatāḥ /
bhrātur vadhābhitaptena tvayāṅga bhrātṛ-vatsala // BhP_04.11.009 //

nāyaṃ mārgo hi sādhūnāṃ hṛṣīkeśānuvartinām /
yad ātmānaṃ parāg gṛhya paśuvad bhūta-vaiśasam // BhP_04.11.010 //

sarva-bhūtātma-bhāvena bhūtāvāsaṃ hariṃ bhavān /
ārādhyāpa durārādhyaṃ viṣṇos tat paramaṃ padam // BhP_04.11.011 //

sa tvaṃ harer anudhyātas tat-puṃsām api sammataḥ /
kathaṃ tv avadyaṃ kṛtavān anuśikṣan satāṃ vratam // BhP_04.11.012 //

titikṣayā karuṇayā maitryā cākhila-jantuṣu /
samatvena ca sarvātmā bhagavān samprasīdati // BhP_04.11.013 //

samprasanne bhagavati puruṣaḥ prākṛtair guṇaiḥ /
vimukto jīva-nirmukto brahma nirvāṇam ṛcchati // BhP_04.11.014 //

bhūtaiḥ pañcabhir ārabdhair yoṣit puruṣa eva hi /
tayor vyavāyāt sambhūtir yoṣit-puruṣayor iha // BhP_04.11.015 //

evaṃ pravartate sargaḥ sthitiḥ saṃyama eva ca /
guṇa-vyatikarād rājan māyayā paramātmanaḥ // BhP_04.11.016 //

nimitta-mātraṃ tatrāsīn nirguṇaḥ puruṣarṣabhaḥ /
vyaktāvyaktam idaṃ viśvaṃ yatra bhramati lohavat // BhP_04.11.017 //

sa khalv idaṃ bhagavān kāla-śaktyā guṇa-pravāheṇa vibhakta-vīryaḥ /
karoty akartaiva nihanty ahantā ceṣṭā vibhūmnaḥ khalu durvibhāvyā // BhP_04.11.018 //

so 'nanto 'nta-karaḥ kālo 'nādir ādi-kṛd avyayaḥ /
janaṃ janena janayan mārayan mṛtyunāntakam // BhP_04.11.019 //

na vai sva-pakṣo 'sya vipakṣa eva vā parasya mṛtyor viśataḥ samaṃ prajāḥ /
taṃ dhāvamānam anudhāvanty anīśā yathā rajāṃsy anilaṃ bhūta-saṅghāḥ // BhP_04.11.020 //

āyuṣo 'pacayaṃ jantos tathaivopacayaṃ vibhuḥ /
ubhābhyāṃ rahitaḥ sva-stho duḥsthasya vidadhāty asau // BhP_04.11.021 //

kecit karma vadanty enaṃ svabhāvam apare nṛpa /
eke kālaṃ pare daivaṃ puṃsaḥ kāmam utāpare // BhP_04.11.022 //

avyaktasyāprameyasya nānā-śakty-udayasya ca /
na vai cikīrṣitaṃ tāta ko vedātha sva-sambhavam // BhP_04.11.023 //

na caite putraka bhrātur hantāro dhanadānugāḥ /
visargādānayos tāta puṃso daivaṃ hi kāraṇam // BhP_04.11.024 //

sa eva viśvaṃ sṛjati sa evāvati hanti ca /
athāpi hy anahaṅkārān nājyate guṇa-karmabhiḥ // BhP_04.11.025 //

eṣa bhūtāni bhūtātmā bhūteśo bhūta-bhāvanaḥ /
sva-śaktyā māyayā yuktaḥ sṛjaty atti ca pāti ca // BhP_04.11.026 //

tam eva mṛtyum amṛtaṃ tāta daivaṃ sarvātmanopehi jagat-parāyaṇam /
yasmai baliṃ viśva-sṛjo haranti gāvo yathā vai nasi dāma-yantritāḥ // BhP_04.11.027 //

yaḥ pañca-varṣo jananīṃ tvaṃ vihāya mātuḥ sapatnyā vacasā bhinna-marmā /
vanaṃ gatas tapasā pratyag-akṣam ārādhya lebhe mūrdhni padaṃ tri-lokyāḥ // BhP_04.11.028 //

tam enam aṅgātmani mukta-vigrahe vyapāśritaṃ nirguṇam ekam akṣaram /
ātmānam anviccha vimuktam ātma-dṛg yasminn idaṃ bhedam asat pratīyate // BhP_04.11.029 //

tvaṃ pratyag-ātmani tadā bhagavaty ananta ānanda-mātra upapanna-samasta-śaktau /
bhaktiṃ vidhāya paramāṃ śanakair avidyā- granthiṃ vibhetsyasi mamāham iti prarūḍham // BhP_04.11.030 //

saṃyaccha roṣaṃ bhadraṃ te pratīpaṃ śreyasāṃ param /
śrutena bhūyasā rājann agadena yathāmayam // BhP_04.11.031 //

yenopasṛṣṭāt puruṣāl loka udvijate bhṛśam /
na budhas tad-vaśaṃ gacched icchann abhayam ātmanaḥ // BhP_04.11.032 //

helanaṃ giriśa-bhrātur dhanadasya tvayā kṛtam /
yaj jaghnivān puṇya-janān bhrātṛ-ghnān ity amarṣitaḥ // BhP_04.11.033 //

taṃ prasādaya vatsāśu sannatyā praśrayoktibhiḥ /
na yāvan mahatāṃ tejaḥ kulaṃ no 'bhibhaviṣyati // BhP_04.11.034 //

evaṃ svāyambhuvaḥ pautram anuśāsya manur dhruvam /
tenābhivanditaḥ sākam ṛṣibhiḥ sva-puraṃ yayau // BhP_04.11.035 //

BhP_04.12.001/0 maitreya uvāca

dhruvaṃ nivṛttaṃ pratibuddhya vaiśasād apeta-manyuṃ bhagavān dhaneśvaraḥ /
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ saṃstūyamāno nyavadat kṛtāñjalim // BhP_04.12.001 //

BhP_04.12.002/0 dhanada uvāca

bho bhoḥ kṣatriya-dāyāda parituṣṭo 'smi te 'nagha /
yat tvaṃ pitāmahādeśād vairaṃ dustyajam atyajaḥ // BhP_04.12.002 //

na bhavān avadhīd yakṣān na yakṣā bhrātaraṃ tava /
kāla eva hi bhūtānāṃ prabhur apyaya-bhāvayoḥ // BhP_04.12.003 //

ahaṃ tvam ity apārthā dhīr ajñānāt puruṣasya hi /
svāpnīvābhāty atad-dhyānād yayā bandha-viparyayau // BhP_04.12.004 //

tad gaccha dhruva bhadraṃ te bhagavantam adhokṣajam /
sarva-bhūtātma-bhāvena sarva-bhūtātma-vigraham // BhP_04.12.005 //

bhajasva bhajanīyāṅghrim abhavāya bhava-cchidam /
yuktaṃ virahitaṃ śaktyā guṇa-mayyātma-māyayā // BhP_04.12.006 //

vṛṇīhi kāmaṃ nṛpa yan mano-gataṃ mattas tvam auttānapade 'viśaṅkitaḥ /
varaṃ varārho 'mbuja-nābha-pādayor anantaraṃ tvāṃ vayam aṅga śuśruma // BhP_04.12.007 //

BhP_04.12.008/0 maitreya uvāca

sa rāja-rājena varāya codito dhruvo mahā-bhāgavato mahā-matiḥ /
harau sa vavre 'calitāṃ smṛtiṃ yayā taraty ayatnena duratyayaṃ tamaḥ // BhP_04.12.008 //

tasya prītena manasā tāṃ dattvaiḍaviḍas tataḥ /
paśyato 'ntardadhe so 'pi sva-puraṃ pratyapadyata // BhP_04.12.009 //

athāyajata yajñeśaṃ kratubhir bhūri-dakṣiṇaiḥ /
dravya-kriyā-devatānāṃ karma karma-phala-pradam // BhP_04.12.010 //

sarvātmany acyute 'sarve tīvraughāṃ bhaktim udvahan /
dadarśātmani bhūteṣu tam evāvasthitaṃ vibhum // BhP_04.12.011 //

tam evaṃ śīla-sampannaṃ brahmaṇyaṃ dīna-vatsalam /
goptāraṃ dharma-setūnāṃ menire pitaraṃ prajāḥ // BhP_04.12.012 //

ṣaṭ-triṃśad-varṣa-sāhasraṃ śaśāsa kṣiti-maṇḍalam /
bhogaiḥ puṇya-kṣayaṃ kurvann abhogair aśubha-kṣayam // BhP_04.12.013 //

evaṃ bahu-savaṃ kālaṃ mahātmāvicalendriyaḥ /
tri-vargaupayikaṃ nītvā putrāyādān nṛpāsanam // BhP_04.12.014 //

manyamāna idaṃ viśvaṃ māyā-racitam ātmani /
avidyā-racita-svapna-gandharva-nagaropamam // BhP_04.12.015 //

ātma-stry-apatya-suhṛdo balam ṛddha-kośam $ antaḥ-puraṃ parivihāra-bhuvaś ca ramyāḥ &amp;

bhū-maṇḍalaṃ jaladhi-mekhalam ākalayya % kālopasṛṣṭam iti sa prayayau viśālām // BhP_04.12.016* //

tasyāṃ viśuddha-karaṇaḥ śiva-vār vigāhya $ baddhvāsanaṃ jita-marun manasāhṛtākṣaḥ &

tasyāṃ viśuddha-karaṇaḥ śiva-vār vigāhya $ baddhvāsanaṃ jita-marun manasāhṛtākṣaḥ &

sthūle dadhāra bhagavat-pratirūpa etad % dhyāyaṃs tad avyavahito vyasṛjat samādhau // BhP_04.12.017* //

bhaktiṃ harau bhagavati pravahann ajasram $ ānanda-bāṣpa-kalayā muhur ardyamānaḥ &

bhaktiṃ harau bhagavati pravahann ajasram $ ānanda-bāṣpa-kalayā muhur ardyamānaḥ &

viklidyamāna-hṛdayaḥ pulakācitāṅgo % nātmānam asmarad asāv iti mukta-liṅgaḥ // BhP_04.12.018* //

sa dadarśa vimānāgryaṃ nabhaso 'vatarad dhruvaḥ /
vibhrājayad daśa diśo rākāpatim ivoditam // BhP_04.12.019 //

tatrānu deva-pravarau catur-bhujau $ śyāmau kiśorāv aruṇāmbujekṣaṇau &amp;

sthitāv avaṣṭabhya gadāṃ suvāsasau % kirīṭa-hārāṅgada-cāru-kuṇḍalau // BhP_04.12.020* //

vijñāya tāv uttamagāya-kiṅkarāv $ abhyutthitaḥ sādhvasa-vismṛta-kramaḥ &

vijñāya tāv uttamagāya-kiṅkarāv $ abhyutthitaḥ sādhvasa-vismṛta-kramaḥ &

nanāma nāmāni gṛṇan madhudviṣaḥ % pārṣat-pradhānāv iti saṃhatāñjaliḥ // BhP_04.12.021* //

taṃ kṛṣṇa-pādābhiniviṣṭa-cetasaṃ $ baddhāñjaliṃ praśraya-namra-kandharam &

taṃ kṛṣṇa-pādābhiniviṣṭa-cetasaṃ $ baddhāñjaliṃ praśraya-namra-kandharam &

sunanda-nandāv upasṛtya sasmitaṃ % pratyūcatuḥ puṣkaranābha-sammatau // BhP_04.12.022* //

BhP_04.12.023/0 sunanda-nandāv ūcatuḥ

bho bho rājan subhadraṃ te vācaṃ no 'vahitaḥ śṛṇu /
yaḥ pañca-varṣas tapasā bhavān devam atītṛpat // BhP_04.12.023 //

tasyākhila-jagad-dhātur āvāṃ devasya śārṅgiṇaḥ /
pārṣadāv iha samprāptau netuṃ tvāṃ bhagavat-padam // BhP_04.12.024 //

sudurjayaṃ viṣṇu-padaṃ jitaṃ tvayā yat sūrayo 'prāpya vicakṣate param /
ātiṣṭha tac candra-divākarādayo graharkṣa-tārāḥ pariyanti dakṣiṇam // BhP_04.12.025 //

anāsthitaṃ te pitṛbhir anyair apy aṅga karhicit /
ātiṣṭha jagatāṃ vandyaṃ tad viṣṇoḥ paramaṃ padam // BhP_04.12.026 //

etad vimāna-pravaram uttamaśloka-maulinā /
upasthāpitam āyuṣmann adhiroḍhuṃ tvam arhasi // BhP_04.12.027 //

BhP_04.12.028/0 maitreya uvāca

niśamya vaikuṇṭha-niyojya-mukhyayor madhu-cyutaṃ vācam urukrama-priyaḥ /
kṛtābhiṣekaḥ kṛta-nitya-maṅgalo munīn praṇamyāśiṣam abhyavādayat // BhP_04.12.028 //

parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāv abhivandya ca /
iyeṣa tad adhiṣṭhātuṃ bibhrad rūpaṃ hiraṇmayam // BhP_04.12.029 //

tadottānapadaḥ putro dadarśāntakam āgatam /
mṛtyor mūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham // BhP_04.12.030 //

tadā dundubhayo nedur mṛdaṅga-paṇavādayaḥ /
gandharva-mukhyāḥ prajaguḥ petuḥ kusuma-vṛṣṭayaḥ // BhP_04.12.031 //

sa ca svarlokam ārokṣyan sunītiṃ jananīṃ dhruvaḥ /
anvasmarad agaṃ hitvā dīnāṃ yāsye tri-viṣṭapam // BhP_04.12.032 //

iti vyavasitaṃ tasya vyavasāya surottamau /
darśayām āsatur devīṃ puro yānena gacchatīm // BhP_04.12.033 //

tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ /
avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān // BhP_04.12.034 //

tri-lokīṃ deva-yānena so 'tivrajya munīn api /
parastād yad dhruva-gatir viṣṇoḥ padam athābhyagāt // BhP_04.12.035 //

yad bhrājamānaṃ sva-rucaiva sarvato lokās trayo hy anu vibhrājanta ete /
yan nāvrajan jantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam // BhP_04.12.036 //

śāntāḥ sama-dṛśaḥ śuddhāḥ sarva-bhūtānurañjanāḥ /
yānty añjasācyuta-padam acyuta-priya-bāndhavāḥ // BhP_04.12.037 //

ity uttānapadaḥ putro dhruvaḥ kṛṣṇa-parāyaṇaḥ /
abhūt trayāṇāṃ lokānāṃ cūḍā-maṇir ivāmalaḥ // BhP_04.12.038 //

gambhīra-vego 'nimiṣaṃ jyotiṣāṃ cakram āhitam /
yasmin bhramati kauravya meḍhyām iva gavāṃ gaṇaḥ // BhP_04.12.039 //

mahimānaṃ vilokyāsya nārado bhagavān ṛṣiḥ /
ātodyaṃ vitudañ ślokān satre 'gāyat pracetasām // BhP_04.12.040 //

BhP_04.12.041/0 nārada uvāca

nūnaṃ sunīteḥ pati-devatāyās tapaḥ-prabhāvasya sutasya tāṃ gatim /
dṛṣṭvābhyupāyān api veda-vādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ // BhP_04.12.041 //

yaḥ pañca-varṣo guru-dāra-vāk-śarair bhinnena yāto hṛdayena dūyatā /
vanaṃ mad-ādeśa-karo 'jitaṃ prabhuṃ jigāya tad-bhakta-guṇaiḥ parājitam // BhP_04.12.042 //

yaḥ kṣatra-bandhur bhuvi tasyādhirūḍham anv ārurukṣed api varṣa-pūgaiḥ /
ṣaṭ-pañca-varṣo yad ahobhir alpaiḥ prasādya vaikuṇṭham avāpa tat-padam // BhP_04.12.043 //

BhP_04.12.044/0 maitreya uvāca

etat te 'bhihitaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā /
dhruvasyoddāma-yaśasaś caritaṃ sammataṃ satām // BhP_04.12.044 //

dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ svasty-ayanaṃ mahat /
svargyaṃ dhrauvyaṃ saumanasyaṃ praśasyam agha-marṣaṇam // BhP_04.12.045 //

śrutvaitac chraddhayābhīkṣṇam acyuta-priya-ceṣṭitam /
bhaved bhaktir bhagavati yayā syāt kleśa-saṅkṣayaḥ // BhP_04.12.046 //

mahattvam icchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ /
yatra tejas tad icchūnāṃ māno yatra manasvinām // BhP_04.12.047 //

prayataḥ kīrtayet prātaḥ samavāye dvi-janmanām /
sāyaṃ ca puṇya-ślokasya dhruvasya caritaṃ mahat // BhP_04.12.048 //

paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe 'thavā /
dina-kṣaye vyatīpāte saṅkrame 'rkadine 'pi vā // BhP_04.12.049 //

śrāvayec chraddadhānānāṃ tīrtha-pāda-padāśrayaḥ /
necchaṃs tatrātmanātmānaṃ santuṣṭa iti sidhyati // BhP_04.12.050 //

jñānam ajñāta-tattvāya yo dadyāt sat-pathe 'mṛtam /
kṛpālor dīna-nāthasya devās tasyānugṛhṇate // BhP_04.12.051 //

idaṃ mayā te 'bhihitaṃ kurūdvaha dhruvasya vikhyāta-viśuddha-karmaṇaḥ /
hitvārbhakaḥ krīḍanakāni mātur gṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma // BhP_04.12.052 //

BhP_04.13.001/0 sūta uvāca

niśamya kauṣāraviṇopavarṇitaṃ dhruvasya vaikuṇṭha-padādhirohaṇam /
prarūḍha-bhāvo bhagavaty adhokṣaje praṣṭuṃ punas taṃ viduraḥ pracakrame // BhP_04.13.001 //

BhP_04.13.002/0 vidura uvāca

ke te pracetaso nāma kasyāpatyāni suvrata /
kasyānvavāye prakhyātāḥ kutra vā satram āsata // BhP_04.13.002 //

manye mahā-bhāgavataṃ nāradaṃ deva-darśanam /
yena proktaḥ kriyā-yogaḥ paricaryā-vidhir hareḥ // BhP_04.13.003 //

sva-dharma-śīlaiḥ puruṣair bhagavān yajña-pūruṣaḥ /
ijyamāno bhaktimatā nāradeneritaḥ kila // BhP_04.13.004 //

yās tā devarṣiṇā tatra varṇitā bhagavat-kathāḥ /
mahyaṃ śuśrūṣave brahman kārtsnyenācaṣṭum arhasi // BhP_04.13.005 //

BhP_04.13.006/0 maitreya uvāca

dhruvasya cotkalaḥ putraḥ pitari prasthite vanam /
sārvabhauma-śriyaṃ naicchad adhirājāsanaṃ pituḥ // BhP_04.13.006 //

sa janmanopaśāntātmā niḥsaṅgaḥ sama-darśanaḥ /
dadarśa loke vitatam ātmānaṃ lokam ātmani // BhP_04.13.007 //

ātmānaṃ brahma nirvāṇaṃ pratyastamita-vigraham /
avabodha-rasaikātmyam ānandam anusantatam // BhP_04.13.008 //

avyavacchinna-yogāgni- dagdha-karma-malāśayaḥ /
svarūpam avarundhāno nātmano 'nyaṃ tadaikṣata // BhP_04.13.009 //

jaḍāndha-badhironmatta- mūkākṛtir atan-matiḥ /
lakṣitaḥ pathi bālānāṃ praśāntārcir ivānalaḥ // BhP_04.13.010 //

matvā taṃ jaḍam unmattaṃ kula-vṛddhāḥ samantriṇaḥ /
vatsaraṃ bhūpatiṃ cakrur yavīyāṃsaṃ bhrameḥ sutam // BhP_04.13.011 //

svarvīthir vatsarasyeṣṭā bhāryāsūta ṣaḍ-ātmajān /
puṣpārṇaṃ tigmaketuṃ ca iṣam ūrjaṃ vasuṃ jayam // BhP_04.13.012 //

puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ /
prātar madhyandinaṃ sāyam iti hy āsan prabhā-sutāḥ // BhP_04.13.013 //

pradoṣo niśitho vyuṣṭa iti doṣā-sutās trayaḥ /
vyuṣṭaḥ sutaṃ puṣkariṇyāṃ sarvatejasam ādadhe // BhP_04.13.014 //

sa cakṣuḥ sutam ākūtyāṃ patnyāṃ manum avāpa ha /
manor asūta mahiṣī virajān naḍvalā sutān // BhP_04.13.015 //

puruṃ kutsaṃ tritaṃ dyumnaṃ satyavantam ṛtaṃ vratam /
agniṣṭomam atīrātraṃ pradyumnaṃ śibim ulmukam // BhP_04.13.016 //

ulmuko 'janayat putrān puṣkariṇyāṃ ṣaḍ uttamān /
aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ gayam // BhP_04.13.017 //

sunīthāṅgasya yā patnī suṣuve venam ulbaṇam /
yad-dauḥśīlyāt sa rājarṣir nirviṇṇo niragāt purāt // BhP_04.13.018 //

yam aṅga śepuḥ kupitā vāg-vajrā munayaḥ kila /
gatāsos tasya bhūyas te mamanthur dakṣiṇaṃ karam // BhP_04.13.019 //

arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ /
jāto nārāyaṇāṃśena pṛthur ādyaḥ kṣitīśvaraḥ // BhP_04.13.020 //

BhP_04.13.021/0 vidura uvāca

tasya śīla-nidheḥ sādhor brahmaṇyasya mahātmanaḥ /
rājñaḥ katham abhūd duṣṭā prajā yad vimanā yayau // BhP_04.13.021 //

kiṃ vāṃho vena uddiśya brahma-daṇḍam ayūyujan /
daṇḍa-vrata-dhare rājñi munayo dharma-kovidāḥ // BhP_04.13.022 //

nāvadhyeyaḥ prajā-pālaḥ prajābhir aghavān api /
yad asau loka-pālānāṃ bibharty ojaḥ sva-tejasā // BhP_04.13.023 //

etad ākhyāhi me brahman sunīthātmaja-ceṣṭitam /
śraddadhānāya bhaktāya tvaṃ parāvara-vittamaḥ // BhP_04.13.024 //

BhP_04.13.025/0 maitreya uvāca

aṅgo 'śvamedhaṃ rājarṣir ājahāra mahā-kratum /
nājagmur devatās tasminn āhūtā brahma-vādibhiḥ // BhP_04.13.025 //

tam ūcur vismitās tatra yajamānam athartvijaḥ /
havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ // BhP_04.13.026 //

rājan havīṃṣy aduṣṭāni śraddhayāsāditāni te /
chandāṃsy ayāta-yāmāni yojitāni dhṛta-vrataiḥ // BhP_04.13.027 //

na vidāmeha devānāṃ helanaṃ vayam aṇv api /
yan na gṛhṇanti bhāgān svān ye devāḥ karma-sākṣiṇaḥ // BhP_04.13.028 //

BhP_04.13.029/0 maitreya uvāca

aṅgo dvija-vacaḥ śrutvā yajamānaḥ sudurmanāḥ /
tat praṣṭuṃ vyasṛjad vācaṃ sadasyāṃs tad-anujñayā // BhP_04.13.029 //

nāgacchanty āhutā devā na gṛhṇanti grahān iha /
sadasas-patayo brūta kim avadyaṃ mayā kṛtam // BhP_04.13.030 //

BhP_04.13.031/0 sadasas-pataya ūcuḥ

nara-deveha bhavato nāghaṃ tāvan manāk sthitam /
asty ekaṃ prāktanam aghaṃ yad ihedṛk tvam aprajaḥ // BhP_04.13.031 //

tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa /
iṣṭas te putra-kāmasya putraṃ dāsyati yajña-bhuk // BhP_04.13.032 //

tathā sva-bhāgadheyāni grahīṣyanti divaukasaḥ /
yad yajña-puruṣaḥ sākṣād apatyāya harir vṛtaḥ // BhP_04.13.033 //

tāṃs tān kāmān harir dadyād yān yān kāmayate janaḥ /
ārādhito yathaivaiṣa tathā puṃsāṃ phalodayaḥ // BhP_04.13.034 //

iti vyavasitā viprās tasya rājñaḥ prajātaye /
puroḍāśaṃ niravapan śipi-viṣṭāya viṣṇave // BhP_04.13.035 //

tasmāt puruṣa uttasthau hema-māly amalāmbaraḥ /
hiraṇmayena pātreṇa siddham ādāya pāyasam // BhP_04.13.036 //

sa viprānumato rājā gṛhītvāñjalinaudanam /
avaghrāya mudā yuktaḥ prādāt patnyā udāra-dhīḥ // BhP_04.13.037 //

sā tat puṃ-savanaṃ rājñī prāśya vai patyur ādadhe /
garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā // BhP_04.13.038 //

sa bāla eva puruṣo mātāmaham anuvrataḥ /
adharmāṃśodbhavaṃ mṛtyuṃ tenābhavad adhārmikaḥ // BhP_04.13.039 //

sa śarāsanam udyamya mṛgayur vana-gocaraḥ /
hanty asādhur mṛgān dīnān veno 'sāv ity arauj janaḥ // BhP_04.13.040 //

ākrīḍe krīḍato bālān vayasyān atidāruṇaḥ /
prasahya niranukrośaḥ paśu-māram amārayat // BhP_04.13.041 //

taṃ vicakṣya khalaṃ putraṃ śāsanair vividhair nṛpaḥ /
yadā na śāsituṃ kalpo bhṛśam āsīt sudurmanāḥ // BhP_04.13.042 //

prāyeṇābhyarcito devo ye 'prajā gṛha-medhinaḥ /
kad-apatya-bhṛtaṃ duḥkhaṃ ye na vindanti durbharam // BhP_04.13.043 //

yataḥ pāpīyasī kīrtir adharmaś ca mahān nṛṇām /
yato virodhaḥ sarveṣāṃ yata ādhir anantakaḥ // BhP_04.13.044 //

kas taṃ prajāpadeśaṃ vai moha-bandhanam ātmanaḥ /
paṇḍito bahu manyeta yad-arthāḥ kleśadā gṛhāḥ // BhP_04.13.045 //

kad-apatyaṃ varaṃ manye sad-apatyāc chucāṃ padāt /
nirvidyeta gṛhān martyo yat-kleśa-nivahā gṛhāḥ // BhP_04.13.046 //

evaṃ sa nirviṇṇa-manā nṛpo gṛhān niśītha utthāya mahodayodayāt /
alabdha-nidro 'nupalakṣito nṛbhir hitvā gato vena-suvaṃ prasuptām // BhP_04.13.047 //

vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātya-suhṛd-gaṇādayaḥ /
vicikyur urvyām atiśoka-kātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ // BhP_04.13.048 //

alakṣayantaḥ padavīṃ prajāpater hatodyamāḥ pratyupasṛtya te purīm /
ṛṣīn sametān abhivandya sāśravo nyavedayan paurava bhartṛ-viplavam // BhP_04.13.049 //

BhP_04.14.001/0 maitreya uvāca

bhṛgv-ādayas te munayo lokānāṃ kṣema-darśinaḥ /
goptary asati vai nṝṇāṃ paśyantaḥ paśu-sāmyatām // BhP_04.14.001 //

vīra-mātaram āhūya sunīthāṃ brahma-vādinaḥ /
prakṛty-asammataṃ venam abhyaṣiñcan patiṃ bhuvaḥ // BhP_04.14.002 //

śrutvā nṛpāsana-gataṃ venam atyugra-śāsanam /
nililyur dasyavaḥ sadyaḥ sarpa-trastā ivākhavaḥ // BhP_04.14.003 //

sa ārūḍha-nṛpa-sthāna unnaddho 'ṣṭa-vibhūtibhiḥ /
avamene mahā-bhāgān stabdhaḥ sambhāvitaḥ svataḥ // BhP_04.14.004 //

evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ /
paryaṭan ratham āsthāya kampayann iva rodasī // BhP_04.14.005 //

na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit /
iti nyavārayad dharmaṃ bherī-ghoṣeṇa sarvaśaḥ // BhP_04.14.006 //

venasyāvekṣya munayo durvṛttasya viceṣṭitam /
vimṛśya loka-vyasanaṃ kṛpayocuḥ sma satriṇaḥ // BhP_04.14.007 //

aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat /
dāruṇy ubhayato dīpte iva taskara-pālayoḥ // BhP_04.14.008 //

arājaka-bhayād eṣa kṛto rājātad-arhaṇaḥ /
tato 'py āsīd bhayaṃ tv adya kathaṃ syāt svasti dehinām // BhP_04.14.009 //

aher iva payaḥ-poṣaḥ poṣakasyāpy anartha-bhṛt /
venaḥ prakṛtyaiva khalaḥ sunīthā-garbha-sambhavaḥ // BhP_04.14.010 //

nirūpitaḥ prajā-pālaḥ sa jighāṃsati vai prajāḥ /
tathāpi sāntvayemāmuṃ nāsmāṃs tat-pātakaṃ spṛśet // BhP_04.14.011 //

tad-vidvadbhir asad-vṛtto veno 'smābhiḥ kṛto nṛpaḥ /
sāntvito yadi no vācaṃ na grahīṣyaty adharma-kṛt // BhP_04.14.012 //

loka-dhikkāra-sandagdhaṃ dahiṣyāmaḥ sva-tejasā /
evam adhyavasāyainaṃ munayo gūḍha-manyavaḥ /
upavrajyābruvan venaṃ sāntvayitvā ca sāmabhiḥ // BhP_04.14.013 //

BhP_04.14.014/0 munaya ūcuḥ

nṛpa-varya nibodhaitad yat te vijñāpayāma bhoḥ /
āyuḥ-śrī-bala-kīrtīnāṃ tava tāta vivardhanam // BhP_04.14.014 //

dharma ācaritaḥ puṃsāṃ vāṅ-manaḥ-kāya-buddhibhiḥ /
lokān viśokān vitaraty athānantyam asaṅginām // BhP_04.14.015 //

sa te mā vinaśed vīra prajānāṃ kṣema-lakṣaṇaḥ /
yasmin vinaṣṭe nṛpatir aiśvaryād avarohati // BhP_04.14.016 //

rājann asādhv-amātyebhyaś corādibhyaḥ prajā nṛpaḥ /
rakṣan yathā baliṃ gṛhṇann iha pretya ca modate // BhP_04.14.017 //

yasya rāṣṭre pure caiva bhagavān yajña-pūruṣaḥ /
ijyate svena dharmeṇa janair varṇāśramānvitaiḥ // BhP_04.14.018 //

tasya rājño mahā-bhāga bhagavān bhūta-bhāvanaḥ /
parituṣyati viśvātmā tiṣṭhato nija-śāsane // BhP_04.14.019 //

tasmiṃs tuṣṭe kim aprāpyaṃjagatām īśvareśvare /
lokāḥ sapālā hy etasmai haranti balim ādṛtāḥ // BhP_04.14.020 //

taṃ sarva-lokāmara-yajña-saṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam /
yajñair vicitrair yajato bhavāya te rājan sva-deśān anuroddhum arhasi // BhP_04.14.021 //

yajñena yuṣmad-viṣaye dvijātibhir vitāyamānena surāḥ kalā hareḥ /
sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ tad-dhelanaṃ nārhasi vīra ceṣṭitum // BhP_04.14.022 //

BhP_04.14.023/0 vena uvāca

bāliśā bata yūyaṃ vā adharme dharma-māninaḥ /
ye vṛttidaṃ patiṃ hitvā jāraṃ patim upāsate // BhP_04.14.023 //

avajānanty amī mūḍhā nṛpa-rūpiṇam īśvaram /
nānuvindanti te bhadram iha loke paratra ca // BhP_04.14.024 //

ko yajña-puruṣo nāma yatra vo bhaktir īdṛśī /
bhartṛ-sneha-vidūrāṇāṃ yathā jāre kuyoṣitām // BhP_04.14.025 //

viṣṇur viriñco giriśa indro vāyur yamo raviḥ /
parjanyo dhanadaḥ somaḥ kṣitir agnir apāmpatiḥ // BhP_04.14.026 //

ete cānye ca vibudhāḥ prabhavo vara-śāpayoḥ /
dehe bhavanti nṛpateḥ sarva-devamayo nṛpaḥ // BhP_04.14.027 //

tasmān māṃ karmabhir viprā yajadhvaṃ gata-matsarāḥ /
baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'gra-bhuk pumān // BhP_04.14.028 //

BhP_04.14.029/0 maitreya uvāca

itthaṃ viparyaya-matiḥ pāpīyān utpathaṃ gataḥ /
anunīyamānas tad-yācñāṃ na cakre bhraṣṭa-maṅgalaḥ // BhP_04.14.029 //

iti te 'sat-kṛtās tena dvijāḥ paṇḍita-māninā /
bhagnāyāṃ bhavya-yācñāyāṃ tasmai vidura cukrudhuḥ // BhP_04.14.030 //

hanyatāṃ hanyatām eṣa pāpaḥ prakṛti-dāruṇaḥ /
jīvan jagad asāv āśu kurute bhasmasād dhruvam // BhP_04.14.031 //

nāyam arhaty asad-vṛtto naradeva-varāsanam /
yo 'dhiyajña-patiṃ viṣṇuṃ vinindaty anapatrapaḥ // BhP_04.14.032 //

ko vainaṃ paricakṣīta venam ekam ṛte 'śubham /
prāpta īdṛśam aiśvaryaṃ yad-anugraha-bhājanaḥ // BhP_04.14.033 //

itthaṃ vyavasitā hantum ṛṣayo rūḍha-manyavaḥ /
nijaghnur huṅkṛtair venaṃ hatam acyuta-nindayā // BhP_04.14.034 //

ṛṣibhiḥ svāśrama-padaṃ gate putra-kalevaram /
sunīthā pālayām āsa vidyā-yogena śocatī // BhP_04.14.035 //

ekadā munayas te tu sarasvat-salilāplutāḥ /
hutvāgnīn sat-kathāś cakrur upaviṣṭāḥ sarit-taṭe // BhP_04.14.036 //

vīkṣyotthitāṃs tadotpātān āhur loka-bhayaṅkarān /
apy abhadram anāthāyā dasyubhyo na bhaved bhuvaḥ // BhP_04.14.037 //

evaṃ mṛśanta ṛṣayo dhāvatāṃ sarvato-diśam /
pāṃsuḥ samutthito bhūriś corāṇām abhilumpatām // BhP_04.14.038 //

tad upadravam ājñāya lokasya vasu lumpatām /
bhartary uparate tasminn anyonyaṃ ca jighāṃsatām // BhP_04.14.039 //

cora-prāyaṃ jana-padaṃ hīna-sattvam arājakam /
lokān nāvārayañ chaktā api tad-doṣa-darśinaḥ // BhP_04.14.040 //

brāhmaṇaḥ sama-dṛk śānto dīnānāṃ samupekṣakaḥ /
sravate brahma tasyāpi bhinna-bhāṇḍāt payo yathā // BhP_04.14.041 //

nāṅgasya vaṃśo rājarṣer eṣa saṃsthātum arhati /
amogha-vīryā hi nṛpā vaṃśe 'smin keśavāśrayāḥ // BhP_04.14.042 //

viniścityaivam ṛṣayo vipannasya mahīpateḥ /
mamanthur ūruṃ tarasā tatrāsīd bāhuko naraḥ // BhP_04.14.043 //

kāka-kṛṣṇo 'tihrasvāṅgo hrasva-bāhur mahā-hanuḥ /
hrasva-pān nimna-nāsāgro raktākṣas tāmra-mūrdhajaḥ // BhP_04.14.044 //

taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam /
niṣīdety abruvaṃs tāta sa niṣādas tato 'bhavat // BhP_04.14.045 //

tasya vaṃśyās tu naiṣādā giri-kānana-gocarāḥ /
yenāharaj jāyamāno vena-kalmaṣam ulbaṇam // BhP_04.14.046 //

BhP_04.15.001/0 maitreya uvāca

atha tasya punar viprair aputrasya mahīpateḥ /
bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata // BhP_04.15.001 //

tad dṛṣṭvā mithunaṃ jātam ṛṣayo brahma-vādinaḥ /
ūcuḥ parama-santuṣṭā viditvā bhagavat-kalām // BhP_04.15.002 //

BhP_04.15.003/0 ṛṣaya ūcuḥ

eṣa viṣṇor bhagavataḥ kalā bhuvana-pālinī /
iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī // BhP_04.15.003 //

ayaṃ tu prathamo rājñāṃ pumān prathayitā yaśaḥ /
pṛthur nāma mahārājo bhaviṣyati pṛthu-śravāḥ // BhP_04.15.004 //

iyaṃ ca sudatī devī guṇa-bhūṣaṇa-bhūṣaṇā /
arcir nāma varārohā pṛthum evāvarundhatī // BhP_04.15.005 //

eṣa sākṣād dharer aṃśojāto loka-rirakṣayā /
iyaṃ ca tat-parā hi śrīr anujajñe 'napāyinī // BhP_04.15.006 //

BhP_04.15.007/0 maitreya uvāca

praśaṃsanti sma taṃ viprā gandharva-pravarā jaguḥ /
mumucuḥ sumano-dhārāḥ siddhā nṛtyanti svaḥ-striyaḥ // BhP_04.15.007 //

śaṅkha-tūrya-mṛdaṅgādyā nedur dundubhayo divi /
tatra sarva upājagmur devarṣi-pitṝṇāṃ gaṇāḥ // BhP_04.15.008 //

brahmā jagad-gurur devaiḥ sahāsṛtya sureśvaraiḥ /
vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ // BhP_04.15.009 //

pādayor aravindaṃ ca taṃ vai mene hareḥ kalām /
yasyāpratihataṃ cakram aṃśaḥ sa parameṣṭhinaḥ // BhP_04.15.010 //

tasyābhiṣeka ārabdho brāhmaṇair brahma-vādibhiḥ /
ābhiṣecanikāny asmai ājahruḥ sarvato janāḥ // BhP_04.15.011 //

sarit-samudrā girayo nāgā gāvaḥ khagā mṛgāḥ /
dyauḥ kṣitiḥ sarva-bhūtāni samājahrur upāyanam // BhP_04.15.012 //

so 'bhiṣikto mahārājaḥ suvāsāḥ sādhv-alaṅkṛtaḥ /
patnyārciṣālaṅkṛtayā vireje 'gnir ivāparaḥ // BhP_04.15.013 //

tasmai jahāra dhanado haimaṃ vīra varāsanam /
varuṇaḥ salila-srāvam ātapatraṃ śaśi-prabham // BhP_04.15.014 //

vāyuś ca vāla-vyajane dharmaḥ kīrtimayīṃ srajam /
indraḥ kirīṭam utkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ // BhP_04.15.015 //

brahmā brahmamayaṃ varma bhāratī hāram uttamam /
hariḥ sudarśanaṃ cakraṃ tat-patny avyāhatāṃ śriyam // BhP_04.15.016 //

daśa-candram asiṃ rudraḥ śata-candraṃ tathāmbikā /
somo 'mṛtamayān aśvāṃs tvaṣṭā rūpāśrayaṃ ratham // BhP_04.15.017 //

agnir āja-gavaṃ cāpaṃ sūryo raśmimayān iṣūn /
bhūḥ pāduke yogamayyau dyauḥ puṣpāvalim anvaham // BhP_04.15.018 //

nāṭyaṃ sugītaṃ vāditram antardhānaṃ ca khecarāḥ /
ṛṣayaś cāśiṣaḥ satyāḥ samudraḥ śaṅkham ātmajam // BhP_04.15.019 //

sindhavaḥ parvatā nadyo ratha-vīthīr mahātmanaḥ /
sūto 'tha māgadho vandī taṃ stotum upatasthire // BhP_04.15.020 //

stāvakāṃs tān abhipretya pṛthur vainyaḥ pratāpavān /
megha-nirhrādayā vācā prahasann idam abravīt // BhP_04.15.021 //

BhP_04.15.022/0 pṛthur uvāca

bhoḥ sūta he māgadha saumya vandin loke 'dhunāspaṣṭa-guṇasya me syāt /
kim āśrayo me stava eṣa yojyatāṃ mā mayy abhūvan vitathā giro vaḥ // BhP_04.15.022 //

tasmāt parokṣe 'smad-upaśrutāny alaṃ kariṣyatha stotram apīcya-vācaḥ /
saty uttamaśloka-guṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ // BhP_04.15.023 //

mahad-guṇān ātmani kartum īśaḥ kaḥ stāvakaiḥ stāvayate 'sato 'pi /
te 'syābhaviṣyann iti vipralabdho janāvahāsaṃ kumatir na veda // BhP_04.15.024 //

prabhavo hy ātmanaḥ stotraṃjugupsanty api viśrutāḥ /
hrīmantaḥ paramodārāḥ pauruṣaṃ vā vigarhitam // BhP_04.15.025 //

vayaṃ tv aviditā loke sūtādyāpi varīmabhiḥ /
karmabhiḥ katham ātmānaṃ gāpayiṣyāma bālavat // BhP_04.15.026 //

BhP_04.16.001/0 maitreya uvāca

iti bruvāṇaṃ nṛpatiṃ gāyakā muni-coditāḥ /
tuṣṭuvus tuṣṭa-manasas tad-vāg-amṛta-sevayā // BhP_04.16.001 //

nālaṃ vayaṃ te mahimānuvarṇane yo deva-varyo 'vatatāra māyayā /
venāṅga-jātasya ca pauruṣāṇi te vācas-patīnām api babhramur dhiyaḥ // BhP_04.16.002 //

athāpy udāra-śravasaḥ pṛthor hareḥ kalāvatārasya kathāmṛtādṛtāḥ /
yathopadeśaṃ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṃ vitanmahi // BhP_04.16.003 //

eṣa dharma-bhṛtāṃ śreṣṭho lokaṃ dharme 'nuvartayan /
goptā ca dharma-setūnāṃ śāstā tat-paripanthinām // BhP_04.16.004 //

eṣa vai loka-pālānāṃ bibharty ekas tanau tanūḥ /
kāle kāle yathā-bhāgaṃ lokayor ubhayor hitam // BhP_04.16.005 //

vasu kāla upādatte kāle cāyaṃ vimuñcati /
samaḥ sarveṣu bhūteṣu pratapan sūryavad vibhuḥ // BhP_04.16.006 //

titikṣaty akramaṃ vainya upary ākramatām api /
bhūtānāṃ karuṇaḥ śaśvad ārtānāṃ kṣiti-vṛttimān // BhP_04.16.007 //

deve 'varṣaty asau devo naradeva-vapur hariḥ /
kṛcchra-prāṇāḥ prajā hy eṣa rakṣiṣyaty añjasendravat // BhP_04.16.008 //

āpyāyayaty asau lokaṃ vadanāmṛta-mūrtinā /
sānurāgāvalokena viśada-smita-cāruṇā // BhP_04.16.009 //

avyakta-vartmaiṣa nigūḍha-kāryo gambhīra-vedhā upagupta-vittaḥ /
ananta-māhātmya-guṇaika-dhāmā pṛthuḥ pracetā iva saṃvṛtātmā // BhP_04.16.010 //

durāsado durviṣaha āsanno 'pi vidūravat /
naivābhibhavituṃ śakyo venāraṇy-utthito 'nalaḥ // BhP_04.16.011 //

antar bahiś ca bhūtānāṃ paśyan karmāṇi cāraṇaiḥ /
udāsīna ivādhyakṣo vāyur ātmeva dehinām // BhP_04.16.012 //

nādaṇḍyaṃ daṇḍayaty eṣa sutam ātma-dviṣām api /
daṇḍayaty ātmajam api daṇḍyaṃ dharma-pathe sthitaḥ // BhP_04.16.013 //

asyāpratihataṃ cakraṃ pṛthor āmānasācalāt /
vartate bhagavān arko yāvat tapati go-gaṇaiḥ // BhP_04.16.014 //

rañjayiṣyati yal lokam ayam ātma-viceṣṭitaiḥ /
athāmum āhū rājānaṃ mano-rañjanakaiḥ prajāḥ // BhP_04.16.015 //

dṛḍha-vrataḥ satya-sandho brahmaṇyo vṛddha-sevakaḥ /
śaraṇyaḥ sarva-bhūtānāṃ mānado dīna-vatsalaḥ // BhP_04.16.016 //

mātṛ-bhaktiḥ para-strīṣu patnyām ardha ivātmanaḥ /
prajāsu pitṛvat snigdhaḥ kiṅkaro brahma-vādinām // BhP_04.16.017 //

dehinām ātmavat-preṣṭhaḥ suhṛdāṃ nandi-vardhanaḥ /
mukta-saṅga-prasaṅgo 'yaṃ daṇḍa-pāṇir asādhuṣu // BhP_04.16.018 //

ayaṃ tu sākṣād bhagavāṃs try-adhīśaḥ kūṭa-stha ātmā kalayāvatīrṇaḥ /
yasminn avidyā-racitaṃ nirarthakaṃ paśyanti nānātvam api pratītam // BhP_04.16.019 //

ayaṃ bhuvo maṇḍalam odayādrer goptaika-vīro naradeva-nāthaḥ /
āsthāya jaitraṃ ratham ātta-cāpaḥ paryasyate dakṣiṇato yathārkaḥ // BhP_04.16.020 //

asmai nṛ-pālāḥ kila tatra tatra baliṃ hariṣyanti saloka-pālāḥ /
maṃsyanta eṣāṃ striya ādi-rājaṃ cakrāyudhaṃ tad-yaśa uddharantyaḥ // BhP_04.16.021 //

ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatir vṛtti-karaḥ prajānām /
yo līlayādrīn sva-śarāsa-koṭyā bhindan samāṃ gām akarod yathendraḥ // BhP_04.16.022 //

visphūrjayann āja-gavaṃ dhanuḥ svayaṃ yadācarat kṣmām aviṣahyam ājau /
tadā nililyur diśi diśy asanto lāṅgūlam udyamya yathā mṛgendraḥ // BhP_04.16.023 //

eṣo 'śvamedhāñ śatam ājahāra sarasvatī prādurabhāvi yatra /
ahārṣīd yasya hayaṃ purandaraḥ śata-kratuś carame vartamāne // BhP_04.16.024 //

eṣa sva-sadmopavane sametya sanat-kumāraṃ bhagavantam ekam /
ārādhya bhaktyālabhatāmalaṃ taj jñānaṃ yato brahma paraṃ vidanti // BhP_04.16.025 //

tatra tatra giras tās tā iti viśruta-vikramaḥ /
śroṣyaty ātmāśritā gāthāḥ pṛthuḥ pṛthu-parākramaḥ // BhP_04.16.026 //

diśo vijityāpratiruddha-cakraḥ sva-tejasotpāṭita-loka-śalyaḥ /
surāsurendrair upagīyamāna- mahānubhāvo bhavitā patir bhuvaḥ // BhP_04.16.027 //

BhP_04.17.001/0 maitreya uvāca

evaṃ sa bhagavān vainyaḥ khyāpito guṇa-karmabhiḥ /
chandayām āsa tān kāmaiḥ pratipūjyābhinandya ca // BhP_04.17.001 //

brāhmaṇa-pramukhān varṇān bhṛtyāmātya-purodhasaḥ /
paurān jāna-padān śreṇīḥ prakṛtīḥ samapūjayat // BhP_04.17.002 //

BhP_04.17.003/0 vidura uvāca

kasmād dadhāra go-rūpaṃ dharitrī bahu-rūpiṇī /
yāṃ dudoha pṛthus tatra ko vatso dohanaṃ ca kim // BhP_04.17.003 //

prakṛtyā viṣamā devī kṛtā tena samā katham /
tasya medhyaṃ hayaṃ devaḥ kasya hetor apāharat // BhP_04.17.004 //

sanat-kumārād bhagavato brahman brahma-vid-uttamāt /
labdhvā jñānaṃ sa-vijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ // BhP_04.17.005 //

yac cānyad api kṛṣṇasya bhavān bhagavataḥ prabhoḥ /
śravaḥ suśravasaḥ puṇyaṃ pūrva-deha-kathāśrayam // BhP_04.17.006 //

bhaktāya me 'nuraktāya tava cādhokṣajasya ca /
vaktum arhasi yo 'duhyad vainya-rūpeṇa gām imām // BhP_04.17.007 //

BhP_04.17.008/0 sūta uvāca

codito vidureṇaivaṃ vāsudeva-kathāṃ prati /
praśasya taṃ prīta-manā maitreyaḥ pratyabhāṣata // BhP_04.17.008 //

BhP_04.17.009/0 maitreya uvāca

yadābhiṣiktaḥ pṛthur aṅga viprair āmantrito janatāyāś ca pālaḥ /
prajā niranne kṣiti-pṛṣṭha etya kṣut-kṣāma-dehāḥ patim abhyavocan // BhP_04.17.009 //

vayaṃ rājañ jāṭhareṇābhitaptā yathāgninā koṭara-sthena vṛkṣāḥ /
tvām adya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛtti-karaḥ patir naḥ // BhP_04.17.010 //

tan no bhavān īhatu rātave 'nnaṃ kṣudhārditānāṃ naradeva-deva /
yāvan na naṅkṣyāmaha ujjhitorjā vārtā-patis tvaṃ kila loka-pālaḥ // BhP_04.17.011 //

BhP_04.17.012/0 maitreya uvāca

pṛthuḥ prajānāṃ karuṇaṃ niśamya paridevitam /
dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so 'nvapadyata // BhP_04.17.012 //

iti vyavasito buddhyā pragṛhīta-śarāsanaḥ /
sandadhe viśikhaṃ bhūmeḥ kruddhas tripura-hā yathā // BhP_04.17.013 //

pravepamānā dharaṇī niśāmyodāyudhaṃ ca tam /
gauḥ saty apādravad bhītā mṛgīva mṛgayu-drutā // BhP_04.17.014 //

tām anvadhāvat tad vainyaḥ kupito 'tyaruṇekṣaṇaḥ /
śaraṃ dhanuṣi sandhāya yatra yatra palāyate // BhP_04.17.015 //

sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ /
dhāvantī tatra tatrainaṃ dadarśānūdyatāyudham // BhP_04.17.016 //

loke nāvindata trāṇaṃ vainyān mṛtyor iva prajāḥ /
trastā tadā nivavṛte hṛdayena vidūyatā // BhP_04.17.017 //

uvāca ca mahā-bhāgaṃ dharma-jñāpanna-vatsala /
trāhi mām api bhūtānāṃ pālane 'vasthito bhavān // BhP_04.17.018 //

sa tvaṃ jighāṃsase kasmād dīnām akṛta-kilbiṣām /
ahaniṣyat kathaṃ yoṣāṃ dharma-jña iti yo mataḥ // BhP_04.17.019 //

praharanti na vai strīṣu kṛtāgaḥsv api jantavaḥ /
kim uta tvad-vidhā rājan karuṇā dīna-vatsalāḥ // BhP_04.17.020 //

māṃ vipāṭyājarāṃ nāvaṃ yatra viśvaṃ pratiṣṭhitam /
ātmānaṃ ca prajāś cemāḥ katham ambhasi dhāsyasi // BhP_04.17.021 //

BhP_04.17.022/0 pṛthur uvāca

vasudhe tvāṃ vadhiṣyāmi mac-chāsana-parāṅ-mukhīm /
bhāgaṃ barhiṣi yā vṛṅkte na tanoti ca no vasu // BhP_04.17.022 //

yavasaṃ jagdhy anudinaṃ naiva dogdhy audhasaṃ payaḥ /
tasyām evaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate // BhP_04.17.023 //

tvaṃ khalv oṣadhi-bījāni prāk sṛṣṭāni svayambhuvā /
na muñcasy ātma-ruddhāni mām avajñāya manda-dhīḥ // BhP_04.17.024 //

amūṣāṃ kṣut-parītānām ārtānāṃ paridevitam /
śamayiṣyāmi mad-bāṇair bhinnāyās tava medasā // BhP_04.17.025 //

pumān yoṣid uta klība ātma-sambhāvano 'dhamaḥ /
bhūteṣu niranukrośo nṛpāṇāṃ tad-vadho 'vadhaḥ // BhP_04.17.026 //

tvāṃ stabdhāṃ durmadāṃ nītvā māyā-gāṃ tilaśaḥ śaraiḥ /
ātma-yoga-balenemā dhārayiṣyāmy ahaṃ prajāḥ // BhP_04.17.027 //

evaṃ manyumayīṃ mūrtiṃ kṛtāntam iva bibhratam /
praṇatā prāñjaliḥ prāha mahī sañjāta-vepathuḥ // BhP_04.17.028 //

BhP_04.17.029/0 dharovāca

namaḥ parasmai puruṣāya māyayā vinyasta-nānā-tanave guṇātmane /
namaḥ svarūpānubhavena nirdhuta- dravya-kriyā-kāraka-vibhramormaye // BhP_04.17.029 //

yenāham ātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇa-sarga-saṅgrahaḥ /
sa eva māṃ hantum udāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kam āśraye // BhP_04.17.030 //

ya etad ādāv asṛjac carācaraṃ sva-māyayātmāśrayayāvitarkyayā /
tayaiva so 'yaṃ kila goptum udyataḥ kathaṃ nu māṃ dharma-paro jighāṃsati // BhP_04.17.031 //

nūnaṃ bateśasya samīhitaṃ janais tan-māyayā durjayayākṛtātmabhiḥ /
na lakṣyate yas tv akarod akārayad yo 'neka ekaḥ parataś ca īśvaraḥ // BhP_04.17.032 //

sargādi yo 'syānuruṇaddhi śaktibhir dravya-kriyā-kāraka-cetanātmabhiḥ /
tasmai samunnaddha-niruddha-śaktaye namaḥ parasmai puruṣāya vedhase // BhP_04.17.033 //

sa vai bhavān ātma-vinirmitaṃ jagad bhūtendriyāntaḥ-karaṇātmakaṃ vibho /
saṃsthāpayiṣyann aja māṃ rasātalād abhyujjahārāmbhasa ādi-sūkaraḥ // BhP_04.17.034 //

apām upasthe mayi nāvy avasthitāḥ prajā bhavān adya rirakṣiṣuḥ kila /
sa vīra-mūrtiḥ samabhūd dharā-dharo yo māṃ payasy ugra-śaro jighāṃsasi // BhP_04.17.035 //

nūnaṃ janair īhitam īśvarāṇām asmad-vidhais tad-guṇa-sarga-māyayā /
na jñāyate mohita-citta-vartmabhis tebhyo namo vīra-yaśas-karebhyaḥ // BhP_04.17.036 //

BhP_04.18.001/0 maitreya uvāca

itthaṃ pṛthum abhiṣṭūya ruṣā prasphuritādharam /
punar āhāvanir bhītā saṃstabhyātmānam ātmanā // BhP_04.18.001 //

sanniyacchābhibho manyuṃ nibodha śrāvitaṃ ca me /
sarvataḥ sāram ādatte yathā madhu-karo budhaḥ // BhP_04.18.002 //

asmin loke 'thavāmuṣmin munibhis tattva-darśibhiḥ /
dṛṣṭā yogāḥ prayuktāś ca puṃsāṃ śreyaḥ-prasiddhaye // BhP_04.18.003 //

tān ātiṣṭhati yaḥ samyag upāyān pūrva-darśitān /
avaraḥ śraddhayopeta upeyān vindate 'ñjasā // BhP_04.18.004 //

tān anādṛtya yo 'vidvān arthān ārabhate svayam /
tasya vyabhicaranty arthā ārabdhāś ca punaḥ punaḥ // BhP_04.18.005 //

purā sṛṣṭā hy oṣadhayo brahmaṇā yā viśāmpate /
bhujyamānā mayā dṛṣṭā asadbhir adhṛta-vrataiḥ // BhP_04.18.006 //

apālitānādṛtā ca bhavadbhir loka-pālakaiḥ /
corī-bhūte 'tha loke 'haṃ yajñārthe 'grasam oṣadhīḥ // BhP_04.18.007 //

nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā /
tatra yogena dṛṣṭena bhavān ādātum arhati // BhP_04.18.008 //

vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava /
dhokṣye kṣīramayān kāmān anurūpaṃ ca dohanam // BhP_04.18.009 //

dogdhāraṃ ca mahā-bāho bhūtānāṃ bhūta-bhāvana /
annam īpsitam ūrjasvad bhagavān vāñchate yadi // BhP_04.18.010 //

samāṃ ca kuru māṃ rājan deva-vṛṣṭaṃ yathā payaḥ /
apartāv api bhadraṃ te upāvarteta me vibho // BhP_04.18.011 //

iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ /
vatsaṃ kṛtvā manuṃ pāṇāv aduhat sakalauṣadhīḥ // BhP_04.18.012 //

tathāpare ca sarvatra sāram ādadate budhāḥ /
tato 'nye ca yathā-kāmaṃ duduhuḥ pṛthu-bhāvitām // BhP_04.18.013 //

ṛṣayo duduhur devīm indriyeṣv atha sattama /
vatsaṃ bṛhaspatiṃ kṛtvā payaś chandomayaṃ śuci // BhP_04.18.014 //

kṛtvā vatsaṃ sura-gaṇā indraṃ somam adūduhan /
hiraṇmayena pātreṇa vīryam ojo balaṃ payaḥ // BhP_04.18.015 //

daiteyā dānavā vatsaṃ prahlādam asurarṣabham /
vidhāyādūduhan kṣīram ayaḥ-pātre surāsavam // BhP_04.18.016 //

gandharvāpsaraso 'dhukṣan pātre padmamaye payaḥ /
vatsaṃ viśvāvasuṃ kṛtvā gāndharvaṃ madhu saubhagam // BhP_04.18.017 //

vatsena pitaro 'ryamṇā kavyaṃ kṣīram adhukṣata /
āma-pātre mahā-bhāgāḥ śraddhayā śrāddha-devatāḥ // BhP_04.18.018 //

prakalpya vatsaṃ kapilaṃ siddhāḥ saṅkalpanāmayīm /
siddhiṃ nabhasi vidyāṃ ca ye ca vidyādharādayaḥ // BhP_04.18.019 //

anye ca māyino māyām antardhānādbhutātmanām /
mayaṃ prakalpya vatsaṃ te duduhur dhāraṇāmayīm // BhP_04.18.020 //

yakṣa-rakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ /
bhūteśa-vatsā duduhuḥ kapāle kṣatajāsavam // BhP_04.18.021 //

tathāhayo dandaśūkāḥ sarpā nāgāś ca takṣakam /
vidhāya vatsaṃ duduhur bila-pātre viṣaṃ payaḥ // BhP_04.18.022 //

paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca go-vṛṣam /
araṇya-pātre cādhukṣan mṛgendreṇa ca daṃṣṭriṇaḥ // BhP_04.18.023 //

kravyādāḥ prāṇinaḥ kravyaṃ duduhuḥ sve kalevare /
suparṇa-vatsā vihagāś caraṃ cācaram eva ca // BhP_04.18.024 //

vaṭa-vatsā vanaspatayaḥ pṛthag rasamayaṃ payaḥ /
girayo himavad-vatsā nānā-dhātūn sva-sānuṣu // BhP_04.18.025 //

sarve sva-mukhya-vatsena sve sve pātre pṛthak payaḥ /
sarva-kāma-dughāṃ pṛthvīṃ duduhuḥ pṛthu-bhāvitām // BhP_04.18.026 //

evaṃ pṛthv-ādayaḥ pṛthvīm annādāḥ svannam ātmanaḥ /
doha-vatsādi-bhedena kṣīra-bhedaṃ kurūdvaha // BhP_04.18.027 //

tato mahīpatiḥ prītaḥ sarva-kāma-dughāṃ pṛthuḥ /
duhitṛtve cakāremāṃ premṇā duhitṛ-vatsalaḥ // BhP_04.18.028 //

cūrṇayan sva-dhanuṣ-koṭyā giri-kūṭāni rāja-rāṭ /
bhū-maṇḍalam idaṃ vainyaḥ prāyaś cakre samaṃ vibhuḥ // BhP_04.18.029 //

athāsmin bhagavān vainyaḥ prajānāṃ vṛttidaḥ pitā /
nivāsān kalpayāṃ cakre tatra tatra yathārhataḥ // BhP_04.18.030 //

grāmān puraḥ pattanāni durgāṇi vividhāni ca /
ghoṣān vrajān sa-śibirān ākarān kheṭa-kharvaṭān // BhP_04.18.031 //

prāk pṛthor iha naivaiṣā pura-grāmādi-kalpanā /
yathā-sukhaṃ vasanti sma tatra tatrākutobhayāḥ // BhP_04.18.032 //

BhP_04.19.001/0 maitreya uvāca

athādīkṣata rājā tu hayamedha-śatena saḥ /
brahmāvarte manoḥ kṣetre yatra prācī sarasvatī // BhP_04.19.001 //

tad abhipretya bhagavān karmātiśayam ātmanaḥ /
śata-kratur na mamṛṣe pṛthor yajña-mahotsavam // BhP_04.19.002 //

yatra yajña-patiḥ sākṣād bhagavān harir īśvaraḥ /
anvabhūyata sarvātmā sarva-loka-guruḥ prabhuḥ // BhP_04.19.003 //

anvito brahma-śarvābhyāṃ loka-pālaiḥ sahānugaiḥ /
upagīyamāno gandharvair munibhiś cāpsaro-gaṇaiḥ // BhP_04.19.004 //

siddhā vidyādharā daityā dānavā guhyakādayaḥ /
sunanda-nanda-pramukhāḥ pārṣada-pravarā hareḥ // BhP_04.19.005 //

kapilo nārado datto yogeśāḥ sanakādayaḥ /
tam anvīyur bhāgavatā ye ca tat-sevanotsukāḥ // BhP_04.19.006 //

yatra dharma-dughā bhūmiḥ sarva-kāma-dughā satī /
dogdhi smābhīpsitān arthān yajamānasya bhārata // BhP_04.19.007 //

ūhuḥ sarva-rasān nadyaḥ kṣīra-dadhy-anna-go-rasān /
taravo bhūri-varṣmāṇaḥ prāsūyanta madhu-cyutaḥ // BhP_04.19.008 //

sindhavo ratna-nikarān girayo 'nnaṃ catur-vidham /
upāyanam upājahruḥ sarve lokāḥ sa-pālakāḥ // BhP_04.19.009 //

iti cādhokṣajeśasya pṛthos tu paramodayam /
asūyan bhagavān indraḥ pratighātam acīkarat // BhP_04.19.010 //

carameṇāśvamedhena yajamāne yajuṣ-patim /
vainye yajña-paśuṃ spardhann apovāha tirohitaḥ // BhP_04.19.011 //

tam atrir bhagavān aikṣat tvaramāṇaṃ vihāyasā /
āmuktam iva pākhaṇḍaṃ yo 'dharme dharma-vibhramaḥ // BhP_04.19.012 //

atriṇā codito hantuṃ pṛthu-putro mahā-rathaḥ /
anvadhāvata saṅkruddhas tiṣṭha tiṣṭheti cābravīt // BhP_04.19.013 //

taṃ tādṛśākṛtiṃ vīkṣya mene dharmaṃ śarīriṇam /
jaṭilaṃ bhasmanācchannaṃ tasmai bāṇaṃ na muñcati // BhP_04.19.014 //

vadhān nivṛttaṃ taṃ bhūyo hantave 'trir acodayat /
jahi yajña-hanaṃ tāta mahendraṃ vibudhādhamam // BhP_04.19.015 //

evaṃ vainya-sutaḥ proktas tvaramāṇaṃ vihāyasā /
anvadravad abhikruddho rāvaṇaṃ gṛdhra-rāḍ iva // BhP_04.19.016 //

so 'śvaṃ rūpaṃ ca tad dhitvā tasmā antarhitaḥ svarāṭ /
vīraḥ sva-paśum ādāya pitur yajñam upeyivān // BhP_04.19.017 //

tat tasya cādbhutaṃ karma vicakṣya paramarṣayaḥ /
nāmadheyaṃ dadus tasmai vijitāśva iti prabho // BhP_04.19.018 //

upasṛjya tamas tīvraṃ jahārāśvaṃ punar hariḥ /
caṣāla-yūpataś channo hiraṇya-raśanaṃ vibhuḥ // BhP_04.19.019 //

atriḥ sandarśayām āsa tvaramāṇaṃ vihāyasā /
kapāla-khaṭvāṅga-dharaṃ vīro nainam abādhata // BhP_04.19.020 //

atriṇā coditas tasmai sandadhe viśikhaṃ ruṣā /
so 'śvaṃ rūpaṃ ca tad dhitvā tasthāv antarhitaḥ svarāṭ // BhP_04.19.021 //

vīraś cāśvam upādāya pitṛ-yajñam athāvrajat /
tad avadyaṃ hare rūpaṃ jagṛhur jñāna-durbalāḥ // BhP_04.19.022 //

yāni rūpāṇi jagṛhe indro haya-jihīrṣayā /
tāni pāpasya khaṇḍāni liṅgaṃ khaṇḍam ihocyate // BhP_04.19.023 //

evam indre haraty aśvaṃ vainya-yajña-jighāṃsayā /
tad-gṛhīta-visṛṣṭeṣu pākhaṇḍeṣu matir nṛṇām // BhP_04.19.024 //

dharma ity upadharmeṣu nagna-rakta-paṭādiṣu /
prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu // BhP_04.19.025 //

tad abhijñāya bhagavān pṛthuḥ pṛthu-parākramaḥ /
indrāya kupito bāṇam ādattodyata-kārmukaḥ // BhP_04.19.026 //

tam ṛtvijaḥ śakra-vadhābhisandhitaṃ vicakṣya duṣprekṣyam asahya-raṃhasam /
nivārayām āsur aho mahā-mate na yujyate 'trānya-vadhaḥ pracoditāt // BhP_04.19.027 //

vayaṃ marutvantam ihārtha-nāśanaṃ hvayāmahe tvac-chravasā hata-tviṣam /
ayātayāmopahavair anantaraṃ prasahya rājan juhavāma te 'hitam // BhP_04.19.028 //

ity āmantrya kratu-patiṃ vidurāsyartvijo ruṣā /
srug-ghastān juhvato 'bhyetya svayambhūḥ pratyaṣedhata // BhP_04.19.029 //

na vadhyo bhavatām indro yad yajño bhagavat-tanuḥ /
yaṃ jighāṃsatha yajñena yasyeṣṭās tanavaḥ surāḥ // BhP_04.19.030 //

tad idaṃ paśyata mahad- dharma-vyatikaraṃ dvijāḥ /
indreṇānuṣṭhitaṃ rājñaḥ karmaitad vijighāṃsatā // BhP_04.19.031 //

pṛthu-kīrteḥ pṛthor bhūyāt tarhy ekona-śata-kratuḥ /
alaṃ te kratubhiḥ sviṣṭair yad bhavān mokṣa-dharma-vit // BhP_04.19.032 //

naivātmane mahendrāya roṣam āhartum arhasi /
ubhāv api hi bhadraṃ te uttamaśloka-vigrahau // BhP_04.19.033 //

māsmin mahārāja kṛthāḥ sma cintāṃ niśāmayāsmad-vaca ādṛtātmā /
yad dhyāyato daiva-hataṃ nu kartuṃ mano 'tiruṣṭaṃ viśate tamo 'ndham // BhP_04.19.034 //

kratur viramatām eṣa deveṣu duravagrahaḥ /
dharma-vyatikaro yatra pākhaṇḍair indra-nirmitaiḥ // BhP_04.19.035 //

ebhir indropasaṃsṛṣṭaiḥ pākhaṇḍair hāribhir janam /
hriyamāṇaṃ vicakṣvainaṃ yas te yajña-dhrug aśva-muṭ // BhP_04.19.036 //

bhavān paritrātum ihāvatīrṇo dharmaṃ janānāṃ samayānurūpam /
venāpacārād avaluptam adya tad-dehato viṣṇu-kalāsi vainya // BhP_04.19.037 //

sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṅkalpanaṃ viśva-sṛjāṃ pipīpṛhi /
aindrīṃ ca māyām upadharma-mātaraṃ pracaṇḍa-pākhaṇḍa-pathaṃ prabho jahi // BhP_04.19.038 //

BhP_04.19.039/0 maitreya uvāca

itthaṃ sa loka-guruṇā samādiṣṭo viśāmpatiḥ /
tathā ca kṛtvā vātsalyaṃ maghonāpi ca sandadhe // BhP_04.19.039 //

kṛtāvabhṛtha-snānāya pṛthave bhūri-karmaṇe /
varān dadus te varadā ye tad-barhiṣi tarpitāḥ // BhP_04.19.040 //

viprāḥ satyāśiṣas tuṣṭāḥ śraddhayā labdha-dakṣiṇāḥ /
āśiṣo yuyujuḥ kṣattar ādi-rājāya sat-kṛtāḥ // BhP_04.19.041 //

tvayāhūtā mahā-bāho sarva eva samāgatāḥ /
pūjitā dāna-mānābhyāṃ pitṛ-devarṣi-mānavāḥ // BhP_04.19.042 //

BhP_04.20.001/0 maitreya uvāca

bhagavān api vaikuṇṭhaḥ sākaṃ maghavatā vibhuḥ /
yajñair yajña-patis tuṣṭo yajña-bhuk tam abhāṣata // BhP_04.20.001 //

BhP_04.20.002/0 śrī-bhagavān uvāca

eṣa te 'kārṣīd bhaṅgaṃ haya-medha-śatasya ha /
kṣamāpayata ātmānam amuṣya kṣantum arhasi // BhP_04.20.002 //

sudhiyaḥ sādhavo loke naradeva narottamāḥ /
nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram // BhP_04.20.003 //

puruṣā yadi muhyanti tvādṛśā deva-māyayā /
śrama eva paraṃ jāto dīrghayā vṛddha-sevayā // BhP_04.20.004 //

ataḥ kāyam imaṃ vidvān avidyā-kāma-karmabhiḥ /
ārabdha iti naivāsmin pratibuddho 'nuṣajjate // BhP_04.20.005 //

asaṃsaktaḥ śarīre 'sminn amunotpādite gṛhe /
apatye draviṇe vāpi kaḥ kuryān mamatāṃ budhaḥ // BhP_04.20.006 //

ekaḥ śuddhaḥ svayaṃ-jyotir nirguṇo 'sau guṇāśrayaḥ /
sarva-go 'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ // BhP_04.20.007 //

ya evaṃ santam ātmānam ātma-sthaṃ veda pūruṣaḥ /
nājyate prakṛti-stho 'pi tad-guṇaiḥ sa mayi sthitaḥ // BhP_04.20.008 //

yaḥ sva-dharmeṇa māṃ nityaṃ nirāśīḥ śraddhayānvitaḥ /
bhajate śanakais tasya mano rājan prasīdati // BhP_04.20.009 //

parityakta-guṇaḥ samyag darśano viśadāśayaḥ /
śāntiṃ me samavasthānaṃ brahma kaivalyam aśnute // BhP_04.20.010 //

udāsīnam ivādhyakṣaṃ dravya-jñāna-kriyātmanām /
kūṭa-stham imam ātmānaṃ yo vedāpnoti śobhanam // BhP_04.20.011 //

bhinnasya liṅgasya guṇa-pravāho dravya-kriyā-kāraka-cetanātmanaḥ /
dṛṣṭāsu sampatsu vipatsu sūrayo na vikriyante mayi baddha-sauhṛdāḥ // BhP_04.20.012 //

samaḥ samānottama-madhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ /
mayopakḷptākhila-loka-saṃyuto vidhatsva vīrākhila-loka-rakṣaṇam // BhP_04.20.013 //

śreyaḥ prajā-pālanam eva rājño yat sāmparāye sukṛtāt ṣaṣṭham aṃśam /
hartānyathā hṛta-puṇyaḥ prajānām arakṣitā kara-hāro 'gham atti // BhP_04.20.014 //

evaṃ dvijāgryānumatānuvṛtta- dharma-pradhāno 'nyatamo 'vitāsyāḥ /
hrasvena kālena gṛhopayātān draṣṭāsi siddhān anurakta-lokaḥ // BhP_04.20.015 //

varaṃ ca mat kañcana mānavendra vṛṇīṣva te 'haṃ guṇa-śīla-yantritaḥ /
nāhaṃ makhair vai sulabhas tapobhir yogena vā yat sama-citta-vartī // BhP_04.20.016 //

BhP_04.20.017/0 maitreya uvāca

sa itthaṃ loka-guruṇā viṣvaksenena viśva-jit /
anuśāsita ādeśaṃ śirasā jagṛhe hareḥ // BhP_04.20.017 //

spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā /
śata-kratuṃ pariṣvajya vidveṣaṃ visasarja ha // BhP_04.20.018 //

bhagavān atha viśvātmā pṛthunopahṛtārhaṇaḥ /
samujjihānayā bhaktyā gṛhīta-caraṇāmbujaḥ // BhP_04.20.019 //

prasthānābhimukho 'py enam anugraha-vilambitaḥ /
paśyan padma-palāśākṣo na pratasthe suhṛt satām // BhP_04.20.020 //

sa ādi-rājo racitāñjalir hariṃ vilokituṃ nāśakad aśru-locanaḥ /
na kiñcanovāca sa bāṣpa-viklavo hṛdopaguhyāmum adhād avasthitaḥ // BhP_04.20.021 //

athāvamṛjyāśru-kalā vilokayann atṛpta-dṛg-gocaram āha pūruṣam /
padā spṛśantaṃ kṣitim aṃsa unnate vinyasta-hastāgram uraṅga-vidviṣaḥ // BhP_04.20.022 //

BhP_04.20.023/0 pṛthur uvāca

varān vibho tvad varadeśvarād budhaḥ kathaṃ vṛṇīte guṇa-vikriyātmanām /
ye nārakāṇām api santi dehināṃ tān īśa kaivalya-pate vṛṇe na ca // BhP_04.20.023 //

na kāmaye nātha tad apy ahaṃ kvacin na yatra yuṣmac-caraṇāmbujāsavaḥ /
mahattamāntar-hṛdayān mukha-cyuto vidhatsva karṇāyutam eṣa me varaḥ // BhP_04.20.024 //

sa uttamaśloka mahan-mukha-cyuto bhavat-padāmbhoja-sudhā kaṇānilaḥ /
smṛtiṃ punar vismṛta-tattva-vartmanāṃ kuyogināṃ no vitaraty alaṃ varaiḥ // BhP_04.20.025 //

yaśaḥ śivaṃ suśrava ārya-saṅgame yadṛcchayā copaśṛṇoti te sakṛt /
kathaṃ guṇa-jño viramed vinā paśuṃ śrīr yat pravavre guṇa-saṅgrahecchayā // BhP_04.20.026 //

athābhaje tvākhila-pūruṣottamaṃ guṇālayaṃ padma-kareva lālasaḥ /
apy āvayor eka-pati-spṛdhoḥ kalir na syāt kṛta-tvac-caraṇaika-tānayoḥ // BhP_04.20.027 //

jagaj-jananyāṃ jagad-īśa vaiśasaṃ syād eva yat-karmaṇi naḥ samīhitam /
karoṣi phalgv apy uru dīna-vatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā // BhP_04.20.028 //

bhajanty atha tvām ata eva sādhavo vyudasta-māyā-guṇa-vibhramodayam /
bhavat-padānusmaraṇād ṛte satāṃ nimittam anyad bhagavan na vidmahe // BhP_04.20.029 //

manye giraṃ te jagatāṃ vimohinīṃ varaṃ vṛṇīṣveti bhajantam āttha yat /
vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ // BhP_04.20.030 //

tvan-māyayāddhā jana īśa khaṇḍito yad anyad āśāsta ṛtātmano 'budhaḥ /
yathā cared bāla-hitaṃ pitā svayaṃ tathā tvam evārhasi naḥ samīhitum // BhP_04.20.031 //

BhP_04.20.032/0 maitreya uvāca

ity ādi-rājena nutaḥ sa viśva-dṛk tam āha rājan mayi bhaktir astu te /
diṣṭyedṛśī dhīr mayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām // BhP_04.20.032 //

tat tvaṃ kuru mayādiṣṭam apramattaḥ prajāpate /
mad-ādeśa-karo lokaḥ sarvatrāpnoti śobhanam // BhP_04.20.033 //

BhP_04.20.034/0 maitreya uvāca

iti vainyasya rājarṣeḥ pratinandyārthavad vacaḥ /
pūjito 'nugṛhītvainaṃ gantuṃ cakre 'cyuto matim // BhP_04.20.034 //

devarṣi-pitṛ-gandharva- siddha-cāraṇa-pannagāḥ /
kinnarāpsaraso martyāḥ khagā bhūtāny anekaśaḥ // BhP_04.20.035 //

yajñeśvara-dhiyā rājñā vāg-vittāñjali-bhaktitaḥ /
sabhājitā yayuḥ sarve vaikuṇṭhānugatās tataḥ // BhP_04.20.036 //

bhagavān api rājarṣeḥ sopādhyāyasya cācyutaḥ /
harann iva mano 'muṣya sva-dhāma pratyapadyata // BhP_04.20.037 //

adṛṣṭāya namaskṛtya nṛpaḥ sandarśitātmane /
avyaktāya ca devānāṃ devāya sva-puraṃ yayau // BhP_04.20.038 //

BhP_04.21.001/0 maitreya uvāca

mauktikaiḥ kusuma-sragbhir dukūlaiḥ svarṇa-toraṇaiḥ /
mahā-surabhibhir dhūpair maṇḍitaṃ tatra tatra vai // BhP_04.21.001 //

candanāguru-toyārdra- rathyā-catvara-mārgavat /
puṣpākṣata-phalais tokmair lājair arcirbhir arcitam // BhP_04.21.002 //

savṛndaiḥ kadalī-stambhaiḥ pūga-potaiḥ pariṣkṛtam /
taru-pallava-mālābhiḥ sarvataḥ samalaṅkṛtam // BhP_04.21.003 //

prajās taṃ dīpa-balibhiḥ sambhṛtāśeṣa-maṅgalaiḥ /
abhīyur mṛṣṭa-kanyāś ca mṛṣṭa-kuṇḍala-maṇḍitāḥ // BhP_04.21.004 //

śaṅkha-dundubhi-ghoṣeṇa brahma-ghoṣeṇa cartvijām /
viveśa bhavanaṃ vīraḥ stūyamāno gata-smayaḥ // BhP_04.21.005 //

pūjitaḥ pūjayām āsa tatra tatra mahā-yaśāḥ /
paurāñ jānapadāṃs tāṃs tān prītaḥ priya-vara-pradaḥ // BhP_04.21.006 //

sa evam ādīny anavadya-ceṣṭitaḥ karmāṇi bhūyāṃsi mahān mahattamaḥ /
kurvan śaśāsāvani-maṇḍalaṃ yaśaḥ sphītaṃ nidhāyāruruhe paraṃ padam // BhP_04.21.007 //

BhP_04.21.008/0 sūta uvāca

tad ādi-rājasya yaśo vijṛmbhitaṃ guṇair aśeṣair guṇavat-sabhājitam /
kṣattā mahā-bhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantam arcayan // BhP_04.21.008 //

BhP_04.21.009/0 vidura uvāca

so 'bhiṣiktaḥ pṛthur viprair labdhāśeṣa-surārhaṇaḥ /
bibhrat sa vaiṣṇavaṃ tejo bāhvor yābhyāṃ dudoha gām // BhP_04.21.009 //

ko nv asya kīrtiṃ na śṛṇoty abhijño yad-vikramocchiṣṭam aśeṣa-bhūpāḥ /
lokāḥ sa-pālā upajīvanti kāmam adyāpi tan me vada karma śuddham // BhP_04.21.010 //

BhP_04.21.011/0 maitreya uvāca

gaṅgā-yamunayor nadyor antarā kṣetram āvasan /
ārabdhān eva bubhuje bhogān puṇya-jihāsayā // BhP_04.21.011 //

sarvatrāskhalitādeśaḥ sapta-dvīpaika-daṇḍa-dhṛk /
anyatra brāhmaṇa-kulād anyatrācyuta-gotrataḥ // BhP_04.21.012 //

ekadāsīn mahā-satra- dīkṣā tatra divaukasām /
samājo brahmarṣīṇāṃ ca rājarṣīṇāṃ ca sattama // BhP_04.21.013 //

tasminn arhatsu sarveṣu sv-arciteṣu yathārhataḥ /
utthitaḥ sadaso madhye tārāṇām uḍurāḍ iva // BhP_04.21.014 //

prāṃśuḥ pīnāyata-bhujo gauraḥ kañjāruṇekṣaṇaḥ /
sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvija-smitaḥ // BhP_04.21.015 //

vyūḍha-vakṣā bṛhac-chroṇir vali-valgu-dalodaraḥ /
āvarta-nābhir ojasvī kāñcanorur udagra-pāt // BhP_04.21.016 //

sūkṣma-vakrāsita-snigdha- mūrdhajaḥ kambu-kandharaḥ /
mahā-dhane dukūlāgrye paridhāyopavīya ca // BhP_04.21.017 //

vyañjitāśeṣa-gātra-śrīr niyame nyasta-bhūṣaṇaḥ /
kṛṣṇājina-dharaḥ śrīmān kuśa-pāṇiḥ kṛtocitaḥ // BhP_04.21.018 //

śiśira-snigdha-tārākṣaḥ samaikṣata samantataḥ /
ūcivān idam urvīśaḥ sadaḥ saṃharṣayann iva // BhP_04.21.019 //

cāru citra-padaṃ ślakṣṇaṃ mṛṣṭaṃ gūḍham aviklavam /
sarveṣām upakārārthaṃ tadā anuvadann iva // BhP_04.21.020 //

BhP_04.21.021/0 rājovāca

sabhyāḥ śṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ /
satsu jijñāsubhir dharmam āvedyaṃ sva-manīṣitam // BhP_04.21.021 //

ahaṃ daṇḍa-dharo rājā prajānām iha yojitaḥ /
rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak // BhP_04.21.022 //

tasya me tad-anuṣṭhānād yān āhur brahma-vādinaḥ /
lokāḥ syuḥ kāma-sandohā yasya tuṣyati diṣṭa-dṛk // BhP_04.21.023 //

ya uddharet karaṃ rājā prajā dharmeṣv aśikṣayan /
prajānāṃ śamalaṃ bhuṅkte bhagaṃ ca svaṃ jahāti saḥ // BhP_04.21.024 //

tat prajā bhartṛ-piṇḍārthaṃ svārtham evānasūyavaḥ /
kurutādhokṣaja-dhiyas tarhi me 'nugrahaḥ kṛtaḥ // BhP_04.21.025 //

yūyaṃ tad anumodadhvaṃ pitṛ-devarṣayo 'malāḥ /
kartuḥ śāstur anujñātus tulyaṃ yat pretya tat phalam // BhP_04.21.026 //

asti yajña-patir nāma keṣāñcid arha-sattamāḥ /
ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacid bhuvaḥ // BhP_04.21.027 //

manor uttānapādasya dhruvasyāpi mahīpateḥ /
priyavratasya rājarṣer aṅgasyāsmat-pituḥ pituḥ // BhP_04.21.028 //

īdṛśānām athānyeṣām ajasya ca bhavasya ca /
prahlādasya baleś cāpi kṛtyam asti gadābhṛtā // BhP_04.21.029 //

dauhitrādīn ṛte mṛtyoḥ śocyān dharma-vimohitān /
varga-svargāpavargāṇāṃ prāyeṇaikātmya-hetunā // BhP_04.21.030 //

yat-pāda-sevābhirucis tapasvinām aśeṣa-janmopacitaṃ malaṃ dhiyaḥ /
sadyaḥ kṣiṇoty anvaham edhatī satī yathā padāṅguṣṭha-viniḥsṛtā sarit // BhP_04.21.031 //

vinirdhutāśeṣa-mano-malaḥ pumān asaṅga-vijñāna-viśeṣa-vīryavān /
yad-aṅghri-mūle kṛta-ketanaḥ punar na saṃsṛtiṃ kleśa-vahāṃ prapadyate // BhP_04.21.032 //

tam eva yūyaṃ bhajatātma-vṛttibhir mano-vacaḥ-kāya-guṇaiḥ sva-karmabhiḥ /
amāyinaḥ kāma-dughāṅghri-paṅkajaṃ yathādhikārāvasitārtha-siddhayaḥ // BhP_04.21.033 //

asāv ihāneka-guṇo 'guṇo 'dhvaraḥ pṛthag-vidha-dravya-guṇa-kriyoktibhiḥ /
sampadyate 'rthāśaya-liṅga-nāmabhir viśuddha-vijñāna-ghanaḥ svarūpataḥ // BhP_04.21.034 //

pradhāna-kālāśaya-dharma-saṅgrahe śarīra eṣa pratipadya cetanām /
kriyā-phalatvena vibhur vibhāvyate yathānalo dāruṣu tad-guṇātmakaḥ // BhP_04.21.035 //

aho mamāmī vitaranty anugrahaṃ hariṃ guruṃ yajña-bhujām adhīśvaram /
sva-dharma-yogena yajanti māmakā nirantaraṃ kṣoṇi-tale dṛḍha-vratāḥ // BhP_04.21.036 //

mā jātu tejaḥ prabhaven maharddhibhis titikṣayā tapasā vidyayā ca /
dedīpyamāne 'jita-devatānāṃ kule svayaṃ rāja-kulād dvijānām // BhP_04.21.037 //

brahmaṇya-devaḥ puruṣaḥ purātano nityaṃ harir yac-caraṇābhivandanāt /
avāpa lakṣmīm anapāyinīṃ yaśo jagat-pavitraṃ ca mahattamāgraṇīḥ // BhP_04.21.038 //

yat-sevayāśeṣa-guhāśayaḥ sva-rāḍ vipra-priyas tuṣyati kāmam īśvaraḥ /
tad eva tad-dharma-parair vinītaiḥ sarvātmanā brahma-kulaṃ niṣevyatām // BhP_04.21.039 //

pumān labhetānativelam ātmanaḥ prasīdato 'tyanta-śamaṃ svataḥ svayam /
yan-nitya-sambandha-niṣevayā tataḥ paraṃ kim atrāsti mukhaṃ havir-bhujām // BhP_04.21.040 //

aśnāty anantaḥ khalu tattva-kovidaiḥ śraddhā-hutaṃ yan-mukha ijya-nāmabhiḥ /
na vai tathā cetanayā bahiṣ-kṛte hutāśane pāramahaṃsya-paryaguḥ // BhP_04.21.041 //

yad brahma nityaṃ virajaṃ sanātanaṃ śraddhā-tapo-maṅgala-mauna-saṃyamaiḥ /
samādhinā bibhrati hārtha-dṛṣṭaye yatredam ādarśa ivāvabhāsate // BhP_04.21.042 //

teṣām ahaṃ pāda-saroja-reṇum āryā vaheyādhi-kirīṭam āyuḥ /
yaṃ nityadā bibhrata āśu pāpaṃ naśyaty amuṃ sarva-guṇā bhajanti // BhP_04.21.043 //

guṇāyanaṃ śīla-dhanaṃ kṛta-jñaṃ vṛddhāśrayaṃ saṃvṛṇate 'nu sampadaḥ /
prasīdatāṃ brahma-kulaṃ gavāṃ ca janārdanaḥ sānucaraś ca mahyam // BhP_04.21.044 //

BhP_04.21.045/0 maitreya uvāca

iti bruvāṇaṃ nṛpatiṃ pitṛ-deva-dvijātayaḥ /
tuṣṭuvur hṛṣṭa-manasaḥ sādhu-vādena sādhavaḥ // BhP_04.21.046 //

putreṇa jayate lokān iti satyavatī śrutiḥ /
brahma-daṇḍa-hataḥ pāpo yad veno 'tyatarat tamaḥ // BhP_04.21.047 //

hiraṇyakaśipuś cāpi bhagavan-nindayā tamaḥ /
vivikṣur atyagāt sūnoḥ prahlādasyānubhāvataḥ // BhP_04.21.048 //

vīra-varya pitaḥ pṛthvyāḥ samāḥ sañjīva śāśvatīḥ /
yasyedṛśy acyute bhaktiḥ sarva-lokaika-bhartari // BhP_04.21.049 //

aho vayaṃ hy adya pavitra-kīrte tvayaiva nāthena mukunda-nāthāḥ /
ya uttamaślokatamasya viṣṇor brahmaṇya-devasya kathāṃ vyanakti // BhP_04.21.050 //

nātyadbhutam idaṃ nātha tavājīvyānuśāsanam /
prajānurāgo mahatāṃ prakṛtiḥ karuṇātmanām // BhP_04.21.051 //

adya nas tamasaḥ pāras tvayopāsāditaḥ prabho /
bhrāmyatāṃ naṣṭa-dṛṣṭīnāṃ karmabhir daiva-saṃjñitaiḥ // BhP_04.21.052 //

namo vivṛddha-sattvāya puruṣāya mahīyase /
yo brahma kṣatram āviśya bibhartīdaṃ sva-tejasā // BhP_04.21.053 //

BhP_04.22.001/0 maitreya uvāca

janeṣu pragṛṇatsv evaṃ pṛthuṃ pṛthula-vikramam /
tatropajagmur munayaś catvāraḥ sūrya-varcasaḥ // BhP_04.22.001 //

tāṃs tu siddheśvarān rājā vyomno 'vatarato 'rciṣā /
lokān apāpān kurvāṇān sānugo 'caṣṭa lakṣitān // BhP_04.22.002 //

tad-darśanodgatān prāṇān pratyāditsur ivotthitaḥ /
sa-sadasyānugo vainya indriyeśo guṇān iva // BhP_04.22.003 //

gauravād yantritaḥ sabhyaḥ praśrayānata-kandharaḥ /
vidhivat pūjayāṃ cakre gṛhītādhyarhaṇāsanān // BhP_04.22.004 //

tat-pāda-śauca-salilair mārjitālaka-bandhanaḥ /
tatra śīlavatāṃ vṛttam ācaran mānayann iva // BhP_04.22.005 //

hāṭakāsana āsīnān sva-dhiṣṇyeṣv iva pāvakān /
śraddhā-saṃyama-saṃyuktaḥ prītaḥ prāha bhavāgrajān // BhP_04.22.006 //

BhP_04.22.007/0 pṛthur uvāca

aho ācaritaṃ kiṃ me maṅgalaṃ maṅgalāyanāḥ /
yasya vo darśanaṃ hy āsīd durdarśānāṃ ca yogibhiḥ // BhP_04.22.007 //

kiṃ tasya durlabhataram iha loke paratra ca /
yasya viprāḥ prasīdanti śivo viṣṇuś ca sānugaḥ // BhP_04.22.008 //

naiva lakṣayate loko lokān paryaṭato 'pi yān /
yathā sarva-dṛśaṃ sarva ātmānaṃ ye 'sya hetavaḥ // BhP_04.22.009 //

adhanā api te dhanyāḥ sādhavo gṛha-medhinaḥ /
yad-gṛhā hy arha-varyāmbu- tṛṇa-bhūmīśvarāvarāḥ // BhP_04.22.010 //

vyālālaya-drumā vai teṣv ariktākhila-sampadaḥ /
yad-gṛhās tīrtha-pādīya- pādatīrtha-vivarjitāḥ // BhP_04.22.011 //

svāgataṃ vo dvija-śreṣṭhā yad-vratāni mumukṣavaḥ /
caranti śraddhayā dhīrā bālā eva bṛhanti ca // BhP_04.22.012 //

kaccin naḥ kuśalaṃ nāthā indriyārthārtha-vedinām /
vyasanāvāpa etasmin patitānāṃ sva-karmabhiḥ // BhP_04.22.013 //

bhavatsu kuśala-praśna ātmārāmeṣu neṣyate /
kuśalākuśalā yatra na santi mati-vṛttayaḥ // BhP_04.22.014 //

tad ahaṃ kṛta-viśrambhaḥ suhṛdo vas tapasvinām /
sampṛcche bhava etasmin kṣemaḥ kenāñjasā bhavet // BhP_04.22.015 //

vyaktam ātmavatām ātmā bhagavān ātma-bhāvanaḥ /
svānām anugrahāyemāṃ siddha-rūpī caraty ajaḥ // BhP_04.22.016 //

BhP_04.22.017/0 maitreya uvāca

pṛthos tat sūktam ākarṇya sāraṃ suṣṭhu mitaṃ madhu /
smayamāna iva prītyā kumāraḥ pratyuvāca ha // BhP_04.22.017 //

BhP_04.22.018/0 sanat-kumāra uvāca

sādhu pṛṣṭaṃ mahārāja sarva-bhūta-hitātmanā /
bhavatā viduṣā cāpi sādhūnāṃ matir īdṛśī // BhP_04.22.018 //

saṅgamaḥ khalu sādhūnām ubhayeṣāṃ ca sammataḥ /
yat-sambhāṣaṇa-sampraśnaḥ sarveṣāṃ vitanoti śam // BhP_04.22.019 //

asty eva rājan bhavato madhudviṣaḥ pādāravindasya guṇānuvādane /
ratir durāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malam antar-ātmanaḥ // BhP_04.22.020 //

śāstreṣv iyān eva suniścito nṛṇāṃ kṣemasya sadhryag-vimṛśeṣu hetuḥ /
asaṅga ātma-vyatirikta ātmani dṛḍhā ratir brahmaṇi nirguṇe ca yā // BhP_04.22.021 //

sā śraddhayā bhagavad-dharma-caryayā jijñāsayādhyātmika-yoga-niṣṭhayā /
yogeśvaropāsanayā ca nityaṃ puṇya-śravaḥ-kathayā puṇyayā ca // BhP_04.22.022 //

arthendriyārāma-sagoṣṭhy-atṛṣṇayā tat-sammatānām aparigraheṇa ca /
vivikta-rucyā paritoṣa ātmani vinā harer guṇa-pīyūṣa-pānāt // BhP_04.22.023 //

ahiṃsayā pāramahaṃsya-caryayā smṛtyā mukundācaritāgrya-sīdhunā /
yamair akāmair niyamaiś cāpy anindayā nirīhayā dvandva-titikṣayā ca // BhP_04.22.024 //

harer muhus tatpara-karṇa-pūra- guṇābhidhānena vijṛmbhamāṇayā /
bhaktyā hy asaṅgaḥ sad-asaty anātmani syān nirguṇe brahmaṇi cāñjasā ratiḥ // BhP_04.22.025 //

yadā ratir brahmaṇi naiṣṭhikī pumān ācāryavān jñāna-virāga-raṃhasā /
dahaty avīryaṃ hṛdayaṃ jīva-kośaṃ pañcātmakaṃ yonim ivotthito 'gniḥ // BhP_04.22.026 //

dagdhāśayo mukta-samasta-tad-guṇo naivātmano bahir antar vicaṣṭe /
parātmanor yad-vyavadhānaṃ purastāt svapne yathā puruṣas tad-vināśe // BhP_04.22.027 //

ātmānam indriyārthaṃ ca paraṃ yad ubhayor api /
saty āśaya upādhau vai pumān paśyati nānyadā // BhP_04.22.028 //

nimitte sati sarvatra jalādāv api pūruṣaḥ /
ātmanaś ca parasyāpi bhidāṃ paśyati nānyadā // BhP_04.22.029 //

indriyair viṣayākṛṣṭair ākṣiptaṃ dhyāyatāṃ manaḥ /
cetanāṃ harate buddheḥ stambas toyam iva hradāt // BhP_04.22.030 //

bhraśyaty anusmṛtiś cittaṃ jñāna-bhraṃśaḥ smṛti-kṣaye /
tad-rodhaṃ kavayaḥ prāhur ātmāpahnavam ātmanaḥ // BhP_04.22.031 //

nātaḥ parataro loke puṃsaḥ svārtha-vyatikramaḥ /
yad-adhy anyasya preyastvam ātmanaḥ sva-vyatikramāt // BhP_04.22.032 //

arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām /
bhraṃśito jñāna-vijñānād yenāviśati mukhyatām // BhP_04.22.033 //

na kuryāt karhicit saṅgaṃ tamas tīvraṃ titīriṣuḥ /
dharmārtha-kāma-mokṣāṇāṃ yad atyanta-vighātakam // BhP_04.22.034 //

tatrāpi mokṣa evārtha ātyantikatayeṣyate /
traivargyo 'rtho yato nityaṃ kṛtānta-bhaya-saṃyutaḥ // BhP_04.22.035 //

pare 'vare ca ye bhāvā guṇa-vyatikarād anu /
na teṣāṃ vidyate kṣemam īśa-vidhvaṃsitāśiṣām // BhP_04.22.036 //

tat tvaṃ narendra jagatām atha tasthūṣāṃ ca $ dehendriyāsu-dhiṣaṇātmabhir āvṛtānām &amp;

yaḥ kṣetravit-tapatayā hṛdi viśvag āviḥ % pratyak cakāsti bhagavāṃs tam avehi so 'smi // BhP_04.22.037* //

yasminn idaṃ sad-asad-ātmatayā vibhāti $ māyā viveka-vidhuti sraji vāhi-buddhiḥ &

yasminn idaṃ sad-asad-ātmatayā vibhāti $ māyā viveka-vidhuti sraji vāhi-buddhiḥ &

taṃ nitya-mukta-pariśuddha-viśuddha-tattvaṃ % pratyūḍha-karma-kalila-prakṛtiṃ prapadye // BhP_04.22.038* //

yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā $ karmāśayaṃ grathitam udgrathayanti santaḥ &

yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā $ karmāśayaṃ grathitam udgrathayanti santaḥ &

tadvan na rikta-matayo yatayo 'pi ruddha- % sroto-gaṇās tam araṇaṃ bhaja vāsudevam // BhP_04.22.039* //

kṛcchro mahān iha bhavārṇavam aplaveśāṃ $ ṣaḍ-varga-nakram asukhena titīrṣanti &

kṛcchro mahān iha bhavārṇavam aplaveśāṃ $ ṣaḍ-varga-nakram asukhena titīrṣanti &

tat tvaṃ harer bhagavato bhajanīyam aṅghriṃ % kṛtvoḍupaṃ vyasanam uttara dustarārṇam // BhP_04.22.040* //

BhP_04.22.041/0 maitreya uvāca

sa evaṃ brahma-putreṇa kumāreṇātma-medhasā /
darśitātma-gatiḥ samyak praśasyovāca taṃ nṛpaḥ // BhP_04.22.041 //

BhP_04.22.042/0 rājovāca

kṛto me 'nugrahaḥ pūrvaṃ hariṇārtānukampinā /
tam āpādayituṃ brahman bhagavan yūyam āgatāḥ // BhP_04.22.042 //

niṣpāditaś ca kārtsnyena bhagavadbhir ghṛṇālubhiḥ /
sādhūcchiṣṭaṃ hi me sarvam ātmanā saha kiṃ dade // BhP_04.22.043 //

prāṇā dārāḥ sutā brahman gṛhāś ca sa-paricchadāḥ /
rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam // BhP_04.22.044 //

sainā-patyaṃ ca rājyaṃ ca daṇḍa-netṛtvam eva ca /
sarva lokādhipatyaṃ ca veda-śāstra-vid arhati // BhP_04.22.045 //

svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ // BhP_04.22.046 //

yair īdṛśī bhagavato gatir ātma-vāda $ ekāntato nigamibhiḥ pratipāditā naḥ &amp;

tuṣyantv adabhra-karuṇāḥ sva-kṛtena nityaṃ % ko nāma tat pratikaroti vinoda-pātram // BhP_04.22.047* //

BhP_04.22.048/0 maitreya uvāca

ta ātma-yoga-pataya ādi-rājena pūjitāḥ /
śīlaṃ tadīyaṃ śaṃsantaḥ khe 'bhavan miṣatāṃ nṛṇām // BhP_04.22.048 //

vainyas tu dhuryo mahatāṃ saṃsthityādhyātma-śikṣayā /
āpta-kāmam ivātmānaṃ mena ātmany avasthitaḥ // BhP_04.22.049 //

karmāṇi ca yathā-kālaṃ yathā-deśaṃ yathā-balam /
yathocitaṃ yathā-vittam akarod brahma-sāt-kṛtam // BhP_04.22.050 //

phalaṃ brahmaṇi sannyasya nirviṣaṅgaḥ samāhitaḥ /
karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param // BhP_04.22.051 //

gṛheṣu vartamāno 'pi sa sāmrājya-śriyānvitaḥ /
nāsajjatendriyārtheṣu niraham-matir arkavat // BhP_04.22.052 //

evam adhyātma-yogena karmāṇy anusamācaran /
putrān utpādayām āsa pañcārciṣy ātma-sammatān // BhP_04.22.053 //

vijitāśvaṃ dhūmrakeśaṃ haryakṣaṃ draviṇaṃ vṛkam /
sarveṣāṃ loka-pālānāṃ dadhāraikaḥ pṛthur guṇān // BhP_04.22.054 //

gopīthāya jagat-sṛṣṭeḥ kāle sve sve 'cyutātmakaḥ /
mano-vāg-vṛttibhiḥ saumyair guṇaiḥ saṃrañjayan prajāḥ // BhP_04.22.055 //

rājety adhān nāmadheyaṃ soma-rāja ivāparaḥ /
sūryavad visṛjan gṛhṇan pratapaṃś ca bhuvo vasu // BhP_04.22.056 //

durdharṣas tejasevāgnir mahendra iva durjayaḥ /
titikṣayā dharitrīva dyaur ivābhīṣṭa-do nṛṇām // BhP_04.22.057 //

varṣati sma yathā-kāmaṃ parjanya iva tarpayan /
samudra iva durbodhaḥ sattvenācala-rāḍ iva // BhP_04.22.058 //

dharma-rāḍ iva śikṣāyām āścarye himavān iva /
kuvera iva kośāḍhyo guptārtho varuṇo yathā // BhP_04.22.059 //

mātariśveva sarvātmā balena mahasaujasā /
aviṣahyatayā devo bhagavān bhūta-rāḍ iva // BhP_04.22.060 //

kandarpa iva saundarye manasvī mṛga-rāḍ iva /
vātsalye manuvan nṛṇāṃ prabhutve bhagavān ajaḥ // BhP_04.22.061 //

bṛhaspatir brahma-vāde ātmavattve svayaṃ hariḥ /
bhaktyā go-guru-vipreṣu viṣvaksenānuvartiṣu /
hriyā praśraya-śīlābhyām ātma-tulyaḥ parodyame // BhP_04.22.062 //

kīrtyordhva-gītayā pumbhis trailokye tatra tatra ha /
praviṣṭaḥ karṇa-randhreṣu strīṇāṃ rāmaḥ satām iva // BhP_04.22.063 //

BhP_04.23.001/0 maitreya uvāca

dṛṣṭvātmānaṃ pravayasam ekadā vainya ātmavān /
ātmanā vardhitāśeṣa- svānusargaḥ prajāpatiḥ // BhP_04.23.001 //

jagatas tasthuṣaś cāpi vṛttido dharma-bhṛt satām /
niṣpāditeśvarādeśo yad-artham iha jajñivān // BhP_04.23.002 //

ātmajeṣv ātmajāṃ nyasya virahād rudatīm iva /
prajāsu vimanaḥsv ekaḥ sa-dāro 'gāt tapo-vanam // BhP_04.23.003 //

tatrāpy adābhya-niyamo vaikhānasa-susammate /
ārabdha ugra-tapasi yathā sva-vijaye purā // BhP_04.23.004 //

kanda-mūla-phalāhāraḥ śuṣka-parṇāśanaḥ kvacit /
ab-bhakṣaḥ katicit pakṣān vāyu-bhakṣas tataḥ param // BhP_04.23.005 //

grīṣme pañca-tapā vīro varṣāsv āsāraṣāṇ muniḥ /
ākaṇṭha-magnaḥ śiśire udake sthaṇḍile-śayaḥ // BhP_04.23.006 //

titikṣur yata-vāg dānta ūrdhva-retā jitānilaḥ /
ārirādhayiṣuḥ kṛṣṇam acarat tapa uttamam // BhP_04.23.007 //

tena kramānusiddhena dhvasta-karma-malāśayaḥ /
prāṇāyāmaiḥ sanniruddha- ṣaḍ-vargaś chinna-bandhanaḥ // BhP_04.23.008 //

sanat-kumāro bhagavān yad āhādhyātmikaṃ param /
yogaṃ tenaiva puruṣam abhajat puruṣarṣabhaḥ // BhP_04.23.009 //

bhagavad-dharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā /
bhaktir bhagavati brahmaṇy ananya-viṣayābhavat // BhP_04.23.010 //

tasyānayā bhagavataḥ parikarma-śuddha- $ sattvātmanas tad-anusaṃsmaraṇānupūrtyā &amp;

jñānaṃ viraktimad abhūn niśitena yena % ciccheda saṃśaya-padaṃ nija-jīva-kośam // BhP_04.23.011* //

chinnānya-dhīr adhigatātma-gatir nirīhas $ tat tatyaje 'cchinad idaṃ vayunena yena &

chinnānya-dhīr adhigatātma-gatir nirīhas $ tat tatyaje 'cchinad idaṃ vayunena yena &

tāvan na yoga-gatibhir yatir apramatto % yāvad gadāgraja-kathāsu ratiṃ na kuryāt // BhP_04.23.012* //

evaṃ sa vīra-pravaraḥ saṃyojyātmānam ātmani /
brahma-bhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram // BhP_04.23.013 //

sampīḍya pāyuṃ pārṣṇibhyāṃ vāyum utsārayañ chanaiḥ /
nābhyāṃ koṣṭheṣv avasthāpya hṛd-uraḥ-kaṇṭha-śīrṣaṇi // BhP_04.23.014 //

utsarpayaṃs tu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ /
vāyuṃ vāyau kṣitau kāyaṃ tejas tejasy ayūyujat // BhP_04.23.015 //

khāny ākāśe dravaṃ toye yathā-sthānaṃ vibhāgaśaḥ /
kṣitim ambhasi tat tejasy ado vāyau nabhasy amum // BhP_04.23.016 //

indriyeṣu manas tāni tan-mātreṣu yathodbhavam /
bhūtādināmūny utkṛṣya mahaty ātmani sandadhe // BhP_04.23.017 //

taṃ sarva-guṇa-vinyāsaṃ jīve māyāmaye nyadhāt /
taṃ cānuśayam ātma-stham asāv anuśayī pumān /
nāna-vairāgya-vīryeṇa svarūpa-stho 'jahāt prabhuḥ // BhP_04.23.018 //

arcir nāma mahā-rājñī tat-patny anugatā vanam /
sukumāry atad-arhā ca yat-padbhyāṃ sparśanaṃ bhuvaḥ // BhP_04.23.019 //

atīva bhartur vrata-dharma-niṣṭhayā śuśrūṣayā cārṣa-deha-yātrayā /
nāvindatārtiṃ parikarśitāpi sā preyaskara-sparśana-māna-nirvṛtiḥ // BhP_04.23.020 //

dehaṃ vipannākhila-cetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ /
ālakṣya kiñcic ca vilapya sā satī citām athāropayad adri-sānuni // BhP_04.23.021 //

vidhāya kṛtyaṃ hradinī-jalāplutā dattvodakaṃ bhartur udāra-karmaṇaḥ /
natvā divi-sthāṃs tridaśāṃs triḥ parītya viveśa vahniṃ dhyāyatī bhartṛ-pādau // BhP_04.23.022 //

vilokyānugatāṃ sādhvīṃ pṛthuṃ vīra-varaṃ patim /
tuṣṭuvur varadā devair deva-patnyaḥ sahasraśaḥ // BhP_04.23.023 //

kurvatyaḥ kusumāsāraṃ tasmin mandara-sānuni /
nadatsv amara-tūryeṣu gṛṇanti sma parasparam // BhP_04.23.024 //

BhP_04.23.025/0 devya ūcuḥ

aho iyaṃ vadhūr dhanyā yā caivaṃ bhū-bhujāṃ patim /
sarvātmanā patiṃ bheje yajñeśaṃ śrīr vadhūr iva // BhP_04.23.025 //

saiṣā nūnaṃ vrajaty ūrdhvam anu vainyaṃ patiṃ satī /
paśyatāsmān atītyārcir durvibhāvyena karmaṇā // BhP_04.23.026 //

teṣāṃ durāpaṃ kiṃ tv anyan martyānāṃ bhagavat-padam /
bhuvi lolāyuṣo ye vai naiṣkarmyaṃ sādhayanty uta // BhP_04.23.027 //

sa vañcito batātma-dhruk kṛcchreṇa mahatā bhuvi /
labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate // BhP_04.23.028 //

BhP_04.23.029/0 maitreya uvāca

stuvatīṣv amara-strīṣu pati-lokaṃ gatā vadhūḥ /
yaṃ vā ātma-vidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ // BhP_04.23.029 //

ittham-bhūtānubhāvo 'sau pṛthuḥ sa bhagavattamaḥ /
kīrtitaṃ tasya caritam uddāma-caritasya te // BhP_04.23.030 //

ya idaṃ sumahat puṇyaṃ śraddhayāvahitaḥ paṭhet /
śrāvayec chṛṇuyād vāpi sa pṛthoḥ padavīm iyāt // BhP_04.23.031 //

brāhmaṇo brahma-varcasvī rājanyo jagatī-patiḥ /
vaiśyaḥ paṭhan viṭ-patiḥ syāc chūdraḥ sattamatām iyāt // BhP_04.23.032 //

triḥ kṛtva idam ākarṇya naro nāry athavādṛtā /
aprajaḥ suprajatamo nirdhano dhanavattamaḥ // BhP_04.23.033 //

aspaṣṭa-kīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ /
idaṃ svasty-ayanaṃ puṃsām amaṅgalya-nivāraṇam // BhP_04.23.034 //

dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ kali-malāpaham /
dharmārtha-kāma-mokṣāṇāṃ samyak siddhim abhīpsubhiḥ /
śraddhayaitad anuśrāvyaṃ caturṇāṃ kāraṇaṃ param // BhP_04.23.035 //

vijayābhimukho rājā śrutvaitad abhiyāti yān /
baliṃ tasmai haranty agre rājānaḥ pṛthave yathā // BhP_04.23.036 //

muktānya-saṅgo bhagavaty amalāṃ bhaktim udvahan /
vainyasya caritaṃ puṇyaṃ śṛṇuyāc chrāvayet paṭhet // BhP_04.23.037 //

vaicitravīryābhihitaṃ mahan-māhātmya-sūcakam /
asmin kṛtam atimartyaṃ pārthavīṃ gatim āpnuyāt // BhP_04.23.038 //

anudinam idam ādareṇa śṛṇvan pṛthu-caritaṃ prathayan vimukta-saṅgaḥ /
bhagavati bhava-sindhu-pota-pāde sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ // BhP_04.23.039 //

BhP_04.24.001/0 maitreya uvāca

vijitāśvo 'dhirājāsīt pṛthu-putraḥ pṛthu-śravāḥ /
yavīyobhyo 'dadāt kāṣṭhā bhrātṛbhyo bhrātṛ-vatsalaḥ // BhP_04.24.001 //

haryakṣāyādiśat prācīṃ dhūmrakeśāya dakṣiṇām /
pratīcīṃ vṛka-saṃjñāya turyāṃ draviṇase vibhuḥ // BhP_04.24.002 //

antardhāna-gatiṃ śakrāl labdhvāntardhāna-saṃjñitaḥ /
apatya-trayam ādhatta śikhaṇḍinyāṃ susammatam // BhP_04.24.003 //

pāvakaḥ pavamānaś ca śucir ity agnayaḥ purā /
vasiṣṭha-śāpād utpannāḥ punar yoga-gatiṃ gatāḥ // BhP_04.24.004 //

antardhāno nabhasvatyāṃ havirdhānam avindata /
ya indram aśva-hartāraṃ vidvān api na jaghnivān // BhP_04.24.005 //

rājñāṃ vṛttiṃ karādāna- daṇḍa-śulkādi-dāruṇām /
manyamāno dīrgha-sattra- vyājena visasarja ha // BhP_04.24.006 //

tatrāpi haṃsaṃ puruṣaṃ paramātmānam ātma-dṛk /
yajaṃs tal-lokatām āpa kuśalena samādhinā // BhP_04.24.007 //

havirdhānād dhavirdhānī vidurāsūta ṣaṭ sutān /
barhiṣadaṃ gayaṃ śuklaṃ kṛṣṇaṃ satyaṃ jitavratam // BhP_04.24.008 //

barhiṣat sumahā-bhāgo hāvirdhāniḥ prajāpatiḥ /
kriyā-kāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha // BhP_04.24.009 //

yasyedaṃ deva-yajanam anuyajñaṃ vitanvataḥ /
prācīnāgraiḥ kuśair āsīd āstṛtaṃ vasudhā-talam // BhP_04.24.010 //

sāmudrīṃ devadevoktām upayeme śatadrutim /
yāṃ vīkṣya cāru-sarvāṅgīṃ kiśorīṃ suṣṭhv-alaṅkṛtām /
parikramantīm udvāhe cakame 'gniḥ śukīm iva // BhP_04.24.011 //

vibudhāsura-gandharva- muni-siddha-naroragāḥ /
vijitāḥ sūryayā dikṣu kvaṇayantyaiva nūpuraiḥ // BhP_04.24.012 //

prācīnabarhiṣaḥ putrāḥ śatadrutyāṃ daśābhavan /
tulya-nāma-vratāḥ sarve dharma-snātāḥ pracetasaḥ // BhP_04.24.013 //

pitrādiṣṭāḥ prajā-sarge tapase 'rṇavam āviśan /
daśa-varṣa-sahasrāṇi tapasārcaṃs tapas-patim // BhP_04.24.014 //

yad uktaṃ pathi dṛṣṭena giriśena prasīdatā /
tad dhyāyanto japantaś ca pūjayantaś ca saṃyatāḥ // BhP_04.24.015 //

BhP_04.24.016/0 vidura uvāca

pracetasāṃ giritreṇa yathāsīt pathi saṅgamaḥ /
yad utāha haraḥ prītas tan no brahman vadārthavat // BhP_04.24.016 //

saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām /
durlabho munayo dadhyur asaṅgād yam abhīpsitam // BhP_04.24.017 //

ātmārāmo 'pi yas tv asya loka-kalpasya rādhase /
śaktyā yukto vicarati ghorayā bhagavān bhavaḥ // BhP_04.24.018 //

BhP_04.24.019/0 maitreya uvāca

pracetasaḥ pitur vākyaṃ śirasādāya sādhavaḥ /
diśaṃ pratīcīṃ prayayus tapasy ādṛta-cetasaḥ // BhP_04.24.019 //

sa-samudram upa vistīrṇam apaśyan sumahat saraḥ /
mahan-mana iva svacchaṃ prasanna-salilāśayam // BhP_04.24.020 //

nīla-raktotpalāmbhoja- kahlārendīvarākaram /
haṃsa-sārasa-cakrāhva- kāraṇḍava-nikūjitam // BhP_04.24.021 //

matta-bhramara-sausvarya- hṛṣṭa-roma-latāṅghripam /
padma-kośa-rajo dikṣu vikṣipat-pavanotsavam // BhP_04.24.022 //

tatra gāndharvam ākarṇya divya-mārga-manoharam /
visismyū rāja-putrās te mṛdaṅga-paṇavādy anu // BhP_04.24.023 //

tarhy eva sarasas tasmān niṣkrāmantaṃ sahānugam /
upagīyamānam amara- pravaraṃ vibudhānugaiḥ // BhP_04.24.024 //

tapta-hema-nikāyābhaṃ śiti-kaṇṭhaṃ tri-locanam /
prasāda-sumukhaṃ vīkṣya praṇemur jāta-kautukāḥ // BhP_04.24.025 //

sa tān prapannārti-haro bhagavān dharma-vatsalaḥ /
dharma-jñān śīla-sampannān prītaḥ prītān uvāca ha // BhP_04.24.026 //

BhP_04.24.027/0 śrī-rudra uvāca

yūyaṃ vediṣadaḥ putrā viditaṃ vaś cikīrṣitam /
anugrahāya bhadraṃ va evaṃ me darśanaṃ kṛtam // BhP_04.24.027 //

yaḥ paraṃ raṃhasaḥ sākṣāt tri-guṇāj jīva-saṃjñitāt /
bhagavantaṃ vāsudevaṃ prapannaḥ sa priyo hi me // BhP_04.24.028 //

sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān viriñcatām eti tataḥ paraṃ hi mām /
avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye // BhP_04.24.029 //

atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā /
na mad bhāgavatānāṃ ca preyān anyo 'sti karhicit // BhP_04.24.030 //

idaṃ viviktaṃ japtavyaṃ pavitraṃ maṅgalaṃ param /
niḥśreyasa-karaṃ cāpi śrūyatāṃ tad vadāmi vaḥ // BhP_04.24.031 //

BhP_04.24.032/0 maitreya uvāca

ity anukrośa-hṛdayo bhagavān āha tāñ chivaḥ /
baddhāñjalīn rāja-putrān nārāyaṇa-paro vacaḥ // BhP_04.24.032 //

BhP_04.24.033/0 śrī-rudra uvāca

jitaṃ ta ātma-vid-varya- svastaye svastir astu me /
bhavatārādhasā rāddhaṃ sarvasmā ātmane namaḥ // BhP_04.24.033 //

namaḥ paṅkaja-nābhāya bhūta-sūkṣmendriyātmane /
vāsudevāya śāntāya kūṭa-sthāya sva-rociṣe // BhP_04.24.034 //

saṅkarṣaṇāya sūkṣmāya durantāyāntakāya ca /
namo viśva-prabodhāya pradyumnāyāntar-ātmane // BhP_04.24.035 //

namo namo 'niruddhāya hṛṣīkeśendriyātmane /
namaḥ paramahaṃsāya pūrṇāya nibhṛtātmane // BhP_04.24.036 //

svargāpavarga-dvārāya nityaṃ śuci-ṣade namaḥ /
namo hiraṇya-vīryāya cātur-hotrāya tantave // BhP_04.24.037 //

nama ūrja iṣe trayyāḥ pataye yajña-retase /
tṛpti-dāya ca jīvānāṃ namaḥ sarva-rasātmane // BhP_04.24.038 //

sarva-sattvātma-dehāya viśeṣāya sthavīyase /
namas trailokya-pālāya saha ojo-balāya ca // BhP_04.24.039 //

artha-liṅgāya nabhase namo 'ntar-bahir-ātmane /
namaḥ puṇyāya lokāya amuṣmai bhūri-varcase // BhP_04.24.040 //

pravṛttāya nivṛttāya pitṛ-devāya karmaṇe /
namo 'dharma-vipākāya mṛtyave duḥkha-dāya ca // BhP_04.24.041 //

namas ta āśiṣām īśa manave kāraṇātmane /
namo dharmāya bṛhate kṛṣṇāyākuṇṭha-medhase /
puruṣāya purāṇāya sāṅkhya-yogeśvarāya ca // BhP_04.24.042 //

śakti-traya-sametāya mīḍhuṣe 'haṅkṛtātmane /
ceta-ākūti-rūpāya namo vāco vibhūtaye // BhP_04.24.043 //

darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam /
rūpaṃ priyatamaṃ svānāṃ sarvendriya-guṇāñjanam // BhP_04.24.044 //

snigdha-prāvṛḍ-ghana-śyāmaṃ sarva-saundarya-saṅgraham /
cārv-āyata-catur-bāhu sujāta-rucirānanam // BhP_04.24.045 //

padma-kośa-palāśākṣaṃ sundara-bhru sunāsikam /
sudvijaṃ sukapolāsyaṃ sama-karṇa-vibhūṣaṇam // BhP_04.24.046 //

prīti-prahasitāpāṅgam alakai rūpa-śobhitam /
lasat-paṅkaja-kiñjalka- dukūlaṃ mṛṣṭa-kuṇḍalam // BhP_04.24.047 //

sphurat-kirīṭa-valaya- hāra-nūpura-mekhalam /
śaṅkha-cakra-gadā-padma- mālā-maṇy-uttamarddhimat // BhP_04.24.048 //

siṃha-skandha-tviṣo bibhrat saubhaga-grīva-kaustubham /
śriyānapāyinyā kṣipta- nikaṣāśmorasollasat // BhP_04.24.049 //

pūra-recaka-saṃvigna- vali-valgu-dalodaram /
pratisaṅkrāmayad viśvaṃ nābhyāvarta-gabhīrayā // BhP_04.24.050 //

śyāma-śroṇy-adhi-rociṣṇu- dukūla-svarṇa-mekhalam /
sama-cārv-aṅghri-jaṅghoru- nimna-jānu-sudarśanam // BhP_04.24.051 //

padā śarat-padma-palāśa-rociṣā nakha-dyubhir no 'ntar-aghaṃ vidhunvatā /
pradarśaya svīyam apāsta-sādhvasaṃ padaṃ guro mārga-gurus tamo-juṣām // BhP_04.24.052 //

etad rūpam anudhyeyam ātma-śuddhim abhīpsatām /
yad-bhakti-yogo 'bhayadaḥ sva-dharmam anutiṣṭhatām // BhP_04.24.053 //

bhavān bhaktimatā labhyo durlabhaḥ sarva-dehinām /
svārājyasyāpy abhimata ekāntenātma-vid-gatiḥ // BhP_04.24.054 //

taṃ durārādhyam ārādhya satām api durāpayā /
ekānta-bhaktyā ko vāñchet pāda-mūlaṃ vinā bahiḥ // BhP_04.24.055 //

yatra nirviṣṭam araṇaṃ kṛtānto nābhimanyate /
viśvaṃ vidhvaṃsayan vīrya- śaurya-visphūrjita-bhruvā // BhP_04.24.056 //

kṣaṇārdhenāpi tulaye na svargaṃ nāpunar-bhavam /
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ // BhP_04.24.057 //

athānaghāṅghres tava kīrti-tīrthayor antar-bahiḥ-snāna-vidhūta-pāpmanām /
bhūteṣv anukrośa-susattva-śīlināṃ syāt saṅgamo 'nugraha eṣa nas tava // BhP_04.24.058 //

na yasya cittaṃ bahir-artha-vibhramaṃ tamo-guhāyāṃ ca viśuddham āviśat /
yad-bhakti-yogānugṛhītam añjasā munir vicaṣṭe nanu tatra te gatim // BhP_04.24.059 //

yatredaṃ vyajyate viśvaṃ viśvasminn avabhāti yat /
tat tvaṃ brahma paraṃ jyotir ākāśam iva vistṛtam // BhP_04.24.060 //

yo māyayedaṃ puru-rūpayāsṛjad bibharti bhūyaḥ kṣapayaty avikriyaḥ /
yad-bheda-buddhiḥ sad ivātma-duḥsthayā tvam ātma-tantraṃ bhagavan pratīmahi // BhP_04.24.061 //

kriyā-kalāpair idam eva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye /
bhūtendriyāntaḥ-karaṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ // BhP_04.24.062 //

tvam eka ādyaḥ puruṣaḥ supta-śaktis tayā rajaḥ-sattva-tamo vibhidyate /
mahān ahaṃ khaṃ marud agni-vār-dharāḥ surarṣayo bhūta-gaṇā idaṃ yataḥ // BhP_04.24.063 //

sṛṣṭaṃ sva-śaktyedam anupraviṣṭaś catur-vidhaṃ puram ātmāṃśakena /
atho vidus taṃ puruṣaṃ santam antar bhuṅkte hṛṣīkair madhu sāra-ghaṃ yaḥ // BhP_04.24.064 //

sa eṣa lokān aticaṇḍa-vego vikarṣasi tvaṃ khalu kāla-yānaḥ /
bhūtāni bhūtair anumeya-tattvo ghanāvalīr vāyur ivāviṣahyaḥ // BhP_04.24.065 //

pramattam uccair iti kṛtya-cintayā pravṛddha-lobhaṃ viṣayeṣu lālasam /
tvam apramattaḥ sahasābhipadyase kṣul-lelihāno 'hir ivākhum antakaḥ // BhP_04.24.066 //

kas tvat-padābjaṃ vijahāti paṇḍito yas te 'vamāna-vyayamāna-ketanaḥ /
viśaṅkayāsmad-gurur arcati sma yad vinopapattiṃ manavaś caturdaśa // BhP_04.24.067 //

atha tvam asi no brahman paramātman vipaścitām /
viśvaṃ rudra-bhaya-dhvastam akutaścid-bhayā gatiḥ // BhP_04.24.068 //

idaṃ japata bhadraṃ vo viśuddhā nṛpa-nandanāḥ /
sva-dharmam anutiṣṭhanto bhagavaty arpitāśayāḥ // BhP_04.24.069 //

tam evātmānam ātma-sthaṃ sarva-bhūteṣv avasthitam /
pūjayadhvaṃ gṛṇantaś ca dhyāyantaś cāsakṛd dharim // BhP_04.24.070 //

yogādeśam upāsādya dhārayanto muni-vratāḥ /
samāhita-dhiyaḥ sarva etad abhyasatādṛtāḥ // BhP_04.24.071 //

idam āha purāsmākaṃ bhagavān viśvasṛk-patiḥ /
bhṛgv-ādīnām ātmajānāṃ sisṛkṣuḥ saṃsisṛkṣatām // BhP_04.24.072 //

te vayaṃ noditāḥ sarve prajā-sarge prajeśvarāḥ /
anena dhvasta-tamasaḥ sisṛkṣmo vividhāḥ prajāḥ // BhP_04.24.073 //

athedaṃ nityadā yukto japann avahitaḥ pumān /
acirāc chreya āpnoti vāsudeva-parāyaṇaḥ // BhP_04.24.074 //

śreyasām iha sarveṣāṃ jñānaṃ niḥśreyasaṃ param /
sukhaṃ tarati duṣpāraṃ jñāna-naur vyasanārṇavam // BhP_04.24.075 //

ya imaṃ śraddhayā yukto mad-gītaṃ bhagavat-stavam /
adhīyāno durārādhyaṃ harim ārādhayaty asau // BhP_04.24.076 //

vindate puruṣo 'muṣmād yad yad icchaty asatvaram /
mad-gīta-gītāt suprītāc chreyasām eka-vallabhāt // BhP_04.24.077 //

idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ /
śṛṇuyāc chrāvayen martyo mucyate karma-bandhanaiḥ // BhP_04.24.078 //

gītaṃ mayedaṃ naradeva-nandanāḥ parasya puṃsaḥ paramātmanaḥ stavam /
japanta ekāgra-dhiyas tapo mahat caradhvam ante tata āpsyathepsitam // BhP_04.24.079 //

BhP_04.25.001/0 maitreya uvāca

iti sandiśya bhagavān bārhiṣadair abhipūjitaḥ /
paśyatāṃ rāja-putrāṇāṃ tatraivāntardadhe haraḥ // BhP_04.25.001 //

rudra-gītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ /
japantas te tapas tepur varṣāṇām ayutaṃ jale // BhP_04.25.002 //

prācīnabarhiṣaṃ kṣattaḥ karmasv āsakta-mānasam /
nārado 'dhyātma-tattva-jñaḥ kṛpāluḥ pratyabodhayat // BhP_04.25.003 //

śreyas tvaṃ katamad rājan karmaṇātmana īhase /
duḥkha-hāniḥ sukhāvāptiḥ śreyas tan neha ceṣyate // BhP_04.25.004 //

BhP_04.25.005/0 rājovāca

na jānāmi mahā-bhāga paraṃ karmāpaviddha-dhīḥ /
brūhi me vimalaṃ jñānaṃ yena mucyeya karmabhiḥ // BhP_04.25.005 //

gṛheṣu kūṭa-dharmeṣu putra-dāra-dhanārtha-dhīḥ /
na paraṃ vindate mūḍho bhrāmyan saṃsāra-vartmasu // BhP_04.25.006 //

BhP_04.25.007/0 nārada uvāca

bho bhoḥ prajāpate rājan paśūn paśya tvayādhvare /
saṃjñāpitāñ jīva-saṅghān nirghṛṇena sahasraśaḥ // BhP_04.25.007 //

ete tvāṃ sampratīkṣante smaranto vaiśasaṃ tava /
samparetam ayaḥ-kūṭaiś chindanty utthita-manyavaḥ // BhP_04.25.008 //

atra te kathayiṣye 'mum itihāsaṃ purātanam /
purañjanasya caritaṃ nibodha gadato mama // BhP_04.25.009 //

āsīt purañjano nāma rājā rājan bṛhac-chravāḥ /
tasyāvijñāta-nāmāsīt sakhāvijñāta-ceṣṭitaḥ // BhP_04.25.010 //

so 'nveṣamāṇaḥ śaraṇaṃ babhrāma pṛthivīṃ prabhuḥ /
nānurūpaṃ yadāvindad abhūt sa vimanā iva // BhP_04.25.011 //

na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ /
kāmān kāmayamāno 'sau tasya tasyopapattaye // BhP_04.25.012 //

sa ekadā himavato dakṣiṇeṣv atha sānuṣu /
dadarśa navabhir dvārbhiḥ puraṃ lakṣita-lakṣaṇām // BhP_04.25.013 //

prākāropavanāṭṭāla- parikhair akṣa-toraṇaiḥ /
svarṇa-raupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ // BhP_04.25.014 //

nīla-sphaṭika-vaidūrya- muktā-marakatāruṇaiḥ /
kḷpta-harmya-sthalīṃ dīptāṃ śriyā bhogavatīm iva // BhP_04.25.015 //

sabhā-catvara-rathyābhir ākrīḍāyatanāpaṇaiḥ /
caitya-dhvaja-patākābhir yuktāṃ vidruma-vedibhiḥ // BhP_04.25.016 //

puryās tu bāhyopavane divya-druma-latākule /
nadad-vihaṅgāli-kula- kolāhala-jalāśaye // BhP_04.25.017 //

hima-nirjhara-vipruṣmat- kusumākara-vāyunā /
calat-pravāla-viṭapa- nalinī-taṭa-sampadi // BhP_04.25.018 //

nānāraṇya-mṛga-vrātair anābādhe muni-vrataiḥ /
āhūtaṃ manyate pāntho yatra kokila-kūjitaiḥ // BhP_04.25.019 //

yadṛcchayāgatāṃ tatra dadarśa pramadottamām /
bhṛtyair daśabhir āyāntīm ekaika-śata-nāyakaiḥ // BhP_04.25.020 //

añca-śīrṣāhinā guptāṃ pratīhāreṇa sarvataḥ /
anveṣamāṇām ṛṣabham aprauḍhāṃ kāma-rūpiṇīm // BhP_04.25.021 //

sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām /
sama-vinyasta-karṇābhyāṃ bibhratīṃ kuṇḍala-śriyam // BhP_04.25.022 //

piśaṅga-nīvīṃ suśroṇīṃ śyāmāṃ kanaka-mekhalām /
padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurair devatām iva // BhP_04.25.023 //

stanau vyañjita-kaiśorau sama-vṛttau nirantarau /
vastrāntena nigūhantīṃ vrīḍayā gaja-gāminīm // BhP_04.25.024 //

tām āha lalitaṃ vīraḥ savrīḍa-smita-śobhanām /
snigdhenāpāṅga-puṅkhena spṛṣṭaḥ premodbhramad-bhruvā // BhP_04.25.025 //

kā tvaṃ kañja-palāśākṣi kasyāsīha kutaḥ sati /
imām upa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me // BhP_04.25.026 //

ka ete 'nupathā ye ta ekādaśa mahā-bhaṭāḥ /
etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥ-saraḥ // BhP_04.25.027 //

tvaṃ hrīr bhavāny asy atha vāg ramā patiṃ vicinvatī kiṃ munivad raho vane /
tvad-aṅghri-kāmāpta-samasta-kāmaṃ kva padma-kośaḥ patitaḥ karāgrāt // BhP_04.25.028 //

nāsāṃ varorv anyatamā bhuvi-spṛk purīm imāṃ vīra-vareṇa sākam /
arhasy alaṅkartum adabhra-karmaṇā lokaṃ paraṃ śrīr iva yajña-puṃsā // BhP_04.25.029 //

yad eṣa māpāṅga-vikhaṇḍitendriyaṃ savrīḍa-bhāva-smita-vibhramad-bhruvā /
tvayopasṛṣṭo bhagavān mano-bhavaḥ prabādhate 'thānugṛhāṇa śobhane // BhP_04.25.030 //

tvad-ānanaṃ subhru sutāra-locanaṃ vyālambi-nīlālaka-vṛnda-saṃvṛtam /
unnīya me darśaya valgu-vācakaṃ yad vrīḍayā nābhimukhaṃ śuci-smite // BhP_04.25.031 //

BhP_04.25.032/0 nārada uvāca

itthaṃ purañjanaṃ nārī yācamānam adhīravat /
abhyanandata taṃ vīraṃ hasantī vīra mohitā // BhP_04.25.032 //

na vidāma vayaṃ samyak kartāraṃ puruṣarṣabha /
ātmanaś ca parasyāpi gotraṃ nāma ca yat-kṛtam // BhP_04.25.033 //

ihādya santam ātmānaṃ vidāma na tataḥ param /
yeneyaṃ nirmitā vīra purī śaraṇam ātmanaḥ // BhP_04.25.034 //

ete sakhāyaḥ sakhyo me narā nāryaś ca mānada /
suptāyāṃ mayi jāgarti nāgo 'yaṃ pālayan purīm // BhP_04.25.035 //

diṣṭyāgato 'si bhadraṃ te grāmyān kāmān abhīpsase /
udvahiṣyāmi tāṃs te 'haṃ sva-bandhubhir arindama // BhP_04.25.036 //

imāṃ tvam adhitiṣṭhasva purīṃ nava-mukhīṃ vibho /
mayopanītān gṛhṇānaḥ kāma-bhogān śataṃ samāḥ // BhP_04.25.037 //

kaṃ nu tvad-anyaṃ ramaye hy arati-jñam akovidam /
asamparāyābhimukham aśvastana-vidaṃ paśum // BhP_04.25.038 //

dharmo hy atrārtha-kāmau ca prajānando 'mṛtaṃ yaśaḥ /
lokā viśokā virajā yān na kevalino viduḥ // BhP_04.25.039 //

pitṛ-devarṣi-martyānāṃ bhūtānām ātmanaś ca ha /
kṣemyaṃ vadanti śaraṇaṃ bhave 'smin yad gṛhāśramaḥ // BhP_04.25.040 //

kā nāma vīra vikhyātaṃ vadānyaṃ priya-darśanam /
na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim // BhP_04.25.041 //

kasyā manas te bhuvi bhogi-bhogayoḥ striyā na sajjed bhujayor mahā-bhuja /
yo 'nātha-vargādhim alaṃ ghṛṇoddhata- smitāvalokena caraty apohitum // BhP_04.25.042 //

BhP_04.25.043/0 nārada uvāca

iti tau dam-patī tatra samudya samayaṃ mithaḥ /
tāṃ praviśya purīṃ rājan mumudāte śataṃ samāḥ // BhP_04.25.043 //

upagīyamāno lalitaṃ tatra tatra ca gāyakaiḥ /
krīḍan parivṛtaḥ strībhir hradinīm āviśac chucau // BhP_04.25.044 //

saptopari kṛtā dvāraḥ puras tasyās tu dve adhaḥ /
pṛthag-viṣaya-gaty-arthaṃ tasyāṃ yaḥ kaścaneśvaraḥ // BhP_04.25.045 //

pañca dvāras tu paurastyā dakṣiṇaikā tathottarā /
paścime dve amūṣāṃ te nāmāni nṛpa varṇaye // BhP_04.25.046 //

khadyotāvirmukhī ca prāg dvārāv ekatra nirmite /
vibhrājitaṃ janapadaṃ yāti tābhyāṃ dyumat-sakhaḥ // BhP_04.25.047 //

nalinī nālinī ca prāg dvārāv ekatra nirmite /
avadhūta-sakhas tābhyāṃ viṣayaṃ yāti saurabham // BhP_04.25.048 //

mukhyā nāma purastād dvās tayāpaṇa-bahūdanau /
viṣayau yāti pura-rāḍ rasajña-vipaṇānvitaḥ // BhP_04.25.049 //

pitṛhūr nṛpa puryā dvār dakṣiṇena purañjanaḥ /
rāṣṭraṃ dakṣiṇa-pañcālaṃ yāti śrutadharānvitaḥ // BhP_04.25.050 //

devahūr nāma puryā dvā uttareṇa purañjanaḥ /
rāṣṭram uttara-pañcālaṃ yāti śrutadharānvitaḥ // BhP_04.25.051 //

āsurī nāma paścād dvās tayā yāti purañjanaḥ /
grāmakaṃ nāma viṣayaṃ durmadena samanvitaḥ // BhP_04.25.052 //

nirṛtir nāma paścād dvās tayā yāti purañjanaḥ /
vaiśasaṃ nāma viṣayaṃ lubdhakena samanvitaḥ // BhP_04.25.053 //

andhāv amīṣāṃ paurāṇāṃ nirvāk-peśaskṛtāv ubhau /
akṣaṇvatām adhipatis tābhyāṃ yāti karoti ca // BhP_04.25.054 //

sa yarhy antaḥpura-gato viṣūcīna-samanvitaḥ /
mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam // BhP_04.25.055 //

evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ /
mahiṣī yad yad īheta tat tad evānvavartata // BhP_04.25.056 //

kvacit pibantyāṃ pibati madirāṃ mada-vihvalaḥ /
aśnantyāṃ kvacid aśnāti jakṣatyāṃ saha jakṣiti // BhP_04.25.057 //

kvacid gāyati gāyantyāṃ rudatyāṃ rudati kvacit /
kvacid dhasantyāṃ hasati jalpantyām anu jalpati // BhP_04.25.058 //

kvacid dhāvati dhāvantyāṃ tiṣṭhantyām anu tiṣṭhati /
anu śete śayānāyām anvāste kvacid āsatīm // BhP_04.25.059 //

kvacic chṛṇoti śṛṇvantyāṃ paśyantyām anu paśyati /
kvacij jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit // BhP_04.25.060 //

kvacic ca śocatīṃ jāyām anu śocati dīnavat /
anu hṛṣyati hṛṣyantyāṃ muditām anu modate // BhP_04.25.061 //

vipralabdho mahiṣyaivaṃ sarva-prakṛti-vañcitaḥ /
necchann anukaroty ajñaḥ klaibyāt krīḍā-mṛgo yathā // BhP_04.25.062 //

BhP_04.26.001/0 nārada uvāca

sa ekadā maheṣvāso rathaṃ pañcāśvam āśu-gam /
dvīṣaṃ dvi-cakram ekākṣaṃ tri-veṇuṃ pañca-bandhuram // BhP_04.26.001 //

eka-raśmy eka-damanam eka-nīḍaṃ dvi-kūbaram /
pañca-praharaṇaṃ sapta- varūthaṃ pañca-vikramam // BhP_04.26.002 //

haimopaskaram āruhya svarṇa-varmākṣayeṣudhiḥ /
ekādaśa-camū-nāthaḥ pañca-prastham agād vanam // BhP_04.26.003 //

cacāra mṛgayāṃ tatra dṛpta ātteṣu-kārmukaḥ /
vihāya jāyām atad-arhāṃ mṛga-vyasana-lālasaḥ // BhP_04.26.004 //

āsurīṃ vṛttim āśritya ghorātmā niranugrahaḥ /
nyahanan niśitair bāṇair vaneṣu vana-gocarān // BhP_04.26.005 //

tīrtheṣu pratidṛṣṭeṣu rājā medhyān paśūn vane /
yāvad-artham alaṃ lubdho hanyād iti niyamyate // BhP_04.26.006 //

ya evaṃ karma niyataṃ vidvān kurvīta mānavaḥ /
karmaṇā tena rājendra jñānena na sa lipyate // BhP_04.26.007 //

anyathā karma kurvāṇo mānārūḍho nibadhyate /
guṇa-pravāha-patito naṣṭa-prajño vrajaty adhaḥ // BhP_04.26.008 //

tatra nirbhinna-gātrāṇāṃ citra-vājaiḥ śilīmukhaiḥ /
viplavo 'bhūd duḥkhitānāṃ duḥsahaḥ karuṇātmanām // BhP_04.26.009 //

śaśān varāhān mahiṣān gavayān ruru-śalyakān /
medhyān anyāṃś ca vividhān vinighnan śramam adhyagāt // BhP_04.26.010 //

tataḥ kṣut-tṛṭ-pariśrānto nivṛtto gṛham eyivān /
kṛta-snānocitāhāraḥ saṃviveśa gata-klamaḥ // BhP_04.26.011 //

ātmānam arhayāṃ cakre dhūpālepa-srag-ādibhiḥ /
sādhv-alaṅkṛta-sarvāṅgo mahiṣyām ādadhe manaḥ // BhP_04.26.012 //

tṛpto hṛṣṭaḥ sudṛptaś ca kandarpākṛṣṭa-mānasaḥ /
na vyacaṣṭa varārohāṃ gṛhiṇīṃ gṛha-medhinīm // BhP_04.26.013 //

antaḥpura-striyo 'pṛcchad vimanā iva vediṣat /
api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā // BhP_04.26.014 //

na tathaitarhi rocante gṛheṣu gṛha-sampadaḥ /
yadi na syād gṛhe mātā patnī vā pati-devatā /
vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat // BhP_04.26.015 //

kva vartate sā lalanā majjantaṃ vyasanārṇave /
yā mām uddharate prajñāṃ dīpayantī pade pade // BhP_04.26.016 //

BhP_04.26.017/0 rāmā ūcuḥ

nara-nātha na jānīmas tvat-priyā yad vyavasyati /
bhūtale niravastāre śayānāṃ paśya śatru-han // BhP_04.26.017 //

BhP_04.26.018/0 nārada uvāca

purañjanaḥ sva-mahiṣīṃ nirīkṣyāvadhutāṃ bhuvi /
tat-saṅgonmathita-jñāno vaiklavyaṃ paramaṃ yayau // BhP_04.26.018 //

sāntvayan ślakṣṇayā vācā hṛdayena vidūyatā /
preyasyāḥ sneha-saṃrambha- liṅgam ātmani nābhyagāt // BhP_04.26.019 //

anuninye 'tha śanakair vīro 'nunaya-kovidaḥ /
pasparśa pāda-yugalam āha cotsaṅga-lālitām // BhP_04.26.020 //

BhP_04.26.021/0 purañjana uvāca

nūnaṃ tv akṛta-puṇyās te bhṛtyā yeṣv īśvarāḥ śubhe /
kṛtāgaḥsv ātmasāt kṛtvā śikṣā-daṇḍaṃ na yuñjate // BhP_04.26.021 //

paramo 'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ /
bālo na veda tat tanvi bandhu-kṛtyam amarṣaṇaḥ // BhP_04.26.022 //

sā tvaṃ mukhaṃ sudati subhrv anurāga-bhāra- vrīḍā-vilamba-vilasad-dhasitāvalokam /
nīlālakālibhir upaskṛtam unnasaṃ naḥ svānāṃ pradarśaya manasvini valgu-vākyam // BhP_04.26.023 //

tasmin dadhe damam ahaṃ tava vīra-patni yo 'nyatra bhūsura-kulāt kṛta-kilbiṣas tam /
paśye na vīta-bhayam unmuditaṃ tri-lokyām anyatra vai mura-ripor itaratra dāsāt // BhP_04.26.024 //

vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambha-bhīmam avimṛṣṭam apeta-rāgam /
paśye stanāv api śucopahatau sujātau bimbādharaṃ vigata-kuṅkuma-paṅka-rāgam // BhP_04.26.025 //

tan me prasīda suhṛdaḥ kṛta-kilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya /
kā devaraṃ vaśa-gataṃ kusumāstra-vega- visrasta-pauṃsnam uśatī na bhajeta kṛtye // BhP_04.26.026 //

BhP_04.27.001/0 nārada uvāca

itthaṃ purañjanaṃ sadhryag vaśamānīya vibhramaiḥ /
purañjanī mahārāja reme ramayatī patim // BhP_04.27.001 //

sa rājā mahiṣīṃ rājan susnātāṃ rucirānanām /
kṛta-svastyayanāṃ tṛptām abhyanandad upāgatām // BhP_04.27.002 //

tayopagūḍhaḥ parirabdha-kandharo raho 'numantrair apakṛṣṭa-cetanaḥ /
na kāla-raṃho bubudhe duratyayaṃ divā niśeti pramadā-parigrahaḥ // BhP_04.27.003 //

śayāna unnaddha-mado mahā-manā mahārha-talpe mahiṣī-bhujopadhiḥ /
tām eva vīro manute paraṃ yatas tamo-'bhibhūto na nijaṃ paraṃ ca yat // BhP_04.27.004 //

tayaivaṃ ramamāṇasya kāma-kaśmala-cetasaḥ /
kṣaṇārdham iva rājendra vyatikrāntaṃ navaṃ vayaḥ // BhP_04.27.005 //

tasyām ajanayat putrān purañjanyāṃ purañjanaḥ /
śatāny ekādaśa virāḍ āyuṣo 'rdham athātyagāt // BhP_04.27.006 //

duhitṝr daśottara-śataṃ pitṛ-mātṛ-yaśaskarīḥ /
śīlaudārya-guṇopetāḥ paurañjanyaḥ prajā-pate // BhP_04.27.007 //

sa pañcāla-patiḥ putrān pitṛ-vaṃśa-vivardhanān /
dāraiḥ saṃyojayām āsa duhitṝḥ sadṛśair varaiḥ // BhP_04.27.008 //

putrāṇāṃ cābhavan putrā ekaikasya śataṃ śatam /
yair vai paurañjano vaṃśaḥ pañcāleṣu samedhitaḥ // BhP_04.27.009 //

teṣu tad-riktha-hāreṣu gṛha-kośānujīviṣu /
nirūḍhena mamatvena viṣayeṣv anvabadhyata // BhP_04.27.010 //

īje ca kratubhir ghorair dīkṣitaḥ paśu-mārakaiḥ /
devān pitṝn bhūta-patīn nānā-kāmo yathā bhavān // BhP_04.27.011 //

yukteṣv evaṃ pramattasya kuṭumbāsakta-cetasaḥ /
āsasāda sa vai kālo yo 'priyaḥ priya-yoṣitām // BhP_04.27.012 //

caṇḍavega iti khyāto gandharvādhipatir nṛpa /
gandharvās tasya balinaḥ ṣaṣṭy-uttara-śata-trayam // BhP_04.27.013 //

gandharvyas tādṛśīr asya maithunyaś ca sitāsitāḥ /
parivṛttyā vilumpanti sarva-kāma-vinirmitām // BhP_04.27.014 //

te caṇḍavegānucarāḥ purañjana-puraṃ yadā /
hartum ārebhire tatra pratyaṣedhat prajāgaraḥ // BhP_04.27.015 //

sa saptabhiḥ śatair eko viṃśatyā ca śataṃ samāḥ /
purañjana-purādhyakṣo gandharvair yuyudhe balī // BhP_04.27.016 //

kṣīyamāṇe sva-sambandhe ekasmin bahubhir yudhā /
cintāṃ parāṃ jagāmārtaḥ sa-rāṣṭra-pura-bāndhavaḥ // BhP_04.27.017 //

sa eva puryāṃ madhu-bhuk pañcāleṣu sva-pārṣadaiḥ /
upanītaṃ baliṃ gṛhṇan strī-jito nāvidad bhayam // BhP_04.27.018 //

kālasya duhitā kācit tri-lokīṃ varam icchatī /
paryaṭantī na barhiṣman pratyanandata kaścana // BhP_04.27.019 //

daurbhāgyenātmano loke viśrutā durbhageti sā /
yā tuṣṭā rājarṣaye tu vṛtādāt pūrave varam // BhP_04.27.020 //

kadācid aṭamānā sā brahma-lokān mahīṃ gatam /
vavre bṛhad-vrataṃ māṃ tu jānatī kāma-mohitā // BhP_04.27.021 //

mayi saṃrabhya vipula- madāc chāpaṃ suduḥsaham /
sthātum arhasi naikatra mad-yācñā-vimukho mune // BhP_04.27.022 //

tato vihata-saṅkalpā kanyakā yavaneśvaram /
mayopadiṣṭam āsādya vavre nāmnā bhayaṃ patim // BhP_04.27.023 //

ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim /
saṅkalpas tvayi bhūtānāṃ kṛtaḥ kila na riṣyati // BhP_04.27.024 //

dvāv imāv anuśocanti bālāv asad-avagrahau /
yal loka-śāstropanataṃ na rāti na tad icchati // BhP_04.27.025 //

atho bhajasva māṃ bhadra bhajantīṃ me dayāṃ kuru /
etāvān pauruṣo dharmo yad ārtān anukampate // BhP_04.27.026 //

kāla-kanyodita-vaco niśamya yavaneśvaraḥ /
cikīrṣur deva-guhyaṃ sa sasmitaṃ tām abhāṣata // BhP_04.27.027 //

mayā nirūpitas tubhyaṃ patir ātma-samādhinā /
nābhinandati loko 'yaṃ tvām abhadrām asammatām // BhP_04.27.028 //

tvam avyakta-gatir bhuṅkṣva lokaṃ karma-vinirmitam /
yā hi me pṛtanā-yuktā prajā-nāśaṃ praṇeṣyasi // BhP_04.27.029 //

prajvāro 'yaṃ mama bhrātā tvaṃ ca me bhaginī bhava /
carāmy ubhābhyāṃ loke 'sminn avyakto bhīma-sainikaḥ // BhP_04.27.030 //

BhP_04.28.001/0 nārada uvāca

sainikā bhaya-nāmno ye barhiṣman diṣṭa-kāriṇaḥ /
prajvāra-kāla-kanyābhyāṃ vicerur avanīm imām // BhP_04.28.001 //

ta ekadā tu rabhasā purañjana-purīṃ nṛpa /
rurudhur bhauma-bhogāḍhyāṃ jarat-pannaga-pālitām // BhP_04.28.002 //

kāla-kanyāpi bubhuje purañjana-puraṃ balāt /
yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratām iyāt // BhP_04.28.003 //

tayopabhujyamānāṃ vai yavanāḥ sarvato-diśam /
dvārbhiḥ praviśya subhṛśaṃ prārdayan sakalāṃ purīm // BhP_04.28.004 //

tasyāṃ prapīḍyamānāyām abhimānī purañjanaḥ /
avāporu-vidhāṃs tāpān kuṭumbī mamatākulaḥ // BhP_04.28.005 //

kanyopagūḍho naṣṭa-śrīḥ kṛpaṇo viṣayātmakaḥ /
naṣṭa-prajño hṛtaiśvaryo gandharva-yavanair balāt // BhP_04.28.006 //

viśīrṇāṃ sva-purīṃ vīkṣya pratikūlān anādṛtān /
putrān pautrānugāmātyān jāyāṃ ca gata-sauhṛdām // BhP_04.28.007 //

ātmānaṃ kanyayā grastaṃ pañcālān ari-dūṣitān /
duranta-cintām āpanno na lebhe tat-pratikriyām // BhP_04.28.008 //

kāmān abhilaṣan dīno yāta-yāmāṃś ca kanyayā /
vigatātma-gati-snehaḥ putra-dārāṃś ca lālayan // BhP_04.28.009 //

gandharva-yavanākrāntāṃ kāla-kanyopamarditām /
hātuṃ pracakrame rājā tāṃ purīm anikāmataḥ // BhP_04.28.010 //

bhaya-nāmno 'grajo bhrātā prajvāraḥ pratyupasthitaḥ /
dadāha tāṃ purīṃ kṛtsnāṃ bhrātuḥ priya-cikīrṣayā // BhP_04.28.011 //

tasyāṃ sandahyamānāyāṃ sapauraḥ saparicchadaḥ /
kauṭumbikaḥ kuṭumbinyā upātapyata sānvayaḥ // BhP_04.28.012 //

yavanoparuddhāyatano grastāyāṃ kāla-kanyayā /
puryāṃ prajvāra-saṃsṛṣṭaḥ pura-pālo 'nvatapyata // BhP_04.28.013 //

na śeke so 'vituṃ tatra puru-kṛcchroru-vepathuḥ /
gantum aicchat tato vṛkṣa- koṭarād iva sānalāt // BhP_04.28.014 //

śithilāvayavo yarhi gandharvair hṛta-pauruṣaḥ /
yavanair aribhī rājann uparuddho ruroda ha // BhP_04.28.015 //

duhitṝḥ putra-pautrāṃś ca jāmi-jāmātṛ-pārṣadān /
svatvāvaśiṣṭaṃ yat kiñcid gṛha-kośa-paricchadam // BhP_04.28.016 //

ahaṃ mameti svīkṛtya gṛheṣu kumatir gṛhī /
dadhyau pramadayā dīno viprayoga upasthite // BhP_04.28.017 //

lokāntaraṃ gatavati mayy anāthā kuṭumbinī /
vartiṣyate kathaṃ tv eṣā bālakān anuśocatī // BhP_04.28.018 //

na mayy anāśite bhuṅkte nāsnāte snāti mat-parā /
mayi ruṣṭe susantrastā bhartsite yata-vāg bhayāt // BhP_04.28.019 //

prabodhayati māvijñaṃ vyuṣite śoka-karśitā /
vartmaitad gṛha-medhīyaṃ vīra-sūr api neṣyati // BhP_04.28.020 //

kathaṃ nu dārakā dīnā dārakīr vāparāyaṇāḥ /
vartiṣyante mayi gate bhinna-nāva ivodadhau // BhP_04.28.021 //

evaṃ kṛpaṇayā buddhyā śocantam atad-arhaṇam /
grahītuṃ kṛta-dhīr enaṃ bhaya-nāmābhyapadyata // BhP_04.28.022 //

paśuvad yavanair eṣa nīyamānaḥ svakaṃ kṣayam /
anvadravann anupathāḥ śocanto bhṛśam āturāḥ // BhP_04.28.023 //

purīṃ vihāyopagata uparuddho bhujaṅgamaḥ /
yadā tam evānu purī viśīrṇā prakṛtiṃ gatā // BhP_04.28.024 //

vikṛṣyamāṇaḥ prasabhaṃ yavanena balīyasā /
nāvindat tamasāviṣṭaḥ sakhāyaṃ suhṛdaṃ puraḥ // BhP_04.28.025 //

taṃ yajña-paśavo 'nena saṃjñaptā ye 'dayālunā /
kuṭhāraiś cicchiduḥ kruddhāḥ smaranto 'mīvam asya tat // BhP_04.28.026 //

ananta-pāre tamasi magno naṣṭa-smṛtiḥ samāḥ /
śāśvatīr anubhūyārtiṃ pramadā-saṅga-dūṣitaḥ // BhP_04.28.027 //

tām eva manasā gṛhṇan babhūva pramadottamā /
anantaraṃ vidarbhasya rāja-siṃhasya veśmani // BhP_04.28.028 //

upayeme vīrya-paṇāṃ vaidarbhīṃ malayadhvajaḥ /
yudhi nirjitya rājanyān pāṇḍyaḥ para-purañjayaḥ // BhP_04.28.029 //

tasyāṃ sa janayāṃ cakra ātmajām asitekṣaṇām /
yavīyasaḥ sapta sutān sapta draviḍa-bhūbhṛtaḥ // BhP_04.28.030 //

ekaikasyābhavat teṣāṃ rājann arbudam arbudam /
bhokṣyate yad-vaṃśa-dharair mahī manvantaraṃ param // BhP_04.28.031 //

agastyaḥ prāg duhitaram upayeme dhṛta-vratām /
yasyāṃ dṛḍhacyuto jāta idhmavāhātmajo muniḥ // BhP_04.28.032 //

vibhajya tanayebhyaḥ kṣmāṃ rājarṣir malayadhvajaḥ /
ārirādhayiṣuḥ kṛṣṇaṃ sa jagāma kulācalam // BhP_04.28.033 //

hitvā gṛhān sutān bhogān vaidarbhī madirekṣaṇā /
anvadhāvata pāṇḍyeśaṃ jyotsneva rajanī-karam // BhP_04.28.034 //

tatra candravasā nāma tāmraparṇī vaṭodakā /
tat-puṇya-salilair nityam ubhayatrātmano mṛjan // BhP_04.28.035 //

kandāṣṭibhir mūla-phalaiḥ puṣpa-parṇais tṛṇodakaiḥ /
vartamānaḥ śanair gātra- karśanaṃ tapa āsthitaḥ // BhP_04.28.036 //

śītoṣṇa-vāta-varṣāṇi kṣut-pipāse priyāpriye /
sukha-duḥkhe iti dvandvāny ajayat sama-darśanaḥ // BhP_04.28.037 //

tapasā vidyayā pakva- kaṣāyo niyamair yamaiḥ /
yuyuje brahmaṇy ātmānaṃ vijitākṣānilāśayaḥ // BhP_04.28.038 //

āste sthāṇur ivaikatra divyaṃ varṣa-śataṃ sthiraḥ /
vāsudeve bhagavati nānyad vedodvahan ratim // BhP_04.28.039 //

sa vyāpakatayātmānaṃ vyatiriktatayātmani /
vidvān svapna ivāmarśa- sākṣiṇaṃ virarāma ha // BhP_04.28.040 //

sākṣād bhagavatoktena guruṇā hariṇā nṛpa /
viśuddha-jñāna-dīpena sphuratā viśvato-mukham // BhP_04.28.041 //

pare brahmaṇi cātmānaṃ paraṃ brahma tathātmani /
vīkṣamāṇo vihāyekṣām asmād upararāma ha // BhP_04.28.042 //

patiṃ parama-dharma-jñaṃ vaidarbhī malayadhvajam /
premṇā paryacarad dhitvā bhogān sā pati-devatā // BhP_04.28.043 //

cīra-vāsā vrata-kṣāmā veṇī-bhūta-śiroruhā /
babhāv upa patiṃ śāntā śikhā śāntam ivānalam // BhP_04.28.044 //

ajānatī priyatamaṃ yadoparatam aṅganā /
susthirāsanam āsādya yathā-pūrvam upācarat // BhP_04.28.045 //

yadā nopalabhetāṅghrāv ūṣmāṇaṃ patyur arcatī /
āsīt saṃvigna-hṛdayā yūtha-bhraṣṭā mṛgī yathā // BhP_04.28.046 //

ātmānaṃ śocatī dīnam abandhuṃ viklavāśrubhiḥ /
stanāv āsicya vipine susvaraṃ praruroda sā // BhP_04.28.047 //

uttiṣṭhottiṣṭha rājarṣe imām udadhi-mekhalām /
dasyubhyaḥ kṣatra-bandhubhyo bibhyatīṃ pātum arhasi // BhP_04.28.048 //

evaṃ vilapantī bālā vipine 'nugatā patim /
patitā pādayor bhartū rudaty aśrūṇy avartayat // BhP_04.28.049 //

citiṃ dārumayīṃ citvā tasyāṃ patyuḥ kalevaram /
ādīpya cānumaraṇe vilapantī mano dadhe // BhP_04.28.050 //

tatra pūrvataraḥ kaścit sakhā brāhmaṇa ātmavān /
sāntvayan valgunā sāmnā tām āha rudatīṃ prabho // BhP_04.28.051 //

BhP_04.28.052/0 brāhmaṇa uvāca

kā tvaṃ kasyāsi ko vāyaṃ śayāno yasya śocasi /
jānāsi kiṃ sakhāyaṃ māṃ yenāgre vicacartha ha // BhP_04.28.052 //

api smarasi cātmānam avijñāta-sakhaṃ sakhe /
hitvā māṃ padam anvicchan bhauma-bhoga-rato gataḥ // BhP_04.28.053 //

haṃsāv ahaṃ ca tvaṃ cārya sakhāyau mānasāyanau /
abhūtām antarā vaukaḥ sahasra-parivatsarān // BhP_04.28.054 //

sa tvaṃ vihāya māṃ bandho gato grāmya-matir mahīm /
vicaran padam adrākṣīḥ kayācin nirmitaṃ striyā // BhP_04.28.055 //

pañcārāmaṃ nava-dvāram eka-pālaṃ tri-koṣṭhakam /
ṣaṭ-kulaṃ pañca-vipaṇaṃ pañca-prakṛti strī-dhavam // BhP_04.28.056 //

pañcendriyārthā ārāmā dvāraḥ prāṇā nava prabho /
tejo-'b-annāni koṣṭhāni kulam indriya-saṅgrahaḥ // BhP_04.28.057 //

vipaṇas tu kriyā-śaktir bhūta-prakṛtir avyayā /
śakty-adhīśaḥ pumāṃs tv atra praviṣṭo nāvabudhyate // BhP_04.28.058 //

tasmiṃs tvaṃ rāmayā spṛṣṭo ramamāṇo 'śruta-smṛtiḥ /
tat-saṅgād īdṛśīṃ prāpto daśāṃ pāpīyasīṃ prabho // BhP_04.28.059 //

na tvaṃ vidarbha-duhitā nāyaṃ vīraḥ suhṛt tava /
na patis tvaṃ purañjanyā ruddho nava-mukhe yayā // BhP_04.28.060 //

māyā hy eṣā mayā sṛṣṭā yat pumāṃsaṃ striyaṃ satīm /
manyase nobhayaṃ yad vai haṃsau paśyāvayor gatim // BhP_04.28.061 //

ahaṃ bhavān na cānyas tvaṃ tvam evāhaṃ vicakṣva bhoḥ /
na nau paśyanti kavayaś chidraṃ jātu manāg api // BhP_04.28.062 //

yathā puruṣa ātmānam ekam ādarśa-cakṣuṣoḥ /
dvidhābhūtam avekṣeta tathaivāntaram āvayoḥ // BhP_04.28.063 //

evaṃ sa mānaso haṃso haṃsena pratibodhitaḥ /
sva-sthas tad-vyabhicāreṇa naṣṭām āpa punaḥ smṛtim // BhP_04.28.064 //

barhiṣmann etad adhyātmaṃ pārokṣyeṇa pradarśitam /
yat parokṣa-priyo devo bhagavān viśva-bhāvanaḥ // BhP_04.28.065 //

BhP_04.29.001/0 prācīnabarhir uvāca

bhagavaṃs te vaco 'smābhir na samyag avagamyate /
kavayas tad vijānanti na vayaṃ karma-mohitāḥ // BhP_04.29.001 //

BhP_04.29.002/0 nārada uvāca

puruṣaṃ purañjanaṃ vidyād yad vyanakty ātmanaḥ puram /
eka-dvi-tri-catuṣ-pādaṃ bahu-pādam apādakam // BhP_04.29.002 //

yo 'vijñātāhṛtas tasya puruṣasya sakheśvaraḥ /
yan na vijñāyate pumbhir nāmabhir vā kriyā-guṇaiḥ // BhP_04.29.003 //

yadā jighṛkṣan puruṣaḥ kārtsnyena prakṛter guṇān /
nava-dvāraṃ dvi-hastāṅghri tatrāmanuta sādhv iti // BhP_04.29.004 //

buddhiṃ tu pramadāṃ vidyān mamāham iti yat-kṛtam /
yām adhiṣṭhāya dehe 'smin pumān bhuṅkte 'kṣabhir guṇān // BhP_04.29.005 //

sakhāya indriya-gaṇā jñānaṃ karma ca yat-kṛtam /
sakhyas tad-vṛttayaḥ prāṇaḥ pañca-vṛttir yathoragaḥ // BhP_04.29.006 //

bṛhad-balaṃ mano vidyād ubhayendriya-nāyakam /
pañcālāḥ pañca viṣayā yan-madhye nava-khaṃ puram // BhP_04.29.007 //

akṣiṇī nāsike karṇau mukhaṃ śiśna-gudāv iti /
dve dve dvārau bahir yāti yas tad-indriya-saṃyutaḥ // BhP_04.29.008 //

akṣiṇī nāsike āsyam iti pañca puraḥ kṛtāḥ /
dakṣiṇā dakṣiṇaḥ karṇa uttarā cottaraḥ smṛtaḥ // BhP_04.29.009 //

paścime ity adho dvārau gudaṃ śiśnam ihocyate /
khadyotāvirmukhī cātra netre ekatra nirmite /
rūpaṃ vibhrājitaṃ tābhyāṃ vicaṣṭe cakṣuṣeśvaraḥ // BhP_04.29.010 //

nalinī nālinī nāse gandhaḥ saurabha ucyate /
ghrāṇo 'vadhūto mukhyāsyaṃ vipaṇo vāg rasavid rasaḥ // BhP_04.29.011 //

āpaṇo vyavahāro 'tra citram andho bahūdanam /
pitṛhūr dakṣiṇaḥ karṇa uttaro devahūḥ smṛtaḥ // BhP_04.29.012 //

pravṛttaṃ ca nivṛttaṃ ca śāstraṃ pañcāla-saṃjñitam /
pitṛ-yānaṃ deva-yānaṃ śrotrāc chruta-dharād vrajet // BhP_04.29.013 //

āsurī meḍhram arvāg-dvār vyavāyo grāmiṇāṃ ratiḥ /
upastho durmadaḥ prokto nirṛtir guda ucyate // BhP_04.29.014 //

vaiśasaṃ narakaṃ pāyur lubdhako 'ndhau tu me śṛṇu /
hasta-pādau pumāṃs tābhyāṃ yukto yāti karoti ca // BhP_04.29.015 //

antaḥ-puraṃ ca hṛdayaṃ viṣūcir mana ucyate /
tatra mohaṃ prasādaṃ vā harṣaṃ prāpnoti tad-guṇaiḥ // BhP_04.29.016 //

yathā yathā vikriyate guṇākto vikaroti vā /
tathā tathopadraṣṭātmā tad-vṛttīr anukāryate // BhP_04.29.017 //

deho rathas tv indriyāśvaḥ saṃvatsara-rayo 'gatiḥ /
dvi-karma-cakras tri-guṇa- dhvajaḥ pañcāsu-bandhuraḥ // BhP_04.29.018 //

mano-raśmir buddhi-sūto hṛn-nīḍo dvandva-kūbaraḥ /
pañcendriyārtha-prakṣepaḥ sapta-dhātu-varūthakaḥ // BhP_04.29.019 //

ākūtir vikramo bāhyo mṛga-tṛṣṇāṃ pradhāvati /
ekādaśendriya-camūḥ pañca-sūnā-vinoda-kṛt // BhP_04.29.020 //

saṃvatsaraś caṇḍavegaḥ kālo yenopalakṣitaḥ /
tasyāhānīha gandharvā gandharvyo rātrayaḥ smṛtāḥ /
haranty āyuḥ parikrāntyā ṣaṣṭy-uttara-śata-trayam // BhP_04.29.021 //

kāla-kanyā jarā sākṣāl lokas tāṃ nābhinandati /
svasāraṃ jagṛhe mṛtyuḥ kṣayāya yavaneśvaraḥ // BhP_04.29.022 //

ādhayo vyādhayas tasya sainikā yavanāś carāḥ /
bhūtopasargāśu-rayaḥ prajvāro dvi-vidho jvaraḥ // BhP_04.29.023 //

evaṃ bahu-vidhair duḥkhair daiva-bhūtātma-sambhavaiḥ /
kliśyamānaḥ śataṃ varṣaṃ dehe dehī tamo-vṛtaḥ // BhP_04.29.024 //

prāṇendriya-mano-dharmān ātmany adhyasya nirguṇaḥ /
śete kāma-lavān dhyāyan mamāham iti karma-kṛt // BhP_04.29.025 //

yadātmānam avijñāya bhagavantaṃ paraṃ gurum /
puruṣas tu viṣajjeta guṇeṣu prakṛteḥ sva-dṛk // BhP_04.29.026 //

guṇābhimānī sa tadā karmāṇi kurute 'vaśaḥ /
śuklaṃ kṛṣṇaṃ lohitaṃ vā yathā-karmābhijāyate // BhP_04.29.027 //

śuklāt prakāśa-bhūyiṣṭhā lokān āpnoti karhicit /
duḥkhodarkān kriyāyāsāṃs tamaḥ-śokotkaṭān kvacit // BhP_04.29.028 //

kvacit pumān kvacic ca strī kvacin nobhayam andha-dhīḥ /
devo manuṣyas tiryag vā yathā-karma-guṇaṃ bhavaḥ // BhP_04.29.029 //

kṣut-parīto yathā dīnaḥ sārameyo gṛhaṃ gṛham /
caran vindati yad-diṣṭaṃ daṇḍam odanam eva vā // BhP_04.29.030 //

tathā kāmāśayo jīva uccāvaca-pathā bhraman /
upary adho vā madhye vā yāti diṣṭaṃ priyāpriyam // BhP_04.29.031 //

duḥkheṣv ekatareṇāpi daiva-bhūtātma-hetuṣu /
jīvasya na vyavacchedaḥ syāc cet tat-tat-pratikriyā // BhP_04.29.032 //

yathā hi puruṣo bhāraṃ śirasā gurum udvahan /
taṃ skandhena sa ādhatte tathā sarvāḥ pratikriyāḥ // BhP_04.29.033 //

naikāntataḥ pratīkāraḥ karmaṇāṃ karma kevalam /
dvayaṃ hy avidyopasṛtaṃ svapne svapna ivānagha // BhP_04.29.034 //

arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
manasā liṅga-rūpeṇa svapne vicarato yathā // BhP_04.29.035 //

athātmano 'rtha-bhūtasya yato 'nartha-paramparā /
saṃsṛtis tad-vyavacchedo bhaktyā paramayā gurau // BhP_04.29.036 //

vāsudeve bhagavati bhakti-yogaḥ samāhitaḥ /
sadhrīcīnena vairāgyaṃ jñānaṃ ca janayiṣyati // BhP_04.29.037 //

so 'cirād eva rājarṣe syād acyuta-kathāśrayaḥ /
śṛṇvataḥ śraddadhānasya nityadā syād adhīyataḥ // BhP_04.29.038 //

yatra bhāgavatā rājan sādhavo viśadāśayāḥ /
bhagavad-guṇānukathana- śravaṇa-vyagra-cetasaḥ // BhP_04.29.039 //

tasmin mahan-mukharitā madhubhic- caritra-pīyūṣa-śeṣa-saritaḥ paritaḥ sravanti /
tā ye pibanty avitṛṣo nṛpa gāḍha-karṇais tān na spṛśanty aśana-tṛḍ-bhaya-śoka-mohāḥ // BhP_04.29.040 //

etair upadruto nityaṃ jīva-lokaḥ svabhāvajaiḥ /
na karoti harer nūnaṃ kathāmṛta-nidhau ratim // BhP_04.29.041 //

prajāpati-patiḥ sākṣād bhagavān giriśo manuḥ /
dakṣādayaḥ prajādhyakṣā naiṣṭhikāḥ sanakādayaḥ // BhP_04.29.042 //

marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ /
bhṛgur vasiṣṭha ity ete mad-antā brahma-vādinaḥ // BhP_04.29.043 //

adyāpi vācas-patayas tapo-vidyā-samādhibhiḥ /
paśyanto 'pi na paśyanti paśyantaṃ parameśvaram // BhP_04.29.044 //

śabda-brahmaṇi duṣpāre caranta uru-vistare /
mantra-liṅgair vyavacchinnaṃ bhajanto na viduḥ param // BhP_04.29.045 //

sarveṣām eva jantūnāṃ satataṃ deha-poṣaṇe /
asti prajñā samāyattā ko viśeṣas tadā nṛṇām // BhP_04.29.046 //

labdhvehānte manuṣyatvaṃ hitvā dehādy-asad-graham /
ātma-sṛtyā vihāyedaṃ jīvātmā sa viśiṣyate // BhP_04.29.047 //

yadā yasyānugṛhṇāti bhagavān ātma-bhāvitaḥ /
sa jahāti matiṃ loke vede ca pariniṣṭhitām // BhP_04.29.046 //

tasmāt karmasu barhiṣmann ajñānād artha-kāśiṣu /
mārtha-dṛṣṭiṃ kṛthāḥ śrotra- sparśiṣv aspṛṣṭa-vastuṣu // BhP_04.29.047 //

svaṃ lokaṃ na vidus te vai yatra devo janārdanaḥ /
āhur dhūmra-dhiyo vedaṃ sakarmakam atad-vidaḥ // BhP_04.29.048 //

āstīrya darbhaiḥ prāg-agraiḥ kārtsnyena kṣiti-maṇḍalam /
stabdho bṛhad-vadhān mānī karma nāvaiṣi yat param /
tat karma hari-toṣaṃ yat sā vidyā tan-matir yayā // BhP_04.29.049 //

harir deha-bhṛtām ātmā svayaṃ prakṛtir īśvaraḥ /
tat-pāda-mūlaṃ śaraṇaṃ yataḥ kṣemo nṛṇām iha // BhP_04.29.050 //

sa vai priyatamaś cātmā yato na bhayam aṇv api /
iti veda sa vai vidvān yo vidvān sa gurur hariḥ // BhP_04.29.051 //

BhP_04.29.052/0 nārada uvāca

praśna evaṃ hi sañchinno bhavataḥ puruṣarṣabha /
atra me vadato guhyaṃ niśāmaya suniścitam // BhP_04.29.052 //

kṣudraṃ caraṃ sumanasāṃ śaraṇe mithitvā $ raktaṃ ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇam &amp;

agre vṛkān asu-tṛpo 'vigaṇayya yāntaṃ % pṛṣṭhe mṛgaṃ mṛgaya lubdhaka-bāṇa-bhinnam // BhP_04.29.053* //

asyārthaḥ sumanaḥ-sama-dharmaṇāṃ strīṇāṃ śaraṇa āśrame puṣpa-madhu-gandhavat kṣudratamaṃ kāmya-karma-vipākajaṃ kāma-sukha-lavaṃ jaihvyaupasthyādi vicinvantaṃ mithunī-bhūya tad-abhiniveśita-manasaṃ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato 'ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṃ pṛṣṭhata eva parokṣam anupravṛtto lubdhakaḥ kṛtānto 'ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṃ draṣṭum arhasīti // BhP_04.29.054 //_*

sa tvaṃ vicakṣya mṛga-ceṣṭitam ātmano 'ntaś $ cittaṃ niyaccha hṛdi karṇa-dhunīṃ ca citte &

sa tvaṃ vicakṣya mṛga-ceṣṭitam ātmano 'ntaś $ cittaṃ niyaccha hṛdi karṇa-dhunīṃ ca citte &

jahy aṅganāśramam asattama-yūtha-gāthaṃ % prīṇīhi haṃsa-śaraṇaṃ virama krameṇa // BhP_04.29.055* //

BhP_04.29.056/0 rājovāca

śrutam anvīkṣitaṃ brahman bhagavān yad abhāṣata /
naitaj jānanty upādhyāyāḥ kiṃ na brūyur vidur yadi // BhP_04.29.056 //

saṃśayo 'tra tu me vipra sañchinnas tat-kṛto mahān /
ṛṣayo 'pi hi muhyanti yatra nendriya-vṛttayaḥ // BhP_04.29.057 //

karmāṇy ārabhate yena pumān iha vihāya tam /
amutrānyena dehena juṣṭāni sa yad aśnute // BhP_04.29.058 //

iti veda-vidāṃ vādaḥ śrūyate tatra tatra ha /
karma yat kriyate proktaṃ parokṣaṃ na prakāśate // BhP_04.29.059 //

BhP_04.29.060/0 nārada uvāca

yenaivārabhate karma tenaivāmutra tat pumān /
bhuṅkte hy avyavadhānena liṅgena manasā svayam // BhP_04.29.060 //

śayānam imam utsṛjya śvasantaṃ puruṣo yathā /
karmātmany āhitaṃ bhuṅkte tādṛśenetareṇa vā // BhP_04.29.061 //

mamaite manasā yad yad asāv aham iti bruvan /
gṛhṇīyāt tat pumān rāddhaṃ karma yena punar bhavaḥ // BhP_04.29.062 //

yathānumīyate cittam ubhayair indriyehitaiḥ /
evaṃ prāg-dehajaṃ karma lakṣyate citta-vṛttibhiḥ // BhP_04.29.063 //

nānubhūtaṃ kva cānena dehenādṛṣṭam aśrutam /
kadācid upalabhyeta yad rūpaṃ yādṛg ātmani // BhP_04.29.064 //

tenāsya tādṛśaṃ rāja liṅgino deha-sambhavam /
śraddhatsvānanubhūto 'rtho na manaḥ spraṣṭum arhati // BhP_04.29.065 //

mana eva manuṣyasya pūrva-rūpāṇi śaṃsati /
bhaviṣyataś ca bhadraṃ te tathaiva na bhaviṣyataḥ // BhP_04.29.066 //

adṛṣṭam aśrutaṃ cātra kvacin manasi dṛśyate /
yathā tathānumantavyaṃ deśa-kāla-kriyāśrayam // BhP_04.29.067 //

sarve kramānurodhena manasīndriya-gocarāḥ /
āyānti bahuśo yānti sarve samanaso janāḥ // BhP_04.29.068 //

sattvaika-niṣṭhe manasi bhagavat-pārśva-vartini /
tamaś candramasīvedam uparajyāvabhāsate // BhP_04.29.069 //

nāhaṃ mameti bhāvo 'yaṃ puruṣe vyavadhīyate /
yāvad buddhi-mano-'kṣārtha- guṇa-vyūho hy anādimān // BhP_04.29.070 //

supti-mūrcchopatāpeṣu prāṇāyana-vighātataḥ /
nehate 'ham iti jñānaṃ mṛtyu-prajvārayor api // BhP_04.29.071 //

garbhe bālye 'py apauṣkalyād ekādaśa-vidhaṃ tadā /
liṅgaṃ na dṛśyate yūnaḥ kuhvāṃ candramaso yathā // BhP_04.29.072 //

arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
dhyāyato viṣayān asya svapne 'narthāgamo yathā // BhP_04.29.073 //

evaṃ pañca-vidhaṃ liṅgaṃ tri-vṛt ṣoḍaśa vistṛtam /
eṣa cetanayā yukto jīva ity abhidhīyate // BhP_04.29.074 //

anena puruṣo dehān upādatte vimuñcati /
harṣaṃ śokaṃ bhayaṃ duḥkhaṃ sukhaṃ cānena vindati // BhP_04.29.075 //

bhaktiḥ kṛṣṇe dayā jīveṣv akuṇṭha-jñānam ātmani /
yadi syād ātmano bhūyād apavargas tu saṃsṛteḥ // BhP_04.29.076 //

yathā tṛṇa-jalūkeyaṃ nāpayāty apayāti ca /
na tyajen mriyamāṇo 'pi prāg-dehābhimatiṃ janaḥ // BhP_04.29.076 //

adṛṣṭaṃ dṛṣṭavan naṅkṣed bhūtaṃ svapnavad anyathā /
bhūtaṃ bhavad bhaviṣyac ca suptaṃ sarva-raho-rahaḥ // BhP_04.29.077 //

yāvad anyaṃ na vindeta vyavadhānena karmaṇām /
mana eva manuṣyendra bhūtānāṃ bhava-bhāvanam // BhP_04.29.077 //

yadākṣaiś caritān dhyāyan karmāṇy ācinute 'sakṛt /
sati karmaṇy avidyāyāṃ bandhaḥ karmaṇy anātmanaḥ // BhP_04.29.078 //

atas tad apavādārthaṃ bhaja sarvātmanā harim /
paśyaṃs tad-ātmakaṃ viśvaṃ sthity-utpatty-apyayā yataḥ // BhP_04.29.079 //

BhP_04.29.080/0 maitreya uvāca

bhāgavata-mukhyo bhagavān nārado haṃsayor gatim /
pradarśya hy amum āmantrya siddha-lokaṃ tato 'gamat // BhP_04.29.080 //

prācīnabarhī rājarṣiḥ prajā-sargābhirakṣaṇe /
ādiśya putrān agamat tapase kapilāśramam // BhP_04.29.081 //

tatraikāgra-manā dhīro govinda-caraṇāmbujam /
vimukta-saṅgo 'nubhajan bhaktyā tat-sāmyatām agāt // BhP_04.29.082 //

etad adhyātma-pārokṣyaṃ gītaṃ devarṣiṇānagha /
yaḥ śrāvayed yaḥ śṛṇuyāt sa liṅgena vimucyate // BhP_04.29.083 //

etan mukunda-yaśasā bhuvanaṃ punānaṃ $ devarṣi-varya-mukha-niḥsṛtam ātma-śaucam &amp;

yaḥ kīrtyamānam adhigacchati pārameṣṭhyaṃ % nāsmin bhave bhramati mukta-samasta-bandhaḥ // BhP_04.29.084* //

adhyātma-pārokṣyam idaṃ mayādhigatam adbhutam /
evaṃ striyāśramaḥ puṃsaś chinno 'mutra ca saṃśayaḥ // BhP_04.29.085 //

BhP_04.30.001/0 vidura uvāca

ye tvayābhihitā brahman sutāḥ prācīnabarhiṣaḥ /
te rudra-gītena hariṃ siddhim āpuḥ pratoṣya kām // BhP_04.30.001 //

kiṃ bārhaspatyeha paratra vātha kaivalya-nātha-priya-pārśva-vartinaḥ /
āsādya devaṃ giriśaṃ yadṛcchayā prāpuḥ paraṃ nūnam atha pracetasaḥ // BhP_04.30.002 //

BhP_04.30.003/0 maitreya uvāca

pracetaso 'ntar udadhau pitur ādeśa-kāriṇaḥ /
apa-yajñena tapasā purañjanam atoṣayan // BhP_04.30.003 //

daśa-varṣa-sahasrānte puruṣas tu sanātanaḥ /
teṣām āvirabhūt kṛcchraṃ śāntena śamayan rucā // BhP_04.30.004 //

suparṇa-skandham ārūḍho meru-śṛṅgam ivāmbudaḥ /
pīta-vāsā maṇi-grīvaḥ kurvan vitimirā diśaḥ // BhP_04.30.005 //

kāśiṣṇunā kanaka-varṇa-vibhūṣaṇena $ bhrājat-kapola-vadano vilasat-kirīṭaḥ &amp;

aṣṭāyudhair anucarair munibhiḥ surendrair % āsevito garuḍa-kinnara-gīta-kīrtiḥ // BhP_04.30.006* //

pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyā $ spardhac-chriyā parivṛto vana-mālayādyaḥ &

pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyā $ spardhac-chriyā parivṛto vana-mālayādyaḥ &

barhiṣmataḥ puruṣa āha sutān prapannān % parjanya-nāda-rutayā saghṛṇāvalokaḥ // BhP_04.30.007* //

BhP_04.30.008/0 śrī-bhagavān uvāca

varaṃ vṛṇīdhvaṃ bhadraṃ vo yūyaṃ me nṛpa-nandanāḥ /
sauhārdenāpṛthag-dharmās tuṣṭo 'haṃ sauhṛdena vaḥ // BhP_04.30.008 //

yo 'nusmarati sandhyāyāṃ yuṣmān anudinaṃ naraḥ /
tasya bhrātṛṣv ātma-sāmyaṃ tathā bhūteṣu sauhṛdam // BhP_04.30.009 //

ye tu māṃ rudra-gītena sāyaṃ prātaḥ samāhitāḥ /
stuvanty ahaṃ kāma-varān dāsye prajñāṃ ca śobhanām // BhP_04.30.010 //

yad yūyaṃ pitur ādeśam agrahīṣṭa mudānvitāḥ /
atho va uśatī kīrtir lokān anu bhaviṣyati // BhP_04.30.011 //

bhavitā viśrutaḥ putro 'navamo brahmaṇo guṇaiḥ /
ya etām ātma-vīryeṇa tri-lokīṃ pūrayiṣyati // BhP_04.30.012 //

kaṇḍoḥ pramlocayā labdhā kanyā kamala-locanā /
tāṃ cāpaviddhāṃ jagṛhur bhūruhā nṛpa-nandanāḥ // BhP_04.30.013 //

kṣut-kṣāmāyā mukhe rājā somaḥ pīyūṣa-varṣiṇīm /
deśinīṃ rodamānāyā nidadhe sa dayānvitaḥ // BhP_04.30.014 //

prajā-visarga ādiṣṭāḥ pitrā mām anuvartatā /
tatra kanyāṃ varārohāṃ tām udvahata mā ciram // BhP_04.30.015 //

apṛthag-dharma-śīlānāṃ sarveṣāṃ vaḥ sumadhyamā /
apṛthag-dharma-śīleyaṃ bhūyāt patny arpitāśayā // BhP_04.30.016 //

divya-varṣa-sahasrāṇāṃ sahasram ahataujasaḥ /
bhaumān bhokṣyatha bhogān vai divyāṃś cānugrahān mama // BhP_04.30.017 //

atha mayy anapāyinyā bhaktyā pakva-guṇāśayāḥ /
upayāsyatha mad-dhāma nirvidya nirayād ataḥ // BhP_04.30.018 //

gṛheṣv āviśatāṃ cāpi puṃsāṃ kuśala-karmaṇām /
mad-vārtā-yāta-yāmānāṃ na bandhāya gṛhā matāḥ // BhP_04.30.019 //

navyavad dhṛdaye yaj jño brahmaitad brahma-vādibhiḥ /
na muhyanti na śocanti na hṛṣyanti yato gatāḥ // BhP_04.30.020 //

BhP_04.30.021/0 maitreya uvāca

evaṃ bruvāṇaṃ puruṣārtha-bhājanaṃ janārdanaṃ prāñjalayaḥ pracetasaḥ /
tad-darśana-dhvasta-tamo-rajo-malā girāgṛṇan gadgadayā suhṛttamam // BhP_04.30.021 //

BhP_04.30.022/0 pracetasa ūcuḥ

namo namaḥ kleśa-vināśanāya nirūpitodāra-guṇāhvayāya /
mano-vaco-vega-puro-javāya sarvākṣa-mārgair agatādhvane namaḥ // BhP_04.30.022 //

śuddhāya śāntāya namaḥ sva-niṣṭhayā manasy apārthaṃ vilasad-dvayāya /
namo jagat-sthāna-layodayeṣu gṛhīta-māyā-guṇa-vigrahāya // BhP_04.30.023 //

namo viśuddha-sattvāya haraye hari-medhase /
vāsudevāya kṛṣṇāya prabhave sarva-sātvatām // BhP_04.30.024 //

namaḥ kamala-nābhāya namaḥ kamala-māline /
namaḥ kamala-pādāya namas te kamalekṣaṇa // BhP_04.30.025 //

namaḥ kamala-kiñjalka- piśaṅgāmala-vāsase /
sarva-bhūta-nivāsāya namo 'yuṅkṣmahi sākṣiṇe // BhP_04.30.026 //

rūpaṃ bhagavatā tv etad aśeṣa-kleśa-saṅkṣayam /
āviṣkṛtaṃ naḥ kliṣṭānāṃ kim anyad anukampitam // BhP_04.30.027 //

etāvat tvaṃ hi vibhubhir bhāvyaṃ dīneṣu vatsalaiḥ /
yad anusmaryate kāle sva-buddhyābhadra-randhana // BhP_04.30.028 //

yenopaśāntir bhūtānāṃ kṣullakānām apīhatām /
antarhito 'ntar-hṛdaye kasmān no veda nāśiṣaḥ // BhP_04.30.029 //

asāv eva varo 'smākam īpsito jagataḥ pate /
prasanno bhagavān yeṣām apavargaḥ gurur gatiḥ // BhP_04.30.030 //

varaṃ vṛṇīmahe 'thāpi nātha tvat parataḥ parāt /
na hy antas tvad-vibhūtīnāṃ so 'nanta iti gīyase // BhP_04.30.031 //

pārijāte 'ñjasā labdhe sāraṅgo 'nyan na sevate /
tvad-aṅghri-mūlam āsādya sākṣāt kiṃ kiṃ vṛṇīmahi // BhP_04.30.032 //

yāvat te māyayā spṛṣṭā bhramāma iha karmabhiḥ /
tāvad bhavat-prasaṅgānāṃ saṅgaḥ syān no bhave bhave // BhP_04.30.033 //

tulayāma lavenāpi na svargaṃ nāpunar-bhavam /
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ // BhP_04.30.034 //

yatreḍyante kathā mṛṣṭās tṛṣṇāyāḥ praśamo yataḥ /
nirvairaṃ yatra bhūteṣu nodvego yatra kaścana // BhP_04.30.035 //

yatra nārāyaṇaḥ sākṣād bhagavān nyāsināṃ gatiḥ /
saṃstūyate sat-kathāsu mukta-saṅgaiḥ punaḥ punaḥ // BhP_04.30.036 //

teṣāṃ vicaratāṃ padbhyāṃ tīrthānāṃ pāvanecchayā /
bhītasya kiṃ na roceta tāvakānāṃ samāgamaḥ // BhP_04.30.037 //

vayaṃ tu sākṣād bhagavan bhavasya priyasya sakhyuḥ kṣaṇa-saṅgamena /
suduścikitsyasya bhavasya mṛtyor bhiṣaktamaṃ tvādya gatiṃ gatāḥ sma // BhP_04.30.038 //

yan naḥ svadhītaṃ guravaḥ prasāditā viprāś ca vṛddhāś ca sad-ānuvṛttyā /
āryā natāḥ suhṛdo bhrātaraś ca sarvāṇi bhūtāny anasūyayaiva // BhP_04.30.039 //

yan naḥ sutaptaṃ tapa etad īśa nirandhasāṃ kālam adabhram apsu /
sarvaṃ tad etat puruṣasya bhūmno vṛṇīmahe te paritoṣaṇāya // BhP_04.30.040 //

manuḥ svayambhūr bhagavān bhavaś ca ye 'nye tapo-jñāna-viśuddha-sattvāḥ /
adṛṣṭa-pārā api yan-mahimnaḥ stuvanty atho tvātma-samaṃ gṛṇīmaḥ // BhP_04.30.041 //

namaḥ samāya śuddhāya puruṣāya parāya ca /
vāsudevāya sattvāya tubhyaṃ bhagavate namaḥ // BhP_04.30.042 //

BhP_04.30.043/0 maitreya uvāca

iti pracetobhir abhiṣṭuto hariḥ prītas tathety āha śaraṇya-vatsalaḥ /
anicchatāṃ yānam atṛpta-cakṣuṣāṃ yayau sva-dhāmānapavarga-vīryaḥ // BhP_04.30.043 //

atha niryāya salilāt pracetasa udanvataḥ /
vīkṣyākupyan drumaiś channāṃ gāṃ gāṃ roddhum ivocchritaiḥ // BhP_04.30.044 //

tato 'gni-mārutau rājann amuñcan mukhato ruṣā /
mahīṃ nirvīrudhaṃ kartuṃ saṃvartaka ivātyaye // BhP_04.30.045 //

bhasmasāt kriyamāṇāṃs tān drumān vīkṣya pitāmahaḥ /
āgataḥ śamayām āsa putrān barhiṣmato nayaiḥ // BhP_04.30.046 //

tatrāvaśiṣṭā ye vṛkṣā bhītā duhitaraṃ tadā /
ujjahrus te pracetobhya upadiṣṭāḥ svayambhuvā // BhP_04.30.047 //

te ca brahmaṇa ādeśān māriṣām upayemire /
yasyāṃ mahad-avajñānād ajany ajana-yonijaḥ // BhP_04.30.048 //

cākṣuṣe tv antare prāpte prāk-sarge kāla-vidrute /
yaḥ sasarja prajā iṣṭāḥ sa dakṣo daiva-coditaḥ // BhP_04.30.049 //

yo jāyamānaḥ sarveṣāṃ tejas tejasvināṃ rucā /
svayopādatta dākṣyāc ca karmaṇāṃ dakṣam abruvan // BhP_04.30.050 //

taṃ prajā-sarga-rakṣāyām anādir abhiṣicya ca /
yuyoja yuyuje 'nyāṃś ca sa vai sarva-prajāpatīn // BhP_04.30.051 //

BhP_04.31.001/0 maitreya uvāca

tata utpanna-vijñānā āśv adhokṣaja-bhāṣitam /
smaranta ātmaje bhāryāṃ visṛjya prāvrajan gṛhāt // BhP_04.31.001 //

dīkṣitā brahma-satreṇa sarva-bhūtātma-medhasā /
pratīcyāṃ diśi velāyāṃ siddho 'bhūd yatra jājaliḥ // BhP_04.31.002 //

tān nirjita-prāṇa-mano-vaco-dṛśo jitāsanān śānta-samāna-vigrahān /
pare 'male brahmaṇi yojitātmanaḥ surāsureḍyo dadṛśe sma nāradaḥ // BhP_04.31.003 //

tam āgataṃ ta utthāya praṇipatyābhinandya ca /
pūjayitvā yathādeśaṃ sukhāsīnam athābruvan // BhP_04.31.004 //

BhP_04.31.005/0 pracetasa ūcuḥ

svāgataṃ te surarṣe 'dya diṣṭyā no darśanaṃ gataḥ /
tava caṅkramaṇaṃ brahmann abhayāya yathā raveḥ // BhP_04.31.005 //

yad ādiṣṭaṃ bhagavatā śivenādhokṣajena ca /
tad gṛheṣu prasaktānāṃ prāyaśaḥ kṣapitaṃ prabho // BhP_04.31.006 //

tan naḥ pradyotayādhyātma- jñānaṃ tattvārtha-darśanam /
yenāñjasā tariṣyāmo dustaraṃ bhava-sāgaram // BhP_04.31.007 //

BhP_04.31.008/0 maitreya uvāca

iti pracetasāṃ pṛṣṭo bhagavān nārado muniḥ /
bhagavaty uttama-śloka āviṣṭātmābravīn nṛpān // BhP_04.31.008 //

BhP_04.31.009/0 nārada uvāca

taj janma tāni karmāṇi tad āyus tan mano vacaḥ /
nṛṇāṃ yena hi viśvātmā sevyate harir īśvaraḥ // BhP_04.31.009 //

kiṃ janmabhis tribhir veha śaukra-sāvitra-yājñikaiḥ /
karmabhir vā trayī-proktaiḥ puṃso 'pi vibudhāyuṣā // BhP_04.31.010 //

śrutena tapasā vā kiṃ vacobhiś citta-vṛttibhiḥ /
buddhyā vā kiṃ nipuṇayā balenendriya-rādhasā // BhP_04.31.011 //

kiṃ vā yogena sāṅkhyena nyāsa-svādhyāyayor api /
kiṃ vā śreyobhir anyaiś ca na yatrātma-prado hariḥ // BhP_04.31.012 //

śreyasām api sarveṣām ātmā hy avadhir arthataḥ /
sarveṣām api bhūtānāṃ harir ātmātmadaḥ priyaḥ // BhP_04.31.013 //

yathā taror mūla-niṣecanena tṛpyanti tat-skandha-bhujopaśākhāḥ /
prāṇopahārāc ca yathendriyāṇāṃ tathaiva sarvārhaṇam acyutejyā // BhP_04.31.014 //

yathaiva sūryāt prabhavanti vāraḥ punaś ca tasmin praviśanti kāle /
bhūtāni bhūmau sthira-jaṅgamāni tathā harāv eva guṇa-pravāhaḥ // BhP_04.31.015 //

etat padaṃ taj jagad-ātmanaḥ paraṃ sakṛd vibhātaṃ savitur yathā prabhā /
yathāsavo jāgrati supta-śaktayo dravya-kriyā-jñāna-bhidā-bhramātyayaḥ // BhP_04.31.016 //

yathā nabhasy abhra-tamaḥ-prakāśā bhavanti bhūpā na bhavanty anukramāt /
evaṃ pare brahmaṇi śaktayas tv amū rajas tamaḥ sattvam iti pravāhaḥ // BhP_04.31.017 //

tenaikam ātmānam aśeṣa-dehināṃ kālaṃ pradhānaṃ puruṣaṃ pareśam /
sva-tejasā dhvasta-guṇa-pravāham ātmaika-bhāvena bhajadhvam addhā // BhP_04.31.018 //

dayayā sarva-bhūteṣu santuṣṭyā yena kena vā /
sarvendriyopaśāntyā ca tuṣyaty āśu janārdanaḥ // BhP_04.31.019 //

apahata-sakalaiṣaṇāmalātmany aviratam edhita-bhāvanopahūtaḥ /
nija-jana-vaśa-gatvam ātmano 'yan na sarati chidravad akṣaraḥ satāṃ hi // BhP_04.31.020 //

na bhajati kumanīṣiṇāṃ sa ijyāṃ harir adhanātma-dhana-priyo rasa-jñaḥ /
śruta-dhana-kula-karmaṇāṃ madair ye vidadhati pāpam akiñcaneṣu satsu // BhP_04.31.021 //

śriyam anucaratīṃ tad-arthinaś ca dvipada-patīn vibudhāṃś ca yat sva-pūrṇaḥ /
na bhajati nija-bhṛtya-varga-tantraḥ katham amum udvisṛjet pumān kṛta-jñaḥ // BhP_04.31.022 //

BhP_04.31.023/0 maitreya uvāca

iti pracetaso rājann anyāś ca bhagavat-kathāḥ /
śrāvayitvā brahma-lokaṃ yayau svāyambhuvo muniḥ // BhP_04.31.023 //

te 'pi tan-mukha-niryātaṃ yaśo loka-malāpaham /
harer niśamya tat-pādaṃ dhyāyantas tad-gatiṃ yayuḥ // BhP_04.31.024 //

etat te 'bhihitaṃ kṣattar yan māṃ tvaṃ paripṛṣṭavān /
pracetasāṃ nāradasya saṃvādaṃ hari-kīrtanam // BhP_04.31.025 //

BhP_04.31.026/0 śrī-śuka uvāca

ya eṣa uttānapado mānavasyānuvarṇitaḥ /
vaṃśaḥ priyavratasyāpi nibodha nṛpa-sattama // BhP_04.31.026 //

yo nāradād ātma-vidyām adhigamya punar mahīm /
bhuktvā vibhajya putrebhya aiśvaraṃ samagāt padam // BhP_04.31.027 //

imāṃ tu kauṣāraviṇopavarṇitāṃ kṣattā niśamyājita-vāda-sat-kathām /
pravṛddha-bhāvo 'śru-kalākulo muner dadhāra mūrdhnā caraṇaṃ hṛdā hareḥ // BhP_04.31.028 //

BhP_04.31.029/0 vidura uvāca

so 'yam adya mahā-yogin bhavatā karuṇātmanā /
darśitas tamasaḥ pāro yatrākiñcana-go hariḥ // BhP_04.31.029 //

BhP_04.31.030/0 śrī-śuka uvāca

ity ānamya tam āmantrya viduro gajasāhvayam /
svānāṃ didṛkṣuḥ prayayau jñātīnāṃ nirvṛtāśayaḥ // BhP_04.31.030 //

etad yaḥ śṛṇuyād rājan rājñāṃ hary-arpitātmanām /
āyur dhanaṃ yaśaḥ svasti gatim aiśvaryam āpnuyāt // BhP_04.31.031 //

BhP_05.01.001/0 rājovāca

priyavrato bhāgavatāatmārāmaḥ kathaṃ mune /
gṛhe 'ramata yan-mūlaḥ karma-bandhaḥ parābhavaḥ // BhP_05.01.001 //

na nūnaṃ mukta-saṅgānāṃ tādṛśānāṃ dvijarṣabha /
gṛheṣv abhiniveśo 'yaṃ puṃsāṃ bhavitum arhati // BhP_05.01.002 //

mahatāṃ khalu viprarṣe uttamaśloka-pādayoḥ /
chāyā-nirvṛta-cittānāṃ na kuṭumbe spṛhā-matiḥ // BhP_05.01.003 //

saṃśayo 'yaṃ mahān brahman dārāgāra-sutādiṣu /
saktasya yat siddhir abhūt kṛṣṇe ca matir acyutā // BhP_05.01.004 //

BhP_05.01.005/0 śrī-śuka uvāca bāḍham uktaṃ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-rasa āveśita-cetaso bhāgavata-paramahaṃsa-dayita-kathāṃ kiñcid antarāya-vihatāṃ svāṃ śivatamāṃ padavīṃ na prāyeṇa hinvanti // BhP_05.01.005 //_* yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavato nāradasya caraṇopasevayāñjasāvagata-paramārtha-satattvo brahma-satreṇa dīkṣiṣyamāṇo 'vani-tala-paripālanāyāmnāta-pravara-guṇa-gaṇaikānta-bhājanatayā sva-pitropāmantrito bhagavati vāsudeva evāvyavadhāna-samādhi-yogena samāveśita-sakala-kāraka-kriyā-kalāpo naivābhyanandad yadyapi tad apratyāmnātavyaṃ tad-adhikaraṇa ātmano 'nyasmād asato 'pi parābhavam anvīkṣamāṇaḥ // BhP_05.01.006 //_* atha ha bhagavān ādi-deva etasya guṇa-visargasya paribṛṃhaṇānudhyāna-vyavasita-sakala-jagad-abhiprāya ātma-yonir akhila-nigama-nija-gaṇa-pariveṣṭitaḥ sva-bhavanād avatatāra // BhP_05.01.007 //_* sa tatra tatra gagana-tala uḍu-patir iva vimānāvalibhir anupatham amara-parivṛḍhair abhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddha-gandharva-sādhya-cāraṇa-muni-gaṇair upagīyamāno gandha-mādana-droṇīm avabhāsayann upasasarpa // BhP_05.01.008 //_* tatra ha vā enaṃ devarṣir haṃsa-yānena pitaraṃ bhagavantaṃ hiraṇya-garbham upalabhamānaḥ sahasaivotthāyārhaṇena saha pitā-putrābhyām avahitāñjalir upatasthe // BhP_05.01.009 //_* bhagavān api bhārata tad-upanītārhaṇaḥ sūkta-vākenātitarām udita-guṇa-gaṇāvatāra-sujayaḥ priyavratam ādi-puruṣas taṃ sadaya-hāsāvaloka iti hovāca // BhP_05.01.010 //_* BhP_05.01.011/0 śrī-bhagavān uvāca

nibodha tātedam ṛtaṃ bravīmi māsūyituṃ devam arhasy aprameyam /
vayaṃ bhavas te tata eṣa maharṣir vahāma sarve vivaśā yasya diṣṭam // BhP_05.01.011 //

na tasya kaścit tapasā vidyayā vā na yoga-vīryeṇa manīṣayā vā /
naivārtha-dharmaiḥ parataḥ svato vā kṛtaṃ vihantuṃ tanu-bhṛd vibhūyāt // BhP_05.01.012 //

bhavāya nāśāya ca karma kartuṃ śokāya mohāya sadā bhayāya /
sukhāya duḥkhāya ca deha-yogam avyakta-diṣṭaṃ janatāṅga dhatte // BhP_05.01.013 //

yad-vāci tantyāṃ guṇa-karma-dāmabhiḥ sudustarair vatsa vayaṃ suyojitāḥ /
sarve vahāmo balim īśvarāya protā nasīva dvi-pade catuṣ-padaḥ // BhP_05.01.014 //

īśābhisṛṣṭaṃ hy avarundhmahe 'ṅga duḥkhaṃ sukhaṃ vā guṇa-karma-saṅgāt /
āsthāya tat tad yad ayuṅkta nāthaś cakṣuṣmatāndhā iva nīyamānāḥ // BhP_05.01.015 //

mukto 'pi tāvad bibhṛyāt sva-deham ārabdham aśnann abhimāna-śūnyaḥ /
yathānubhūtaṃ pratiyāta-nidraḥ kiṃ tv anya-dehāya guṇān na vṛṅkte // BhP_05.01.016 //

bhayaṃ pramattasya vaneṣv api syād yataḥ sa āste saha-ṣaṭ-sapatnaḥ /
jitendriyasyātma-rater budhasya gṛhāśramaḥ kiṃ nu karoty avadyam // BhP_05.01.017 //

yaḥ ṣaṭ sapatnān vijigīṣamāṇo gṛheṣu nirviśya yateta pūrvam /
atyeti durgāśrita ūrjitārīn kṣīṇeṣu kāmaṃ vicared vipaścit // BhP_05.01.018 //

tvaṃ tv abja-nābhāṅghri-saroja-kośa- durgāśrito nirjita-ṣaṭ-sapatnaḥ /
bhuṅkṣveha bhogān puruṣātidiṣṭān vimukta-saṅgaḥ prakṛtiṃ bhajasva // BhP_05.01.019 //

BhP_05.01.020/0 śrī-śuka uvāca iti samabhihito mahā-bhāgavato bhagavatas tri-bhuvana-guror anuśāsanam ātmano laghutayāvanata-śirodharo bāḍham iti sabahu-mānam uvāha // BhP_05.01.020 //_* bhagavān api manunā yathāvad upakalpitāpacitiḥ priyavrata-nāradayor aviṣamam abhisamīkṣamāṇayor ātmasam avasthānam avāṅ-manasaṃ kṣayam avyavahṛtaṃ pravartayann agamat // BhP_05.01.021 //_* manur api pareṇaivaṃ pratisandhita-manorathaḥ surarṣi-varānumatenātmajam akhila-dharā-maṇḍala-sthiti-guptaya āsthāpya svayam ati-viṣama-viṣaya-viṣa-jalāśayāśāyā upararāma // BhP_05.01.022 //_* iti ha vāva sa jagatī-patir īśvarecchayādhiniveśita-karmādhikāro 'khila-jagad-bandha-dhvaṃsana-parānubhāvasya bhagavata ādi-puruṣasyāṅghri-yugalānavarata-dhyānānubhāvena parirandhita-kaṣāyāśayo 'vadāto 'pi māna-vardhano mahatāṃ mahītalam anuśaśāsa // BhP_05.01.023 //_* atha ca duhitaraṃ prajāpater viśvakarmaṇa upayeme barhiṣmatīṃ nāma tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīryodārān daśa bhāvayām babhūva kanyāṃ ca yavīyasīm ūrjasvatīṃ nāma // BhP_05.01.024 //_* āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ // BhP_05.01.025 //_* eteṣāṃ kavir mahāvīraḥ savana iti traya āsann ūrdhva-retasas ta ātma-vidyāyām arbha-bhāvād ārabhya kṛta-paricayāḥ pāramahaṃsyam evāśramam abhajan // BhP_05.01.026 //_* tasminn u ha vā upaśama-śīlāḥ paramarṣayaḥ sakala-jīva-nikāyāvāsasya bhagavato vāsudevasya bhītānāṃ śaraṇa-bhūtasya śrīmac-caraṇāravindāvirata-smaraṇāvigalita-parama-bhakti-yogānu-bhāvena paribhāvitāntar-hṛdayādhigate bhagavati sarveṣāṃ bhūtānām ātma-bhūte pratyag-ātmany evātmanas tādātmyam aviśeṣeṇa samīyuḥ // BhP_05.01.027 //_* anyasyām api jāyāyāṃ trayaḥ putrā āsann uttamas tāmaso raivata iti manvantarādhipatayaḥ // BhP_05.01.028 //_* evam upaśamāyaneṣu sva-tanayeṣv atha jagatī-patir jagatīm arbudāny ekādaśa parivatsarāṇām avyāhatākhila-puruṣa-kāra-sāra-sambhṛta-dor-daṇḍa-yugalāpīḍita-maurvī-guṇa-stanita-viramita-dharma-pratipakṣo barhiṣmatyāś cānudinam edhamāna-pramoda-prasaraṇa-yauṣiṇya-vrīḍā-pramuṣita-hāsāvaloka-rucira-kṣvely-ādibhiḥ parābhūyamāna-viveka ivānavabudhyamāna iva mahāmanā bubhuje // BhP_05.01.029 //_* yāvad avabhāsayati sura-girim anuparikrāman bhagavān ādityo vasudhā-talam ardhenaiva pratapaty ardhenāvacchādayati tadā hi bhagavad-upāsanopacitāti-puruṣa-prabhāvas tad anabhinandan samajavena rathena jyotirmayena rajanīm api dinaṃ kariṣyāmīti sapta-kṛt vastaraṇim anuparyakrāmad dvitīya iva pataṅgaḥ // BhP_05.01.030 //_* ye vā u ha tad-ratha-caraṇa-nemi-kṛta-parikhātās te sapta sindhava āsan yata eva kṛtāḥ sapta bhuvo dvīpāḥ // BhP_05.01.031 //_* jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṃjñās teṣāṃ parimāṇaṃ pūrvasmāt pūrvasmād uttara uttaro yathā-saṅkhyaṃ dvi-guṇa-mānena bahiḥ samantata upakḷptāḥ // BhP_05.01.032 //_* duhitaraṃ corjasvatīṃ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā // BhP_05.01.033 //_* naivaṃ-vidhaḥ puruṣa-kāra urukramasya $ puṃsāṃ tad-aṅghri-rajasā jita-ṣaḍ-guṇānām &
naivaṃ-vidhaḥ puruṣa-kāra urukramasya $ puṃsāṃ tad-aṅghri-rajasā jita-ṣaḍ-guṇānām &
citraṃ vidūra-vigataḥ sakṛd ādadīta % yan-nāmadheyam adhunā sa jahāti bandham // BhP_05.01.034* // sa evam aparimita-bala-parākrama ekadā tu devarṣi-caraṇānuśayanānu-patita-guṇa-visarga-saṃsargeṇānirvṛtam ivātmānaṃ manyamāna ātma-nirveda idam āha // BhP_05.01.035 //_* aho asādhv anuṣṭhitaṃ yad abhiniveśito 'ham indriyair avidyā-racita-viṣama-viṣayāndha-kūpe tad alam alam amuṣyā vanitāyā vinoda-mṛgaṃ māṃ dhig dhig iti garhayāṃ cakāra // BhP_05.01.036 //_* para-devatā-prasādādhigatātma-pratyavamarśenānupravṛttebhyaḥ putrebhya imāṃ yathā-dāyaṃ vibhajya bhukta-bhogāṃ ca mahiṣīṃ mṛtakam iva saha mahā-vibhūtim apahāya svayaṃ nihita-nirvedo hṛdi gṛhīta-hari-vihārānubhāvo bhagavato nāradasya padavīṃ punar evānusasāra // BhP_05.01.037 //_* BhP_05.01.038/0 tasya ha vā ete ślokāḥ

priyavrata-kṛtaṃ karma ko nu kuryād vineśvaram /
yo nemi-nimnair akaroc chāyāṃ ghnan sapta vāridhīn // BhP_05.01.038 //

bhū-saṃsthānaṃ kṛtaṃ yena sarid-giri-vanādibhiḥ /
sīmā ca bhūta-nirvṛtyai dvīpe dvīpe vibhāgaśaḥ // BhP_05.01.039 //

bhaumaṃ divyaṃ mānuṣaṃ ca mahitvaṃ karma-yogajam /
yaś cakre nirayaupamyaṃ puruṣānujana-priyaḥ // BhP_05.01.040 //

BhP_05.01.001/0 śrī-śuka uvāca evaṃ pitari sampravṛtte tad-anuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā aurasavad dharmāvekṣamāṇaḥ paryagopāyat // BhP_05.02.001 //_* sa ca kadācit pitṛloka-kāmaḥ sura-vara-vanitākrīḍācala-droṇyāṃ bhagavantaṃ viśva-sṛjāṃ patim ābhṛta-paricaryopakaraṇa ātma ikāgryeṇa tapasvy ārādhayāṃ babhūva // BhP_05.02.002 //_* tad upalabhya bhagavān ādi-puruṣaḥ sadasi gāyantīṃ pūrvacittiṃ nāmāpsarasam abhiyāpayām āsa // BhP_05.02.003 //_* sā ca tad-āśramopavanam ati-ramaṇīyaṃ vividha-nibiḍa-viṭapi-viṭapa-nikara-saṃśliṣṭa-puraṭa-latārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṃsādibhir vicitram upakūjitāmala-jalāśaya-kamalākaram upababhrāma // BhP_05.02.004 //_* tasyāḥ sulalita-gamana-pada-vinyāsa-gati-vilāsāyāś cānupadaṃ khaṇa-khaṇāyamāna-rucira-caraṇābharaṇa-svanam upākarṇya naradeva-kumāraḥ samādhi-yogenāmīlita-nayana-nalina-mukula-yugalam īṣad vikacayya vyacaṣṭa // BhP_05.02.005 //_* tām evāvidūre madhukarīm iva sumanasa upajighrantīṃ divija-manuja-mano-nayanāhlāda-dughair gati-vihāra-vrīḍā-vinayāvaloka-susvarākṣarāvayavair manasi nṛṇāṃ kusumāyudhasya vidadhatīṃ vivaraṃ nija-mukha-vigalitāmṛtāsava-sahāsa-bhāṣaṇāmoda-madāndha-madhukara-nikaroparodhena druta-pada-vinyāsena valgu-spandana-stana-kalaśa-kabara-bhāra-raśanāṃ devīṃ tad-avalokanena vivṛtāvasarasya bhagavato makara-dhvajasya vaśam upanīto jaḍavad iti hovāca // BhP_05.02.006 //_* kā tvaṃ cikīrṣasi ca kiṃ muni-varya śaile $ māyāsi kāpi bhagavat-para-devatāyāḥ &
kā tvaṃ cikīrṣasi ca kiṃ muni-varya śaile $ māyāsi kāpi bhagavat-para-devatāyāḥ &
vijye bibharṣi dhanuṣī suhṛd-ātmano 'rthe % kiṃ vā mṛgān mṛgayase vipine pramattān // BhP_05.02.007* //
bāṇāv imau bhagavataḥ śata-patra-patrau $ śāntāv apuṅkha-rucirāv ati-tigma-dantau &
bāṇāv imau bhagavataḥ śata-patra-patrau $ śāntāv apuṅkha-rucirāv ati-tigma-dantau &
kasmai yuyuṅkṣasi vane vicaran na vidmaḥ % kṣemāya no jaḍa-dhiyāṃ tava vikramo 'stu // BhP_05.02.008* //
śiṣyā ime bhagavataḥ paritaḥ paṭhanti $ gāyanti sāma sarahasyam ajasram īśam &
śiṣyā ime bhagavataḥ paritaḥ paṭhanti $ gāyanti sāma sarahasyam ajasram īśam &
yuṣmac-chikhā-vilulitāḥ sumano 'bhivṛṣṭīḥ % sarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ // BhP_05.02.009* //
vācaṃ paraṃ caraṇa-pañjara-tittirīṇāṃ $ brahmann arūpa-mukharāṃ śṛṇavāma tubhyam &
vācaṃ paraṃ caraṇa-pañjara-tittirīṇāṃ $ brahmann arūpa-mukharāṃ śṛṇavāma tubhyam &
labdhā kadamba-rucir aṅka-viṭaṅka-bimbe % yasyām alāta-paridhiḥ kva ca valkalaṃ te // BhP_05.02.010* //
kiṃ sambhṛtaṃ rucirayor dvija śṛṅgayos te $ madhye kṛśo vahasi yatra dṛśiḥ śritā me &
kiṃ sambhṛtaṃ rucirayor dvija śṛṅgayos te $ madhye kṛśo vahasi yatra dṛśiḥ śritā me &
paṅko 'ruṇaḥ surabhir ātma-viṣāṇa īdṛg % yenāśramaṃ subhaga me surabhī-karoṣi // BhP_05.02.011* //
lokaṃ pradarśaya suhṛttama tāvakaṃ me $ yatratya ittham urasāvayavāv apūrvau &
lokaṃ pradarśaya suhṛttama tāvakaṃ me $ yatratya ittham urasāvayavāv apūrvau &
asmad-vidhasya mana-unnayanau bibharti % bahv adbhutaṃ sarasa-rāsa-sudhādi vaktre // BhP_05.02.012* //
kā vātma-vṛttir adanād dhavir aṅga vāti $ viṣṇoḥ kalāsy animiṣonmakarau ca karṇau &
kā vātma-vṛttir adanād dhavir aṅga vāti $ viṣṇoḥ kalāsy animiṣonmakarau ca karṇau &
udvigna-mīna-yugalaṃ dvija-paṅkti-śocir % āsanna-bhṛṅga-nikaraṃ sara in mukhaṃ te // BhP_05.02.013* //
yo 'sau tvayā kara-saroja-hataḥ pataṅgo $ dikṣu bhraman bhramata ejayate 'kṣiṇī me &
yo 'sau tvayā kara-saroja-hataḥ pataṅgo $ dikṣu bhraman bhramata ejayate 'kṣiṇī me &
muktaṃ na te smarasi vakra-jaṭā-varūthaṃ % kaṣṭo 'nilo harati lampaṭa eṣa nīvīm // BhP_05.02.014* //
rūpaṃ tapodhana tapaś caratāṃ tapoghnaṃ $ hy etat tu kena tapasā bhavatopalabdham &
rūpaṃ tapodhana tapaś caratāṃ tapoghnaṃ $ hy etat tu kena tapasā bhavatopalabdham &
cartuṃ tapo 'rhasi mayā saha mitra mahyaṃ % kiṃ vā prasīdati sa vai bhava-bhāvano me // BhP_05.02.015* //
na tvāṃ tyajāmi dayitaṃ dvija-deva-dattaṃ $ yasmin mano dṛg api no na viyāti lagnam &
na tvāṃ tyajāmi dayitaṃ dvija-deva-dattaṃ $ yasmin mano dṛg api no na viyāti lagnam &
māṃ cāru-śṛṅgy arhasi netum anuvrataṃ te % cittaṃ yataḥ pratisarantu śivāḥ sacivyaḥ // BhP_05.02.016* // BhP_05.02.017/0 śrī-śuka uvāca iti lalanānunayāti-viśārado grāmya-vaidagdhyayā paribhāṣayā tāṃ vibudha-vadhūṃ vibudha-matir adhisabhājayām āsa // BhP_05.02.017 //_* sā ca tatas tasya vīra-yūtha-pater buddhi-śīla-rūpa-vayaḥ-śriyaudāryeṇa parākṣipta-manās tena sahāyutāyuta-parivatsaropalakṣaṇaṃ kālaṃ jambūdvīpa-patinā bhauma-svarga-bhogān bubhuje // BhP_05.02.018 //_* tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṃjñān nava putrān ajanayat // BhP_05.02.019 //_* sā sūtvātha sutān navānuvatsaraṃ gṛha evāpahāya pūrvacittir bhūya evājaṃ devam upatasthe // BhP_05.02.020 //_* āgnīdhra-sutās te mātur anugrahād autpattikenaiva saṃhanana-balopetāḥ pitrā vibhaktā ātma-tulya-nāmāni yathā-bhāgaṃ jambūdvīpa-varṣāṇi bubhujuḥ // BhP_05.02.021 //_* āgnīdhro rājātṛptaḥ kāmānām apsarasam evānudinam adhi-manyamānas tasyāḥ salokatāṃ śrutibhir avārundha yatra pitaro mādayante // BhP_05.02.022 //_* samparete pitari nava bhrātaro meru-duhit-r merudevīṃ pratirūpām ugradaṃṣṭrīṃ latāṃ ramyāṃ śyāmāṃ nārīṃ bhadrāṃ devavītim iti saṃjñā navodavahan // BhP_05.02.023 //_* BhP_05.03.001/0 śrī-śuka uvāca nābhir apatya-kāmo 'prajayā merudevyā bhagavantaṃ yajña-puruṣam avahitātmāyajata // BhP_05.03.001 //_* tasya ha vāva śraddhayā viśuddha-bhāvena yajataḥ pravargyeṣu pracaratsu dravya-deśa-kāla-mantrartvig-dakṣiṇā-vidhāna-yogopapattyā duradhigamo 'pi bhagavān bhāgavata-vātsalyatayā supratīka ātmānam aparājitaṃ nija-janābhipretārtha-vidhitsayā gṛhīta-hṛdayo hṛdayaṅgamaṃ mano-nayanānandanāvayavābhirāmam āviścakāra // BhP_05.03.002 //_* atha ha tam āviṣkṛta-bhuja-yugala-dvayaṃ hiraṇmayaṃ puruṣa-viśeṣaṃ kapiśa-kauśeyāmbara-dharam urasi vilasac-chrīvatsa-lalāmaṃ daravara-vanaruha-vana-mālācchūry-amṛta-maṇi-gadādibhir upalakṣitaṃ sphuṭa-kiraṇa-pravara-mukuṭa-kuṇḍala-kaṭaka-kaṭi-sūtra-hāra-keyūra-nūpurādy-aṅga-bhūṣaṇa-vibhūṣitam ṛtvik-sadasya-gṛha-patayo 'dhanā ivottama-dhanam upalabhya sabahu-mānam arhaṇenāvanata-śīrṣāṇa upatasthuḥ // BhP_05.03.003 //_* BhP_05.03.004/0 ṛtvija ūcuḥ arhasi muhur arhattamārhaṇam asmākam anupathānāṃ namo nama ity etāvat sad-upaśikṣitaṃ ko 'rhati pumān prakṛti-guṇa-vyatikara-matir anīśa īśvarasya parasya prakṛti-puruṣayor arvāktanābhir nāma-rūpākṛtibhī rūpa-nirūpaṇam sakala-jana-nikāya-vṛjina-nirasana-śivatama-pravara-guṇa-gaṇaika-deśa-kathanād ṛte // BhP_05.03.004 //_* parijanānurāga-viracita-śabala-saṃśabda-salila-sita-kisalaya-tulasikā-dūrvāṅkurair api sambhṛtayā saparyayā kila parama parituṣyasi // BhP_05.03.005 //_* athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham ihopalabhāmahe // BhP_05.03.006 //_* ātmana evānusavanam añjasāvyatirekeṇa bobhūyamānāśeṣa-puruṣārtha-svarūpasya kintu nāthāśiṣa āśāsānānām etad abhisaṃrādhana-mātraṃ bhavitum arhati // BhP_05.03.007 //_* tad yathā bāliśānāṃ svayam ātmanaḥ śreyaḥ param aviduṣāṃ parama-parama-puruṣa prakarṣa-karuṇayā sva-mahimānaṃ cāpavargākhyam upakalpayiṣyan svayaṃ nāpacita evetaravad ihopalakṣitaḥ // BhP_05.03.008 //_* athāyam eva varo hy arhattama yarhi barhiṣi rājarṣer varadarṣabho bhavān nija-puruṣekṣaṇa-viṣaya āsīt // BhP_05.03.009 //_* asaṅga-niśita-jñānānala-vidhūtāśeṣa-malānāṃ bhavat-svabhāvānām ātmārāmāṇāṃ munīnām anavarata-pariguṇita-guṇa-gaṇa parama-maṅgalāyana-guṇa-gaṇa-kathano 'si // BhP_05.03.010 //_* atha kathañcit skhalana-kṣut-patana-jṛmbhaṇa-duravasthānādiṣu vivaśānāṃ naḥ smaraṇāya jvara-maraṇa-daśāyām api sakala-kaśmala-nirasanāni tava guṇa-kṛta-nāmadheyāni vacana-gocarāṇi bhavantu // BhP_05.03.011 //_* kiñcāyaṃ rājarṣir apatya-kāmaḥ prajāṃ bhavādṛśīm āśāsāna īśvaram āśiṣāṃ svargāpavargayor api bhavantam upadhāvati prajāyām artha-pratyayo dhanadam ivādhanaḥ phalīkaraṇam // BhP_05.03.012 //_* ko vā iha te 'parājito 'parājitayā māyayānavasita-padavyānāvṛta-matir viṣaya-viṣa-rayānāvṛta-prakṛtir anupāsita-mahac-caraṇaḥ // BhP_05.03.013 //_* yad u ha vāva tava punar adabhra-kartar iha samāhūtas tatrārtha-dhiyāṃ mandānāṃ nas tad yad deva-helanaṃ deva-devārhasi sāmyena sarvān prativoḍhum aviduṣām // BhP_05.03.014 //_* BhP_05.03.015/0 śrī-śuka uvāca iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha // BhP_05.03.015 //_* BhP_05.03.016/0 śrī-bhagavān uvāca aho batāham ṛṣayo bhavadbhir avitatha-gīrbhir varam asulabham abhiyācito yad amuṣyātmajo mayā sadṛśo bhūyād iti mamāham evābhirūpaḥ kaivalyād athāpi brahma-vādo na mṛṣā bhavitum arhati mamaiva hi mukhaṃ yad dvija-deva-kulam // BhP_05.03.016 //_* tata āgnīdhrīye 'ṃśa-kalayāvatariṣyāmy ātma-tulyam anupalabhamānaḥ // BhP_05.03.017 //_* BhP_05.03.018/0 śrī-śuka uvāca iti niśāmayantyā merudevyāḥ patim abhidhāyāntardadhe bhagavān // BhP_05.03.018 //_* BhP_05.04.001/0 śrī-śuka uvāca atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṃ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṃ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṃ jagṛdhuḥ // BhP_05.04.001 //_* tasya ha vā itthaṃ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṃ ca pitā ṛṣabha itīdaṃ nāma cakāra // BhP_05.04.002 //_* yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṃ nāmābhyavarṣat // BhP_05.04.003 //_* nābhis tu yathābhilaṣitaṃ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṃ gṛhīta-naraloka-sadharmaṃ bhagavantaṃ purāṇa-puruṣaṃ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṃ nirvṛtim upagataḥ // BhP_05.04.004 //_* viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṃ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṃ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṃ bhagavantaṃ vāsudevam upāsīnaḥ kālena tan-mahimānam avāpa // BhP_05.04.005 //_* BhP_05.04.006/0 yasya ha pāṇḍaveya ślokāv udāharanti----

ko nu tat karma rājarṣer nābher anv ācaret pumān /
apatyatām agād yasya hariḥ śuddhena karmaṇā // BhP_05.04.006 //

brahmaṇyo 'nyaḥ kuto nābher viprā maṅgala-pūjitāḥ /
yasya barhiṣi yajñeśaṃ darśayām āsur ojasā // BhP_05.04.007 //

atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṃ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṃ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṃ karma samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṃ śataṃ janayām āsa // BhP_05.04.008 //_* yeṣāṃ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṃ varṣaṃ bhāratam iti vyapadiśanti // BhP_05.04.009 //_* tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ // BhP_05.04.010 //_*

kavir havir antarikṣaḥ prabuddhaḥ pippalāyanaḥ /
āvirhotro 'tha drumilaś camasaḥ karabhājanaḥ // BhP_05.04.011 //

iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṃ sucaritaṃ bhagavan-mahimopabṛṃhitaṃ vasudeva-nārada-saṃvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ // BhP_05.04.012 //_* yavīyāṃsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karma-viśuddhā brāhmaṇā babhūvuḥ // BhP_05.04.013 //_* bhagavān ṛṣabha-saṃjña ātma-tantraḥ svayaṃ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṃ dharmam ācaraṇenopaśikṣayann atad-vidāṃ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu lokaṃ niyamayat // BhP_05.04.014 //_* yad yac chīrṣaṇyācaritaṃ tat tad anuvartate lokaḥ // BhP_05.04.015 //_* yadyapi sva-viditaṃ sakala-dharmaṃ brāhmaṃ guhyaṃ brāhmaṇair darśita-mārgeṇa sāmādibhir upāyair janatām anuśaśāsa // BhP_05.04.016 //_* dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api kratubhir yathopadeśaṃ śata-kṛtva iyāja // BhP_05.04.017 //_* bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano 'nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṃ vijṛmbhita-snehātiśayam antareṇa // BhP_05.04.018 //_* sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṃ prajānāṃ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca // BhP_05.04.019 //_* BhP_05.05.001/0 ṛṣabha uvāca

nāyaṃ deho deha-bhājāṃ nṛloke kaṣṭān kāmān arhate viḍ-bhujāṃ ye /
tapo divyaṃ putrakā yena sattvaṃ śuddhyed yasmād brahma-saukhyaṃ tv anantam // BhP_05.05.001 //

mahat-sevāṃ dvāram āhur vimuktes tamo-dvāraṃ yoṣitāṃ saṅgi-saṅgam /
mahāntas te sama-cittāḥ praśāntā vimanyavaḥ suhṛdaḥ sādhavo ye // BhP_05.05.002 //

ye vā mayīśe kṛta-sauhṛdārthā janeṣu dehambhara-vārtikeṣu /
gṛheṣu jāyātmaja-rātimatsu na prīti-yuktā yāvad-arthāś ca loke // BhP_05.05.003 //

nūnaṃ pramattaḥ kurute vikarma yad indriya-prītaya āpṛṇoti /
na sādhu manye yata ātmano 'yam asann api kleśada āsa dehaḥ // BhP_05.05.004 //

parābhavas tāvad abodha-jāto yāvan na jijñāsata ātma-tattvam /
yāvat kriyās tāvad idaṃ mano vai karmātmakaṃ yena śarīra-bandhaḥ // BhP_05.05.005 //

evaṃ manaḥ karma-vaśaṃ prayuṅkte avidyayātmany upadhīyamāne /
prītir na yāvan mayi vāsudeve na mucyate deha-yogena tāvat // BhP_05.05.006 //

yadā na paśyaty ayathā guṇehāṃ svārthe pramattaḥ sahasā vipaścit /
gata-smṛtir vindati tatra tāpān āsādya maithunyam agāram ajñaḥ // BhP_05.05.007 //

puṃsaḥ striyā mithunī-bhāvam etaṃ tayor mitho hṛdaya-granthim āhuḥ /
ato gṛha-kṣetra-sutāpta-vittair janasya moho 'yam ahaṃ mameti // BhP_05.05.008 //

yadā mano-hṛdaya-granthir asya karmānubaddho dṛḍha āślatheta /
tadā janaḥ samparivartate 'smād muktaḥ paraṃ yāty atihāya hetum // BhP_05.05.009 //

haṃse gurau mayi bhaktyānuvṛtyā vitṛṣṇayā dvandva-titikṣayā ca /
sarvatra jantor vyasanāvagatyā jijñāsayā tapasehā-nivṛttyā // BhP_05.05.010 //

mat-karmabhir mat-kathayā ca nityaṃ mad-deva-saṅgād guṇa-kīrtanān me /
nirvaira-sāmyopaśamena putrā jihāsayā deha-gehātma-buddheḥ // BhP_05.05.011 //

adhyātma-yogena vivikta-sevayā prāṇendriyātmābhijayena sadhryak /
sac-chraddhayā brahmacaryeṇa śaśvad asampramādena yamena vācām // BhP_05.05.012 //

sarvatra mad-bhāva-vicakṣaṇena jñānena vijñāna-virājitena /
yogena dhṛty-udyama-sattva-yukto liṅgaṃ vyapohet kuśalo 'ham-ākhyam // BhP_05.05.013 //

karmāśayaṃ hṛdaya-granthi-bandham avidyayāsāditam apramattaḥ /
anena yogena yathopadeśaṃ samyag vyapohyoparameta yogāt // BhP_05.05.014 //

putrāṃś ca śiṣyāṃś ca nṛpo gurur vā mal-loka-kāmo mad-anugrahārthaḥ /
itthaṃ vimanyur anuśiṣyād ataj-jñān na yojayet karmasu karma-mūḍhān /
kaṃ yojayan manujo 'rthaṃ labheta nipātayan naṣṭa-dṛśaṃ hi garte // BhP_05.05.015 //

lokaḥ svayaṃ śreyasi naṣṭa-dṛṣṭir yo 'rthān samīheta nikāma-kāmaḥ /
anyonya-vairaḥ sukha-leśa-hetor ananta-duḥkhaṃ ca na veda mūḍhaḥ // BhP_05.05.016 //

kas taṃ svayaṃ tad-abhijño vipaścid avidyāyām antare vartamānam /
dṛṣṭvā punas taṃ saghṛṇaḥ kubuddhiṃ prayojayed utpathagaṃ yathāndham // BhP_05.05.017 //

gurur na sa syāt sva-jano na sa syāt pitā na sa syāj jananī na sā syāt /
daivaṃ na tat syān na patiś ca sa syān na mocayed yaḥ samupeta-mṛtyum // BhP_05.05.018 //

idaṃ śarīraṃ mama durvibhāvyaṃ sattvaṃ hi me hṛdayaṃ yatra dharmaḥ /
pṛṣṭhe kṛto me yad adharma ārād ato hi mām ṛṣabhaṃ prāhur āryāḥ // BhP_05.05.019 //

tasmād bhavanto hṛdayena jātāḥ sarve mahīyāṃsam amuṃ sanābham /
akliṣṭa-buddhyā bharataṃ bhajadhvaṃ śuśrūṣaṇaṃ tad bharaṇaṃ prajānām // BhP_05.05.020 //

bhūteṣu vīrudbhya uduttamā ye sarīsṛpās teṣu sabodha-niṣṭhāḥ /
tato manuṣyāḥ pramathās tato 'pi gandharva-siddhā vibudhānugā ye // BhP_05.05.021 //

devāsurebhyo maghavat-pradhānā dakṣādayo brahma-sutās tu teṣām /
bhavaḥ paraḥ so 'tha viriñca-vīryaḥ sa mat-paro 'haṃ dvija-deva-devaḥ // BhP_05.05.022 //

na brāhmaṇais tulaye bhūtam anyat paśyāmi viprāḥ kim ataḥ paraṃ tu /
yasmin nṛbhiḥ prahutaṃ śraddhayāham aśnāmi kāmaṃ na tathāgni-hotre // BhP_05.05.023 //

dhṛtā tanūr uśatī me purāṇī yeneha sattvaṃ paramaṃ pavitram /
śamo damaḥ satyam anugrahaś ca tapas titikṣānubhavaś ca yatra // BhP_05.05.024 //

matto 'py anantāt parataḥ parasmāt svargāpavargādhipater na kiñcit /
yeṣāṃ kim u syād itareṇa teṣām akiñcanānāṃ mayi bhakti-bhājām // BhP_05.05.025 //

sarvāṇi mad-dhiṣṇyatayā bhavadbhiś carāṇi bhūtāni sutā dhruvāṇi /
sambhāvitavyāni pade pade vo vivikta-dṛgbhis tad u hārhaṇaṃ me // BhP_05.05.026 //

mano-vaco-dṛk-karaṇehitasya sākṣāt-kṛtaṃ me paribarhaṇaṃ hi /
vinā pumān yena mahā-vimohāt kṛtānta-pāśān na vimoktum īśet // BhP_05.05.027 //

BhP_05.05.028/0 śrī-śuka uvāca evam anuśāsyātmajān svayam anuśiṣṭān api lokānuśāsanārthaṃ mahānubhāvaḥ parama-suhṛd bhagavān ṛṣabhāpadeśa upaśama-śīlānām uparata-karmaṇāṃ mahā-munīnāṃ bhakti-jñāna-vairāgya-lakṣaṇaṃ pāramahaṃsya-dharmam upaśikṣamāṇaḥ sva-tanaya-śata-jyeṣṭhaṃ parama-bhāgavataṃ bhagavaj-jana-parāyaṇaṃ bharataṃ dharaṇi-pālanāyābhiṣicya svayaṃ bhavana evorvarita-śarīra-mātra-parigraha unmatta iva gagana-paridhānaḥ prakīrṇa-keśa ātmany āropitāhavanīyo brahmāvartāt pravavrāja // BhP_05.05.028 //_* jaḍāndha-mūka-badhira-piśāconmādakavad-avadhūta-veṣo 'bhibhāṣyamāṇo 'pi janānāṃ gṛhīta-mauna-vratas tūṣṇīṃ babhūva // BhP_05.05.029 //_* tatra tatra pura-grāmākara-kheṭa-vāṭa-kharvaṭa-śibira-vraja-ghoṣa-sārtha-giri-vanāśramādiṣv anupatham avanicarāpasadaiḥ paribhūyamāno makṣikābhir iva vana-gajas tarjana-tāḍanāvamehana-ṣṭhīvana-grāva-śakṛd-rajaḥ-prakṣepa-pūti-vāta-duruktais tad avigaṇayann evāsat-saṃsthāna etasmin dehopalakṣaṇe sad-apadeśa ubhayānubhava-svarūpeṇa sva-mahimāvasthānenāsamāropitāhaṃ-mamābhimānatvād avikhaṇḍita-manāḥ pṛthivīm eka-caraḥ paribabhrāma // BhP_05.05.030 //_* ati-sukumāra-kara-caraṇoraḥ-sthala-vipula-bāhv-aṃsa-gala-vadanādy-avayava-vinyāsaḥ prakṛti-sundara-svabhāva-hāsa-sumukho nava-nalina-dalāyamāna-śiśira-tārāruṇāyata-nayana-ruciraḥ sadṛśa-subhaga-kapola-karṇa-kaṇṭha-nāso vigūḍha-smita-vadana-mahotsavena pura-vanitānāṃ manasi kusuma-śarāsanam upadadhānaḥ parāg-avalambamāna-kuṭila-jaṭila-kapiśa-keśa-bhūri-bhāro 'vadhūta-malina-nija-śarīreṇa graha-gṛhīta ivādṛśyata // BhP_05.05.031 //_* yarhi vāva sa bhagavān lokam imaṃ yogasyāddhā pratīpam ivācakṣāṇas tat-pratikriyā-karma bībhatsitam iti vratam ājagaram-āsthitaḥ śayāna evāśnāti pibati khādaty avamehati hadati sma ceṣṭamāna uccarita ādigdhoddeśaḥ // BhP_05.05.032 //_* tasya ha yaḥ purīṣa-surabhi-saugandhya-vāyus taṃ deśaṃ daśa-yojanaṃ samantāt surabhiṃ cakāra // BhP_05.05.033 //_* evaṃ go-mṛga-kāka-caryayā vrajaṃs tiṣṭhann āsīnaḥ śayānaḥ kāka-mṛga-go-caritaḥ pibati khādaty avamehati sma // BhP_05.05.034 //_* iti nānā-yoga-caryācaraṇo bhagavān kaivalya-patir ṛṣabho 'virata-parama-mahānandānubhava ātmani sarveṣāṃ bhūtānām ātma-bhūte bhagavati vāsudeva ātmano 'vyavadhānānanta-rodara-bhāvena siddha-samastārtha-paripūrṇo yogaiśvaryāṇi vaihāyasa-mano-javāntardhāna-parakāya-praveśa-dūra-grahaṇādīni yadṛcchayopagatāni nāñjasā nṛpa hṛdayenābhyanandat // BhP_05.05.035 //_* BhP_05.06.001/0 rājovāca na nūnaṃ bhagava ātmārāmāṇāṃ yoga-samīrita-jñānāvabharjita-karma-bījānām aiśvaryāṇi punaḥ kleśadāni bhavitum arhanti yadṛc-chayopagatāni // BhP_05.06.001 //_* BhP_05.06.002/0 ṛṣir uvāca satyam uktaṃ kintv iha vā eke na manaso 'ddhā viśrambham anavasthānasya śaṭha-kirāta iva saṅgacchante // BhP_05.06.002 //_* BhP_05.06.003/0 tathā coktam

na kuryāt karhicit sakhyaṃ manasi hy anavasthite /
yad-viśrambhāc cirāc cīrṇaṃ caskanda tapa aiśvaram // BhP_05.06.003 //

nityaṃ dadāti kāmasya cchidraṃ tam anu ye 'rayaḥ /
yoginaḥ kṛta-maitrasya patyur jāyeva puṃścalī // BhP_05.06.004 //

kāmo manyur mado lobhaḥ śoka-moha-bhayādayaḥ /
karma-bandhaś ca yan-mūlaḥ svīkuryāt ko nu tad budhaḥ // BhP_05.06.005 //

athaivam akhila-loka-pāla-lalāmo 'pi vilakṣaṇair jaḍavad avadhūta-veṣa-bhāṣā-caritair avilakṣita-bhagavat-prabhāvo yogināṃ sāmparāya-vidhim anuśikṣayan sva-kalevaraṃ jihāsur ātmany ātmānam asaṃvyavahitam anarthāntara-bhāvenānvīkṣamāṇa uparatānuvṛttir upararāma // BhP_05.06.006 //_* tasya ha vā evaṃ mukta-liṅgasya bhagavata ṛṣabhasya yogamāyā-vāsanayā deha imāṃ jagatīm abhimānābhāsena saṅkramamāṇaḥ koṅka-veṅka-kuṭakān dakṣiṇa-karṇāṭakān deśān yadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśma-kavala unmāda iva mukta-mūrdhajo 'saṃvīta eva vicacāra // BhP_05.06.007 //_* atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jātogra-dāvānalas tad vanam ālelihānaḥ saha tena dadāha // BhP_05.06.008 //_* yasya kilānucaritam upākarṇya koṅka-veṅka-kuṭakānāṃ rājārhan-nāmopaśikṣya kalāv adharma utkṛṣyamāṇe bhavitavyena vimohitaḥ sva-dharma-patham akuto-bhayam apahāya kupatha-pākhaṇḍam asamañjasaṃ nija-manīṣayā mandaḥ sampravartayiṣyate // BhP_05.06.009 //_* yena ha vāva kalau manujāpasadā deva-māyā-mohitāḥ sva-vidhi-niyoga-śauca-cāritra-vihīnā deva-helanāny apavratāni nija-nijecchayā gṛhṇānā asnānānācamanāśauca-keśolluñcanādīni kalinādharma-bahulenopahata-dhiyo brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ prāyeṇa bhaviṣyanti // BhP_05.06.010 //_* te ca hy arvāktanayā nija-loka-yātrayāndha-paramparayāśvastās tamasy andhe svayam eva prapatiṣyanti // BhP_05.06.011 //_* ayam avatāro rajasopapluta-kaivalyopaśikṣaṇārthaḥ // BhP_05.06.012 //_* BhP_05.06.013/0 tasyānuguṇān ślokān gāyanti----

aho bhuvaḥ sapta-samudravatyā dvīpeṣu varṣeṣv adhipuṇyam etat /
gāyanti yatratya-janā murāreḥ karmāṇi bhadrāṇy avatāravanti // BhP_05.06.013 //

aho nu vaṃśo yaśasāvadātaḥ praiyavrato yatra pumān purāṇaḥ /
kṛtāvatāraḥ puruṣaḥ sa ādyaś cacāra dharmaṃ yad akarma-hetum // BhP_05.06.014 //

ko nv asya kāṣṭhām aparo 'nugacchen mano-rathenāpy abhavasya yogī /
yo yoga-māyāḥ spṛhayaty udastā hy asattayā yena kṛta-prayatnāḥ // BhP_05.06.015 //

iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavāṃ parama-guror bhagavata ṛṣabhākhyasya viśuddhācaritam īritaṃ puṃsāṃ samasta-duścaritābhiharaṇaṃ parama-mahā-maṅgalāyanam idam anuśraddhayopacitayānuśṛṇoty āśrāvayati vāvahito bhagavati tasmin vāsudeva ekāntato bhaktir anayor api samanuvartate // BhP_05.06.016 //_* yasyām eva kavaya ātmānam avirataṃ vividha-vṛjina-saṃsāra-paritāpopatapyamānam anusavanaṃ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṃ parama-puruṣārtham api svayam āsāditaṃ no evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ // BhP_05.06.017 //_* rājan patir gurur alaṃ bhavatāṃ yadūnāṃ $ daivaṃ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ &
rājan patir gurur alaṃ bhavatāṃ yadūnāṃ $ daivaṃ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ &
astv evam aṅga bhagavān bhajatāṃ mukundo % muktiṃ dadāti karhicit sma na bhakti-yogam // BhP_05.06.018* //
nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥ $ śreyasy atad-racanayā cira-supta-buddheḥ &
nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥ $ śreyasy atad-racanayā cira-supta-buddheḥ &
lokasya yaḥ karuṇayābhayam ātma-lokam % ākhyān namo bhagavate ṛṣabhāya tasmai // BhP_05.06.019* // BhP_05.07.001/0 śrī-śuka uvāca bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṃ viśvarūpa-duhitaram upayeme // BhP_05.07.001 //_* tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṃ rāṣṭrabhṛtaṃ sudarśanam āvaraṇaṃ dhūmraketum iti // BhP_05.07.002 //_* ajanābhaṃ nāmaitad varṣaṃ bhāratam iti yata ārabhya vyapadiśanti // BhP_05.07.003 //_* sa bahuvin mahī-patiḥ pitṛ-pitāmahavad uru-vatsalatayā sve sve karmaṇi vartamānāḥ prajāḥ sva-dharmam anuvartamānaḥ paryapālayat // BhP_05.07.004 //_* īje ca bhagavantaṃ yajña-kratu-rūpaṃ kratubhir uccāvacaiḥ śraddhayāhṛtāgnihotra-darśa-pūrṇamāsa-cāturmāsya-paśu-somānāṃ prakṛti-vikṛtibhir anusavanaṃ cāturhotra-vidhinā // BhP_05.07.005 //_* sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrvaṃ yat tat kriyā-phalaṃ dharmākhyaṃ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānāṃ mantrāṇām artha-niyāma-katayā sākṣāt-kartari para-devatāyāṃ bhagavati vāsudeva eva bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo haviḥṣv adhvaryubhir gṛhyamāṇeṣu sa yajamāno yajña-bhājo devāṃs tān puruṣāvayaveṣv abhyadhyāyat // BhP_05.07.006 //_* evaṃ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇi bhagavati vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana-mālāri-dara-gadādibhir upalakṣite nija-puruṣa-hṛl-likhitenātmani puruṣa-rūpeṇa virocamāna uccaistarāṃ bhaktir anudinam edhamāna-rayājāyata // BhP_05.07.007 //_* evaṃ varṣāyuta-sahasra-paryantāvasita-karma-nirvāṇāvasaro 'dhibhujyamānaṃ sva-tanayebhyo rikthaṃ pitṛ-paitāmahaṃ yathā-dāyaṃ vibhajya svayaṃ sakala-sampan-niketāt sva-niketāt pulahāśramaṃ pravavrāja // BhP_05.07.008 //_* yatra ha vāva bhagavān harir adyāpi tatratyānāṃ nija-janānāṃ vātsalyena sannidhāpyata icchā-rūpeṇa // BhP_05.07.009 //_* yatrāśrama-padāny ubhayato nābhibhir dṛṣac-cakraiś cakra-nadī nāma sarit-pravarā sarvataḥ pavitrī-karoti // BhP_05.07.010 //_* tasmin vāva kila sa ekalaḥ pulahāśramopavane vividha-kusuma-kisalaya-tulasikāmbubhiḥ kanda-mūla-phalopahāraiś ca samīhamāno bhagavata ārādhanaṃ vivikta uparata-viṣayābhilāṣa upabhṛtopaśamaḥ parāṃ nirvṛtim avāpa // BhP_05.07.011 //_* tayettham avirata-puruṣa-paricaryayā bhagavati pravardhamānā-nurāga-bhara-druta-hṛdaya-śaithilyaḥ praharṣa-vegenātmany udbhidyamāna-roma-pulaka-kulaka autkaṇṭhya-pravṛtta-praṇaya-bāṣpa-niruddhāvaloka-nayana evaṃ nija-ramaṇāruṇa-caraṇāravindānudhyāna-paricita-bhakti-yogena paripluta-paramāhlāda-gambhīra-hṛdaya-hradāvagāḍha-dhiṣaṇas tām api kriyamāṇāṃ bhagavat-saparyāṃ na sasmāra // BhP_05.07.012 //_* itthaṃ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-kapiśa-kuṭila-jaṭā-kalāpena ca virocamānaḥ sūryarcā bhagavantaṃ hiraṇmayaṃ puruṣam ujjihāne sūrya-maṇḍale 'bhyupatiṣṭhann etad u hovāca // BhP_05.07.013 //_*

paro-rajaḥ savitur jāta-vedo devasya bhargo manasedaṃ jajāna /
suretasādaḥ punar āviśya caṣṭe haṃsaṃ gṛdhrāṇaṃ nṛṣad-riṅgirām imaḥ // BhP_05.07.014 //

BhP_05.08.001/0 śrī-śuka uvāca ekadā tu mahā-nadyāṃ kṛtābhiṣeka-naiyamikāvaśyako brahmākṣaram abhigṛṇāno muhūrta-trayam udakānta upaviveśa // BhP_05.08.001 //_* tatra tadā rājan hariṇī pipāsayā jalāśayābhyāśam ekaivopajagāma // BhP_05.08.002 //_* tayā pepīyamāna udake tāvad evāvidūreṇa nadato mṛga-pater unnādo loka-bhayaṅkara udapatat // BhP_05.08.003 //_* tam upaśrutya sā mṛga-vadhūḥ prakṛti-viklavā cakita-nirīkṣaṇā sutarām api hari-bhayābhiniveśa-vyagra-hṛdayā pāriplava-dṛṣṭir agata-tṛṣā bhayāt sahasaivoccakrāma // BhP_05.08.004 //_* tasyā utpatantyā antarvatnyā uru-bhayāvagalito yoni-nirgato garbhaḥ srotasi nipapāta // BhP_05.08.005 //_* tat-prasavotsarpaṇa-bhaya-khedāturā sva-gaṇena viyujyamānā kasyāñcid daryāṃ kṛṣṇa-sārasatī nipapātātha ca mamāra // BhP_05.08.006 //_* taṃ tv eṇa-kuṇakaṃ kṛpaṇaṃ srotasānūhyamānam abhivīkṣyāpaviddhaṃ bandhur ivānukampayā rājarṣir bharata ādāya mṛta-mātaram ity āśrama-padam anayat // BhP_05.08.007 //_* tasya ha vā eṇa-kuṇaka uccair etasmin kṛta-nijābhimānasyāhar-ahas tat-poṣaṇa-pālana-lālana-prīṇanānudhyānenātma-niyamāḥ saha-yamāḥ puruṣa-paricaryādaya ekaikaśaḥ katipayenāhar-gaṇena viyujyamānāḥ kila sarva evodavasan // BhP_05.08.008 //_* aho batāyaṃ hariṇa-kuṇakaḥ kṛpaṇa īśvara-ratha-caraṇa-paribhramaṇa-rayeṇa sva-gaṇa-suhṛd-bandhubhyaḥ parivarjitaḥ śaraṇaṃ ca mopasādito mām eva mātā-pitarau bhrātṛ-jñātīn yauthikāṃś caivopeyāya nānyaṃ kañcana veda mayy ati-visrabdhaś cāta eva mayā mat-parāyaṇasya poṣaṇa-pālana-prīṇana-lālanam anasūyunānuṣṭheyaṃ śaraṇyopekṣā-doṣa-viduṣā // BhP_05.08.009 //_* nūnaṃ hy āryāḥ sādhava upaśama-śīlāḥ kṛpaṇa-suhṛda evaṃ-vidhārthe svārthān api gurutarān upekṣante // BhP_05.08.010 //_* iti kṛtānuṣaṅga āsana-śayanāṭana-snānāśanādiṣu saha mṛga-jahunā snehānubaddha-hṛdaya āsīt // BhP_05.08.011 //_* kuśa-kusuma-samit-palāśa-phala-mūlodakāny āhariṣyamāṇo vṛkasālā-vṛkādibhyo bhayam āśaṃsamāno yadā saha hariṇa-kuṇakena vanaṃ samāviśati // BhP_05.08.012 //_* pathiṣu ca mugdha-bhāvena tatra tatra viṣakta-mati-praṇaya-bhara-hṛdayaḥ kārpaṇyāt skandhenodvahati evam utsaṅga urasi cādhāyopalālayan mudaṃ paramām avāpa // BhP_05.08.013 //_* kriyāyāṃ nirvartyamānāyām antarāle 'py utthāyotthāya yadainam abhicakṣīta tarhi vāva sa varṣa-patiḥ prakṛti-sthena manasā tasmā āśiṣa āśāste svasti stād vatsa te sarvata iti // BhP_05.08.014 //_* anyadā bhṛśam udvigna-manā naṣṭa-draviṇa iva kṛpaṇaḥ sakaruṇam ati-tarṣeṇa hariṇa-kuṇaka-viraha-vihvala-hṛdaya-santāpas tam evānuśocan kila kaśmalaṃ mahad abhirambhita iti hovāca // BhP_05.08.015 //_* api bata sa vai kṛpaṇa eṇa-bālako mṛta-hariṇī-suto 'ho mamānāryasya śaṭha-kirāta-mater akṛta-sukṛtasya kṛta-visrambha ātma-pratyayena tad avigaṇayan sujana ivāgamiṣyati // BhP_05.08.016 //_* api kṣemeṇāsminn āśramopavane śaṣpāṇi carantaṃ deva-guptaṃ drakṣyāmi // BhP_05.08.017 //_* api ca na vṛkaḥ sālā-vṛko 'nyatamo vā naika-cara eka-caro vā bhakṣayati // BhP_05.08.018 //_* nimlocati ha bhagavān sakala-jagat-kṣemodayas trayy-ātmādyāpi mama na mṛga-vadhū-nyāsa āgacchati // BhP_05.08.019 //_* api svid akṛta-sukṛtam āgatya māṃ sukhayiṣyati hariṇa-rāja-kumāro vividha-rucira-darśanīya-nija-mṛga-dāraka-vinodair asantoṣaṃ svānām apanudan // BhP_05.08.020 //_* kṣvelikāyāṃ māṃ mṛṣā-samādhināmīlita-dṛśaṃ prema-saṃrambheṇa cakita-cakita āgatya pṛṣad-aparuṣa-viṣāṇāgreṇa luṭhati // BhP_05.08.021 //_* āsādita-haviṣi barhiṣi dūṣite mayopālabdho bhīta-bhītaḥ sapady uparata-rāsa ṛṣi-kumāravad avahita-karaṇa-kalāpa āste // BhP_05.08.022 //_* kiṃ vā are ācaritaṃ tapas tapasvinyānayā yad iyam avaniḥ savinaya-kṛṣṇa-sāra-tanaya-tanutara-subhaga-śivatamākhara-khura-pada-paṅktibhir draviṇa-vidhurāturasya kṛpaṇasya mama draviṇa-padavīṃ sūcayanty ātmānaṃ ca sarvataḥ kṛta-kautukaṃ dvijānāṃ svargāpavarga-kāmānāṃ deva-yajanaṃ karoti // BhP_05.08.023 //_* api svid asau bhagavān uḍu-patir enaṃ mṛga-pati-bhayān mṛta-mātaraṃ mṛga-bālakaṃ svāśrama-paribhraṣṭam anukampayā kṛpaṇa-jana-vatsalaḥ paripāti // BhP_05.08.024 //_* kiṃ vātmaja-viśleṣa-jvara-dava-dahana-śikhābhir upatapyamāna-hṛdaya-sthala-nalinīkaṃ mām upasṛta-mṛgī-tanayaṃ śiśira-śāntānurāga-guṇita-nija-vadana-salilāmṛtamaya-gabhastibhiḥ svadhayatīti ca // BhP_05.08.025 //_* evam aghaṭamāna-manorathākula-hṛdayo mṛga-dārakābhāsena svārabdha-karmaṇā yogārambhaṇato vibhraṃśitaḥ sa yoga-tāpaso bhagavad-ārādhana-lakṣaṇāc ca katham itarathā jāty-antara eṇa-kuṇaka āsaṅgaḥ sākṣān niḥśreyasa-pratipakṣatayā prāk-parityakta-dustyaja-hṛdayābhijātasya tasyaivam antarāya-vihata-yogārambhaṇasya rājarṣer bharatasya tāvan mṛgārbhaka-poṣaṇa-pālana-prīṇana-lālanānuṣaṅgeṇāvigaṇayata ātmānam ahir ivākhu-bilaṃ duratikramaḥ kālaḥ karāla-rabhasa āpadyata // BhP_05.08.026 //_* tadānīm api pārśva-vartinam ātmajam ivānuśocantam abhivīkṣamāṇo mṛga evābhiniveśita-manā visṛjya lokam imaṃ saha mṛgeṇa kalevaraṃ mṛtam anu na mṛta-janmānusmṛtir itaravan mṛga-śarīram avāpa // BhP_05.08.027 //_* tatrāpi ha vā ātmano mṛgatva-kāraṇaṃ bhagavad-ārādhana-samīhānubhāvenānusmṛtya bhṛśam anutapyamāna āha // BhP_05.08.028 //_* aho kaṣṭaṃ bhraṣṭo 'ham ātmavatām anupathād yad-vimukta-samasta-saṅgasya vivikta-puṇyāraṇya-śaraṇasyātmavata ātmani sarveṣām ātmanāṃ bhagavati vāsudeve tad-anuśravaṇa-manana-saṅkīrtanārādhanānusmaraṇābhiyogenāśūnya-sakala-yāmena kālena samāveśitaṃ samāhitaṃ kārtsnyena manas tat tu punar mamābudhasyārān mṛga-sutam anu parisusrāva // BhP_05.08.029 //_* ity evaṃ nigūḍha-nirvedo visṛjya mṛgīṃ mātaraṃ punar bhagavat-kṣetram upaśama-śīla-muni-gaṇa-dayitaṃ śālagrāmaṃ pulastya-pulahāśramaṃ kālañjarāt pratyājagāma // BhP_05.08.030 //_* tasminn api kālaṃ pratīkṣamāṇaḥ saṅgāc ca bhṛśam udvigna ātma-sahacaraḥ śuṣka-parṇa-tṛṇa-vīrudhā vartamāno mṛgatva-nimittāvasānam eva gaṇayan mṛga-śarīraṃ tīrthodaka-klinnam ut-sasarja // BhP_05.08.031 //_* BhP_05.09.001/0 śrī-śuka uvāca atha kasyacid dvija-varasyāṅgiraḥ-pravarasya śama-dama-tapaḥ-svādhyāyādhyayana-tyāga-santoṣa-titikṣā-praśraya-vidyānasūyātma-jñānānanda-yuktasyātma-sadṛśa-śruta-śīlācāra-rūpaudārya-guṇā nava sodaryā aṅgajā babhūvur mithunaṃ ca yavīyasyāṃ bhāryāyām // BhP_05.09.001 //_* yas tu tatra pumāṃs taṃ parama-bhāgavataṃ rājarṣi-pravaraṃ bharatam utsṛṣṭa-mṛga-śarīraṃ carama-śarīreṇa vipratvaṃ gatam āhuḥ // BhP_05.09.002 //_* tatrāpi svajana-saṅgāc ca bhṛśam udvijamāno bhagavataḥ karma-bandha-vidhvaṃsana-śravaṇa-smaraṇa-guṇa-vivaraṇa-caraṇāravinda-yugalaṃ manasā vidadhad ātmanaḥ pratighātam āśaṅkamāno bhagavad-anugraheṇānusmṛta-sva-pūrva-janmāvalir ātmānam unmatta-jaḍāndha-badhira-svarūpeṇa darśayām āsa lokasya // BhP_05.09.003 //_* tasyāpi ha vā ātmajasya vipraḥ putra-snehānubaddha-manā āsamāvartanāt saṃskārān yathopadeśaṃ vidadhāna upanītasya ca punaḥ śaucācamanādīn karma-niyamān anabhipretān api samaśikṣayad anuśiṣṭena hi bhāvyaṃ pituḥ putreṇeti // BhP_05.09.004 //_* sa cāpi tad u ha pitṛ-sannidhāv evāsadhrīcīnam iva sma karoti chandāṃsy adhyāpayiṣyan saha vyāhṛtibhiḥ sapraṇava-śiras tripadīṃ sāvitrīṃ graiṣma-vāsantikān māsān adhīyānam apy asamaveta-rūpaṃ grāhayām āsa // BhP_05.09.005 //_* evaṃ sva-tanuja ātmany anurāgāveśita-cittaḥ śaucādhyayana-vrata-niyama-gurv-anala-śuśrūṣaṇādy-aupakurvāṇaka-karmāṇy anabhiyuktāny api samanuśiṣṭena bhāvyam ity asad-āgrahaḥ putram anuśāsya svayaṃ tāvad anadhigata-manorathaḥ kālenāpramattena svayaṃ gṛha eva pramatta upasaṃhṛtaḥ // BhP_05.09.006 //_* atha yavīyasī dvija-satī sva-garbha-jātaṃ mithunaṃ sapatnyā upanyasya svayam anusaṃsthayā patilokam agāt // BhP_05.09.007 //_* pitary uparate bhrātara enam atat-prabhāva-vidas trayyāṃ vidyāyām eva paryavasita-matayo na para-vidyāyāṃ jaḍa-matir iti bhrātur anuśāsana-nirbandhān nyavṛtsanta // BhP_05.09.008 //_* sa ca prākṛtair dvipada-paśubhir unmatta-jaḍa-badhira-mūkety abhibhāṣyamāṇo yadā tad-anurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñyā yadṛcchayā vopasāditam alpaṃ bahu mṛṣṭaṃ kadannaṃ vābhyavaharati paraṃ nendriya-prīti-nimittam nitya-nivṛtta-nimitta-sva-siddha-viśuddhānubhavānanda-svātma-lābhādhigamaḥ sukha-duḥkhayor dvandva-nimittayor asambhāvita-dehābhimānaḥ // BhP_05.09.009 //_* śītoṣṇa-vāta-varṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṃhananāṅgaḥ sthaṇḍila-saṃveśanānunmardanāmajjana-rajasā mahāmaṇir ivānabhivyakta-brahma-varcasaḥ kupaṭāvṛta-kaṭir upavītenoru-maṣiṇā dvijātir iti brahma-bandhur iti saṃjñayātaj-jñajanāvamato vicacāra // BhP_05.09.010 //_* yadā tu parata āhāraṃ karma-vetanata īhamānaḥ sva-bhrātṛbhir api kedāra-karmaṇi nirūpitas tad api karoti kintu na samaṃ viṣamaṃ nyūnam adhikam iti veda kaṇa-piṇyāka-phalī-karaṇa-kulmāṣa-sthālīpurīṣādīny apy amṛtavad abhyavaharati // BhP_05.09.011 //_* atha kadācit kaścid vṛṣala-patir bhadra-kālyai puruṣa-paśum ālabhatāpatya-kāmaḥ // BhP_05.09.012 //_* tasya ha daiva-muktasya paśoḥ padavīṃ tad-anucarāḥ paridhāvanto niśi niśītha-samaye tamasāvṛtāyām anadhigata-paśava ākasmikena vidhinā kedārān vīrāsanena mṛga-varāhādibhyaḥ saṃrakṣamāṇam aṅgiraḥ-pravara-sutam apaśyan // BhP_05.09.013 //_* atha ta enam anavadya-lakṣaṇam avamṛśya bhartṛ-karma-niṣpattiṃ manyamānā baddhvā raśanayā caṇḍikā-gṛham upaninyur mudā vikasit a-vadanāḥ // BhP_05.09.014 //_* atha paṇayas taṃ sva-vidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepa-srak-tilakādibhir upaskṛtaṃ bhuktavantaṃ dhūpa-dīpa-mālya-lāja-kisalayāṅkura-phalopahāropetayā vaiśasa-saṃsthayā mahatā gīta-stuti-mṛdaṅga-paṇava-ghoṣeṇa ca puruṣa-paśuṃ bhadra-kālyāḥ purata upaveśayām āsuḥ // BhP_05.09.015 //_* atha vṛṣala-rāja-paṇiḥ puruṣa-paśor asṛg-āsavena devīṃ bhadra-kālīṃ yakṣyamāṇas tad-abhimantritam asim ati-karāla-niśitam upādade // BhP_05.09.016 //_* iti teṣāṃ vṛṣalānāṃ rajas-tamaḥ-prakṛtīnāṃ dhana-mada-raja-utsikta-manasāṃ bhagavat-kalā-vīra-kulaṃ kadarthī-kṛtyotpathena svairaṃ viharatāṃ hiṃsā-vihārāṇāṃ karmāti-dāruṇaṃ yad brahma-bhūtasya sākṣād brahmarṣi-sutasya nirvairasya sarva-bhūta-suhṛdaḥ sūnāyām apy ananumatam ālambhanaṃ tad upalabhya brahma-tejasāti-durviṣaheṇa dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadra-kālī // BhP_05.09.017 //_* bhṛśam amarṣa-roṣāveśa-rabhasa-vilasita-bhru-kuṭi-viṭapa-kuṭila-daṃṣṭrāruṇekṣaṇāṭopāti-bhayānaka-vadanā hantu-kāmevedaṃ mahāṭṭa-hāsam ati-saṃrambheṇa vimuñcantī tata utpatya pāpīyasāṃ duṣṭānāṃ tenaivāsinā vivṛkṇa-śīrṣṇāṃ galāt sravantam asṛg-āsavam atyuṣṇaṃ saha gaṇena nipīyāti-pāna-mada-vihvaloccaistarāṃ sva-pārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥ-kanduka-līlayā // BhP_05.09.018 //_* evam eva khalu mahad-abhicārāti-kramaḥ kārtsnyenātmane phalati // BhP_05.09.019 //_* na vā etad viṣṇudatta mahad-adbhutaṃ yad asambhramaḥ sva-śiraś-chedana āpatite 'pi vimukta-dehādy-ātma-bhāva-sudṛḍha-hṛdaya-granthīnāṃ sarva-sattva-suhṛd-ātmanāṃ nirvairāṇāṃ sākṣād bhagavatānimiṣāri-varāyudhenāpramattena tais tair bhāvaiḥ parirakṣyamāṇānāṃ tat-pāda-mūlam akutaścid-bhayam upasṛtānāṃ bhāgavata-paramahaṃsānām // BhP_05.09.020 //_* BhP_05.10.001/0 śrī-śuka uvāca atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṃhananāṅgo go-kharavad dhuraṃ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha śibikāṃ sa mahānubhāvaḥ // BhP_05.10.001 //_* yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṃ sva-śibikāṃ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti viṣamam uhyate yānam iti // BhP_05.10.002 //_* atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṃ vijñāpayāṃ babhūvuḥ // BhP_05.10.003 //_* na vayaṃ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ ayam adhunaiva niyukto 'pi na drutaṃ vrajati nānena saha voḍhum u ha vayaṃ pārayāma iti // BhP_05.10.004 //_* sāṃsargiko doṣa eva nūnam ekasyāpi sarveṣāṃ sāṃsargikāṇāṃ bhavitum arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho 'pi nisargeṇa balāt kṛta īṣad-utthita-manyur avispaṣṭa-brahma-tejasaṃ jāta-vedasam iva rajasāvṛta-matir āha // BhP_05.10.005 //_* aho kaṣṭaṃ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṃ nāti-pīvā na saṃhananāṅgo jarasā copadruto bhavān sakhe no evāpara ete saṅghaṭṭina iti bahu-vipralabdho 'py avidyayā racita-dravya-guṇa-karmāśaya-sva-carama-kalevare 'vastuni saṃsthāna-viśeṣe 'haṃ mamety anadhyāropita-mithyā-pratyayo brahma-bhūtas tūṣṇīṃ śibikāṃ pūrvavad uvāha // BhP_05.10.006 //_* atha punaḥ sva-śibikāyāṃ viṣama-gatāyāṃ prakupita uvāca rahūgaṇaḥ kim idam are tvaṃ jīvan-mṛto māṃ kadarthī-kṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi cikitsāṃ daṇḍa-pāṇir iva janatāyā yathā prakṛtiṃ svāṃ bhajiṣyasa iti // BhP_05.10.007 //_* evaṃ bahv abaddham api bhāṣamāṇaṃ nara-devābhimānaṃ rajasā tamasānuviddhena madena tiraskṛtāśeṣa-bhagavat-priya-niketaṃ paṇḍita-māninaṃ sa bhagavān brāhmaṇo brahma-bhūta-sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyāṃ nāti-vyutpanna-matiṃ smayamāna iva vigata-smaya idam āha // BhP_05.10.008 //_* BhP_05.10.009/0 brāhmaṇa uvāca

tvayoditaṃ vyaktam avipralabdhaṃ bhartuḥ sa me syād yadi vīra bhāraḥ /
gantur yadi syād adhigamyam adhvā pīveti rāśau na vidāṃ pravādaḥ // BhP_05.10.009 //

sthaulyaṃ kārśyaṃ vyādhaya ādhayaś ca kṣut tṛḍ bhayaṃ kalir icchā jarā ca /
nidrā ratir manyur ahaṃ madaḥ śuco dehena jātasya hi me na santi // BhP_05.10.010 //

jīvan-mṛtatvaṃ niyamena rājan ādyantavad yad vikṛtasya dṛṣṭam /
sva-svāmya-bhāvo dhruva īḍya yatra tarhy ucyate 'sau vidhikṛtya-yogaḥ // BhP_05.10.011 //

viśeṣa-buddher vivaraṃ manāk ca paśyāma yan na vyavahārato 'nyat /
ka īśvaras tatra kim īśitavyaṃ tathāpi rājan karavāma kiṃ te // BhP_05.10.012 //

unmatta-matta-jaḍavat sva-saṃsthāṃ gatasya me vīra cikitsitena /
arthaḥ kiyān bhavatā śikṣitena stabdha-pramattasya ca piṣṭapeṣaḥ // BhP_05.10.013 //

BhP_05.10.014/0 śrī-śuka uvāca etāvad anuvāda-paribhāṣayā pratyudīrya muni-vara upaśama-śīla uparatānātmya-nimitta upabhogena karmārabdhaṃ vyapanayan rāja-yānam api tathovāha // BhP_05.10.014 //_* sa cāpi pāṇḍaveya sindhu-sauvīra-patis tattva-jijñāsāyāṃ samyak-śraddhayādhikṛtādhikāras tad dhṛdaya-granthi-mocanaṃ dvija-vaca āśrutya bahu-yoga-grantha-sammataṃ tvarayāvaruhya śirasā pāda-mūlam upasṛtaḥ kṣamāpayan vigata-nṛpa-deva-smaya uvāca // BhP_05.10.015 //_*

kas tvaṃ nigūḍhaś carasi dvijānāṃ bibharṣi sūtraṃ katamo 'vadhūtaḥ /
kasyāsi kutratya ihāpi kasmāt kṣemāya naś ced asi nota śuklaḥ // BhP_05.10.016 //

nāhaṃ viśaṅke sura-rāja-vajrān na tryakṣa-śūlān na yamasya daṇḍāt /
nāgny-arka-somānila-vittapāstrāc chaṅke bhṛśaṃ brahma-kulāvamānāt // BhP_05.10.017 //

tad brūhy asaṅgo jaḍavan nigūḍha- vijñāna-vīryo vicarasy apāraḥ /
vacāṃsi yoga-grathitāni sādho na naḥ kṣamante manasāpi bhettum // BhP_05.10.018 //

ahaṃ ca yogeśvaram ātma-tattva- vidāṃ munīnāṃ paramaṃ guruṃ vai /
praṣṭuṃ pravṛttaḥ kim ihāraṇaṃ tat sākṣād dhariṃ jñāna-kalāvatīrṇam // BhP_05.10.019 //

sa vai bhavā loka-nirīkṣaṇārtham avyakta-liṅgo vicaraty api svit /
yogeśvarāṇāṃ gatim andha-buddhiḥ kathaṃ vicakṣīta gṛhānubandhaḥ // BhP_05.10.020 //

dṛṣṭaḥ śramaḥ karmata ātmano vai bhartur gantur bhavataś cānumanye /
yathāsatodānayanādy-abhāvāt samūla iṣṭo vyavahāra-mārgaḥ // BhP_05.10.021 //

sthāly-agni-tāpāt payaso 'bhitāpas tat-tāpatas taṇḍula-garbha-randhiḥ /
dehendriyāsvāśaya-sannikarṣāt tat-saṃsṛtiḥ puruṣasyānurodhāt // BhP_05.10.022 //

śāstābhigoptā nṛpatiḥ prajānāṃ yaḥ kiṅkaro vai na pinaṣṭi piṣṭam /
sva-dharmam ārādhanam acyutasya yad īhamāno vijahāty aghaugham // BhP_05.10.023 //

tan me bhavān nara-devābhimāna- madena tucchīkṛta-sattamasya /
kṛṣīṣṭa maitrī-dṛśam ārta-bandho yathā tare sad-avadhyānam aṃhaḥ // BhP_05.10.024 //

na vikriyā viśva-suhṛt-sakhasya sāmyena vītābhimates tavāpi /
mahad-vimānāt sva-kṛtād dhi mādṛṅ naṅkṣyaty adūrād api śūlapāṇiḥ // BhP_05.10.025 //

BhP_05.11.001/0 brāhmaṇa uvāca

akovidaḥ kovida-vāda-vādān vadasy atho nāti-vidāṃ variṣṭhaḥ /
na sūrayo hi vyavahāram enaṃ tattvāvamarśena sahāmananti // BhP_05.11.001 //

tathaiva rājann uru-gārhamedha- vitāna-vidyoru-vijṛmbhiteṣu /
na veda-vādeṣu hi tattva-vādaḥ prāyeṇa śuddho nu cakāsti sādhuḥ // BhP_05.11.002 //

na tasya tattva-grahaṇāya sākṣād varīyasīr api vācaḥ samāsan /
svapne niruktyā gṛhamedhi-saukhyaṃ na yasya heyānumitaṃ svayaṃ syāt // BhP_05.11.003 //

yāvan mano rajasā pūruṣasya sattvena vā tamasā vānuruddham /
cetobhir ākūtibhir ātanoti niraṅkuśaṃ kuśalaṃ cetaraṃ vā // BhP_05.11.004 //

sa vāsanātmā viṣayoparakto guṇa-pravāho vikṛtaḥ ṣoḍaśātmā /
bibhrat pṛthaṅ-nāmabhi rūpa-bhedam antar-bahiṣṭvaṃ ca purais tanoti // BhP_05.11.005 //

duḥkhaṃ sukhaṃ vyatiriktaṃ ca tīvraṃ kālopapannaṃ phalam āvyanakti /
āliṅgya māyā-racitāntarātmā sva-dehinaṃ saṃsṛti-cakra-kūṭaḥ // BhP_05.11.006 //

tāvān ayaṃ vyavahāraḥ sadāviḥ kṣetrajña-sākṣyo bhavati sthūla-sūkṣmaḥ /
tasmān mano liṅgam ado vadanti guṇāguṇatvasya parāvarasya // BhP_05.11.007 //

guṇānuraktaṃ vyasanāya jantoḥ kṣemāya nairguṇyam atho manaḥ syāt /
yathā pradīpo ghṛta-vartim aśnan śikhāḥ sadhūmā bhajati hy anyadā svam /
padaṃ tathā guṇa-karmānubaddhaṃ vṛttīr manaḥ śrayate 'nyatra tattvam // BhP_05.11.008 //

ekādaśāsan manaso hi vṛttaya ākūtayaḥ pañca dhiyo 'bhimānaḥ /
mātrāṇi karmāṇi puraṃ ca tāsāṃ vadanti haikādaśa vīra bhūmīḥ // BhP_05.11.009 //

gandhākṛti-sparśa-rasa-śravāṃsi visarga-raty-arty-abhijalpa-śilpāḥ /
ekādaśaṃ svīkaraṇaṃ mameti śayyām ahaṃ dvādaśam eka āhuḥ // BhP_05.11.010 //

dravya-svabhāvāśaya-karma-kālair ekādaśāmī manaso vikārāḥ /
sahasraśaḥ śataśaḥ koṭiśaś ca kṣetrajñato na mitho na svataḥ syuḥ // BhP_05.11.011 //

kṣetrajña etā manaso vibhūtīr jīvasya māyā-racitasya nityāḥ /
āvirhitāḥ kvāpi tirohitāś ca śuddho vicaṣṭe hy aviśuddha-kartuḥ // BhP_05.11.012 //

kṣetrajña ātmā puruṣaḥ purāṇaḥ sākṣāt svayaṃ jyotir ajaḥ pareśaḥ /
nārāyaṇo bhagavān vāsudevaḥ sva-māyayātmany avadhīyamānaḥ // BhP_05.11.013 //

yathānilaḥ sthāvara-jaṅgamānām ātma-svarūpeṇa niviṣṭa īśet /
evaṃ paro bhagavān vāsudevaḥ kṣetrajña ātmedam anupraviṣṭaḥ // BhP_05.11.014 //

na yāvad etāṃ tanu-bhṛn narendra vidhūya māyāṃ vayunodayena /
vimukta-saṅgo jita-ṣaṭ-sapatno vedātma-tattvaṃ bhramatīha tāvat // BhP_05.11.015 //

na yāvad etan mana ātma-liṅgaṃ saṃsāra-tāpāvapanaṃ janasya /
yac choka-mohāmaya-rāga-lobha- vairānubandhaṃ mamatāṃ vidhatte // BhP_05.11.016 //

bhrātṛvyam enaṃ tad adabhra-vīryam upekṣayādhyedhitam apramattaḥ /
guror hareś caraṇopāsanāstro jahi vyalīkaṃ svayam ātma-moṣam // BhP_05.11.017 //

BhP_05.12.001/0 rahūgaṇa uvāca

namo namaḥ kāraṇa-vigrahāya svarūpa-tucchīkṛta-vigrahāya /
namo 'vadhūta dvija-bandhu-liṅga- nigūḍha-nityānubhavāya tubhyam // BhP_05.12.001 //

jvarāmayārtasya yathāgadaṃ sat nidāgha-dagdhasya yathā himāmbhaḥ /
kudeha-mānāhi-vidaṣṭa-dṛṣṭeḥ brahman vacas te 'mṛtam auṣadhaṃ me // BhP_05.12.002 //

tasmād bhavantaṃ mama saṃśayārthaṃ prakṣyāmi paścād adhunā subodham /
adhyātma-yoga-grathitaṃ tavoktam ākhyāhi kautūhala-cetaso me // BhP_05.12.003 //

yad āha yogeśvara dṛśyamānaṃ kriyā-phalaṃ sad-vyavahāra-mūlam /
na hy añjasā tattva-vimarśanāya bhavān amuṣmin bhramate mano me // BhP_05.12.004 //

BhP_05.12.005/0 brāhmaṇa uvāca

ayaṃ jano nāma calan pṛthivyāṃ yaḥ pārthivaḥ pārthiva kasya hetoḥ /
tasyāpi cāṅghryor adhi gulpha-jaṅghā- jānūru-madhyora-śirodharāṃsāḥ // BhP_05.12.005 //

aṃse 'dhi dārvī śibikā ca yasyāṃ sauvīra-rājety apadeśa āste /
yasmin bhavān rūḍha-nijābhimāno rājāsmi sindhuṣv iti durmadāndhaḥ // BhP_05.12.006 //

śocyān imāṃs tvam adhikaṣṭa-dīnān viṣṭyā nigṛhṇan niranugraho 'si /
janasya goptāsmi vikatthamāno na śobhase vṛddha-sabhāsu dhṛṣṭaḥ // BhP_05.12.007 //

yadā kṣitāv eva carācarasya vidāma niṣṭhāṃ prabhavaṃ ca nityam /
tan nāmato 'nyad vyavahāra-mūlaṃ nirūpyatāṃ sat-kriyayānumeyam // BhP_05.12.008 //

evaṃ niruktaṃ kṣiti-śabda-vṛttam asan nidhānāt paramāṇavo ye /
avidyayā manasā kalpitās te yeṣāṃ samūhena kṛto viśeṣaḥ // BhP_05.12.009 //

evaṃ kṛśaṃ sthūlam aṇur bṛhad yad asac ca saj jīvam ajīvam anyat /
dravya-svabhāvāśaya-kāla-karma- nāmnājayāvehi kṛtaṃ dvitīyam // BhP_05.12.010 //

jñānaṃ viśuddhaṃ paramārtham ekam anantaraṃ tv abahir brahma satyam /
pratyak praśāntaṃ bhagavac-chabda-saṃjñaṃ yad vāsudevaṃ kavayo vadanti // BhP_05.12.011 //

rahūgaṇaitat tapasā na yāti na cejyayā nirvapaṇād gṛhād vā /
na cchandasā naiva jalāgni-sūryair vinā mahat-pāda-rajo-'bhiṣekam // BhP_05.12.012 //

yatrottamaśloka-guṇānuvādaḥ prastūyate grāmya-kathā-vighātaḥ /
niṣevyamāṇo 'nudinaṃ mumukṣor matiṃ satīṃ yacchati vāsudeve // BhP_05.12.013 //

ahaṃ purā bharato nāma rājā vimukta-dṛṣṭa-śruta-saṅga-bandhaḥ /
ārādhanaṃ bhagavata īhamāno mṛgo 'bhavaṃ mṛga-saṅgād dhatārthaḥ // BhP_05.12.014 //

sā māṃ smṛtir mṛga-dehe 'pi vīra kṛṣṇārcana-prabhavā no jahāti /
atho ahaṃ jana-saṅgād asaṅgo viśaṅkamāno 'vivṛtaś carāmi // BhP_05.12.015 //

tasmān naro 'saṅga-susaṅga-jāta- jñānāsinehaiva vivṛkṇa-mohaḥ /
hariṃ tad-īhā-kathana-śrutābhyāṃ labdha-smṛtir yāty atipāram adhvanaḥ // BhP_05.12.016 //

BhP_05.13.001/0 brāhmaṇa uvāca

duratyaye 'dhvany ajayā niveśito rajas-tamaḥ-sattva-vibhakta-karmadṛk /
sa eṣa sārtho 'rtha-paraḥ paribhraman bhavāṭavīṃ yāti na śarma vindati // BhP_05.13.001 //

yasyām ime ṣaṇ nara-deva dasyavaḥ sārthaṃ vilumpanti kunāyakaṃ balāt /
gomāyavo yatra haranti sārthikaṃ pramattam āviśya yathoraṇaṃ vṛkāḥ // BhP_05.13.002 //

prabhūta-vīrut-tṛṇa-gulma-gahvare kaṭhora-daṃśair maśakair upadrutaḥ /
kvacit tu gandharva-puraṃ prapaśyati kvacit kvacic cāśu-rayolmuka-graham // BhP_05.13.003 //

nivāsa-toya-draviṇātma-buddhis tatas tato dhāvati bho aṭavyām /
kvacic ca vātyotthita-pāṃsu-dhūmrā diśo na jānāti rajas-valākṣaḥ // BhP_05.13.004 //

adṛśya-jhillī-svana-karṇa-śūla ulūka-vāgbhir vyathitāntarātmā /
apuṇya-vṛkṣān śrayate kṣudhārdito marīci-toyāny abhidhāvati kvacit // BhP_05.13.005 //

kvacid vitoyāḥ sarito 'bhiyāti parasparaṃ cālaṣate nirandhaḥ /
āsādya dāvaṃ kvacid agni-tapto nirvidyate kva ca yakṣair hṛtāsuḥ // BhP_05.13.006 //

śūrair hṛta-svaḥ kva ca nirviṇṇa-cetāḥ śocan vimuhyann upayāti kaśmalam /
kvacic ca gandharva-puraṃ praviṣṭaḥ pramodate nirvṛtavan muhūrtam // BhP_05.13.007 //

calan kvacit kaṇṭaka-śarkarāṅghrir nagārurukṣur vimanā ivāste /
pade pade 'bhyantara-vahninārditaḥ kauṭumbikaḥ krudhyati vai janāya // BhP_05.13.008 //

kvacin nigīrṇo 'jagarāhinā jano nāvaiti kiñcid vipine 'paviddhaḥ /
daṣṭaḥ sma śete kva ca danda-śūkair andho 'ndha-kūpe patitas tamisre // BhP_05.13.009 //

karhi sma cit kṣudra-rasān vicinvaṃs tan-makṣikābhir vyathito vimānaḥ /
tatrāti-kṛcchrāt pratilabdhamāno balād vilumpanty atha taṃ tato 'nye // BhP_05.13.010 //

kvacic ca śītātapa-vāta-varṣa- pratikriyāṃ kartum anīśa āste /
kvacin mitho vipaṇan yac ca kiñcid vidveṣam ṛcchaty uta vitta-śāṭhyāt // BhP_05.13.011 //

kvacit kvacit kṣīṇa-dhanas tu tasmin śayyāsana-sthāna-vihāra-hīnaḥ /
yācan parād apratilabdha-kāmaḥ pārakya-dṛṣṭir labhate 'vamānam // BhP_05.13.012 //

anyonya-vitta-vyatiṣaṅga-vṛddha- vairānubandho vivahan mithaś ca /
adhvany amuṣminn uru-kṛcchra-vitta- bādhopasargair viharan vipannaḥ // BhP_05.13.013 //

tāṃs tān vipannān sa hi tatra tatra vihāya jātaṃ parigṛhya sārthaḥ /
āvartate 'dyāpi na kaścid atra vīrādhvanaḥ pāram upaiti yogam // BhP_05.13.014 //

manasvino nirjita-dig-gajendrā mameti sarve bhuvi baddha-vairāḥ /
mṛdhe śayīran na tu tad vrajanti yan nyasta-daṇḍo gata-vairo 'bhiyāti // BhP_05.13.015 //

prasajjati kvāpi latā-bhujāśrayas tad-āśrayāvyakta-pada-dvija-spṛhaḥ /
kvacit kadācid dhari-cakratas trasan sakhyaṃ vidhatte baka-kaṅka-gṛdhraiḥ // BhP_05.13.016 //

tair vañcito haṃsa-kulaṃ samāviśann arocayan śīlam upaiti vānarān /
taj-jāti-rāsena sunirvṛtendriyaḥ parasparodvīkṣaṇa-vismṛtāvadhiḥ // BhP_05.13.017 //

drumeṣu raṃsyan suta-dāra-vatsalo vyavāya-dīno vivaśaḥ sva-bandhane /
kvacit pramādād giri-kandare patan vallīṃ gṛhītvā gaja-bhīta āsthitaḥ // BhP_05.13.018 //

ataḥ kathañcit sa vimukta āpadaḥ punaś ca sārthaṃ praviśaty arindama /
adhvany amuṣminn ajayā niveśito bhramañ jano 'dyāpi na veda kaścana // BhP_05.13.019 //

rahūgaṇa tvam api hy adhvano 'sya sannyasta-daṇḍaḥ kṛta-bhūta-maitraḥ /
asaj-jitātmā hari-sevayā śitaṃ jñānāsim ādāya tarāti-pāram // BhP_05.13.020 //

BhP_05.13.021/0 rājovāca

aho nṛ-janmākhila-janma-śobhanaṃ kiṃ janmabhis tv aparair apy amuṣmin /
na yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṃ mahātmanāṃ vaḥ pracuraḥ samāgamaḥ // BhP_05.13.021 //

na hy adbhutaṃ tvac-caraṇābja-reṇubhir hatāṃhaso bhaktir adhokṣaje 'malā /
mauhūrtikād yasya samāgamāc ca me dustarka-mūlo 'pahato 'vivekaḥ // BhP_05.13.022 //

namo mahadbhyo 'stu namaḥ śiśubhyo namo yuvabhyo nama āvaṭubhyaḥ /
ye brāhmaṇā gām avadhūta-liṅgāś caranti tebhyaḥ śivam astu rājñām // BhP_05.13.023 //

BhP_05.13.024/0 śrī-śuka uvāca ity evam uttarā-mātaḥ sa vai brahmarṣi-sutaḥ sindhu-pataya ātma-satattvaṃ vigaṇayataḥ parānubhāvaḥ parama-kāruṇikatayopadiśya rahūgaṇena sakaruṇam abhivandita-caraṇa āpūrṇārṇava iva nibhṛta-karaṇormy-āśayo dharaṇim imāṃ vicacāra // BhP_05.13.024 //_* sauvīra-patir api sujana-samavagata-paramātma-satattva ātmany avidyādhyāropitāṃ ca dehātma-matiṃ visasarja evaṃ hi nṛpa bhagavad-āśritāśritānubhāvaḥ // BhP_05.13.025 //_* BhP_05.13.026/0 rājovāca yo ha vā iha bahu-vidā mahā-bhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīva-loka-bhavādhvā sa hy ārya-manīṣayā kalpita-viṣayonāñjasāvyutpanna-loka-samadhigamaḥ atha tad evaitad duravagamaṃ samavetānukalpena nirdiśyatām iti // BhP_05.13.026 //_* BhP_05.14.001/0 sa hovāca sa eṣa dehātma-mānināṃ sattvādi-guṇa-viśeṣa-vikalpita-kuśalāku-śala-samavahāra-vinirmita-vividha-dehāvalibhir viyoga-saṃyogādy-anādi-saṃsārānubhavasya dvāra-bhūtena ṣaḍ-indriya-vargeṇa tasmin durgādhvavad asugame 'dhvany āpatita īśvarasya bhagavato viṣṇor vaśa-vartinyā māyayā jīva-loko 'yaṃ yathā vaṇik-sārtho 'rtha-paraḥ sva-deha-niṣpādita-karmānubhavaḥ śmaśānavad aśivatamāyāṃ saṃsārāṭavyāṃ gato nādyāpi viphala-bahu-pratiyogehas tat-tāpopaśamanīṃ hari-guru-caraṇāravinda-madhukarānupadavīm avarundhe // BhP_05.14.001 //_* yasyām u ha vā ete ṣaḍ-indriya-nāmānaḥ karmaṇā dasyava eva te tad yathā puruṣasya dhanaṃ yat kiñcid dharmaupayikaṃ bahu-kṛcchrādhigataṃ sākṣāt parama-puruṣārādhana-lakṣaṇo yo 'sau dharmas taṃ tu sāmparāya udāharanti tad-dharmyaṃ dhanaṃ darśana-sparśana-śravaṇāsvādanāvaghrāṇa-saṅkalpa-vyavasāya-gṛha-grāmyopabhogena kunāthasyājitātmano yathā sārthasya vilum-panti // BhP_05.14.002 //_* atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛka-sṛgālā evānicchato 'pi kadaryasya kuṭumbina uraṇakavat saṃrakṣyamāṇaṃ miṣato 'pi haranti // BhP_05.14.003 //_* yathā hy anuvatsaraṃ kṛṣyamāṇam apy adagdha-bījaṃ kṣetraṃ punar evāvapana-kāle gulma-tṛṇa-vīrudbhir gahvaram iva bhavaty evam eva gṛhāśramaḥ karma-kṣetraṃ yasmin na hi karmāṇy utsīdanti yad ayaṃ kāma-karaṇḍa eṣa āvasathaḥ // BhP_05.14.004 //_* tatra gato daṃśa-maśaka-samāpasadair manujaiḥ śalabha-śakunta-taskara-mūṣakādibhir uparudhyamāna-bahiḥ-prāṇaḥ kvacit parivartamāno 'sminn adhvany avidyā-kāma-karmabhir uparakta-manasānupapannārthaṃ nara-lokaṃ gandharva-nagaram upapannam iti mithyā-dṛṣṭir anupaśyati // BhP_05.14.005 //_* tatra ca kvacid ātapodaka-nibhān viṣayān upadhāvati pāna-bhojana-vyavāyādi-vyasana-lolupaḥ // BhP_05.14.006 //_* kvacic cāśeṣa-doṣa-niṣadanaṃ purīṣa-viśeṣaṃ tad-varṇa-guṇa-nirmita-matiḥ suvarṇam upāditsaty agni-kāma-kātara ivolmuka-piśācam // BhP_05.14.007 //_* atha kadācin nivāsa-pānīya-draviṇādy-anekātmopajīvanābhiniveśa etasyāṃ saṃsārāṭavyām itas tataḥ paridhāvati // BhP_05.14.008 //_* kvacic ca vātyaupamyayā pramadayāroham āropitas tat-kāla-rajasā rajanī-bhūta ivāsādhu-maryādo rajas-valākṣo 'pi dig-devatā atirajas-vala-matir na vijānāti // BhP_05.14.009 //_* kvacit sakṛd avagata-viṣaya-vaitathyaḥ svayaṃ parābhidhyānena vibhraṃśita-smṛtis tayaiva marīci-toya-prāyāṃs tān evābhidhāvati // BhP_05.14.010 //_* kvacid ulūka-jhillī-svanavad ati-paruṣa-rabhasāṭopaṃ pratyakṣaṃ parokṣaṃ vā ripu-rāja-kula-nirbhartsitenāti-vyathita-karṇa-mūla-hṛdayaḥ // BhP_05.14.011 //_* sa yadā dugdha-pūrva-sukṛtas tadā kāraskara-kākatuṇḍādy-apuṇya-druma-latā-viṣoda-pānavad ubhayārtha-śūnya-draviṇān jīvan-mṛtān svayaṃ jīvan-mriyamāṇa upadhāvati // BhP_05.14.012 //_* ekadāsat-prasaṅgān nikṛta-matir vyudaka-srotaḥ-skhalanavad ubhayato 'pi duḥkhadaṃ pākhaṇḍam abhiyāti // BhP_05.14.013 //_* yadā tu para-bādhayāndha ātmane nopanamati tadā hi pitṛ-putra-barhiṣmataḥ pitṛ-putrān vā sa khalu bhakṣayati // BhP_05.14.014 //_* kvacid āsādya gṛhaṃ dāvavat priyārtha-vidhuram asukhodarkaṃ śokāgninā dahyamāno bhṛśaṃ nirvedam upagacchati // BhP_05.14.015 //_* kvacit kāla-viṣa-mita-rāja-kula-rakṣasāpahṛta-priyatama-dhanāsuḥ pramṛtaka iva vigata-jīva-lakṣaṇa āste // BhP_05.14.016 //_* kadācin manorathopagata-pitṛ-pitāmahādy asat sad iti svapna-nirvṛti-lakṣaṇam anubhavati // BhP_05.14.017 //_* kvacid gṛhāśrama-karma-codanāti-bhara-girim ārurukṣamāṇo loka-vyasana-karṣita-manāḥ kaṇṭaka-śarkarā-kṣetraṃ praviśann iva sīdati // BhP_05.14.018 //_* kvacic ca duḥsahena kāyābhyantara-vahninā gṛhīta-sāraḥ sva-kuṭumbāya krudhyati // BhP_05.14.019 //_* sa eva punar nidrājagara-gṛhīto 'ndhe tamasi magnaḥ śūnyāraṇya iva śete nānyat-kiñcana veda śava ivāpaviddhaḥ // BhP_05.14.020 //_* kadācid bhagna-māna-daṃṣṭro durjana-danda-śūkair alabdha-nidrā-kṣaṇo vyathita-hṛdayenānukṣīyamāṇa-vijñāno 'ndha-kūpe 'ndhavat patati // BhP_05.14.021 //_* karhi sma cit kāma-madhu-lavān vicinvan yadā para-dāra-para-drav-yāṇy avarundhāno rājñā svāmibhir vā nihataḥ pataty apāre niraye // BhP_05.14.022 //_* atha ca tasmād ubhayathāpi hi karmāsminn ātmanaḥ saṃsārāvapanam udāharanti // BhP_05.14.023 //_* muktas tato yadi bandhād devadatta upācchinatti tasmād api viṣṇumitra ity anavasthitiḥ // BhP_05.14.024 //_* kvacic ca śīta-vātādy-anekādhidaivika-bhautikātmīyānāṃ daśānāṃ pratinivāraṇe 'kalpo duranta-cintayā viṣaṇṇa āste // BhP_05.14.025 //_* kvacin mitho vyavaharan yat kiñcid dhanam anyebhyo vā kākiṇikā-mātram apy apaharan yat kiñcid vā vidveṣam eti vitta-śāṭhyāt // BhP_05.14.026 //_* adhvany amuṣminn ima upasargās tathā sukha-duḥkha-rāga-dveṣa-bhayābhimāna-pramādonmāda-śoka-moha-lobha-mātsaryerṣyāva-māna-kṣut-pipāsādhi-vyādhi-janma-jarā-maraṇādayaḥ // BhP_05.14.027 //_* kvāpi deva-māyayā striyā bhuja-latopagūḍhaḥ praskanna-viveka-vijñāno yad-vihāra-gṛhārambhākula-hṛdayas tad-āśrayāvasakta-suta-duhitṛ-kalatra-bhāṣitāvaloka-viceṣṭitāpahṛta-hṛdaya ātmānam ajitātmāpāre 'ndhe tamasi prahiṇoti // BhP_05.14.028 //_* kadācid īśvarasya bhagavato viṣṇoś cakrāt paramāṇv-ādi-dvi-parārdhāpavarga-kālopalakṣaṇāt parivartitena vayasā raṃhasā harata ābrahma-tṛṇa-stambādīnāṃ bhūtānām animiṣato miṣatāṃ vitrasta-hṛdayas tam eveśvaraṃ kāla-cakra-nijāyudhaṃ sākṣād bhagavantaṃ yajña-puruṣam anādṛtya pākhaṇḍa-devatāḥ kaṅka-gṛdhra-baka-vaṭa-prāyā ārya-samaya-parihṛtāḥ sāṅketyenābhidhatte // BhP_05.14.029 //_* yadā pākhaṇḍibhir ātma-vañcitais tair uru vañcito brahma-kulaṃ samāvasaṃs teṣāṃ śīlam upanayanādi-śrauta-smārta-karmānuṣṭhā-nena bhagavato yajña-puruṣasyārādhanam eva tad arocayan śūdra-kulaṃ bhajate nigamācāre 'śuddhito yasya mithunī-bhāvaḥ kuṭumba-bharaṇaṃ yathā vānara-jāteḥ // BhP_05.14.030 //_* tatrāpi niravarodhaḥ svaireṇa viharann ati-kṛpaṇa-buddhir anyonya-mukha-nirīkṣaṇādinā grāmya-karmaṇaiva vismṛta-kālāvadhiḥ // BhP_05.14.031 //_* kvacid drumavad aihikārtheṣu gṛheṣu raṃsyan yathā vānaraḥ suta-dāra-vatsalo vyavāya-kṣaṇaḥ // BhP_05.14.032 //_* evam adhvany avarundhāno mṛtyu-gaja-bhayāt tamasi giri-kandara-prāye // BhP_05.14.033 //_* kvacic chīta-vātādy-aneka-daivika-bhautikātmīyānāṃ duḥkhānāṃ pratinivāraṇe 'kalpo duranta-viṣaya-viṣaṇṇa āste // BhP_05.14.034 //_* kvacin mitho vyavaharan yat kiñcid dhanam upayāti vitta-śāṭhyena // BhP_05.14.035 //_* kvacit kṣīṇa-dhanaḥ śayyāsanāśanādy-upabhoga-vihīno yāvad apratilabdha-manorathopagatādāne 'vasita-matis tatas tato 'vamānādīni janād abhilabhate // BhP_05.14.036 //_* evaṃ vitta-vyatiṣaṅga-vivṛddha-vairānubandho 'pi pūrva-vāsanayā mitha udvahaty athāpavahati // BhP_05.14.037 //_* etasmin saṃsārādhvani nānā-kleśopasarga-bādhita āpanna-vipanno yatra yas tam u ha vāvetaras tatra visṛjya jātaṃ jātam upādāya śocan muhyan bibhyad-vivadan krandan saṃhṛṣyan gāyan nahyamānaḥ sādhu-varjito naivāvartate 'dyāpi yata ārabdha eṣa nara-loka-sārtho yam adhvanaḥ pāram upadiśanti // BhP_05.14.038 //_* yad idaṃ yogānuśāsanaṃ na vā etad avarundhate yan nyasta-daṇḍā munaya upaśama-śīlā uparatātmānaḥ samavagacchanti // BhP_05.14.039 //_* yad api dig-ibha-jayino yajvino ye vai rājarṣayaḥ kiṃ tu paraṃ mṛdhe śayīrann asyām eva mameyam iti kṛta-vairānubandhāyāṃ visṛjya svayam upasaṃhṛtāḥ // BhP_05.14.040 //_* karma-vallīm avalambya tata āpadaḥ kathañcin narakād vimuktaḥ punar apy evaṃ saṃsārādhvani vartamāno nara-loka-sārtham upayāti evam upari gato 'pi // BhP_05.14.041 //_* BhP_05.14.042/0 tasyedam upagāyanti----

ārṣabhasyeha rājarṣer manasāpi mahātmanaḥ /
nānuvartmārhati nṛpo makṣikeva garutmataḥ // BhP_05.14.042 //

yo dustyajān dāra-sutān suhṛd rājyaṃ hṛdi-spṛśaḥ /
jahau yuvaiva malavad uttamaśloka-lālasaḥ // BhP_05.14.043 //

yo dustyajān kṣiti-suta-svajanārtha-dārān $ prārthyāṃ śriyaṃ sura-varaiḥ sadayāvalokām &amp;

naicchan nṛpas tad-ucitaṃ mahatāṃ madhudviṭ- % sevānurakta-manasām abhavo 'pi phalguḥ // BhP_05.14.044* //

yajñāya dharma-pataye vidhi-naipuṇāya $ yogāya sāṅkhya-śirase prakṛtīśvarāya &

yajñāya dharma-pataye vidhi-naipuṇāya $ yogāya sāṅkhya-śirase prakṛtīśvarāya &

nārāyaṇāya haraye nama ity udāraṃ % hāsyan mṛgatvam api yaḥ samudājahāra // BhP_05.14.045* //

ya idaṃ bhāgavata-sabhājitāvadāta-guṇa-karmaṇo rājarṣer bharatasyānucaritaṃ svasty-ayanam āyuṣyaṃ dhanyaṃ yaśasyaṃ svargyāpavargyaṃ vānuśṛṇoty ākhyāsyaty abhinandati ca sarvā evāśiṣa ātmana āśāste na kāñcana parata iti // BhP_05.14.046 //_* BhP_05.15.001/0 śrī-śuka uvāca bharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabha-padavīm anuvartamānaṃ cānāryā aveda-samāmnātāṃ devatāṃ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti // BhP_05.15.001 //_* tasmād vṛddhasenāyāṃ devatājin-nāma putro 'bhavat // BhP_05.15.002 //_* athāsuryāṃ tat-tanayo devadyumnas tato dhenumatyāṃ sutaḥ parameṣṭhī tasya suvarcalāyāṃ pratīha upajātaḥ // BhP_05.15.003 //_* ya ātma-vidyām ākhyāya svayaṃ saṃśuddho mahā-puruṣam anusasmāra // BhP_05.15.004 //_* pratīhāt suvarcalāyāṃ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām // BhP_05.15.005 //_* bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṃ prastāvān niyutsāyāṃ hṛdayaja āsīd vibhur vibho ratyāṃ ca pṛthuṣeṇas tasmān nakta ākūtyāṃ jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇena mahā-puruṣatāṃ prāptaḥ // BhP_05.15.006 //_* sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo 'pi nirabhimāna evāvanim ajūgupat // BhP_05.15.007 //_* tasyemāṃ gāthāṃ pāṇḍaveya purāvida upagāyanti // BhP_05.15.008 //_*

gayaṃ nṛpaḥ kaḥ pratiyāti karmabhir yajvābhimānī bahuvid dharma-goptā /
samāgata-śrīḥ sadasas-patiḥ satāṃ sat-sevako 'nyo bhagavat-kalām ṛte // BhP_05.15.009 //

yam abhyaṣiñcan parayā mudā satīḥ satyāśiṣo dakṣa-kanyāḥ saridbhiḥ /
yasya prajānāṃ duduhe dharāśiṣo nirāśiṣo guṇa-vatsa-snutodhāḥ // BhP_05.15.010 //

chandāṃsy akāmasya ca yasya kāmān dudūhur ājahrur atho baliṃ nṛpāḥ /
pratyañcitā yudhi dharmeṇa viprā yadāśiṣāṃ ṣaṣṭham aṃśaṃ paretya // BhP_05.15.011 //

yasyādhvare bhagavān adhvarātmā maghoni mādyaty uru-soma-pīthe /
śraddhā-viśuddhācala-bhakti-yoga- samarpitejyā-phalam ājahāra // BhP_05.15.012 //

yat-prīṇanād barhiṣi deva-tiryaṅ- manuṣya-vīrut-tṛṇam āviriñcāt /
prīyeta sadyaḥ sa ha viśva-jīvaḥ prītaḥ svayaṃ prītim agād gayasya // BhP_05.15.013 //

gayād gayantyāṃ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṃ samrāḍ ajaniṣṭa tata utkalāyāṃ marīcir marīcer bindumatyāṃ bindum ānudapadyata tasmāt saraghāyāṃ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṃ manthu-pramanthū jajñāte manthoḥ satyāyāṃ bhauvanas tato dūṣaṇāyāṃ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṃ virajo virajasya śatajit-pravaraṃ putra-śataṃ kanyā ca viṣūcyāṃ kila jātam // BhP_05.15.014 //_* BhP_05.15.015/0 tatrāyaṃ ślokaḥ

praiyavrataṃ vaṃśam imaṃ virajaś caramodbhavaḥ /
akarod aty-alaṃ kīrtyā viṣṇuḥ sura-gaṇaṃ yathā // BhP_05.15.015 //

BhP_05.16.001/0 rājovāca uktas tvayā bhū-maṇḍalāyāma-viśeṣo yāvad ādityas tapati yatra cāsau jyotiṣāṃ gaṇaiś candramā vā saha dṛśyate // BhP_05.16.001 //_* tatrāpi priyavrata-ratha-caraṇa-parikhātaiḥ saptabhiḥ sapta sindhava upakḷptā yata etasyāḥ sapta-dvīpa-viśeṣa-vikalpas tvayā bhagavan khalu sūcita etad evākhilam ahaṃ mānato lakṣaṇataś ca sarvaṃ vi-jijñāsāmi // BhP_05.16.002 //_* bhagavato guṇamaye sthūla-rūpa āveśitaṃ mano hy aguṇe 'pi sūkṣmatama ātma-jyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamam āveśituṃ tad u haitad guro 'rhasy anuvarṇayitum iti // BhP_05.16.003 //_* BhP_05.16.004/0 ṛṣir uvāca na vai mahārāja bhagavato māyā-guṇa-vibhūteḥ kāṣṭhāṃ manasā vacasā vādhigantum alaṃ vibudhāyuṣāpi puruṣas tasmāt prādhān-yenaiva bhū-golaka-viśeṣaṃ nāma-rūpa-māna-lakṣaṇato vyākhyāsyāmaḥ // BhP_05.16.004 //_* yo vāyaṃ dvīpaḥ kuvalaya-kamala-kośābhyantara-kośo niyuta-yojana-viśālaḥ samavartulo yathā puṣkara-patram // BhP_05.16.005 //_* yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti // BhP_05.16.006 //_* eṣāṃ madhye ilāvṛtaṃ nāmābhyantara-varṣaṃ yasya nābhyām avasthitaḥ sarvataḥ sauvarṇaḥ kula-giri-rājo merur dvīpāyāma-samunnāhaḥ karṇikā-bhūtaḥ kuvalaya-kamalasya mūrdhani dvā-triṃśat sahasra-yojana-vitato mūle ṣoḍaśa-sahasraṃ tāvat āntar-bhūmyāṃ praviṣṭaḥ // BhP_05.16.007 //_* uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṃ varṣāṇāṃ maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ pūrvasmāt pūrvasmād uttara uttaro daśāṃśādhikāṃśena dairghya eva hrasanti // BhP_05.16.008 //_* evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo 'yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṃ yathā-saṅkhyam // BhP_05.16.009 //_* tathaivelāvṛtam apareṇa pūrveṇa ca mālyavad-gandhamādanāv ānīla-niṣadhāyatau dvi-sahasraṃ paprathatuḥ ketumāla-bhadrāśvayoḥ sīmānaṃ vidadhāte // BhP_05.16.010 //_* mandaro merumandaraḥ supārśvaḥ kumuda ity ayuta-yojana-vistāronnāhā meroś catur-diśam avaṣṭambha-giraya upakḷptāḥ // BhP_05.16.011 //_* caturṣv eteṣu cūta-jambū-kadamba-nyagrodhāś catvāraḥ pādapa-pravarāḥ parvata-ketava ivādhi-sahasra-yojanonnāhās tāvad viṭapa-vitatayaḥ śata-yojana-pariṇāhāḥ // BhP_05.16.012 //_* hradāś catvāraḥ payo-madhv-ikṣurasa-mṛṣṭa-jalā yad-upasparśina upadeva-gaṇā yogaiśvaryāṇi svābhāvikāni bharatarṣabha dhārayanti // BhP_05.16.013 //_* devodyānāni ca bhavanti catvāri nandanaṃ caitrarathaṃ vaibhrājakaṃ sarvatobhadram iti // BhP_05.16.014 //_* yeṣv amara-parivṛḍhāḥ saha sura-lalanā-lalāma-yūtha-pataya upadeva-gaṇair upagīyamāna-mahimānaḥ kila viharanti // BhP_05.16.015 //_* mandarotsaṅga ekādaśa-śata-yojanottuṅga-devacūta-śiraso giri-śikhara-sthūlāni phalāny amṛta-kalpāni patanti // BhP_05.16.016 //_* teṣāṃ viśīryamāṇānām ati-madhura-surabhi-sugandhi-bahulāruṇa-rasodenāruṇodā nāma nadī mandara-giri-śikharān nipatantī pūr-veṇelāvṛtam upaplāvayati // BhP_05.16.017 //_* yad-upajoṣaṇād bhavānyā anucarīṇāṃ puṇya-jana-vadhūnām avayava-sparśa-sugandha-vāto daśa-yojanaṃ samantād anuvāsayati // BhP_05.16.018 //_* evaṃ jambū-phalānām atyucca-nipāta-viśīrṇānām anasthi-prāyāṇām ibha-kāya-nibhānāṃ rasena jambū nāma nadī meru-mandara-śikharād ayuta-yojanād avani-tale nipatantī dakṣiṇenātmānaṃ yāvad ilāvṛtam upasyandayati // BhP_05.16.019 //_* tāvad ubhayor api rodhasor yā mṛttikā tad-rasenānuvidhyamānā vāyv-arka-saṃyoga-vipākena sadāmara-lokābharaṇaṃ jāmbū-nadaṃ nāma suvarṇaṃ bhavati // BhP_05.16.020 //_* yad u ha vāva vibudhādayaḥ saha yuvatibhir mukuṭa-kaṭaka-kaṭi-sūtrādy-ābharaṇa-rūpeṇa khalu dhārayanti // BhP_05.16.021 //_* yas tu mahā-kadambaḥ supārśva-nirūḍho yās tasya koṭarebhyo viniḥsṛtāḥ pañcāyāma-pariṇāhāḥ pañca madhu-dhārāḥ supārśva-śikharāt patantyo 'pareṇātmānam ilāvṛtam anumodayanti // BhP_05.16.022 //_* yā hy upayuñjānānāṃ mukha-nirvāsito vāyuḥ samantāc chata-yojanam anuvāsayati // BhP_05.16.023 //_* evaṃ kumuda-nirūḍho yaḥ śatavalśo nāma vaṭas tasya skandhebhyo nīcīnāḥ payo-dadhi-madhu-ghṛta-guḍānnādy-ambara-śayyāsanābharaṇādayaḥ sarva eva kāma-dughā nadāḥ kumudāgrāt patantas tam uttareṇelāvṛtam upayojayanti // BhP_05.16.024 //_* yān upajuṣāṇānāṃ na kadācid api prajānāṃ valī-palita-klama-sveda-daurgandhya-jarāmaya-mṛtyu-śītoṣṇa-vaivarṇyopasargādayas tāpa-viśeṣā bhavanti yāvaj jīvaṃ sukhaṃ niratiśayam eva // BhP_05.16.025 //_* kuraṅga-kurara-kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila-śaṅkha-vaidūrya-jārudhi-haṃsa-ṛṣabha-nāga-kālañjara-nāradādayo viṃśati-girayo meroḥ karṇikāyā iva kesara-bhūtā mūla-deśe parita upakḷptāḥ // BhP_05.16.026 //_* jaṭhara-devakūṭau meruṃ pūrveṇāṣṭādaśa-yojana-sahasram udagāyatau dvi-sahasraṃ pṛthu-tuṅgau bhavataḥ evam apareṇa pavana-pāriyātrau dakṣiṇena kailāsa-karavīrau prāg-āyatāv evam uttaratas triśṛṅga-makarāv aṣṭabhir etaiḥ parisṛto 'gnir iva paritaś cakāsti kāñcana-giriḥ // BhP_05.16.027 //_* meror mūrdhani bhagavata ātma-yoner madhyata upakḷptāṃ purīm ayuta-yojana-sāhasrīṃ sama-caturasrāṃ śātakaumbhīṃ vadanti // BhP_05.16.028 //_* tām anuparito loka-pālānām aṣṭānāṃ yathā-diśaṃ yathā-rūpaṃ turīya-mānena puro 'ṣṭāv upakḷptāḥ // BhP_05.16.029 //_* BhP_05.17.001/0 śrī-śuka uvāca tatra bhagavataḥ sākṣād yajña-liṅgasya viṣṇor vikramato vāma-pādāṅguṣṭha-nakha-nirbhinnordhvāṇḍa-kaṭāha-vivareṇāntaḥ-praviṣṭā yā bāhya-jala-dhārā tac-caraṇa-paṅkajāvanejanāruṇa-kiñjalkoparañjitākhila-jagad-agha-malāpahopasparśanāmalā sākṣād bhagavat-padīty anupalakṣita-vaco 'bhidhīyamānāti-mahatā kālena yuga-sahasropalakṣaṇena divo mūrdhany avatatāra yat tad viṣṇu-padam āhuḥ // BhP_05.17.001 //_* yatra ha vāva vīra-vrata auttānapādiḥ parama-bhāgavato 'smat-kula-devatā-caraṇāravindodakam iti yām anusavanam utkṛṣyamāṇa-bhagavad-bhakti-yogena dṛḍhaṃ klidyamānāntar-hṛdaya autkaṇṭhya-vivaśāmīlita-locana-yugala-kuḍmala-vigalitāmala-bāṣpa-kalayābhivyajyamāna-roma-pulaka-kulako 'dhunāpi paramādareṇa śirasā bibharti // BhP_05.17.002 //_* tataḥ sapta ṛṣayas tat prabhāvābhijñā yāṃ nanu tapasa ātyantikī siddhir etāvatī bhagavati sarvātmani vāsudeve 'nuparata-bhakti-yoga-lābhenaivopekṣitānyārthātma-gatayo muktim ivāgatāṃ mumukṣava iva sabahu-mānam adyāpi jaṭā-jūṭair udvahanti // BhP_05.17.003 //_* tato 'neka-sahasra-koṭi-vimānānīka-saṅkula-deva-yānenāvatar-antīndu maṇḍalam āvārya brahma-sadane nipatati // BhP_05.17.004 //_* tatra caturdhā bhidyamānā caturbhir nāmabhiś catur-diśam abhispandantī nada-nadī-patim evābhiniviśati sītālakanandā cakṣur bhadreti // BhP_05.17.005 //_* sītā tu brahma-sadanāt kesarācalādi-giri-śikharebhyo 'dho 'dhaḥ prasravantī gandhamādana-mūrdhasu patitvāntareṇa bhadrāśva-varṣaṃ prācyāṃ diśi kṣāra-samudram abhipraviśati // BhP_05.17.006 //_* evaṃ mālyavac-chikharān niṣpatantī tato 'nuparata-vegā ketumālam abhi cakṣuḥ pratīcyāṃ diśi sarit-patiṃ praviśati // BhP_05.17.007 //_* bhadrā cottarato meru-śiraso nipatitā giri-śikharād giri-śikharam atihāya śṛṅgavataḥ śṛṅgād avasyandamānā uttarāṃs tu kurūn abhita udīcyāṃ diśi jaladhim abhipraviśati // BhP_05.17.008 //_* tathaivālakanandā dakṣiṇena brahma-sadanād bahūni giri-kūṭāny atikramya hemakūṭād dhaimakūṭāny ati-rabhasatara-raṃhasā luṭhayantī bhāratam abhivarṣaṃ dakṣiṇasyāṃ diśi jaladhim abhipraviśati yasyāṃ snānārthaṃ cāgacchataḥ puṃsaḥ pade pade 'śvamedha-rājasūyādīnāṃ phalaṃ na durlabham iti // BhP_05.17.009 //_* anye ca nadā nadyaś ca varṣe varṣe santi bahuśo merv-ādi-giri-duhitaraḥ śataśaḥ // BhP_05.17.010 //_* tatrāpi bhāratam eva varṣaṃ karma-kṣetram anyāny aṣṭa varṣāṇi svargiṇāṃ puṇya-śeṣopabhoga-sthānāni bhaumāni svarga-padāni vyapadiśanti // BhP_05.17.011 //_* eṣu puruṣāṇām ayuta-puruṣāyur-varṣāṇāṃ deva-kalpānāṃ nāgāyuta-prāṇānāṃ vajra-saṃhanana-bala-vayo-moda-pramudita-mahā-saurata-mithuna-vyavāyāpavarga-varṣa-dhṛtaika-garbha-kalatrāṇāṃ tatra tu tretā-yuga-samaḥ kālo vartate // BhP_05.17.012 //_* yatra ha deva-patayaḥ svaiḥ svair gaṇa-nāyakair vihita-mahārhaṇāḥ sarvartu-kusuma-stabaka-phala-kisalaya-śriyānamyamāna-viṭapa-latā-viṭapibhir upaśumbhamāna-rucira-kānanāśramāyatana-varṣa-giri-droṇīṣu tathā cāmala-jalāśayeṣu vikaca-vividha-nava-vanaruhāmoda-mudita-rāja-haṃsa-jala-kukkuṭa-kāraṇḍava-sārasa-cakravākādibhir madhukara-nikarākṛtibhir upakūjiteṣu jala-krīḍādibhir vicitra-vinodaiḥ sulalita-sura-sundarīṇāṃ kāma-kalila-vilāsa-hāsa-līlāvalokākṛṣṭa-mano-dṛṣṭayaḥ svairaṃ viharanti // BhP_05.17.013 //_* navasv api varṣeṣu bhagavān nārāyaṇo mahā-puruṣaḥ puruṣāṇāṃ tad-anugrahāyātma-tattva-vyūhenātmanādyāpi sannidhīyate // BhP_05.17.014 //_* ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi // BhP_05.17.015 //_* bhavānīnāthaiḥ strī-gaṇārbuda-sahasrair avarudhyamāno bhagavataś caturmūrter mahā-puruṣasya turīyāṃ tāmasīṃ mūrtiṃ prakṛtim ātmanaḥ saṅkarṣaṇa-saṃjñām ātma-samādhi-rūpeṇa sannidhāpyaitad abhigṛṇan bhava upadhāvati // BhP_05.17.016 //_* BhP_05.17.017/0 śrī-bhagavān uvāca oṃ namo bhagavate mahā-puruṣāya sarva-guṇa-saṅkhyānāyānantāyāvyaktāya nama iti // BhP_05.17.017_1 //_*

bhaje bhajanyāraṇa-pāda-paṅkajaṃ bhagasya kṛtsnasya paraṃ parāyaṇam /
bhakteṣv alaṃ bhāvita-bhūta-bhāvanaṃ bhavāpahaṃ tvā bhava-bhāvam īśvaram // BhP_05.17.017_2 //

na yasya māyā-guṇa-citta-vṛttibhir nirīkṣato hy aṇv api dṛṣṭir ajyate /
īśe yathā no 'jita-manyu-raṃhasāṃ kas taṃ na manyeta jigīṣur ātmanaḥ // BhP_05.17.018 //

asad-dṛśo yaḥ pratibhāti māyayā kṣībeva madhv-āsava-tāmra-locanaḥ /
na nāga-vadhvo 'rhaṇa īśire hriyā yat-pādayoḥ sparśana-dharṣitendriyāḥ // BhP_05.17.019 //

yam āhur asya sthiti-janma-saṃyamaṃ tribhir vihīnaṃ yam anantam ṛṣayaḥ /
na veda siddhārtham iva kvacit sthitaṃ bhū-maṇḍalaṃ mūrdha-sahasra-dhāmasu // BhP_05.17.020 //

yasyādya āsīd guṇa-vigraho mahān vijñāna-dhiṣṇyo bhagavān ajaḥ kila /
yat-sambhavo 'haṃ tri-vṛtā sva-tejasā vaikārikaṃ tāmasam aindriyaṃ sṛje // BhP_05.17.021 //

ete vayaṃ yasya vaśe mahātmanaḥ sthitāḥ śakuntā iva sūtra-yantritāḥ /
mahān ahaṃ vaikṛta-tāmasendriyāḥ sṛjāma sarve yad-anugrahād idam // BhP_05.17.022 //

yan-nirmitāṃ karhy api karma-parvaṇīṃ māyāṃ jano 'yaṃ guṇa-sarga-mohitaḥ /
na veda nistāraṇa-yogam añjasā tasmai namas te vilayodayātmane // BhP_05.17.023 //

BhP_05.18.001/0 śrī-śuka uvāca tathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṃ tanuṃ dharmamayīṃ hayaśīrṣābhidhānāṃ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti // BhP_05.18.001 //_* BhP_05.18.002/0 bhadraśravasa ūcuḥ oṃ namo bhagavate dharmāyātma-viśodhanāya nama iti // BhP_05.18.002 //_*

aho vicitraṃ bhagavad-viceṣṭitaṃ ghnantaṃ jano 'yaṃ hi miṣan na paśyati /
dhyāyann asad yarhi vikarma sevituṃ nirhṛtya putraṃ pitaraṃ jijīviṣati // BhP_05.18.003 //

vadanti viśvaṃ kavayaḥ sma naśvaraṃ paśyanti cādhyātmavido vipaścitaḥ /
tathāpi muhyanti tavāja māyayā suvismitaṃ kṛtyam ajaṃ nato 'smi tam // BhP_05.18.004 //

viśvodbhava-sthāna-nirodha-karma te hy akartur aṅgīkṛtam apy apāvṛtaḥ /
yuktaṃ na citraṃ tvayi kārya-kāraṇe sarvātmani vyatirikte ca vastutaḥ // BhP_05.18.005 //

vedān yugānte tamasā tiraskṛtān rasātalād yo nṛ-turaṅga-vigrahaḥ /
pratyādade vai kavaye 'bhiyācate tasmai namas te 'vitathehitāya iti // BhP_05.18.006 //

hari-varṣe cāpi bhagavān nara-hari-rūpeṇāste tad-rūpa-grahaṇa-nimittam uttaratrābhidhāsye tad dayitaṃ rūpaṃ mahā-puruṣa-guṇa-bhājano mahā-bhāgavato daitya-dānava-kula-tīrthīkaraṇa-śīlā-caritaḥ prahlādo 'vyavadhānānanya-bhakti-yogena saha tad-varṣa-puruṣair upāste idaṃ codāharati // BhP_05.18.007 //_* oṃ namo bhagavate narasiṃhāya namas tejas-tejase āvir-āvirbhava vajra-nakha vajra-daṃṣṭra karmāśayān randhaya randhaya tamo grasa grasa oṃ svāhā abhayam abhayam ātmani bhūyiṣṭhā oṃ kṣraum // BhP_05.18.008 //_*

svasty astu viśvasya khalaḥ prasīdatāṃ dhyāyantu bhūtāni śivaṃ mitho dhiyā /
manaś ca bhadraṃ bhajatād adhokṣaje āveśyatāṃ no matir apy ahaitukī // BhP_05.18.009 //

māgāra-dārātmaja-vitta-bandhuṣu saṅgo yadi syād bhagavat-priyeṣu naḥ /
yaḥ prāṇa-vṛttyā parituṣṭa ātmavān siddhyaty adūrān na tathendriya-priyaḥ // BhP_05.18.010 //

yat-saṅga-labdhaṃ nija-vīrya-vaibhavaṃ tīrthaṃ muhuḥ saṃspṛśatāṃ hi mānasam /
haraty ajo 'ntaḥ śrutibhir gato 'ṅgajaṃ ko vai na seveta mukunda-vikramam // BhP_05.18.011 //

yasyāsti bhaktir bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ /
harāv abhaktasya kuto mahad-guṇā manorathenāsati dhāvato bahiḥ // BhP_05.18.012 //

harir hi sākṣād bhagavān śarīriṇām ātmā jhaṣāṇām iva toyam īpsitam /
hitvā mahāṃs taṃ yadi sajjate gṛhe tadā mahattvaṃ vayasā dampatīnām // BhP_05.18.013 //

tasmād rajo-rāga-viṣāda-manyu- māna-spṛhā-bhayadainyādhimūlam /
hitvā gṛhaṃ saṃsṛti-cakravālaṃ nṛsiṃha-pādaṃ bhajatākutobhayam iti // BhP_05.18.014 //

ketumāle 'pi bhagavān kāmadeva-svarūpeṇa lakṣmyāḥ priya-cikīrṣayā prajāpater duhit-ṇāṃ putrāṇāṃ tad-varṣa-patīnāṃ puruṣāyuṣāho-rātra-parisaṅkhyānānāṃ yāsāṃ garbhā mahā-puruṣa-mahāstra-tejasodvejita-manasāṃ vidhvastā vyasavaḥ saṃvatsarānte vinipatanti // BhP_05.18.015 //_* atīva sulalita-gati-vilāsa-vilasita-rucira-hāsa-leśāvaloka-līlayā kiñcid-uttambhita-sundara-bhrū-maṇḍala-subhaga-vadanāravinda-śriyā ramāṃ ramayann indriyāṇi ramayate // BhP_05.18.016 //_* tad bhagavato māyāmayaṃ rūpaṃ parama-samādhi-yogena ramā devī saṃvatsarasya rātriṣu prajāpater duhitṛbhir upetāhaḥsu ca tad-bhartṛbhir upāste idaṃ codāharati // BhP_05.18.017 //_* oṃ hrāṃ hrīṃ hrūṃ oṃ namo bhagavate hṛṣīkeśāya sarva-guṇa-viśeṣair vilakṣitātmane ākūtīnāṃ cittīnāṃ cetasāṃ viśeṣāṇāṃ cādhipataye ṣoḍaśa-kalāya cchando-mayāyānna-mayāyāmṛta-mayāya sarva-mayāya sahase ojase balāya kāntāya kāmāya namas te ubhayatra bhūyāt // BhP_05.18.018 //_*

striyo vratais tvā hṛṣīkeśvaraṃ svato hy ārādhya loke patim āśāsate 'nyam /
tāsāṃ na te vai paripānty apatyaṃ priyaṃ dhanāyūṃṣi yato 'sva-tantrāḥ // BhP_05.18.019 //

sa vai patiḥ syād akutobhayaḥ svayaṃ samantataḥ pāti bhayāturaṃ janam /
sa eka evetarathā mitho bhayaṃ naivātmalābhād adhi manyate param // BhP_05.18.020 //

yā tasya te pāda-saroruhārhaṇaṃ nikāmayet sākhila-kāma-lampaṭā /
tad eva rāsīpsitam īpsito 'rcito yad-bhagna-yācñā bhagavan pratapyate // BhP_05.18.021 //

mat-prāptaye 'jeśa-surāsurādayas tapyanta ugraṃ tapa aindriye dhiyaḥ /
ṛte bhavat-pāda-parāyaṇān na māṃ vindanty ahaṃ tvad-dhṛdayā yato 'jita // BhP_05.18.022 //

sa tvaṃ mamāpy acyuta śīrṣṇi vanditaṃ karāmbujaṃ yat tvad-adhāyi sātvatām /
bibharṣi māṃ lakṣma vareṇya māyayā ka īśvarasyehitam ūhituṃ vibhur iti // BhP_05.18.023 //

ramyake ca bhagavataḥ priyatamaṃ mātsyam avatāra-rūpaṃ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṃ sa idānīm api mahatā bhakti-yogenārādhayatīdaṃ codāharati // BhP_05.18.024 //_* oṃ namo bhagavate mukhyatamāya namaḥ sattvāya prāṇāyaujase sahase balāya mahā-matsyāya nama iti // BhP_05.18.025 //_*

antar bahiś cākhila-loka-pālakair adṛṣṭa-rūpo vicarasy uru-svanaḥ /
sa īśvaras tvaṃ ya idaṃ vaśe 'nayan nāmnā yathā dārumayīṃ naraḥ striyam // BhP_05.18.026 //

yaṃ loka-pālāḥ kila matsara-jvarā hitvā yatanto 'pi pṛthak sametya ca /
pātuṃ na śekur dvi-padaś catuṣ-padaḥ sarīsṛpaṃ sthāṇu yad atra dṛśyate // BhP_05.18.027 //

bhavān yugāntārṇava ūrmi-mālini kṣoṇīm imām oṣadhi-vīrudhāṃ nidhim /
mayā sahoru kramate 'ja ojasā tasmai jagat-prāṇa-gaṇātmane nama iti // BhP_05.18.028 //

hiraṇmaye 'pi bhagavān nivasati kūrma-tanuṃ bibhrāṇas tasya tat priyatamāṃ tanum aryamā saha varṣa-puruṣaiḥ pitṛ-gaṇādhipatir upadhāvati mantram imaṃ cānujapati // BhP_05.18.029 //_* oṃ namo bhagavate akūpārāya sarva-sattva-guṇa-viśeṣaṇāyānu-palakṣita-sthānāya namo varṣmaṇe namo bhūmne namo namo 'vasthānāya namas te // BhP_05.18.030 //_*

yad-rūpam etan nija-māyayārpitam artha-svarūpaṃ bahu-rūpa-rūpitam /
saṅkhyā na yasyāsty ayathopalambhanāt tasmai namas te 'vyapadeśa-rūpiṇe // BhP_05.18.031 //

jarāyujaṃ svedajam aṇḍajodbhidaṃ carācaraṃ devarṣi-pitṛ-bhūtam aindriyam /
dyauḥ khaṃ kṣitiḥ śaila-sarit-samudra- dvīpa-graharkṣety abhidheya ekaḥ // BhP_05.18.032 //

yasminn asaṅkhyeya-viśeṣa-nāma- rūpākṛtau kavibhiḥ kalpiteyam /
saṅkhyā yayā tattva-dṛśāpanīyate tasmai namaḥ sāṅkhya-nidarśanāya te iti // BhP_05.18.033 //

uttareṣu ca kuruṣu bhagavān yajña-puruṣaḥ kṛta-varāha-rūpa āste taṃ tu devī haiṣā bhūḥ saha kurubhir askhalita-bhakti-yogenopadhāvati imāṃ ca paramām upaniṣadam āvartayati // BhP_05.18.034 //_* oṃ namo bhagavate mantra-tattva-liṅgāya yajña-kratave mahā-dhvarāvayavāya mahā-puruṣāya namaḥ karma-śuklāya tri-yugāya namas te // BhP_05.18.035 //_*

yasya svarūpaṃ kavayo vipaścito guṇeṣu dāruṣv iva jāta-vedasam /
mathnanti mathnā manasā didṛkṣavo gūḍhaṃ kriyārthair nama īritātmane // BhP_05.18.036 //

dravya-kriyā-hetv-ayaneśa-kartṛbhir māyā-guṇair vastu-nirīkṣitātmane /
anvīkṣayāṅgātiśayātma-buddhibhir nirasta-māyākṛtaye namo namaḥ // BhP_05.18.037 //

karoti viśva-sthiti-saṃyamodayaṃ yasyepsitaṃ nepsitam īkṣitur guṇaiḥ /
māyā yathāyo bhramate tad-āśrayaṃ grāvṇo namas te guṇa-karma-sākṣiṇe // BhP_05.18.038 //

pramathya daityaṃ prativāraṇaṃ mṛdhe yo māṃ rasāyā jagad-ādi-sūkaraḥ /
kṛtvāgra-daṃṣṭre niragād udanvataḥ krīḍann ivebhaḥ praṇatāsmi taṃ vibhum iti // BhP_05.18.039 //

BhP_05.19.001/0 śrī-śuka uvāca kimpuruṣe varṣe bhagavantam ādi-puruṣaṃ lakṣmaṇāgrajaṃ sītābhirāmaṃ rāmaṃ tac-caraṇa-sannikarṣābhirataḥ parama-bhāgavato hanumān saha kimpuruṣair avirata-bhaktir upāste // BhP_05.19.001 //_* ārṣṭiṣeṇena saha gandharvair anugīyamānāṃ parama-kalyāṇīṃ bhartṛ-bhagavat-kathāṃ samupaśṛṇoti svayaṃ cedaṃ gāyati // BhP_05.19.002 //_* oṃ namo bhagavate uttamaślokāya nama ārya-lakṣaṇa-śīla-vratāya nama upaśikṣitātmana upāsita-lokāya namaḥ sādhu-vāda-nikaṣaṇāya namo brahmaṇya-devāya mahā-puruṣāya mahā-rājāya nama iti // BhP_05.19.003 //_*

yat tad viśuddhānubhava-mātram ekaṃ sva-tejasā dhvasta-guṇa-vyavastham /
pratyak praśāntaṃ sudhiyopalambhanaṃ hy anāma-rūpaṃ nirahaṃ prapadye // BhP_05.19.004 //

martyāvatāras tv iha martya-śikṣaṇaṃ rakṣo-vadhāyaiva na kevalaṃ vibhoḥ /
kuto 'nyathā syād ramataḥ sva ātmanaḥ sītā-kṛtāni vyasanānīśvarasya // BhP_05.19.005 //

na vai sa ātmātmavatāṃ suhṛttamaḥ saktas tri-lokyāṃ bhagavān vāsudevaḥ /
na strī-kṛtaṃ kaśmalam aśnuvīta na lakṣmaṇaṃ cāpi vihātum arhati // BhP_05.19.006 //

na janma nūnaṃ mahato na saubhagaṃ na vāṅ na buddhir nākṛtis toṣa-hetuḥ /
tair yad visṛṣṭān api no vanaukasaś cakāra sakhye bata lakṣmaṇāgrajaḥ // BhP_05.19.007 //

suro 'suro vāpy atha vānaro naraḥ sarvātmanā yaḥ sukṛtajñam uttamam /
bhajeta rāmaṃ manujākṛtiṃ hariṃ ya uttarān anayat kosalān divam iti // BhP_05.19.008 //

bhārate 'pi varṣe bhagavān nara-nārāyaṇākhya ākalpāntam upacita-dharma-jñāna-vairāgyaiśvaryopaśamoparamātmopalambhanam anugrahāyātmavatām anukampayā tapo 'vyakta-gatiś carati // BhP_05.19.009 //_* taṃ bhagavān nārado varṇāśramavatībhir bhāratībhiḥ prajābhir bhagavat-proktābhyāṃ sāṅkhya-yogābhyāṃ bhagavad-anubhāvopavarṇanaṃ sāvarṇer upadekṣyamāṇaḥ parama-bhakti-bhāvenopasarati idaṃ cābhigṛṇāti // BhP_05.19.010 //_* oṃ namo bhagavate upaśama-śīlāyoparatānātmyāya namo 'kiñcana-vittāya ṛṣi-ṛṣabhāya nara-nārāyaṇāya paramahaṃsa-parama-gurave ātmārāmādhipataye namo nama iti // BhP_05.19.011 //_* BhP_05.19.012/0 gāyati cedam

kartāsya sargādiṣu yo na badhyate na hanyate deha-gato 'pi daihikaiḥ /
draṣṭur na dṛg yasya guṇair vidūṣyate tasmai namo 'sakta-vivikta-sākṣiṇe // BhP_05.19.012 //

idaṃ hi yogeśvara yoga-naipuṇaṃ hiraṇyagarbho bhagavāñ jagāda yat /
yad anta-kāle tvayi nirguṇe mano bhaktyā dadhītojjhita-duṣkalevaraḥ // BhP_05.19.013 //

yathaihikāmuṣmika-kāma-lampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan /
śaṅketa vidvān kukalevarātyayād yas tasya yatnaḥ śrama eva kevalam // BhP_05.19.014 //

tan naḥ prabho tvaṃ kukalevarārpitāṃ tvan-māyayāhaṃ-mamatām adhokṣaja /
bhindyāma yenāśu vayaṃ sudurbhidāṃ vidhehi yogaṃ tvayi naḥ svabhāvam iti // BhP_05.19.015 //

bhārate 'py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṃ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ // BhP_05.19.016 //_* etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti // BhP_05.19.017 //_* candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ // BhP_05.19.018 //_* asminn eva varṣe puruṣair labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena svārabdhena karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇa sarvā hy eva sarveṣāṃ vidhīyante yathā-varṇa-vidhānam apavargaś cāpi bhavati // BhP_05.19.019 //_* yo 'sau bhagavati sarva-bhūtātmany anātmye 'nirukte 'nilayane paramātmani vāsudeve 'nanya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana-dvāreṇa yadā hi mahā-puruṣa-puruṣa-prasaṅgaḥ // BhP_05.19.020 //_* BhP_05.19.021/0 etad eva hi devā gāyanti

aho amīṣāṃ kim akāri śobhanaṃ prasanna eṣāṃ svid uta svayaṃ hariḥ /
yair janma labdhaṃ nṛṣu bhāratājire mukunda-sevaupayikaṃ spṛhā hi naḥ // BhP_05.19.021 //

kiṃ duṣkarair naḥ kratubhis tapo-vratair dānādibhir vā dyujayena phalgunā /
na yatra nārāyaṇa-pāda-paṅkaja- smṛtiḥ pramuṣṭātiśayendriyotsavāt // BhP_05.19.022 //

kalpāyuṣāṃ sthānajayāt punar-bhavāt kṣaṇāyuṣāṃ bhārata-bhūjayo varam /
kṣaṇena martyena kṛtaṃ manasvinaḥ sannyasya saṃyānty abhayaṃ padaṃ hareḥ // BhP_05.19.023 //

na yatra vaikuṇṭha-kathā-sudhāpagā na sādhavo bhāgavatās tadāśrayāḥ /
na yatra yajñeśa-makhā mahotsavāḥ sureśa-loko 'pi na vai sa sevyatām // BhP_05.19.024 //

prāptā nṛ-jātiṃ tv iha ye ca jantavo jñāna-kriyā-dravya-kalāpa-sambhṛtām /
na vai yaterann apunar-bhavāya te bhūyo vanaukā iva yānti bandhanam // BhP_05.19.025 //

yaiḥ śraddhayā barhiṣi bhāgaśo havir niruptam iṣṭaṃ vidhi-mantra-vastutaḥ /
ekaḥ pṛthaṅ-nāmabhir āhuto mudā gṛhṇāti pūrṇaḥ svayam āśiṣāṃ prabhuḥ // BhP_05.19.026 //

satyaṃ diśaty arthitam arthito nṛṇāṃ naivārthado yat punar arthitā yataḥ /
svayaṃ vidhatte bhajatām anicchatām icchāpidhānaṃ nija-pāda-pallavam // BhP_05.19.027 //

yady atra naḥ svarga-sukhāvaśeṣitaṃ sviṣṭasya sūktasya kṛtasya śobhanam /
tenājanābhe smṛtimaj janma naḥ syād varṣe harir yad-bhajatāṃ śaṃ tanoti // BhP_05.19.028 //

BhP_05.19.029/0 śrī-śuka uvāca jambūdvīpasya ca rājann upadvīpān aṣṭau haika upadiśanti sagarātmajair aśvānveṣaṇa imāṃ mahīṃ parito nikhanadbhir upakalpitān // BhP_05.19.029 //_* tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṃhalo laṅketi // BhP_05.19.030 //_* evaṃ tava bhāratottama jambūdvīpa-varṣa-vibhāgo yathopadeśam upavarṇita iti // BhP_05.19.031 //_* BhP_05.20.001/0 śrī-śuka uvāca ataḥ paraṃ plakṣādīnāṃ pramāṇa-lakṣaṇa-saṃsthānato varṣa-vibhāga upavarṇyate // BhP_05.20.001 //_* jambūdvīpo 'yaṃ yāvat-pramāṇa-vistāras tāvatā kṣārodadhinā pariveṣṭito yathā merur jambv-ākhyena lavaṇodadhir api tato dvi-guṇa-viśālena plakṣākhyena parikṣipto yathā parikhā bāhyopavanena plakṣo jambū-pramāṇo dvīpākhyākaro hiraṇmaya utthito yatrāgnir upāste sapta-jihvas tasyādhipatiḥ priyavratātmaja idhmajihvaḥ svaṃ dvīpaṃ sapta-varṣāṇi vibhajya sapta-varṣa-nāmabhya ātmajebhya ākalayya svayam ātma-yogenopararāma // BhP_05.20.002 //_* śivaṃ yavasaṃ subhadraṃ śāntaṃ kṣemam amṛtam abhayam iti varṣāṇi teṣu girayo nadyaś ca saptaivābhijñātāḥ // BhP_05.20.003 //_* maṇikūṭo vajrakūṭa indraseno jyotiṣmān suparṇo hiraṇyaṣṭhīvo meghamāla iti setu-śailāḥ aruṇā nṛmṇāṅgirasī sāvitrī suptabhātā ṛtambharā satyambharā iti mahā-nadyaḥ yāsāṃ jalopasparśana-vidhūta-rajas-tamaso haṃsa-pataṅgordhvāyana-satyāṅga-saṃjñāś catvāro varṇāḥ sahasrāyuṣo vibudhopama-sandarśana-prajananāḥ svarga-dvāraṃ trayyā vidyayā bhagavantaṃ trayīmayaṃ sūryam ātmānaṃ yajante // BhP_05.20.004 //_*

pratnasya viṣṇo rūpaṃ yat satyasyartasya brahmaṇaḥ /
amṛtasya ca mṛtyoś ca sūryam ātmānam īmahīti // BhP_05.20.005 //

plakṣādiṣu pañcasu puruṣāṇām āyur indriyam ojaḥ saho balaṃ buddhir vikrama iti ca sarveṣām autpattikī siddhir aviśeṣeṇa vartate // BhP_05.20.006 //_* plakṣaḥ sva-samānenekṣu-rasodenāvṛto yathā tathā dvīpo 'pi śālmalo dvi-guṇa-viśālaḥ samānena surodenāvṛtaḥ parivṛṅkte // BhP_05.20.007 //_* yatra ha vai śālmalī plakṣāyāmā yasyāṃ vāva kila nilayam āhur bhagavataś chandaḥ-stutaḥ patattri-rājasya sā dvīpa-hūtaye upalakṣyate // BhP_05.20.008 //_* tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṃ saumanasyaṃ ramaṇakaṃ deva-varṣaṃ pāribhadram āpyāyanam avijñātam iti // BhP_05.20.009 //_* teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi // BhP_05.20.010 //_* tad-varṣa-puruṣāḥ śrutadhara-vīryadhara-vasundhareṣandhara-saṃjñā bhagavantaṃ vedamayaṃ somam ātmānaṃ vedena yajante // BhP_05.20.011 //_*

sva-gobhiḥ pitṛ-devebhyo vibhajan kṛṣṇa-śuklayoḥ /
prajānāṃ sarvāsāṃ rājā- ndhaḥ somo na āstv iti // BhP_05.20.012 //

evaṃ surodād bahis tad-dvi-guṇaḥ samānenāvṛto ghṛtodena yathā-pūrvaḥ kuśa-dvīpo yasmin kuśa-stambo deva-kṛtas tad-dvīpākhyākaro jvalana ivāparaḥ sva-śaṣpa-rociṣā diśo virājayati // BhP_05.20.013 //_* tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṃ dvīpaṃ saptabhyaḥ sva-putrebhyo yathā-bhāgaṃ vibhajya svayaṃ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ // BhP_05.20.014 //_* teṣāṃ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti // BhP_05.20.015 //_* yāsāṃ payobhiḥ kuśadvīpaukasaḥ kuśala-kovidābhiyukta-kulaka-saṃjñā bhagavantaṃ jātaveda-sarūpiṇaṃ karma-kauśalena yajante // BhP_05.20.016 //_*

parasya brahmaṇaḥ sākṣāj jāta-vedo 'si havyavāṭ /
devānāṃ puruṣāṅgānāṃ yajñena puruṣaṃ yajeti // BhP_05.20.017 //

tathā ghṛtodād bahiḥ krauñcadvīpo dvi-guṇaḥ sva-mānena kṣīrodena parita upakḷpto vṛto yathā kuśadvīpo ghṛtodena yasmin krauñco nāma parvata-rājo dvīpa-nāma-nirvartaka āste // BhP_05.20.018 //_* yo 'sau guha-praharaṇonmathita-nitamba-kuñjo 'pi kṣīrodenā-sicyamāno bhagavatā varuṇenābhigupto vibhayo babhūva // BhP_05.20.019 //_* tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṃ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma // BhP_05.20.020 //_* āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṃ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti // BhP_05.20.021 //_* yāsām ambhaḥ pavitram amalam upayuñjānāḥ puruṣa-ṛṣabha-draviṇa-devaka-saṃjñā varṣa-puruṣā āpomayaṃ devam apāṃ pūrṇenāñjalinā yajante // BhP_05.20.022 //_*

āpaḥ puruṣa-vīryāḥ stha punantīr bhūr-bhuvaḥ-suvaḥ /
tā naḥ punītāmīva-ghnīḥ spṛśatām ātmanā bhuva iti // BhP_05.20.023 //

evaṃ purastāt kṣīrodāt parita upaveśitaḥ śākadvīpo dvātriṃśal-lakṣa-yojanāyāmaḥ samānena ca dadhi-maṇḍodena parīto yasmin śāko nāma mahīruhaḥ sva-kṣetra-vyapadeśako yasya ha mahā-surabhi-gandhas taṃ dvīpam anuvāsayati // BhP_05.20.024 //_* tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so 'pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṃjñān nidhāpyādhipatīn svayaṃ bhagavaty ananta ā-veśita-matis tapovanaṃ praviveśa // BhP_05.20.025 //_* eteṣāṃ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti // BhP_05.20.026 //_* tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṃ vāyv-ātmakaṃ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante // BhP_05.20.027 //_*

antaḥ-praviśya bhūtāni yo bibharty ātma-ketubhiḥ /
antaryāmīśvaraḥ sākṣāt pātu no yad-vaśe sphuṭam // BhP_05.20.028 //

evam eva dadhi-maṇḍodāt parataḥ puṣkaradvīpas tato dvi-guṇāyāmaḥ samantata upakalpitaḥ samānena svādūdakena samudreṇa bahir āvṛto yasmin bṛhat-puṣkaraṃ jvalana-śikhāmala-kanaka-patrāyutāyutaṃ bhagavataḥ kamalāsanasyādhyāsanaṃ parikalpitam // BhP_05.20.029 //_* tad-dvīpa-madhye mānasottara-nāmaika evārvācīna-parācīna-varṣayor maryādācalo 'yuta-yojanocchrāyāyāmo yatra tu catasṛṣu dikṣu catvāri purāṇi loka-pālānām indrādīnāṃ yad-upariṣṭāt sūrya-rathasya meruṃ paribhramataḥ saṃvatsarātmakaṃ cakraṃ devānām aho-rātrābhyāṃ paribhramati // BhP_05.20.030 //_* tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṃ pūrvajavad-bhagavat-karma-śīla evāste // BhP_05.20.031 //_* tad-varṣa-puruṣā bhagavantaṃ brahma-rūpiṇaṃ sakarmakeṇa karmaṇārādhayantīdaṃ codāharanti // BhP_05.20.032 //_*

yat tat karmamayaṃ liṅgaṃ brahma-liṅgaṃ jano 'rcayet /
ekāntam advayaṃ śāntaṃ tasmai bhagavate nama iti // BhP_05.20.033 //

tataḥ parastāl lokāloka-nāmācalo lokālokayor antarāle parita upakṣiptaḥ // BhP_05.20.034 //_* yāvan mānasottara-mervor antaraṃ tāvatī bhūmiḥ kāñcany anyādarśa-talopamā yasyāṃ prahitaḥ padārtho na kathañcit punaḥ pratyupalabhyate tasmāt sarva-sattva-parihṛtāsīt // BhP_05.20.035 //_* lokāloka iti samākhyā yad anenācalena lokālokasyāntarvar-tināvasthāpyate // BhP_05.20.036 //_* sa loka-trayānte parita īśvareṇa vihito yasmāt sūryādīnāṃ dhruvāpavargāṇāṃ jyotir-gaṇānāṃ gabhastayo 'rvācīnāṃs trīn lokān āvitanvānā na kadācit parācīnā bhavitum utsahante tāvad un-nahanāyāmaḥ // BhP_05.20.037 //_* etāvān loka-vinyāso māna-lakṣaṇa-saṃsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo 'yaṃ lokālokācalaḥ // BhP_05.20.038 //_* tad-upariṣṭāc catasṛṣv āśāsvātma-yoninākhila-jagad-guruṇādhiniveśitā ye dvirada-pataya ṛṣabhaḥ puṣkaracūḍo vāmano 'parājita iti sakala-loka-sthiti-hetavaḥ // BhP_05.20.039 //_* teṣāṃ sva-vibhūtīnāṃ loka-pālānāṃ ca vividha-vīryopabṛṃhaṇāya bhagavān parama-mahā-puruṣo mahā-vibhūti-patir antaryāmy ātmano viśuddha-sattvaṃ dharma-jñāna-vairāgyaiśvaryādy-aṣṭa-mahā-siddhy-upalakṣaṇaṃ viṣvaksenādibhiḥ sva-pārṣada-pravaraiḥ parivārito nija-varāyudhopaśobhitair nija-bhuja-daṇḍaiḥ sandhārayamāṇas tasmin giri-vare samantāt sakala-loka-svastaya āste // BhP_05.20.040 //_* ākalpam evaṃ veṣaṃ gata eṣa bhagavān ātma-yogamāyayā viracita-vividha-loka-yātrā-gopīyāyety arthaḥ // BhP_05.20.041 //_* yo 'ntar-vistāra etena hy aloka-parimāṇaṃ ca vyākhyātaṃ yad bahir lokālokācalāt tataḥ parastād yogeśvara-gatiṃ viśuddhām udāharanti // BhP_05.20.042 //_*

aṇḍa-madhya-gataḥ sūryo dyāv-ābhūmyor yad antaram /
sūryāṇḍa-golayor madhye koṭyaḥ syuḥ pañca-viṃśatiḥ // BhP_05.20.043 //

mṛte 'ṇḍa eṣa etasmin yad abhūt tato mārtaṇḍa iti vyapadeśaḥ hiraṇyagarbha iti yad dhiraṇyāṇḍa-samudbhavaḥ // BhP_05.20.044 //_*

sūryeṇa hi vibhajyante diśaḥ khaṃ dyaur mahī bhidā /
svargāpavargau narakā rasaukāṃsi ca sarvaśaḥ // BhP_05.20.045 //

deva-tiryaṅ-manuṣyāṇāṃ sarīsṛpa-savīrudhām /
sarva-jīva-nikāyānāṃ sūrya ātmā dṛg-īśvaraḥ // BhP_05.20.046 //

BhP_05.21.001/0 śrī-śuka uvāca etāvān eva bhū-valayasya sanniveśaḥ pramāṇa-lakṣaṇato vyākhyātaḥ // BhP_05.21.001 //_* etena hi divo maṇḍala-mānaṃ tad-vida upadiśanti yathā dvi-dalayor niṣpāvādīnāṃ te antareṇāntarikṣaṃ tad-ubhaya-sandhitam // BhP_05.21.002 //_* yan-madhya-gato bhagavāṃs tapatāṃ patis tapana ātapena tri-lokīṃ pratapaty avabhāsayaty ātma-bhāsā sa eṣa udagayana-dakṣiṇāyana-vaiṣuvata-saṃjñābhir māndya-śaighrya-samānābhir gatibhir ārohaṇāvarohaṇa-samāna-sthāneṣu yathā-savanam abhipadyamāno makarādiṣu rāśiṣv aho-rātrāṇi dīrgha-hrasva-samānāni vidhatte // BhP_05.21.003 //_* yadā meṣa-tulayor vartate tadāho-rātrāṇi samānāni bhavanti yadā vṛṣabhādiṣu pañcasu ca rāśiṣu carati tadāhāny eva vardhante hrasati ca māsi māsy ekaikā ghaṭikā rātriṣu // BhP_05.21.004 //_* yadā vṛścikādiṣu pañcasu vartate tadāho-rātrāṇi viparyayāṇi bhavanti // BhP_05.21.005 //_* yāvad dakṣiṇāyanam ahāni vardhante yāvad udagayanaṃ rātrayaḥ // BhP_05.21.006 //_* evaṃ nava koṭaya eka-pañcāśal-lakṣāṇi yojanānāṃ mānasottara-giri-parivartanasyopadiśanti tasminn aindrīṃ purīṃ pūrvasmān meror devadhānīṃ nāma dakṣiṇato yāmyāṃ saṃyamanīṃ nāma paścād vāruṇīṃ nimlocanīṃ nāma uttarataḥ saumyāṃ vibhāvarīṃ nāma tāsūdaya-madhyāhnāstamaya-niśīthānīti bhūtānāṃ pravṛtti-nivṛtti-nimittāni samaya-viśeṣeṇa meroś catur-diśam // BhP_05.21.007 //_* tatratyānāṃ divasa-madhyaṅgata eva sadādityas tapati savyenācalaṃ dakṣiṇena karoti // BhP_05.21.008 //_* yatrodeti tasya ha samāna-sūtra-nipāte nimlocati yatra kvacana syandenābhitapati tasya haiṣa samāna-sūtra-nipāte prasvāpayati tatra gataṃ na paśyanti ye taṃ samanupaśyeran // BhP_05.21.009 //_* yadā caindryāḥ puryāḥ pracalate pañcadaśa-ghaṭikābhir yāmyāṃ sapāda-koṭi-dvayaṃ yojanānāṃ sārdha-dvādaśa-lakṣāṇi sādhikāni copayāti // BhP_05.21.010 //_* evaṃ tato vāruṇīṃ saumyām aindrīṃ ca punas tathānye ca grahāḥ somādayo nakṣatraiḥ saha jyotiś-cakre samabhyudyanti saha vā nimlo-canti // BhP_05.21.011 //_* evaṃ muhūrtena catus-triṃśal-lakṣa-yojanāny aṣṭa-śatādhikāni sauro rathas trayīmayo 'sau catasṛṣu parivartate purīṣu // BhP_05.21.012 //_* yasyaikaṃ cakraṃ dvādaśāraṃ ṣaṇ-nemi tri-ṇābhi saṃvatsarātmakaṃ samāmananti tasyākṣo meror mūrdhani kṛto mānasottare kṛtetara-bhāgo yatra protaṃ ravi-ratha-cakraṃ taila-yantra-cakravad bhraman mānasottara-girau paribhramati // BhP_05.21.013 //_* tasminn akṣe kṛtamūlo dvitīyo 'kṣas turyamānena sammitas taila-yantrākṣavad dhruve kṛtopari-bhāgaḥ // BhP_05.21.014 //_* ratha-nīḍas tu ṣaṭ-triṃśal-lakṣa-yojanāyatas tat-turīya-bhāga-viśālas tāvān ravi-ratha-yugo yatra hayāś chando-nāmānaḥ saptāruṇa-yojitā vahanti devam ādityam // BhP_05.21.015 //_* purastāt savitur aruṇaḥ paścāc ca niyuktaḥ sautye karmaṇi kilāste // BhP_05.21.016 //_* tathā vālikhilyā ṛṣayo 'ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṃ sūkta-vākāya niyuktāḥ saṃstuvanti // BhP_05.21.017 //_* tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṃ sūryam ātmānaṃ nānā-nāmānaṃ pṛthaṅ-nānā-nāmānaḥ pṛthak-karmabhir dvandvaśa upāsate // BhP_05.21.018 //_* BhP_05.22.001/0 rājovāca yad etad bhagavata ādityasya meruṃ dhruvaṃ ca pradakṣiṇena parikrāmato rāśīnām abhimukhaṃ pracalitaṃ cāpradakṣiṇaṃ bhagavatopavarṇitam amuṣya vayaṃ katham anumimīmahīti // BhP_05.22.001 //_* BhP_05.22.002/0 sa hovāca yathā kulāla-cakreṇa bhramatā saha bhramatāṃ tad-āśrayāṇāṃ pipīlikādīnāṃ gatir anyaiva pradeśāntareṣv apy upalabhyamānatvād evaṃ nakṣatra-rāśibhir upalakṣitena kāla-cakreṇa dhruvaṃ meruṃ ca pradakṣiṇena paridhāvatā saha paridhāvamānānāṃ tad-āśrayāṇāṃ sūryādīnāṃ grahāṇāṃ gatir anyaiva nakṣatrāntare rāśy-antare copalabhyamānatvāt // BhP_05.22.002 //_* sa eṣa bhagavān ādi-puruṣa eva sākṣān nārāyaṇo lokānāṃ svastaya ātmānaṃ trayīmayaṃ karma-viśuddhi-nimittaṃ kavibhir api ca vedena vijijñāsyamāno dvādaśadhā vibhajya ṣaṭsu vasantādiṣv ṛtuṣu yathopa-joṣam ṛtu-guṇān vidadhāti // BhP_05.22.003 //_* tam etam iha puruṣās trayyā vidyayā varṇāśramācārānupathā uccāvacaiḥ karmabhir āmnātair yoga-vitānaiś ca śraddhayā yajanto 'ñjasā śreyaḥ samadhigacchanti // BhP_05.22.004 //_* atha sa eṣa ātmā lokānāṃ dyāv-āpṛthivyor antareṇa nabho-valayasya kālacakra-gato dvādaśa māsān bhuṅkte rāśi-saṃjñān saṃvatsarāvayavān māsaḥ pakṣa-dvayaṃ divā naktaṃ ceti sapādarkṣa-dvayam upadiśanti yāvatā ṣaṣṭham aṃśaṃ bhuñjīta sa vai ṛtur ity upadiśyate saṃvatsarāvayavaḥ // BhP_05.22.005 //_* atha ca yāvatārdhena nabho-vīthyāṃ pracarati taṃ kālam ayanam ācakṣate // BhP_05.22.006 //_* atha ca yāvan nabho-maṇḍalaṃ saha dyāv-āpṛthivyor maṇḍalābhyāṃ kārtsnyena sa ha bhuñjīta taṃ kālaṃ saṃvatsaraṃ parivatsaram iḍāvatsaram anuvatsaraṃ vatsaram iti bhānor māndya-śaighrya-sama-gatibhiḥ samāmananti // BhP_05.22.007 //_* evaṃ candramā arka-gabhastibhya upariṣṭāl lakṣa-yojanata upalabhyamāno 'rkasya saṃvatsara-bhuktiṃ pakṣābhyāṃ māsa-bhuktiṃ sapādarkṣābhyāṃ dinenaiva pakṣa-bhuktim agracārī drutatara-gamano bhuṅkte // BhP_05.22.008 //_* atha cāpūryamāṇābhiś ca kalābhir amarāṇāṃ kṣīyamāṇābhiś ca kalābhiḥ pit-ṇām aho-rātrāṇi pūrva-pakṣāpara-pakṣābhyāṃ vitanvānaḥ sarva-jīva-nivaha-prāṇo jīvaś caikam ekaṃ nakṣatraṃ triṃśatā muhūrtair bhuṅkte // BhP_05.22.009 //_* ya eṣa ṣoḍaśa-kalaḥ puruṣo bhagavān manomayo 'nnamayo 'mṛtamayo deva-pitṛ-manuṣya-bhūta-paśu-pakṣi-sarīsṛpa-vīrudhāṃ prāṇāpy āyana-śīlatvāt sarvamaya iti varṇayanti // BhP_05.22.010 //_* tata upariṣṭād dvi-lakṣa-yojanato nakṣatrāṇi meruṃ dakṣiṇenaiva kālāyana īśvara-yojitāni sahābhijitāṣṭā-viṃśatiḥ // BhP_05.22.011 //_* tata upariṣṭād uśanā dvi-lakṣa-yojanata upalabhyate purataḥ paścāt sahaiva vārkasya śaighrya-māndya-sāmyābhir gatibhir arkavac carati lokānāṃ nityadānukūla eva prāyeṇa varṣayaṃś cāreṇānumīyate sa vṛṣṭi-viṣṭambha-grahopaśamanaḥ // BhP_05.22.012 //_* uśanasā budho vyākhyātas tata upariṣṭād dvi-lakṣa-yojanato budhaḥ soma-suta upalabhyamānaḥ prāyeṇa śubha-kṛd yadārkād vyatiricyeta tadātivātābhra-prāyānāvṛṣṭy-ādi-bhayam āśaṃsate // BhP_05.22.013 //_* ata ūrdhvam aṅgārako 'pi yojana-lakṣa-dvitaya upalabhyamānas tribhis tribhiḥ pakṣair ekaikaśo rāśīn dvādaśānubhuṅkte yadi na vakreṇābhivartate prāyeṇāśubha-graho 'gha-śaṃsaḥ // BhP_05.22.014 //_* tata upariṣṭād dvi-lakṣa-yojanāntara-gatā bhagavān bṛhaspatir ekaikasmin rāśau parivatsaraṃ parivatsaraṃ carati yadi na vakraḥ syāt prāyeṇānukūlo brāhmaṇa-kulasya // BhP_05.22.015 //_* tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṃśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ // BhP_05.22.016 //_* tata uttarasmād ṛṣaya ekādaśa-lakṣa-yojanāntara upalabhyante ya eva lokānāṃ śam anubhāvayanto bhagavato viṣṇor yat paramaṃ padaṃ pradakṣiṇaṃ prakramanti // BhP_05.22.017 //_* BhP_05.23.001/0 śrī-śuka uvāca atha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṃ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṃ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ // BhP_05.23.001 //_* sa hi sarveṣāṃ jyotir-gaṇānāṃ graha-nakṣatrādīnām animiṣeṇāvyakta-raṃhasā bhagavatā kālena bhrāmyamāṇānāṃ sthāṇur ivāvaṣṭambha īśvareṇa vihitaḥ śaśvad avabhāsate // BhP_05.23.002 //_* yathā meḍhīstambha ākramaṇa-paśavaḥ saṃyojitās tribhis tribhiḥ savanair yathā-sthānaṃ maṇḍalāni caranty evaṃ bhagaṇā grahādaya etasminn antar-bahir-yogena kāla-cakra āyojitā dhruvam evāvalambya vāyunodīryamāṇā ākalpāntaṃ paricaṅ kramanti nabhasi yathā meghāḥ śyenādayo vāyu-vaśāḥ karma-sārathayaḥ parivartante evaṃ jyotirgaṇāḥ prakṛti-puruṣa-saṃyogānugṛhītāḥ karma-nirmita-gatayo bhuvi na patanti // BhP_05.23.003 //_* kecanaitaj jyotir-anīkaṃ śiśumāra-saṃsthānena bhagavato vāsudevasya yoga-dhāraṇāyām anuvarṇayanti // BhP_05.23.004 //_* yasya pucchāgre 'vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṃ saptarṣayaḥ tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ // BhP_05.23.005 //_* punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṃ śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṃ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset // BhP_05.23.006 //_* uttarā-hanāv agastir adharā-hanau yamo mukheṣu cāṅgārakaḥ śanaiścara upasthe bṛhaspatiḥ kakudi vakṣasy ādityo hṛdaye nārāyaṇo manasi candro nābhyām uśanā stanayor aśvinau budhaḥ prāṇāpānayo rāhur gale ketavaḥ sarvāṅgeṣu romasu sarve tārā-gaṇāḥ // BhP_05.23.007 //_* etad u haiva bhagavato viṣṇoḥ sarva-devatāmayaṃ rūpam aharahaḥ sandhyāyāṃ prayato vāgyato nirīkṣamāṇa upatiṣṭheta namo jyotir-lokāya kālāyanāyānimiṣāṃ pataye mahā-puruṣāyābhidhīmahīti // BhP_05.23.008 //_*

graharkṣatārāmayam ādhidaivikaṃ pāpāpahaṃ mantra-kṛtāṃ tri-kālam /
namasyataḥ smarato vā tri-kālaṃ naśyeta tat-kālajam āśu pāpam // BhP_05.23.009 //

BhP_05.24.001/0 śrī-śuka uvāca adhastāt savitur yojanāyute svarbhānur nakṣatravac caratīty eke yo 'sāv amaratvaṃ grahatvaṃ cālabhata bhagavad-anukampayā svayam asurāpasadaḥ saiṃhikeyo hy atad-arhas tasya tāta janma karmāṇi copariṣṭād vakṣyāmaḥ // BhP_05.24.001 //_* yad adas taraṇer maṇḍalaṃ pratapatas tad vistarato yojanāyutam ācakṣate dvādaśa-sahasraṃ somasya trayodaśa-sahasraṃ rāhor yaḥ parvaṇi tad-vyavadhāna-kṛd vairānubandhaḥ sūryā-candramasāv abhidhāvati // BhP_05.24.002 //_* tan niśamyobhayatrāpi bhagavatā rakṣaṇāya prayuktaṃ sudarśanaṃ nāma bhāgavataṃ dayitam astraṃ tat tejasā durviṣahaṃ muhuḥ parivartamānam abhyavasthito muhūrtam udvijamānaś cakita-hṛdaya ārād eva nivartate tad uparāgam iti vadanti lokāḥ // BhP_05.24.003 //_* tato 'dhastāt siddha-cāraṇa-vidyādharāṇāṃ sadanāni tāvan mātra eva // BhP_05.24.004 //_* tato 'dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṃ vihārājiram antarikṣaṃ yāvad vāyuḥ pravāti yāvan meghā upalabhyante // BhP_05.24.005 //_* tato 'dhastāc chata-yojanāntara iyaṃ pṛthivī yāvad dhaṃsa-bhāsa-śyena-suparṇādayaḥ patattri-pravarā utpatantīti // BhP_05.24.006 //_* upavarṇitaṃ bhūmer yathā-sanniveśāvasthānam avaner apy adhastāt sapta bhū-vivarā ekaikaśo yojanāyutāntareṇāyāma-vistāreṇopakḷptā atalaṃ vitalaṃ sutalaṃ talātalaṃ mahātalaṃ rasātalaṃ pātālam iti // BhP_05.24.007 //_* eteṣu hi bila-svargeṣu svargād apy adhika-kāma-bhogaiśvaryānanda-bhūti-vibhūtibhiḥ susamṛddha-bhavanodyānākrīḍa-vihāreṣu daitya-dānava-kādraveyā nitya-pramuditānurakta-kalatrāpatya-bandhu-suhṛd-anucarā gṛha-pataya īśvarād apy apratihata-kāmā māyā-vinodā nivasanti // BhP_05.24.008 //_* yeṣu mahārāja mayena māyāvinā vinirmitāḥ puro nānā-maṇi-pravara-praveka-viracita-vicitra-bhavana-prākāra-gopura-sabhā-caitya-catvarāyatanādibhir nāgāsura-mithuna-pārāvata-śuka-sārikākīrṇa-kṛtrima-bhūmibhir vivareśvara-gṛhottamaiḥ samalaṅkṛtāś cakāsati // BhP_05.24.009 //_* udyānāni cātitarāṃ mana-indriyānandibhiḥ kusuma-phala-stabaka-subhaga-kisalayāvanata-rucira-viṭapa-viṭapināṃ latāṅgāliṅgitānāṃ śrībhiḥ samithuna-vividha-vihaṅgama-jalāśayānām amala-jala-pūrṇānāṃ jhaṣakulollaṅghana-kṣubhita-nīra-nīraja-kumuda-kuva-laya-kahlāra-nīlotpala-lohita-śatapatrādi-vaneṣu kṛta-niketanānām eka-vihārākula-madhura-vividha-svanādibhir indriyotsavair amara-loka-śriyam atiśayitāni // BhP_05.24.010 //_* yatra ha vāva na bhayam aho-rātrādibhiḥ kāla-vibhāgair upalakṣyate // BhP_05.24.011 //_* yatra hi mahāhi-pravara-śiro-maṇayaḥ sarvaṃ tamaḥ prabādhante // BhP_05.24.012 //_* na vā eteṣu vasatāṃ divyauṣadhi-rasa-rasāyanānna-pāna-snānādibhir ādhayo vyādhayo valī-palita-jarādayaś ca deha-vaivarṇya-daurgandhya-sveda-klama-glānir iti vayo 'vasthāś ca bhavanti // BhP_05.24.013 //_* na hi teṣāṃ kalyāṇānāṃ prabhavati kutaścana mṛtyur vinā bhagavat-tejasaś cakrāpadeśāt // BhP_05.24.014 //_* yasmin praviṣṭe 'sura-vadhūnāṃ prāyaḥ puṃsavanāni bhayād eva sravanti patanti ca // BhP_05.24.015 //_* athātale maya-putro 'suro balo nivasati yena ha vā iha sṛṣṭāḥ ṣaṇ-ṇavatir māyāḥ kāścanādyāpi māyāvino dhārayanti yasya ca jṛmbhamāṇasya mukhatas trayaḥ strī-gaṇā udapadyanta svairiṇyaḥ kāminyaḥ puṃścalya iti yā vai bilāyanaṃ praviṣṭaṃ puruṣaṃ rasena hāṭakākhyena sādhayitvā sva-vilāsāvalokanānurāga-smita-saṃlāpopagūhanādibhiḥ svairaṃ kila ramayanti yasminn upayukte puruṣa īśvaro 'haṃ siddho 'ham ity ayuta-mahā-gaja-balam ātmānam abhimanyamānaḥ katthate madāndha iva // BhP_05.24.016 //_* tato 'dhastād vitale haro bhagavān hāṭakeśvaraḥ sva-pārṣada-bhūta-gaṇāvṛtaḥ prajāpati-sargopabṛṃhaṇāya bhavo bhavānyā saha mithunī-bhūta āste yataḥ pravṛttā sarit-pravarā hāṭakī nāma bhavayor vīryeṇa yatra citrabhānur mātariśvanā samidhyamāna ojasā pibati tan niṣṭhyūtaṃ hāṭakākhyaṃ suvarṇaṃ bhūṣaṇenāsurendrāvarodheṣu puruṣāḥ saha puruṣībhir dhārayanti // BhP_05.24.017 //_* tato 'dhastāt sutale udāra-śravāḥ puṇya-śloko virocanātmajo balir bhagavatā mahendrasya priyaṃ cikīrṣamāṇenāditer labdha-kāyo bhūtvā vaṭu-vāmana-rūpeṇa parākṣipta-loka-trayo bhagavad-anukampayaiva punaḥ praveśita indrādiṣv avidyamānayā susamṛddhayā śriyābhijuṣṭaḥ sva-dharmeṇārādhayaṃs tam eva bhagavantam ārādhanīyam apagata-sādhvasa āste 'dhunāpi // BhP_05.24.018 //_* no evaitat sākṣātkāro bhūmi-dānasya yat tad bhagavaty aśeṣa-jīva-nikāyānāṃ jīva-bhūtātma-bhūte paramātmani vāsudeve tīrthatame pātra upapanne parayā śraddhayā paramādara-samāhita-manasā sampratipāditasya sākṣād apavarga-dvārasya yad bila-nilayaiśvaryam // BhP_05.24.019 //_* yasya ha vāva kṣuta-patana-praskhalanādiṣu vivaśaḥ sakṛn nāmābhigṛṇan puruṣaḥ karma-bandhanam añjasā vidhunoti yasya haiva pratibādhanaṃ mumukṣavo 'nyathaivopalabhante // BhP_05.24.020 //_* tad bhaktānām ātmavatāṃ sarveṣām ātmany ātmada ātmatayaiva // BhP_05.24.021 //_* na vai bhagavān nūnam amuṣyānujagrāha yad uta punar ātmānusmṛti-moṣaṇaṃ māyāmaya-bhogaiśvaryam evātanuteti // BhP_05.24.022 //_* yat tad bhagavatānadhigatānyopāyena yācñā-cchalenāpahṛta-sva-śarīrāvaśeṣita-loka-trayo varuṇa-pāśaiś ca sampratimukto giri-daryāṃ cāpaviddha iti hovāca // BhP_05.24.023 //_* nūnaṃ batāyaṃ bhagavān artheṣu na niṣṇāto yo 'sāv indro yasya sacivo mantrāya vṛta ekāntato bṛhaspatis tam atihāya svayam upendreṇātmānam ayācatātmanaś cāśiṣo no eva tad-dāsyam ati-gambhīra-vayasaḥ kālasya manvantara-parivṛttaṃ kiyal loka-trayam idam // BhP_05.24.024 //_* yasyānudāsyam evāsmat-pitāmahaḥ kila vavre na tu sva-pitryaṃ yad utākutobhayaṃ padaṃ dīyamānaṃ bhagavataḥ param iti bhagavatoparate khalu sva-pitari // BhP_05.24.025 //_* tasya mahānubhāvasyānupatham amṛjita-kaṣāyaḥ ko vāsmad-vidhaḥ parihīṇa-bhagavad-anugraha upajigamiṣatīti // BhP_05.24.026 //_* tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayo yenāṅguṣṭhena padā daśa-kandharo yojanāyutāyutaṃ dig-vijaya uccāṭitaḥ // BhP_05.24.027 //_* tato 'dhastāt talātale mayo nāma dānavendras tri-purādhipatir bhagavatā purāriṇā tri-lokī-śaṃ cikīrṣuṇā nirdagdha-sva-pura-trayas tat-prasādāl labdha-pado māyāvinām ācāryo mahādevena parirakṣito vigata-sudarśana-bhayo mahīyate // BhP_05.24.028 //_* tato 'dhastān mahātale kādraveyāṇāṃ sarpāṇāṃ naika-śirasāṃ krodhavaśo nāma gaṇaḥ kuhaka-takṣaka-kāliya-suṣeṇādi-pradhānā mahā-bhogavantaḥ patattri-rājādhipateḥ puruṣa-vāhād anavaratam udvijamānāḥ sva-kalatrāpatya-suhṛt-kuṭumba-saṅgena kvacit pramattā viharanti // BhP_05.24.029 //_* tato 'dhastād rasātale daiteyā dānavāḥ paṇayo nāma nivāta-kavacāḥ kāleyā hiraṇya-puravāsina iti vibudha-pratyanīkā utpattyā mahaujaso mahā-sāhasino bhagavataḥ sakala-lokānubhāvasya harer eva tejasā pratihata-balāvalepā bileśayā iva vasanti ye vai saramayendra-dūtyā vāgbhir mantra-varṇābhir indrād bibhyati // BhP_05.24.030 //_* tato 'dhastāt pātāle nāga-loka-patayo vāsuki-pramukhāḥ śaṅkha-kulika-mahāśaṅkha-śveta-dhanañjaya-dhṛtarāṣṭra-śaṅkhacūḍa-kambalāśvatara-devadattādayo mahā-bhogino mahāmarṣā nivasanti yeṣām u ha vai pañca-sapta-daśa-śata-sahasra-śīrṣāṇāṃ phaṇāsu viracitā mahā-maṇayo rociṣṇavaḥ pātāla-vivara-timira-nikaraṃ sva-rociṣā vidhamanti // BhP_05.24.031 //_* BhP_05.25.001/0 śrī-śuka uvāca tasya mūla-deśe triṃśad-yojana-sahasrāntara āste yā vai kalā bhagavatas tāmasī samākhyātānanta iti sātvatīyā draṣṭṛ-dṛśyayoḥ saṅkarṣaṇam aham ity abhimāna-lakṣaṇaṃ yaṃ saṅkarṣaṇam ity ācakṣate // BhP_05.25.001 //_* yasyedaṃ kṣiti-maṇḍalaṃ bhagavato 'nanta-mūrteḥ sahasra-śirasa ekasminn eva śīrṣaṇi dhriyamāṇaṃ siddhārtha iva lakṣyate // BhP_05.25.002 //_* yasya ha vā idaṃ kālenopasañjihīrṣato 'marṣa-viracita-rucira-bhramad-bhruvor antareṇa sāṅkarṣaṇo nāma rudra ekādaśa-vyūhas try-akṣas tri-śikhaṃ śūlam uttambhayann udatiṣṭhat // BhP_05.25.003 //_* yasyāṅghri-kamala-yugalāruṇa-viśada-nakha-maṇi-ṣaṇḍa-maṇḍaleṣv ahi-patayaḥ saha sātvatarṣabhair ekānta-bhakti-yogenāvanamantaḥ sva-vadanāni parisphurat-kuṇḍala-prabhā-maṇḍita-gaṇḍa-sthalāny ati-manoharāṇi pramudita-manasaḥ khalu vilokayanti // BhP_05.25.004 //_* yasyaiva hi nāga-rāja-kumārya āśiṣa āśāsānāś cārv-aṅga-valaya-vilasita-viśada-vipula-dhavala-subhaga-rucira-bhuja-rajata-stambheṣv aguru-candana-kuṅkuma-paṅkānulepenāvalimpamānās tad-abhimarśanonmathita-hṛdaya-makara-dhvajāveśa-rucira-lalita-smitās tad-anurāgamada-mudita-mada-vighūrṇitāruṇa-karuṇāvaloka-nayana-vadanāravindaṃ savrīḍaṃ kila vilokayanti // BhP_05.25.005 //_* sa eva bhagavān ananto 'nanta-guṇārṇava ādi-deva upasaṃhṛtāmarṣa-roṣa-vego lokānāṃ svastaya āste // BhP_05.25.006 //_* dhyāyamānaḥ surāsuroraga-siddha-gandharva-vidyādhara-muni-gaṇair anavarata-mada-mudita-vikṛta-vihvala-locanaḥ sulalita-mukharikāmṛtenāpyāyamānaḥ sva-pārṣada-vibudha-yūtha-patīn aparimlāna-rāga-nava-tulasikāmoda-madhv-āsavena mādyan madhukara-vrāta-madhura-gīta-śriyaṃ vaijayantīṃ svāṃ vanamālāṃ nīla-vāsā eka-kuṇḍalo hala-kakudi kṛta-subhaga-sundara-bhujo bhagavān mahendro vāraṇendra iva kāñcanīṃ kakṣām udāra-līlo bibharti // BhP_05.25.007 //_* ya eṣa evam anuśruto dhyāyamāno mumukṣūṇām anādi-kāla-karma-vāsanā-grathitam avidyāmayaṃ hṛdaya-granthiṃ sattva-rajas-tamomayam antar-hṛdayaṃ gata āśu nirbhinatti tasyānubhāvān bhagavān svāyambhuvo nāradaḥ saha tumburuṇā sabhāyāṃ brahmaṇaḥ saṃślokayām āsa // BhP_05.25.008 //_* utpatti-sthiti-laya-hetavo 'sya kalpāḥ $ sattvādyāḥ prakṛti-guṇā yad-īkṣayāsan &
utpatti-sthiti-laya-hetavo 'sya kalpāḥ $ sattvādyāḥ prakṛti-guṇā yad-īkṣayāsan &
yad-rūpaṃ dhruvam akṛtaṃ yad ekam ātman % nānādhāt katham u ha veda tasya vartma // BhP_05.25.009* //
mūrtiṃ naḥ puru-kṛpayā babhāra sattvaṃ $ saṃśuddhaṃ sad-asad idaṃ vibhāti tatra &
mūrtiṃ naḥ puru-kṛpayā babhāra sattvaṃ $ saṃśuddhaṃ sad-asad idaṃ vibhāti tatra &
yal-līlāṃ mṛga-patir ādade 'navadyām % ādātuṃ svajana-manāṃsy udāra-vīryaḥ // BhP_05.25.010* //
yan-nāma śrutam anukīrtayed akasmād $ ārto vā yadi patitaḥ pralambhanād vā &
yan-nāma śrutam anukīrtayed akasmād $ ārto vā yadi patitaḥ pralambhanād vā &
hanty aṃhaḥ sapadi nṛṇām aśeṣam anyaṃ % kaṃ śeṣād bhagavata āśrayen mumukṣuḥ // BhP_05.25.011* //
mūrdhany arpitam aṇuvat sahasra-mūrdhno $ bhū-golaṃ sagiri-sarit-samudra-sattvam &
mūrdhany arpitam aṇuvat sahasra-mūrdhno $ bhū-golaṃ sagiri-sarit-samudra-sattvam &
ānantyād animita-vikramasya bhūmnaḥ % ko vīryāṇy adhi gaṇayet sahasra-jihvaḥ // BhP_05.25.012* //
evam-prabhāvo bhagavān ananto $ duranta-vīryoru-guṇānubhāvaḥ &
evam-prabhāvo bhagavān ananto $ duranta-vīryoru-guṇānubhāvaḥ &
mūle rasāyāḥ sthita ātma-tantro % yo līlayā kṣmāṃ sthitaye bibharti // BhP_05.25.013* // etā hy eveha nṛbhir upagantavyā gatayo yathā-karma-vinirmitā yathopadeśam anuvarṇitāḥ kāmān kāmayamānaiḥ // BhP_05.25.014 //_* etāvatīr hi rājan puṃsaḥ pravṛtti-lakṣaṇasya dharmasya vipāka-gataya uccāvacā visadṛśā yathā-praśnaṃ vyācakhye kim anyat kathayāma iti // BhP_05.25.015 //_* BhP_05.26.001/0 rājovāca maharṣa etad vaicitryaṃ lokasya katham iti // BhP_05.26.001 //_* BhP_05.26.002/0 ṛṣir uvāca tri-guṇatvāt kartuḥ śraddhayā karma-gatayaḥ pṛthag-vidhāḥ sarvā eva sarvasya tāratamyena bhavanti // BhP_05.26.002 //_* athedānīṃ pratiṣiddha-lakṣaṇasyādharmasya tathaiva kartuḥ śraddhāyā vaisādṛśyāt karma-phalaṃ visadṛśaṃ bhavati yā hy anādy-avidyayā kṛta-kāmānāṃ tat-pariṇāma-lakṣaṇāḥ sṛtayaḥ sahasraśaḥ pravṛttās tāsāṃ prācuryeṇānuvarṇayiṣyāmaḥ // BhP_05.26.002 //_* BhP_05.26.003/0 rājovāca narakā nāma bhagavan kiṃ deśa-viśeṣā athavā bahis tri-lokyā āhosvid antarāla iti // BhP_05.26.003 //_* BhP_05.26.004/0 ṛṣir uvāca antarāla eva tri-jagatyās tu diśi dakṣiṇasyām adhastād bhūmer upariṣṭāc ca jalād yasyām agniṣvāttādayaḥ pitṛ-gaṇā diśi svānāṃ gotrāṇāṃ parameṇa samādhinā satyā evāśiṣa āśāsānā nivasanti // BhP_05.26.004 //_* yatra ha vāva bhagavān pitṛ-rājo vaivasvataḥ sva-viṣayaṃ prāpiteṣu sva-puruṣair jantuṣu sampareteṣu yathā-karmāvadyaṃ doṣam evānullaṅghita-bhagavac-chāsanaḥ sagaṇo damaṃ dhārayati // BhP_05.26.005 //_* tatra haike narakān eka-viṃśatiṃ gaṇayanti atha tāṃs te rājan nāma-rūpa-lakṣaṇato 'nukramiṣyāmas tāmisro 'ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṃ sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṃśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṃ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko 'vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṃśatir narakā vividha-yātanā-bhūmayaḥ // BhP_05.26.006 //_* tatra yas tu para-vittāpatya-kalatrāṇy apaharati sa hi kāla-pāśa-baddho yama-puruṣair ati-bhayānakais tāmisre narake balān nipātyate anaśanānudapāna-daṇḍa-tāḍana-santarjanādibhir yātanābhir yātyamāno jantur yatra kaśmalam āsādita ekadaiva mūrcchām upayāti tāmisra-prāye // BhP_05.26.007 //_* evam evāndhatāmisre yas tu vañcayitvā puruṣaṃ dārādīn upayuṅkte yatra śarīrī nipātyamāno yātanā-stho vedanayā naṣṭa-matir naṣṭa-dṛṣṭiś ca bhavati yathā vanaspatir vṛścyamāna-mūlas tasmād andhatāmisraṃ tam upadiśanti // BhP_05.26.008 //_* yas tv iha vā etad aham iti mamedam iti bhūta-droheṇa kevalaṃ sva-kuṭumbam evānudinaṃ prapuṣṇāti sa tad iha vihāya svayam eva tad-aśubhena raurave nipatati // BhP_05.26.009 //_* ye tv iha yathaivāmunā vihiṃsitā jantavaḥ paratra yama-yātanām upagataṃ ta eva ruravo bhūtvā tathā tam eva vihiṃsanti tasmād rauravam ity āhū rurur iti sarpād ati-krūra-sattvasyāpadeśaḥ // BhP_05.26.010 //_* evam eva mahārauravo yatra nipatitaṃ puruṣaṃ kravyādā nāma ruravas taṃ kravyeṇa ghātayanti yaḥ kevalaṃ dehambharaḥ // BhP_05.26.011 //_* yas tv iha vā ugraḥ paśūn pakṣiṇo vā prāṇata uparandhayati tam apakaruṇaṃ puruṣādair api vigarhitam amutra yamānucarāḥ kumbhīpāke tapta-taile uparandhayanti // BhP_05.26.012 //_* yas tv iha brahma-dhruk sa kālasūtra-saṃjñake narake ayuta-yojana-parimaṇḍale tāmramaye tapta-khale upary-adhastād agny-arkābhyām ati-tapyamāne 'bhiniveśitaḥ kṣut-pipāsābhyāṃ ca dahyamānāntar-bahiḥ-śarīra āste śete ceṣṭate 'vatiṣṭhati paridhāvati ca yāvanti paśu-romāṇi tāvad varṣa-sahasrāṇi // BhP_05.26.013 //_* yas tv iha vai nija-veda-pathād anāpady apagataḥ pākhaṇḍaṃ copagatas tam asi-patravanaṃ praveśya kaśayā praharanti tatra hāsāv itas tato dhāvamāna ubhayato dhārais tāla-vanāsi-patraiś chidyamāna-sarvāṅgo hā hato 'smīti paramayā vedanayā mūrcchitaḥ pade pade nipatati sva-dharmahā pākhaṇḍānugataṃ phalaṃ bhuṅkte // BhP_05.26.014 //_* yas tv iha vai rājā rāja-puruṣo vā adaṇḍye daṇḍaṃ praṇayati brāhmaṇe vā śarīra-daṇḍaṃ sa pāpīyān narake 'mutra sūkaramukhe nipatati tatrātibalair viniṣpiṣyamāṇāvayavo yathaivehekṣukhaṇḍa ārta-svareṇa svanayan kvacin mūrcchitaḥ kaśmalam upagato yathaivehā-dṛṣṭa-doṣā uparuddhāḥ // BhP_05.26.015 //_* yas tv iha vai bhūtānām īśvaropakalpita-vṛttīnām avivikta-para-vyathānāṃ svayaṃ puruṣopakalpita-vṛttir vivikta-para-vyatho vyathām ācarati sa paratrāndhakūpe tad-abhidroheṇa nipatati tatra hāsau tair jantubhiḥ paśu-mṛga-pakṣi-sarīsṛpair maśaka-yūkā-matkuṇa-makṣikādibhir ye ke cābhidrugdhās taiḥ sarvato 'bhidruhyamāṇas tamasi vihata-nidrā-nirvṛtir alabdhāvasthānaḥ parikrāmati yathā kuśarīre jīvaḥ // BhP_05.26.016 //_* yas tv iha vā asaṃvibhajyāśnāti yat kiñcanopanatam anirmita-pañca-yajño vāyasa-saṃstutaḥ sa paratra kṛmibhojane narakādhame nipatati tatra śata-sahasra-yojane kṛmi-kuṇḍe kṛmi-bhūtaḥ svayaṃ kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat tad aprattāprahūtādo 'nirveśam ātmānaṃ yātayate // BhP_05.26.017 //_* yas tv iha vai steyena balād vā hiraṇya-ratnādīni brāhmaṇasya vāpaharaty anyasya vānāpadi puruṣas tam amutra rājan yama-puruṣā ayasmayair agni-piṇḍaiḥ sandaṃśais tvaci niṣkuṣanti // BhP_05.26.018 //_* yas tv iha vā agamyāṃ striyam agamyaṃ vā puruṣaṃ yoṣid abhigacchati tāv amutra kaśayā tāḍayantas tigmayā sūrmyā lohamayyā puruṣam āliṅgayanti striyaṃ ca puruṣa-rūpayā sūrmyā // BhP_05.26.019 //_* yas tv iha vai sarvābhigamas tam amutra niraye vartamānaṃ vajrakaṇṭaka-śālmalīm āropya niṣkarṣanti // BhP_05.26.020 //_* ye tv iha vai rājanyā rāja-puruṣā vā apākhaṇḍā dharma-setūn bhindanti te samparetya vaitaraṇyāṃ nipatanti bhinna-maryādās tasyāṃ niraya-parikhā-bhūtāyāṃ nadyāṃ yādo-gaṇair itas tato bhakṣyamāṇā ātmanā na viyujyamānāś cāsubhir uhyamānāḥ svāghena karma-pākam anusmaranto viṇ-mūtra-pūya-śoṇita-keśa-nakhāsthi-medo-māṃsa-vasā-vāhinyām upatapyante // BhP_05.26.021 //_* ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjāḥ paśu-caryāṃ caranti te cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave nipatanti tad evātibībhatsitam aśnanti // BhP_05.26.022 //_* ye tv iha vai śva-gardabha-patayo brāhmaṇādayo mṛgayā vihārā atīrthe ca mṛgān nighnanti tān api samparetān lakṣya-bhūtān yama-puruṣā iṣubhir vidhyanti // BhP_05.26.023 //_* ye tv iha vai dāmbhikā dambha-yajñeṣu paśūn viśasanti tān amuṣmin loke vaiśase narake patitān niraya-patayo yātayitvā viśasanti // BhP_05.26.024 //_* yas tv iha vai savarṇāṃ bhāryāṃ dvijo retaḥ pāyayati kāma-mohitas taṃ pāpa-kṛtam amutra retaḥ-kulyāyāṃ pātayitvā retaḥ sampāyayanti // BhP_05.26.025 //_* ye tv iha vai dasyavo 'gnidā garadā grāmān sārthān vā vilumpanti rājāno rāja-bhaṭā vā tāṃś cāpi hi paretya yamadūtā vajra-daṃṣṭrāḥ śvānaḥ sapta-śatāni viṃśatiś ca sarabhasaṃ khādanti // BhP_05.26.026 //_* yas tv iha vā anṛtaṃ vadati sākṣye dravya-vinimaye dāne vā kathañcit sa vai pretya narake 'vīcimaty adhaḥ-śirā niravakāśe yojana-śatocchrāyād giri-mūrdhnaḥ sampātyate yatra jalam iva sthalam aśma-pṛṣṭham avabhāsate tad avīcimat tilaśo viśīryamāṇa-śarīro na mriyamāṇaḥ punar āropito nipatati // BhP_05.26.027 //_* yas tv iha vai vipro rājanyo vaiśyo vā soma-pīthas tat-kalatraṃ vā surāṃ vrata-stho 'pi vā pibati pramādatas teṣāṃ nirayaṃ nītānām urasi padākramyāsye vahninā dravamāṇaṃ kārṣṇāyasaṃ niṣiñcanti // BhP_05.26.028 //_* atha ca yas tv iha vā ātma-sambhāvanena svayam adhamo janma-tapo-vidyācāra-varṇāśramavato varīyaso na bahu manyeta sa mṛtaka eva mṛtvā kṣārakardame niraye 'vāk-śirā nipātito durantā yātanā hy aśnute // BhP_05.26.029 //_* ye tv iha vai puruṣāḥ puruṣa-medhena yajante yāś ca striyo nṛ-paśūn khādanti tāṃś ca te paśava iva nihatā yama-sadane yātayanto rakṣo-gaṇāḥ saunikā iva svadhitināvadāyāsṛk pibanti nṛtyanti ca gāyanti ca hṛṣyamāṇā yatheha puruṣādāḥ // BhP_05.26.030 //_* ye tv iha vā anāgaso 'raṇye grāme vā vaiśrambhakair upasṛtān upaviśrambhayya jijīviṣūn śūla-sūtrādiṣūpaprotān krīḍanakatayā yātayanti te 'pi ca pretya yama-yātanāsu śūlādiṣu protātmānaḥ kṣut-tṛḍbhyāṃ cābhihatāḥ kaṅka-vaṭādibhiś cetas tatas tigma-tuṇḍair āhanyamānā ātma-śamalaṃ smaranti // BhP_05.26.031 //_* ye tv iha vai bhūtāny udvejayanti narā ulbaṇa-svabhāvā yathā dandaśūkās te 'pi pretya narake dandaśūkākhye nipatanti yatra nṛpa dandaśūkāḥ pañca-mukhāḥ sapta-mukhā upasṛtya grasanti yathā bileśayān // BhP_05.26.032 //_* ye tv iha vā andhāvaṭa-kusūla-guhādiṣu bhūtāni nirundhanti tathāmutra teṣv evopaveśya sagareṇa vahninā dhūmena nirundhanti // BhP_05.26.033 //_* yas tv iha vā atithīn abhyāgatān vā gṛha-patir asakṛd upagata-manyur didhakṣur iva pāpena cakṣuṣā nirīkṣate tasya cāpi niraye pāpa-dṛṣṭer akṣiṇī vajra-tuṇḍā gṛdhrāḥ kaṅka-kāka-vaṭādayaḥ prasahyoru-balād utpāṭayanti // BhP_05.26.034 //_* yas tv iha vā āḍhyābhimatir ahaṅkṛtis tiryak-prekṣaṇaḥ sarvato 'bhiviśaṅkī artha-vyaya-nāśa-cintayā pariśuṣyamāṇa-hṛdaya-vadano nirvṛtim anavagato graha ivārtham abhirakṣati sa cāpi pretya tad-utpādanotkarṣaṇa-saṃrakṣaṇa-śamala-grahaḥ sūcīmukhe narake nipatati yatra ha vitta-grahaṃ pāpa-puruṣaṃ dharmarāja-puruṣā vāyakā iva sarvato 'ṅgeṣu sūtraiḥ parivayanti // BhP_05.26.035 //_* evaṃ-vidhā narakā yamālaye santi śataśaḥ sahasraśas teṣu sarveṣu ca sarva evādharma-vartino ye kecid ihoditā anuditāś cāvani-pate paryāyeṇa viśanti tathaiva dharmānuvartina itaratra iha tu punar-bhave ta ubhaya-śeṣābhyāṃ niviśanti // BhP_05.26.036 //_* nivṛtti-lakṣaṇa-mārga ādāv eva vyākhyātaḥ etāvān evāṇḍa-kośo yaś caturdaśadhā purāṇeṣu vikalpita upagīyate yat tad bhagavato nārāyaṇasya sākṣān mahā-puruṣasya sthaviṣṭhaṃ rūpam ātmamāyā-guṇamayam anuvarṇitam ādṛtaḥ paṭhati śṛṇoti śrāvayati sa upageyaṃ bhagavataḥ paramātmano 'grāhyam api śraddhā-bhakti-viśuddha-buddhir veda // BhP_05.26.037 //_*

śrutvā sthūlaṃ tathā sūkṣmaṃ rūpaṃ bhagavato yatiḥ /
sthūle nirjitam ātmānaṃ śanaiḥ sūkṣmaṃ dhiyā nayed iti // BhP_05.26.038 //

bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra- $ pātāla-diṅ-naraka-bhāgaṇa-loka-saṃsthā &amp;

gītā mayā tava nṛpādbhutam īśvarasya % sthūlaṃ vapuḥ sakala-jīva-nikāya-dhāma // BhP_05.26.039* //

BhP_06.01.001/0 śrīparīkṣiduvāca

nivṛttimārgaḥ kathita ādau bhagavatā yathā /
kramayogopalabdhena brahmaṇā yadasaṃsṛtiḥ // BhP_06.01.001 //

pravṛttilakṣaṇaścaiva traiguṇyaviṣayo mune /
yo 'sāvalīnaprakṛterguṇasargaḥ punaḥ punaḥ // BhP_06.01.002 //

adharmalakṣaṇā nānā narakāścānuvarṇitāḥ /
manvantaraśca vyākhyāta ādyaḥ svāyambhuvo yataḥ // BhP_06.01.003 //

priyavratottānapadorvaṃśastaccaritāni ca /
dvīpavarṣasamudrādri nadyudyānavanaspatīn // BhP_06.01.004 //

dharāmaṇḍalasaṃsthānaṃ bhāgalakṣaṇamānataḥ /
jyotiṣāṃ vivarāṇāṃ ca yathedamasṛjadvibhuḥ // BhP_06.01.005 //

adhuneha mahābhāga yathaiva narakān naraḥ /
nānograyātanān neyāt tan me vyākhyātumarhasi // BhP_06.01.006 //

BhP_06.01.007/0 śrīśuka uvāca

na cedihaivāpacitiṃ yathāṃhasaḥ kṛtasya kuryān manauktapāṇibhiḥ /
dhruvaṃ sa vai pretya narakān upaiti ye kīrtitā me bhavatastigmayātanāḥ // BhP_06.01.007 //

tasmāt puraivāśviha pāpaniṣkṛtau yateta mṛtyoravipadyatātmanā /
doṣasya dṛṣṭvā gurulāghavaṃ yathā bhiṣak cikitseta rujāṃ nidānavit // BhP_06.01.008 //

BhP_06.01.009/0 śrīrājovāca

dṛṣṭaśrutābhyāṃ yat pāpaṃ jānannapy ātmano 'hitam /
karoti bhūyo vivaśaḥ prāyaścittamatho katham // BhP_06.01.009 //

kvacin nivartate 'bhadrāt kvacic carati tat punaḥ /
prāyaścittamatho 'pārthaṃ manye kuñjaraśaucavat // BhP_06.01.010 //

BhP_06.01.011/0 śrībādarāyaṇiruvāca

karmaṇā karmanirhāro na hy ātyantika iṣyate /
avidvadadhikāritvāt prāyaścittaṃ vimarśanam // BhP_06.01.011 //

nāśnataḥ pathyamevānnaṃ vyādhayo 'bhibhavanti hi /
evaṃ niyamakṛdrājan śanaiḥ kṣemāya kalpate // BhP_06.01.012 //

tapasā brahmacaryeṇa śamena ca damena ca /
tyāgena satyaśaucābhyāṃ yamena niyamena vā // BhP_06.01.013 //

dehavāgbuddhijaṃ dhīrā dharmajñāḥ śraddhayānvitāḥ /
kṣipanty aghaṃ mahadapi veṇugulmamivānalaḥ // BhP_06.01.014 //

kecit kevalayā bhaktyā vāsudevaparāyaṇāḥ /
aghaṃ dhunvanti kārtsnyena nīhāramiva bhāskaraḥ // BhP_06.01.015 //

na tathā hy aghavān rājan pūyeta tapāadibhiḥ /
yathā kṛṣṇārpitaprāṇastatpuruṣaniṣevayā // BhP_06.01.016 //

sadhrīcīno hy ayaṃ loke panthāḥ kṣemo 'kutobhayaḥ /
suśīlāḥ sādhavo yatra nārāyaṇaparāyaṇāḥ // BhP_06.01.017 //

prāyaścittāni cīrṇāni nārāyaṇaparāṅmukham /
na niṣpunanti rājendra surākumbhamivāpagāḥ // BhP_06.01.018 //

sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yairiha /
na te yamaṃ pāśabhṛtaśca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ // BhP_06.01.019 //

atra codāharantīmamitihāsaṃ purātanam /
dūtānāṃ viṣṇuyamayoḥ saṃvādastaṃ nibodha me // BhP_06.01.020 //

kānyakubje dvijaḥ kaściddāsīpatirajāmilaḥ /
nāmnā naṣṭasadācāro dāsyāḥ saṃsargadūṣitaḥ // BhP_06.01.021 //

bandyakṣaiḥ kaitavaiścauryairgarhitāṃ vṛttimāsthitaḥ /
bibhrat kuṭumbamaśuciryātayāmāsa dehinaḥ // BhP_06.01.022 //

evaṃ nivasatastasya lālayānasya tatsutān /
kālo 'tyagān mahān rājannaṣṭāśītyāyuṣaḥ samāḥ // BhP_06.01.023 //

tasya pravayasaḥ putrā daśa teṣāṃ tu yo 'vamaḥ /
bālo nārāyaṇo nāmnā pitrośca dayito bhṛśam // BhP_06.01.024 //

sa baddhahṛdayastasminnarbhake kalabhāṣiṇi /
nirīkṣamāṇastallīlāṃ mumude jaraṭho bhṛśam // BhP_06.01.025 //

bhuñjānaḥ prapiban khādan bālakaṃ snehayantritaḥ /
bhojayan pāyayan mūḍho na vedāgatamantakam // BhP_06.01.026 //

sa evaṃ vartamāno 'jño mṛtyukāla upasthite /
matiṃ cakāra tanaye bāle nārāyaṇāhvaye // BhP_06.01.027 //

sa pāśahastāṃstrīn dṛṣṭvā puruṣān atidāruṇān /
vakratuṇḍān ūrdhvaromṇa ātmānaṃ netumāgatān // BhP_06.01.028 //

dūre krīḍanakāsaktaṃ putraṃ nārāyaṇāhvayam /
plāvitena svareṇoccairājuhāvākulendriyaḥ // BhP_06.01.029 //

niśamya mriyamāṇasya mukhato harikīrtanam /
bharturnāma mahārāja pārṣadāḥ sahasāpatan // BhP_06.01.030 //

vikarṣato 'ntarhṛdayāddāsīpatimajāmilam /
yamapreṣyān viṣṇudūtā vārayāmāsurojasā // BhP_06.01.031 //

ūcurniṣedhitāstāṃste vaivasvatapuraḥsarāḥ /
ke yūyaṃ pratiṣeddhāro dharmarājasya śāsanam // BhP_06.01.032 //

kasya vā kuta āyātāḥ kasmādasya niṣedhatha /
kiṃ devā upadevā yā yūyaṃ kiṃ siddhasattamāḥ // BhP_06.01.033 //

sarve padmapalāśākṣāḥ pītakauśeyavāsasaḥ /
kirīṭinaḥ kuṇḍalino lasatpuṣkaramālinaḥ // BhP_06.01.034 //

sarve ca nūtnavayasaḥ sarve cārucaturbhujāḥ /
dhanurniṣaṅgāsigadā śaṅkhacakrāmbujaśriyaḥ // BhP_06.01.035 //

diśo vitimirālokāḥ kurvantaḥ svena tejasā /
kimarthaṃ dharmapālasya kiṅkarān no niṣedhatha // BhP_06.01.036 //

BhP_06.01.037/0 śrīśuka uvāca

ity ukte yamadūtaiste vāsudevoktakāriṇaḥ /
tān pratyūcuḥ prahasyedaṃ meghanirhrādayā girā // BhP_06.01.037 //

BhP_06.01.038/0 śrīviṣṇudūtā ūcuḥ

yūyaṃ vai dharmarājasya yadi nirdeśakāriṇaḥ /
brūta dharmasya nastattvaṃ yac cādharmasya lakṣaṇam // BhP_06.01.038 //

kathaṃ sviddhriyate daṇḍaḥ kiṃ vāsya sthānamīpsitam /
daṇḍyāḥ kiṃ kāriṇaḥ sarve āho svit katicin nṛṇām // BhP_06.01.039 //

BhP_06.01.040/0 yamadūtā ūcuḥ

vedapraṇihito dharmo hy adharmastadviparyayaḥ /
vedo nārāyaṇaḥ sākṣāt svayambhūriti śuśruma // BhP_06.01.040 //

yena svadhāmny amī bhāvā rajaḥsattvatamomayāḥ /
guṇanāmakriyārūpairvibhāvyante yathātatham // BhP_06.01.041 //

sūryo 'gniḥ khaṃ maruddevaḥ somaḥ sandhyāhanī diśaḥ /
kaṃ kuḥ svayaṃ dharma iti hy ete daihyasya sākṣiṇaḥ // BhP_06.01.042 //

etairadharmo vijñātaḥ sthānaṃ daṇḍasya yujyate /
sarve karmānurodhena daṇḍamarhanti kāriṇaḥ // BhP_06.01.043 //

sambhavanti hi bhadrāṇi viparītāni cānaghāḥ /
kāriṇāṃ guṇasaṅgo 'sti dehavān na hy akarmakṛt // BhP_06.01.044 //

yena yāvān yathādharmo dharmo veha samīhitaḥ /
sa eva tatphalaṃ bhuṅkte tathā tāvadamutra vai // BhP_06.01.045 //

yatheha devapravarāstraividhyamupalabhyate /
bhūteṣu guṇavaicitryāt tathānyatrānumīyate // BhP_06.01.046 //

vartamāno 'nyayoḥ kālo guṇābhijñāpako yathā /
evaṃ janmānyayoretaddharmādharmanidarśanam // BhP_06.01.047 //

manasaiva pure devaḥ pūrvarūpaṃ vipaśyati /
anumīmāṃsate 'pūrvaṃ manasā bhagavān ajaḥ // BhP_06.01.048 //

yathājñastamasā yukta upāste vyaktameva hi /
na veda pūrvamaparaṃ naṣṭajanmasmṛtistathā // BhP_06.01.049 //

pañcabhiḥ kurute svārthān pañca vedātha pañcabhiḥ /
ekastu ṣoḍaśena trīn svayaṃ saptadaśo 'śnute // BhP_06.01.050 //

tadetat ṣoḍaśakalaṃ liṅgaṃ śaktitrayaṃ mahat /
dhatte 'nusaṃsṛtiṃ puṃsi harṣaśokabhayārtidām // BhP_06.01.051 //

dehy ajño 'jitaṣaḍvargo necchan karmāṇi kāryate /
kośakāra ivātmānaṃ karmaṇācchādya muhyati // BhP_06.01.052 //

na hi kaścit kṣaṇamapi jātu tiṣṭhaty akarmakṛt /
kāryate hy avaśaḥ karma guṇaiḥ svābhāvikairbalāt // BhP_06.01.053 //

labdhvā nimittamavyaktaṃ vyaktāvyaktaṃ bhavaty uta /
yathāyoni yathābījaṃ svabhāvena balīyasā // BhP_06.01.054 //

eṣa prakṛtisaṅgena puruṣasya viparyayaḥ /
āsīt sa eva na cirādīśasaṅgādvilīyate // BhP_06.01.055 //

ayaṃ hi śrutasampannaḥ śīlavṛttaguṇālayaḥ /
dhṛtavrato mṛdurdāntaḥ satyavāṅ mantravic chuciḥ // BhP_06.01.056 //

gurvagnyatithivṛddhānāṃ śuśrūṣuranahaṅkṛtaḥ /
sarvabhūtasuhṛt sādhurmitavāg anasūyakaḥ // BhP_06.01.057 //

ekadāsau vanaṃ yātaḥ pitṛsandeśakṛddvijaḥ /
ādāya tata āvṛttaḥ phalapuṣpasamitkuśān // BhP_06.01.058 //

dadarśa kāminaṃ kañcic chūdraṃ saha bhujiṣyayā /
pītvā ca madhu maireyaṃ madāghūrṇitanetrayā // BhP_06.01.059 //

mattayā viślathannīvyā vyapetaṃ nirapatrapam /
krīḍantamanugāyantaṃ hasantamanayāntike // BhP_06.01.060 //

dṛṣṭvā tāṃ kāmaliptena bāhunā parirambhitām /
jagāma hṛcchayavaśaṃ sahasaiva vimohitaḥ // BhP_06.01.061 //

stambhayannātmanātmānaṃ yāvat sattvaṃ yathāśrutam /
na śaśāka samādhātuṃ mano madanavepitam // BhP_06.01.062 //

tannimittasmaravyāja grahagrasto vicetanaḥ /
tāmeva manasā dhyāyan svadharmādvirarāma ha // BhP_06.01.063 //

tāmeva toṣayāmāsa pitryeṇārthena yāvatā /
grāmyairmanoramaiḥ kāmaiḥ prasīdeta yathā tathā // BhP_06.01.064 //

viprāṃ svabhāryāmaprauḍhāṃ kule mahati lambhitām /
visasarjācirāt pāpaḥ svairiṇyāpāṅgaviddhadhīḥ // BhP_06.01.065 //

yatastataścopaninye nyāyato 'nyāyato dhanam /
babhārāsyāḥ kuṭumbinyāḥ kuṭumbaṃ mandadhīrayam // BhP_06.01.066 //

yadasau śāstramullaṅghya svairacāry atigarhitaḥ /
avartata ciraṃ kālamaghāyuraśucirmalāt // BhP_06.01.067 //

tata enaṃ daṇḍapāṇeḥ sakāśaṃ kṛtakilbiṣam /
neṣyāmo 'kṛtanirveśaṃ yatra daṇḍena śuddhyati // BhP_06.01.068 //

BhP_06.02.001/0 śrībādarāyaṇiruvāca

evaṃ te bhagavaddūtā yamadūtābhibhāṣitam /
upadhāryātha tān rājan pratyāhurnayakovidāḥ // BhP_06.02.001 //

BhP_06.02.002/0 śrīviṣṇudūtā ūcuḥ

aho kaṣṭaṃ dharmadṛśāmadharmaḥ spṛśate sabhām /
yatrādaṇḍyeṣvapāpeṣu daṇḍo yairdhriyate vṛthā // BhP_06.02.002 //

prajānāṃ pitaro ye ca śāstāraḥ sādhavaḥ samāḥ /
yadi syāt teṣu vaiṣamyaṃ kaṃ yānti śaraṇaṃ prajāḥ // BhP_06.02.003 //

yadyadācarati śreyān itarastat tadīhate /
sa yat pramāṇaṃ kurute lokastadanuvartate // BhP_06.02.004 //

yasyāṅke śira ādhāya lokaḥ svapiti nirvṛtaḥ /
svayaṃ dharmamadharmaṃ vā na hi veda yathā paśuḥ // BhP_06.02.005 //

sa kathaṃ nyarpitātmānaṃ kṛtamaitramacetanam /
visrambhaṇīyo bhūtānāṃ saghṛṇo dogdhumarhati // BhP_06.02.006 //

ayaṃ hi kṛtanirveśo janmakoṭyaṃhasāmapi /
yadvyājahāra vivaśo nāma svastyayanaṃ hareḥ // BhP_06.02.007 //

etenaiva hy aghono 'sya kṛtaṃ syādaghaniṣkṛtam /
yadā nārāyaṇāyeti jagāda caturakṣaram // BhP_06.02.008 //

stenaḥ surāpo mitradhrug brahmahā gurutalpagaḥ /
strīrājapitṛgohantā ye ca pātakino 'pare // BhP_06.02.009 //

sarveṣāmapy aghavatāmidameva suniṣkṛtam /
nāmavyāharaṇaṃ viṣṇoryatastadviṣayā matiḥ // BhP_06.02.010 //

na niṣkṛtairuditairbrahmavādibhis tathā viśuddhyaty aghavān vratādibhiḥ /
yathā harernāmapadairudāhṛtais taduttamaślokaguṇopalambhakam // BhP_06.02.011 //

naikāntikaṃ taddhi kṛte 'pi niṣkṛte manaḥ punardhāvati cedasatpathe /
tat karmanirhāramabhīpsatāṃ harer guṇānuvādaḥ khalu sattvabhāvanaḥ // BhP_06.02.012 //

athainaṃ māpanayata kṛtāśeṣāghaniṣkṛtam /
yadasau bhagavannāma mriyamāṇaḥ samagrahīt // BhP_06.02.013 //

sāṅketyaṃ pārihāsyaṃ vā stobhaṃ helanameva vā /
vaikuṇṭhanāmagrahaṇamaśeṣāghaharaṃ viduḥ // BhP_06.02.014 //

patitaḥ skhalito bhagnaḥ sandaṣṭastapta āhataḥ /
haririty avaśenāha pumān nārhati yātanāḥ // BhP_06.02.015 //

gurūṇāṃ ca laghūnāṃ ca gurūṇi ca laghūni ca /
prāyaścittāni pāpānāṃ jñātvoktāni maharṣibhiḥ // BhP_06.02.016 //

taistāny aghāni pūyante tapodānavratādibhiḥ /
nādharmajaṃ taddhṛdayaṃ tadapīśāṅghrisevayā // BhP_06.02.017 //

ajñānādathavā jñānāduttamaślokanāma yat /
saṅkīrtitamaghaṃ puṃso dahededho yathānalaḥ // BhP_06.02.018 //

yathāgadaṃ vīryatamamupayuktaṃ yadṛcchayā /
ajānato 'py ātmaguṇaṃ kuryān mantro 'py udāhṛtaḥ // BhP_06.02.019 //

BhP_06.02.020/0 śrīśuka uvāca

ta evaṃ suvinirṇīya dharmaṃ bhāgavataṃ nṛpa /
taṃ yāmyapāśān nirmucya vipraṃ mṛtyoramūmucan // BhP_06.02.020 //

iti pratyuditā yāmyā dūtā yātvā yamāntikam /
yamarājñe yathā sarvamācacakṣurarindama // BhP_06.02.021 //

dvijaḥ pāśādvinirmukto gatabhīḥ prakṛtiṃ gataḥ /
vavande śirasā viṣṇoḥ kiṅkarān darśanotsavaḥ // BhP_06.02.022 //

taṃ vivakṣumabhipretya mahāpuruṣakiṅkarāḥ /
sahasā paśyatastasya tatrāntardadhire 'nagha // BhP_06.02.023 //

ajāmilo 'py athākarṇya dūtānāṃ yamakṛṣṇayoḥ /
dharmaṃ bhāgavataṃ śuddhaṃ traivedyaṃ ca guṇāśrayam // BhP_06.02.024 //

bhaktimān bhagavaty āśu māhātmyaśravaṇāddhareḥ /
anutāpo mahān āsīt smarato 'śubhamātmanaḥ // BhP_06.02.025 //

aho me paramaṃ kaṣṭamabhūdavijitātmanaḥ /
yena viplāvitaṃ brahma vṛṣalyāṃ jāyatātmanā // BhP_06.02.026 //

dhiṅ māṃ vigarhitaṃ sadbhirduṣkṛtaṃ kulakajjalam /
hitvā bālāṃ satīṃ yo 'haṃ surāpīmasatīmagām // BhP_06.02.027 //

vṛddhāvanāthau pitarau nānyabandhū tapasvinau /
aho mayādhunā tyaktāvakṛtajñena nīcavat // BhP_06.02.028 //

so 'haṃ vyaktaṃ patiṣyāmi narake bhṛśadāruṇe /
dharmaghnāḥ kāmino yatra vindanti yamayātanāḥ // BhP_06.02.029 //

kimidaṃ svapna āho svit sākṣāddṛṣṭamihādbhutam /
kva yātā adya te ye māṃ vyakarṣan pāśapāṇayaḥ // BhP_06.02.030 //

atha te kva gatāḥ siddhāścatvāraścārudarśanāḥ /
vyāmocayan nīyamānaṃ baddhvā pāśairadho bhuvaḥ // BhP_06.02.031 //

athāpi me durbhagasya vibudhottamadarśane /
bhavitavyaṃ maṅgalena yenātmā me prasīdati // BhP_06.02.032 //

anyathā mriyamāṇasya nāśucervṛṣalīpateḥ /
vaikuṇṭhanāmagrahaṇaṃ jihvā vaktumihārhati // BhP_06.02.033 //

kva cāhaṃ kitavaḥ pāpo brahmaghno nirapatrapaḥ /
kva ca nārāyaṇety etadbhagavannāma maṅgalam // BhP_06.02.034 //

so 'haṃ tathā yatiṣyāmi yatacittendriyānilaḥ /
yathā na bhūya ātmānamandhe tamasi majjaye // BhP_06.02.035 //

vimucya tamimaṃ bandhamavidyākāmakarmajam /
sarvabhūtasuhṛc chānto maitraḥ karuṇa ātmavān // BhP_06.02.036 //

mocaye grastamātmānaṃ yoṣinmayyātmamāyayā /
vikrīḍito yayaivāhaṃ krīḍāmṛga ivādhamaḥ // BhP_06.02.037 //

mamāhamiti dehādau hitvāmithyārthadhīrmatim /
dhāsye mano bhagavati śuddhaṃ tatkīrtanādibhiḥ // BhP_06.02.038 //

BhP_06.02.039/0 śrīśuka uvāca

iti jātasunirvedaḥ kṣaṇasaṅgena sādhuṣu /
gaṅgādvāramupeyāya muktasarvānubandhanaḥ // BhP_06.02.039 //

sa tasmin devasadana āsīno yogamāsthitaḥ /
pratyāhṛtendriyagrāmo yuyoja mana ātmani // BhP_06.02.040 //

tato guṇebhya ātmānaṃ viyujyātmasamādhinā /
yuyuje bhagavaddhāmni brahmaṇy anubhavātmani // BhP_06.02.041 //

yarhy upāratadhīstasminnadrākṣīt puruṣān puraḥ /
upalabhyopalabdhān prāg vavande śirasā dvijaḥ // BhP_06.02.042 //

hitvā kalevaraṃ tīrthe gaṅgāyāṃ darśanādanu /
sadyaḥ svarūpaṃ jagṛhe bhagavatpārśvavartinām // BhP_06.02.043 //

sākaṃ vihāyasā vipro mahāpuruṣakiṅkaraiḥ /
haimaṃ vimānamāruhya yayau yatra śriyaḥ patiḥ // BhP_06.02.044 //

evaṃ sa viplāvitasarvadharmā dāsyāḥ patiḥ patito garhyakarmaṇā /
nipātyamāno niraye hatavrataḥ sadyo vimukto bhagavannāma gṛhṇan // BhP_06.02.045 //

nātaḥ paraṃ karmanibandhakṛntanaṃ mumukṣatāṃ tīrthapadānukīrtanāt /
na yat punaḥ karmasu sajjate mano rajastamobhyāṃ kalilaṃ tato 'nyathā // BhP_06.02.046 //

ya etaṃ paramaṃ guhyamitihāsamaghāpaham /
śṛṇuyāc chraddhayā yukto yaśca bhaktyānukīrtayet // BhP_06.02.047 //

na vai sa narakaṃ yāti nekṣito yamakiṅkaraiḥ /
yady apy amaṅgalo martyo viṣṇuloke mahīyate // BhP_06.02.048 //

mriyamāṇo harernāma gṛṇan putropacāritam /
ajāmilo 'py agāddhāma kimuta śraddhayā gṛṇan // BhP_06.02.049 //

BhP_06.03.001/0 śrīrājovāca

niśamya devaḥ svabhaṭopavarṇitaṃ pratyāha kiṃ tān api dharmarājaḥ /
evaṃ hatājño vihatān murārer naideśikairyasya vaśe jano 'yam // BhP_06.03.001 //

yamasya devasya na daṇḍabhaṅgaḥ kutaścanarṣe śrutapūrva āsīt /
etan mune vṛścati lokasaṃśayaṃ na hi tvadanya iti me viniścitam // BhP_06.03.002 //

BhP_06.03.003/0 śrīśuka uvāca

bhagavatpuruṣai rājan yāmyāḥ pratihatodyamāḥ /
patiṃ vijñāpayāmāsuryamaṃ saṃyamanīpatim // BhP_06.03.003 //

BhP_06.03.004/0 yamadūtā ūcuḥ

kati santīha śāstāro jīvalokasya vai prabho /
traividhyaṃ kurvataḥ karma phalābhivyaktihetavaḥ // BhP_06.03.004 //

yadi syurbahavo loke śāstāro daṇḍadhāriṇaḥ /
kasya syātāṃ na vā kasya mṛtyuścāmṛtameva vā // BhP_06.03.005 //

kintu śāstṛbahutve syādbahūnāmiha karmiṇām /
śāstṛtvamupacāro hi yathā maṇḍalavartinām // BhP_06.03.006 //

atastvameko bhūtānāṃ seśvarāṇāmadhīśvaraḥ /
śāstā daṇḍadharo nṝṇāṃ śubhāśubhavivecanaḥ // BhP_06.03.007 //

tasya te vihito daṇḍo na loke vartate 'dhunā /
caturbhiradbhutaiḥ siddhairājñā te vipralambhitā // BhP_06.03.008 //

nīyamānaṃ tavādeśādasmābhiryātanāgṛhān /
vyāmocayan pātakinaṃ chittvā pāśān prasahya te // BhP_06.03.009 //

tāṃste veditumicchāmo yadi no manyase kṣamam /
nārāyaṇety abhihite mā bhairity āyayurdrutam // BhP_06.03.010 //

BhP_06.03.011/0 śrībādarāyaṇiruvāca

iti devaḥ sa āpṛṣṭaḥ prajāsaṃyamano yamaḥ /
prītaḥ svadūtān pratyāha smaran pādāmbujaṃ hareḥ // BhP_06.03.011 //

BhP_06.03.012/0 yama uvāca

paro madanyo jagatastasthuṣaśca otaṃ protaṃ paṭavadyatra viśvam /
yadaṃśato 'sya sthitijanmanāśā nasy otavadyasya vaśe ca lokaḥ // BhP_06.03.012 //

yo nāmabhirvāci janaṃ nijāyāṃ badhnāti tantryāmiva dāmabhirgāḥ /
yasmai baliṃ ta ime nāmakarma nibandhabaddhāścakitā vahanti // BhP_06.03.013 //

ahaṃ mahendro nirṛtiḥ pracetāḥ somo 'gnirīśaḥ pavano viriñciḥ /
ādityaviśve vasavo 'tha sādhyā marudgaṇā rudragaṇāḥ sasiddhāḥ // BhP_06.03.014 //

anye ca ye viśvasṛjo 'mareśā bhṛgvādayo 'spṛṣṭarajastamaskāḥ /
yasyehitaṃ na viduḥ spṛṣṭamāyāḥ sattvapradhānā api kiṃ tato 'nye // BhP_06.03.015 //

yaṃ vai na gobhirmanasāsubhirvā hṛdā girā vāsubhṛto vicakṣate /
ātmānamantarhṛdi santamātmanāṃ cakṣuryathaivākṛtayastataḥ param // BhP_06.03.016 //

tasyātmatantrasya hareradhīśituḥ parasya māyādhipatermahātmanaḥ /
prāyeṇa dūtā iha vai manoharāś caranti tadrūpaguṇasvabhāvāḥ // BhP_06.03.017 //

bhūtāni viṣṇoḥ surapūjitāni durdarśaliṅgāni mahādbhutāni /
rakṣanti tadbhaktimataḥ parebhyo mattaśca martyān atha sarvataśca // BhP_06.03.018 //

dharmaṃ tu sākṣādbhagavatpraṇītaṃ na vai vidurṛṣayo nāpi devāḥ /
na siddhamukhyā asurā manuṣyāḥ kuto nu vidyādharacāraṇādayaḥ // BhP_06.03.019 //

svayambhūrnāradaḥ śambhuḥ kumāraḥ kapilo manuḥ /
prahlādo janako bhīṣmo balirvaiyāsakirvayam // BhP_06.03.020 //

dvādaśaite vijānīmo dharmaṃ bhāgavataṃ bhaṭāḥ /
guhyaṃ viśuddhaṃ durbodhaṃ yaṃ jñātvāmṛtamaśnute // BhP_06.03.021 //

etāvān eva loke 'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ /
bhaktiyogo bhagavati tannāmagrahaṇādibhiḥ // BhP_06.03.022 //

nāmoccāraṇamāhātmyaṃ hareḥ paśyata putrakāḥ /
ajāmilo 'pi yenaiva mṛtyupāśādamucyata // BhP_06.03.023 //

etāvatālamaghanirharaṇāya puṃsāṃ $ saṅkīrtanaṃ bhagavato guṇakarmanāmnām &amp;

vikruśya putramaghavān yadajāmilo 'pi % nārāyaṇeti mriyamāṇa iyāya muktim // BhP_06.03.024* //

prāyeṇa veda tadidaṃ na mahājano 'yaṃ $ devyā vimohitamatirbata māyayālam &

prāyeṇa veda tadidaṃ na mahājano 'yaṃ $ devyā vimohitamatirbata māyayālam &

trayyāṃ jaḍīkṛtamatirmadhupuṣpitāyāṃ % vaitānike mahati karmaṇi yujyamānaḥ // BhP_06.03.025* //

evaṃ vimṛśya sudhiyo bhagavaty anante $ sarvātmanā vidadhate khalu bhāvayogam &

evaṃ vimṛśya sudhiyo bhagavaty anante $ sarvātmanā vidadhate khalu bhāvayogam &

te me na daṇḍamarhanty atha yady amīṣāṃ % syāt pātakaṃ tadapi hanty urugāyavādaḥ // BhP_06.03.026* //

te devasiddhaparigītapavitragāthā $ ye sādhavaḥ samadṛśo bhagavatprapannāḥ &

te devasiddhaparigītapavitragāthā $ ye sādhavaḥ samadṛśo bhagavatprapannāḥ &

tān nopasīdata harergadayābhiguptān % naiṣāṃ vayaṃ na ca vayaḥ prabhavāma daṇḍe // BhP_06.03.027* //

tān ānayadhvamasato vimukhān mukunda $ pādāravindamakarandarasādajasram &

tān ānayadhvamasato vimukhān mukunda $ pādāravindamakarandarasādajasram &

niṣkiñcanaiḥ paramahaṃsakulairasaṅgair % juṣṭādgṛhe nirayavartmani baddhatṛṣṇān // BhP_06.03.028* //

jihvā na vakti bhagavadguṇanāmadheyaṃ $ cetaśca na smarati taccaraṇāravindam &

jihvā na vakti bhagavadguṇanāmadheyaṃ $ cetaśca na smarati taccaraṇāravindam &

kṛṣṇāya no namati yacchira ekadāpi % tān ānayadhvamasato 'kṛtaviṣṇukṛtyān // BhP_06.03.029* //

tat kṣamyatāṃ sa bhagavān puruṣaḥ purāṇo $ nārāyaṇaḥ svapuruṣairyadasat kṛtaṃ naḥ &

tat kṣamyatāṃ sa bhagavān puruṣaḥ purāṇo $ nārāyaṇaḥ svapuruṣairyadasat kṛtaṃ naḥ &

svānāmaho na viduṣāṃ racitāñjalīnāṃ % kṣāntirgarīyasi namaḥ puruṣāya bhūmne // BhP_06.03.030* //

tasmāt saṅkīrtanaṃ viṣṇorjaganmaṅgalamaṃhasām /
mahatāmapi kauravya viddhy aikāntikaniṣkṛtam // BhP_06.03.031 //

śṛṇvatāṃ gṛṇatāṃ vīryāṇy uddāmāni harermuhuḥ /
yathā sujātayā bhaktyā śuddhyen nātmā vratādibhiḥ // BhP_06.03.032 //

kṛṣṇāṅghripadmamadhuliṇ na punarvisṛṣṭa $ māyāguṇeṣu ramate vṛjināvaheṣu &amp;

anyastu kāmahata ātmarajaḥ pramārṣṭum % īheta karma yata eva rajaḥ punaḥ syāt // BhP_06.03.033* //

itthaṃ svabhartṛgaditaṃ bhagavanmahitvaṃ $ saṃsmṛtya vismitadhiyo yamakiṅkarāste &

itthaṃ svabhartṛgaditaṃ bhagavanmahitvaṃ $ saṃsmṛtya vismitadhiyo yamakiṅkarāste &

naivācyutāśrayajanaṃ pratiśaṅkamānā % draṣṭuṃ ca bibhyati tataḥ prabhṛti sma rājan // BhP_06.03.034* //

itihāsamimaṃ guhyaṃ bhagavān kumbhasambhavaḥ /
kathayāmāsa malaya āsīno harimarcayan // BhP_06.03.035 //

BhP_06.04.001/0 śrīrājovāca

devāsuranṛṇāṃ sargo nāgānāṃ mṛgapakṣiṇām /
sāmāsikastvayā prokto yastu svāyambhuve 'ntare // BhP_06.04.001 //

tasyaiva vyāsamicchāmi jñātuṃ te bhagavan yathā /
anusargaṃ yayā śaktyā sasarja bhagavān paraḥ // BhP_06.04.002 //

BhP_06.04.003/0 śrīsūta uvāca

iti sampraśnamākarṇya rājarṣerbādarāyaṇiḥ /
pratinandya mahāyogī jagāda munisattamāḥ // BhP_06.04.003 //

BhP_06.04.004/0 śrīśuka uvāca

yadā pracetasaḥ putrā daśa prācīnabarhiṣaḥ /
antaḥsamudrādunmagnā dadṛśurgāṃ drumairvṛtām // BhP_06.04.004 //

drumebhyaḥ krudhyamānāste tapodīpitamanyavaḥ /
mukhato vāyumagniṃ ca sasṛjustaddidhakṣayā // BhP_06.04.005 //

tābhyāṃ nirdahyamānāṃstān upalabhya kurūdvaha /
rājovāca mahān somo manyuṃ praśamayanniva // BhP_06.04.006 //

na drumebhyo mahābhāgā dīnebhyo drogdhumarhatha /
vivardhayiṣavo yūyaṃ prajānāṃ patayaḥ smṛtāḥ // BhP_06.04.007 //

aho prajāpatipatirbhagavān hariravyayaḥ /
vanaspatīn oṣadhīśca sasarjorjamiṣaṃ vibhuḥ // BhP_06.04.008 //

annaṃ carāṇāmacarā hy apadaḥ pādacāriṇām /
ahastā hastayuktānāṃ dvipadāṃ ca catuṣpadaḥ // BhP_06.04.009 //

yūyaṃ ca pitrānvādiṣṭā devadevena cānaghāḥ /
prajāsargāya hi kathaṃ vṛkṣān nirdagdhumarhatha // BhP_06.04.010 //

ātiṣṭhata satāṃ mārgaṃ kopaṃ yacchata dīpitam /
pitrā pitāmahenāpi juṣṭaṃ vaḥ prapitāmahaiḥ // BhP_06.04.011 //

tokānāṃ pitarau bandhū dṛśaḥ pakṣma striyāḥ patiḥ /
patiḥ prajānāṃ bhikṣūṇāṃ gṛhy ajñānāṃ budhaḥ suhṛt // BhP_06.04.012 //

antardeheṣu bhūtānāmātmāste harirīśvaraḥ /
sarvaṃ taddhiṣṇyamīkṣadhvamevaṃ vastoṣito hy asau // BhP_06.04.013 //

yaḥ samutpatitaṃ deha ākāśān manyumulbaṇam /
ātmajijñāsayā yacchet sa guṇān ativartate // BhP_06.04.014 //

alaṃ dagdhairdrumairdīnaiḥ khilānāṃ śivamastu vaḥ /
vārkṣī hy eṣā varā kanyā patnītve pratigṛhyatām // BhP_06.04.015 //

ity āmantrya varārohāṃ kanyāmāpsarasīṃ nṛpa /
somo rājā yayau dattvā te dharmeṇopayemire // BhP_06.04.016 //

tebhyastasyāṃ samabhavaddakṣaḥ prācetasaḥ kila /
yasya prajāvisargeṇa lokā āpūritāstrayaḥ // BhP_06.04.017 //

yathā sasarja bhūtāni dakṣo duhitṛvatsalaḥ /
retasā manasā caiva tan mamāvahitaḥ śṛṇu // BhP_06.04.018 //

manasaivāsṛjat pūrvaṃ prajāpatirimāḥ prajāḥ /
devāsuramanuṣyādīn nabhaḥsthalajalaukasaḥ // BhP_06.04.019 //

tamabṛṃhitamālokya prajāsargaṃ prajāpatiḥ /
vindhyapādān upavrajya so 'caradduṣkaraṃ tapaḥ // BhP_06.04.020 //

tatrāghamarṣaṇaṃ nāma tīrthaṃ pāpaharaṃ param /
upaspṛśyānusavanaṃ tapasātoṣayaddharim // BhP_06.04.021 //

astauṣīddhaṃsaguhyena bhagavantamadhokṣajam /
tubhyaṃ tadabhidhāsyāmi kasyātuṣyadyathā hariḥ // BhP_06.04.022 //

BhP_06.04.023/0 śrīprajāpatiruvāca

namaḥ parāyāvitathānubhūtaye guṇatrayābhāsanimittabandhave /
adṛṣṭadhāmne guṇatattvabuddhibhir nivṛttamānāya dadhe svayambhuve // BhP_06.04.023 //

na yasya sakhyaṃ puruṣo 'vaiti sakhyuḥ sakhā vasan saṃvasataḥ pure 'smin /
guṇo yathā guṇino vyaktadṛṣṭes tasmai maheśāya namaskaromi // BhP_06.04.024 //

deho 'savo 'kṣā manavo bhūtamātrām ātmānamanyaṃ ca viduḥ paraṃ yat /
sarvaṃ pumān veda guṇāṃśca tajjño na veda sarvajñamanantamīḍe // BhP_06.04.025 //

yadoparāmo manaso nāmarūpa rūpasya dṛṣṭasmṛtisampramoṣāt /
ya īyate kevalayā svasaṃsthayā haṃsāya tasmai śucisadmane namaḥ // BhP_06.04.026 //

manīṣiṇo 'ntarhṛdi sanniveśitaṃ svaśaktibhirnavabhiśca trivṛdbhiḥ /
vahniṃ yathā dāruṇi pāñcadaśyaṃ manīṣayā niṣkarṣanti gūḍham // BhP_06.04.027 //

sa vai mamāśeṣaviśeṣamāyā niṣedhanirvāṇasukhānubhūtiḥ /
sa sarvanāmā sa ca viśvarūpaḥ prasīdatāmaniruktātmaśaktiḥ // BhP_06.04.028 //

yadyan niruktaṃ vacasā nirūpitaṃ dhiyākṣabhirvā manasota yasya /
mā bhūt svarūpaṃ guṇarūpaṃ hi tat tat sa vai guṇāpāyavisargalakṣaṇaḥ // BhP_06.04.029 //

yasmin yato yena ca yasya yasmai yadyo yathā kurute kāryate ca /
parāvareṣāṃ paramaṃ prāk prasiddhaṃ tadbrahma taddheturananyadekam // BhP_06.04.030 //

yacchaktayo vadatāṃ vādināṃ vai vivādasaṃvādabhuvo bhavanti /
kurvanti caiṣāṃ muhurātmamohaṃ tasmai namo 'nantaguṇāya bhūmne // BhP_06.04.031 //

astīti nāstīti ca vastuniṣṭhayor ekasthayorbhinnaviruddhadharmaṇoḥ /
avekṣitaṃ kiñcana yogasāṅkhyayoḥ samaṃ paraṃ hy anukūlaṃ bṛhat tat // BhP_06.04.032 //

yo 'nugrahārthaṃ bhajatāṃ pādamūlam anāmarūpo bhagavān anantaḥ /
nāmāni rūpāṇi ca janmakarmabhir bheje sa mahyaṃ paramaḥ prasīdatu // BhP_06.04.033 //

yaḥ prākṛtairjñānapathairjanānāṃ yathāśayaṃ dehagato vibhāti /
yathānilaḥ pārthivamāśrito guṇaṃ sa īśvaro me kurutāṃ manoratham // BhP_06.04.034 //

BhP_06.04.035/0 śrīśuka uvāca

iti stutaḥ saṃstuvataḥ sa tasminnaghamarṣaṇe /
prādurāsīt kuruśreṣṭha bhagavān bhaktavatsalaḥ // BhP_06.04.035 //

kṛtapādaḥ suparṇāṃse pralambāṣṭamahābhujaḥ /
cakraśaṅkhāsicarmeṣu dhanuḥpāśagadādharaḥ // BhP_06.04.036 //

pītavāsā ghanaśyāmaḥ prasannavadanekṣaṇaḥ /
vanamālānivītāṅgo lasacchrīvatsakaustubhaḥ // BhP_06.04.037 //

mahākirīṭakaṭakaḥ sphuranmakarakuṇḍalaḥ /
kāñcyaṅgulīyavalaya nūpurāṅgadabhūṣitaḥ // BhP_06.04.038 //

trailokyamohanaṃ rūpaṃ bibhrat tribhuvaneśvaraḥ /
vṛto nāradanandādyaiḥ pārṣadaiḥ surayūthapaiḥ // BhP_06.04.039 //

stūyamāno 'nugāyadbhiḥ siddhagandharvacāraṇaiḥ /
rūpaṃ tan mahadāścaryaṃ vicakṣyāgatasādhvasaḥ // BhP_06.04.040 //

nanāma daṇḍavadbhūmau prahṛṣṭātmā prajāpatiḥ /
na kiñcanodīrayitumaśakat tīvrayā mudā /
āpūritamanodvārairhradinya iva nirjharaiḥ // BhP_06.04.041 //

taṃ tathāvanataṃ bhaktaṃ prajākāmaṃ prajāpatim /
cittajñaḥ sarvabhūtānāmidamāha janārdanaḥ // BhP_06.04.042 //

BhP_06.04.043/0 śrībhagavān uvāca

prācetasa mahābhāga saṃsiddhastapasā bhavān /
yac chraddhayā matparayā mayi bhāvaṃ paraṃ gataḥ // BhP_06.04.043 //

prīto 'haṃ te prajānātha yat te 'syodbṛṃhaṇaṃ tapaḥ /
mamaiṣa kāmo bhūtānāṃ yadbhūyāsurvibhūtayaḥ // BhP_06.04.044 //

brahmā bhavo bhavantaśca manavo vibudheśvarāḥ /
vibhūtayo mama hy etā bhūtānāṃ bhūtihetavaḥ // BhP_06.04.045 //

tapo me hṛdayaṃ brahmaṃstanurvidyā kriyākṛtiḥ /
aṅgāni kratavo jātā dharma ātmāsavaḥ surāḥ // BhP_06.04.046 //

ahamevāsamevāgre nānyat kiñcāntaraṃ bahiḥ /
saṃjñānamātramavyaktaṃ prasuptamiva viśvataḥ // BhP_06.04.047 //

mayy anantaguṇe 'nante guṇato guṇavigrahaḥ /
yadāsīt tata evādyaḥ svayambhūḥ samabhūdajaḥ // BhP_06.04.048 //

sa vai yadā mahādevo mama vīryopabṛṃhitaḥ /
mene khilamivātmānamudyataḥ svargakarmaṇi // BhP_06.04.049 //

atha me 'bhihito devastapo 'tapyata dāruṇam /
nava viśvasṛjo yuṣmān yenādāvasṛjadvibhuḥ // BhP_06.04.050 //

eṣā pañcajanasyāṅga duhitā vai prajāpateḥ /
asiknī nāma patnītve prajeśa pratigṛhyatām // BhP_06.04.051 //

mithunavyavāyadharmastvaṃ prajāsargamimaṃ punaḥ /
mithunavyavāyadharmiṇyāṃ bhūriśo bhāvayiṣyasi // BhP_06.04.052 //

tvatto 'dhastāt prajāḥ sarvā mithunībhūya māyayā /
madīyayā bhaviṣyanti hariṣyanti ca me balim // BhP_06.04.053 //

BhP_06.04.054/0 śrīśuka uvāca

ity uktvā miṣatastasya bhagavān viśvabhāvanaḥ /
svapnopalabdhārtha iva tatraivāntardadhe hariḥ // BhP_06.04.054 //

BhP_06.05.001/0 śrīśuka uvāca

tasyāṃ sa pāñcajanyāṃ vai viṣṇumāyopabṛṃhitaḥ /
haryaśvasaṃjñān ayutaṃ putrān ajanayadvibhuḥ // BhP_06.05.001 //

apṛthagdharmaśīlāste sarve dākṣāyaṇā nṛpa /
pitrā proktāḥ prajāsarge pratīcīṃ prayayurdiśam // BhP_06.05.002 //

tatra nārāyaṇasarastīrthaṃ sindhusamudrayoḥ /
saṅgamo yatra sumahan munisiddhaniṣevitam // BhP_06.05.003 //

tadupasparśanādeva vinirdhūtamalāśayāḥ /
dharme pāramahaṃsye ca protpannamatayo 'py uta // BhP_06.05.004 //

tepire tapa evograṃ pitrādeśena yantritāḥ /
prajāvivṛddhaye yattān devarṣistān dadarśa ha // BhP_06.05.005 //

uvāca cātha haryaśvāḥ kathaṃ srakṣyatha vai prajāḥ /
adṛṣṭvāntaṃ bhuvo yūyaṃ bāliśā bata pālakāḥ // BhP_06.05.006 //

tathaikapuruṣaṃ rāṣṭraṃ bilaṃ cādṛṣṭanirgamam /
bahurūpāṃ striyaṃ cāpi pumāṃsaṃ puṃścalīpatim // BhP_06.05.007 //

nadīmubhayato vāhāṃ pañcapañcādbhutaṃ gṛham /
kvaciddhaṃsaṃ citrakathaṃ kṣaurapavyaṃ svayaṃ bhrami // BhP_06.05.008 //

kathaṃ svapiturādeśamavidvāṃso vipaścitaḥ /
anurūpamavijñāya aho sargaṃ kariṣyatha // BhP_06.05.009 //

BhP_06.05.010/0 śrīśuka uvāca

tan niśamyātha haryaśvā autpattikamanīṣayā /
vācaḥ kūṭaṃ tu devarṣeḥ svayaṃ vimamṛśurdhiyā // BhP_06.05.010 //

bhūḥ kṣetraṃ jīvasaṃjñaṃ yadanādi nijabandhanam /
adṛṣṭvā tasya nirvāṇaṃ kimasatkarmabhirbhavet // BhP_06.05.011 //

eka eveśvarasturyo bhagavān svāśrayaḥ paraḥ /
tamadṛṣṭvābhavaṃ puṃsaḥ kimasatkarmabhirbhavet // BhP_06.05.012 //

pumān naivaiti yadgatvā bilasvargaṃ gato yathā /
pratyagdhāmāvida iha kimasatkarmabhirbhavet // BhP_06.05.013 //

nānārūpātmano buddhiḥ svairiṇīva guṇānvitā /
tanniṣṭhāmagatasyeha kimasatkarmabhirbhavet // BhP_06.05.014 //

tatsaṅgabhraṃśitaiśvaryaṃ saṃsarantaṃ kubhāryavat /
tadgatīrabudhasyeha kimasatkarmabhirbhavet // BhP_06.05.015 //

sṛṣṭyapyayakarīṃ māyāṃ velākūlāntavegitām /
mattasya tāmavijñasya kimasatkarmabhirbhavet // BhP_06.05.016 //

pañcaviṃśatitattvānāṃ puruṣo 'dbhutadarpaṇaḥ /
adhyātmamabudhasyeha kimasatkarmabhirbhavet // BhP_06.05.017 //

aiśvaraṃ śāstramutsṛjya bandhamokṣānudarśanam /
viviktapadamajñāya kimasatkarmabhirbhavet // BhP_06.05.018 //

kālacakraṃ bhrami tīkṣṇaṃ sarvaṃ niṣkarṣayaj jagat /
svatantramabudhasyeha kimasatkarmabhirbhavet // BhP_06.05.019 //

śāstrasya piturādeśaṃ yo na veda nivartakam /
kathaṃ tadanurūpāya guṇavisrambhy upakramet // BhP_06.05.020 //

iti vyavasitā rājan haryaśvā ekacetasaḥ /
prayayustaṃ parikramya panthānamanivartanam // BhP_06.05.021 //

svarabrahmaṇi nirbhāta hṛṣīkeśapadāmbuje /
akhaṇḍaṃ cittamāveśya lokān anucaran muniḥ // BhP_06.05.022 //

nāśaṃ niśamya putrāṇāṃ nāradāc chīlaśālinām /
anvatapyata kaḥ śocan suprajastvaṃ śucāṃ padam // BhP_06.05.023 //

sa bhūyaḥ pāñcajanyāyāmajena parisāntvitaḥ /
putrān ajanayaddakṣaḥ savalāśvān sahasriṇaḥ // BhP_06.05.024 //

te ca pitrā samādiṣṭāḥ prajāsarge dhṛtavratāḥ /
nārāyaṇasaro jagmuryatra siddhāḥ svapūrvajāḥ // BhP_06.05.025 //

tadupasparśanādeva vinirdhūtamalāśayāḥ /
japanto brahma paramaṃ tepustatra mahat tapaḥ // BhP_06.05.026 //

abbhakṣāḥ katicin māsān katicidvāyubhojanāḥ /
ārādhayan mantramimamabhyasyanta iḍaspatim // BhP_06.05.027 //

oṃ namo nārāyaṇāya puruṣāya mahātmane /
viśuddhasattvadhiṣṇyāya mahāhaṃsāya dhīmahi // BhP_06.05.028 //

iti tān api rājendra prajāsargadhiyo muniḥ /
upetya nāradaḥ prāha vācaḥ kūṭāni pūrvavat // BhP_06.05.029 //

dākṣāyaṇāḥ saṃśṛṇuta gadato nigamaṃ mama /
anvicchatānupadavīṃ bhrātṝṇāṃ bhrātṛvatsalāḥ // BhP_06.05.030 //

bhrātṝṇāṃ prāyaṇaṃ bhrātā yo 'nutiṣṭhati dharmavit /
sa puṇyabandhuḥ puruṣo marudbhiḥ saha modate // BhP_06.05.031 //

etāvaduktvā prayayau nārado 'moghadarśanaḥ /
te 'pi cānvagaman mārgaṃ bhrātṝṇāmeva māriṣa // BhP_06.05.032 //

sadhrīcīnaṃ pratīcīnaṃ parasyānupathaṃ gatāḥ /
nādyāpi te nivartante paścimā yāminīriva // BhP_06.05.033 //

etasmin kāla utpātān bahūn paśyan prajāpatiḥ /
pūrvavan nāradakṛtaṃ putranāśamupāśṛṇot // BhP_06.05.034 //

cukrodha nāradāyāsau putraśokavimūrcchitaḥ /
devarṣimupalabhyāha roṣādvisphuritādharaḥ // BhP_06.05.035 //

BhP_06.05.036/0 śrīdakṣa uvāca

aho asādho sādhūnāṃ sādhuliṅgena nastvayā /
asādhvakāry arbhakāṇāṃ bhikṣormārgaḥ pradarśitaḥ // BhP_06.05.036 //

ṛṇaistribhiramuktānāmamīmāṃsitakarmaṇām /
vighātaḥ śreyasaḥ pāpa lokayorubhayoḥ kṛtaḥ // BhP_06.05.037 //

evaṃ tvaṃ niranukrośo bālānāṃ matibhiddhareḥ /
pārṣadamadhye carasi yaśohā nirapatrapaḥ // BhP_06.05.038 //

nanu bhāgavatā nityaṃ bhūtānugrahakātarāḥ /
ṛte tvāṃ sauhṛdaghnaṃ vai vairaṅkaramavairiṇām // BhP_06.05.039 //

netthaṃ puṃsāṃ virāgaḥ syāt tvayā kevalinā mṛṣā /
manyase yady upaśamaṃ snehapāśanikṛntanam // BhP_06.05.040 //

nānubhūya na jānāti pumān viṣayatīkṣṇatām /
nirvidyate svayaṃ tasmān na tathā bhinnadhīḥ paraiḥ // BhP_06.05.041 //

yan nastvaṃ karmasandhānāṃ sādhūnāṃ gṛhamedhinām /
kṛtavān asi durmarṣaṃ vipriyaṃ tava marṣitam // BhP_06.05.042 //

tantukṛntana yan nastvamabhadramacaraḥ punaḥ /
tasmāl lokeṣu te mūḍha na bhavedbhramataḥ padam // BhP_06.05.043 //

BhP_06.05.044/0 śrīśuka uvāca

pratijagrāha tadbāḍhaṃ nāradaḥ sādhusammataḥ /
etāvān sādhuvādo hi titikṣeteśvaraḥ svayam // BhP_06.05.044 //

BhP_06.06.001/0 śrīśuka uvāca

tataḥ prācetaso 'siknyāmanunītaḥ svayambhuvā /
ṣaṣṭiṃ sañjanayāmāsa duhitṝḥ pitṛvatsalāḥ // BhP_06.06.001 //

daśa dharmāya kāyādāddviṣaṭ triṇava cendave /
bhūtāṅgiraḥkṛśāśvebhyo dve dve tārkṣyāya cāparāḥ // BhP_06.06.002 //

nāmadheyāny amūṣāṃ tvaṃ sāpatyānāṃ ca me śṛṇu /
yāsāṃ prasūtiprasavairlokā āpūritāstrayaḥ // BhP_06.06.003 //

bhānurlambā kakudyāmirviśvā sādhyā marutvatī /
vasurmuhūrtā saṅkalpā dharmapatnyaḥ sutāñ śṛṇu // BhP_06.06.004 //

bhānostu devaṛṣabha indrasenastato nṛpa /
vidyota āsīl lambāyāstataśca stanayitnavaḥ // BhP_06.06.005 //

kakudaḥ saṅkaṭastasya kīkaṭastanayo yataḥ /
bhuvo durgāṇi yāmeyaḥ svargo nandistato 'bhavat // BhP_06.06.006 //

viśvedevāstu viśvāyā aprajāṃstān pracakṣate /
sādhyogaṇaśca sādhyāyā arthasiddhistu tatsutaḥ // BhP_06.06.007 //

marutvāṃśca jayantaśca marutvatyā babhūvatuḥ /
jayanto vāsudevāṃśa upendra iti yaṃ viduḥ // BhP_06.06.008 //

mauhūrtikā devagaṇā muhūrtāyāśca jajñire /
ye vai phalaṃ prayacchanti bhūtānāṃ svasvakālajam // BhP_06.06.009 //

saṅkalpāyāstu saṅkalpaḥ kāmaḥ saṅkalpajaḥ smṛtaḥ /
vasavo 'ṣṭau vasoḥ putrāsteṣāṃ nāmāni me śṛṇu // BhP_06.06.010 //

droṇaḥ prāṇo dhruvo 'rko 'gnirdoṣo vāsturvibhāvasuḥ /
droṇasyābhimateḥ patnyā harṣaśokabhayādayaḥ // BhP_06.06.011 //

prāṇasyorjasvatī bhāryā saha āyuḥ purojavaḥ /
dhruvasya bhāryā dharaṇirasūta vividhāḥ puraḥ // BhP_06.06.012 //

arkasya vāsanā bhāryā putrāstarṣādayaḥ smṛtāḥ /
agnerbhāryā vasordhārā putrā draviṇakādayaḥ // BhP_06.06.013 //

skandaśca kṛttikāputro ye viśākhādayastataḥ /
doṣasya śarvarīputraḥ śiśumāro hareḥ kalā // BhP_06.06.014 //

vāsorāṅgirasīputro viśvakarmākṛtīpatiḥ /
tato manuścākṣuṣo 'bhūdviśve sādhyā manoḥ sutāḥ // BhP_06.06.015 //

vibhāvasorasūtoṣā vyuṣṭaṃ rociṣamātapam /
pañcayāmo 'tha bhūtāni yena jāgrati karmasu // BhP_06.06.016 //

sarūpāsūta bhūtasya bhāryā rudrāṃśca koṭiśaḥ /
raivato 'jo bhavo bhīmo vāma ugro vṛṣākapiḥ // BhP_06.06.017 //

ajaikapādahirbradhno bahurūpo mahān iti /
rudrasya pārṣadāścānye ghorāḥ pretavināyakāḥ // BhP_06.06.018 //

prajāpateraṅgirasaḥ svadhā patnī pitṝn atha /
atharvāṅgirasaṃ vedaṃ putratve cākarot satī // BhP_06.06.019 //

kṛśāśvo 'rciṣi bhāryāyāṃ dhūmaketumajījanat /
dhiṣaṇāyāṃ vedaśiro devalaṃ vayunaṃ manum // BhP_06.06.020 //

tārkṣyasya vinatā kadrūḥ pataṅgī yāminīti ca /
pataṅgy asūta patagān yāminī śalabhān atha // BhP_06.06.021 //

suparṇāsūta garuḍaṃ sākṣādyajñeśavāhanam /
sūryasūtamanūruṃ ca kadrūrnāgān anekaśaḥ // BhP_06.06.022 //

kṛttikādīni nakṣatrāṇ īndoḥ patnyastu bhārata /
dakṣaśāpāt so 'napatyastāsu yakṣmagrahārditaḥ // BhP_06.06.023 //

punaḥ prasādya taṃ somaḥ kalā lebhe kṣaye ditāḥ /
śṛṇu nāmāni lokānāṃ mātṝṇāṃ śaṅkarāṇi ca // BhP_06.06.024 //

atha kaśyapapatnīnāṃ yatprasūtamidaṃ jagat /
aditirditirdanuḥ kāṣṭhā ariṣṭā surasā ilā // BhP_06.06.025 //

muniḥ krodhavaśā tāmrā surabhiḥ saramā timiḥ /
timeryādogaṇā āsan śvāpadāḥ saramāsutāḥ // BhP_06.06.026 //

surabhermahiṣā gāvo ye cānye dviśaphā nṛpa /
tāmrāyāḥ śyenagṛdhrādyā munerapsarasāṃ gaṇāḥ // BhP_06.06.027 //

dandaśūkādayaḥ sarpā rājan krodhavaśātmajāḥ /
ilāyā bhūruhāḥ sarve yātudhānāśca saurasāḥ // BhP_06.06.028 //

ariṣṭāyāstu gandharvāḥ kāṣṭhāyā dviśaphetarāḥ /
sutā danorekaṣaṣṭisteṣāṃ prādhānikāñ śṛṇu // BhP_06.06.029 //

dvimūrdhā śambaro 'riṣṭo hayagrīvo vibhāvasuḥ /
ayomukhaḥ śaṅkuśirāḥ svarbhānuḥ kapilo 'ruṇaḥ // BhP_06.06.030 //

pulomā vṛṣaparvā ca ekacakro 'nutāpanaḥ /
dhūmrakeśo virūpākṣo vipracittiśca durjayaḥ // BhP_06.06.031 //

svarbhānoḥ suprabhāṃ kanyāmuvāha namuciḥ kila /
vṛṣaparvaṇastu śarmiṣṭhāṃ yayātirnāhuṣo balī // BhP_06.06.032 //

vaiśvānarasutā yāśca catasraścārudarśanāḥ /
upadānavī hayaśirā pulomā kālakā tathā // BhP_06.06.033 //

upadānavīṃ hiraṇyākṣaḥ kraturhayaśirāṃ nṛpa /
pulomāṃ kālakāṃ ca dve vaiśvānarasute tu kaḥ // BhP_06.06.034 //

upayeme 'tha bhagavān kaśyapo brahmacoditaḥ /
paulomāḥ kālakeyāśca dānavā yuddhaśālinaḥ // BhP_06.06.035 //

tayoḥ ṣaṣṭisahasrāṇi yajñaghnāṃste pituḥ pitā /
jaghāna svargato rājanneka indrapriyaṅkaraḥ // BhP_06.06.036 //

vipracittiḥ siṃhikāyāṃ śataṃ caikamajījanat /
rāhujyeṣṭhaṃ ketuśataṃ grahatvaṃ ya upāgatāḥ // BhP_06.06.037 //

athātaḥ śrūyatāṃ vaṃśo yo 'diteranupūrvaśaḥ /
yatra nārāyaṇo devaḥ svāṃśenāvātaradvibhuḥ // BhP_06.06.038 //

vivasvān aryamā pūṣā tvaṣṭātha savitā bhagaḥ /
dhātā vidhātā varuṇo mitraḥ śatru urukramaḥ // BhP_06.06.039 //

vivasvataḥ śrāddhadevaṃ saṃjñāsūyata vai manum /
mithunaṃ ca mahābhāgā yamaṃ devaṃ yamīṃ tathā /
saiva bhūtvātha vaḍavā nāsatyau suṣuve bhuvi // BhP_06.06.040 //

chāyā śanaiścaraṃ lebhe sāvarṇiṃ ca manuṃ tataḥ /
kanyāṃ ca tapatīṃ yā vai vavre saṃvaraṇaṃ patim // BhP_06.06.041 //

aryamṇo mātṛkā patnī tayoścarṣaṇayaḥ sutāḥ /
yatra vai mānuṣī jātirbrahmaṇā copakalpitā // BhP_06.06.042 //

pūṣānapatyaḥ piṣṭādo bhagnadanto 'bhavat purā /
yo 'sau dakṣāya kupitaṃ jahāsa vivṛtadvijaḥ // BhP_06.06.043 //

tvaṣṭurdaityātmajā bhāryā racanā nāma kanyakā /
sanniveśastayorjajñe viśvarūpaśca vīryavān // BhP_06.06.044 //

taṃ vavrire suragaṇā svasrīyaṃ dviṣatāmapi /
vimatena parityaktā guruṇāṅgirasena yat // BhP_06.06.045 //

BhP_06.07.001/0 śrīrājovāca

kasya hetoḥ parityaktā ācāryeṇātmanaḥ surāḥ /
etadācakṣva bhagavañ chiṣyāṇāmakramaṃ gurau // BhP_06.07.001 //

BhP_06.07.002/0 śrībādarāyaṇiruvāca

indrastribhuvanaiśvarya madollaṅghitasatpathaḥ /
marudbhirvasubhī rudrairādityairṛbhubhirnṛpa // BhP_06.07.002 //

viśvedevaiśca sādhyaiśca nāsatyābhyāṃ pariśritaḥ /
siddhacāraṇagandharvairmunibhirbrahmavādibhiḥ // BhP_06.07.003 //

vidyādharāpsarobhiśca kinnaraiḥ patagoragaiḥ /
niṣevyamāṇo maghavān stūyamānaśca bhārata // BhP_06.07.004 //

upagīyamāno lalitamāsthānādhyāsanāśritaḥ /
pāṇḍureṇātapatreṇa candramaṇḍalacāruṇā // BhP_06.07.005 //

yuktaścānyaiḥ pārameṣṭhyaiścāmaravyajanādibhiḥ /
virājamānaḥ paulamyā sahārdhāsanayā bhṛśam // BhP_06.07.006 //

sa yadā paramācāryaṃ devānāmātmanaśca ha /
nābhyanandata samprāptaṃ pratyutthānāsanādibhiḥ // BhP_06.07.007 //

vācaspatiṃ munivaraṃ surāsuranamaskṛtam /
noccacālāsanādindraḥ paśyannapi sabhāgatam // BhP_06.07.008 //

tato nirgatya sahasā kavirāṅgirasaḥ prabhuḥ /
āyayau svagṛhaṃ tūṣṇīṃ vidvān śrīmadavikriyām // BhP_06.07.009 //

tarhy eva pratibudhyendro guruhelanamātmanaḥ /
garhayāmāsa sadasi svayamātmānamātmanā // BhP_06.07.010 //

aho bata mayāsādhu kṛtaṃ vai dabhrabuddhinā /
yan mayaiśvaryamattena guruḥ sadasi kātkṛtaḥ // BhP_06.07.011 //

ko gṛdhyet paṇḍito lakṣmīṃ tripiṣṭapapaterapi /
yayāhamāsuraṃ bhāvaṃ nīto 'dya vibudheśvaraḥ // BhP_06.07.012 //

yaḥ pārameṣṭhyaṃ dhiṣaṇamadhitiṣṭhan na kañcana /
pratyuttiṣṭhediti brūyurdharmaṃ te na paraṃ viduḥ // BhP_06.07.013 //

teṣāṃ kupathadeṣṭṝṇāṃ patatāṃ tamasi hy adhaḥ /
ye śraddadhyurvacaste vai majjanty aśmaplavā iva // BhP_06.07.014 //

athāhamamarācāryamagādhadhiṣaṇaṃ dvijam /
prasādayiṣye niśaṭhaḥ śīrṣṇā taccaraṇaṃ spṛśan // BhP_06.07.015 //

evaṃ cintayatastasya maghono bhagavān gṛhāt /
bṛhaspatirgato 'dṛṣṭāṃ gatimadhyātmamāyayā // BhP_06.07.016 //

gurornādhigataḥ saṃjñāṃ parīkṣan bhagavān svarāṭ /
dhyāyan dhiyā surairyuktaḥ śarma nālabhatātmanaḥ // BhP_06.07.017 //

tac chrutvaivāsurāḥ sarva āśrityauśanasaṃ matam /
devān pratyudyamaṃ cakrurdurmadā ātatāyinaḥ // BhP_06.07.018 //

tairvisṛṣṭeṣubhistīkṣṇairnirbhinnāṅgorubāhavaḥ /
brahmāṇaṃ śaraṇaṃ jagmuḥ sahendrā natakandharāḥ // BhP_06.07.019 //

tāṃstathābhyarditān vīkṣya bhagavān ātmabhūrajaḥ /
kṛpayā parayā deva uvāca parisāntvayan // BhP_06.07.020 //

BhP_06.07.021/0 śrībrahmovāca

aho bata suraśreṣṭhā hy abhadraṃ vaḥ kṛtaṃ mahat /
brahmiṣṭhaṃ brāhmaṇaṃ dāntamaiśvaryān nābhyanandata // BhP_06.07.021 //

tasyāyamanayasyāsīt parebhyo vaḥ parābhavaḥ /
prakṣīṇebhyaḥ svavairibhyaḥ samṛddhānāṃ ca yat surāḥ // BhP_06.07.022 //

maghavan dviṣataḥ paśya prakṣīṇān gurvatikramāt /
sampraty upacitān bhūyaḥ kāvyamārādhya bhaktitaḥ /
ādadīran nilayanaṃ mamāpi bhṛgudevatāḥ // BhP_06.07.023 //

tripiṣṭapaṃ kiṃ gaṇayanty abhedya mantrā bhṛgūṇāmanuśikṣitārthāḥ /
na vipragovindagavīśvarāṇāṃ bhavanty abhadrāṇi nareśvarāṇām // BhP_06.07.024 //

tadviśvarūpaṃ bhajatāśu vipraṃ tapasvinaṃ tvāṣṭramathātmavantam /
sabhājito 'rthān sa vidhāsyate vo yadi kṣamiṣyadhvamutāsya karma // BhP_06.07.025 //

BhP_06.07.026/0 śrīśuka uvāca

ta evamuditā rājan brahmaṇā vigatajvarāḥ /
ṛṣiṃ tvāṣṭramupavrajya pariṣvajyedamabruvan // BhP_06.07.026 //

BhP_06.07.027/0 śrīdevā ūcuḥ

vayaṃ te 'tithayaḥ prāptā āśramaṃ bhadramastu te /
kāmaḥ sampādyatāṃ tāta pitṝṇāṃ samayocitaḥ // BhP_06.07.027 //

putrāṇāṃ hi paro dharmaḥ pitṛśuśrūṣaṇaṃ satām /
api putravatāṃ brahman kimuta brahmacāriṇām // BhP_06.07.028 //

ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
bhrātā marutpatermūrtirmātā sākṣāt kṣitestanuḥ // BhP_06.07.029 //

dayāyā bhaginī mūrtirdharmasyātmātithiḥ svayam /
agnerabhyāgato mūrtiḥ sarvabhūtāni cātmanaḥ // BhP_06.07.030 //

tasmāt pitṝṇāmārtānāmārtiṃ paraparābhavam /
tapasāpanayaṃstāta sandeśaṃ kartumarhasi // BhP_06.07.031 //

vṛṇīmahe tvopādhyāyaṃ brahmiṣṭhaṃ brāhmaṇaṃ gurum /
yathāñjasā vijeṣyāmaḥ sapatnāṃstava tejasā // BhP_06.07.032 //

na garhayanti hy artheṣu yaviṣṭhāṅghryabhivādanam /
chandobhyo 'nyatra na brahman vayo jyaiṣṭhyasya kāraṇam // BhP_06.07.033 //

BhP_06.07.034/0 śrīṛṣiruvāca

abhyarthitaḥ suragaṇaiḥ paurahitye mahātapāḥ /
sa viśvarūpastān āha prasannaḥ ślakṣṇayā girā // BhP_06.07.034 //

BhP_06.07.035/0 śrīviśvarūpa uvāca

vigarhitaṃ dharmaśīlairbrahmavarcaupavyayam /
kathaṃ nu madvidho nāthā lokeśairabhiyācitam /
pratyākhyāsyati tacchiṣyaḥ sa eva svārtha ucyate // BhP_06.07.035 //

akiñcanānāṃ hi dhanaṃ śiloñchanaṃ teneha nirvartitasādhusatkriyaḥ /
kathaṃ vigarhyaṃ nu karomy adhīśvarāḥ paurodhasaṃ hṛṣyati yena durmatiḥ // BhP_06.07.036 //

tathāpi na pratibrūyāṃ gurubhiḥ prārthitaṃ kiyat /
bhavatāṃ prārthitaṃ sarvaṃ prāṇairarthaiśca sādhaye // BhP_06.07.037 //

BhP_06.07.038/0 śrībādarāyaṇiruvāca

tebhya evaṃ pratiśrutya viśvarūpo mahātapāḥ /
paurahityaṃ vṛtaścakre parameṇa samādhinā // BhP_06.07.038 //

suradviṣāṃ śriyaṃ guptāmauśanasyāpi vidyayā /
ācchidyādān mahendrāya vaiṣṇavyā vidyayā vibhuḥ // BhP_06.07.039 //

yayā guptaḥ sahasrākṣo jigye 'suracamūrvibhuḥ /
tāṃ prāha sa mahendrāya viśvarūpa udāradhīḥ // BhP_06.07.040 //

BhP_06.08.001/0 śrīrājovāca

yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān /
krīḍanniva vinirjitya trilokyā bubhuje śriyam // BhP_06.08.001 //

bhagavaṃstan mamākhyāhi varma nārāyaṇātmakam /
yathātatāyinaḥ śatrūn yena gupto 'jayan mṛdhe // BhP_06.08.002 //

BhP_06.08.003/0 śrībādarāyaṇiruvāca

vṛtaḥ purohitastvāṣṭro mahendrāyānupṛcchate /
nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu // BhP_06.08.003 //

BhP_06.08.004/0 śrīviśvarūpa uvāca

dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ /
kṛtasvāṅgakaranyāso mantrābhyāṃ vāgyataḥ śuciḥ // BhP_06.08.004 //

nārāyaṇaparaṃ varma sannahyedbhaya āgate /
pādayorjānunorūrvorudare hṛdy athorasi // BhP_06.08.005 //

mukhe śirasy ānupūrvyādoṃkārādīni vinyaset /
oṃ namo nārāyaṇāyeti viparyayamathāpi vā // BhP_06.08.006 //

karanyāsaṃ tataḥ kuryāddvādaśākṣaravidyayā /
praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu // BhP_06.08.007 //

nyaseddhṛdaya oṃkāraṃ vikāramanu mūrdhani /
ṣakāraṃ tu bhruvormadhye ṇakāraṃ śikhayā nyaset // BhP_06.08.008 //

vekāraṃ netrayoryuñjyān nakāraṃ sarvasandhiṣu /
makāramastramuddiśya mantramūrtirbhavedbudhaḥ // BhP_06.08.009 //

savisargaṃ phaḍantaṃ tat sarvadikṣu vinirdiśet /
oṃ viṣṇave nama iti // BhP_06.08.010 //

ātmānaṃ paramaṃ dhyāyeddhyeyaṃ ṣaṭśaktibhiryutam /
vidyātejastapomūrtimimaṃ mantramudāharet // BhP_06.08.011 //

oṃ harirvidadhyān mama sarvarakṣāṃ nyastāṅghripadmaḥ patagendrapṛṣṭhe /
darāricarmāsigadeṣucāpa pāśān dadhāno 'ṣṭaguṇo 'ṣṭabāhuḥ // BhP_06.08.012 //

jaleṣu māṃ rakṣatu matsyamūrtir yādogaṇebhyo varuṇasya pāśāt /
sthaleṣu māyāvaṭuvāmano 'vyāt trivikramaḥ khe 'vatu viśvarūpaḥ // BhP_06.08.013 //

durgeṣvaṭavyājimukhādiṣu prabhuḥ pāyān nṛsiṃho 'surayūthapāriḥ /
vimuñcato yasya mahāṭṭahāsaṃ diśo vinedurnyapataṃśca garbhāḥ // BhP_06.08.014 //

rakṣatvasau mādhvani yajñakalpaḥ svadaṃṣṭrayonnītadharo varāhaḥ /
rāmo 'drikūṭeṣvatha vipravāse salakṣmaṇo 'vyādbharatāgrajo 'smān // BhP_06.08.015 //

māmugradharmādakhilāt pramādān nārāyaṇaḥ pātu naraśca hāsāt /
dattastvayogādatha yoganāthaḥ pāyādguṇeśaḥ kapilaḥ karmabandhāt // BhP_06.08.016 //

sanatkumāro 'vatu kāmadevād dhayaśīrṣā māṃ pathi devahelanāt /
devarṣivaryaḥ puruṣārcanāntarāt kūrmo harirmāṃ nirayādaśeṣāt // BhP_06.08.017 //

dhanvantarirbhagavān pātvapathyād dvandvādbhayādṛṣabho nirjitātmā /
yajñaśca lokādavatāj janāntād balo gaṇāt krodhavaśādahīndraḥ // BhP_06.08.018 //

dvaipāyano bhagavān aprabodhād buddhastu pāṣaṇḍagaṇapramādāt /
kalkiḥ kaleḥ kālamalāt prapātu dharmāvanāyorukṛtāvatāraḥ // BhP_06.08.019 //

māṃ keśavo gadayā prātaravyād govinda āsaṅgavamāttaveṇuḥ /
nārāyaṇaḥ prāhṇa udāttaśaktir madhyandine viṣṇurarīndrapāṇiḥ // BhP_06.08.020 //

devo 'parāhṇe madhuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām /
doṣe hṛṣīkeśa utārdharātre niśītha eko 'vatu padmanābhaḥ // BhP_06.08.021 //

śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśo 'sidharo janārdanaḥ /
dāmodaro 'vyādanusandhyaṃ prabhāte viśveśvaro bhagavān kālamūrtiḥ // BhP_06.08.022 //

cakraṃ yugāntānalatigmanemi bhramat samantādbhagavatprayuktam /
dandagdhi dandagdhy arisainyamāśu kakṣaṃ yathā vātasakho hutāśaḥ // BhP_06.08.023 //

gade 'śanisparśanavisphuliṅge niṣpiṇḍhi niṣpiṇḍhy ajitapriyāsi /
kuṣmāṇḍavaināyakayakṣarakṣo bhūtagrahāṃścūrṇaya cūrṇayārīn // BhP_06.08.024 //

tvaṃ yātudhānapramathapretamātṛ piśācavipragrahaghoradṛṣṭīn /
darendra vidrāvaya kṛṣṇapūrito bhīmasvano 'rerhṛdayāni kampayan // BhP_06.08.025 //

tvaṃ tigmadhārāsivarārisainyam īśaprayukto mama chindhi chindhi /
cakṣūṃṣi carman chatacandra chādaya dviṣāmaghonāṃ hara pāpacakṣuṣām // BhP_06.08.026 //

yan no bhayaṃ grahebhyo 'bhūt ketubhyo nṛbhya eva ca /
sarīsṛpebhyo daṃṣṭribhyo bhūtebhyo 'ṃhobhya eva ca // BhP_06.08.027 //

sarvāṇy etāni bhagavan nāmarūpānukīrtanāt /
prayāntu saṅkṣayaṃ sadyo ye naḥ śreyaḥpratīpakāḥ // BhP_06.08.028 //

garuḍo bhagavān stotra stobhaśchandomayaḥ prabhuḥ /
rakṣatvaśeṣakṛcchrebhyo viṣvaksenaḥ svanāmabhiḥ // BhP_06.08.029 //

sarvāpadbhyo harernāma rūpayānāyudhāni naḥ /
buddhīndriyamanaḥprāṇān pāntu pārṣadabhūṣaṇāḥ // BhP_06.08.030 //

yathā hi bhagavān eva vastutaḥ sadasac ca yat /
satyenānena naḥ sarve yāntu nāśamupadravāḥ // BhP_06.08.031 //

yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam /
bhūṣaṇāyudhaliṅgākhyā dhatte śaktīḥ svamāyayā // BhP_06.08.032 //

tenaiva satyamānena sarvajño bhagavān hariḥ /
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ // BhP_06.08.033 //

vidikṣu dikṣūrdhvamadhaḥ samantād antarbahirbhagavān nārasiṃhaḥ /
prahāpaya lokabhayaṃ svanena svatejasā grastasamastatejāḥ // BhP_06.08.034 //

maghavannidamākhyātaṃ varma nārāyaṇātmakam /
vijeṣyase 'ñjasā yena daṃśito 'surayūthapān // BhP_06.08.035 //

etaddhārayamāṇastu yaṃ yaṃ paśyati cakṣuṣā /
padā vā saṃspṛśet sadyaḥ sādhvasāt sa vimucyate // BhP_06.08.036 //

na kutaścidbhayaṃ tasya vidyāṃ dhārayato bhavet /
rājadasyugrahādibhyo vyādhyādibhyaśca karhicit // BhP_06.08.037 //

imāṃ vidyāṃ purā kaścit kauśiko dhārayan dvijaḥ /
yogadhāraṇayā svāṅgaṃ jahau sa marudhanvani // BhP_06.08.038 //

tasyopari vimānena gandharvapatirekadā /
yayau citrarathaḥ strībhirvṛto yatra dvijakṣayaḥ // BhP_06.08.039 //

gaganān nyapatat sadyaḥ savimāno hy avākśirāḥ /
sa vālikhilyavacanādasthīny ādāya vismitaḥ /
prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt // BhP_06.08.040 //

BhP_06.08.041/0 śrīśuka uvāca

ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ /
taṃ namasyanti bhūtāni mucyate sarvato bhayāt // BhP_06.08.041 //

etāṃ vidyāmadhigato viśvarūpāc chatakratuḥ /
trailokyalakṣmīṃ bubhuje vinirjitya mṛdhe 'surān // BhP_06.08.042 //

BhP_06.09.001/0 śrīśuka uvāca

tasyāsan viśvarūpasya śirāṃsi trīṇi bhārata /
somapīthaṃ surāpīthamannādamiti śuśruma // BhP_06.09.001 //

sa vai barhiṣi devebhyo bhāgaṃ pratyakṣamuccakaiḥ /
adadadyasya pitaro devāḥ sapraśrayaṃ nṛpa // BhP_06.09.002 //

sa eva hi dadau bhāgaṃ parokṣamasurān prati /
yajamāno 'vahadbhāgaṃ mātṛsnehavaśānugaḥ // BhP_06.09.003 //

taddevahelanaṃ tasya dharmālīkaṃ sureśvaraḥ /
ālakṣya tarasā bhītastacchīrṣāṇy acchinadruṣā // BhP_06.09.004 //

somapīthaṃ tu yat tasya śira āsīt kapiñjalaḥ /
kalaviṅkaḥ surāpīthamannādaṃ yat sa tittiriḥ // BhP_06.09.005 //

brahmahatyāmañjalinā jagrāha yadapīśvaraḥ /
saṃvatsarānte tadaghaṃ bhūtānāṃ sa viśuddhaye // BhP_06.09.006 //

bhūmyambudrumayoṣidbhyaścaturdhā vyabhajaddhariḥ /
bhūmisturīyaṃ jagrāha khātapūravareṇa vai // BhP_06.09.007 //

īriṇaṃ brahmahatyāyā rūpaṃ bhūmau pradṛśyate /
turyaṃ chedaviroheṇa vareṇa jagṛhurdrumāḥ // BhP_06.09.008 //

teṣāṃ niryāsarūpeṇa brahmahatyā pradṛśyate / śaśvatkāmavareṇāṃhasturīyaṃ jagṛhuḥ striyaḥ /2/ BhP_06.09.009 //

rajorūpeṇa tāsvaṃho māsi māsi pradṛśyate /
dravyabhūyovareṇāpasturīyaṃ jagṛhurmalam // BhP_06.09.010 //

tāsu budbudaphenābhyāṃ dṛṣṭaṃ taddharati kṣipan /
hataputrastatastvaṣṭā juhāvendrāya śatrave // BhP_06.09.011 //

indraśatro vivardhasva mā ciraṃ jahi vidviṣam /
athānvāhāryapacanādutthito ghoradarśanaḥ // BhP_06.09.012 //

kṛtānta iva lokānāṃ yugāntasamaye yathā /
viṣvag vivardhamānaṃ tamiṣumātraṃ dine dine // BhP_06.09.013 //

dagdhaśailapratīkāśaṃ sandhyābhrānīkavarcasam /
taptatāmraśikhāśmaśruṃ madhyāhnārkogralocanam // BhP_06.09.014 //

dedīpyamāne triśikhe śūla āropya rodasī /
nṛtyantamunnadantaṃ ca cālayantaṃ padā mahīm // BhP_06.09.015 //

darīgambhīravaktreṇa pibatā ca nabhastalam /
lihatā jihvayarkṣāṇi grasatā bhuvanatrayam // BhP_06.09.016 //

mahatā raudradaṃṣṭreṇa jṛmbhamāṇaṃ muhurmuhuḥ /
vitrastā dudruvurlokā vīkṣya sarve diśo daśa // BhP_06.09.017 //

yenāvṛtā ime lokāstapasā tvāṣṭramūrtinā /
sa vai vṛtra iti proktaḥ pāpaḥ paramadāruṇaḥ // BhP_06.09.018 //

taṃ nijaghnurabhidrutya sagaṇā vibudharṣabhāḥ /
svaiḥ svairdivyāstraśastraughaiḥ so 'grasat tāni kṛtsnaśaḥ // BhP_06.09.019 //

tataste vismitāḥ sarve viṣaṇṇā grastatejasaḥ /
pratyañcamādipuruṣamupatasthuḥ samāhitāḥ // BhP_06.09.020 //

BhP_06.09.021/0 śrīdevā ūcuḥ

vāyvambarāgnyapkṣitayastrilokā brahmādayo ye vayamudvijantaḥ /
harāma yasmai balimantako 'sau bibheti yasmādaraṇaṃ tato naḥ // BhP_06.09.021 //

avismitaṃ taṃ paripūrṇakāmaṃ svenaiva lābhena samaṃ praśāntam /
vinopasarpaty aparaṃ hi bāliśaḥ śvalāṅgulenātititarti sindhum // BhP_06.09.022 //

yasyoruśṛṅge jagatīṃ svanāvaṃ manuryathābadhya tatāra durgam /
sa eva nastvāṣṭrabhayāddurantāt trātāśritān vāricaro 'pi nūnam // BhP_06.09.023 //

purā svayambhūrapi saṃyamāmbhasy udīrṇavātormiravaiḥ karāle /
eko 'ravindāt patitastatāra tasmādbhayādyena sa no 'stu pāraḥ // BhP_06.09.024 //

ya eka īśo nijamāyayā naḥ sasarja yenānusṛjāma viśvam /
vayaṃ na yasyāpi puraḥ samīhataḥ paśyāma liṅgaṃ pṛthag īśamāninaḥ // BhP_06.09.025 //

yo naḥ sapatnairbhṛśamardyamānān devarṣitiryaṅnṛṣu nitya eva /
kṛtāvatārastanubhiḥ svamāyayā kṛtvātmasāt pāti yuge yuge ca // BhP_06.09.026 //

tameva devaṃ vayamātmadaivataṃ paraṃ pradhānaṃ puruṣaṃ viśvamanyam /
vrajāma sarve śaraṇaṃ śaraṇyaṃ svānāṃ sa no dhāsyati śaṃ mahātmā // BhP_06.09.027 //

BhP_06.09.028/0 śrīśuka uvāca

iti teṣāṃ mahārāja surāṇāmupatiṣṭhatām /
pratīcyāṃ diśy abhūdāviḥ śaṅkhacakragadādharaḥ // BhP_06.09.028 //

ātmatulyaiḥ ṣoḍaśabhirvinā śrīvatsakaustubhau /
paryupāsitamunnidra śaradamburuhekṣaṇam // BhP_06.09.029 //

dṛṣṭvā tamavanau sarva īkṣaṇāhlādaviklavāḥ /
daṇḍavat patitā rājañ chanairutthāya tuṣṭuvuḥ // BhP_06.09.030 //

BhP_06.09.031/0 śrīdevā ūcuḥ

namaste yajñavīryāya vayase uta te namaḥ /
namaste hy astacakrāya namaḥ supuruhūtaye // BhP_06.09.031 //

yat te gatīnāṃ tisṛṇāmīśituḥ paramaṃ padam /
nārvācīno visargasya dhātarveditumarhati // BhP_06.09.032 //

oṃ namaste 'stu bhagavan nārāyaṇa vāsudevādipuruṣa mahāpuruṣa mahānubhāva paramamaṅgala paramakalyāṇa paramakāruṇika kevala jagadādhāra lokaikanātha sarveśvara lakṣmīnātha paramahaṃsaparivrājakaiḥ parameṇātmayogasamādhinā paribhāvitaparisphuṭapāramahaṃsyadharmeṇodghāṭitatamaḥkapāṭadvāre citte 'pāvṛta ātmaloke svayamupalabdhanijasukhānubhavo bhavān // BhP_06.09.033 //_* duravabodha iva tavāyaṃ vihārayogo yadaśaraṇo 'śarīra idamanavekṣitāsmatsamavāya ātmanaivāvikriyamāṇena saguṇamaguṇaḥ sṛjasi pāsi harasi // BhP_06.09.034 //_* atha tatra bhavān kiṃ devadattavadiha guṇavisargapatitaḥ pāratantryeṇa svakṛtakuśalākuśalaṃ phalamupādadāty āhosvidātmārāma upaśamaśīlaḥ samañjasadarśana udāsta iti ha vāva na vidāmaḥ // BhP_06.09.035 //_* na hi virodha ubhayaṃ bhagavaty aparimitaguṇagaṇa īśvare 'navagāhyamāhātmye 'rvācīnavikalpavitarkavicārapramāṇābhāsakutarkaśāstrakalilāntaḥkaraṇāśrayaduravagrahavādināṃ vivādānavasara uparatasamastamāyāmaye kevala evātmamāyāmantardhāya ko nvartho durghaṭa iva bhavati svarūpadvayābhāvāt // BhP_06.09.036 //_* samaviṣamamatīnāṃ matamanusarasi yathā rajjukhaṇḍaḥ sarpādidhiyām // BhP_06.09.037 //_* sa eva hi punaḥ sarvavastuni vastusvarūpaḥ sarveśvaraḥ sakalajagatkāraṇakāraṇabhūtaḥ sarvapratyagātmatvāt sarvaguṇābhāsopalakṣita eka eva paryavaśeṣitaḥ // BhP_06.09.038 //_* atha ha vāva tava mahimāmṛtarasasamudravipruṣā sakṛdavalīḍhayā svamanasi niṣyandamānānavaratasukhena vismāritadṛṣṭaśrutaviṣayasukhaleśābhāsāḥ paramabhāgavatā ekāntino bhagavati sarvabhūtapriyasuhṛdi sarvātmani nitarāṃ nirantaraṃ nirvṛtamanasaḥ kathamu ha vā ete madhumathana punaḥ svārthakuśalā hy ātmapriyasuhṛdaḥ sādhavastvaccaraṇāmbujānusevāṃ visṛjanti na yatra punarayaṃ saṃsāraparyāvartaḥ // BhP_06.09.039 //_* tribhuvanātmabhavana trivikrama trinayana trilokamanoharānubhāva tavaiva vibhūtayo ditijadanujādayaścāpi teṣāmupakramasamayo 'yamiti svātmamāyayā suranaramṛgamiśritajalacarākṛtibhiryathāparādhaṃ daṇḍaṃ daṇḍadhara dadhartha evamenamapi bhagavan jahi tvāṣṭramuta yadi manyase // BhP_06.09.040 //_* asmākaṃ tāvakānāṃ tatatata natānāṃ hare tava caraṇanalinayugaladhyānānubaddhahṛdayanigaḍānāṃ svaliṅgavivaraṇenātmasātkṛtānāmanukampānurañjitaviśadaruciraśiśirasmitāvalokena vigalitamadhuramukharasāmṛtakalayā cāntastāpamanaghārhasi śamayitum // BhP_06.09.041 //_* atha bhagavaṃstavāsmābhirakhilajagadutpattisthitilayanimittāyamānadivyamāyāvinodasya sakalajīvanikāyānāmantarhṛdayeṣu bahirapi ca brahmapratyagātmasvarūpeṇa pradhānarūpeṇa ca yathādeśakāladehāvasthānaviśeṣaṃ tadupādānopalambhakatayānubhavataḥ sarvapratyayasākṣiṇa ākāśaśarīrasya sākṣāt parabrahmaṇaḥ paramātmanaḥ kiyān iha vārthaviśeṣo vijñāpanīyaḥ syādvisphuliṅgādibhiriva hiraṇyaretasaḥ // BhP_06.09.042 //_* ata eva svayaṃ tadupakalpayāsmākaṃ bhagavataḥ paramagurostava caraṇaśatapalāśacchāyāṃ vividhavṛjinasaṃsārapariśramopaśamanīmupasṛtānāṃ vayaṃ yatkāmenopasāditāḥ // BhP_06.09.043 //_*

atho īśa jahi tvāṣṭraṃ grasantaṃ bhuvanatrayam /
grastāni yena naḥ kṛṣṇa tejāṃsy astrāyudhāni ca // BhP_06.09.044 //

haṃsāya dahranilayāya nirīkṣakāya kṛṣṇāya mṛṣṭayaśase nirupakramāya /
satsaṅgrahāya bhavapānthanijāśramāptāv ante parīṣṭagataye haraye namaste // BhP_06.09.045 //

BhP_06.09.046/0 śrīśuka uvāca

athaivamīḍito rājan sādaraṃ tridaśairhariḥ /
svamupasthānamākarṇya prāha tān abhinanditaḥ // BhP_06.09.046 //

BhP_06.09.047/0 śrībhagavān uvāca

prīto 'haṃ vaḥ suraśreṣṭhā madupasthānavidyayā /
ātmaiśvaryasmṛtiḥ puṃsāṃ bhaktiścaiva yayā mayi // BhP_06.09.047 //

kiṃ durāpaṃ mayi prīte tathāpi vibudharṣabhāḥ /
mayy ekāntamatirnānyan matto vāñchati tattvavit // BhP_06.09.048 //

na veda kṛpaṇaḥ śreya ātmano guṇavastudṛk /
tasya tān icchato yacchedyadi so 'pi tathāvidhaḥ // BhP_06.09.049 //

svayaṃ niḥśreyasaṃ vidvān na vakty ajñāya karma hi /
na rāti rogiṇo 'pathyaṃ vāñchato 'pi bhiṣaktamaḥ // BhP_06.09.050 //

maghavan yāta bhadraṃ vo dadhyañcamṛṣisattamam /
vidyāvratatapaḥsāraṃ gātraṃ yācata mā ciram // BhP_06.09.051 //

sa vā adhigato dadhyaṅṅ aśvibhyāṃ brahma niṣkalam /
yadvā aśvaśiro nāma tayoramaratāṃ vyadhāt // BhP_06.09.052 //

dadhyaṅṅ ātharvaṇastvaṣṭre varmābhedyaṃ madātmakam /
viśvarūpāya yat prādāt tvaṣṭā yat tvamadhāstataḥ // BhP_06.09.053 //

yuṣmabhyaṃ yācito 'śvibhyāṃ dharmajño 'ṅgāni dāsyati /
tatastairāyudhaśreṣṭho viśvakarmavinirmitaḥ /
yena vṛtraśiro hartā mattejaupabṛṃhitaḥ // BhP_06.09.054 //

tasmin vinihate yūyaṃ tejo 'strāyudhasampadaḥ /
bhūyaḥ prāpsyatha bhadraṃ vo na hiṃsanti ca matparān // BhP_06.09.055 //

BhP_06.10.001/0 śrībādarāyaṇiruvāca

indramevaṃ samādiśya bhagavān viśvabhāvanaḥ /
paśyatāmanimeṣāṇāṃ atraivāntardadhe hariḥ // BhP_06.10.001 //

tathābhiyācito devairṛṣirātharvaṇo mahān /
modamāna uvācedaṃ prahasanniva bhārata // BhP_06.10.002 //

api vṛndārakā yūyaṃ na jānītha śarīriṇām /
saṃsthāyāṃ yastvabhidroho duḥsahaścetanāpahaḥ // BhP_06.10.003 //

jijīviṣūṇāṃ jīvānāmātmā preṣṭha ihepsitaḥ /
ka utsaheta taṃ dātuṃ bhikṣamāṇāya viṣṇave // BhP_06.10.004 //

BhP_06.10.005/0 śrīdevā ūcuḥ

kiṃ nu taddustyajaṃ brahman puṃsāṃ bhūtānukampinām /
bhavadvidhānāṃ mahatāṃ puṇyaślokeḍyakarmaṇām // BhP_06.10.005 //

nūnaṃ svārthaparo loko na veda parasaṅkaṭam /
yadi veda na yāceta neti nāha yadīśvaraḥ // BhP_06.10.006 //

BhP_06.10.007/0 śrīṛṣiruvāca

dharmaṃ vaḥ śrotukāmena yūyaṃ me pratyudāhṛtāḥ /
eṣa vaḥ priyamātmānaṃ tyajantaṃ santyajāmy aham // BhP_06.10.007 //

yo 'dhruveṇātmanā nāthā na dharmaṃ na yaśaḥ pumān /
īheta bhūtadayayā sa śocyaḥ sthāvarairapi // BhP_06.10.008 //

etāvān avyayo dharmaḥ puṇyaślokairupāsitaḥ /
yo bhūtaśokaharṣābhyāmātmā śocati hṛṣyati // BhP_06.10.009 //

aho dainyamaho kaṣṭaṃ pārakyaiḥ kṣaṇabhaṅguraiḥ /
yan nopakuryādasvārthairmartyaḥ svajñātivigrahaiḥ // BhP_06.10.010 //

BhP_06.10.011/0 śrībādarāyaṇiruvāca

evaṃ kṛtavyavasito dadhyaṅṅ ātharvaṇastanum /
pare bhagavati brahmaṇy ātmānaṃ sannayan jahau // BhP_06.10.011 //

yatākṣāsumanobuddhistattvadṛg dhvastabandhanaḥ /
āsthitaḥ paramaṃ yogaṃ na dehaṃ bubudhe gatam // BhP_06.10.012 //

athendro vajramudyamya nirmitaṃ viśvakarmaṇā /
muneḥ śaktibhirutsikto bhagavattejasānvitaḥ // BhP_06.10.013 //

vṛto devagaṇaiḥ sarvairgajendropary aśobhata /
stūyamāno munigaṇaistrailokyaṃ harṣayanniva // BhP_06.10.014 //

vṛtramabhyadravac chatrumasurānīkayūthapaiḥ /
paryastamojasā rājan kruddho rudra ivāntakam // BhP_06.10.015 //

tataḥ surāṇāmasurai raṇaḥ paramadāruṇaḥ /
tretāmukhe narmadāyāmabhavat prathame yuge // BhP_06.10.016 //

rudrairvasubhirādityairaśvibhyāṃ pitṛvahnibhiḥ /
marudbhirṛbhubhiḥ sādhyairviśvedevairmarutpatim // BhP_06.10.017 //

dṛṣṭvā vajradharaṃ śakraṃ rocamānaṃ svayā śriyā /
nāmṛṣyannasurā rājan mṛdhe vṛtrapuraḥsarāḥ // BhP_06.10.018 //

namuciḥ śambaro 'narvā dvimūrdhā ṛṣabho 'suraḥ /
hayagrīvaḥ śaṅkuśirā vipracittirayomukhaḥ // BhP_06.10.019 //

pulomā vṛṣaparvā ca prahetirhetirutkalaḥ /
daiteyā dānavā yakṣā rakṣāṃsi ca sahasraśaḥ // BhP_06.10.020 //

sumālimālipramukhāḥ kārtasvaraparicchadāḥ /
pratiṣidhyendrasenāgraṃ mṛtyorapi durāsadam // BhP_06.10.021 //

abhyardayannasambhrāntāḥ siṃhanādena durmadāḥ /
gadābhiḥ parighairbāṇaiḥ prāsamudgaratomaraiḥ // BhP_06.10.022 //

śūlaiḥ paraśvadhaiḥ khaḍgaiḥ śataghnībhirbhuśuṇḍibhiḥ /
sarvato 'vākiran śastrairastraiśca vibudharṣabhān // BhP_06.10.023 //

na te 'dṛśyanta sañchannāḥ śarajālaiḥ samantataḥ /
puṅkhānupuṅkhapatitairjyotīṃṣīva nabhoghanaiḥ // BhP_06.10.024 //

na te śastrāstravarṣaughā hy āseduḥ surasainikān /
chinnāḥ siddhapathe devairlaghuhastaiḥ sahasradhā // BhP_06.10.025 //

atha kṣīṇāstraśastraughā giriśṛṅgadrumopalaiḥ /
abhyavarṣan surabalaṃ cicchidustāṃśca pūrvavat // BhP_06.10.026 //

tān akṣatān svastimato niśāmya śastrāstrapūgairatha vṛtranāthāḥ /
drumairdṛṣadbhirvividhādriśṛṅgair avikṣatāṃstatrasurindrasainikān // BhP_06.10.027 //

sarve prayāsā abhavan vimoghāḥ kṛtāḥ kṛtā devagaṇeṣu daityaiḥ /
kṛṣṇānukūleṣu yathā mahatsu kṣudraiḥ prayuktā ūṣatī rūkṣavācaḥ // BhP_06.10.028 //

te svaprayāsaṃ vitathaṃ nirīkṣya harāvabhaktā hatayuddhadarpāḥ /
palāyanāyājimukhe visṛjya patiṃ manaste dadhurāttasārāḥ // BhP_06.10.029 //

vṛtro 'surāṃstān anugān manasvī pradhāvataḥ prekṣya babhāṣa etat /
palāyitaṃ prekṣya balaṃ ca bhagnaṃ bhayena tīvreṇa vihasya vīraḥ // BhP_06.10.030 //

kālopapannāṃ rucirāṃ manasvināṃ jagāda vācaṃ puruṣapravīraḥ /
he vipracitte namuce puloman mayānarvan chambara me śṛṇudhvam // BhP_06.10.031 //

jātasya mṛtyurdhruva eva sarvataḥ pratikriyā yasya na ceha kḷptā /
loko yaśaścātha tato yadi hy amuṃ ko nāma mṛtyuṃ na vṛṇīta yuktam // BhP_06.10.032 //

dvau sammatāviha mṛtyū durāpau yadbrahmasandhāraṇayā jitāsuḥ /
kalevaraṃ yogarato vijahyād yadagraṇīrvīraśaye 'nivṛttaḥ // BhP_06.10.033 //

BhP_06.11.001/0 śrīśuka uvāca

ta evaṃ śaṃsato dharmaṃ vacaḥ patyuracetasaḥ /
naivāgṛhṇanta sambhrāntāḥ palāyanaparā nṛpa // BhP_06.11.001 //

viśīryamāṇāṃ pṛtanāmāsurīmasurarṣabhaḥ /
kālānukūlaistridaśaiḥ kālyamānāmanāthavat // BhP_06.11.002 //

dṛṣṭvātapyata saṅkruddha indraśatruramarṣitaḥ /
tān nivāryaujasā rājan nirbhartsyedamuvāca ha // BhP_06.11.003 //

kiṃ va uccaritairmāturdhāvadbhiḥ pṛṣṭhato hataiḥ /
na hi bhītavadhaḥ ślāghyo na svargyaḥ śūramāninām // BhP_06.11.004 //

yadi vaḥ pradhane śraddhā sāraṃ vā kṣullakā hṛdi /
agre tiṣṭhata mātraṃ me na cedgrāmyasukhe spṛhā // BhP_06.11.005 //

evaṃ suragaṇān kruddho bhīṣayan vapuṣā ripūn /
vyanadat sumahāprāṇo yena lokā vicetasaḥ // BhP_06.11.006 //

tena devagaṇāḥ sarve vṛtravisphoṭanena vai /
nipeturmūrcchitā bhūmau yathaivāśaninā hatāḥ // BhP_06.11.007 //

mamarda padbhyāṃ surasainyamāturaṃ nimīlitākṣaṃ raṇaraṅgadurmadaḥ /
gāṃ kampayannudyataśūla ojasā nālaṃ vanaṃ yūthapatiryathonmadaḥ // BhP_06.11.008 //

vilokya taṃ vajradharo 'tyamarṣitaḥ svaśatrave 'bhidravate mahāgadām /
cikṣepa tāmāpatatīṃ suduḥsahāṃ jagrāha vāmena kareṇa līlayā // BhP_06.11.009 //

sa indraśatruḥ kupito bhṛśaṃ tayā mahendravāhaṃ gadayoruvikramaḥ /
jaghāna kumbhasthala unnadan mṛdhe tat karma sarve samapūjayan nṛpa // BhP_06.11.010 //

airāvato vṛtragadābhimṛṣṭo vighūrṇito 'driḥ kuliśāhato yathā /
apāsaradbhinnamukhaḥ sahendro muñcannasṛk saptadhanurbhṛśārtaḥ // BhP_06.11.011 //

na sannavāhāya viṣaṇṇacetase prāyuṅkta bhūyaḥ sa gadāṃ mahātmā /
indro 'mṛtasyandikarābhimarśa vītavyathakṣatavāho 'vatasthe // BhP_06.11.012 //

sa taṃ nṛpendrāhavakāmyayā ripuṃ vajrāyudhaṃ bhrātṛhaṇaṃ vilokya /
smaraṃśca tatkarma nṛśaṃsamaṃhaḥ śokena mohena hasan jagāda // BhP_06.11.013 //

BhP_06.11.014/0 śrīvṛtra uvāca

diṣṭyā bhavān me samavasthito ripur yo brahmahā guruhā bhrātṛhā ca /
diṣṭyānṛṇo 'dyāhamasattama tvayā macchūlanirbhinnadṛṣaddhṛdācirāt // BhP_06.11.014 //

yo no 'grajasyātmavido dvijāter gurorapāpasya ca dīkṣitasya /
viśrabhya khaḍgena śirāṃsy avṛścat paśorivākaruṇaḥ svargakāmaḥ // BhP_06.11.015 //

śrīhrīdayākīrtibhirujjhitaṃ tvāṃ svakarmaṇā puruṣādaiśca garhyam /
kṛcchreṇa macchūlavibhinnadeham aspṛṣṭavahniṃ samadanti gṛdhrāḥ // BhP_06.11.016 //

anye 'nu ye tveha nṛśaṃsamajñā yadudyatāstrāḥ praharanti mahyam /
tairbhūtanāthān sagaṇān niśāta triśūlanirbhinnagalairyajāmi // BhP_06.11.017 //

atho hare me kuliśena vīra hartā pramathyaiva śiro yadīha /
tatrānṛṇo bhūtabaliṃ vidhāya manasvināṃ pādarajaḥ prapatsye // BhP_06.11.018 //

sureśa kasmān na hinoṣi vajraṃ puraḥ sthite vairiṇi mayy amogham /
mā saṃśayiṣṭhā na gadeva vajraḥ syān niṣphalaḥ kṛpaṇārtheva yācñā // BhP_06.11.019 //

nanveṣa vajrastava śakra tejasā harerdadhīcestapasā ca tejitaḥ /
tenaiva śatruṃ jahi viṣṇuyantrito yato harirvijayaḥ śrīrguṇāstataḥ // BhP_06.11.020 //

ahaṃ samādhāya mano yathāha naḥ saṅkarṣaṇastaccaraṇāravinde /
tvadvajraraṃholulitagrāmyapāśo gatiṃ muneryāmy apaviddhalokaḥ // BhP_06.11.021 //

puṃsāṃ kilaikāntadhiyāṃ svakānāṃ yāḥ sampado divi bhūmau rasāyām /
na rāti yaddveṣa udvega ādhir madaḥ kalirvyasanaṃ samprayāsaḥ // BhP_06.11.022 //

traivargikāyāsavighātamasmat patirvidhatte puruṣasya śakra /
tato 'numeyo bhagavatprasādo yo durlabho 'kiñcanagocaro 'nyaiḥ // BhP_06.11.023 //

ahaṃ hare tava pādaikamūla dāsānudāso bhavitāsmi bhūyaḥ /
manaḥ smaretāsupaterguṇāṃste gṛṇīta vāk karma karotu kāyaḥ // BhP_06.11.024 //

na nākapṛṣṭhaṃ na ca pārameṣṭhyaṃ na sārvabhaumaṃ na rasādhipatyam /
na yogasiddhīrapunarbhavaṃ vā samañjasa tvā virahayya kāṅkṣe // BhP_06.11.025 //

ajātapakṣā iva mātaraṃ khagāḥ stanyaṃ yathā vatsatarāḥ kṣudhārtāḥ /
priyaṃ priyeva vyuṣitaṃ viṣaṇṇā mano 'ravindākṣa didṛkṣate tvām // BhP_06.11.026 //

mamottamaślokajaneṣu sakhyaṃ saṃsāracakre bhramataḥ svakarmabhiḥ /
tvanmāyayātmātmajadārageheṣv āsaktacittasya na nātha bhūyāt // BhP_06.11.027 //

BhP_06.12.001/0 śrīṛṣiruvāca

evaṃ jihāsurnṛpa dehamājau mṛtyuṃ varaṃ vijayān manyamānaḥ /
śūlaṃ pragṛhyābhyapatat surendraṃ yathā mahāpuruṣaṃ kaiṭabho 'psu // BhP_06.12.001 //

tato yugāntāgnikaṭhorajihvam āvidhya śūlaṃ tarasāsurendraḥ /
kṣiptvā mahendrāya vinadya vīro hato 'si pāpeti ruṣā jagāda // BhP_06.12.002 //

kha āpatat tadvicaladgraholkavan nirīkṣya duṣprekṣyamajātaviklavaḥ /
vajreṇa vajrī śataparvaṇācchinad bhujaṃ ca tasyoragarājabhogam // BhP_06.12.003 //

chinnaikabāhuḥ parigheṇa vṛtraḥ saṃrabdha āsādya gṛhītavajram /
hanau tatāḍendramathāmarebhaṃ vajraṃ ca hastān nyapatan maghonaḥ // BhP_06.12.004 //

vṛtrasya karmātimahādbhutaṃ tat surāsurāścāraṇasiddhasaṅghāḥ /
apūjayaṃstat puruhūtasaṅkaṭaṃ nirīkṣya hā heti vicukruśurbhṛśam // BhP_06.12.005 //

indro na vajraṃ jagṛhe vilajjitaś cyutaṃ svahastādarisannidhau punaḥ /
tamāha vṛtro hara āttavajro jahi svaśatruṃ na viṣādakālaḥ // BhP_06.12.006 //

yuyutsatāṃ kutracidātatāyināṃ jayaḥ sadaikatra na vai parātmanām /
vinaikamutpattilayasthitīśvaraṃ sarvajñamādyaṃ puruṣaṃ sanātanam // BhP_06.12.007 //

lokāḥ sapālā yasyeme śvasanti vivaśā vaśe /
dvijā iva śicā baddhāḥ sa kāla iha kāraṇam // BhP_06.12.008 //

ojaḥ saho balaṃ prāṇamamṛtaṃ mṛtyumeva ca /
tamajñāya jano hetumātmānaṃ manyate jaḍam // BhP_06.12.009 //

yathā dārumayī nārī yathā patramayo mṛgaḥ /
evaṃ bhūtāni maghavannīśatantrāṇi viddhi bhoḥ // BhP_06.12.010 //

puruṣaḥ prakṛtirvyaktamātmā bhūtendriyāśayāḥ /
śaknuvanty asya sargādau na vinā yadanugrahāt // BhP_06.12.011 //

avidvān evamātmānaṃ manyate 'nīśamīśvaram /
bhūtaiḥ sṛjati bhūtāni grasate tāni taiḥ svayam // BhP_06.12.012 //

āyuḥ śrīḥ kīrtiraiśvaryamāśiṣaḥ puruṣasya yāḥ /
bhavanty eva hi tatkāle yathānicchorviparyayāḥ // BhP_06.12.013 //

tasmādakīrtiyaśasorjayāpajayayorapi /
samaḥ syāt sukhaduḥkhābhyāṃ mṛtyujīvitayostathā // BhP_06.12.014 //

sattvaṃ rajastama iti prakṛternātmano guṇāḥ /
tatra sākṣiṇamātmānaṃ yo veda sa na badhyate // BhP_06.12.015 //

paśya māṃ nirjitaṃ śatru vṛkṇāyudhabhujaṃ mṛdhe /
ghaṭamānaṃ yathāśakti tava prāṇajihīrṣayā // BhP_06.12.016 //

prāṇaglaho 'yaṃ samara iṣvakṣo vāhanāsanaḥ /
atra na jñāyate 'muṣya jayo 'muṣya parājayaḥ // BhP_06.12.017 //

BhP_06.12.018/0 śrīśuka uvāca

indro vṛtravacaḥ śrutvā gatālīkamapūjayat /
gṛhītavajraḥ prahasaṃstamāha gatavismayaḥ // BhP_06.12.018 //

BhP_06.12.019/0 indra uvāca

aho dānava siddho 'si yasya te matirīdṛśī /
bhaktaḥ sarvātmanātmānaṃ suhṛdaṃ jagadīśvaram // BhP_06.12.019 //

bhavān atārṣīn māyāṃ vai vaiṣṇavīṃ janamohinīm /
yadvihāyāsuraṃ bhāvaṃ mahāpuruṣatāṃ gataḥ // BhP_06.12.020 //

khalvidaṃ mahadāścaryaṃ yadrajaḥprakṛtestava /
vāsudeve bhagavati sattvātmani dṛḍhā matiḥ // BhP_06.12.021 //

yasya bhaktirbhagavati harau niḥśreyaseśvare /
vikrīḍato 'mṛtāmbhodhau kiṃ kṣudraiḥ khātakodakaiḥ // BhP_06.12.022 //

BhP_06.12.023/0 śrīśuka uvāca

iti bruvāṇāvanyonyaṃ dharmajijñāsayā nṛpa /
yuyudhāte mahāvīryāvindravṛtrau yudhāmpatī // BhP_06.12.023 //

āvidhya parighaṃ vṛtraḥ kārṣṇāyasamarindamaḥ /
indrāya prāhiṇodghoraṃ vāmahastena māriṣa // BhP_06.12.024 //

sa tu vṛtrasya parighaṃ karaṃ ca karabhopamam /
ciccheda yugapaddevo vajreṇa śataparvaṇā // BhP_06.12.025 //

dorbhyāmutkṛttamūlābhyāṃ babhau raktasravo 'suraḥ /
chinnapakṣo yathā gotraḥ khādbhraṣṭo vajriṇā hataḥ // BhP_06.12.026 //

mahāprāṇo mahāvīryo mahāsarpa iva dvipam /
kṛtvādharāṃ hanuṃ bhūmau daityo divy uttarāṃ hanum // BhP_06.12.027 //

nabhogambhīravaktreṇa leliholbaṇajihvayā /
daṃṣṭrābhiḥ kālakalpābhirgrasanniva jagattrayam // BhP_06.12.028 //

atimātramahākāya ākṣipaṃstarasā girīn /
girirāṭ pādacārīva padbhyāṃ nirjarayan mahīm // BhP_06.12.029 //

jagrāsa sa samāsādya vajriṇaṃ sahavāhanam /
vṛtragrastaṃ tamālokya saprajāpatayaḥ surāḥ /
hā kaṣṭamiti nirviṇṇāścukruśuḥ samaharṣayaḥ // BhP_06.12.030 //

nigīrṇo 'py asurendreṇa na mamārodaraṃ gataḥ /
mahāpuruṣasannaddho yogamāyābalena ca // BhP_06.12.031 //

bhittvā vajreṇa tatkukṣiṃ niṣkramya balabhidvibhuḥ /
uccakarta śiraḥ śatrorgiriśṛṅgamivaujasā // BhP_06.12.032 //

vajrastu tatkandharamāśuvegaḥ kṛntan samantāt parivartamānaḥ /
nyapātayat tāvadahargaṇena yo jyotiṣāmayane vārtrahatye // BhP_06.12.033 //

tadā ca khe dundubhayo vinedur gandharvasiddhāḥ samaharṣisaṅghāḥ /
vārtraghnaliṅgaistamabhiṣṭuvānā mantrairmudā kusumairabhyavarṣan // BhP_06.12.034 //

vṛtrasya dehān niṣkrāntamātmajyotirarindama /
paśyatāṃ sarvadevānāmalokaṃ samapadyata // BhP_06.12.035 //

BhP_06.13.001/0 śrīśuka uvāca

vṛtre hate trayo lokā vinā śakreṇa bhūrida /
sapālā hy abhavan sadyo vijvarā nirvṛtendriyāḥ // BhP_06.13.001 //

devarṣipitṛbhūtāni daityā devānugāḥ svayam /
pratijagmuḥ svadhiṣṇyāni brahmeśendrādayastataḥ // BhP_06.13.002 //

BhP_06.13.003/0 śrīrājovāca

indrasyānirvṛterhetuṃ śrotumicchāmi bho mune /
yenāsan sukhino devā harerduḥkhaṃ kuto 'bhavat // BhP_06.13.003 //

BhP_06.13.004/0 śrīśuka uvāca

vṛtravikramasaṃvignāḥ sarve devāḥ saharṣibhiḥ /
tadvadhāyārthayannindraṃ naicchadbhīto bṛhadvadhāt // BhP_06.13.004 //

BhP_06.13.005/0 indra uvāca

strībhūdrumajalaireno viśvarūpavadhodbhavam /
vibhaktamanugṛhṇadbhirvṛtrahatyāṃ kva mārjmy aham // BhP_06.13.005 //

BhP_06.13.006/0 śrīśuka uvāca

ṛṣayastadupākarṇya mahendramidamabruvan /
yājayiṣyāma bhadraṃ te hayamedhena mā sma bhaiḥ // BhP_06.13.006 //

hayamedhena puruṣaṃ paramātmānamīśvaram /
iṣṭvā nārāyaṇaṃ devaṃ mokṣyase 'pi jagadvadhāt // BhP_06.13.007 //

brahmahā pitṛhā goghno mātṛhācāryahāghavān /
śvādaḥ pulkasako vāpi śuddhyeran yasya kīrtanāt // BhP_06.13.008 //

tamaśvamedhena mahāmakhena śraddhānvito 'smābhiranuṣṭhitena /
hatvāpi sabrahmacarācaraṃ tvaṃ na lipyase kiṃ khalanigraheṇa // BhP_06.13.009 //

BhP_06.13.010/0 śrīśuka uvāca

evaṃ sañcodito viprairmarutvān ahanadripum /
brahmahatyā hate tasminnāsasāda vṛṣākapim // BhP_06.13.010 //

tayendraḥ smāsahat tāpaṃ nirvṛtirnāmumāviśat /
hrīmantaṃ vācyatāṃ prāptaṃ sukhayanty api no guṇāḥ // BhP_06.13.011 //

tāṃ dadarśānudhāvantīṃ cāṇḍālīmiva rūpiṇīm /
jarayā vepamānāṅgīṃ yakṣmagrastāmasṛkpaṭām // BhP_06.13.012 //

vikīrya palitān keśāṃstiṣṭha tiṣṭheti bhāṣiṇīm /
mīnagandhyasugandhena kurvatīṃ mārgadūṣaṇam // BhP_06.13.013 //

nabho gato diśaḥ sarvāḥ sahasrākṣo viśāmpate /
prāgudīcīṃ diśaṃ tūrṇaṃ praviṣṭo nṛpa mānasam // BhP_06.13.014 //

sa āvasat puṣkaranālatantūn alabdhabhogo yadihāgnidūtaḥ /
varṣāṇi sāhasramalakṣito 'ntaḥ sañcintayan brahmavadhādvimokṣam // BhP_06.13.015 //

tāvat triṇākaṃ nahuṣaḥ śaśāsa vidyātapoyogabalānubhāvaḥ /
sa sampadaiśvaryamadāndhabuddhir nītastiraścāṃ gatimindrapatnyā // BhP_06.13.016 //

tato gato brahmagiropahūta ṛtambharadhyānanivāritāghaḥ /
pāpastu digdevatayā hataujās taṃ nābhyabhūdavitaṃ viṣṇupatnyā // BhP_06.13.017 //

taṃ ca brahmarṣayo 'bhyetya hayamedhena bhārata /
yathāvaddīkṣayāṃ cakruḥ puruṣārādhanena ha // BhP_06.13.018 //

athejyamāne puruṣe sarvadevamayātmani /
aśvamedhe mahendreṇa vitate brahmavādibhiḥ // BhP_06.13.019 //

sa vai tvāṣṭravadho bhūyān api pāpacayo nṛpa /
nītastenaiva śūnyāya nīhāra iva bhānunā // BhP_06.13.020 //

sa vājimedhena yathoditena vitāyamānena marīcimiśraiḥ /
iṣṭvādhiyajñaṃ puruṣaṃ purāṇam indro mahān āsa vidhūtapāpaḥ // BhP_06.13.021 //

idaṃ mahākhyānamaśeṣapāpmanāṃ prakṣālanaṃ tīrthapadānukīrtanam /
bhaktyucchrayaṃ bhaktajanānuvarṇanaṃ mahendramokṣaṃ vijayaṃ marutvataḥ // BhP_06.13.022 //

paṭheyurākhyānamidaṃ sadā budhāḥ śṛṇvanty atho parvaṇi parvaṇīndriyam /
dhanyaṃ yaśasyaṃ nikhilāghamocanaṃ ripuñjayaṃ svastyayanaṃ tathāyuṣam // BhP_06.13.023 //

BhP_06.14.001/0 śrīparīkṣiduvāca

rajastamaḥsvabhāvasya brahman vṛtrasya pāpmanaḥ /
nārāyaṇe bhagavati kathamāsīddṛḍhā matiḥ // BhP_06.14.001 //

devānāṃ śuddhasattvānāmṛṣīṇāṃ cāmalātmanām /
bhaktirmukundacaraṇe na prāyeṇopajāyate // BhP_06.14.002 //

rajobhiḥ samasaṅkhyātāḥ pārthivairiha jantavaḥ /
teṣāṃ ye kecanehante śreyo vai manujādayaḥ // BhP_06.14.003 //

prāyo mumukṣavasteṣāṃ kecanaiva dvijottama /
mumukṣūṇāṃ sahasreṣu kaścin mucyeta sidhyati // BhP_06.14.004 //

muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ /
sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune // BhP_06.14.005 //

vṛtrastu sa kathaṃ pāpaḥ sarvalokopatāpanaḥ /
itthaṃ dṛḍhamatiḥ kṛṣṇa āsīt saṅgrāma ulbaṇe // BhP_06.14.006 //

atra naḥ saṃśayo bhūyāñ chrotuṃ kautūhalaṃ prabho /
yaḥ pauruṣeṇa samare sahasrākṣamatoṣayat // BhP_06.14.007 //

BhP_06.14.008/0 śrīsūta uvāca

parīkṣito 'tha sampraśnaṃ bhagavān bādarāyaṇiḥ /
niśamya śraddadhānasya pratinandya vaco 'bravīt // BhP_06.14.008 //

BhP_06.14.009/0 śrīśuka uvāca

śṛṇuṣvāvahito rājannitihāsamimaṃ yathā /
śrutaṃ dvaipāyanamukhān nāradāddevalādapi // BhP_06.14.009 //

āsīdrājā sārvabhaumaḥ śūraseneṣu vai nṛpa /
citraketuriti khyāto yasyāsīt kāmadhuṅ mahī // BhP_06.14.010 //

tasya bhāryāsahasrāṇāṃ sahasrāṇi daśābhavan /
sāntānikaścāpi nṛpo na lebhe tāsu santatim // BhP_06.14.011 //

rūpaudāryavayojanma vidyaiśvaryaśriyādibhiḥ /
sampannasya guṇaiḥ sarvaiścintā bandhyāpaterabhūt // BhP_06.14.012 //

na tasya sampadaḥ sarvā mahiṣyo vāmalocanāḥ /
sārvabhaumasya bhūśceyamabhavan prītihetavaḥ // BhP_06.14.013 //

tasyaikadā tu bhavanamaṅgirā bhagavān ṛṣiḥ /
lokān anucarannetān upāgacchadyadṛcchayā // BhP_06.14.014 //

taṃ pūjayitvā vidhivat pratyutthānārhaṇādibhiḥ /
kṛtātithyamupāsīdat sukhāsīnaṃ samāhitaḥ // BhP_06.14.015 //

maharṣistamupāsīnaṃ praśrayāvanataṃ kṣitau /
pratipūjya mahārāja samābhāṣyedamabravīt // BhP_06.14.016 //

BhP_06.14.017/0 aṅgirā uvāca

api te 'nāmayaṃ svasti prakṛtīnāṃ tathātmanaḥ /
yathā prakṛtibhirguptaḥ pumān rājā ca saptabhiḥ // BhP_06.14.017 //

ātmānaṃ prakṛtiṣvaddhā nidhāya śreya āpnuyāt /
rājñā tathā prakṛtayo naradevāhitādhayaḥ // BhP_06.14.018 //

api dārāḥ prajāmātyā bhṛtyāḥ śreṇyo 'tha mantriṇaḥ /
paurā jānapadā bhūpā ātmajā vaśavartinaḥ // BhP_06.14.019 //

yasyātmānuvaśaścet syāt sarve tadvaśagā ime /
lokāḥ sapālā yacchanti sarve balimatandritāḥ // BhP_06.14.020 //

ātmanaḥ prīyate nātmā parataḥ svata eva vā /
lakṣaye 'labdhakāmaṃ tvāṃ cintayā śabalaṃ mukham // BhP_06.14.021 //

evaṃ vikalpito rājan viduṣā munināpi saḥ /
praśrayāvanato 'bhyāha prajākāmastato munim // BhP_06.14.022 //

BhP_06.14.023/0 citraketuruvāca

bhagavan kiṃ na viditaṃ tapojñānasamādhibhiḥ /
yogināṃ dhvastapāpānāṃ bahirantaḥ śarīriṣu // BhP_06.14.023 //

tathāpi pṛcchato brūyāṃ brahmannātmani cintitam /
bhavato viduṣaścāpi coditastvadanujñayā // BhP_06.14.024 //

lokapālairapi prārthyāḥ sāmrājyaiśvaryasampadaḥ /
na nandayanty aprajaṃ māṃ kṣuttṛṭkāmamivāpare // BhP_06.14.025 //

tataḥ pāhi mahābhāga pūrvaiḥ saha gataṃ tamaḥ /
yathā tarema duṣpāraṃ prajayā tadvidhehi naḥ // BhP_06.14.026 //

BhP_06.14.027/0 śrīśuka uvāca

ity arthitaḥ sa bhagavān kṛpālurbrahmaṇaḥ sutaḥ /
śrapayitvā caruṃ tvāṣṭraṃ tvaṣṭāramayajadvibhuḥ // BhP_06.14.027 //

jyeṣṭhā śreṣṭhā ca yā rājño mahiṣīṇāṃ ca bhārata /
nāmnā kṛtadyutistasyai yajñocchiṣṭamadāddvijaḥ // BhP_06.14.028 //

athāha nṛpatiṃ rājan bhavitaikastavātmajaḥ /
harṣaśokapradastubhyamiti brahmasuto yayau // BhP_06.14.029 //

sāpi tatprāśanādeva citraketoradhārayat /
garbhaṃ kṛtadyutirdevī kṛttikāgnerivātmajam // BhP_06.14.030 //

tasyā anudinaṃ garbhaḥ śuklapakṣa ivoḍupaḥ /
vavṛdhe śūraseneśa tejasā śanakairnṛpa // BhP_06.14.031 //

atha kāla upāvṛtte kumāraḥ samajāyata /
janayan śūrasenānāṃ śṛṇvatāṃ paramāṃ mudam // BhP_06.14.032 //

hṛṣṭo rājā kumārasya snātaḥ śuciralaṅkṛtaḥ /
vācayitvāśiṣo vipraiḥ kārayāmāsa jātakam // BhP_06.14.033 //

tebhyo hiraṇyaṃ rajataṃ vāsāṃsy ābharaṇāni ca /
grāmān hayān gajān prādāddhenūnāmarbudāni ṣaṭ // BhP_06.14.034 //

vavarṣa kāmān anyeṣāṃ parjanya iva dehinām /
dhanyaṃ yaśasyamāyuṣyaṃ kumārasya mahāmanāḥ // BhP_06.14.035 //

kṛcchralabdhe 'tha rājarṣestanaye 'nudinaṃ pituḥ /
yathā niḥsvasya kṛcchrāpte dhane sneho 'nvavardhata // BhP_06.14.036 //

mātustvatitarāṃ putre sneho mohasamudbhavaḥ /
kṛtadyuteḥ sapatnīnāṃ prajākāmajvaro 'bhavat // BhP_06.14.037 //

citraketoratiprītiryathā dāre prajāvati /
na tathānyeṣu sañjajñe bālaṃ lālayato 'nvaham // BhP_06.14.038 //

tāḥ paryatapyannātmānaṃ garhayantyo 'bhyasūyayā /
ānapatyena duḥkhena rājñaścānādareṇa ca // BhP_06.14.039 //

dhig aprajāṃ striyaṃ pāpāṃ patyuścāgṛhasammatām /
suprajābhiḥ sapatnībhirdāsīmiva tiraskṛtām // BhP_06.14.040 //

dāsīnāṃ ko nu santāpaḥ svāminaḥ paricaryayā /
abhīkṣṇaṃ labdhamānānāṃ dāsyā dāsīva durbhagāḥ // BhP_06.14.041 //

evaṃ sandahyamānānāṃ sapatnyāḥ putrasampadā /
rājño 'sammatavṛttīnāṃ vidveṣo balavān abhūt // BhP_06.14.042 //

vidveṣanaṣṭamatayaḥ striyo dāruṇacetasaḥ /
garaṃ daduḥ kumārāya durmarṣā nṛpatiṃ prati // BhP_06.14.043 //

kṛtadyutirajānantī sapatnīnāmaghaṃ mahat /
supta eveti sañcintya nirīkṣya vyacaradgṛhe // BhP_06.14.044 //

śayānaṃ suciraṃ bālamupadhārya manīṣiṇī /
putramānaya me bhadre iti dhātrīmacodayat // BhP_06.14.045 //

sā śayānamupavrajya dṛṣṭvā cottāralocanam /
prāṇendriyātmabhistyaktaṃ hatāsmīty apatadbhuvi // BhP_06.14.046 //

tasyāstadākarṇya bhṛśāturaṃ svaraṃ ghnantyāḥ karābhyāmura uccakairapi /
praviśya rājñī tvarayātmajāntikaṃ dadarśa bālaṃ sahasā mṛtaṃ sutam // BhP_06.14.047 //

papāta bhūmau parivṛddhayā śucā mumoha vibhraṣṭaśiroruhāmbarā // BhP_06.14.048 //

tato nṛpāntaḥpuravartino janā narāśca nāryaśca niśamya rodanam /
āgatya tulyavyasanāḥ suduḥkhitās tāśca vyalīkaṃ ruruduḥ kṛtāgasaḥ // BhP_06.14.049 //

śrutvā mṛtaṃ putramalakṣitāntakaṃ vinaṣṭadṛṣṭiḥ prapatan skhalan pathi /
snehānubandhaidhitayā śucā bhṛśaṃ vimūrcchito 'nuprakṛtirdvijairvṛtaḥ // BhP_06.14.050 //

papāta bālasya sa pādamūle mṛtasya visrastaśiroruhāmbaraḥ /
dīrghaṃ śvasan bāṣpakaloparodhato niruddhakaṇṭho na śaśāka bhāṣitum // BhP_06.14.051 //

patiṃ nirīkṣyoruśucārpitaṃ tadā mṛtaṃ ca bālaṃ sutamekasantatim /
janasya rājñī prakṛteśca hṛdrujaṃ satī dadhānā vilalāpa citradhā // BhP_06.14.052 //

stanadvayaṃ kuṅkumapaṅkamaṇḍitaṃ niṣiñcatī sāñjanabāṣpabindubhiḥ /
vikīrya keśān vigalatsrajaḥ sutaṃ śuśoca citraṃ kurarīva susvaram // BhP_06.14.053 //

aho vidhātastvamatīva bāliśo yastvātmasṛṣṭyapratirūpamīhase /
pare nu jīvaty aparasya yā mṛtir viparyayaścet tvamasi dhruvaḥ paraḥ // BhP_06.14.054 //

na hi kramaścediha mṛtyujanmanoḥ śarīriṇāmastu tadātmakarmabhiḥ /
yaḥ snehapāśo nijasargavṛddhaye svayaṃ kṛtaste tamimaṃ vivṛścasi // BhP_06.14.055 //

tvaṃ tāta nārhasi ca māṃ kṛpaṇāmanāthāṃ $ tyaktuṃ vicakṣva pitaraṃ tava śokataptam &amp;

añjastarema bhavatāprajadustaraṃ yad % dhvāntaṃ na yāhy akaruṇena yamena dūram // BhP_06.14.056* //

uttiṣṭha tāta ta ime śiśavo vayasyās $ tvāmāhvayanti nṛpanandana saṃvihartum &

uttiṣṭha tāta ta ime śiśavo vayasyās $ tvāmāhvayanti nṛpanandana saṃvihartum &

suptaściraṃ hy aśanayā ca bhavān parīto % bhuṅkṣva stanaṃ piba śuco hara naḥ svakānām // BhP_06.14.057* //

nāhaṃ tanūja dadṛśe hatamaṅgalā te $ mugdhasmitaṃ muditavīkṣaṇamānanābjam &

nāhaṃ tanūja dadṛśe hatamaṅgalā te $ mugdhasmitaṃ muditavīkṣaṇamānanābjam &

kiṃ vā gato 'sy apunaranvayamanyalokaṃ % nīto 'ghṛṇena na śṛṇomi kalā giraste // BhP_06.14.058* //

BhP_06.14.059/0 śrīśuka uvāca

vilapantyā mṛtaṃ putramiti citravilāpanaiḥ /
citraketurbhṛśaṃ tapto muktakaṇṭho ruroda ha // BhP_06.14.059 //

tayorvilapatoḥ sarve dampatyostadanuvratāḥ /
ruruduḥ sma narā nāryaḥ sarvamāsīdacetanam // BhP_06.14.060 //

evaṃ kaśmalamāpannaṃ naṣṭasaṃjñamanāyakam /
jñātvāṅgirā nāma ṛṣirājagāma sanāradaḥ // BhP_06.14.061 //

BhP_06.15.001/0 śrīśuka uvāca

ūcaturmṛtakopānte patitaṃ mṛtakopamam /
śokābhibhūtaṃ rājānaṃ bodhayantau saduktibhiḥ // BhP_06.15.001 //

ko 'yaṃ syāt tava rājendra bhavān yamanuśocati /
tvaṃ cāsya katamaḥ sṛṣṭau puredānīmataḥ param // BhP_06.15.002 //

yathā prayānti saṃyānti srotovegena bālukāḥ /
saṃyujyante viyujyante tathā kālena dehinaḥ // BhP_06.15.003 //

yathā dhānāsu vai dhānā bhavanti na bhavanti ca /
evaṃ bhūtāni bhūteṣu coditānīśamāyayā // BhP_06.15.004 //

vayaṃ ca tvaṃ ca ye ceme tulyakālāścarācarāḥ /
janmamṛtyoryathā paścāt prāṅ naivamadhunāpi bhoḥ // BhP_06.15.005 //

bhūtairbhūtāni bhūteśaḥ sṛjaty avati hanti ca /
ātmasṛṣṭairasvatantrairanapekṣo 'pi bālavat // BhP_06.15.006 //

dehena dehino rājan dehāddeho 'bhijāyate /
bījādeva yathā bījaṃ dehy artha iva śāśvataḥ // BhP_06.15.007 //

dehadehivibhāgo 'yamavivekakṛtaḥ purā /
jātivyaktivibhāgo 'yaṃ yathā vastuni kalpitaḥ // BhP_06.15.008 //

BhP_06.15.009/0 śrīśuka uvāca

evamāśvāsito rājā citraketurdvijoktibhiḥ /
vimṛjya pāṇinā vaktramādhimlānamabhāṣata // BhP_06.15.009 //

BhP_06.15.010/0 śrīrājovāca

kau yuvāṃ jñānasampannau mahiṣṭhau ca mahīyasām /
avadhūtena veṣeṇa gūḍhāviha samāgatau // BhP_06.15.010 //

caranti hy avanau kāmaṃ brāhmaṇā bhagavatpriyāḥ /
mādṛśāṃ grāmyabuddhīnāṃ bodhāyonmattaliṅginaḥ // BhP_06.15.011 //

kumāro nārada ṛbhuraṅgirā devalo 'sitaḥ /
apāntaratamā vyāso mārkaṇḍeyo 'tha gautamaḥ // BhP_06.15.012 //

vasiṣṭho bhagavān rāmaḥ kapilo bādarāyaṇiḥ /
durvāsā yājñavalkyaśca jātukarṇastathāruṇiḥ // BhP_06.15.013 //

romaśaścyavano datta āsuriḥ sapatañjaliḥ /
ṛṣirvedaśirā dhaumyo muniḥ pañcaśikhastathā // BhP_06.15.014 //

hiraṇyanābhaḥ kauśalyaḥ śrutadeva ṛtadhvajaḥ /
ete pare ca siddheśāścaranti jñānahetavaḥ // BhP_06.15.015 //

tasmādyuvāṃ grāmyapaśormama mūḍhadhiyaḥ prabhū /
andhe tamasi magnasya jñānadīpa udīryatām // BhP_06.15.016 //

BhP_06.15.017/0 śrīaṅgirā uvāca

ahaṃ te putrakāmasya putrado 'smy aṅgirā nṛpa /
eṣa brahmasutaḥ sākṣān nārado bhagavān ṛṣiḥ // BhP_06.15.017 //

itthaṃ tvāṃ putraśokena magnaṃ tamasi dustare /
atadarhamanusmṛtya mahāpuruṣagocaram // BhP_06.15.018 //

anugrahāya bhavataḥ prāptāvāvāmiha prabho /
brahmaṇyo bhagavadbhakto nāvāsāditumarhasi // BhP_06.15.019 //

tadaiva te paraṃ jñānaṃ dadāmi gṛhamāgataḥ /
jñātvānyābhiniveśaṃ te putrameva dadāmy aham // BhP_06.15.020 //

adhunā putriṇāṃ tāpo bhavataivānubhūyate /
evaṃ dārā gṛhā rāyo vividhaiśvaryasampadaḥ // BhP_06.15.021 //

śabdādayaśca viṣayāścalā rājyavibhūtayaḥ /
mahī rājyaṃ balaṃ koṣo bhṛtyāmātyasuhṛjjanāḥ // BhP_06.15.022 //

sarve 'pi śūraseneme śokamohabhayārtidāḥ /
gandharvanagaraprakhyāḥ svapnamāyāmanorathāḥ // BhP_06.15.023 //

dṛśyamānā vinārthena na dṛśyante manobhavāḥ /
karmabhirdhyāyato nānā karmāṇi manaso 'bhavan // BhP_06.15.024 //

ayaṃ hi dehino deho dravyajñānakriyātmakaḥ /
dehino vividhakleśa santāpakṛdudāhṛtaḥ // BhP_06.15.025 //

tasmāt svasthena manasā vimṛśya gatimātmanaḥ /
dvaite dhruvārthaviśrambhaṃ tyajopaśamamāviśa // BhP_06.15.026 //

BhP_06.15.027/0 śrīnārada uvāca

etāṃ mantropaniṣadaṃ pratīccha prayato mama /
yāṃ dhārayan saptarātrāddraṣṭā saṅkarṣaṇaṃ vibhum // BhP_06.15.027 //

yatpādamūlamupasṛtya narendra pūrve $ śarvādayo bhramamimaṃ dvitayaṃ visṛjya &amp;

sadyastadīyamatulānadhikaṃ mahitvaṃ % prāpurbhavān api paraṃ na cirādupaiti // BhP_06.15.028* //

BhP_06.16.001/0 śrībādarāyaṇiruvāca

atha devaṛṣī rājan samparetaṃ nṛpātmajam /
darśayitveti hovāca jñātīnāmanuśocatām // BhP_06.16.001 //

BhP_06.16.002/0 śrīnārada uvāca

jīvātman paśya bhadraṃ te mātaraṃ pitaraṃ ca te /
suhṛdo bāndhavāstaptāḥ śucā tvatkṛtayā bhṛśam // BhP_06.16.002 //

kalevaraṃ svamāviśya śeṣamāyuḥ suhṛdvṛtaḥ /
bhuṅkṣva bhogān pitṛprattān adhitiṣṭha nṛpāsanam // BhP_06.16.003 //

BhP_06.16.004/0 jīva uvāca

kasmin janmany amī mahyaṃ pitaro mātaro 'bhavan /
karmabhirbhrāmyamāṇasya devatiryaṅnṛyoniṣu // BhP_06.16.004 //

bandhujñātyarimadhyastha mitrodāsīnavidviṣaḥ /
sarva eva hi sarveṣāṃ bhavanti kramaśo mithaḥ // BhP_06.16.005 //

yathā vastūni paṇyāni hemādīni tatastataḥ /
paryaṭanti nareṣvevaṃ jīvo yoniṣu kartṛṣu // BhP_06.16.006 //

nityasyārthasya sambandho hy anityo dṛśyate nṛṣu /
yāvadyasya hi sambandho mamatvaṃ tāvadeva hi // BhP_06.16.007 //

evaṃ yonigato jīvaḥ sa nityo nirahaṅkṛtaḥ /
yāvadyatropalabhyeta tāvat svatvaṃ hi tasya tat // BhP_06.16.008 //

eṣa nityo 'vyayaḥ sūkṣma eṣa sarvāśrayaḥ svadṛk /
ātmamāyāguṇairviśvamātmānaṃ sṛjate prabhuḥ // BhP_06.16.009 //

na hy asyāsti priyaḥ kaścin nāpriyaḥ svaḥ paro 'pi vā /
ekaḥ sarvadhiyāṃ draṣṭā kartṝṇāṃ guṇadoṣayoḥ // BhP_06.16.010 //

nādatta ātmā hi guṇaṃ na doṣaṃ na kriyāphalam /
udāsīnavadāsīnaḥ parāvaradṛg īśvaraḥ // BhP_06.16.011 //

BhP_06.16.012/0 śrībādarāyaṇiruvāca

ity udīrya gato jīvo jñātayastasya te tadā /
vismitā mumucuḥ śokaṃ chittvātmasnehaśṛṅkhalām // BhP_06.16.012 //

nirhṛtya jñātayo jñāterdehaṃ kṛtvocitāḥ kriyāḥ /
tatyajurdustyajaṃ snehaṃ śokamohabhayārtidam // BhP_06.16.013 //

bālaghnyo vrīḍitāstatra bālahatyāhataprabhāḥ /
bālahatyāvrataṃ cerurbrāhmaṇairyan nirūpitam /
yamunāyāṃ mahārāja smarantyo dvijabhāṣitam // BhP_06.16.014 //

sa itthaṃ pratibuddhātmā citraketurdvijoktibhiḥ /
gṛhāndhakūpān niṣkrāntaḥ saraḥpaṅkādiva dvipaḥ // BhP_06.16.015 //

kālindyāṃ vidhivat snātvā kṛtapuṇyajalakriyaḥ /
maunena saṃyataprāṇo brahmaputrāvavandata // BhP_06.16.016 //

atha tasmai prapannāya bhaktāya prayatātmane /
bhagavān nāradaḥ prīto vidyāmetāmuvāca ha // BhP_06.16.017 //

oṃ namastubhyaṃ bhagavate vāsudevāya dhīmahi /
pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca // BhP_06.16.018 //

namo vijñānamātrāya paramānandamūrtaye /
ātmārāmāya śāntāya nivṛttadvaitadṛṣṭaye // BhP_06.16.019 //

ātmānandānubhūtyaiva nyastaśaktyūrmaye namaḥ /
hṛṣīkeśāya mahate namaste 'nantamūrtaye // BhP_06.16.020 //

vacasy uparate 'prāpya ya eko manasā saha /
anāmarūpaścinmātraḥ so 'vyān naḥ sadasatparaḥ // BhP_06.16.021 //

yasminnidaṃ yataścedaṃ tiṣṭhaty apyeti jāyate /
mṛṇmayeṣviva mṛjjātistasmai te brahmaṇe namaḥ // BhP_06.16.022 //

yan na spṛśanti na vidurmanobuddhīndriyāsavaḥ /
antarbahiśca vitataṃ vyomavat tan nato 'smy aham // BhP_06.16.023 //

dehendriyaprāṇamanodhiyo 'mī yadaṃśaviddhāḥ pracaranti karmasu /
naivānyadā lauhamivāprataptaṃ sthāneṣu taddraṣṭrapadeśameti // BhP_06.16.024 //

oṃ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye sakalasātvataparivṛḍhanikarakarakamalakuḍmalopalālitacaraṇāravindayugala paramaparameṣṭhin namaste // BhP_06.16.025 //_* BhP_06.16.026/0 śrīśuka uvāca

bhaktāyaitāṃ prapannāya vidyāmādiśya nāradaḥ /
yayāvaṅgirasā sākaṃ dhāma svāyambhuvaṃ prabho // BhP_06.16.026 //

citraketustu tāṃ vidyāṃ yathā nāradabhāṣitām /
dhārayāmāsa saptāhamabbhakṣaḥ susamāhitaḥ // BhP_06.16.027 //

tataḥ sa saptarātrānte vidyayā dhāryamāṇayā /
vidyādharādhipatyaṃ ca lebhe 'pratihataṃ nṛpa // BhP_06.16.028 //

tataḥ katipayāhobhirvidyayeddhamanogatiḥ /
jagāma devadevasya śeṣasya caraṇāntikam // BhP_06.16.029 //

mṛṇālagauraṃ śitivāsasaṃ sphurat kirīṭakeyūrakaṭitrakaṅkaṇam /
prasannavaktrāruṇalocanaṃ vṛtaṃ dadarśa siddheśvaramaṇḍalaiḥ prabhum // BhP_06.16.030 //

taddarśanadhvastasamastakilbiṣaḥ svasthāmalāntaḥkaraṇo 'bhyayān muniḥ /
pravṛddhabhaktyā praṇayāśrulocanaḥ prahṛṣṭaromānamadādipuruṣam // BhP_06.16.031 //

sa uttamaślokapadābjaviṣṭaraṃ premāśruleśairupamehayan muhuḥ /
premoparuddhākhilavarṇanirgamo naivāśakat taṃ prasamīḍituṃ ciram // BhP_06.16.032 //

tataḥ samādhāya mano manīṣayā babhāṣa etat pratilabdhavāg asau /
niyamya sarvendriyabāhyavartanaṃ jagadguruṃ sātvataśāstravigraham // BhP_06.16.033 //

BhP_06.16.034/0 citraketuruvāca

ajita jitaḥ samamatibhiḥ sādhubhirbhavān jitātmabhirbhavatā /
vijitāste 'pi ca bhajatām akāmātmanāṃ ya ātmado 'tikaruṇaḥ // BhP_06.16.034 //

tava vibhavaḥ khalu bhagavan jagadudayasthitilayādīni /
viśvasṛjaste 'ṃśāṃśās tatra mṛṣā spardhanti pṛthag abhimatyā // BhP_06.16.035 //

paramāṇuparamamahatos tvamādyantāntaravartī trayavidhuraḥ /
ādāvante 'pi ca sattvānāṃ yaddhruvaṃ tadevāntarāle 'pi // BhP_06.16.036 //

kṣityādibhireṣa kilāvṛtaḥ saptabhirdaśaguṇottarairaṇḍakośaḥ /
yatra pataty aṇukalpaḥ sahāṇḍakoṭikoṭibhistadanantaḥ // BhP_06.16.037 //

viṣayatṛṣo narapaśavo ya upāsate vibhūtīrna paraṃ tvām /
teṣāmāśiṣa īśa tadanu vinaśyanti yathā rājakulam // BhP_06.16.038 //

kāmadhiyastvayi racitā na parama rohanti yathā karambhabījāni /
jñānātmany aguṇamaye guṇagaṇato 'sya dvandvajālāni // BhP_06.16.039 //

jitamajita tadā bhavatā yadāha bhāgavataṃ dharmamanavadyam /
niṣkiñcanā ye munaya ātmārāmā yamupāsate 'pavargāya // BhP_06.16.040 //

viṣamamatirna yatra nṛṇāṃ tvamahamiti mama taveti ca yadanyatra /
viṣamadhiyā racito yaḥ sa hy aviśuddhaḥ kṣayiṣṇuradharmabahulaḥ // BhP_06.16.041 //

kaḥ kṣemo nijaparayoḥ kiyān vārthaḥ svaparadruhā dharmeṇa /
svadrohāt tava kopaḥ parasampīḍayā ca tathādharmaḥ // BhP_06.16.042 //

na vyabhicarati tavekṣā yayā hy abhihito bhāgavato dharmaḥ /
sthiracarasattvakadambeṣv apṛthagdhiyo yamupāsate tvāryāḥ // BhP_06.16.043 //

na hi bhagavannaghaṭitamidaṃ tvaddarśanān nṛṇāmakhilapāpakṣayaḥ /
yannāma sakṛc chravaṇāt pukkaśo 'pi vimucyate saṃsārāt // BhP_06.16.044 //

atha bhagavan vayamadhunā tvadavalokaparimṛṣṭāśayamalāḥ /
suraṛṣiṇā yat kathitaṃ tāvakena kathamanyathā bhavati // BhP_06.16.045 //

viditamananta samastaṃ tava jagadātmano janairihācaritam /
vijñāpyaṃ paramaguroḥ kiyadiva savituriva khadyotaiḥ // BhP_06.16.046 //

namastubhyaṃ bhagavate sakalajagatsthitilayodayeśāya /
duravasitātmagataye kuyogināṃ bhidā paramahaṃsāya // BhP_06.16.047 //

yaṃ vai śvasantamanu viśvasṛjaḥ śvasanti $ yaṃ cekitānamanu cittaya uccakanti &amp;

bhūmaṇḍalaṃ sarṣapāyati yasya mūrdhni % tasmai namo bhagavate 'stu sahasramūrdhne // BhP_06.16.048* //

BhP_06.16.049/0 śrīśuka uvāca

saṃstuto bhagavān evamanantastamabhāṣata /
vidyādharapatiṃ prītaścitraketuṃ kurūdvaha // BhP_06.16.049 //

BhP_06.16.050/0 śrībhagavān uvāca

yan nāradāṅgirobhyāṃ te vyāhṛtaṃ me 'nuśāsanam /
saṃsiddho 'si tayā rājan vidyayā darśanāc ca me // BhP_06.16.050 //

ahaṃ vai sarvabhūtāni bhūtātmā bhūtabhāvanaḥ /
śabdabrahma paraṃ brahma mamobhe śāśvatī tanū // BhP_06.16.051 //

loke vitatamātmānaṃ lokaṃ cātmani santatam /
ubhayaṃ ca mayā vyāptaṃ mayi caivobhayaṃ kṛtam // BhP_06.16.052 //

yathā suṣuptaḥ puruṣo viśvaṃ paśyati cātmani /
ātmānamekadeśasthaṃ manyate svapna utthitaḥ // BhP_06.16.053 //

evaṃ jāgaraṇādīni jīvasthānāni cātmanaḥ /
māyāmātrāṇi vijñāya taddraṣṭāraṃ paraṃ smaret // BhP_06.16.054 //

yena prasuptaḥ puruṣaḥ svāpaṃ vedātmanastadā /
sukhaṃ ca nirguṇaṃ brahma tamātmānamavehi mām // BhP_06.16.055 //

ubhayaṃ smarataḥ puṃsaḥ prasvāpapratibodhayoḥ /
anveti vyatiricyeta taj jñānaṃ brahma tat param // BhP_06.16.056 //

yadetadvismṛtaṃ puṃso madbhāvaṃ bhinnamātmanaḥ /
tataḥ saṃsāra etasya dehāddeho mṛtermṛtiḥ // BhP_06.16.057 //

labdhveha mānuṣīṃ yoniṃ jñānavijñānasambhavām /
ātmānaṃ yo na buddhyeta na kvacit kṣemamāpnuyāt // BhP_06.16.058 //

smṛtvehāyāṃ parikleśaṃ tataḥ phalaviparyayam /
abhayaṃ cāpy anīhāyāṃ saṅkalpādviramet kaviḥ // BhP_06.16.059 //

sukhāya duḥkhamokṣāya kurvāte dampatī kriyāḥ /
tato 'nivṛttiraprāptirduḥkhasya ca sukhasya ca // BhP_06.16.060 //

evaṃ viparyayaṃ buddhvā nṛṇāṃ vijñābhimāninām /
ātmanaśca gatiṃ sūkṣmāṃ sthānatrayavilakṣaṇām // BhP_06.16.061 //

dṛṣṭaśrutābhirmātrābhirnirmuktaḥ svena tejasā /
jñānavijñānasantṛpto madbhaktaḥ puruṣo bhavet // BhP_06.16.062 //

etāvān eva manujairyoganaipuṇyabuddhibhiḥ /
svārthaḥ sarvātmanā jñeyo yat parātmaikadarśanam // BhP_06.16.063 //

tvametac chraddhayā rājannapramatto vaco mama /
jñānavijñānasampanno dhārayannāśu sidhyasi // BhP_06.16.064 //

BhP_06.16.065/0 śrīśuka uvāca

āśvāsya bhagavān itthaṃ citraketuṃ jagadguruḥ /
paśyatastasya viśvātmā tataścāntardadhe hariḥ // BhP_06.16.065 //

BhP_06.17.001/0 śrīśuka uvāca

yataścāntarhito 'nantastasyai kṛtvā diśe namaḥ /
vidyādharaścitraketuścacāra gagane caraḥ // BhP_06.17.001 //

sa lakṣaṃ varṣalakṣāṇāmavyāhatabalendriyaḥ /
stūyamāno mahāyogī munibhiḥ siddhacāraṇaiḥ // BhP_06.17.002 //

kulācalendradroṇīṣu nānāsaṅkalpasiddhiṣu /
reme vidyādharastrībhirgāpayan harimīśvaram // BhP_06.17.003 //

ekadā sa vimānena viṣṇudattena bhāsvatā /
giriśaṃ dadṛśe gacchan parītaṃ siddhacāraṇaiḥ // BhP_06.17.004 //

āliṅgyāṅkīkṛtāṃ devīṃ bāhunā munisaṃsadi /
uvāca devyāḥ śṛṇvantyā jahāsoccaistadantike // BhP_06.17.005 //

BhP_06.17.006/0 citraketuruvāca

eṣa lokaguruḥ sākṣāddharmaṃ vaktā śarīriṇām /
āste mukhyaḥ sabhāyāṃ vai mithunībhūya bhāryayā // BhP_06.17.006 //

jaṭādharastīvratapā brahmavādisabhāpatiḥ /
aṅkīkṛtya striyaṃ cāste gatahrīḥ prākṛto yathā // BhP_06.17.007 //

prāyaśaḥ prākṛtāścāpi striyaṃ rahasi bibhrati /
ayaṃ mahāvratadharo bibharti sadasi striyam // BhP_06.17.008 //

BhP_06.17.009/0 śrīśuka uvāca

bhagavān api tac chrutvā prahasyāgādhadhīrnṛpa /
tūṣṇīṃ babhūva sadasi sabhyāśca tadanuvratāḥ // BhP_06.17.009 //

ity atadvīryaviduṣi bruvāṇe bahvaśobhanam /
ruṣāha devī dhṛṣṭāya nirjitātmābhimānine // BhP_06.17.010 //

BhP_06.17.011/0 śrīpārvaty uvāca

ayaṃ kimadhunā loke śāstā daṇḍadharaḥ prabhuḥ /
asmadvidhānāṃ duṣṭānāṃ nirlajjānāṃ ca viprakṛt // BhP_06.17.011 //

na veda dharmaṃ kila padmayonir na brahmaputrā bhṛgunāradādyāḥ /
na vai kumāraḥ kapilo manuśca ye no niṣedhanty ativartinaṃ haram // BhP_06.17.012 //

eṣāmanudhyeyapadābjayugmaṃ jagadguruṃ maṅgalamaṅgalaṃ svayam /
yaḥ kṣatrabandhuḥ paribhūya sūrīn praśāsti dhṛṣṭastadayaṃ hi daṇḍyaḥ // BhP_06.17.013 //

nāyamarhati vaikuṇṭha pādamūlopasarpaṇam /
sambhāvitamatiḥ stabdhaḥ sādhubhiḥ paryupāsitam // BhP_06.17.014 //

ataḥ pāpīyasīṃ yonimāsurīṃ yāhi durmate /
yatheha bhūyo mahatāṃ na kartā putra kilbiṣam // BhP_06.17.015 //

BhP_06.17.016/0 śrīśuka uvāca

evaṃ śaptaścitraketurvimānādavaruhya saḥ /
prasādayāmāsa satīṃ mūrdhnā namreṇa bhārata // BhP_06.17.016 //

BhP_06.17.017/0 citraketuruvāca

pratigṛhṇāmi te śāpamātmano 'ñjalināmbike /
devairmartyāya yat proktaṃ pūrvadiṣṭaṃ hi tasya tat // BhP_06.17.017 //

saṃsāracakra etasmiñ janturajñānamohitaḥ /
bhrāmyan sukhaṃ ca duḥkhaṃ ca bhuṅkte sarvatra sarvadā // BhP_06.17.018 //

naivātmā na paraścāpi kartā syāt sukhaduḥkhayoḥ /
kartāraṃ manyate 'trājña ātmānaṃ parameva ca // BhP_06.17.019 //

guṇapravāha etasmin kaḥ śāpaḥ ko nvanugrahaḥ /
kaḥ svargo narakaḥ ko vā kiṃ sukhaṃ duḥkhameva vā // BhP_06.17.020 //

ekaḥ sṛjati bhūtāni bhagavān ātmamāyayā /
eṣāṃ bandhaṃ ca mokṣaṃ ca sukhaṃ duḥkhaṃ ca niṣkalaḥ // BhP_06.17.021 //

na tasya kaściddayitaḥ pratīpo na jñātibandhurna paro na ca svaḥ /
samasya sarvatra nirañjanasya sukhe na rāgaḥ kuta eva roṣaḥ // BhP_06.17.022 //

tathāpi tacchaktivisarga eṣāṃ sukhāya duḥkhāya hitāhitāya /
bandhāya mokṣāya ca mṛtyujanmanoḥ śarīriṇāṃ saṃsṛtaye 'vakalpate // BhP_06.17.023 //

atha prasādaye na tvāṃ śāpamokṣāya bhāmini /
yan manyase hy asādhūktaṃ mama tat kṣamyatāṃ sati // BhP_06.17.024 //

BhP_06.17.025/0 śrīśuka uvāca

iti prasādya giriśau citraketurarindama /
jagāma svavimānena paśyatoḥ smayatostayoḥ // BhP_06.17.025 //

tatastu bhagavān rudro rudrāṇīmidamabravīt /
devarṣidaityasiddhānāṃ pārṣadānāṃ ca śṛṇvatām // BhP_06.17.026 //

BhP_06.17.027/0 śrīrudra uvāca

dṛṣṭavaty asi suśroṇi hareradbhutakarmaṇaḥ /
māhātmyaṃ bhṛtyabhṛtyānāṃ niḥspṛhāṇāṃ mahātmanām // BhP_06.17.027 //

nārāyaṇaparāḥ sarve na kutaścana bibhyati /
svargāpavarganarakeṣvapi tulyārthadarśinaḥ // BhP_06.17.028 //

dehināṃ dehasaṃyogāddvandvānīśvaralīlayā /
sukhaṃ duḥkhaṃ mṛtirjanma śāpo 'nugraha eva ca // BhP_06.17.029 //

avivekakṛtaḥ puṃso hy arthabheda ivātmani /
guṇadoṣavikalpaśca bhideva srajivat kṛtaḥ // BhP_06.17.030 //

vāsudeve bhagavati bhaktimudvahatāṃ nṛṇām /
jñānavairāgyavīryāṇāṃ na hi kaścidvyapāśrayaḥ // BhP_06.17.031 //

nāhaṃ viriñco na kumāranāradau na brahmaputrā munayaḥ sureśāḥ /
vidāma yasyehitamaṃśakāṃśakā na tatsvarūpaṃ pṛthagīśamāninaḥ // BhP_06.17.032 //

na hy asyāsti priyaḥ kaścin nāpriyaḥ svaḥ paro 'pi vā /
ātmatvāt sarvabhūtānāṃ sarvabhūtapriyo hariḥ // BhP_06.17.033 //

tasya cāyaṃ mahābhāgaścitraketuḥ priyo 'nugaḥ /
sarvatra samadṛk śānto hy ahaṃ caivācyutapriyaḥ // BhP_06.17.034 //

tasmān na vismayaḥ kāryaḥ puruṣeṣu mahātmasu /
mahāpuruṣabhakteṣu śānteṣu samadarśiṣu // BhP_06.17.035 //

BhP_06.17.036/0 śrīśuka uvāca

iti śrutvā bhagavataḥ śivasyomābhibhāṣitam /
babhūva śāntadhī rājan devī vigatavismayā // BhP_06.17.036 //

iti bhāgavato devyāḥ pratiśaptumalantamaḥ /
mūrdhnā sa jagṛhe śāpametāvat sādhulakṣaṇam // BhP_06.17.037 //

jajñe tvaṣṭurdakṣiṇāgnau dānavīṃ yonimāśritaḥ /
vṛtra ity abhivikhyāto jñānavijñānasaṃyutaḥ // BhP_06.17.038 //

etat te sarvamākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
vṛtrasyāsurajāteśca kāraṇaṃ bhagavanmateḥ // BhP_06.17.039 //

itihāsamimaṃ puṇyaṃ citraketormahātmanaḥ /
māhātmyaṃ viṣṇubhaktānāṃ śrutvā bandhādvimucyate // BhP_06.17.040 //

ya etat prātarutthāya śraddhayā vāgyataḥ paṭhet /
itihāsaṃ hariṃ smṛtvā sa yāti paramāṃ gatim // BhP_06.17.041 //

BhP_06.18.001/0 śrīśuka uvāca

pṛśnistu patnī savituḥ sāvitrīṃ vyāhṛtiṃ trayīm /
agnihotraṃ paśuṃ somaṃ cāturmāsyaṃ mahāmakhān // BhP_06.18.001 //

siddhirbhagasya bhāryāṅga mahimānaṃ vibhuṃ prabhum /
āśiṣaṃ ca varārohāṃ kanyāṃ prāsūta suvratām // BhP_06.18.002 //

dhātuḥ kuhūḥ sinīvālī rākā cānumatistathā /
sāyaṃ darśamatha prātaḥ pūrṇamāsamanukramāt // BhP_06.18.003 //

agnīn purīṣyān ādhatta kriyāyāṃ samanantaraḥ /
carṣaṇī varuṇasyāsīdyasyāṃ jāto bhṛguḥ punaḥ // BhP_06.18.004 //

vālmīkiśca mahāyogī valmīkādabhavat kila /
agastyaśca vasiṣṭhaśca mitrāvaruṇayorṛṣī // BhP_06.18.005 //

retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam /
revatyāṃ mitra utsargamariṣṭaṃ pippalaṃ vyadhāt // BhP_06.18.006 //

paulomyāmindra ādhatta trīn putrān iti naḥ śrutam /
jayantamṛṣabhaṃ tāta tṛtīyaṃ mīḍhuṣaṃ prabhuḥ // BhP_06.18.007 //

urukramasya devasya māyāvāmanarūpiṇaḥ /
kīrtau patnyāṃ bṛhacchlokastasyāsan saubhagādayaḥ // BhP_06.18.008 //

tatkarmaguṇavīryāṇi kāśyapasya mahātmanaḥ /
paścādvakṣyāmahe 'dityāṃ yathaivāvatatāra ha // BhP_06.18.009 //

atha kaśyapadāyādān daiteyān kīrtayāmi te /
yatra bhāgavataḥ śrīmān prahrādo balireva ca // BhP_06.18.010 //

diterdvāveva dāyādau daityadānavavanditau /
hiraṇyakaśipurnāma hiraṇyākṣaśca kīrtitau // BhP_06.18.011 //

hiraṇyakaśiporbhāryā kayādhurnāma dānavī /
jambhasya tanayā sā tu suṣuve caturaḥ sutān // BhP_06.18.012 //

saṃhrādaṃ prāg anuhrādaṃ hrādaṃ prahrādameva ca /
tatsvasā siṃhikā nāma rāhuṃ vipracito 'grahīt // BhP_06.18.013 //

śiro 'haradyasya hariścakreṇa pibato 'mṛtam /
saṃhrādasya kṛtirbhāryā sūta pañcajanaṃ tataḥ // BhP_06.18.014 //

hrādasya dhamanirbhāryā sūta vātāpimilvalam /
yo 'gastyāya tvatithaye pece vātāpimilvalaḥ // BhP_06.18.015 //

anuhrādasya sūryāyāṃ bāṣkalo mahiṣastathā /
virocanastu prāhrādirdevyāṃ tasyābhavadbaliḥ // BhP_06.18.016 //

bāṇajyeṣṭhaṃ putraśatamaśanāyāṃ tato 'bhavat /
tasyānubhāvaṃ suślokyaṃ paścādevābhidhāsyate // BhP_06.18.017 //

bāṇa ārādhya giriśaṃ lebhe tadgaṇamukhyatām /
yatpārśve bhagavān āste hy adyāpi purapālakaḥ // BhP_06.18.018 //

marutaśca diteḥ putrāścatvāriṃśan navādhikāḥ /
ta āsannaprajāḥ sarve nītā indreṇa sātmatām // BhP_06.18.019 //

BhP_06.18.020/0 śrīrājovāca

kathaṃ ta āsuraṃ bhāvamapohyautpattikaṃ guro /
indreṇa prāpitāḥ sātmyaṃ kiṃ tat sādhu kṛtaṃ hi taiḥ // BhP_06.18.020 //

ime śraddadhate brahmannṛṣayo hi mayā saha /
parijñānāya bhagavaṃstan no vyākhyātumarhasi // BhP_06.18.021 //

BhP_06.18.022/0 śrīsūta uvāca

tadviṣṇurātasya sa bādarāyaṇir vaco niśamyādṛtamalpamarthavat /
sabhājayan san nibhṛtena cetasā jagāda satrāyaṇa sarvadarśanaḥ // BhP_06.18.022 //

BhP_06.18.023/0 śrīśuka uvāca

hataputrā ditiḥ śakra pārṣṇigrāheṇa viṣṇunā /
manyunā śokadīptena jvalantī paryacintayat // BhP_06.18.023 //

kadā nu bhrātṛhantāramindriyārāmamulbaṇam /
aklinnahṛdayaṃ pāpaṃ ghātayitvā śaye sukham // BhP_06.18.024 //

kṛmiviḍbhasmasaṃjñāsīdyasyeśābhihitasya ca /
bhūtadhruk tatkṛte svārthaṃ kiṃ veda nirayo yataḥ // BhP_06.18.025 //

āśāsānasya tasyedaṃ dhruvamunnaddhacetasaḥ /
madaśoṣaka indrasya bhūyādyena suto hi me // BhP_06.18.026 //

iti bhāvena sā bharturācacārāsakṛt priyam /
śuśrūṣayānurāgeṇa praśrayeṇa damena ca // BhP_06.18.027 //

bhaktyā paramayā rājan manojñairvalgubhāṣitaiḥ /
mano jagrāha bhāvajñā sasmitāpāṅgavīkṣaṇaiḥ // BhP_06.18.028 //

evaṃ striyā jaḍībhūto vidvān api manojñayā /
bāḍhamity āha vivaśo na tac citraṃ hi yoṣiti // BhP_06.18.029 //

vilokyaikāntabhūtāni bhūtāny ādau prajāpatiḥ /
striyaṃ cakre svadehārdhaṃ yayā puṃsāṃ matirhṛtā // BhP_06.18.030 //

evaṃ śuśrūṣitastāta bhagavān kaśyapaḥ striyā /
prahasya paramaprīto ditimāhābhinandya ca // BhP_06.18.031 //

BhP_06.18.032/0 śrīkaśyapa uvāca

varaṃ varaya vāmoru prītaste 'hamanindite /
striyā bhartari suprīte kaḥ kāma iha cāgamaḥ // BhP_06.18.032 //

patireva hi nārīṇāṃ daivataṃ paramaṃ smṛtam /
mānasaḥ sarvabhūtānāṃ vāsudevaḥ śriyaḥ patiḥ // BhP_06.18.033 //

sa eva devatāliṅgairnāmarūpavikalpitaiḥ /
ijyate bhagavān pumbhiḥ strībhiśca patirūpadhṛk // BhP_06.18.034 //

tasmāt pativratā nāryaḥ śreyaskāmāḥ sumadhyame /
yajante 'nanyabhāvena patimātmānamīśvaram // BhP_06.18.035 //

so 'haṃ tvayārcito bhadre īdṛgbhāvena bhaktitaḥ /
taṃ te sampādaye kāmamasatīnāṃ sudurlabham // BhP_06.18.036 //

BhP_06.18.037/0 ditiruvāca

varado yadi me brahman putramindrahaṇaṃ vṛṇe /
amṛtyuṃ mṛtaputrāhaṃ yena me ghātitau sutau // BhP_06.18.037 //

niśamya tadvaco vipro vimanāḥ paryatapyata /
aho adharmaḥ sumahān adya me samupasthitaḥ // BhP_06.18.038 //

aho arthendriyārāmo yoṣinmayyeha māyayā /
gṛhītacetāḥ kṛpaṇaḥ patiṣye narake dhruvam // BhP_06.18.039 //

ko 'tikramo 'nuvartantyāḥ svabhāvamiha yoṣitaḥ /
dhiṅ māṃ batābudhaṃ svārthe yadahaṃ tvajitendriyaḥ // BhP_06.18.040 //

śaratpadmotsavaṃ vaktraṃ vacaśca śravaṇāmṛtam /
hṛdayaṃ kṣuradhārābhaṃ strīṇāṃ ko veda ceṣṭitam // BhP_06.18.041 //

na hi kaścit priyaḥ strīṇāmañjasā svāśiṣātmanām /
patiṃ putraṃ bhrātaraṃ vā ghnanty arthe ghātayanti ca // BhP_06.18.042 //

pratiśrutaṃ dadāmīti vacastan na mṛṣā bhavet /
vadhaṃ nārhati cendro 'pi tatredamupakalpate // BhP_06.18.043 //

iti sañcintya bhagavān mārīcaḥ kurunandana /
uvāca kiñcit kupita ātmānaṃ ca vigarhayan // BhP_06.18.044 //

BhP_06.18.045/0 śrīkaśyapa uvāca

putraste bhavitā bhadre indrahādevabāndhavaḥ /
saṃvatsaraṃ vratamidaṃ yady añjo dhārayiṣyasi // BhP_06.18.045 //

BhP_06.18.046/0 ditiruvāca

dhārayiṣye vrataṃ brahman brūhi kāryāṇi yāni me /
yāni ceha niṣiddhāni na vrataṃ ghnanti yāny uta // BhP_06.18.046 //

BhP_06.18.047/0 śrīkaśyapa uvāca

na hiṃsyādbhūtajātāni na śapen nānṛtaṃ vadet /
na chindyān nakharomāṇi na spṛśedyadamaṅgalam // BhP_06.18.047 //

nāpsu snāyān na kupyeta na sambhāṣeta durjanaiḥ /
na vasītādhautavāsaḥ srajaṃ ca vidhṛtāṃ kvacit // BhP_06.18.048 //

nocchiṣṭaṃ caṇḍikānnaṃ ca sāmiṣaṃ vṛṣalāhṛtam /
bhuñjītodakyayā dṛṣṭaṃ piben nāñjalinā tvapaḥ // BhP_06.18.049 //

nocchiṣṭāspṛṣṭasalilā sandhyāyāṃ muktamūrdhajā /
anarcitāsaṃyatavāk nāsaṃvītā bahiścaret // BhP_06.18.050 //

nādhautapādāprayatā nārdrapādā udakśirāḥ /
śayīta nāparāṅ nānyairna nagnā na ca sandhyayoḥ // BhP_06.18.051 //

dhautavāsā śucirnityaṃ sarvamaṅgalasaṃyutā /
pūjayet prātarāśāt prāg goviprāñ śriyamacyutam // BhP_06.18.052 //

striyo vīravatīścārcet sraggandhabalimaṇḍanaiḥ /
patiṃ cārcyopatiṣṭheta dhyāyet koṣṭhagataṃ ca tam // BhP_06.18.053 //

sāṃvatsaraṃ puṃsavanaṃ vratametadaviplutam /
dhārayiṣyasi cet tubhyaṃ śakrahā bhavitā sutaḥ // BhP_06.18.054 //

bāḍhamity abhyupetyātha ditī rājan mahāmanāḥ /
kaśyapādgarbhamādhatta vrataṃ cāñjo dadhāra sā // BhP_06.18.055 //

mātṛṣvasurabhiprāyamindra ājñāya mānada /
śuśrūṣaṇenāśramasthāṃ ditiṃ paryacarat kaviḥ // BhP_06.18.056 //

nityaṃ vanāt sumanasaḥ phalamūlasamitkuśān /
patrāṅkuramṛdo 'paśca kāle kāla upāharat // BhP_06.18.057 //

evaṃ tasyā vratasthāyā vratacchidraṃ harirnṛpa /
prepsuḥ paryacaraj jihmo mṛgaheva mṛgākṛtiḥ // BhP_06.18.058 //

nādhyagacchadvratacchidraṃ tatparo 'tha mahīpate /
cintāṃ tīvrāṃ gataḥ śakraḥ kena me syāc chivaṃ tviha // BhP_06.18.059 //

ekadā sā tu sandhyāyāmucchiṣṭā vratakarśitā /
aspṛṣṭavāryadhautāṅghriḥ suṣvāpa vidhimohitā // BhP_06.18.060 //

labdhvā tadantaraṃ śakro nidrāpahṛtacetasaḥ /
diteḥ praviṣṭa udaraṃ yogeśo yogamāyayā // BhP_06.18.061 //

cakarta saptadhā garbhaṃ vajreṇa kanakaprabham /
rudantaṃ saptadhaikaikaṃ mā rodīriti tān punaḥ // BhP_06.18.062 //

tamūcuḥ pāṭyamānāste sarve prāñjalayo nṛpa /
kiṃ na indra jighāṃsasi bhrātaro marutastava // BhP_06.18.063 //

mā bhaiṣṭa bhrātaro mahyaṃ yūyamity āha kauśikaḥ /
ananyabhāvān pārṣadān ātmano marutāṃ gaṇān // BhP_06.18.064 //

na mamāra ditergarbhaḥ śrīnivāsānukampayā /
bahudhā kuliśakṣuṇṇo drauṇyastreṇa yathā bhavān // BhP_06.18.065 //

sakṛdiṣṭvādipuruṣaṃ puruṣo yāti sāmyatām /
saṃvatsaraṃ kiñcidūnaṃ dityā yaddharirarcitaḥ // BhP_06.18.066 //

sajūrindreṇa pañcāśaddevāste maruto 'bhavan /
vyapohya mātṛdoṣaṃ te hariṇā somapāḥ kṛtāḥ // BhP_06.18.067 //

ditirutthāya dadṛśe kumārān analaprabhān /
indreṇa sahitān devī paryatuṣyadaninditā // BhP_06.18.068 //

athendramāha tātāhamādityānāṃ bhayāvaham /
apatyamicchanty acaraṃ vratametat suduṣkaram // BhP_06.18.069 //

ekaḥ saṅkalpitaḥ putraḥ sapta saptābhavan katham /
yadi te viditaṃ putra satyaṃ kathaya mā mṛṣā // BhP_06.18.070 //

BhP_06.18.071/0 indra uvāca

amba te 'haṃ vyavasitamupadhāryāgato 'ntikam /
labdhāntaro 'cchidaṃ garbhamarthabuddhirna dharmadṛk // BhP_06.18.071 //

kṛtto me saptadhā garbha āsan sapta kumārakāḥ /
te 'pi caikaikaśo vṛkṇāḥ saptadhā nāpi mamrire // BhP_06.18.072 //

tatastat paramāścaryaṃ vīkṣya vyavasitaṃ mayā /
mahāpuruṣapūjāyāḥ siddhiḥ kāpy ānuṣaṅgiṇī // BhP_06.18.073 //

ārādhanaṃ bhagavata īhamānā nirāśiṣaḥ /
ye tu necchanty api paraṃ te svārthakuśalāḥ smṛtāḥ // BhP_06.18.074 //

ārādhyātmapradaṃ devaṃ svātmānaṃ jagadīśvaram /
ko vṛṇīta guṇasparśaṃ budhaḥ syān narake 'pi yat // BhP_06.18.075 //

tadidaṃ mama daurjanyaṃ bāliśasya mahīyasi /
kṣantumarhasi mātastvaṃ diṣṭyā garbho mṛtotthitaḥ // BhP_06.18.076 //

BhP_06.18.077/0 śrīśuka uvāca

indrastayābhyanujñātaḥ śuddhabhāvena tuṣṭayā /
marudbhiḥ saha tāṃ natvā jagāma tridivaṃ prabhuḥ // BhP_06.18.077 //

evaṃ te sarvamākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
maṅgalaṃ marutāṃ janma kiṃ bhūyaḥ kathayāmi te // BhP_06.18.078 //

BhP_06.19.001/0 śrīrājovāca

vrataṃ puṃsavanaṃ brahman bhavatā yadudīritam /
tasya veditumicchāmi yena viṣṇuḥ prasīdati // BhP_06.19.001 //

BhP_06.19.002/0 śrīśuka uvāca

śukle mārgaśire pakṣe yoṣidbharturanujñayā /
ārabheta vratamidaṃ sārvakāmikamāditaḥ // BhP_06.19.002 //

niśamya marutāṃ janma brāhmaṇān anumantrya ca /
snātvā śukladatī śukle vasītālaṅkṛtāmbare /
pūjayet prātarāśāt prāg bhagavantaṃ śriyā saha // BhP_06.19.003 //

alaṃ te nirapekṣāya pūrṇakāma namo 'stu te /
mahāvibhūtipataye namaḥ sakalasiddhaye // BhP_06.19.004 //

yathā tvaṃ kṛpayā bhūtyā tejasā mahimaujasā /
juṣṭa īśa guṇaiḥ sarvaistato 'si bhagavān prabhuḥ // BhP_06.19.005 //

viṣṇupatni mahāmāye mahāpuruṣalakṣaṇe /
prīyethā me mahābhāge lokamātarnamo 'stu te // BhP_06.19.006 //

oṃ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye saha mahāvibhūtibhirbalimupaharāmīti anenāharaharmantreṇa viṣṇorāvāhanārghyapādyopasparśanasnānavāsaupavītavibhūṣaṇagandhapuṣpadhūpadīpopahārādyupacārān susamāhitopāharet // BhP_06.19.007 //_*

haviḥśeṣaṃ ca juhuyādanale dvādaśāhutīḥ /
oṃ namo bhagavate mahāpuruṣāya mahāvibhūtipataye svāheti // BhP_06.19.008 //

śriyaṃ viṣṇuṃ ca varadāvāśiṣāṃ prabhavāvubhau /
bhaktyā sampūjayen nityaṃ yadīcchet sarvasampadaḥ // BhP_06.19.009 //

praṇameddaṇḍavadbhūmau bhaktiprahveṇa cetasā /
daśavāraṃ japen mantraṃ tataḥ stotramudīrayet // BhP_06.19.010 //

yuvāṃ tu viśvasya vibhū jagataḥ kāraṇaṃ param /
iyaṃ hi prakṛtiḥ sūkṣmā māyāśaktirduratyayā // BhP_06.19.011 //

tasyā adhīśvaraḥ sākṣāt tvameva puruṣaḥ paraḥ /
tvaṃ sarvayajña ijyeyaṃ kriyeyaṃ phalabhug bhavān // BhP_06.19.012 //

guṇavyaktiriyaṃ devī vyañjako guṇabhug bhavān /
tvaṃ hi sarvaśarīry ātmā śrīḥ śarīrendriyāśayāḥ /
nāmarūpe bhagavatī pratyayastvamapāśrayaḥ // BhP_06.19.013 //

yathā yuvāṃ trilokasya varadau parameṣṭhinau /
tathā ma uttamaśloka santu satyā mahāśiṣaḥ // BhP_06.19.014 //

ity abhiṣṭūya varadaṃ śrīnivāsaṃ śriyā saha /
tan niḥsāryopaharaṇaṃ dattvācamanamarcayet // BhP_06.19.015 //

tataḥ stuvīta stotreṇa bhaktiprahveṇa cetasā /
yajñocchiṣṭamavaghrāya punarabhyarcayeddharim // BhP_06.19.016 //

patiṃ ca parayā bhaktyā mahāpuruṣacetasā /
priyaistaistairupanamet premaśīlaḥ svayaṃ patiḥ /
bibhṛyāt sarvakarmāṇi patnyā uccāvacāni ca // BhP_06.19.017 //

kṛtamekatareṇāpi dampatyorubhayorapi /
patnyāṃ kuryādanarhāyāṃ patiretat samāhitaḥ // BhP_06.19.018 //

viṣṇorvratamidaṃ bibhran na vihanyāt kathañcana /
viprān striyo vīravatīḥ sraggandhabalimaṇḍanaiḥ /
arcedaharaharbhaktyā devaṃ niyamamāsthitā // BhP_06.19.019 //

udvāsya devaṃ sve dhāmni tanniveditamagrataḥ /
adyādātmaviśuddhyarthaṃ sarvakāmasamṛddhaye // BhP_06.19.020 //

etena pūjāvidhinā māsān dvādaśa hāyanam /
nītvāthoparamet sādhvī kārtike carame 'hani // BhP_06.19.021 //

śvobhūte 'pa upaspṛśya kṛṣṇamabhyarcya pūrvavat /
payaḥśṛtena juhuyāc caruṇā saha sarpiṣā /
pākayajñavidhānena dvādaśaivāhutīḥ patiḥ // BhP_06.19.022 //

āśiṣaḥ śirasādāya dvijaiḥ prītaiḥ samīritāḥ /
praṇamya śirasā bhaktyā bhuñjīta tadanujñayā // BhP_06.19.023 //

ācāryamagrataḥ kṛtvā vāgyataḥ saha bandhubhiḥ /
dadyāt patnyai caroḥ śeṣaṃ suprajāstvaṃ susaubhagam // BhP_06.19.024 //

etac caritvā vidhivadvrataṃ vibhor abhīpsitārthaṃ labhate pumān iha /
strī caitadāsthāya labheta saubhagaṃ śriyaṃ prajāṃ jīvapatiṃ yaśo gṛham // BhP_06.19.025 //

kanyā ca vindeta samagralakṣaṇaṃ patiṃ tvavīrā hatakilbiṣāṃ gatim /
mṛtaprajā jīvasutā dhaneśvarī sudurbhagā subhagā rūpamagryam // BhP_06.19.026 //

vindedvirūpā virujā vimucyate ya āmayāvīndriyakalyadeham /
etat paṭhannabhyudaye ca karmaṇy anantatṛptiḥ pitṛdevatānām // BhP_06.19.027 //

tuṣṭāḥ prayacchanti samastakāmān homāvasāne hutabhuk śrīhariśca /
rājan mahan marutāṃ janma puṇyaṃ ditervrataṃ cābhihitaṃ mahat te // BhP_06.19.028 //

BhP_07.01.001/0 śrīrājovāca

samaḥ priyaḥ suhṛdbrahman bhūtānāṃ bhagavān svayam /
indrasyārthe kathaṃ daityān avadhīdviṣamo yathā // BhP_07.01.001 //

na hyasyārthaḥ suragaṇaiḥ sākṣān niḥśreyasātmanaḥ /
naivāsurebhyo vidveṣo nodvegaścāguṇasya hi // BhP_07.01.002 //

iti naḥ sumahābhāga nārāyaṇaguṇān prati /
saṃśayaḥ sumahān jātastadbhavāṃśchettumarhati // BhP_07.01.003 //

BhP_07.01.004/0 śrīṛṣiruvāca

sādhu pṛṣṭaṃ mahārāja hareścaritamadbhutam /
yadbhāgavatamāhātmyaṃ bhagavadbhaktivardhanam // BhP_07.01.004 //

gīyate paramaṃ puṇyamṛṣibhirnāradādibhiḥ /
natvā kṛṣṇāya munaye kathayiṣye hareḥ kathām // BhP_07.01.005 //

nirguṇo 'pi hyajo 'vyakto bhagavān prakṛteḥ paraḥ /
svamāyāguṇamāviśya bādhyabādhakatāṃ gataḥ // BhP_07.01.006 //

sattvaṃ rajastama iti prakṛternātmano guṇāḥ /
na teṣāṃ yugapadrājan hrāsa ullāsa eva vā // BhP_07.01.007 //

jayakāle tu sattvasya devarṣīn rajaso 'surān /
tamaso yakṣarakṣāṃsi tatkālānuguṇo 'bhajat // BhP_07.01.008 //

jyotirādirivābhāti saṅghātān na vivicyate /
vidantyātmānamātmasthaṃ mathitvā kavayo 'ntataḥ // BhP_07.01.009 //

yadā sisṛkṣuḥ pura ātmanaḥ paro rajaḥ sṛjatyeṣa pṛthak svamāyayā /
sattvaṃ vicitrāsu riraṃsurīśvaraḥ śayiṣyamāṇastama īrayatyasau // BhP_07.01.010 //

kālaṃ carantaṃ sṛjatīśa āśrayaṃ pradhānapumbhyāṃ naradeva satyakṛt /
ya eṣa rājannapi kāla īśitā sattvaṃ surānīkamivaidhayatyataḥ /
tatpratyanīkān asurān surapriyo rajastamaskān pramiṇotyuruśravāḥ // BhP_07.01.011 //

atraivodāhṛtaḥ pūrvamitihāsaḥ surarṣiṇā /
prītyā mahākratau rājan pṛcchate 'jātaśatrave // BhP_07.01.012 //

dṛṣṭvā mahādbhutaṃ rājā rājasūye mahākratau /
vāsudeve bhagavati sāyujyaṃ cedibhūbhujaḥ // BhP_07.01.013 //

tatrāsīnaṃ suraṛṣiṃ rājā pāṇḍusutaḥ kratau /
papraccha vismitamanā munīnāṃ śṛṇvatāmidam // BhP_07.01.014 //

BhP_07.01.015/0 śrīyudhiṣṭhira uvāca

aho atyadbhutaṃ hyetaddurlabhaikāntināmapi /
vāsudeve pare tattve prāptiścaidyasya vidviṣaḥ // BhP_07.01.015 //

etadveditumicchāmaḥ sarva eva vayaṃ mune /
bhagavannindayā veno dvijaistamasi pātitaḥ // BhP_07.01.016 //

damaghoṣasutaḥ pāpa ārabhya kalabhāṣaṇāt /
sampratyamarṣī govinde dantavakraśca durmatiḥ // BhP_07.01.017 //

śapatorasakṛdviṣṇuṃ yadbrahma paramavyayam /
śvitro na jāto jihvāyāṃ nāndhaṃ viviśatustamaḥ // BhP_07.01.018 //

kathaṃ tasmin bhagavati duravagrāhyadhāmani /
paśyatāṃ sarvalokānāṃ layamīyaturañjasā // BhP_07.01.019 //

etadbhrāmyati me buddhirdīpārciriva vāyunā /
brūhyetadadbhutatamaṃ bhagavān hyatra kāraṇam // BhP_07.01.020 //

BhP_07.01.021/0 śrībādarāyaṇiruvāca

rājñastadvaca ākarṇya nārado bhagavān ṛṣiḥ /
tuṣṭaḥ prāha tamābhāṣya śṛṇvatyāstatsadaḥ kathāḥ // BhP_07.01.021 //

BhP_07.01.022/0 śrīnārada uvāca

nindanastavasatkāra nyakkārārthaṃ kalevaram /
pradhānaparayo rājannavivekena kalpitam // BhP_07.01.022 //

hiṃsā tadabhimānena daṇḍapāruṣyayoryathā /
vaiṣamyamiha bhūtānāṃ mamāhamiti pārthiva // BhP_07.01.023 //

yannibaddho 'bhimāno 'yaṃ tadvadhāt prāṇināṃ vadhaḥ /
tathā na yasya kaivalyādabhimāno 'khilātmanaḥ /
parasya damakarturhi hiṃsā kenāsya kalpyate // BhP_07.01.024 //

tasmādvairānubandhena nirvaireṇa bhayena vā /
snehāt kāmena vā yuñjyāt kathañcin nekṣate pṛthak // BhP_07.01.025 //

yathā vairānubandhena martyastanmayatāmiyāt /
na tathā bhaktiyogena iti me niścitā matiḥ // BhP_07.01.026 //

kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṃ tamanusmaran /
saṃrambhabhayayogena vindate tatsvarūpatām // BhP_07.01.027 //

evaṃ kṛṣṇe bhagavati māyāmanuja īśvare /
vaireṇa pūtapāpmānastamāpuranucintayā // BhP_07.01.028 //

kāmāddveṣādbhayāt snehādyathā bhaktyeśvare manaḥ /
āveśya tadaghaṃ hitvā bahavastadgatiṃ gatāḥ // BhP_07.01.029 //

gopyaḥ kāmādbhayāt kaṃso dveṣāc caidyādayo nṛpāḥ /
sambandhādvṛṣṇayaḥ snehādyūyaṃ bhaktyā vayaṃ vibho // BhP_07.01.030 //

katamo 'pi na venaḥ syāt pañcānāṃ puruṣaṃ prati /
tasmāt kenāpyupāyena manaḥ kṛṣṇe niveśayet // BhP_07.01.031 //

mātṛṣvasreyo vaścaidyo dantavakraśca pāṇḍava /
pārṣadapravarau viṣṇorvipraśāpāt padacyutau // BhP_07.01.032 //

BhP_07.01.033/0 śrīyudhiṣṭhira uvāca

kīdṛśaḥ kasya vā śāpo haridāsābhimarśanaḥ /
aśraddheya ivābhāti harerekāntināṃ bhavaḥ // BhP_07.01.033 //

dehendriyāsuhīnānāṃ vaikuṇṭhapuravāsinām /
dehasambandhasambaddhametadākhyātumarhasi // BhP_07.01.034 //

BhP_07.01.035/0 śrīnārada uvāca

ekadā brahmaṇaḥ putrā viṣṇulokaṃ yadṛcchayā /
sanandanādayo jagmuścaranto bhuvanatrayam // BhP_07.01.035 //

pañcaṣaḍḍhāyanārbhābhāḥ pūrveṣāmapi pūrvajāḥ /
digvāsasaḥ śiśūn matvā dvāḥsthau tān pratyaṣedhatām // BhP_07.01.036 //

aśapan kupitā evaṃ yuvāṃ vāsaṃ na cārhathaḥ /
rajastamobhyāṃ rahite pādamūle madhudviṣaḥ /
pāpiṣṭhāmāsurīṃ yoniṃ bāliśau yātamāśvataḥ // BhP_07.01.037 //

evaṃ śaptau svabhavanāt patantau tau kṛpālubhiḥ /
proktau punarjanmabhirvāṃ tribhirlokāya kalpatām // BhP_07.01.038 //

jajñāte tau diteḥ putrau daityadānavavanditau /
hiraṇyakaśipurjyeṣṭho hiraṇyākṣo 'nujastataḥ // BhP_07.01.039 //

hato hiraṇyakaśipurhariṇā siṃharūpiṇā /
hiraṇyākṣo dharoddhāre bibhratā śaukaraṃ vapuḥ // BhP_07.01.040 //

hiraṇyakaśipuḥ putraṃ prahlādaṃ keśavapriyam /
jighāṃsurakaron nānā yātanā mṛtyuhetave // BhP_07.01.041 //

taṃ sarvabhūtātmabhūtaṃ praśāntaṃ samadarśanam /
bhagavattejasā spṛṣṭaṃ nāśaknoddhantumudyamaiḥ // BhP_07.01.042 //

tatastau rākṣasau jātau keśinyāṃ viśravaḥsutau /
rāvaṇaḥ kumbhakarṇaśca sarvalokopatāpanau // BhP_07.01.043 //

tatrāpi rāghavo bhūtvā nyahanac chāpamuktaye /
rāmavīryaṃ śroṣyasi tvaṃ mārkaṇḍeyamukhāt prabho // BhP_07.01.044 //

tāvatra kṣatriyau jātau mātṛṣvasrātmajau tava /
adhunā śāpanirmuktau kṛṣṇacakrahatāṃhasau // BhP_07.01.045 //

vairānubandhatīvreṇa dhyānenācyutasātmatām /
nītau punarhareḥ pārśvaṃ jagmaturviṣṇupārṣadau // BhP_07.01.046 //

BhP_07.01.047/0 śrīyudhiṣṭhira uvāca

vidveṣo dayite putre kathamāsīn mahātmani /
brūhi me bhagavan yena prahlādasyācyutātmatā // BhP_07.01.047 //

BhP_07.02.001/0 śrīnārada uvāca

bhrātaryevaṃ vinihate hariṇā kroḍamūrtinā /
hiraṇyakaśipū rājan paryatapyadruṣā śucā // BhP_07.02.001 //

āha cedaṃ ruṣā pūrṇaḥ sandaṣṭadaśanacchadaḥ /
kopojjvaladbhyāṃ cakṣurbhyāṃ nirīkṣan dhūmramambaram // BhP_07.02.002 //

karāladaṃṣṭrogradṛṣṭyā duṣprekṣyabhrukuṭīmukhaḥ /
śūlamudyamya sadasi dānavān idamabravīt // BhP_07.02.003 //

bho bho dānavadaiteyā dvimūrdhaṃstryakṣa śambara /
śatabāho hayagrīva namuce pāka ilvala // BhP_07.02.004 //

vipracitte mama vacaḥ puloman śakunādayaḥ /
śṛṇutānantaraṃ sarve kriyatāmāśu mā ciram // BhP_07.02.005 //

sapatnairghātitaḥ kṣudrairbhrātā me dayitaḥ suhṛt /
pārṣṇigrāheṇa hariṇā samenāpyupadhāvanaiḥ // BhP_07.02.006 //

tasya tyaktasvabhāvasya ghṛṇermāyāvanaukasaḥ /
bhajantaṃ bhajamānasya bālasyevāsthirātmanaḥ // BhP_07.02.007 //

macchūlabhinnagrīvasya bhūriṇā rudhireṇa vai /
asṛkpriyaṃ tarpayiṣye bhrātaraṃ me gatavyathaḥ // BhP_07.02.008 //

tasmin kūṭe 'hite naṣṭe kṛttamūle vanaspatau /
viṭapā iva śuṣyanti viṣṇuprāṇā divaukasaḥ // BhP_07.02.009 //

tāvadyāta bhuvaṃ yūyaṃ brahmakṣatrasamedhitām /
sūdayadhvaṃ tapoyajña svādhyāyavratadāninaḥ // BhP_07.02.010 //

viṣṇurdvijakriyāmūlo yajño dharmamayaḥ pumān /
devarṣipitṛbhūtānāṃ dharmasya ca parāyaṇam // BhP_07.02.011 //

yatra yatra dvijā gāvo vedā varṇāśramakriyāḥ /
taṃ taṃ janapadaṃ yāta sandīpayata vṛścata // BhP_07.02.012 //

iti te bhartṛnirdeśamādāya śirasādṛtāḥ /
tathā prajānāṃ kadanaṃ vidadhuḥ kadanapriyāḥ // BhP_07.02.013 //

puragrāmavrajodyāna kṣetrārāmāśramākarān /
kheṭakharvaṭaghoṣāṃśca dadahuḥ pattanāni ca // BhP_07.02.014 //

kecit khanitrairbibhiduḥ setuprākāragopurān /
ājīvyāṃścicchidurvṛkṣān kecit paraśupāṇayaḥ /
prādahan śaraṇānyeke prajānāṃ jvalitolmukaiḥ // BhP_07.02.015 //

evaṃ viprakṛte loke daityendrānucarairmuhuḥ /
divaṃ devāḥ parityajya bhuvi ceruralakṣitāḥ // BhP_07.02.016 //

hiraṇyakaśipurbhrātuḥ samparetasya duḥkhitaḥ /
kṛtvā kaṭodakādīni bhrātṛputrān asāntvayat // BhP_07.02.017 //

śakuniṃ śambaraṃ dhṛṣṭiṃ bhūtasantāpanaṃ vṛkam /
kālanābhaṃ mahānābhaṃ hariśmaśrumathotkacam // BhP_07.02.018 //

tanmātaraṃ ruṣābhānuṃ ditiṃ ca jananīṃ girā /
ślakṣṇayā deśakālajña idamāha janeśvara // BhP_07.02.019 //

BhP_07.02.020/0 śrīhiraṇyakaśipuruvāca

ambāmba he vadhūḥ putrā vīraṃ mārhatha śocitum /
riporabhimukhe ślāghyaḥ śūrāṇāṃ vadha īpsitaḥ // BhP_07.02.020 //

bhūtānāmiha saṃvāsaḥ prapāyāmiva suvrate /
daivenaikatra nītānāmunnītānāṃ svakarmabhiḥ // BhP_07.02.021 //

nitya ātmāvyayaḥ śuddhaḥ sarvagaḥ sarvavit paraḥ /
dhatte 'sāvātmano liṅgaṃ māyayā visṛjan guṇān // BhP_07.02.022 //

yathāmbhasā pracalatā taravo 'pi calā iva /
cakṣuṣā bhrāmyamāṇena dṛśyate calatīva bhūḥ // BhP_07.02.023 //

evaṃ guṇairbhrāmyamāṇe manasyavikalaḥ pumān /
yāti tatsāmyatāṃ bhadre hyaliṅgo liṅgavān iva // BhP_07.02.024 //

eṣa ātmaviparyāso hyaliṅge liṅgabhāvanā /
eṣa priyāpriyairyogo viyogaḥ karmasaṃsṛtiḥ // BhP_07.02.025 //

sambhavaśca vināśaśca śokaśca vividhaḥ smṛtaḥ /
avivekaśca cintā ca vivekāsmṛtireva ca // BhP_07.02.026 //

atrāpyudāharantīmamitihāsaṃ purātanam /
yamasya pretabandhūnāṃ saṃvādaṃ taṃ nibodhata // BhP_07.02.027 //

uśīnareṣvabhūdrājā suyajña iti viśrutaḥ /
sapatnairnihato yuddhe jñātayastamupāsata // BhP_07.02.028 //

viśīrṇaratnakavacaṃ vibhraṣṭābharaṇasrajam /
śaranirbhinnahṛdayaṃ śayānamasṛgāvilam // BhP_07.02.029 //

prakīrṇakeśaṃ dhvastākṣaṃ rabhasā daṣṭadacchadam /
rajaḥkuṇṭhamukhāmbhojaṃ chinnāyudhabhujaṃ mṛdhe // BhP_07.02.030 //

uśīnarendraṃ vidhinā tathā kṛtaṃ patiṃ mahiṣyaḥ prasamīkṣya duḥkhitāḥ /
hatāḥ sma nātheti karairuro bhṛśaṃ ghnantyo muhustatpadayorupāpatan // BhP_07.02.031 //

rudatya uccairdayitāṅghripaṅkajaṃ siñcantya asraiḥ kucakuṅkumāruṇaiḥ /
visrastakeśābharaṇāḥ śucaṃ nṛṇāṃ sṛjantya ākrandanayā vilepire // BhP_07.02.032 //

aho vidhātrākaruṇena naḥ prabho bhavān praṇīto dṛgagocarāṃ daśām /
uśīnarāṇāmasi vṛttidaḥ purā kṛto 'dhunā yena śucāṃ vivardhanaḥ // BhP_07.02.033 //

tvayā kṛtajñena vayaṃ mahīpate kathaṃ vinā syāma suhṛttamena te /
tatrānuyānaṃ tava vīra pādayoḥ śuśrūṣatīnāṃ diśa yatra yāsyasi // BhP_07.02.034 //

evaṃ vilapatīnāṃ vai parigṛhya mṛtaṃ patim /
anicchatīnāṃ nirhāramarko 'staṃ sannyavartata // BhP_07.02.035 //

tatra ha pretabandhūnāmāśrutya paridevitam /
āha tān bālako bhūtvā yamaḥ svayamupāgataḥ // BhP_07.02.036 //

BhP_07.02.037/0 śrīyama uvāca

aho amīṣāṃ vayasādhikānāṃ vipaśyatāṃ lokavidhiṃ vimohaḥ /
yatrāgatastatra gataṃ manuṣyaṃ svayaṃ sadharmā api śocantyapārtham // BhP_07.02.037 //

aho vayaṃ dhanyatamā yadatra tyaktāḥ pitṛbhyāṃ na vicintayāmaḥ /
abhakṣyamāṇā abalā vṛkādibhiḥ sa rakṣitā rakṣati yo hi garbhe // BhP_07.02.038 //

ya icchayeśaḥ sṛjatīdamavyayo ya eva rakṣatyavalumpate ca yaḥ /
tasyābalāḥ krīḍanamāhurīśituś carācaraṃ nigrahasaṅgrahe prabhuḥ // BhP_07.02.039 //

pathi cyutaṃ tiṣṭhati diṣṭarakṣitaṃ gṛhe sthitaṃ tadvihataṃ vinaśyati /
jīvatyanātho 'pi tadīkṣito vane gṛhe 'bhigupto 'sya hato na jīvati // BhP_07.02.040 //

bhūtāni taistairnijayonikarmabhir bhavanti kāle na bhavanti sarvaśaḥ /
na tatra hātmā prakṛtāvapi sthitas tasyā guṇairanyatamo hi badhyate // BhP_07.02.041 //

idaṃ śarīraṃ puruṣasya mohajaṃ yathā pṛthag bhautikamīyate gṛham /
yathaudakaiḥ pārthivataijasairjanaḥ kālena jāto vikṛto vinaśyati // BhP_07.02.042 //

yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthak sthitaḥ /
yathā nabhaḥ sarvagataṃ na sajjate tathā pumān sarvaguṇāśrayaḥ paraḥ // BhP_07.02.043 //

suyajño nanvayaṃ śete mūḍhā yamanuśocatha /
yaḥ śrotā yo 'nuvakteha sa na dṛśyeta karhicit // BhP_07.02.044 //

na śrotā nānuvaktāyaṃ mukhyo 'pyatra mahān asuḥ /
yastvihendriyavān ātmā sa cānyaḥ prāṇadehayoḥ // BhP_07.02.045 //

bhūtendriyamanoliṅgān dehān uccāvacān vibhuḥ /
bhajatyutsṛjati hyanyastac cāpi svena tejasā // BhP_07.02.046 //

yāval liṅgānvito hyātmā tāvat karmanibandhanam /
tato viparyayaḥ kleśo māyāyogo 'nuvartate // BhP_07.02.047 //

vitathābhiniveśo 'yaṃ yadguṇeṣvarthadṛgvacaḥ /
yathā manorathaḥ svapnaḥ sarvamaindriyakaṃ mṛṣā // BhP_07.02.048 //

atha nityamanityaṃ vā neha śocanti tadvidaḥ /
nānyathā śakyate kartuṃ svabhāvaḥ śocatāmiti // BhP_07.02.049 //

lubdhako vipine kaścit pakṣiṇāṃ nirmito 'ntakaḥ /
vitatya jālaṃ vidadhe tatra tatra pralobhayan // BhP_07.02.050 //

kuliṅgamithunaṃ tatra vicarat samadṛśyata /
tayoḥ kuliṅgī sahasā lubdhakena pralobhitā // BhP_07.02.051 //

āsajjata sicastantryāṃ mahiṣyaḥ kālayantritā /
kuliṅgastāṃ tathāpannāṃ nirīkṣya bhṛśaduḥkhitaḥ /
snehādakalpaḥ kṛpaṇaḥ kṛpaṇāṃ paryadevayat // BhP_07.02.052 //

aho akaruṇo devaḥ striyākaruṇayā vibhuḥ /
kṛpaṇaṃ māmanuśocantyā dīnayā kiṃ kariṣyati // BhP_07.02.053 //

kāmaṃ nayatu māṃ devaḥ kimardhenātmano hi me /
dīnena jīvatā duḥkhamanena vidhurāyuṣā // BhP_07.02.054 //

kathaṃ tvajātapakṣāṃstān mātṛhīnān bibharmyaham /
mandabhāgyāḥ pratīkṣante nīḍe me mātaraṃ prajāḥ // BhP_07.02.055 //

evaṃ kuliṅgaṃ vilapantamārāt priyāviyogāturamaśrukaṇṭham /
sa eva taṃ śākunikaḥ śareṇa vivyādha kālaprahito vilīnaḥ // BhP_07.02.056 //

evaṃ yūyamapaśyantya ātmāpāyamabuddhayaḥ /
nainaṃ prāpsyatha śocantyaḥ patiṃ varṣaśatairapi // BhP_07.02.057 //

BhP_07.02.058/0 śrīhiraṇyakaśipuruvāca

bāla evaṃ pravadati sarve vismitacetasaḥ /
jñātayo menire sarvamanityamayathotthitam // BhP_07.02.058 //

yama etadupākhyāya tatraivāntaradhīyata /
jñātayo hi suyajñasya cakruryat sāmparāyikam // BhP_07.02.059 //

ataḥ śocata mā yūyaṃ paraṃ cātmānameva vā /
ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā /
svaparābhiniveśena vinājñānena dehinām // BhP_07.02.060 //

BhP_07.02.061/0 śrīnārada uvāca

iti daityapatervākyaṃ ditirākarṇya sasnuṣā /
putraśokaṃ kṣaṇāt tyaktvā tattve cittamadhārayat // BhP_07.02.061 //

BhP_07.03.001/0 śrīnārada uvāca

hiraṇyakaśipū rājannajeyamajarāmaram /
ātmānamapratidvandvamekarājaṃ vyadhitsata // BhP_07.03.001 //

sa tepe mandaradroṇyāṃ tapaḥ paramadāruṇam /
ūrdhvabāhurnabhodṛṣṭiḥ pādāṅguṣṭhāśritāvaniḥ // BhP_07.03.002 //

jaṭādīdhitibhī reje saṃvartārka ivāṃśubhiḥ /
tasmiṃstapastapyamāne devāḥ sthānāni bhejire // BhP_07.03.003 //

tasya mūrdhnaḥ samudbhūtaḥ sadhūmo 'gnistapomayaḥ /
tīryag ūrdhvamadho lokān prātapadviṣvag īritaḥ // BhP_07.03.004 //

cukṣubhurnadyudanvantaḥ sadvīpādriścacāla bhūḥ /
nipetuḥ sagrahāstārā jajvaluśca diśo daśa // BhP_07.03.005 //

tena taptā divaṃ tyaktvā brahmalokaṃ yayuḥ surāḥ /
dhātre vijñāpayāmāsurdevadeva jagatpate // BhP_07.03.006 //

daityendratapasā taptā divi sthātuṃ na śaknumaḥ /
tasya copaśamaṃ bhūman vidhehi yadi manyase /
lokā na yāvan naṅkṣyanti balihārāstavābhibhūḥ // BhP_07.03.007 //

tasyāyaṃ kila saṅkalpaścarato duścaraṃ tapaḥ /
śrūyatāṃ kiṃ na viditastavāthāpi niveditam // BhP_07.03.008 //

sṛṣṭvā carācaramidaṃ tapoyogasamādhinā /
adhyāste sarvadhiṣṇyebhyaḥ parameṣṭhī nijāsanam // BhP_07.03.009 //

tadahaṃ vardhamānena tapoyogasamādhinā /
kālātmanośca nityatvāt sādhayiṣye tathātmanaḥ // BhP_07.03.010 //

anyathedaṃ vidhāsye 'hamayathā pūrvamojasā /
kimanyaiḥ kālanirdhūtaiḥ kalpānte vaiṣṇavādibhiḥ // BhP_07.03.011 //

iti śuśruma nirbandhaṃ tapaḥ paramamāsthitaḥ /
vidhatsvānantaraṃ yuktaṃ svayaṃ tribhuvaneśvara // BhP_07.03.012 //

tavāsanaṃ dvijagavāṃ pārameṣṭhyaṃ jagatpate /
bhavāya śreyase bhūtyai kṣemāya vijayāya ca // BhP_07.03.013 //

iti vijñāpito devairbhagavān ātmabhūrnṛpa /
parito bhṛgudakṣādyairyayau daityeśvarāśramam // BhP_07.03.014 //

na dadarśa praticchannaṃ valmīkatṛṇakīcakaiḥ /
pipīlikābhirācīrṇaṃ medastvaṅmāṃsaśoṇitam // BhP_07.03.015 //

tapantaṃ tapasā lokān yathābhrāpihitaṃ ravim /
vilakṣya vismitaḥ prāha hasaṃstaṃ haṃsavāhanaḥ // BhP_07.03.016 //

BhP_07.03.017/0 śrībrahmovāca

uttiṣṭhottiṣṭha bhadraṃ te tapaḥsiddho 'si kāśyapa /
varado 'hamanuprāpto vriyatāmīpsito varaḥ // BhP_07.03.017 //

adrākṣamahametaṃ te hṛtsāraṃ mahadadbhutam /
daṃśabhakṣitadehasya prāṇā hyasthiṣu śerate // BhP_07.03.018 //

naitat pūrvarṣayaścakrurna kariṣyanti cāpare /
niramburdhārayet prāṇān ko vai divyasamāḥ śatam // BhP_07.03.019 //

vyavasāyena te 'nena duṣkareṇa manasvinām /
taponiṣṭhena bhavatājito 'haṃ ditinandana // BhP_07.03.020 //

tatasta āśiṣaḥ sarvā dadāmyasurapuṅgava /
martasya te hyamartasya darśanaṃ nāphalaṃ mama // BhP_07.03.021 //

BhP_07.03.022/0 śrīnārada uvāca

ityuktvādibhavo devo bhakṣitāṅgaṃ pipīlikaiḥ /
kamaṇḍalujalenaukṣaddivyenāmogharādhasā // BhP_07.03.022 //

sa tat kīcakavalmīkāt sahaojobalānvitaḥ /
sarvāvayavasampanno vajrasaṃhanano yuvā /
utthitastaptahemābho vibhāvasurivaidhasaḥ // BhP_07.03.023 //

sa nirīkṣyāmbare devaṃ haṃsavāhamupasthitam /
nanāma śirasā bhūmau taddarśanamahotsavaḥ // BhP_07.03.024 //

utthāya prāñjaliḥ prahva īkṣamāṇo dṛśā vibhum /
harṣāśrupulakodbhedo girā gadgadayāgṛṇāt // BhP_07.03.025 //

BhP_07.03.026/0 śrīhiraṇyakaśipuruvāca

kalpānte kālasṛṣṭena yo 'ndhena tamasāvṛtam /
abhivyanag jagadidaṃ svayañjyotiḥ svarociṣā // BhP_07.03.026 //

ātmanā trivṛtā cedaṃ sṛjatyavati lumpati /
rajaḥsattvatamodhāmne parāya mahate namaḥ // BhP_07.03.027 //

nama ādyāya bījāya jñānavijñānamūrtaye /
prāṇendriyamanobuddhi vikārairvyaktimīyuṣe // BhP_07.03.028 //

tvamīśiṣe jagatastasthuṣaśca prāṇena mukhyena patiḥ prajānām /
cittasya cittairmanaindriyāṇāṃ patirmahān bhūtaguṇāśayeśaḥ // BhP_07.03.029 //

tvaṃ saptatantūn vitanoṣi tanvā trayyā caturhotrakavidyayā ca /
tvameka ātmātmavatāmanādir anantapāraḥ kavirantarātmā // BhP_07.03.030 //

tvameva kālo 'nimiṣo janānām āyurlavādyavayavaiḥ kṣiṇoṣi /
kūṭastha ātmā parameṣṭhyajo mahāṃs tvaṃ jīvalokasya ca jīva ātmā // BhP_07.03.031 //

tvattaḥ paraṃ nāparamapyanejad ejac ca kiñcidvyatiriktamasti /
vidyāḥ kalāste tanavaśca sarvā hiraṇyagarbho 'si bṛhat tripṛṣṭhaḥ // BhP_07.03.032 //

vyaktaṃ vibho sthūlamidaṃ śarīraṃ yenendriyaprāṇamanoguṇāṃstvam /
bhuṅkṣe sthito dhāmani pārameṣṭhye avyakta ātmā puruṣaḥ purāṇaḥ // BhP_07.03.033 //

anantāvyaktarūpeṇa yenedamakhilaṃ tatam /
cidacicchaktiyuktāya tasmai bhagavate namaḥ // BhP_07.03.034 //

yadi dāsyasyabhimatān varān me varadottama /
bhūtebhyastvadvisṛṣṭebhyo mṛtyurmā bhūn mama prabho // BhP_07.03.035 //

nāntarbahirdivā naktamanyasmādapi cāyudhaiḥ /
na bhūmau nāmbare mṛtyurna narairna mṛgairapi // BhP_07.03.036 //

vyasubhirvāsumadbhirvā surāsuramahoragaiḥ /
apratidvandvatāṃ yuddhe aikapatyaṃ ca dehinām // BhP_07.03.037 //

sarveṣāṃ lokapālānāṃ mahimānaṃ yathātmanaḥ /
tapoyogaprabhāvāṇāṃ yan na riṣyati karhicit // BhP_07.03.038 //

BhP_07.04.001/0 śrīnārada uvāca

evaṃ vṛtaḥ śatadhṛtirhiraṇyakaśiporatha /
prādāt tattapasā prīto varāṃstasya sudurlabhān // BhP_07.04.001 //

BhP_07.04.002/0 śrībrahmovāca

tāteme durlabhāḥ puṃsāṃ yān vṛṇīṣe varān mama /
tathāpi vitarāmyaṅga varān yadyapi durlabhān // BhP_07.04.002 //

tato jagāma bhagavān amoghānugraho vibhuḥ /
pūjito 'suravaryeṇa stūyamānaḥ prajeśvaraiḥ // BhP_07.04.003 //

evaṃ labdhavaro daityo bibhraddhemamayaṃ vapuḥ /
bhagavatyakaroddveṣaṃ bhrāturvadhamanusmaran // BhP_07.04.004 //

sa vijitya diśaḥ sarvā lokāṃśca trīn mahāsuraḥ /
devāsuramanuṣyendra gandharvagaruḍoragān // BhP_07.04.005 //

siddhacāraṇavidyādhrān ṛṣīn pitṛpatīn manūn /
yakṣarakṣaḥpiśāceśān pretabhūtapatīn api // BhP_07.04.006 //

sarvasattvapatīn jitvā vaśamānīya viśvajit /
jahāra lokapālānāṃ sthānāni saha tejasā // BhP_07.04.007 //

devodyānaśriyā juṣṭamadhyāste sma tripiṣṭapam /
mahendrabhavanaṃ sākṣān nirmitaṃ viśvakarmaṇā /
trailokyalakṣmyāyatanamadhyuvāsākhilarddhimat // BhP_07.04.008 //

yatra vidrumasopānā mahāmārakatā bhuvaḥ /
yatra sphāṭikakuḍyāni vaidūryastambhapaṅktayaḥ // BhP_07.04.009 //

yatra citravitānāni padmarāgāsanāni ca /
payaḥphenanibhāḥ śayyā muktādāmaparicchadāḥ // BhP_07.04.010 //

kūjadbhirnūpurairdevyaḥ śabdayantya itastataḥ /
ratnasthalīṣu paśyanti sudatīḥ sundaraṃ mukham // BhP_07.04.011 //

tasmin mahendrabhavane mahābalo mahāmanā nirjitaloka ekarāṭ /
reme 'bhivandyāṅghriyugaḥ surādibhiḥ pratāpitairūrjitacaṇḍaśāsanaḥ // BhP_07.04.012 //

tamaṅga mattaṃ madhunorugandhinā vivṛttatāmrākṣamaśeṣadhiṣṇyapāḥ /
upāsatopāyanapāṇibhirvinā tribhistapoyogabalaujasāṃ padam // BhP_07.04.013 //

jagurmahendrāsanamojasā sthitaṃ viśvāvasustumbururasmadādayaḥ /
gandharvasiddhā ṛṣayo 'stuvan muhur vidyādharāścāpsarasaśca pāṇḍava // BhP_07.04.014 //

sa eva varṇāśramibhiḥ kratubhirbhūridakṣiṇaiḥ /
ijyamāno havirbhāgān agrahīt svena tejasā // BhP_07.04.015 //

akṛṣṭapacyā tasyāsīt saptadvīpavatī mahī /
tathā kāmadughā gāvo nānāścaryapadaṃ nabhaḥ // BhP_07.04.016 //

ratnākarāśca ratnaughāṃstatpatnyaścohurūrmibhiḥ /
kṣārasīdhughṛtakṣaudra dadhikṣīrāmṛtodakāḥ // BhP_07.04.017 //

śailā droṇībhirākrīḍaṃ sarvartuṣu guṇān drumāḥ /
dadhāra lokapālānāmeka eva pṛthag guṇān // BhP_07.04.018 //

sa itthaṃ nirjitakakub ekarāḍ viṣayān priyān /
yathopajoṣaṃ bhuñjāno nātṛpyadajitendriyaḥ // BhP_07.04.019 //

evamaiśvaryamattasya dṛptasyocchāstravartinaḥ /
kālo mahān vyatīyāya brahmaśāpamupeyuṣaḥ // BhP_07.04.020 //

tasyogradaṇḍasaṃvignāḥ sarve lokāḥ sapālakāḥ /
anyatrālabdhaśaraṇāḥ śaraṇaṃ yayuracyutam // BhP_07.04.021 //

tasyai namo 'stu kāṣṭhāyai yatrātmā harirīśvaraḥ /
yadgatvā na nivartante śāntāḥ sannyāsino 'malāḥ // BhP_07.04.022 //

iti te saṃyatātmānaḥ samāhitadhiyo 'malāḥ /
upatasthurhṛṣīkeśaṃ vinidrā vāyubhojanāḥ // BhP_07.04.023 //

teṣāmāvirabhūdvāṇī arūpā meghaniḥsvanā /
sannādayantī kakubhaḥ sādhūnāmabhayaṅkarī // BhP_07.04.024 //

mā bhaiṣṭa vibudhaśreṣṭhāḥ sarveṣāṃ bhadramastu vaḥ /
maddarśanaṃ hi bhūtānāṃ sarvaśreyopapattaye // BhP_07.04.025 //

jñātametasya daurātmyaṃ daiteyāpasadasya yat /
tasya śāntiṃ kariṣyāmi kālaṃ tāvat pratīkṣata // BhP_07.04.026 //

yadā deveṣu vedeṣu goṣu vipreṣu sādhuṣu /
dharme mayi ca vidveṣaḥ sa vā āśu vinaśyati // BhP_07.04.027 //

nirvairāya praśāntāya svasutāya mahātmane /
prahrādāya yadā druhyeddhaniṣye 'pi varorjitam // BhP_07.04.028 //

BhP_07.04.029/0 śrīnārada uvāca

ityuktā lokaguruṇā taṃ praṇamya divaukasaḥ /
nyavartanta gatodvegā menire cāsuraṃ hatam // BhP_07.04.029 //

tasya daityapateḥ putrāścatvāraḥ paramādbhutāḥ /
prahrādo 'bhūn mahāṃsteṣāṃ guṇairmahadupāsakaḥ // BhP_07.04.030 //

brahmaṇyaḥ śīlasampannaḥ satyasandho jitendriyaḥ /
ātmavat sarvabhūtānāmekapriyasuhṛttamaḥ // BhP_07.04.031 //

dāsavat sannatāryāṅghriḥ pitṛvaddīnavatsalaḥ /
bhrātṛvat sadṛśe snigdho guruṣvīśvarabhāvanaḥ /
vidyārtharūpajanmāḍhyo mānastambhavivarjitaḥ // BhP_07.04.032 //

nodvignacitto vyasaneṣu niḥspṛhaḥ śruteṣu dṛṣṭeṣu guṇeṣvavastudṛk /
dāntendriyaprāṇaśarīradhīḥ sadā praśāntakāmo rahitāsuro 'suraḥ // BhP_07.04.033 //

yasmin mahadguṇā rājan gṛhyante kavibhirmuhuḥ /
na te 'dhunā pidhīyante yathā bhagavatīśvare // BhP_07.04.034 //

yaṃ sādhugāthāsadasi ripavo 'pi surā nṛpa /
pratimānaṃ prakurvanti kimutānye bhavādṛśāḥ // BhP_07.04.035 //

guṇairalamasaṅkhyeyairmāhātmyaṃ tasya sūcyate /
vāsudeve bhagavati yasya naisargikī ratiḥ // BhP_07.04.036 //

nyastakrīḍanako bālo jaḍavat tanmanastayā /
kṛṣṇagrahagṛhītātmā na veda jagadīdṛśam // BhP_07.04.037 //

āsīnaḥ paryaṭannaśnan śayānaḥ prapiban bruvan /
nānusandhatta etāni govindaparirambhitaḥ // BhP_07.04.038 //

kvacidrudati vaikuṇṭha cintāśabalacetanaḥ /
kvaciddhasati taccintā hlāda udgāyati kvacit // BhP_07.04.039 //

nadati kvacidutkaṇṭho vilajjo nṛtyati kvacit /
kvacit tadbhāvanāyuktastanmayo 'nucakāra ha // BhP_07.04.040 //

kvacidutpulakastūṣṇīmāste saṃsparśanirvṛtaḥ /
aspandapraṇayānanda salilāmīlitekṣaṇaḥ // BhP_07.04.041 //

sa uttamaślokapadāravindayor niṣevayākiñcanasaṅgalabdhayā /
tanvan parāṃ nirvṛtimātmano muhur duḥsaṅgadīnasya manaḥ śamaṃ vyadhāt // BhP_07.04.042 //

tasmin mahābhāgavate mahābhāge mahātmani /
hiraṇyakaśipū rājannakarodaghamātmaje // BhP_07.04.043 //

BhP_07.05.044/0 śrīyudhiṣṭhira uvāca

devarṣa etadicchāmo vedituṃ tava suvrata /
yadātmajāya śuddhāya pitādāt sādhave hyagham // BhP_07.04.044 //

putrān vipratikūlān svān pitaraḥ putravatsalāḥ /
upālabhante śikṣārthaṃ naivāghamaparo yathā // BhP_07.04.045 //

kimutānuvaśān sādhūṃstādṛśān gurudevatān /
etat kautūhalaṃ brahmannasmākaṃ vidhama prabho /
pituḥ putrāya yaddveṣo maraṇāya prayojitaḥ // BhP_07.04.046 //

BhP_07.05.001/0 śrīnārada uvāca

paurohityāya bhagavān vṛtaḥ kāvyaḥ kilāsuraiḥ /
ṣaṇḍāmarkau sutau tasya daityarājagṛhāntike // BhP_07.05.001 //

tau rājñā prāpitaṃ bālaṃ prahlādaṃ nayakovidam /
pāṭhayāmāsatuḥ pāṭhyān anyāṃścāsurabālakān // BhP_07.05.002 //

yat tatra guruṇā proktaṃ śuśruve 'nupapāṭha ca /
na sādhu manasā mene svaparāsadgrahāśrayam // BhP_07.05.003 //

ekadāsurarāṭ putramaṅkamāropya pāṇḍava /
papraccha kathyatāṃ vatsa manyate sādhu yadbhavān // BhP_07.05.004 //

BhP_07.05.005/0 śrīprahlāda uvāca

tat sādhu manye 'suravarya dehināṃ sadā samudvignadhiyāmasadgrahāt /
hitvātmapātaṃ gṛhamandhakūpaṃ vanaṃ gato yaddharimāśrayeta // BhP_07.05.005 //

BhP_07.05.006/0 śrīnārada uvāca

śrutvā putragiro daityaḥ parapakṣasamāhitāḥ /
jahāsa buddhirbālānāṃ bhidyate parabuddhibhiḥ // BhP_07.05.006 //

samyag vidhāryatāṃ bālo gurugehe dvijātibhiḥ /
viṣṇupakṣaiḥ praticchannairna bhidyetāsya dhīryathā // BhP_07.05.007 //

gṛhamānītamāhūya prahrādaṃ daityayājakāḥ /
praśasya ślakṣṇayā vācā samapṛcchanta sāmabhiḥ // BhP_07.05.008 //

vatsa prahrāda bhadraṃ te satyaṃ kathaya mā mṛṣā /
bālān ati kutastubhyameṣa buddhiviparyayaḥ // BhP_07.05.009 //

buddhibhedaḥ parakṛta utāho te svato 'bhavat /
bhaṇyatāṃ śrotukāmānāṃ gurūṇāṃ kulanandana // BhP_07.05.010 //

BhP_07.05.011/0 śrīprahrāda uvāca

paraḥ svaścetyasadgrāhaḥ puṃsāṃ yanmāyayā kṛtaḥ /
vimohitadhiyāṃ dṛṣṭastasmai bhagavate namaḥ // BhP_07.05.011 //

sa yadānuvrataḥ puṃsāṃ paśubuddhirvibhidyate /
anya eṣa tathānyo 'hamiti bhedagatāsatī // BhP_07.05.012 //

sa eṣa ātmā svaparetyabuddhibhir duratyayānukramaṇo nirūpyate /
muhyanti yadvartmani vedavādino brahmādayo hyeṣa bhinatti me matim // BhP_07.05.013 //

yathā bhrāmyatyayo brahman svayamākarṣasannidhau /
tathā me bhidyate cetaścakrapāṇeryadṛcchayā // BhP_07.05.014 //

BhP_07.05.015/0 śrīnārada uvāca

etāvadbrāhmaṇāyoktvā virarāma mahāmatiḥ /
taṃ sannibhartsya kupitaḥ sudīno rājasevakaḥ // BhP_07.05.015 //

ānīyatāmare vetramasmākamayaśaskaraḥ /
kulāṅgārasya durbuddheścaturtho 'syodito damaḥ // BhP_07.05.016 //

daiteyacandanavane jāto 'yaṃ kaṇṭakadrumaḥ /
yanmūlonmūlaparaśorviṣṇornālāyito 'rbhakaḥ // BhP_07.05.017 //

iti taṃ vividhopāyairbhīṣayaṃstarjanādibhiḥ /
prahrādaṃ grāhayāmāsa trivargasyopapādanam // BhP_07.05.018 //

tata enaṃ gururjñātvā jñātajñeyacatuṣṭayam /
daityendraṃ darśayāmāsa mātṛmṛṣṭamalaṅkṛtam // BhP_07.05.019 //

pādayoḥ patitaṃ bālaṃ pratinandyāśiṣāsuraḥ /
pariṣvajya ciraṃ dorbhyāṃ paramāmāpa nirvṛtim // BhP_07.05.020 //

āropyāṅkamavaghrāya mūrdhanyaśrukalāmbubhiḥ /
āsiñcan vikasadvaktramidamāha yudhiṣṭhira // BhP_07.05.021 //

BhP_07.05.022/0 hiraṇyakaśipuruvāca

prahrādānūcyatāṃ tāta svadhītaṃ kiñciduttamam /
kālenaitāvatāyuṣman yadaśikṣadgurorbhavān // BhP_07.05.022 //

BhP_07.05.023/0 śrīprahrāda uvāca

śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam /
arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam // BhP_07.05.023 //

iti puṃsārpitā viṣṇau bhaktiścen navalakṣaṇā /
kriyeta bhagavatyaddhā tan manye 'dhītamuttamam // BhP_07.05.024 //

niśamyaitat sutavaco hiraṇyakaśipustadā /
guruputramuvācedaṃ ruṣā prasphuritādharaḥ // BhP_07.05.025 //

brahmabandho kimetat te vipakṣaṃ śrayatāsatā /
asāraṃ grāhito bālo māmanādṛtya durmate // BhP_07.05.026 //

santi hyasādhavo loke durmaitrāśchadmaveṣiṇaḥ /
teṣāmudetyaghaṃ kāle rogaḥ pātakināmiva // BhP_07.05.027 //

BhP_07.05.028/0 śrīguruputra uvāca

na matpraṇītaṃ na parapraṇītaṃ suto vadatyeṣa tavendraśatro /
naisargikīyaṃ matirasya rājan niyaccha manyuṃ kadadāḥ sma mā naḥ // BhP_07.05.028 //

BhP_07.05.029/0 śrīnārada uvāca

guruṇaivaṃ pratiprokto bhūya āhāsuraḥ sutam /
na cedgurumukhīyaṃ te kuto 'bhadrāsatī matiḥ // BhP_07.05.029 //

BhP_07.05.030/0 śrīprahrāda uvāca

matirna kṛṣṇe parataḥ svato vā mitho 'bhipadyeta gṛhavratānām /
adāntagobhirviśatāṃ tamisraṃ punaḥ punaścarvitacarvaṇānām // BhP_07.05.030 //

na te viduḥ svārthagatiṃ hi viṣṇuṃ durāśayā ye bahirarthamāninaḥ /
andhā yathāndhairupanīyamānās te 'pīśatantryāmurudāmni baddhāḥ // BhP_07.05.031 //

naiṣāṃ matistāvadurukramāṅghriṃ spṛśatyanarthāpagamo yadarthaḥ /
mahīyasāṃ pādarajo 'bhiṣekaṃ niṣkiñcanānāṃ na vṛṇīta yāvat // BhP_07.05.032 //

ityuktvoparataṃ putraṃ hiraṇyakaśipū ruṣā /
andhīkṛtātmā svotsaṅgān nirasyata mahītale // BhP_07.05.033 //

āhāmarṣaruṣāviṣṭaḥ kaṣāyībhūtalocanaḥ /
vadhyatāmāśvayaṃ vadhyo niḥsārayata nairṛtāḥ // BhP_07.05.034 //

ayaṃ me bhrātṛhā so 'yaṃ hitvā svān suhṛdo 'dhamaḥ /
pitṛvyahantuḥ pādau yo viṣṇordāsavadarcati // BhP_07.05.035 //

viṣṇorvā sādhvasau kiṃ nu kariṣyatyasamañjasaḥ /
sauhṛdaṃ dustyajaṃ pitrorahādyaḥ pañcahāyanaḥ // BhP_07.05.036 //

paro 'pyapatyaṃ hitakṛdyathauṣadhaṃ svadehajo 'pyāmayavat suto 'hitaḥ /
chindyāt tadaṅgaṃ yadutātmano 'hitaṃ śeṣaṃ sukhaṃ jīvati yadvivarjanāt // BhP_07.05.037 //

sarvairupāyairhantavyaḥ sambhojaśayanāsanaiḥ /
suhṛlliṅgadharaḥ śatrurmunerduṣṭamivendriyam // BhP_07.05.038 //

nairṛtāste samādiṣṭā bhartrā vai śūlapāṇayaḥ /
tigmadaṃṣṭrakarālāsyāstāmraśmaśruśiroruhāḥ // BhP_07.05.039 //

nadanto bhairavaṃ nādaṃ chindhi bhindhīti vādinaḥ /
āsīnaṃ cāhanan śūlaiḥ prahrādaṃ sarvamarmasu // BhP_07.05.040 //

pare brahmaṇyanirdeśye bhagavatyakhilātmani /
yuktātmanyaphalā āsannapuṇyasyeva satkriyāḥ // BhP_07.05.041 //

prayāse 'pahate tasmin daityendraḥ pariśaṅkitaḥ /
cakāra tadvadhopāyān nirbandhena yudhiṣṭhira // BhP_07.05.042 //

diggajairdandaśūkendrairabhicārāvapātanaiḥ /
māyābhiḥ sannirodhaiśca garadānairabhojanaiḥ // BhP_07.05.043 //

himavāyvagnisalilaiḥ parvatākramaṇairapi /
na śaśāka yadā hantumapāpamasuraḥ sutam /
cintāṃ dīrghatamāṃ prāptastatkartuṃ nābhyapadyata // BhP_07.05.044 //

eṣa me bahvasādhūkto vadhopāyāśca nirmitāḥ /
taistairdrohairasaddharmairmuktaḥ svenaiva tejasā // BhP_07.05.045 //

vartamāno 'vidūre vai bālo 'pyajaḍadhīrayam /
na vismarati me 'nāryaṃ śunaḥ śepa iva prabhuḥ // BhP_07.05.046 //

aprameyānubhāvo 'yamakutaścidbhayo 'maraḥ /
nūnametadvirodhena mṛtyurme bhavitā na vā // BhP_07.05.047 //

iti taccintayā kiñcin mlānaśriyamadhomukham /
śaṇḍāmarkāvauśanasau vivikta iti hocatuḥ // BhP_07.05.048 //

jitaṃ tvayaikena jagattrayaṃ bhruvor vijṛmbhaṇatrastasamastadhiṣṇyapam /
na tasya cintyaṃ tava nātha cakṣvahe na vai śiśūnāṃ guṇadoṣayoḥ padam // BhP_07.05.049 //

imaṃ tu pāśairvaruṇasya baddhvā nidhehi bhīto na palāyate yathā /
buddhiśca puṃso vayasāryasevayā yāvadgururbhārgava āgamiṣyati // BhP_07.05.050 //

tatheti guruputroktamanujñāyedamabravīt /
dharmo hyasyopadeṣṭavyo rājñāṃ yo gṛhamedhinām // BhP_07.05.051 //

dharmamarthaṃ ca kāmaṃ ca nitarāṃ cānupūrvaśaḥ /
prahrādāyocatū rājan praśritāvanatāya ca // BhP_07.05.052 //

yathā trivargaṃ gurubhirātmane upaśikṣitam /
na sādhu mene tacchikṣāṃ dvandvārāmopavarṇitām // BhP_07.05.053 //

yadācāryaḥ parāvṛtto gṛhamedhīyakarmasu /
vayasyairbālakaistatra sopahūtaḥ kṛtakṣaṇaiḥ // BhP_07.05.054 //

atha tān ślakṣṇayā vācā pratyāhūya mahābudhaḥ /
uvāca vidvāṃstanniṣṭhāṃ kṛpayā prahasanniva // BhP_07.05.055 //

te tu tadgauravāt sarve tyaktakrīḍāparicchadāḥ /
bālā adūṣitadhiyo dvandvārāmeritehitaiḥ // BhP_07.05.056 //

paryupāsata rājendra tannyastahṛdayekṣaṇāḥ /
tān āha karuṇo maitro mahābhāgavato 'suraḥ // BhP_07.05.057 //

BhP_07.06.001/0 śrīprahrāda uvāca

kaumāra ācaret prājño dharmān bhāgavatān iha /
durlabhaṃ mānuṣaṃ janma tadapyadhruvamarthadam // BhP_07.06.001 //

yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam /
yadeṣa sarvabhūtānāṃ priya ātmeśvaraḥ suhṛt // BhP_07.06.002 //

sukhamaindriyakaṃ daityā dehayogena dehinām /
sarvatra labhyate daivādyathā duḥkhamayatnataḥ // BhP_07.06.003 //

tatprayāso na kartavyo yata āyurvyayaḥ param /
na tathā vindate kṣemaṃ mukundacaraṇāmbujam // BhP_07.06.004 //

tato yateta kuśalaḥ kṣemāya bhavamāśritaḥ /
śarīraṃ pauruṣaṃ yāvan na vipadyeta puṣkalam // BhP_07.06.005 //

puṃso varṣaśataṃ hyāyustadardhaṃ cājitātmanaḥ /
niṣphalaṃ yadasau rātryāṃ śete 'ndhaṃ prāpitastamaḥ // BhP_07.06.006 //

mugdhasya bālye kaiśore krīḍato yāti viṃśatiḥ /
jarayā grastadehasya yātyakalpasya viṃśatiḥ // BhP_07.06.007 //

durāpūreṇa kāmena mohena ca balīyasā /
śeṣaṃ gṛheṣu saktasya pramattasyāpayāti hi // BhP_07.06.008 //

ko gṛheṣu pumān saktamātmānamajitendriyaḥ /
snehapāśairdṛḍhairbaddhamutsaheta vimocitum // BhP_07.06.009 //

ko nvarthatṛṣṇāṃ visṛjet prāṇebhyo 'pi ya īpsitaḥ /
yaṃ krīṇātyasubhiḥ preṣṭhaistaskaraḥ sevako vaṇik // BhP_07.06.010 //

kathaṃ priyāyā anukampitāyāḥ saṅgaṃ rahasyaṃ rucirāṃśca mantrān /
suhṛtsu tatsnehasitaḥ śiśūnāṃ kalākṣarāṇāmanuraktacittaḥ // BhP_07.06.011 //

putrān smaraṃstā duhitṝrhṛdayyā bhrātṝn svasṝrvā pitarau ca dīnau /
gṛhān manojñoruparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān // BhP_07.06.012 //

tyajeta kośaskṛdivehamānaḥ karmāṇi lobhādavitṛptakāmaḥ /
aupasthyajaihvaṃ bahumanyamānaḥ kathaṃ virajyeta durantamohaḥ // BhP_07.06.013 //

kuṭumbapoṣāya viyan nijāyur na budhyate 'rthaṃ vihataṃ pramattaḥ /
sarvatra tāpatrayaduḥkhitātmā nirvidyate na svakuṭumbarāmaḥ // BhP_07.06.014 //

vitteṣu nityābhiniviṣṭacetā vidvāṃśca doṣaṃ paravittahartuḥ /
pretyeha vāthāpyajitendriyastad aśāntakāmo harate kuṭumbī // BhP_07.06.015 //

vidvān apītthaṃ danujāḥ kuṭumbaṃ puṣṇan svalokāya na kalpate vai /
yaḥ svīyapārakyavibhinnabhāvas tamaḥ prapadyeta yathā vimūḍhaḥ // BhP_07.06.016 //

yato na kaścit kva ca kutracidvā dīnaḥ svamātmānamalaṃ samarthaḥ /
vimocituṃ kāmadṛśāṃ vihāra krīḍāmṛgo yannigaḍo visargaḥ // BhP_07.06.017 //

tato vidūrāt parihṛtya daityā daityeṣu saṅgaṃ viṣayātmakeṣu /
upeta nārāyaṇamādidevaṃ sa muktasaṅgairiṣito 'pavargaḥ // BhP_07.06.018 //

na hyacyutaṃ prīṇayato bahvāyāso 'surātmajāḥ /
ātmatvāt sarvabhūtānāṃ siddhatvādiha sarvataḥ // BhP_07.06.019 //

parāvareṣu bhūteṣu brahmāntasthāvarādiṣu /
bhautikeṣu vikāreṣu bhūteṣvatha mahatsu ca // BhP_07.06.020 //

guṇeṣu guṇasāmye ca guṇavyatikare tathā /
eka eva paro hyātmā bhagavān īśvaro 'vyayaḥ // BhP_07.06.021 //

pratyagātmasvarūpeṇa dṛśyarūpeṇa ca svayam /
vyāpyavyāpakanirdeśyo hyanirdeśyo 'vikalpitaḥ // BhP_07.06.022 //

kevalānubhavānanda svarūpaḥ parameśvaraḥ /
māyayāntarhitaiśvarya īyate guṇasargayā // BhP_07.06.023 //

tasmāt sarveṣu bhūteṣu dayāṃ kuruta sauhṛdam /
bhāvamāsuramunmucya yayā tuṣyatyadhokṣajaḥ // BhP_07.06.024 //

tuṣṭe ca tatra kimalabhyamananta ādye $ kiṃ tairguṇavyatikarādiha ye svasiddhāḥ &amp;

dharmādayaḥ kimaguṇena ca kāṅkṣitena % sāraṃ juṣāṃ caraṇayorupagāyatāṃ naḥ // BhP_07.06.025* //

dharmārthakāma iti yo 'bhihitastrivarga $ īkṣā trayī nayadamau vividhā ca vārtā &

dharmārthakāma iti yo 'bhihitastrivarga $ īkṣā trayī nayadamau vividhā ca vārtā &

manye tadetadakhilaṃ nigamasya satyaṃ % svātmārpaṇaṃ svasuhṛdaḥ paramasya puṃsaḥ // BhP_07.06.026* //

jñānaṃ tadetadamalaṃ duravāpamāha $ nārāyaṇo narasakhaḥ kila nāradāya &

jñānaṃ tadetadamalaṃ duravāpamāha $ nārāyaṇo narasakhaḥ kila nāradāya &

ekāntināṃ bhagavatastadakiñcanānāṃ % pādāravindarajasāplutadehināṃ syāt // BhP_07.06.027* //

śrutametan mayā pūrvaṃ jñānaṃ vijñānasaṃyutam /
dharmaṃ bhāgavataṃ śuddhaṃ nāradāddevadarśanāt // BhP_07.06.028 //

BhP_07.06.029/0 śrīdaityaputrā ūcuḥ

prahrāda tvaṃ vayaṃ cāpi narte 'nyaṃ vidmahe gurum /
etābhyāṃ guruputrābhyāṃ bālānāmapi hīśvarau // BhP_07.06.029 //

bālasyāntaḥpurasthasya mahatsaṅgo duranvayaḥ /
chindhi naḥ saṃśayaṃ saumya syāc cedvisrambhakāraṇam // BhP_07.06.030 //

BhP_07.07.001/0 śrīnārada uvāca

evaṃ daityasutaiḥ pṛṣṭo mahābhāgavato 'suraḥ /
uvāca tān smayamānaḥ smaran madanubhāṣitam // BhP_07.07.001 //

BhP_07.07.002/0 śrīprahrāda uvāca

pitari prasthite 'smākaṃ tapase mandarācalam /
yuddhodyamaṃ paraṃ cakrurvibudhā dānavān prati // BhP_07.07.002 //

pipīlikairahiriva diṣṭyā lokopatāpanaḥ /
pāpena pāpo 'bhakṣīti vadanto vāsavādayaḥ // BhP_07.07.003 //

teṣāmatibalodyogaṃ niśamyāsurayūthapāḥ /
vadhyamānāḥ surairbhītā dudruvuḥ sarvato diśam // BhP_07.07.004 //

kalatraputravittāptān gṛhān paśuparicchadān /
nāvekṣyamāṇāstvaritāḥ sarve prāṇaparīpsavaḥ // BhP_07.07.005 //

vyalumpan rājaśibiramamarā jayakāṅkṣiṇaḥ /
indrastu rājamahiṣīṃ mātaraṃ mama cāgrahīt // BhP_07.07.006 //

nīyamānāṃ bhayodvignāṃ rudatīṃ kurarīmiva /
yadṛcchayāgatastatra devarṣirdadṛśe pathi // BhP_07.07.007 //

prāha naināṃ surapate netumarhasyanāgasam /
muñca muñca mahābhāga satīṃ paraparigraham // BhP_07.07.008 //

BhP_07.07.009/0 śrīindra uvāca

āste 'syā jaṭhare vīryamaviṣahyaṃ suradviṣaḥ /
āsyatāṃ yāvat prasavaṃ mokṣye 'rthapadavīṃ gataḥ // BhP_07.07.009 //

BhP_07.07.010/0 śrīnārada uvāca

ayaṃ niṣkilbiṣaḥ sākṣān mahābhāgavato mahān /
tvayā na prāpsyate saṃsthāmanantānucaro balī // BhP_07.07.010 //

ityuktastāṃ vihāyendro devarṣermānayan vacaḥ /
anantapriyabhaktyaināṃ parikramya divaṃ yayau // BhP_07.07.011 //

tato me mātaramṛṣiḥ samānīya nijāśrame /
āśvāsyehoṣyatāṃ vatse yāvat te bharturāgamaḥ // BhP_07.07.012 //

tathetyavātsīddevarṣerantike sākutobhayā /
yāvaddaityapatirghorāt tapaso na nyavartata // BhP_07.07.013 //

ṛṣiṃ paryacarat tatra bhaktyā paramayā satī /
antarvatnī svagarbhasya kṣemāyecchāprasūtaye // BhP_07.07.014 //

ṛṣiḥ kāruṇikastasyāḥ prādādubhayamīśvaraḥ /
dharmasya tattvaṃ jñānaṃ ca māmapyuddiśya nirmalam // BhP_07.07.015 //

tat tu kālasya dīrghatvāt strītvān mātustirodadhe /
ṛṣiṇānugṛhītaṃ māṃ nādhunāpyajahāt smṛtiḥ // BhP_07.07.016 //

bhavatāmapi bhūyān me yadi śraddadhate vacaḥ /
vaiśāradī dhīḥ śraddhātaḥ strībālānāṃ ca me yathā // BhP_07.07.017 //

janmādyāḥ ṣaḍ ime bhāvā dṛṣṭā dehasya nātmanaḥ /
phalānāmiva vṛkṣasya kāleneśvaramūrtinā // BhP_07.07.018 //

ātmā nityo 'vyayaḥ śuddha ekaḥ kṣetrajña āśrayaḥ /
avikriyaḥ svadṛg heturvyāpako 'saṅgyanāvṛtaḥ // BhP_07.07.019 //

etairdvādaśabhirvidvān ātmano lakṣaṇaiḥ paraiḥ /
ahaṃ mametyasadbhāvaṃ dehādau mohajaṃ tyajet // BhP_07.07.020 //

svarṇaṃ yathā grāvasu hemakāraḥ kṣetreṣu yogaistadabhijña āpnuyāt /
kṣetreṣu deheṣu tathātmayogair adhyātmavidbrahmagatiṃ labheta // BhP_07.07.021 //

aṣṭau prakṛtayaḥ proktāstraya eva hi tadguṇāḥ /
vikārāḥ ṣoḍaśācāryaiḥ pumān ekaḥ samanvayāt // BhP_07.07.022 //

dehastu sarvasaṅghāto jagat tasthuriti dvidhā /
atraiva mṛgyaḥ puruṣo neti netītyatat tyajan // BhP_07.07.023 //

anvayavyatirekeṇa vivekenośatātmanā /
svargasthānasamāmnāyairvimṛśadbhirasatvaraiḥ // BhP_07.07.024 //

buddherjāgaraṇaṃ svapnaḥ suṣuptiriti vṛttayaḥ /
tā yenaivānubhūyante so 'dhyakṣaḥ puruṣaḥ paraḥ // BhP_07.07.025 //

ebhistrivarṇaiḥ paryastairbuddhibhedaiḥ kriyodbhavaiḥ /
svarūpamātmano budhyedgandhairvāyumivānvayāt // BhP_07.07.026 //

etaddvāro hi saṃsāro guṇakarmanibandhanaḥ /
ajñānamūlo 'pārtho 'pi puṃsaḥ svapna ivārpyate // BhP_07.07.027 //

tasmādbhavadbhiḥ kartavyaṃ karmaṇāṃ triguṇātmanām /
bījanirharaṇaṃ yogaḥ pravāhoparamo dhiyaḥ // BhP_07.07.028 //

tatropāyasahasrāṇāmayaṃ bhagavatoditaḥ /
yadīśvare bhagavati yathā yairañjasā ratiḥ // BhP_07.07.029 //

guruśuśrūṣayā bhaktyā sarvalabdhārpaṇena ca /
saṅgena sādhubhaktānāmīśvarārādhanena ca // BhP_07.07.030 //

śraddhayā tatkathāyāṃ ca kīrtanairguṇakarmaṇām /
tatpādāmburuhadhyānāt talliṅgekṣārhaṇādibhiḥ // BhP_07.07.031 //

hariḥ sarveṣu bhūteṣu bhagavān āsta īśvaraḥ /
iti bhūtāni manasā kāmaistaiḥ sādhu mānayet // BhP_07.07.032 //

evaṃ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare /
vāsudeve bhagavati yayā saṃlabhyate ratiḥ // BhP_07.07.033 //

niśamya karmāṇi guṇān atulyān vīryāṇi līlātanubhiḥ kṛtāni /
yadātiharṣotpulakāśrugadgadaṃ protkaṇṭha udgāyati rauti nṛtyati // BhP_07.07.034 //

yadā grahagrasta iva kvaciddhasaty ākrandate dhyāyati vandate janam /
muhuḥ śvasan vakti hare jagatpate nārāyaṇetyātmamatirgatatrapaḥ // BhP_07.07.035 //

tadā pumān muktasamastabandhanas tadbhāvabhāvānukṛtāśayākṛtiḥ /
nirdagdhabījānuśayo mahīyasā bhaktiprayogeṇa sametyadhokṣajam // BhP_07.07.036 //

adhokṣajālambhamihāśubhātmanaḥ śarīriṇaḥ saṃsṛticakraśātanam /
tadbrahmanirvāṇasukhaṃ vidurbudhās tato bhajadhvaṃ hṛdaye hṛdīśvaram // BhP_07.07.037 //

ko 'tiprayāso 'surabālakā harer upāsane sve hṛdi chidravat sataḥ /
svasyātmanaḥ sakhyuraśeṣadehināṃ sāmānyataḥ kiṃ viṣayopapādanaiḥ // BhP_07.07.038 //

rāyaḥ kalatraṃ paśavaḥ sutādayo gṛhā mahī kuñjarakośabhūtayaḥ /
sarve 'rthakāmāḥ kṣaṇabhaṅgurāyuṣaḥ kurvanti martyasya kiyat priyaṃ calāḥ // BhP_07.07.039 //

evaṃ hi lokāḥ kratubhiḥ kṛtā amī kṣayiṣṇavaḥ sātiśayā na nirmalāḥ /
tasmādadṛṣṭaśrutadūṣaṇaṃ paraṃ bhaktyoktayeśaṃ bhajatātmalabdhaye // BhP_07.07.040 //

yadartha iha karmāṇi vidvanmānyasakṛn naraḥ /
karotyato viparyāsamamoghaṃ vindate phalam // BhP_07.07.041 //

sukhāya duḥkhamokṣāya saṅkalpa iha karmiṇaḥ /
sadāpnotīhayā duḥkhamanīhāyāḥ sukhāvṛtaḥ // BhP_07.07.042 //

kāmān kāmayate kāmyairyadarthamiha pūruṣaḥ /
sa vai dehastu pārakyo bhaṅguro yātyupaiti ca // BhP_07.07.043 //

kimu vyavahitāpatya dārāgāradhanādayaḥ /
rājyakośagajāmātya bhṛtyāptā mamatāspadāḥ // BhP_07.07.044 //

kimetairātmanastucchaiḥ saha dehena naśvaraiḥ /
anarthairarthasaṅkāśairnityānandarasodadheḥ // BhP_07.07.045 //

nirūpyatāmiha svārthaḥ kiyān dehabhṛto 'surāḥ /
niṣekādiṣvavasthāsu kliśyamānasya karmabhiḥ // BhP_07.07.046 //

karmāṇyārabhate dehī dehenātmānuvartinā /
karmabhistanute dehamubhayaṃ tvavivekataḥ // BhP_07.07.047 //

tasmādarthāśca kāmāśca dharmāśca yadapāśrayāḥ /
bhajatānīhayātmānamanīhaṃ harimīśvaram // BhP_07.07.048 //

sarveṣāmapi bhūtānāṃ harirātmeśvaraḥ priyaḥ /
bhūtairmahadbhiḥ svakṛtaiḥ kṛtānāṃ jīvasaṃjñitaḥ // BhP_07.07.049 //

devo 'suro manuṣyo vā yakṣo gandharva eva vā /
bhajan mukundacaraṇaṃ svastimān syādyathā vayam // BhP_07.07.050 //

nālaṃ dvijatvaṃ devatvamṛṣitvaṃ vāsurātmajāḥ /
prīṇanāya mukundasya na vṛttaṃ na bahujñatā // BhP_07.07.051 //

na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca /
prīyate 'malayā bhaktyā hariranyadviḍambanam // BhP_07.07.052 //

tato harau bhagavati bhaktiṃ kuruta dānavāḥ /
ātmaupamyena sarvatra sarvabhūtātmanīśvare // BhP_07.07.053 //

daiteyā yakṣarakṣāṃsi striyaḥ śūdrā vrajaukasaḥ /
khagā mṛgāḥ pāpajīvāḥ santi hyacyutatāṃ gatāḥ // BhP_07.07.054 //

etāvān eva loke 'smin puṃsaḥ svārthaḥ paraḥ smṛtaḥ /
ekāntabhaktirgovinde yat sarvatra tadīkṣaṇam // BhP_07.07.055 //

BhP_07.08.001/0 śrīnārada uvāca

atha daityasutāḥ sarve śrutvā tadanuvarṇitam /
jagṛhurniravadyatvān naiva gurvanuśikṣitam // BhP_07.08.001 //

athācāryasutasteṣāṃ buddhimekāntasaṃsthitām /
ālakṣya bhītastvarito rājña āvedayadyathā // BhP_07.08.002 //

śrutvā tadapriyaṃ daityo duḥsahaṃ tanayānayam /
kopāveśacaladgātraḥ putraṃ hantuṃ mano dadhe // BhP_07.08.003 //

kṣiptvā paruṣayā vācā prahrādamatadarhaṇam /
āhekṣamāṇaḥ pāpena tiraścīnena cakṣuṣā // BhP_07.08.004 //

praśrayāvanataṃ dāntaṃ baddhāñjalimavasthitam /
sarpaḥ padāhata iva śvasan prakṛtidāruṇaḥ // BhP_07.08.005 //

BhP_07.08.006/0 śrīhiraṇyakaśipuruvāca

he durvinīta mandātman kulabhedakarādhama /
stabdhaṃ macchāsanodvṛttaṃ neṣye tvādya yamakṣayam // BhP_07.08.006 //

kruddhasya yasya kampante trayo lokāḥ saheśvarāḥ /
tasya me 'bhītavan mūḍha śāsanaṃ kiṃ balo 'tyagāḥ // BhP_07.08.007 //

BhP_07.08.008/0 śrīprahrāda uvāca

na kevalaṃ me bhavataśca rājan sa vai balaṃ balināṃ cāpareṣām /
pare 'vare 'mī sthirajaṅgamā ye brahmādayo yena vaśaṃ praṇītāḥ // BhP_07.08.008 //

sa īśvaraḥ kāla urukramo 'sāv ojaḥ sahaḥ sattvabalendriyātmā /
sa eva viśvaṃ paramaḥ svaśaktibhiḥ sṛjatyavatyatti guṇatrayeśaḥ // BhP_07.08.009 //

jahyāsuraṃ bhāvamimaṃ tvamātmanaḥ samaṃ mano dhatsva na santi vidviṣaḥ /
ṛte 'jitādātmana utpathe sthitāt taddhi hyanantasya mahat samarhaṇam // BhP_07.08.010 //

dasyūn purā ṣaṇ na vijitya lumpato manyanta eke svajitā diśo daśa /
jitātmano jñasya samasya dehināṃ sādhoḥ svamohaprabhavāḥ kutaḥ pare // BhP_07.08.011 //

BhP_07.08.012/0 śrīhiraṇyakaśipuruvāca

vyaktaṃ tvaṃ martukāmo 'si yo 'timātraṃ vikatthase /
mumūrṣūṇāṃ hi mandātman nanu syurviklavā giraḥ // BhP_07.08.012 //

yastvayā mandabhāgyokto madanyo jagadīśvaraḥ /
kvāsau yadi sa sarvatra kasmāt stambhe na dṛśyate // BhP_07.08.013 //

so 'haṃ vikatthamānasya śiraḥ kāyāddharāmi te /
gopāyeta haristvādya yaste śaraṇamīpsitam // BhP_07.08.014 //

evaṃ duruktairmuhurardayan ruṣā sutaṃ mahābhāgavataṃ mahāsuraḥ /
khaḍgaṃ pragṛhyotpatito varāsanāt stambhaṃ tatāḍātibalaḥ svamuṣṭinā // BhP_07.08.015 //

tadaiva tasmin ninado 'tibhīṣaṇo babhūva yenāṇḍakaṭāhamasphuṭat /
yaṃ vai svadhiṣṇyopagataṃ tvajādayaḥ śrutvā svadhāmātyayamaṅga menire // BhP_07.08.016 //

sa vikraman putravadhepsurojasā niśamya nirhrādamapūrvamadbhutam /
antaḥsabhāyāṃ na dadarśa tatpadaṃ vitatrasuryena surāriyūthapāḥ // BhP_07.08.017 //

satyaṃ vidhātuṃ nijabhṛtyabhāṣitaṃ vyāptiṃ ca bhūteṣvakhileṣu cātmanaḥ /
adṛśyatātyadbhutarūpamudvahan stambhe sabhāyāṃ na mṛgaṃ na mānuṣam // BhP_07.08.018 //

sa sattvamenaṃ parito vipaśyan stambhasya madhyādanunirjihānam /
nāyaṃ mṛgo nāpi naro vicitram aho kimetan nṛmṛgendrarūpam // BhP_07.08.019 //

mīmāṃsamānasya samutthito 'grato nṛsiṃharūpastadalaṃ bhayānakam /
prataptacāmīkaracaṇḍalocanaṃ sphurat saṭākeśarajṛmbhitānanam // BhP_07.08.020 //

karāladaṃṣṭraṃ karavālacañcala kṣurāntajihvaṃ bhrukuṭīmukholbaṇam /
stabdhordhvakarṇaṃ girikandarādbhuta vyāttāsyanāsaṃ hanubhedabhīṣaṇam // BhP_07.08.021 //

divispṛśat kāyamadīrghapīvara grīvoruvakṣaḥsthalamalpamadhyamam /
candrāṃśugauraiśchuritaṃ tanūruhair viṣvag bhujānīkaśataṃ nakhāyudham // BhP_07.08.022 //

durāsadaṃ sarvanijetarāyudha pravekavidrāvitadaityadānavam /
prāyeṇa me 'yaṃ hariṇorumāyinā vadhaḥ smṛto 'nena samudyatena kim // BhP_07.08.023 //

evaṃ bruvaṃstvabhyapatadgadāyudho nadan nṛsiṃhaṃ prati daityakuñjaraḥ /
alakṣito 'gnau patitaḥ pataṅgamo yathā nṛsiṃhaujasi so 'surastadā // BhP_07.08.024 //

na tadvicitraṃ khalu sattvadhāmani svatejasā yo nu purāpibat tamaḥ /
tato 'bhipadyābhyahanan mahāsuro ruṣā nṛsiṃhaṃ gadayoruvegayā // BhP_07.08.025 //

taṃ vikramantaṃ sagadaṃ gadādharo mahoragaṃ tārkṣyasuto yathāgrahīt /
sa tasya hastotkalitastadāsuro vikrīḍato yadvadahirgarutmataḥ // BhP_07.08.026 //

asādhvamanyanta hṛtaukaso 'marā ghanacchadā bhārata sarvadhiṣṇyapāḥ /
taṃ manyamāno nijavīryaśaṅkitaṃ yaddhastamukto nṛhariṃ mahāsuraḥ /
punastamāsajjata khaḍgacarmaṇī pragṛhya vegena gataśramo mṛdhe // BhP_07.08.027 //

taṃ śyenavegaṃ śatacandravartmabhiś carantamacchidramuparyadho hariḥ /
kṛtvāṭṭahāsaṃ kharamutsvanolbaṇaṃ nimīlitākṣaṃ jagṛhe mahājavaḥ // BhP_07.08.028 //

viṣvak sphurantaṃ grahaṇāturaṃ harir vyālo yathākhuṃ kuliśākṣatatvacam /
dvāryūrumāpatya dadāra līlayā nakhairyathāhiṃ garuḍo mahāviṣam // BhP_07.08.029 //

saṃrambhaduṣprekṣyakarālalocano vyāttānanāntaṃ vilihan svajihvayā /
asṛglavāktāruṇakeśarānano yathāntramālī dvipahatyayā hariḥ // BhP_07.08.030 //

nakhāṅkurotpāṭitahṛtsaroruhaṃ visṛjya tasyānucarān udāyudhān /
ahan samastān nakhaśastrapāṇibhir dordaṇḍayūtho 'nupathān sahasraśaḥ // BhP_07.08.031 //

saṭāvadhūtā jaladāḥ parāpatan grahāśca taddṛṣṭivimuṣṭarociṣaḥ /
ambhodhayaḥ śvāsahatā vicukṣubhur nirhrādabhītā digibhā vicukruśuḥ // BhP_07.08.032 //

dyaustatsaṭotkṣiptavimānasaṅkulā protsarpata kṣmā ca padābhipīḍitā /
śailāḥ samutpeturamuṣya raṃhasā tattejasā khaṃ kakubho na rejire // BhP_07.08.033 //

tataḥ sabhāyāmupaviṣṭamuttame nṛpāsane sambhṛtatejasaṃ vibhum /
alakṣitadvairathamatyamarṣaṇaṃ pracaṇḍavaktraṃ na babhāja kaścana // BhP_07.08.034 //

niśāmya lokatrayamastakajvaraṃ tamādidaityaṃ hariṇā hataṃ mṛdhe /
praharṣavegotkalitānanā muhuḥ prasūnavarṣairvavṛṣuḥ surastriyaḥ // BhP_07.08.035 //

tadā vimānāvalibhirnabhastalaṃ didṛkṣatāṃ saṅkulamāsa nākinām /
surānakā dundubhayo 'tha jaghnire gandharvamukhyā nanṛturjaguḥ striyaḥ // BhP_07.08.036 //

tatropavrajya vibudhā brahmendragiriśādayaḥ /
ṛṣayaḥ pitaraḥ siddhā vidyādharamahoragāḥ // BhP_07.08.037 //

manavaḥ prajānāṃ patayo gandharvāpsaracāraṇāḥ /
yakṣāḥ kimpuruṣāstāta vetālāḥ sahakinnarāḥ // BhP_07.08.038 //

te viṣṇupārṣadāḥ sarve sunandakumudādayaḥ /
mūrdhni baddhāñjalipuṭā āsīnaṃ tīvratejasam /
īḍire naraśārdulaṃ nātidūracarāḥ pṛthak // BhP_07.08.039 //

BhP_07.08.040/0 śrībrahmovāca

nato 'smyanantāya durantaśaktaye vicitravīryāya pavitrakarmaṇe /
viśvasya sargasthitisaṃyamān guṇaiḥ svalīlayā sandadhate 'vyayātmane // BhP_07.08.040 //

BhP_07.08.041/0 śrīrudra uvāca

kopakālo yugāntaste hato 'yamasuro 'lpakaḥ /
tatsutaṃ pāhyupasṛtaṃ bhaktaṃ te bhaktavatsala // BhP_07.08.041 //

BhP_07.08.042/0 śrīindra uvāca pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā $ daityākrāntaṃ hṛdayakamalaṃ tadgṛhaṃ pratyabodhi &
pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā $ daityākrāntaṃ hṛdayakamalaṃ tadgṛhaṃ pratyabodhi &
kālagrastaṃ kiyadidamaho nātha śuśrūṣatāṃ te % muktisteṣāṃ na hi bahumatā nārasiṃhāparaiḥ kim // BhP_07.08.042* //
BhP_07.08.043/0 śrīṛṣaya ūcuḥ tvaṃ nastapaḥ paramamāttha yadātmatejo $ yenedamādipuruṣātmagataṃ sasarktha &
tvaṃ nastapaḥ paramamāttha yadātmatejo $ yenedamādipuruṣātmagataṃ sasarktha &
tadvipraluptamamunādya śaraṇyapāla % rakṣāgṛhītavapuṣā punaranvamaṃsthāḥ // BhP_07.08.043* //
BhP_07.08.044/0 śrīpitara ūcuḥ śrāddhāni no 'dhibubhuje prasabhaṃ tanūjair $ dattāni tīrthasamaye 'pyapibat tilāmbu &
śrāddhāni no 'dhibubhuje prasabhaṃ tanūjair $ dattāni tīrthasamaye 'pyapibat tilāmbu &
tasyodarān nakhavidīrṇavapādya ārcchat % tasmai namo nṛharaye 'khiladharmagoptre // BhP_07.08.044* // BhP_07.08.045/0 śrīsiddhā ūcuḥ

yo no gatiṃ yogasiddhāmasādhur ahārṣīdyogatapobalena /
nānā darpaṃ taṃ nakhairvidadāra tasmai tubhyaṃ praṇatāḥ smo nṛsiṃha // BhP_07.08.045 //

BhP_07.08.046/0 śrīvidyādharā ūcuḥ

vidyāṃ pṛthag dhāraṇayānurāddhāṃ nyaṣedhadajño balavīryadṛptaḥ /
sa yena saṅkhye paśuvaddhatastaṃ māyānṛsiṃhaṃ praṇatāḥ sma nityam // BhP_07.08.046 //

BhP_07.08.047/0 śrīnāgā ūcuḥ

yena pāpena ratnāni strīratnāni hṛtāni naḥ /
tadvakṣaḥpāṭanenāsāṃ dattānanda namo 'stu te // BhP_07.08.047 //

BhP_07.08.048/0 śrīmanava ūcuḥ

manavo vayaṃ tava nideśakāriṇo ditijena deva paribhūtasetavaḥ /
bhavatā khalaḥ sa upasaṃhṛtaḥ prabho karavāma te kimanuśādhi kiṅkarān // BhP_07.08.048 //

BhP_07.08.049/0 śrīprajāpataya ūcuḥ

prajeśā vayaṃ te pareśābhisṛṣṭā na yena prajā vai sṛjāmo niṣiddhāḥ /
sa eṣa tvayā bhinnavakṣā nu śete jaganmaṅgalaṃ sattvamūrte 'vatāraḥ // BhP_07.08.049 //

BhP_07.08.050/0 śrīgandharvā ūcuḥ

vayaṃ vibho te naṭanāṭyagāyakā yenātmasādvīryabalaujasā kṛtāḥ /
sa eṣa nīto bhavatā daśāmimāṃ kimutpathasthaḥ kuśalāya kalpate // BhP_07.08.050 //

BhP_07.08.051/0 śrīcāraṇā ūcuḥ

hare tavāṅghripaṅkajaṃ bhavāpavargamāśritāḥ /
yadeṣa sādhuhṛcchayastvayāsuraḥ samāpitaḥ // BhP_07.08.051 //

BhP_07.08.052/0 śrīyakṣā ūcuḥ vayamanucaramukhyāḥ karmabhiste manojñais $ ta iha ditisutena prāpitā vāhakatvam &
vayamanucaramukhyāḥ karmabhiste manojñais $ ta iha ditisutena prāpitā vāhakatvam &
sa tu janaparitāpaṃ tatkṛtaṃ jānatā te % narahara upanītaḥ pañcatāṃ pañcaviṃśa // BhP_07.08.052* // BhP_07.08.053/0 śrīkimpuruṣā ūcuḥ

vayaṃ kimpuruṣāstvaṃ tu mahāpuruṣa īśvaraḥ /
ayaṃ kupuruṣo naṣṭo dhikkṛtaḥ sādhubhiryadā // BhP_07.08.053 //

BhP_07.08.054/0 śrīvaitālikā ūcuḥ

sabhāsu satreṣu tavāmalaṃ yaśo gītvā saparyāṃ mahatīṃ labhāmahe /
yastāmanaiṣīdvaśameṣa durjano dviṣṭyā hataste bhagavan yathāmayaḥ // BhP_07.08.054 //

BhP_07.08.055/0 śrīkinnarā ūcuḥ

vayamīśa kinnaragaṇāstavānugā ditijena viṣṭimamunānukāritāḥ /
bhavatā hare sa vṛjino 'vasādito narasiṃha nātha vibhavāya no bhava // BhP_07.08.055 //

BhP_07.08.056/0 śrīviṣṇupārṣadā ūcuḥ

adyaitaddharinararūpamadbhutaṃ te dṛṣṭaṃ naḥ śaraṇada sarvalokaśarma /
so 'yaṃ te vidhikara īśa vipraśaptas tasyedaṃ nidhanamanugrahāya vidmaḥ // BhP_07.08.056 //

BhP_07.09.001/0 śrīnārada uvāca

evaṃ surādayaḥ sarve brahmarudrapuraḥ sarāḥ /
nopaitumaśakan manyu saṃrambhaṃ sudurāsadam // BhP_07.09.001 //

sākṣāt śrīḥ preṣitā devairdṛṣṭvā taṃ mahadadbhutam /
adṛṣṭāśrutapūrvatvāt sā nopeyāya śaṅkitā // BhP_07.09.002 //

prahrādaṃ preṣayāmāsa brahmāvasthitamantike /
tāta praśamayopehi svapitre kupitaṃ prabhum // BhP_07.09.003 //

tatheti śanakai rājan mahābhāgavato 'rbhakaḥ /
upetya bhuvi kāyena nanāma vidhṛtāñjaliḥ // BhP_07.09.004 //

svapādamūle patitaṃ tamarbhakaṃ vilokya devaḥ kṛpayā pariplutaḥ /
utthāpya tacchīrṣṇyadadhāt karāmbujaṃ kālāhivitrastadhiyāṃ kṛtābhayam // BhP_07.09.005 //

sa tatkarasparśadhutākhilāśubhaḥ sapadyabhivyaktaparātmadarśanaḥ /
tatpādapadmaṃ hṛdi nirvṛto dadhau hṛṣyattanuḥ klinnahṛdaśrulocanaḥ // BhP_07.09.006 //

astauṣīddharimekāgra manasā susamāhitaḥ /
premagadgadayā vācā tannyastahṛdayekṣaṇaḥ // BhP_07.09.007 //

BhP_07.09.008/0 śrīprahrāda uvāca brahmādayaḥ suragaṇā munayo 'tha siddhāḥ $ sattvaikatānagatayo vacasāṃ pravāhaiḥ &
brahmādayaḥ suragaṇā munayo 'tha siddhāḥ $ sattvaikatānagatayo vacasāṃ pravāhaiḥ &
nārādhituṃ puruguṇairadhunāpi pipruḥ % kiṃ toṣṭumarhati sa me harirugrajāteḥ // BhP_07.09.008* //
manye dhanābhijanarūpatapaḥśrutaujas $ tejaḥprabhāvabalapauruṣabuddhiyogāḥ &
manye dhanābhijanarūpatapaḥśrutaujas $ tejaḥprabhāvabalapauruṣabuddhiyogāḥ &
nārādhanāya hi bhavanti parasya puṃso % bhaktyā tutoṣa bhagavān gajayūthapāya // BhP_07.09.009* //
viprāddviṣaḍguṇayutādaravindanābha $ pādāravindavimukhāt śvapacaṃ variṣṭham &
viprāddviṣaḍguṇayutādaravindanābha $ pādāravindavimukhāt śvapacaṃ variṣṭham &
manye tadarpitamanovacanehitārtha % prāṇaṃ punāti sa kulaṃ na tu bhūrimānaḥ // BhP_07.09.010* //
naivātmanaḥ prabhurayaṃ nijalābhapūrṇo $ mānaṃ janādaviduṣaḥ karuṇo vṛṇīte &
naivātmanaḥ prabhurayaṃ nijalābhapūrṇo $ mānaṃ janādaviduṣaḥ karuṇo vṛṇīte &
yadyaj jano bhagavate vidadhīta mānaṃ % tac cātmane pratimukhasya yathā mukhaśrīḥ // BhP_07.09.011* //
tasmādahaṃ vigataviklava īśvarasya $ sarvātmanā mahi gṛṇāmi yathā manīṣam &
tasmādahaṃ vigataviklava īśvarasya $ sarvātmanā mahi gṛṇāmi yathā manīṣam &
nīco 'jayā guṇavisargamanupraviṣṭaḥ % pūyeta yena hi pumān anuvarṇitena // BhP_07.09.012* //
sarve hyamī vidhikarāstava sattvadhāmno $ brahmādayo vayamiveśa na codvijantaḥ &
sarve hyamī vidhikarāstava sattvadhāmno $ brahmādayo vayamiveśa na codvijantaḥ &
kṣemāya bhūtaya utātmasukhāya cāsya % vikrīḍitaṃ bhagavato rucirāvatāraiḥ // BhP_07.09.013* //
tadyaccha manyumasuraśca hatastvayādya $ modeta sādhurapi vṛścikasarpahatyā &
tadyaccha manyumasuraśca hatastvayādya $ modeta sādhurapi vṛścikasarpahatyā &
lokāśca nirvṛtimitāḥ pratiyanti sarve % rūpaṃ nṛsiṃha vibhayāya janāḥ smaranti // BhP_07.09.014* //
nāhaṃ bibhemyajita te 'tibhayānakāsya $ jihvārkanetrabhrukuṭīrabhasogradaṃṣṭrāt &
nāhaṃ bibhemyajita te 'tibhayānakāsya $ jihvārkanetrabhrukuṭīrabhasogradaṃṣṭrāt &
āntrasrajaḥkṣatajakeśaraśaṅkukarṇān % nirhrādabhītadigibhādaribhinnakhāgrāt // BhP_07.09.015* //
trasto 'smyahaṃ kṛpaṇavatsala duḥsahogra $ saṃsāracakrakadanādgrasatāṃ praṇītaḥ &
trasto 'smyahaṃ kṛpaṇavatsala duḥsahogra $ saṃsāracakrakadanādgrasatāṃ praṇītaḥ &
baddhaḥ svakarmabhiruśattama te 'ṅghrimūlaṃ % prīto 'pavargaśaraṇaṃ hvayase kadā nu // BhP_07.09.016* //
yasmāt priyāpriyaviyogasaṃyogajanma $ śokāgninā sakalayoniṣu dahyamānaḥ &
yasmāt priyāpriyaviyogasaṃyogajanma $ śokāgninā sakalayoniṣu dahyamānaḥ &
duḥkhauṣadhaṃ tadapi duḥkhamataddhiyāhaṃ % bhūman bhramāmi vada me tava dāsyayogam // BhP_07.09.017* //
so 'haṃ priyasya suhṛdaḥ paradevatāyā $ līlākathāstava nṛsiṃha viriñcagītāḥ &
so 'haṃ priyasya suhṛdaḥ paradevatāyā $ līlākathāstava nṛsiṃha viriñcagītāḥ &
añjastitarmyanugṛṇan guṇavipramukto % durgāṇi te padayugālayahaṃsasaṅgaḥ // BhP_07.09.018* //
bālasya neha śaraṇaṃ pitarau nṛsiṃha $ nārtasya cāgadamudanvati majjato nauḥ &
bālasya neha śaraṇaṃ pitarau nṛsiṃha $ nārtasya cāgadamudanvati majjato nauḥ &
taptasya tatpratividhirya ihāñjaseṣṭas % tāvadvibho tanubhṛtāṃ tvadupekṣitānām // BhP_07.09.019* //
yasmin yato yarhi yena ca yasya yasmād $ yasmai yathā yaduta yastvaparaḥ paro vā &
yasmin yato yarhi yena ca yasya yasmād $ yasmai yathā yaduta yastvaparaḥ paro vā &
bhāvaḥ karoti vikaroti pṛthak svabhāvaḥ % sañcoditastadakhilaṃ bhavataḥ svarūpam // BhP_07.09.020* //
māyā manaḥ sṛjati karmamayaṃ balīyaḥ $ kālena coditaguṇānumatena puṃsaḥ &
māyā manaḥ sṛjati karmamayaṃ balīyaḥ $ kālena coditaguṇānumatena puṃsaḥ &
chandomayaṃ yadajayārpitaṣoḍaśāraṃ % saṃsāracakramaja ko 'titaret tvadanyaḥ // BhP_07.09.021* //
sa tvaṃ hi nityavijitātmaguṇaḥ svadhāmnā $ kālo vaśīkṛtavisṛjyavisargaśaktiḥ &
sa tvaṃ hi nityavijitātmaguṇaḥ svadhāmnā $ kālo vaśīkṛtavisṛjyavisargaśaktiḥ &
cakre visṛṣṭamajayeśvara ṣoḍaśāre % niṣpīḍyamānamupakarṣa vibho prapannam // BhP_07.09.022* //
dṛṣṭā mayā divi vibho 'khiladhiṣṇyapānām $ āyuḥ śriyo vibhava icchati yān jano 'yam &
dṛṣṭā mayā divi vibho 'khiladhiṣṇyapānām $ āyuḥ śriyo vibhava icchati yān jano 'yam &
ye 'smat pituḥ kupitahāsavijṛmbhitabhrū % visphūrjitena lulitāḥ sa tu te nirastaḥ // BhP_07.09.023* //
tasmādamūstanubhṛtāmahamāśiṣo 'jña $ āyuḥ śriyaṃ vibhavamaindriyamāviriñcyāt &
tasmādamūstanubhṛtāmahamāśiṣo 'jña $ āyuḥ śriyaṃ vibhavamaindriyamāviriñcyāt &
necchāmi te vilulitān uruvikrameṇa % kālātmanopanaya māṃ nijabhṛtyapārśvam // BhP_07.09.024* //
kutrāśiṣaḥ śrutisukhā mṛgatṛṣṇirūpāḥ $ kvedaṃ kalevaramaśeṣarujāṃ virohaḥ &
kutrāśiṣaḥ śrutisukhā mṛgatṛṣṇirūpāḥ $ kvedaṃ kalevaramaśeṣarujāṃ virohaḥ &
nirvidyate na tu jano yadapīti vidvān % kāmānalaṃ madhulavaiḥ śamayan durāpaiḥ // BhP_07.09.025* //
kvāhaṃ rajaḥprabhava īśa tamo 'dhike 'smin $ jātaḥ suretarakule kva tavānukampā &
kvāhaṃ rajaḥprabhava īśa tamo 'dhike 'smin $ jātaḥ suretarakule kva tavānukampā &
na brahmaṇo na tu bhavasya na vai ramāyā % yan me 'rpitaḥ śirasi padmakaraḥ prasādaḥ // BhP_07.09.026* //
naiṣā parāvaramatirbhavato nanu syāj $ jantoryathātmasuhṛdo jagatastathāpi &
naiṣā parāvaramatirbhavato nanu syāj $ jantoryathātmasuhṛdo jagatastathāpi &
saṃsevayā surataroriva te prasādaḥ % sevānurūpamudayo na parāvaratvam // BhP_07.09.027* //
evaṃ janaṃ nipatitaṃ prabhavāhikūpe $ kāmābhikāmamanu yaḥ prapatan prasaṅgāt &
evaṃ janaṃ nipatitaṃ prabhavāhikūpe $ kāmābhikāmamanu yaḥ prapatan prasaṅgāt &
kṛtvātmasāt surarṣiṇā bhagavan gṛhītaḥ % so 'haṃ kathaṃ nu visṛje tava bhṛtyasevām // BhP_07.09.028* //
matprāṇarakṣaṇamananta piturvadhaśca $ manye svabhṛtyaṛṣivākyamṛtaṃ vidhātum &
matprāṇarakṣaṇamananta piturvadhaśca $ manye svabhṛtyaṛṣivākyamṛtaṃ vidhātum &
khaḍgaṃ pragṛhya yadavocadasadvidhitsus % tvāmīśvaro madaparo 'vatu kaṃ harāmi // BhP_07.09.029* //
ekastvameva jagadetamamuṣya yat tvam $ ādyantayoḥ pṛthag avasyasi madhyataśca &
ekastvameva jagadetamamuṣya yat tvam $ ādyantayoḥ pṛthag avasyasi madhyataśca &
sṛṣṭvā guṇavyatikaraṃ nijamāyayedaṃ % nāneva tairavasitastadanupraviṣṭaḥ // BhP_07.09.030* //
tvamvā idaṃ sadasadīśa bhavāṃstato 'nyo $ māyā yadātmaparabuddhiriyaṃ hyapārthā &
tvamvā idaṃ sadasadīśa bhavāṃstato 'nyo $ māyā yadātmaparabuddhiriyaṃ hyapārthā &
yadyasya janma nidhanaṃ sthitirīkṣaṇaṃ ca % tadvaitadeva vasukālavadaṣṭitarvoḥ // BhP_07.09.031* //
nyasyedamātmani jagadvilayāmbumadhye $ śeṣetmanā nijasukhānubhavo nirīhaḥ &
nyasyedamātmani jagadvilayāmbumadhye $ śeṣetmanā nijasukhānubhavo nirīhaḥ &
yogena mīlitadṛgātmanipītanidras % turye sthito na tu tamo na guṇāṃśca yuṅkṣe // BhP_07.09.032* //
tasyaiva te vapuridaṃ nijakālaśaktyā $ sañcoditaprakṛtidharmaṇa ātmagūḍham &
tasyaiva te vapuridaṃ nijakālaśaktyā $ sañcoditaprakṛtidharmaṇa ātmagūḍham &
ambhasyanantaśayanādviramatsamādher % nābherabhūt svakaṇikāvaṭavanmahābjam // BhP_07.09.033* //
tatsambhavaḥ kavirato 'nyadapaśyamānas $ tvāṃ bījamātmani tataṃ sa bahirvicintya &
tatsambhavaḥ kavirato 'nyadapaśyamānas $ tvāṃ bījamātmani tataṃ sa bahirvicintya &
nāvindadabdaśatamapsu nimajjamāno % jāte 'ṅkure kathamuhopalabheta bījam // BhP_07.09.034* //
sa tvātmayonirativismita āśrito 'bjaṃ $ kālena tīvratapasā pariśuddhabhāvaḥ &
sa tvātmayonirativismita āśrito 'bjaṃ $ kālena tīvratapasā pariśuddhabhāvaḥ &
tvāmātmanīśa bhuvi gandhamivātisūkṣmaṃ % bhūtendriyāśayamaye vitataṃ dadarśa // BhP_07.09.035* //
evaṃ sahasravadanāṅghriśiraḥkaroru $ nāsādyakarṇanayanābharaṇāyudhāḍhyam &
evaṃ sahasravadanāṅghriśiraḥkaroru $ nāsādyakarṇanayanābharaṇāyudhāḍhyam &
māyāmayaṃ sadupalakṣitasanniveśaṃ % dṛṣṭvā mahāpuruṣamāpa mudaṃ viriñcaḥ // BhP_07.09.036* //
tasmai bhavān hayaśirastanuvaṃ hi bibhrad $ vedadruhāvatibalau madhukaiṭabhākhyau &
tasmai bhavān hayaśirastanuvaṃ hi bibhrad $ vedadruhāvatibalau madhukaiṭabhākhyau &
hatvānayac chrutigaṇāṃśca rajastamaśca % sattvaṃ tava priyatamāṃ tanumāmananti // BhP_07.09.037* //
itthaṃ nṛtiryagṛṣidevajhaṣāvatārair $ lokān vibhāvayasi haṃsi jagat pratīpān &
itthaṃ nṛtiryagṛṣidevajhaṣāvatārair $ lokān vibhāvayasi haṃsi jagat pratīpān &
dharmaṃ mahāpuruṣa pāsi yugānuvṛttaṃ % channaḥ kalau yadabhavastriyugo 'tha sa tvam // BhP_07.09.038* //
naitan manastava kathāsu vikuṇṭhanātha $ samprīyate duritaduṣṭamasādhu tīvram &
naitan manastava kathāsu vikuṇṭhanātha $ samprīyate duritaduṣṭamasādhu tīvram &
kāmāturaṃ harṣaśokabhayaiṣaṇārtaṃ % tasmin kathaṃ tava gatiṃ vimṛśāmi dīnaḥ // BhP_07.09.039* //
jihvaikato 'cyuta vikarṣati māvitṛptā $ śiśno 'nyatastvagudaraṃ śravaṇaṃ kutaścit &
jihvaikato 'cyuta vikarṣati māvitṛptā $ śiśno 'nyatastvagudaraṃ śravaṇaṃ kutaścit &
ghrāṇo 'nyataścapaladṛk kva ca karmaśaktir % bahvyaḥ sapatnya iva gehapatiṃ lunanti // BhP_07.09.040* //
evaṃ svakarmapatitaṃ bhavavaitaraṇyām $ anyonyajanmamaraṇāśanabhītabhītam &
evaṃ svakarmapatitaṃ bhavavaitaraṇyām $ anyonyajanmamaraṇāśanabhītabhītam &
paśyan janaṃ svaparavigrahavairamaitraṃ % hanteti pāracara pīpṛhi mūḍhamadya // BhP_07.09.041* //
ko nvatra te 'khilaguro bhagavan prayāsa $ uttāraṇe 'sya bhavasambhavalopahetoḥ &
ko nvatra te 'khilaguro bhagavan prayāsa $ uttāraṇe 'sya bhavasambhavalopahetoḥ &
mūḍheṣu vai mahadanugraha ārtabandho % kiṃ tena te priyajanān anusevatāṃ naḥ // BhP_07.09.042* //
naivodvije para duratyayavaitaraṇyās $ tvadvīryagāyanamahāmṛtamagnacittaḥ &
naivodvije para duratyayavaitaraṇyās $ tvadvīryagāyanamahāmṛtamagnacittaḥ &
śoce tato vimukhacetasa indriyārtha % māyāsukhāya bharamudvahato vimūḍhān // BhP_07.09.043* //
prāyeṇa deva munayaḥ svavimuktikāmā $ maunaṃ caranti vijane na parārthaniṣṭhāḥ &
prāyeṇa deva munayaḥ svavimuktikāmā $ maunaṃ caranti vijane na parārthaniṣṭhāḥ &
naitān vihāya kṛpaṇān vimumukṣa eko % nānyaṃ tvadasya śaraṇaṃ bhramato 'nupaśye // BhP_07.09.044* //
yan maithunādigṛhamedhisukhaṃ hi tucchaṃ $ kaṇḍūyanena karayoriva duḥkhaduḥkham &
yan maithunādigṛhamedhisukhaṃ hi tucchaṃ $ kaṇḍūyanena karayoriva duḥkhaduḥkham &
tṛpyanti neha kṛpaṇā bahuduḥkhabhājaḥ % kaṇḍūtivan manasijaṃ viṣaheta dhīraḥ // BhP_07.09.045* //
maunavrataśrutatapo 'dhyayanasvadharma $ vyākhyārahojapasamādhaya āpavargyāḥ &
maunavrataśrutatapo 'dhyayanasvadharma $ vyākhyārahojapasamādhaya āpavargyāḥ &
prāyaḥ paraṃ puruṣa te tvajitendriyāṇāṃ % vārtā bhavantyuta na vātra tu dāmbhikānām // BhP_07.09.046* //
rūpe ime sadasatī tava vedasṛṣṭe $ bījāṅkurāviva na cānyadarūpakasya &
rūpe ime sadasatī tava vedasṛṣṭe $ bījāṅkurāviva na cānyadarūpakasya &
yuktāḥ samakṣamubhayatra vicakṣante tvāṃ % yogena vahnimiva dāruṣu nānyataḥ syāt // BhP_07.09.047* //
tvaṃ vāyuragniravanirviyadambu mātrāḥ $ prāṇendriyāṇi hṛdayaṃ cidanugrahaśca &
tvaṃ vāyuragniravanirviyadambu mātrāḥ $ prāṇendriyāṇi hṛdayaṃ cidanugrahaśca &
sarvaṃ tvameva saguṇo viguṇaśca bhūman % nānyat tvadastyapi manovacasā niruktam // BhP_07.09.048* //
naite guṇā na guṇino mahadādayo ye $ sarve manaḥ prabhṛtayaḥ sahadevamartyāḥ &
naite guṇā na guṇino mahadādayo ye $ sarve manaḥ prabhṛtayaḥ sahadevamartyāḥ &
ādyantavanta urugāya vidanti hi tvām % evaṃ vimṛśya sudhiyo viramanti śabdāt // BhP_07.09.049* //
tat te 'rhattama namaḥ stutikarmapūjāḥ $ karma smṛtiścaraṇayoḥ śravaṇaṃ kathāyām &
tat te 'rhattama namaḥ stutikarmapūjāḥ $ karma smṛtiścaraṇayoḥ śravaṇaṃ kathāyām &
saṃsevayā tvayi vineti ṣaḍaṅgayā kiṃ % bhaktiṃ janaḥ paramahaṃsagatau labheta // BhP_07.09.050* // BhP_07.09.051/0 śrīnārada uvāca

etāvadvarṇitaguṇo bhaktyā bhaktena nirguṇaḥ /
prahrādaṃ praṇataṃ prīto yatamanyurabhāṣata // BhP_07.09.051 //

BhP_07.09.052/0 śrībhagavān uvāca

prahrāda bhadra bhadraṃ te prīto 'haṃ te 'surottama /
varaṃ vṛṇīṣvābhimataṃ kāmapūro 'smyahaṃ nṛṇām // BhP_07.09.052 //

māmaprīṇata āyuṣman darśanaṃ durlabhaṃ hi me /
dṛṣṭvā māṃ na punarjanturātmānaṃ taptumarhati // BhP_07.09.053 //

prīṇanti hyatha māṃ dhīrāḥ sarvabhāvena sādhavaḥ /
śreyaskāmā mahābhāga sarvāsāmāśiṣāṃ patim // BhP_07.09.054 //

BhP_07.09.055/0 śrīnārada uvāca

evaṃ pralobhyamāno 'pi varairlokapralobhanaiḥ /
ekāntitvādbhagavati naicchat tān asurottamaḥ // BhP_07.09.055 //

BhP_07.10.001/0 śrīnārada uvāca

bhaktiyogasya tat sarvamantarāyatayārbhakaḥ /
manyamāno hṛṣīkeśaṃ smayamāna uvāca ha // BhP_07.10.001 //

BhP_07.10.002/0 śrīprahrāda uvāca

mā māṃ pralobhayotpattyā saktaṃkāmeṣu tairvaraiḥ /
tatsaṅgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ // BhP_07.10.002 //

bhṛtyalakṣaṇajijñāsurbhaktaṃ kāmeṣvacodayat /
bhavān saṃsārabījeṣu hṛdayagranthiṣu prabho // BhP_07.10.003 //

nānyathā te 'khilaguro ghaṭeta karuṇātmanaḥ /
yasta āśiṣa āśāste na sa bhṛtyaḥ sa vai vaṇik // BhP_07.10.004 //

āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ /
na svāmī bhṛtyataḥ svāmyamicchan yo rāti cāśiṣaḥ // BhP_07.10.005 //

ahaṃ tvakāmastvadbhaktastvaṃ ca svāmyanapāśrayaḥ /
nānyathehāvayorartho rājasevakayoriva // BhP_07.10.006 //

yadi dāsyasi me kāmān varāṃstvaṃ varadarṣabha /
kāmānāṃ hṛdyasaṃrohaṃ bhavatastu vṛṇe varam // BhP_07.10.007 //

indriyāṇi manaḥ prāṇa ātmā dharmo dhṛtirmatiḥ /
hrīḥ śrīstejaḥ smṛtiḥ satyaṃ yasya naśyanti janmanā // BhP_07.10.008 //

vimuñcati yadā kāmān mānavo manasi sthitān /
tarhyeva puṇḍarīkākṣa bhagavattvāya kalpate // BhP_07.10.009 //

oṃ namo bhagavate tubhyaṃ puruṣāya mahātmane /
haraye 'dbhutasiṃhāya brahmaṇe paramātmane // BhP_07.10.010 //

BhP_07.10.011/0 śrībhagavān uvāca

naikāntino me mayi jātvihāśiṣa āśāsate 'mutra ca ye bhavadvidhāḥ /
tathāpi manvantarametadatra daityeśvarāṇāmanubhuṅkṣva bhogān // BhP_07.10.011 //

kathā madīyā juṣamāṇaḥ priyāstvam āveśya māmātmani santamekam /
sarveṣu bhūteṣvadhiyajñamīśaṃ yajasva yogena ca karma hinvan // BhP_07.10.012 //

bhogena puṇyaṃ kuśalena pāpaṃ kalevaraṃ kālajavena hitvā /
kīrtiṃ viśuddhāṃ suralokagītāṃ vitāya māmeṣyasi muktabandhaḥ // BhP_07.10.013 //

ya etat kīrtayen mahyaṃ tvayā gītamidaṃ naraḥ /
tvāṃ ca māṃ ca smaran kāle karmabandhāt pramucyate // BhP_07.10.014 //

BhP_07.10.015/0 śrīprahrāda uvāca

varaṃ varaya etat te varadeśān maheśvara /
yadanindat pitā me tvāmavidvāṃsteja aiśvaram // BhP_07.10.015 //

viddhāmarṣāśayaḥ sākṣāt sarvalokaguruṃ prabhum /
bhrātṛheti mṛṣādṛṣṭistvadbhakte mayi cāghavān // BhP_07.10.016 //

tasmāt pitā me pūyeta durantāddustarādaghāt /
pūtaste 'pāṅgasaṃdṛṣṭastadā kṛpaṇavatsala // BhP_07.10.017 //

BhP_07.10.018/0 śrībhagavān uvāca

triḥsaptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te 'nagha /
yat sādho 'sya kule jāto bhavān vai kulapāvanaḥ // BhP_07.10.018 //

yatra yatra ca madbhaktāḥ praśāntāḥ samadarśinaḥ /
sādhavaḥ samudācārāste pūyante 'pi kīkaṭāḥ // BhP_07.10.019 //

sarvātmanā na hiṃsanti bhūtagrāmeṣu kiñcana /
uccāvaceṣu daityendra madbhāvavigataspṛhāḥ // BhP_07.10.020 //

bhavanti puruṣā loke madbhaktāstvāmanuvratāḥ /
bhavān me khalu bhaktānāṃ sarveṣāṃ pratirūpadhṛk // BhP_07.10.021 //

kuru tvaṃ pretakṛtyāni pituḥ pūtasya sarvaśaḥ /
madaṅgasparśanenāṅga lokān yāsyati suprajāḥ // BhP_07.10.022 //

pitryaṃ ca sthānamātiṣṭha yathoktaṃ brahmavādibhiḥ /
mayyāveśya manastāta kuru karmāṇi matparaḥ // BhP_07.10.023 //

BhP_07.10.024/0 śrīnārada uvāca

prahrādo 'pi tathā cakre pituryat sāmparāyikam /
yathāha bhagavān rājannabhiṣikto dvijātibhiḥ // BhP_07.10.024 //

prasādasumukhaṃ dṛṣṭvā brahmā narahariṃ harim /
stutvā vāgbhiḥ pavitrābhiḥ prāha devādibhirvṛtaḥ // BhP_07.10.025 //

BhP_07.10.026/0 śrībrahmovāca

devadevākhilādhyakṣa bhūtabhāvana pūrvaja /
diṣṭyā te nihataḥ pāpo lokasantāpano 'suraḥ // BhP_07.10.026 //

yo 'sau labdhavaro matto na vadhyo mama sṛṣṭibhiḥ /
tapoyogabalonnaddhaḥ samastanigamān ahan // BhP_07.10.027 //

diṣṭyā tattanayaḥ sādhurmahābhāgavato 'rbhakaḥ /
tvayā vimocito mṛtyordiṣṭyā tvāṃ samito 'dhunā // BhP_07.10.028 //

etadvapuste bhagavan dhyāyataḥ paramātmanaḥ /
sarvato goptṛ santrāsān mṛtyorapi jighāṃsataḥ // BhP_07.10.029 //

BhP_07.10.030/0 śrībhagavān uvāca

maivaṃ vibho 'surāṇāṃ te pradeyaḥ padmasambhava /
varaḥ krūranisargāṇāmahīnāmamṛtaṃ yathā // BhP_07.10.030 //

BhP_07.10.031/0 śrīnārada uvāca

ityuktvā bhagavān rājaṃstataścāntardadhe hariḥ /
adṛśyaḥ sarvabhūtānāṃ pūjitaḥ parameṣṭhinā // BhP_07.10.031 //

tataḥ sampūjya śirasā vavande parameṣṭhinam /
bhavaṃ prajāpatīn devān prahrādo bhagavatkalāḥ // BhP_07.10.032 //

tataḥ kāvyādibhiḥ sārdhaṃ munibhiḥ kamalāsanaḥ /
daityānāṃ dānavānāṃ ca prahrādamakarot patim // BhP_07.10.033 //

pratinandya tato devāḥ prayujya paramāśiṣaḥ /
svadhāmāni yayū rājan brahmādyāḥ pratipūjitāḥ // BhP_07.10.034 //

evaṃ ca pārṣadau viṣṇoḥ putratvaṃ prāpitau diteḥ /
hṛdi sthitena hariṇā vairabhāvena tau hatau // BhP_07.10.035 //

punaśca vipraśāpena rākṣasau tau babhūvatuḥ /
kumbhakarṇadaśagrīvau hatau tau rāmavikramaiḥ // BhP_07.10.036 //

śayānau yudhi nirbhinna hṛdayau rāmaśāyakaiḥ /
taccittau jahaturdehaṃ yathā prāktanajanmani // BhP_07.10.037 //

tāvihātha punarjātau śiśupālakarūṣajau /
harau vairānubandhena paśyataste samīyatuḥ // BhP_07.10.038 //

enaḥ pūrvakṛtaṃ yat tadrājānaḥ kṛṣṇavairiṇaḥ /
jahuste 'nte tadātmānaḥ kīṭaḥ peśaskṛto yathā // BhP_07.10.039 //

yathā yathā bhagavato bhaktyā paramayābhidā /
nṛpāścaidyādayaḥ sātmyaṃ harestaccintayā yayuḥ // BhP_07.10.040 //

ākhyātaṃ sarvametat te yan māṃ tvaṃ paripṛṣṭavān /
damaghoṣasutādīnāṃ hareḥ sātmyamapi dviṣām // BhP_07.10.041 //

eṣā brahmaṇyadevasya kṛṣṇasya ca mahātmanaḥ /
avatārakathā puṇyā vadho yatrādidaityayoḥ // BhP_07.10.042 //

prahrādasyānucaritaṃ mahābhāgavatasya ca /
bhaktirjñānaṃ viraktiśca yāthārthyaṃ cāsya vai hareḥ // BhP_07.10.043 //

sargasthityapyayeśasya guṇakarmānuvarṇanam /
parāvareṣāṃ sthānānāṃ kālena vyatyayo mahān // BhP_07.10.044 //

dharmo bhāgavatānāṃ ca bhagavān yena gamyate /
ākhyāne 'smin samāmnātamādhyātmikamaśeṣataḥ // BhP_07.10.045 //

ya etat puṇyamākhyānaṃ viṣṇorvīryopabṛṃhitam /
kīrtayec chraddhayā śrutvā karmapāśairvimucyate // BhP_07.10.046 //

etadya ādipuruṣasya mṛgendralīlāṃ $ daityendrayūthapavadhaṃ prayataḥ paṭheta &amp;

daityātmajasya ca satāṃ pravarasya puṇyaṃ % śrutvānubhāvamakutobhayameti lokam // BhP_07.09.047* //

yūyaṃ nṛloke bata bhūribhāgā lokaṃ punānā munayo 'bhiyanti /
yeṣāṃ gṛhān āvasatīti sākṣād gūḍhaṃ paraṃ brahma manuṣyaliṅgam // BhP_07.10.048 //

sa vā ayaṃ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ /
priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca // BhP_07.10.049 //

na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇitam /
maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṃ patiḥ // BhP_07.10.050 //

sa eṣa bhagavān rājan vyatanodvihataṃ yaśaḥ /
purā rudrasya devasya mayenānantamāyinā // BhP_07.10.051 //

BhP_07.10.052/0 rājovāca

kasmin karmaṇi devasya mayo 'han jagadīśituḥ /
yathā copacitā kīrtiḥ kṛṣṇenānena kathyatām // BhP_07.10.052 //

BhP_07.10.053/0 śrīnārada uvāca

nirjitā asurā devairyudhyanenopabṛṃhitaiḥ /
māyināṃ paramācāryaṃ mayaṃ śaraṇamāyayuḥ // BhP_07.10.053 //

sa nirmāya purastisro haimīraupyāyasīrvibhuḥ /
durlakṣyāpāyasaṃyogā durvitarkyaparicchadāḥ // BhP_07.10.054 //

tābhiste 'surasenānyo lokāṃstrīn seśvarān nṛpa /
smaranto nāśayāṃ cakruḥ pūrvavairamalakṣitāḥ // BhP_07.10.055 //

tataste seśvarā lokā upāsādyeśvaraṃ natāḥ /
trāhi nastāvakān deva vinaṣṭāṃstripurālayaiḥ // BhP_07.10.056 //

athānugṛhya bhagavān mā bhaiṣṭeti surān vibhuḥ /
śaraṃ dhanuṣi sandhāya pureṣvastraṃ vyamuñcata // BhP_07.10.057 //

tato 'gnivarṇā iṣava utpetuḥ sūryamaṇḍalāt /
yathā mayūkhasandohā nādṛśyanta puro yataḥ // BhP_07.10.058 //

taiḥ spṛṣṭā vyasavaḥ sarve nipetuḥ sma puraukasaḥ /
tān ānīya mahāyogī mayaḥ kūparase 'kṣipat // BhP_07.10.059 //

siddhāmṛtarasaspṛṣṭā vajrasārā mahaujasaḥ /
uttasthurmeghadalanā vaidyutā iva vahnayaḥ // BhP_07.10.060 //

vilokya bhagnasaṅkalpaṃ vimanaskaṃ vṛṣadhvajam /
tadāyaṃ bhagavān viṣṇustatropāyamakalpayat // BhP_07.10.061 //

vatsaścāsīt tadā brahmā svayaṃ viṣṇurayaṃ hi gauḥ /
praviśya tripuraṃ kāle rasakūpāmṛtaṃ papau // BhP_07.10.062 //

te 'surā hyapi paśyanto na nyaṣedhan vimohitāḥ /
tadvijñāya mahāyogī rasapālān idaṃ jagau // BhP_07.10.063 //

smayan viśokaḥ śokārtān smaran daivagatiṃ ca tām /
devo 'suro naro 'nyo vā neśvaro 'stīha kaścana // BhP_07.10.064 //

ātmano 'nyasya vā diṣṭaṃ daivenāpohituṃ dvayoḥ /
athāsau śaktibhiḥ svābhiḥ śambhoḥ prādhānikaṃ vyadhāt // BhP_07.10.065 //

dharmajñānaviraktyṛddhi tapovidyākriyādibhiḥ /
rathaṃ sūtaṃ dhvajaṃ vāhān dhanurvarmaśarādi yat // BhP_07.10.066 //

sannaddho rathamāsthāya śaraṃ dhanurupādade /
śaraṃ dhanuṣi sandhāya muhūrte 'bhijitīśvaraḥ // BhP_07.10.067 //

dadāha tena durbhedyā haro 'tha tripuro nṛpa /
divi dundubhayo nedurvimānaśatasaṅkulāḥ // BhP_07.10.068 //

devarṣipitṛsiddheśā jayeti kusumotkaraiḥ /
avākiran jagurhṛṣṭā nanṛtuścāpsarogaṇāḥ // BhP_07.10.069 //

evaṃ dagdhvā purastisro bhagavān purahā nṛpa /
brahmādibhiḥ stūyamānaḥ svaṃ dhāma pratyapadyata // BhP_07.10.070 //

evaṃ vidhānyasya hareḥ svamāyayā viḍambamānasya nṛlokamātmanaḥ /
vīryāṇi gītānyṛṣibhirjagadguror lokaṃ punānānyaparaṃ vadāmi kim // BhP_07.10.071 //

BhP_07.11.001/0 śrīśuka uvāca

śrutvehitaṃ sādhu sabhāsabhājitaṃ mahattamāgraṇya urukramātmanaḥ /
yudhiṣṭhiro daityapatermudānvitaḥ papraccha bhūyastanayaṃ svayambhuvaḥ // BhP_07.11.001 //

BhP_07.11.002/0 śrīyudhiṣṭhira uvāca

bhagavan śrotumicchāmi nṛṇāṃ dharmaṃ sanātanam /
varṇāśramācārayutaṃ yat pumān vindate param // BhP_07.11.002 //

bhavān prajāpateḥ sākṣādātmajaḥ parameṣṭhinaḥ /
sutānāṃ sammato brahmaṃstapoyogasamādhibhiḥ // BhP_07.11.003 //

nārāyaṇaparā viprā dharmaṃ guhyaṃ paraṃ viduḥ /
karuṇāḥ sādhavaḥ śāntāstvadvidhā na tathāpare // BhP_07.11.004 //

BhP_07.11.005/0 śrīnārada uvāca

natvā bhagavate 'jāya lokānāṃ dharmasetave /
vakṣye sanātanaṃ dharmaṃ nārāyaṇamukhāc chrutam // BhP_07.11.005 //

yo 'vatīryātmano 'ṃśena dākṣāyaṇyāṃ tu dharmataḥ /
lokānāṃ svastaye 'dhyāste tapo badarikāśrame // BhP_07.11.006 //

dharmamūlaṃ hi bhagavān sarvavedamayo hariḥ /
smṛtaṃ ca tadvidāṃ rājan yena cātmā prasīdati // BhP_07.11.007 //

satyaṃ dayā tapaḥ śaucaṃ titikṣekṣā śamo damaḥ /
ahiṃsā brahmacaryaṃ ca tyāgaḥ svādhyāya ārjavam // BhP_07.11.008 //

santoṣaḥ samadṛksevā grāmyehoparamaḥ śanaiḥ /
nṛṇāṃ viparyayehekṣā maunamātmavimarśanam // BhP_07.11.009 //

annādyādeḥ saṃvibhāgo bhūtebhyaśca yathārhataḥ /
teṣvātmadevatābuddhiḥ sutarāṃ nṛṣu pāṇḍava // BhP_07.11.010 //

śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gateḥ /
sevejyāvanatirdāsyaṃ sakhyamātmasamarpaṇam // BhP_07.11.011 //

nṛṇāmayaṃ paro dharmaḥ sarveṣāṃ samudāhṛtaḥ /
triṃśallakṣaṇavān rājan sarvātmā yena tuṣyati // BhP_07.11.012 //

saṃskārā yatrāvicchinnāḥ sa dvijo 'jo jagāda yam /
ijyādhyayanadānāni vihitāni dvijanmanām /
janmakarmāvadātānāṃ kriyāścāśramacoditāḥ // BhP_07.11.013 //

viprasyādhyayanādīni ṣaḍanyasyāpratigrahaḥ /
rājño vṛttiḥ prajāgopturaviprādvā karādibhiḥ // BhP_07.11.014 //

vaiśyastu vārtāvṛttiḥ syān nityaṃ brahmakulānugaḥ /
śūdrasya dvijaśuśrūṣā vṛttiśca svāmino bhavet // BhP_07.11.015 //

vārtā vicitrā śālīna yāyāvaraśiloñchanam /
vipravṛttiścaturdheyaṃ śreyasī cottarottarā // BhP_07.11.016 //

jaghanyo nottamāṃ vṛttimanāpadi bhajen naraḥ /
ṛte rājanyamāpatsu sarveṣāmapi sarvaśaḥ // BhP_07.11.017 //

ṛtāmṛtābhyāṃ jīveta mṛtena pramṛtena vā /
satyānṛtābhyāmapi vā na śvavṛttyā kadācana // BhP_07.11.018 //

ṛtamuñchaśilaṃ proktamamṛtaṃ yadayācitam /
mṛtaṃ tu nityayācñā syāt pramṛtaṃ karṣaṇaṃ smṛtam // BhP_07.11.019 //

satyānṛtaṃ ca vāṇijyaṃ śvavṛttirnīcasevanam /
varjayet tāṃ sadā vipro rājanyaśca jugupsitām /
sarvavedamayo vipraḥ sarvadevamayo nṛpaḥ // BhP_07.11.020 //

śamo damastapaḥ śaucaṃ santoṣaḥ kṣāntirārjavam /
jñānaṃ dayācyutātmatvaṃ satyaṃ ca brahmalakṣaṇam // BhP_07.11.021 //

śauryaṃ vīryaṃ dhṛtistejastyāgaścātmajayaḥ kṣamā /
brahmaṇyatā prasādaśca satyaṃ ca kṣatralakṣaṇam // BhP_07.11.022 //

devagurvacyute bhaktistrivargaparipoṣaṇam /
āstikyamudyamo nityaṃ naipuṇyaṃ vaiśyalakṣaṇam // BhP_07.11.023 //

śūdrasya sannatiḥ śaucaṃ sevā svāminyamāyayā /
amantrayajño hyasteyaṃ satyaṃ goviprarakṣaṇam // BhP_07.11.024 //

strīṇāṃ ca patidevānāṃ tacchuśrūṣānukūlatā /
tadbandhuṣvanuvṛttiśca nityaṃ tadvratadhāraṇam // BhP_07.11.025 //

sammārjanopalepābhyāṃ gṛhamaṇḍanavartanaiḥ /
svayaṃ ca maṇḍitā nityaṃ parimṛṣṭaparicchadā // BhP_07.11.026 //

kāmairuccāvacaiḥ sādhvī praśrayeṇa damena ca /
vākyaiḥ satyaiḥ priyaiḥ premṇā kāle kāle bhajet patim // BhP_07.11.027 //

santuṣṭālolupā dakṣā dharmajñā priyasatyavāk /
apramattā śuciḥ snigdhā patiṃ tvapatitaṃ bhajet // BhP_07.11.028 //

yā patiṃ haribhāvena bhajet śrīriva tatparā /
haryātmanā harerloke patyā śrīriva modate // BhP_07.11.029 //

vṛttiḥ saṅkarajātīnāṃ tattatkulakṛtā bhavet /
acaurāṇāmapāpānāmantyajāntevasāyinām // BhP_07.11.030 //

prāyaḥ svabhāvavihito nṛṇāṃ dharmo yuge yuge /
vedadṛgbhiḥ smṛto rājan pretya ceha ca śarmakṛt // BhP_07.11.031 //

vṛttyā svabhāvakṛtayā vartamānaḥ svakarmakṛt /
hitvā svabhāvajaṃ karma śanairnirguṇatāmiyāt // BhP_07.11.032 //

upyamānaṃ muhuḥ kṣetraṃ svayaṃ nirvīryatāmiyāt /
na kalpate punaḥ sūtyai uptaṃ bījaṃ ca naśyati // BhP_07.11.033 //

evaṃ kāmāśayaṃ cittaṃ kāmānāmatisevayā /
virajyeta yathā rājannagnivat kāmabindubhiḥ // BhP_07.11.034 //

yasya yal lakṣaṇaṃ proktaṃ puṃso varṇābhivyañjakam /
yadanyatrāpi dṛśyeta tat tenaiva vinirdiśet // BhP_07.11.035 //

BhP_07.12.001/0 śrīnārada uvāca

brahmacārī gurukule vasan dānto gurorhitam /
ācaran dāsavan nīco gurau sudṛḍhasauhṛdaḥ // BhP_07.12.001 //

sāyaṃ prātarupāsīta gurvagnyarkasurottamān /
sandhye ubhe ca yatavāg japan brahma samāhitaḥ // BhP_07.12.002 //

chandāṃsyadhīyīta gurorāhūtaścet suyantritaḥ /
upakrame 'vasāne ca caraṇau śirasā namet // BhP_07.12.003 //

mekhalājinavāsāṃsi jaṭādaṇḍakamaṇḍalūn /
bibhṛyādupavītaṃ ca darbhapāṇiryathoditam // BhP_07.12.004 //

sāyaṃ prātaścaredbhaikṣyaṃ gurave tan nivedayet /
bhuñjīta yadyanujñāto no cedupavaset kvacit // BhP_07.12.005 //

suśīlo mitabhug dakṣaḥ śraddadhāno jitendriyaḥ /
yāvadarthaṃ vyavaharet strīṣu strīnirjiteṣu ca // BhP_07.12.006 //

varjayet pramadāgāthāmagṛhastho bṛhadvrataḥ /
indriyāṇi pramāthīni harantyapi yatermanaḥ // BhP_07.12.007 //

keśaprasādhanonmarda snapanābhyañjanādikam /
gurustrībhiryuvatibhiḥ kārayen nātmano yuvā // BhP_07.12.008 //

nanvagniḥ pramadā nāma ghṛtakumbhasamaḥ pumān /
sutāmapi raho jahyādanyadā yāvadarthakṛt // BhP_07.12.009 //

kalpayitvātmanā yāvadābhāsamidamīśvaraḥ /
dvaitaṃ tāvan na viramet tato hyasya viparyayaḥ // BhP_07.12.010 //

etat sarvaṃ gṛhasthasya samāmnātaṃ yaterapi /
guruvṛttirvikalpena gṛhasthasyartugāminaḥ // BhP_07.12.011 //

añjanābhyañjanonmarda stryavalekhāmiṣaṃ madhu /
sraggandhalepālaṅkārāṃstyajeyurye bṛhadvratāḥ // BhP_07.12.012 //

uṣitvaivaṃ gurukule dvijo 'dhītyāvabudhya ca /
trayīṃ sāṅgopaniṣadaṃ yāvadarthaṃ yathābalam // BhP_07.12.013 //

dattvā varamanujñāto guroḥ kāmaṃ yadīśvaraḥ /
gṛhaṃ vanaṃ vā praviśet pravrajet tatra vā vaset // BhP_07.12.014 //

agnau gurāvātmani ca sarvabhūteṣvadhokṣajam /
bhūtaiḥ svadhāmabhiḥ paśyedapraviṣṭaṃ praviṣṭavat // BhP_07.12.015 //

evaṃ vidho brahmacārī vānaprastho yatirgṛhī /
caran viditavijñānaḥ paraṃ brahmādhigacchati // BhP_07.12.016 //

vānaprasthasya vakṣyāmi niyamān munisammatān /
yān āsthāya munirgacchedṛṣilokamuhāñjasā // BhP_07.12.017 //

na kṛṣṭapacyamaśnīyādakṛṣṭaṃ cāpyakālataḥ /
agnipakvamathāmaṃ vā arkapakvamutāharet // BhP_07.12.018 //

vanyaiścarupuroḍāśān nirvapet kālacoditān /
labdhe nave nave 'nnādye purāṇaṃ ca parityajet // BhP_07.12.019 //

agnyarthameva śaraṇamuṭajaṃ vādrikandaram /
śrayeta himavāyvagni varṣārkātapaṣāṭ svayam // BhP_07.12.020 //

keśaromanakhaśmaśru malāni jaṭilo dadhat /
kamaṇḍalvajine daṇḍa valkalāgniparicchadān // BhP_07.12.021 //

caredvane dvādaśābdān aṣṭau vā caturo muniḥ /
dvāvekaṃ vā yathā buddhirna vipadyeta kṛcchrataḥ // BhP_07.12.022 //

yadākalpaḥ svakriyāyāṃ vyādhibhirjarayāthavā /
ānvīkṣikyāṃ vā vidyāyāṃ kuryādanaśanādikam // BhP_07.12.023 //

ātmanyagnīn samāropya sannyasyāhaṃ mamātmatām /
kāraṇeṣu nyaset samyak saṅghātaṃ tu yathārhataḥ // BhP_07.12.024 //

khe khāni vāyau niśvāsāṃstejaḥsūṣmāṇamātmavān /
apsvasṛkśleṣmapūyāni kṣitau śeṣaṃ yathodbhavam // BhP_07.12.025 //

vācamagnau savaktavyāmindre śilpaṃ karāvapi /
padāni gatyā vayasi ratyopasthaṃ prajāpatau // BhP_07.12.026 //

mṛtyau pāyuṃ visargaṃ ca yathāsthānaṃ vinirdiśet /
dikṣu śrotraṃ sanādena sparśenādhyātmani tvacam // BhP_07.12.027 //

rūpāṇi cakṣuṣā rājan jyotiṣyabhiniveśayet /
apsu pracetasā jihvāṃ ghreyairghrāṇaṃ kṣitau nyaset // BhP_07.12.028 //

mano manorathaiścandre buddhiṃ bodhyaiḥ kavau pare /
karmāṇyadhyātmanā rudre yadahaṃ mamatākriyā /
sattvena cittaṃ kṣetrajñe guṇairvaikārikaṃ pare // BhP_07.12.029 //

apsu kṣitimapo jyotiṣyado vāyau nabhasyamum /
kūṭasthe tac ca mahati tadavyakte 'kṣare ca tat // BhP_07.12.030 //

ityakṣaratayātmānaṃ cinmātramavaśeṣitam /
jñātvādvayo 'tha virameddagdhayonirivānalaḥ // BhP_07.12.031 //

BhP_07.13.001/0 śrīnārada uvāca

kalpastvevaṃ parivrajya dehamātrāvaśeṣitaḥ /
grāmaikarātravidhinā nirapekṣaścaren mahīm // BhP_07.13.001 //

bibhṛyādyadyasau vāsaḥ kaupīnācchādanaṃ param /
tyaktaṃ na liṅgāddaṇḍāderanyat kiñcidanāpadi // BhP_07.13.002 //

eka eva caredbhikṣurātmārāmo 'napāśrayaḥ /
sarvabhūtasuhṛcchānto nārāyaṇaparāyaṇaḥ // BhP_07.13.003 //

paśyedātmanyado viśvaṃ pare sadasato 'vyaye /
ātmānaṃ ca paraṃ brahma sarvatra sadasanmaye // BhP_07.13.004 //

suptiprabodhayoḥ sandhāvātmano gatimātmadṛk /
paśyan bandhaṃ ca mokṣaṃ ca māyāmātraṃ na vastutaḥ // BhP_07.13.005 //

nābhinandeddhruvaṃ mṛtyumadhruvaṃ vāsya jīvitam /
kālaṃ paraṃ pratīkṣeta bhūtānāṃ prabhavāpyayam // BhP_07.13.006 //

nāsacchāstreṣu sajjeta nopajīveta jīvikām /
vādavādāṃstyajet tarkān pakṣaṃ kaṃca na saṃśrayet // BhP_07.13.007 //

na śiṣyān anubadhnīta granthān naivābhyasedbahūn /
na vyākhyāmupayuñjīta nārambhān ārabhet kvacit // BhP_07.13.008 //

na yaterāśramaḥ prāyo dharmaheturmahātmanaḥ /
śāntasya samacittasya bibhṛyāduta vā tyajet // BhP_07.13.009 //

avyaktaliṅgo vyaktārtho manīṣyunmattabālavat /
kavirmūkavadātmānaṃ sa dṛṣṭyā darśayen nṛṇām // BhP_07.13.010 //

atrāpyudāharantīmamitihāsaṃ purātanam /
prahrādasya ca saṃvādaṃ munerājagarasya ca // BhP_07.13.011 //

taṃ śayānaṃ dharopasthe kāveryāṃ sahyasānuni /
rajasvalaistanūdeśairnigūḍhāmalatejasam // BhP_07.13.012 //

dadarśa lokān vicaran lokatattvavivitsayā /
vṛto 'mātyaiḥ katipayaiḥ prahrādo bhagavatpriyaḥ // BhP_07.13.013 //

karmaṇākṛtibhirvācā liṅgairvarṇāśramādibhiḥ /
na vidanti janā yaṃ vai so 'sāviti na veti ca // BhP_07.13.014 //

taṃ natvābhyarcya vidhivat pādayoḥ śirasā spṛśan /
vivitsuridamaprākṣīn mahābhāgavato 'suraḥ // BhP_07.13.015 //

bibharṣi kāyaṃ pīvānaṃ sodyamo bhogavān yathā /
vittaṃ caivodyamavatāṃ bhogo vittavatāmiha /
bhogināṃ khalu deho 'yaṃ pīvā bhavati nānyathā // BhP_07.13.016 //

na te śayānasya nirudyamasya brahman nu hārtho yata eva bhogaḥ /
abhogino 'yaṃ tava vipra dehaḥ pīvā yatastadvada naḥ kṣamaṃ cet // BhP_07.13.017 //

kaviḥ kalpo nipuṇadṛk citrapriyakathaḥ samaḥ /
lokasya kurvataḥ karma śeṣe tadvīkṣitāpi vā // BhP_07.13.018 //

BhP_07.13.019/0 śrīnārada uvāca

sa itthaṃ daityapatinā paripṛṣṭo mahāmuniḥ /
smayamānastamabhyāha tadvāgamṛtayantritaḥ // BhP_07.13.019 //

BhP_07.13.020/0 śrībrāhmaṇa uvāca

vededamasuraśreṣṭha bhavān nanvāryasammataḥ /
īhoparamayornṝṇāṃ padānyadhyātmacakṣuṣā // BhP_07.13.020 //

yasya nārāyaṇo devo bhagavān hṛdgataḥ sadā /
bhaktyā kevalayājñānaṃ dhunoti dhvāntamarkavat // BhP_07.13.021 //

tathāpi brūmahe praśnāṃstava rājan yathāśrutam /
sambhāṣaṇīyo hi bhavān ātmanaḥ śuddhimicchatā // BhP_07.13.022 //

tṛṣṇayā bhavavāhinyā yogyaiḥ kāmairapūryayā /
karmāṇi kāryamāṇo 'haṃ nānāyoniṣu yojitaḥ // BhP_07.13.023 //

yadṛcchayā lokamimaṃ prāpitaḥ karmabhirbhraman /
svargāpavargayordvāraṃ tiraścāṃ punarasya ca // BhP_07.13.024 //

tatrāpi dampatīnāṃ ca sukhāyānyāpanuttaye /
karmāṇi kurvatāṃ dṛṣṭvā nivṛtto 'smi viparyayam // BhP_07.13.025 //

sukhamasyātmano rūpaṃ sarvehoparatistanuḥ /
manaḥsaṃsparśajān dṛṣṭvā bhogān svapsyāmi saṃviśan // BhP_07.13.026 //

ityetadātmanaḥ svārthaṃ santaṃ vismṛtya vai pumān /
vicitrāmasati dvaite ghorāmāpnoti saṃsṛtim // BhP_07.13.027 //

jalaṃ tadudbhavaiśchannaṃ hitvājño jalakāmyayā /
mṛgatṛṣṇāmupādhāvet tathānyatrārthadṛk svataḥ // BhP_07.13.028 //

dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ /
duḥkhātyayaṃ cānīśasya kriyā moghāḥ kṛtāḥ kṛtāḥ // BhP_07.13.029 //

ādhyātmikādibhirduḥkhairavimuktasya karhicit /
martyasya kṛcchropanatairarthaiḥ kāmaiḥ kriyeta kim // BhP_07.13.030 //

paśyāmi dhanināṃ kleśaṃ lubdhānāmajitātmanām /
bhayādalabdhanidrāṇāṃ sarvato 'bhiviśaṅkinām // BhP_07.13.031 //

rājataścaurataḥ śatroḥ svajanāt paśupakṣitaḥ /
arthibhyaḥ kālataḥ svasmān nityaṃ prāṇārthavadbhayam // BhP_07.13.032 //

śokamohabhayakrodha rāgaklaibyaśramādayaḥ /
yanmūlāḥ syurnṛṇāṃ jahyāt spṛhāṃ prāṇārthayorbudhaḥ // BhP_07.13.033 //

madhukāramahāsarpau loke 'smin no gurūttamau /
vairāgyaṃ paritoṣaṃ ca prāptā yacchikṣayā vayam // BhP_07.13.034 //

virāgaḥ sarvakāmebhyaḥ śikṣito me madhuvratāt /
kṛcchrāptaṃ madhuvadvittaṃ hatvāpyanyo haret patim // BhP_07.13.035 //

anīhaḥ parituṣṭātmā yadṛcchopanatādaham /
no cec chaye bahvahāni mahāhiriva sattvavān // BhP_07.13.036 //

kvacidalpaṃ kvacidbhūri bhuñje 'nnaṃ svādvasvādu vā /
kvacidbhūri guṇopetaṃ guṇahīnamuta kvacit // BhP_07.13.037 //

śraddhayopahṛtaṃ kvāpi kadācin mānavarjitam /
bhuñje bhuktvātha kasmiṃściddivā naktaṃ yadṛcchayā // BhP_07.13.038 //

kṣaumaṃ dukūlamajinaṃ cīraṃ valkalameva vā /
vase 'nyadapi samprāptaṃ diṣṭabhuk tuṣṭadhīraham // BhP_07.13.039 //

kvacic chaye dharopasthe tṛṇaparṇāśmabhasmasu /
kvacit prāsādaparyaṅke kaśipau vā parecchayā // BhP_07.13.040 //

kvacit snāto 'nuliptāṅgaḥ suvāsāḥ sragvyalaṅkṛtaḥ /
rathebhāśvaiścare kvāpi digvāsā grahavadvibho // BhP_07.13.041 //

nāhaṃ ninde na ca staumi svabhāvaviṣamaṃ janam /
eteṣāṃ śreya āśāse utaikātmyaṃ mahātmani // BhP_07.13.042 //

vikalpaṃ juhuyāc cittau tāṃ manasyarthavibhrame /
mano vaikārike hutvā taṃ māyāyāṃ juhotyanu // BhP_07.13.043 //

ātmānubhūtau tāṃ māyāṃ juhuyāt satyadṛṅ muniḥ /
tato nirīho viramet svānubhūtyātmani sthitaḥ // BhP_07.13.044 //

svātmavṛttaṃ mayetthaṃ te suguptamapi varṇitam /
vyapetaṃ lokaśāstrābhyāṃ bhavān hi bhagavatparaḥ // BhP_07.13.045 //

BhP_07.13.046/0 śrīnārada uvāca

dharmaṃ pāramahaṃsyaṃ vai muneḥ śrutvāsureśvaraḥ /
pūjayitvā tataḥ prīta āmantrya prayayau gṛham // BhP_07.13.046 //

BhP_07.14.001/0 śrīyudhiṣṭhira uvāca

gṛhastha etāṃ padavīṃ vidhinā yena cāñjasā /
yāyāddevaṛṣe brūhi mādṛśo gṛhamūḍhadhīḥ // BhP_07.14.001 //

BhP_07.14.002/0 śrīnārada uvāca

gṛheṣvavasthito rājan kriyāḥ kurvan yathocitāḥ /
vāsudevārpaṇaṃ sākṣādupāsīta mahāmunīn // BhP_07.14.002 //

śṛṇvan bhagavato 'bhīkṣṇamavatārakathāmṛtam /
śraddadhāno yathākālamupaśāntajanāvṛtaḥ // BhP_07.14.003 //

satsaṅgāc chanakaiḥ saṅgamātmajāyātmajādiṣu /
vimuñcen mucyamāneṣu svayaṃ svapnavadutthitaḥ // BhP_07.14.004 //

yāvadarthamupāsīno dehe gehe ca paṇḍitaḥ /
virakto raktavat tatra nṛloke naratāṃ nyaset // BhP_07.14.005 //

jñātayaḥ pitarau putrā bhrātaraḥ suhṛdo 'pare /
yadvadanti yadicchanti cānumodeta nirmamaḥ // BhP_07.14.006 //

divyaṃ bhaumaṃ cāntarīkṣaṃ vittamacyutanirmitam /
tat sarvamupayuñjāna etat kuryāt svato budhaḥ // BhP_07.14.007 //

yāvadbhriyeta jaṭharaṃ tāvat svatvaṃ hi dehinām /
adhikaṃ yo 'bhimanyeta sa steno daṇḍamarhati // BhP_07.14.008 //

mṛgoṣṭrakharamarkākhu sarīsṛp khagamakṣikāḥ /
ātmanaḥ putravat paśyet taireṣāmantaraṃ kiyat // BhP_07.14.009 //

trivargaṃ nātikṛcchreṇa bhajeta gṛhamedhyapi /
yathādeśaṃ yathākālaṃ yāvaddaivopapāditam // BhP_07.14.010 //

āśvāghānte 'vasāyibhyaḥ kāmān saṃvibhajedyathā /
apyekāmātmano dārāṃ nṛṇāṃ svatvagraho yataḥ // BhP_07.14.011 //

jahyādyadarthe svān prāṇān hanyādvā pitaraṃ gurum /
tasyāṃ svatvaṃ striyāṃ jahyādyastena hyajito jitaḥ // BhP_07.14.012 //

kṛmiviḍbhasmaniṣṭhāntaṃ kvedaṃ tucchaṃ kalevaram /
kva tadīyaratirbhāryā kvāyamātmā nabhaśchadiḥ // BhP_07.14.013 //

siddhairyajñāvaśiṣṭārthaiḥ kalpayedvṛttimātmanaḥ /
śeṣe svatvaṃ tyajan prājñaḥ padavīṃ mahatāmiyāt // BhP_07.14.014 //

devān ṛṣīn nṛbhūtāni pitṝn ātmānamanvaham /
svavṛttyāgatavittena yajeta puruṣaṃ pṛthak // BhP_07.14.015 //

yarhyātmano 'dhikārādyāḥ sarvāḥ syuryajñasampadaḥ /
vaitānikena vidhinā agnihotrādinā yajet // BhP_07.14.016 //

na hyagnimukhato 'yaṃ vai bhagavān sarvayajñabhuk /
ijyeta haviṣā rājan yathā vipramukhe hutaiḥ // BhP_07.14.017 //

tasmādbrāhmaṇadeveṣu martyādiṣu yathārhataḥ /
taistaiḥ kāmairyajasvainaṃ kṣetrajñaṃ brāhmaṇān anu // BhP_07.14.018 //

kuryādaparapakṣīyaṃ māsi prauṣṭhapade dvijaḥ /
śrāddhaṃ pitroryathāvittaṃ tadbandhūnāṃ ca vittavān // BhP_07.14.019 //

ayane viṣuve kuryādvyatīpāte dinakṣaye /
candrādityoparāge ca dvādaśyāṃ śravaṇeṣu ca // BhP_07.14.020 //

tṛtīyāyāṃ śuklapakṣe navamyāmatha kārtike /
catasṛṣvapyaṣṭakāsu hemante śiśire tathā // BhP_07.14.021 //

māghe ca sitasaptamyāṃ maghārākāsamāgame /
rākayā cānumatyā ca māsarkṣāṇi yutānyapi // BhP_07.14.022 //

dvādaśyāmanurādhā syāc chravaṇastisra uttarāḥ /
tisṛṣvekādaśī vāsu janmarkṣaśroṇayogayuk // BhP_07.14.023 //

ta ete śreyasaḥ kālā nṝṇāṃ śreyovivardhanāḥ /
kuryāt sarvātmanaiteṣu śreyo 'moghaṃ tadāyuṣaḥ // BhP_07.14.024 //

eṣu snānaṃ japo homo vrataṃ devadvijārcanam /
pitṛdevanṛbhūtebhyo yaddattaṃ taddhyanaśvaram // BhP_07.14.025 //

saṃskārakālo jāyāyā apatyasyātmanastathā /
pretasaṃsthā mṛtāhaśca karmaṇyabhyudaye nṛpa // BhP_07.14.026 //

atha deśān pravakṣyāmi dharmādiśreyāavahān /
sa vai puṇyatamo deśaḥ satpātraṃ yatra labhyate // BhP_07.14.027 //

bimbaṃ bhagavato yatra sarvametac carācaram /
yatra ha brāhmaṇakulaṃ tapovidyādayānvitam // BhP_07.14.028 //

yatra yatra harerarcā sa deśaḥ śreyasāṃ padam /
yatra gaṅgādayo nadyaḥ purāṇeṣu ca viśrutāḥ // BhP_07.14.029 //

sarāṃsi puṣkarādīni kṣetrāṇyarhāśritānyuta /
kurukṣetraṃ gayaśiraḥ prayāgaḥ pulahāśramaḥ // BhP_07.14.030 //

naimiṣaṃ phālgunaṃ setuḥ prabhāso 'tha kuśasthalī /
vārāṇasī madhupurī pampā bindusarastathā // BhP_07.14.031 //

nārāyaṇāśramo nandā sītārāmāśramādayaḥ /
sarve kulācalā rājan mahendramalayādayaḥ // BhP_07.14.032 //

ete puṇyatamā deśā harerarcāśritāśca ye /
etān deśān niṣeveta śreyaskāmo hyabhīkṣṇaśaḥ /
dharmo hyatrehitaḥ puṃsāṃ sahasrādhiphalodayaḥ // BhP_07.14.033 //

pātraṃ tvatra niruktaṃ vai kavibhiḥ pātravittamaiḥ /
harirevaika urvīśa yanmayaṃ vai carācaram // BhP_07.14.034 //

devarṣyarhatsu vai satsu tatra brahmātmajādiṣu /
rājan yadagrapūjāyāṃ mataḥ pātratayācyutaḥ // BhP_07.14.035 //

jīvarāśibhirākīrṇa aṇḍakośāṅghripo mahān /
tanmūlatvādacyutejyā sarvajīvātmatarpaṇam // BhP_07.14.036 //

purāṇyanena sṛṣṭāni nṛtiryagṛṣidevatāḥ /
śete jīvena rūpeṇa pureṣu puruṣo hyasau // BhP_07.14.037 //

teṣveva bhagavān rājaṃstāratamyena vartate /
tasmāt pātraṃ hi puruṣo yāvān ātmā yatheyate // BhP_07.14.038 //

dṛṣṭvā teṣāṃ mitho nṛṇāmavajñānātmatāṃ nṛpa /
tretādiṣu harerarcā kriyāyai kavibhiḥ kṛtā // BhP_07.14.039 //

tato 'rcāyāṃ hariṃ kecit saṃśraddhāya saparyayā /
upāsata upāstāpi nārthadā puruṣadviṣām // BhP_07.14.040 //

puruṣeṣvapi rājendra supātraṃ brāhmaṇaṃ viduḥ /
tapasā vidyayā tuṣṭyā dhatte vedaṃ harestanum // BhP_07.14.041 //

nanvasya brāhmaṇā rājan kṛṣṇasya jagadātmanaḥ /
punantaḥ pādarajasā trilokīṃ daivataṃ mahat // BhP_07.14.042 //

BhP_07.15.001/0 śrīnārada uvāca

karmaniṣṭhā dvijāḥ kecit taponiṣṭhā nṛpāpare /
svādhyāye 'nye pravacane kecana jñānayogayoḥ // BhP_07.15.001 //

jñānaniṣṭhāya deyāni kavyānyānantyamicchatā /
daive ca tadabhāve syāditarebhyo yathārhataḥ // BhP_07.15.002 //

dvau daive pitṛkārye trīn ekaikamubhayatra vā /
bhojayet susamṛddho 'pi śrāddhe kuryān na vistaram // BhP_07.15.003 //

deśakālocitaśraddhā dravyapātrārhaṇāni ca /
samyag bhavanti naitāni vistarāt svajanārpaṇāt // BhP_07.15.004 //

deśe kāle ca samprāpte munyannaṃ haridaivatam /
śraddhayā vidhivat pātre nyastaṃ kāmadhug akṣayam // BhP_07.15.005 //

devarṣipitṛbhūtebhya ātmane svajanāya ca /
annaṃ saṃvibhajan paśyet sarvaṃ tat puruṣātmakam // BhP_07.15.006 //

na dadyādāmiṣaṃ śrāddhe na cādyāddharmatattvavit /
munyannaiḥ syāt parā prītiryathā na paśuhiṃsayā // BhP_07.15.007 //

naitādṛśaḥ paro dharmo nṛṇāṃ saddharmamicchatām /
nyāso daṇḍasya bhūteṣu manovākkāyajasya yaḥ // BhP_07.15.008 //

eke karmamayān yajñān jñānino yajñavittamāḥ /
ātmasaṃyamane 'nīhā juhvati jñānadīpite // BhP_07.15.009 //

dravyayajñairyakṣyamāṇaṃ dṛṣṭvā bhūtāni bibhyati /
eṣa mākaruṇo hanyādatajjño hyasutṛp dhruvam // BhP_07.15.010 //

tasmāddaivopapannena munyannenāpi dharmavit /
santuṣṭo 'harahaḥ kuryān nityanaimittikīḥ kriyāḥ // BhP_07.15.011 //

vidharmaḥ paradharmaśca ābhāsa upamā chalaḥ /
adharmaśākhāḥ pañcemā dharmajño 'dharmavat tyajet // BhP_07.15.012 //

dharmabādho vidharmaḥ syāt paradharmo 'nyacoditaḥ /
upadharmastu pākhaṇḍo dambho vā śabdabhic chalaḥ // BhP_07.15.013 //

yastvicchayā kṛtaḥ pumbhirābhāso hyāśramāt pṛthak /
svabhāvavihito dharmaḥ kasya neṣṭaḥ praśāntaye // BhP_07.15.014 //

dharmārthamapi neheta yātrārthaṃ vādhano dhanam /
anīhānīhamānasya mahāheriva vṛttidā // BhP_07.15.015 //

santuṣṭasya nirīhasya svātmārāmasya yat sukham /
kutastat kāmalobhena dhāvato 'rthehayā diśaḥ // BhP_07.15.016 //

sadā santuṣṭamanasaḥ sarvāḥ śivamayā diśaḥ /
śarkarākaṇṭakādibhyo yathopānatpadaḥ śivam // BhP_07.15.017 //

santuṣṭaḥ kena vā rājan na vartetāpi vāriṇā /
aupasthyajaihvyakārpaṇyādgṛhapālāyate janaḥ // BhP_07.15.018 //

asantuṣṭasya viprasya tejo vidyā tapo yaśaḥ /
sravantīndriyalaulyena jñānaṃ caivāvakīryate // BhP_07.15.019 //

kāmasyāntaṃ hi kṣuttṛḍbhyāṃ krodhasyaitat phalodayāt /
jano yāti na lobhasya jitvā bhuktvā diśo bhuvaḥ // BhP_07.15.020 //

paṇḍitā bahavo rājan bahujñāḥ saṃśayacchidaḥ /
sadasas patayo 'pyeke asantoṣāt patantyadhaḥ // BhP_07.15.021 //

asaṅkalpāj jayet kāmaṃ krodhaṃ kāmavivarjanāt /
arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt // BhP_07.15.022 //

ānvīkṣikyā śokamohau dambhaṃ mahadupāsayā /
yogāntarāyān maunena hiṃsāṃ kāmādyanīhayā // BhP_07.15.023 //

kṛpayā bhūtajaṃ duḥkhaṃ daivaṃ jahyāt samādhinā /
ātmajaṃ yogavīryeṇa nidrāṃ sattvaniṣevayā // BhP_07.15.024 //

rajastamaśca sattvena sattvaṃ copaśamena ca /
etat sarvaṃ gurau bhaktyā puruṣo hyañjasā jayet // BhP_07.15.025 //

yasya sākṣādbhagavati jñānadīpaprade gurau /
martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat // BhP_07.15.026 //

eṣa vai bhagavān sākṣāt pradhānapuruṣeśvaraḥ /
yogeśvarairvimṛgyāṅghrirloko yaṃ manyate naram // BhP_07.15.027 //

ṣaḍvargasaṃyamaikāntāḥ sarvā niyamacodanāḥ /
tadantā yadi no yogān āvaheyuḥ śramāvahāḥ // BhP_07.15.028 //

yathā vārtādayo hyarthā yogasyārthaṃ na bibhrati /
anarthāya bhaveyuḥ sma pūrtamiṣṭaṃ tathāsataḥ // BhP_07.15.029 //

yaścittavijaye yattaḥ syān niḥsaṅgo 'parigrahaḥ /
eko viviktaśaraṇo bhikṣurbhaikṣyamitāśanaḥ // BhP_07.15.030 //

deśe śucau same rājan saṃsthāpyāsanamātmanaḥ /
sthiraṃ sukhaṃ samaṃ tasminnāsītarjvaṅga omiti // BhP_07.15.031 //

prāṇāpānau sannirundhyāt pūrakumbhakarecakaiḥ /
yāvan manastyajet kāmān svanāsāgranirīkṣaṇaḥ // BhP_07.15.032 //

yato yato niḥsarati manaḥ kāmahataṃ bhramat /
tatastata upāhṛtya hṛdi rundhyāc chanairbudhaḥ // BhP_07.15.033 //

evamabhyasyataścittaṃ kālenālpīyasā yateḥ /
aniśaṃ tasya nirvāṇaṃ yātyanindhanavahnivat // BhP_07.15.034 //

kāmādibhiranāviddhaṃ praśāntākhilavṛtti yat /
cittaṃ brahmasukhaspṛṣṭaṃ naivottiṣṭheta karhicit // BhP_07.15.035 //

yaḥ pravrajya gṛhāt pūrvaṃ trivargāvapanāt punaḥ /
yadi seveta tān bhikṣuḥ sa vai vāntāśyapatrapaḥ // BhP_07.15.036 //

yaiḥ svadehaḥ smṛto 'nātmā martyo viṭkṛmibhasmavat /
ta enamātmasāt kṛtvā ślāghayanti hyasattamāḥ // BhP_07.15.037 //

gṛhasthasya kriyātyāgo vratatyāgo vaṭorapi /
tapasvino grāmasevā bhikṣorindriyalolatā // BhP_07.15.038 //

āśramāpasadā hyete khalvāśramaviḍambanāḥ /
devamāyāvimūḍhāṃstān upekṣetānukampayā // BhP_07.15.039 //

ātmānaṃ cedvijānīyāt paraṃ jñānadhutāśayaḥ /
kimicchan kasya vā hetordehaṃ puṣṇāti lampaṭaḥ // BhP_07.15.040 //

āhuḥ śarīraṃ rathamindriyāṇi hayān abhīṣūn mana indriyeśam /
vartmāni mātrā dhiṣaṇāṃ ca sūtaṃ sattvaṃ bṛhadbandhuramīśasṛṣṭam // BhP_07.15.041 //

akṣaṃ daśaprāṇamadharmadharmau cakre 'bhimānaṃ rathinaṃ ca jīvam /
dhanurhi tasya praṇavaṃ paṭhanti śaraṃ tu jīvaṃ parameva lakṣyam // BhP_07.15.042 //

rāgo dveṣaśca lobhaśca śokamohau bhayaṃ madaḥ /
māno 'vamāno 'sūyā ca māyā hiṃsā ca matsaraḥ // BhP_07.15.043 //

rajaḥ pramādaḥ kṣunnidrā śatravastvevamādayaḥ /
rajastamaḥprakṛtayaḥ sattvaprakṛtayaḥ kvacit // BhP_07.15.044 //

yāvan nṛkāyarathamātmavaśopakalpaṃ $ dhatte gariṣṭhacaraṇārcanayā niśātam &amp;

jñānāsimacyutabalo dadhadastaśatruḥ % svānandatuṣṭa upaśānta idaṃ vijahyāt // BhP_07.15.045* //

nocet pramattamasadindriyavājisūtā $ nītvotpathaṃ viṣayadasyuṣu nikṣipanti &

nocet pramattamasadindriyavājisūtā $ nītvotpathaṃ viṣayadasyuṣu nikṣipanti &

te dasyavaḥ sahayasūtamamuṃ tamo 'ndhe % saṃsārakūpa urumṛtyubhaye kṣipanti // BhP_07.15.046* //

pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam /
āvartate pravṛttena nivṛttenāśnute 'mṛtam // BhP_07.15.047 //

hiṃsraṃ dravyamayaṃ kāmyamagnihotrādyaśāntidam /
darśaśca pūrṇamāsaśca cāturmāsyaṃ paśuḥ sutaḥ // BhP_07.15.048 //

etadiṣṭaṃ pravṛttākhyaṃ hutaṃ prahutameva ca /
pūrtaṃ surālayārāma kūpājīvyādilakṣaṇam // BhP_07.15.049 //

dravyasūkṣmavipākaśca dhūmo rātrirapakṣayaḥ /
ayanaṃ dakṣiṇaṃ somo darśa oṣadhivīrudhaḥ // BhP_07.15.050 //

annaṃ reta iti kṣmeśa pitṛyānaṃ punarbhavaḥ /
ekaikaśyenānupūrvaṃ bhūtvā bhūtveha jāyate // BhP_07.15.051 //

niṣekādiśmaśānāntaiḥ saṃskāraiḥ saṃskṛto dvijaḥ /
indriyeṣu kriyāyajñān jñānadīpeṣu juhvati // BhP_07.15.052 //

indriyāṇi manasyūrmau vāci vaikārikaṃ manaḥ /
vācaṃ varṇasamāmnāye tamoṃkāre svare nyaset /
oṃkāraṃ bindau nāde taṃ taṃ tu prāṇe mahatyamum // BhP_07.15.053 //

agniḥ sūryo divā prāhṇaḥ śuklo rākottaraṃ svarāṭ /
viśvo 'tha taijasaḥ prājñasturya ātmā samanvayāt // BhP_07.15.054 //

devayānamidaṃ prāhurbhūtvā bhūtvānupūrvaśaḥ /
ātmayājyupaśāntātmā hyātmastho na nivartate // BhP_07.15.055 //

ya ete pitṛdevānāmayane vedanirmite /
śāstreṇa cakṣuṣā veda janastho 'pi na muhyati // BhP_07.15.056 //

ādāvante janānāṃ sadbahirantaḥ parāvaram /
jñānaṃ jñeyaṃ vaco vācyaṃ tamo jyotistvayaṃ svayam // BhP_07.15.057 //

ābādhito 'pi hyābhāso yathā vastutayā smṛtaḥ /
durghaṭatvādaindriyakaṃ tadvadarthavikalpitam // BhP_07.15.058 //

kṣityādīnāmihārthānāṃ chāyā na katamāpi hi /
na saṅghāto vikāro 'pi na pṛthaṅ nānvito mṛṣā // BhP_07.15.059 //

dhātavo 'vayavitvāc ca tanmātrāvayavairvinā /
na syurhyasatyavayavinyasannavayavo 'ntataḥ // BhP_07.15.060 //

syāt sādṛśyabhramastāvadvikalpe sati vastunaḥ /
jāgratsvāpau yathā svapne tathā vidhiniṣedhatā // BhP_07.15.061 //

bhāvādvaitaṃ kriyādvaitaṃ dravyādvaitaṃ tathātmanaḥ /
vartayan svānubhūtyeha trīn svapnān dhunute muniḥ // BhP_07.15.062 //

kāryakāraṇavastvaikya darśanaṃ paṭatantuvat /
avastutvādvikalpasya bhāvādvaitaṃ taducyate // BhP_07.15.063 //

yadbrahmaṇi pare sākṣāt sarvakarmasamarpaṇam /
manovāktanubhiḥ pārtha kriyādvaitaṃ taducyate // BhP_07.15.064 //

ātmajāyāsutādīnāmanyeṣāṃ sarvadehinām /
yat svārthakāmayoraikyaṃ dravyādvaitaṃ taducyate // BhP_07.15.065 //

yadyasya vāniṣiddhaṃ syādyena yatra yato nṛpa /
sa teneheta kāryāṇi naro nānyairanāpadi // BhP_07.15.066 //

etairanyaiśca vedoktairvartamānaḥ svakarmabhiḥ /
gṛhe 'pyasya gatiṃ yāyādrājaṃstadbhaktibhāṅ naraḥ // BhP_07.15.067 //

yathā hi yūyaṃ nṛpadeva dustyajād āpadgaṇāduttaratātmanaḥ prabhoḥ /
yatpādapaṅkeruhasevayā bhavān ahāraṣīn nirjitadiggajaḥ kratūn // BhP_07.15.068 //

ahaṃ purābhavaṃ kaścidgandharva upabarhaṇaḥ /
nāmnātīte mahākalpe gandharvāṇāṃ susammataḥ // BhP_07.15.069 //

rūpapeśalamādhurya saugandhyapriyadarśanaḥ /
strīṇāṃ priyatamo nityaṃ mattaḥ svapuralampaṭaḥ // BhP_07.15.070 //

ekadā devasatre tu gandharvāpsarasāṃ gaṇāḥ /
upahūtā viśvasṛgbhirharigāthopagāyane // BhP_07.15.071 //

ahaṃ ca gāyaṃstadvidvān strībhiḥ parivṛto gataḥ /
jñātvā viśvasṛjastan me helanaṃ śepurojasā /
yāhi tvaṃ śūdratāmāśu naṣṭaśrīḥ kṛtahelanaḥ // BhP_07.15.072 //

tāvaddāsyāmahaṃ jajñe tatrāpi brahmavādinām /
śuśrūṣayānuṣaṅgeṇa prāpto 'haṃ brahmaputratām // BhP_07.15.073 //

dharmaste gṛhamedhīyo varṇitaḥ pāpanāśanaḥ /
gṛhastho yena padavīmañjasā nyāsināmiyāt // BhP_07.15.074 //

yūyaṃ nṛloke bata bhūribhāgā lokaṃ punānā munayo 'bhiyanti /
yeṣāṃ gṛhān āvasatīti sākṣād gūḍhaṃ paraṃ brahma manuṣyaliṅgam // BhP_07.15.075 //

sa vā ayaṃ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ /
priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca // BhP_07.15.076 //

na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇitam /
maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṃ patiḥ // BhP_07.15.077 //

BhP_07.15.078/0 śrīśuka uvāca

iti devarṣiṇā proktaṃ niśamya bharatarṣabhaḥ /
pūjayāmāsa suprītaḥ kṛṣṇaṃ ca premavihvalaḥ // BhP_07.15.078 //

kṛṣṇapārthāvupāmantrya pūjitaḥ prayayau muniḥ /
śrutvā kṛṣṇaṃ paraṃ brahma pārthaḥ paramavismitaḥ // BhP_07.15.079 //

iti dākṣāyiṇīnāṃ te pṛthag vaṃśā prakīrtitāḥ /
devāsuramanuṣyādyā lokā yatra carācarāḥ // BhP_07.15.080 //

BhP_08.01.001/0 śrīrājovāca

svāyambhuvasyeha guro vaṃśo 'yaṃ vistarāc chrutaḥ /
yatra viśvasṛjāṃ sargo manūn anyān vadasva naḥ // BhP_08.01.001 //

manvantare harerjanma karmāṇi ca mahīyasaḥ /
gṛṇanti kavayo brahmaṃstāni no vada śṛṇvatām // BhP_08.01.002 //

yadyasminnantare brahman bhagavān viśvabhāvanaḥ /
kṛtavān kurute kartā hy atīte 'nāgate 'dya vā // BhP_08.01.003 //

BhP_08.01.004/0 śrīṛṣiruvāca

manavo 'smin vyatītāḥ ṣaṭ kalpe svāyambhuvādayaḥ /
ādyaste kathito yatra devādīnāṃ ca sambhavaḥ // BhP_08.01.004 //

ākūtyāṃ devahūtyāṃ ca duhitrostasya vai manoḥ /
dharmajñānopadeśārthaṃ bhagavān putratāṃ gataḥ // BhP_08.01.005 //

kṛtaṃ purā bhagavataḥ kapilasyānuvarṇitam /
ākhyāsye bhagavān yajño yac cakāra kurūdvaha // BhP_08.01.006 //

viraktaḥ kāmabhogeṣu śatarūpāpatiḥ prabhuḥ /
visṛjya rājyaṃ tapase sabhāryo vanamāviśat // BhP_08.01.007 //

sunandāyāṃ varṣaśataṃ padaikena bhuvaṃ spṛśan /
tapyamānastapo ghoramidamanvāha bhārata // BhP_08.01.008 //

BhP_08.01.009/0 śrīmanuruvāca

yena cetayate viśvaṃ viśvaṃ cetayate na yam /
yo jāgarti śayāne 'smin nāyaṃ taṃ veda veda saḥ // BhP_08.01.009 //

ātmāvāsyamidaṃ viśvaṃ yat kiñcij jagatyāṃ jagat /
tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam // BhP_08.01.010 //

yaṃ paśyati na paśyantaṃ cakṣuryasya na riṣyati /
taṃ bhūtanilayaṃ devaṃ suparṇamupadhāvata // BhP_08.01.011 //

na yasyādyantau madhyaṃ ca svaḥ paro nāntaraṃ bahiḥ /
viśvasyāmūni yadyasmādviśvaṃ ca tadṛtaṃ mahat // BhP_08.01.012 //

sa viśvakāyaḥ puruhūtaīśaḥ satyaḥ svayaṃjyotirajaḥ purāṇaḥ /
dhatte 'sya janmādyajayātmaśaktyā tāṃ vidyayodasya nirīha āste // BhP_08.01.013 //

athāgre ṛṣayaḥ karmāṇ īhante 'karmahetave /
īhamāno hi puruṣaḥ prāyo 'nīhāṃ prapadyate // BhP_08.01.014 //

īhate bhagavān īśo na hi tatra visajjate /
ātmalābhena pūrṇārtho nāvasīdanti ye 'nu tam // BhP_08.01.015 //

tamīhamānaṃ nirahaṅkṛtaṃ budhaṃ nirāśiṣaṃ pūrṇamananyacoditam /
nṝn śikṣayantaṃ nijavartmasaṃsthitaṃ prabhuṃ prapadye 'khiladharmabhāvanam // BhP_08.01.016 //

BhP_08.01.017/0 śrīśuka uvāca

iti mantropaniṣadaṃ vyāharantaṃ samāhitam /
dṛṣṭvāsurā yātudhānā jagdhumabhyadravan kṣudhā // BhP_08.01.017 //

tāṃstathāvasitān vīkṣya yajñaḥ sarvagato hariḥ /
yāmaiḥ parivṛto devairhatvāśāsat triviṣṭapam // BhP_08.01.018 //

svārociṣo dvitīyastu manuragneḥ suto 'bhavat /
dyumatsuṣeṇarociṣmat pramukhāstasya cātmajāḥ // BhP_08.01.019 //

tatrendro rocanastvāsīddevāśca tuṣitādayaḥ /
ūrjastambhādayaḥ sapta ṛṣayo brahmavādinaḥ // BhP_08.01.020 //

ṛṣestu vedaśirasastuṣitā nāma patny abhūt /
tasyāṃ jajñe tato devo vibhurity abhiviśrutaḥ // BhP_08.01.021 //

aṣṭāśītisahasrāṇi munayo ye dhṛtavratāḥ /
anvaśikṣan vrataṃ tasya kaumārabrahmacāriṇaḥ // BhP_08.01.022 //

tṛtīya uttamo nāma priyavratasuto manuḥ /
pavanaḥ sṛñjayo yajña hotrādyāstatsutā nṛpa // BhP_08.01.023 //

vasiṣṭhatanayāḥ sapta ṛṣayaḥ pramadādayaḥ /
satyā vedaśrutā bhadrā devā indrastu satyajit // BhP_08.01.024 //

dharmasya sūnṛtāyāṃ tu bhagavān puruṣottamaḥ /
satyasena iti khyāto jātaḥ satyavrataiḥ saha // BhP_08.01.025 //

so 'nṛtavrataduḥśīlān asato yakṣarākṣasān /
bhūtadruho bhūtagaṇāṃścāvadhīt satyajitsakhaḥ // BhP_08.01.026 //

caturtha uttamabhrātā manurnāmnā ca tāmasaḥ /
pṛthuḥ khyātirnaraḥ keturity ādyā daśa tatsutāḥ // BhP_08.01.027 //

satyakā harayo vīrā devāstriśikha īśvaraḥ /
jyotirdhāmādayaḥ sapta ṛṣayastāmase 'ntare // BhP_08.01.028 //

devā vaidhṛtayo nāma vidhṛtestanayā nṛpa /
naṣṭāḥ kālena yairvedā vidhṛtāḥ svena tejasā // BhP_08.01.029 //

tatrāpi jajñe bhagavān hariṇyāṃ harimedhasaḥ /
haririty āhṛto yena gajendro mocito grahāt // BhP_08.01.030 //

BhP_08.01.031/0 śrīrājovāca

bādarāyaṇa etat te śrotumicchāmahe vayam /
hariryathā gajapatiṃ grāhagrastamamūmucat // BhP_08.01.031 //

tatkathāsu mahat puṇyaṃ dhanyaṃ svastyayanaṃ śubham /
yatra yatrottamaśloko bhagavān gīyate hariḥ // BhP_08.01.032 //

BhP_08.01.033/0 śrīsūta uvāca

parīkṣitaivaṃ sa tu bādarāyaṇiḥ prāyopaviṣṭena kathāsu coditaḥ /
uvāca viprāḥ pratinandya pārthivaṃ mudā munīnāṃ sadasi sma śṛṇvatām // BhP_08.01.033 //

BhP_08.02.001/0 śrīśuka uvāca

āsīdgirivaro rājaṃstrikūṭa iti viśrutaḥ /
kṣīrodenāvṛtaḥ śrīmān yojanāyutamucchritaḥ // BhP_08.02.001 //

tāvatā vistṛtaḥ paryak tribhiḥ śṛṅgaiḥ payonidhim /
diśaḥ khaṃ rocayannāste raupyāyasahiraṇmayaiḥ // BhP_08.02.002 //

anyaiśca kakubhaḥ sarvā ratnadhātuvicitritaiḥ /
nānādrumalatāgulmairnirghoṣairnirjharāmbhasām // BhP_08.02.003 //

sa cāvanijyamānāṅghriḥ samantāt payaūrmibhiḥ /
karoti śyāmalāṃ bhūmiṃ harinmarakatāśmabhiḥ // BhP_08.02.004 //

siddhacāraṇagandharvairvidyādharamahoragaiḥ /
kinnarairapsarobhiśca krīḍadbhirjuṣṭakandaraḥ // BhP_08.02.005 //

yatra saṅgītasannādairnadadguhamamarṣayā /
abhigarjanti harayaḥ ślāghinaḥ paraśaṅkayā // BhP_08.02.006 //

nānāraṇyapaśuvrāta saṅkuladroṇyalaṅkṛtaḥ /
citradrumasurodyāna kalakaṇṭhavihaṅgamaḥ // BhP_08.02.007 //

saritsarobhiracchodaiḥ pulinairmaṇivālukaiḥ /
devastrīmajjanāmoda saurabhāmbvanilairyutaḥ // BhP_08.02.008 //

tasya droṇyāṃ bhagavato varuṇasya mahātmanaḥ /
udyānamṛtuman nāma ākrīḍaṃ surayoṣitām // BhP_08.02.009 //

sarvato 'laṅkṛtaṃ divyairnityapuṣpaphaladrumaiḥ /
mandāraiḥ pārijātaiśca pāṭalāśokacampakaiḥ // BhP_08.02.010 //

cūtaiḥ piyālaiḥ panasairāmrairāmrātakairapi /
kramukairnārikelaiśca kharjūrairbījapūrakaiḥ // BhP_08.02.011 //

madhukaiḥ śālatālaiśca tamālairasanārjunaiḥ /
ariṣṭoḍumbaraplakṣairvaṭaiḥ kiṃśukacandanaiḥ // BhP_08.02.012 //

picumardaiḥ kovidāraiḥ saralaiḥ suradārubhiḥ /
drākṣekṣurambhājambubhirbadaryakṣābhayāmalaiḥ // BhP_08.02.013 //

bilvaiḥ kapitthairjambīrairvṛto bhallātakādibhiḥ /
tasmin saraḥ suvipulaṃ lasatkāñcanapaṅkajam // BhP_08.02.014 //

kumudotpalakahlāra śatapatraśriyorjitam /
mattaṣaṭpadanirghuṣṭaṃ śakuntaiśca kalasvanaiḥ // BhP_08.02.015 //

haṃsakāraṇḍavākīrṇaṃ cakrāhvaiḥ sārasairapi /
jalakukkuṭakoyaṣṭi dātyūhakulakūjitam // BhP_08.02.016 //

matsyakacchapasañcāra calatpadmarajaḥpayaḥ /
kadambavetasanala nīpavañjulakairvṛtam // BhP_08.02.017 //

kundaiḥ kurubakāśokaiḥ śirīṣaiḥ kūṭajeṅgudaiḥ /
kubjakaiḥ svarṇayūthībhirnāgapunnāgajātibhiḥ // BhP_08.02.018 //

mallikāśatapatraiśca mādhavījālakādibhiḥ /
śobhitaṃ tīrajaiścānyairnityartubhiralaṃ drumaiḥ // BhP_08.02.019 //

tatraikadā tadgirikānanāśrayaḥ kareṇubhirvāraṇayūthapaścaran /
sakaṇṭakaṃ kīcakaveṇuvetravad viśālagulmaṃ prarujan vanaspatīn // BhP_08.02.020 //

yadgandhamātrāddharayo gajendrā vyāghrādayo vyālamṛgāḥ sakhaḍgāḥ /
mahoragāścāpi bhayāddravanti sagaurakṛṣṇāḥ sarabhāścamaryaḥ // BhP_08.02.021 //

vṛkā varāhā mahiṣarkṣaśalyā gopucchaśālāvṛkamarkaṭāśca /
anyatra kṣudrā hariṇāḥ śaśādayaś caranty abhītā yadanugraheṇa // BhP_08.02.022 //

sa gharmataptaḥ karibhiḥ kareṇubhir vṛto madacyutkarabhairanudrutaḥ /
giriṃ garimṇā paritaḥ prakampayan niṣevyamāṇo 'likulairmadāśanaiḥ // BhP_08.02.023 //

saro 'nilaṃ paṅkajareṇurūṣitaṃ jighran vidūrān madavihvalekṣaṇaḥ /
vṛtaḥ svayūthena tṛṣārditena tat sarovarābhyāsamathāgamaddrutam // BhP_08.02.024 //

vigāhya tasminnamṛtāmbu nirmalaṃ hemāravindotpalareṇurūṣitam /
papau nikāmaṃ nijapuṣkaroddhṛtam ātmānamadbhiḥ snapayan gataklamaḥ // BhP_08.02.025 //

sa puṣkareṇoddhṛtaśīkarāmbubhir nipāyayan saṃsnapayan yathā gṛhī /
ghṛṇī kareṇuḥ karabhāṃśca durmado nācaṣṭa kṛcchraṃ kṛpaṇo 'jamāyayā // BhP_08.02.026 //

taṃ tatra kaścin nṛpa daivacodito grāho balīyāṃścaraṇe ruṣāgrahīt /
yadṛcchayaivaṃ vyasanaṃ gato gajo yathābalaṃ so 'tibalo vicakrame // BhP_08.02.027 //

tathāturaṃ yūthapatiṃ kareṇavo vikṛṣyamāṇaṃ tarasā balīyasā /
vicukruśurdīnadhiyo 'pare gajāḥ pārṣṇigrahāstārayituṃ na cāśakan // BhP_08.02.028 //

niyudhyatorevamibhendranakrayor vikarṣatorantarato bahirmithaḥ /
samāḥ sahasraṃ vyagaman mahīpate saprāṇayościtramamaṃsatāmarāḥ // BhP_08.02.029 //

tato gajendrasya manobalaujasāṃ kālena dīrgheṇa mahān abhūdvyayaḥ /
vikṛṣyamāṇasya jale 'vasīdato viparyayo 'bhūt sakalaṃ jalaukasaḥ // BhP_08.02.030 //

itthaṃ gajendraḥ sa yadāpa saṅkaṭaṃ prāṇasya dehī vivaśo yadṛcchayā /
apārayannātmavimokṣaṇe ciraṃ dadhyāvimāṃ buddhimathābhyapadyata // BhP_08.02.031 //

na māmime jñātaya āturaṃ gajāḥ kutaḥ kariṇyaḥ prabhavanti mocitum /
grāheṇa pāśena vidhāturāvṛto 'py ahaṃ ca taṃ yāmi paraṃ parāyaṇam // BhP_08.02.032 //

yaḥ kaścaneśo balino 'ntakoragāt pracaṇḍavegādabhidhāvato bhṛśam /
bhītaṃ prapannaṃ paripāti yadbhayān mṛtyuḥ pradhāvaty araṇaṃ tamīmahi // BhP_08.02.033 //

BhP_08.03.001/0 śrībādarāyaṇiruvāca

evaṃ vyavasito buddhyā samādhāya mano hṛdi /
jajāpa paramaṃ jāpyaṃ prāgjanmany anuśikṣitam // BhP_08.03.001 //

BhP_08.03.003/0 śrīgajendra uvāca

oṃ namo bhagavate tasmai yata etac cidātmakam /
puruṣāyādibījāya pareśāyābhidhīmahi // BhP_08.03.002 //

yasminnidaṃ yataścedaṃ yenedaṃ ya idaṃ svayam /
yo 'smāt parasmāc ca parastaṃ prapadye svayambhuvam // BhP_08.03.003 //

yaḥ svātmanīdaṃ nijamāyayārpitaṃ kvacidvibhātaṃ kva ca tat tirohitam /
aviddhadṛk sākṣy ubhayaṃ tadīkṣate sa ātmamūlo 'vatu māṃ parātparaḥ // BhP_08.03.004 //

kālena pañcatvamiteṣu kṛtsnaśo lokeṣu pāleṣu ca sarvahetuṣu /
tamastadāsīdgahanaṃ gabhīraṃ yastasya pāre 'bhivirājate vibhuḥ // BhP_08.03.005 //

na yasya devā ṛṣayaḥ padaṃ vidur jantuḥ punaḥ ko 'rhati gantumīritum /
yathā naṭasyākṛtibhirviceṣṭato duratyayānukramaṇaḥ sa māvatu // BhP_08.03.006 //

didṛkṣavo yasya padaṃ sumaṅgalaṃ vimuktasaṅgā munayaḥ susādhavaḥ /
caranty alokavratamavraṇaṃ vane bhūtātmabhūtāḥ suhṛdaḥ sa me gatiḥ // BhP_08.03.007 //

na vidyate yasya ca janma karma vā na nāmarūpe guṇadoṣa eva vā /
tathāpi lokāpyayasambhavāya yaḥ svamāyayā tāny anukālamṛcchati // BhP_08.03.008 //

tasmai namaḥ pareśāya brahmaṇe 'nantaśaktaye /
arūpāyorurūpāya nama āścaryakarmaṇe // BhP_08.03.009 //

nama ātmapradīpāya sākṣiṇe paramātmane /
namo girāṃ vidūrāya manasaścetasāmapi // BhP_08.03.010 //

sattvena pratilabhyāya naiṣkarmyeṇa vipaścitā /
namaḥ kaivalyanāthāya nirvāṇasukhasaṃvide // BhP_08.03.011 //

namaḥ śāntāya ghorāya mūḍhāya guṇadharmiṇe /
nirviśeṣāya sāmyāya namo jñānaghanāya ca // BhP_08.03.012 //

kṣetrajñāya namastubhyaṃ sarvādhyakṣāya sākṣiṇe /
puruṣāyātmamūlāya mūlaprakṛtaye namaḥ // BhP_08.03.013 //

sarvendriyaguṇadraṣṭre sarvapratyayahetave /
asatā cchāyayoktāya sadābhāsāya te namaḥ // BhP_08.03.014 //

namo namaste 'khilakāraṇāya niṣkāraṇāyādbhutakāraṇāya /
sarvāgamāmnāyamahārṇavāya namo 'pavargāya parāyaṇāya // BhP_08.03.015 //

guṇāraṇicchannaciduṣmapāya tatkṣobhavisphūrjitamānasāya /
naiṣkarmyabhāvena vivarjitāgama svayaṃprakāśāya namas karomi // BhP_08.03.016 //

mādṛk prapannapaśupāśavimokṣaṇāya muktāya bhūrikaruṇāya namo 'layāya /
svāṃśena sarvatanubhṛnmanasi pratīta pratyagdṛśe bhagavate bṛhate namaste // BhP_08.03.017 //

ātmātmajāptagṛhavittajaneṣu saktair duṣprāpaṇāya guṇasaṅgavivarjitāya /
muktātmabhiḥ svahṛdaye paribhāvitāya jñānātmane bhagavate nama īśvarāya // BhP_08.03.018 //

yaṃ dharmakāmārthavimuktikāmā bhajanta iṣṭāṃ gatimāpnuvanti /
kiṃ cāśiṣo rāty api dehamavyayaṃ karotu me 'dabhradayo vimokṣaṇam // BhP_08.03.019 //

ekāntino yasya na kañcanārthaṃ vāñchanti ye vai bhagavatprapannāḥ /
atyadbhutaṃ taccaritaṃ sumaṅgalaṃ gāyanta ānandasamudramagnāḥ // BhP_08.03.020 //

tamakṣaraṃ brahma paraṃ pareśam avyaktamādhyātmikayogagamyam /
atīndriyaṃ sūkṣmamivātidūram anantamādyaṃ paripūrṇamīḍe // BhP_08.03.021 //

yasya brahmādayo devā vedā lokāścarācarāḥ /
nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ // BhP_08.03.022 //

yathārciṣo 'gneḥ saviturgabhastayo niryānti saṃyānty asakṛt svarociṣaḥ /
tathā yato 'yaṃ guṇasampravāho buddhirmanaḥ khāni śarīrasargāḥ // BhP_08.03.023 //

sa vai na devāsuramartyatiryaṅ na strī na ṣaṇḍho na pumān na jantuḥ /
nāyaṃ guṇaḥ karma na san na cāsan niṣedhaśeṣo jayatādaśeṣaḥ // BhP_08.03.024 //

jijīviṣe nāhamihāmuyā kim antarbahiścāvṛtayebhayonyā /
icchāmi kālena na yasya viplavas tasyātmalokāvaraṇasya mokṣam // BhP_08.03.025 //

so 'haṃ viśvasṛjaṃ viśvamaviśvaṃ viśvavedasam /
viśvātmānamajaṃ brahma praṇato 'smi paraṃ padam // BhP_08.03.026 //

yogarandhitakarmāṇo hṛdi yogavibhāvite /
yogino yaṃ prapaśyanti yogeśaṃ taṃ nato 'smy aham // BhP_08.03.027 //

namo namastubhyamasahyavega śaktitrayāyākhiladhīguṇāya /
prapannapālāya durantaśaktaye kadindriyāṇāmanavāpyavartmane // BhP_08.03.028 //

nāyaṃ veda svamātmānaṃ yacchaktyāhaṃdhiyā hatam /
taṃ duratyayamāhātmyaṃ bhagavantamito 'smy aham // BhP_08.03.029 //

BhP_08.03.030/0 śrīśuka uvāca evaṃ gajendramupavarṇitanirviśeṣaṃ $ brahmādayo vividhaliṅgabhidābhimānāḥ &
evaṃ gajendramupavarṇitanirviśeṣaṃ $ brahmādayo vividhaliṅgabhidābhimānāḥ &
naite yadopasasṛpurnikhilātmakatvāt % tatrākhilāmaramayo harirāvirāsīt // BhP_08.03.030* //
taṃ tadvadārtamupalabhya jagannivāsaḥ $ stotraṃ niśamya divijaiḥ saha saṃstuvadbhiḥ &
taṃ tadvadārtamupalabhya jagannivāsaḥ $ stotraṃ niśamya divijaiḥ saha saṃstuvadbhiḥ &
chandomayena garuḍena samuhyamānaś % cakrāyudho 'bhyagamadāśu yato gajendraḥ // BhP_08.03.031* //
so 'ntaḥsarasy urubalena gṛhīta ārto $ dṛṣṭvā garutmati hariṃ kha upāttacakram &
so 'ntaḥsarasy urubalena gṛhīta ārto $ dṛṣṭvā garutmati hariṃ kha upāttacakram &
utkṣipya sāmbujakaraṃ giramāha kṛcchrān % nārāyaṇākhilaguro bhagavan namaste // BhP_08.03.032* //
taṃ vīkṣya pīḍitamajaḥ sahasāvatīrya $ sagrāhamāśu sarasaḥ kṛpayojjahāra &
taṃ vīkṣya pīḍitamajaḥ sahasāvatīrya $ sagrāhamāśu sarasaḥ kṛpayojjahāra &
grāhādvipāṭitamukhādariṇā gajendraṃ % saṃpaśyatāṃ hariramūmucaducchriyāṇām // BhP_08.03.033* // BhP_08.04.001/0 śrīśuka uvāca

tadā devarṣigandharvā brahmeśānapurogamāḥ /
mumucuḥ kusumāsāraṃ śaṃsantaḥ karma taddhareḥ // BhP_08.04.001 //

nedurdundubhayo divyā gandharvā nanṛturjaguḥ /
ṛṣayaścāraṇāḥ siddhāstuṣṭuvuḥ puruṣottamam // BhP_08.04.002 //

yo 'sau grāhaḥ sa vai sadyaḥ paramāścaryarūpadhṛk /
mukto devalaśāpena hūhūrgandharvasattamaḥ // BhP_08.04.003 //

praṇamya śirasādhīśamuttamaślokamavyayam /
agāyata yaśodhāma kīrtanyaguṇasatkatham // BhP_08.04.004 //

so 'nukampita īśena parikramya praṇamya tam /
lokasya paśyato lokaṃ svamagān muktakilbiṣaḥ // BhP_08.04.005 //

gajendro bhagavatsparśādvimukto 'jñānabandhanāt /
prāpto bhagavato rūpaṃ pītavāsāścaturbhujaḥ // BhP_08.04.006 //

sa vai pūrvamabhūdrājā pāṇḍyo draviḍasattamaḥ /
indradyumna iti khyāto viṣṇuvrataparāyaṇaḥ // BhP_08.04.007 //

sa ekadārādhanakāla ātmavān gṛhītamaunavrata īśvaraṃ harim /
jaṭādharastāpasa āpluto 'cyutaṃ samarcayāmāsa kulācalāśramaḥ // BhP_08.04.008 //

yadṛcchayā tatra mahāyaśā muniḥ samāgamac chiṣyagaṇaiḥ pariśritaḥ /
taṃ vīkṣya tūṣṇīmakṛtārhaṇādikaṃ rahasy upāsīnamṛṣiścukopa ha // BhP_08.04.009 //

tasmā imaṃ śāpamadādasādhur ayaṃ durātmākṛtabuddhiradya /
viprāvamantā viśatāṃ tamisraṃ yathā gajaḥ stabdhamatiḥ sa eva // BhP_08.04.010 //

BhP_08.04.011/0 śrīśuka uvāca

evaṃ śaptvā gato 'gastyo bhagavān nṛpa sānugaḥ /
indradyumno 'pi rājarṣirdiṣṭaṃ tadupadhārayan // BhP_08.04.011 //

āpannaḥ kauñjarīṃ yonimātmasmṛtivināśinīm /
haryarcanānubhāvena yadgajatve 'py anusmṛtiḥ // BhP_08.04.012 //

evaṃ vimokṣya gajayūthapamabjanābhas $ tenāpi pārṣadagatiṃ gamitena yuktaḥ &amp;

gandharvasiddhavibudhairupagīyamāna % karmādbhutaṃ svabhavanaṃ garuḍāsano 'gāt // BhP_08.04.013* //

etan mahārāja taverito mayā kṛṣṇānubhāvo gajarājamokṣaṇam /
svargyaṃ yaśasyaṃ kalikalmaṣāpahaṃ duḥsvapnanāśaṃ kuruvarya śṛṇvatām // BhP_08.04.014 //

yathānukīrtayanty etac chreyaskāmā dvijātayaḥ /
śucayaḥ prātarutthāya duḥsvapnādyupaśāntaye // BhP_08.04.015 //

idamāha hariḥ prīto gajendraṃ kurusattama /
śṛṇvatāṃ sarvabhūtānāṃ sarvabhūtamayo vibhuḥ // BhP_08.04.016 //

BhP_08.04.017/0 śrībhagavān uvāca

ye māṃ tvāṃ ca saraścedaṃ girikandarakānanam /
vetrakīcakaveṇūnāṃ gulmāni surapādapān // BhP_08.04.017 //

śṛṅgāṇīmāni dhiṣṇyāni brahmaṇo me śivasya ca /
kṣīrodaṃ me priyaṃ dhāma śvetadvīpaṃ ca bhāsvaram // BhP_08.04.018 //

śrīvatsaṃ kaustubhaṃ mālāṃ gadāṃ kaumodakīṃ mama /
sudarśanaṃ pāñcajanyaṃ suparṇaṃ patageśvaram // BhP_08.04.019 //

śeṣaṃ ca matkalāṃ sūkṣmāṃ śriyaṃ devīṃ madāśrayām /
brahmāṇaṃ nāradamṛṣiṃ bhavaṃ prahrādameva ca // BhP_08.04.020 //

matsyakūrmavarāhādyairavatāraiḥ kṛtāni me /
karmāṇy anantapuṇyāni sūryaṃ somaṃ hutāśanam // BhP_08.04.021 //

praṇavaṃ satyamavyaktaṃ goviprān dharmamavyayam /
dākṣāyaṇīrdharmapatnīḥ somakaśyapayorapi // BhP_08.04.022 //

gaṅgāṃ sarasvatīṃ nandāṃ kālindīṃ sitavāraṇam /
dhruvaṃ brahmaṛṣīn sapta puṇyaślokāṃśca mānavān // BhP_08.04.023 //

utthāyāpararātrānte prayatāḥ susamāhitāḥ /
smaranti mama rūpāṇi mucyante te 'ṃhaso 'khilāt // BhP_08.04.024 //

ye māṃ stuvanty anenāṅga pratibudhya niśātyaye /
teṣāṃ prāṇātyaye cāhaṃ dadāmi vipulāṃ gatim // BhP_08.04.025 //

BhP_08.04.026/0 śrīśuka uvāca

ity ādiśya hṛṣīkeśaḥ prādhmāya jalajottamam /
harṣayan vibudhānīkamāruroha khagādhipam // BhP_08.04.026 //

BhP_08.05.001/0 śrīśuka uvāca

rājannuditametat te hareḥ karmāghanāśanam /
gajendramokṣaṇaṃ puṇyaṃ raivataṃ tvantaraṃ śṛṇu // BhP_08.05.001 //

pañcamo raivato nāma manustāmasasodaraḥ /
balivindhyādayastasya sutā hārjunapūrvakāḥ // BhP_08.05.002 //

vibhurindraḥ suragaṇā rājan bhūtarayādayaḥ /
hiraṇyaromā vedaśirā ūrdhvabāhvādayo dvijāḥ // BhP_08.05.003 //

patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ surasattamaiḥ /
tayoḥ svakalayā jajñe vaikuṇṭho bhagavān svayam // BhP_08.05.004 //

vaikuṇṭhaḥ kalpito yena loko lokanamaskṛtaḥ /
ramayā prārthyamānena devyā tatpriyakāmyayā // BhP_08.05.005 //

tasyānubhāvaḥ kathito guṇāśca paramodayāḥ /
bhaumān reṇūn sa vimame yo viṣṇorvarṇayedguṇān // BhP_08.05.006 //

ṣaṣṭhaśca cakṣuṣaḥ putraścākṣuṣo nāma vai manuḥ /
pūrupūruṣasudyumna pramukhāścākṣuṣātmajāḥ // BhP_08.05.007 //

indro mantradrumastatra devā āpyādayo gaṇāḥ /
munayastatra vai rājan haviṣmadvīrakādayaḥ // BhP_08.05.008 //

tatrāpi devasambhūtyāṃ vairājasyābhavat sutaḥ /
ajito nāma bhagavān aṃśena jagataḥ patiḥ // BhP_08.05.009 //

payodhiṃ yena nirmathya surāṇāṃ sādhitā sudhā /
bhramamāṇo 'mbhasi dhṛtaḥ kūrmarūpeṇa mandaraḥ // BhP_08.05.010 //

BhP_08.05.011/0 śrīrājovāca

yathā bhagavatā brahman mathitaḥ kṣīrasāgaraḥ /
yadarthaṃ vā yataścādriṃ dadhārāmbucarātmanā // BhP_08.05.011 //

yathāmṛtaṃ suraiḥ prāptaṃ kiṃ cānyadabhavat tataḥ /
etadbhagavataḥ karma vadasva paramādbhutam // BhP_08.05.012 //

tvayā saṅkathyamānena mahimnā sātvatāṃ pateḥ /
nātitṛpyati me cittaṃ suciraṃ tāpatāpitam // BhP_08.05.013 //

BhP_08.05.014/0 śrīsūta uvāca

sampṛṣṭo bhagavān evaṃ dvaipāyanasuto dvijāḥ /
abhinandya harervīryamabhyācaṣṭuṃ pracakrame // BhP_08.05.014 //

BhP_08.05.015/0 śrīśuka uvāca

yadā yuddhe 'surairdevā badhyamānāḥ śitāyudhaiḥ /
gatāsavo nipatitā nottiṣṭheran sma bhūriśaḥ // BhP_08.05.015 //

yadā durvāsaḥ śāpena sendrā lokāstrayo nṛpa /
niḥśrīkāścābhavaṃstatra neśurijyādayaḥ kriyāḥ // BhP_08.05.016 //

niśāmyaitat suragaṇā mahendravaruṇādayaḥ /
nādhyagacchan svayaṃ mantrairmantrayanto viniścitam // BhP_08.05.017 //

tato brahmasabhāṃ jagmurmerormūrdhani sarvaśaḥ /
sarvaṃ vijñāpayāṃ cakruḥ praṇatāḥ parameṣṭhine // BhP_08.05.018 //

sa vilokyendravāyvādīn niḥsattvān vigataprabhān /
lokān amaṅgalaprāyān asurān ayathā vibhuḥ // BhP_08.05.019 //

samāhitena manasā saṃsmaran puruṣaṃ param /
uvācotphullavadano devān sa bhagavān paraḥ // BhP_08.05.020 //

ahaṃ bhavo yūyamatho 'surādayo manuṣyatiryagdrumagharmajātayaḥ /
yasyāvatārāṃśakalāvisarjitā vrajāma sarve śaraṇaṃ tamavyayam // BhP_08.05.021 //

na yasya vadhyo na ca rakṣaṇīyo nopekṣaṇīyādaraṇīyapakṣaḥ /
tathāpi sargasthitisaṃyamārthaṃ dhatte rajaḥsattvatamāṃsi kāle // BhP_08.05.022 //

ayaṃ ca tasya sthitipālanakṣaṇaḥ sattvaṃ juṣāṇasya bhavāya dehinām /
tasmādvrajāmaḥ śaraṇaṃ jagadguruṃ svānāṃ sa no dhāsyati śaṃ surapriyaḥ // BhP_08.05.023 //

BhP_08.05.024/0 śrīśuka uvāca

ity ābhāṣya surān vedhāḥ saha devairarindama /
ajitasya padaṃ sākṣāj jagāma tamasaḥ param // BhP_08.05.024 //

tatrādṛṣṭasvarūpāya śrutapūrvāya vai prabhuḥ /
stutimabrūta daivībhirgīrbhistvavahitendriyaḥ // BhP_08.05.025 //

BhP_08.05.026/0 śrībrahmovāca

avikriyaṃ satyamanantamādyaṃ guhāśayaṃ niṣkalamapratarkyam /
mano 'grayānaṃ vacasāniruktaṃ namāmahe devavaraṃ vareṇyam // BhP_08.05.026 //

vipaścitaṃ prāṇamanodhiyātmanām arthendriyābhāsamanidramavraṇam /
chāyātapau yatra na gṛdhrapakṣau tamakṣaraṃ khaṃ triyugaṃ vrajāmahe // BhP_08.05.027 //

ajasya cakraṃ tvajayeryamāṇaṃ manomayaṃ pañcadaśāramāśu /
trinābhi vidyuccalamaṣṭanemi yadakṣamāhustamṛtaṃ prapadye // BhP_08.05.028 //

ya ekavarṇaṃ tamasaḥ paraṃ tad alokamavyaktamanantapāram /
āsāṃ cakāropasuparṇamenam upāsate yogarathena dhīrāḥ // BhP_08.05.029 //

na yasya kaścātititarti māyāṃ yayā jano muhyati veda nārtham /
taṃ nirjitātmātmaguṇaṃ pareśaṃ namāma bhūteṣu samaṃ carantam // BhP_08.05.030 //

ime vayaṃ yatpriyayaiva tanvā sattvena sṛṣṭā bahirantarāviḥ /
gatiṃ na sūkṣmāmṛṣayaśca vidmahe kuto 'surādyā itarapradhānāḥ // BhP_08.05.031 //

pādau mahīyaṃ svakṛtaiva yasya caturvidho yatra hi bhūtasargaḥ /
sa vai mahāpūruṣa ātmatantraḥ prasīdatāṃ brahma mahāvibhūtiḥ // BhP_08.05.032 //

ambhastu yadreta udāravīryaṃ sidhyanti jīvanty uta vardhamānāḥ /
lokā yato 'thākhilalokapālāḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.033 //

somaṃ mano yasya samāmananti divaukasāṃ yo balamandha āyuḥ /
īśo nagānāṃ prajanaḥ prajānāṃ prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.034 //

agnirmukhaṃ yasya tu jātavedā jātaḥ kriyākāṇḍanimittajanmā /
antaḥsamudre 'nupacan svadhātūn prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.035 //

yaccakṣurāsīt taraṇirdevayānaṃ trayīmayo brahmaṇa eṣa dhiṣṇyam /
dvāraṃ ca mukteramṛtaṃ ca mṛtyuḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.036 //

prāṇādabhūdyasya carācarāṇāṃ prāṇaḥ saho balamojaśca vāyuḥ /
anvāsma samrājamivānugā vayaṃ prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.037 //

śrotrāddiśo yasya hṛdaśca khāni prajajñire khaṃ puruṣasya nābhyāḥ /
prāṇendriyātmāsuśarīraketaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.038 //

balān mahendrastridaśāḥ prasādān manyorgirīśo dhiṣaṇādviriñcaḥ /
khebhyastu chandāṃsy ṛṣayo meḍhrataḥ kaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.039 //

śrīrvakṣasaḥ pitaraśchāyayāsan dharmaḥ stanāditaraḥ pṛṣṭhato 'bhūt /
dyauryasya śīrṣṇo 'psaraso vihārāt prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.040 //

vipro mukhādbrahma ca yasya guhyaṃ rājanya āsīdbhujayorbalaṃ ca /
ūrvorviḍ ojo 'ṅghriravedaśūdrau prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.041 //

lobho 'dharāt prītirupary abhūddyutir nastaḥ paśavyaḥ sparśena kāmaḥ /
bhruvoryamaḥ pakṣmabhavastu kālaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.042 //

dravyaṃ vayaḥ karma guṇān viśeṣaṃ yadyogamāyāvihitān vadanti /
yaddurvibhāvyaṃ prabudhāpabādhaṃ prasīdatāṃ naḥ sa mahāvibhūtiḥ // BhP_08.05.043 //

namo 'stu tasmā upaśāntaśaktaye svārājyalābhapratipūritātmane /
guṇeṣu māyāraciteṣu vṛttibhir na sajjamānāya nabhasvadūtaye // BhP_08.05.044 //

sa tvaṃ no darśayātmānamasmatkaraṇagocaram /
prapannānāṃ didṛkṣūṇāṃ sasmitaṃ te mukhāmbujam // BhP_08.05.045 //

taistaiḥ svecchābhūtai rūpaiḥ kāle kāle svayaṃ vibho /
karma durviṣahaṃ yan no bhagavāṃstat karoti hi // BhP_08.05.046 //

kleśabhūryalpasārāṇi karmāṇi viphalāni vā /
dehināṃ viṣayārtānāṃ na tathaivārpitaṃ tvayi // BhP_08.05.047 //

nāvamaḥ karmakalpo 'pi viphalāyeśvarārpitaḥ /
kalpate puruṣasyaiva sa hy ātmā dayito hitaḥ // BhP_08.05.048 //

yathā hi skandhaśākhānāṃ tarormūlāvasecanam /
evamārādhanaṃ viṣṇoḥ sarveṣāmātmanaśca hi // BhP_08.05.049 //

namastubhyamanantāya durvitarkyātmakarmaṇe /
nirguṇāya guṇeśāya sattvasthāya ca sāmpratam // BhP_08.05.050 //

BhP_08.06.001/0 śrīśuka uvāca

evaṃ stutaḥ suragaṇairbhagavān harirīśvaraḥ /
teṣāmāvirabhūdrājan sahasrārkodayadyutiḥ // BhP_08.06.001 //

tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ /
nāpaśyan khaṃ diśaḥ kṣauṇīmātmānaṃ ca kuto vibhum // BhP_08.06.002 //

viriñco bhagavān dṛṣṭvā saha śarveṇa tāṃ tanum /
svacchāṃ marakataśyāmāṃ kañjagarbhāruṇekṣaṇām // BhP_08.06.003 //

taptahemāvadātena lasatkauśeyavāsasā /
prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam // BhP_08.06.004 //

mahāmaṇikirīṭena keyūrābhyāṃ ca bhūṣitām /
karṇābharaṇanirbhāta kapolaśrīmukhāmbujām // BhP_08.06.005 //

kāñcīkalāpavalaya hāranūpuraśobhitām /
kaustubhābharaṇāṃ lakṣmīṃ bibhratīṃ vanamālinīm // BhP_08.06.006 //

sudarśanādibhiḥ svāstrairmūrtimadbhirupāsitām /
tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param /
sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ // BhP_08.06.007 //

BhP_08.06.008/0 śrībrahmovāca

ajātajanmasthitisaṃyamāyā guṇāya nirvāṇasukhārṇavāya /
aṇoraṇimne 'parigaṇyadhāmne mahānubhāvāya namo namaste // BhP_08.06.008 //

rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo 'rthibhirvaidikatāntrikeṇa /
yogena dhātaḥ saha nastrilokān paśyāmy amuṣminnu ha viśvamūrtau // BhP_08.06.009 //

tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīdidamātmatantre /
tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt // BhP_08.06.010 //

tvaṃ māyayātmāśrayayā svayedaṃ nirmāya viśvaṃ tadanupraviṣṭaḥ /
paśyanti yuktā manasā manīṣiṇo guṇavyavāye 'py aguṇaṃ vipaścitaḥ // BhP_08.06.011 //

yathāgnimedhasy amṛtaṃ ca goṣu bhuvy annamambūdyamane ca vṛttim /
yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti // BhP_08.06.012 //

taṃ tvāṃ vayaṃ nātha samujjihānaṃ sarojanābhāticirepsitārtham /
dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ // BhP_08.06.013 //

sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam /
samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ // BhP_08.06.014 //

ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram // BhP_08.06.015 //

BhP_08.06.016/0 śrīśuka uvāca

evaṃ viriñcādibhirīḍitastad vijñāya teṣāṃ hṛdayaṃ yathaiva /
jagāda jīmūtagabhīrayā girā baddhāñjalīn saṃvṛtasarvakārakān // BhP_08.06.016 //

eka eveśvarastasmin surakārye sureśvaraḥ /
vihartukāmastān āha samudronmathanādibhiḥ // BhP_08.06.017 //

BhP_08.06.018/0 śrībhagavān uvāca

hanta brahmannaho śambho he devā mama bhāṣitam /
śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ // BhP_08.06.018 //

yāta dānavadaiteyaistāvat sandhirvidhīyatām /
kālenānugṛhītaistairyāvadvo bhava ātmanaḥ // BhP_08.06.019 //

arayo 'pi hi sandheyāḥ sati kāryārthagaurave /
ahimūṣikavaddevā hy arthasya padavīṃ gataiḥ // BhP_08.06.020 //

amṛtotpādane yatnaḥ kriyatāmavilambitam /
yasya pītasya vai janturmṛtyugrasto 'maro bhavet // BhP_08.06.021 //

kṣiptvā kṣīrodadhau sarvā vīruttṛṇalatauṣadhīḥ /
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim // BhP_08.06.022 //

sahāyena mayā devā nirmanthadhvamatandritāḥ /
kleśabhājo bhaviṣyanti daityā yūyaṃ phalagrahāḥ // BhP_08.06.023 //

yūyaṃ tadanumodadhvaṃ yadicchanty asurāḥ surāḥ /
na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā // BhP_08.06.024 //

na bhetavyaṃ kālakūṭādviṣāj jaladhisambhavāt /
lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu // BhP_08.06.025 //

BhP_08.06.026/0 śrīśuka uvāca

iti devān samādiśya bhagavān puruṣottamaḥ /
teṣāmantardadhe rājan svacchandagatirīśvaraḥ // BhP_08.06.026 //

atha tasmai bhagavate namaskṛtya pitāmahaḥ /
bhavaśca jagmatuḥ svaṃ svaṃ dhāmopeyurbaliṃ surāḥ // BhP_08.06.027 //

dṛṣṭvārīn apy asaṃyattān jātakṣobhān svanāyakān /
nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit // BhP_08.06.028 //

te vairocanimāsīnaṃ guptaṃ cāsurayūthapaiḥ /
śriyā paramayā juṣṭaṃ jitāśeṣamupāgaman // BhP_08.06.029 //

mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ /
abhyabhāṣata tat sarvaṃ śikṣitaṃ puruṣottamāt // BhP_08.06.030 //

tat tvarocata daityasya tatrānye ye 'surādhipāḥ /
śambaro 'riṣṭanemiśca ye ca tripuravāsinaḥ // BhP_08.06.031 //

tato devāsurāḥ kṛtvā saṃvidaṃ kṛtasauhṛdāḥ /
udyamaṃ paramaṃ cakruramṛtārthe parantapa // BhP_08.06.032 //

tataste mandaragirimojasotpāṭya durmadāḥ /
nadanta udadhiṃ ninyuḥ śaktāḥ parighabāhavaḥ // BhP_08.06.033 //

dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ /
apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi // BhP_08.06.034 //

nipatan sa giristatra bahūn amaradānavān /
cūrṇayāmāsa mahatā bhāreṇa kanakācalaḥ // BhP_08.06.035 //

tāṃstathā bhagnamanaso bhagnabāhūrukandharān /
vijñāya bhagavāṃstatra babhūva garuḍadhvajaḥ // BhP_08.06.036 //

giripātaviniṣpiṣṭān vilokyāmaradānavān /
īkṣayā jīvayāmāsa nirjarān nirvraṇān yathā // BhP_08.06.037 //

giriṃ cāropya garuḍe hastenaikena līlayā /
āruhya prayayāvabdhiṃ surāsuragaṇairvṛtaḥ // BhP_08.06.038 //

avaropya giriṃ skandhāt suparṇaḥ patatāṃ varaḥ /
yayau jalānta utsṛjya hariṇā sa visarjitaḥ // BhP_08.06.039 //

BhP_08.07.001/0 śrīśuka uvāca

te nāgarājamāmantrya phalabhāgena vāsukim /
parivīya girau tasmin netramabdhiṃ mudānvitāḥ // BhP_08.07.001 //

ārebhire surā yattā amṛtārthe kurūdvaha /
hariḥ purastāj jagṛhe pūrvaṃ devāstato 'bhavan // BhP_08.07.002 //

tan naicchan daityapatayo mahāpuruṣaceṣṭitam /
na gṛhṇīmo vayaṃ pucchamaheraṅgamamaṅgalam // BhP_08.08.003 //

svādhyāyaśrutasampannāḥ prakhyātā janmakarmabhiḥ /
iti tūṣṇīṃ sthitān daityān vilokya puruṣottamaḥ /
smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ // BhP_08.07.004 //

kṛtasthānavibhāgāsta evaṃ kaśyapanandanāḥ /
mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim // BhP_08.07.006 //

mathyamāne 'rṇave so 'driranādhāro hy apo 'viśat /
dhriyamāṇo 'pi balibhirgauravāt pāṇḍunandana // BhP_08.07.007 //

te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ /
āsan svapauruṣe naṣṭe daivenātibalīyasā // BhP_08.07.008 //

vilokya vighneśavidhiṃ tadeśvaro durantavīryo 'vitathābhisandhiḥ /
kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra // BhP_08.07.009 //

tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ /
dadhāra pṛṣṭhena sa lakṣayojana prastāriṇā dvīpa ivāparo mahān // BhP_08.07.010 //

surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girimaṅga pṛṣṭhataḥ /
bibhrat tadāvartanamādikacchapo mene 'ṅgakaṇḍūyanamaprameyaḥ // BhP_08.07.011 //

tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan /
uddīpayan devagaṇāṃśca viṣṇur daivena nāgendramabodharūpaḥ // BhP_08.07.012 //

upary agendraṃ girirāḍ ivānya ākramya hastena sahasrabāhuḥ /
tasthau divi brahmabhavendramukhyair abhiṣṭuvadbhiḥ sumano 'bhivṛṣṭaḥ // BhP_08.07.013 //

upary adhaścātmani gotranetrayoḥ pareṇa te prāviśatā samedhitāḥ /
mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram // BhP_08.07.014 //

ahīndrasāhasrakaṭhoradṛṅmukha śvāsāgnidhūmāhatavarcaso 'surāḥ /
paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan // BhP_08.07.015 //

devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
samabhyavarṣan bhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ // BhP_08.07.016 //

mathyamānāt tathā sindhor devāsuravarūthapaiḥ /
yadā sudhā na jāyeta nirmamanthājitaḥ svayam // BhP_08.07.017 //

meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun $ mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ &amp;

jaitrairdorbhirjagadabhayadairdandaśūkaṃ gṛhītvā % mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ // BhP_08.07.018* //

nirmathyamānādudadherabhūdviṣaṃ maholbaṇaṃ hālahalāhvamagrataḥ /
sambhrāntamīnonmakarāhikacchapāt timidvipagrāhatimiṅgilākulāt // BhP_08.07.019 //

tadugravegaṃ diśi diśy upary adho visarpadutsarpadasahyamaprati /
bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam // BhP_08.07.020 //

vilokya taṃ devavaraṃ trilokyā bhavāya devyābhimataṃ munīnām /
āsīnamadrāvapavargahetos tapo juṣāṇaṃ stutibhiḥ praṇemuḥ // BhP_08.07.021 //

BhP_08.07.022/0 śrīprajāpataya ūcuḥ

devadeva mahādeva bhūtātman bhūtabhāvana /
trāhi naḥ śaraṇāpannāṃstrailokyadahanādviṣāt // BhP_08.07.022 //

tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ /
taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum // BhP_08.07.023 //

guṇamayyā svaśaktyāsya sargasthityapyayān vibho /
dhatse yadā svadṛg bhūman brahmaviṣṇuśivābhidhām // BhP_08.07.024 //

tvaṃ brahma paramaṃ guhyaṃ sadasadbhāvabhāvanam /
nānāśaktibhirābhātastvamātmā jagadīśvaraḥ // BhP_08.07.025 //

tvaṃ śabdayonirjagadādirātmā prāṇendriyadravyaguṇaḥ svabhāvaḥ /
kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti // BhP_08.07.026 //

agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam /
kālaṃ gatiṃ te 'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam // BhP_08.07.027 //

nābhirnabhaste śvasanaṃ nabhasvān sūryaśca cakṣūṃṣi jalaṃ sma retaḥ /
parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavan śiraste // BhP_08.07.028 //

kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste /
chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ // BhP_08.07.029 //

mukhāni pañcopaniṣadastaveśa yaistriṃśadaṣṭottaramantravargaḥ /
yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste // BhP_08.07.030 //

chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi /
sāṅkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ // BhP_08.07.031 //

na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam /
jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam // BhP_08.07.032 //

kāmādhvaratripurakālagarādyaneka $ bhūtadruhaḥ kṣapayataḥ stutaye na tat te &amp;

yastvantakāla idamātmakṛtaṃ svanetra % vahnisphuliṅgaśikhayā bhasitaṃ na veda // BhP_08.07.033* //

ye tvātmarāmagurubhirhṛdi cintitāṅghri $ dvandvaṃ carantamumayā tapasābhitaptam &

ye tvātmarāmagurubhirhṛdi cintitāṅghri $ dvandvaṃ carantamumayā tapasābhitaptam &

katthanta ugraparuṣaṃ nirataṃ śmaśāne % te nūnamūtimavidaṃstava hātalajjāḥ // BhP_08.07.034* //

tat tasya te sadasatoḥ parataḥ parasya $ nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ &

tat tasya te sadasatoḥ parataḥ parasya $ nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ &

brahmādayaḥ kimuta saṃstavane vayaṃ tu % tatsargasargaviṣayā api śaktimātram // BhP_08.07.035* //

etat paraṃ prapaśyāmo na paraṃ te maheśvara /
mṛḍanāya hi lokasya vyaktiste 'vyaktakarmaṇaḥ // BhP_08.07.036 //

BhP_08.07.037/0 śrīśuka uvāca

tadvīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ /
sarvabhūtasuhṛddeva idamāha satīṃ priyām // BhP_08.07.037 //

BhP_08.07.038/0 śrīśiva uvāca

aho bata bhavāny etat prajānāṃ paśya vaiśasam /
kṣīrodamathanodbhūtāt kālakūṭādupasthitam // BhP_08.07.038 //

āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me /
etāvān hi prabhorartho yaddīnaparipālanam // BhP_08.07.039 //

prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ /
baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā // BhP_08.07.040 //

puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ /
prīte harau bhagavati prīye 'haṃ sacarācaraḥ /
tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me // BhP_08.07.041 //

BhP_08.07.042/0 śrīśuka uvāca

evamāmantrya bhagavān bhavānīṃ viśvabhāvanaḥ /
tadviṣaṃ jagdhumārebhe prabhāvajñānvamodata // BhP_08.07.042 //

tataḥ karatalīkṛtya vyāpi hālāhalaṃ viṣam /
abhakṣayan mahādevaḥ kṛpayā bhūtabhāvanaḥ // BhP_08.07.043 //

tasyāpi darśayāmāsa svavīryaṃ jalakalmaṣaḥ /
yac cakāra gale nīlaṃ tac ca sādhorvibhūṣaṇam // BhP_08.07.044 //

tapyante lokatāpena sādhavaḥ prāyaśo janāḥ /
paramārādhanaṃ taddhi puruṣasyākhilātmanaḥ // BhP_08.07.045 //

niśamya karma tac chambhordevadevasya mīḍhuṣaḥ /
prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṃsire // BhP_08.07.046 //

praskannaṃ pibataḥ pāṇeryat kiñcij jagṛhuḥ sma tat /
vṛścikāhiviṣauṣadhyo dandaśūkāśca ye 'pare // BhP_08.07.047 //

BhP_08.08.001/0 śrīśuka uvāca

pīte gare vṛṣāṅkeṇa prītāste 'maradānavāḥ /
mamanthustarasā sindhuṃ havirdhānī tato 'bhavat // BhP_08.08.001 //

tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ /
yajñasya devayānasya medhyāya haviṣe nṛpa // BhP_08.08.002 //

tata uccaiḥśravā nāma hayo 'bhūc candrapāṇḍuraḥ /
tasmin baliḥ spṛhāṃ cakre nendra īśvaraśikṣayā // BhP_08.08.003 //

tata airāvato nāma vāraṇendro vinirgataḥ /
dantaiścaturbhiḥ śvetādrerharan bhagavato mahim // BhP_08.08.004 //

airāvaṇādayastvaṣṭau diggajā abhavaṃstataḥ /
abhramuprabhṛtayo 'ṣṭau ca kariṇyastvabhavan nṛpa // BhP_08.08.005 //

kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ /
tasmin maṇau spṛhāṃ cakre vakṣo 'laṅkaraṇe hariḥ // BhP_08.08.006 //

tato 'bhavat pārijātaḥ suralokavibhūṣaṇam /
pūrayaty arthino yo 'rthaiḥ śaśvadbhuvi yathā bhavān // BhP_08.08.007 //

tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ /
ramaṇyaḥ svargiṇāṃ valgu gatilīlāvalokanaiḥ // BhP_08.08.008 //

tataścāvirabhūt sākṣāc chrī ramā bhagavatparā /
rañjayantī diśaḥ kāntyā vidyut saudāmanī yathā // BhP_08.08.009 //

tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
rūpaudāryavayovarṇa mahimākṣiptacetasaḥ // BhP_08.08.010 //

tasyā āsanamāninye mahendro mahadadbhutam /
mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṃ śuci // BhP_08.08.011 //

ābhiṣecanikā bhūmirāharat sakalauṣadhīḥ /
gāvaḥ pañca pavitrāṇi vasanto madhumādhavau // BhP_08.08.012 //

ṛṣayaḥ kalpayāṃ cakrurābhiṣekaṃ yathāvidhi /
jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ // BhP_08.08.013 //

meghā mṛdaṅgapaṇava murajānakagomukhān /
vyanādayan śaṅkhaveṇu vīṇāstumulaniḥsvanān // BhP_08.08.014 //

tato 'bhiṣiṣicurdevīṃ śriyaṃ padmakarāṃ satīm /
digibhāḥ pūrṇakalaśaiḥ sūktavākyairdvijeritaiḥ // BhP_08.08.015 //

samudraḥ pītakauśeya vāsasī samupāharat /
varuṇaḥ srajaṃ vaijayantīṃ madhunā mattaṣaṭpadām // BhP_08.08.016 //

bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ /
hāraṃ sarasvatī padmamajo nāgāśca kuṇḍale // BhP_08.08.017 //

tataḥ kṛtasvastyayanotpalasrajaṃ nadaddvirephāṃ parigṛhya pāṇinā /
cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam // BhP_08.08.018 //

stanadvayaṃ cātikṛśodarī samaṃ nirantaraṃ candanakuṅkumokṣitam /
tatastato nūpuravalgu śiñjitair visarpatī hemalateva sā babhau // BhP_08.08.019 //

vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam /
gandharvasiddhāsurayakṣacāraṇa traipiṣṭapeyādiṣu nānvavindata // BhP_08.08.020 //

nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacit tac ca na saṅgavarjitam /
kaścin mahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ // BhP_08.08.021 //

dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ // BhP_08.08.022 //

kvacic cirāyurna hi śīlamaṅgalaṃ kvacit tadapy asti na vedyamāyuṣaḥ /
yatrobhayaṃ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām // BhP_08.08.023 //

evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam /
vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam // BhP_08.08.024 //

tasyāṃsadeśa uśatīṃ navakañjamālāṃ $ mādyanmadhuvratavarūthagiropaghuṣṭām &amp;

tasthau nidhāya nikaṭe taduraḥ svadhāma % savrīḍahāsavikasannayanena yātā // BhP_08.08.025* //

tasyāḥ śriyastrijagato janako jananyā $ vakṣo nivāsamakarot paramaṃ vibhūteḥ &

tasyāḥ śriyastrijagato janako jananyā $ vakṣo nivāsamakarot paramaṃ vibhūteḥ &

śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena % yatra sthitaidhayata sādhipatīṃstrilokān // BhP_08.08.026* //

śaṅkhatūryamṛdaṅgānāṃ vāditrāṇāṃ pṛthuḥ svanaḥ /
devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt // BhP_08.08.027 //

brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum /
īḍire 'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ // BhP_08.08.028 //

śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ /
śīlādiguṇasampannā lebhire nirvṛtiṃ parām // BhP_08.08.029 //

niḥsattvā lolupā rājan nirudyogā gatatrapāḥ /
yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ // BhP_08.08.030 //

athāsīdvāruṇī devī kanyā kamalalocanā /
asurā jagṛhustāṃ vai hareranumatena te // BhP_08.08.031 //

athodadhermathyamānāt kāśyapairamṛtārthibhiḥ /
udatiṣṭhan mahārāja puruṣaḥ paramādbhutaḥ // BhP_08.08.032 //

dīrghapīvaradordaṇḍaḥ kambugrīvo 'ruṇekṣaṇaḥ /
śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ // BhP_08.08.033 //

pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ /
snigdhakuñcitakeśānta subhagaḥ siṃhavikramaḥ // BhP_08.08.034 //

amṛtāpūrṇakalasaṃ bibhradvalayabhūṣitaḥ /
sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ // BhP_08.08.035 //

dhanvantaririti khyāta āyurvedadṛg ijyabhāk /
tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam // BhP_08.08.036 //

lipsantaḥ sarvavastūni kalasaṃ tarasāharan /
nīyamāne 'suraistasmin kalase 'mṛtabhājane // BhP_08.08.037 //

viṣaṇṇamanaso devā hariṃ śaraṇamāyayuḥ /
iti taddainyamālokya bhagavān bhṛtyakāmakṛt /
mā khidyata mitho 'rthaṃ vaḥ sādhayiṣye svamāyayā // BhP_08.08.038 //

mithaḥ kalirabhūt teṣāṃ tadarthe tarṣacetasām /
ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho // BhP_08.08.039 //

devāḥ svaṃ bhāgamarhanti ye tulyāyāsahetavaḥ /
satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ // BhP_08.08.040 //

iti svān pratyaṣedhan vai daiteyā jātamatsarāḥ /
durbalāḥ prabalān rājan gṛhītakalasān muhuḥ // BhP_08.08.041 //

etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ /
yoṣidrūpamanirdeśyaṃ dadhāraparamādbhutam // BhP_08.08.042 //

prekṣaṇīyotpalaśyāmaṃ sarvāvayavasundaram /
samānakarṇābharaṇaṃ sukapolonnasānanam // BhP_08.08.043 //

navayauvananirvṛtta stanabhārakṛśodaram /
mukhāmodānuraktāli jhaṅkārodvignalocanam // BhP_08.08.044 //

bibhrat sukeśabhāreṇa mālāmutphullamallikām /
sugrīvakaṇṭhābharaṇaṃ subhujāṅgadabhūṣitam // BhP_08.08.045 //

virajāmbarasaṃvīta nitambadvīpaśobhayā /
kāñcyā pravilasadvalgu calaccaraṇanūpuram // BhP_08.08.046 //

savrīḍasmitavikṣipta bhrūvilāsāvalokanaiḥ /
daityayūthapacetaḥsu kāmamuddīpayan muhuḥ // BhP_08.08.047 //

BhP_08.09.001/0 śrīśuka uvāca

te 'nyonyato 'surāḥ pātraṃ harantastyaktasauhṛdāḥ /
kṣipanto dasyudharmāṇa āyāntīṃ dadṛśuḥ striyam // BhP_08.09.001 //

aho rūpamaho dhāma aho asyā navaṃ vayaḥ /
iti te tāmabhidrutya papracchurjātahṛcchayāḥ // BhP_08.09.002 //

kā tvaṃ kañjapalāśākṣi kuto vā kiṃ cikīrṣasi /
kasyāsi vada vāmoru mathnatīva manāṃsi naḥ // BhP_08.09.003 //

na vayaṃ tvāmarairdaityaiḥ siddhagandharvacāraṇaiḥ /
nāspṛṣṭapūrvāṃ jānīmo lokeśaiśca kuto nṛbhiḥ // BhP_08.09.004 //

nūnaṃ tvaṃ vidhinā subhrūḥ preṣitāsi śarīriṇām /
sarvendriyamanaḥprītiṃ vidhātuṃ saghṛṇena kim // BhP_08.09.005 //

sā tvaṃ naḥ spardhamānānāmekavastuni mānini /
jñātīnāṃ baddhavairāṇāṃ śaṃ vidhatsva sumadhyame // BhP_08.09.006 //

vayaṃ kaśyapadāyādā bhrātaraḥ kṛtapauruṣāḥ /
vibhajasva yathānyāyaṃ naiva bhedo yathā bhavet // BhP_08.09.007 //

ity upāmantrito daityairmāyāyoṣidvapurhariḥ /
prahasya rucirāpāṅgairnirīkṣannidamabravīt // BhP_08.09.008 //

BhP_08.09.009/0 śrībhagavān uvāca

kathaṃ kaśyapadāyādāḥ puṃścalyāṃ mayi saṅgatāḥ /
viśvāsaṃ paṇḍito jātu kāminīṣu na yāti hi // BhP_08.09.009 //

sālāvṛkāṇāṃ strīṇāṃ ca svairiṇīnāṃ suradviṣaḥ /
sakhyāny āhuranityāni nūtnaṃ nūtnaṃ vicinvatām // BhP_08.09.010 //

BhP_08.09.011/0 śrīśuka uvāca

iti te kṣvelitaistasyā āśvastamanaso 'surāḥ /
jahasurbhāvagambhīraṃ daduścāmṛtabhājanam // BhP_08.09.011 //

tato gṛhītvāmṛtabhājanaṃ harir babhāṣa īṣatsmitaśobhayā girā /
yady abhyupetaṃ kva ca sādhvasādhu vā kṛtaṃ mayā vo vibhaje sudhāmimām // BhP_08.09.012 //

ity abhivyāhṛtaṃ tasyā ākarṇyāsurapuṅgavāḥ /
apramāṇavidastasyāstat tathety anvamaṃsata // BhP_08.09.013 //

athopoṣya kṛtasnānā hutvā ca haviṣānalam /
dattvā goviprabhūtebhyaḥ kṛtasvastyayanā dvijaiḥ // BhP_08.09.014 //

yathopajoṣaṃ vāsāṃsi paridhāyāhatāni te /
kuśeṣu prāviśan sarve prāgagreṣvabhibhūṣitāḥ // BhP_08.09.015 //

prāṅmukheṣūpaviṣṭeṣu sureṣu ditijeṣu ca /
dhūpāmoditaśālāyāṃjuṣṭāyāṃ mālyadīpakaiḥ // BhP_08.09.016 //

tasyāṃ narendra karabhoruruśaddukūla śroṇītaṭālasagatirmadavihvalākṣī /
sā kūjatī kanakanūpuraśiñjitena kumbhastanī kalasapāṇirathāviveśa // BhP_08.09.017 //

tāṃ śrīsakhīṃ kanakakuṇḍalacārukarṇa nāsākapolavadanāṃ paradevatākhyām /
saṃvīkṣya sammumuhurutsmitavīkṣaṇena devāsurā vigalitastanapaṭṭikāntām // BhP_08.09.018 //

asurāṇāṃ sudhādānaṃ sarpāṇāmiva durnayam /
matvā jātinṛśaṃsānāṃ na tāṃ vyabhajadacyutaḥ // BhP_08.09.019 //

kalpayitvā pṛthak paṅktīrubhayeṣāṃ jagatpatiḥ /
tāṃścopaveśayāmāsa sveṣu sveṣu ca paṅktiṣu // BhP_08.09.020 //

daityān gṛhītakalaso vañcayannupasañcaraiḥ /
dūrasthān pāyayāmāsajarāmṛtyuharāṃ sudhām // BhP_08.09.021 //

te pālayantaḥ samayamasurāḥ svakṛtaṃ nṛpa /
tūṣṇīmāsan kṛtasnehāḥ strīvivādajugupsayā // BhP_08.09.022 //

tasyāṃ kṛtātipraṇayāḥ praṇayāpāyakātarāḥ /
bahumānena cābaddhā nocuḥ kiñcana vipriyam // BhP_08.09.023 //

devaliṅgapraticchannaḥ svarbhānurdevasaṃsadi /
praviṣṭaḥ somamapibac candrārkābhyāṃ ca sūcitaḥ // BhP_08.09.024 //

cakreṇa kṣuradhāreṇa jahāra pibataḥ śiraḥ /
haristasya kabandhastu sudhayāplāvito 'patat // BhP_08.09.025 //

śirastvamaratāṃ nītamajo grahamacīkḷpat /
yastu parvaṇi candrārkāvabhidhāvati vairadhīḥ // BhP_08.09.026 //

pītaprāye 'mṛte devairbhagavān lokabhāvanaḥ /
paśyatāmasurendrāṇāṃ svaṃ rūpaṃ jagṛhe hariḥ // BhP_08.09.027 //

evaṃ surāsuragaṇāḥ samadeśakāla $ hetvarthakarmamatayo 'pi phale vikalpāḥ &amp;

tatrāmṛtaṃ suragaṇāḥ phalamañjasāpur % yatpādapaṅkajarajaḥśrayaṇān na daityāḥ // BhP_08.09.028* //

yadyujyate 'suvasukarmamanovacobhir $ dehātmajādiṣu nṛbhistadasat pṛthaktvāt &

yadyujyate 'suvasukarmamanovacobhir $ dehātmajādiṣu nṛbhistadasat pṛthaktvāt &

taireva sadbhavati yat kriyate 'pṛthaktvāt % sarvasya tadbhavati mūlaniṣecanaṃ yat // BhP_08.09.029* //

BhP_08.10.001/0 śrīśuka uvāca

iti dānavadaiteyā nāvindannamṛtaṃ nṛpa /
yuktāḥ karmaṇi yattāśca vāsudevaparāṅmukhāḥ // BhP_08.10.001 //

sādhayitvāmṛtaṃ rājan pāyayitvā svakān surān /
paśyatāṃ sarvabhūtānāṃ yayau garuḍavāhanaḥ // BhP_08.10.002 //

sapatnānāṃ parāmṛddhiṃ dṛṣṭvā te ditinandanāḥ /
amṛṣyamāṇā utpeturdevān pratyudyatāyudhāḥ // BhP_08.10.003 //

tataḥ suragaṇāḥ sarve sudhayā pītayaidhitāḥ /
pratisaṃyuyudhuḥ śastrairnārāyaṇapadāśrayāḥ // BhP_08.10.004 //

tatra daivāsuro nāma raṇaḥ paramadāruṇaḥ /
rodhasy udanvato rājaṃstumulo romaharṣaṇaḥ // BhP_08.10.005 //

tatrānyonyaṃ sapatnāste saṃrabdhamanaso raṇe /
samāsādyāsibhirbāṇairnijaghnurvividhāyudhaiḥ // BhP_08.10.006 //

śaṅkhatūryamṛdaṅgānāṃ bherīḍamariṇāṃ mahān /
hastyaśvarathapattīnāṃ nadatāṃ nisvano 'bhavat // BhP_08.10.007 //

rathino rathibhistatra pattibhiḥ saha pattayaḥ /
hayā hayairibhāścebhaiḥ samasajjanta saṃyuge // BhP_08.10.008 //

uṣṭraiḥ kecidibhaiḥ kecidapare yuyudhuḥ kharaiḥ /
kecidgauramukhairṛkṣairdvīpibhirharibhirbhaṭāḥ // BhP_08.10.009 //

gṛdhraiḥ kaṅkairbakairanye śyenabhāsaistimiṅgilaiḥ /
śarabhairmahiṣaiḥ khaḍgairgovṛṣairgavayāruṇaiḥ // BhP_08.10.010 //

śivābhirākhubhiḥ kecit kṛkalāsaiḥ śaśairnaraiḥ /
bastaireke kṛṣṇasārairhaṃsairanye ca sūkaraiḥ // BhP_08.10.011 //

anye jalasthalakhagaiḥ sattvairvikṛtavigrahaiḥ /
senayorubhayo rājan viviśuste 'grato 'grataḥ // BhP_08.10.012 //

citradhvajapaṭai rājannātapatraiḥ sitāmalaiḥ /
mahādhanairvajradaṇḍairvyajanairbārhacāmaraiḥ // BhP_08.10.013 //

vātoddhūtottaroṣṇīṣairarcirbhirvarmabhūṣaṇaiḥ /
sphuradbhirviśadaiḥ śastraiḥ sutarāṃ sūryaraśmibhiḥ // BhP_08.10.014 //

devadānavavīrāṇāṃ dhvajinyau pāṇḍunandana /
rejaturvīramālābhiryādasāmiva sāgarau // BhP_08.10.015 //

vairocano baliḥ saṅkhye so 'surāṇāṃ camūpatiḥ /
yānaṃ vaihāyasaṃ nāma kāmagaṃ mayanirmitam // BhP_08.10.016 //

sarvasāṅgrāmikopetaṃ sarvāścaryamayaṃ prabho /
apratarkyamanirdeśyaṃ dṛśyamānamadarśanam // BhP_08.10.017 //

āsthitastadvimānāgryaṃ sarvānīkādhipairvṛtaḥ /
bālavyajanachatrāgryai reje candra ivodaye // BhP_08.10.018 //

tasyāsan sarvato yānairyūthānāṃ patayo 'surāḥ /
namuciḥ śambaro bāṇo vipracittirayomukhaḥ // BhP_08.10.019 //

dvimūrdhā kālanābho 'tha prahetirhetirilvalaḥ /
śakunirbhūtasantāpo vajradaṃṣṭro virocanaḥ // BhP_08.10.020 //

hayagrīvaḥ śaṅkuśirāḥ kapilo meghadundubhiḥ /
tārakaścakradṛk śumbho niśumbho jambha utkalaḥ // BhP_08.10.021 //

ariṣṭo 'riṣṭanemiśca mayaśca tripurādhipaḥ /
anye paulomakāleyā nivātakavacādayaḥ // BhP_08.10.022 //

alabdhabhāgāḥ somasya kevalaṃ kleśabhāginaḥ /
sarva ete raṇamukhe bahuśo nirjitāmarāḥ // BhP_08.10.023 //

siṃhanādān vimuñcantaḥ śaṅkhān dadhmurmahāravān /
dṛṣṭvā sapatnān utsiktān balabhit kupito bhṛśam // BhP_08.10.024 //

airāvataṃ dikkariṇamārūḍhaḥ śuśubhe svarāṭ /
yathā sravatprasravaṇamudayādrimaharpatiḥ // BhP_08.10.025 //

tasyāsan sarvato devā nānāvāhadhvajāyudhāḥ /
lokapālāḥ sahagaṇairvāyvagnivaruṇādayaḥ // BhP_08.10.026 //

te 'nyonyamabhisaṃsṛtya kṣipanto marmabhirmithaḥ /
āhvayanto viśanto 'gre yuyudhurdvandvayodhinaḥ // BhP_08.10.027 //

yuyodha balirindreṇa tārakeṇa guho 'syata /
varuṇo hetināyudhyan mitro rājan prahetinā // BhP_08.10.028 //

yamastu kālanābhena viśvakarmā mayena vai /
śambaro yuyudhe tvaṣṭrā savitrā tu virocanaḥ // BhP_08.10.029 //

aparājitena namuciraśvinau vṛṣaparvaṇā /
sūryo balisutairdevo bāṇajyeṣṭhaiḥ śatena ca // BhP_08.10.030 //

rāhuṇā ca tathā somaḥ pulomnā yuyudhe 'nilaḥ /
niśumbhaśumbhayordevī bhadrakālī tarasvinī // BhP_08.10.031 //

vṛṣākapistu jambhena mahiṣeṇa vibhāvasuḥ /
ilvalaḥ saha vātāpirbrahmaputrairarindama // BhP_08.10.032 //

kāmadevena durmarṣa utkalo mātṛbhiḥ saha /
bṛhaspatiścośanasā narakeṇa śanaiścaraḥ // BhP_08.10.033 //

maruto nivātakavacaiḥ kāleyairvasavo 'marāḥ /
viśvedevāstu paulomai rudrāḥ krodhavaśaiḥ saha // BhP_08.10.034 //

ta evamājāvasurāḥ surendrā dvandvena saṃhatya ca yudhyamānāḥ /
anyonyamāsādya nijaghnurojasā jigīṣavastīkṣṇaśarāsitomaraiḥ // BhP_08.10.035 //

bhuśuṇḍibhiścakragadarṣṭipaṭṭiśaiḥ śaktyulmukaiḥ prāsaparaśvadhairapi /
nistriṃśabhallaiḥ parighaiḥ samudgaraiḥ sabhindipālaiśca śirāṃsi cicchiduḥ // BhP_08.10.036 //

gajāsturaṅgāḥ sarathāḥ padātayaḥ sārohavāhā vividhā vikhaṇḍitāḥ /
nikṛttabāhūruśirodharāṅghrayaś chinnadhvajeṣvāsatanutrabhūṣaṇāḥ // BhP_08.10.037 //

teṣāṃ padāghātarathāṅgacūrṇitād āyodhanādulbaṇa utthitastadā /
reṇurdiśaḥ khaṃ dyumaṇiṃ ca chādayan nyavartatāsṛksrutibhiḥ pariplutāt // BhP_08.10.038 //

śirobhiruddhūtakirīṭakuṇḍalaiḥ saṃrambhadṛgbhiḥ paridaṣṭadacchadaiḥ /
mahābhujaiḥ sābharaṇaiḥ sahāyudhaiḥ sā prāstṛtā bhūḥ karabhorubhirbabhau // BhP_08.10.039 //

kabandhāstatra cotpetuḥ patitasvaśiro 'kṣibhiḥ /
udyatāyudhadordaṇḍairādhāvanto bhaṭān mṛdhe // BhP_08.10.040 //

balirmahendraṃ daśabhistribhirairāvataṃ śaraiḥ /
caturbhiścaturo vāhān ekenārohamārcchayat // BhP_08.10.041 //

sa tān āpatataḥ śakrastāvadbhiḥ śīghravikramaḥ /
ciccheda niśitairbhallairasamprāptān hasanniva // BhP_08.10.042 //

tasya karmottamaṃ vīkṣya durmarṣaḥ śaktimādade /
tāṃ jvalantīṃ maholkābhāṃ hastasthāmacchinaddhariḥ // BhP_08.10.043 //

tataḥ śūlaṃ tataḥ prāsaṃ tatastomaramṛṣṭayaḥ /
yadyac chastraṃ samādadyāt sarvaṃ tadacchinadvibhuḥ // BhP_08.10.044 //

sasarjāthāsurīṃ māyāmantardhānagato 'suraḥ /
tataḥ prādurabhūc chailaḥ surānīkopari prabho // BhP_08.10.045 //

tato nipetustaravo dahyamānā davāgninā /
śilāḥ saṭaṅkaśikharāścūrṇayantyo dviṣadbalam // BhP_08.10.046 //

mahoragāḥ samutpeturdandaśūkāḥ savṛścikāḥ /
siṃhavyāghravarāhāśca mardayanto mahāgajāḥ // BhP_08.10.047 //

yātudhānyaśca śataśaḥ śūlahastā vivāsasaḥ /
chindhi bhindhīti vādinyastathā rakṣogaṇāḥ prabho // BhP_08.10.048 //

tato mahāghanā vyomni gambhīraparuṣasvanāḥ /
aṅgārān mumucurvātairāhatāḥ stanayitnavaḥ // BhP_08.10.049 //

sṛṣṭo daityena sumahān vahniḥ śvasanasārathiḥ /
sāṃvartaka ivātyugro vibudhadhvajinīmadhāk // BhP_08.10.050 //

tataḥ samudra udvelaḥ sarvataḥ pratyadṛśyata /
pracaṇḍavātairuddhūta taraṅgāvartabhīṣaṇaḥ // BhP_08.10.051 //

evaṃ daityairmahāmāyairalakṣyagatibhī raṇe /
sṛjyamānāsu māyāsu viṣeduḥ surasainikāḥ // BhP_08.10.052 //

na tatpratividhiṃ yatra vidurindrādayo nṛpa /
dhyātaḥ prādurabhūt tatra bhagavān viśvabhāvanaḥ // BhP_08.10.053 //

tataḥ suparṇāṃsakṛtāṅghripallavaḥ piśaṅgavāsā navakañjalocanaḥ /
adṛśyatāṣṭāyudhabāhurullasac chrīkaustubhānarghyakirīṭakuṇḍalaḥ // BhP_08.10.054 //

tasmin praviṣṭe 'surakūṭakarmajā māyā vineśurmahinā mahīyasaḥ /
svapno yathā hi pratibodha āgate harismṛtiḥ sarvavipadvimokṣaṇam // BhP_08.10.055 //

dṛṣṭvā mṛdhe garuḍavāhamibhārivāha āvidhya śūlamahinodatha kālanemiḥ /
tal līlayā garuḍamūrdhni patadgṛhītvā tenāhanan nṛpa savāhamariṃ tryadhīśaḥ // BhP_08.10.056 //

mālī sumāly atibalau yudhi petaturyac cakreṇa kṛttaśirasāvatha mālyavāṃstam /
āhatya tigmagadayāhanadaṇḍajendraṃ tāvac chiro 'cchinadarernadato 'riṇādyaḥ // BhP_08.10.057 //

BhP_08.11.001/0 śrīśuka uvāca

atho surāḥ pratyupalabdhacetasaḥ parasya puṃsaḥ parayānukampayā /
jaghnurbhṛśaṃ śakrasamīraṇādayas tāṃstān raṇe yairabhisaṃhatāḥ purā // BhP_08.11.001 //

vairocanāya saṃrabdho bhagavān pākaśāsanaḥ /
udayacchadyadā vajraṃ prajā hā heti cukruśuḥ // BhP_08.11.002 //

vajrapāṇistamāhedaṃ tiraskṛtya puraḥsthitam /
manasvinaṃ susampannaṃ vicarantaṃ mahāmṛdhe // BhP_08.11.003 //

naṭavan mūḍha māyābhirmāyeśān no jigīṣasi /
jitvā bālān nibaddhākṣān naṭo harati taddhanam // BhP_08.11.004 //

ārurukṣanti māyābhirutsisṛpsanti ye divam /
tān dasyūn vidhunomy ajñān pūrvasmāc ca padādadhaḥ // BhP_08.11.005 //

so 'haṃ durmāyinaste 'dya vajreṇa śataparvaṇā /
śiro hariṣye mandātmanghaṭasva jñātibhiḥ saha // BhP_08.11.006 //

BhP_08.11.007/0 śrībaliruvāca

saṅgrāme vartamānānāṃ kālacoditakarmaṇām /
kīrtirjayo 'jayo mṛtyuḥ sarveṣāṃ syuranukramāt // BhP_08.11.007 //

tadidaṃ kālaraśanaṃ jagat paśyanti sūrayaḥ /
na hṛṣyanti na śocanti tatra yūyamapaṇḍitāḥ // BhP_08.11.008 //

na vayaṃ manyamānānāmātmānaṃ tatra sādhanam /
giro vaḥ sādhuśocyānāṃ gṛhṇīmo marmatāḍanāḥ // BhP_08.11.009 //

BhP_08.11.010/0 śrīśuka uvāca

ity ākṣipya vibhuṃ vīro nārācairvīramardanaḥ /
ākarṇapūrṇairahanadākṣepairāha taṃ punaḥ // BhP_08.11.010 //

evaṃ nirākṛto devo vairiṇā tathyavādinā /
nāmṛṣyat tadadhikṣepaṃ totrāhata iva dvipaḥ // BhP_08.11.011 //

prāharat kuliśaṃ tasmā amoghaṃ paramardanaḥ /
sayāno nyapatadbhūmau chinnapakṣa ivācalaḥ // BhP_08.11.012 //

sakhāyaṃ patitaṃ dṛṣṭvā jambho balisakhaḥ suhṛt /
abhyayāt sauhṛdaṃ sakhyurhatasyāpi samācaran // BhP_08.11.013 //

sa siṃhavāha āsādya gadāmudyamya raṃhasā /
jatrāvatāḍayac chakraṃ gajaṃ ca sumahābalaḥ // BhP_08.11.014 //

gadāprahāravyathito bhṛśaṃ vihvalito gajaḥ /
jānubhyāṃ dharaṇīṃ spṛṣṭvā kaśmalaṃ paramaṃ yayau // BhP_08.11.015 //

tato ratho mātalinā haribhirdaśaśatairvṛtaḥ /
ānīto dvipamutsṛjya rathamāruruhe vibhuḥ // BhP_08.11.016 //

tasya tat pūjayan karma yanturdānavasattamaḥ /
śūlena jvalatā taṃ tu smayamāno 'hanan mṛdhe // BhP_08.11.017 //

sehe rujaṃ sudurmarṣāṃ sattvamālambya mātaliḥ /
indro jambhasya saṅkruddho vajreṇāpāharac chiraḥ // BhP_08.11.018 //

jambhaṃ śrutvā hataṃ tasya jñātayo nāradādṛṣeḥ /
namuciśca balaḥ pākastatrāpetustvarānvitāḥ // BhP_08.11.019 //

vacobhiḥ paruṣairindramardayanto 'sya marmasu /
śarairavākiran meghā dhārābhiriva parvatam // BhP_08.11.020 //

harīn daśaśatāny ājau haryaśvasya balaḥ śaraiḥ /
tāvadbhirardayāmāsa yugapal laghuhastavān // BhP_08.11.021 //

śatābhyāṃ mātaliṃ pāko rathaṃ sāvayavaṃ pṛthak /
sakṛt sandhānamokṣeṇa tadadbhutamabhūdraṇe // BhP_08.11.022 //

namuciḥ pañcadaśabhiḥ svarṇapuṅkhairmaheṣubhiḥ /
āhatya vyanadat saṅkhye satoya iva toyadaḥ // BhP_08.11.023 //

sarvataḥ śarakūṭena śakraṃ sarathasārathim /
chādayāmāsurasurāḥ prāvṛṭsūryamivāmbudāḥ // BhP_08.11.024 //

alakṣayantastamatīva vihvalā vicukruśurdevagaṇāḥ sahānugāḥ /
anāyakāḥ śatrubalena nirjitā vaṇikpathā bhinnanavo yathārṇave // BhP_08.11.025 //

tatasturāṣāḍ iṣubaddhapañjarād vinirgataḥ sāśvarathadhvajāgraṇīḥ /
babhau diśaḥ khaṃ pṛthivīṃ ca rocayan svatejasā sūrya iva kṣapātyaye // BhP_08.11.026 //

nirīkṣya pṛtanāṃ devaḥ parairabhyarditāṃ raṇe /
udayacchadripuṃ hantuṃ vajraṃ vajradharo ruṣā // BhP_08.11.027 //

sa tenaivāṣṭadhāreṇa śirasī balapākayoḥ /
jñātīnāṃ paśyatāṃ rājan jahāra janayan bhayam // BhP_08.11.028 //

namucistadvadhaṃ dṛṣṭvā śokāmarṣaruṣānvitaḥ /
jighāṃsurindraṃ nṛpate cakāra paramodyamam // BhP_08.11.029 //

aśmasāramayaṃ śūlaṃ ghaṇṭāvaddhemabhūṣaṇam /
pragṛhyābhyadravat kruddho hato 'sīti vitarjayan /
prāhiṇoddevarājāya ninadan mṛgarāḍ iva // BhP_08.11.030 //

tadāpatadgaganatale mahājavaṃ vicicchide haririṣubhiḥ sahasradhā /
tamāhanan nṛpa kuliśena kandhare ruṣānvitastridaśapatiḥ śiro haran // BhP_08.11.031 //

na tasya hi tvacamapi vajra ūrjito bibheda yaḥ surapatinaujaseritaḥ /
tadadbhutaṃ paramativīryavṛtrabhit tiraskṛto namuciśirodharatvacā // BhP_08.11.032 //

tasmādindro 'bibhec chatrorvajraḥ pratihato yataḥ /
kimidaṃ daivayogena bhūtaṃ lokavimohanam // BhP_08.11.033 //

yena me pūrvamadrīṇāṃ pakṣacchedaḥ prajātyaye /
kṛto niviśatāṃ bhāraiḥ patattraiḥ patatāṃ bhuvi // BhP_08.11.034 //

tapaḥsāramayaṃ tvāṣṭraṃ vṛtro yena vipāṭitaḥ /
anye cāpi balopetāḥ sarvāstrairakṣatatvacaḥ // BhP_08.11.035 //

so 'yaṃ pratihato vajro mayā mukto 'sure 'lpake /
nāhaṃ tadādade daṇḍaṃ brahmatejo 'py akāraṇam // BhP_08.11.036 //

iti śakraṃ viṣīdantamāha vāg aśarīriṇī /
nāyaṃ śuṣkairatho nārdrairvadhamarhati dānavaḥ // BhP_08.11.037 //

mayāsmai yadvaro datto mṛtyurnaivārdraśuṣkayoḥ /
ato 'nyaścintanīyaste upāyo maghavan ripoḥ // BhP_08.11.038 //

tāṃ daivīṃ giramākarṇya maghavān susamāhitaḥ /
dhyāyan phenamathāpaśyadupāyamubhayātmakam // BhP_08.11.039 //

na śuṣkeṇa na cārdreṇa jahāra namuceḥ śiraḥ /
taṃ tuṣṭuvurmunigaṇā mālyaiścāvākiran vibhum // BhP_08.11.040 //

gandharvamukhyau jagaturviśvāvasuparāvasū /
devadundubhayo nedurnartakyo nanṛturmudā // BhP_08.11.041 //

anye 'py evaṃ pratidvandvān vāyvagnivaruṇādayaḥ /
sūdayāmāsurasurān mṛgān kesariṇo yathā // BhP_08.11.042 //

brahmaṇā preṣito devān devarṣirnārado nṛpa /
vārayāmāsa vibudhān dṛṣṭvā dānavasaṅkṣayam // BhP_08.11.043 //

BhP_08.11.044/0 śrīnārada uvāca

bhavadbhiramṛtaṃ prāptaṃ nārāyaṇabhujāśrayaiḥ /
śriyā samedhitāḥ sarva upāramata vigrahāt // BhP_08.11.044 //

BhP_08.11.045/0 śrīśuka uvāca

saṃyamya manyusaṃrambhaṃ mānayanto munervacaḥ /
upagīyamānānucarairyayuḥ sarve triviṣṭapam // BhP_08.11.045 //

ye 'vaśiṣṭā raṇe tasmin nāradānumatena te /
baliṃ vipannamādāya astaṃ girimupāgaman // BhP_08.11.046 //

tatrāvinaṣṭāvayavān vidyamānaśirodharān /
uśanā jīvayāmāsa saṃjīvanyā svavidyayā // BhP_08.11.047 //

baliścośanasā spṛṣṭaḥ pratyāpannendriyasmṛtiḥ /
parājito 'pi nākhidyal lokatattvavicakṣaṇaḥ // BhP_08.11.048 //

BhP_08.12.001/0 śrībādarāyaṇiruvāca

vṛṣadhvajo niśamyedaṃ yoṣidrūpeṇa dānavān /
mohayitvā suragaṇān hariḥ somamapāyayat // BhP_08.12.001 //

vṛṣamāruhya giriśaḥ sarvabhūtagaṇairvṛtaḥ /
saha devyā yayau draṣṭuṃ yatrāste madhusūdanaḥ // BhP_08.12.002 //

sabhājito bhagavatā sādaraṃ somayā bhavaḥ /
sūpaviṣṭa uvācedaṃ pratipūjya smayan harim // BhP_08.12.003 //

BhP_08.12.004/0 śrīmahādeva uvāca

devadeva jagadvyāpin jagadīśa jaganmaya /
sarveṣāmapi bhāvānāṃ tvamātmā heturīśvaraḥ // BhP_08.12.004 //

ādyantāvasya yan madhyamidamanyadahaṃ bahiḥ /
yato 'vyayasya naitāni tat satyaṃ brahma cidbhavān // BhP_08.12.005 //

tavaiva caraṇāmbhojaṃ śreyaskāmā nirāśiṣaḥ /
visṛjyobhayataḥ saṅgaṃ munayaḥ samupāsate // BhP_08.12.006 //

tvaṃ brahma pūrṇamamṛtaṃ viguṇaṃ viśokam $ ānandamātramavikāramananyadanyat &amp;

viśvasya heturudayasthitisaṃyamānām % ātmeśvaraśca tadapekṣatayānapekṣaḥ // BhP_08.12.007* //

ekastvameva sadasaddvayamadvayaṃ ca $ svarṇaṃ kṛtākṛtamiveha na vastubhedaḥ &

ekastvameva sadasaddvayamadvayaṃ ca $ svarṇaṃ kṛtākṛtamiveha na vastubhedaḥ &

ajñānatastvayi janairvihito vikalpo % yasmādguṇavyatikaro nirupādhikasya // BhP_08.12.008* //

tvāṃ brahma kecidavayanty uta dharmameke $ eke paraṃ sadasatoḥ puruṣaṃ pareśam &

tvāṃ brahma kecidavayanty uta dharmameke $ eke paraṃ sadasatoḥ puruṣaṃ pareśam &

anye 'vayanti navaśaktiyutaṃ paraṃ tvāṃ % kecin mahāpuruṣamavyayamātmatantram // BhP_08.12.009* //

nāhaṃ parāyurṛṣayo na marīcimukhyā $ jānanti yadviracitaṃ khalu sattvasargāḥ &

nāhaṃ parāyurṛṣayo na marīcimukhyā $ jānanti yadviracitaṃ khalu sattvasargāḥ &

yanmāyayā muṣitacetasa īśa daitya % martyādayaḥ kimuta śaśvadabhadravṛttāḥ // BhP_08.12.010* //

sa tvaṃ samīhitamadaḥ sthitijanmanāśaṃ $ bhūtehitaṃ ca jagato bhavabandhamokṣau &

sa tvaṃ samīhitamadaḥ sthitijanmanāśaṃ $ bhūtehitaṃ ca jagato bhavabandhamokṣau &

vāyuryathā viśati khaṃ ca carācarākhyaṃ % sarvaṃ tadātmakatayāvagamo 'varuntse // BhP_08.12.011* //

avatārā mayā dṛṣṭā ramamāṇasya te guṇaiḥ /
so 'haṃ taddraṣṭumicchāmi yat te yoṣidvapurdhṛtam // BhP_08.12.012 //

yena sammohitā daityāḥ pāyitāścāmṛtaṃ surāḥ /
taddidṛkṣava āyātāḥ paraṃ kautūhalaṃ hi naḥ // BhP_08.12.013 //

BhP_08.12.014/0 śrīśuka uvāca

evamabhyarthito viṣṇurbhagavān śūlapāṇinā /
prahasya bhāvagambhīraṃ giriśaṃ pratyabhāṣata // BhP_08.12.014 //

BhP_08.12.015/0 śrībhagavān uvāca

kautūhalāya daityānāṃ yoṣidveṣo mayā dhṛtaḥ /
paśyatā surakāryāṇi gate pīyūṣabhājane // BhP_08.12.015 //

tat te 'haṃ darśayiṣyāmi didṛkṣoḥ surasattama /
kāmināṃ bahu mantavyaṃ saṅkalpaprabhavodayam // BhP_08.12.016 //

BhP_08.12.017/0 śrīśuka uvāca

iti bruvāṇo bhagavāṃstatraivāntaradhīyata /
sarvataścārayaṃścakṣurbhava āste sahomayā // BhP_08.12.017 //

tato dadarśopavane varastriyaṃ vicitrapuṣpāruṇapallavadrume /
vikrīḍatīṃ kandukalīlayā lasad dukūlaparyastanitambamekhalām // BhP_08.12.018 //

āvartanodvartanakampitastana prakṛṣṭahārorubharaiḥ pade pade /
prabhajyamānāmiva madhyataścalat padapravālaṃ nayatīṃ tatastataḥ // BhP_08.12.019 //

dikṣu bhramatkandukacāpalairbhṛśaṃ prodvignatārāyatalolalocanām /
svakarṇavibhrājitakuṇḍalollasat kapolanīlālakamaṇḍitānanām // BhP_08.12.020 //

ślathaddukūlaṃ kabarīṃ ca vicyutāṃ sannahyatīṃ vāmakareṇa valgunā /
vinighnatīmanyakareṇa kandukaṃ vimohayantīṃ jagadātmamāyayā // BhP_08.12.021 //

tāṃ vīkṣya deva iti kandukalīlayeṣad vrīḍāsphuṭasmitavisṛṣṭakaṭākṣamuṣṭaḥ /
strīprekṣaṇapratisamīkṣaṇavihvalātmā nātmānamantika umāṃ svagaṇāṃśca veda // BhP_08.12.022 //

tasyāḥ karāgrāt sa tu kanduko yadā gato vidūraṃ tamanuvrajatstriyāḥ /
vāsaḥ sasūtraṃ laghu māruto 'harad bhavasya devasya kilānupaśyataḥ // BhP_08.12.023 //

evaṃ tāṃ rucirāpāṅgīṃ darśanīyāṃ manoramām /
dṛṣṭvā tasyāṃ manaścakre viṣajjantyāṃ bhavaḥ kila // BhP_08.12.024 //

tayāpahṛtavijñānastatkṛtasmaravihvalaḥ /
bhavānyā api paśyantyā gatahrīstatpadaṃ yayau // BhP_08.12.025 //

sā tamāyāntamālokya vivastrā vrīḍitā bhṛśam /
nilīyamānā vṛkṣeṣu hasantī nānvatiṣṭhata // BhP_08.12.026 //

tāmanvagacchadbhagavān bhavaḥ pramuṣitendriyaḥ /
kāmasya ca vaśaṃ nītaḥ kareṇumiva yūthapaḥ // BhP_08.12.027 //

so 'nuvrajyātivegena gṛhītvānicchatīṃ striyam /
keśabandha upānīya bāhubhyāṃ pariṣasvaje // BhP_08.12.028 //

sopagūḍhā bhagavatā kariṇā kariṇī yathā /
itastataḥ prasarpantī viprakīrṇaśiroruhā // BhP_08.12.029 //

ātmānaṃ mocayitvāṅga surarṣabhabhujāntarāt /
prādravat sā pṛthuśroṇī māyā devavinirmitā // BhP_08.12.030 //

tasyāsau padavīṃ rudro viṣṇoradbhutakarmaṇaḥ /
pratyapadyata kāmena vairiṇeva vinirjitaḥ // BhP_08.12.031 //

tasyānudhāvato retaścaskandāmogharetasaḥ /
śuṣmiṇo yūthapasyeva vāsitāmanudhāvataḥ // BhP_08.12.032 //

yatra yatrāpatan mahyāṃ retastasya mahātmanaḥ /
tāni rūpyasya hemnaśca kṣetrāṇy āsan mahīpate // BhP_08.12.033 //

saritsaraḥsu śaileṣu vaneṣūpavaneṣu ca /
yatra kva cāsannṛṣayastatra sannihito haraḥ // BhP_08.12.034 //

skanne retasi so 'paśyadātmānaṃ devamāyayā /
jaḍīkṛtaṃ nṛpaśreṣṭha sannyavartata kaśmalāt // BhP_08.12.035 //

athāvagatamāhātmya ātmano jagadātmanaḥ /
aparijñeyavīryasya na mene tadu hādbhutam // BhP_08.12.036 //

tamaviklavamavrīḍamālakṣya madhusūdanaḥ /
uvāca paramaprīto bibhrat svāṃ pauruṣīṃ tanum // BhP_08.12.037 //

BhP_08.12.038/0 śrībhagavān uvāca

diṣṭyā tvaṃ vibudhaśreṣṭha svāṃ niṣṭhāmātmanā sthitaḥ /
yan me strīrūpayā svairaṃ mohito 'py aṅga māyayā // BhP_08.12.038 //

ko nu me 'titaren māyāṃ viṣaktastvadṛte pumān /
tāṃstān visṛjatīṃ bhāvān dustarāmakṛtātmabhiḥ // BhP_08.12.039 //

seyaṃ guṇamayī māyā na tvāmabhibhaviṣyati /
mayā sametā kālena kālarūpeṇa bhāgaśaḥ // BhP_08.12.040 //

BhP_08.12.041/0 śrīśuka uvāca

evaṃ bhagavatā rājan śrīvatsāṅkena satkṛtaḥ /
āmantrya taṃ parikramya sagaṇaḥ svālayaṃ yayau // BhP_08.12.041 //

ātmāṃśabhūtāṃ tāṃ māyāṃ bhavānīṃ bhagavān bhavaḥ /
sammatāmṛṣimukhyānāṃ prītyācaṣṭātha bhārata // BhP_08.12.042 //

ayi vyapaśyastvamajasya māyāṃ parasya puṃsaḥ paradevatāyāḥ /
ahaṃ kalānāmṛṣabho 'pi muhye yayāvaśo 'nye kimutāsvatantrāḥ // BhP_08.12.043 //

yaṃ māmapṛcchastvamupetya yogāt samāsahasrānta upārataṃ vai /
sa eṣa sākṣāt puruṣaḥ purāṇo na yatra kālo viśate na vedaḥ // BhP_08.12.044 //

BhP_08.12.045/0 śrīśuka uvāca

iti te 'bhihitastāta vikramaḥ śārṅgadhanvanaḥ /
sindhornirmathane yena dhṛtaḥ pṛṣṭhe mahācalaḥ // BhP_08.12.045 //

etan muhuḥ kīrtayato 'nuśṛṇvato na riṣyate jātu samudyamaḥ kvacit /
yaduttamaślokaguṇānuvarṇanaṃ samastasaṃsārapariśramāpaham // BhP_08.12.046 //

asadaviṣayamaṅghriṃ bhāvagamyaṃ prapannān $ amṛtamamaravaryān āśayat sindhumathyam &amp;

kapaṭayuvativeṣo mohayan yaḥ surārīṃs % tamahamupasṛtānāṃ kāmapūraṃ nato 'smi // BhP_08.12.047* //

BhP_08.13.001/0 śrīśuka uvāca

manurvivasvataḥ putraḥ śrāddhadeva iti śrutaḥ /
saptamo vartamāno yastadapatyāni me śṛṇu // BhP_08.13.001 //

ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca /
nariṣyanto 'tha nābhāgaḥ saptamo diṣṭa ucyate // BhP_08.13.002 //

tarūṣaśca pṛṣadhraśca daśamo vasumān smṛtaḥ /
manorvaivasvatasyaite daśaputrāḥ parantapa // BhP_08.13.003 //

ādityā vasavo rudrā viśvedevā marudgaṇāḥ /
aśvināvṛbhavo rājannindrasteṣāṃ purandaraḥ // BhP_08.13.004 //

kaśyapo 'trirvasiṣṭhaśca viśvāmitro 'tha gautamaḥ /
jamadagnirbharadvāja iti saptarṣayaḥ smṛtāḥ // BhP_08.13.005 //

atrāpi bhagavajjanma kaśyapādaditerabhūt /
ādityānāmavarajo viṣṇurvāmanarūpadhṛk // BhP_08.13.006 //

saṅkṣepato mayoktāni saptamanvantarāṇi te /
bhaviṣyāṇy atha vakṣyāmi viṣṇoḥ śaktyānvitāni ca // BhP_08.13.007 //

vivasvataśca dve jāye viśvakarmasute ubhe /
saṃjñā chāyā ca rājendra ye prāg abhihite tava // BhP_08.13.008 //

tṛtīyāṃ vaḍavāmeke tāsāṃ saṃjñāsutāstrayaḥ /
yamo yamī śrāddhadevaśchāyāyāśca sutān chṛṇu // BhP_08.13.009 //

sāvarṇistapatī kanyā bhāryā saṃvaraṇasya yā /
śanaiścarastṛtīyo 'bhūdaśvinau vaḍavātmajau // BhP_08.13.010 //

aṣṭame 'ntara āyāte sāvarṇirbhavitā manuḥ /
nirmokavirajaskādyāḥ sāvarṇitanayā nṛpa // BhP_08.13.011 //

tatra devāḥ sutapaso virajā amṛtaprabhāḥ /
teṣāṃ virocanasuto balirindro bhaviṣyati // BhP_08.13.012 //

dattvemāṃ yācamānāya viṣṇave yaḥ padatrayam /
rāddhamindrapadaṃ hitvā tataḥ siddhimavāpsyati // BhP_08.13.013 //

yo 'sau bhagavatā baddhaḥ prītena sutale punaḥ /
niveśito 'dhike svargādadhunāste svarāḍ iva // BhP_08.13.014 //

gālavo dīptimān rāmo droṇaputraḥ kṛpastathā /
ṛṣyaśṛṅgaḥ pitāsmākaṃ bhagavān bādarāyaṇaḥ // BhP_08.13.015 //

ime saptarṣayastatra bhaviṣyanti svayogataḥ /
idānīmāsate rājan sve sva āśramamaṇḍale // BhP_08.13.016 //

devaguhyāt sarasvatyāṃ sārvabhauma iti prabhuḥ /
sthānaṃ purandarāddhṛtvā balaye dāsyatīśvaraḥ // BhP_08.13.017 //

navamo dakṣasāvarṇirmanurvaruṇasambhavaḥ /
bhūtaketurdīptaketurity ādyāstatsutā nṛpa // BhP_08.13.018 //

pārāmarīcigarbhādyā devā indro 'dbhutaḥ smṛtaḥ /
dyutimatpramukhāstatra bhaviṣyanty ṛṣayastataḥ // BhP_08.13.019 //

āyuṣmato 'mbudhārāyāmṛṣabho bhagavatkalā /
bhavitā yena saṃrāddhāṃ trilokīṃ bhokṣyate 'dbhutaḥ // BhP_08.13.020 //

daśamo brahmasāvarṇirupaślokasuto manuḥ /
tatsutā bhūriṣeṇādyā haviṣmat pramukhā dvijāḥ // BhP_08.13.021 //

haviṣmān sukṛtaḥ satyo jayo mūrtistadā dvijāḥ /
suvāsanaviruddhādyā devāḥ śambhuḥ sureśvaraḥ // BhP_08.13.022 //

viṣvakseno viṣūcyāṃ tu śambhoḥ sakhyaṃ kariṣyati /
jātaḥ svāṃśena bhagavān gṛhe viśvasṛjo vibhuḥ // BhP_08.13.023 //

manurvai dharmasāvarṇirekādaśama ātmavān /
anāgatāstatsutāśca satyadharmādayo daśa // BhP_08.13.024 //

vihaṅgamāḥ kāmagamā nirvāṇarucayaḥ surāḥ /
indraśca vaidhṛtasteṣāmṛṣayaścāruṇādayaḥ // BhP_08.13.025 //

āryakasya sutastatra dharmaseturiti smṛtaḥ /
vaidhṛtāyāṃ hareraṃśastrilokīṃ dhārayiṣyati // BhP_08.13.026 //

bhavitā rudrasāvarṇī rājan dvādaśamo manuḥ /
devavān upadevaśca devaśreṣṭhādayaḥ sutāḥ // BhP_08.13.027 //

ṛtadhāmā ca tatrendro devāśca haritādayaḥ /
ṛṣayaśca tapomūrtistapasvy āgnīdhrakādayaḥ // BhP_08.13.028 //

svadhāmākhyo hareraṃśaḥ sādhayiṣyati tanmanoḥ /
antaraṃ satyasahasaḥ sunṛtāyāḥ suto vibhuḥ // BhP_08.13.029 //

manustrayodaśo bhāvyo devasāvarṇirātmavān /
citrasenavicitrādyā devasāvarṇidehajāḥ // BhP_08.13.030 //

devāḥ sukarmasutrāma saṃjñā indro divaspatiḥ /
nirmokatattvadarśādyā bhaviṣyanty ṛṣayastadā // BhP_08.13.031 //

devahotrasya tanaya upahartā divaspateḥ /
yogeśvaro hareraṃśo bṛhatyāṃ sambhaviṣyati // BhP_08.13.032 //

manurvā indrasāvarṇiścaturdaśama eṣyati /
urugambhīrabudhādyā indrasāvarṇivīryajāḥ // BhP_08.13.033 //

pavitrāścākṣuṣā devāḥ śucirindro bhaviṣyati /
agnirbāhuḥ śuciḥ śuddho māgadhādyāstapasvinaḥ // BhP_08.13.034 //

satrāyaṇasya tanayo bṛhadbhānustadā hariḥ /
vitānāyāṃ mahārāja kriyātantūn vitāyitā // BhP_08.13.035 //

rājaṃścaturdaśaitāni trikālānugatāni te /
proktāny ebhirmitaḥ kalpo yugasāhasraparyayaḥ // BhP_08.13.036 //

BhP_08.14.001/0 śrīrājovāca

manvantareṣu bhagavan yathā manvādayastvime /
yasmin karmaṇi ye yena niyuktāstadvadasva me // BhP_08.14.001 //

BhP_08.14.002/0 śrīṛṣiruvāca

manavo manuputrāśca munayaśca mahīpate /
indrāḥ suragaṇāścaiva sarve puruṣaśāsanāḥ // BhP_08.14.002 //

yajñādayo yāḥ kathitāḥ pauruṣyastanavo nṛpa /
manvādayo jagadyātrāṃ nayanty ābhiḥ pracoditāḥ // BhP_08.14.003 //

caturyugānte kālena grastān chrutigaṇān yathā /
tapasā ṛṣayo 'paśyan yato dharmaḥ sanātanaḥ // BhP_08.14.004 //

tato dharmaṃ catuṣpādaṃ manavo hariṇoditāḥ /
yuktāḥ sañcārayanty addhā sve sve kāle mahīṃ nṛpa // BhP_08.14.005 //

pālayanti prajāpālā yāvadantaṃ vibhāgaśaḥ /
yajñabhāgabhujo devā ye ca tatrānvitāśca taiḥ // BhP_08.14.006 //

indro bhagavatā dattāṃ trailokyaśriyamūrjitām /
bhuñjānaḥ pāti lokāṃstrīn kāmaṃ loke pravarṣati // BhP_08.14.007 //

jñānaṃ cānuyugaṃ brūte hariḥ siddhasvarūpadhṛk /
ṛṣirūpadharaḥ karma yogaṃ yogeśarūpadhṛk // BhP_08.14.008 //

sargaṃ prajeśarūpeṇa dasyūn hanyāt svarāḍvapuḥ /
kālarūpeṇa sarveṣāmabhāvāya pṛthag guṇaḥ // BhP_08.14.009 //

stūyamāno janairebhirmāyayā nāmarūpayā /
vimohitātmabhirnānā darśanairna ca dṛśyate // BhP_08.14.010 //

etat kalpavikalpasya pramāṇaṃ parikīrtitam /
yatra manvantarāṇy āhuścaturdaśa purāvidaḥ // BhP_08.14.011 //

BhP_08.15.001/0 śrīrājovāca

baleḥ padatrayaṃ bhūmeḥ kasmāddharirayācata /
bhūteśvaraḥ kṛpaṇaval labdhārtho 'pi babandha tam // BhP_08.15.001 //

etadveditumicchāmo mahat kautūhalaṃ hi naḥ /
yajñeśvarasya pūrṇasya bandhanaṃ cāpy anāgasaḥ // BhP_08.15.002 //

BhP_08.15.003/0 śrīśuka uvāca

parājitaśrīrasubhiśca hāpito hīndreṇa rājan bhṛgubhiḥ sa jīvitaḥ /
sarvātmanā tān abhajadbhṛgūn baliḥ śiṣyo mahātmārthanivedanena // BhP_08.15.003 //

taṃ brāhmaṇā bhṛgavaḥ prīyamāṇā ayājayan viśvajitā triṇākam /
jigīṣamāṇaṃ vidhinābhiṣicya mahābhiṣekeṇa mahānubhāvāḥ // BhP_08.15.004 //

tato rathaḥ kāñcanapaṭṭanaddho hayāśca haryaśvaturaṅgavarṇāḥ /
dhvajaśca siṃhena virājamāno hutāśanādāsa havirbhiriṣṭāt // BhP_08.15.005 //

dhanuśca divyaṃ puraṭopanaddhaṃ tūṇāvariktau kavacaṃ ca divyam /
pitāmahastasya dadau ca mālām amlānapuṣpāṃ jalajaṃ ca śukraḥ // BhP_08.15.006 //

evaṃ sa viprārjitayodhanārthas taiḥ kalpitasvastyayano 'tha viprān /
pradakṣiṇīkṛtya kṛtapraṇāmaḥ prahrādamāmantrya namaścakāra // BhP_08.15.007 //

athāruhya rathaṃ divyaṃ bhṛgudattaṃ mahārathaḥ /
susragdharo 'tha sannahya dhanvī khaḍgī dhṛteṣudhiḥ // BhP_08.15.008 //

hemāṅgadalasadbāhuḥ sphuranmakarakuṇḍalaḥ /
rarāja rathamārūḍho dhiṣṇyastha iva havyavāṭ // BhP_08.15.009 //

tulyaiśvaryabalaśrībhiḥ svayūthairdaityayūthapaiḥ /
pibadbhiriva khaṃ dṛgbhirdahadbhiḥ paridhīn iva // BhP_08.15.010 //

vṛto vikarṣan mahatīmāsurīṃ dhvajinīṃ vibhuḥ /
yayāvindrapurīṃ svṛddhāṃ kampayanniva rodasī // BhP_08.15.011 //

ramyāmupavanodyānaiḥ śrīmadbhirnandanādibhiḥ /
kūjadvihaṅgamithunairgāyanmattamadhuvrataiḥ // BhP_08.15.012 //

pravālaphalapuṣporu bhāraśākhāmaradrumaiḥ /
haṃsasārasacakrāhva kāraṇḍavakulākulāḥ /
nalinyo yatra krīḍanti pramadāḥ surasevitāḥ // BhP_08.15.013 //

ākāśagaṅgayā devyā vṛtāṃ parikhabhūtayā /
prākāreṇāgnivarṇena sāṭṭālenonnatena ca // BhP_08.15.014 //

rukmapaṭṭakapāṭaiśca dvāraiḥ sphaṭikagopuraiḥ /
juṣṭāṃ vibhaktaprapathāṃ viśvakarmavinirmitām // BhP_08.15.015 //

sabhācatvararathyāḍhyāṃ vimānairnyarbudairyutām /
śṛṅgāṭakairmaṇimayairvajravidrumavedibhiḥ // BhP_08.15.016 //

yatra nityavayorūpāḥ śyāmā virajavāsasaḥ /
bhrājante rūpavannāryo hy arcirbhiriva vahnayaḥ // BhP_08.15.017 //

surastrīkeśavibhraṣṭa navasaugandhikasrajām /
yatrāmodamupādāya mārga āvāti mārutaḥ // BhP_08.15.018 //

hemajālākṣanirgacchad dhūmenāgurugandhinā /
pāṇḍureṇa praticchanna mārge yānti surapriyāḥ // BhP_08.15.019 //

muktāvitānairmaṇihemaketubhir nānāpatākāvalabhībhirāvṛtām /
śikhaṇḍipārāvatabhṛṅganāditāṃ vaimānikastrīkalagītamaṅgalām // BhP_08.15.020 //

mṛdaṅgaśaṅkhānakadundubhisvanaiḥ satālavīṇāmurajeṣṭaveṇubhiḥ /
nṛtyaiḥ savādyairupadevagītakair manoramāṃ svaprabhayā jitaprabhām // BhP_08.15.021 //

yāṃ na vrajanty adharmiṣṭhāḥ khalā bhūtadruhaḥ śaṭhāḥ /
māninaḥ kāmino lubdhā ebhirhīnā vrajanti yat // BhP_08.15.022 //

tāṃ devadhānīṃ sa varūthinīpatir bahiḥ samantādrurudhe pṛtanyayā /
ācāryadattaṃ jalajaṃ mahāsvanaṃ dadhmau prayuñjan bhayamindrayoṣitām // BhP_08.15.023 //

maghavāṃstamabhipretya baleḥ paramamudyamam /
sarvadevagaṇopeto gurumetaduvāca ha // BhP_08.15.024 //

bhagavannudyamo bhūyān balernaḥ pūrvavairiṇaḥ /
aviṣahyamimaṃ manye kenāsīt tejasorjitaḥ // BhP_08.15.025 //

nainaṃ kaścit kuto vāpi prativyoḍhumadhīśvaraḥ /
pibanniva mukhenedaṃ lihanniva diśo daśa /
dahanniva diśo dṛgbhiḥ saṃvartāgnirivotthitaḥ // BhP_08.15.026 //

brūhi kāraṇametasya durdharṣatvasya madripoḥ /
ojaḥ saho balaṃ tejo yata etat samudyamaḥ // BhP_08.15.027 //

BhP_08.15.028/0 śrīgururuvāca

jānāmi maghavan chatrorunnaterasya kāraṇam /
śiṣyāyopabhṛtaṃ tejo bhṛgubhirbrahmavādibhiḥ // BhP_08.15.028 //

ojasvinaṃ baliṃ jetuṃ na samartho 'sti kaścana /
bhavadvidho bhavān vāpi varjayitveśvaraṃ harim // BhP_08.15.029 //

vijeṣyati na ko 'py enaṃ brahmatejaḥsamedhitam /
nāsya śaktaḥ puraḥ sthātuṃ kṛtāntasya yathā janāḥ // BhP_08.15.030 //

tasmān nilayamutsṛjya yūyaṃ sarve triviṣṭapam /
yāta kālaṃ pratīkṣanto yataḥ śatrorviparyayaḥ // BhP_08.15.031 //

eṣa viprabalodarkaḥ sampraty ūrjitavikramaḥ /
teṣāmevāpamānena sānubandho vinaṅkṣyati // BhP_08.15.032 //

evaṃ sumantritārthāste guruṇārthānudarśinā /
hitvā triviṣṭapaṃ jagmurgīrvāṇāḥ kāmarūpiṇaḥ // BhP_08.15.033 //

deveṣvatha nilīneṣu balirvairocanaḥ purīm /
devadhānīmadhiṣṭhāya vaśaṃ ninye jagattrayam // BhP_08.15.034 //

taṃ viśvajayinaṃ śiṣyaṃ bhṛgavaḥ śiṣyavatsalāḥ /
śatena hayamedhānāmanuvratamayājayan // BhP_08.15.035 //

tatastadanubhāvena bhuvanatrayaviśrutām /
kīrtiṃ dikṣuvitanvānaḥ sa reja uḍurāḍ iva // BhP_08.15.036 //

bubhuje ca śriyaṃ svṛddhāṃ dvijadevopalambhitām /
kṛtakṛtyamivātmānaṃ manyamāno mahāmanāḥ // BhP_08.15.037 //

BhP_08.16.001/0 śrīśuka uvāca

evaṃ putreṣu naṣṭeṣu devamātāditistadā /
hṛte triviṣṭape daityaiḥ paryatapyadanāthavat // BhP_08.16.001 //

ekadā kaśyapastasyā āśramaṃ bhagavān agāt /
nirutsavaṃ nirānandaṃ samādhervirataścirāt // BhP_08.16.002 //

sa patnīṃ dīnavadanāṃ kṛtāsanaparigrahaḥ /
sabhājito yathānyāyamidamāha kurūdvaha // BhP_08.16.003 //

apy abhadraṃ na viprāṇāṃ bhadre loke 'dhunāgatam /
na dharmasya na lokasya mṛtyośchandānuvartinaḥ // BhP_08.16.004 //

api vākuśalaṃ kiñcidgṛheṣu gṛhamedhini /
dharmasyārthasya kāmasya yatra yogo hy ayoginām // BhP_08.16.005 //

api vātithayo 'bhyetya kuṭumbāsaktayā tvayā /
gṛhādapūjitā yātāḥ pratyutthānena vā kvacit // BhP_08.16.006 //

gṛheṣu yeṣvatithayo nārcitāḥ salilairapi /
yadi niryānti te nūnaṃ pherurājagṛhopamāḥ // BhP_08.16.007 //

apy agnayastu velāyāṃ na hutā haviṣā sati /
tvayodvignadhiyā bhadre proṣite mayi karhicit // BhP_08.16.008 //

yatpūjayā kāmadughān yāti lokān gṛhānvitaḥ /
brāhmaṇo 'gniśca vai viṣṇoḥ sarvadevātmano mukham // BhP_08.16.009 //

api sarve kuśalinastava putrā manasvini /
lakṣaye 'svasthamātmānaṃ bhavatyā lakṣaṇairaham // BhP_08.16.010 //

BhP_08.16.011/0 śrīaditiruvāca

bhadraṃ dvijagavāṃ brahman dharmasyāsya janasya ca /
trivargasya paraṃ kṣetraṃ gṛhamedhin gṛhā ime // BhP_08.16.011 //

agnayo 'tithayo bhṛtyā bhikṣavo ye ca lipsavaḥ /
sarvaṃ bhagavato brahmannanudhyānān na riṣyati // BhP_08.16.012 //

ko nu me bhagavan kāmo na sampadyeta mānasaḥ /
yasyā bhavān prajādhyakṣa evaṃ dharmān prabhāṣate // BhP_08.16.013 //

tavaiva mārīca manaḥśarīrajāḥ prajā imāḥ sattvarajastamojuṣaḥ /
samo bhavāṃstāsvasurādiṣu prabho tathāpi bhaktaṃ bhajate maheśvaraḥ // BhP_08.16.014 //

tasmādīśa bhajantyā me śreyaścintaya suvrata /
hṛtaśriyo hṛtasthānān sapatnaiḥ pāhi naḥ prabho // BhP_08.16.015 //

parairvivāsitā sāhaṃ magnā vyasanasāgare /
aiśvaryaṃ śrīryaśaḥ sthānaṃ hṛtāni prabalairmama // BhP_08.16.016 //

yathā tāni punaḥ sādho prapadyeran mamātmajāḥ /
tathā vidhehi kalyāṇaṃ dhiyā kalyāṇakṛttama // BhP_08.16.017 //

BhP_08.16.018/0 śrīśuka uvāca

evamabhyarthito 'dityā kastāmāha smayanniva /
aho māyābalaṃ viṣṇoḥ snehabaddhamidaṃ jagat // BhP_08.16.018 //

kva deho bhautiko 'nātmā kva cātmā prakṛteḥ paraḥ /
kasya ke patiputrādyā moha eva hi kāraṇam // BhP_08.16.019 //

upatiṣṭhasva puruṣaṃ bhagavantaṃ janārdanam /
sarvabhūtaguhāvāsaṃ vāsudevaṃ jagadgurum // BhP_08.16.020 //

sa vidhāsyati te kāmān harirdīnānukampanaḥ /
amoghā bhagavadbhaktirnetareti matirmama // BhP_08.16.021 //

BhP_08.16.022/0 śrīaditiruvāca

kenāhaṃ vidhinā brahmannupasthāsye jagatpatim /
yathā me satyasaṅkalpo vidadhyāt sa manoratham // BhP_08.16.022 //

ādiśa tvaṃ dvijaśreṣṭha vidhiṃ tadupadhāvanam /
āśu tuṣyati me devaḥ sīdantyāḥ saha putrakaiḥ // BhP_08.16.023 //

BhP_08.16.024/0 śrīkaśyapa uvāca

etan me bhagavān pṛṣṭaḥ prajākāmasya padmajaḥ /
yadāha te pravakṣyāmi vrataṃ keśavatoṣaṇam // BhP_08.16.024 //

phālgunasyāmale pakṣe dvādaśāhaṃ payovratam /
arcayedaravindākṣaṃ bhaktyā paramayānvitaḥ // BhP_08.16.025 //

sinīvālyāṃ mṛdālipya snāyāt kroḍavidīrṇayā /
yadi labhyeta vai srotasy etaṃ mantramudīrayet // BhP_08.16.026 //

tvaṃ devy ādivarāheṇa rasāyāḥ sthānamicchatā /
uddhṛtāsi namastubhyaṃ pāpmānaṃ me praṇāśaya // BhP_08.16.027 //

nirvartitātmaniyamo devamarcet samāhitaḥ /
arcāyāṃ sthaṇḍile sūrye jale vahnau gurāvapi // BhP_08.16.028 //

namastubhyaṃ bhagavate puruṣāya mahīyase /
sarvabhūtanivāsāya vāsudevāya sākṣiṇe // BhP_08.16.029 //

namo 'vyaktāya sūkṣmāya pradhānapuruṣāya ca /
caturviṃśadguṇajñāya guṇasaṅkhyānahetave // BhP_08.16.030 //

namo dviśīrṣṇe tripade catuḥśṛṅgāya tantave /
saptahastāya yajñāya trayīvidyātmane namaḥ // BhP_08.16.031 //

namaḥ śivāya rudrāya namaḥ śaktidharāya ca /
sarvavidyādhipataye bhūtānāṃ pataye namaḥ // BhP_08.16.032 //

namo hiraṇyagarbhāya prāṇāya jagadātmane /
yogaiśvaryaśarīrāya namaste yogahetave // BhP_08.16.033 //

namasta ādidevāya sākṣibhūtāya te namaḥ /
nārāyaṇāya ṛṣaye narāya haraye namaḥ // BhP_08.16.034 //

namo marakataśyāma vapuṣe 'dhigataśriye /
keśavāya namastubhyaṃ namaste pītavāsase // BhP_08.16.035 //

tvaṃ sarvavaradaḥ puṃsāṃ vareṇya varadarṣabha /
ataste śreyase dhīrāḥ pādareṇumupāsate // BhP_08.16.036 //

anvavartanta yaṃ devāḥ śrīśca tatpādapadmayoḥ /
spṛhayanta ivāmodaṃ bhagavān me prasīdatām // BhP_08.16.037 //

etairmantrairhṛṣīkeśamāvāhanapuraskṛtam /
arcayec chraddhayā yuktaḥ pādyopasparśanādibhiḥ // BhP_08.16.038 //

arcitvā gandhamālyādyaiḥ payasā snapayedvibhum /
vastropavītābharaṇa pādyopasparśanaistataḥ /
gandhadhūpādibhiścārceddvādaśākṣaravidyayā // BhP_08.16.039 //

śṛtaṃ payasi naivedyaṃ śālyannaṃ vibhave sati /
sasarpiḥ saguḍaṃ dattvā juhuyān mūlavidyayā // BhP_08.16.040 //

niveditaṃ tadbhaktāya dadyādbhuñjīta vā svayam /
dattvācamanamarcitvā tāmbūlaṃ ca nivedayet // BhP_08.16.041 //

japedaṣṭottaraśataṃ stuvīta stutibhiḥ prabhum /
kṛtvā pradakṣiṇaṃ bhūmau praṇameddaṇḍavan mudā // BhP_08.16.042 //

kṛtvā śirasi taccheṣāṃ devamudvāsayet tataḥ /
dvyavarān bhojayedviprān pāyasena yathocitam // BhP_08.16.043 //

bhuñjīta tairanujñātaḥ seṣṭaḥ śeṣaṃ sabhājitaiḥ /
brahmacāry atha tadrātryāṃ śvo bhūte prathame 'hani // BhP_08.16.044 //

snātaḥ śuciryathoktena vidhinā susamāhitaḥ /
payasā snāpayitvārcedyāvadvratasamāpanam // BhP_08.16.045 //

payobhakṣo vratamidaṃ caredviṣṇvarcanādṛtaḥ /
pūrvavaj juhuyādagniṃ brāhmaṇāṃścāpi bhojayet // BhP_08.16.046 //

evaṃ tvaharahaḥ kuryāddvādaśāhaṃ payovratam /
harerārādhanaṃ homamarhaṇaṃ dvijatarpaṇam // BhP_08.16.047 //

pratipaddinamārabhya yāvac chuklatrayodaśīm /
brahmacaryamadhaḥsvapnaṃ snānaṃ triṣavaṇaṃ caret // BhP_08.16.048 //

varjayedasadālāpaṃ bhogān uccāvacāṃstathā /
ahiṃsraḥ sarvabhūtānāṃ vāsudevaparāyaṇaḥ // BhP_08.16.049 //

trayodaśyāmatho viṣṇoḥ snapanaṃ pañcakairvibhoḥ /
kārayec chāstradṛṣṭena vidhinā vidhikovidaiḥ // BhP_08.16.050 //

pūjāṃ ca mahatīṃ kuryādvittaśāṭhyavivarjitaḥ /
caruṃ nirūpya payasi śipiviṣṭāya viṣṇave // BhP_08.16.051 //

sūktena tena puruṣaṃ yajeta susamāhitaḥ /
naivedyaṃ cātiguṇavaddadyāt puruṣatuṣṭidam // BhP_08.16.052 //

ācāryaṃ jñānasampannaṃ vastrābharaṇadhenubhiḥ /
toṣayedṛtvijaścaiva tadviddhy ārādhanaṃ hareḥ // BhP_08.16.053 //

bhojayet tān guṇavatā sadannena śucismite /
anyāṃśca brāhmaṇān chaktyā ye ca tatra samāgatāḥ // BhP_08.16.054 //

dakṣiṇāṃ gurave dadyādṛtvigbhyaśca yathārhataḥ /
annādyenāśvapākāṃśca prīṇayet samupāgatān // BhP_08.16.055 //

bhuktavatsu ca sarveṣu dīnāndhakṛpaṇādiṣu /
viṣṇostat prīṇanaṃ vidvān bhuñjīta saha bandhubhiḥ // BhP_08.16.056 //

nṛtyavāditragītaiśca stutibhiḥ svastivācakaiḥ /
kārayet tatkathābhiśca pūjāṃ bhagavato 'nvaham // BhP_08.16.057 //

etat payovrataṃ nāma puruṣārādhanaṃ param /
pitāmahenābhihitaṃ mayā te samudāhṛtam // BhP_08.16.058 //

tvaṃ cānena mahābhāge samyak cīrṇena keśavam /
ātmanā śuddhabhāvena niyatātmā bhajāvyayam // BhP_08.16.059 //

ayaṃ vai sarvayajñākhyaḥ sarvavratamiti smṛtam /
tapaḥsāramidaṃ bhadre dānaṃ ceśvaratarpaṇam // BhP_08.16.060 //

ta eva niyamāḥ sākṣāt ta eva ca yamottamāḥ /
tapo dānaṃ vrataṃ yajño yena tuṣyaty adhokṣajaḥ // BhP_08.16.061 //

tasmādetadvrataṃ bhadre prayatā śraddhayācara /
bhagavān parituṣṭaste varān āśu vidhāsyati // BhP_08.16.062 //

BhP_08.17.001/0 śrīśuka uvāca

ity uktā sāditī rājan svabhartrā kaśyapena vai /
anvatiṣṭhadvratamidaṃ dvādaśāhamatandritā // BhP_08.17.001 //

cintayanty ekayā buddhyā mahāpuruṣamīśvaram /
pragṛhyendriyaduṣṭāśvān manasā buddhisārathiḥ // BhP_08.17.002 //

manaścaikāgrayā buddhyā bhagavaty akhilātmani /
vāsudeve samādhāya cacāra ha payovratam // BhP_08.17.003 //

tasyāḥ prādurabhūt tāta bhagavān ādipuruṣaḥ /
pītavāsāścaturbāhuḥ śaṅkhacakragadādharaḥ // BhP_08.17.004 //

taṃ netragocaraṃ vīkṣya sahasotthāya sādaram /
nanāma bhuvi kāyena daṇḍavatprītivihvalā // BhP_08.17.005 //

sotthāya baddhāñjalirīḍituṃ sthitā notseha ānandajalākulekṣaṇā /
babhūva tūṣṇīṃ pulakākulākṛtis taddarśanātyutsavagātravepathuḥ // BhP_08.17.006 //

prītyā śanairgadgadayā girā hariṃ tuṣṭāva sā devy aditiḥ kurūdvaha /
udvīkṣatī sā pibatīva cakṣuṣā ramāpatiṃ yajñapatiṃ jagatpatim // BhP_08.17.007 //

BhP_08.17.008/0 śrīaditiruvāca yajñeśa yajñapuruṣācyuta tīrthapāda $ tīrthaśravaḥ śravaṇamaṅgalanāmadheya &
yajñeśa yajñapuruṣācyuta tīrthapāda $ tīrthaśravaḥ śravaṇamaṅgalanāmadheya &
āpannalokavṛjinopaśamodayādya % śaṃ naḥ kṛdhīśa bhagavannasi dīnanāthaḥ // BhP_08.17.008* //
viśvāya viśvabhavanasthitisaṃyamāya $ svairaṃ gṛhītapuruśaktiguṇāya bhūmne &
viśvāya viśvabhavanasthitisaṃyamāya $ svairaṃ gṛhītapuruśaktiguṇāya bhūmne &
svasthāya śaśvadupabṛṃhitapūrṇabodha % vyāpāditātmatamase haraye namaste // BhP_08.17.009* //
āyuḥ paraṃ vapurabhīṣṭamatulyalakṣmīr $ dyobhūrasāḥ sakalayogaguṇāstrivargaḥ &
āyuḥ paraṃ vapurabhīṣṭamatulyalakṣmīr $ dyobhūrasāḥ sakalayogaguṇāstrivargaḥ &
jñānaṃ ca kevalamananta bhavanti tuṣṭāt % tvatto nṛṇāṃ kimu sapatnajayādirāśīḥ // BhP_08.17.010* // BhP_08.17.011/0 śrīśuka uvāca

adityaivaṃ stuto rājan bhagavān puṣkarekṣaṇaḥ /
kṣetrajñaḥ sarvabhūtānāmiti hovāca bhārata // BhP_08.17.011 //

BhP_08.17.012/0 śrībhagavān uvāca

devamātarbhavatyā me vijñātaṃ cirakāṅkṣitam /
yat sapatnairhṛtaśrīṇāṃ cyāvitānāṃ svadhāmataḥ // BhP_08.17.012 //

tān vinirjitya samare durmadān asurarṣabhān /
pratilabdhajayaśrībhiḥ putrairicchasy upāsitum // BhP_08.17.013 //

indrajyeṣṭhaiḥ svatanayairhatānāṃ yudhi vidviṣām /
striyo rudantīrāsādya draṣṭumicchasi duḥkhitāḥ // BhP_08.17.014 //

ātmajān susamṛddhāṃstvaṃ pratyāhṛtayaśaḥśriyaḥ /
nākapṛṣṭhamadhiṣṭhāya krīḍato draṣṭumicchasi // BhP_08.17.015 //

prāyo 'dhunā te 'surayūthanāthā apāraṇīyā iti devi me matiḥ /
yat te 'nukūleśvaravipraguptā na vikramastatra sukhaṃ dadāti // BhP_08.17.016 //

athāpy upāyo mama devi cintyaḥ santoṣitasya vratacaryayā te /
mamārcanaṃ nārhati gantumanyathā śraddhānurūpaṃ phalahetukatvāt // BhP_08.17.017 //

tvayārcitaścāhamapatyaguptaye payovratenānuguṇaṃ samīḍitaḥ /
svāṃśena putratvamupetya te sutān goptāsmi mārīcatapasy adhiṣṭhitaḥ // BhP_08.17.018 //

upadhāva patiṃ bhadre prajāpatimakalmaṣam /
māṃ ca bhāvayatī patyāvevaṃ rūpamavasthitam // BhP_08.17.019 //

naitat parasmā ākhyeyaṃ pṛṣṭayāpi kathañcana /
sarvaṃ sampadyate devi devaguhyaṃ susaṃvṛtam // BhP_08.17.020 //

BhP_08.17.021/0 śrīśuka uvāca

etāvaduktvā bhagavāṃstatraivāntaradhīyata /
aditirdurlabhaṃ labdhvā harerjanmātmani prabhoḥ // BhP_08.17.021 //

upādhāvat patiṃ bhaktyā parayā kṛtakṛtyavat /
sa vai samādhiyogena kaśyapastadabudhyata // BhP_08.17.022 //

praviṣṭamātmani hareraṃśaṃ hy avitathekṣaṇaḥ /
so 'dityāṃ vīryamādhatta tapasā cirasambhṛtam /
amāhitamanā rājan dāruṇy agniṃ yathānilaḥ // BhP_08.17.023 //

aditerdhiṣṭhitaṃ garbhaṃ bhagavantaṃ sanātanam /
hiraṇyagarbho vijñāya samīḍe guhyanāmabhiḥ // BhP_08.17.024 //

BhP_08.17.025/0 śrībrahmovāca

jayorugāya bhagavannurukrama namo 'stu te /
namo brahmaṇyadevāya triguṇāya namo namaḥ // BhP_08.17.025 //

namaste pṛśnigarbhāya vedagarbhāya vedhase /
trinābhāya tripṛṣṭhāya śipiviṣṭāya viṣṇave // BhP_08.17.026 //

tvamādiranto bhuvanasya madhyam anantaśaktiṃ puruṣaṃ yamāhuḥ /
kālo bhavān ākṣipatīśa viśvaṃ sroto yathāntaḥ patitaṃ gabhīram // BhP_08.17.027 //

tvaṃ vai prajānāṃ sthirajaṅgamānāṃ prajāpatīnāmasi sambhaviṣṇuḥ /
divaukasāṃ deva divaścyutānāṃ parāyaṇaṃ nauriva majjato 'psu // BhP_08.17.028 //

BhP_08.18.001/0 śrīśuka uvāca

itthaṃ viriñcastutakarmavīryaḥ prādurbabhūvāmṛtabhūradityām /
caturbhujaḥ śaṅkhagadābjacakraḥ piśaṅgavāsā nalināyatekṣaṇaḥ // BhP_08.18.001 //

śyāmāvadāto jhaṣarājakuṇḍala tviṣollasacchrīvadanāmbujaḥ pumān /
śrīvatsavakṣā balayāṅgadollasat kirīṭakāñcīguṇacārunūpuraḥ // BhP_08.18.002 //

madhuvrātavratavighuṣṭayā svayā virājitaḥ śrīvanamālayā hariḥ /
prajāpaterveśmatamaḥ svarociṣā vināśayan kaṇṭhaniviṣṭakaustubhaḥ // BhP_08.18.003 //

diśaḥ praseduḥ salilāśayāstadā prajāḥ prahṛṣṭā ṛtavo guṇānvitāḥ /
dyaurantarīkṣaṃ kṣitiragnijihvā gāvo dvijāḥ sañjahṛṣurnagāśca // BhP_08.18.004 //

śroṇāyāṃ śravaṇadvādaśyāṃ muhūrte 'bhijiti prabhuḥ /
sarve nakṣatratārādyāś cakrustajjanma dakṣiṇam // BhP_08.18.005 //

dvādaśyāṃ savitātiṣṭhan madhyandinagato nṛpa /
vijayānāma sā proktā yasyāṃ janma vidurhareḥ // BhP_08.18.006 //

śaṅkhadundubhayo nedurmṛdaṅgapaṇavānakāḥ /
citravāditratūryāṇāṃ nirghoṣastumulo 'bhavat // BhP_08.18.007 //

prītāścāpsaraso 'nṛtyan gandharvapravarā jaguḥ /
tuṣṭuvurmunayo devā manavaḥ pitaro 'gnayaḥ // BhP_08.18.008 //

siddhavidyādharagaṇāḥ sakimpuruṣakinnarāḥ /
cāraṇā yakṣarakṣāṃsi suparṇā bhujagottamāḥ // BhP_08.18.009 //

gāyanto 'tipraśaṃsanto nṛtyanto vibudhānugāḥ /
adityā āśramapadaṃ kusumaiḥ samavākiran // BhP_08.18.010 //

dṛṣṭvāditistaṃ nijagarbhasambhavaṃ paraṃ pumāṃsaṃ mudamāpa vismitā /
gṛhītadehaṃ nijayogamāyayā prajāpatiścāha jayeti vismitaḥ // BhP_08.18.011 //

yat tadvapurbhāti vibhūṣaṇāyudhair avyaktacidvyaktamadhārayaddhariḥ /
babhūva tenaiva sa vāmano vaṭuḥ sampaśyatordivyagatiryathā naṭaḥ // BhP_08.18.012 //

taṃ vaṭuṃ vāmanaṃ dṛṣṭvā modamānā maharṣayaḥ /
karmāṇi kārayāmāsuḥ puraskṛtya prajāpatim // BhP_08.18.013 //

tasyopanīyamānasya sāvitrīṃ savitābravīt /
bṛhaspatirbrahmasūtraṃ mekhalāṃ kaśyapo 'dadāt // BhP_08.18.014 //

dadau kṛṣṇājinaṃ bhūmirdaṇḍaṃ somo vanaspatiḥ /
kaupīnācchādanaṃ mātā dyauśchatraṃ jagataḥ pateḥ // BhP_08.18.015 //

kamaṇḍaluṃ vedagarbhaḥ kuśān saptarṣayo daduḥ /
akṣamālāṃ mahārāja sarasvaty avyayātmanaḥ // BhP_08.18.016 //

tasmā ity upanītāya yakṣarāṭ pātrikāmadāt /
bhikṣāṃ bhagavatī sākṣādumādādambikā satī // BhP_08.18.017 //

sa brahmavarcasenaivaṃ sabhāṃ sambhāvito vaṭuḥ /
brahmarṣigaṇasañjuṣṭāmatyarocata māriṣaḥ // BhP_08.18.018 //

samiddhamāhitaṃ vahniṃ kṛtvā parisamūhanam /
paristīrya samabhyarcya samidbhirajuhoddvijaḥ // BhP_08.18.019 //

śrutvāśvamedhairyajamānamūrjitaṃ baliṃ bhṛgūṇāmupakalpitaistataḥ /
jagāma tatrākhilasārasambhṛto bhāreṇa gāṃ sannamayan pade pade // BhP_08.18.020 //

taṃ narmadāyāstaṭa uttare baler ya ṛtvijaste bhṛgukacchasaṃjñake /
pravartayanto bhṛgavaḥ kratūttamaṃ vyacakṣatārāduditaṃ yathā ravim // BhP_08.18.021 //

te ṛtvijo yajamānaḥ sadasyā hatatviṣo vāmanatejasā nṛpa /
sūryaḥ kilāyāty uta vā vibhāvasuḥ sanatkumāro 'tha didṛkṣayā kratoḥ // BhP_08.18.022 //

itthaṃ saśiṣyeṣu bhṛguṣvanekadhā vitarkyamāṇo bhagavān sa vāmanaḥ /
chatraṃ sadaṇḍaṃ sajalaṃ kamaṇḍaluṃ viveśa bibhraddhayamedhavāṭam // BhP_08.18.023 //

mauñjyā mekhalayā vītamupavītājinottaram /
jaṭilaṃ vāmanaṃ vipraṃ māyāmāṇavakaṃ harim // BhP_08.18.024 //

praviṣṭaṃ vīkṣya bhṛgavaḥ saśiṣyāste sahāgnibhiḥ /
pratyagṛhṇan samutthāya saṅkṣiptāstasya tejasā // BhP_08.18.025 //

yajamānaḥ pramudito darśanīyaṃ manoramam /
rūpānurūpāvayavaṃ tasmā āsanamāharat // BhP_08.18.026 //

svāgatenābhinandyātha pādau bhagavato baliḥ /
avanijyārcayāmāsa muktasaṅgamanoramam // BhP_08.18.027 //

tatpādaśaucaṃ janakalmaṣāpahaṃ sa dharmavin mūrdhny adadhāt sumaṅgalam /
yaddevadevo giriśaścandramaulir dadhāra mūrdhnā parayā ca bhaktyā // BhP_08.18.028 //

BhP_08.18.029/0 śrībaliruvāca

svāgataṃ te namastubhyaṃ brahman kiṃ karavāma te /
brahmarṣīṇāṃ tapaḥ sākṣān manye tvārya vapurdharam // BhP_08.18.029 //

adya naḥ pitarastṛptā adya naḥ pāvitaṃ kulam /
adya sviṣṭaḥ kraturayaṃ yadbhavān āgato gṛhān // BhP_08.18.030 //

adyāgnayo me suhutā yathāvidhi dvijātmaja tvaccaraṇāvanejanaiḥ /
hatāṃhaso vārbhiriyaṃ ca bhūraho tathā punītā tanubhiḥ padaistava // BhP_08.18.031 //

yadyadvaṭo vāñchasi tat pratīccha me tvāmarthinaṃ viprasutānutarkaye /
gāṃ kāñcanaṃ guṇavaddhāma mṛṣṭaṃ tathānnapeyamuta vā viprakanyām /
grāmān samṛddhāṃsturagān gajān vā rathāṃstathārhattama sampratīccha // BhP_08.18.032 //

BhP_08.19.001/0 śrīśuka uvāca

iti vairocanervākyaṃ dharmayuktaṃ sa sūnṛtam /
niśamya bhagavān prītaḥ pratinandyedamabravīt // BhP_08.19.001 //

BhP_08.19.002/0 śrībhagavān uvāca

vacastavaitaj janadeva sūnṛtaṃ kulocitaṃ dharmayutaṃ yaśaskaram /
yasya pramāṇaṃ bhṛgavaḥ sāmparāye pitāmahaḥ kulavṛddhaḥ praśāntaḥ // BhP_08.19.002 //

na hy etasmin kule kaścin niḥsattvaḥ kṛpaṇaḥ pumān /
pratyākhyātā pratiśrutya yo vādātā dvijātaye // BhP_08.19.003 //

na santi tīrthe yudhi cārthinārthitāḥ parāṅmukhā ye tvamanasvino nṛpa /
yuṣmatkule yadyaśasāmalena prahrāda udbhāti yathoḍupaḥ khe // BhP_08.19.004 //

yato jāto hiraṇyākṣaścaranneka imāṃ mahīm /
prativīraṃ digvijaye nāvindata gadāyudhaḥ // BhP_08.19.005 //

yaṃ vinirjitya kṛcchreṇa viṣṇuḥ kṣmoddhāra āgatam /
ātmānaṃ jayinaṃ mene tadvīryaṃ bhūry anusmaran // BhP_08.19.006 //

niśamya tadvadhaṃ bhrātā hiraṇyakaśipuḥ purā /
hantuṃ bhrātṛhaṇaṃ kruddho jagāma nilayaṃ hareḥ // BhP_08.19.007 //

tamāyāntaṃ samālokya śūlapāṇiṃ kṛtāntavat /
cintayāmāsa kālajño viṣṇurmāyāvināṃ varaḥ // BhP_08.19.008 //

yato yato 'haṃ tatrāsau mṛtyuḥ prāṇabhṛtāmiva /
ato 'hamasya hṛdayaṃ pravekṣyāmi parāgdṛśaḥ // BhP_08.19.009 //

evaṃ sa niścitya ripoḥ śarīram ādhāvato nirviviśe 'surendra /
śvāsānilāntarhitasūkṣmadehas tatprāṇarandhreṇa vivignacetāḥ // BhP_08.19.010 //

sa tanniketaṃ parimṛśya śūnyam apaśyamānaḥ kupito nanāda /
kṣmāṃ dyāṃ diśaḥ khaṃ vivarān samudrān viṣṇuṃ vicinvan na dadarśa vīraḥ // BhP_08.19.011 //

apaśyanniti hovāca mayānviṣṭamidaṃ jagat /
bhrātṛhā me gato nūnaṃ yato nāvartate pumān // BhP_08.19.012 //

vairānubandha etāvān āmṛtyoriha dehinām /
ajñānaprabhavo manyurahaṃmānopabṛṃhitaḥ // BhP_08.19.013 //

pitā prahrādaputraste tadvidvān dvijavatsalaḥ /
svamāyurdvijaliṅgebhyo devebhyo 'dāt sa yācitaḥ // BhP_08.19.014 //

bhavān ācaritān dharmān āsthito gṛhamedhibhiḥ /
brāhmaṇaiḥ pūrvajaiḥ śūrairanyaiścoddāmakīrtibhiḥ // BhP_08.19.015 //

tasmāt tvatto mahīmīṣadvṛṇe 'haṃ varadarṣabhāt /
padāni trīṇi daityendra sammitāni padā mama // BhP_08.19.016 //

nānyat te kāmaye rājan vadānyāj jagadīśvarāt /
nainaḥ prāpnoti vai vidvān yāvadarthapratigrahaḥ // BhP_08.19.017 //

BhP_08.19.018/0 śrībaliruvāca

aho brāhmaṇadāyāda vācaste vṛddhasammatāḥ /
tvaṃ bālo bāliśamatiḥ svārthaṃ praty abudho yathā // BhP_08.19.018 //

māṃ vacobhiḥ samārādhya lokānāmekamīśvaram /
padatrayaṃ vṛṇīte yo 'buddhimān dvīpadāśuṣam // BhP_08.19.019 //

na pumān māmupavrajya bhūyo yācitumarhati /
tasmādvṛttikarīṃ bhūmiṃ vaṭo kāmaṃ pratīccha me // BhP_08.19.020 //

BhP_08.19.021/0 śrībhagavān uvāca

yāvanto viṣayāḥ preṣṭhāstrilokyāmajitendriyam /
na śaknuvanti te sarve pratipūrayituṃ nṛpa // BhP_08.19.021 //

tribhiḥ kramairasantuṣṭo dvīpenāpi na pūryate /
navavarṣasametena saptadvīpavarecchayā // BhP_08.19.022 //

saptadvīpādhipatayo nṛpā vaiṇyagayādayaḥ /
arthaiḥ kāmairgatā nāntaṃ tṛṣṇāyā iti naḥ śrutam // BhP_08.19.023 //

yadṛcchayopapannena santuṣṭo vartate sukham /
nāsantuṣṭastribhirlokairajitātmopasāditaiḥ // BhP_08.19.024 //

puṃso 'yaṃ saṃsṛterheturasantoṣo 'rthakāmayoḥ /
yadṛcchayopapannena santoṣo muktaye smṛtaḥ // BhP_08.19.025 //

yadṛcchālābhatuṣṭasya tejo viprasya vardhate /
tat praśāmyaty asantoṣādambhasevāśuśukṣaṇiḥ // BhP_08.19.026 //

tasmāt trīṇi padāny eva vṛṇe tvadvaradarṣabhāt /
etāvataiva siddho 'haṃ vittaṃ yāvat prayojanam // BhP_08.19.027 //

BhP_08.19.028/0 śrīśuka uvāca

ity uktaḥ sa hasannāha vāñchātaḥ pratigṛhyatām /
vāmanāya mahīṃ dātuṃ jagrāha jalabhājanam // BhP_08.19.028 //

viṣṇave kṣmāṃ pradāsyantamuśanā asureśvaram /
jānaṃścikīrṣitaṃ viṣṇoḥ śiṣyaṃ prāha vidāṃ varaḥ // BhP_08.19.029 //

BhP_08.19.030/0 śrīśukra uvāca

eṣa vairocane sākṣādbhagavān viṣṇuravyayaḥ /
kaśyapādaditerjāto devānāṃ kāryasādhakaḥ // BhP_08.19.030 //

pratiśrutaṃ tvayaitasmai yadanarthamajānatā /
na sādhu manye daityānāṃ mahān upagato 'nayaḥ // BhP_08.19.031 //

eṣa te sthānamaiśvaryaṃ śriyaṃ tejo yaśaḥ śrutam /
dāsyaty ācchidya śakrāya māyāmāṇavako hariḥ // BhP_08.19.032 //

tribhiḥ kramairimāl lokān viśvakāyaḥ kramiṣyati /
sarvasvaṃ viṣṇave dattvā mūḍha vartiṣyase katham // BhP_08.19.033 //

kramato gāṃ padaikena dvitīyena divaṃ vibhoḥ /
khaṃ ca kāyena mahatā tārtīyasya kuto gatiḥ // BhP_08.19.034 //

niṣṭhāṃ te narake manye hy apradātuḥ pratiśrutam /
pratiśrutasya yo 'nīśaḥ pratipādayituṃ bhavān // BhP_08.19.035 //

na taddānaṃ praśaṃsanti yena vṛttirvipadyate /
dānaṃ yajñastapaḥ karma loke vṛttimato yataḥ // BhP_08.19.036 //

dharmāya yaśase 'rthāya kāmāya svajanāya ca /
pañcadhā vibhajan vittamihāmutra ca modate // BhP_08.19.037 //

atrāpi bahvṛcairgītaṃ śṛṇu me 'surasattama /
satyamomiti yat proktaṃ yan nety āhānṛtaṃ hi tat // BhP_08.19.038 //

satyaṃ puṣpaphalaṃ vidyādātmavṛkṣasya gīyate /
vṛkṣe 'jīvati tan na syādanṛtaṃ mūlamātmanaḥ // BhP_08.19.039 //

tadyathā vṛkṣa unmūlaḥ śuṣyaty udvartate 'cirāt /
evaṃ naṣṭānṛtaḥ sadya ātmā śuṣyen na saṃśayaḥ // BhP_08.19.040 //

parāg riktamapūrṇaṃ vā akṣaraṃ yat tadomiti /
yat kiñcidomiti brūyāt tena ricyeta vai pumān /
bhikṣave sarvamoṃ kurvan nālaṃ kāmena cātmane // BhP_08.19.041 //

athaitat pūrṇamabhyātmaṃ yac ca nety anṛtaṃ vacaḥ /
sarvaṃ nety anṛtaṃ brūyāt sa duṣkīrtiḥ śvasan mṛtaḥ // BhP_08.19.042 //

strīṣu narmavivāhe ca vṛttyarthe prāṇasaṅkaṭe /
gobrāhmaṇārthe hiṃsāyāṃ nānṛtaṃ syāj jugupsitam // BhP_08.19.043 //

BhP_08.20.001/0 śrīśuka uvāca

balirevaṃ gṛhapatiḥ kulācāryeṇa bhāṣitaḥ /
tūṣṇīṃ bhūtvā kṣaṇaṃ rājannuvācāvahito gurum // BhP_08.20.001 //

BhP_08.20.002/0 śrībaliruvāca

satyaṃ bhagavatā proktaṃ dharmo 'yaṃ gṛhamedhinām /
arthaṃ kāmaṃ yaśo vṛttiṃ yo na bādheta karhicit // BhP_08.20.002 //

sa cāhaṃ vittalobhena pratyācakṣe kathaṃ dvijam /
pratiśrutya dadāmīti prāhrādiḥ kitavo yathā // BhP_08.20.003 //

na hy asatyāt paro 'dharma iti hovāca bhūriyam /
sarvaṃ soḍhumalaṃ manye ṛte 'līkaparaṃ naram // BhP_08.20.004 //

nāhaṃ bibhemi nirayān nādhanyādasukhārṇavāt /
na sthānacyavanān mṛtyoryathā viprapralambhanāt // BhP_08.20.005 //

yadyaddhāsyati loke 'smin samparetaṃ dhanādikam /
tasya tyāge nimittaṃ kiṃ viprastuṣyen na tena cet // BhP_08.20.006 //

śreyaḥ kurvanti bhūtānāṃ sādhavo dustyajāsubhiḥ /
dadhyaṅśibiprabhṛtayaḥ ko vikalpo dharādiṣu // BhP_08.20.007 //

yairiyaṃ bubhuje brahman daityendrairanivartibhiḥ /
teṣāṃ kālo 'grasīl lokān na yaśo 'dhigataṃ bhuvi // BhP_08.20.008 //

sulabhā yudhi viprarṣe hy anivṛttāstanutyajaḥ /
na tathā tīrtha āyāte śraddhayā ye dhanatyajaḥ // BhP_08.20.009 //

manasvinaḥ kāruṇikasya śobhanaṃ yadarthikāmopanayena durgatiḥ /
kutaḥ punarbrahmavidāṃ bhavādṛśāṃ tato vaṭorasya dadāmi vāñchitam // BhP_08.20.010 //

yajanti yajñaṃ kratubhiryamādṛtā bhavanta āmnāyavidhānakovidāḥ /
sa eva viṣṇurvarado 'stu vā paro dāsyāmy amuṣmai kṣitimīpsitāṃ mune // BhP_08.20.011 //

yadyapy asāvadharmeṇa māṃ badhnīyādanāgasam /
tathāpy enaṃ na hiṃsiṣye bhītaṃ brahmatanuṃ ripum // BhP_08.20.012 //

eṣa vā uttamaśloko na jihāsati yadyaśaḥ /
hatvā maināṃ haredyuddhe śayīta nihato mayā // BhP_08.20.013 //

BhP_08.20.014/0 śrīśuka uvāca

evamaśraddhitaṃ śiṣyamanādeśakaraṃ guruḥ /
śaśāpa daivaprahitaḥ satyasandhaṃ manasvinam // BhP_08.20.014 //

dṛḍhaṃ paṇḍitamāny ajñaḥ stabdho 'sy asmadupekṣayā /
macchāsanātigo yastvamacirādbhraśyase śriyaḥ // BhP_08.20.015 //

evaṃ śaptaḥ svaguruṇā satyān na calito mahān /
vāmanāya dadāvenāmarcitvodakapūrvakam // BhP_08.20.016 //

vindhyāvalistadāgatya patnī jālakamālinī /
āninye kalaśaṃ haimamavanejanyapāṃ bhṛtam // BhP_08.20.017 //

yajamānaḥ svayaṃ tasya śrīmat pādayugaṃ mudā /
avanijyāvahan mūrdhni tadapo viśvapāvanīḥ // BhP_08.20.018 //

tadāsurendraṃ divi devatāgaṇā gandharvavidyādharasiddhacāraṇāḥ /
tat karma sarve 'pi gṛṇanta ārjavaṃ prasūnavarṣairvavṛṣurmudānvitāḥ // BhP_08.20.019 //

nedurmuhurdundubhayaḥ sahasraśo gandharvakimpūruṣakinnarā jaguḥ /
manasvinānena kṛtaṃ suduṣkaraṃ vidvān adādyadripave jagattrayam // BhP_08.20.020 //

tadvāmanaṃ rūpamavardhatādbhutaṃ hareranantasya guṇatrayātmakam /
bhūḥ khaṃ diśo dyaurvivarāḥ payodhayas tiryaṅnṛdevā ṛṣayo yadāsata // BhP_08.20.021 //

kāye balistasya mahāvibhūteḥ sahartvigācāryasadasya etat /
dadarśa viśvaṃ triguṇaṃ guṇātmake bhūtendriyārthāśayajīvayuktam // BhP_08.20.022 //

rasāmacaṣṭāṅghritale 'tha pādayor mahīṃ mahīdhrān puruṣasya jaṅghayoḥ /
patattriṇo jānuni viśvamūrter ūrvorgaṇaṃ mārutamindrasenaḥ // BhP_08.20.023 //

sandhyāṃ vibhorvāsasi guhya aikṣat prajāpatīn jaghane ātmamukhyān /
nābhyāṃ nabhaḥ kukṣiṣu saptasindhūn urukramasyorasi carkṣamālām // BhP_08.20.024 //

hṛdy aṅga dharmaṃ stanayormurārer ṛtaṃ ca satyaṃ ca manasy athendum /
śriyaṃ ca vakṣasy aravindahastāṃ kaṇṭhe ca sāmāni samastarephān // BhP_08.20.025 //

indrapradhānān amarān bhujeṣu tatkarṇayoḥ kakubho dyauśca mūrdhni /
keśeṣu meghān chvasanaṃ nāsikāyām akṣṇośca sūryaṃ vadane ca vahnim // BhP_08.20.026 //

vāṇyāṃ ca chandāṃsi rase jaleśaṃ bhruvorniṣedhaṃ ca vidhiṃ ca pakṣmasu /
ahaśca rātriṃ ca parasya puṃso manyuṃ lalāṭe 'dhara eva lobham // BhP_08.20.027 //

sparśe ca kāmaṃ nṛpa retasāmbhaḥ pṛṣṭhe tvadharmaṃ kramaṇeṣu yajñam /
chāyāsu mṛtyuṃ hasite ca māyāṃ tanūruheṣvoṣadhijātayaśca // BhP_08.20.028 //

nadīśca nāḍīṣu śilā nakheṣu buddhāvajaṃ devagaṇān ṛṣīṃśca /
prāṇeṣu gātre sthirajaṅgamāni sarvāṇi bhūtāni dadarśa vīraḥ // BhP_08.20.029 //

sarvātmanīdaṃ bhuvanaṃ nirīkṣya sarve 'surāḥ kaśmalamāpuraṅga /
sudarśanaṃ cakramasahyatejo dhanuśca śārṅgaṃ stanayitnughoṣam // BhP_08.20.030 //

parjanyaghoṣo jalajaḥ pāñcajanyaḥ kaumodakī viṣṇugadā tarasvinī /
vidyādharo 'siḥ śatacandrayuktas tūṇottamāvakṣayasāyakau ca // BhP_08.20.031 //

sunandamukhyā upatasthurīśaṃ pārṣadamukhyāḥ sahalokapālāḥ /
sphuratkirīṭāṅgadamīnakuṇḍalaḥ śrīvatsaratnottamamekhalāmbaraiḥ // BhP_08.20.032 //

madhuvratasragvanamālayāvṛto rarāja rājan bhagavān urukramaḥ /
kṣitiṃ padaikena balervicakrame nabhaḥ śarīreṇa diśaśca bāhubhiḥ // BhP_08.20.033 //

padaṃ dvitīyaṃ kramatastriviṣṭapaṃ na vai tṛtīyāya tadīyamaṇvapi /
urukramasyāṅghrirupary upary atho maharjanābhyāṃ tapasaḥ paraṃ gataḥ // BhP_08.20.034 //

BhP_08.21.001/0 śrīśuka uvāca

satyaṃ samīkṣyābjabhavo nakhendubhir hatasvadhāmadyutirāvṛto 'bhyagāt /
marīcimiśrā ṛṣayo bṛhadvratāḥ sanandanādyā naradeva yoginaḥ // BhP_08.21.001 //

vedopavedā niyamā yamānvitās tarketihāsāṅgapurāṇasaṃhitāḥ /
ye cāpare yogasamīradīpita jñānāgninā randhitakarmakalmaṣāḥ /
vavandire yatsmaraṇānubhāvataḥ svāyambhuvaṃ dhāma gatā akarmakam // BhP_08.21.002 //

athāṅghraye pronnamitāya viṣṇor upāharat padmabhavo 'rhaṇodakam /
samarcya bhaktyābhyagṛṇāc chuciśravā yannābhipaṅkeruhasambhavaḥ svayam // BhP_08.21.003 //

dhātuḥ kamaṇḍalujalaṃ tadurukramasya pādāvanejanapavitratayā narendra /
svardhuny abhūn nabhasi sā patatī nimārṣṭi lokatrayaṃ bhagavato viśadeva kīrtiḥ // BhP_08.21.004 //

brahmādayo lokanāthāḥ svanāthāya samādṛtāḥ /
sānugā balimājahruḥ saṅkṣiptātmavibhūtaye // BhP_08.21.005 //

toyaiḥ samarhaṇaiḥ sragbhirdivyagandhānulepanaiḥ /
dhūpairdīpaiḥ surabhibhirlājākṣataphalāṅkuraiḥ // BhP_08.21.006 //

stavanairjayaśabdaiśca tadvīryamahimāṅkitaiḥ /
nṛtyavāditragītaiśca śaṅkhadundubhiniḥsvanaiḥ // BhP_08.21.007 //

jāmbavān ṛkṣarājastu bherīśabdairmanojavaḥ /
vijayaṃ dikṣu sarvāsu mahotsavamaghoṣayat // BhP_08.21.008 //

mahīṃ sarvāṃ hṛtāṃ dṛṣṭvā tripadavyājayācñayā /
ūcuḥ svabharturasurā dīkṣitasyātyamarṣitāḥ // BhP_08.21.009 //

na vāyaṃ brahmabandhurviṣṇurmāyāvināṃ varaḥ /
dvijarūpapraticchanno devakāryaṃ cikīrṣati // BhP_08.21.010 //

anena yācamānena śatruṇā vaṭurūpiṇā /
sarvasvaṃ no hṛtaṃ bharturnyastadaṇḍasya barhiṣi // BhP_08.21.011 //

satyavratasya satataṃ dīkṣitasya viśeṣataḥ /
nānṛtaṃ bhāṣituṃ śakyaṃ brahmaṇyasya dayāvataḥ // BhP_08.21.012 //

tasmādasya vadho dharmo bhartuḥ śuśrūṣaṇaṃ ca naḥ /
ity āyudhāni jagṛhurbaleranucarāsurāḥ // BhP_08.21.013 //

te sarve vāmanaṃ hantuṃ śūlapaṭṭiśapāṇayaḥ /
anicchanto bale rājan prādravan jātamanyavaḥ // BhP_08.21.014 //

tān abhidravato dṛṣṭvā ditijānīkapān nṛpa /
prahasyānucarā viṣṇoḥ pratyaṣedhannudāyudhāḥ // BhP_08.21.015 //

nandaḥ sunando 'tha jayo vijayaḥ prabalo balaḥ /
kumudaḥ kumudākṣaśca viṣvaksenaḥ patattrirāṭ // BhP_08.21.016 //

jayantaḥ śrutadevaśca puṣpadanto 'tha sātvataḥ /
sarve nāgāyutaprāṇāścamūṃ te jaghnurāsurīm // BhP_08.21.017 //

hanyamānān svakān dṛṣṭvā puruṣānucarairbaliḥ /
vārayāmāsa saṃrabdhān kāvyaśāpamanusmaran // BhP_08.21.018 //

he vipracitte he rāho he neme śrūyatāṃ vacaḥ /
mā yudhyata nivartadhvaṃ na naḥ kālo 'yamarthakṛt // BhP_08.21.019 //

yaḥ prabhuḥ sarvabhūtānāṃ sukhaduḥkhopapattaye /
taṃ nātivartituṃ daityāḥ pauruṣairīśvaraḥ pumān // BhP_08.21.020 //

yo no bhavāya prāg āsīdabhavāya divaukasām /
sa eva bhagavān adya vartate tadviparyayam // BhP_08.21.021 //

balena sacivairbuddhyā durgairmantrauṣadhādibhiḥ /
sāmādibhirupāyaiśca kālaṃ nātyeti vai janaḥ // BhP_08.21.022 //

bhavadbhirnirjitā hy ete bahuśo 'nucarā hareḥ /
daivenarddhaista evādya yudhi jitvā nadanti naḥ // BhP_08.21.023 //

etān vayaṃ vijeṣyāmo yadi daivaṃ prasīdati /
tasmāt kālaṃ pratīkṣadhvaṃ yo no 'rthatvāya kalpate // BhP_08.21.024 //

BhP_08.21.025/0 śrīśuka uvāca

patyurnigaditaṃ śrutvā daityadānavayūthapāḥ /
rasāṃ nirviviśū rājan viṣṇupārṣada tāḍitāḥ // BhP_08.21.025 //

atha tārkṣyasuto jñātvā virāṭ prabhucikīrṣitam /
babandha vāruṇaiḥ pāśairbaliṃ sūtye 'hani kratau // BhP_08.21.026 //

hāhākāro mahān āsīdrodasyoḥ sarvato diśam /
nigṛhyamāṇe 'surapatau viṣṇunā prabhaviṣṇunā // BhP_08.21.027 //

taṃ baddhaṃ vāruṇaiḥ pāśairbhagavān āha vāmanaḥ /
naṣṭaśriyaṃ sthiraprajñamudārayaśasaṃ nṛpa // BhP_08.21.028 //

padāni trīṇi dattāni bhūmermahyaṃ tvayāsura /
dvābhyāṃ krāntā mahī sarvā tṛtīyamupakalpaya // BhP_08.21.029 //

yāvat tapaty asau gobhiryāvadinduḥ sahoḍubhiḥ /
yāvadvarṣati parjanyastāvatī bhūriyaṃ tava // BhP_08.21.030 //

padaikena mayākrānto bhūrlokaḥ khaṃ diśastanoḥ /
svarlokaste dvitīyena paśyataste svamātmanā // BhP_08.21.031 //

pratiśrutamadātuste niraye vāsa iṣyate /
viśa tvaṃ nirayaṃ tasmādguruṇā cānumoditaḥ // BhP_08.21.032 //

vṛthā manorathastasya dūraḥ svargaḥ pataty adhaḥ /
pratiśrutasyādānena yo 'rthinaṃ vipralambhate // BhP_08.21.033 //

vipralabdho dadāmīti tvayāhaṃ cāḍhyamāninā /
tadvyalīkaphalaṃ bhuṅkṣva nirayaṃ katicit samāḥ // BhP_08.21.034 //

BhP_08.22.001/0 śrīśuka uvāca

evaṃ viprakṛto rājan balirbhagavatāsuraḥ /
bhidyamāno 'py abhinnātmā pratyāhāviklavaṃ vacaḥ // BhP_08.22.001 //

BhP_08.22.002/0 śrībaliruvāca

yady uttamaśloka bhavān mameritaṃ vaco vyalīkaṃ suravarya manyate /
karomy ṛtaṃ tan na bhavet pralambhanaṃ padaṃ tṛtīyaṃ kuru śīrṣṇi me nijam // BhP_08.22.002 //

bibhemi nāhaṃ nirayāt padacyuto na pāśabandhādvyasanādduratyayāt /
naivārthakṛcchrādbhavato vinigrahād asādhuvādādbhṛśamudvije yathā // BhP_08.22.003 //

puṃsāṃ ślāghyatamaṃ manye daṇḍamarhattamārpitam /
yaṃ na mātā pitā bhrātā suhṛdaścādiśanti hi // BhP_08.22.004 //

tvaṃ nūnamasurāṇāṃ naḥ parokṣaḥ paramo guruḥ /
yo no 'nekamadāndhānāṃ vibhraṃśaṃ cakṣurādiśat // BhP_08.22.005 //

yasmin vairānubandhena vyūḍhena vibudhetarāḥ /
bahavo lebhire siddhiṃ yāmu haikāntayoginaḥ // BhP_08.22.006 //

tenāhaṃ nigṛhīto 'smi bhavatā bhūrikarmaṇā /
baddhaśca vāruṇaiḥ pāśairnātivrīḍe na ca vyathe // BhP_08.22.007 //

pitāmaho me bhavadīyasammataḥ prahrāda āviṣkṛtasādhuvādaḥ /
bhavadvipakṣeṇa vicitravaiśasaṃ samprāpitastvaṃ paramaḥ svapitrā // BhP_08.22.008 //

kimātmanānena jahāti yo 'ntataḥ kiṃ rikthahāraiḥ svajanākhyadasyubhiḥ /
kiṃ jāyayā saṃsṛtihetubhūtayā martyasya gehaiḥ kimihāyuṣo vyayaḥ // BhP_08.22.009 //

itthaṃ sa niścitya pitāmaho mahān agādhabodho bhavataḥ pādapadmam /
dhruvaṃ prapede hy akutobhayaṃ janād bhītaḥ svapakṣakṣapaṇasya sattama // BhP_08.22.010 //

athāhamapy ātmaripostavāntikaṃ daivena nītaḥ prasabhaṃ tyājitaśrīḥ /
idaṃ kṛtāntāntikavarti jīvitaṃ yayādhruvaṃ stabdhamatirna budhyate // BhP_08.22.011 //

BhP_08.22.012/0 śrīśuka uvāca

tasyetthaṃ bhāṣamāṇasya prahrādo bhagavatpriyaḥ /
ājagāma kuruśreṣṭha rākāpatirivotthitaḥ // BhP_08.22.012 //

tamindrasenaḥ svapitāmahaṃ śriyā virājamānaṃ nalināyatekṣaṇam /
prāṃśuṃ piśaṅgāmbaramañjanatviṣaṃ pralambabāhuṃ śubhagarṣabhamaikṣata // BhP_08.22.013 //

tasmai balirvāruṇapāśayantritaḥ samarhaṇaṃ nopajahāra pūrvavat /
nanāma mūrdhnāśruvilolalocanaḥ savrīḍanīcīnamukho babhūva ha // BhP_08.22.014 //

sa tatra hāsīnamudīkṣya satpatiṃ hariṃ sunandādyanugairupāsitam /
upetya bhūmau śirasā mahāmanā nanāma mūrdhnā pulakāśruviklavaḥ // BhP_08.22.015 //

BhP_08.22.016/0 śrīprahrāda uvāca

tvayaiva dattaṃ padamaindramūrjitaṃ hṛtaṃ tadevādya tathaiva śobhanam /
manye mahān asya kṛto hy anugraho vibhraṃśito yac chriya ātmamohanāt // BhP_08.22.016 //

yayā hi vidvān api muhyate yatas tat ko vicaṣṭe gatimātmano yathā /
tasmai namaste jagadīśvarāya vai nārāyaṇāyākhilalokasākṣiṇe // BhP_08.22.017 //

BhP_08.22.018/0 śrīśuka uvāca

tasyānuśṛṇvato rājan prahrādasya kṛtāñjaleḥ /
hiraṇyagarbho bhagavān uvāca madhusūdanam // BhP_08.22.018 //

baddhaṃ vīkṣya patiṃ sādhvī tatpatnī bhayavihvalā /
prāñjaliḥ praṇatopendraṃ babhāṣe 'vāṅmukhī nṛpa // BhP_08.22.019 //

BhP_08.22.020/0 śrīvindhyāvaliruvāca

krīḍārthamātmana idaṃ trijagat kṛtaṃ te svāmyaṃ tu tatra kudhiyo 'para īśa kuryuḥ /
kartuḥ prabhostava kimasyata āvahanti tyaktahriyastvadavaropitakartṛvādāḥ // BhP_08.22.020 //

BhP_08.22.021/0 śrībrahmovāca

bhūtabhāvana bhūteśa devadeva jaganmaya /
muñcainaṃ hṛtasarvasvaṃ nāyamarhati nigraham // BhP_08.22.021 //

kṛtsnā te 'nena dattā bhūrlokāḥ karmārjitāśca ye /
niveditaṃ ca sarvasvamātmāviklavayā dhiyā // BhP_08.22.022 //

yatpādayoraśaṭhadhīḥ salilaṃ pradāya $ dūrvāṅkurairapi vidhāya satīṃ saparyām &amp;

apy uttamāṃ gatimasau bhajate trilokīṃ % dāśvān aviklavamanāḥ kathamārtimṛcchet // BhP_08.22.023* //

BhP_08.22.024/0 śrībhagavān uvāca

brahman yamanugṛhṇāmi tadviśo vidhunomy aham /
yanmadaḥ puruṣaḥ stabdho lokaṃ māṃ cāvamanyate // BhP_08.22.024 //

yadā kadācij jīvātmā saṃsaran nijakarmabhiḥ /
nānāyoniṣvanīśo 'yaṃ pauruṣīṃ gatimāvrajet // BhP_08.22.025 //

janmakarmavayorūpa vidyaiśvaryadhanādibhiḥ /
yady asya na bhavet stambhastatrāyaṃ madanugrahaḥ // BhP_08.22.026 //

mānastambhanimittānāṃ janmādīnāṃ samantataḥ /
sarvaśreyaḥpratīpānāṃ hanta muhyen na matparaḥ // BhP_08.22.027 //

eṣa dānavadaityānāmagranīḥ kīrtivardhanaḥ /
ajaiṣīdajayāṃ māyāṃ sīdannapi na muhyati // BhP_08.22.028 //

kṣīṇarikthaścyutaḥ sthānāt kṣipto baddhaśca śatrubhiḥ /
jñātibhiśca parityakto yātanāmanuyāpitaḥ // BhP_08.22.029 //

guruṇā bhartsitaḥ śapto jahau satyaṃ na suvrataḥ /
chalairukto mayā dharmo nāyaṃ tyajati satyavāk // BhP_08.22.030 //

eṣa me prāpitaḥ sthānaṃ duṣprāpamamarairapi /
sāvarṇerantarasyāyaṃ bhavitendro madāśrayaḥ // BhP_08.22.031 //

tāvat sutalamadhyāstāṃ viśvakarmavinirmitam /
yadādhayo vyādhayaśca klamastandrā parābhavaḥ /
nopasargā nivasatāṃ sambhavanti mamekṣayā // BhP_08.22.032 //

indrasena mahārāja yāhi bho bhadramastu te /
sutalaṃ svargibhiḥ prārthyaṃ jñātibhiḥ parivāritaḥ // BhP_08.22.033 //

na tvāmabhibhaviṣyanti lokeśāḥ kimutāpare /
tvacchāsanātigān daityāṃścakraṃ me sūdayiṣyati // BhP_08.22.034 //

rakṣiṣye sarvato 'haṃ tvāṃ sānugaṃ saparicchadam /
sadā sannihitaṃ vīra tatra māṃ drakṣyate bhavān // BhP_08.22.035 //

tatra dānavadaityānāṃ saṅgāt te bhāva āsuraḥ /
dṛṣṭvā madanubhāvaṃ vai sadyaḥ kuṇṭho vinaṅkṣyati // BhP_08.22.036 //

BhP_08.23.001/0 śrīśuka uvāca

ity uktavantaṃ puruṣaṃ purātanaṃ mahānubhāvo 'khilasādhusammataḥ /
baddhāñjalirbāṣpakalākulekṣaṇo bhaktyutkalo gadgadayā girābravīt // BhP_08.23.001 //

BhP_08.23.002/0 śrībaliruvāca

aho praṇāmāya kṛtaḥ samudyamaḥ prapannabhaktārthavidhau samāhitaḥ /
yal lokapālaistvadanugraho 'marair alabdhapūrvo 'pasade 'sure 'rpitaḥ // BhP_08.23.002 //

BhP_08.23.003/0 śrīśuka uvāca

ity uktvā harimānatya brahmāṇaṃ sabhavaṃ tataḥ /
viveśa sutalaṃ prīto balirmuktaḥ sahāsuraiḥ // BhP_08.23.003 //

evamindrāya bhagavān pratyānīya triviṣṭapam /
pūrayitvāditeḥ kāmamaśāsat sakalaṃ jagat // BhP_08.23.004 //

labdhaprasādaṃ nirmuktaṃ pautraṃ vaṃśadharaṃ balim /
niśāmya bhaktipravaṇaḥ prahrāda idamabravīt // BhP_08.23.005 //

BhP_08.23.006/0 śrīprahrāda uvāca

nemaṃ viriñco labhate prasādaṃ na śrīrna śarvaḥ kimutāpare 'nye /
yan no 'surāṇāmasi durgapālo viśvābhivandyairabhivanditāṅghriḥ // BhP_08.23.006 //

yatpādapadmamakarandaniṣevaṇena $ brahmādayaḥ śaraṇadāśnuvate vibhūtīḥ &amp;

kasmādvayaṃ kusṛtayaḥ khalayonayaste % dākṣiṇyadṛṣṭipadavīṃ bhavataḥ praṇītāḥ // BhP_08.23.007* //

citraṃ tavehitamaho 'mitayogamāyā $ līlāvisṛṣṭabhuvanasya viśāradasya &

citraṃ tavehitamaho 'mitayogamāyā $ līlāvisṛṣṭabhuvanasya viśāradasya &

sarvātmanaḥ samadṛśo 'viṣamaḥ svabhāvo % bhaktapriyo yadasi kalpatarusvabhāvaḥ // BhP_08.23.008* //

BhP_08.23.009/0 śrībhagavān uvāca

vatsa prahrāda bhadraṃ te prayāhi sutalālayam /
modamānaḥ svapautreṇa jñātīnāṃ sukhamāvaha // BhP_08.23.009 //

nityaṃ draṣṭāsi māṃ tatra gadāpāṇimavasthitam /
maddarśanamahāhlāda dhvastakarmanibandhanaḥ // BhP_08.23.010 //

BhP_08.23.011/0 śrīśuka uvāca

ājñāṃ bhagavato rājan prahrādo balinā saha /
bāḍhamity amalaprajño mūrdhny ādhāya kṛtāñjaliḥ // BhP_08.23.011 //

parikramyādipuruṣaṃ sarvāsuracamūpatiḥ /
praṇatastadanujñātaḥ praviveśa mahābilam // BhP_08.23.012 //

athāhośanasaṃ rājan harirnārāyaṇo 'ntike /
āsīnamṛtvijāṃ madhye sadasi brahmavādinām // BhP_08.23.013 //

brahman santanu śiṣyasya karmacchidraṃ vitanvataḥ /
yat tat karmasu vaiṣamyaṃ brahmadṛṣṭaṃ samaṃ bhavet // BhP_08.23.014 //

BhP_08.23.015/0 śrīśukra uvāca

kutastatkarmavaiṣamyaṃ yasya karmeśvaro bhavān /
yajñeśo yajñapuruṣaḥ sarvabhāvena pūjitaḥ // BhP_08.23.015 //

mantratastantrataśchidraṃ deśakālārhavastutaḥ /
sarvaṃ karoti niśchidramanusaṅkīrtanaṃ tava // BhP_08.23.016 //

tathāpi vadato bhūman kariṣyāmy anuśāsanam /
etac chreyaḥ paraṃ puṃsāṃ yat tavājñānupālanam // BhP_08.23.017 //

BhP_08.23.018/0 śrīśuka uvāca

pratinandya harerājñāmuśanā bhagavān iti /
yajñacchidraṃ samādhatta balerviprarṣibhiḥ saha // BhP_08.23.018 //

evaṃ balermahīṃ rājan bhikṣitvā vāmano hariḥ /
dadau bhrātre mahendrāya tridivaṃ yat parairhṛtam // BhP_08.23.019 //

prajāpatipatirbrahmā devarṣipitṛbhūmipaiḥ /
dakṣabhṛgvaṅgiromukhyaiḥ kumāreṇa bhavena ca // BhP_08.23.020 //

kaśyapasyāditeḥ prītyai sarvabhūtabhavāya ca /
lokānāṃ lokapālānāmakarodvāmanaṃ patim // BhP_08.23.021 //

vedānāṃ sarvadevānāṃ dharmasya yaśasaḥ śriyaḥ /
maṅgalānāṃ vratānāṃ ca kalpaṃ svargāpavargayoḥ // BhP_08.23.022 //

upendraṃ kalpayāṃ cakre patiṃ sarvavibhūtaye /
tadā sarvāṇi bhūtāni bhṛśaṃ mumudire nṛpa // BhP_08.23.023 //

tatastvindraḥ puraskṛtya devayānena vāmanam /
lokapālairdivaṃ ninye brahmaṇā cānumoditaḥ // BhP_08.23.024 //

prāpya tribhuvanaṃ cendra upendrabhujapālitaḥ /
śriyā paramayā juṣṭo mumude gatasādhvasaḥ // BhP_08.23.025 //

brahmā śarvaḥ kumāraśca bhṛgvādyā munayo nṛpa /
pitaraḥ sarvabhūtāni siddhā vaimānikāśca ye // BhP_08.23.026 //

sumahat karma tadviṣṇorgāyantaḥ paramadbhutam /
dhiṣṇyāni svāni te jagmuraditiṃ ca śaśaṃsire // BhP_08.23.027 //

sarvametan mayākhyātaṃ bhavataḥ kulanandana /
urukramasya caritaṃ śrotṝṇāmaghamocanam // BhP_08.23.028 //

pāraṃ mahimna uruvikramato gṛṇāno $ yaḥ pārthivāni vimame sa rajāṃsi martyaḥ &amp;

kiṃ jāyamāna uta jāta upaiti martya % ity āha mantradṛg ṛṣiḥ puruṣasya yasya // BhP_08.23.029* //

ya idaṃ devadevasya hareradbhutakarmaṇaḥ /
avatārānucaritaṃ śṛṇvan yāti parāṃ gatim // BhP_08.23.030 //

kriyamāṇe karmaṇīdaṃ daive pitrye 'tha mānuṣe /
yatra yatrānukīrtyeta tat teṣāṃ sukṛtaṃ viduḥ // BhP_08.23.031 //

BhP_08.24.001/0 śrīrājovāca

bhagavan chrotumicchāmi hareradbhutakarmaṇaḥ /
avatārakathāmādyāṃ māyāmatsyaviḍambanam // BhP_08.24.001 //

yadarthamadadhādrūpaṃ mātsyaṃ lokajugupsitam /
tamaḥprakṛtidurmarṣaṃ karmagrasta iveśvaraḥ // BhP_08.24.002 //

etan no bhagavan sarvaṃ yathāvadvaktumarhasi /
uttamaślokacaritaṃ sarvalokasukhāvaham // BhP_08.24.003 //

BhP_08.24.004/0 śrīsūta uvāca

ity ukto viṣṇurātena bhagavān bādarāyaṇiḥ /
uvāca caritaṃ viṣṇormatsyarūpeṇa yat kṛtam // BhP_08.24.004 //

BhP_08.24.005/0 śrīśuka uvāca

goviprasurasādhūnāṃ chandasāmapi ceśvaraḥ /
rakṣāmicchaṃstanūrdhatte dharmasyārthasya caiva hi // BhP_08.24.005 //

uccāvaceṣu bhūteṣu caran vāyuriveśvaraḥ /
noccāvacatvaṃ bhajate nirguṇatvāddhiyo guṇaiḥ // BhP_08.24.006 //

āsīdatītakalpānte brāhmo naimittiko layaḥ /
samudropaplutāstatra lokā bhūrādayo nṛpa // BhP_08.24.007 //

kālenāgatanidrasya dhātuḥ śiśayiṣorbalī /
mukhato niḥsṛtān vedān hayagrīvo 'ntike 'harat // BhP_08.24.008 //

jñātvā taddānavendrasya hayagrīvasya ceṣṭitam /
dadhāra śapharīrūpaṃ bhagavān harirīśvaraḥ // BhP_08.24.009 //

tatra rājaṛṣiḥ kaścin nāmnā satyavrato mahān /
nārāyaṇaparo 'tapat tapaḥ sa salilāśanaḥ // BhP_08.24.010 //

yo 'sāvasmin mahākalpe tanayaḥ sa vivasvataḥ /
śrāddhadeva iti khyāto manutve hariṇārpitaḥ // BhP_08.24.011 //

ekadā kṛtamālāyāṃ kurvato jalatarpaṇam /
tasyāñjalyudake kācic chaphary ekābhyapadyata // BhP_08.24.012 //

satyavrato 'ñjaligatāṃ saha toyena bhārata /
utsasarja nadītoye śapharīṃ draviḍeśvaraḥ // BhP_08.24.013 //

tamāha sātikaruṇaṃ mahākāruṇikaṃ nṛpam /
yādobhyo jñātighātibhyo dīnāṃ māṃ dīnavatsala /
kathaṃ visṛjase rājan bhītāmasmin sarijjale // BhP_08.24.014 //

tamātmano 'nugrahārthaṃ prītyā matsyavapurdharam /
ajānan rakṣaṇārthāya śapharyāḥ sa mano dadhe // BhP_08.24.015 //

tasyā dīnataraṃ vākyamāśrutya sa mahīpatiḥ /
kalaśāpsu nidhāyaināṃ dayālurninya āśramam // BhP_08.24.016 //

sā tu tatraikarātreṇa vardhamānā kamaṇḍalau /
alabdhvātmāvakāśaṃ vā idamāha mahīpatim // BhP_08.24.017 //

nāhaṃ kamaṇḍalāvasmin kṛcchraṃ vastumihotsahe /
kalpayaukaḥ suvipulaṃ yatrāhaṃ nivase sukham // BhP_08.24.018 //

sa enāṃ tata ādāya nyadhādaudañcanodake /
tatra kṣiptā muhūrtena hastatrayamavardhata // BhP_08.24.019 //

na ma etadalaṃ rājan sukhaṃ vastumudañcanam /
pṛthu dehi padaṃ mahyaṃ yat tvāhaṃ śaraṇaṃ gatā // BhP_08.24.020 //

tata ādāya sā rājñā kṣiptā rājan sarovare /
tadāvṛtyātmanā so 'yaṃ mahāmīno 'nvavardhata // BhP_08.24.021 //

naitan me svastaye rājannudakaṃ salilaukasaḥ /
nidhehi rakṣāyogena hrade māmavidāsini // BhP_08.24.022 //

ity uktaḥ so 'nayan matsyaṃ tatra tatrāvidāsini /
jalāśaye 'sammitaṃ taṃ samudre prākṣipaj jhaṣam // BhP_08.24.023 //

kṣipyamāṇastamāhedamiha māṃ makarādayaḥ /
adanty atibalā vīra māṃ nehotsraṣṭumarhasi // BhP_08.24.024 //

evaṃ vimohitastena vadatā valgubhāratīm /
tamāha ko bhavān asmān matsyarūpeṇa mohayan // BhP_08.24.025 //

naivaṃ vīryo jalacaro dṛṣṭo 'smābhiḥ śruto 'pi vā /
yo bhavān yojanaśatamahnābhivyānaśe saraḥ // BhP_08.24.026 //

nūnaṃ tvaṃ bhagavān sākṣāddharirnārāyaṇo 'vyayaḥ /
anugrahāya bhūtānāṃ dhatse rūpaṃ jalaukasām // BhP_08.24.027 //

namaste puruṣaśreṣṭha sthityutpattyapyayeśvara /
bhaktānāṃ naḥ prapannānāṃ mukhyo hy ātmagatirvibho // BhP_08.24.028 //

sarve līlāvatārāste bhūtānāṃ bhūtihetavaḥ /
jñātumicchāmy ado rūpaṃ yadarthaṃ bhavatā dhṛtam // BhP_08.24.029 //

na te 'ravindākṣa padopasarpaṇaṃ mṛṣā bhavet sarvasuhṛtpriyātmanaḥ /
yathetareṣāṃ pṛthagātmanāṃ satām adīdṛśo yadvapuradbhutaṃ hi naḥ // BhP_08.24.030 //

BhP_08.24.031/0 śrīśuka uvāca

iti bruvāṇaṃ nṛpatiṃ jagatpatiḥ satyavrataṃ matsyavapuryugakṣaye /
vihartukāmaḥ pralayārṇave 'bravīc cikīrṣurekāntajanapriyaḥ priyam // BhP_08.24.031 //

BhP_08.24.032/0 śrībhagavān uvāca

saptame hy adyatanādūrdhvamahany etadarindama /
nimaṅkṣyaty apyayāmbhodhau trailokyaṃ bhūrbhuvādikam // BhP_08.24.032 //

trilokyāṃ līyamānāyāṃ saṃvartāmbhasi vai tadā /
upasthāsyati nauḥ kācidviśālā tvāṃ mayeritā // BhP_08.24.033 //

tvaṃ tāvadoṣadhīḥ sarvā bījāny uccāvacāni ca /
saptarṣibhiḥ parivṛtaḥ sarvasattvopabṛṃhitaḥ // BhP_08.24.034 //

āruhya bṛhatīṃ nāvaṃ vicariṣyasy aviklavaḥ /
ekārṇave nirāloke ṛṣīṇāmeva varcasā // BhP_08.24.035 //

dodhūyamānāṃ tāṃ nāvaṃ samīreṇa balīyasā /
upasthitasya me śṛṅge nibadhnīhi mahāhinā // BhP_08.24.036 //

ahaṃ tvāmṛṣibhiḥ sārdhaṃ sahanāvamudanvati /
vikarṣan vicariṣyāmi yāvadbrāhmī niśā prabho // BhP_08.24.037 //

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam /
vetsyasy anugṛhītaṃ me sampraśnairvivṛtaṃ hṛdi // BhP_08.24.038 //

itthamādiśya rājānaṃ harirantaradhīyata /
so 'nvavaikṣata taṃ kālaṃ yaṃ hṛṣīkeśa ādiśat // BhP_08.24.039 //

āstīrya darbhān prākkūlān rājarṣiḥ prāgudaṅmukhaḥ /
niṣasāda hareḥ pādau cintayan matsyarūpiṇaḥ // BhP_08.24.040 //

tataḥ samudra udvelaḥ sarvataḥ plāvayan mahīm /
vardhamāno mahāmeghairvarṣadbhiḥ samadṛśyata // BhP_08.24.041 //

dhyāyan bhagavadādeśaṃ dadṛśe nāvamāgatām /
tāmāruroha viprendrairādāyauṣadhivīrudhaḥ // BhP_08.24.042 //

tamūcurmunayaḥ prītā rājan dhyāyasva keśavam /
sa vai naḥ saṅkaṭādasmādavitā śaṃ vidhāsyati // BhP_08.24.043 //

so 'nudhyātastato rājñā prādurāsīn mahārṇave /
ekaśṛṅgadharo matsyo haimo niyutayojanaḥ // BhP_08.24.044 //

nibadhya nāvaṃ tacchṛṅge yathokto hariṇā purā /
varatreṇāhinā tuṣṭastuṣṭāva madhusūdanam // BhP_08.24.045 //

BhP_08.24.046/0 śrīrājovāca

anādyavidyopahatātmasaṃvidas tanmūlasaṃsārapariśramāturāḥ /
yadṛcchayopasṛtā yamāpnuyur vimuktido naḥ paramo gururbhavān // BhP_08.24.046 //

jano 'budho 'yaṃ nijakarmabandhanaḥ sukhecchayā karma samīhate 'sukham /
yatsevayā tāṃ vidhunoty asanmatiṃ granthiṃ sa bhindyāddhṛdayaṃ sa no guruḥ // BhP_08.24.047 //

yatsevayāgneriva rudrarodanaṃ pumān vijahyān malamātmanastamaḥ /
bhajeta varṇaṃ nijameṣa so 'vyayo bhūyāt sa īśaḥ paramo gurorguruḥ // BhP_08.24.048 //

na yatprasādāyutabhāgaleśam anye ca devā guravo janāḥ svayam /
kartuṃ sametāḥ prabhavanti puṃsas tamīśvaraṃ tvāṃ śaraṇaṃ prapadye // BhP_08.24.049 //

acakṣurandhasya yathāgraṇīḥ kṛtas tathā janasyāviduṣo 'budho guruḥ /
tvamarkadṛk sarvadṛśāṃ samīkṣaṇo vṛto gururnaḥ svagatiṃ bubhutsatām // BhP_08.24.050 //

jano janasyādiśate 'satīṃ gatiṃ yayā prapadyeta duratyayaṃ tamaḥ /
tvaṃ tvavyayaṃ jñānamamoghamañjasā prapadyate yena jano nijaṃ padam // BhP_08.24.051 //

tvaṃ sarvalokasya suhṛt priyeśvaro hy ātmā gururjñānamabhīṣṭasiddhiḥ /
tathāpi loko na bhavantamandhadhīr jānāti santaṃ hṛdi baddhakāmaḥ // BhP_08.24.052 //

taṃ tvāmahaṃ devavaraṃ vareṇyaṃ prapadya īśaṃ pratibodhanāya /
chindhy arthadīpairbhagavan vacobhir granthīn hṛdayyān vivṛṇu svamokaḥ // BhP_08.24.053 //

BhP_08.24.054/0 śrīśuka uvāca

ity uktavantaṃ nṛpatiṃ bhagavān ādipūruṣaḥ /
matsyarūpī mahāmbhodhau viharaṃstattvamabravīt // BhP_08.24.054 //

purāṇasaṃhitāṃ divyāṃ sāṅkhyayogakriyāvatīm /
satyavratasya rājarṣerātmaguhyamaśeṣataḥ // BhP_08.24.055 //

aśrauṣīdṛṣibhiḥ sākamātmatattvamasaṃśayam /
nāvy āsīno bhagavatā proktaṃ brahma sanātanam // BhP_08.24.056 //

atītapralayāpāya utthitāya sa vedhase /
hatvāsuraṃ hayagrīvaṃ vedān pratyāharaddhariḥ // BhP_08.24.057 //

sa tu satyavrato rājā jñānavijñānasaṃyutaḥ /
viṣṇoḥ prasādāt kalpe 'sminnāsīdvaivasvato manuḥ // BhP_08.24.058 //

satyavratasya rājarṣermāyāmatsyasya śārṅgiṇaḥ /
saṃvādaṃ mahadākhyānaṃ śrutvā mucyeta kilbiṣāt // BhP_08.24.059 //

avatāraṃ hareryo 'yaṃ kīrtayedanvahaṃ naraḥ /
saṅkalpāstasya sidhyanti sa yāti paramāṃ gatim // BhP_08.24.060 //

pralayapayasi dhātuḥ suptaśaktermukhebhyaḥ $ śrutigaṇamapanītaṃ pratyupādatta hatvā &amp;

ditijamakathayadyo brahma satyavratānāṃ % tamahamakhilahetuṃ jihmamīnaṃ nato 'smi // BhP_08.24.061* //

BhP_09.01.001/0 śrīrājovāca

manvantarāṇi sarvāṇi tvayoktāni śrutāni me /
vīryāṇyanantavīryasya harestatra kṛtāni ca // BhP_09.01.001 //

yo 'sau satyavrato nāma rājarṣirdraviḍeśvaraḥ /
jñānaṃ yo 'tītakalpānte lebhe puruṣasevayā // BhP_09.01.002 //

sa vai vivasvataḥ putro manurāsīditi śrutam /
tvattastasya sutāḥ proktā ikṣvākupramukhā nṛpāḥ // BhP_09.01.003 //

teṣāṃ vaṃśaṃ pṛthag brahman vaṃśānucaritāni ca /
kīrtayasva mahābhāga nityaṃ śuśrūṣatāṃ hi naḥ // BhP_09.01.004 //

ye bhūtā ye bhaviṣyāśca bhavantyadyatanāśca ye /
teṣāṃ naḥ puṇyakīrtīnāṃ sarveṣāṃ vada vikramān // BhP_09.01.005 //

BhP_09.01.006/0 śrīsūta uvāca

evaṃ parīkṣitā rājñā sadasi brahmavādinām /
pṛṣṭaḥ provāca bhagavāñ chukaḥ paramadharmavit // BhP_09.01.006 //

BhP_09.01.007/0 śrīśuka uvāca

śrūyatāṃ mānavo vaṃśaḥ prācuryeṇa parantapa /
na śakyate vistarato vaktuṃ varṣaśatairapi // BhP_09.01.007 //

parāvareṣāṃ bhūtānāmātmā yaḥ puruṣaḥ paraḥ /
sa evāsīdidaṃ viśvaṃ kalpānte 'nyan na kiñcana // BhP_09.01.008 //

tasya nābheḥ samabhavat padmakoṣo hiraṇmayaḥ /
tasmin jajñe mahārāja svayambhūścaturānanaḥ // BhP_09.01.009 //

marīcirmanasastasya jajñe tasyāpi kaśyapaḥ /
dākṣāyaṇyāṃ tato 'dityāṃ vivasvān abhavat sutaḥ // BhP_09.01.010 //

tato manuḥ śrāddhadevaḥ saṃjñāyāmāsa bhārata /
śraddhāyāṃ janayāmāsa daśa putrān sa ātmavān // BhP_09.01.011 //

ikṣvākunṛgaśaryāti diṣṭadhṛṣṭakarūṣakān /
nariṣyantaṃ pṛṣadhraṃ ca nabhagaṃ ca kaviṃ vibhuḥ // BhP_09.01.012 //

aprajasya manoḥ pūrvaṃ vasiṣṭho bhagavān kila /
mitrāvaruṇayoriṣṭiṃ prajārthamakarodvibhuḥ // BhP_09.01.013 //

tatra śraddhā manoḥ patnī hotāraṃ samayācata /
duhitrarthamupāgamya praṇipatya payovratā // BhP_09.01.014 //

preṣito 'dhvaryuṇā hotā vyacarat tat samāhitaḥ /
gṛhīte haviṣi vācā vaṣaṭkāraṃ gṛṇan dvijaḥ // BhP_09.01.015 //

hotustadvyabhicāreṇa kanyelā nāma sābhavat /
tāṃ vilokya manuḥ prāha nātituṣṭamanā gurum // BhP_09.01.016 //

bhagavan kimidaṃ jātaṃ karma vo brahmavādinām /
viparyayamaho kaṣṭaṃ maivaṃ syādbrahmavikriyā // BhP_09.01.017 //

yūyaṃ brahmavido yuktāstapasā dagdhakilbiṣāḥ /
kutaḥ saṅkalpavaiṣamyamanṛtaṃ vibudheṣv iva // BhP_09.01.018 //

niśamya tadvacastasya bhagavān prapitāmahaḥ /
hoturvyatikramaṃ jñātvā babhāṣe ravinandanam // BhP_09.01.019 //

etat saṅkalpavaiṣamyaṃ hotuste vyabhicārataḥ /
tathāpi sādhayiṣye te suprajāstvaṃ svatejasā // BhP_09.01.020 //

evaṃ vyavasito rājan bhagavān sa mahāyaśāḥ /
astauṣīdādipuruṣamilāyāḥ puṃstvakāmyayā // BhP_09.01.021 //

tasmai kāmavaraṃ tuṣṭo bhagavān harirīśvaraḥ /
dadāv ilābhavat tena sudyumnaḥ puruṣarṣabhaḥ // BhP_09.01.022 //

sa ekadā mahārāja vicaran mṛgayāṃ vane /
vṛtaḥ katipayāmātyairaśvamāruhya saindhavam // BhP_09.01.023 //

pragṛhya ruciraṃ cāpaṃ śarāṃśca paramādbhutān /
daṃśito 'numṛgaṃ vīro jagāma diśamuttarām // BhP_09.01.024 //

sukumāravanaṃ meroradhastāt praviveśa ha /
yatrāste bhagavān charvo ramamāṇaḥ sahomayā // BhP_09.01.025 //

tasmin praviṣṭa evāsau sudyumnaḥ paravīrahā /
apaśyat striyamātmānamaśvaṃ ca vaḍavāṃ nṛpa // BhP_09.01.026 //

tathā tadanugāḥ sarve ātmaliṅgaviparyayam /
dṛṣṭvā vimanaso 'bhūvan vīkṣamāṇāḥ parasparam // BhP_09.01.027 //

BhP_09.01.028/0 śrīrājovāca

kathamevaṃ guṇo deśaḥ kena vā bhagavan kṛtaḥ /
praśnamenaṃ samācakṣva paraṃ kautūhalaṃ hi naḥ // BhP_09.01.028 //

BhP_09.01.029/0 śrīśuka uvāca

ekadā giriśaṃ draṣṭumṛṣayastatra suvratāḥ /
diśo vitimirābhāsāḥ kurvantaḥ samupāgaman // BhP_09.01.029 //

tān vilokyāmbikā devī vivāsā vrīḍitā bhṛśam /
bharturaṅkāt samutthāya nīvīmāśv atha paryadhāt // BhP_09.01.030 //

ṛṣayo 'pi tayorvīkṣya prasaṅgaṃ ramamāṇayoḥ /
nivṛttāḥ prayayustasmān naranārāyaṇāśramam // BhP_09.01.031 //

tadidaṃ bhagavān āha priyāyāḥ priyakāmyayā /
sthānaṃ yaḥ praviśedetat sa vai yoṣidbhavediti // BhP_09.01.032 //

tata ūrdhvaṃ vanaṃ tadvai puruṣā varjayanti hi /
sā cānucarasaṃyuktā vicacāra vanādvanam // BhP_09.01.033 //

atha tāmāśramābhyāśe carantīṃ pramadottamām /
strībhiḥ parivṛtāṃ vīkṣya cakame bhagavān budhaḥ // BhP_09.01.034 //

sāpi taṃ cakame subhrūḥ somarājasutaṃ patim /
sa tasyāṃ janayāmāsa purūravasamātmajam // BhP_09.01.035 //

evaṃ strītvamanuprāptaḥ sudyumno mānavo nṛpaḥ /
sasmāra sa kulācāryaṃ vasiṣṭhamiti śuśruma // BhP_09.01.036 //

sa tasya tāṃ daśāṃ dṛṣṭvā kṛpayā bhṛśapīḍitaḥ /
sudyumnasyāśayan puṃstvamupādhāvata śaṅkaram // BhP_09.01.037 //

tuṣṭastasmai sa bhagavān ṛṣaye priyamāvahan /
svāṃ ca vācamṛtāṃ kurvannidamāha viśāmpate // BhP_09.01.038 //

māsaṃ pumān sa bhavitā māsaṃ strī tava gotrajaḥ /
itthaṃ vyavasthayā kāmaṃ sudyumno 'vatu medinīm // BhP_09.01.039 //

ācāryānugrahāt kāmaṃ labdhvā puṃstvaṃ vyavasthayā /
pālayāmāsa jagatīṃ nābhyanandan sma taṃ prajāḥ // BhP_09.01.040 //

tasyotkalo gayo rājan vimalaśca trayaḥ sutāḥ /
dakṣiṇāpatharājāno babhūvurdharmavatsalāḥ // BhP_09.01.041 //

tataḥ pariṇate kāle pratiṣṭhānapatiḥ prabhuḥ /
purūravasa utsṛjya gāṃ putrāya gato vanam // BhP_09.01.042 //

BhP_09.02.001/0 śrīśuka uvāca

evaṃ gate 'tha sudyumne manurvaivasvataḥ sute /
putrakāmastapastepe yamunāyāṃ śataṃ samāḥ // BhP_09.02.001 //

tato 'yajan manurdevamapatyārthaṃ hariṃ prabhum /
ikṣvākupūrvajān putrān lebhe svasadṛśān daśa // BhP_09.02.002 //

pṛṣadhrastu manoḥ putro gopālo guruṇā kṛtaḥ /
pālayāmāsa gā yatto rātryāṃ vīrāsanavrataḥ // BhP_09.02.003 //

ekadā prāviśadgoṣṭhaṃ śārdūlo niśi varṣati /
śayānā gāva utthāya bhītāstā babhramurvraje // BhP_09.02.004 //

ekāṃ jagrāha balavān sā cukrośa bhayāturā /
tasyāstu kranditaṃ śrutvā pṛṣadhro 'nusasāra ha // BhP_09.02.005 //

khaḍgamādāya tarasā pralīnoḍugaṇe niśi /
ajānannacchinodbabhroḥ śiraḥ śārdūlaśaṅkayā // BhP_09.02.006 //

vyāghro 'pi vṛkṇaśravaṇo nistriṃśāgrāhatastataḥ /
niścakrāma bhṛśaṃ bhīto raktaṃ pathi samutsṛjan // BhP_09.02.007 //

manyamāno hataṃ vyāghraṃ pṛṣadhraḥ paravīrahā /
adrākṣīt svahatāṃ babhruṃ vyuṣṭāyāṃ niśi duḥkhitaḥ // BhP_09.02.008 //

taṃ śaśāpa kulācāryaḥ kṛtāgasamakāmataḥ /
na kṣatrabandhuḥ śūdrastvaṃ karmaṇā bhavitāmunā // BhP_09.02.009 //

evaṃ śaptastu guruṇā pratyagṛhṇāt kṛtāñjaliḥ /
adhārayadvrataṃ vīra ūrdhvaretā munipriyam // BhP_09.02.010 //

vāsudeve bhagavati sarvātmani pare 'male /
ekāntitvaṃ gato bhaktyā sarvabhūtasuhṛt samaḥ // BhP_09.02.011 //

vimuktasaṅgaḥ śāntātmā saṃyatākṣo 'parigrahaḥ /
yadṛcchayopapannena kalpayan vṛttimātmanaḥ // BhP_09.02.012 //

ātmanyātmānamādhāya jñānatṛptaḥ samāhitaḥ /
vicacāra mahīmetāṃ jaḍāndhabadhirākṛtiḥ // BhP_09.02.013 //

evaṃ vṛtto vanaṃ gatvā dṛṣṭvā dāvāgnimutthitam /
tenopayuktakaraṇo brahma prāpa paraṃ muniḥ // BhP_09.02.014 //

kaviḥ kanīyān viṣayeṣu niḥspṛho visṛjya rājyaṃ saha bandhubhirvanam /
niveśya citte puruṣaṃ svarociṣaṃ viveśa kaiśoravayāḥ paraṃ gataḥ // BhP_09.02.015 //

karūṣān mānavādāsan kārūṣāḥ kṣatrajātayaḥ /
uttarāpathagoptāro brahmaṇyā dharmavatsalāḥ // BhP_09.02.016 //

dhṛṣṭāddhārṣṭamabhūt kṣatraṃ brahmabhūyaṃ gataṃ kṣitau /
nṛgasya vaṃśaḥ sumatirbhūtajyotistato vasuḥ // BhP_09.02.017 //

vasoḥ pratīkastatputra oghavān oghavatpitā /
kanyā caughavatī nāma sudarśana uvāha tām // BhP_09.02.018 //

citraseno nariṣyantādṛkṣastasya suto 'bhavat /
tasya mīḍhvāṃstataḥ pūrṇa indrasenastu tatsutaḥ // BhP_09.02.019 //

vītihotrastv indrasenāt tasya satyaśravā abhūt /
uruśravāḥ sutastasya devadattastato 'bhavat // BhP_09.02.020 //

tato 'gniveśyo bhagavān agniḥ svayamabhūt sutaḥ /
kānīna iti vikhyāto jātūkarṇyo mahān ṛṣiḥ // BhP_09.02.021 //

tato brahmakulaṃ jātamāgniveśyāyanaṃ nṛpa /
nariṣyantānvayaḥ prokto diṣṭavaṃśamataḥ śṛṇu // BhP_09.02.022 //

nābhāgo diṣṭaputro 'nyaḥ karmaṇā vaiśyatāṃ gataḥ /
bhalandanaḥ sutastasya vatsaprītirbhalandanāt // BhP_09.02.023 //

vatsaprīteḥ sutaḥ prāṃśustatsutaṃ pramatiṃ viduḥ /
khanitraḥ pramatestasmāc cākṣuṣo 'tha viviṃśatiḥ // BhP_09.02.024 //

viviṃśateḥ suto rambhaḥ khanīnetro 'sya dhārmikaḥ /
karandhamo mahārāja tasyāsīdātmajo nṛpa // BhP_09.02.025 //

tasyāvīkṣit suto yasya maruttaścakravartyabhūt /
saṃvarto 'yājayadyaṃ vai mahāyogyaṅgiraḥsutaḥ // BhP_09.02.026 //

maruttasya yathā yajño na tathānyo 'sti kaścana /
sarvaṃ hiraṇmayaṃ tv āsīdyat kiñcic cāsya śobhanam // BhP_09.02.027 //

amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ /
marutaḥ pariveṣṭāro viśvedevāḥ sabhāsadaḥ // BhP_09.02.028 //

maruttasya damaḥ putrastasyāsīdrājyavardhanaḥ /
sudhṛtistatsuto jajñe saudhṛteyo naraḥ sutaḥ // BhP_09.02.029 //

tatsutaḥ kevalastasmāddhundhumān vegavāṃstataḥ /
budhastasyābhavadyasya tṛṇabindurmahīpatiḥ // BhP_09.02.030 //

taṃ bheje 'lambuṣā devī bhajanīyaguṇālayam /
varāpsarā yataḥ putrāḥ kanyā celavilābhavat // BhP_09.02.031 //

yasyāmutpādayāmāsa viśravā dhanadaṃ sutam /
prādāya vidyāṃ paramāmṛṣiryogeśvaraḥ pituḥ // BhP_09.02.032 //

viśālaḥ śūnyabandhuśca dhūmraketuśca tatsutāḥ /
viśālo vaṃśakṛdrājā vaiśālīṃ nirmame purīm // BhP_09.02.033 //

hemacandraḥ sutastasya dhūmrākṣastasya cātmajaḥ /
tatputrāt saṃyamādāsīt kṛśāśvaḥ sahadevajaḥ // BhP_09.02.034 //

kṛśāśvāt somadatto 'bhūdyo 'śvamedhairiḍaspatim /
iṣṭvā puruṣamāpāgryāṃ gatiṃ yogeśvarāśritām // BhP_09.02.035 //

saumadattistu sumatistatputro janamejayaḥ /
ete vaiśālabhūpālāstṛṇabindoryaśodharāḥ // BhP_09.02.036 //

BhP_09.03.001/0 śrīśuka uvāca

śaryātirmānavo rājā brahmiṣṭhaḥ sambabhūva ha /
yo vā aṅgirasāṃ satre dvitīyamaharūcivān // BhP_09.03.001 //

sukanyā nāma tasyāsīt kanyā kamalalocanā /
tayā sārdhaṃ vanagato hyagamac cyavanāśramam // BhP_09.03.002 //

sā sakhībhiḥ parivṛtā vicinvantyaṅghripān vane /
valmīkarandhre dadṛśe khadyote iva jyotiṣī // BhP_09.03.003 //

te daivacoditā bālā jyotiṣī kaṇṭakena vai /
avidhyan mugdhabhāvena susrāvāsṛk tato bahiḥ // BhP_09.03.004 //

śakṛnmūtranirodho 'bhūt sainikānāṃ ca tatkṣaṇāt /
rājarṣistamupālakṣya puruṣān vismito 'bravīt // BhP_09.03.005 //

apyabhadraṃ na yuṣmābhirbhārgavasya viceṣṭitam /
vyaktaṃ kenāpi nastasya kṛtamāśramadūṣaṇam // BhP_09.03.006 //

sukanyā prāha pitaraṃ bhītā kiñcit kṛtaṃ mayā /
dve jyotiṣī ajānantyā nirbhinne kaṇṭakena vai // BhP_09.03.007 //

duhitustadvacaḥ śrutvā śaryātirjātasādhvasaḥ /
muniṃ prasādayāmāsa valmīkāntarhitaṃ śanaiḥ // BhP_09.03.008 //

tadabhiprāyamājñāya prādādduhitaraṃ muneḥ /
kṛcchrān muktastamāmantrya puraṃ prāyāt samāhitaḥ // BhP_09.03.009 //

sukanyā cyavanaṃ prāpya patiṃ paramakopanam /
prīṇayāmāsa cittajñā apramattānuvṛttibhiḥ // BhP_09.03.010 //

kasyacit tv atha kālasya nāsatyāv āśramāgatau /
tau pūjayitvā provāca vayo me dattamīśvarau // BhP_09.03.011 //

grahaṃ grahīṣye somasya yajñe vāmapyasomapoḥ /
kriyatāṃ me vayorūpaṃ pramadānāṃ yadīpsitam // BhP_09.03.012 //

bāḍhamityūcaturvipramabhinandya bhiṣaktamau /
nimajjatāṃ bhavān asmin hrade siddhavinirmite // BhP_09.03.013 //

ityukto jarayā grasta deho dhamanisantataḥ /
hradaṃ praveśito 'śvibhyāṃ valīpalitavigrahaḥ // BhP_09.03.014 //

puruṣāstraya uttasthurapīvyā vanitāpriyāḥ /
padmasrajaḥ kuṇḍalinastulyarūpāḥ suvāsasaḥ // BhP_09.03.015 //

tān nirīkṣya varārohā sarūpān sūryavarcasaḥ /
ajānatī patiṃ sādhvī aśvinau śaraṇaṃ yayau // BhP_09.03.016 //

darśayitvā patiṃ tasyai pātivratyena toṣitau /
ṛṣimāmantrya yayaturvimānena triviṣṭapam // BhP_09.03.017 //

yakṣyamāṇo 'tha śaryātiścyavanasyāśramaṃ gataḥ /
dadarśa duhituḥ pārśve puruṣaṃ sūryavarcasam // BhP_09.03.018 //

rājā duhitaraṃ prāha kṛtapādābhivandanām /
āśiṣaścāprayuñjāno nātiprītimanā iva // BhP_09.03.019 //

cikīrṣitaṃ te kimidaṃ patistvayā pralambhito lokanamaskṛto muniḥ /
yat tvaṃ jarāgrastamasatyasammataṃ vihāya jāraṃ bhajase 'mumadhvagam // BhP_09.03.020 //

kathaṃ matiste 'vagatānyathā satāṃ kulaprasūte kuladūṣaṇaṃ tv idam /
bibharṣi jāraṃ yadapatrapā kulaṃ pituśca bhartuśca nayasyadhastamaḥ // BhP_09.03.021 //

evaṃ bruvāṇaṃ pitaraṃ smayamānā śucismitā /
uvāca tāta jāmātā tavaiṣa bhṛgunandanaḥ // BhP_09.03.022 //

śaśaṃsa pitre tat sarvaṃ vayorūpābhilambhanam /
vismitaḥ paramaprītastanayāṃ pariṣasvaje // BhP_09.03.023 //

somena yājayan vīraṃ grahaṃ somasya cāgrahīt /
asomaporapyaśvinoścyavanaḥ svena tejasā // BhP_09.03.024 //

hantuṃ tamādade vajraṃ sadyo manyuramarṣitaḥ /
savajraṃ stambhayāmāsa bhujamindrasya bhārgavaḥ // BhP_09.03.025 //

anvajānaṃstataḥ sarve grahaṃ somasya cāśvinoḥ /
bhiṣajāv iti yat pūrvaṃ somāhutyā bahiṣkṛtau // BhP_09.03.026 //

uttānabarhirānarto bhūriṣeṇa iti trayaḥ /
śaryāterabhavan putrā ānartādrevato 'bhavat // BhP_09.03.027 //

so 'ntaḥsamudre nagarīṃ vinirmāya kuśasthalīm /
āsthito 'bhuṅkta viṣayān ānartādīn arindama // BhP_09.03.028 //

tasya putraśataṃ jajñe kakudmijyeṣṭhamuttamam /
kakudmī revatīṃ kanyāṃ svāmādāya vibhuṃ gataḥ // BhP_09.03.029 //

putryā varaṃ paripraṣṭuṃ brahmalokamapāvṛtam /
āvartamāne gāndharve sthito 'labdhakṣaṇaḥ kṣaṇam // BhP_09.03.030 //

tadanta ādyamānamya svābhiprāyaṃ nyavedayat /
tac chrutvā bhagavān brahmā prahasya tamuvāca ha // BhP_09.03.031 //

aho rājan niruddhāste kālena hṛdi ye kṛtāḥ /
tat putrapautranapt-ṇāṃ gotrāṇi ca na śṛṇmahe // BhP_09.03.032 //

kālo 'bhiyātastriṇava caturyugavikalpitaḥ /
tadgaccha devadevāṃśo baladevo mahābalaḥ // BhP_09.03.033 //

kanyāratnamidaṃ rājan nararatnāya dehi bhoḥ /
bhuvo bhārāvatārāya bhagavān bhūtabhāvanaḥ // BhP_09.03.034 //

avatīrṇo nijāṃśena puṇyaśravaṇakīrtanaḥ /
ityādiṣṭo 'bhivandyājaṃ nṛpaḥ svapuramāgataḥ /
tyaktaṃ puṇyajanatrāsādbhrātṛbhirdikṣv avasthitaiḥ // BhP_09.03.035 //

sutāṃ dattvānavadyāṅgīṃ balāya balaśāline /
badaryākhyaṃ gato rājā taptuṃ nārāyaṇāśramam // BhP_09.03.036 //

BhP_09.04.001/0 śrīśuka uvāca

nābhāgo nabhagāpatyaṃ yaṃ tataṃ bhrātaraḥ kavim /
yaviṣṭhaṃ vyabhajan dāyaṃ brahmacāriṇamāgatam // BhP_09.04.001 //

bhrātaro 'bhāṅkta kiṃ mahyaṃ bhajāma pitaraṃ tava /
tvāṃ mamāryāstatābhāṅkṣurmā putraka tadādṛthāḥ // BhP_09.04.002 //

ime aṅgirasaḥ satramāsate 'dya sumedhasaḥ /
ṣaṣṭhaṃ ṣaṣṭhamupetyāhaḥ kave muhyanti karmaṇi // BhP_09.04.003 //

tāṃstvaṃ śaṃsaya sūkte dve vaiśvadeve mahātmanaḥ /
te svaryanto dhanaṃ satra pariśeṣitamātmanaḥ // BhP_09.04.004 //

dāsyanti te 'tha tān arccha tathā sa kṛtavān yathā /
tasmai dattvā yayuḥ svargaṃ te satrapariśeṣaṇam // BhP_09.04.005 //

taṃ kaścit svīkariṣyantaṃ puruṣaḥ kṛṣṇadarśanaḥ /
uvācottarato 'bhyetya mamedaṃ vāstukaṃ vasu // BhP_09.04.006 //

mamedamṛṣibhirdattamiti tarhi sma mānavaḥ /
syān nau te pitari praśnaḥ pṛṣṭavān pitaraṃ yathā // BhP_09.04.007 //

yajñavāstugataṃ sarvamucchiṣṭamṛṣayaḥ kvacit /
cakrurhi bhāgaṃ rudrāya sa devaḥ sarvamarhati // BhP_09.04.008 //

nābhāgastaṃ praṇamyāha taveśa kila vāstukam /
ityāha me pitā brahmañ chirasā tvāṃ prasādaye // BhP_09.04.009 //

yat te pitāvadaddharmaṃ tvaṃ ca satyaṃ prabhāṣase /
dadāmi te mantradṛśo jñānaṃ brahma sanātanam // BhP_09.04.010 //

gṛhāṇa draviṇaṃ dattaṃ matsatrapariśeṣitam /
ityuktvāntarhito rudro bhagavān dharmavatsalaḥ // BhP_09.04.011 //

ya etat saṃsmaret prātaḥ sāyaṃ ca susamāhitaḥ /
kavirbhavati mantrajño gatiṃ caiva tathātmanaḥ // BhP_09.04.012 //

nābhāgādambarīṣo 'bhūn mahābhāgavataḥ kṛtī /
nāspṛśadbrahmaśāpo 'pi yaṃ na pratihataḥ kvacit // BhP_09.04.013 //

BhP_09.04.014/0 śrīrājovāca

bhagavan chrotumicchāmi rājarṣestasya dhīmataḥ /
na prābhūdyatra nirmukto brahmadaṇḍo duratyayaḥ // BhP_09.04.014 //

BhP_09.04.015/0 śrīśuka uvāca

ambarīṣo mahābhāgaḥ saptadvīpavatīṃ mahīm /
avyayāṃ ca śriyaṃ labdhvā vibhavaṃ cātulaṃ bhuvi // BhP_09.04.015 //

mene 'tidurlabhaṃ puṃsāṃ sarvaṃ tat svapnasaṃstutam /
vidvān vibhavanirvāṇaṃ tamo viśati yat pumān // BhP_09.04.016 //

vāsudeve bhagavati tadbhakteṣu ca sādhuṣu /
prāpto bhāvaṃ paraṃ viśvaṃ yenedaṃ loṣṭravat smṛtam // BhP_09.04.017 //

sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane /
karau harermandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye // BhP_09.04.018 //

mukundaliṅgālayadarśane dṛśau tadbhṛtyagātrasparśe 'ṅgasaṅgamam /
ghrāṇaṃ ca tatpādasarojasaurabhe śrīmattulasyā rasanāṃ tadarpite // BhP_09.04.019 //

pādau hareḥ kṣetrapadānusarpaṇe śiro hṛṣīkeśapadābhivandane /
kāmaṃ ca dāsye na tu kāmakāmyayā yathottamaślokajanāśrayā ratiḥ // BhP_09.04.020 //

evaṃ sadā karmakalāpamātmanaḥ pare 'dhiyajñe bhagavatyadhokṣaje /
sarvātmabhāvaṃ vidadhan mahīmimāṃ tanniṣṭhaviprābhihitaḥ śaśāsa ha // BhP_09.04.021 //

īje 'śvamedhairadhiyajñamīśvaraṃ mahāvibhūtyopacitāṅgadakṣiṇaiḥ /
tatairvasiṣṭhāsitagautamādibhir dhanvanyabhisrotamasau sarasvatīm // BhP_09.04.022 //

yasya kratuṣu gīrvāṇaiḥ sadasyā ṛtvijo janāḥ /
tulyarūpāścānimiṣā vyadṛśyanta suvāsasaḥ // BhP_09.04.023 //

svargo na prārthito yasya manujairamarapriyaḥ /
śṛṇvadbhirupagāyadbhiruttamaślokaceṣṭitam // BhP_09.04.024 //

saṃvardhayanti yat kāmāḥ svārājyaparibhāvitāḥ /
durlabhā nāpi siddhānāṃ mukundaṃ hṛdi paśyataḥ // BhP_09.04.025 //

sa itthaṃ bhaktiyogena tapoyuktena pārthivaḥ /
svadharmeṇa hariṃ prīṇan sarvān kāmān śanairjahau // BhP_09.04.026 //

gṛheṣu dāreṣu suteṣu bandhuṣu dvipottamasyandanavājivastuṣu /
akṣayyaratnābharaṇāmbarādiṣv anantakośeṣv akarodasanmatim // BhP_09.04.027 //

tasmā adāddhariścakraṃ pratyanīkabhayāvaham /
ekāntabhaktibhāvena prīto bhaktābhirakṣaṇam // BhP_09.04.028 //

ārirādhayiṣuḥ kṛṣṇaṃ mahiṣyā tulyaśīlayā /
yuktaḥ sāṃvatsaraṃ vīro dadhāra dvādaśīvratam // BhP_09.04.029 //

vratānte kārtike māsi trirātraṃ samupoṣitaḥ /
snātaḥ kadācit kālindyāṃ hariṃ madhuvane 'rcayat // BhP_09.04.030 //

mahābhiṣekavidhinā sarvopaskarasampadā /
abhiṣicyāmbarākalpairgandhamālyārhaṇādibhiḥ // BhP_09.04.031 //

tadgatāntarabhāvena pūjayāmāsa keśavam /
brāhmaṇāṃśca mahābhāgān siddhārthān api bhaktitaḥ // BhP_09.04.032 //

gavāṃ rukmaviṣāṇīnāṃ rūpyāṅghrīṇāṃ suvāsasām /
payaḥśīlavayorūpa vatsopaskarasampadām // BhP_09.04.033 //

prāhiṇot sādhuviprebhyo gṛheṣu nyarbudāni ṣaṭ /
bhojayitvā dvijān agre svādv annaṃ guṇavattamam // BhP_09.04.034 //

labdhakāmairanujñātaḥ pāraṇāyopacakrame /
tasya tarhyatithiḥ sākṣāddurvāsā bhagavān abhūt // BhP_09.04.035 //

tamānarcātithiṃ bhūpaḥ pratyutthānāsanārhaṇaiḥ /
yayāce 'bhyavahārāya pādamūlamupāgataḥ // BhP_09.04.036 //

pratinandya sa tāṃ yācñāṃ kartumāvaśyakaṃ gataḥ /
nimamajja bṛhaddhyāyan kālindīsalile śubhe // BhP_09.04.037 //

muhūrtārdhāvaśiṣṭāyāṃ dvādaśyāṃ pāraṇaṃ prati /
cintayāmāsa dharmajño dvijaistaddharmasaṅkaṭe // BhP_09.04.038 //

brāhmaṇātikrame doṣo dvādaśyāṃ yadapāraṇe /
yat kṛtvā sādhu me bhūyādadharmo vā na māṃ spṛśet // BhP_09.04.039 //

ambhasā kevalenātha kariṣye vratapāraṇam /
āhurabbhakṣaṇaṃ viprā hyaśitaṃ nāśitaṃ ca tat // BhP_09.04.040 //

ityapaḥ prāśya rājarṣiścintayan manasācyutam /
pratyacaṣṭa kuruśreṣṭha dvijāgamanameva saḥ // BhP_09.04.041 //

durvāsā yamunākūlāt kṛtāvaśyaka āgataḥ /
rājñābhinanditastasya bubudhe ceṣṭitaṃ dhiyā // BhP_09.04.042 //

manyunā pracaladgātro bhrukuṭīkuṭilānanaḥ /
bubhukṣitaśca sutarāṃ kṛtāñjalimabhāṣata // BhP_09.04.043 //

aho asya nṛśaṃsasya śriyonmattasya paśyata /
dharmavyatikramaṃ viṣṇorabhaktasyeśamāninaḥ // BhP_09.04.044 //

yo māmatithimāyātamātithyena nimantrya ca /
adattvā bhuktavāṃstasya sadyaste darśaye phalam // BhP_09.04.045 //

evaṃ bruvāṇa utkṛtya jaṭāṃ roṣapradīpitaḥ /
tayā sa nirmame tasmai kṛtyāṃ kālānalopamām // BhP_09.04.046 //

tāmāpatantīṃ jvalatīmasihastāṃ padā bhuvam /
vepayantīṃ samudvīkṣya na cacāla padān nṛpaḥ // BhP_09.04.047 //

prāg diṣṭaṃ bhṛtyarakṣāyāṃ puruṣeṇa mahātmanā /
dadāha kṛtyāṃ tāṃ cakraṃ kruddhāhimiva pāvakaḥ // BhP_09.04.048 //

tadabhidravadudvīkṣya svaprayāsaṃ ca niṣphalam /
durvāsā dudruve bhīto dikṣu prāṇaparīpsayā // BhP_09.04.049 //

tamanvadhāvadbhagavadrathāṅgaṃ dāvāgniruddhūtaśikho yathāhim /
tathānuṣaktaṃ munirīkṣamāṇo guhāṃ vivikṣuḥ prasasāra meroḥ // BhP_09.04.050 //

diśo nabhaḥ kṣmāṃ vivarān samudrān lokān sapālāṃstridivaṃ gataḥ saḥ /
yato yato dhāvati tatra tatra sudarśanaṃ duṣprasahaṃ dadarśa // BhP_09.04.051 //

alabdhanāthaḥ sa sadā kutaścit santrastacitto 'raṇameṣamāṇaḥ /
devaṃ viriñcaṃ samagādvidhātas trāhyātmayone 'jitatejaso mām // BhP_09.04.052 //

BhP_09.04.053/0 śrībrahmovāca

sthānaṃ madīyaṃ sahaviśvametat krīḍāvasāne dviparārdhasaṃjñe /
bhrūbhaṅgamātreṇa hi sandidhakṣoḥ kālātmano yasya tirobhaviṣyati // BhP_09.04.053 //

ahaṃ bhavo dakṣabhṛgupradhānāḥ prajeśabhūteśasureśamukhyāḥ /
sarve vayaṃ yanniyamaṃ prapannā mūrdhnyārpitaṃ lokahitaṃ vahāmaḥ // BhP_09.04.054 //

pratyākhyāto viriñcena viṣṇucakropatāpitaḥ /
durvāsāḥ śaraṇaṃ yātaḥ śarvaṃ kailāsavāsinam // BhP_09.04.055 //

BhP_09.04.056/0 śrīśaṅkara uvāca

vayaṃ na tāta prabhavāma bhūmni yasmin pare 'nye 'pyajajīvakośāḥ /
bhavanti kāle na bhavanti hīdṛśāḥ sahasraśo yatra vayaṃ bhramāmaḥ // BhP_09.04.056 //

ahaṃ sanatkumāraśca nārado bhagavān ajaḥ /
kapilo 'pāntaratamo devalo dharma āsuriḥ // BhP_09.04.057 //

marīcipramukhāścānye siddheśāḥ pāradarśanāḥ /
vidāma na vayaṃ sarve yanmāyāṃ māyayāvṛtāḥ // BhP_09.04.058 //

tasya viśveśvarasyedaṃ śastraṃ durviṣahaṃ hi naḥ /
tamevaṃ śaraṇaṃ yāhi hariste śaṃ vidhāsyati // BhP_09.04.059 //

tato nirāśo durvāsāḥ padaṃ bhagavato yayau /
vaikuṇṭhākhyaṃ yadadhyāste śrīnivāsaḥ śriyā saha // BhP_09.04.060 //

sandahyamāno 'jitaśastravahninā tatpādamūle patitaḥ savepathuḥ /
āhācyutānanta sadīpsita prabho kṛtāgasaṃ māvahi viśvabhāvana // BhP_09.04.061 //

ajānatā te paramānubhāvaṃ kṛtaṃ mayāghaṃ bhavataḥ priyāṇām /
vidhehi tasyāpacitiṃ vidhātar mucyeta yannāmnyudite nārako 'pi // BhP_09.04.062 //

BhP_09.04.063/0 śrībhagavān uvāca

ahaṃ bhaktaparādhīno hyasvatantra iva dvija /
sādhubhirgrastahṛdayo bhaktairbhaktajanapriyaḥ // BhP_09.04.063 //

nāhamātmānamāśāse madbhaktaiḥ sādhubhirvinā /
śriyaṃ cātyantikīṃ brahman yeṣāṃ gatirahaṃ parā // BhP_09.04.064 //

ye dārāgāraputrāpta prāṇān vittamimaṃ param /
hitvā māṃ śaraṇaṃ yātāḥ kathaṃ tāṃstyaktumutsahe // BhP_09.04.065 //

mayi nirbaddhahṛdayāḥ sādhavaḥ samadarśanāḥ /
vaśe kurvanti māṃ bhaktyā satstriyaḥ satpatiṃ yathā // BhP_09.04.066 //

matsevayā pratītaṃ te sālokyādicatuṣṭayam /
necchanti sevayā pūrṇāḥ kuto 'nyat kālaviplutam // BhP_09.04.067 //

sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tv aham /
madanyat te na jānanti nāhaṃ tebhyo manāg api // BhP_09.04.068 //

upāyaṃ kathayiṣyāmi tava vipra śṛṇuṣva tat /
ayaṃ hyātmābhicāraste yatastaṃ yāhi mā ciram /
sādhuṣu prahitaṃ tejaḥ prahartuḥ kurute 'śivam // BhP_09.04.069 //

tapo vidyā ca viprāṇāṃ niḥśreyasakare ubhe /
te eva durvinītasya kalpete karturanyathā // BhP_09.04.070 //

brahmaṃstadgaccha bhadraṃ te nābhāgatanayaṃ nṛpam /
kṣamāpaya mahābhāgaṃ tataḥ śāntirbhaviṣyati // BhP_09.04.071 //

BhP_09.05.001/0 śrīśuka uvāca

evaṃ bhagavatādiṣṭo durvāsāścakratāpitaḥ /
ambarīṣamupāvṛtya tatpādau duḥkhito 'grahīt // BhP_09.05.001 //

tasya sodyamamāvīkṣya pādasparśavilajjitaḥ /
astāvīt taddharerastraṃ kṛpayā pīḍito bhṛśam // BhP_09.05.002 //

BhP_09.05.003/0 ambarīṣa uvāca

tvamagnirbhagavān sūryastvaṃ somo jyotiṣāṃ patiḥ /
tvamāpastvaṃ kṣitirvyoma vāyurmātrendriyāṇi ca // BhP_09.05.003 //

sudarśana namastubhyaṃ sahasrārācyutapriya /
sarvāstraghātin viprāya svasti bhūyā iḍaspate // BhP_09.05.004 //

tvaṃ dharmastvamṛtaṃ satyaṃ tvaṃ yajño 'khilayajñabhuk /
tvaṃ lokapālaḥ sarvātmā tvaṃ tejaḥ pauruṣaṃ param // BhP_09.05.005 //

namaḥ sunābhākhiladharmasetave hyadharmaśīlāsuradhūmaketave /
trailokyagopāya viśuddhavarcase manojavāyādbhutakarmaṇe gṛṇe // BhP_09.05.006 //

tvattejasā dharmamayena saṃhṛtaṃ tamaḥ prakāśaśca dṛśo mahātmanām /
duratyayaste mahimā girāṃ pate tvadrūpametat sadasat parāvaram // BhP_09.05.007 //

yadā visṛṣṭastvamanañjanena vai balaṃ praviṣṭo 'jita daityadānavam /
bāhūdarorvaṅghriśirodharāṇi vṛścannajasraṃ pradhane virājase // BhP_09.05.008 //

sa tvaṃ jagattrāṇa khalaprahāṇaye nirūpitaḥ sarvasaho gadābhṛtā /
viprasya cāsmatkuladaivahetave vidhehi bhadraṃ tadanugraho hi naḥ // BhP_09.05.009 //

yadyasti dattamiṣṭaṃ vā svadharmo vā svanuṣṭhitaḥ /
kulaṃ no vipradaivaṃ ceddvijo bhavatu vijvaraḥ // BhP_09.05.010 //

yadi no bhagavān prīta ekaḥ sarvaguṇāśrayaḥ /
sarvabhūtātmabhāvena dvijo bhavatu vijvaraḥ // BhP_09.05.011 //

BhP_09.05.012/0 śrīśuka uvāca

iti saṃstuvato rājño viṣṇucakraṃ sudarśanam /
aśāmyat sarvato vipraṃ pradahadrājayācñayā // BhP_09.05.012 //

sa mukto 'strāgnitāpena durvāsāḥ svastimāṃstataḥ /
praśaśaṃsa tamurvīśaṃ yuñjānaḥ paramāśiṣaḥ // BhP_09.05.013 //

BhP_09.05.014/0 durvāsā uvāca

aho anantadāsānāṃ mahattvaṃ dṛṣṭamadya me /
kṛtāgaso 'pi yadrājan maṅgalāni samīhase // BhP_09.05.014 //

duṣkaraḥ ko nu sādhūnāṃ dustyajo vā mahātmanām /
yaiḥ saṅgṛhīto bhagavān sātvatāmṛṣabho hariḥ // BhP_09.05.015 //

yannāmaśrutimātreṇa pumān bhavati nirmalaḥ /
tasya tīrthapadaḥ kiṃ vā dāsānāmavaśiṣyate // BhP_09.05.016 //

rājannanugṛhīto 'haṃ tvayātikaruṇātmanā /
madaghaṃ pṛṣṭhataḥ kṛtvā prāṇā yan me 'bhirakṣitāḥ // BhP_09.05.017 //

rājā tamakṛtāhāraḥ pratyāgamanakāṅkṣayā /
caraṇāv upasaṅgṛhya prasādya samabhojayat // BhP_09.05.018 //

so 'śitvādṛtamānītamātithyaṃ sārvakāmikam /
tṛptātmā nṛpatiṃ prāha bhujyatāmiti sādaram // BhP_09.05.019 //

prīto 'smyanugṛhīto 'smi tava bhāgavatasya vai /
darśanasparśanālāpairātithyenātmamedhasā // BhP_09.05.020 //

karmāvadātametat te gāyanti svaḥstriyo muhuḥ /
kīrtiṃ paramapuṇyāṃ ca kīrtayiṣyati bhūriyam // BhP_09.05.021 //

BhP_09.05.022/0 śrīśuka uvāca

evaṃ saṅkīrtya rājānaṃ durvāsāḥ paritoṣitaḥ /
yayau vihāyasāmantrya brahmalokamahaitukam // BhP_09.05.022 //

saṃvatsaro 'tyagāt tāvadyāvatā nāgato gataḥ /
munistaddarśanākāṅkṣo rājābbhakṣo babhūva ha // BhP_09.05.023 //

gate 'tha durvāsasi so 'mbarīṣo dvijopayogātipavitramāharat /
ṛṣervimokṣaṃ vyasanaṃ ca vīkṣya mene svavīryaṃ ca parānubhāvam // BhP_09.05.024 //

evaṃ vidhānekaguṇaḥ sa rājā parātmani brahmaṇi vāsudeve /
kriyākalāpaiḥ samuvāha bhaktiṃ yayāviriñcyān nirayāṃścakāra // BhP_09.05.025 //

BhP_09.05.026/0 śrīśuka uvāca

athāmbarīṣastanayeṣu rājyaṃ samānaśīleṣu visṛjya dhīraḥ /
vanaṃ viveśātmani vāsudeve mano dadhaddhvastaguṇapravāhaḥ // BhP_09.05.026 //

ityetat puṇyamākhyānamambarīṣasya bhūpate /
saṅkīrtayannanudhyāyan bhakto bhagavato bhavet // BhP_09.05.027 //

ambarīṣasya caritaṃ ye śṛṇvanti mahātmanaḥ /
muktiṃ prayānti te sarve bhaktyā viṣṇoḥ prasādataḥ // BhP_09.05.028 //

BhP_09.06.001/0 śrīśuka uvāca

virūpaḥ ketumān chambhurambarīṣasutāstrayaḥ /
virūpāt pṛṣadaśvo 'bhūt tatputrastu rathītaraḥ // BhP_09.06.001 //

rathītarasyāprajasya bhāryāyāṃ tantave 'rthitaḥ /
aṅgirā janayāmāsa brahmavarcasvinaḥ sutān // BhP_09.06.002 //

ete kṣetraprasūtā vai punastv āṅgirasāḥ smṛtāḥ /
rathītarāṇāṃ pravarāḥ kṣetropetā dvijātayaḥ // BhP_09.06.003 //

kṣuvatastu manorjajñe ikṣvākurghrāṇataḥ sutaḥ /
tasya putraśatajyeṣṭhā vikukṣinimidaṇḍakāḥ // BhP_09.06.004 //

teṣāṃ purastādabhavannāryāvarte nṛpā nṛpa /
pañcaviṃśatiḥ paścāc ca trayo madhye 'pare 'nyataḥ // BhP_09.06.005 //

sa ekadāṣṭakāśrāddhe ikṣvākuḥ sutamādiśat /
māṃsamānīyatāṃ medhyaṃ vikukṣe gaccha mā ciram // BhP_09.06.006 //

tatheti sa vanaṃ gatvā mṛgān hatvā kriyārhaṇān /
śrānto bubhukṣito vīraḥ śaśaṃ cādadapasmṛtiḥ // BhP_09.06.007 //

śeṣaṃ nivedayāmāsa pitre tena ca tadguruḥ /
coditaḥ prokṣaṇāyāha duṣṭametadakarmakam // BhP_09.06.008 //

jñātvā putrasya tat karma guruṇābhihitaṃ nṛpaḥ /
deśān niḥsārayāmāsa sutaṃ tyaktavidhiṃ ruṣā // BhP_09.06.009 //

sa tu vipreṇa saṃvādaṃ jñāpakena samācaran /
tyaktvā kalevaraṃ yogī sa tenāvāpa yat param // BhP_09.06.010 //

pitaryuparate 'bhyetya vikukṣiḥ pṛthivīmimām /
śāsadīje hariṃ yajñaiḥ śaśāda iti viśrutaḥ // BhP_09.06.011 //

purañjayastasya suta indravāha itīritaḥ /
kakutstha iti cāpyuktaḥ śṛṇu nāmāni karmabhiḥ // BhP_09.06.012 //

kṛtānta āsīt samaro devānāṃ saha dānavaiḥ /
pārṣṇigrāho vṛto vīro devairdaityaparājitaiḥ // BhP_09.06.013 //

vacanāddevadevasya viṣṇorviśvātmanaḥ prabhoḥ /
vāhanatve vṛtastasya babhūvendro mahāvṛṣaḥ // BhP_09.06.014 //

sa sannaddho dhanurdivyamādāya viśikhān chitān /
stūyamānastamāruhya yuyutsuḥ kakudi sthitaḥ // BhP_09.06.015 //

tejasāpyāyito viṣṇoḥ puruṣasya mahātmanaḥ /
pratīcyāṃ diśi daityānāṃ nyaruṇat tridaśaiḥ puram // BhP_09.06.016 //

taistasya cābhūt pradhanaṃ tumulaṃ lomaharṣaṇam /
yamāya bhallairanayaddaityān abhiyayurmṛdhe // BhP_09.06.017 //

tasyeṣupātābhimukhaṃ yugāntāgnimivolbaṇam /
visṛjya dudruvurdaityā hanyamānāḥ svamālayam // BhP_09.06.018 //

jitvā paraṃ dhanaṃ sarvaṃ sastrīkaṃ vajrapāṇaye /
pratyayacchat sa rājarṣiriti nāmabhirāhṛtaḥ // BhP_09.06.019 //

purañjayasya putro 'bhūdanenāstatsutaḥ pṛthuḥ /
viśvagandhistataścandro yuvanāśvastu tatsutaḥ // BhP_09.06.020 //

śrāvastastatsuto yena śrāvastī nirmame purī /
bṛhadaśvastu śrāvastistataḥ kuvalayāśvakaḥ // BhP_09.06.021 //

yaḥ priyārthamutaṅkasya dhundhunāmāsuraṃ balī /
sutānāmekaviṃśatyā sahasrairahanadvṛtaḥ // BhP_09.06.022 //

dhundhumāra iti khyātastatsutāste ca jajvaluḥ /
dhundhormukhāgninā sarve traya evāvaśeṣitāḥ // BhP_09.06.023 //

dṛḍhāśvaḥ kapilāśvaśca bhadrāśva iti bhārata /
dṛḍhāśvaputro haryaśvo nikumbhastatsutaḥ smṛtaḥ // BhP_09.06.024 //

bahulāśvo nikumbhasya kṛśāśvo 'thāsya senajit /
yuvanāśvo 'bhavat tasya so 'napatyo vanaṃ gataḥ // BhP_09.06.025 //

bhāryāśatena nirviṇṇa ṛṣayo 'sya kṛpālavaḥ /
iṣṭiṃ sma vartayāṃ cakruraindrīṃ te susamāhitāḥ // BhP_09.06.026 //

rājā tadyajñasadanaṃ praviṣṭo niśi tarṣitaḥ /
dṛṣṭvā śayānān viprāṃstān papau mantrajalaṃ svayam // BhP_09.06.027 //

utthitāste niśamyātha vyudakaṃ kalaśaṃ prabho /
papracchuḥ kasya karmedaṃ pītaṃ puṃsavanaṃ jalam // BhP_09.06.028 //

rājñā pītaṃ viditvā vai īśvaraprahitena te /
īśvarāya namaścakruraho daivabalaṃ balam // BhP_09.06.029 //

tataḥ kāla upāvṛtte kukṣiṃ nirbhidya dakṣiṇam /
yuvanāśvasya tanayaścakravartī jajāna ha // BhP_09.06.030 //

kaṃ dhāsyati kumāro 'yaṃ stanye rorūyate bhṛśam /
māṃ dhātā vatsa mā rodīritīndro deśinīmadāt // BhP_09.06.031 //

na mamāra pitā tasya vipradevaprasādataḥ /
yuvanāśvo 'tha tatraiva tapasā siddhimanvagāt // BhP_09.06.032 //

trasaddasyuritīndro 'ṅga vidadhe nāma yasya vai /
yasmāt trasanti hyudvignā dasyavo rāvaṇādayaḥ // BhP_09.06.033 //

yauvanāśvo 'tha māndhātā cakravartyavanīṃ prabhuḥ /
saptadvīpavatīmekaḥ śaśāsācyutatejasā // BhP_09.06.034 //

īje ca yajñaṃ kratubhirātmavidbhūridakṣiṇaiḥ /
sarvadevamayaṃ devaṃ sarvātmakamatīndriyam // BhP_09.06.035 //

dravyaṃ mantro vidhiryajño yajamānastathartvijaḥ /
dharmo deśaśca kālaśca sarvametadyadātmakam // BhP_09.06.036 //

yāvat sūrya udeti sma yāvac ca pratitiṣṭhati /
tat sarvaṃ yauvanāśvasya māndhātuḥ kṣetramucyate // BhP_09.06.037 //

śaśabindorduhitari bindumatyāmadhān nṛpaḥ /
purukutsamambarīṣaṃ mucukundaṃ ca yoginam /
teṣāṃ svasāraḥ pañcāśat saubhariṃ vavrire patim // BhP_09.06.038 //

yamunāntarjale magnastapyamānaḥ paraṃ tapaḥ /
nirvṛtiṃ mīnarājasya dṛṣṭvā maithunadharmiṇaḥ // BhP_09.06.039 //

jātaspṛho nṛpaṃ vipraḥ kanyāmekāmayācata /
so 'pyāha gṛhyatāṃ brahman kāmaṃ kanyā svayaṃvare // BhP_09.06.040 //

sa vicintyāpriyaṃ strīṇāṃ jaraṭho 'hamasanmataḥ /
valīpalita ejatka ityahaṃ pratyudāhṛtaḥ // BhP_09.06.041 //

sādhayiṣye tathātmānaṃ surastrīṇāmabhīpsitam /
kiṃ punarmanujendrāṇāmiti vyavasitaḥ prabhuḥ // BhP_09.06.042 //

muniḥ praveśitaḥ kṣatrā kanyāntaḥpuramṛddhimat /
vṛtaḥ sa rājakanyābhirekaṃ pañcāśatā varaḥ // BhP_09.06.043 //

tāsāṃ kalirabhūdbhūyāṃstadarthe 'pohya sauhṛdam /
mamānurūpo nāyaṃ va iti tadgatacetasām // BhP_09.06.044 //

sa bahvṛcastābhirapāraṇīya tapaḥśriyānarghyaparicchadeṣu /
gṛheṣu nānopavanāmalāmbhaḥ saraḥsu saugandhikakānaneṣu // BhP_09.06.045 //

mahārhaśayyāsanavastrabhūṣaṇa snānānulepābhyavahāramālyakaiḥ /
svalaṅkṛtastrīpuruṣeṣu nityadā reme 'nugāyaddvijabhṛṅgavandiṣu // BhP_09.06.046 //

yadgārhasthyaṃ tu saṃvīkṣya saptadvīpavatīpatiḥ /
vismitaḥ stambhamajahāt sārvabhaumaśriyānvitam // BhP_09.06.047 //

evaṃ gṛheṣv abhirato viṣayān vividhaiḥ sukhaiḥ /
sevamāno na cātuṣyadājyastokairivānalaḥ // BhP_09.06.048 //

sa kadācidupāsīna ātmāpahnavamātmanaḥ /
dadarśa bahvṛcācāryo mīnasaṅgasamutthitam // BhP_09.06.049 //

aho imaṃ paśyata me vināśaṃ tapasvinaḥ saccaritavratasya /
antarjale vāricaraprasaṅgāt pracyāvitaṃ brahma ciraṃ dhṛtaṃ yat // BhP_09.06.050 //

saṅgaṃ tyajeta mithunavratīnāṃ mumukṣuḥ $ sarvātmanā na visṛjedbahirindriyāṇi &amp;

ekaścaran rahasi cittamananta īśe % yuñjīta tadvratiṣu sādhuṣu cet prasaṅgaḥ // BhP_09.06.051* //

ekastapasvyahamathāmbhasi matsyasaṅgāt $ pañcāśadāsamuta pañcasahasrasargaḥ &

ekastapasvyahamathāmbhasi matsyasaṅgāt $ pañcāśadāsamuta pañcasahasrasargaḥ &

nāntaṃ vrajāmyubhayakṛtyamanorathānāṃ % māyāguṇairhṛtamatirviṣaye 'rthabhāvaḥ // BhP_09.06.052* //

evaṃ vasan gṛhe kālaṃ virakto nyāsamāsthitaḥ /
vanaṃ jagāmānuyayustatpatnyaḥ patidevatāḥ // BhP_09.06.053 //

tatra taptvā tapastīkṣṇamātmadarśanamātmavān /
sahaivāgnibhirātmānaṃ yuyoja paramātmani // BhP_09.06.054 //

tāḥ svapatyurmahārāja nirīkṣyādhyātmikīṃ gatim /
anvīyustatprabhāveṇa agniṃ śāntamivārciṣaḥ // BhP_09.06.055 //

BhP_09.07.001/0 śrīśuka uvāca

māndhātuḥ putrapravaro yo 'mbarīṣaḥ prakīrtitaḥ /
pitāmahena pravṛto yauvanāśvastu tatsutaḥ /
hārītastasya putro 'bhūn māndhātṛpravarā ime // BhP_09.07.001 //

narmadā bhrātṛbhirdattā purukutsāya yoragaiḥ /
tayā rasātalaṃ nīto bhujagendraprayuktayā // BhP_09.07.002 //

gandharvān avadhīt tatra vadhyān vai viṣṇuśaktidhṛk /
nāgāl labdhavaraḥ sarpādabhayaṃ smaratāmidam // BhP_09.07.003 //

trasaddasyuḥ paurukutso yo 'naraṇyasya dehakṛt /
haryaśvastatsutastasmāt prāruṇo 'tha tribandhanaḥ // BhP_09.07.004 //

tasya satyavrataḥ putrastriśaṅkuriti viśrutaḥ /
prāptaścāṇḍālatāṃ śāpādguroḥ kauśikatejasā // BhP_09.07.005 //

saśarīro gataḥ svargamadyāpi divi dṛśyate /
pātito 'vākśirā devaistenaiva stambhito balāt // BhP_09.07.006 //

traiśaṅkavo hariścandro viśvāmitravasiṣṭhayoḥ /
yannimittamabhūdyuddhaṃ pakṣiṇorbahuvārṣikam // BhP_09.07.007 //

so 'napatyo viṣaṇṇātmā nāradasyopadeśataḥ /
varuṇaṃ śaraṇaṃ yātaḥ putro me jāyatāṃ prabho // BhP_09.07.008 //

yadi vīro mahārāja tenaiva tvāṃ yaje iti /
tatheti varuṇenāsya putro jātastu rohitaḥ // BhP_09.07.009 //

jātaḥ suto hyanenāṅga māṃ yajasveti so 'bravīt /
yadā paśurnirdaśaḥ syādatha medhyo bhavediti // BhP_09.07.010 //

nirdaśe ca sa āgatya yajasvetyāha so 'bravīt /
dantāḥ paśoryaj jāyerannatha medhyo bhavediti // BhP_09.07.011 //

dantā jātā yajasveti sa pratyāhātha so 'bravīt /
yadā patantyasya dantā atha medhyo bhavediti // BhP_09.07.012 //

paśornipatitā dantā yajasvetyāha so 'bravīt /
yadā paśoḥ punardantā jāyante 'tha paśuḥ śuciḥ // BhP_09.07.013 //

punarjātā yajasveti sa pratyāhātha so 'bravīt /
sānnāhiko yadā rājan rājanyo 'tha paśuḥ śuciḥ // BhP_09.07.014 //

iti putrānurāgeṇa snehayantritacetasā /
kālaṃ vañcayatā taṃ tamukto devastamaikṣata // BhP_09.07.015 //

rohitastadabhijñāya pituḥ karma cikīrṣitam /
prāṇaprepsurdhanuṣpāṇiraraṇyaṃ pratyapadyata // BhP_09.07.016 //

pitaraṃ varuṇagrastaṃ śrutvā jātamahodaram /
rohito grāmameyāya tamindraḥ pratyaṣedhata // BhP_09.07.017 //

bhūmeḥ paryaṭanaṃ puṇyaṃ tīrthakṣetraniṣevaṇaiḥ /
rohitāyādiśac chakraḥ so 'pyaraṇye 'vasat samām // BhP_09.07.018 //

evaṃ dvitīye tṛtīye caturthe pañcame tathā /
abhyetyābhyetya sthaviro vipro bhūtvāha vṛtrahā // BhP_09.07.019 //

ṣaṣṭhaṃ saṃvatsaraṃ tatra caritvā rohitaḥ purīm /
upavrajannajīgartādakrīṇān madhyamaṃ sutam // BhP_09.07.020 //

śunaḥśephaṃ paśuṃ pitre pradāya samavandata /
tataḥ puruṣamedhena hariścandro mahāyaśāḥ // BhP_09.07.021 //

muktodaro 'yajaddevān varuṇādīn mahatkathaḥ /
viśvāmitro 'bhavat tasmin hotā cādhvaryurātmavān // BhP_09.07.022 //

jamadagnirabhūdbrahmā vasiṣṭho 'yāsyaḥ sāmagaḥ /
tasmai tuṣṭo dadāv indraḥ śātakaumbhamayaṃ ratham // BhP_09.07.023 //

śunaḥśephasya māhātmyamupariṣṭāt pracakṣyate /
satyaṃ sāraṃ dhṛtiṃ dṛṣṭvā sabhāryasya ca bhūpateḥ // BhP_09.07.024 //

viśvāmitro bhṛśaṃ prīto dadāv avihatāṃ gatim /
manaḥ pṛthivyāṃ tāmadbhistejasāpo 'nilena tat // BhP_09.07.025 //

khe vāyuṃ dhārayaṃstac ca bhūtādau taṃ mahātmani /
tasmin jñānakalāṃ dhyātvā tayājñānaṃ vinirdahan // BhP_09.07.026 //

hitvā tāṃ svena bhāvena nirvāṇasukhasaṃvidā /
anirdeśyāpratarkyeṇa tasthau vidhvastabandhanaḥ // BhP_09.07.027 //

BhP_09.08.001/0 śrīśuka uvāca

harito rohitasutaścampastasmādvinirmitā /
campāpurī sudevo 'to vijayo yasya cātmajaḥ // BhP_09.08.001 //

bharukastatsutastasmādvṛkastasyāpi bāhukaḥ /
so 'ribhirhṛtabhū rājā sabhāryo vanamāviśat // BhP_09.08.002 //

vṛddhaṃ taṃ pañcatāṃ prāptaṃ mahiṣyanumariṣyatī /
aurveṇa jānatātmānaṃ prajāvantaṃ nivāritā // BhP_09.08.003 //

ājñāyāsyai sapatnībhirgaro datto 'ndhasā saha /
saha tenaiva sañjātaḥ sagarākhyo mahāyaśāḥ // BhP_09.08.004 //

sagaraścakravartyāsīt sāgaro yatsutaiḥ kṛtaḥ /
yastālajaṅghān yavanāñ chakān haihayabarbarān // BhP_09.08.005 //

nāvadhīdguruvākyena cakre vikṛtaveṣiṇaḥ /
muṇḍān chmaśrudharān kāṃścin muktakeśārdhamuṇḍitān // BhP_09.08.006 //

anantarvāsasaḥ kāṃścidabahirvāsaso 'parān /
so 'śvamedhairayajata sarvavedasurātmakam // BhP_09.08.007 //

aurvopadiṣṭayogena harimātmānamīśvaram /
tasyotsṛṣṭaṃ paśuṃ yajñe jahārāśvaṃ purandaraḥ // BhP_09.08.008 //

sumatyāstanayā dṛptāḥ piturādeśakāriṇaḥ /
hayamanveṣamāṇāste samantān nyakhanan mahīm // BhP_09.08.009 //

prāgudīcyāṃ diśi hayaṃ dadṛśuḥ kapilāntike /
eṣa vājiharaścaura āste mīlitalocanaḥ // BhP_09.08.010 //

hanyatāṃ hanyatāṃ pāpa iti ṣaṣṭisahasriṇaḥ /
udāyudhā abhiyayurunmimeṣa tadā muniḥ // BhP_09.08.011 //

svaśarīrāgninā tāvan mahendrahṛtacetasaḥ /
mahadvyatikramahatā bhasmasādabhavan kṣaṇāt // BhP_09.08.012 //

na sādhuvādo munikopabharjitā nṛpendraputrā iti sattvadhāmani /
kathaṃ tamo roṣamayaṃ vibhāvyate jagatpavitrātmani khe rajo bhuvaḥ // BhP_09.08.013 //

yasyeritā sāṅkhyamayī dṛḍheha naur yayā mumukṣustarate duratyayam /
bhavārṇavaṃ mṛtyupathaṃ vipaścitaḥ parātmabhūtasya kathaṃ pṛthaṅmatiḥ // BhP_09.08.014 //

yo 'samañjasa ityuktaḥ sa keśinyā nṛpātmajaḥ /
tasya putro 'ṃśumān nāma pitāmahahite rataḥ // BhP_09.08.015 //

asamañjasa ātmānaṃ darśayannasamañjasam /
jātismaraḥ purā saṅgādyogī yogādvicālitaḥ // BhP_09.08.016 //

ācaran garhitaṃ loke jñātīnāṃ karma vipriyam /
sarayvāṃ krīḍato bālān prāsyadudvejayan janam // BhP_09.08.017 //

evaṃ vṛttaḥ parityaktaḥ pitrā snehamapohya vai /
yogaiśvaryeṇa bālāṃstān darśayitvā tato yayau // BhP_09.08.018 //

ayodhyāvāsinaḥ sarve bālakān punarāgatān /
dṛṣṭvā visismire rājan rājā cāpyanvatapyata // BhP_09.08.019 //

aṃśumāṃścodito rājñā turagānveṣaṇe yayau /
pitṛvyakhātānupathaṃ bhasmānti dadṛśe hayam // BhP_09.08.020 //

tatrāsīnaṃ muniṃ vīkṣya kapilākhyamadhokṣajam /
astaut samāhitamanāḥ prāñjaliḥ praṇato mahān // BhP_09.08.021 //

BhP_09.08.022/0 aṃśumān uvāca

na paśyati tvāṃ paramātmano 'jano na budhyate 'dyāpi samādhiyuktibhiḥ /
kuto 'pare tasya manaḥśarīradhī visargasṛṣṭā vayamaprakāśāḥ // BhP_09.08.022 //

ye dehabhājastriguṇapradhānā guṇān vipaśyantyuta vā tamaśca /
yanmāyayā mohitacetasastvāṃ viduḥ svasaṃsthaṃ na bahiḥprakāśāḥ // BhP_09.08.023 //

taṃ tvāṃ ahaṃ jñānaghanaṃ svabhāva pradhvastamāyāguṇabhedamohaiḥ /
sanandanādyairmunibhirvibhāvyaṃ kathaṃ vimūḍhaḥ paribhāvayāmi // BhP_09.08.024 //

praśānta māyāguṇakarmaliṅgam anāmarūpaṃ sadasadvimuktam /
jñānopadeśāya gṛhītadehaṃ namāmahe tvāṃ puruṣaṃ purāṇam // BhP_09.08.025 //

tvanmāyāracite loke vastubuddhyā gṛhādiṣu /
bhramanti kāmalobherṣyā mohavibhrāntacetasaḥ // BhP_09.08.026 //

adya naḥ sarvabhūtātman kāmakarmendriyāśayaḥ /
mohapāśo dṛḍhaśchinno bhagavaṃstava darśanāt // BhP_09.08.027 //

BhP_09.08.028/0 śrīśuka uvāca

itthaṃ gītānubhāvastaṃ bhagavān kapilo muniḥ /
aṃśumantamuvācedamanugrāhya dhiyā nṛpa // BhP_09.08.028 //

BhP_09.08.029/0 śrībhagavān uvāca

aśvo 'yaṃ nīyatāṃ vatsa pitāmahapaśustava /
ime ca pitaro dagdhā gaṅgāmbho 'rhanti netarat // BhP_09.08.029 //

taṃ parikramya śirasā prasādya hayamānayat /
sagarastena paśunā yajñaśeṣaṃ samāpayat // BhP_09.08.030 //

rājyamaṃśumate nyasya niḥspṛho muktabandhanaḥ /
aurvopadiṣṭamārgeṇa lebhe gatimanuttamām // BhP_09.08.031 //

BhP_09.09.001/0 śrīśuka uvāca

aṃśumāṃśca tapastepe gaṅgānayanakāmyayā /
kālaṃ mahāntaṃ nāśaknot tataḥ kālena saṃsthitaḥ // BhP_09.09.001 //

dilīpastatsutastadvadaśaktaḥ kālameyivān /
bhagīrathastasya sutastepe sa sumahat tapaḥ // BhP_09.09.002 //

darśayāmāsa taṃ devī prasannā varadāsmi te /
ityuktaḥ svamabhiprāyaṃ śaśaṃsāvanato nṛpaḥ // BhP_09.09.003 //

ko 'pi dhārayitā vegaṃ patantyā me mahītale /
anyathā bhūtalaṃ bhittvā nṛpa yāsye rasātalam // BhP_09.09.004 //

kiṃ cāhaṃ na bhuvaṃ yāsye narā mayyāmṛjantyagham /
mṛjāmi tadaghaṃ kvāhaṃ rājaṃstatra vicintyatām // BhP_09.09.005 //

BhP_09.09.006/0 śrībhagīratha uvāca

sādhavo nyāsinaḥ śāntā brahmiṣṭhā lokapāvanāḥ /
harantyaghaṃ te 'ṅgasaṅgāt teṣv āste hyaghabhiddhariḥ // BhP_09.09.006 //

dhārayiṣyati te vegaṃ rudrastv ātmā śarīriṇām /
yasminnotamidaṃ protaṃ viśvaṃ śāṭīva tantuṣu // BhP_09.09.007 //

ityuktvā sa nṛpo devaṃ tapasātoṣayac chivam /
kālenālpīyasā rājaṃstasyeśaścāśv atuṣyata // BhP_09.09.008 //

tatheti rājñābhihitaṃ sarvalokahitaḥ śivaḥ /
dadhārāvahito gaṅgāṃ pādapūtajalāṃ hareḥ // BhP_09.09.009 //

bhagīrathaḥ sa rājarṣirninye bhuvanapāvanīm /
yatra svapit-ṇāṃ dehā bhasmībhūtāḥ sma śerate // BhP_09.09.010 //

rathena vāyuvegena prayāntamanudhāvatī /
deśān punantī nirdagdhān āsiñcat sagarātmajān // BhP_09.09.011 //

yajjalasparśamātreṇa brahmadaṇḍahatā api /
sagarātmajā divaṃ jagmuḥ kevalaṃ dehabhasmabhiḥ // BhP_09.09.012 //

bhasmībhūtāṅgasaṅgena svaryātāḥ sagarātmajāḥ /
kiṃ punaḥ śraddhayā devīṃ sevante ye dhṛtavratāḥ // BhP_09.09.013 //

na hyetat paramāścaryaṃ svardhunyā yadihoditam /
anantacaraṇāmbhoja prasūtāyā bhavacchidaḥ // BhP_09.09.014 //

sanniveśya mano yasmiñ chraddhayā munayo 'malāḥ /
traiguṇyaṃ dustyajaṃ hitvā sadyo yātāstadātmatām // BhP_09.09.015 //

śruto bhagīrathāj jajñe tasya nābho 'paro 'bhavat /
sindhudvīpastatastasmādayutāyustato 'bhavat // BhP_09.09.016 //

ṛtūparṇo nalasakho yo 'śvavidyāmayān nalāt /
dattvākṣahṛdayaṃ cāsmai sarvakāmastu tatsutam // BhP_09.09.017 //

tataḥ sudāsastatputro damayantīpatirnṛpaḥ /
āhurmitrasahaṃ yaṃ vai kalmāṣāṅghrimuta kvacit /
vasiṣṭhaśāpādrakṣo 'bhūdanapatyaḥ svakarmaṇā // BhP_09.09.018 //

BhP_09.09.019/0 śrīrājovāca

kiṃ nimitto guroḥ śāpaḥ saudāsasya mahātmanaḥ /
etadveditumicchāmaḥ kathyatāṃ na raho yadi // BhP_09.09.019 //

BhP_09.09.020/0 śrīśuka uvāca

saudāso mṛgayāṃ kiñcic caran rakṣo jaghāna ha /
mumoca bhrātaraṃ so 'tha gataḥ praticikīrṣayā // BhP_09.09.020 //

sañcintayannaghaṃ rājñaḥ sūdarūpadharo gṛhe /
gurave bhoktukāmāya paktvā ninye narāmiṣam // BhP_09.09.021 //

parivekṣyamāṇaṃ bhagavān vilokyābhakṣyamañjasā /
rājānamaśapat kruddho rakṣo hyevaṃ bhaviṣyasi // BhP_09.09.022 //

rakṣaḥkṛtaṃ tadviditvā cakre dvādaśavārṣikam /
so 'pyapo 'ñjalimādāya guruṃ śaptuṃ samudyataḥ // BhP_09.09.023 //

vārito madayantyāpo ruśatīḥ pādayorjahau /
diśaḥ khamavanīṃ sarvaṃ paśyan jīvamayaṃ nṛpaḥ // BhP_09.09.024 //

rākṣasaṃ bhāvamāpannaḥ pāde kalmāṣatāṃ gataḥ /
vyavāyakāle dadṛśe vanaukodampatī dvijau // BhP_09.09.025 //

kṣudhārto jagṛhe vipraṃ tatpatnyāhākṛtārthavat /
na bhavān rākṣasaḥ sākṣādikṣvākūṇāṃ mahārathaḥ // BhP_09.09.026 //

madayantyāḥ patirvīra nādharmaṃ kartumarhasi /
dehi me 'patyakāmāyā akṛtārthaṃ patiṃ dvijam // BhP_09.09.027 //

deho 'yaṃ mānuṣo rājan puruṣasyākhilārthadaḥ /
tasmādasya vadho vīra sarvārthavadha ucyate // BhP_09.09.028 //

eṣa hi brāhmaṇo vidvāṃstapaḥśīlaguṇānvitaḥ /
ārirādhayiṣurbrahma mahāpuruṣasaṃjñitam /
sarvabhūtātmabhāvena bhūteṣv antarhitaṃ guṇaiḥ // BhP_09.09.029 //

so 'yaṃ brahmarṣivaryaste rājarṣipravarādvibho /
kathamarhati dharmajña vadhaṃ piturivātmajaḥ // BhP_09.09.030 //

tasya sādhorapāpasya bhrūṇasya brahmavādinaḥ /
kathaṃ vadhaṃ yathā babhrormanyate sanmato bhavān // BhP_09.09.031 //

yadyayaṃ kriyate bhakṣyastarhi māṃ khāda pūrvataḥ /
na jīviṣye vinā yena kṣaṇaṃ ca mṛtakaṃ yathā // BhP_09.09.032 //

evaṃ karuṇabhāṣiṇyā vilapantyā anāthavat /
vyāghraḥ paśumivākhādat saudāsaḥ śāpamohitaḥ // BhP_09.09.033 //

brāhmaṇī vīkṣya didhiṣuṃ puruṣādena bhakṣitam /
śocantyātmānamurvīśamaśapat kupitā satī // BhP_09.09.034 //

yasmān me bhakṣitaḥ pāpa kāmārtāyāḥ patistvayā /
tavāpi mṛtyurādhānādakṛtaprajña darśitaḥ // BhP_09.09.035 //

evaṃ mitrasahaṃ śaptvā patilokaparāyaṇā /
tadasthīni samiddhe 'gnau prāsya bharturgatiṃ gatā // BhP_09.09.036 //

viśāpo dvādaśābdānte maithunāya samudyataḥ /
vijñāpya brāhmaṇīśāpaṃ mahiṣyā sa nivāritaḥ // BhP_09.09.037 //

ata ūrdhvaṃ sa tatyāja strīsukhaṃ karmaṇāprajāḥ /
vasiṣṭhastadanujñāto madayantyāṃ prajāmadhāt // BhP_09.09.038 //

sā vai sapta samā garbhamabibhran na vyajāyata /
jaghne 'śmanodaraṃ tasyāḥ so 'śmakastena kathyate // BhP_09.09.039 //

aśmakādbāliko jajñe yaḥ strībhiḥ parirakṣitaḥ /
nārīkavaca ityukto niḥkṣatre mūlako 'bhavat // BhP_09.09.040 //

tato daśarathastasmāt putra aiḍaviḍistataḥ /
rājā viśvasaho yasya khaṭvāṅgaścakravartyabhūt // BhP_09.09.041 //

yo devairarthito daityān avadhīdyudhi durjayaḥ /
muhūrtamāyurjñātvaitya svapuraṃ sandadhe manaḥ // BhP_09.09.042 //

na me brahmakulāt prāṇāḥ kuladaivān na cātmajāḥ /
na śriyo na mahī rājyaṃ na dārāścātivallabhāḥ // BhP_09.09.043 //

na bālye 'pi matirmahyamadharme ramate kvacit /
nāpaśyamuttamaślokādanyat kiñcana vastv aham // BhP_09.09.044 //

devaiḥ kāmavaro datto mahyaṃ tribhuvaneśvaraiḥ /
na vṛṇe tamahaṃ kāmaṃ bhūtabhāvanabhāvanaḥ // BhP_09.09.045 //

ye vikṣiptendriyadhiyo devāste svahṛdi sthitam /
na vindanti priyaṃ śaśvadātmānaṃ kimutāpare // BhP_09.09.046 //

atheśamāyāraciteṣu saṅgaṃ guṇeṣu gandharvapuropameṣu /
rūḍhaṃ prakṛtyātmani viśvakartur bhāvena hitvā tamahaṃ prapadye // BhP_09.09.047 //

iti vyavasito buddhyā nārāyaṇagṛhītayā /
hitvānyabhāvamajñānaṃ tataḥ svaṃ bhāvamāsthitaḥ // BhP_09.09.048 //

yat tadbrahma paraṃ sūkṣmamaśūnyaṃ śūnyakalpitam /
bhagavān vāsudeveti yaṃ gṛṇanti hi sātvatāḥ // BhP_09.09.049 //

BhP_09.10.001/0 śrīśuka uvāca

khaṭvāṅgāddīrghabāhuśca raghustasmāt pṛthuśravāḥ /
ajastato mahārājastasmāddaśaratho 'bhavat // BhP_09.10.001 //

tasyāpi bhagavān eṣa sākṣādbrahmamayo hariḥ /
aṃśāṃśena caturdhāgāt putratvaṃ prārthitaḥ suraiḥ /
rāmalakṣmaṇabharata śatrughnā iti saṃjñayā // BhP_09.10.002 //

tasyānucaritaṃ rājannṛṣibhistattvadarśibhiḥ /
śrutaṃ hi varṇitaṃ bhūri tvayā sītāpatermuhuḥ // BhP_09.10.003 //

gurvarthe tyaktarājyo vyacaradanuvanaṃ padmapadbhyāṃ priyāyāḥ $ pāṇisparśākṣamābhyāṃ mṛjitapatharujo yo harīndrānujābhyām &amp;

vairūpyāc chūrpaṇakhyāḥ priyaviraharuṣāropitabhrūvijṛmbha % trastābdhirbaddhasetuḥ khaladavadahanaḥ kosalendro 'vatān naḥ // BhP_09.10.004* //

viśvāmitrādhvare yena mārīcādyā niśācarāḥ /
paśyato lakṣmaṇasyaiva hatā nairṛtapuṅgavāḥ // BhP_09.10.005 //

yo lokavīrasamitau dhanuraiśamugraṃ $ sītāsvayaṃvaragṛhe triśatopanītam &amp;

ādāya bālagajalīla ivekṣuyaṣṭiṃ % sajjyīkṛtaṃ nṛpa vikṛṣya babhañja madhye // BhP_09.10.006* //

jitvānurūpaguṇaśīlavayo 'ṅgarūpāṃ $ sītābhidhāṃ śriyamurasyabhilabdhamānām &

jitvānurūpaguṇaśīlavayo 'ṅgarūpāṃ $ sītābhidhāṃ śriyamurasyabhilabdhamānām &

mārge vrajan bhṛgupatervyanayat prarūḍhaṃ % darpaṃ mahīmakṛta yastrirarājabījām // BhP_09.10.007* //

yaḥ satyapāśaparivītapiturnideśaṃ $ straiṇasya cāpi śirasā jagṛhe sabhāryaḥ &

yaḥ satyapāśaparivītapiturnideśaṃ $ straiṇasya cāpi śirasā jagṛhe sabhāryaḥ &

rājyaṃ śriyaṃ praṇayinaḥ suhṛdo nivāsaṃ % tyaktvā yayau vanamasūn iva muktasaṅgaḥ // BhP_09.10.008* //

rakṣaḥsvasurvyakṛta rūpamaśuddhabuddhes $ tasyāḥ kharatriśiradūṣaṇamukhyabandhūn &

rakṣaḥsvasurvyakṛta rūpamaśuddhabuddhes $ tasyāḥ kharatriśiradūṣaṇamukhyabandhūn &

jaghne caturdaśasahasramapāraṇīya % kodaṇḍapāṇiraṭamāna uvāsa kṛcchram // BhP_09.10.009* //

sītākathāśravaṇadīpitahṛcchayena $ sṛṣṭaṃ vilokya nṛpate daśakandhareṇa &

sītākathāśravaṇadīpitahṛcchayena $ sṛṣṭaṃ vilokya nṛpate daśakandhareṇa &

jaghne 'dbhutaiṇavapuṣāśramato 'pakṛṣṭo % mārīcamāśu viśikhena yathā kamugraḥ // BhP_09.10.010* //

rakṣo 'dhamena vṛkavadvipine 'samakṣaṃ $ vaideharājaduhitaryapayāpitāyām &

rakṣo 'dhamena vṛkavadvipine 'samakṣaṃ $ vaideharājaduhitaryapayāpitāyām &

bhrātrā vane kṛpaṇavat priyayā viyuktaḥ % strīsaṅgināṃ gatimiti prathayaṃścacāra // BhP_09.10.011* //

dagdhvātmakṛtyahatakṛtyamahan kabandhaṃ $ sakhyaṃ vidhāya kapibhirdayitāgatiṃ taiḥ &

dagdhvātmakṛtyahatakṛtyamahan kabandhaṃ $ sakhyaṃ vidhāya kapibhirdayitāgatiṃ taiḥ &

buddhvātha vālini hate plavagendrasainyair % velāmagāt sa manujo 'jabhavārcitāṅghriḥ // BhP_09.10.012* //

yadroṣavibhramavivṛttakaṭākṣapāta $ sambhrāntanakramakaro bhayagīrṇaghoṣaḥ &

yadroṣavibhramavivṛttakaṭākṣapāta $ sambhrāntanakramakaro bhayagīrṇaghoṣaḥ &

sindhuḥ śirasyarhaṇaṃ parigṛhya rūpī % pādāravindamupagamya babhāṣa etat // BhP_09.10.013* //

na tvāṃ vayaṃ jaḍadhiyo nu vidāma bhūman $ kūṭasthamādipuruṣaṃ jagatāmadhīśam &

na tvāṃ vayaṃ jaḍadhiyo nu vidāma bhūman $ kūṭasthamādipuruṣaṃ jagatāmadhīśam &

yatsattvataḥ suragaṇā rajasaḥ prajeśā % manyośca bhūtapatayaḥ sa bhavān guṇeśaḥ // BhP_09.10.014* //

kāmaṃ prayāhi jahi viśravaso 'vamehaṃ $ trailokyarāvaṇamavāpnuhi vīra patnīm &

kāmaṃ prayāhi jahi viśravaso 'vamehaṃ $ trailokyarāvaṇamavāpnuhi vīra patnīm &

badhnīhi setumiha te yaśaso vitatyai % gāyanti digvijayino yamupetya bhūpāḥ // BhP_09.10.015* //

baddhvodadhau raghupatirvividhādrikūṭaiḥ $ setuṃ kapīndrakarakampitabhūruhāṅgaiḥ &

baddhvodadhau raghupatirvividhādrikūṭaiḥ $ setuṃ kapīndrakarakampitabhūruhāṅgaiḥ &

sugrīvanīlahanumatpramukhairanīkair % laṅkāṃ vibhīṣaṇadṛśāviśadagradagdhām // BhP_09.10.016* //

sā vānarendrabalaruddhavihārakoṣṭha $ śrīdvāragopurasadovalabhīviṭaṅkā &

sā vānarendrabalaruddhavihārakoṣṭha $ śrīdvāragopurasadovalabhīviṭaṅkā &

nirbhajyamānadhiṣaṇadhvajahemakumbha % śṛṅgāṭakā gajakulairhradinīva ghūrṇā // BhP_09.10.017* //

rakṣaḥpatistadavalokya nikumbhakumbha $ dhūmrākṣadurmukhasurāntakanarāntakādīn &

rakṣaḥpatistadavalokya nikumbhakumbha $ dhūmrākṣadurmukhasurāntakanarāntakādīn &

putraṃ prahastamatikāyavikampanādīn % sarvānugān samahinodatha kumbhakarṇam // BhP_09.10.018* //

tāṃ yātudhānapṛtanāmasiśūlacāpa $ prāsarṣṭiśaktiśaratomarakhaḍgadurgām &

tāṃ yātudhānapṛtanāmasiśūlacāpa $ prāsarṣṭiśaktiśaratomarakhaḍgadurgām &

sugrīvalakṣmaṇamarutsutagandhamāda % nīlāṅgadarkṣapanasādibhiranvito 'gāt // BhP_09.10.019* //

te 'nīkapā raghupaterabhipatya sarve $ dvandvaṃ varūthamibhapattirathāśvayodhaiḥ &

te 'nīkapā raghupaterabhipatya sarve $ dvandvaṃ varūthamibhapattirathāśvayodhaiḥ &

jaghnurdrumairgirigadeṣubhiraṅgadādyāḥ % sītābhimarṣahatamaṅgalarāvaṇeśān // BhP_09.10.020* //

rakṣaḥpatiḥ svabalanaṣṭimavekṣya ruṣṭa $ āruhya yānakamathābhisasāra rāmam &

rakṣaḥpatiḥ svabalanaṣṭimavekṣya ruṣṭa $ āruhya yānakamathābhisasāra rāmam &

svaḥsyandane dyumati mātalinopanīte % vibhrājamānamahanan niśitaiḥ kṣurapraiḥ // BhP_09.10.021* //

rāmastamāha puruṣādapurīṣa yan naḥ $ kāntāsamakṣamasatāpahṛtā śvavat te &

rāmastamāha puruṣādapurīṣa yan naḥ $ kāntāsamakṣamasatāpahṛtā śvavat te &

tyaktatrapasya phalamadya jugupsitasya % yacchāmi kāla iva karturalaṅghyavīryaḥ // BhP_09.10.022* //

evaṃ kṣipan dhanuṣi sandhitamutsasarja $ bāṇaṃ sa vajramiva taddhṛdayaṃ bibheda &

evaṃ kṣipan dhanuṣi sandhitamutsasarja $ bāṇaṃ sa vajramiva taddhṛdayaṃ bibheda &

so 'sṛg vaman daśamukhairnyapatadvimānād % dhāheti jalpati jane sukṛtīva riktaḥ // BhP_09.10.023* //

tato niṣkramya laṅkāyā yātudhānyaḥ sahasraśaḥ /
mandodaryā samaṃ tatra prarudantya upādravan // BhP_09.10.024 //

svān svān bandhūn pariṣvajya lakṣmaṇeṣubhirarditān /
ruruduḥ susvaraṃ dīnā ghnantya ātmānamātmanā // BhP_09.10.025 //

hā hatāḥ sma vayaṃ nātha lokarāvaṇa rāvaṇa /
kaṃ yāyāc charaṇaṃ laṅkā tvadvihīnā parārditā // BhP_09.10.026 //

na vai veda mahābhāga bhavān kāmavaśaṃ gataḥ /
tejo 'nubhāvaṃ sītāyā yena nīto daśāmimām // BhP_09.10.027 //

kṛtaiṣā vidhavā laṅkā vayaṃ ca kulanandana /
dehaḥ kṛto 'nnaṃ gṛdhrāṇāmātmā narakahetave // BhP_09.10.028 //

BhP_09.10.029/0 śrīśuka uvāca

svānāṃ vibhīṣaṇaścakre kosalendrānumoditaḥ /
pitṛmedhavidhānena yaduktaṃ sāmparāyikam // BhP_09.10.029 //

tato dadarśa bhagavān aśokavanikāśrame /
kṣāmāṃ svavirahavyādhiṃ śiṃśapāmūlamāśritām // BhP_09.10.030 //

rāmaḥ priyatamāṃ bhāryāṃ dīnāṃ vīkṣyānvakampata /
ātmasandarśanāhlāda vikasanmukhapaṅkajām // BhP_09.10.031 //

āropyāruruhe yānaṃ bhrātṛbhyāṃ hanumadyutaḥ /
vibhīṣaṇāya bhagavān dattvā rakṣogaṇeśatām // BhP_09.10.032 //

laṅkāmāyuśca kalpāntaṃ yayau cīrṇavrataḥ purīm /
avakīryamāṇaḥ sukusumairlokapālārpitaiḥ pathi // BhP_09.10.033 //

upagīyamānacaritaḥ śatadhṛtyādibhirmudā /
gomūtrayāvakaṃ śrutvā bhrātaraṃ valkalāmbaram // BhP_09.10.034 //

mahākāruṇiko 'tapyaj jaṭilaṃ sthaṇḍileśayam /
bharataḥ prāptamākarṇya paurāmātyapurohitaiḥ // BhP_09.10.035 //

pāduke śirasi nyasya rāmaṃ pratyudyato 'grajam /
nandigrāmāt svaśibirādgītavāditraniḥsvanaiḥ // BhP_09.10.036 //

brahmaghoṣeṇa ca muhuḥ paṭhadbhirbrahmavādibhiḥ /
svarṇakakṣapatākābhirhaimaiścitradhvajai rathaiḥ // BhP_09.10.037 //

sadaśvai rukmasannāhairbhaṭaiḥ puraṭavarmabhiḥ /
śreṇībhirvāramukhyābhirbhṛtyaiścaiva padānugaiḥ // BhP_09.10.038 //

pārameṣṭhyānyupādāya paṇyānyuccāvacāni ca /
pādayornyapatat premṇā praklinnahṛdayekṣaṇaḥ // BhP_09.10.039 //

pāduke nyasya purataḥ prāñjalirbāṣpalocanaḥ /
tamāśliṣya ciraṃ dorbhyāṃ snāpayan netrajairjalaiḥ // BhP_09.10.040 //

rāmo lakṣmaṇasītābhyāṃ viprebhyo ye 'rhasattamāḥ /
tebhyaḥ svayaṃ namaścakre prajābhiśca namaskṛtaḥ // BhP_09.10.041 //

dhunvanta uttarāsaṅgān patiṃ vīkṣya cirāgatam /
uttarāḥ kosalā mālyaiḥ kiranto nanṛturmudā // BhP_09.10.042 //

pāduke bharato 'gṛhṇāc cāmaravyajanottame /
vibhīṣaṇaḥ sasugrīvaḥ śvetacchatraṃ marutsutaḥ // BhP_09.10.043 //

dhanurniṣaṅgān chatrughnaḥ sītā tīrthakamaṇḍalum /
abibhradaṅgadaḥ khaḍgaṃ haimaṃ carmarkṣarāṇ nṛpa // BhP_09.10.044 //

puṣpakastho nutaḥ strībhiḥ stūyamānaśca vandibhiḥ /
vireje bhagavān rājan grahaiścandra ivoditaḥ // BhP_09.10.045 //

bhrātrābhinanditaḥ so 'tha sotsavāṃ prāviśat purīm /
praviśya rājabhavanaṃ gurupatnīḥ svamātaram // BhP_09.10.046 //

gurūn vayasyāvarajān pūjitaḥ pratyapūjayat /
vaidehī lakṣmaṇaścaiva yathāvat samupeyatuḥ // BhP_09.10.047 //

putrān svamātarastāstu prāṇāṃstanva ivotthitāḥ /
āropyāṅke 'bhiṣiñcantyo bāṣpaughairvijahuḥ śucaḥ // BhP_09.10.048 //

jaṭā nirmucya vidhivat kulavṛddhaiḥ samaṃ guruḥ /
abhyaṣiñcadyathaivendraṃ catuḥsindhujalādibhiḥ // BhP_09.10.049 //

evaṃ kṛtaśiraḥsnānaḥ suvāsāḥ sragvyalaṅkṛtaḥ /
svalaṅkṛtaiḥ suvāsobhirbhrātṛbhirbhāryayā babhau // BhP_09.10.050 //

agrahīdāsanaṃ bhrātrā praṇipatya prasāditaḥ /
prajāḥ svadharmaniratā varṇāśramaguṇānvitāḥ /
jugopa pitṛvadrāmo menire pitaraṃ ca tam // BhP_09.10.051 //

tretāyāṃ vartamānāyāṃ kālaḥ kṛtasamo 'bhavat /
rāme rājani dharmajñe sarvabhūtasukhāvahe // BhP_09.10.052 //

vanāni nadyo girayo varṣāṇi dvīpasindhavaḥ /
sarve kāmadughā āsan prajānāṃ bharatarṣabha // BhP_09.10.053 //

nādhivyādhijarāglāni duḥkhaśokabhayaklamāḥ /
mṛtyuścānicchatāṃ nāsīdrāme rājanyadhokṣaje // BhP_09.10.054 //

ekapatnīvratadharo rājarṣicaritaḥ śuciḥ /
svadharmaṃ gṛhamedhīyaṃ śikṣayan svayamācarat // BhP_09.10.055 //

premṇānuvṛttyā śīlena praśrayāvanatā satī /
bhiyā hriyā ca bhāvajñā bhartuḥ sītāharan manaḥ // BhP_09.10.056 //

BhP_09.11.001/0 śrīśuka uvāca

bhagavān ātmanātmānaṃ rāma uttamakalpakaiḥ /
sarvadevamayaṃ devamīje 'thācāryavān makhaiḥ // BhP_09.11.001 //

hotre 'dadāddiśaṃ prācīṃ brahmaṇe dakṣiṇāṃ prabhuḥ /
adhvaryave pratīcīṃ vā uttarāṃ sāmagāya saḥ // BhP_09.11.002 //

ācāryāya dadau śeṣāṃ yāvatī bhūstadantarā /
anyamāna idaṃ kṛtsnaṃ brāhmaṇo 'rhati niḥspṛhaḥ // BhP_09.11.003 //

ityayaṃ tadalaṅkāra vāsobhyāmavaśeṣitaḥ /
tathā rājñyapi vaidehī saumaṅgalyāvaśeṣitā // BhP_09.11.004 //

te tu brāhmaṇadevasya vātsalyaṃ vīkṣya saṃstutam /
prītāḥ klinnadhiyastasmai pratyarpyedaṃ babhāṣire // BhP_09.11.005 //

aprattaṃ nastvayā kiṃ nu bhagavan bhuvaneśvara /
yan no 'ntarhṛdayaṃ viśya tamo haṃsi svarociṣā // BhP_09.11.006 //

namo brahmaṇyadevāya rāmāyākuṇṭhamedhase /
uttamaślokadhuryāya nyastadaṇḍārpitāṅghraye // BhP_09.11.007 //

kadācil lokajijñāsurgūḍho rātryāmalakṣitaḥ /
caran vāco 'śṛṇodrāmo bhāryāmuddiśya kasyacit // BhP_09.11.008 //

nāhaṃ bibharmi tvāṃ duṣṭāmasatīṃ paraveśmagām /
straiṇo hi bibhṛyāt sītāṃ rāmo nāhaṃ bhaje punaḥ // BhP_09.11.009 //

iti lokādbahumukhāddurārādhyādasaṃvidaḥ /
patyā bhītena sā tyaktā prāptā prācetasāśramam // BhP_09.11.010 //

antarvatnyāgate kāle yamau sā suṣuve sutau /
kuśo lava iti khyātau tayoścakre kriyā muniḥ // BhP_09.11.011 //

aṅgadaścitraketuśca lakṣmaṇasyātmajau smṛtau /
takṣaḥ puṣkala ityāstāṃ bharatasya mahīpate // BhP_09.11.012 //

subāhuḥ śrutasenaśca śatrughnasya babhūvatuḥ /
gandharvān koṭiśo jaghne bharato vijaye diśām // BhP_09.11.013 //

tadīyaṃ dhanamānīya sarvaṃ rājñe nyavedayat /
śatrughnaśca madhoḥ putraṃ lavaṇaṃ nāma rākṣasam /
hatvā madhuvane cakre mathurāṃ nāma vai purīm // BhP_09.11.014 //

munau nikṣipya tanayau sītā bhartrā vivāsitā /
dhyāyantī rāmacaraṇau vivaraṃ praviveśa ha // BhP_09.11.015 //

tac chrutvā bhagavān rāmo rundhannapi dhiyā śucaḥ /
smaraṃstasyā guṇāṃstāṃstān nāśaknodroddhumīśvaraḥ // BhP_09.11.016 //

strīpuṃprasaṅga etādṛk sarvatra trāsamāvahaḥ /
apīśvarāṇāṃ kimuta grāmyasya gṛhacetasaḥ // BhP_09.11.017 //

tata ūrdhvaṃ brahmacaryaṃ dhāryannajuhot prabhuḥ /
trayodaśābdasāhasramagnihotramakhaṇḍitam // BhP_09.11.018 //

smaratāṃ hṛdi vinyasya viddhaṃ daṇḍakakaṇṭakaiḥ /
svapādapallavaṃ rāma ātmajyotiragāt tataḥ // BhP_09.11.019 //

nedaṃ yaśo raghupateḥ surayācñayātta $ līlātanoradhikasāmyavimuktadhāmnaḥ &amp;

rakṣovadho jaladhibandhanamastrapūgaiḥ % kiṃ tasya śatruhanane kapayaḥ sahāyāḥ // BhP_09.10.020* //

yasyāmalaṃ nṛpasadaḥsu yaśo 'dhunāpi $ gāyantyaghaghnamṛṣayo digibhendrapaṭṭam &

yasyāmalaṃ nṛpasadaḥsu yaśo 'dhunāpi $ gāyantyaghaghnamṛṣayo digibhendrapaṭṭam &

taṃ nākapālavasupālakirīṭajuṣṭa % pādāmbujaṃ raghupatiṃ śaraṇaṃ prapadye // BhP_09.11.021* //

sa yaiḥ spṛṣṭo 'bhidṛṣṭo vā saṃviṣṭo 'nugato 'pi vā /
kosalāste yayuḥ sthānaṃ yatra gacchanti yoginaḥ // BhP_09.11.022 //

puruṣo rāmacaritaṃ śravaṇairupadhārayan /
ānṛśaṃsyaparo rājan karmabandhairvimucyate // BhP_09.11.023 //

BhP_09.11.024/0 śrīrājovāca

kathaṃ sa bhagavān rāmo bhrāt-n vā svayamātmanaḥ /
tasmin vā te 'nvavartanta prajāḥ paurāśca īśvare // BhP_09.11.024 //

BhP_09.11.025/0 śrībādarāyaṇiruvāca

athādiśaddigvijaye bhrāt-ṃstribhuvaneśvaraḥ /
ātmānaṃ darśayan svānāṃ purīmaikṣata sānugaḥ // BhP_09.11.025 //

āsiktamārgāṃ gandhodaiḥ kariṇāṃ madaśīkaraiḥ /
svāminaṃ prāptamālokya mattāṃ vā sutarāmiva // BhP_09.11.026 //

prāsādagopurasabhā caityadevagṛhādiṣu /
vinyastahemakalaśaiḥ patākābhiśca maṇḍitām // BhP_09.11.027 //

pūgaiḥ savṛntai rambhābhiḥ paṭṭikābhiḥ suvāsasām /
ādarśairaṃśukaiḥ sragbhiḥ kṛtakautukatoraṇām // BhP_09.11.028 //

tamupeyustatra tatra paurā arhaṇapāṇayaḥ /
āśiṣo yuyujurdeva pāhīmāṃ prāk tvayoddhṛtām // BhP_09.11.029 //

tataḥ prajā vīkṣya patiṃ cirāgataṃ didṛkṣayotsṛṣṭagṛhāḥ striyo narāḥ /
āruhya harmyāṇyaravindalocanam atṛptanetrāḥ kusumairavākiran // BhP_09.11.030 //

atha praviṣṭaḥ svagṛhaṃ juṣṭaṃ svaiḥ pūrvarājabhiḥ /
anantākhilakoṣāḍhyamanarghyoruparicchadam // BhP_09.11.031 //

vidrumodumbaradvārairvaidūryastambhapaṅktibhiḥ /
sthalairmārakataiḥ svacchairbhrājatsphaṭikabhittibhiḥ // BhP_09.11.032 //

citrasragbhiḥ paṭṭikābhirvāsomaṇigaṇāṃśukaiḥ /
muktāphalaiścidullāsaiḥ kāntakāmopapattibhiḥ // BhP_09.11.033 //

dhūpadīpaiḥ surabhibhirmaṇḍitaṃ puṣpamaṇḍanaiḥ /
strīpumbhiḥ surasaṅkāśairjuṣṭaṃ bhūṣaṇabhūṣaṇaiḥ // BhP_09.11.034 //

tasmin sa bhagavān rāmaḥ snigdhayā priyayeṣṭayā /
reme svārāmadhīrāṇāmṛṣabhaḥ sītayā kila // BhP_09.11.035 //

bubhuje ca yathākālaṃ kāmān dharmamapīḍayan /
varṣapūgān bahūn nṝṇāmabhidhyātāṅghripallavaḥ // BhP_09.11.036 //

BhP_09.12.001/0 śrīśuka uvāca

kuśasya cātithistasmān niṣadhastatsuto nabhaḥ /
puṇḍarīko 'tha tatputraḥ kṣemadhanvābhavat tataḥ // BhP_09.12.001 //

devānīkastato 'nīhaḥ pāriyātro 'tha tatsutaḥ /
tato balasthalastasmādvajranābho 'rkasambhavaḥ // BhP_09.12.002 //

sagaṇastatsutastasmādvidhṛtiścābhavat sutaḥ /
tato hiraṇyanābho 'bhūdyogācāryastu jaimineḥ // BhP_09.12.003 //

śiṣyaḥ kauśalya ādhyātmaṃ yājñavalkyo 'dhyagādyataḥ /
yogaṃ mahodayamṛṣirhṛdayagranthibhedakam // BhP_09.12.004 //

puṣpo hiraṇyanābhasya dhruvasandhistato 'bhavat /
sudarśano 'thāgnivarṇaḥ śīghrastasya maruḥ sutaḥ // BhP_09.12.005 //

so 'sāv āste yogasiddhaḥ kalāpagrāmamāsthitaḥ /
kalerante sūryavaṃśaṃ naṣṭaṃ bhāvayitā punaḥ // BhP_09.12.006 //

tasmāt prasuśrutastasya sandhistasyāpyamarṣaṇaḥ /
mahasvāṃstatsutastasmādviśvabāhurajāyata // BhP_09.12.007 //

tataḥ prasenajit tasmāt takṣako bhavitā punaḥ /
tato bṛhadbalo yastu pitrā te samare hataḥ // BhP_09.12.008 //

ete hīkṣvākubhūpālā atītāḥ śṛṇv anāgatān /
bṛhadbalasya bhavitā putro nāmnā bṛhadraṇaḥ // BhP_09.12.009 //

ūrukriyaḥ sutastasya vatsavṛddho bhaviṣyati /
prativyomastato bhānurdivāko vāhinīpatiḥ // BhP_09.12.010 //

sahadevastato vīro bṛhadaśvo 'tha bhānumān /
pratīkāśvo bhānumataḥ supratīko 'tha tatsutaḥ // BhP_09.12.011 //

bhavitā marudevo 'tha sunakṣatro 'tha puṣkaraḥ /
tasyāntarikṣastatputraḥ sutapāstadamitrajit // BhP_09.12.012 //

bṛhadrājastu tasyāpi barhistasmāt kṛtañjayaḥ /
raṇañjayastasya sutaḥ sañjayo bhavitā tataḥ // BhP_09.12.013 //

tasmāc chākyo 'tha śuddhodo lāṅgalastatsutaḥ smṛtaḥ /
tataḥ prasenajit tasmāt kṣudrako bhavitā tataḥ // BhP_09.12.014 //

raṇako bhavitā tasmāt surathastanayastataḥ /
sumitro nāma niṣṭhānta ete bārhadbalānvayāḥ // BhP_09.12.015 //

ikṣvākūṇāmayaṃ vaṃśaḥ sumitrānto bhaviṣyati /
yatastaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau // BhP_09.12.016 //

BhP_09.13.001/0 śrīśuka uvāca

nimirikṣvākutanayo vasiṣṭhamavṛtartvijam /
ārabhya satraṃ so 'pyāha śakreṇa prāg vṛto 'smi bhoḥ // BhP_09.13.001 //

taṃ nirvartyāgamiṣyāmi tāvan māṃ pratipālaya /
tūṣṇīmāsīdgṛhapatiḥ so 'pīndrasyākaron makham // BhP_09.13.002 //

nimittaścalamidaṃ vidvān satramārabhatāmātmavān /
ṛtvigbhiraparaistāvan nāgamadyāvatā guruḥ // BhP_09.13.003 //

śiṣyavyatikramaṃ vīkṣya taṃ nirvartyāgato guruḥ /
aśapat patatāddeho nimeḥ paṇḍitamāninaḥ // BhP_09.13.004 //

nimiḥ pratidadau śāpaṃ gurave 'dharmavartine /
tavāpi patatāddeho lobhāddharmamajānataḥ // BhP_09.13.005 //

ityutsasarja svaṃ dehaṃ nimiradhyātmakovidaḥ /
mitrāvaruṇayorjajñe urvaśyāṃ prapitāmahaḥ // BhP_09.13.006 //

gandhavastuṣu taddehaṃ nidhāya munisattamāḥ /
samāpte satrayāge ca devān ūcuḥ samāgatān // BhP_09.13.007 //

rājño jīvatu deho 'yaṃ prasannāḥ prabhavo yadi /
tathetyukte nimiḥ prāha mā bhūn me dehabandhanam // BhP_09.13.008 //

yasya yogaṃ na vāñchanti viyogabhayakātarāḥ /
bhajanti caraṇāmbhojaṃ munayo harimedhasaḥ // BhP_09.13.009 //

dehaṃ nāvarurutse 'haṃ duḥkhaśokabhayāvaham /
sarvatrāsya yato mṛtyurmatsyānāmudake yathā // BhP_09.13.010 //

BhP_09.13.011/0 devā ūcuḥ

videha uṣyatāṃ kāmaṃ locaneṣu śarīriṇām /
unmeṣaṇanimeṣābhyāṃ lakṣito 'dhyātmasaṃsthitaḥ // BhP_09.13.011 //

arājakabhayaṃ n-ṇāṃ manyamānā maharṣayaḥ /
dehaṃ mamanthuḥ sma nimeḥ kumāraḥ samajāyata // BhP_09.13.012 //

janmanā janakaḥ so 'bhūdvaidehastu videhajaḥ /
mithilo mathanāj jāto mithilā yena nirmitā // BhP_09.13.013 //

tasmādudāvasustasya putro 'bhūn nandivardhanaḥ /
tataḥ suketustasyāpi devarāto mahīpate // BhP_09.13.014 //

tasmādbṛhadrathastasya mahāvīryaḥ sudhṛtpitā /
sudhṛterdhṛṣṭaketurvai haryaśvo 'tha marustataḥ // BhP_09.13.015 //

maroḥ pratīpakastasmāj jātaḥ kṛtaratho yataḥ /
devamīḍhastasya putro viśruto 'tha mahādhṛtiḥ // BhP_09.13.016 //

kṛtirātastatastasmān mahāromā ca tatsutaḥ /
svarṇaromā sutastasya hrasvaromā vyajāyata // BhP_09.13.017 //

tataḥ śīradhvajo jajñe yajñārthaṃ karṣato mahīm /
sītā śīrāgrato jātā tasmāt śīradhvajaḥ smṛtaḥ // BhP_09.13.018 //

kuśadhvajastasya putrastato dharmadhvajo nṛpaḥ /
dharmadhvajasya dvau putrau kṛtadhvajamitadhvajau // BhP_09.13.019 //

kṛtadhvajāt keśidhvajaḥ khāṇḍikyastu mitadhvajāt /
kṛtadhvajasuto rājannātmavidyāviśāradaḥ // BhP_09.13.020 //

khāṇḍikyaḥ karmatattvajño bhītaḥ keśidhvajāddrutaḥ /
bhānumāṃstasya putro 'bhūc chatadyumnastu tatsutaḥ // BhP_09.13.021 //

śucistu tanayastasmāt sanadvājaḥ suto 'bhavat /
ūrjaketuḥ sanadvājādajo 'tha purujit sutaḥ // BhP_09.13.022 //

ariṣṭanemistasyāpi śrutāyustat supārśvakaḥ /
tataścitraratho yasya kṣemādhirmithilādhipaḥ // BhP_09.13.023 //

tasmāt samarathastasya sutaḥ satyarathastataḥ /
āsīdupagurustasmādupagupto 'gnisambhavaḥ // BhP_09.13.024 //

vasvananto 'tha tatputro yuyudho yat subhāṣaṇaḥ /
śrutastato jayastasmādvijayo 'smādṛtaḥ sutaḥ // BhP_09.13.025 //

śunakastatsuto jajñe vītahavyo dhṛtistataḥ /
bahulāśvo dhṛtestasya kṛtirasya mahāvaśī // BhP_09.13.026 //

ete vai maithilā rājannātmavidyāviśāradāḥ /
yogeśvaraprasādena dvandvairmuktā gṛheṣv api // BhP_09.13.027 //

BhP_09.14.001/0 śrīśuka uvāca

athātaḥ śrūyatāṃ rājan vaṃśaḥ somasya pāvanaḥ /
yasminnailādayo bhūpāḥ kīrtyante puṇyakīrtayaḥ // BhP_09.14.001 //

sahasraśirasaḥ puṃso nābhihradasaroruhāt /
jātasyāsīt suto dhāturatriḥ pitṛsamo guṇaiḥ // BhP_09.14.002 //

tasya dṛgbhyo 'bhavat putraḥ somo 'mṛtamayaḥ kila /
viprauṣadhyuḍugaṇānāṃ brahmaṇā kalpitaḥ patiḥ // BhP_09.14.003 //

so 'yajadrājasūyena vijitya bhuvanatrayam /
patnīṃ bṛhaspaterdarpāt tārāṃ nāmāharadbalāt // BhP_09.14.004 //

yadā sa devaguruṇā yācito 'bhīkṣṇaśo madāt /
nātyajat tatkṛte jajñe suradānavavigrahaḥ // BhP_09.14.005 //

śukro bṛhaspaterdveṣādagrahīt sāsuroḍupam /
haro gurusutaṃ snehāt sarvabhūtagaṇāvṛtaḥ // BhP_09.14.006 //

sarvadevagaṇopeto mahendro gurumanvayāt /
surāsuravināśo 'bhūt samarastārakāmayaḥ // BhP_09.14.007 //

nivedito 'thāṅgirasā somaṃ nirbhartsya viśvakṛt /
tārāṃ svabhartre prāyacchadantarvatnīmavait patiḥ // BhP_09.14.008 //

tyaja tyajāśu duṣprajñe matkṣetrādāhitaṃ paraiḥ /
nāhaṃ tvāṃ bhasmasāt kuryāṃ striyaṃ sāntānike 'sati // BhP_09.14.009 //

tatyāja vrīḍitā tārā kumāraṃ kanakaprabham /
spṛhāmāṅgirasaścakre kumāre soma eva ca // BhP_09.14.010 //

mamāyaṃ na tavetyuccaistasmin vivadamānayoḥ /
papracchurṛṣayo devā naivoce vrīḍitā tu sā // BhP_09.14.011 //

kumāro mātaraṃ prāha kupito 'līkalajjayā /
kiṃ na vacasyasadvṛtte ātmāvadyaṃ vadāśu me // BhP_09.14.012 //

brahmā tāṃ raha āhūya samaprākṣīc ca sāntvayan /
somasyetyāha śanakaiḥ somastaṃ tāvadagrahīt // BhP_09.14.013 //

tasyātmayonirakṛta budha ityabhidhāṃ nṛpa /
buddhyā gambhīrayā yena putreṇāpoḍurāṇ mudam // BhP_09.14.014 //

tataḥ purūravā jajñe ilāyāṃ ya udāhṛtaḥ /
tasya rūpaguṇaudārya śīladraviṇavikramān // BhP_09.14.015 //

śrutvorvaśīndrabhavane gīyamānān surarṣiṇā /
tadantikamupeyāya devī smaraśarārditā // BhP_09.14.016 //

mitrāvaruṇayoḥ śāpādāpannā naralokatām /
niśamya puruṣaśreṣṭhaṃ kandarpamiva rūpiṇam /
dhṛtiṃ viṣṭabhya lalanā upatasthe tadantike // BhP_09.14.017 //

sa tāṃ vilokya nṛpatirharṣeṇotphullalocanaḥ /
uvāca ślakṣṇayā vācā devīṃ hṛṣṭatanūruhaḥ // BhP_09.14.018 //

BhP_09.14.019/0 śrīrājovāca

svāgataṃ te varārohe āsyatāṃ karavāma kim /
saṃramasva mayā sākaṃ ratirnau śāśvatīḥ samāḥ // BhP_09.14.019 //

BhP_09.14.020/0 urvaśyuvāca

kasyāstvayi na sajjeta mano dṛṣṭiśca sundara /
yadaṅgāntaramāsādya cyavate ha riraṃsayā // BhP_09.14.020 //

etāv uraṇakau rājan nyāsau rakṣasva mānada /
saṃraṃsye bhavatā sākaṃ ślāghyaḥ strīṇāṃ varaḥ smṛtaḥ // BhP_09.14.021 //

ghṛtaṃ me vīra bhakṣyaṃ syān nekṣe tvānyatra maithunāt /
vivāsasaṃ tat tatheti pratipede mahāmanāḥ // BhP_09.14.022 //

aho rūpamaho bhāvo naralokavimohanam /
ko na seveta manujo devīṃ tvāṃ svayamāgatām // BhP_09.14.023 //

tayā sa puruṣaśreṣṭho ramayantyā yathārhataḥ /
reme suravihāreṣu kāmaṃ caitrarathādiṣu // BhP_09.14.024 //

ramamāṇastayā devyā padmakiñjalkagandhayā /
tanmukhāmodamuṣito mumude 'hargaṇān bahūn // BhP_09.14.025 //

apaśyannurvaśīmindro gandharvān samacodayat /
urvaśīrahitaṃ mahyamāsthānaṃ nātiśobhate // BhP_09.14.026 //

te upetya mahārātre tamasi pratyupasthite /
urvaśyā uraṇau jahrurnyastau rājani jāyayā // BhP_09.14.027 //

niśamyākranditaṃ devī putrayornīyamānayoḥ /
hatāsmyahaṃ kunāthena napuṃsā vīramāninā // BhP_09.14.028 //

yadviśrambhādahaṃ naṣṭā hṛtāpatyā ca dasyubhiḥ /
yaḥ śete niśi santrasto yathā nārī divā pumān // BhP_09.14.029 //

iti vāksāyakairbiddhaḥ pratottrairiva kuñjaraḥ /
niśi nistriṃśamādāya vivastro 'bhyadravadruṣā // BhP_09.14.030 //

te visṛjyoraṇau tatra vyadyotanta sma vidyutaḥ /
ādāya meṣāv āyāntaṃ nagnamaikṣata sā patim // BhP_09.14.031 //

ailo 'pi śayane jāyāmapaśyan vimanā iva /
taccitto vihvalaḥ śocan babhrāmonmattavan mahīm // BhP_09.14.032 //

sa tāṃ vīkṣya kurukṣetre sarasvatyāṃ ca tatsakhīḥ /
pañca prahṛṣṭavadanaḥ prāha sūktaṃ purūravāḥ // BhP_09.14.033 //

aho jāye tiṣṭha tiṣṭha ghore na tyaktumarhasi /
māṃ tvamadyāpyanirvṛtya vacāṃsi kṛṇavāvahai // BhP_09.14.034 //

sudeho 'yaṃ patatyatra devi dūraṃ hṛtastvayā /
khādantyenaṃ vṛkā gṛdhrāstvatprasādasya nāspadam // BhP_09.14.035 //

BhP_09.14.036/0 urvaśyuvāca

mā mṛthāḥ puruṣo 'si tvaṃ mā sma tvādyurvṛkā ime /
kvāpi sakhyaṃ na vai strīṇāṃ vṛkāṇāṃ hṛdayaṃ yathā // BhP_09.14.036 //

striyo hyakaruṇāḥ krūrā durmarṣāḥ priyasāhasāḥ /
ghnantyalpārthe 'pi viśrabdhaṃ patiṃ bhrātaramapyuta // BhP_09.14.037 //

vidhāyālīkaviśrambhamajñeṣu tyaktasauhṛdāḥ /
navaṃ navamabhīpsantyaḥ puṃścalyaḥ svairavṛttayaḥ // BhP_09.14.038 //

saṃvatsarānte hi bhavān ekarātraṃ mayeśvaraḥ /
raṃsyatyapatyāni ca te bhaviṣyantyaparāṇi bhoḥ // BhP_09.14.039 //

antarvatnīmupālakṣya devīṃ sa prayayau purīm /
punastatra gato 'bdānte urvaśīṃ vīramātaram // BhP_09.14.040 //

upalabhya mudā yuktaḥ samuvāsa tayā niśām /
athainamurvaśī prāha kṛpaṇaṃ virahāturam // BhP_09.14.041 //

gandharvān upadhāvemāṃstubhyaṃ dāsyanti māmiti /
tasya saṃstuvatastuṣṭā agnisthālīṃ dadurnṛpa /
urvaśīṃ manyamānastāṃ so 'budhyata caran vane // BhP_09.14.042 //

sthālīṃ nyasya vane gatvā gṛhān ādhyāyato niśi /
tretāyāṃ sampravṛttāyāṃ manasi trayyavartata // BhP_09.14.043 //

sthālīsthānaṃ gato 'śvatthaṃ śamīgarbhaṃ vilakṣya saḥ /
tena dve araṇī kṛtvā urvaśīlokakāmyayā // BhP_09.14.044 //

urvaśīṃ mantrato dhyāyannadharāraṇimuttarām /
ātmānamubhayormadhye yat tat prajananaṃ prabhuḥ // BhP_09.14.045 //

tasya nirmanthanāj jāto jātavedā vibhāvasuḥ /
trayyā sa vidyayā rājñā putratve kalpitastrivṛt // BhP_09.14.046 //

tenāyajata yajñeśaṃ bhagavantamadhokṣajam /
urvaśīlokamanvicchan sarvadevamayaṃ harim // BhP_09.14.047 //

eka eva purā vedaḥ praṇavaḥ sarvavāṅmayaḥ /
devo nārāyaṇo nānya eko 'gnirvarṇa eva ca // BhP_09.14.048 //

purūravasa evāsīt trayī tretāmukhe nṛpa /
agninā prajayā rājā lokaṃ gāndharvameyivān // BhP_09.14.049 //

BhP_09.15.001/0 śrībādarāyaṇiruvāca

ailasya corvaśīgarbhāt ṣaḍ āsannātmajā nṛpa /
āyuḥ śrutāyuḥ satyāyū rayo 'tha vijayo jayaḥ // BhP_09.15.001 //

śrutāyorvasumān putraḥ satyāyośca śrutañjayaḥ /
rayasya suta ekaśca jayasya tanayo 'mitaḥ // BhP_09.15.002 //

bhīmastu vijayasyātha kāñcano hotrakastataḥ /
tasya jahnuḥ suto gaṅgāṃ gaṇḍūṣīkṛtya yo 'pibat /
jahnostu purustasyātha balākaścātmajo 'jakaḥ // BhP_09.15.003 //

tataḥ kuśaḥ kuśasyāpi kuśāmbustanayo vasuḥ /
kuśanābhaśca catvāro gādhirāsīt kuśāmbujaḥ // BhP_09.15.004 //

tasya satyavatīṃ kanyāmṛcīko 'yācata dvijaḥ /
varaṃ visadṛśaṃ matvā gādhirbhārgavamabravīt // BhP_09.15.005 //

ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām /
sahasraṃ dīyatāṃ śulkaṃ kanyāyāḥ kuśikā vayam // BhP_09.15.006 //

ityuktastanmataṃ jñātvā gataḥ sa varuṇāntikam /
ānīya dattvā tān aśvān upayeme varānanām // BhP_09.15.007 //

sa ṛṣiḥ prārthitaḥ patnyā śvaśrvā cāpatyakāmyayā /
śrapayitvobhayairmantraiścaruṃ snātuṃ gato muniḥ // BhP_09.15.008 //

tāvat satyavatī mātrā svacaruṃ yācitā satī /
śreṣṭhaṃ matvā tayāyacchan mātre māturadat svayam // BhP_09.15.009 //

tadviditvā muniḥ prāha patnīṃ kaṣṭamakāraṣīḥ /
ghoro daṇḍadharaḥ putro bhrātā te brahmavittamaḥ // BhP_09.15.010 //

prasāditaḥ satyavatyā maivaṃ bhūriti bhārgavaḥ /
atha tarhi bhavet pautrojamadagnistato 'bhavat // BhP_09.15.011 //

sā cābhūt sumahatpuṇyā kauśikī lokapāvanī /
reṇoḥ sutāṃ reṇukāṃ vai jamadagniruvāha yām // BhP_09.15.012 //

tasyāṃ vai bhārgavaṛṣeḥ sutā vasumadādayaḥ /
yavīyān jajña eteṣāṃ rāma ityabhiviśrutaḥ // BhP_09.15.013 //

yamāhurvāsudevāṃśaṃ haihayānāṃ kulāntakam /
triḥsaptakṛtvo ya imāṃ cakre niḥkṣatriyāṃ mahīm // BhP_09.15.014 //

dṛptaṃ kṣatraṃ bhuvo bhāramabrahmaṇyamanīnaśat /
rajastamovṛtamahan phalgunyapi kṛte 'ṃhasi // BhP_09.15.015 //

BhP_09.15.016/0 śrīrājovāca

kiṃ tadaṃho bhagavato rājanyairajitātmabhiḥ /
kṛtaṃ yena kulaṃ naṣṭaṃ kṣatriyāṇāmabhīkṣṇaśaḥ // BhP_09.15.016 //

BhP_09.15.017/0 śrībādarāyaṇiruvāca

haihayānāmadhipatirarjunaḥ kṣatriyarṣabhaḥ /
dattaṃ nārāyaṇāṃśāṃśamārādhya parikarmabhiḥ // BhP_09.15.017 //

bāhūn daśaśataṃ lebhe durdharṣatvamarātiṣu /
avyāhatendriyaujaḥ śrī tejovīryayaśobalam // BhP_09.15.018 //

yogeśvaratvamaiśvaryaṃ guṇā yatrāṇimādayaḥ /
cacārāvyāhatagatirlokeṣu pavano yathā // BhP_09.15.019 //

strīratnairāvṛtaḥ krīḍan revāmbhasi madotkaṭaḥ /
vaijayantīṃ srajaṃ bibhradrurodha saritaṃ bhujaiḥ // BhP_09.15.020 //

viplāvitaṃ svaśibiraṃ pratisrotaḥsarijjalaiḥ /
nāmṛṣyat tasya tadvīryaṃ vīramānī daśānanaḥ // BhP_09.15.021 //

gṛhīto līlayā strīṇāṃ samakṣaṃ kṛtakilbiṣaḥ /
māhiṣmatyāṃ sanniruddho mukto yena kapiryathā // BhP_09.15.022 //

sa ekadā tu mṛgayāṃ vicaran vijane vane /
yadṛcchayāśramapadaṃ jamadagnerupāviśat // BhP_09.15.023 //

tasmai sa naradevāya munirarhaṇamāharat /
sasainyāmātyavāhāya haviṣmatyā tapodhanaḥ // BhP_09.15.024 //

sa vai ratnaṃ tu taddṛṣṭvā ātmaiśvaryātiśāyanam /
tan nādriyatāgnihotryāṃ sābhilāṣaḥ sahaihayaḥ // BhP_09.15.025 //

havirdhānīmṛṣerdarpān narān hartumacodayat /
te ca māhiṣmatīṃ ninyuḥ savatsāṃ krandatīṃ balāt // BhP_09.15.026 //

atha rājani niryāte rāma āśrama āgataḥ /
śrutvā tat tasya daurātmyaṃ cukrodhāhirivāhataḥ // BhP_09.15.027 //

ghoramādāya paraśuṃ satūṇaṃ varma kārmukam /
anvadhāvata durmarṣo mṛgendra iva yūthapam // BhP_09.15.028 //

tamāpatantaṃ bhṛguvaryamojasā dhanurdharaṃ bāṇaparaśvadhāyudham /
aiṇeyacarmāmbaramarkadhāmabhir yutaṃ jaṭābhirdadṛśe purīṃ viśan // BhP_09.15.029 //

acodayaddhastirathāśvapattibhir gadāsibāṇarṣṭiśataghniśaktibhiḥ /
akṣauhiṇīḥ saptadaśātibhīṣaṇās tā rāma eko bhagavān asūdayat // BhP_09.15.030 //

yato yato 'sau praharatparaśvadho mano 'nilaujāḥ paracakrasūdanaḥ /
tataś tatas chinnabhujorukandharā nipetururvyāṃ hatasūtavāhanāḥ // BhP_09.15.031 //

dṛṣṭvā svasainyaṃ rudhiraughakardame raṇājire rāmakuṭhārasāyakaiḥ /
vivṛkṇavarmadhvajacāpavigrahaṃ nipātitaṃ haihaya āpatadruṣā // BhP_09.15.032 //

athārjunaḥ pañcaśateṣu bāhubhir dhanuḥṣu bāṇān yugapat sa sandadhe /
rāmāya rāmo 'strabhṛtāṃ samagraṇīs tānyekadhanveṣubhirācchinat samam // BhP_09.15.033 //

punaḥ svahastairacalān mṛdhe 'ṅghripān utkṣipya vegādabhidhāvato yudhi /
bhujān kuṭhāreṇa kaṭhoraneminā ciccheda rāmaḥ prasabhaṃ tv aheriva // BhP_09.15.034 //

kṛttabāhoḥ śirastasya gireḥ śṛṅgamivāharat /
hate pitari tatputrā ayutaṃ dudruvurbhayāt // BhP_09.15.035 //

agnihotrīmupāvartya savatsāṃ paravīrahā /
samupetyāśramaṃ pitre parikliṣṭāṃ samarpayat // BhP_09.15.036 //

svakarma tat kṛtaṃ rāmaḥ pitre bhrātṛbhya eva ca /
varṇayāmāsa tac chrutvājamadagnirabhāṣata // BhP_09.15.037 //

rāma rāma mahābāho bhavān pāpamakāraṣīt /
avadhīn naradevaṃ yat sarvadevamayaṃ vṛthā // BhP_09.15.038 //

vayaṃ hi brāhmaṇāstāta kṣamayārhaṇatāṃ gatāḥ /
yayā lokagururdevaḥ pārameṣṭhyamagāt padam // BhP_09.15.039 //

kṣamayā rocate lakṣmīrbrāhmī saurī yathā prabhā /
kṣamiṇāmāśu bhagavāṃstuṣyate harirīśvaraḥ // BhP_09.15.040 //

rājño mūrdhābhiṣiktasya vadho brahmavadhādguruḥ /
tīrthasaṃsevayā cāṃho jahyaṅgācyutacetanaḥ // BhP_09.15.041 //

BhP_09.16.001/0 śrīśuka uvāca

pitropaśikṣito rāmastatheti kurunandana /
saṃvatsaraṃ tīrthayātrāṃ caritvāśramamāvrajat // BhP_09.16.001 //

kadācidreṇukā yātā gaṅgāyāṃ padmamālinam /
gandharvarājaṃ krīḍantamapsarobhirapaśyata // BhP_09.16.002 //

vilokayantī krīḍantamudakārthaṃ nadīṃ gatā /
homavelāṃ na sasmāra kiñcic citrarathaspṛhā // BhP_09.16.003 //

kālātyayaṃ taṃ vilokya muneḥ śāpaviśaṅkitā /
āgatya kalaśaṃ tasthau purodhāya kṛtāñjaliḥ // BhP_09.16.004 //

vyabhicāraṃ munirjñātvā patnyāḥ prakupito 'bravīt /
ghnataināṃ putrakāḥ pāpāmityuktāste na cakrire // BhP_09.16.005 //

rāmaḥ sañcoditaḥ pitrā bhrāt-n mātrā sahāvadhīt /
prabhāvajño muneḥ samyak samādhestapasaśca saḥ // BhP_09.16.006 //

vareṇa cchandayāmāsa prītaḥ satyavatīsutaḥ /
vavre hatānāṃ rāmo 'pi jīvitaṃ cāsmṛtiṃ vadhe // BhP_09.16.007 //

uttasthuste kuśalino nidrāpāya ivāñjasā /
piturvidvāṃstapovīryaṃ rāmaścakre suhṛdvadham // BhP_09.16.008 //

ye 'rjunasya sutā rājan smarantaḥ svapiturvadham /
rāmavīryaparābhūtā lebhire śarma na kvacit // BhP_09.16.009 //

ekadāśramato rāme sabhrātari vanaṃ gate /
vairaṃ siṣādhayiṣavo labdhacchidrā upāgaman // BhP_09.16.010 //

dṛṣṭvāgnyāgāra āsīnamāveśitadhiyaṃ munim /
bhagavatyuttamaśloke jaghnuste pāpaniścayāḥ // BhP_09.16.011 //

yācyamānāḥ kṛpaṇayā rāmamātrātidāruṇāḥ /
prasahya śira utkṛtya ninyuste kṣatrabandhavaḥ // BhP_09.16.012 //

reṇukā duḥkhaśokārtā nighnantyātmānamātmanā /
rāma rāmeti tāteti vicukrośoccakaiḥ satī // BhP_09.16.013 //

tadupaśrutya dūrasthā hā rāmetyārtavat svanam /
tvarayāśramamāsādya dadṛśuḥ pitaraṃ hatam // BhP_09.16.014 //

te duḥkharoṣāmarṣārti śokavegavimohitāḥ /
hā tāta sādho dharmiṣṭha tyaktvāsmān svargato bhavān // BhP_09.16.015 //

vilapyaivaṃ piturdehaṃ nidhāya bhrātṛṣu svayam /
pragṛhya paraśuṃ rāmaḥ kṣatrāntāya mano dadhe // BhP_09.16.016 //

gatvā māhiṣmatīṃ rāmo brahmaghnavihataśriyam /
teṣāṃ sa śīrṣabhī rājan madhye cakre mahāgirim // BhP_09.16.017 //

tadraktena nadīṃ ghorāmabrahmaṇyabhayāvahām /
hetuṃ kṛtvā pitṛvadhaṃ kṣatre 'maṅgalakāriṇi // BhP_09.16.018 //

triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
samantapañcake cakre śoṇitodān hradān nava // BhP_09.16.019 //

pituḥ kāyena sandhāya śira ādāya barhiṣi /
sarvadevamayaṃ devamātmānamayajan makhaiḥ // BhP_09.16.020 //

dadau prācīṃ diśaṃ hotre brahmaṇe dakṣiṇāṃ diśam /
adhvaryave pratīcīṃ vai udgātre uttarāṃ diśam // BhP_09.16.021 //

anyebhyo 'vāntaradiśaḥ kaśyapāya ca madhyataḥ /
āryāvartamupadraṣṭre sadasyebhyastataḥ param // BhP_09.16.022 //

tataścāvabhṛthasnāna vidhūtāśeṣakilbiṣaḥ /
sarasvatyāṃ mahānadyāṃ reje vyabbhra ivāṃśumān // BhP_09.16.023 //

svadehaṃ jamadagnistu labdhvā saṃjñānalakṣaṇam /
ṛṣīṇāṃ maṇḍale so 'bhūt saptamo rāmapūjitaḥ // BhP_09.16.024 //

jāmadagnyo 'pi bhagavān rāmaḥ kamalalocanaḥ /
āgāminyantare rājan vartayiṣyati vai bṛhat // BhP_09.16.025 //

āste 'dyāpi mahendrādrau nyastadaṇḍaḥ praśāntadhīḥ /
upagīyamānacaritaḥ siddhagandharvacāraṇaiḥ // BhP_09.16.026 //

evaṃ bhṛguṣu viśvātmā bhagavān harirīśvaraḥ /
avatīrya paraṃ bhāraṃ bhuvo 'han bahuśo nṛpān // BhP_09.16.027 //

gādherabhūn mahātejāḥ samiddha iva pāvakaḥ /
tapasā kṣātramutsṛjya yo lebhe brahmavarcasam // BhP_09.16.028 //

viśvāmitrasya caivāsan putrā ekaśataṃ nṛpa /
madhyamastu madhucchandā madhucchandasa eva te // BhP_09.16.029 //

putraṃ kṛtvā śunaḥśephaṃ devarātaṃ ca bhārgavam /
ājīgartaṃ sutān āha jyeṣṭha eṣa prakalpyatām // BhP_09.16.030 //

yo vai hariścandramakhe vikrītaḥ puruṣaḥ paśuḥ /
stutvā devān prajeśādīn mumuce pāśabandhanāt // BhP_09.16.031 //

yo rāto devayajane devairgādhiṣu tāpasaḥ /
devarāta iti khyātaḥ śunaḥśephastu bhārgavaḥ // BhP_09.16.032 //

ye madhucchandaso jyeṣṭhāḥ kuśalaṃ menire na tat /
aśapat tān muniḥ kruddho mlecchā bhavata durjanāḥ // BhP_09.16.033 //

sa hovāca madhucchandāḥ sārdhaṃ pañcāśatā tataḥ /
yan no bhavān sañjānīte tasmiṃstiṣṭhāmahe vayam // BhP_09.16.034 //

jyeṣṭhaṃ mantradṛśaṃ cakrustvāmanvañco vayaṃ sma hi /
viśvāmitraḥ sutān āha vīravanto bhaviṣyatha /
ye mānaṃ me 'nugṛhṇanto vīravantamakarta mām // BhP_09.16.035 //

eṣa vaḥ kuśikā vīro devarātastamanvita /
anye cāṣṭakahārīta jayakratumadādayaḥ // BhP_09.16.036 //

evaṃ kauśikagotraṃ tu viśvāmitraiḥ pṛthagvidham /
pravarāntaramāpannaṃ taddhi caivaṃ prakalpitam // BhP_09.16.037 //

BhP_09.17.001/0 śrībādarāyaṇiruvāca

yaḥ purūravasaḥ putra āyustasyābhavan sutāḥ /
nahuṣaḥ kṣatravṛddhaśca rajī rābhaśca vīryavān // BhP_09.17.001 //

anenā iti rājendra śṛṇu kṣatravṛdho 'nvayam /
kṣatravṛddhasutasyāsan suhotrasyātmajāstrayaḥ // BhP_09.17.002 //

kāśyaḥ kuśo gṛtsamada iti gṛtsamadādabhūt /
śunakaḥ śaunako yasya bahvṛcapravaro muniḥ // BhP_09.17.003 //

kāśyasya kāśistatputro rāṣṭro dīrghatamaḥpitā /
dhanvantarirdīrghatamasa āyurvedapravartakaḥ // BhP_09.17.004 //

yajñabhug vāsudevāṃśaḥ smṛtamātrārtināśanaḥ /
tatputraḥ ketumān asya jajñe bhīmarathastataḥ // BhP_09.17.005 //

divodāso dyumāṃstasmāt pratardana iti smṛtaḥ /
sa eva śatrujidvatsa ṛtadhvaja itīritaḥ /
tathā kuvalayāśveti prokto 'larkādayastataḥ // BhP_09.17.006 //

ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca /
nālarkādaparo rājan bubhuje medinīṃ yuvā // BhP_09.17.007 //

alarkāt santatistasmāt sunītho 'tha niketanaḥ /
dharmaketuḥ sutastasmāt satyaketurajāyata // BhP_09.17.008 //

dhṛṣṭaketustatastasmāt sukumāraḥ kṣitīśvaraḥ /
vītihotro 'sya bhargo 'to bhārgabhūmirabhūn nṛpa // BhP_09.17.009 //

itīme kāśayo bhūpāḥ kṣatravṛddhānvayāyinaḥ /
rābhasya rabhasaḥ putro gambhīraścākriyastataḥ // BhP_09.17.010 //

tadgotraṃ brahmavij jajñe śṛṇu vaṃśamanenasaḥ /
śuddhastataḥ śucistasmāc citrakṛddharmasārathiḥ // BhP_09.17.011 //

tataḥ śāntarajo jajñe kṛtakṛtyaḥ sa ātmavān /
rajeḥ pañcaśatānyāsan putrāṇāmamitaujasām // BhP_09.17.012 //

devairabhyarthito daityān hatvendrāyādadāddivam /
indrastasmai punardattvā gṛhītvā caraṇau rajeḥ // BhP_09.17.013 //

ātmānamarpayāmāsa prahrādādyariśaṅkitaḥ /
pitaryuparate putrā yācamānāya no daduḥ // BhP_09.17.014 //

triviṣṭapaṃ mahendrāya yajñabhāgān samādaduḥ /
guruṇā hūyamāne 'gnau balabhit tanayān rajeḥ // BhP_09.17.015 //

avadhīdbhraṃśitān mārgān na kaścidavaśeṣitaḥ /
kuśāt pratiḥ kṣātravṛddhāt sañjayastatsuto jayaḥ // BhP_09.17.016 //

tataḥ kṛtaḥ kṛtasyāpi jajñe haryabalo nṛpaḥ /
sahadevastato hīno jayasenastu tatsutaḥ // BhP_09.17.017 //

saṅkṛtistasya ca jayaḥ kṣatradharmā mahārathaḥ /
kṣatravṛddhānvayā bhūpā ime śṛṇv atha nāhuṣān // BhP_09.17.018 //

BhP_09.18.001/0 śrīśuka uvāca

yatiryayātiḥ saṃyātirāyatirviyatiḥ kṛtiḥ /
ṣaḍ ime nahuṣasyāsannindriyāṇīva dehinaḥ // BhP_09.18.001 //

rājyaṃ naicchadyatiḥ pitrā dattaṃ tatpariṇāmavit /
yatra praviṣṭaḥ puruṣa ātmānaṃ nāvabudhyate // BhP_09.18.002 //

pitari bhraṃśite sthānādindrāṇyā dharṣaṇāddvijaiḥ /
prāpite 'jagaratvaṃ vai yayātirabhavan nṛpaḥ // BhP_09.18.003 //

catasṛṣv ādiśaddikṣu bhrāt-n bhrātā yavīyasaḥ /
kṛtadāro jugoporvīṃ kāvyasya vṛṣaparvaṇaḥ // BhP_09.18.004 //

BhP_09.18.005/0 śrīrājovāca

brahmarṣirbhagavān kāvyaḥ kṣatrabandhuśca nāhuṣaḥ /
rājanyaviprayoḥ kasmādvivāhaḥ pratilomakaḥ // BhP_09.18.005 //

BhP_09.18.006/0 śrīśuka uvāca

ekadā dānavendrasya śarmiṣṭhā nāma kanyakā /
sakhīsahasrasaṃyuktā guruputryā ca bhāminī // BhP_09.18.006 //

devayānyā purodyāne puṣpitadrumasaṅkule /
vyacarat kalagītāli nalinīpuline 'balā // BhP_09.18.007 //

tā jalāśayamāsādya kanyāḥ kamalalocanāḥ /
tīre nyasya dukūlāni vijahruḥ siñcatīrmithaḥ // BhP_09.18.008 //

vīkṣya vrajantaṃ giriśaṃ saha devyā vṛṣasthitam /
sahasottīrya vāsāṃsi paryadhurvrīḍitāḥ striyaḥ // BhP_09.18.009 //

śarmiṣṭhājānatī vāso guruputryāḥ samavyayat /
svīyaṃ matvā prakupitā devayānīdamabravīt // BhP_09.18.010 //

aho nirīkṣyatāmasyā dāsyāḥ karma hyasāmpratam /
asmaddhāryaṃ dhṛtavatī śunīva haviradhvare // BhP_09.18.011 //

yairidaṃ tapasā sṛṣṭaṃ mukhaṃ puṃsaḥ parasya ye /
dhāryate yairiha jyotiḥ śivaḥ panthāḥ pradarśitaḥ // BhP_09.18.012 //

yān vandantyupatiṣṭhante lokanāthāḥ sureśvarāḥ /
bhagavān api viśvātmā pāvanaḥ śrīniketanaḥ // BhP_09.18.013 //

vayaṃ tatrāpi bhṛgavaḥ śiṣyo 'syā naḥ pitāsuraḥ /
asmaddhāryaṃ dhṛtavatī śūdro vedamivāsatī // BhP_09.18.014 //

evaṃ kṣipantīṃ śarmiṣṭhā guruputrīmabhāṣata /
ruṣā śvasantyuraṅgīva dharṣitā daṣṭadacchadā // BhP_09.18.015 //

ātmavṛttamavijñāya katthase bahu bhikṣuki /
kiṃ na pratīkṣase 'smākaṃ gṛhān balibhujo yathā // BhP_09.18.016 //

evaṃvidhaiḥ suparuṣaiḥ kṣiptvācāryasutāṃ satīm /
śarmiṣṭhā prākṣipat kūpe vāsaścādāya manyunā // BhP_09.18.017 //

tasyāṃ gatāyāṃ svagṛhaṃ yayātirmṛgayāṃ caran /
prāpto yadṛcchayā kūpe jalārthī tāṃ dadarśa ha // BhP_09.18.018 //

dattvā svamuttaraṃ vāsastasyai rājā vivāsase /
gṛhītvā pāṇinā pāṇimujjahāra dayāparaḥ // BhP_09.18.019 //

taṃ vīramāhauśanasī premanirbharayā girā /
rājaṃstvayā gṛhīto me pāṇiḥ parapurañjaya // BhP_09.18.020 //

hastagrāho 'paro mā bhūdgṛhītāyāstvayā hi me /
eṣa īśakṛto vīra sambandho nau na pauruṣaḥ /
yadidaṃ kūpamagnāyā bhavato darśanaṃ mama // BhP_09.18.021 //

na brāhmaṇo me bhavitā hastagrāho mahābhuja /
kacasya bārhaspatyasya śāpādyamaśapaṃ purā // BhP_09.18.022 //

yayātiranabhipretaṃ daivopahṛtamātmanaḥ /
manastu tadgataṃ buddhvā pratijagrāha tadvacaḥ // BhP_09.18.023 //

gate rājani sā dhīre tatra sma rudatī pituḥ /
nyavedayat tataḥ sarvamuktaṃ śarmiṣṭhayā kṛtam // BhP_09.18.024 //

durmanā bhagavān kāvyaḥ paurohityaṃ vigarhayan /
stuvan vṛttiṃ ca kāpotīṃ duhitrā sa yayau purāt // BhP_09.18.025 //

vṛṣaparvā tamājñāya pratyanīkavivakṣitam /
guruṃ prasādayan mūrdhnā pādayoḥ patitaḥ pathi // BhP_09.18.026 //

kṣaṇārdhamanyurbhagavān śiṣyaṃ vyācaṣṭa bhārgavaḥ /
kāmo 'syāḥ kriyatāṃ rājan naināṃ tyaktumihotsahe // BhP_09.18.027 //

tathetyavasthite prāha devayānī manogatam /
pitrā dattā yato yāsye sānugā yātu māmanu // BhP_09.18.028 //

pitrā dattā devayānyai śarmiṣṭhā sānugā tadā /
svānāṃ tat saṅkaṭaṃ vīkṣya tadarthasya ca gauravam /
devayānīṃ paryacarat strīsahasreṇa dāsavat // BhP_09.18.029 //

nāhuṣāya sutāṃ dattvā saha śarmiṣṭhayośanā /
tamāha rājan charmiṣṭhāmādhāstalpe na karhicit // BhP_09.18.030 //

vilokyauśanasīṃ rājañ charmiṣṭhā suprajāṃ kvacit /
tameva vavre rahasi sakhyāḥ patimṛtau satī // BhP_09.18.031 //

rājaputryārthito 'patye dharmaṃ cāvekṣya dharmavit /
smaran chukravacaḥ kāle diṣṭamevābhyapadyata // BhP_09.18.032 //

yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī // BhP_09.18.033 //

garbhasambhavamāsuryā bharturvijñāya māninī /
devayānī piturgehaṃ yayau krodhavimūrchitā // BhP_09.18.034 //

priyāmanugataḥ kāmī vacobhirupamantrayan /
na prasādayituṃ śeke pādasaṃvāhanādibhiḥ // BhP_09.18.035 //

śukrastamāha kupitaḥ strīkāmānṛtapūruṣa /
tvāṃ jarā viśatāṃ manda virūpakaraṇī nṛṇām // BhP_09.18.036 //

BhP_09.18.037/0 śrīyayātiruvāca

atṛpto 'smyadya kāmānāṃ brahman duhitari sma te /
vyatyasyatāṃ yathākāmaṃ vayasā yo 'bhidhāsyati // BhP_09.18.037 //

iti labdhavyavasthānaḥ putraṃ jyeṣṭhamavocata /
yado tāta pratīcchemāṃ jarāṃ dehi nijaṃ vayaḥ // BhP_09.18.038 //

mātāmahakṛtāṃ vatsa na tṛpto viṣayeṣv aham /
vayasā bhavadīyena raṃsye katipayāḥ samāḥ // BhP_09.18.039 //

BhP_09.18.040/0 śrīyaduruvāca

notsahe jarasā sthātumantarā prāptayā tava /
aviditvā sukhaṃ grāmyaṃ vaitṛṣṇyaṃ naiti pūruṣaḥ // BhP_09.18.040 //

turvasuścoditaḥ pitrā druhyuścānuśca bhārata /
pratyācakhyuradharmajñā hyanitye nityabuddhayaḥ // BhP_09.18.041 //

apṛcchat tanayaṃ pūruṃ vayasonaṃ guṇādhikam /
na tvamagrajavadvatsa māṃ pratyākhyātumarhasi // BhP_09.18.042 //

BhP_09.18.043/0 śrīpūruruvāca

ko nu loke manuṣyendra piturātmakṛtaḥ pumān /
pratikartuṃ kṣamo yasya prasādādvindate param // BhP_09.18.043 //

uttamaścintitaṃ kuryāt proktakārī tu madhyamaḥ /
adhamo 'śraddhayā kuryādakartoccaritaṃ pituḥ // BhP_09.18.044 //

iti pramuditaḥ pūruḥ pratyagṛhṇāj jarāṃ pituḥ /
so 'pi tadvayasā kāmān yathāvaj jujuṣe nṛpa // BhP_09.18.045 //

saptadvīpapatiḥ saṃyak pitṛvat pālayan prajāḥ /
yathopajoṣaṃ viṣayāñ jujuṣe 'vyāhatendriyaḥ // BhP_09.18.046 //

devayānyapyanudinaṃ manovāgdehavastubhiḥ /
preyasaḥ paramāṃ prītimuvāha preyasī rahaḥ // BhP_09.18.047 //

ayajadyajñapuruṣaṃ kratubhirbhūridakṣiṇaiḥ /
sarvadevamayaṃ devaṃ sarvavedamayaṃ harim // BhP_09.18.048 //

yasminnidaṃ viracitaṃ vyomnīva jaladāvaliḥ /
nāneva bhāti nābhāti svapnamāyāmanorathaḥ // BhP_09.18.049 //

tameva hṛdi vinyasya vāsudevaṃ guhāśayam /
nārāyaṇamaṇīyāṃsaṃ nirāśīrayajat prabhum // BhP_09.18.050 //

evaṃ varṣasahasrāṇi manaḥṣaṣṭhairmanaḥsukham /
vidadhāno 'pi nātṛpyat sārvabhaumaḥ kadindriyaiḥ // BhP_09.18.051 //

BhP_09.19.001/0 śrīśuka uvāca

sa itthamācaran kāmān straiṇo 'pahnavamātmanaḥ /
buddhvā priyāyai nirviṇṇo gāthāmetāmagāyata // BhP_09.19.001 //

śṛṇu bhārgavyamūṃ gāthāṃ madvidhācaritāṃ bhuvi /
dhīrā yasyānuśocanti vane grāmanivāsinaḥ // BhP_09.19.002 //

basta eko vane kaścidvicinvan priyamātmanaḥ /
dadarśa kūpe patitāṃ svakarmavaśagāmajām // BhP_09.19.003 //

tasyā uddharaṇopāyaṃ bastaḥ kāmī vicintayan /
vyadhatta tīrthamuddhṛtya viṣāṇāgreṇa rodhasī // BhP_09.19.004 //

sottīrya kūpāt suśroṇī tameva cakame kila /
tayā vṛtaṃ samudvīkṣya bahvyo 'jāḥ kāntakāminīḥ // BhP_09.19.005 //

pīvānaṃ śmaśrulaṃ preṣṭhaṃ mīḍhvāṃsaṃ yābhakovidam /
sa eko 'javṛṣastāsāṃ bahvīnāṃ rativardhanaḥ /
reme kāmagrahagrasta ātmānaṃ nāvabudhyata // BhP_09.19.006 //

tameva preṣṭhatamayā ramamāṇamajānyayā /
vilokya kūpasaṃvignā nāmṛṣyadbastakarma tat // BhP_09.19.007 //

taṃ durhṛdaṃ suhṛdrūpaṃ kāminaṃ kṣaṇasauhṛdam /
indriyārāmamutsṛjya svāminaṃ duḥkhitā yayau // BhP_09.19.008 //

so 'pi cānugataḥ straiṇaḥ kṛpaṇastāṃ prasāditum /
kurvanniḍaviḍākāraṃ nāśaknot pathi sandhitum // BhP_09.19.009 //

tasya tatra dvijaḥ kaścidajāsvāmyacchinadruṣā /
lambantaṃ vṛṣaṇaṃ bhūyaḥ sandadhe 'rthāya yogavit // BhP_09.19.010 //

sambaddhavṛṣaṇaḥ so 'pi hyajayā kūpalabdhayā /
kālaṃ bahutithaṃ bhadre kāmairnādyāpi tuṣyati // BhP_09.19.011 //

tathāhaṃ kṛpaṇaḥ subhru bhavatyāḥ premayantritaḥ /
ātmānaṃ nābhijānāmi mohitastava māyayā // BhP_09.19.012 //

yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
na duhyanti manaḥprītiṃ puṃsaḥ kāmahatasya te // BhP_09.19.013 //

na jātu kāmaḥ kāmānāmupabhogena śāṃyati /
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // BhP_09.19.014 //

yadā na kurute bhāvaṃ sarvabhūteṣv amaṅgalam /
samadṛṣṭestadā puṃsaḥ sarvāḥ sukhamayā diśaḥ // BhP_09.19.015 //

yā dustyajā durmatibhirjīryato yā na jīryate /
tāṃ tṛṣṇāṃ duḥkhanivahāṃ śarmakāmo drutaṃ tyajet // BhP_09.19.016 //

mātrā svasrā duhitrā vā nāviviktāsano bhavet /
balavān indriyagrāmo vidvāṃsamapi karṣati // BhP_09.19.017 //

pūrṇaṃ varṣasahasraṃ me viṣayān sevato 'sakṛt /
tathāpi cānusavanaṃ tṛṣṇā teṣūpajāyate // BhP_09.19.018 //

tasmādetāmahaṃ tyaktvā brahmaṇyadhyāya mānasam /
nirdvandvo nirahaṅkāraścariṣyāmi mṛgaiḥ saha // BhP_09.19.019 //

dṛṣṭaṃ śrutamasadbuddhvā nānudhyāyen na sandiśet /
saṃsṛtiṃ cātmanāśaṃ ca tatra vidvān sa ātmadṛk // BhP_09.19.020 //

ityuktvā nāhuṣo jāyāṃ tadīyaṃ pūrave vayaḥ /
dattvā svajarasaṃ tasmādādade vigataspṛhaḥ // BhP_09.19.021 //

diśi dakṣiṇapūrvasyāṃ druhyuṃ dakṣiṇato yadum /
pratīcyāṃ turvasuṃ cakra udīcyāmanumīśvaram // BhP_09.19.022 //

bhūmaṇḍalasya sarvasya pūrumarhattamaṃ viśām /
abhiṣicyāgrajāṃstasya vaśe sthāpya vanaṃ yayau // BhP_09.19.023 //

āsevitaṃ varṣapūgān ṣaḍvargaṃ viṣayeṣu saḥ /
kṣaṇena mumuce nīḍaṃ jātapakṣa iva dvijaḥ // BhP_09.19.024 //

sa tatra nirmuktasamastasaṅga ātmānubhūtyā vidhutatriliṅgaḥ /
pare 'male brahmaṇi vāsudeve lebhe gatiṃ bhāgavatīṃ pratītaḥ // BhP_09.19.025 //

śrutvā gāthāṃ devayānī mene prastobhamātmanaḥ /
strīpuṃsoḥ snehavaiklavyāt parihāsamiveritam // BhP_09.19.026 //

sā sannivāsaṃ suhṛdāṃ prapāyāmiva gacchatām /
vijñāyeśvaratantrāṇāṃ māyāviracitaṃ prabhoḥ // BhP_09.19.027 //

sarvatra saṅgamutsṛjya svapnaupamyena bhārgavī /
kṛṣṇe manaḥ samāveśya vyadhunol liṅgamātmanaḥ // BhP_09.19.028 //

namastubhyaṃ bhagavate vāsudevāya vedhase /
sarvabhūtādhivāsāya śāntāya bṛhate namaḥ // BhP_09.19.029 //

BhP_09.20.001/0 śrībādarāyaṇiruvāca

pūrorvaṃśaṃ pravakṣyāmi yatra jāto 'si bhārata /
yatra rājarṣayo vaṃśyā brahmavaṃśyāśca jajñire // BhP_09.20.001 //

janamejayo hyabhūt pūroḥ pracinvāṃstatsutastataḥ /
pravīro 'tha manusyurvai tasmāc cārupado 'bhavat // BhP_09.20.002 //

tasya sudyurabhūt putrastasmādbahugavastataḥ /
saṃyātistasyāhaṃyātī raudrāśvastatsutaḥ smṛtaḥ // BhP_09.20.003 //

ṛteyustasya kakṣeyuḥ sthaṇḍileyuḥ kṛteyukaḥ /
jaleyuḥ sannateyuśca dharmasatyavrateyavaḥ // BhP_09.20.004 //

daśaite 'psarasaḥ putrā vaneyuścāvamaḥ smṛtaḥ /
ghṛtācyāmindriyāṇīva mukhyasya jagadātmanaḥ // BhP_09.20.005 //

ṛteyo rantināvo 'bhūt trayastasyātmajā nṛpa /
sumatirdhruvo 'pratirathaḥ kaṇvo 'pratirathātmajaḥ // BhP_09.20.006 //

tasya medhātithistasmāt praskannādyā dvijātayaḥ /
putro 'bhūt sumate rebhirduṣmantastatsuto mataḥ // BhP_09.20.007 //

duṣmanto mṛgayāṃ yātaḥ kaṇvāśramapadaṃ gataḥ /
tatrāsīnāṃ svaprabhayā maṇḍayantīṃ ramāmiva // BhP_09.20.008 //

vilokya sadyo mumuhe devamāyāmiva striyam /
babhāṣe tāṃ varārohāṃ bhaṭaiḥ katipayairvṛtaḥ // BhP_09.20.009 //

taddarśanapramuditaḥ sannivṛttapariśramaḥ /
papraccha kāmasantaptaḥ prahasañ ślakṣṇayā girā // BhP_09.20.010 //

kā tvaṃ kamalapatrākṣi kasyāsi hṛdayaṅgame /
kiṃ svic cikīrṣitaṃ tatra bhavatyā nirjane vane // BhP_09.20.011 //

vyaktaṃ rājanyatanayāṃ vedmyahaṃ tvāṃ sumadhyame /
na hi cetaḥ pauravāṇāmadharme ramate kvacit // BhP_09.20.012 //

BhP_09.20.013/0 śrīśakuntalovāca

viśvāmitrātmajaivāhaṃ tyaktā menakayā vane /
vedaitadbhagavān kaṇvo vīra kiṃ karavāma te // BhP_09.20.013 //

āsyatāṃ hyaravindākṣa gṛhyatāmarhaṇaṃ ca naḥ /
bhujyatāṃ santi nīvārā uṣyatāṃ yadi rocate // BhP_09.20.014 //

BhP_09.20.015/0 śrīduṣmanta uvāca

upapannamidaṃ subhru jātāyāḥ kuśikānvaye /
svayaṃ hi vṛṇute rājñāṃ kanyakāḥ sadṛśaṃ varam // BhP_09.20.015 //

omityukte yathādharmamupayeme śakuntalām /
gāndharvavidhinā rājā deśakālavidhānavit // BhP_09.20.016 //

amoghavīryo rājarṣirmahiṣyāṃ vīryamādadhe /
śvobhūte svapuraṃ yātaḥ kālenāsūta sā sutam // BhP_09.20.017 //

kaṇvaḥ kumārasya vane cakre samucitāḥ kriyāḥ /
baddhvā mṛgendraṃ tarasā krīḍati sma sa bālakaḥ // BhP_09.20.018 //

taṃ duratyayavikrāntamādāya pramadottamā /
hareraṃśāṃśasambhūtaṃ bharturantikamāgamat // BhP_09.20.019 //

yadā na jagṛhe rājā bhāryāputrāv aninditau /
śṛṇvatāṃ sarvabhūtānāṃ khe vāg āhāśarīriṇī // BhP_09.20.020 //

mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
bharasva putraṃ duṣmanta māvamaṃsthāḥ śakuntalām // BhP_09.20.021 //

retodhāḥ putro nayati naradeva yamakṣayāt /
tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā // BhP_09.20.022 //

pitaryuparate so 'pi cakravartī mahāyaśāḥ /
mahimā gīyate tasya hareraṃśabhuvo bhuvi // BhP_09.20.023 //

cakraṃ dakṣiṇahaste 'sya padmakośo 'sya pādayoḥ /
īje mahābhiṣekeṇa so 'bhiṣikto 'dhirāḍ vibhuḥ // BhP_09.20.024 //

pañcapañcāśatā medhyairgaṅgāyāmanu vājibhiḥ /
māmateyaṃ purodhāya yamunāmanu ca prabhuḥ // BhP_09.20.025 //

aṣṭasaptatimedhyāśvān babandha pradadadvasu /
bharatasya hi dauṣmanteragniḥ sācīguṇe citaḥ /
sahasraṃ badvaśo yasmin brāhmaṇā gā vibhejire // BhP_09.20.026 //

trayastriṃśacchataṃ hyaśvān baddhvā vismāpayan nṛpān /
dauṣmantiratyagān māyāṃ devānāṃ gurumāyayau // BhP_09.20.027 //

mṛgān chukladataḥ kṛṣṇān hiraṇyena parīvṛtān /
adāt karmaṇi maṣṇāre niyutāni caturdaśa // BhP_09.20.028 //

bharatasya mahat karma na pūrve nāpare nṛpāḥ /
naivāpurnaiva prāpsyanti bāhubhyāṃ tridivaṃ yathā // BhP_09.20.029 //

kirātahūṇān yavanān pauṇḍrān kaṅkān khaśān chakān /
abrahmaṇyanṛpāṃścāhan mlecchān digvijaye 'khilān // BhP_09.20.030 //

jitvā purāsurā devān ye rasaukāṃsi bhejire /
devastriyo rasāṃ nītāḥ prāṇibhiḥ punarāharat // BhP_09.20.031 //

sarvān kāmān duduhatuḥ prajānāṃ tasya rodasī /
samāstriṇavasāhasrīrdikṣu cakramavartayat // BhP_09.20.032 //

sa saṃrāḍ lokapālākhyamaiśvaryamadhirāṭ śriyam /
cakraṃ cāskhalitaṃ prāṇān mṛṣetyupararāma ha // BhP_09.20.033 //

tasyāsan nṛpa vaidarbhyaḥ patnyastisraḥ susammatāḥ /
jaghnustyāgabhayāt putrān nānurūpā itīrite // BhP_09.20.034 //

tasyaivaṃ vitathe vaṃśe tadarthaṃ yajataḥ sutam /
marutstomena maruto bharadvājamupādaduḥ // BhP_09.20.035 //

antarvatnyāṃ bhrātṛpatnyāṃ maithunāya bṛhaspatiḥ /
pravṛtto vārito garbhaṃ śaptvā vīryamupāsṛjat // BhP_09.20.036 //

taṃ tyaktukāmāṃ mamatāṃ bhartustyāgaviśaṅkitām /
nāmanirvācanaṃ tasya ślokamenaṃ surā jaguḥ // BhP_09.20.037 //

mūḍhe bhara dvājamimaṃ bhara dvājaṃ bṛhaspate /
yātau yaduktvā pitarau bharadvājastatastv ayam // BhP_09.20.038 //

codyamānā surairevaṃ matvā vitathamātmajam /
vyasṛjan maruto 'bibhran datto 'yaṃ vitathe 'nvaye // BhP_09.20.039 //

BhP_09.21.001/0 śrīśuka uvāca

vitathasya sutān manyorbṛhatkṣatro jayastataḥ /
mahāvīryo naro gargaḥ saṅkṛtistu narātmajaḥ // BhP_09.21.001 //

guruśca rantidevaśca saṅkṛteḥ pāṇḍunandana /
rantidevasya mahimā ihāmutra ca gīyate // BhP_09.21.002 //

viyadvittasya dadato labdhaṃ labdhaṃ bubhukṣataḥ /
niṣkiñcanasya dhīrasya sakuṭumbasya sīdataḥ // BhP_09.21.003 //

vyatīyuraṣṭacatvāriṃśadahānyapibataḥ kila /
ghṛtapāyasasaṃyāvaṃ toyaṃ prātarupasthitam // BhP_09.21.004 //

kṛcchraprāptakuṭumbasya kṣuttṛḍbhyāṃ jātavepathoḥ /
atithirbrāhmaṇaḥ kāle bhoktukāmasya cāgamat // BhP_09.21.005 //

tasmai saṃvyabhajat so 'nnamādṛtya śraddhayānvitaḥ /
hariṃ sarvatra sampaśyan sa bhuktvā prayayau dvijaḥ // BhP_09.21.006 //

athānyo bhokṣyamāṇasya vibhaktasya mahīpateḥ /
vibhaktaṃ vyabhajat tasmai vṛṣalāya hariṃ smaran // BhP_09.21.007 //

yāte śūdre tamanyo 'gādatithiḥ śvabhirāvṛtaḥ /
rājan me dīyatāmannaṃ sagaṇāya bubhukṣate // BhP_09.21.008 //

sa ādṛtyāvaśiṣṭaṃ yadbahumānapuraskṛtam /
tac ca dattvā namaścakre śvabhyaḥ śvapataye vibhuḥ // BhP_09.21.009 //

pānīyamātramuccheṣaṃ tac caikaparitarpaṇam /
pāsyataḥ pulkaso 'bhyāgādapo dehyaśubhāya me // BhP_09.21.010 //

tasya tāṃ karuṇāṃ vācaṃ niśamya vipulaśramām /
kṛpayā bhṛśasantapta idamāhāmṛtaṃ vacaḥ // BhP_09.21.011 //

na kāmaye 'haṃ gatimīśvarāt parām aṣṭarddhiyuktāmapunarbhavaṃ vā /
ārtiṃ prapadye 'khiladehabhājām antaḥsthito yena bhavantyaduḥkhāḥ // BhP_09.21.012 //

kṣuttṛṭśramo gātraparibhramaśca dainyaṃ klamaḥ śokaviṣādamohāḥ /
sarve nivṛttāḥ kṛpaṇasya jantor jijīviṣorjīvajalārpaṇān me // BhP_09.21.013 //

iti prabhāṣya pānīyaṃ mriyamāṇaḥ pipāsayā /
pulkasāyādadāddhīro nisargakaruṇo nṛpaḥ // BhP_09.21.014 //

tasya tribhuvanādhīśāḥ phaladāḥ phalamicchatām /
ātmānaṃ darśayāṃ cakrurmāyā viṣṇuvinirmitāḥ // BhP_09.21.015 //

sa vai tebhyo namaskṛtya niḥsaṅgo vigataspṛhaḥ /
vāsudeve bhagavati bhaktyā cakre manaḥ param // BhP_09.21.016 //

īśvarālambanaṃ cittaṃ kurvato 'nanyarādhasaḥ /
māyā guṇamayī rājan svapnavat pratyalīyata // BhP_09.21.017 //

tatprasaṅgānubhāvena rantidevānuvartinaḥ /
abhavan yoginaḥ sarve nārāyaṇaparāyaṇāḥ // BhP_09.21.018 //

gargāc chinistato gārgyaḥ kṣatrādbrahma hyavartata /
duritakṣayo mahāvīryāt tasya trayyāruṇiḥ kaviḥ // BhP_09.21.019 //

puṣkarāruṇirityatra ye brāhmaṇagatiṃ gatāḥ /
bṛhatkṣatrasya putro 'bhūddhastī yaddhastināpuram // BhP_09.21.020 //

ajamīḍho dvimīḍhaśca purumīḍhaśca hastinaḥ /
ajamīḍhasya vaṃśyāḥ syuḥ priyamedhādayo dvijāḥ // BhP_09.21.021 //

ajamīḍhādbṛhadiṣustasya putro bṛhaddhanuḥ /
bṛhatkāyastatastasya putra āsīj jayadrathaḥ // BhP_09.21.022 //

tatsuto viśadastasya syenajit samajāyata /
rucirāśvo dṛḍhahanuḥ kāśyo vatsaśca tatsutāḥ // BhP_09.21.023 //

rucirāśvasutaḥ pāraḥ pṛthusenastadātmajaḥ /
pārasya tanayo nīpastasya putraśataṃ tv abhūt // BhP_09.21.024 //

sa kṛtvyāṃ śukakanyāyāṃ brahmadattamajījanat /
yogī sa gavi bhāryāyāṃ viṣvaksenamadhāt sutam // BhP_09.21.025 //

jaigīṣavyopadeśena yogatantraṃ cakāra ha /
udaksenastatastasmādbhallāṭo bārhadīṣavāḥ // BhP_09.21.026 //

yavīnaro dvimīḍhasya kṛtimāṃstatsutaḥ smṛtaḥ /
nāmnā satyadhṛtistasya dṛḍhanemiḥ supārśvakṛt // BhP_09.21.027 //

supārśvāt sumatistasya putraḥ sannatimāṃstataḥ /
kṛtī hiraṇyanābhādyo yogaṃ prāpya jagau sma ṣaṭ // BhP_09.21.028 //

saṃhitāḥ prācyasāmnāṃ vai nīpo hyudgrāyudhastataḥ /
tasya kṣemyaḥ suvīro 'tha suvīrasya ripuñjayaḥ // BhP_09.21.029 //

tato bahuratho nāma purumīḍho 'prajo 'bhavat /
nalinyāmajamīḍhasya nīlaḥ śāntistu tatsutaḥ // BhP_09.21.030 //

śānteḥ suśāntistatputraḥ purujo 'rkastato 'bhavat /
bharmyāśvastanayastasya pañcāsan mudgalādayaḥ // BhP_09.21.031 //

yavīnaro bṛhadviśvaḥ kāmpillaḥ sañjayaḥ sutāḥ /
bharmyāśvaḥ prāha putrā me pañcānāṃ rakṣaṇāya hi // BhP_09.21.032 //

viṣayāṇāmalamime iti pañcālasaṃjñitāḥ /
mudgalādbrahmanirvṛttaṃ gotraṃ maudgalyasaṃjñitam // BhP_09.21.033 //

mithunaṃ mudgalādbhārmyāddivodāsaḥ pumān abhūt /
ahalyā kanyakā yasyāṃ śatānandastu gautamāt // BhP_09.21.034 //

tasya satyadhṛtiḥ putro dhanurvedaviśāradaḥ /
śaradvāṃstatsuto yasmādurvaśīdarśanāt kila // BhP_09.21.035 //

śarastambe 'patadreto mithunaṃ tadabhūc chubham /
taddṛṣṭvā kṛpayāgṛhṇāc chāntanurmṛgayāṃ caran /
kṛpaḥ kumāraḥ kanyā ca droṇapatnyabhavat kṛpī // BhP_09.21.036 //

BhP_09.22.001/0 śrīśuka uvāca

mitrāyuśca divodāsāc cyavanastatsuto nṛpa /
sudāsaḥ sahadevo 'tha somako jantujanmakṛt // BhP_09.22.001 //

tasya putraśataṃ teṣāṃ yavīyān pṛṣataḥ sutaḥ /
sa tasmāddrupado jajñe sarvasampatsamanvitaḥ /
drupadāddraupadī tasya dhṛṣṭadyumnādayaḥ sutāḥ // BhP_09.22.002 //

dhṛṣṭadyumnāddhṛṣṭaketurbhārmyāḥ pāñcālakā ime /
yo 'jamīḍhasuto hyanya ṛkṣaḥ saṃvaraṇastataḥ // BhP_09.22.003 //

tapatyāṃ sūryakanyāyāṃ kurukṣetrapatiḥ kuruḥ /
parīkṣiḥ sudhanurjahnurniṣadhaśca kuroḥ sutāḥ // BhP_09.22.004 //

suhotro 'bhūt sudhanuṣaścyavano 'tha tataḥ kṛtī /
vasustasyoparicaro bṛhadrathamukhāstataḥ // BhP_09.22.005 //

kuśāmbamatsyapratyagra cedipādyāśca cedipāḥ /
bṛhadrathāt kuśāgro 'bhūdṛṣabhastasya tatsutaḥ // BhP_09.22.006 //

jajñe satyahito 'patyaṃ puṣpavāṃstatsuto jahuḥ /
anyasyāmapi bhāryāyāṃ śakale dve bṛhadrathāt // BhP_09.22.007 //

ye mātrā bahirutsṛṣṭe jarayā cābhisandhite /
jīva jīveti krīḍantyā jarāsandho 'bhavat sutaḥ // BhP_09.22.008 //

tataśca sahadevo 'bhūt somāpiryac chrutaśravāḥ /
parīkṣiranapatyo 'bhūt suratho nāma jāhnavaḥ // BhP_09.22.009 //

tato vidūrathastasmāt sārvabhaumastato 'bhavat /
jayasenastattanayo rādhiko 'to 'yutāyv abhūt // BhP_09.22.010 //

tataścākrodhanastasmāddevātithiramuṣya ca /
ṛkṣastasya dilīpo 'bhūt pratīpastasya cātmajaḥ // BhP_09.22.011 //

devāpiḥ śāntanustasya bāhlīka iti cātmajāḥ /
pitṛrājyaṃ parityajya devāpistu vanaṃ gataḥ // BhP_09.22.012 //

abhavac chāntanū rājā prāṅ mahābhiṣasaṃjñitaḥ /
yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanameti saḥ // BhP_09.22.013 //

śāntimāpnoti caivāgryāṃ karmaṇā tena śāntanuḥ /
samā dvādaśa tadrājye na vavarṣa yadā vibhuḥ // BhP_09.22.014 //

śāntanurbrāhmaṇairuktaḥ parivettāyamagrabhuk /
rājyaṃ dehyagrajāyāśu purarāṣṭravivṛddhaye // BhP_09.22.015 //

evamukto dvijairjyeṣṭhaṃ chandayāmāsa so 'bravīt /
tanmantriprahitairviprairvedādvibhraṃśito girā // BhP_09.22.016 //

vedavādātivādān vai tadā devo vavarṣa ha /
devāpiryogamāsthāya kalāpagrāmamāśritaḥ // BhP_09.22.017 //

somavaṃśe kalau naṣṭe kṛtādau sthāpayiṣyati /
bāhlīkāt somadatto 'bhūdbhūrirbhūriśravāstataḥ // BhP_09.22.018 //

śalaśca śāntanorāsīdgaṅgāyāṃ bhīṣma ātmavān /
sarvadharmavidāṃ śreṣṭho mahābhāgavataḥ kaviḥ // BhP_09.22.019 //

vīrayūthāgraṇīryena rāmo 'pi yudhi toṣitaḥ /
śāntanordāsakanyāyāṃ jajñe citrāṅgadaḥ sutaḥ // BhP_09.22.020 //

vicitravīryaścāvarajo nāmnā citrāṅgado hataḥ /
yasyāṃ parāśarāt sākṣādavatīrṇo hareḥ kalā // BhP_09.22.021 //

vedagupto muniḥ kṛṣṇo yato 'hamidamadhyagām /
hitvā svaśiṣyān pailādīn bhagavān bādarāyaṇaḥ // BhP_09.22.022 //

mahyaṃ putrāya śāntāya paraṃ guhyamidaṃ jagau /
vicitravīryo 'thovāha kāśīrājasute balāt // BhP_09.22.023 //

svayaṃvarādupānīte ambikāmbālike ubhe /
tayorāsaktahṛdayo gṛhīto yakṣmaṇā mṛtaḥ // BhP_09.22.024 //

kṣetre 'prajasya vai bhrāturmātrokto bādarāyaṇaḥ /
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat // BhP_09.22.025 //

gāndhāryāṃ dhṛtarāṣṭrasya jajñe putraśataṃ nṛpa /
tatra duryodhano jyeṣṭho duḥśalā cāpi kanyakā // BhP_09.22.026 //

śāpān maithunaruddhasya pāṇḍoḥ kuntyāṃ mahārathāḥ /
jātā dharmānilendrebhyo yudhiṣṭhiramukhāstrayaḥ // BhP_09.22.027 //

nakulaḥ sahadevaśca mādryāṃ nāsatyadasrayoḥ /
draupadyāṃ pañca pañcabhyaḥ putrāste pitaro 'bhavan // BhP_09.22.028 //

yudhiṣṭhirāt prativindhyaḥ śrutaseno vṛkodarāt /
arjunāc chrutakīrtistu śatānīkastu nākuliḥ // BhP_09.22.029 //

sahadevasuto rājan chrutakarmā tathāpare /
yudhiṣṭhirāt tu pauravyāṃ devako 'tha ghaṭotkacaḥ // BhP_09.22.030 //

bhīmasenāddhiḍimbāyāṃ kālyāṃ sarvagatastataḥ /
sahadevāt suhotraṃ tu vijayāsūta pārvatī // BhP_09.22.031 //

kareṇumatyāṃ nakulo naramitraṃ tathārjunaḥ /
irāvantamulupyāṃ vai sutāyāṃ babhruvāhanam /
maṇipurapateḥ so 'pi tatputraḥ putrikāsutaḥ // BhP_09.22.032 //

tava tātaḥ subhadrāyāmabhimanyurajāyata /
sarvātirathajidvīra uttarāyāṃ tato bhavān // BhP_09.22.033 //

parikṣīṇeṣu kuruṣu drauṇerbrahmāstratejasā /
tvaṃ ca kṛṣṇānubhāvena sajīvo mocito 'ntakāt // BhP_09.22.034 //

taveme tanayāstāta janamejayapūrvakāḥ /
śrutaseno bhīmasena ugrasenaśca vīryavān // BhP_09.22.035 //

janamejayastvāṃ viditvā takṣakān nidhanaṃ gatam /
sarpān vai sarpayāgāgnau sa hoṣyati ruṣānvitaḥ // BhP_09.22.036 //

kālaṣeyaṃ purodhāya turaṃ turagamedhaṣāṭ /
samantāt pṛthivīṃ sarvāṃ jitvā yakṣyati cādhvaraiḥ // BhP_09.22.037 //

tasya putraḥ śatānīko yājñavalkyāt trayīṃ paṭhan /
astrajñānaṃ kriyājñānaṃ śaunakāt parameṣyati // BhP_09.22.038 //

sahasrānīkastatputrastataścaivāśvamedhajaḥ /
asīmakṛṣṇastasyāpi nemicakrastu tatsutaḥ // BhP_09.22.039 //

gajāhvaye hṛte nadyā kauśāmbyāṃ sādhu vatsyati /
uktastataścitrarathastasmāc chucirathaḥ sutaḥ // BhP_09.22.040 //

tasmāc ca vṛṣṭimāṃstasya suṣeṇo 'tha mahīpatiḥ /
sunīthastasya bhavitā nṛcakṣuryat sukhīnalaḥ // BhP_09.22.041 //

pariplavaḥ sutastasmān medhāvī sunayātmajaḥ /
nṛpañjayastato dūrvastimistasmāj janiṣyati // BhP_09.22.042 //

timerbṛhadrathastasmāc chatānīkaḥ sudāsajaḥ /
śatānīkāddurdamanastasyāpatyaṃ mahīnaraḥ // BhP_09.22.043 //

daṇḍapāṇirnimistasya kṣemako bhavitā yataḥ /
brahmakṣatrasya vai yonirvaṃśo devarṣisatkṛtaḥ // BhP_09.22.044 //

kṣemakaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau /
atha māgadharājāno bhāvino ye vadāmi te // BhP_09.22.045 //

bhavitā sahadevasya mārjāriryac chrutaśravāḥ /
tato yutāyustasyāpi niramitro 'tha tatsutaḥ // BhP_09.22.046 //

sunakṣatraḥ sunakṣatrādbṛhatseno 'tha karmajit /
tataḥ sutañjayādvipraḥ śucistasya bhaviṣyati // BhP_09.22.047 //

kṣemo 'tha suvratastasmāddharmasūtraḥ samastataḥ /
dyumatseno 'tha sumatiḥ subalo janitā tataḥ // BhP_09.22.048 //

sunīthaḥ satyajidatha viśvajidyadripuñjayaḥ /
bārhadrathāśca bhūpālā bhāvyāḥ sāhasravatsaram // BhP_09.22.049 //

BhP_09.23.001/0 śrīśuka uvāca

anoḥ sabhānaraścakṣuḥ pareṣṇuśca trayaḥ sutāḥ /
sabhānarāt kālanaraḥ sṛñjayastatsutastataḥ // BhP_09.23.001 //

janamejayastasya putro mahāśālo mahāmanāḥ /
uśīnarastitikṣuśca mahāmanasa ātmajau // BhP_09.23.002 //

śibirvaraḥ kṛmirdakṣaścatvārośīnarātmajāḥ /
vṛṣādarbhaḥ sudhīraśca madraḥ kekaya ātmavān // BhP_09.23.003 //

śibeścatvāra evāsaṃstitikṣośca ruṣadrathaḥ /
tato homo 'tha sutapā baliḥ sutapaso 'bhavat // BhP_09.23.004 //

aṅgavaṅgakaliṅgādyāḥ suhmapuṇḍrauḍrasaṃjñitāḥ /
jajñire dīrghatamaso baleḥ kṣetre mahīkṣitaḥ // BhP_09.23.005 //

cakruḥ svanāmnā viṣayān ṣaḍ imān prācyakāṃśca te /
khalapāno 'ṅgato jajñe tasmāddivirathastataḥ // BhP_09.23.006 //

suto dharmaratho yasya jajñe citraratho 'prajāḥ /
romapāda iti khyātastasmai daśarathaḥ sakhā // BhP_09.23.007 //

śāntāṃ svakanyāṃ prāyacchadṛṣyaśṛṅga uvāha yām /
deve 'varṣati yaṃ rāmā āninyurhariṇīsutam // BhP_09.23.008 //

nāṭyasaṅgītavāditrairvibhramāliṅganārhaṇaiḥ /
sa tu rājño 'napatyasya nirūpyeṣṭiṃ marutvate // BhP_09.23.009 //

prajāmadāddaśaratho yena lebhe 'prajāḥ prajāḥ /
caturaṅgo romapādāt pṛthulākṣastu tatsutaḥ // BhP_09.23.010 //

bṛhadratho bṛhatkarmā bṛhadbhānuśca tatsutāḥ /
ādyādbṛhanmanāstasmāj jayadratha udāhṛtaḥ // BhP_09.23.011 //

vijayastasya sambhūtyāṃ tato dhṛtirajāyata /
tato dhṛtavratastasya satkarmādhirathastataḥ // BhP_09.23.012 //

yo 'sau gaṅgātaṭe krīḍan mañjūṣāntargataṃ śiśum /
kuntyāpaviddhaṃ kānīnamanapatyo 'karot sutam // BhP_09.23.013 //

vṛṣasenaḥ sutastasya karṇasya jagatīpate /
druhyośca tanayo babhruḥ setustasyātmajastataḥ // BhP_09.23.014 //

ārabdhastasya gāndhārastasya dharmastato dhṛtaḥ /
dhṛtasya durmadastasmāt pracetāḥ prācetasaḥ śatam // BhP_09.23.015 //

mlecchādhipatayo 'bhūvannudīcīṃ diśamāśritāḥ /
turvasośca suto vahnirvahnerbhargo 'tha bhānumān // BhP_09.23.016 //

tribhānustatsuto 'syāpi karandhama udāradhīḥ /
marutastatsuto 'putraḥ putraṃ pauravamanvabhūt // BhP_09.23.017 //

duṣmantaḥ sa punarbheje svavaṃśaṃ rājyakāmukaḥ /
yayāterjyeṣṭhaputrasya yadorvaṃśaṃ nararṣabha // BhP_09.23.018 //

varṇayāmi mahāpuṇyaṃ sarvapāpaharaṃ nṛṇām /
yadorvaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate // BhP_09.23.019 //

yatrāvatīrṇo bhagavān paramātmā narākṛtiḥ /
yadoḥ sahasrajit kroṣṭā nalo ripuriti śrutāḥ // BhP_09.23.020 //

catvāraḥ sūnavastatra śatajit prathamātmajaḥ /
mahāhayo reṇuhayo haihayaśceti tatsutāḥ // BhP_09.23.021 //

dharmastu haihayasuto netraḥ kunteḥ pitā tataḥ /
sohañjirabhavat kuntermahiṣmān bhadrasenakaḥ // BhP_09.23.022 //

durmado bhadrasenasya dhanakaḥ kṛtavīryasūḥ /
kṛtāgniḥ kṛtavarmā ca kṛtaujā dhanakātmajāḥ // BhP_09.23.023 //

arjunaḥ kṛtavīryasya saptadvīpeśvaro 'bhavat /
dattātreyāddhareraṃśāt prāptayogamahāguṇaḥ // BhP_09.23.024 //

na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ /
yajñadānatapoyogaiḥ śrutavīryadayādibhiḥ // BhP_09.23.025 //

pañcāśīti sahasrāṇi hyavyāhatabalaḥ samāḥ /
anaṣṭavittasmaraṇo bubhuje 'kṣayyaṣaḍvasu // BhP_09.23.026 //

tasya putrasahasreṣu pañcaivorvaritā mṛdhe /
jayadhvajaḥ śūraseno vṛṣabho madhurūrjitaḥ // BhP_09.23.027 //

jayadhvajāt tālajaṅghastasya putraśataṃ tv abhūt /
kṣatraṃ yat tālajaṅghākhyamaurvatejopasaṃhṛtam // BhP_09.23.028 //

teṣāṃ jyeṣṭho vītihotro vṛṣṇiḥ putro madhoḥ smṛtaḥ /
tasya putraśataṃ tv āsīdvṛṣṇijyeṣṭhaṃ yataḥ kulam // BhP_09.23.029 //

mādhavā vṛṣṇayo rājan yādavāśceti saṃjñitāḥ /
yaduputrasya ca kroṣṭoḥ putro vṛjinavāṃstataḥ // BhP_09.23.030 //

svāhito 'to viṣadgurvai tasya citrarathastataḥ /
śaśabindurmahāyogī mahābhāgo mahān abhūt // BhP_09.23.031 //

caturdaśamahāratnaścakravartyaparājitaḥ /
tasya patnīsahasrāṇāṃ daśānāṃ sumahāyaśāḥ // BhP_09.23.032 //

daśalakṣasahasrāṇi putrāṇāṃ tāsv ajījanat /
teṣāṃ tu ṣaṭ pradhānānāṃ pṛthuśravasa ātmajaḥ // BhP_09.23.033 //

dharmo nāmośanā tasya hayamedhaśatasya yāṭ /
tatsuto rucakastasya pañcāsannātmajāḥ śṛṇu // BhP_09.23.034 //

purujidrukmarukmeṣu pṛthujyāmaghasaṃjñitāḥ /
jyāmaghastv aprajo 'pyanyāṃ bhāryāṃ śaibyāpatirbhayāt // BhP_09.23.035 //

nāvindac chatrubhavanādbhojyāṃ kanyāmahāraṣīt /
rathasthāṃ tāṃ nirīkṣyāha śaibyā patimamarṣitā // BhP_09.23.036 //

keyaṃ kuhaka matsthānaṃ rathamāropiteti vai /
snuṣā tavetyabhihite smayantī patimabravīt // BhP_09.23.037 //

ahaṃ bandhyāsapatnī ca snuṣā me yujyate katham /
janayiṣyasi yaṃ rājñi tasyeyamupayujyate // BhP_09.23.038 //

anvamodanta tadviśve devāḥ pitara eva ca /
śaibyā garbhamadhāt kāle kumāraṃ suṣuve śubham /
sa vidarbha iti prokta upayeme snuṣāṃ satīm // BhP_09.23.039 //

BhP_09.24.001/0 śrīśuka uvāca

tasyāṃ vidarbho 'janayat putrau nāmnā kuśakrathau /
tṛtīyaṃ romapādaṃ ca vidarbhakulanandanam // BhP_09.24.001 //

romapādasuto babhrurbabhroḥ kṛtirajāyata /
uśikastatsutastasmāc cediścaidyādayo nṛpāḥ // BhP_09.24.002 //

krathasya kuntiḥ putro 'bhūd vṛṣṇistasyātha nirvṛtiḥ /
tato daśārho nāmnābhūt tasya vyomaḥ sutastataḥ // BhP_09.24.003 //

jīmūto vikṛtistasya yasya bhīmarathaḥ sutaḥ /
tato navarathaḥ putro jāto daśarathastataḥ // BhP_09.24.004 //

karambhiḥ śakuneḥ putro devarātastadātmajaḥ /
devakṣatrastatastasya madhuḥ kuruvaśādanuḥ // BhP_09.24.005 //

puruhotrastv anoḥ putrastasyāyuḥ sātvatastataḥ /
bhajamāno bhajirdivyo vṛṣṇirdevāvṛdho 'ndhakaḥ // BhP_09.24.006 //

sātvatasya sutāḥ sapta mahābhojaśca māriṣa /
bhajamānasya nimlociḥ kiṅkaṇo dhṛṣṭireva ca // BhP_09.24.007 //

ekasyāmātmajāḥ patnyāmanyasyāṃ ca trayaḥ sutāḥ /
śatājic ca sahasrājidayutājiditi prabho // BhP_09.24.008 //

babhrurdevāvṛdhasutastayoḥ ślokau paṭhantyamū /
yathaiva śṛṇumo dūrāt sampaśyāmastathāntikāt // BhP_09.24.009 //

babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ /
puruṣāḥ pañcaṣaṣṭiśca ṣaṭsahasrāṇi cāṣṭa ca // BhP_09.24.010 //

ye 'mṛtatvamanuprāptā babhrordevāvṛdhādapi /
mahābhojo 'tidharmātmā bhojā āsaṃstadanvaye // BhP_09.24.011 //

vṛṣṇeḥ sumitraḥ putro 'bhūdyudhājic ca parantapa /
śinistasyānamitraśca nighno 'bhūdanamitrataḥ // BhP_09.24.012 //

satrājitaḥ prasenaśca nighnasyāthāsatuḥ sutau /
anamitrasuto yo 'nyaḥ śinistasya ca satyakaḥ // BhP_09.24.013 //

yuyudhānaḥ sātyakirvai jayastasya kuṇistataḥ /
yugandharo 'namitrasya vṛṣṇiḥ putro 'parastataḥ // BhP_09.24.014 //

śvaphalkaścitrarathaśca gāndinyāṃ ca śvaphalkataḥ /
akrūrapramukhā āsan putrā dvādaśa viśrutāḥ // BhP_09.24.015 //

āsaṅgaḥ sārameyaśca mṛduro mṛduvidgiriḥ /
dharmavṛddhaḥ sukarmā ca kṣetropekṣo 'rimardanaḥ // BhP_09.24.016 //

śatrughno gandhamādaśca pratibāhuśca dvādaśa /
teṣāṃ svasā sucārākhyā dvāv akrūrasutāv api // BhP_09.24.017 //

devavān upadevaśca tathā citrarathātmajāḥ /
pṛthurvidūrathādyāśca bahavo vṛṣṇinandanāḥ // BhP_09.24.018 //

kukuro bhajamānaśca śuciḥ kambalabarhiṣaḥ /
kukurasya suto vahnirvilomā tanayastataḥ // BhP_09.24.019 //

kapotaromā tasyānuḥ sakhā yasya ca tumburuḥ /
andhakāddundubhistasmādavidyotaḥ punarvasuḥ // BhP_09.24.020 //

tasyāhukaścāhukī ca kanyā caivāhukātmajau /
devakaścograsenaśca catvāro devakātmajāḥ // BhP_09.24.021 //

devavān upadevaśca sudevo devavardhanaḥ /
teṣāṃ svasāraḥ saptāsan dhṛtadevādayo nṛpa // BhP_09.24.022 //

śāntidevopadevā ca śrīdevā devarakṣitā /
sahadevā devakī ca vasudeva uvāha tāḥ // BhP_09.24.023 //

kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhūstathā /
rāṣṭrapālo 'tha dhṛṣṭiśca tuṣṭimān augrasenayaḥ // BhP_09.24.024 //

kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭrapālikā /
ugrasenaduhitaro vasudevānujastriyaḥ // BhP_09.24.025 //

śūro vidūrathādāsīdbhajamānastu tatsutaḥ /
śinistasmāt svayaṃ bhojo hṛdikastatsuto mataḥ // BhP_09.24.026 //

devamīḍhaḥ śatadhanuḥ kṛtavarmeti tatsutāḥ /
devamīḍhasya śūrasya māriṣā nāma patnyabhūt // BhP_09.24.027 //

tasyāṃ sa janayāmāsa daśa putrān akalmaṣān /
vasudevaṃ devabhāgaṃ devaśravasamānakam // BhP_09.24.028 //

sṛñjayaṃ śyāmakaṃ kaṅkaṃ śamīkaṃ vatsakaṃ vṛkam /
devadundubhayo nedurānakā yasya janmani // BhP_09.24.029 //

vasudevaṃ hareḥ sthānaṃ vadantyānakadundubhim /
pṛthā ca śrutadevā ca śrutakīrtiḥ śrutaśravāḥ // BhP_09.24.030 //

rājādhidevī caiteṣāṃ bhaginyaḥ pañca kanyakāḥ /
kunteḥ sakhyuḥ pitā śūro hyaputrasya pṛthāmadāt // BhP_09.24.031 //

sāpa durvāsaso vidyāṃ devahūtīṃ pratoṣitāt /
tasyā vīryaparīkṣārthamājuhāva raviṃ śuciḥ // BhP_09.24.032 //

tadaivopāgataṃ devaṃ vīkṣya vismitamānasā /
pratyayārthaṃ prayuktā me yāhi deva kṣamasva me // BhP_09.24.033 //

amoghaṃ devasandarśamādadhe tvayi cātmajam /
yoniryathā na duṣyeta kartāhaṃ te sumadhyame // BhP_09.24.034 //

iti tasyāṃ sa ādhāya garbhaṃ sūryo divaṃ gataḥ /
sadyaḥ kumāraḥ sañjajñe dvitīya iva bhāskaraḥ // BhP_09.24.035 //

taṃ sātyajan nadītoye kṛcchrāl lokasya bibhyatī /
prapitāmahastāmuvāha pāṇḍurvai satyavikramaḥ // BhP_09.24.036 //

śrutadevāṃ tu kārūṣo vṛddhaśarmā samagrahīt /
yasyāmabhūddantavakra ṛṣiśapto diteḥ sutaḥ // BhP_09.24.037 //

kaikeyo dhṛṣṭaketuśca śrutakīrtimavindata /
santardanādayastasyāṃ pañcāsan kaikayāḥ sutāḥ // BhP_09.24.038 //

rājādhidevyāmāvantyau jayaseno 'janiṣṭa ha /
damaghoṣaścedirājaḥ śrutaśravasamagrahīt // BhP_09.24.039 //

śiśupālaḥ sutastasyāḥ kathitastasya sambhavaḥ /
devabhāgasya kaṃsāyāṃ citraketubṛhadbalau // BhP_09.24.040 //

kaṃsavatyāṃ devaśravasaḥ suvīra iṣumāṃstathā /
bakaḥ kaṅkāt tu kaṅkāyāṃ satyajit purujit tathā // BhP_09.24.041 //

sṛñjayo rāṣṭrapālyāṃ ca vṛṣadurmarṣaṇādikān /
harikeśahiraṇyākṣau śūrabhūmyāṃ ca śyāmakaḥ // BhP_09.24.042 //

miśrakeśyāmapsarasi vṛkādīn vatsakastathā /
takṣapuṣkaraśālādīn durvākṣyāṃ vṛka ādadhe // BhP_09.24.043 //

sumitrārjunapālādīn samīkāt tu sudāmanī /
ānakaḥ karṇikāyāṃ vai ṛtadhāmājayāv api // BhP_09.24.044 //

pauravī rohiṇī bhadrā madirā rocanā ilā /
devakīpramukhāścāsan patnya ānakadundubheḥ // BhP_09.24.045 //

balaṃ gadaṃ sāraṇaṃ ca durmadaṃ vipulaṃ dhruvam /
vasudevastu rohiṇyāṃ kṛtādīn udapādayat // BhP_09.24.046 //

subhadro bhadrabāhuśca durmado bhadra eva ca /
pauravyāstanayā hyete bhūtādyā dvādaśābhavan // BhP_09.24.047 //

nandopanandakṛtaka śūrādyā madirātmajāḥ /
kauśalyā keśinaṃ tv ekamasūta kulanandanam // BhP_09.24.048 //

rocanāyāmato jātā hastahemāṅgadādayaḥ /
ilāyāmuruvalkādīn yadumukhyān ajījanat // BhP_09.24.049 //

vipṛṣṭho dhṛtadevāyāmeka ānakadundubheḥ /
śāntidevātmajā rājan praśamaprasitādayaḥ // BhP_09.24.050 //

rājanyakalpavarṣādyā upadevāsutā daśa /
vasuhaṃsasuvaṃśādyāḥ śrīdevāyāstu ṣaṭ sutāḥ // BhP_09.24.051 //

devarakṣitayā labdhā nava cātra gadādayaḥ /
vasudevaḥ sutān aṣṭāv ādadhe sahadevayā // BhP_09.24.052 //

pravaraśrutamukhyāṃśca sākṣāddharmo vasūn iva /
vasudevastu devakyāmaṣṭa putrān ajījanat // BhP_09.24.053 //

kīrtimantaṃ suṣeṇaṃ ca bhadrasenamudāradhīḥ /
ṛjuṃ sammardanaṃ bhadraṃ saṅkarṣaṇamahīśvaram // BhP_09.24.054 //

aṣṭamastu tayorāsīt svayameva hariḥ kila /
subhadrā ca mahābhāgā tava rājan pitāmahī // BhP_09.24.055 //

yadā yadā hi dharmasya kṣayo vṛddhiśca pāpmanaḥ /
tadā tu bhagavān īśa ātmānaṃ sṛjate hariḥ // BhP_09.24.056 //

na hyasya janmano hetuḥ karmaṇo vā mahīpate /
ātmamāyāṃ vineśasya parasya draṣṭurātmanaḥ // BhP_09.24.057 //

yan māyāceṣṭitaṃ puṃsaḥ sthityutpattyapyayāya hi /
anugrahastannivṛtterātmalābhāya ceṣyate // BhP_09.24.058 //

akṣauhiṇīnāṃ patibhirasurairnṛpalāñchanaiḥ /
bhuva ākramyamāṇāyā abhārāya kṛtodyamaḥ // BhP_09.24.059 //

karmāṇyaparimeyāṇi manasāpi sureśvaraiḥ /
sahasaṅkarṣaṇaścakre bhagavān madhusūdanaḥ // BhP_09.24.060 //

kalau janiṣyamāṇānāṃ duḥkhaśokatamonudam /
anugrahāya bhaktānāṃ supuṇyaṃ vyatanodyaśaḥ // BhP_09.24.061 //

yasmin satkarṇapīyuṣe yaśastīrthavare sakṛt /
śrotrāñjalirupaspṛśya dhunute karmavāsanām // BhP_09.24.062 //

bhojavṛṣṇyandhakamadhu śūrasenadaśārhakaiḥ /
ślāghanīyehitaḥ śaśvat kurusṛñjayapāṇḍubhiḥ // BhP_09.24.063 //

snigdhasmitekṣitodārairvākyairvikramalīlayā /
nṛlokaṃ ramayāmāsa mūrtyā sarvāṅgaramyayā // BhP_09.24.064 //

yasyānanaṃ makarakuṇḍalacārukarṇa bhrājatkapolasubhagaṃ savilāsahāsam /
nityotsavaṃ na tatṛpurdṛśibhiḥ pibantyo nāryo narāśca muditāḥ kupitā nimeśca // BhP_09.24.065 //

jāto gataḥ pitṛgṛhādvrajamedhitārtho hatvā ripūn sutaśatāni kṛtorudāraḥ /
utpādya teṣu puruṣaḥ kratubhiḥ samīje ātmānamātmanigamaṃ prathayan janeṣu // BhP_09.24.066 //

pṛthvyāḥ sa vai gurubharaṃ kṣapayan kurūṇāmantaḥsamutthakalinā yudhi bhūpacamvaḥ /
dṛṣṭyā vidhūya vijaye jayamudvighoṣya procyoddhavāya ca paraṃ samagāt svadhāma // BhP_09.24.067 //

BhP_10.01.001/0 śrī-rājovāca

kathito vaṃśa-vistāro bhavatā soma-sūryayoḥ /
rājñāṃ cobhaya-vaṃśyānāṃ caritaṃ paramādbhutam // BhP_10.01.001 //

yadoś ca dharma-śīlasya nitarāṃ muni-sattama /
tatrāṃśenāvatīrṇasya viṣṇor vīryāṇi śaṃsa naḥ // BhP_10.01.002 //

avatīrya yador vaṃśe bhagavān bhūta-bhāvanaḥ /
kṛtavān yāni viśvātmā tāni no vada vistarāt // BhP_10.01.003 //

nivṛtta-tarṣair upagīyamānād bhavauṣadhāc chrotra-mano-'bhirāmāt /
ka uttamaśloka-guṇānuvādāt pumān virajyeta vinā paśughnāt // BhP_10.01.004 //

pitāmahā me samare 'marañjayair devavratādyātirathais timiṅgilaiḥ /
duratyayaṃ kaurava-sainya-sāgaraṃ kṛtvātaran vatsa-padaṃ sma yat-plavāḥ // BhP_10.01.005 //

drauṇy-astra-vipluṣṭam idaṃ mad-aṅgaṃ santāna-bījaṃ kuru-pāṇḍavānām /
jugopa kukṣiṃ gata ātta-cakro mātuś ca me yaḥ śaraṇaṃ gatāyāḥ // BhP_10.01.006 //

vīryāṇi tasyākhila-deha-bhājām antar bahiḥ pūruṣa-kāla-rūpaiḥ /
prayacchato mṛtyum utāmṛtaṃ ca māyā-manuṣyasya vadasva vidvan // BhP_10.01.007 //

rohiṇyās tanayaḥ prokto rāmaḥ saṅkarṣaṇas tvayā /
devakyā garbha-sambandhaḥ kuto dehāntaraṃ vinā // BhP_10.01.008 //

kasmān mukundo bhagavān pitur gehād vrajaṃ gataḥ /
kva vāsaṃ jñātibhiḥ sārdhaṃ kṛtavān sātvatāṃ patiḥ // BhP_10.01.009 //

vraje vasan kim akaron madhupuryāṃ ca keśavaḥ /
bhrātaraṃ cāvadhīt kaṃsaṃ mātur addhātad-arhaṇam // BhP_10.01.010 //

dehaṃ mānuṣam āśritya kati varṣāṇi vṛṣṇibhiḥ /
yadu-puryāṃ sahāvātsīt patnyaḥ katy abhavan prabhoḥ // BhP_10.01.011 //

etad anyac ca sarvaṃ me mune kṛṣṇa-viceṣṭitam /
vaktum arhasi sarvajña śraddadhānāya vistṛtam // BhP_10.01.012 //

naiṣātiduḥsahā kṣun māṃ tyaktodam api bādhate /
pibantaṃ tvan-mukhāmbhoja- cyutaṃ hari-kathāmṛtam // BhP_10.01.013 //

BhP_10.01.014/0 sūta uvāca evaṃ niśamya bhṛgu-nandana sādhu-vādaṃ $ vaiyāsakiḥ sa bhagavān atha viṣṇu-rātam &
evaṃ niśamya bhṛgu-nandana sādhu-vādaṃ $ vaiyāsakiḥ sa bhagavān atha viṣṇu-rātam &
pratyarcya kṛṣṇa-caritaṃ kali-kalmaṣa-ghnaṃ % vyāhartum ārabhata bhāgavata-pradhānaḥ // BhP_10.01.014* // BhP_10.01.015/0 śrī-śuka uvāca

samyag vyavasitā buddhis tava rājarṣi-sattama /
vāsudeva-kathāyāṃ te yaj jātā naiṣṭhikī ratiḥ // BhP_10.01.015 //

vāsudeva-kathā-praśnaḥ puruṣāṃs trīn punāti hi /
vaktāraṃ pracchakaṃ śrotṝṃs tat-pāda-salilaṃ yathā // BhP_10.01.016 //

bhūmir dṛpta-nṛpa-vyāja- daityānīka-śatāyutaiḥ /
ākrāntā bhūri-bhāreṇa brahmāṇaṃ śaraṇaṃ yayau // BhP_10.01.017 //

gaur bhūtvāśru-mukhī khinnā krandantī karuṇaṃ vibhoḥ /
upasthitāntike tasmai vyasanaṃ samavocata // BhP_10.01.018 //

brahmā tad-upadhāryātha saha devais tayā saha /
jagāma sa-tri-nayanas tīraṃ kṣīra-payo-nidheḥ // BhP_10.01.019 //

tatra gatvā jagannāthaṃ deva-devaṃ vṛṣākapim /
puruṣaṃ puruṣa-sūktena upatasthe samāhitaḥ // BhP_10.01.020 //

giraṃ samādhau gagane samīritāṃ niśamya vedhās tridaśān uvāca ha /
gāṃ pauruṣīṃ me śṛṇutāmarāḥ punar vidhīyatām āśu tathaiva mā ciram // BhP_10.01.021 //

puraiva puṃsāvadhṛto dharā-jvaro bhavadbhir aṃśair yaduṣūpajanyatām /
sa yāvad urvyā bharam īśvareśvaraḥ sva-kāla-śaktyā kṣapayaṃś cared bhuvi // BhP_10.01.022 //

vasudeva-gṛhe sākṣād bhagavān puruṣaḥ paraḥ /
janiṣyate tat-priyārthaṃ sambhavantu sura-striyaḥ // BhP_10.01.023 //

vāsudeva-kalānantaḥ sahasra-vadanaḥ svarāṭ /
agrato bhavitā devo hareḥ priya-cikīrṣayā // BhP_10.01.024 //

viṣṇor māyā bhagavatī yayā sammohitaṃ jagat /
ādiṣṭā prabhuṇāṃśena kāryārthe sambhaviṣyati // BhP_10.01.025 //

BhP_10.01.026/0 śrī-śuka uvāca

ity ādiśyāmara-gaṇān prajāpati-patir vibhuḥ /
āśvāsya ca mahīṃ gīrbhiḥ sva-dhāma paramaṃ yayau // BhP_10.01.026 //

śūraseno yadupatir mathurām āvasan purīm /
māthurāñ chūrasenāṃś ca viṣayān bubhuje purā // BhP_10.01.027 //

rājadhānī tataḥ sābhūt sarva-yādava-bhūbhujām /
mathurā bhagavān yatra nityaṃ sannihito hariḥ // BhP_10.01.028 //

tasyāṃ tu karhicic chaurir vasudevaḥ kṛtodvahaḥ /
devakyā sūryayā sārdhaṃ prayāṇe ratham āruhat // BhP_10.01.029 //

ugrasena-sutaḥ kaṃsaḥ svasuḥ priya-cikīrṣayā /
raśmīn hayānāṃ jagrāha raukmai ratha-śatair vṛtaḥ // BhP_10.01.030 //

catuḥ-śataṃ pāribarhaṃ gajānāṃ hema-mālinām /
aśvānām ayutaṃ sārdhaṃ rathānāṃ ca tri-ṣaṭ-śatam // BhP_10.01.031 //

dāsīnāṃ sukumārīṇāṃ dve śate samalaṅkṛte /
duhitre devakaḥ prādād yāne duhitṛ-vatsalaḥ // BhP_10.01.032 //

śaṅkha-tūrya-mṛdaṅgāś ca nedur dundubhayaḥ samam /
prayāṇa-prakrame tāta vara-vadhvoḥ sumaṅgalam // BhP_10.01.033 //

pathi pragrahiṇaṃ kaṃsam ābhāṣyāhāśarīra-vāk /
asyās tvām aṣṭamo garbho hantā yāṃ vahase 'budha // BhP_10.01.034 //

ity uktaḥ sa khalaḥ pāpo bhojānāṃ kula-pāṃsanaḥ /
bhaginīṃ hantum ārabdhaṃ khaḍga-pāṇiḥ kace 'grahīt // BhP_10.01.035 //

taṃ jugupsita-karmāṇaṃ nṛśaṃsaṃ nirapatrapam /
vasudevo mahā-bhāga uvāca parisāntvayan // BhP_10.01.036 //

BhP_10.01.037/0 śrī-vasudeva uvāca

ślāghanīya-guṇaḥ śūrair bhavān bhoja-yaśaskaraḥ /
sa kathaṃ bhaginīṃ hanyāt striyam udvāha-parvaṇi // BhP_10.01.037 //

mṛtyur janmavatāṃ vīra dehena saha jāyate /
adya vābda-śatānte vā mṛtyur vai prāṇināṃ dhruvaḥ // BhP_10.01.038 //

dehe pañcatvam āpanne dehī karmānugo 'vaśaḥ /
dehāntaram anuprāpya prāktanaṃ tyajate vapuḥ // BhP_10.01.039 //

vrajaṃs tiṣṭhan padaikena yathaivaikena gacchati /
yathā tṛṇa-jalaukaivaṃ dehī karma-gatiṃ gataḥ // BhP_10.01.040 //

svapne yathā paśyati deham īdṛśaṃ manorathenābhiniviṣṭa-cetanaḥ /
dṛṣṭa-śrutābhyāṃ manasānucintayan prapadyate tat kim api hy apasmṛtiḥ // BhP_10.01.041 //

yato yato dhāvati daiva-coditaṃ mano vikārātmakam āpa pañcasu /
guṇeṣu māyā-rociteṣu dehy asau prapadyamānaḥ saha tena jāyate // BhP_10.01.042 //

jyotir yathaivodaka-pārthiveṣv adaḥ $ samīra-vegānugataṃ vibhāvyate &amp;

evaṃ sva-māyā-raciteṣv asau pumān % guṇeṣu rāgānugato vimuhyati // BhP_10.01.043* //

tasmān na kasyacid droham ācaret sa tathā-vidhaḥ /
ātmanaḥ kṣemam anvicchan drogdhur vai parato bhayam // BhP_10.01.044 //

eṣā tavānujā bālā kṛpaṇā putrikopamā /
hantuṃ nārhasi kalyāṇīm imāṃ tvaṃ dīna-vatsalaḥ // BhP_10.01.045 //

BhP_10.01.046/0 śrī-śuka uvāca

evaṃ sa sāmabhir bhedair bodhyamāno 'pi dāruṇaḥ /
na nyavartata kauravya puruṣādān anuvrataḥ // BhP_10.01.046 //

nirbandhaṃ tasya taṃ jñātvā vicintyānakadundubhiḥ /
prāptaṃ kālaṃ prativyoḍhum idaṃ tatrānvapadyata // BhP_10.01.047 //

mṛtyur buddhimatāpohyo yāvad buddhi-balodayam /
yady asau na nivarteta nāparādho 'sti dehinaḥ // BhP_10.01.048 //

pradāya mṛtyave putrān mocaye kṛpaṇām imām /
sutā me yadi jāyeran mṛtyur vā na mriyeta cet // BhP_10.01.049 //

viparyayo vā kiṃ na syād gatir dhātur duratyayā /
upasthito nivarteta nivṛttaḥ punar āpatet // BhP_10.01.050 //

agner yathā dāru-viyoga-yogayor adṛṣṭato 'nyan na nimittam asti /
evaṃ hi jantor api durvibhāvyaḥ śarīra-saṃyoga-viyoga-hetuḥ // BhP_10.01.051 //

evaṃ vimṛśya taṃ pāpaṃ yāvad-ātmani-darśanam /
pūjayām āsa vai śaurir bahu-māna-puraḥsaram // BhP_10.01.052 //

prasanna-vadanāmbhojo nṛśaṃsaṃ nirapatrapam /
manasā dūyamānena vihasann idam abravīt // BhP_10.01.053 //

BhP_10.01.054/0 śrī-vasudeva uvāca

na hy asyās te bhayaṃ saumya yad vai sāhāśarīra-vāk /
putrān samarpayiṣye 'syā yatas te bhayam utthitam // BhP_10.01.054 //

BhP_10.01.055/0 śrī-śuka uvāca

svasur vadhān nivavṛte kaṃsas tad-vākya-sāra-vit /
vasudevo 'pi taṃ prītaḥ praśasya prāviśad gṛham // BhP_10.01.055 //

atha kāla upāvṛtte devakī sarva-devatā /
putrān prasuṣuve cāṣṭau kanyāṃ caivānuvatsaram // BhP_10.01.056 //

kīrtimantaṃ prathamajaṃ kaṃsāyānakadundubhiḥ /
arpayām āsa kṛcchreṇa so 'nṛtād ativihvalaḥ // BhP_10.01.057 //

kiṃ duḥsahaṃ nu sādhūnāṃ viduṣāṃ kim apekṣitam /
kim akāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanām // BhP_10.01.058 //

dṛṣṭvā samatvaṃ tac chaureḥ satye caiva vyavasthitim /
kaṃsas tuṣṭa-manā rājan prahasann idam abravīt // BhP_10.01.059 //

pratiyātu kumāro 'yaṃ na hy asmād asti me bhayam /
aṣṭamād yuvayor garbhān mṛtyur me vihitaḥ kila // BhP_10.01.060 //

tatheti sutam ādāya yayāv ānakadundubhiḥ /
nābhyanandata tad-vākyam asato 'vijitātmanaḥ // BhP_10.01.061 //

nandādyā ye vraje gopā yāś cāmīṣāṃ ca yoṣitaḥ /
vṛṣṇayo vasudevādyā devaky-ādyā yadu-striyaḥ // BhP_10.01.062 //

sarve vai devatā-prāyā ubhayor api bhārata /
jñātayo bandhu-suhṛdo ye ca kaṃsam anuvratāḥ // BhP_10.01.063 //

etat kaṃsāya bhagavāñ chaśaṃsābhyetya nāradaḥ /
bhūmer bhārāyamāṇānāṃ daityānāṃ ca vadhodyamam // BhP_10.01.064 //

ṛṣer vinirgame kaṃso yadūn matvā surān iti /
devakyā garbha-sambhūtaṃ viṣṇuṃ ca sva-vadhaṃ prati // BhP_10.01.065 //

devakīṃ vasudevaṃ ca nigṛhya nigaḍair gṛhe /
jātaṃ jātam ahan putraṃ tayor ajana-śaṅkayā // BhP_10.01.066 //

mātaraṃ pitaraṃ bhrātṝn sarvāṃś ca suhṛdas tathā /
ghnanti hy asutṛpo lubdhā rājānaḥ prāyaśo bhuvi // BhP_10.01.067 //

ātmānam iha sañjātaṃ jānan prāg viṣṇunā hatam /
mahāsuraṃ kālanemiṃ yadubhiḥ sa vyarudhyata // BhP_10.01.068 //

ugrasenaṃ ca pitaraṃ yadu-bhojāndhakādhipam /
svayaṃ nigṛhya bubhuje śūrasenān mahā-balaḥ // BhP_10.01.069 //

BhP_10.02.001/0 śrī-śuka uvāca

pralamba-baka-cāṇūra- tṛṇāvarta-mahāśanaiḥ /
muṣṭikāriṣṭa-dvivida- pūtanā-keśī-dhenukaiḥ // BhP_10.02.001 //

anyaiś cāsura-bhūpālair bāṇa-bhaumādibhir yutaḥ /
yadūnāṃ kadanaṃ cakre balī māgadha-saṃśrayaḥ // BhP_10.02.002 //

te pīḍitā niviviśuḥ kuru-pañcāla-kekayān /
śālvān vidarbhān niṣadhān videhān kośalān api // BhP_10.02.003 //

eke tam anurundhānā jñātayaḥ paryupāsate /
hateṣu ṣaṭsu bāleṣu devakyā augraseninā // BhP_10.02.004 //

saptamo vaiṣṇavaṃ dhāma yam anantaṃ pracakṣate /
garbho babhūva devakyā harṣa-śoka-vivardhanaḥ // BhP_10.02.005 //

bhagavān api viśvātmā viditvā kaṃsajaṃ bhayam /
yadūnāṃ nija-nāthānāṃ yogamāyāṃ samādiśat // BhP_10.02.006 //

gaccha devi vrajaṃ bhadre gopa-gobhir alaṅkṛtam /
rohiṇī vasudevasya bhāryāste nanda-gokule /
anyāś ca kaṃsa-saṃvignā vivareṣu vasanti hi // BhP_10.02.007 //

devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam /
tat sannikṛṣya rohiṇyā udare sanniveśaya // BhP_10.02.008 //

athāham aṃśa-bhāgena devakyāḥ putratāṃ śubhe /
prāpsyāmi tvaṃ yaśodāyāṃ nanda-patnyāṃ bhaviṣyasi // BhP_10.02.009 //

arciṣyanti manuṣyās tvāṃ sarva-kāma-vareśvarīm /
dhūpopahāra-balibhiḥ sarva-kāma-vara-pradām // BhP_10.02.010 //

nāmadheyāni kurvanti sthānāni ca narā bhuvi /
durgeti bhadrakālīti vijayā vaiṣṇavīti ca // BhP_10.02.011 //

kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca /
māyā nārāyaṇīśānī śāradety ambiketi ca // BhP_10.02.012 //

garbha-saṅkarṣaṇāt taṃ vai prāhuḥ saṅkarṣaṇaṃ bhuvi /
rāmeti loka-ramaṇād balabhadraṃ balocchrayāt // BhP_10.02.013 //

sandiṣṭaivaṃ bhagavatā tathety om iti tad-vacaḥ /
pratigṛhya parikramya gāṃ gatā tat tathākarot // BhP_10.02.014 //

garbhe praṇīte devakyā rohiṇīṃ yoga-nidrayā /
aho visraṃsito garbha iti paurā vicukruśuḥ // BhP_10.02.015 //

bhagavān api viśvātmā bhaktānām abhayaṅkaraḥ /
āviveśāṃśa-bhāgena mana ānakadundubheḥ // BhP_10.02.016 //

sa bibhrat pauruṣaṃ dhāma bhrājamāno yathā raviḥ /
durāsado 'tidurdharṣo bhūtānāṃ sambabhūva ha // BhP_10.02.017 //

tato jagan-maṅgalam acyutāṃśaṃ samāhitaṃ śūra-sutena devī /
dadhāra sarvātmakam ātma-bhūtaṃ kāṣṭhā yathānanda-karaṃ manastaḥ // BhP_10.02.018 //

sā devakī sarva-jagan-nivāsa- nivāsa-bhūtā nitarāṃ na reje /
bhojendra-gehe 'gni-śikheva ruddhā sarasvatī jñāna-khale yathā satī // BhP_10.02.019 //

tāṃ vīkṣya kaṃsaḥ prabhayājitāntarāṃ $ virocayantīṃ bhavanaṃ śuci-smitām &amp;

āhaiṣa me prāṇa-haro harir guhāṃ % dhruvaṃ śrito yan na pureyam īdṛśī // BhP_10.02.020* //

kim adya tasmin karaṇīyam āśu me yad artha-tantro na vihanti vikramam /
striyāḥ svasur gurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hanty anukālam āyuḥ // BhP_10.02.021 //

sa eṣa jīvan khalu sampareto varteta yo 'tyanta-nṛśaṃsitena /
dehe mṛte taṃ manujāḥ śapanti gantā tamo 'ndhaṃ tanu-mānino dhruvam // BhP_10.02.022 //

iti ghoratamād bhāvāt sannivṛttaḥ svayaṃ prabhuḥ /
āste pratīkṣaṃs taj-janma harer vairānubandha-kṛt // BhP_10.02.023 //

āsīnaḥ saṃviśaṃs tiṣṭhan bhuñjānaḥ paryaṭan mahīm /
cintayāno hṛṣīkeśam apaśyat tanmayaṃ jagat // BhP_10.02.024 //

brahmā bhavaś ca tatraitya munibhir nāradādibhiḥ /
devaiḥ sānucaraiḥ sākaṃ gīrbhir vṛṣaṇam aiḍayan // BhP_10.02.025 //

satya-vrataṃ satya-paraṃ tri-satyaṃ $ satyasya yoniṃ nihitaṃ ca satye &amp;

satyasya satyam ṛta-satya-netraṃ % satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ // BhP_10.02.026* //

ekāyano 'sau dvi-phalas tri-mūlaś catū-rasaḥ pañca-vidhaḥ ṣaḍ-ātmā /
sapta-tvag aṣṭa-viṭapo navākṣo daśa-cchadī dvi-khago hy ādi-vṛkṣaḥ // BhP_10.02.027 //

tvam eka evāsya sataḥ prasūtis tvaṃ sannidhānaṃ tvam anugrahaś ca /
tvan-māyayā saṃvṛta-cetasas tvāṃ paśyanti nānā na vipaścito ye // BhP_10.02.028 //

bibharṣi rūpāṇy avabodha ātmā kṣemāya lokasya carācarasya /
sattvopapannāni sukhāvahāni satām abhadrāṇi muhuḥ khalānām // BhP_10.02.029 //

tvayy ambujākṣākhila-sattva-dhāmni samādhināveśita-cetasaike /
tvat-pāda-potena mahat-kṛtena kurvanti govatsa-padaṃ bhavābdhim // BhP_10.02.030 //

svayaṃ samuttīrya sudustaraṃ dyuman $ bhavārṇavaṃ bhīmam adabhra-sauhṛdāḥ &amp;

bhavat-padāmbhoruha-nāvam atra te % nidhāya yātāḥ sad-anugraho bhavān // BhP_10.02.031* //

ye 'nye 'ravindākṣa vimukta-māninas $ tvayy asta-bhāvād aviśuddha-buddhayaḥ &

ye 'nye 'ravindākṣa vimukta-māninas $ tvayy asta-bhāvād aviśuddha-buddhayaḥ &

āruhya kṛcchreṇa paraṃ padaṃ tataḥ % patanty adho 'nādṛta-yuṣmad-aṅghrayaḥ // BhP_10.02.032* //

tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ /
tvayābhiguptā vicaranti nirbhayā vināyakānīkapa-mūrdhasu prabho // BhP_10.02.033 //

sattvaṃ viśuddhaṃ śrayate bhavān sthitau $ śarīriṇāṃ śreya-upāyanaṃ vapuḥ &amp;

veda-kriyā-yoga-tapaḥ-samādhibhis % tavārhaṇaṃ yena janaḥ samīhate // BhP_10.02.034* //

sattvaṃ na ced dhātar idaṃ nijaṃ bhaved $ vijñānam ajñāna-bhidāpamārjanam &

sattvaṃ na ced dhātar idaṃ nijaṃ bhaved $ vijñānam ajñāna-bhidāpamārjanam &

guṇa-prakāśair anumīyate bhavān % prakāśate yasya ca yena vā guṇaḥ // BhP_10.02.035* //

na nāma-rūpe guṇa-janma-karmabhir nirūpitavye tava tasya sākṣiṇaḥ /
mano-vacobhyām anumeya-vartmano deva kriyāyāṃ pratiyanty athāpi hi // BhP_10.02.036 //

śṛṇvan gṛṇan saṃsmarayaṃś ca cintayan $ nāmāni rūpāṇi ca maṅgalāni te &amp;

kriyāsu yas tvac-caraṇāravindayor % āviṣṭa-cetā na bhavāya kalpate // BhP_10.02.037* //

diṣṭyā hare 'syā bhavataḥ pado bhuvo $ bhāro 'panītas tava janmaneśituḥ &

diṣṭyā hare 'syā bhavataḥ pado bhuvo $ bhāro 'panītas tava janmaneśituḥ &

diṣṭyāṅkitāṃ tvat-padakaiḥ suśobhanair % drakṣyāma gāṃ dyāṃ ca tavānukampitām // BhP_10.02.038* //

na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe /
bhavo nirodhaḥ sthitir apy avidyayā kṛtā yatas tvayy abhayāśrayātmani // BhP_10.02.039 //

matsyāśva-kacchapa-nṛsiṃha-varāha-haṃsa- $ rājanya-vipra-vibudheṣu kṛtāvatāraḥ &amp;

tvaṃ pāsi nas tri-bhuvanaṃ ca yathādhuneśa % bhāraṃ bhuvo hara yadūttama vandanaṃ te // BhP_10.02.040* //

diṣṭyāmba te kukṣi-gataḥ paraḥ pumān $ aṃśena sākṣād bhagavān bhavāya naḥ &

diṣṭyāmba te kukṣi-gataḥ paraḥ pumān $ aṃśena sākṣād bhagavān bhavāya naḥ &

mābhūd bhayaṃ bhoja-pater mumūrṣor % goptā yadūnāṃ bhavitā tavātmajaḥ // BhP_10.02.041* //

BhP_10.02.042/0 śrī-śuka uvāca

ity abhiṣṭūya puruṣaṃ yad-rūpam anidaṃ yathā /
brahmeśānau purodhāya devāḥ pratiyayur divam // BhP_10.02.042 //

BhP_10.03.001/0 śrī-śuka uvāca

atha sarva-guṇopetaḥ kālaḥ parama-śobhanaḥ /
yarhy evājana-janmarkṣaṃ śāntarkṣa-graha-tārakam // BhP_10.03.001 //

diśaḥ prasedur gaganaṃ nirmaloḍu-gaṇodayam /
mahī maṅgala-bhūyiṣṭha- pura-grāma-vrajākarā // BhP_10.03.002 //

nadyaḥ prasanna-salilā hradā jalaruha-śriyaḥ /
dvijāli-kula-sannāda- stavakā vana-rājayaḥ // BhP_10.03.003 //

vavau vāyuḥ sukha-sparśaḥ puṇya-gandhavahaḥ śuciḥ /
agnayaś ca dvijātīnāṃ śāntās tatra samindhata // BhP_10.03.004 //

manāṃsy āsan prasannāni sādhūnām asura-druhām /
jāyamāne 'jane tasmin nedur dundubhayaḥ samam // BhP_10.03.005 //

jaguḥ kinnara-gandharvās tuṣṭuvuḥ siddha-cāraṇāḥ /
vidyādharyaś ca nanṛtur apsarobhiḥ samaṃ mudā // BhP_10.03.006 //

mumucur munayo devāḥ sumanāṃsi mudānvitāḥ /
mandaṃ mandaṃ jaladharā jagarjur anusāgaram // BhP_10.03.007 //

niśīthe tama-udbhūte jāyamāne janārdane /
devakyāṃ deva-rūpiṇyāṃ viṣṇuḥ sarva-guhā-śayaḥ /
āvirāsīd yathā prācyāṃ diśīndur iva puṣkalaḥ // BhP_10.03.008 //

tam adbhutaṃ bālakam ambujekṣaṇaṃ catur-bhujaṃ śaṅkha-gadādy-udāyudham /
śrīvatsa-lakṣmaṃ gala-śobhi-kaustubhaṃ pītāmbaraṃ sāndra-payoda-saubhagam // BhP_10.03.009 //

mahārha-vaidūrya-kirīṭa-kuṇḍala- tviṣā pariṣvakta-sahasra-kuntalam /
uddāma-kāñcy-aṅgada-kaṅkaṇādibhir virocamānaṃ vasudeva aikṣata // BhP_10.03.010 //

sa vismayotphulla-vilocano hariṃ sutaṃ vilokyānakadundubhis tadā /
kṛṣṇāvatārotsava-sambhramo 'spṛśan mudā dvijebhyo 'yutam āpluto gavām // BhP_10.03.011 //

athainam astaud avadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛta-dhīḥ kṛtāñjaliḥ /
sva-rociṣā bhārata sūtikā-gṛhaṃ virocayantaṃ gata-bhīḥ prabhāva-vit // BhP_10.03.012 //

BhP_10.03.013/0 śrī-vasudeva uvāca

vidito 'si bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ /
kevalānubhavānanda- svarūpaḥ sarva-buddhi-dṛk // BhP_10.03.013 //

sa eva svaprakṛtyedaṃ sṛṣṭvāgre tri-guṇātmakam /
tad anu tvaṃ hy apraviṣṭaḥ praviṣṭa iva bhāvyase // BhP_10.03.014 //

yatheme 'vikṛtā bhāvās tathā te vikṛtaiḥ saha /
nānā-vīryāḥ pṛthag-bhūtā virājaṃ janayanti hi // BhP_10.03.015 //

sannipatya samutpādya dṛśyante 'nugatā iva /
prāg eva vidyamānatvān na teṣām iha sambhavaḥ // BhP_10.03.016 //

evaṃ bhavān buddhy-anumeya-lakṣaṇair grāhyair guṇaiḥ sann api tad-guṇāgrahaḥ /
anāvṛtatvād bahir antaraṃ na te sarvasya sarvātmana ātma-vastunaḥ // BhP_10.03.017 //

ya ātmano dṛśya-guṇeṣu sann iti vyavasyate sva-vyatirekato 'budhaḥ /
vinānuvādaṃ na ca tan manīṣitaṃ samyag yatas tyaktam upādadat pumān // BhP_10.03.018 //

tvatto 'sya janma-sthiti-saṃyamān vibho $ vadanty anīhād aguṇād avikriyāt &amp;

tvayīśvare brahmaṇi no virudhyate % tvad-āśrayatvād upacaryate guṇaiḥ // BhP_10.03.019* //

sa tvaṃ tri-loka-sthitaye sva-māyayā $ bibharṣi śuklaṃ khalu varṇam ātmanaḥ &

sa tvaṃ tri-loka-sthitaye sva-māyayā $ bibharṣi śuklaṃ khalu varṇam ātmanaḥ &

sargāya raktaṃ rajasopabṛṃhitaṃ % kṛṣṇaṃ ca varṇaṃ tamasā janātyaye // BhP_10.03.020* //

tvam asya lokasya vibho rirakṣiṣur gṛhe 'vatīrṇo 'si mamākhileśvara /
rājanya-saṃjñāsura-koṭi-yūthapair nirvyūhyamānā nihaniṣyase camūḥ // BhP_10.03.021 //

ayaṃ tv asabhyas tava janma nau gṛhe $ śrutvāgrajāṃs te nyavadhīt sureśvara &amp;

sa te 'vatāraṃ puruṣaiḥ samarpitaṃ % śrutvādhunaivābhisaraty udāyudhaḥ // BhP_10.03.022* //

BhP_10.03.023/0 śrī-śuka uvāca

athainam ātmajaṃ vīkṣya mahā-puruṣa-lakṣaṇam /
devakī tam upādhāvat kaṃsād bhītā suvismitā // BhP_10.03.023 //

BhP_10.03.024/0 śrī-devaky uvāca rūpaṃ yat tat prāhur avyaktam ādyaṃ $ brahma jyotir nirguṇaṃ nirvikāram &
rūpaṃ yat tat prāhur avyaktam ādyaṃ $ brahma jyotir nirguṇaṃ nirvikāram &
sattā-mātraṃ nirviśeṣaṃ nirīhaṃ % sa tvaṃ sākṣād viṣṇur adhyātma-dīpaḥ // BhP_10.03.024* //

naṣṭe loke dvi-parārdhāvasāne mahā-bhūteṣv ādi-bhūtaṃ gateṣu /
vyakte 'vyaktaṃ kāla-vegena yāte bhavān ekaḥ śiṣyate 'śeṣa-saṃjñaḥ // BhP_10.03.025 //

yo 'yaṃ kālas tasya te 'vyakta-bandho $ ceṣṭām āhuś ceṣṭate yena viśvam &amp;

nimeṣādir vatsarānto mahīyāṃs % taṃ tveśānaṃ kṣema-dhāma prapadye // BhP_10.03.026* //

martyo mṛtyu-vyāla-bhītaḥ palāyan lokān sarvān nirbhayaṃ nādhyagacchat /
tvat pādābjaṃ prāpya yadṛcchayādya susthaḥ śete mṛtyur asmād apaiti // BhP_10.03.027 //

sa tvaṃ ghorād ugrasenātmajān nas trāhi trastān bhṛtya-vitrāsa-hāsi /
rūpaṃ cedaṃ pauruṣaṃ dhyāna-dhiṣṇyaṃ mā pratyakṣaṃ māṃsa-dṛśāṃ kṛṣīṣṭhāḥ // BhP_10.03.028 //

janma te mayy asau pāpo mā vidyān madhusūdana /
samudvije bhavad-dhetoḥ kaṃsād aham adhīra-dhīḥ // BhP_10.03.029 //

upasaṃhara viśvātmann ado rūpam alaukikam /
śaṅkha-cakra-gadā-padma- śriyā juṣṭaṃ catur-bhujam // BhP_10.03.030 //

viśvaṃ yad etat sva-tanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān /
bibharti so 'yaṃ mama garbhago 'bhūd aho nṛ-lokasya viḍambanaṃ hi tat // BhP_10.03.031 //

BhP_10.03.032/0 śrī-bhagavān uvāca

tvam eva pūrva-sarge 'bhūḥ pṛśniḥ svāyambhuve sati /
tadāyaṃ sutapā nāma prajāpatir akalmaṣaḥ // BhP_10.03.032 //

yuvāṃ vai brahmaṇādiṣṭau prajā-sarge yadā tataḥ /
sanniyamyendriya-grāmaṃ tepāthe paramaṃ tapaḥ // BhP_10.03.033 //

varṣa-vātātapa-hima- gharma-kāla-guṇān anu /
sahamānau śvāsa-rodha- vinirdhūta-mano-malau // BhP_10.03.034 //

śīrṇa-parṇānilāhārāv upaśāntena cetasā /
mattaḥ kāmān abhīpsantau mad-ārādhanam īhatuḥ // BhP_10.03.035 //

evaṃ vāṃ tapyatos tīvraṃ tapaḥ parama-duṣkaram /
divya-varṣa-sahasrāṇi dvādaśeyur mad-ātmanoḥ // BhP_10.03.036 //

tadā vāṃ parituṣṭo 'ham amunā vapuṣānaghe /
tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ // BhP_10.03.037 //

prādurāsaṃ varada-rāḍ yuvayoḥ kāma-ditsayā /
vriyatāṃ vara ity ukte mādṛśo vāṃ vṛtaḥ sutaḥ // BhP_10.03.038 //

ajuṣṭa-grāmya-viṣayāv anapatyau ca dam-patī /
na vavrāthe 'pavargaṃ me mohitau deva-māyayā // BhP_10.03.039 //

gate mayi yuvāṃ labdhvā varaṃ mat-sadṛśaṃ sutam /
grāmyān bhogān abhuñjāthāṃ yuvāṃ prāpta-manorathau // BhP_10.03.040 //

adṛṣṭvānyatamaṃ loke śīlaudārya-guṇaiḥ samam /
ahaṃ suto vām abhavaṃ pṛśnigarbha iti śrutaḥ // BhP_10.03.041 //

tayor vāṃ punar evāham adityām āsa kaśyapāt /
upendra iti vikhyāto vāmanatvāc ca vāmanaḥ // BhP_10.03.042 //

tṛtīye 'smin bhave 'haṃ vai tenaiva vapuṣātha vām /
jāto bhūyas tayor eva satyaṃ me vyāhṛtaṃ sati // BhP_10.03.043 //

etad vāṃ darśitaṃ rūpaṃ prāg-janma-smaraṇāya me /
nānyathā mad-bhavaṃ jñānaṃ martya-liṅgena jāyate // BhP_10.03.044 //

yuvāṃ māṃ putra-bhāvena brahma-bhāvena cāsakṛt /
cintayantau kṛta-snehau yāsyethe mad-gatiṃ parām // BhP_10.03.045 //

BhP_10.03.046/0 śrī-śuka uvāca

ity uktvāsīd dharis tūṣṇīṃ bhagavān ātma-māyayā /
pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ // BhP_10.03.046 //

tataś ca śaurir bhagavat-pracoditaḥ $ sutaṃ samādāya sa sūtikā-gṛhāt &amp;

yadā bahir gantum iyeṣa tarhy ajā % yā yogamāyājani nanda-jāyayā // BhP_10.03.047* //

tayā hṛta-pratyaya-sarva-vṛttiṣu dvāḥ-stheṣu paureṣv api śāyiteṣv atha /
dvāraś ca sarvāḥ pihitā duratyayā bṛhat-kapāṭāyasa-kīla-śṛṅkhalaiḥ // BhP_10.03.048 //

tāḥ kṛṣṇa-vāhe vasudeva āgate svayaṃ vyavaryanta yathā tamo raveḥ /
vavarṣa parjanya upāṃśu-garjitaḥ śeṣo 'nvagād vāri nivārayan phaṇaiḥ // BhP_10.03.049 //

maghoni varṣaty asakṛd yamānujā gambhīra-toyaugha-javormi-phenilā /
bhayānakāvarta-śatākulā nadī mārgaṃ dadau sindhur iva śriyaḥ pateḥ // BhP_10.03.050 //

nanda-vrajaṃ śaurir upetya tatra tān $ gopān prasuptān upalabhya nidrayā &amp;

sutaṃ yaśodā-śayane nidhāya tat- % sutām upādāya punar gṛhān agāt // BhP_10.03.051* //

devakyāḥ śayane nyasya vasudevo 'tha dārikām /
pratimucya pador loham āste pūrvavad āvṛtaḥ // BhP_10.03.052 //

yaśodā nanda-patnī ca jātaṃ param abudhyata /
na tal-liṅgaṃ pariśrāntā nidrayāpagata-smṛtiḥ // BhP_10.03.053 //

BhP_10.04.001/0 śrī-śuka uvāca

bahir-antaḥ-pura-dvāraḥ sarvāḥ pūrvavad āvṛtāḥ /
tato bāla-dhvaniṃ śrutvā gṛha-pālāḥ samutthitāḥ // BhP_10.04.001 //

te tu tūrṇam upavrajya devakyā garbha-janma tat /
ācakhyur bhoja-rājāya yad udvignaḥ pratīkṣate // BhP_10.04.002 //

sa talpāt tūrṇam utthāya kālo 'yam iti vihvalaḥ /
sūtī-gṛham agāt tūrṇaṃ praskhalan mukta-mūrdhajaḥ // BhP_10.04.003 //

tam āha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī /
snuṣeyaṃ tava kalyāṇa striyaṃ mā hantum arhasi // BhP_10.04.004 //

bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ /
tvayā daiva-nisṛṣṭena putrikaikā pradīyatām // BhP_10.04.005 //

nanv ahaṃ te hy avarajā dīnā hata-sutā prabho /
dātum arhasi mandāyā aṅgemāṃ caramāṃ prajām // BhP_10.04.006 //

BhP_10.04.007/0 śrī-śuka uvāca

upaguhyātmajām evaṃ rudatyā dīna-dīnavat /
yācitas tāṃ vinirbhartsya hastād ācicchide khalaḥ // BhP_10.04.007 //

tāṃ gṛhītvā caraṇayor jāta-mātrāṃ svasuḥ sutām /
apothayac chilā-pṛṣṭhe svārthonmūlita-sauhṛdaḥ // BhP_10.04.008 //

sā tad-dhastāt samutpatya sadyo devy ambaraṃ gatā /
adṛśyatānujā viṣṇoḥ sāyudhāṣṭa-mahābhujā // BhP_10.04.009 //

divya-srag-ambarālepa- ratnābharaṇa-bhūṣitā /
dhanuḥ-śūleṣu-carmāsi- śaṅkha-cakra-gadā-dharā // BhP_10.04.010 //

siddha-cāraṇa-gandharvair apsaraḥ-kinnaroragaiḥ /
upāhṛtoru-balibhiḥ stūyamānedam abravīt // BhP_10.04.011 //

kiṃ mayā hatayā manda jātaḥ khalu tavānta-kṛt /
yatra kva vā pūrva-śatrur mā hiṃsīḥ kṛpaṇān vṛthā // BhP_10.04.012 //

iti prabhāṣya taṃ devī māyā bhagavatī bhuvi /
bahu-nāma-niketeṣu bahu-nāmā babhūva ha // BhP_10.04.013 //

tayābhihitam ākarṇya kaṃsaḥ parama-vismitaḥ /
devakīṃ vasudevaṃ ca vimucya praśrito 'bravīt // BhP_10.04.014 //

aho bhaginy aho bhāma mayā vāṃ bata pāpmanā /
puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ // BhP_10.04.015 //

sa tv ahaṃ tyakta-kāruṇyas tyakta-jñāti-suhṛt khalaḥ /
kān lokān vai gamiṣyāmi brahma-heva mṛtaḥ śvasan // BhP_10.04.016 //

daivam apy anṛtaṃ vakti na martyā eva kevalam /
yad-viśrambhād ahaṃ pāpaḥ svasur nihatavāñ chiśūn // BhP_10.04.017 //

mā śocataṃ mahā-bhāgāv ātmajān sva-kṛtaṃ bhujaḥ /
jāntavo na sadaikatra daivādhīnās tadāsate // BhP_10.04.018 //

bhuvi bhaumāni bhūtāni yathā yānty apayānti ca /
nāyam ātmā tathaiteṣu viparyeti yathaiva bhūḥ // BhP_10.04.019 //

yathānevaṃ-vido bhedo yata ātma-viparyayaḥ /
deha-yoga-viyogau ca saṃsṛtir na nivartate // BhP_10.04.020 //

tasmād bhadre sva-tanayān mayā vyāpāditān api /
mānuśoca yataḥ sarvaḥ sva-kṛtaṃ vindate 'vaśaḥ // BhP_10.04.021 //

yāvad dhato 'smi hantāsmī- ty ātmānaṃ manyate 'sva-dṛk /
tāvat tad-abhimāny ajño bādhya-bādhakatām iyāt // BhP_10.04.022 //

kṣamadhvaṃ mama daurātmyaṃ sādhavo dīna-vatsalāḥ /
ity uktvāśru-mukhaḥ pādau śyālaḥ svasror athāgrahīt // BhP_10.04.023 //

mocayām āsa nigaḍād viśrabdhaḥ kanyakā-girā /
devakīṃ vasudevaṃ ca darśayann ātma-sauhṛdam // BhP_10.04.024 //

bhrātuḥ samanutaptasya kṣānta-roṣā ca devakī /
vyasṛjad vasudevaś ca prahasya tam uvāca ha // BhP_10.04.025 //

evam etan mahā-bhāga yathā vadasi dehinām /
ajñāna-prabhavāhaṃ-dhīḥ sva-pareti bhidā yataḥ // BhP_10.04.026 //

śoka-harṣa-bhaya-dveṣa- lobha-moha-madānvitāḥ /
mitho ghnantaṃ na paśyanti bhāvair bhāvaṃ pṛthag-dṛśaḥ // BhP_10.04.027 //

BhP_10.04.028/0 śrī-śuka uvāca

kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ /
devakī-vasudevābhyām anujñāto 'viśad gṛham // BhP_10.04.028 //

tasyāṃ rātryāṃ vyatītāyāṃ kaṃsa āhūya mantriṇaḥ /
tebhya ācaṣṭa tat sarvaṃ yad uktaṃ yoga-nidrayā // BhP_10.04.029 //

ākarṇya bhartur gaditaṃ tam ūcur deva-śatravaḥ /
devān prati kṛtāmarṣā daiteyā nāti-kovidāḥ // BhP_10.04.030 //

evaṃ cet tarhi bhojendra pura-grāma-vrajādiṣu /
anirdaśān nirdaśāṃś ca haniṣyāmo 'dya vai śiśūn // BhP_10.04.031 //

kim udyamaiḥ kariṣyanti devāḥ samara-bhīravaḥ /
nityam udvigna-manaso jyā-ghoṣair dhanuṣas tava // BhP_10.04.032 //

asyatas te śara-vrātair hanyamānāḥ samantataḥ /
jijīviṣava utsṛjya palāyana-parā yayuḥ // BhP_10.04.033 //

kecit prāñjalayo dīnā nyasta-śastrā divaukasaḥ /
mukta-kaccha-śikhāḥ kecid bhītāḥ sma iti vādinaḥ // BhP_10.04.034 //

na tvaṃ vismṛta-śastrāstrān virathān bhaya-saṃvṛtān /
haṃsy anyāsakta-vimukhān bhagna-cāpān ayudhyataḥ // BhP_10.04.035 //

kiṃ kṣema-śūrair vibudhair asaṃyuga-vikatthanaiḥ /
raho-juṣā kiṃ hariṇā śambhunā vā vanaukasā /
kim indreṇālpa-vīryeṇa brahmaṇā vā tapasyatā // BhP_10.04.036 //

tathāpi devāḥ sāpatnyān nopekṣyā iti manmahe /
tatas tan-mūla-khanane niyuṅkṣvāsmān anuvratān // BhP_10.04.037 //

yathāmayo 'ṅge samupekṣito nṛbhir na śakyate rūḍha-padaś cikitsitum /
yathendriya-grāma upekṣitas tathā ripur mahān baddha-balo na cālyate // BhP_10.04.038 //

mūlaṃ hi viṣṇur devānāṃ yatra dharmaḥ sanātanaḥ /
tasya ca brahma-go-viprās tapo yajñāḥ sa-dakṣiṇāḥ // BhP_10.04.039 //

tasmāt sarvātmanā rājan brāhmaṇān brahma-vādinaḥ /
tapasvino yajña-śīlān gāś ca hanmo havir-dughāḥ // BhP_10.04.040 //

viprā gāvaś ca vedāś ca tapaḥ satyaṃ damaḥ śamaḥ /
śraddhā dayā titikṣā ca kratavaś ca hares tanūḥ // BhP_10.04.041 //

sa hi sarva-surādhyakṣo hy asura-dviḍ guhā-śayaḥ /
tan-mūlā devatāḥ sarvāḥ seśvarāḥ sa-catur-mukhāḥ /
ayaṃ vai tad-vadhopāyo yad ṛṣīṇāṃ vihiṃsanam // BhP_10.04.042 //

BhP_10.04.043/0 śrī-śuka uvāca

evaṃ durmantribhiḥ kaṃsaḥ saha sammantrya durmatiḥ /
brahma-hiṃsāṃ hitaṃ mene kāla-pāśāvṛto 'suraḥ // BhP_10.04.043 //

sandiśya sādhu-lokasya kadane kadana-priyān /
kāma-rūpa-dharān dikṣu dānavān gṛham āviśat // BhP_10.04.044 //

te vai rajaḥ-prakṛtayas tamasā mūḍha-cetasaḥ /
satāṃ vidveṣam ācerur ārād āgata-mṛtyavaḥ // BhP_10.04.045 //

āyuḥ śriyaṃ yaśo dharmaṃ lokān āśiṣa eva ca /
hanti śreyāṃsi sarvāṇi puṃso mahad-atikramaḥ // BhP_10.04.046 //

BhP_10.05.001/0 śrī-śuka uvāca

nandas tv ātmaja utpanne jātāhlādo mahā-manāḥ /
āhūya viprān veda-jñān snātaḥ śucir alaṅkṛtaḥ // BhP_10.05.001 //

vācayitvā svastyayanaṃ jāta-karmātmajasya vai /
kārayām āsa vidhivat pitṛ-devārcanaṃ tathā // BhP_10.05.002 //

dhenūnāṃ niyute prādād viprebhyaḥ samalaṅkṛte /
tilādrīn sapta ratnaugha- śātakaumbhāmbarāvṛtān // BhP_10.05.003 //

kālena snāna-śaucābhyāṃ saṃskārais tapasejyayā /
śudhyanti dānaiḥ santuṣṭyā dravyāṇy ātmātma-vidyayā // BhP_10.05.004 //

saumaṅgalya-giro viprāḥ sūta-māgadha-vandinaḥ /
gāyakāś ca jagur nedur bheryo dundubhayo muhuḥ // BhP_10.05.005 //

vrajaḥ sammṛṣṭa-saṃsikta- dvārājira-gṛhāntaraḥ /
citra-dhvaja-patākā-srak- caila-pallava-toraṇaiḥ // BhP_10.05.006 //

gāvo vṛṣā vatsatarā haridrā-taila-rūṣitāḥ /
vicitra-dhātu-barhasrag- vastra-kāñcana-mālinaḥ // BhP_10.05.007 //

mahārha-vastrābharaṇa- kañcukoṣṇīṣa-bhūṣitāḥ /
gopāḥ samāyayū rājan nānopāyana-pāṇayaḥ // BhP_10.05.008 //

gopyaś cākarṇya muditā yaśodāyāḥ sutodbhavam /
ātmānaṃ bhūṣayāṃ cakrur vastrākalpāñjanādibhiḥ // BhP_10.05.009 //

nava-kuṅkuma-kiñjalka- mukha-paṅkaja-bhūtayaḥ /
balibhis tvaritaṃ jagmuḥ pṛthu-śroṇyaś calat-kucāḥ // BhP_10.05.010 //

gopyaḥ sumṛṣṭa-maṇi-kuṇḍala-niṣka-kaṇṭhyaś $ citrāmbarāḥ pathi śikhā-cyuta-mālya-varṣāḥ &amp;

nandālayaṃ sa-valayā vrajatīr virejur % vyālola-kuṇḍala-payodhara-hāra-śobhāḥ // BhP_10.05.011* //

tā āśiṣaḥ prayuñjānāś ciraṃ pāhīti bālake /
haridrā-cūrṇa-tailādbhiḥ siñcantyo 'janam ujjaguḥ // BhP_10.05.012 //

avādyanta vicitrāṇi vāditrāṇi mahotsave /
kṛṣṇe viśveśvare 'nante nandasya vrajam āgate // BhP_10.05.013 //

gopāḥ parasparaṃ hṛṣṭā dadhi-kṣīra-ghṛtāmbubhiḥ /
āsiñcanto vilimpanto navanītaiś ca cikṣipuḥ // BhP_10.05.014 //

nando mahā-manās tebhyo vāso 'laṅkāra-go-dhanam /
sūta-māgadha-vandibhyo ye 'nye vidyopajīvinaḥ // BhP_10.05.015 //

tais taiḥ kāmair adīnātmā yathocitam apūjayat /
viṣṇor ārādhanārthāya sva-putrasyodayāya ca // BhP_10.05.016 //

rohiṇī ca mahā-bhāgā nanda-gopābhinanditā /
vyacarad divya-vāsa-srak- kaṇṭhābharaṇa-bhūṣitā // BhP_10.05.017 //

tata ārabhya nandasya vrajaḥ sarva-samṛddhimān /
harer nivāsātma-guṇai ramākrīḍam abhūn nṛpa // BhP_10.05.018 //

gopān gokula-rakṣāyāṃ nirūpya mathurāṃ gataḥ /
nandaḥ kaṃsasya vārṣikyaṃ karaṃ dātuṃ kurūdvaha // BhP_10.05.019 //

vasudeva upaśrutya bhrātaraṃ nandam āgatam /
jñātvā datta-karaṃ rājñe yayau tad-avamocanam // BhP_10.05.020 //

taṃ dṛṣṭvā sahasotthāya dehaḥ prāṇam ivāgatam /
prītaḥ priyatamaṃ dorbhyāṃ sasvaje prema-vihvalaḥ // BhP_10.05.021 //

pūjitaḥ sukham āsīnaḥ pṛṣṭvānāmayam ādṛtaḥ /
prasakta-dhīḥ svātmajayor idam āha viśāmpate // BhP_10.05.022 //

diṣṭyā bhrātaḥ pravayasa idānīm aprajasya te /
prajāśāyā nivṛttasya prajā yat samapadyata // BhP_10.05.023 //

diṣṭyā saṃsāra-cakre 'smin vartamānaḥ punar-bhavaḥ /
upalabdho bhavān adya durlabhaṃ priya-darśanam // BhP_10.05.024 //

naikatra priya-saṃvāsaḥ suhṛdāṃ citra-karmaṇām /
oghena vyūhyamānānāṃ plavānāṃ srotaso yathā // BhP_10.05.025 //

kaccit paśavyaṃ nirujaṃ bhūry-ambu-tṛṇa-vīrudham /
bṛhad vanaṃ tad adhunā yatrāsse tvaṃ suhṛd-vṛtaḥ // BhP_10.05.026 //

bhrātar mama sutaḥ kaccin mātrā saha bhavad-vraje /
tātaṃ bhavantaṃ manvāno bhavadbhyām upalālitaḥ // BhP_10.05.027 //

puṃsas tri-vargo vihitaḥ suhṛdo hy anubhāvitaḥ /
na teṣu kliśyamāneṣu tri-vargo 'rthāya kalpate // BhP_10.05.028 //

BhP_10.05.029/0 śrī-nanda uvāca

aho te devakī-putrāḥ kaṃsena bahavo hatāḥ /
ekāvaśiṣṭāvarajā kanyā sāpi divaṃ gatā // BhP_10.05.029 //

nūnaṃ hy adṛṣṭa-niṣṭho 'yam adṛṣṭa-paramo janaḥ /
adṛṣṭam ātmanas tattvaṃ yo veda na sa muhyati // BhP_10.05.030 //

BhP_10.05.031/0 śrī-vasudeva uvāca

karo vai vārṣiko datto rājñe dṛṣṭā vayaṃ ca vaḥ /
neha stheyaṃ bahu-tithaṃ santy utpātāś ca gokule // BhP_10.05.031 //

BhP_10.05.032/0 śrī-śuka uvāca

iti nandādayo gopāḥ proktās te śauriṇā yayuḥ /
anobhir anaḍud-yuktais tam anujñāpya gokulam // BhP_10.05.032 //

BhP_10.06.001/0 śrī-śuka uvāca

nandaḥ pathi vacaḥ śaurer na mṛṣeti vicintayan /
hariṃ jagāma śaraṇam utpātāgama-śaṅkitaḥ // BhP_10.06.001 //

kaṃsena prahitā ghorā pūtanā bāla-ghātinī /
śiśūṃś cacāra nighnantī pura-grāma-vrajādiṣu // BhP_10.06.002 //

na yatra śravaṇādīni rakṣo-ghnāni sva-karmasu /
kurvanti sātvatāṃ bhartur yātudhānyaś ca tatra hi // BhP_10.06.003 //

sā khe-cary ekadotpatya pūtanā nanda-gokulam /
yoṣitvā māyayātmānaṃ prāviśat kāma-cāriṇī // BhP_10.06.004 //

tāṃ keśa-bandha-vyatiṣakta-mallikāṃ $ bṛhan-nitamba-stana-kṛcchra-madhyamām &amp;

suvāsasaṃ kalpita-karṇa-bhūṣaṇa- % tviṣollasat-kuntala-maṇḍitānanām // BhP_10.06.005* //

valgu-smitāpāṅga-visarga-vīkṣitair $ mano harantīṃ vanitāṃ vrajaukasām &

valgu-smitāpāṅga-visarga-vīkṣitair $ mano harantīṃ vanitāṃ vrajaukasām &

amaṃsatāmbhoja-kareṇa rūpiṇīṃ % gopyaḥ śriyaṃ draṣṭum ivāgatāṃ patim // BhP_10.06.006* //

bāla-grahas tatra vicinvatī śiśūn yadṛcchayā nanda-gṛhe 'sad-antakam /
bālaṃ praticchanna-nijoru-tejasaṃ dadarśa talpe 'gnim ivāhitaṃ bhasi // BhP_10.06.007 //

vibudhya tāṃ bālaka-mārikā-grahaṃ carācarātmā sa nimīlitekṣaṇaḥ /
anantam āropayad aṅkam antakaṃ yathoragaṃ suptam abuddhi-rajju-dhīḥ // BhP_10.06.008 //

tāṃ tīkṣṇa-cittām ativāma-ceṣṭitāṃ vīkṣyāntarā koṣa-paricchadāsivat /
vara-striyaṃ tat-prabhayā ca dharṣite nirīkṣyamāṇe jananī hy atiṣṭhatām // BhP_10.06.009 //

tasmin stanaṃ durjara-vīryam ulbaṇaṃ $ ghorāṅkam ādāya śiśor dadāv atha &amp;

gāḍhaṃ karābhyāṃ bhagavān prapīḍya tat- % prāṇaiḥ samaṃ roṣa-samanvito 'pibat // BhP_10.06.010* //

sā muñca muñcālam iti prabhāṣiṇī niṣpīḍyamānākhila-jīva-marmaṇi /
vivṛtya netre caraṇau bhujau muhuḥ prasvinna-gātrā kṣipatī ruroda ha // BhP_10.06.011 //

tasyāḥ svanenātigabhīra-raṃhasā sādrir mahī dyauś ca cacāla sa-grahā /
rasā diśaś ca pratinedire janāḥ petuḥ kṣitau vajra-nipāta-śaṅkayā // BhP_10.06.012 //

niśā-carītthaṃ vyathita-stanā vyasur $ vyādāya keśāṃś caraṇau bhujāv api &amp;

prasārya goṣṭhe nija-rūpam āsthitā % vajrāhato vṛtra ivāpatan nṛpa // BhP_10.06.013* //

patamāno 'pi tad-dehas tri-gavyūty-antara-drumān /
cūrṇayām āsa rājendra mahad āsīt tad adbhutam // BhP_10.06.014 //

īṣā-mātrogra-daṃṣṭrāsyaṃ giri-kandara-nāsikam /
gaṇḍa-śaila-stanaṃ raudraṃ prakīrṇāruṇa-mūrdhajam // BhP_10.06.015 //

andha-kūpa-gabhīrākṣaṃ pulināroha-bhīṣaṇam /
baddha-setu-bhujorv-aṅghri śūnya-toya-hradodaram // BhP_10.06.016 //

santatrasuḥ sma tad vīkṣya gopā gopyaḥ kalevaram /
pūrvaṃ tu tan-niḥsvanita- bhinna-hṛt-karṇa-mastakāḥ // BhP_10.06.017 //

bālaṃ ca tasyā urasi krīḍantam akutobhayam /
gopyas tūrṇaṃ samabhyetya jagṛhur jāta-sambhramāḥ // BhP_10.06.018 //

yaśodā-rohiṇībhyāṃ tāḥ samaṃ bālasya sarvataḥ /
rakṣāṃ vidadhire samyag go-puccha-bhramaṇādibhiḥ // BhP_10.06.019 //

go-mūtreṇa snāpayitvā punar go-rajasārbhakam /
rakṣāṃ cakruś ca śakṛtā dvādaśāṅgeṣu nāmabhiḥ // BhP_10.06.020 //

gopyaḥ saṃspṛṣṭa-salilā aṅgeṣu karayoḥ pṛthak /
nyasyātmany atha bālasya bīja-nyāsam akurvata // BhP_10.06.021 //

avyād ajo 'ṅghri maṇimāṃs tava jānv athorū $ yajño 'cyutaḥ kaṭi-taṭaṃ jaṭharaṃ hayāsyaḥ &amp;

hṛt keśavas tvad-ura īśa inas tu kaṇṭhaṃ % viṣṇur bhujaṃ mukham urukrama īśvaraḥ kam // BhP_10.06.022* //

cakry agrataḥ saha-gado harir astu paścāt $ tvat-pārśvayor dhanur-asī madhu-hājanaś ca &

cakry agrataḥ saha-gado harir astu paścāt $ tvat-pārśvayor dhanur-asī madhu-hājanaś ca &

koṇeṣu śaṅkha urugāya upary upendras % tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt // BhP_10.06.023* //

indriyāṇi hṛṣīkeśaḥ prāṇān nārāyaṇo 'vatu /
śvetadvīpa-patiś cittaṃ mano yogeśvaro 'vatu // BhP_10.06.024 //

pṛśnigarbhas tu te buddhim ātmānaṃ bhagavān paraḥ /
krīḍantaṃ pātu govindaḥ śayānaṃ pātu mādhavaḥ // BhP_10.06.025 //

vrajantam avyād vaikuṇṭha āsīnaṃ tvāṃ śriyaḥ patiḥ /
bhuñjānaṃ yajñabhuk pātu sarva-graha-bhayaṅkaraḥ // BhP_10.06.026 //

ḍākinyo yātudhānyaś ca kuṣmāṇḍā ye 'rbhaka-grahāḥ /
bhūta-preta-piśācāś ca yakṣa-rakṣo-vināyakāḥ // BhP_10.06.027 //

koṭarā revatī jyeṣṭhā pūtanā mātṛkādayaḥ /
unmādā ye hy apasmārā deha-prāṇendriya-druhaḥ // BhP_10.06.028 //

svapna-dṛṣṭā mahotpātā vṛddhā bāla-grahāś ca ye /
sarve naśyantu te viṣṇor nāma-grahaṇa-bhīravaḥ // BhP_10.06.029 //

BhP_10.06.030/0 śrī-śuka uvāca

iti praṇaya-baddhābhir gopībhiḥ kṛta-rakṣaṇam /
pāyayitvā stanaṃ mātā sannyaveśayad ātmajam // BhP_10.06.030 //

tāvan nandādayo gopā mathurāyā vrajaṃ gatāḥ /
vilokya pūtanā-dehaṃ babhūvur ativismitāḥ // BhP_10.06.031 //

nūnaṃ batarṣiḥ sañjāto yogeśo vā samāsa saḥ /
sa eva dṛṣṭo hy utpāto yad āhānakadundubhiḥ // BhP_10.06.032 //

kalevaraṃ paraśubhiś chittvā tat te vrajaukasaḥ /
dūre kṣiptvāvayavaśo nyadahan kāṣṭha-veṣṭitam // BhP_10.06.033 //

dahyamānasya dehasya dhūmaś cāguru-saurabhaḥ /
utthitaḥ kṛṣṇa-nirbhukta- sapady āhata-pāpmanaḥ // BhP_10.06.034 //

pūtanā loka-bāla-ghnī rākṣasī rudhirāśanā /
jighāṃsayāpi haraye stanaṃ dattvāpa sad-gatim // BhP_10.06.035 //

kiṃ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane /
yacchan priyatamaṃ kiṃ nu raktās tan-mātaro yathā // BhP_10.06.036 //

padbhyāṃ bhakta-hṛdi-sthābhyāṃ vandyābhyāṃ loka-vanditaiḥ /
aṅgaṃ yasyāḥ samākramya bhagavān api tat-stanam // BhP_10.06.037 //

yātudhāny api sā svargam avāpa jananī-gatim /
kṛṣṇa-bhukta-stana-kṣīrāḥ kim u gāvo 'numātaraḥ // BhP_10.06.038 //

payāṃsi yāsām apibat putra-sneha-snutāny alam /
bhagavān devakī-putraḥ kaivalyādy-akhila-pradaḥ // BhP_10.06.039 //

tāsām avirataṃ kṛṣṇe kurvatīnāṃ sutekṣaṇam /
na punaḥ kalpate rājan saṃsāro 'jñāna-sambhavaḥ // BhP_10.06.040 //

kaṭa-dhūmasya saurabhyam avaghrāya vrajaukasaḥ /
kim idaṃ kuta eveti vadanto vrajam āyayuḥ // BhP_10.06.041 //

te tatra varṇitaṃ gopaiḥ pūtanāgamanādikam /
śrutvā tan-nidhanaṃ svasti śiśoś cāsan suvismitāḥ // BhP_10.06.042 //

nandaḥ sva-putram ādāya pretyāgatam udāra-dhīḥ /
mūrdhny upāghrāya paramāṃ mudaṃ lebhe kurūdvaha // BhP_10.06.043 //

ya etat pūtanā-mokṣaṃ kṛṣṇasyārbhakam adbhutam /
śṛṇuyāc chraddhayā martyo govinde labhate ratim // BhP_10.06.044 //

BhP_10.07.001/0 śrī-rājovāca

yena yenāvatāreṇa bhagavān harir īśvaraḥ /
karoti karṇa-ramyāṇi mano-jñāni ca naḥ prabho // BhP_10.07.001 //

yac-chṛṇvato 'paity aratir vitṛṣṇā sattvaṃ ca śuddhyaty acireṇa puṃsaḥ /
bhaktir harau tat-puruṣe ca sakhyaṃ tad eva hāraṃ vada manyase cet // BhP_10.07.002 //

athānyad api kṛṣṇasya tokācaritam adbhutam /
mānuṣaṃ lokam āsādya taj-jātim anurundhataḥ // BhP_10.07.003 //

BhP_10.07.004/0 śrī-śuka uvāca

kadācid autthānika-kautukāplave janmarkṣa-yoge samaveta-yoṣitām /
vāditra-gīta-dvija-mantra-vācakaiś cakāra sūnor abhiṣecanaṃ satī // BhP_10.07.004 //

nandasya patnī kṛta-majjanādikaṃ vipraiḥ kṛta-svastyayanaṃ supūjitaiḥ /
annādya-vāsaḥ-srag-abhīṣṭa-dhenubhiḥ sañjāta-nidrākṣam aśīśayac chanaiḥ // BhP_10.07.005 //

autthānikautsukya-manā manasvinī samāgatān pūjayatī vrajaukasaḥ /
naivāśṛṇod vai ruditaṃ sutasya sā rudan stanārthī caraṇāv udakṣipat // BhP_10.07.006 //

adhaḥ-śayānasya śiśor ano 'lpaka- pravāla-mṛdv-aṅghri-hataṃ vyavartata /
vidhvasta-nānā-rasa-kupya-bhājanaṃ vyatyasta-cakrākṣa-vibhinna-kūbaram // BhP_10.07.007 //

dṛṣṭvā yaśodā-pramukhā vraja-striya $ autthānike karmaṇi yāḥ samāgatāḥ &amp;

nandādayaś cādbhuta-darśanākulāḥ % kathaṃ svayaṃ vai śakaṭaṃ viparyagāt // BhP_10.07.008* //

ūcur avyavasita-matīn gopān gopīś ca bālakāḥ /
rudatānena pādena kṣiptam etan na saṃśayaḥ // BhP_10.07.009 //

na te śraddadhire gopā bāla-bhāṣitam ity uta /
aprameyaṃ balaṃ tasya bālakasya na te viduḥ // BhP_10.07.010 //

rudantaṃ sutam ādāya yaśodā graha-śaṅkitā /
kṛta-svastyayanaṃ vipraiḥ sūktaiḥ stanam apāyayat // BhP_10.07.011 //

pūrvavat sthāpitaṃ gopair balibhiḥ sa-paricchadam /
viprā hutvārcayāṃ cakrur dadhy-akṣata-kuśāmbubhiḥ // BhP_10.07.012 //

ye 'sūyānṛta-dambherṣā- hiṃsā-māna-vivarjitāḥ /
na teṣāṃ satya-śīlānām āśiṣo viphalāḥ kṛtāḥ // BhP_10.07.013 //

iti bālakam ādāya sāmarg-yajur-upākṛtaiḥ /
jalaiḥ pavitrauṣadhibhir abhiṣicya dvijottamaiḥ // BhP_10.07.014 //

vācayitvā svastyayanaṃ nanda-gopaḥ samāhitaḥ /
hutvā cāgniṃ dvijātibhyaḥ prādād annaṃ mahā-guṇam // BhP_10.07.015 //

gāvaḥ sarva-guṇopetā vāsaḥ-srag-rukma-mālinīḥ /
ātmajābhyudayārthāya prādāt te cānvayuñjata // BhP_10.07.016 //

viprā mantra-vido yuktās tair yāḥ proktās tathāśiṣaḥ /
tā niṣphalā bhaviṣyanti na kadācid api sphuṭam // BhP_10.07.017 //

ekadāroham ārūḍhaṃ lālayantī sutaṃ satī /
garimāṇaṃ śiśor voḍhuṃ na sehe giri-kūṭavat // BhP_10.07.018 //

bhūmau nidhāya taṃ gopī vismitā bhāra-pīḍitā /
mahā-puruṣam ādadhyau jagatām āsa karmasu // BhP_10.07.019 //

daityo nāmnā tṛṇāvartaḥ kaṃsa-bhṛtyaḥ praṇoditaḥ /
cakravāta-svarūpeṇa jahārāsīnam arbhakam // BhP_10.07.020 //

gokulaṃ sarvam āvṛṇvan muṣṇaṃś cakṣūṃṣi reṇubhiḥ /
īrayan sumahā-ghora- śabdena pradiśo diśaḥ // BhP_10.07.021 //

muhūrtam abhavad goṣṭhaṃ rajasā tamasāvṛtam /
sutaṃ yaśodā nāpaśyat tasmin nyastavatī yataḥ // BhP_10.07.022 //

nāpaśyat kaścanātmānaṃ paraṃ cāpi vimohitaḥ /
tṛṇāvarta-nisṛṣṭābhiḥ śarkarābhir upadrutaḥ // BhP_10.07.023 //

iti khara-pavana-cakra-pāṃśu-varṣe suta-padavīm abalāvilakṣya mātā /
atikaruṇam anusmaranty aśocad bhuvi patitā mṛta-vatsakā yathā gauḥ // BhP_10.07.024 //

ruditam anuniśamya tatra gopyo bhṛśam anutapta-dhiyo 'śru-pūrṇa-mukhyaḥ /
rurudur anupalabhya nanda-sūnuṃ pavana upārata-pāṃśu-varṣa-vege // BhP_10.07.025 //

tṛṇāvartaḥ śānta-rayo vātyā-rūpa-dharo haran /
kṛṣṇaṃ nabho-gato gantuṃ nāśaknod bhūri-bhāra-bhṛt // BhP_10.07.026 //

tam aśmānaṃ manyamāna ātmano guru-mattayā /
gale gṛhīta utsraṣṭuṃ nāśaknod adbhutārbhakam // BhP_10.07.027 //

gala-grahaṇa-niśceṣṭo daityo nirgata-locanaḥ /
avyakta-rāvo nyapatat saha-bālo vyasur vraje // BhP_10.07.028 //

tam antarikṣāt patitaṃ śilāyāṃ viśīrṇa-sarvāvayavaṃ karālam /
puraṃ yathā rudra-śareṇa viddhaṃ striyo rudatyo dadṛśuḥ sametāḥ // BhP_10.07.029 //

prādāya mātre pratihṛtya vismitāḥ kṛṣṇaṃ ca tasyorasi lambamānam /
taṃ svastimantaṃ puruṣāda-nītaṃ vihāyasā mṛtyu-mukhāt pramuktam /
gopyaś ca gopāḥ kila nanda-mukhyā labdhvā punaḥ prāpur atīva modam // BhP_10.07.030 //

aho batāty-adbhutam eṣa rakṣasā bālo nivṛttiṃ gamito 'bhyagāt punaḥ /
hiṃsraḥ sva-pāpena vihiṃsitaḥ khalaḥ sādhuḥ samatvena bhayād vimucyate // BhP_10.07.031 //

kiṃ nas tapaś cīrṇam adhokṣajārcanaṃ $ pūrteṣṭa-dattam uta bhūta-sauhṛdam &amp;

yat samparetaḥ punar eva bālako % diṣṭyā sva-bandhūn praṇayann upasthitaḥ // BhP_10.07.032* //

dṛṣṭvādbhutāni bahuśo nanda-gopo bṛhadvane /
vasudeva-vaco bhūyo mānayām āsa vismitaḥ // BhP_10.07.033 //

ekadārbhakam ādāya svāṅkam āropya bhāminī /
prasnutaṃ pāyayām āsa stanaṃ sneha-pariplutā // BhP_10.07.034 //

pīta-prāyasya jananī sutasya rucira-smitam /
mukhaṃ lālayatī rājañ jṛmbhato dadṛśe idam // BhP_10.07.035 //

khaṃ rodasī jyotir-anīkam āśāḥ sūryendu-vahni-śvasanāmbudhīṃś ca /
dvīpān nagāṃs tad-duhitṝr vanāni bhūtāni yāni sthira-jaṅgamāni // BhP_10.07.036 //

sā vīkṣya viśvaṃ sahasā rājan sañjāta-vepathuḥ /
sammīlya mṛgaśāvākṣī netre āsīt suvismitā // BhP_10.07.037 //

BhP_10.08.001/0 śrī-śuka uvāca

gargaḥ purohito rājan yadūnāṃ sumahā-tapāḥ /
vrajaṃ jagāma nandasya vasudeva-pracoditaḥ // BhP_10.08.001 //

taṃ dṛṣṭvā parama-prītaḥ pratyutthāya kṛtāñjaliḥ /
ānarcādhokṣaja-dhiyā praṇipāta-puraḥsaram // BhP_10.08.002 //

sūpaviṣṭaṃ kṛtātithyaṃ girā sūnṛtayā munim /
nandayitvābravīd brahman pūrṇasya karavāma kim // BhP_10.08.003 //

mahad-vicalanaṃ nṝṇāṃ gṛhiṇāṃ dīna-cetasām /
niḥśreyasāya bhagavan kalpate nānyathā kvacit // BhP_10.08.004 //

jyotiṣām ayanaṃ sākṣād yat taj jñānam atīndriyam /
praṇītaṃ bhavatā yena pumān veda parāvaram // BhP_10.08.005 //

tvaṃ hi brahma-vidāṃ śreṣṭhaḥ saṃskārān kartum arhasi /
bālayor anayor nṝṇāṃ janmanā brāhmaṇo guruḥ // BhP_10.08.006 //

BhP_10.08.007/0 śrī-garga uvāca

yadūnām aham ācāryaḥ khyātaś ca bhuvi sarvadā /
sutaṃ mayā saṃskṛtaṃ te manyate devakī-sutam // BhP_10.08.007 //

kaṃsaḥ pāpa-matiḥ sakhyaṃ tava cānakadundubheḥ /
devakyā aṣṭamo garbho na strī bhavitum arhati // BhP_10.08.008 //

iti sañcintayañ chrutvā devakyā dārikā-vacaḥ /
api hantā gatāśaṅkas tarhi tan no 'nayo bhavet // BhP_10.08.009 //

BhP_10.08.010/0 śrī-nanda uvāca

alakṣito 'smin rahasi māmakair api go-vraje /
kuru dvijāti-saṃskāraṃ svasti-vācana-pūrvakam // BhP_10.08.010 //

BhP_10.08.011/0 śrī-śuka uvāca

evaṃ samprārthito vipraḥ sva-cikīrṣitam eva tat /
cakāra nāma-karaṇaṃ gūḍho rahasi bālayoḥ // BhP_10.08.011 //

BhP_10.08.012/0 śrī-garga uvāca

ayaṃ hi rohiṇī-putro ramayan suhṛdo guṇaiḥ /
ākhyāsyate rāma iti balādhikyād balaṃ viduḥ /
yadūnām apṛthag-bhāvāt saṅkarṣaṇam uśanty api // BhP_10.08.012 //

āsan varṇās trayo hy asya gṛhṇato 'nuyugaṃ tanūḥ /
śuklo raktas tathā pīta idānīṃ kṛṣṇatāṃ gataḥ // BhP_10.08.013 //

prāg ayaṃ vasudevasya kvacij jātas tavātmajaḥ /
vāsudeva iti śrīmān abhijñāḥ sampracakṣate // BhP_10.08.014 //

bahūni santi nāmāni rūpāṇi ca sutasya te /
guṇa-karmānurūpāṇi tāny ahaṃ veda no janāḥ // BhP_10.08.015 //

eṣa vaḥ śreya ādhāsyad gopa-gokula-nandanaḥ /
anena sarva-durgāṇi yūyam añjas tariṣyatha // BhP_10.08.016 //

purānena vraja-pate sādhavo dasyu-pīḍitāḥ /
arājake rakṣyamāṇā jigyur dasyūn samedhitāḥ // BhP_10.08.017 //

ya etasmin mahā-bhāgāḥ prītiṃ kurvanti mānavāḥ /
nārayo 'bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ // BhP_10.08.018 //

tasmān nandātmajo 'yaṃ te nārāyaṇa-samo guṇaiḥ /
śriyā kīrtyānubhāvena gopāyasva samāhitaḥ // BhP_10.08.019 //

BhP_10.08.020/0 śrī-śuka uvāca

ity ātmānaṃ samādiśya garge ca sva-gṛhaṃ gate /
nandaḥ pramudito mene ātmānaṃ pūrṇam āśiṣām // BhP_10.08.020 //

kālena vrajatālpena gokule rāma-keśavau /
jānubhyāṃ saha pāṇibhyāṃ riṅgamāṇau vijahratuḥ // BhP_10.08.021 //

tāv aṅghri-yugmam anukṛṣya sarīsṛpantau $ ghoṣa-praghoṣa-ruciraṃ vraja-kardameṣu &amp;

tan-nāda-hṛṣṭa-manasāv anusṛtya lokaṃ % mugdha-prabhītavad upeyatur anti mātroḥ // BhP_10.08.022* //

tan-mātarau nija-sutau ghṛṇayā snuvantyau $ paṅkāṅga-rāga-rucirāv upagṛhya dorbhyām &

tan-mātarau nija-sutau ghṛṇayā snuvantyau $ paṅkāṅga-rāga-rucirāv upagṛhya dorbhyām &

dattvā stanaṃ prapibatoḥ sma mukhaṃ nirīkṣya % mugdha-smitālpa-daśanaṃ yayatuḥ pramodam // BhP_10.08.023* //

yarhy aṅganā-darśanīya-kumāra-līlāv $ antar-vraje tad abalāḥ pragṛhīta-pucchaiḥ &

yarhy aṅganā-darśanīya-kumāra-līlāv $ antar-vraje tad abalāḥ pragṛhīta-pucchaiḥ &

vatsair itas tata ubhāv anukṛṣyamāṇau % prekṣantya ujjhita-gṛhā jahṛṣur hasantyaḥ // BhP_10.08.024* //

śṛṅgy-agni-daṃṣṭry-asi-jala-dvija-kaṇṭakebhyaḥ $ krīḍā-parāv aticalau sva-sutau niṣeddhum &

śṛṅgy-agni-daṃṣṭry-asi-jala-dvija-kaṇṭakebhyaḥ $ krīḍā-parāv aticalau sva-sutau niṣeddhum &

gṛhyāṇi kartum api yatra na taj-jananyau % śekāta āpatur alaṃ manaso 'navasthām // BhP_10.08.025* //

kālenālpena rājarṣe rāmaḥ kṛṣṇaś ca gokule /
aghṛṣṭa-jānubhiḥ padbhir vicakramatur añjasā // BhP_10.08.026 //

tatas tu bhagavān kṛṣṇo vayasyair vraja-bālakaiḥ /
saha-rāmo vraja-strīṇāṃ cikrīḍe janayan mudam // BhP_10.08.027 //

kṛṣṇasya gopyo ruciraṃ vīkṣya kaumāra-cāpalam /
śṛṇvantyāḥ kila tan-mātur iti hocuḥ samāgatāḥ // BhP_10.08.028 //

vatsān muñcan kvacid asamaye krośa-sañjāta-hāsaḥ $ steyaṃ svādv atty atha dadhi-payaḥ kalpitaiḥ steya-yogaiḥ &amp;

markān bhokṣyan vibhajati sa cen nātti bhāṇḍaṃ bhinnatti % dravyālābhe sagṛha-kupito yāty upakrośya tokān // BhP_10.08.029* //

hastāgrāhye racayati vidhiṃ pīṭhakolūkhalādyaiś $ chidraṃ hy antar-nihita-vayunaḥ śikya-bhāṇḍeṣu tad-vit &

hastāgrāhye racayati vidhiṃ pīṭhakolūkhalādyaiś $ chidraṃ hy antar-nihita-vayunaḥ śikya-bhāṇḍeṣu tad-vit &

dhvāntāgāre dhṛta-maṇi-gaṇaṃ svāṅgam artha-pradīpaṃ % kāle gopyo yarhi gṛha-kṛtyeṣu suvyagra-cittāḥ // BhP_10.08.030* //

evaṃ dhārṣṭyāny uśati kurute mehanādīni vāstau $ steyopāyair viracita-kṛtiḥ supratīko yathāste &

evaṃ dhārṣṭyāny uśati kurute mehanādīni vāstau $ steyopāyair viracita-kṛtiḥ supratīko yathāste &

itthaṃ strībhiḥ sa-bhaya-nayana-śrī-mukhālokinībhir % vyākhyātārthā prahasita-mukhī na hy upālabdhum aicchat // BhP_10.08.031* //

ekadā krīḍamānās te rāmādyā gopa-dārakāḥ /
kṛṣṇo mṛdaṃ bhakṣitavān iti mātre nyavedayan // BhP_10.08.032 //

sā gṛhītvā kare kṛṣṇam upālabhya hitaiṣiṇī /
yaśodā bhaya-sambhrānta- prekṣaṇākṣam abhāṣata // BhP_10.08.033 //

kasmān mṛdam adāntātman bhavān bhakṣitavān rahaḥ /
vadanti tāvakā hy ete kumārās te 'grajo 'py ayam // BhP_10.08.034 //

nāhaṃ bhakṣitavān amba sarve mithyābhiśaṃsinaḥ /
yadi satya-giras tarhi samakṣaṃ paśya me mukham // BhP_10.08.035 //

yady evaṃ tarhi vyādehī- ty uktaḥ sa bhagavān hariḥ /
vyādattāvyāhataiśvaryaḥ krīḍā-manuja-bālakaḥ // BhP_10.08.036 //

sā tatra dadṛśe viśvaṃ jagat sthāsnu ca khaṃ diśaḥ /
sādri-dvīpābdhi-bhūgolaṃ sa-vāyv-agnīndu-tārakam // BhP_10.08.037 //

jyotiś-cakraṃ jalaṃ tejo nabhasvān viyad eva ca /
vaikārikāṇīndriyāṇi mano mātrā guṇās trayaḥ // BhP_10.08.038 //

etad vicitraṃ saha-jīva-kāla- svabhāva-karmāśaya-liṅga-bhedam /
sūnos tanau vīkṣya vidāritāsye vrajaṃ sahātmānam avāpa śaṅkām // BhP_10.08.039 //

kiṃ svapna etad uta devamāyā kiṃ vā madīyo bata buddhi-mohaḥ /
atho amuṣyaiva mamārbhakasya yaḥ kaścanautpattika ātma-yogaḥ // BhP_10.08.040 //

atho yathāvan na vitarka-gocaraṃ ceto-manaḥ-karma-vacobhir añjasā /
yad-āśrayaṃ yena yataḥ pratīyate sudurvibhāvyaṃ praṇatāsmi tat-padam // BhP_10.08.041 //

ahaṃ mamāsau patir eṣa me suto vrajeśvarasyākhila-vittapā satī /
gopyaś ca gopāḥ saha-godhanāś ca me yan-māyayetthaṃ kumatiḥ sa me gatiḥ // BhP_10.08.042 //

itthaṃ vidita-tattvāyāṃ gopikāyāṃ sa īśvaraḥ /
vaiṣṇavīṃ vyatanon māyāṃ putra-snehamayīṃ vibhuḥ // BhP_10.08.043 //

sadyo naṣṭa-smṛtir gopī sāropyāroham ātmajam /
pravṛddha-sneha-kalila- hṛdayāsīd yathā purā // BhP_10.08.044 //

trayyā copaniṣadbhiś ca sāṅkhya-yogaiś ca sātvataiḥ /
upagīyamāna-māhātmyaṃ hariṃ sāmanyatātmajam // BhP_10.08.045 //

BhP_10.08.046/0 śrī-rājovāca

nandaḥ kim akarod brahman śreya evaṃ mahodayam /
yaśodā ca mahā-bhāgā papau yasyāḥ stanaṃ hariḥ // BhP_10.08.046 //

pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam /
gāyanty adyāpi kavayo yal loka-śamalāpaham // BhP_10.08.047 //

BhP_10.08.048/0 śrī-śuka uvāca

droṇo vasūnāṃ pravaro dharayā bhāryayā saha /
kariṣyamāṇa ādeśān brahmaṇas tam uvāca ha // BhP_10.08.048 //

jātayor nau mahādeve bhuvi viśveśvare harau /
bhaktiḥ syāt paramā loke yayāñjo durgatiṃ taret // BhP_10.08.049 //

astv ity uktaḥ sa bhagavān vraje droṇo mahā-yaśāḥ /
jajñe nanda iti khyāto yaśodā sā dharābhavat // BhP_10.08.050 //

tato bhaktir bhagavati putrī-bhūte janārdane /
dampatyor nitarām āsīd gopa-gopīṣu bhārata // BhP_10.08.051 //

kṛṣṇo brahmaṇa ādeśaṃ satyaṃ kartuṃ vraje vibhuḥ /
saha-rāmo vasaṃś cakre teṣāṃ prītiṃ sva-līlayā // BhP_10.08.052 //

BhP_10.09.001/0 śrī-śuka uvāca

ekadā gṛha-dāsīṣu yaśodā nanda-gehinī /
karmāntara-niyuktāsu nirmamantha svayaṃ dadhi // BhP_10.09.001 //

yāni yānīha gītāni tad-bāla-caritāni ca /
dadhi-nirmanthane kāle smarantī tāny agāyata // BhP_10.09.002 //

kṣaumaṃ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṃ $ putra-sneha-snuta-kuca-yugaṃ jāta-kampaṃ ca subhrūḥ &amp;

rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca % svinnaṃ vaktraṃ kabara-vigalan-mālatī nirmamantha // BhP_10.09.003* //

tāṃ stanya-kāma āsādya mathnantīṃ jananīṃ hariḥ /
gṛhītvā dadhi-manthānaṃ nyaṣedhat prītim āvahan // BhP_10.09.004 //

tam aṅkam ārūḍham apāyayat stanaṃ sneha-snutaṃ sa-smitam īkṣatī mukham /
atṛptam utsṛjya javena sā yayāv utsicyamāne payasi tv adhiśrite // BhP_10.09.005 //

sañjāta-kopaḥ sphuritāruṇādharaṃ sandaśya dadbhir dadhi-mantha-bhājanam /
bhittvā mṛṣāśrur dṛṣad-aśmanā raho jaghāsa haiyaṅgavam antaraṃ gataḥ // BhP_10.09.006 //

uttārya gopī suśṛtaṃ payaḥ punaḥ praviśya saṃdṛśya ca dadhy-amatrakam /
bhagnaṃ vilokya sva-sutasya karma taj jahāsa taṃ cāpi na tatra paśyatī // BhP_10.09.007 //

ulūkhalāṅghrer upari vyavasthitaṃ markāya kāmaṃ dadataṃ śici sthitam /
haiyaṅgavaṃ caurya-viśaṅkitekṣaṇaṃ nirīkṣya paścāt sutam āgamac chanaiḥ // BhP_10.09.008 //

tām ātta-yaṣṭiṃ prasamīkṣya satvaras $ tato 'varuhyāpasasāra bhītavat &amp;

gopy anvadhāvan na yam āpa yogināṃ % kṣamaṃ praveṣṭuṃ tapaseritaṃ manaḥ // BhP_10.09.009* //

anvañcamānā jananī bṛhac-calac- chroṇī-bharākrānta-gatiḥ sumadhyamā /
javena visraṃsita-keśa-bandhana- cyuta-prasūnānugatiḥ parāmṛśat // BhP_10.09.010 //

kṛtāgasaṃ taṃ prarudantam akṣiṇī kaṣantam añjan-maṣiṇī sva-pāṇinā /
udvīkṣamāṇaṃ bhaya-vihvalekṣaṇaṃ haste gṛhītvā bhiṣayanty avāgurat // BhP_10.09.011 //

tyaktvā yaṣṭiṃ sutaṃ bhītaṃ vijñāyārbhaka-vatsalā /
iyeṣa kila taṃ baddhuṃ dāmnātad-vīrya-kovidā // BhP_10.09.012 //

na cāntar na bahir yasya na pūrvaṃ nāpi cāparam /
pūrvāparaṃ bahiś cāntar jagato yo jagac ca yaḥ // BhP_10.09.013 //

taṃ matvātmajam avyaktaṃ martya-liṅgam adhokṣajam /
gopikolūkhale dāmnā babandha prākṛtaṃ yathā // BhP_10.09.014 //

tad dāma badhyamānasya svārbhakasya kṛtāgasaḥ /
dvy-aṅgulonam abhūt tena sandadhe 'nyac ca gopikā // BhP_10.09.015 //

yadāsīt tad api nyūnaṃ tenānyad api sandadhe /
tad api dvy-aṅgulaṃ nyūnaṃ yad yad ādatta bandhanam // BhP_10.09.016 //

evaṃ sva-geha-dāmāni yaśodā sandadhaty api /
gopīnāṃ susmayantīnāṃ smayantī vismitābhavat // BhP_10.09.017 //

sva-mātuḥ svinna-gātrāyā visrasta-kabara-srajaḥ /
dṛṣṭvā pariśramaṃ kṛṣṇaḥ kṛpayāsīt sva-bandhane // BhP_10.09.018 //

evaṃ sandarśitā hy aṅga hariṇā bhṛtya-vaśyatā /
sva-vaśenāpi kṛṣṇena yasyedaṃ seśvaraṃ vaśe // BhP_10.09.019 //

nemaṃ viriñco na bhavo na śrīr apy aṅga-saṃśrayā /
prasādaṃ lebhire gopī yat tat prāpa vimuktidāt // BhP_10.09.020 //

nāyaṃ sukhāpo bhagavān dehināṃ gopikā-sutaḥ /
jñānināṃ cātma-bhūtānāṃ yathā bhaktimatām iha // BhP_10.09.021 //

kṛṣṇas tu gṛha-kṛtyeṣu vyagrāyāṃ mātari prabhuḥ /
adrākṣīd arjunau pūrvaṃ guhyakau dhanadātmajau // BhP_10.09.022 //

purā nārada-śāpena vṛkṣatāṃ prāpitau madāt /
nalakūvara-maṇigrīvāv iti khyātau śriyānvitau // BhP_10.09.023 //

BhP_10.10.001/0 śrī-rājovāca

kathyatāṃ bhagavann etat tayoḥ śāpasya kāraṇam /
yat tad vigarhitaṃ karma yena vā devarṣes tamaḥ // BhP_10.10.001 //

BhP_10.10.002/0 śrī-śuka uvāca

rudrasyānucarau bhūtvā sudṛptau dhanadātmajau /
kailāsopavane ramye mandākinyāṃ madotkaṭau // BhP_10.10.002 //

vāruṇīṃ madirāṃ pītvā madāghūrṇita-locanau /
strī-janair anugāyadbhiś ceratuḥ puṣpite vane // BhP_10.10.003 //

antaḥ praviśya gaṅgāyām ambhoja-vana-rājini /
cikrīḍatur yuvatibhir gajāv iva kareṇubhiḥ // BhP_10.10.004 //

yadṛcchayā ca devarṣir bhagavāṃs tatra kaurava /
apaśyan nārado devau kṣībāṇau samabudhyata // BhP_10.10.005 //

taṃ dṛṣṭvā vrīḍitā devyo vivastrāḥ śāpa-śaṅkitāḥ /
vāsāṃsi paryadhuḥ śīghraṃ vivastrau naiva guhyakau // BhP_10.10.006 //

tau dṛṣṭvā madirā-mattau śrī-madāndhau surātmajau /
tayor anugrahārthāya śāpaṃ dāsyann idaṃ jagau // BhP_10.10.007 //

BhP_10.10.008/0 śrī-nārada uvāca

na hy anyo juṣato joṣyān buddhi-bhraṃśo rajo-guṇaḥ /
śrī-madād ābhijātyādir yatra strī dyūtam āsavaḥ // BhP_10.10.008 //

hanyante paśavo yatra nirdayair ajitātmabhiḥ /
manyamānair imaṃ deham ajarāmṛtyu naśvaram // BhP_10.10.009 //

deva-saṃjñitam apy ante kṛmi-viḍ-bhasma-saṃjñitam /
bhūta-dhruk tat-kṛte svārthaṃ kiṃ veda nirayo yataḥ // BhP_10.10.010 //

dehaḥ kim anna-dātuḥ svaṃ niṣektur mātur eva ca /
mātuḥ pitur vā balinaḥ kretur agneḥ śuno 'pi vā // BhP_10.10.011 //

evaṃ sādhāraṇaṃ deham avyakta-prabhavāpyayam /
ko vidvān ātmasāt kṛtvā hanti jantūn ṛte 'sataḥ // BhP_10.10.012 //

asataḥ śrī-madāndhasya dāridryaṃ param añjanam /
ātmaupamyena bhūtāni daridraḥ param īkṣate // BhP_10.10.013 //

yathā kaṇṭaka-viddhāṅgo jantor necchati tāṃ vyathām /
jīva-sāmyaṃ gato liṅgair na tathāviddha-kaṇṭakaḥ // BhP_10.10.014 //

daridro nirahaṃ-stambho muktaḥ sarva-madair iha /
kṛcchraṃ yadṛcchayāpnoti tad dhi tasya paraṃ tapaḥ // BhP_10.10.015 //

nityaṃ kṣut-kṣāma-dehasya daridrasyānna-kāṅkṣiṇaḥ /
indriyāṇy anuśuṣyanti hiṃsāpi vinivartate // BhP_10.10.016 //

daridrasyaiva yujyante sādhavaḥ sama-darśinaḥ /
sadbhiḥ kṣiṇoti taṃ tarṣaṃ tata ārād viśuddhyati // BhP_10.10.017 //

sādhūnāṃ sama-cittānāṃ mukunda-caraṇaiṣiṇām /
upekṣyaiḥ kiṃ dhana-stambhair asadbhir asad-āśrayaiḥ // BhP_10.10.018 //

tad ahaṃ mattayor mādhvyā vāruṇyā śrī-madāndhayoḥ /
tamo-madaṃ hariṣyāmi straiṇayor ajitātmanoḥ // BhP_10.10.019 //

yad imau loka-pālasya putrau bhūtvā tamaḥ-plutau /
na vivāsasam ātmānaṃ vijānītaḥ sudurmadau // BhP_10.10.020 //

ato 'rhataḥ sthāvaratāṃ syātāṃ naivaṃ yathā punaḥ /
smṛtiḥ syān mat-prasādena tatrāpi mad-anugrahāt // BhP_10.10.021 //

vāsudevasya sānnidhyaṃ labdhvā divya-śarac-chate /
vṛtte svarlokatāṃ bhūyo labdha-bhaktī bhaviṣyataḥ // BhP_10.10.022 //

BhP_10.10.023/0 śrī-śuka uvāca

evam uktvā sa devarṣir gato nārāyaṇāśramam /
nalakūvara-maṇigrīvāv āsatur yamalārjunau // BhP_10.10.023 //

ṛṣer bhāgavata-mukhyasya satyaṃ kartuṃ vaco hariḥ /
jagāma śanakais tatra yatrāstāṃ yamalārjunau // BhP_10.10.024 //

devarṣir me priyatamo yad imau dhanadātmajau /
tat tathā sādhayiṣyāmi yad gītaṃ tan mahātmanā // BhP_10.10.025 //

ity antareṇārjunayoḥ kṛṣṇas tu yamayor yayau /
ātma-nirveśa-mātreṇa tiryag-gatam ulūkhalam // BhP_10.10.026 //

bālena niṣkarṣayatānvag ulūkhalaṃ tad $ dāmodareṇa tarasotkalitāṅghri-bandhau &amp;

niṣpetatuḥ parama-vikramitātivepa- % skandha-pravāla-viṭapau kṛta-caṇḍa-śabdau // BhP_10.10.027* //

tatra śriyā paramayā kakubhaḥ sphurantau $ siddhāv upetya kujayor iva jāta-vedāḥ &

tatra śriyā paramayā kakubhaḥ sphurantau $ siddhāv upetya kujayor iva jāta-vedāḥ &

kṛṣṇaṃ praṇamya śirasākhila-loka-nāthaṃ % baddhāñjalī virajasāv idam ūcatuḥ sma // BhP_10.10.028* //

kṛṣṇa kṛṣṇa mahā-yogiṃs tvam ādyaḥ puruṣaḥ paraḥ /
vyaktāvyaktam idaṃ viśvaṃ rūpaṃ te brāhmaṇā viduḥ // BhP_10.10.029 //

tvam ekaḥ sarva-bhūtānāṃ dehāsv-ātmendriyeśvaraḥ /
tvam eva kālo bhagavān viṣṇur avyaya īśvaraḥ // BhP_10.10.030 //

tvaṃ mahān prakṛtiḥ sūkṣmā rajaḥ-sattva-tamomayī /
tvam eva puruṣo 'dhyakṣaḥ sarva-kṣetra-vikāra-vit // BhP_10.10.031 //

gṛhyamāṇais tvam agrāhyo vikāraiḥ prākṛtair guṇaiḥ /
ko nv ihārhati vijñātuṃ prāk siddhaṃ guṇa-saṃvṛtaḥ // BhP_10.10.032 //

tasmai tubhyaṃ bhagavate vāsudevāya vedhase /
ātma-dyota-guṇaiś channa- mahimne brahmaṇe namaḥ // BhP_10.10.033 //

yasyāvatārā jñāyante śarīreṣv aśarīriṇaḥ /
tais tair atulyātiśayair vīryair dehiṣv asaṅgataiḥ // BhP_10.10.034 //

sa bhavān sarva-lokasya bhavāya vibhavāya ca /
avatīrṇo 'ṃśa-bhāgena sāmprataṃ patir āśiṣām // BhP_10.10.035 //

namaḥ parama-kalyāṇa namaḥ parama-maṅgala /
vāsudevāya śāntāya yadūnāṃ pataye namaḥ // BhP_10.10.036 //

anujānīhi nau bhūmaṃs tavānucara-kiṅkarau /
darśanaṃ nau bhagavata ṛṣer āsīd anugrahāt // BhP_10.10.037 //

vāṇī guṇānukathane śravaṇau kathāyāṃ $ hastau ca karmasu manas tava pādayor naḥ &amp;

smṛtyāṃ śiras tava nivāsa-jagat-praṇāme % dṛṣṭiḥ satāṃ darśane 'stu bhavat-tanūnām // BhP_10.10.038* //

BhP_10.10.039/0 śrī-śuka uvāca

itthaṃ saṅkīrtitas tābhyāṃ bhagavān gokuleśvaraḥ /
dāmnā colūkhale baddhaḥ prahasann āha guhyakau // BhP_10.10.039 //

BhP_10.10.040/0 śrī-bhagavān uvāca

jñātaṃ mama puraivaitad ṛṣiṇā karuṇātmanā /
yac chrī-madāndhayor vāgbhir vibhraṃśo 'nugrahaḥ kṛtaḥ // BhP_10.10.040 //

sādhūnāṃ sama-cittānāṃ sutarāṃ mat-kṛtātmanām /
darśanān no bhaved bandhaḥ puṃso 'kṣṇoḥ savitur yathā // BhP_10.10.041 //

tad gacchataṃ mat-paramau nalakūvara sādanam /
sañjāto mayi bhāvo vām īpsitaḥ paramo 'bhavaḥ // BhP_10.10.042 //

BhP_10.10.043/0 śrī-śuka uvāca

ity uktau tau parikramya praṇamya ca punaḥ punaḥ /
baddholūkhalam āmantrya jagmatur diśam uttarām // BhP_10.10.043 //

BhP_10.11.001/0 śrī-śuka uvāca

gopā nandādayaḥ śrutvā drumayoḥ patato ravam /
tatrājagmuḥ kuru-śreṣṭha nirghāta-bhaya-śaṅkitāḥ // BhP_10.11.001 //

bhūmyāṃ nipatitau tatra dadṛśur yamalārjunau /
babhramus tad avijñāya lakṣyaṃ patana-kāraṇam // BhP_10.11.002 //

ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ ca bālakam /
kasyedaṃ kuta āścaryam utpāta iti kātarāḥ // BhP_10.11.003 //

bālā ūcur aneneti tiryag-gatam ulūkhalam /
vikarṣatā madhya-gena puruṣāv apy acakṣmahi // BhP_10.11.004 //

na te tad-uktaṃ jagṛhur na ghaṭeteti tasya tat /
bālasyotpāṭanaṃ tarvoḥ kecit sandigdha-cetasaḥ // BhP_10.11.005 //

ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ svam ātmajam /
vilokya nandaḥ prahasad- vadano vimumoca ha // BhP_10.11.006 //

gopībhiḥ stobhito 'nṛtyad bhagavān bālavat kvacit /
udgāyati kvacin mugdhas tad-vaśo dāru-yantravat // BhP_10.11.007 //

bibharti kvacid ājñaptaḥ pīṭhakonmāna-pādukam /
bāhu-kṣepaṃ ca kurute svānāṃ ca prītim āvahan // BhP_10.11.008 //

darśayaṃs tad-vidāṃ loka ātmano bhṛtya-vaśyatām /
vrajasyovāha vai harṣaṃ bhagavān bāla-ceṣṭitaiḥ // BhP_10.11.009 //

krīṇīhi bhoḥ phalānīti śrutvā satvaram acyutaḥ /
phalārthī dhānyam ādāya yayau sarva-phala-pradaḥ // BhP_10.11.010 //

phala-vikrayiṇī tasya cyuta-dhānya-kara-dvayam /
phalair apūrayad ratnaiḥ phala-bhāṇḍam apūri ca // BhP_10.11.011 //

sarit-tīra-gataṃ kṛṣṇaṃ bhagnārjunam athāhvayat /
rāmaṃ ca rohiṇī devī krīḍantaṃ bālakair bhṛśam // BhP_10.11.012 //

nopeyātāṃ yadāhūtau krīḍā-saṅgena putrakau /
yaśodāṃ preṣayām āsa rohiṇī putra-vatsalām // BhP_10.11.013 //

krīḍantaṃ sā sutaṃ bālair ativelaṃ sahāgrajam /
yaśodājohavīt kṛṣṇaṃ putra-sneha-snuta-stanī // BhP_10.11.014 //

kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṃ piba /
alaṃ vihāraiḥ kṣut-kṣāntaḥ krīḍā-śrānto 'si putraka // BhP_10.11.015 //

he rāmāgaccha tātāśu sānujaḥ kula-nandana /
prātar eva kṛtāhāras tad bhavān bhoktum arhati // BhP_10.11.016 //

pratīkṣate tvāṃ dāśārha bhokṣyamāṇo vrajādhipaḥ /
ehy āvayoḥ priyaṃ dhehi sva-gṛhān yāta bālakāḥ // BhP_10.11.017 //

dhūli-dhūsaritāṅgas tvaṃ putra majjanam āvaha /
janmarkṣaṃ te 'dya bhavati viprebhyo dehi gāḥ śuciḥ // BhP_10.11.018 //

paśya paśya vayasyāṃs te mātṛ-mṛṣṭān svalaṅkṛtān /
tvaṃ ca snātaḥ kṛtāhāro viharasva svalaṅkṛtaḥ // BhP_10.11.019 //

itthaṃ yaśodā tam aśeṣa-śekharaṃ matvā sutaṃ sneha-nibaddha-dhīr nṛpa /
haste gṛhītvā saha-rāmam acyutaṃ nītvā sva-vāṭaṃ kṛtavaty athodayam // BhP_10.11.020 //

BhP_10.11.021/0 śrī-śuka uvāca

gopa-vṛddhā mahotpātān anubhūya bṛhadvane /
nandādayaḥ samāgamya vraja-kāryam amantrayan // BhP_10.11.021 //

tatropānanda-nāmāha gopo jñāna-vayo-'dhikaḥ /
deśa-kālārtha-tattva-jñaḥ priya-kṛd rāma-kṛṣṇayoḥ // BhP_10.11.022 //

utthātavyam ito 'smābhir gokulasya hitaiṣibhiḥ /
āyānty atra mahotpātā bālānāṃ nāśa-hetavaḥ // BhP_10.11.023 //

muktaḥ kathañcid rākṣasyā bāla-ghnyā bālako hy asau /
harer anugrahān nūnam anaś copari nāpatat // BhP_10.11.024 //

cakra-vātena nīto 'yaṃ daityena vipadaṃ viyat /
śilāyāṃ patitas tatra paritrātaḥ sureśvaraiḥ // BhP_10.11.025 //

yan na mriyeta drumayor antaraṃ prāpya bālakaḥ /
asāv anyatamo vāpi tad apy acyuta-rakṣaṇam // BhP_10.11.026 //

yāvad autpātiko 'riṣṭo vrajaṃ nābhibhaved itaḥ /
tāvad bālān upādāya yāsyāmo 'nyatra sānugāḥ // BhP_10.11.027 //

vanaṃ vṛndāvanaṃ nāma paśavyaṃ nava-kānanam /
gopa-gopī-gavāṃ sevyaṃ puṇyādri-tṛṇa-vīrudham // BhP_10.11.028 //

tat tatrādyaiva yāsyāmaḥ śakaṭān yuṅkta mā ciram /
godhanāny agrato yāntu bhavatāṃ yadi rocate // BhP_10.11.029 //

tac chrutvaika-dhiyo gopāḥ sādhu sādhv iti vādinaḥ /
vrajān svān svān samāyujya yayū rūḍha-paricchadāḥ // BhP_10.11.030 //

vṛddhān bālān striyo rājan sarvopakaraṇāni ca /
anaḥsv āropya gopālā yattā ātta-śarāsanāḥ // BhP_10.11.031 //

godhanāni puraskṛtya śṛṅgāṇy āpūrya sarvataḥ /
tūrya-ghoṣeṇa mahatā yayuḥ saha-purohitāḥ // BhP_10.11.032 //

gopyo rūḍha-rathā nūtna- kuca-kuṅkuma-kāntayaḥ /
kṛṣṇa-līlā jaguḥ prītyā niṣka-kaṇṭhyaḥ suvāsasaḥ // BhP_10.11.033 //

tathā yaśodā-rohiṇyāv ekaṃ śakaṭam āsthite /
rejatuḥ kṛṣṇa-rāmābhyāṃ tat-kathā-śravaṇotsuke // BhP_10.11.034 //

vṛndāvanaṃ sampraviśya sarva-kāla-sukhāvaham /
tatra cakrur vrajāvāsaṃ śakaṭair ardha-candravat // BhP_10.11.035 //

vṛndāvanaṃ govardhanaṃ yamunā-pulināni ca /
vīkṣyāsīd uttamā prītī rāma-mādhavayor nṛpa // BhP_10.11.036 //

evaṃ vrajaukasāṃ prītiṃ yacchantau bāla-ceṣṭitaiḥ /
kala-vākyaiḥ sva-kālena vatsa-pālau babhūvatuḥ // BhP_10.11.037 //

avidūre vraja-bhuvaḥ saha gopāla-dārakaiḥ /
cārayām āsatur vatsān nānā-krīḍā-paricchadau // BhP_10.11.038 //

kvacid vādayato veṇuṃ kṣepaṇaiḥ kṣipataḥ kvacit /
kvacit pādaiḥ kiṅkiṇībhiḥ kvacit kṛtrima-go-vṛṣaiḥ // BhP_10.11.039 //

vṛṣāyamāṇau nardantau yuyudhāte parasparam /
anukṛtya rutair jantūṃś ceratuḥ prākṛtau yathā // BhP_10.11.040 //

kadācid yamunā-tīre vatsāṃś cārayatoḥ svakaiḥ /
vayasyaiḥ kṛṣṇa-balayor jighāṃsur daitya āgamat // BhP_10.11.041 //

taṃ vatsa-rūpiṇaṃ vīkṣya vatsa-yūtha-gataṃ hariḥ /
darśayan baladevāya śanair mugdha ivāsadat // BhP_10.11.042 //

gṛhītvāpara-pādābhyāṃ saha-lāṅgūlam acyutaḥ /
bhrāmayitvā kapitthāgre prāhiṇod gata-jīvitam /
sa kapitthair mahā-kāyaḥ pātyamānaiḥ papāta ha // BhP_10.11.043 //

taṃ vīkṣya vismitā bālāḥ śaśaṃsuḥ sādhu sādhv iti /
devāś ca parisantuṣṭā babhūvuḥ puṣpa-varṣiṇaḥ // BhP_10.11.044 //

tau vatsa-pālakau bhūtvā sarva-lokaika-pālakau /
saprātar-āśau go-vatsāṃś cārayantau viceratuḥ // BhP_10.11.045 //

svaṃ svaṃ vatsa-kulaṃ sarve pāyayiṣyanta ekadā /
gatvā jalāśayābhyāśaṃ pāyayitvā papur jalam // BhP_10.11.046 //

te tatra dadṛśur bālā mahā-sattvam avasthitam /
tatrasur vajra-nirbhinnaṃ gireḥ śṛṅgam iva cyutam // BhP_10.11.047 //

sa vai bako nāma mahān asuro baka-rūpa-dhṛk /
āgatya sahasā kṛṣṇaṃ tīkṣṇa-tuṇḍo 'grasad balī // BhP_10.11.048 //

kṛṣṇaṃ mahā-baka-grastaṃ dṛṣṭvā rāmādayo 'rbhakāḥ /
babhūvur indriyāṇīva vinā prāṇaṃ vicetasaḥ // BhP_10.11.049 //

taṃ tālu-mūlaṃ pradahantam agnivad gopāla-sūnuṃ pitaraṃ jagad-guroḥ /
caccharda sadyo 'tiruṣākṣataṃ bakas tuṇḍena hantuṃ punar abhyapadyata // BhP_10.11.050 //

tam āpatantaṃ sa nigṛhya tuṇḍayor dorbhyāṃ bakaṃ kaṃsa-sakhaṃ satāṃ patiḥ /
paśyatsu bāleṣu dadāra līlayā mudāvaho vīraṇavad divaukasām // BhP_10.11.051 //

tadā bakāriṃ sura-loka-vāsinaḥ samākiran nandana-mallikādibhiḥ /
samīḍire cānaka-śaṅkha-saṃstavais tad vīkṣya gopāla-sutā visismire // BhP_10.11.052 //

muktaṃ bakāsyād upalabhya bālakā rāmādayaḥ prāṇam ivendriyo gaṇaḥ /
sthānāgataṃ taṃ parirabhya nirvṛtāḥ praṇīya vatsān vrajam etya taj jaguḥ // BhP_10.11.053 //

śrutvā tad vismitā gopā gopyaś cātipriyādṛtāḥ /
pretyāgatam ivotsukyād aikṣanta tṛṣitekṣaṇāḥ // BhP_10.11.054 //

aho batāsya bālasya bahavo mṛtyavo 'bhavan /
apy āsīd vipriyaṃ teṣāṃ kṛtaṃ pūrvaṃ yato bhayam // BhP_10.11.055 //

athāpy abhibhavanty enaṃ naiva te ghora-darśanāḥ /
jighāṃsayainam āsādya naśyanty agnau pataṅgavat // BhP_10.11.056 //

aho brahma-vidāṃ vāco nāsatyāḥ santi karhicit /
gargo yad āha bhagavān anvabhāvi tathaiva tat // BhP_10.11.057 //

iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā /
kurvanto ramamāṇāś ca nāvindan bhava-vedanām // BhP_10.11.058 //

evaṃ vihāraiḥ kaumāraiḥ kaumāraṃ jahatur vraje /
nilāyanaiḥ setu-bandhair markaṭotplavanādibhiḥ // BhP_10.11.059 //

BhP_10.12.001/0 śrī-śuka uvāca

kvacid vanāśāya mano dadhad vrajāt prātaḥ samutthāya vayasya-vatsapān /
prabodhayañ chṛṅga-raveṇa cāruṇā vinirgato vatsa-puraḥsaro hariḥ // BhP_10.12.001 //

tenaiva sākaṃ pṛthukāḥ sahasraśaḥ snigdhāḥ suśig-vetra-viṣāṇa-veṇavaḥ /
svān svān sahasropari-saṅkhyayānvitān vatsān puraskṛtya viniryayur mudā // BhP_10.12.002 //

kṛṣṇa-vatsair asaṅkhyātair yūthī-kṛtya sva-vatsakān /
cārayanto 'rbha-līlābhir vijahrus tatra tatra ha // BhP_10.12.003 //

phala-prabāla-stavaka- sumanaḥ-piccha-dhātubhiḥ /
kāca-guñjā-maṇi-svarṇa- bhūṣitā apy abhūṣayan // BhP_10.12.004 //

muṣṇanto 'nyonya-śikyādīn jñātān ārāc ca cikṣipuḥ /
tatratyāś ca punar dūrād dhasantaś ca punar daduḥ // BhP_10.12.005 //

yadi dūraṃ gataḥ kṛṣṇo vana-śobhekṣaṇāya tam /
ahaṃ pūrvam ahaṃ pūrvam iti saṃspṛśya remire // BhP_10.12.006 //

kecid veṇūn vādayanto dhmāntaḥ śṛṅgāṇi kecana /
kecid bhṛṅgaiḥ pragāyantaḥ kūjantaḥ kokilaiḥ pare // BhP_10.12.007 //

vicchāyābhiḥ pradhāvanto gacchantaḥ sādhu-haṃsakaiḥ /
bakair upaviśantaś ca nṛtyantaś ca kalāpibhiḥ // BhP_10.12.008 //

vikarṣantaḥ kīśa-bālān ārohantaś ca tair drumān /
vikurvantaś ca taiḥ sākaṃ plavantaś ca palāśiṣu // BhP_10.12.009 //

sākaṃ bhekair vilaṅghantaḥ saritaḥ srava-samplutāḥ /
vihasantaḥ praticchāyāḥ śapantaś ca pratisvanān // BhP_10.12.010 //

itthaṃ satāṃ brahma-sukhānubhūtyā dāsyaṃ gatānāṃ para-daivatena /
māyāśritānāṃ nara-dārakeṇa sākaṃ vijahruḥ kṛta-puṇya-puñjāḥ // BhP_10.12.011 //

yat-pāda-pāṃsur bahu-janma-kṛcchrato $ dhṛtātmabhir yogibhir apy alabhyaḥ &amp;

sa eva yad-dṛg-viṣayaḥ svayaṃ sthitaḥ % kiṃ varṇyate diṣṭam ato vrajaukasām // BhP_10.12.012* //

athāgha-nāmābhyapatan mahāsuras teṣāṃ sukha-krīḍana-vīkṣaṇākṣamaḥ /
nityaṃ yad-antar nija-jīvitepsubhiḥ pītāmṛtair apy amaraiḥ pratīkṣyate // BhP_10.12.013 //

dṛṣṭvārbhakān kṛṣṇa-mukhān aghāsuraḥ $ kaṃsānuśiṣṭaḥ sa bakī-bakānujaḥ &amp;

ayaṃ tu me sodara-nāśa-kṛt tayor % dvayor mamainaṃ sa-balaṃ haniṣye // BhP_10.12.014* //

ete yadā mat-suhṛdos tilāpaḥ kṛtās tadā naṣṭa-samā vrajaukasaḥ /
prāṇe gate varṣmasu kā nu cintā prajāsavaḥ prāṇa-bhṛto hi ye te // BhP_10.12.015 //

iti vyavasyājagaraṃ bṛhad vapuḥ sa yojanāyāma-mahādri-pīvaram /
dhṛtvādbhutaṃ vyātta-guhānanaṃ tadā pathi vyaśeta grasanāśayā khalaḥ // BhP_10.12.016 //

dharādharoṣṭho jaladottaroṣṭho dary-ānanānto giri-śṛṅga-daṃṣṭraḥ /
dhvāntāntar-āsyo vitatādhva-jihvaḥ paruṣānila-śvāsa-davekṣaṇoṣṇaḥ // BhP_10.12.017 //

dṛṣṭvā taṃ tādṛśaṃ sarve matvā vṛndāvana-śriyam /
vyāttājagara-tuṇḍena hy utprekṣante sma līlayā // BhP_10.12.018 //

aho mitrāṇi gadata sattva-kūṭaṃ puraḥ sthitam /
asmat-saṅgrasana-vyātta- vyāla-tuṇḍāyate na vā // BhP_10.12.019 //

satyam arka-karāraktam uttarā-hanuvad ghanam /
adharā-hanuvad rodhas tat-praticchāyayāruṇam // BhP_10.12.020 //

pratispardhete sṛkkabhyāṃ savyāsavye nagodare /
tuṅga-śṛṅgālayo 'py etās tad-daṃṣṭrābhiś ca paśyata // BhP_10.12.021 //

āstṛtāyāma-mārgo 'yaṃ rasanāṃ pratigarjati /
eṣāṃ antar-gataṃ dhvāntam etad apy antar-ānanam // BhP_10.12.022 //

dāvoṣṇa-khara-vāto 'yaṃ śvāsavad bhāti paśyata /
tad-dagdha-sattva-durgandho 'py antar-āmiṣa-gandhavat // BhP_10.12.023 //

asmān kim atra grasitā niviṣṭān ayaṃ tathā ced bakavad vinaṅkṣyati /
kṣaṇād aneneti bakāry-uśan-mukhaṃ vīkṣyoddhasantaḥ kara-tāḍanair yayuḥ // BhP_10.12.024 //

itthaṃ mitho 'tathyam ataj-jña-bhāṣitaṃ $ śrutvā vicintyety amṛṣā mṛṣāyate &amp;

rakṣo viditvākhila-bhūta-hṛt-sthitaḥ % svānāṃ niroddhuṃ bhagavān mano dadhe // BhP_10.12.025* //

tāvat praviṣṭās tv asurodarāntaraṃ paraṃ na gīrṇāḥ śiśavaḥ sa-vatsāḥ /
pratīkṣamāṇena bakāri-veśanaṃ hata-sva-kānta-smaraṇena rakṣasā // BhP_10.12.026 //

tān vīkṣya kṛṣṇaḥ sakalābhaya-prado $ hy ananya-nāthān sva-karād avacyutān &amp;

dīnāṃś ca mṛtyor jaṭharāgni-ghāsān % ghṛṇārdito diṣṭa-kṛtena vismitaḥ // BhP_10.12.027* //

kṛtyaṃ kim atrāsya khalasya jīvanaṃ $ na vā amīṣāṃ ca satāṃ vihiṃsanam &

kṛtyaṃ kim atrāsya khalasya jīvanaṃ $ na vā amīṣāṃ ca satāṃ vihiṃsanam &

dvayaṃ kathaṃ syād iti saṃvicintya % jñātvāviśat tuṇḍam aśeṣa-dṛg ghariḥ // BhP_10.12.028* //

tadā ghana-cchadā devā bhayād dhā-heti cukruśuḥ /
jahṛṣur ye ca kaṃsādyāḥ kauṇapās tv agha-bāndhavāḥ // BhP_10.12.029 //

tac chrutvā bhagavān kṛṣṇas tv avyayaḥ sārbha-vatsakam /
cūrṇī-cikīrṣor ātmānaṃ tarasā vavṛdhe gale // BhP_10.12.030 //

tato 'tikāyasya niruddha-mārgiṇo hy udgīrṇa-dṛṣṭer bhramatas tv itas tataḥ /
pūrṇo 'ntar-aṅge pavano niruddho mūrdhan vinirbhidya vinirgato bahiḥ // BhP_10.12.031 //

tenaiva sarveṣu bahir gateṣu prāṇeṣu vatsān suhṛdaḥ paretān /
dṛṣṭyā svayotthāpya tad-anvitaḥ punar vaktrān mukundo bhagavān viniryayau // BhP_10.12.032 //

pīnāhi-bhogotthitam adbhutaṃ mahaj jyotiḥ sva-dhāmnā jvalayad diśo daśa /
pratīkṣya khe 'vasthitam īśa-nirgamaṃ viveśa tasmin miṣatāṃ divaukasām // BhP_10.12.033 //

tato 'tihṛṣṭāḥ sva-kṛto 'kṛtārhaṇaṃ $ puṣpaiḥ sugā apsarasaś ca nartanaiḥ &amp;

gītaiḥ surā vādya-dharāś ca vādyakaiḥ % stavaiś ca viprā jaya-niḥsvanair gaṇāḥ // BhP_10.12.034* //

tad-adbhuta-stotra-suvādya-gītikā- jayādi-naikotsava-maṅgala-svanān /
śrutvā sva-dhāmno 'nty aja āgato 'cirād dṛṣṭvā mahīśasya jagāma vismayam // BhP_10.12.035 //

rājann ājagaraṃ carma śuṣkaṃ vṛndāvane 'dbhutam /
vrajaukasāṃ bahu-tithaṃ babhūvākrīḍa-gahvaram // BhP_10.12.036 //

etat kaumārajaṃ karma harer ātmāhi-mokṣaṇam /
mṛtyoḥ paugaṇḍake bālā dṛṣṭvocur vismitā vraje // BhP_10.12.037 //

naitad vicitraṃ manujārbha-māyinaḥ parāvarāṇāṃ paramasya vedhasaḥ /
agho 'pi yat-sparśana-dhauta-pātakaḥ prāpātma-sāmyaṃ tv asatāṃ sudurlabham // BhP_10.12.038 //

sakṛd yad-aṅga-pratimāntar-āhitā manomayī bhāgavatīṃ dadau gatim /
sa eva nityātma-sukhānubhūty-abhi- vyudasta-māyo 'ntar-gato hi kiṃ punaḥ // BhP_10.12.039 //

BhP_10.12.040/0 śrī-sūta uvāca

itthaṃ dvijā yādavadeva-dattaḥ śrutvā sva-rātuś caritaṃ vicitram /
papraccha bhūyo 'pi tad eva puṇyaṃ vaiyāsakiṃ yan nigṛhīta-cetāḥ // BhP_10.12.040 //

BhP_10.12.041/0 śrī-rājovāca

brahman kālāntara-kṛtaṃ tat-kālīnaṃ kathaṃ bhavet /
yat kaumāre hari-kṛtaṃ jaguḥ paugaṇḍake 'rbhakāḥ // BhP_10.12.041 //

tad brūhi me mahā-yogin paraṃ kautūhalaṃ guro /
nūnam etad dharer eva māyā bhavati nānyathā // BhP_10.12.042 //

vayaṃ dhanyatamā loke guro 'pi kṣatra-bandhavaḥ /
vayaṃ pibāmo muhus tvattaḥ puṇyaṃ kṛṣṇa-kathāmṛtam // BhP_10.12.043 //

BhP_10.12.044/0 śrī-sūta uvāca itthaṃ sma pṛṣṭaḥ sa tu bādarāyaṇis $ tat-smāritānanta-hṛtākhilendriyaḥ &
itthaṃ sma pṛṣṭaḥ sa tu bādarāyaṇis $ tat-smāritānanta-hṛtākhilendriyaḥ &
kṛcchrāt punar labdha-bahir-dṛśiḥ śanaiḥ % pratyāha taṃ bhāgavatottamottama // BhP_10.12.044* // BhP_10.13.001/0 śrī-śuka uvāca

sādhu pṛṣṭaṃ mahā-bhāga tvayā bhāgavatottama /
yan nūtanayasīśasya śṛṇvann api kathāṃ muhuḥ // BhP_10.13.001 //

satām ayaṃ sāra-bhṛtāṃ nisargo yad-artha-vāṇī-śruti-cetasām api /
prati-kṣaṇaṃ navya-vad acyutasya yat striyā viṭānām iva sādhu vārtā // BhP_10.13.002 //

śṛṇuṣvāvahito rājann api guhyaṃ vadāmi te /
brūyuḥ snigdhasya śiṣyasya guravo guhyam apy uta // BhP_10.13.003 //

tathāgha-vadanān mṛtyo rakṣitvā vatsa-pālakān /
sarit-pulinam ānīya bhagavān idam abravīt // BhP_10.13.004 //

aho 'tiramyaṃ pulinaṃ vayasyāḥ sva-keli-sampan mṛdulāccha-bālukam /
sphuṭat-saro-gandha-hṛtāli-patrika- dhvani-pratidhvāna-lasad-drumākulam // BhP_10.13.005 //

atra bhoktavyam asmābhir divārūḍhaṃ kṣudhārditāḥ /
vatsāḥ samīpe 'paḥ pītvā carantu śanakais tṛṇam // BhP_10.13.006 //

tatheti pāyayitvārbhā vatsān ārudhya śādvale /
muktvā śikyāni bubhujuḥ samaṃ bhagavatā mudā // BhP_10.13.007 //

kṛṣṇasya viṣvak puru-rāji-maṇḍalair $ abhyānanāḥ phulla-dṛśo vrajārbhakāḥ &amp;

sahopaviṣṭā vipine virejuś % chadā yathāmbhoruha-karṇikāyāḥ // BhP_10.13.008* //

kecit puṣpair dalaiḥ kecit pallavair aṅkuraiḥ phalaiḥ /
śigbhis tvagbhir dṛṣadbhiś ca bubhujuḥ kṛta-bhājanāḥ // BhP_10.13.009 //

sarve mitho darśayantaḥ sva-sva-bhojya-ruciṃ pṛthak /
hasanto hāsayantaś cā- bhyavajahruḥ saheśvarāḥ // BhP_10.13.010 //

bibhrad veṇuṃ jaṭhara-paṭayoḥ śṛṅga-vetre ca kakṣe $ vāme pāṇau masṛṇa-kavalaṃ tat-phalāny aṅgulīṣu &amp;

tiṣṭhan madhye sva-parisuhṛdo hāsayan narmabhiḥ svaiḥ % svarge loke miṣati bubhuje yajña-bhug bāla-keliḥ // BhP_10.13.011* //

bhārataivaṃ vatsa-peṣu bhuñjāneṣv acyutātmasu /
vatsās tv antar-vane dūraṃ viviśus tṛṇa-lobhitāḥ // BhP_10.13.012 //

tān dṛṣṭvā bhaya-santrastān ūce kṛṣṇo 'sya bhī-bhayam /
mitrāṇy āśān mā viramate- hāneṣye vatsakān aham // BhP_10.13.013 //

ity uktvādri-darī-kuñja- gahvareṣv ātma-vatsakān /
vicinvan bhagavān kṛṣṇaḥ sapāṇi-kavalo yayau // BhP_10.13.014 //

ambhojanma-janis tad-antara-gato māyārbhakasyeśitur $ draṣṭuṃ mañju mahitvam anyad api tad-vatsān ito vatsapān &amp;

nītvānyatra kurūdvahāntaradadhāt khe 'vasthito yaḥ purā % dṛṣṭvāghāsura-mokṣaṇaṃ prabhavataḥ prāptaḥ paraṃ vismayam // BhP_10.13.015* //

tato vatsān adṛṣṭvaitya puline 'pi ca vatsapān /
ubhāv api vane kṛṣṇo vicikāya samantataḥ // BhP_10.13.016 //

kvāpy adṛṣṭvāntar-vipine vatsān pālāṃś ca viśva-vit /
sarvaṃ vidhi-kṛtaṃ kṛṣṇaḥ sahasāvajagāma ha // BhP_10.13.017 //

tataḥ kṛṣṇo mudaṃ kartuṃ tan-mātṝṇāṃ ca kasya ca /
ubhayāyitam ātmānaṃ cakre viśva-kṛd īśvaraḥ // BhP_10.13.018 //

yāvad vatsapa-vatsakālpaka-vapur yāvat karāṅghry-ādikaṃ $ yāvad yaṣṭi-viṣāṇa-veṇu-dala-śig yāvad vibhūṣāmbaram &amp;

yāvac chīla-guṇābhidhākṛti-vayo yāvad vihārādikaṃ % sarvaṃ viṣṇumayaṃ giro 'ṅga-vad ajaḥ sarva-svarūpo babhau // BhP_10.13.019* //

svayam ātmātma-govatsān prativāryātma-vatsapaiḥ /
krīḍann ātma-vihāraiś ca sarvātmā prāviśad vrajam // BhP_10.13.020 //

tat-tad-vatsān pṛthaṅ nītvā tat-tad-goṣṭhe niveśya saḥ /
tat-tad-ātmābhavad rājaṃs tat-tat-sadma praviṣṭavān // BhP_10.13.021 //

tan-mātaro veṇu-rava-tvarotthitā utthāpya dorbhiḥ parirabhya nirbharam /
sneha-snuta-stanya-payaḥ-sudhāsavaṃ matvā paraṃ brahma sutān apāyayan // BhP_10.13.022 //

tato nṛponmardana-majja-lepanā- laṅkāra-rakṣā-tilakāśanādibhiḥ /
saṃlālitaḥ svācaritaiḥ praharṣayan sāyaṃ gato yāma-yamena mādhavaḥ // BhP_10.13.023 //

gāvas tato goṣṭham upetya satvaraṃ huṅkāra-ghoṣaiḥ parihūta-saṅgatān /
svakān svakān vatsatarān apāyayan muhur lihantyaḥ sravad audhasaṃ payaḥ // BhP_10.13.024 //

go-gopīnāṃ mātṛtāsminn āsīt snehardhikāṃ vinā /
purovad āsv api hares tokatā māyayā vinā // BhP_10.13.025 //

vrajaukasāṃ sva-tokeṣu sneha-vally ābdam anvaham /
śanair niḥsīma vavṛdhe yathā kṛṣṇe tv apūrvavat // BhP_10.13.026 //

ittham ātmātmanātmānaṃ vatsa-pāla-miṣeṇa saḥ /
pālayan vatsapo varṣaṃ cikrīḍe vana-goṣṭhayoḥ // BhP_10.13.027 //

ekadā cārayan vatsān sa-rāmo vanam āviśat /
pañca-ṣāsu tri-yāmāsu hāyanāpūraṇīṣv ajaḥ // BhP_10.13.028 //

tato vidūrāc carato gāvo vatsān upavrajam /
govardhanādri-śirasi carantyo dadṛśus tṛṇam // BhP_10.13.029 //

dṛṣṭvātha tat-sneha-vaśo 'smṛtātmā sa go-vrajo 'tyātmapa-durga-mārgaḥ /
dvi-pāt kakud-grīva udāsya-puccho 'gād dhuṅkṛtair āsru-payā javena // BhP_10.13.030 //

sametya gāvo 'dho vatsān vatsavatyo 'py apāyayan /
gilantya iva cāṅgāni lihantyaḥ svaudhasaṃ payaḥ // BhP_10.13.031 //

gopās tad-rodhanāyāsa- maughya-lajjoru-manyunā /
durgādhva-kṛcchrato 'bhyetya go-vatsair dadṛśuḥ sutān // BhP_10.13.032 //

tad-īkṣaṇotprema-rasāplutāśayā jātānurāgā gata-manyavo 'rbhakān /
uduhya dorbhiḥ parirabhya mūrdhani ghrāṇair avāpuḥ paramāṃ mudaṃ te // BhP_10.13.033 //

tataḥ pravayaso gopās tokāśleṣa-sunirvṛtāḥ /
kṛcchrāc chanair apagatās tad-anusmṛty-udaśravaḥ // BhP_10.13.034 //

vrajasya rāmaḥ premardher vīkṣyautkaṇṭhyam anukṣaṇam /
mukta-staneṣv apatyeṣv apy ahetu-vid acintayat // BhP_10.13.035 //

kim etad adbhutam iva vāsudeve 'khilātmani /
vrajasya sātmanas tokeṣv apūrvaṃ prema vardhate // BhP_10.13.036 //

keyaṃ vā kuta āyātā daivī vā nāry utāsurī /
prāyo māyāstu me bhartur nānyā me 'pi vimohinī // BhP_10.13.037 //

iti sañcintya dāśārho vatsān sa-vayasān api /
sarvān ācaṣṭa vaikuṇṭhaṃ cakṣuṣā vayunena saḥ // BhP_10.13.038 //

naite sureśā ṛṣayo na caite tvam eva bhāsīśa bhid-āśraye 'pi /
sarvaṃ pṛthak tvaṃ nigamāt kathaṃ vadety uktena vṛttaṃ prabhuṇā balo 'vait // BhP_10.13.039 //

tāvad etyātmabhūr ātma- mānena truṭy-anehasā /
purovad ābdaṃ krīḍantaṃ dadṛśe sa-kalaṃ harim // BhP_10.13.040 //

yāvanto gokule bālāḥ sa-vatsāḥ sarva eva hi /
māyāśaye śayānā me nādyāpi punar utthitāḥ // BhP_10.13.041 //

ita ete 'tra kutratyā man-māyā-mohitetare /
tāvanta eva tatrābdaṃ krīḍanto viṣṇunā samam // BhP_10.13.042 //

evam eteṣu bhedeṣu ciraṃ dhyātvā sa ātma-bhūḥ /
satyāḥ ke katare neti jñātuṃ neṣṭe kathañcana // BhP_10.13.043 //

evaṃ sammohayan viṣṇuṃ vimohaṃ viśva-mohanam /
svayaiva māyayājo 'pi svayam eva vimohitaḥ // BhP_10.13.044 //

tamyāṃ tamovan naihāraṃ khadyotārcir ivāhani /
mahatītara-māyaiśyaṃ nihanty ātmani yuñjataḥ // BhP_10.13.045 //

tāvat sarve vatsa-pālāḥ paśyato 'jasya tat-kṣaṇāt /
vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ // BhP_10.13.046 //

catur-bhujāḥ śaṅkha-cakra- gadā-rājīva-pāṇayaḥ /
kirīṭinaḥ kuṇḍalino hāriṇo vana-mālinaḥ // BhP_10.13.047 //

śrīvatsāṅgada-do-ratna- kambu-kaṅkaṇa-pāṇayaḥ /
nūpuraiḥ kaṭakair bhātāḥ kaṭi-sūtrāṅgulīyakaiḥ // BhP_10.13.048 //

āṅghri-mastakam āpūrṇās tulasī-nava-dāmabhiḥ /
komalaiḥ sarva-gātreṣu bhūri-puṇyavad-arpitaiḥ // BhP_10.13.049 //

candrikā-viśada-smeraiḥ sāruṇāpāṅga-vīkṣitaiḥ /
svakārthānām iva rajaḥ- sattvābhyāṃ sraṣṭṛ-pālakāḥ // BhP_10.13.050 //

ātmādi-stamba-paryantair mūrtimadbhiś carācaraiḥ /
nṛtya-gītādy-anekārhaiḥ pṛthak pṛthag upāsitāḥ // BhP_10.13.051 //

aṇimādyair mahimabhir ajādyābhir vibhūtibhiḥ /
catur-viṃśatibhis tattvaiḥ parītā mahad-ādibhiḥ // BhP_10.13.052 //

kāla-svabhāva-saṃskāra- kāma-karma-guṇādibhiḥ /
sva-mahi-dhvasta-mahibhir mūrtimadbhir upāsitāḥ // BhP_10.13.053 //

satya-jñānānantānanda- mātraika-rasa-mūrtayaḥ /
aspṛṣṭa-bhūri-māhātmyā api hy upaniṣad-dṛśām // BhP_10.13.054 //

evaṃ sakṛd dadarśājaḥ para-brahmātmano 'khilān /
yasya bhāsā sarvam idaṃ vibhāti sa-carācaram // BhP_10.13.055 //

tato 'tikutukodvṛtya- stimitaikādaśendriyaḥ /
tad-dhāmnābhūd ajas tūṣṇīṃ pūr-devy-antīva putrikā // BhP_10.13.056 //

itīreśe 'tarkye nija-mahimani sva-pramitike $ paratrājāto 'tan-nirasana-mukha-brahmaka-mitau &amp;

anīśe 'pi draṣṭuṃ kim idam iti vā muhyati sati % cacchādājo jñātvā sapadi paramo 'jā-javanikām // BhP_10.13.057* //

tato 'rvāk pratilabdhākṣaḥ kaḥ paretavad utthitaḥ /
kṛcchrād unmīlya vai dṛṣṭīr ācaṣṭedaṃ sahātmanā // BhP_10.13.058 //

sapady evābhitaḥ paśyan diśo 'paśyat puraḥ-sthitam /
vṛndāvanaṃ janājīvya- drumākīrṇaṃ samā-priyam // BhP_10.13.059 //

yatra naisarga-durvairāḥ sahāsan nṛ-mṛgādayaḥ /
mitrāṇīvājitāvāsa- druta-ruṭ-tarṣakādikam // BhP_10.13.060 //

tatrodvahat paśupa-vaṃśa-śiśutva-nāṭyaṃ $ brahmādvayaṃ param anantam agādha-bodham &amp;

vatsān sakhīn iva purā parito vicinvad % ekaṃ sa-pāṇi-kavalaṃ parameṣṭhy acaṣṭa // BhP_10.13.061* //

dṛṣṭvā tvareṇa nija-dhoraṇato 'vatīrya $ pṛthvyāṃ vapuḥ kanaka-daṇḍam ivābhipātya &

dṛṣṭvā tvareṇa nija-dhoraṇato 'vatīrya $ pṛthvyāṃ vapuḥ kanaka-daṇḍam ivābhipātya &

spṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṃ % natvā mud-aśru-sujalair akṛtābhiṣekam // BhP_10.13.062* //

utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan /
āste mahitvaṃ prāg-dṛṣṭaṃ smṛtvā smṛtvā punaḥ punaḥ // BhP_10.13.063 //

śanair athotthāya vimṛjya locane mukundam udvīkṣya vinamra-kandharaḥ /
kṛtāñjaliḥ praśrayavān samāhitaḥ sa-vepathur gadgadayailatelayā // BhP_10.13.064 //

BhP_10.14.001/0 śrī-brahmovāca naumīḍya te 'bhra-vapuṣe taḍid-ambarāya $ guñjāvataṃsa-paripiccha-lasan-mukhāya &
naumīḍya te 'bhra-vapuṣe taḍid-ambarāya $ guñjāvataṃsa-paripiccha-lasan-mukhāya &
vanya-sraje kavala-vetra-viṣāṇa-veṇu- % lakṣma-śriye mṛdu-pade paśupāṅgajāya // BhP_10.14.001* //

asyāpi deva vapuṣo mad-anugrahasya svecchā-mayasya na tu bhūta-mayasya ko 'pi /
neśe mahi tv avasituṃ manasāntareṇa sākṣāt tavaiva kim utātma-sukhānubhūteḥ // BhP_10.14.002 //

jñāne prayāsam udapāsya namanta eva $ jīvanti san-mukharitāṃ bhavadīya-vārtām &amp;

sthāne sthitāḥ śruti-gatāṃ tanu-vāṅ-manobhir % ye prāyaśo 'jita jito 'py asi tais tri-lokyām // BhP_10.14.003* //

śreyaḥ-sṛtiṃ bhaktim udasya te vibho $ kliśyanti ye kevala-bodha-labdhaye &

śreyaḥ-sṛtiṃ bhaktim udasya te vibho $ kliśyanti ye kevala-bodha-labdhaye &

teṣām asau kleśala eva śiṣyate % nānyad yathā sthūla-tuṣāvaghātinām // BhP_10.14.004* //

pureha bhūman bahavo 'pi yoginas tvad-arpitehā nija-karma-labdhayā /
vibudhya bhaktyaiva kathopanītayā prapedire 'ñjo 'cyuta te gatiṃ parām // BhP_10.14.005 //

tathāpi bhūman mahimāguṇasya te viboddhum arhaty amalāntar-ātmabhiḥ /
avikriyāt svānubhavād arūpato hy ananya-bodhyātmatayā na cānyathā // BhP_10.14.006 //

guṇātmanas te 'pi guṇān vimātuṃ hitāvatīṛnasya ka īśire 'sya /
kālena yair vā vimitāḥ su-kalpair bhū-pāṃśavaḥ khe mihikā dyu-bhāsaḥ // BhP_10.14.007 //

tat te 'nukampāṃ su-samīkṣamāṇo bhuñjāna evātma-kṛtaṃ vipākam /
hṛd-vāg-vapurbhir vidadhan namas te jīveta yo mukti-pade sa dāya-bhāk // BhP_10.14.008 //

paśyeśa me 'nāryam ananta ādye parātmani tvayy api māyi-māyini /
māyāṃ vitatyekṣitum ātma-vaibhavaṃ hy ahaṃ kiyān aiccham ivārcir agnau // BhP_10.14.009 //

ataḥ kṣamasvācyuta me rajo-bhuvo hy ajānatas tvat-pṛthag-īśa-māninaḥ /
ajāvalepāndha-tamo-'ndha-cakṣuṣa eṣo 'nukampyo mayi nāthavān iti // BhP_10.14.010 //

kvāhaṃ tamo-mahad-ahaṃ-kha-carāgni-vār-bhū- $ saṃveṣṭitāṇḍa-ghaṭa-sapta-vitasti-kāyaḥ &amp;

kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā- % vātādhva-roma-vivarasya ca te mahitvam // BhP_10.14.011* //

utkṣepaṇaṃ garbha-gatasya pādayoḥ kiṃ kalpate mātur adhokṣajāgase /
kim asti-nāsti-vyapadeśa-bhūṣitaṃ tavāsti kukṣeḥ kiyad apy anantaḥ // BhP_10.14.012 //

jagat-trayāntodadhi-samplavode nārāyaṇasyodara-nābhi-nālāt /
vinirgato 'jas tv iti vāṅ na vai mṛṣā kintv īśvara tvan na vinirgato 'smi // BhP_10.14.013 //

nārāyaṇas tvaṃ na hi sarva-dehinām ātmāsy adhīśākhila-loka-sākṣī /
nārāyaṇo 'ṅgaṃ nara-bhū-jalāyanāt tac cāpi satyaṃ na tavaiva māyā // BhP_10.14.014 //

tac cej jala-sthaṃ tava saj jagad-vapuḥ $ kiṃ me na dṛṣṭaṃ bhagavaṃs tadaiva &amp;

kiṃ vā su-dṛṣṭaṃ hṛdi me tadaiva % kiṃ no sapady eva punar vyadarśi // BhP_10.14.015* //

atraiva māyā-dhamanāvatāre hy asya prapañcasya bahiḥ sphuṭasya /
kṛtsnasya cāntar jaṭhare jananyā māyātvam eva prakaṭī-kṛtaṃ te // BhP_10.14.016 //

yasya kukṣāv idaṃ sarvaṃ sātmaṃ bhāti yathā tathā /
tat tvayy apīha tat sarvaṃ kim idaṃ māyayā vinā // BhP_10.14.017 //

adyaiva tvad ṛte 'sya kiṃ mama na te māyātvam ādarśitam $ eko 'si prathamaṃ tato vraja-suhṛd-vatsāḥ samastā api &amp;

tāvanto 'si catur-bhujās tad akhilaiḥ sākaṃ mayopāsitās % tāvanty eva jaganty abhūs tad amitaṃ brahmādvayaṃ śiṣyate // BhP_10.14.018* //

ajānatāṃ tvat-padavīm anātmany ātmātmanā bhāsi vitatya māyām /
sṛṣṭāv ivāhaṃ jagato vidhāna iva tvam eṣo 'nta iva trinetraḥ // BhP_10.14.019 //

sureṣv ṛṣiṣv īśa tathaiva nṛṣv api tiryakṣu yādaḥsv api te 'janasya /
janmāsatāṃ durmada-nigrahāya prabho vidhātaḥ sad-anugrahāya ca // BhP_10.14.020 //

ko vetti bhūman bhagavan parātman yogeśvarotīr bhavatas tri-lokyām /
kva vā kathaṃ vā kati vā kadeti vistārayan krīḍasi yoga-māyām // BhP_10.14.021 //

tasmād idaṃ jagad aśeṣam asat-svarūpaṃ $ svapnābham asta-dhiṣaṇaṃ puru-duḥkha-duḥkham &amp;

tvayy eva nitya-sukha-bodha-tanāv anante % māyāta udyad api yat sad ivāvabhāti // BhP_10.14.022* //

ekas tvam ātmā puruṣaḥ purāṇaḥ satyaḥ svayaṃ-jyotir ananta ādyaḥ /
nityo 'kṣaro 'jasra-sukho nirañjanaḥ pūrṇādvayo mukta upādhito 'mṛtaḥ // BhP_10.14.023 //

evaṃ-vidhaṃ tvāṃ sakalātmanām api svātmānam ātmātmatayā vicakṣate /
gurv-arka-labdhopaniṣat-sucakṣuṣā ye te tarantīva bhavānṛtāmbudhim // BhP_10.14.024 //

ātmānam evātmatayāvijānatāṃ tenaiva jātaṃ nikhilaṃ prapañcitam /
jñānena bhūyo 'pi ca tat pralīyate rajjvām aher bhoga-bhavābhavau yathā // BhP_10.14.025 //

ajñāna-saṃjñau bhava-bandha-mokṣau dvau nāma nānyau sta ṛta-jña-bhāvāt /
ajasra-city ātmani kevale pare vicāryamāṇe taraṇāv ivāhanī // BhP_10.14.026 //

tvām ātmānaṃ paraṃ matvā param ātmānam eva ca /
ātmā punar bahir mṛgya aho 'jña-janatājñatā // BhP_10.14.027 //

antar-bhave 'nanta bhavantam eva hy atat tyajanto mṛgayanti santaḥ /
asantam apy anty ahim antareṇa santaṃ guṇaṃ taṃ kim u yanti santaḥ // BhP_10.14.028 //

athāpi te deva padāmbuja-dvaya- prasāda-leśānugṛhīta eva hi /
jānāti tattvaṃ bhagavan-mahimno na cānya eko 'pi ciraṃ vicinvan // BhP_10.14.029 //

tad astu me nātha sa bhūri-bhāgo bhave 'tra vānyatra tu vā tiraścām /
yenāham eko 'pi bhavaj-janānāṃ bhūtvā niṣeve tava pāda-pallavam // BhP_10.14.030 //

aho 'ti-dhanyā vraja-go-ramaṇyaḥ stanyāmṛtaṃ pītam atīva te mudā /
yāsāṃ vibho vatsatarātmajātmanā yat-tṛptaye 'dyāpi na cālam adhvarāḥ // BhP_10.14.031 //

aho bhāgyam aho bhāgyaṃ nanda-gopa-vrajaukasām /
yan-mitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam // BhP_10.14.032 //

eṣāṃ tu bhāgya-mahimācyuta tāvad āstām $ ekādaśaiva hi vayaṃ bata bhūri-bhāgāḥ &amp;

etad-dhṛṣīka-caṣakair asakṛt pibāmaḥ % śarvādayo 'ṅghry-udaja-madhv-amṛtāsavaṃ te // BhP_10.14.033* //

tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ $ yad gokule 'pi katamāṅghri-rajo-'bhiṣekam &

tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ $ yad gokule 'pi katamāṅghri-rajo-'bhiṣekam &

yaj-jīvitaṃ tu nikhilaṃ bhagavān mukundas % tv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva // BhP_10.14.034* //

eṣāṃ ghoṣa-nivāsinām uta bhavān kiṃ deva rāteti naś $ ceto viśva-phalāt phalaṃ tvad-aparaṃ kutrāpy ayan muhyati &

eṣāṃ ghoṣa-nivāsinām uta bhavān kiṃ deva rāteti naś $ ceto viśva-phalāt phalaṃ tvad-aparaṃ kutrāpy ayan muhyati &

sad-veṣād iva pūtanāpi sa-kulā tvām eva devāpitā % yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte // BhP_10.14.035* //

tāvad rāgādayaḥ stenās tāvat kārā-gṛhaṃ gṛham /
tāvan moho 'ṅghri-nigaḍo yāvat kṛṣṇa na te janāḥ // BhP_10.14.036 //

prapañcaṃ niṣprapañco 'pi viḍambayasi bhū-tale /
prapanna-janatānanda- sandohaṃ prathituṃ prabho // BhP_10.14.037 //

jānanta eva jānantu kiṃ bahūktyā na me prabho /
manaso vapuṣo vāco vaibhavaṃ tava go-caraḥ // BhP_10.14.038 //

anujānīhi māṃ kṛṣṇa sarvaṃ tvaṃ vetsi sarva-dṛk /
tvam eva jagatāṃ nātho jagad etat tavārpitam // BhP_10.14.039 //

śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyin $ kṣmā-nirjara-dvija-paśūdadhi-vṛddhi-kārin &amp;

uddharma-śārvara-hara kṣiti-rākṣasa-dhrug % ā-kalpam ārkam arhan bhagavan namas te // BhP_10.14.040* //

BhP_10.14.041/0 śrī-śuka uvāca

ity abhiṣṭūya bhūmānaṃ triḥ parikramya pādayoḥ /
natvābhīṣṭaṃ jagad-dhātā sva-dhāma pratyapadyata // BhP_10.14.041 //

tato 'nujñāpya bhagavān sva-bhuvaṃ prāg avasthitān /
vatsān pulinam āninye yathā-pūrva-sakhaṃ svakam // BhP_10.14.042 //

ekasminn api yāte 'bde prāṇeśaṃ cāntarātmanaḥ /
kṛṣṇa-māyāhatā rājan kṣaṇārdhaṃ menire 'rbhakāḥ // BhP_10.14.043 //

kiṃ kiṃ na vismarantīha māyā-mohita-cetasaḥ /
yan-mohitaṃ jagat sarvam abhīkṣṇaṃ vismṛtātmakam // BhP_10.14.044 //

ūcuś ca suhṛdaḥ kṛṣṇaṃ sv-āgataṃ te 'ti-raṃhasā /
naiko 'py abhoji kavala ehītaḥ sādhu bhujyatām // BhP_10.14.045 //

tato hasan hṛṣīkeśo 'bhyavahṛtya sahārbhakaiḥ /
darśayaṃś carmājagaraṃ nyavartata vanād vrajam // BhP_10.14.046 //

barha-prasūna-vana-dhātu-vicitritāṅgaḥ $ proddāma-veṇu-dala-śṛṅga-ravotsavāḍhyaḥ &amp;

vatsān gṛṇann anuga-gīta-pavitra-kīrtir % gopī-dṛg-utsava-dṛśiḥ praviveśa goṣṭham // BhP_10.14.047* //

adyānena mahā-vyālo yaśodā-nanda-sūnunā /
hato 'vitā vayaṃ cāsmād iti bālā vraje jaguḥ // BhP_10.14.048 //

BhP_10.14.049/0 śrī-rājovāca

brahman parodbhave kṛṣṇe iyān premā kathaṃ bhavet /
yo 'bhūta-pūrvas tokeṣu svodbhaveṣv api kathyatām // BhP_10.14.049 //

BhP_10.14.050/0 śrī-śuka uvāca

sarveṣām api bhūtānāṃ nṛpa svātmaiva vallabhaḥ /
itare 'patya-vittādyās tad-vallabhatayaiva hi // BhP_10.14.050 //

tad rājendra yathā snehaḥ sva-svakātmani dehinām /
na tathā mamatālambi- putra-vitta-gṛhādiṣu // BhP_10.14.051 //

dehātma-vādināṃ puṃsām api rājanya-sattama /
yathā dehaḥ priyatamas tathā na hy anu ye ca tam // BhP_10.14.052 //

deho 'pi mamatā-bhāk cet tarhy asau nātma-vat priyaḥ /
yaj jīryaty api dehe 'smin jīvitāśā balīyasī // BhP_10.14.053 //

tasmāt priyatamaḥ svātmā sarveṣām api dehinām /
tad-artham eva sakalaṃ jagad etac carācaram // BhP_10.14.054 //

kṛṣṇam enam avehi tvam ātmānam akhilātmanām /
jagad-dhitāya so 'py atra dehīvābhāti māyayā // BhP_10.14.055 //

vastuto jānatām atra kṛṣṇaṃ sthāsnu cariṣṇu ca /
bhagavad-rūpam akhilaṃ nānyad vastv iha kiñcana // BhP_10.14.056 //

sarveṣām api vastūnāṃ bhāvārtho bhavati sthitaḥ /
tasyāpi bhagavān kṛṣṇaḥ kim atad vastu rūpyatām // BhP_10.14.057 //

samāśritā ye pada-pallava-plavaṃ mahat-padaṃ puṇya-yaśo murāreḥ /
bhavāmbudhir vatsa-padaṃ paraṃ padaṃ padaṃ padaṃ yad vipadāṃ na teṣām // BhP_10.14.058 //

etat te sarvam ākhyātaṃ yat pṛṣṭo 'ham iha tvayā /
tat kaumāre hari-kṛtaṃ paugaṇḍe parikīrtitam // BhP_10.14.059 //

etat suhṛdbhiś caritaṃ murārer aghārdanaṃ śādvala-jemanaṃ ca /
vyaktetarad rūpam ajorv-abhiṣṭavaṃ śṛṇvan gṛṇann eti naro 'khilārthān // BhP_10.14.060 //

evaṃ vihāraiḥ kaumāraiḥ kaumāraṃ jahatur vraje /
nilāyanaiḥ setu-bandhair markaṭotplavanādibhiḥ // BhP_10.14.061 //

BhP_10.15.001/0 śrī-śuka uvāca tataś ca paugaṇḍa-vayaḥ-śrītau vraje $ babhūvatus tau paśu-pāla-sammatau &
tataś ca paugaṇḍa-vayaḥ-śrītau vraje $ babhūvatus tau paśu-pāla-sammatau &
gāś cārayantau sakhibhiḥ samaṃ padair % vṛndāvanaṃ puṇyam atīva cakratuḥ // BhP_10.15.001* //

tan mādhavo veṇum udīrayan vṛto gopair gṛṇadbhiḥ sva-yaśo balānvitaḥ /
paśūn puraskṛtya paśavyam āviśad vihartu-kāmaḥ kusumākaraṃ vanam // BhP_10.15.002 //

tan mañju-ghoṣāli-mṛga-dvijākulaṃ mahan-manaḥ-prakhya-payaḥ-sarasvatā /
vātena juṣṭaṃ śata-patra-gandhinā nirīkṣya rantuṃ bhagavān mano dadhe // BhP_10.15.003 //

sa tatra tatrāruṇa-pallava-śriyā phala-prasūnoru-bhareṇa pādayoḥ /
spṛśac chikhān vīkṣya vanaspatīn mudā smayann ivāhāgra-jam ādi-pūruṣaḥ // BhP_10.15.004 //

BhP_10.15.005/0 śrī-bhagavān uvāca

aho amī deva-varāmarārcitaṃ pādāmbujaṃ te sumanaḥ-phalārhaṇam /
namanty upādāya śikhābhir ātmanas tamo-'pahatyai taru-janma yat-kṛtam // BhP_10.15.005 //

ete 'linas tava yaśo 'khila-loka-tīrthaṃ $ gāyanta ādi-puruṣānupathaṃ bhajante &amp;

prāyo amī muni-gaṇā bhavadīya-mukhyā % gūḍhaṃ vane 'pi na jahaty anaghātma-daivam // BhP_10.15.006* //

nṛtyanty amī śikhina īḍya mudā hariṇyaḥ $ kurvanti gopya iva te priyam īkṣaṇena &

nṛtyanty amī śikhina īḍya mudā hariṇyaḥ $ kurvanti gopya iva te priyam īkṣaṇena &

sūktaiś ca kokila-gaṇā gṛham āgatāya % dhanyā vanaukasa iyān hi satāṃ nisargaḥ // BhP_10.15.007* //

dhanyeyam adya dharaṇī tṛṇa-vīrudhas tvat- $ pāda-spṛśo druma-latāḥ karajābhimṛṣṭāḥ &

dhanyeyam adya dharaṇī tṛṇa-vīrudhas tvat- $ pāda-spṛśo druma-latāḥ karajābhimṛṣṭāḥ &

nadyo 'drayaḥ khaga-mṛgāḥ sadayāvalokair % gopyo 'ntareṇa bhujayor api yat-spṛhā śrīḥ // BhP_10.15.008* //

BhP_10.15.009/0 śrī-śuka uvāca

evaṃ vṛndāvanaṃ śrīmat kṛṣṇaḥ prīta-manāḥ paśūn /
reme sañcārayann adreḥ sarid-rodhaḥsu sānugaḥ // BhP_10.15.009 //

kvacid gāyati gāyatsu madāndhāliṣv anuvrataiḥ /
upagīyamāna-caritaḥ pathi saṅkarṣaṇānvitaḥ // BhP_10.15.010 //

anujalpati jalpantaṃ kala-vākyaiḥ śukaṃ kvacit /
kvacit sa-valgu kūjantam anukūjati kokilam // BhP_10.15.011_1 //

kvacic ca kāla-haṃsānām anukūjati kūjitam /
abhinṛtyati nṛtyantaṃ barhiṇaṃ hāsayan kvacit // BhP_10.15.011_2 //

megha-gambhīrayā vācā nāmabhir dūra-gān paśūn /
kvacid āhvayati prītyā go-gopāla-manojñayā // BhP_10.15.012 //

cakora-krauñca-cakrāhva- bhāradvājāṃś ca barhiṇaḥ /
anurauti sma sattvānāṃ bhīta-vad vyāghra-siṃhayoḥ // BhP_10.15.013 //

kvacit krīḍā-pariśrāntaṃ gopotsaṅgopabarhaṇam /
svayaṃ viśramayaty āryaṃ pāda-saṃvāhanādibhiḥ // BhP_10.15.014 //

nṛtyato gāyataḥ kvāpi valgato yudhyato mithaḥ /
gṛhīta-hastau gopālān hasantau praśaśaṃsatuḥ // BhP_10.15.015 //

kvacit pallava-talpeṣu niyuddha-śrama-karśitaḥ /
vṛkṣa-mūlāśrayaḥ śete gopotsaṅgopabarhaṇaḥ // BhP_10.15.016 //

pāda-saṃvāhanaṃ cakruḥ kecit tasya mahātmanaḥ /
apare hata-pāpmāno vyajanaiḥ samavījayan // BhP_10.15.017 //

anye tad-anurūpāṇi manojñāni mahātmanaḥ /
gāyanti sma mahā-rāja sneha-klinna-dhiyaḥ śanaiḥ // BhP_10.15.018 //

evaṃ nigūḍhātma-gatiḥ sva-māyayā gopātmajatvaṃ caritair viḍambayan /
reme ramā-lālita-pāda-pallavo grāmyaiḥ samaṃ grāmya-vad īśa-ceṣṭitaḥ // BhP_10.15.019 //

śrīdāmā nāma gopālo rāma-keśavayoḥ sakhā /
subala-stokakṛṣṇādyā gopāḥ premṇedam abruvan // BhP_10.15.020 //

rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa /
ito 'vidūre su-mahad vanaṃ tālāli-saṅkulam // BhP_10.15.021 //

phalāni tatra bhūrīṇi patanti patitāni ca /
santi kintv avaruddhāni dhenukena durātmanā // BhP_10.15.022 //

so 'ti-vīryo 'suro rāma he kṛṣṇa khara-rūpa-dhṛk /
ātma-tulya-balair anyair jñātibhir bahubhir vṛtaḥ // BhP_10.15.023 //

tasmāt kṛta-narāhārād bhītair nṛbhir amitra-han /
na sevyate paśu-gaṇaiḥ pakṣi-saṅghair vivarjitam // BhP_10.15.024 //

vidyante 'bhukta-pūrvāṇi phalāni surabhīṇi ca /
eṣa vai surabhir gandho viṣūcīno 'vagṛhyate // BhP_10.15.025 //

prayaccha tāni naḥ kṛṣṇa gandha-lobhita-cetasām /
vāñchāsti mahatī rāma gamyatāṃ yadi rocate // BhP_10.15.026 //

evaṃ suhṛd-vacaḥ śrutvā suhṛt-priya-cikīrṣayā /
prahasya jagmatur gopair vṛtau tālavanaṃ prabhū // BhP_10.15.027 //

balaḥ praviśya bāhubhyāṃ tālān samparikampayan /
phalāni pātayām āsa mataṅ-gaja ivaujasā // BhP_10.15.028 //

phalānāṃ patatāṃ śabdaṃ niśamyāsura-rāsabhaḥ /
abhyadhāvat kṣiti-talaṃ sa-nagaṃ parikampayan // BhP_10.15.029 //

sametya tarasā pratyag dvābhyāṃ padbhyāṃ balaṃ balī /
nihatyorasi kā-śabdaṃ muñcan paryasarat khalaḥ // BhP_10.15.030 //

punar āsādya saṃrabdha upakroṣṭā parāk sthitaḥ /
caraṇāv aparau rājan balāya prākṣipad ruṣā // BhP_10.15.031 //

sa taṃ gṛhītvā prapador bhrāmayitvaika-pāṇinā /
cikṣepa tṛṇa-rājāgre bhrāmaṇa-tyakta-jīvitam // BhP_10.15.032 //

tenāhato mahā-tālo vepamāno bṛhac-chirāḥ /
pārśva-sthaṃ kampayan bhagnaḥ sa cānyaṃ so 'pi cāparam // BhP_10.15.033 //

balasya līlayotsṛṣṭa- khara-deha-hatāhatāḥ /
tālāś cakampire sarve mahā-vāteritā iva // BhP_10.15.034 //

naitac citraṃ bhagavati hy anante jagad-īśvare /
ota-protam idaṃ yasmiṃs tantuṣv aṅga yathā paṭaḥ // BhP_10.15.035 //

tataḥ kṛṣṇaṃ ca rāmaṃ ca jñātayo dhenukasya ye /
kroṣṭāro 'bhyadravan sarve saṃrabdhā hata-bāndhavāḥ // BhP_10.15.036 //

tāṃs tān āpatataḥ kṛṣṇo rāmaś ca nṛpa līlayā /
gṛhīta-paścāc-caraṇān prāhiṇot tṛṇa-rājasu // BhP_10.15.037 //

phala-prakara-saṅkīrṇaṃ daitya-dehair gatāsubhiḥ /
rarāja bhūḥ sa-tālāgrair ghanair iva nabhas-talam // BhP_10.15.038 //

tayos tat su-mahat karma niśamya vibudhādayaḥ /
mumucuḥ puṣpa-varṣāṇi cakrur vādyāni tuṣṭuvuḥ // BhP_10.15.039 //

atha tāla-phalāny ādan manuṣyā gata-sādhvasāḥ /
tṛṇaṃ ca paśavaś cerur hata-dhenuka-kānane // BhP_10.15.040 //

kṛṣṇaḥ kamala-patrākṣaḥ puṇya-śravaṇa-kīrtanaḥ /
stūyamāno 'nugair gopaiḥ sāgrajo vrajam āvrajat // BhP_10.15.041 //

taṃ gorajaś-churita-kuntala-baddha-barha- $ vanya-prasūna-rucirekṣaṇa-cāru-hāsam &amp;

veṇum kvaṇantam anugair upagīta-kīrtiṃ % gopyo didṛkṣita-dṛśo 'bhyagaman sametāḥ // BhP_10.15.042* //

pītvā mukunda-mukha-sāragham akṣi-bhṛṅgais $ tāpaṃ jahur viraha-jaṃ vraja-yoṣito 'hni &

pītvā mukunda-mukha-sāragham akṣi-bhṛṅgais $ tāpaṃ jahur viraha-jaṃ vraja-yoṣito 'hni &

tat sat-kṛtiṃ samadhigamya viveśa goṣṭhaṃ % savrīḍa-hāsa-vinayaṃ yad apāṅga-mokṣam // BhP_10.15.043* //

tayor yaśodā-rohiṇyau putrayoḥ putra-vatsale /
yathā-kāmaṃ yathā-kālaṃ vyadhattāṃ paramāśiṣaḥ // BhP_10.15.044 //

gatādhvāna-śramau tatra majjanonmardanādibhiḥ /
nīvīṃ vasitvā rucirāṃ divya-srag-gandha-maṇḍitau // BhP_10.15.045 //

janany-upahṛtaṃ prāśya svādy annam upalālitau /
saṃviśya vara-śayyāyāṃ sukhaṃ suṣupatur vraje // BhP_10.15.046 //

evaṃ sa bhagavān kṛṣṇo vṛndāvana-caraḥ kvacit /
yayau rāmam ṛte rājan kālindīṃ sakhibhir vṛtaḥ // BhP_10.15.047 //

atha gāvaś ca gopāś ca nidāghātapa-pīḍitāḥ /
duṣṭaṃ jalaṃ papus tasyās tṛṣṇārtā viṣa-dūṣitam // BhP_10.15.048 //

viṣāmbhas tad upaspṛśya daivopahata-cetasaḥ /
nipetur vyasavaḥ sarve salilānte kurūdvaha // BhP_10.15.049 //

vīkṣya tān vai tathā-bhūtān kṛṣṇo yogeśvareśvaraḥ /
īkṣayāmṛta-varṣiṇyā sva-nāthān samajīvayat // BhP_10.15.050 //

te sampratīta-smṛtayaḥ samutthāya jalāntikāt /
āsan su-vismitāḥ sarve vīkṣamāṇāḥ parasparam // BhP_10.15.051 //

anvamaṃsata tad rājan govindānugrahekṣitam /
pītvā viṣaṃ paretasya punar utthānam ātmanaḥ // BhP_10.15.052 //

BhP_10.16.001/0 śrī-śuka uvāca

vilokya dūṣitāṃ kṛṣṇāṃ kṛṣṇaḥ kṛṣṇāhinā vibhuḥ /
tasyā viśuddhim anvicchan sarpaṃ tam udavāsayat // BhP_10.16.001 //

BhP_10.16.002/0 śrī-rājovāca

katham antar-jale 'gādhe nyagṛhṇād bhagavān ahim /
sa vai bahu-yugāvāsaṃ yathāsīd vipra kathyatām // BhP_10.16.002 //

brahman bhagavatas tasya bhūmnaḥ svacchanda-vartinaḥ /
gopālodāra-caritaṃ kas tṛpyetāmṛtaṃ juṣan // BhP_10.16.003 //

BhP_10.16.004/0 śrī-śuka uvāca

kālindyāṃ kāliyasyāsīd hradaḥ kaścid viṣāgninā /
śrapyamāṇa-payā yasmin patanty upari-gāḥ khagāḥ // BhP_10.16.004 //

vipruṣmatā viṣadormi- mārutenābhimarśitāḥ /
mriyante tīra-gā yasya prāṇinaḥ sthira-jaṅgamāḥ // BhP_10.16.005 //

taṃ caṇḍa-vega-viṣa-vīryam avekṣya tena $ duṣṭāṃ nadīṃ ca khala-saṃyamanāvatāraḥ &amp;

kṛṣṇaḥ kadambam adhiruhya tato 'ti-tuṅgam % āsphoṭya gāḍha-raśano nyapatad viṣode // BhP_10.16.006* //

sarpa-hradaḥ puruṣa-sāra-nipāta-vega- $ saṅkṣobhitoraga-viṣocchvasitāmbu-rāśiḥ &

sarpa-hradaḥ puruṣa-sāra-nipāta-vega- $ saṅkṣobhitoraga-viṣocchvasitāmbu-rāśiḥ &

paryak pluto viṣa-kaṣāya-bibhīṣaṇormir % dhāvan dhanuḥ-śatam ananta-balasya kiṃ tat // BhP_10.16.007* //

tasya hrade viharato bhuja-daṇḍa-ghūrṇa- $ vār-ghoṣam aṅga vara-vāraṇa-vikramasya &

tasya hrade viharato bhuja-daṇḍa-ghūrṇa- $ vār-ghoṣam aṅga vara-vāraṇa-vikramasya &

āśrutya tat sva-sadanābhibhavaṃ nirīkṣya % cakṣuḥ-śravāḥ samasarat tad amṛṣyamāṇaḥ // BhP_10.16.008* //

taṃ prekṣaṇīya-sukumāra-ghanāvadātaṃ $ śrīvatsa-pīta-vasanaṃ smita-sundarāsyam &

taṃ prekṣaṇīya-sukumāra-ghanāvadātaṃ $ śrīvatsa-pīta-vasanaṃ smita-sundarāsyam &

krīḍantam apratibhayaṃ kamalodarāṅghriṃ % sandaśya marmasu ruṣā bhujayā cachāda // BhP_10.16.009* //

taṃ nāga-bhoga-parivītam adṛṣṭa-ceṣṭam $ ālokya tat-priya-sakhāḥ paśupā bhṛśārtāḥ &

taṃ nāga-bhoga-parivītam adṛṣṭa-ceṣṭam $ ālokya tat-priya-sakhāḥ paśupā bhṛśārtāḥ &

kṛṣṇe 'rpitātma-suhṛd-artha-kalatra-kāmā % duḥkhānuśoka-bhaya-mūḍha-dhiyo nipetuḥ // BhP_10.16.010* //

gāvo vṛṣā vatsataryaḥ krandamānāḥ su-duḥkhitāḥ /
kṛṣṇe nyastekṣaṇā bhītā rudantya iva tasthire // BhP_10.16.011 //

atha vraje mahotpātās tri-vidhā hy ati-dāruṇāḥ /
utpetur bhuvi divy ātmany āsanna-bhaya-śaṃsinaḥ // BhP_10.16.012 //

tān ālakṣya bhayodvignā gopā nanda-purogamāḥ /
vinā rāmeṇa gāḥ kṛṣṇaṃ jñātvā cārayituṃ gatam // BhP_10.16.013 //

tair durnimittair nidhanaṃ matvā prāptam atad-vidaḥ /
tat-prāṇās tan-manaskās te duḥkha-śoka-bhayāturāḥ // BhP_10.16.014 //

ā-bāla-vṛddha-vanitāḥ sarve 'ṅga paśu-vṛttayaḥ /
nirjagmur gokulād dīnāḥ kṛṣṇa-darśana-lālasāḥ // BhP_10.16.015 //

tāṃs tathā kātarān vīkṣya bhagavān mādhavo balaḥ /
prahasya kiñcin novāca prabhāva-jño 'nujasya saḥ // BhP_10.16.016 //

te 'nveṣamāṇā dayitaṃ kṛṣṇaṃ sūcitayā padaiḥ /
bhagaval-lakṣaṇair jagmuḥ padavyā yamunā-taṭam // BhP_10.16.017 //

te tatra tatrābja-yavāṅkuśāśani- dhvajopapannāni padāni viś-pateḥ /
mārge gavām anya-padāntarāntare nirīkṣamāṇā yayur aṅga satvarāḥ // BhP_10.16.018 //

antar hrade bhujaga-bhoga-parītam ārāt $ kṛṣṇaṃ nirīham upalabhya jalāśayānte &amp;

gopāṃś ca mūḍha-dhiṣaṇān paritaḥ paśūṃś ca % saṅkrandataḥ parama-kaśmalam āpur ārtāḥ // BhP_10.16.019* //

gopyo 'nurakta-manaso bhagavaty anante $ tat-sauhṛda-smita-viloka-giraḥ smarantyaḥ &

gopyo 'nurakta-manaso bhagavaty anante $ tat-sauhṛda-smita-viloka-giraḥ smarantyaḥ &

graste 'hinā priyatame bhṛśa-duḥkha-taptāḥ % śūnyaṃ priya-vyatihṛtaṃ dadṛśus tri-lokam // BhP_10.16.020* //

tāḥ kṛṣṇa-mātaram apatyam anupraviṣṭāṃ $ tulya-vyathāḥ samanugṛhya śucaḥ sravantyaḥ &

tāḥ kṛṣṇa-mātaram apatyam anupraviṣṭāṃ $ tulya-vyathāḥ samanugṛhya śucaḥ sravantyaḥ &

tās tā vraja-priya-kathāḥ kathayantya āsan % kṛṣṇānane 'rpita-dṛśo mṛtaka-pratīkāḥ // BhP_10.16.021* //

kṛṣṇa-prāṇān nirviśato nandādīn vīkṣya taṃ hradam /
pratyaṣedhat sa bhagavān rāmaḥ kṛṣṇānubhāva-vit // BhP_10.16.022 //

ittham sva-gokulam ananya-gatiṃ nirīkṣya $ sa-strī-kumāram ati-duḥkhitam ātma-hetoḥ &amp;

ājñāya martya-padavīm anuvartamānaḥ % sthitvā muhūrtam udatiṣṭhad uraṅga-bandhāt // BhP_10.16.023* //

tat-prathyamāna-vapuṣā vyathitātma-bhogas $ tyaktvonnamayya kupitaḥ sva-phaṇān bhujaṅgaḥ &

tat-prathyamāna-vapuṣā vyathitātma-bhogas $ tyaktvonnamayya kupitaḥ sva-phaṇān bhujaṅgaḥ &

tasthau śvasañ chvasana-randhra-viṣāmbarīṣa- % stabdhekṣaṇolmuka-mukho harim īkṣamāṇaḥ // BhP_10.16.024* //

taṃ jihvayā dvi-śikhayā parilelihānaṃ $ dve sṛkvaṇī hy ati-karāla-viṣāgni-dṛṣṭim &

taṃ jihvayā dvi-śikhayā parilelihānaṃ $ dve sṛkvaṇī hy ati-karāla-viṣāgni-dṛṣṭim &

krīḍann amuṃ parisasāra yathā khagendro % babhrāma so 'py avasaraṃ prasamīkṣamāṇaḥ // BhP_10.16.025* //

evaṃ paribhrama-hataujasam unnatāṃsam $ ānamya tat-pṛthu-śiraḥsv adhirūḍha ādyaḥ &

evaṃ paribhrama-hataujasam unnatāṃsam $ ānamya tat-pṛthu-śiraḥsv adhirūḍha ādyaḥ &

tan-mūrdha-ratna-nikara-sparśāti-tāmra- % pādāmbujo 'khila-kalādi-gurur nanarta // BhP_10.16.026* //

taṃ nartum udyatam avekṣya tadā tadīya- $ gandharva-siddha-muni-cāraṇa-deva-vadhvaḥ &

taṃ nartum udyatam avekṣya tadā tadīya- $ gandharva-siddha-muni-cāraṇa-deva-vadhvaḥ &

prītyā mṛdaṅga-paṇavānaka-vādya-gīta- % puṣpopahāra-nutibhiḥ sahasopaseduḥ // BhP_10.16.027* //

yad yac chiro na namate 'ṅga śataika-śīrṣṇas $ tat tan mamarda khara-daṇḍa-dharo 'ṅghri-pātaiḥ &

yad yac chiro na namate 'ṅga śataika-śīrṣṇas $ tat tan mamarda khara-daṇḍa-dharo 'ṅghri-pātaiḥ &

kṣīṇāyuṣo bhramata ulbaṇam āsyato 'sṛṅ % nasto vaman parama-kaśmalam āpa nāgaḥ // BhP_10.16.028* //

tasyākṣibhir garalam udvamataḥ śiraḥsu $ yad yat samunnamati niḥśvasato ruṣoccaiḥ &

tasyākṣibhir garalam udvamataḥ śiraḥsu $ yad yat samunnamati niḥśvasato ruṣoccaiḥ &

nṛtyan padānunamayan damayāṃ babhūva % puṣpaiḥ prapūjita iveha pumān purāṇaḥ // BhP_10.16.029* //

tac-citra-tāṇḍava-virugna-phaṇā-sahasro $ raktaṃ mukhair uru vaman nṛpa bhagna-gātraḥ &

tac-citra-tāṇḍava-virugna-phaṇā-sahasro $ raktaṃ mukhair uru vaman nṛpa bhagna-gātraḥ &

smṛtvā carācara-guruṃ puruṣaṃ purāṇaṃ % nārāyaṇaṃ tam araṇaṃ manasā jagāma // BhP_10.16.030* //

kṛṣṇasya garbha-jagato 'ti-bharāvasannaṃ $ pārṣṇi-prahāra-parirugna-phaṇātapatram &

kṛṣṇasya garbha-jagato 'ti-bharāvasannaṃ $ pārṣṇi-prahāra-parirugna-phaṇātapatram &

dṛṣṭvāhim ādyam upasedur amuṣya patnya % ārtāḥ ślathad-vasana-bhūṣaṇa-keśa-bandhāḥ // BhP_10.16.031* //

tās taṃ su-vigna-manaso 'tha puraskṛtārbhāḥ $ kāyaṃ nidhāya bhuvi bhūta-patiṃ praṇemuḥ &

tās taṃ su-vigna-manaso 'tha puraskṛtārbhāḥ $ kāyaṃ nidhāya bhuvi bhūta-patiṃ praṇemuḥ &

sādhvyaḥ kṛtāñjali-puṭāḥ śamalasya bhartur % mokṣepsavaḥ śaraṇa-daṃ śaraṇaṃ prapannāḥ // BhP_10.16.032* //

BhP_10.16.033/0 nāga-patnya ūcuḥ nyāyyo hi daṇḍaḥ kṛta-kilbiṣe 'smiṃs $ tavāvatāraḥ khala-nigrahāya &
nyāyyo hi daṇḍaḥ kṛta-kilbiṣe 'smiṃs $ tavāvatāraḥ khala-nigrahāya &
ripoḥ sutānām api tulya-dṛṣṭir % dhatse damaṃ phalam evānuśaṃsan // BhP_10.16.033* //

anugraho 'yaṃ bhavataḥ kṛto hi no daṇḍo 'satāṃ te khalu kalmaṣāpahaḥ /
yad dandaśūkatvam amuṣya dehinaḥ krodho 'pi te 'nugraha eva sammataḥ // BhP_10.16.034 //

tapaḥ sutaptaṃ kim anena pūrvaṃ nirasta-mānena ca māna-dena /
dharmo 'tha vā sarva-janānukampayā yato bhavāṃs tuṣyati sarva-jīvaḥ // BhP_10.16.035 //

kasyānubhāvo 'sya na deva vidmahe tavāṅghri-reṇu-sparaśādhikāraḥ /
yad-vāñchayā śrīr lalanācarat tapo vihāya kāmān su-ciraṃ dhṛta-vratā // BhP_10.16.036 //

na nāka-pṛṣṭhaṃ na ca sārva-bhaumaṃ $ na pārameṣṭhyaṃ na rasādhipatyam &amp;

na yoga-siddhīr apunar-bhavaṃ vā % vāñchanti yat-pāda-rajaḥ-prapannāḥ // BhP_10.16.037* //

tad eṣa nāthāpa durāpam anyais tamo-janiḥ krodha-vaśo 'py ahīśaḥ /
saṃsāra-cakre bhramataḥ śarīriṇo yad-icchataḥ syād vibhavaḥ samakṣaḥ // BhP_10.16.038 //

namas tubhyaṃ bhagavate puruṣāya mahātmane /
bhūtāvāsāya bhūtāya parāya paramātmane // BhP_10.16.039 //

jñāna-vijñāna-nīdhaye brahmaṇe 'nanta-śaktaye /
aguṇāyāvikārāya namas te prākṛtāya ca // BhP_10.16.040 //

kālāya kāla-nābhāya kālāvayava-sākṣiṇe /
viśvāya tad-upadraṣṭre tat-kartre viśva-hetave // BhP_10.16.041 //

bhūta-mātrendriya-prāṇa- mano-buddhy-āśayātmane /
tri-guṇenābhimānena gūḍha-svātmānubhūtaye // BhP_10.16.042 //

namo 'nantāya sūkṣmāya kūṭa-sthāya vipaścite /
nānā-vādānurodhāya vācya-vācaka-śaktaye // BhP_10.16.043 //

namaḥ pramāṇa-mūlāya kavaye śāstra-yonaye /
pravṛttāya nivṛttāya nigamāya namo namaḥ // BhP_10.16.044 //

namaḥ kṛṣṇāya rāmāya vasudeva-sutāya ca /
pradyumnāyāniruddhāya sātvatāṃ pataye namaḥ // BhP_10.16.045 //

namo guṇa-pradīpāya guṇātma-cchādanāya ca /
guṇa-vṛtty-upalakṣyāya guṇa-draṣṭre sva-saṃvide // BhP_10.16.046 //

avyākṛta-vihārāya sarva-vyākṛta-siddhaye /
hṛṣīkeśa namas te 'stu munaye mauna-śīline // BhP_10.16.047 //

parāvara-gati-jñāya sarvādhyakṣāya te namaḥ /
aviśvāya ca viśvāya tad-draṣṭre 'sya ca hetave // BhP_10.16.048 //

tvaṃ hy asya janma-sthiti-saṃyamān vibho $ guṇair anīho 'kṛta-kāla-śakti-dhṛk &amp;

tat-tat-svabhāvān pratibodhayan sataḥ % samīkṣayāmogha-vihāra īhase // BhP_10.16.049* //

tasyaiva te 'mūs tanavas tri-lokyāṃ $ śāntā aśāntā uta mūḍha-yonayaḥ &

tasyaiva te 'mūs tanavas tri-lokyāṃ $ śāntā aśāntā uta mūḍha-yonayaḥ &

śāntāḥ priyās te hy adhunāvituṃ satāṃ % sthātuś ca te dharma-parīpsayehataḥ // BhP_10.16.050* //

aparādhaḥ sakṛd bhartrā soḍhavyaḥ sva-prajā-kṛtaḥ /
kṣantum arhasi śāntātman mūḍhasya tvām ajānataḥ // BhP_10.16.051 //

anugṛhṇīṣva bhagavan prāṇāṃs tyajati pannagaḥ /
strīṇāṃ naḥ sādhu-śocyānāṃ patiḥ prāṇaḥ pradīyatām // BhP_10.16.052 //

vidhehi te kiṅkarīṇām anuṣṭheyaṃ tavājñayā /
yac-chraddhayānutiṣṭhan vai mucyate sarvato bhayāt // BhP_10.16.053 //

BhP_10.16.054/0 śrī-śuka uvāca

itthaṃ sa nāga-patnībhir bhagavān samabhiṣṭutaḥ /
mūrcchitaṃ bhagna-śirasaṃ visasarjāṅghri-kuṭṭanaiḥ // BhP_10.16.054 //

pratilabdhendriya-prāṇaḥ kāliyaḥ śanakair harim /
kṛcchrāt samucchvasan dīnaḥ kṛṣṇaṃ prāha kṛtāñjaliḥ // BhP_10.16.055 //

BhP_10.16.056/0 kāliya uvāca

vayaṃ khalāḥ sahotpattyā tamasā dīrgha-manyavaḥ /
svabhāvo dustyajo nātha lokānāṃ yad asad-grahaḥ // BhP_10.16.056 //

tvayā sṛṣṭam idaṃ viśvaṃ dhātar guṇa-visarjanam /
nānā-svabhāva-vīryaujo- yoni-bījāśayākṛti // BhP_10.16.057 //

vayaṃ ca tatra bhagavan sarpā jāty-uru-manyavaḥ /
kathaṃ tyajāmas tvan-māyāṃ dustyajāṃ mohitāḥ svayam // BhP_10.16.058 //

bhavān hi kāraṇaṃ tatra sarva-jño jagad-īśvaraḥ /
anugrahaṃ nigrahaṃ vā manyase tad vidhehi naḥ // BhP_10.16.059 //

BhP_10.16.060/0 śrī-śuka uvāca

ity ākarṇya vacaḥ prāha bhagavān kārya-mānuṣaḥ /
nātra stheyaṃ tvayā sarpa samudraṃ yāhi mā ciram /
sva-jñāty-apatya-dārāḍhyo go-nṛbhir bhujyate nadī // BhP_10.16.060 //

ya etat saṃsmaren martyas tubhyaṃ mad-anuśāsanam /
kīrtayann ubhayoḥ sandhyor na yuṣmad bhayam āpnuyāt // BhP_10.16.061 //

yo 'smin snātvā mad-ākrīḍe devādīṃs tarpayej jalaiḥ /
upoṣya māṃ smarann arcet sarva-pāpaiḥ pramucyate // BhP_10.16.062 //

dvīpaṃ ramaṇakaṃ hitvā hradam etam upāśritaḥ /
yad-bhayāt sa suparṇas tvāṃ nādyān mat-pāda-lāñchitam // BhP_10.16.063 //

BhP_10.16.064/0 śrī-ṛṣir uvāca

mukto bhagavatā rājan kṛṣṇenādbhuta-karmaṇā /
taṃ pūjayām āsa mudā nāga-patnyaś ca sādaram // BhP_10.16.064 //

divyāmbara-sraṅ-maṇibhiḥ parārdhyair api bhūṣaṇaiḥ /
divya-gandhānulepaiś ca mahatyotpala-mālayā // BhP_10.16.065 //

pūjayitvā jagan-nāthaṃ prasādya garuḍa-dhvajam /
tataḥ prīto 'bhyanujñātaḥ parikramyābhivandya tam // BhP_10.16.066 //

sa-kalatra-suhṛt-putro dvīpam abdher jagāma ha /
tadaiva sāmṛta-jalā yamunā nirviṣābhavat /
anugrahād bhagavataḥ krīḍā-mānuṣa-rūpiṇaḥ // BhP_10.16.067 //

BhP_10.17.001/0 śrī-rājovāca

nāgālayaṃ ramaṇakaṃ kathaṃ tatyāja kāliyaḥ /
kṛtaṃ kiṃ vā suparṇasya tenaikenāsamañjasam // BhP_10.17.001 //

BhP_10.17.002/0 śrī-śuka uvāca

upahāryaiḥ sarpa-janair māsi māsīha yo baliḥ /
vānaspatyo mahā-bāho nāgānāṃ prāṅ-nirūpitaḥ // BhP_10.17.002 //

svaṃ svaṃ bhāgaṃ prayacchanti nāgāḥ parvaṇi parvaṇi /
gopīthāyātmanaḥ sarve suparṇāya mahātmane // BhP_10.17.003 //

viṣa-vīrya-madāviṣṭaḥ kādraveyas tu kāliyaḥ /
kadarthī-kṛtya garuḍaṃ svayaṃ taṃ bubhuje balim // BhP_10.17.004 //

tac chrutvā kupito rājan bhagavān bhagavat-priyaḥ /
vijighāṃsur mahā-vegaḥ kāliyaṃ samapādravat // BhP_10.17.005 //

tam āpatantaṃ tarasā viṣāyudhaḥ pratyabhyayād utthita-naika-mastakaḥ /
dadbhiḥ suparṇaṃ vyadaśad dad-āyudhaḥ karāla-jihrocchvasitogra-locanaḥ // BhP_10.17.006 //

taṃ tārkṣya-putraḥ sa nirasya manyumān $ pracaṇḍa-vego madhusūdanāsanaḥ &amp;

pakṣeṇa savyena hiraṇya-rociṣā % jaghāna kadru-sutam ugra-vikramaḥ // BhP_10.17.007* //

suparṇa-pakṣābhihataḥ kāliyo 'tīva vihvalaḥ /
hradaṃ viveśa kālindyās tad-agamyaṃ durāsadam // BhP_10.17.008 //

tatraikadā jala-caraṃ garuḍo bhakṣyam īpsitam /
nivāritaḥ saubhariṇā prasahya kṣudhito 'harat // BhP_10.17.009 //

mīnān su-duḥkhitān dṛṣṭvā dīnān mīna-patau hate /
kṛpayā saubhariḥ prāha tatratya-kṣemam ācaran // BhP_10.17.010 //

atra praviśya garuḍo yadi matsyān sa khādati /
sadyaḥ prāṇair viyujyeta satyam etad bravīmy aham // BhP_10.17.011 //

tat kāliyaḥ paraṃ veda nānyaḥ kaścana lelihaḥ /
avātsīd garuḍād bhītaḥ kṛṣṇena ca vivāsitaḥ // BhP_10.17.012 //

kṛṣṇaṃ hradād viniṣkrāntaṃ divya-srag-gandha-vāsasam /
mahā-maṇi-gaṇākīrṇaṃ jāmbūnada-pariṣkṛtam // BhP_10.17.013 //

upalabhyotthitāḥ sarve labdha-prāṇā ivāsavaḥ /
pramoda-nibhṛtātmāno gopāḥ prītyābhirebhire // BhP_10.17.014 //

yaśodā rohiṇī nando gopyo gopāś ca kaurava /
kṛṣṇaṃ sametya labdhehā āsan śuṣkā nagā api // BhP_10.17.015 //

rāmaś cācyutam āliṅgya jahāsāsyānubhāva-vit /
premṇā tam aṅkam āropya punaḥ punar udaikṣata /
gāvo vṛṣā vatsataryo lebhire paramāṃ mudam // BhP_10.17.016 //

nandaṃ viprāḥ samāgatya guravaḥ sa-kalatrakāḥ /
ūcus te kāliya-grasto diṣṭyā muktas tavātmajaḥ // BhP_10.17.017 //

dehi dānaṃ dvi-jātīnāṃ kṛṣṇa-nirmukti-hetave /
nandaḥ prīta-manā rājan gāḥ suvarṇaṃ tadādiśat // BhP_10.17.018 //

yaśodāpi mahā-bhāgā naṣṭa-labdha-prajā satī /
pariṣvajyāṅkam āropya mumocāśru-kalāṃ muhuḥ // BhP_10.17.019 //

tāṃ rātriṃ tatra rājendra kṣut-tṛḍbhyāṃ śrama-karṣitāḥ /
ūṣur vrayaukaso gāvaḥ kālindyā upakūlataḥ // BhP_10.17.020 //

tadā śuci-vanodbhūto dāvāgniḥ sarvato vrajam /
suptaṃ niśītha āvṛtya pradagdhum upacakrame // BhP_10.17.021 //

tata utthāya sambhrāntā dahyamānā vrajaukasaḥ /
kṛṣṇaṃ yayus te śaraṇaṃ māyā-manujam īśvaram // BhP_10.17.022 //

kṛṣṇa kṛṣṇa mahā-bhaga he rāmāmita-vikrama /
eṣa ghoratamo vahnis tāvakān grasate hi naḥ // BhP_10.17.023 //

su-dustarān naḥ svān pāhi kālāgneḥ suhṛdaḥ prabho /
na śaknumas tvac-caraṇaṃ santyaktum akuto-bhayam // BhP_10.17.024 //

itthaṃ sva-jana-vaiklavyaṃ nirīkṣya jagad-īśvaraḥ /
tam agnim apibat tīvram ananto 'nanta-śakti-dhṛk // BhP_10.17.025 //

BhP_10.18.001/0 śrī-śuka uvāca

atha kṛṣṇaḥ parivṛto jñātibhir muditātmabhiḥ /
anugīyamāno nyaviśad vrajaṃ gokula-maṇḍitam // BhP_10.18.001 //

vraje vikrīḍator evaṃ gopāla-cchadma-māyayā /
grīṣmo nāmartur abhavan nāti-preyāñ charīriṇām // BhP_10.18.002 //

sa ca vṛndāvana-guṇair vasanta iva lakṣitaḥ /
yatrāste bhagavān sākṣād rāmeṇa saha keśavaḥ // BhP_10.18.003 //

yatra nirjhara-nirhrāda- nivṛtta-svana-jhillikam /
śaśvat tac-chīkararjīṣa- druma-maṇḍala-maṇḍitam // BhP_10.18.004 //

sarit-saraḥ-prasravaṇormi-vāyunā kahlāra-kañjotpala-reṇu-hāriṇā /
na vidyate yatra vanaukasāṃ davo nidāgha-vahny-arka-bhavo 'ti-śādvale // BhP_10.18.005 //

agādha-toya-hradinī-taṭormibhir dravat-purīṣyāḥ pulinaiḥ samantataḥ /
na yatra caṇḍāṃśu-karā viṣolbaṇā bhuvo rasaṃ śādvalitaṃ ca gṛhṇate // BhP_10.18.006 //

vanaṃ kusumitaṃ śrīman nadac-citra-mṛga-dvijam /
gāyan mayūra-bhramaraṃ kūjat-kokila-sārasam // BhP_10.18.007 //

krīḍiṣyamāṇas tat krṣṇo bhagavān bala-saṃyutaḥ /
veṇuṃ viraṇayan gopair go-dhanaiḥ saṃvṛto 'viśat // BhP_10.18.008 //

pravāla-barha-stabaka- srag-dhātu-kṛta-bhūṣaṇāḥ /
rāma-kṛṣṇādayo gopā nanṛtur yuyudhur jaguḥ // BhP_10.18.009 //

kṛṣṇasya nṛtyataḥ kecij jaguḥ kecid avādayan /
veṇu-pāṇitalaiḥ śṛṅgaiḥ praśaśaṃsur athāpare // BhP_10.18.010 //

gopa-jāti-praticchannā devā gopāla-rūpiṇau /
īḍire kṛṣṇa-rāmau ca naṭā iva naṭaṃ nṛpa // BhP_10.18.011 //

bhramaṇair laṅghanaiḥ kṣepair āsphoṭana-vikarṣaṇaiḥ /
cikrīḍatur niyuddhena kāka-pakṣa-dharau kvacit // BhP_10.18.012 //

kvacin nṛtyatsu cānyeṣu gāyakau vādakau svayam /
śaśaṃsatur mahā-rāja sādhu sādhv iti vādinau // BhP_10.18.013 //

kvacid bilvaiḥ kvacit kumbhaiḥ kvacāmalaka-muṣṭibhiḥ /
aspṛśya-netra-bandhādyaiḥ kvacin mṛga-khagehayā // BhP_10.18.014 //

kvacic ca dardura-plāvair vividhair upahāsakaiḥ /
kadācit syandolikayā karhicin nṛpa-ceṣṭayā // BhP_10.18.015 //

evaṃ tau loka-siddhābhiḥ krīḍābhiś ceratur vane /
nady-adri-droṇi-kuñjeṣu kānaneṣu saraḥsu ca // BhP_10.18.016 //

paśūṃś cārayator gopais tad-vane rāma-kṛṣṇayoḥ /
gopa-rūpī pralambo 'gād asuras taj-jihīrṣayā // BhP_10.18.017 //

taṃ vidvān api dāśārho bhagavān sarva-darśanaḥ /
anvamodata tat-sakhyaṃ vadhaṃ tasya vicintayan // BhP_10.18.018 //

tatropāhūya gopālān kṛṣṇaḥ prāha vihāra-vit /
he gopā vihariṣyāmo dvandvī-bhūya yathā-yatham // BhP_10.18.019 //

tatra cakruḥ parivṛḍhau gopā rāma-janārdanau /
kṛṣṇa-saṅghaṭṭinaḥ kecid āsan rāmasya cāpare // BhP_10.18.020 //

ācerur vividhāḥ krīḍā vāhya-vāhaka-lakṣaṇāḥ /
yatrārohanti jetāro vahanti ca parājitāḥ // BhP_10.18.021 //

vahanto vāhyamānāś ca cārayantaś ca go-dhanam /
bhāṇḍīrakaṃ nāma vaṭaṃ jagmuḥ kṛṣṇa-purogamāḥ // BhP_10.18.022 //

rāma-saṅghaṭṭino yarhi śrīdāma-vṛṣabhādayaḥ /
krīḍāyāṃ jayinas tāṃs tān ūhuḥ kṛṣṇādayo nṛpa // BhP_10.18.023 //

uvāha kṛṣṇo bhagavān śrīdāmānaṃ parājitaḥ /
vṛṣabhaṃ bhadrasenas tu pralambo rohiṇī-sutam // BhP_10.18.024 //

aviṣahyaṃ manyamānaḥ kṛṣṇaṃ dānava-puṅgavaḥ /
vahan drutataraṃ prāgād avarohaṇataḥ param // BhP_10.18.025 //

tam udvahan dharaṇi-dharendra-gauravaṃ $ mahāsuro vigata-rayo nijaṃ vapuḥ &amp;

sa āsthitaḥ puraṭa-paricchado babhau % taḍid-dyumān uḍupati-vāḍ ivāmbudaḥ // BhP_10.18.026* //

nirīkṣya tad-vapur alam ambare carat $ pradīpta-dṛg bhru-kuṭi-taṭogra-daṃṣṭrakam &

nirīkṣya tad-vapur alam ambare carat $ pradīpta-dṛg bhru-kuṭi-taṭogra-daṃṣṭrakam &

jvalac-chikhaṃ kaṭaka-kirīṭa-kuṇḍala- % tviṣādbhutaṃ haladhara īṣad atrasat // BhP_10.18.027* //

athāgata-smṛtir abhayo ripuṃ balo vihāya sārtham iva harantam ātmanaḥ /
ruṣāhanac chirasi dṛḍhena muṣṭinā surādhipo girim iva vajra-raṃhasā // BhP_10.18.028 //

sa āhataḥ sapadi viśīrṇa-mastako mukhād vaman rudhiram apasmṛto 'suraḥ /
mahā-ravaṃ vyasur apatat samīrayan girir yathā maghavata āyudhāhataḥ // BhP_10.18.029 //

dṛṣṭvā pralambaṃ nihataṃ balena bala-śālinā /
gopāḥ su-vismitā āsan sādhu sādhv iti vādinaḥ // BhP_10.18.030 //

āśiṣo 'bhigṛṇantas taṃ praśaśaṃsus tad-arhaṇam /
pretyāgatam ivāliṅgya prema-vihvala-cetasaḥ // BhP_10.18.031 //

pāpe pralambe nihate devāḥ parama-nirvṛtāḥ /
abhyavarṣan balaṃ mālyaiḥ śaśaṃsuḥ sādhu sādhv iti // BhP_10.18.032 //

BhP_10.19.001/0 śrī-śuka uvāca

krīḍāsakteṣu gopeṣu tad-gāvo dūra-cāriṇīḥ /
svairaṃ carantyo viviśus tṛṇa-lobhena gahvaram // BhP_10.19.001 //

ajā gāvo mahiṣyaś ca nirviśantyo vanād vanam /
īṣīkāṭavīṃ nirviviśuḥ krandantyo dāva-tarṣitāḥ // BhP_10.19.002 //

te 'paśyantaḥ paśūn gopāḥ kṛṣṇa-rāmādayas tadā /
jātānutāpā na vidur vicinvanto gavāṃ gatim // BhP_10.19.003 //

tṛṇais tat-khura-dac-chinnair goṣ-padair aṅkitair gavām /
mārgam anvagaman sarve naṣṭājīvyā vicetasaḥ // BhP_10.19.004 //

muñjāṭavyāṃ bhraṣṭa-mārgaṃ krandamānaṃ sva-godhanam /
samprāpya tṛṣitāḥ śrāntās tatas te sannyavartayan // BhP_10.19.005 //

tā āhūtā bhagavatā megha-gambhīrayā girā /
sva-nāmnāṃ ninadaṃ śrutvā pratineduḥ praharṣitāḥ // BhP_10.19.006 //

tataḥ samantād dava-dhūmaketur yadṛcchayābhūt kṣaya-kṛd vanaukasām /
samīritaḥ sārathinolbaṇolmukair vilelihānaḥ sthira-jaṅgamān mahān // BhP_10.19.007 //

tam āpatantaṃ parito davāgniṃ gopāś ca gāvaḥ prasamīkṣya bhītāḥ /
ūcuś ca kṛṣṇaṃ sa-balaṃ prapannā yathā hariṃ mṛtyu-bhayārditā janāḥ // BhP_10.19.008 //

kṛṣṇa kṛṣṇa mahā-vīra he rāmāmogha vikrama /
dāvāgninā dahyamānān prapannāṃs trātum arhathaḥ // BhP_10.19.009 //

nūnaṃ tvad-bāndhavāḥ kṛṣṇa na cārhanty avasāditum /
vayaṃ hi sarva-dharma-jña tvan-nāthās tvat-parāyaṇāḥ // BhP_10.19.010 //

BhP_10.19.011/0 śrī-śuka uvāca

vaco niśamya kṛpaṇaṃ bandhūnāṃ bhagavān hariḥ /
nimīlayata mā bhaiṣṭa locanānīty abhāṣata // BhP_10.19.011 //

tatheti mīlitākṣeṣu bhagavān agnim ulbaṇam /
pītvā mukhena tān kṛcchrād yogādhīśo vyamocayat // BhP_10.19.012 //

tataś ca te 'kṣīṇy unmīlya punar bhāṇḍīram āpitāḥ /
niśamya vismitā āsann ātmānaṃ gāś ca mocitāḥ // BhP_10.19.013 //

kṛṣṇasya yoga-vīryaṃ tad yoga-māyānubhāvitam /
dāvāgner ātmanaḥ kṣemaṃ vīkṣya te menire 'maram // BhP_10.19.014 //

gāḥ sannivartya sāyāhne saha-rāmo janārdanaḥ /
veṇuṃ viraṇayan goṣṭham agād gopair abhiṣṭutaḥ // BhP_10.19.015 //

gopīnāṃ paramānanda āsīd govinda-darśane /
kṣaṇaṃ yuga-śatam iva yāsāṃ yena vinābhavat // BhP_10.19.016 //

BhP_10.20.001/0 śrī-śuka uvāca

tayos tad adbhutaṃ karma dāvāgner mokṣam ātmanaḥ /
gopāḥ strībhyaḥ samācakhyuḥ pralamba-vadham eva ca // BhP_10.20.001 //

gopa-vṛddhāś ca gopyaś ca tad upākarṇya vismitāḥ /
menire deva-pravarau kṛṣṇa-rāmau vrajaṃ gatau // BhP_10.20.002 //

tataḥ prāvartata prāvṛṭ sarva-sattva-samudbhavā /
vidyotamāna-paridhir visphūrjita-nabhas-talā // BhP_10.20.003 //

sāndra-nīlāmbudair vyoma sa-vidyut-stanayitnubhiḥ /
aspaṣṭa-jyotir ācchannaṃ brahmeva sa-guṇaṃ babhau // BhP_10.20.004 //

aṣṭau māsān nipītaṃ yad bhūmyāś coda-mayaṃ vasu /
sva-gobhir moktum ārebhe parjanyaḥ kāla āgate // BhP_10.20.005 //

taḍidvanto mahā-meghāś caṇḍa -śvasana -vepitāḥ /
prīṇanaṃ jīvanaṃ hy asya mumucuḥ karuṇā iva // BhP_10.20.006 //

tapaḥ-kṛśā deva-mīḍhā āsīd varṣīyasī mahī /
yathaiva kāmya-tapasas tanuḥ samprāpya tat-phalam // BhP_10.20.007 //

niśā-mukheṣu khadyotās tamasā bhānti na grahāḥ /
yathā pāpena pāṣaṇḍā na hi vedāḥ kalau yuge // BhP_10.20.008 //

śrutvā parjanya-ninadaṃ maṇḍukāḥ sasṛjur giraḥ /
tūṣṇīṃ śayānāḥ prāg yadvad brāhmaṇā niyamātyaye // BhP_10.20.009 //

āsann utpatha-gāminyaḥ kṣudra-nadyo 'nuśuṣyatīḥ /
puṃso yathāsvatantrasya deha-draviṇa -sampadaḥ // BhP_10.20.010 //

haritā haribhiḥ śaṣpair indragopaiś ca lohitā /
ucchilīndhra-kṛta-cchāyā nṛṇāṃ śrīr iva bhūr abhūt // BhP_10.20.011 //

kṣetrāṇi śaṣya-sampadbhiḥ karṣakāṇāṃ mudaṃ daduḥ /
māninām anutāpaṃ vai daivādhīnam ajānatām // BhP_10.20.012 //

jala-sthalaukasaḥ sarve nava-vāri-niṣevayā /
abibhran ruciraṃ rūpaṃ yathā hari-niṣevayā // BhP_10.20.013 //

saridbhiḥ saṅgataḥ sindhuś cukṣobha śvasanormimān /
apakva-yoginaś cittaṃ kāmāktaṃ guṇa-yug yathā // BhP_10.20.014 //

girayo varṣa-dhārābhir hanyamānā na vivyathuḥ /
abhibhūyamānā vyasanair yathādhokṣaja-cetasaḥ // BhP_10.20.015 //

mārgā babhūvuḥ sandigdhās tṛṇaiś channā hy asaṃskṛtāḥ /
nābhyasyamānāḥ śrutayo dvijaiḥ kālena cāhatāḥ // BhP_10.20.016 //

loka-bandhuṣu megheṣu vidyutaś cala-sauhṛdāḥ /
sthairyaṃ na cakruḥ kāminyaḥ puruṣeṣu guṇiṣv iva // BhP_10.20.017 //

dhanur viyati māhendraṃ nirguṇaṃ ca guṇiny abhāt /
vyakte guṇa-vyatikare 'guṇavān puruṣo yathā // BhP_10.20.018 //

na rarājoḍupaś channaḥ sva-jyotsnā-rājitair ghanaiḥ /
ahaṃ-matyā bhāsitayā sva-bhāsā puruṣo yathā // BhP_10.20.019 //

meghāgamotsavā hṛṣṭāḥ pratyanandañ chikhaṇḍinaḥ /
gṛheṣu tapta-nirviṇṇā yathācyuta-janāgame // BhP_10.20.020 //

pītvāpaḥ pādapāḥ padbhir āsan nānātma-mūrtayaḥ /
prāk kṣāmās tapasā śrāntā yathā kāmānusevayā // BhP_10.20.021 //

saraḥsv aśānta-rodhaḥsu nyūṣur aṅgāpi sārasāḥ /
gṛheṣv aśānta-kṛtyeṣu grāmyā iva durāśayāḥ // BhP_10.20.022 //

jalaughair nirabhidyanta setavo varṣatīśvare /
pāṣaṇḍinām asad-vādair veda-mārgāḥ kalau yathā // BhP_10.20.023 //

vyamuñcan vāyubhir nunnā bhūtebhyaś cāmṛtaṃ ghanāḥ /
yathāśiṣo viś-patayaḥ kāle kāle dvijeritāḥ // BhP_10.20.024 //

evaṃ vanaṃ tad varṣiṣṭhaṃ pakva-kharjura-jambumat /
go-gopālair vṛto rantuṃ sa-balaḥ prāviśad dhariḥ // BhP_10.20.025 //

dhenavo manda-gāminya ūdho-bhāreṇa bhūyasā /
yayur bhagavatāhūtā drutaṃ prītyā snuta-stanāḥ // BhP_10.20.026 //

vanaukasaḥ pramuditā vana-rājīr madhu-cyutaḥ /
jala-dhārā girer nādād āsannā dadṛśe guhāḥ // BhP_10.20.027 //

kvacid vanaspati-kroḍe guhāyāṃ cābhivarṣati /
nirviśya bhagavān reme kanda-mūla-phalāśanaḥ // BhP_10.20.028 //

dadhy-odanaṃ samānītaṃ śilāyāṃ salilāntike /
sambhojanīyair bubhuje gopaiḥ saṅkarṣaṇānvitaḥ // BhP_10.20.029 //

śādvalopari saṃviśya carvato mīlitekṣaṇān /
tṛptān vṛṣān vatsatarān gāś ca svodho-bhara-śramāḥ // BhP_10.20.030 //

prāvṛṭ-śriyaṃ ca tāṃ vīkṣya sarva-kāla-sukhāvahām /
bhagavān pūjayāṃ cakre ātma-śakty-upabṛṃhitām // BhP_10.20.031 //

evaṃ nivasatos tasmin rāma-keśavayor vraje /
śarat samabhavad vyabhrā svacchāmbv-aparuṣānilā // BhP_10.20.032 //

śaradā nīrajotpattyā nīrāṇi prakṛtiṃ yayuḥ /
bhraṣṭānām iva cetāṃsi punar yoga-niṣevayā // BhP_10.20.033 //

vyomno 'bbhraṃ bhūta-śābalyaṃ bhuvaḥ paṅkam apāṃ malam /
śaraj jahārāśramiṇāṃ kṛṣṇe bhaktir yathāśubham // BhP_10.20.034 //

sarva-svaṃ jaladā hitvā virejuḥ śubhra-varcasaḥ /
yathā tyaktaiṣaṇāḥ śāntā munayo mukta-kilbiṣāḥ // BhP_10.20.035 //

girayo mumucus toyaṃ kvacin na mumucuḥ śivam /
yathā jñānāmṛtaṃ kāle jñānino dadate na vā // BhP_10.20.036 //

naivāvidan kṣīyamāṇaṃ jalaṃ gādha-jale-carāḥ /
yathāyur anv-ahaṃ kṣayyaṃ narā mūḍhāḥ kuṭumbinaḥ // BhP_10.20.037 //

gādha-vāri-carās tāpam avindañ charad-arka-jam /
yathā daridraḥ kṛpaṇaḥ kuṭumby avijitendriyaḥ // BhP_10.20.038 //

śanaiḥ śanair jahuḥ paṅkaṃ sthalāny āmaṃ ca vīrudhaḥ /
yathāhaṃ-mamatāṃ dhīrāḥ śarīrādiṣv anātmasu // BhP_10.20.039 //

niścalāmbur abhūt tūṣṇīṃ samudraḥ śarad-āgame /
ātmany uparate samyaṅ munir vyuparatāgamaḥ // BhP_10.20.040 //

kedārebhyas tv apo 'gṛhṇan karṣakā dṛḍha-setubhiḥ /
yathā prāṇaiḥ sravaj jñānaṃ tan-nirodhena yoginaḥ // BhP_10.20.041 //

śarad-arkāṃśu-jāṃs tāpān bhūtānām uḍupo 'harat /
dehābhimāna-jaṃ bodho mukundo vraja-yoṣitām // BhP_10.20.042 //

kham aśobhata nirmeghaṃ śarad-vimala-tārakam /
sattva-yuktaṃ yathā cittaṃ śabda-brahmārtha-darśanam // BhP_10.20.043 //

akhaṇḍa-maṇḍalo vyomni rarājoḍu-gaṇaiḥ śaśī /
yathā yadu-patiḥ kṛṣṇo vṛṣṇi-cakrāvṛto bhuvi // BhP_10.20.044 //

āśliṣya sama-śītoṣṇaṃ prasūna-vana-mārutam /
janās tāpaṃ jahur gopyo na kṛṣṇa-hṛta-cetasaḥ // BhP_10.20.045 //

gāvo mṛgāḥ khagā nāryaḥ puṣpiṇyaḥ śaradābhavan /
anvīyamānāḥ sva-vṛṣaiḥ phalair īśa-kriyā iva // BhP_10.20.046 //

udahṛṣyan vārijāni sūryotthāne kumud vinā /
rājñā tu nirbhayā lokā yathā dasyūn vinā nṛpa // BhP_10.20.047 //

pura-grāmeṣv āgrayaṇair indriyaiś ca mahotsavaiḥ /
babhau bhūḥ pakva-śaṣyāḍhyā kalābhyāṃ nitarāṃ hareḥ // BhP_10.20.048 //

vaṇiṅ-muni-nṛpa-snātā nirgamyārthān prapedire /
varṣa-ruddhā yathā siddhāḥ sva-piṇḍān kāla āgate // BhP_10.20.049 //

BhP_10.21.001/0 śrī-śuka uvāca

itthaṃ śarat-svaccha-jalaṃ padmākara-sugandhinā /
nyaviśad vāyunā vātaṃ sa -go-gopālako 'cyutaḥ // BhP_10.21.001 //

kusumita-vanarāji-śuṣmi-bhṛṅga dvija-kula-ghuṣṭa-saraḥ-sarin-mahīdhram /
madhupatir avagāhya cārayan gāḥ saha-paśu-pāla-balaś cukūja veṇum // BhP_10.21.002 //

tad vraja-striya āśrutya veṇu-gītaṃ smarodayam /
kāścit parokṣaṃ kṛṣṇasya sva-sakhībhyo 'nvavarṇayan // BhP_10.21.003 //

tad varṇayitum ārabdhāḥ smarantyaḥ kṛṣṇa-ceṣṭitam /
nāśakan smara-vegena vikṣipta-manaso nṛpa // BhP_10.21.004 //

barhāpīḍaṃ naṭa-vara-vapuḥ karṇayoḥ karṇikāraṃ $ bibhrad vāsaḥ kanaka-kapiśaṃ vaijayantīṃ ca mālām &amp;

randhrān veṇor adhara-sudhayāpūrayan gopa-vṛndair % vṛndāraṇyaṃ sva-pada-ramaṇaṃ prāviśad gīta-kīrtiḥ // BhP_10.21.005* //

iti veṇu-ravaṃ rājan sarva-bhūta-manoharam /
śrutvā vraja-striyaḥ sarvā varṇayantyo 'bhirebhire // BhP_10.21.006 //

BhP_10.21.007/0 śrī-gopya ūcuḥ akṣaṇvatāṃ phalam idaṃ na paraṃ vidāmaḥ $ sakhyaḥ paśūn anaviveśayator vayasyaiḥ &
akṣaṇvatāṃ phalam idaṃ na paraṃ vidāmaḥ $ sakhyaḥ paśūn anaviveśayator vayasyaiḥ &
vaktraṃ vrajeśa-sutayor anaveṇu-juṣṭaṃ % yair vā nipītam anurakta-kaṭākṣa-mokṣam // BhP_10.21.007* //

cūta-pravāla-barha-stabakotpalābja mālānupṛkta-paridhāna-vicitra-veśau /
madhye virejatur alaṃ paśu-pāla-goṣṭhyāṃ raṅge yathā naṭa-varau kvaca gāyamānau // BhP_10.21.008 //

gopyaḥ kim ācarad ayaṃ kuśalaṃ sma veṇur $ dāmodarādhara-sudhām api gopikānām &amp;

bhuṅkte svayaṃ yad avaśiṣṭa-rasaṃ hradinyo % hṛṣyat-tvaco 'śru mumucus taravo yathāryaḥ // BhP_10.21.009* //

vṛndāvanaṃ sakhi bhuvo vitanoti kīṛtiṃ $ yad devakī-suta-padāmbuja-labdha-lakṣmi &

vṛndāvanaṃ sakhi bhuvo vitanoti kīṛtiṃ $ yad devakī-suta-padāmbuja-labdha-lakṣmi &

govinda-veṇum anu matta-mayūra-nṛtyaṃ % prekṣyādri-sānv-avaratānya-samasta-sattvam // BhP_10.21.010* //

dhanyāḥ sma mūḍha-gatayo 'pi hariṇya etā $ yā nanda-nandanam upātta-vicitra-veśam &

dhanyāḥ sma mūḍha-gatayo 'pi hariṇya etā $ yā nanda-nandanam upātta-vicitra-veśam &

ākarṇya veṇu-raṇitaṃ saha-kṛṣṇa-sārāḥ % pūjāṃ dadhur viracitāṃ praṇayāvalokaiḥ // BhP_10.21.011* //

kṛṣṇaṃ nirīkṣya vanitotsava-rūpa-śīlaṃ $ śrutvā ca tat-kvaṇita-veṇu-vivikta-gītam &

kṛṣṇaṃ nirīkṣya vanitotsava-rūpa-śīlaṃ $ śrutvā ca tat-kvaṇita-veṇu-vivikta-gītam &

devyo vimāna-gatayaḥ smara-nunna-sārā % bhraśyat-prasūna-kabarā mumuhur vinīvyaḥ // BhP_10.21.012* //

gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta $ pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ &

gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta $ pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ &

śāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthur % govindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ // BhP_10.21.013* //

prāyo batāmba vihagā munayo vane 'smin $ kṛṣṇekṣitaṃ tad-uditaṃ kala-veṇu-gītam &

prāyo batāmba vihagā munayo vane 'smin $ kṛṣṇekṣitaṃ tad-uditaṃ kala-veṇu-gītam &

āruhya ye druma-bhujān rucira-pravālān % śṛṇvanti mīlita-dṛśo vigatānya-vācaḥ // BhP_10.21.014* //

nadyas tadā tad upadhārya mukunda-gītam $ āvarta-lakṣita-manobhava-bhagna-vegāḥ &

nadyas tadā tad upadhārya mukunda-gītam $ āvarta-lakṣita-manobhava-bhagna-vegāḥ &

āliṅgana-sthagitam ūrmi-bhujair murārer % gṛhṇanti pāda-yugalaṃ kamalopahārāḥ // BhP_10.21.015* //

dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ $ sañcārayantam anu veṇum udīrayantam &

dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ $ sañcārayantam anu veṇum udīrayantam &

prema-pravṛddha uditaḥ kusumāvalībhiḥ % sakhyur vyadhāt sva-vapuṣāmbuda ātapatram // BhP_10.21.016* //

pūrṇāḥ pulindya urugāya-padābja-rāga $ śrī-kuṅkumena dayitā-stana-maṇḍitena &

pūrṇāḥ pulindya urugāya-padābja-rāga $ śrī-kuṅkumena dayitā-stana-maṇḍitena &

tad-darśana-smara-rujas tṛṇa-rūṣitena % limpantya ānana-kuceṣu jahus tad-ādhim // BhP_10.21.017* //

hantāyam adrir abalā hari-dāsa-varyo $ yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ &

hantāyam adrir abalā hari-dāsa-varyo $ yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ &

mānaṃ tanoti saha-go-gaṇayos tayor yat % pānīya-sūyavasa-kandara-kandamūlaiḥ // BhP_10.21.018* //

gā gopakair anu-vanaṃ nayator udāra $ veṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥ &

gā gopakair anu-vanaṃ nayator udāra $ veṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥ &

aspandanaṃ gati-matāṃ pulakas taruṇāṃ % niryoga-pāśa-kṛta-lakṣaṇayor vicitram // BhP_10.21.019* //

evaṃ-vidhā bhagavato yā vṛndāvana-cāriṇaḥ /
varṇayantyo mitho gopyaḥ krīḍās tan-mayatāṃ yayuḥ // BhP_10.21.020 //

BhP_10.22.001/0 śrī-śuka uvāca

hemante prathame māsi nanda-vraja-kamārikāḥ /
cerur haviṣyaṃ bhuñjānāḥ kātyāyany-arcana-vratam // BhP_10.22.001 //

āplutyāmbhasi kālindyā jalānte codite 'ruṇe /
kṛtvā pratikṛtiṃ devīm ānarcur nṛpa saikatīm // BhP_10.22.002 //

gandhair mālyaiḥ surabhibhir balibhir dhūpa-dīpakaiḥ /
uccāvacaiś copahāraiḥ pravāla-phala-taṇḍulaiḥ // BhP_10.22.003 //

kātyāyani mahā-māye mahā-yoginy adhīśvari /
nanda-gopa-sutaṃ devi patiṃ me kuru te namaḥ /
iti mantraṃ japantyas tāḥ pūjāṃ cakruḥ kamārikāḥ // BhP_10.22.004 //

evaṃ māsaṃ vrataṃ ceruḥ kumāryaḥ kṛṣṇa-cetasaḥ /
bhadrakālīṃ samānarcur bhūyān nanda-sutaḥ patiḥ // BhP_10.22.005 //

ūṣasy utthāya gotraiḥ svair anyonyābaddha-bāhavaḥ /
kṛṣṇam uccair jagur yāntyaḥ kālindyāṃ snātum anvaham // BhP_10.22.006 //

nadyāḥ kadācid āgatya tīre nikṣipya pūrva-vat /
vāsāṃsi kṛṣṇaṃ gāyantyo vijahruḥ salile mudā // BhP_10.22.007 //

bhagavāṃs tad abhipretya kṛṣno yogeśvareśvaraḥ /
vayasyair āvṛtas tatra gatas tat-karma-siddhaye // BhP_10.22.008 //

tāsāṃ vāsāṃsy upādāya nīpam āruhya satvaraḥ /
hasadbhiḥ prahasan bālaiḥ parihāsam uvāca ha // BhP_10.22.009 //

atrāgatyābalāḥ kāmaṃ svaṃ svaṃ vāsaḥ pragṛhyatām /
satyaṃ bravāṇi no narma yad yūyaṃ vrata-karśitāḥ // BhP_10.22.010 //

na mayodita-pūrvaṃ vā anṛtaṃ tad ime viduḥ /
ekaikaśaḥ pratīcchadhvaṃ sahaiveti su-madhyamāḥ // BhP_10.22.011 //

tasya tat kṣvelitaṃ dṛṣṭvā gopyaḥ prema-pariplutāḥ /
vrīḍitāḥ prekṣya cānyonyaṃ jāta-hāsā na niryayuḥ // BhP_10.22.012 //

evaṃ bruvati govinde narmaṇākṣipta-cetasaḥ /
ā-kaṇṭha-magnāḥ śītode vepamānās tam abruvan // BhP_10.22.013 //

mānayaṃ bhoḥ kṛthās tvāṃ tu nanda-gopa-sutaṃ priyam /
jānīmo 'ṅga vraja-ślāghyaṃ dehi vāsāṃsi vepitāḥ // BhP_10.22.014 //

śyāmasundara te dāsyaḥ karavāma tavoditam /
dehi vāsāṃsi dharma-jña no ced rājñe bruvāma he // BhP_10.22.015 //

BhP_10.22.016/0 śrī-bhagavān uvāca

bhavatyo yadi me dāsyo mayoktaṃ vā kariṣyatha /
atrāgatya sva-vāsāṃsi pratīcchata śuci-smitāḥ /
no cen nāhaṃ pradāsye kiṃ kruddho rājā kariṣyati // BhP_10.22.016 //

tato jalāśayāt sarvā dārikāḥ śīta-vepitāḥ /
pāṇibhyāṃ yonim ācchādya protteruḥ śīta-karśitāḥ // BhP_10.22.017 //

bhagavān āhatā vīkṣya śuddha -bhāva-prasāditaḥ /
skandhe nidhāya vāsāṃsi prītaḥ provāca sa-smitam // BhP_10.22.018 //

yūyaṃ vivastrā yad apo dhṛta-vratā vyagāhataitat tad u deva-helanam /
baddhvāñjaliṃ mūrdhny apanuttaye 'ṃhasaḥ kṛtvā namo 'dho-vasanaṃ pragṛhyatām // BhP_10.22.019 //

ity acyutenābhihitaṃ vrajābalā matvā vivastrāplavanaṃ vrata-cyutim /
tat-pūrti-kāmās tad-aśeṣa-karmaṇāṃ sākṣāt-kṛtaṃ nemur avadya-mṛg yataḥ // BhP_10.22.020 //

tās tathāvanatā dṛṣṭvā bhagavān devakī-sutaḥ /
vāsāṃsi tābhyaḥ prāyacchat karuṇas tena toṣitaḥ // BhP_10.22.021 //

dṛḍhaṃ pralabdhās trapayā ca hāpitāḥ $ prastobhitāḥ krīḍana-vac ca kāritāḥ &amp;

vastrāṇi caivāpahṛtāny athāpy amuṃ % tā nābhyasūyan priya-saṅga-nirvṛtāḥ // BhP_10.22.022* //

paridhāya sva-vāsāṃsi preṣṭha-saṅgama-sajjitāḥ /
gṛhīta-cittā no celus tasmin lajjāyitekṣaṇāḥ // BhP_10.22.023 //

tāsāṃ vijñāya bhagavān sva-pāda-sparśa-kāmyayā /
dhṛta-vratānāṃ saṅkalpam āha dāmodaro 'balāḥ // BhP_10.22.024 //

saṅkalpo viditaḥ sādhvyo bhavatīnāṃ mad-arcanam /
mayānumoditaḥ so 'sau satyo bhavitum arhati // BhP_10.22.025 //

na mayy āveśita-dhiyāṃ kāmaḥ kāmāya kalpate /
bharjitā kvathitā dhānāḥ prāyo bījāya neśate // BhP_10.22.026 //

yātābalā vrajaṃ siddhā mayemā raṃsyathā kṣapāḥ /
yad uddiśya vratam idaṃ cerur āryārcanaṃ satīḥ // BhP_10.22.027 //

BhP_10.22.028/0 śrī-śuka uvāca

ity ādiṣṭā bhagavatā labdha-kāmāḥ kumārikāḥ /
dhyāyantyas tat-padāmbhojam kṛcchrān nirviviśur vrajam // BhP_10.22.028 //

atha gopaiḥ parivṛto bhagavān devakī-sutaḥ /
vṛndāvanād gato dūraṃ cārayan gāḥ sahāgrajaḥ // BhP_10.22.029 //

nidaghārkātape tigme chāyābhiḥ svābhir ātmanaḥ /
ātapatrāyitān vīkṣya drumān āha vrajaukasaḥ // BhP_10.22.030 //

he stoka-kṛṣṇa he aṃśo śrīdāman subalārjuna /
viśāla vṛṣabhaujasvin devaprastha varūthapa // BhP_10.22.031 //

paśyataitān mahā-bhāgān parārthaikānta-jīvitān /
vāta-varṣātapa-himān sahanto vārayanti naḥ // BhP_10.22.032 //

aho eṣāṃ varaṃ janma sarva -prāṇy-upajīvanam /
su-janasyeva yeṣāṃ vai vimukhā yānti nārthinaḥ // BhP_10.22.033 //

patra-puṣpa-phala-cchāyā- mūla-valkala-dārubhiḥ /
gandha-niryāsa-bhasmāsthi- tokmaiḥ kāmān vitanvate // BhP_10.22.034 //

etāvaj janma-sāphalyaṃ dehinām iha dehiṣu /
prāṇair arthair dhiyā vācā śreya-ācaraṇaṃ sadā // BhP_10.22.035 //

iti pravāla-stabaka- phala-puṣpa-dalotkaraiḥ /
tarūṇāṃ namra-śākhānāṃ madhyato yamunāṃ gataḥ // BhP_10.22.036 //

tatra gāḥ pāyayitvāpaḥ su-mṛṣṭāḥ śītalāḥ śivāḥ /
tato nṛpa svayaṃ gopāḥ kāmaṃ svādu papur jalam // BhP_10.22.037 //

tasyā upavane kāmaṃ cārayantaḥ paśūn nṛpa /
kṛṣṇa-rāmāv upāgamya kṣudh-ārtā idam abravan // BhP_10.22.038 //

BhP_10.23.001/0 śrī-gopa ūcuḥ

rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa /
eṣā vai bādhate kṣun nas tac-chāntiṃ kartum arhathaḥ // BhP_10.23.001 //

BhP_10.23.002/0 śrī-śuka uvāca

iti vijñāpito gopair bhagavān devakī-sutaḥ /
bhaktāyā vipra-bhāryāyāḥ prasīdann idam abravīt // BhP_10.23.002 //

prayāta deva-yajanaṃ brāhmaṇā brahma-vādinaḥ /
satram āṅgirasaṃ nāma hy āsate svarga-kāmyayā // BhP_10.23.003 //

tatra gatvaudanaṃ gopā yācatāsmad-visarjitāḥ /
kīrtayanto bhagavata āryasya mama cābhidhām // BhP_10.23.004 //

ity ādiṣṭā bhagavatā gatvā yācanta te tathā /
kṛtāñjali-puṭā viprān daṇḍa-vat patitā bhuvi // BhP_10.23.005 //

he bhūmi-devāḥ śṛṇuta kṛṣṇasyādeśa-kāriṇaḥ /
prāptāñ jānīta bhadraṃ vo gopān no rāma-coditān // BhP_10.23.006 //

gāś cārayantāv avidūra odanaṃ rāmācyutau vo laṣato bubhukṣitau /
tayor dvijā odanam arthinor yadi śraddhā ca vo yacchata dharma-vittamāḥ // BhP_10.23.007 //

dīkṣāyāḥ paśu-saṃsthāyāḥ sautrāmaṇyāś ca sattamāḥ /
anyatra dīkṣitasyāpi nānnam aśnan hi duṣyati // BhP_10.23.008 //

iti te bhagavad-yācñāṃ śṛṇvanto 'pi na śuśruvuḥ /
kṣudrāśā bhūri-karmāṇo bāliśā vṛddha-māninaḥ // BhP_10.23.009 //

deśaḥ kālaḥ pṛthag dravyaṃ mantra-tantrartvijo 'gnayaḥ /
devatā yajamānaś ca kratur dharmaś ca yan-mayaḥ // BhP_10.23.010 //

taṃ brahma paramaṃ sākṣād bhagavantam adhokṣajam /
manuṣya-dṛṣṭyā duṣprajñā martyātmāno na menire // BhP_10.23.011 //

na te yad om iti procur na neti ca parantapa /
gopā nirāśāḥ pratyetya tathocuḥ kṛṣṇa-rāmayoḥ // BhP_10.23.012 //

tad upākarṇya bhagavān prahasya jagad-īśvaraḥ /
vyājahāra punar gopān darśayan laukikīṃ gatim // BhP_10.23.013 //

māṃ jñāpayata patnībhyaḥ sa-saṅkarṣaṇam āgatam /
dāsyanti kāmam annaṃ vaḥ snigdhā mayy uṣitā dhiyā // BhP_10.23.014 //

gatvātha patnī-śālāyāṃ dṛṣṭvāsīnāḥ sv-alaṅkṛtāḥ /
natvā dvija-satīr gopāḥ praśritā idam abruvan // BhP_10.23.015 //

namo vo vipra-patnībhyo nibodhata vacāṃsi naḥ /
ito 'vidūre caratā kṛṣṇeneheṣitā vayam // BhP_10.23.016 //

gāś cārayan sa gopālaiḥ sa-rāmo dūram āgataḥ /
bubhukṣitasya tasyānnaṃ sānugasya pradīyatām // BhP_10.23.017 //

śrutvācyutam upāyātaṃ nityaṃ tad-darśanotsukāḥ /
tat-kathākṣipta-manaso babhūvur jāta-sambhramāḥ // BhP_10.23.018 //

catur-vidhaṃ bahu-guṇam annam ādāya bhājanaiḥ /
abhisasruḥ priyaṃ sarvāḥ samudram iva nimnagāḥ // BhP_10.23.019 //

niṣidhyamānāḥ patibhir bhrātṛbhir bandhubhiḥ sutaiḥ /
bhagavaty uttama-śloke dīrgha-śruta -dhṛtāśayāḥ // BhP_10.23.020 //

yamunopavane 'śoka nava-pallava-maṇḍite /
vicarantaṃ vṛtaṃ gopaiḥ sāgrajaṃ dadṛśuḥ striyaḥ // BhP_10.23.021 //

śyāmaṃ hiraṇya-paridhiṃ vanamālya-barha- $ dhātu-pravāla-naṭa-veṣam anavratāṃse &amp;

vinyasta-hastam itareṇa dhunānam abjaṃ % karṇotpalālaka-kapola-mukhābja-hāsam // BhP_10.23.022* //

prāyaḥ-śruta-priyatamodaya-karṇa-pūrair $ yasmin nimagna-manasas tam athākṣi-randraiḥ &

prāyaḥ-śruta-priyatamodaya-karṇa-pūrair $ yasmin nimagna-manasas tam athākṣi-randraiḥ &

antaḥ praveśya su-ciraṃ parirabhya tāpaṃ % prājñaṃ yathābhimatayo vijahur narendra // BhP_10.23.023* //

tās tathā tyakta-sarvāśāḥ prāptā ātma-didṛkṣayā /
vijñāyākhila-dṛg-draṣṭā prāha prahasitānanaḥ // BhP_10.23.024 //

svāgataṃ vo mahā-bhāgā āsyatāṃ karavāma kim /
yan no didṛkṣayā prāptā upapannam idaṃ hi vaḥ // BhP_10.23.025 //

nanv addhā mayi kurvanti kuśalāḥ svārtha-darśinaḥ /
ahaituky avyavahitāṃ bhaktim ātma-priye yathā // BhP_10.23.026 //

prāṇa-buddhi-manaḥ-svātma dārāpatya-dhanādayaḥ /
yat-samparkāt priyā āsaṃs tataḥ ko nv aparaḥ priyaḥ // BhP_10.23.027 //

tad yāta deva-yajanaṃ patayo vo dvijātayaḥ /
sva-satraṃ pārayiṣyanti yuṣmābhir gṛha-medhinaḥ // BhP_10.23.028 //

BhP_10.23.029/0 śrī-patnya ūcuḥ maivaṃ vibho 'rhati bhavān gadituṃ nr-śaṃsaṃ $ satyaṃ kuruṣva nigamaṃ tava pada-mūlam &
maivaṃ vibho 'rhati bhavān gadituṃ nr-śaṃsaṃ $ satyaṃ kuruṣva nigamaṃ tava pada-mūlam &
prāptā vayaṃ tulasi-dāma padāvasṛṣṭaṃ % keśair nivoḍhum atilaṅghya samasta-bandhūn // BhP_10.23.029* //
gṛhṇanti no na patayaḥ pitarau sutā vā $ na bhrātṛ-bandhu-suhṛdaḥ kuta eva cānye &
gṛhṇanti no na patayaḥ pitarau sutā vā $ na bhrātṛ-bandhu-suhṛdaḥ kuta eva cānye &
tasmād bhavat-prapadayoḥ patitātmanāṃ no % nānyā bhaved gatir arindama tad vidhehi // BhP_10.23.030* // BhP_10.23.031/0 śrī-bhagavān uvāca

patayo nābhyasūyeran pitṛ-bhrātṛ-sutādayaḥ /
lokāś ca vo mayopetā devā apy anumanvate // BhP_10.23.031 //

na prītaye 'nurāgāya hy aṅga-saṅgo nṛṇām iha /
tan mano mayi yuñjānā acirān mām avāpsyatha // BhP_10.23.032 //

śravaṇād darśanād dhyānān mayi bhāvo 'nukīrtanāt /
na tathā sannikarṣeṇa pratiyāta tato gṛhān // BhP_10.23.033 //

BhP_10.23.034/0 śrī-śuka uvāca

ity uktā dvija-patnyas tā yajña-vāṭaṃ punar gatāḥ /
te cānasūyavas tābhiḥ strībhiḥ satram apārayan // BhP_10.23.034 //

tatraikā vidhṛtā bhartrā bhagavantaṃ yathā-śrutam /
hṛḍopaguhya vijahau dehaṃ karmānubandhanam // BhP_10.23.035 //

bhagavān api govindas tenaivānnena gopakān /
catur-vidhenāśayitvā svayaṃ ca bubhuje prabhuḥ // BhP_10.23.036 //

evaṃ līlā-nara-vapur nr-lokam anuśīlayan /
reme go-gopa-gopīnāṃ ramayan rūpa-vāk-kṛtaiḥ // BhP_10.23.037 //

athānusmṛtya viprās te anvatapyan kṛtāgasaḥ /
yad viśveśvarayor yācñām ahanma nṛ-viḍambayoḥ // BhP_10.23.038 //

dṛṣṭvā strīṇāṃ bhagavati kṛṣṇe bhaktim alaukikīm /
ātmānaṃ ca tayā hīnam anutaptā vyagarhayan // BhP_10.23.039 //

dhig janma nas tri-vṛd yat tad dhig vrataṃ dhig bahu-jñatām /
dhik kulaṃ dhik kriyā-dākṣyaṃ vimukhā ye tv adhokṣaje // BhP_10.23.040 //

nūnaṃ bhagavato māyā yoginām api mohinī /
yad vayaṃ guravo nṛṇāṃ svārthe muhyāmahe dvijāḥ // BhP_10.23.041 //

aho paśyata nārīṇām api kṛṣṇe jagad-gurau /
duranta-bhāvaṃ yo 'vidhyan mṛtyu-pāśān gṛhābhidhān // BhP_10.23.042 //

nāsāṃ dvijāti-saṃskāro na nivāso gurāv api /
na tapo nātma-mīmāṃsā na śaucaṃ na kriyāḥ śubhāḥ // BhP_10.23.043 //

tathāpi hy uttamaḥ-śloke kṛṣṇe yogeśvareśvare /
bhaktir dṛḍhā na cāsmākaṃ saṃskārādimatām api // BhP_10.23.044 //

nanu svārtha-vimūḍhānāṃ pramattānāṃ gṛhehayā /
aho naḥ smārayām āsa gopa-vākyaiḥ satāṃ gatiḥ // BhP_10.23.045 //

anyathā pūrṇa-kāmasya kaivalyādy-aśiṣāṃ pateḥ /
īśitavyaiḥ kim asmābhir īśasyaitad viḍambanam // BhP_10.23.046 //

hitvānyān bhajate yaṃ śrīḥ pāda-sparśāśayāsakṛt /
svātma-doṣāpavargeṇa tad-yācñā jana-mohinī // BhP_10.23.047 //

deśaḥ kālaḥ pṛthag dravyaṃ mantra-tantrartvijo 'gnayaḥ /
devatā yajamānaś ca kratur dharmaś ca yan-mayaḥ // BhP_10.23.048 //

sa eva bhagavān sākṣād viṣṇur yogeśvareśvaraḥ /
jāto yaduṣv ity āśṛṇma hy api mūḍhā na vidmahe // BhP_10.23.049 //

tasmai namo bhagavate kṛṣṇāyākuṇṭha-medhase /
yan-māyā-mohita-dhiyo bhramāmaḥ karma-vartmasu // BhP_10.23.050 //

sa vai na ādyaḥ puruṣaḥ sva-māyā-mohitātmanām /
avijñatānubhāvānāṃ kṣantum arhaty atikramam // BhP_10.23.051 //

iti svāgham anusmṛtya kṛṣṇe te kṛta-helanāḥ /
didṛkṣavo vrajam atha kaṃsād bhītā na cācalan // BhP_10.23.052 //

BhP_10.24.001/0 śrī-śuka uvāca

bhagavān api tatraiva baladevena saṃyutaḥ /
apaśyan nivasan gopān indra-yāga-kṛtodyamān // BhP_10.24.001 //

tad-abhijño 'pi bhagavān sarvātmā sarva-darśanaḥ /
praśrayāvanato 'pṛcchad vṛddhān nanda-purogamān // BhP_10.24.002 //

kathyatāṃ me pitaḥ ko 'yaṃ sambhramo va upāgataḥ /
kiṃ phalaṃ kasya voddeśaḥ kena vā sādhyate makhaḥ // BhP_10.24.003 //

etad brūhi mahān kāmo mahyaṃ śuśrūṣave pitaḥ /
na hi gopyaṃ hi sadhūnāṃ kṛtyaṃ sarvātmanām iha // BhP_10.24.004 //

asty asva-para-dṛṣṭīnām amitrodāsta-vidviṣām /
udāsīno 'ri-vad varjya ātma-vat suhṛd ucyate // BhP_10.24.005 //

jñatvājñātvā ca karmāṇi jano 'yam anutiṣṭhati /
viduṣaḥ karma-siddhiḥ syād yathā nāviduṣo bhavet // BhP_10.24.006 //

tatra tāvat kriyā-yogo bhavatāṃ kiṃ vicāritaḥ /
atha vā laukikas tan me pṛcchataḥ sādhu bhaṇyatām // BhP_10.24.007 //

BhP_10.24.008/0 śrī-nanda uvāca

parjanyo bhagavān indro meghās tasyātma-mūrtayaḥ /
te 'bhivarṣanti bhūtānāṃ prīṇanaṃ jīvanaṃ payaḥ // BhP_10.24.008 //

taṃ tāta vayam anye ca vārmucāṃ patim īśvaram /
dravyais tad-retasā siddhair yajante kratubhir narāḥ // BhP_10.24.009 //

tac-cheṣeṇopajīvanti tri-varga-phala-hetave /
puṃsāṃ puruṣa-kārāṇāṃ parjanyaḥ phala-bhāvanaḥ // BhP_10.24.010 //

ya enaṃ visṛjed dharmaṃ paramparyāgataṃ naraḥ /
kāmād dveṣād bhayāl lobhāt sa vai nāpnoti śobhanam // BhP_10.24.011 //

BhP_10.24.012/0 śrī-śuka uvāca

vaco niśamya nandasya tathānyeṣāṃ vrajaukasām /
indrāya manyuṃ janayan pitaraṃ prāha keśavaḥ // BhP_10.24.012 //

BhP_10.24.013/0 śrī-bhagavān uvāca

karmaṇā jāyate jantuḥ karmaṇaiva pralīyate /
sukhaṃ duḥkhaṃ bhayaṃ kṣemaṃ karmaṇaivābhipadyate // BhP_10.24.013 //

asti ced īśvaraḥ kaścit phala-rūpy anya-karmaṇām /
kartāraṃ bhajate so 'pi na hy akartuḥ prabhur hi saḥ // BhP_10.24.014 //

kim indreṇeha bhūtānāṃ sva-sva-karmānuvartinām /
anīśenānyathā kartuṃ svabhāva-vihitaṃ nṛṇām // BhP_10.24.015 //

svabhāva-tantro hi janaḥ svabhāvam anuvartate /
svabhāva-stham idaṃ sarvaṃ sa-devāsura-mānuṣam // BhP_10.24.016 //

dehān uccāvacāñ jantuḥ prāpyotsṛjati karmaṇā /
śatrur mitram udāsīnaḥ karmaiva gurur īśvaraḥ // BhP_10.24.017 //

tasmāt sampūjayet karma svabhāva-sthaḥ sva-karma-kṛt /
anjasā yena varteta tad evāsya hi daivatam // BhP_10.24.018 //

ājīvyaikataraṃ bhāvaṃ yas tv anyam upajīvati /
na tasmād vindate kṣemaṃ jārān nāry asatī yathā // BhP_10.24.019 //

varteta brahmaṇā vipro rājanyo rakṣayā bhuvaḥ /
vaiśyas tu vārtayā jīvec chūdras tu dvija-sevayā // BhP_10.24.020 //

kṛṣi-vāṇijya-go-rakṣā kusīdaṃ tūryam ucyate /
vārtā catur-vidhā tatra vayaṃ go-vṛttayo 'niśam // BhP_10.24.021 //

sattvaṃ rajas tama iti sthity-utpatty-anta-hetavaḥ /
rajasotpadyate viśvam anyonyaṃ vividhaṃ jagat // BhP_10.24.022 //

rajasā coditā meghā varṣanty ambūni sarvataḥ /
prajās tair eva sidhyanti mahendraḥ kiṃ kariṣyati // BhP_10.24.023 //

na naḥ purojanapadā na grāmā na gṛhā vayam /
vanaukasas tāta nityaṃ vana-śaila-nivāsinaḥ // BhP_10.24.024 //

tasmād gavāṃ brāhmaṇānām adreś cārabhyatāṃ makhaḥ /
ya indra-yāga-sambhārās tair ayaṃ sādhyatāṃ makhaḥ // BhP_10.24.025 //

pacyantāṃ vividhāḥ pākāḥ sūpāntāḥ pāyasādayaḥ /
saṃyāvāpūpa-śaṣkulyaḥ sarva-dohaś ca gṛhyatām // BhP_10.24.026 //

hūyantām agnayaḥ samyag brāhmaṇair brahma-vādibhiḥ /
annaṃ bahu-guṇaṃ tebhyo deyaṃ vo dhenu-dakṣiṇāḥ // BhP_10.24.027 //

anyebhyaś cāśva-cāṇḍāla- patitebhyo yathārhataḥ /
yavasaṃ ca gavāṃ dattvā giraye dīyatāṃ baliḥ // BhP_10.24.028 //

sv-alaṅkṛtā bhuktavantaḥ sv-anuliptāḥ su-vāsasaḥ /
pradakṣiṇāṃ ca kuruta go-viprānala-parvatān // BhP_10.24.029 //

etan mama mataṃ tāta kriyatāṃ yadi rocate /
ayaṃ go-brāhmaṇādrīṇāṃ mahyaṃ ca dayito makhaḥ // BhP_10.24.030 //

BhP_10.24.031/0 śrī-śuka uvāca

kālātmanā bhagavatā śakra-darpa-jighāṃsayā /
proktaṃ niśamya nandādyāḥ sādhv agṛhṇanta tad-vacaḥ // BhP_10.24.031 //

tathā ca vyadadhuḥ sarvaṃ yathāha madhusūdanaḥ /
vācayitvā svasty-ayanaṃ tad-dravyeṇa giri-dvijān // BhP_10.24.032 //

upahṛtya balīn samyag ādṛtā yavasaṃ gavām /
go-dhanāni puraskṛtya giriṃ cakruḥ pradakṣiṇam // BhP_10.24.033 //

anāṃsy anaḍud-yuktāni te cāruhya sv-alaṅkṛtāḥ /
gopyaś ca kṛṣṇa-vīryāṇi gāyantyaḥ sa-dvijāśiṣaḥ // BhP_10.24.034 //

kṛṣṇas tv anyatamaṃ rūpaṃ gopa-viśrambhaṇaṃ gataḥ /
śailo 'smīti bruvan bhūri balim ādad bṛhad-vapuḥ // BhP_10.24.035 //

tasmai namo vraja-janaiḥ saha cakra ātmanātmane /
aho paśyata śailo 'sau rūpī no 'nugrahaṃ vyadhāt // BhP_10.24.036 //

eṣo 'vajānato martyān kāma-rūpī vanaukasaḥ /
hanti hy asmai namasyāmaḥ śarmaṇe ātmano gavām // BhP_10.24.037 //

ity adri-go-dvija-makhaṃ vāsudeva-pracoditāḥ /
yathā vidhāya te gopā saha-kṛṣṇā vrajaṃ yayuḥ // BhP_10.24.038 //

BhP_10.25.001/0 śrī-śuka uvāca

indras tadātmanaḥ pūjāṃ vijñāya vihatāṃ nṛpa /
gopebhyaḥ kṛṣṇa-nāthebhyo nandādibhyaś cukopa ha // BhP_10.25.001 //

gaṇaṃ sāṃvartakaṃ nāma meghānāṃ cānta-kārīṇām /
indraḥ pracodayat kruddho vākyaṃ cāheśa-māny uta // BhP_10.25.002 //

aho śrī-mada-māhātmyaṃ gopānāṃ kānanaukasām /
kṛṣṇaṃ martyam upāśritya ye cakrur deva-helanam // BhP_10.25.003 //

yathādṛḍhaiḥ karma-mayaiḥ kratubhir nāma-nau-nibhaiḥ /
vidyām ānvīkṣikīṃ hitvā titīrṣanti bhavārṇavam // BhP_10.25.004 //

vācālaṃ bāliśaṃ stabdham ajñaṃ paṇḍita-māninam /
kṛṣṇaṃ martyam upāśritya gopā me cakrur apriyam // BhP_10.25.005 //

eṣāṃ śriyāvaliptānāṃ kṛṣṇenādhmāpitātmanām /
dhunuta śrī-mada-stambhaṃ paśūn nayata saṅkṣayam // BhP_10.25.006 //

ahaṃ cairāvataṃ nāgam āruhyānuvraje vrajam /
marud-gaṇair mahā-vegair nanda-goṣṭha-jighāṃsayā // BhP_10.25.007 //

BhP_10.25.008/0 śrī-śuka uvāca

itthaṃ maghavatājñaptā meghā nirmukta-bandhanāḥ /
nanda-gokulam āsāraiḥ pīḍayām āsur ojasā // BhP_10.25.008 //

vidyotamānā vidyudbhiḥ stanantaḥ stanayitnubhiḥ /
tīvrair marud-gaṇair nunnā vavṛṣur jala-śarkarāḥ // BhP_10.25.009 //

sthūṇā-sthūlā varṣa-dhārā muñcatsv abhreṣv abhīkṣṇaśaḥ /
jalaughaiḥ plāvyamānā bhūr nādṛśyata natonnatam // BhP_10.25.010 //

aty-āsārāti-vātena paśavo jāta-vepanāḥ /
gopā gopyaś ca śītārtā govindaṃ śaraṇaṃ yayuḥ // BhP_10.25.011 //

śiraḥ sutāṃś ca kāyena pracchādyāsāra-pīḍitāḥ /
vepamānā bhagavataḥ pāda-mūlam upāyayuḥ // BhP_10.25.012 //

kṛṣṇa kṛṣṇa mahā-bhāga tvan-nāthaṃ gokulaṃ prabho /
trātum arhasi devān naḥ kupitād bhakta-vatsala // BhP_10.25.013 //

śilā-varṣāti-vātena hanyamānam acetanam /
nirīkṣya bhagavān mene kupitendra-kṛtaṃ hariḥ // BhP_10.25.014 //

apartv aty-ulbaṇaṃ varṣam ati-vātaṃ śilā-mayam /
sva-yāge vihate 'smābhir indro nāśāya varṣati // BhP_10.25.015 //

tatra pratividhiṃ samyag ātma-yogena sādhaye /
lokeśa-mānināṃ mauḍhyād dhaniṣye śrī-madaṃ tamaḥ // BhP_10.25.016 //

na hi sad-bhāva-yuktānāṃ surāṇām īśa-vismayaḥ /
matto 'satāṃ māna-bhaṅgaḥ praśamāyopakalpate // BhP_10.25.017 //

tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham /
gopāye svātma-yogena so 'yaṃ me vrata āhitaḥ // BhP_10.25.018 //

ity uktvaikena hastena kṛtvā govardhanācalam /
dadhāra līlayā viṣṇuś chatrākam iva bālakaḥ // BhP_10.25.019 //

athāha bhagavān gopān he 'mba tāta vrajaukasaḥ /
yathopajoṣaṃ viśata giri-gartaṃ sa-go-dhanāḥ // BhP_10.25.020 //

na trāsa iha vaḥ kāryo mad-dhastādri-nipātanāt /
vāta-varṣa-bhayenālaṃ tat-trāṇaṃ vihitaṃ hi vaḥ // BhP_10.25.021 //

tathā nirviviśur gartaṃ kṛṣṇāśvāsita-mānasaḥ /
yathāvakāśaṃ sa-dhanāḥ sa-vrajāḥ sopajīvinaḥ // BhP_10.25.022 //

kṣut-tṛḍ-vyathāṃ sukhāpekṣāṃ hitvā tair vraja-vāsibhiḥ /
vīkṣyamāṇo dadhārādriṃ saptāhaṃ nācalat padāt // BhP_10.25.023 //

kṛṣṇa-yogānubhāvaṃ taṃ niśamyendro 'ti-vismitaḥ /
nistambho bhraṣṭa-saṅkalpaḥ svān meghān sannyavārayat // BhP_10.25.024 //

khaṃ vyabhram uditādityaṃ vāta-varṣaṃ ca dāruṇam /
niśamyoparataṃ gopān govardhana-dharo 'bravīt // BhP_10.25.025 //

niryāta tyajata trāsaṃ gopāḥ sa-strī-dhanārbhakāḥ /
upārataṃ vāta-varṣaṃ vyuda-prāyāś ca nimnagāḥ // BhP_10.25.026 //

tatas te niryayur gopāḥ svaṃ svam ādāya go-dhanam /
śakaṭoḍhopakaraṇaṃ strī-bāla-sthavirāḥ śanaiḥ // BhP_10.25.027 //

bhagavān api taṃ śailaṃ sva-sthāne pūrva-vat prabhuḥ /
paśyatāṃ sarva-bhūtānāṃ sthāpayām āsa līlayā // BhP_10.25.028 //

taṃ prema-vegān nirbhṛtā vrajaukaso $ yathā samīyuḥ parirambhaṇādibhiḥ &amp;

gopyaś ca sa-sneham apūjayan mudā % dadhy-akṣatādbhir yuyujuḥ sad-āśiṣaḥ // BhP_10.25.029* //

yaśodā rohiṇī nando rāmaś ca balināṃ varaḥ /
kṛṣṇam āliṅgya yuyujur āśiṣaḥ sneha-kātarāḥ // BhP_10.25.030 //

divi deva-gaṇāḥ siddhāḥ sādhyā gandharva-cāraṇāḥ /
tuṣṭuvur mumucus tuṣṭāḥ puṣpa-varṣāṇi pārthiva // BhP_10.25.031 //

śaṅkha-dundubhayo nedur divi deva-pracoditāḥ /
jagur gandharva-patayas tumburu-pramukhā nṛpa // BhP_10.25.032 //

tato 'nuraktaiḥ paśupaiḥ pariśrito rājan sva-goṣṭhaṃ sa-balo 'vrajad dhariḥ /
tathā-vidhāny asya kṛtāni gopikā gāyantya īyur muditā hṛdi-spṛśaḥ // BhP_10.25.033 //

BhP_10.26.001/0 śrī-śuka uvāca

evaṃ-vidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te /
atad-vīrya-vidaḥ procuḥ samabhyetya su-vismitāḥ // BhP_10.26.001 //

bālakasya yad etāni karmāṇy aty-adbhutāni vai /
katham arhaty asau janma grāmyeṣv ātma-jugupsitam // BhP_10.26.002 //

yaḥ sapta-hāyano bālaḥ kareṇaikena līlayā /
kathaṃ bibhrad giri-varaṃ puṣkaraṃ gaja-rāḍ iva // BhP_10.26.003 //

tokenāmīlitākṣeṇa pūtanāyā mahaujasaḥ /
pītaḥ stanaḥ saha prāṇaiḥ kāleneva vayas tanoḥ // BhP_10.26.004 //

hinvato 'dhaḥ śayānasya māsyasya caraṇāv udak /
ano 'patad viparyastaṃ rudataḥ prapadāhatam // BhP_10.26.005 //

eka-hāyana āsīno hriyamāṇo vihāyasā /
daityena yas tṛṇāvartam ahan kaṇṭha-grahāturam // BhP_10.26.006 //

kvacid dhaiyaṅgava-stainye mātrā baddha udūkhale /
gacchann arjunayor madhye bāhubhyāṃ tāv apātayat // BhP_10.26.007 //

vane sañcārayan vatsān sa-rāmo bālakair vṛtaḥ /
hantu-kāmaṃ bakaṃ dorbhyāṃ mukhato 'rim apāṭayat // BhP_10.26.008 //

vatseṣu vatsa-rūpeṇa praviśantaṃ jighāṃsayā /
hatvā nyapātayat tena kapitthāni ca līlayā // BhP_10.26.009 //

hatvā rāsabha-daiteyaṃ tad-bandhūṃś ca balānvitaḥ /
cakre tāla-vanaṃ kṣemaṃ paripakva-phalānvitam // BhP_10.26.010 //

pralambaṃ ghātayitvograṃ balena bala-śālinā /
amocayad vraja-paśūn gopāṃś cāraṇya-vahnitaḥ // BhP_10.26.011 //

āśī-viṣatamāhīndraṃ damitvā vimadaṃ hradāt /
prasahyodvāsya yamunāṃ cakre 'sau nirviṣodakām // BhP_10.26.012 //

dustyajaś cānurāgo 'smin sarveṣāṃ no vrajaukasām /
nanda te tanaye 'smāsu tasyāpy autpattikaḥ katham // BhP_10.26.013 //

kva sapta-hāyano bālaḥ kva mahādri-vidhāraṇam /
tato no jāyate śaṅkā vraja-nātha tavātmaje // BhP_10.26.014 //

BhP_10.26.015/0 śrī-nanda uvāca

śrūyatāṃ me vaco gopā vyetu śaṅkā ca vo 'rbhake /
enam kumāram uddiśya gargo me yad uvāca ha // BhP_10.26.015 //

varṇās trayaḥ kilāsyāsan gṛhṇato 'nu-yugaṃ tanūḥ /
śuklo raktas tathā pīta idānīṃ kṛṣṇatāṃ gataḥ // BhP_10.26.016 //

prāgayaṃ vasudevasya kvacij jātas tavātmajaḥ /
vāsudeva iti śrīmān abhijñāḥ sampracakṣate // BhP_10.26.017 //

bahūni santi nāmāni rūpāṇi ca sutasya te /
guṇa -karmānurūpāṇi tāny ahaṃ veda no janāḥ // BhP_10.26.018 //

eṣa vaḥ śreya ādhāsyad gopa-gokula-nandanaḥ /
anena sarva-durgāṇi yūyam añjas tariṣyatha // BhP_10.26.019 //

purānena vraja-pate sādhavo dasyu-pīḍitāḥ /
arājake rakṣyamāṇā jigyur dasyūn samedhitāḥ // BhP_10.26.020 //

ya etasmin mahā-bhāge prītiṃ kurvanti mānavāḥ /
nārayo 'bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ // BhP_10.26.021 //

tasmān nanda kumāro 'yaṃ nārāyaṇa-samo guṇaiḥ /
śriyā kīrtyānubhāvena tat-karmasu na vismayaḥ // BhP_10.26.022 //

ity addhā māṃ samādiśya garge ca sva-gṛhaṃ gate /
manye nārāyaṇasyāṃśaṃ kṛṣṇam akliṣṭa-kāriṇam // BhP_10.26.023 //

iti nanda-vacaḥ śrutvā garga-gītaṃ taṃ vrajaukasaḥ /
muditā nandam ānarcuḥ kṛṣṇaṃ ca gata-vismayāḥ // BhP_10.26.024 //

deve varṣati yajña-viplava-ruṣā vajrāsma-varṣānilaiḥ $ sīdat-pāla-paśu-striy ātma-śaraṇaṃ dṛṣṭvānukampy utsmayan &amp;

utpāṭyaika-kareṇa śailam abalo līlocchilīndhraṃ yathā % bibhrad goṣṭham apān mahendra-mada-bhit prīyān na indro gavām // BhP_10.26.025* //

BhP_10.27.001/0 śrī-śuka uvāca

govardhane dhṛte śaile āsārād rakṣite vraje /
go-lokād āvrajat kṛṣṇaṃ surabhiḥ śakra eva ca // BhP_10.27.001 //

vivikta upasaṅgamya vrīḍītaḥ kṛta-helanaḥ /
pasparśa pādayor enaṃ kirīṭenārka-varcasā // BhP_10.27.002 //

dṛṣṭa-śrutānubhāvo 'sya kṛṣṇasyāmita-tejasaḥ /
naṣṭa-tri-lokeśa-mada idam āha kṛtāñjaliḥ // BhP_10.27.003 //

BhP_10.27.004/0 indra uvāca

viśuddha-sattvaṃ tava dhāma śāntaṃ tapo-mayaṃ dhvasta-rajas-tamaskam /
māyā-mayo 'yaṃ guṇa-sampravāho na vidyate te grahaṇānubandhaḥ // BhP_10.27.004 //

kuto nu tad-dhetava īśa tat-kṛtā lobhādayo ye 'budha-linga-bhāvāḥ /
tathāpi daṇḍaṃ bhagavān bibharti dharmasya guptyai khala-nigrahāya // BhP_10.27.005 //

pitā gurus tvaṃ jagatām adhīśo duratyayaḥ kāla upātta-daṇḍaḥ /
hitāya cecchā-tanubhiḥ samīhase mānaṃ vidhunvan jagad-īśa-māninām // BhP_10.27.006 //

ye mad-vidhājñā jagad-īśa-māninas tvāṃ vīkṣya kāle 'bhayam āśu tan-madam /
hitvārya-mārgaṃ prabhajanty apasmayā īhā khalānām api te 'nuśāsanam // BhP_10.27.007 //

sa tvaṃ mamaiśvarya-mada-plutasya kṛtāgasas te 'viduṣaḥ prabhāvam /
kṣantuṃ prabho 'thārhasi mūḍha-cetaso maivaṃ punar bhūn matir īśa me 'satī // BhP_10.27.008 //

tavāvatāro 'yam adhokṣajeha bhuvo bharāṇām uru-bhāra-janmanām /
camū-patīnām abhavāya deva bhavāya yuṣmac-caraṇānuvartinām // BhP_10.27.009 //

namas tubhyaṃ bhagavate puruṣāya mahātmane /
vāsudevāya kṛṣṇāya sātvatāṃ pataye namaḥ // BhP_10.27.010 //

svacchandopātta-dehāya viśuddha-jñāna-mūrtaye /
sarvasmai sarva-bījāya sarva-bhūtātmane namaḥ // BhP_10.27.011 //

mayedaṃ bhagavan goṣṭha- nāśāyāsāra-vāyubhiḥ /
ceṣṭitaṃ vihate yajñe māninā tīvra-manyunā // BhP_10.27.012 //

tvayeśānugṛhīto 'smi dhvasta-stambho vṛthodyamaḥ /
īśvaraṃ gurum ātmānaṃ tvām ahaṃ śaraṇaṃ gataḥ // BhP_10.27.013 //

BhP_10.27.014/0 śrī-śuka uvāca

evaṃ saṅkīrtitaḥ kṛṣṇo maghonā bhagavān amum /
megha-gambhīrayā vācā prahasann idam abravīt // BhP_10.27.014 //

BhP_10.27.015/0 śrī-bhagavān uvāca

mayā te 'kāri maghavan makha-bhaṅgo 'nugṛhṇatā /
mad-anusmṛtaye nityaṃ mattasyendra-śriyā bhṛśam // BhP_10.27.015 //

mām aiśvarya-śrī-madāndho daṇḍa pāṇiṃ na paśyati /
taṃ bhraṃśayāmi sampadbhyo yasya cecchāmy anugraham // BhP_10.27.016 //

gamyatāṃ śakra bhadraṃ vaḥ kriyatāṃ me 'nuśāsanam /
sthīyatāṃ svādhikāreṣu yuktair vaḥ stambha-varjitaiḥ // BhP_10.27.017 //

athāha surabhiḥ kṛṣṇam abhivandya manasvinī /
sva-santānair upāmantrya gopa-rūpiṇam īśvaram // BhP_10.27.018 //

BhP_10.27.019/0 surabhir uvāca

kṛṣṇa kṛṣṇa mahā-yogin viśvātman viśva-sambhava /
bhavatā loka-nāthena sa-nāthā vayam acyuta // BhP_10.27.019 //

tvaṃ naḥ paramakaṃ daivaṃ tvaṃ na indro jagat-pate /
bhavāya bhava go-vipra devānāṃ ye ca sādhavaḥ // BhP_10.27.020 //

indraṃ nas tvābhiṣekṣyāmo brahmaṇā coditā vayam /
avatīrṇo 'si viśvātman bhūmer bhārāpanuttaye // BhP_10.27.021 //

BhP_10.27.022/0 śṛī-śuka uvāca

evaṃ kṛṣṇam upāmantrya surabhiḥ payasātmanaḥ /
jalair ākāśa-gaṅgāyā airāvata-karoddhṛtaiḥ // BhP_10.27.022 //

indraḥ surarṣibhiḥ sākaṃ codito deva-mātṛbhiḥ /
abhyasiñcata dāśārhaṃ govinda iti cābhyadhāt // BhP_10.27.023 //

tatrāgatās tumburu-nāradādayo gandharva-vidyādhara-siddha-cāraṇāḥ /
jagur yaśo loka-malāpahaṃ hareḥ surāṅganāḥ sannanṛtur mudānvitāḥ // BhP_10.27.024 //

taṃ tuṣṭuvur deva-nikāya-ketavo hy avākiraṃś cādbhuta-puṣpa-vṛṣṭibhiḥ /
lokāḥ parāṃ nirvṛtim āpnuvaṃs trayo gāvas tadā gām anayan payo-drutām // BhP_10.27.025 //

nānā-rasaughāḥ sarito vṛkṣā āsan madhu-sravāḥ /
akṛṣṭa-pacyauṣadhayo girayo 'bibhran un maṇīn // BhP_10.27.026 //

kṛṣṇe 'bhiṣikta etāni sarvāṇi kuru-nandana /
nirvairāṇy abhavaṃs tāta krūrāṇy api nisargataḥ // BhP_10.27.027 //

iti go-gokula-patiṃ govindam abhiṣicya saḥ /
anujñāto yayau śakro vṛto devādibhir divam // BhP_10.27.028 //

BhP_10.28.001/0 śrī-bādarāyaṇir uvāca

ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
snātuṃ nandas tu kālindyāṃ dvādaśyāṃ jalam āviśat // BhP_10.28.001 //

taṃ gṛhītvānayad bhṛtyo varuṇasyāsuro 'ntikam /
avajñāyāsurīṃ velāṃ praviṣṭam udakaṃ niśi // BhP_10.28.002 //

cukruśus tam apaśyantaḥ kṛṣṇa rāmeti gopakāḥ /
bhagavāṃs tad upaśrutya pitaraṃ varuṇāhṛtam /
tad-antikaṃ gato rājan svānām abhaya-do vibhuḥ // BhP_10.28.003 //

prāptaṃ vīkṣya hṛṣīkeśaṃ loka-pālaḥ saparyayā /
mahatyā pūjayitvāha tad-darśana-mahotsavaḥ // BhP_10.28.004 //

BhP_10.28.005/0 śrī-varuṇa uvāca

adya me nibhṛto deho 'dyaivārtho 'dhigataḥ prabho /
tvat-pāda-bhājo bhagavann avāpuḥ pāram adhvanaḥ // BhP_10.28.005 //

namas tubhyaṃ bhagavate brahmaṇe paramātmane /
na yatra śrūyate māyā loka-sṛṣṭi-vikalpanā // BhP_10.28.006 //

ajānatā māmakena mūḍhenākārya-vedinā /
ānīto 'yaṃ tava pitā tad bhavān kṣantum arhati // BhP_10.28.007 //

mamāpy anugrahaṃ kṛṣṇa kartum arhasy aśeṣa-dṛk /
govinda nīyatām eṣa pitā te pitṛ-vatsala // BhP_10.28.008 //

BhP_10.28.009/0 śrī-śuka uvāca

evaṃ prasāditaḥ kṛṣṇo bhagavān īśvareśvaraḥ /
ādāyāgāt sva-pitaraṃ bandhūnāṃ cāvahan mudam // BhP_10.28.009 //

nandas tv atīndriyaṃ dṛṣṭvā loka-pāla-mahodayam /
kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito 'bravīt // BhP_10.28.010 //

te cautsukya-dhiyo rājan matvā gopās tam īśvaram /
api naḥ sva-gatiṃ sūkṣmām upādhāsyad adhīśvaraḥ // BhP_10.28.011 //

iti svānāṃ sa bhagavān vijñāyākhila-dṛk svayam /
saṅkalpa-siddhaye teṣāṃ kṛpayaitad acintayat // BhP_10.28.012 //

jano vai loka etasminn avidyā-kāma-karmabhiḥ /
uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman // BhP_10.28.013 //

iti sañcintya bhagavān mahā-kāruṇiko hariḥ /
darśayām āsa lokaṃ svaṃ gopānāṃ tamasaḥ param // BhP_10.28.014 //

satyaṃ jñānam anantaṃ yad brahma-jyotiḥ sanātanam /
yad dhi paśyanti munayo guṇāpāye samāhitāḥ // BhP_10.28.015 //

te tu brahma-hradam nītā magnāḥ kṛṣṇena coddhṛtāḥ /
dadṛśur brahmaṇo lokaṃ yatrākrūro 'dhyagāt purā // BhP_10.28.016 //

nandādayas tu taṃ dṛṣṭvā paramānanda-nivṛtāḥ /
kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ su-vismitāḥ // BhP_10.28.017 //

BhP_10.29.001/0 śrī-bādarāyaṇir uvāca

bhagavān api tā rātṛīḥ śāradotphulla-mallikāḥ /
vīkṣya rantuṃ manaś cakre yoga-māyām upāśritaḥ // BhP_10.29.001 //

tadoḍurājaḥ kakubhaḥ karair mukhaṃ prācyā vilimpann aruṇena śantamaiḥ /
sa carṣaṇīnām udagāc chuco mṛjan priyaḥ priyāyā iva dīrgha-darśanaḥ // BhP_10.29.002 //

dṛṣṭvā kumudvantam akhaṇḍa-maṇḍalaṃ $ ramānanābhaṃ nava-kuṅkumāruṇam &amp;

vanaṃ ca tat-komala-gobhī rañjitaṃ % jagau kalaṃ vāma-dṛśāṃ manoharam // BhP_10.29.003* //

niśamya gītāṃ tad anaṅga-vardhanaṃ vraja-striyaḥ kṛṣṇa-gṛhīta-mānasāḥ /
ājagmur anyonyam alakṣitodyamāḥ sa yatra kānto java-lola-kuṇḍalāḥ // BhP_10.29.004 //

duhantyo 'bhiyayuḥ kāścid dohaṃ hitvā samutsukāḥ /
payo 'dhiśritya saṃyāvam anudvāsyāparā yayuḥ // BhP_10.29.005 //

pariveṣayantyas tad dhitvā pāyayantyaḥ śiśūn payaḥ /
śuśrūṣantyaḥ patīn kāścid aśnantyo 'pāsya bhojanam // BhP_10.29.006 //

limpantyaḥ pramṛjantyo 'nyā añjantyaḥ kāśca locane /
vyatyasta-vastrābharaṇāḥ kāścit kṛṣṇāntikaṃ yayuḥ // BhP_10.29.007 //

tā vāryamāṇāḥ patibhiḥ pitṛbhir bhrātṛ-bandhubhiḥ /
govindāpahṛtātmāno na nyavartanta mohitāḥ // BhP_10.29.008 //

antar-gṛha-gatāḥ kāścid gopyo 'labdha-vinirgamāḥ /
kṛṣṇaṃ tad-bhāvanā-yuktā dadhyur mīlita-locanāḥ // BhP_10.29.009 //

duḥsaha-preṣṭha-viraha- tīvra-tāpa-dhutāśubhāḥ /
dhyāna-prāptācyutāśleṣa- nirvṛtyā kṣīṇa-maṅgalāḥ // BhP_10.29.010 //

tam eva paramātmānaṃ jāra-buddhyāpi saṅgatāḥ /
jahur guṇa-mayaṃ dehaṃ sadyaḥ prakṣīṇa-bandhanāḥ // BhP_10.29.011 //

BhP_10.29.012/0 śrī-parīkṣid uvāca

kṛṣṇaṃ viduḥ paraṃ kāntaṃ na tu brahmatayā mune /
guṇa-pravāhoparamas tāsāṃ guṇa-dhiyāṃ katham // BhP_10.29.012 //

BhP_10.29.013/0 śrī-śuka uvāca

uktaṃ purastād etat te caidyaḥ siddhiṃ yathā gataḥ /
dviṣann api hṛṣīkeśaṃ kim utādhokṣaja-priyāḥ // BhP_10.29.013 //

nṛṇāṃ niḥśreyasārthāya vyaktir bhagavato nṛpa /
avyayasyāprameyasya nirguṇasya guṇātmanaḥ // BhP_10.29.014 //

kāmaṃ krodhaṃ bhayaṃ sneham aikyaṃ sauhṛdam eva ca /
nityaṃ harau vidadhato yānti tan-mayatāṃ hi te // BhP_10.29.015 //

na caivaṃ vismayaḥ kāryo bhavatā bhagavaty aje /
yogeśvareśvare kṛṣṇe yata etad vimucyate // BhP_10.29.016 //

tā dṛṣṭvāntikam āyātā bhagavān vraja-yoṣitaḥ /
avadad vadatāṃ śreṣṭho vācaḥ peśair vimohayan // BhP_10.29.017 //

BhP_10.29.018/0 śrī-bhagavān uvāca

svāgataṃ vo mahā-bhāgāḥ priyaṃ kiṃ karavāṇi vaḥ /
vrajasyānāmayaṃ kaccid brūtāgamana-kāraṇam // BhP_10.29.018 //

rajany eṣā ghora-rūpā ghora-sattva-niṣevitā /
pratiyāta vrajaṃ neha stheyaṃ strībhiḥ su-madhyamāḥ // BhP_10.29.019 //

mātaraḥ pitaraḥ putrā bhrātaraḥ patayaś ca vaḥ /
vicinvanti hy apaśyanto mā kṛḍhvaṃ bandhu-sādhvasam // BhP_10.29.020 //

dṛṣṭaṃ vanaṃ kusumitaṃ rākeśa-kara-rañjitam /
yamunānila-līlaijat taru-pallava-śobhitam // BhP_10.29.021 //

tad yāta mā ciraṃ goṣṭhaṃ śuśrūṣadhvaṃ patīn satīḥ /
krandanti vatsā bālāś ca tān pāyayata duhyata // BhP_10.29.022 //

atha vā mad-abhisnehād bhavatyo yantritāśayāḥ /
āgatā hy upapannaṃ vaḥ prīyante mayi jantavaḥ // BhP_10.29.023 //

bhartuḥ śuśrūṣaṇaṃ strīṇāṃ paro dharmo hy amāyayā /
tad-bandhūnāṃ ca kalyāṇaḥ prajānāṃ cānupoṣaṇam // BhP_10.29.024 //

duḥśīlo durbhago vṛddho jaḍo rogy adhano 'pi vā /
patiḥ strībhir na hātavyo lokepsubhir apātakī // BhP_10.29.025 //

asvargyam ayaśasyaṃ ca phalgu kṛcchraṃ bhayāvaham /
jugupsitaṃ ca sarvatra hy aupapatyaṃ kula-striyaḥ // BhP_10.29.026 //

śravaṇād darśanād dhyānān mayi bhāvo 'nukīrtanāt /
na tathā sannikarṣeṇa pratiyāta tato gṛhān // BhP_10.29.027 //

BhP_10.29.028/0 śrī-śuka uvāca

iti vipriyam ākarṇya gopyo govinda-bhāṣitam /
viṣaṇṇā bhagna-saṅkalpāś cintām āpur duratyayām // BhP_10.29.028 //

kṛtvā mukhāny ava śucaḥ śvasanena śuṣyad $ bimbādharāṇi caraṇena bhuvaḥ likhantyaḥ &amp;

asrair upātta-masibhiḥ kuca-kuṅkumāni % tasthur mṛjantya uru-duḥkha-bharāḥ sma tūṣṇīm // BhP_10.29.029* //

preṣṭhaṃ priyetaram iva pratibhāṣamāṇaṃ $ kṛṣṇaṃ tad-artha-vinivartita-sarva-kāmāḥ &

preṣṭhaṃ priyetaram iva pratibhāṣamāṇaṃ $ kṛṣṇaṃ tad-artha-vinivartita-sarva-kāmāḥ &

netre vimṛjya ruditopahate sma kiñcit % saṃrambha-gadgada-giro 'bruvatānuraktāḥ // BhP_10.29.030* //

BhP_10.29.031/0 śrī-gopya ūcuḥ maivaṃ vibho 'rhati bhavān gadituṃ nṛ-śaṃsaṃ $ santyajya sarva-viṣayāṃs tava pāda-mūlam &
maivaṃ vibho 'rhati bhavān gadituṃ nṛ-śaṃsaṃ $ santyajya sarva-viṣayāṃs tava pāda-mūlam &
bhaktā bhajasva duravagraha mā tyajāsmān % devo yathādi-puruṣo bhajate mumukṣūn // BhP_10.29.031* //
yat paty-apatya-suhṛdām anuvṛttir aṅga $ strīṇāṃ sva-dharma iti dharma-vidā tvayoktam &
yat paty-apatya-suhṛdām anuvṛttir aṅga $ strīṇāṃ sva-dharma iti dharma-vidā tvayoktam &
astv evam etad upadeśa-pade tvayīśe % preṣṭho bhavāṃs tanu-bhṛtāṃ kila bandhur ātmā // BhP_10.29.032* //
kurvanti hi tvayi ratiṃ kuśalāḥ sva ātman $ nitya-priye pati-sutādibhir ārti-daiḥ kim &
kurvanti hi tvayi ratiṃ kuśalāḥ sva ātman $ nitya-priye pati-sutādibhir ārti-daiḥ kim &
tan naḥ prasīda parameśvara mā sma chindyā % āśāṃ dhṛtāṃ tvayi cirād aravinda-netra // BhP_10.29.033* //
cittaṃ sukhena bhavatāpahṛtaṃ gṛheṣu $ yan nirviśaty uta karāv api gṛhya-kṛtye &
cittaṃ sukhena bhavatāpahṛtaṃ gṛheṣu $ yan nirviśaty uta karāv api gṛhya-kṛtye &
pādau padaṃ na calatas tava pāda-mūlād % yāmaḥ kathaṃ vrajam atho karavāma kiṃ vā // BhP_10.29.034* //
siñcāṅga nas tvad-adharāmṛta-pūrakeṇa $ hāsāvaloka-kala-gīta-ja-hṛc-chayāgnim &
siñcāṅga nas tvad-adharāmṛta-pūrakeṇa $ hāsāvaloka-kala-gīta-ja-hṛc-chayāgnim &
no ced vayaṃ virahajāgny-upayukta-dehā % dhyānena yāma padayoḥ padavīṃ sakhe te // BhP_10.29.035* //
yarhy ambujākṣa tava pāda-talaṃ ramāyā $ datta-kṣaṇaṃ kvacid araṇya-jana-priyasya &
yarhy ambujākṣa tava pāda-talaṃ ramāyā $ datta-kṣaṇaṃ kvacid araṇya-jana-priyasya &
asprākṣma tat-prabhṛti nānya-samakṣam añjaḥ % sthātuṃs tvayābhiramitā bata pārayāmaḥ // BhP_10.29.036* //
śrīr yat padāmbuja-rajaś cakame tulasyā $ labdhvāpi vakṣasi padaṃ kila bhṛtya-juṣṭam &
śrīr yat padāmbuja-rajaś cakame tulasyā $ labdhvāpi vakṣasi padaṃ kila bhṛtya-juṣṭam &
yasyāḥ sva-vīkṣaṇa utānya-sura-prayāsas % tadvad vayaṃ ca tava pāda-rajaḥ prapannāḥ // BhP_10.29.037* //
tan naḥ prasīda vṛjinārdana te 'nghri-mūlaṃ $ prāptā visṛjya vasatīs tvad-upāsanāśāḥ &
tan naḥ prasīda vṛjinārdana te 'nghri-mūlaṃ $ prāptā visṛjya vasatīs tvad-upāsanāśāḥ &
tvat-sundara-smita-nirīkṣaṇa-tīvra-kāma % taptātmanāṃ puruṣa-bhūṣaṇa dehi dāsyam // BhP_10.29.038* //
vīkṣyālakāvṛta-mukhaṃ tava kuṇdala-śrī $ gaṇḍa-sthalādhara-sudhaṃ hasitāvalokam &
vīkṣyālakāvṛta-mukhaṃ tava kuṇdala-śrī $ gaṇḍa-sthalādhara-sudhaṃ hasitāvalokam &
dattābhayaṃ ca bhuja-daṇḍa-yugaṃ vilokya % vakṣaḥ śriyaika-ramaṇaṃ ca bhavāma dāsyaḥ // BhP_10.29.039* //
kā stry aṅga te kala-padāyata-veṇu-gīta- $ sammohitārya-caritān na calet tri-lokyām &
kā stry aṅga te kala-padāyata-veṇu-gīta- $ sammohitārya-caritān na calet tri-lokyām &
trailokya-saubhagam idaṃ ca nirīkṣya rūpaṃ % yad go-dvija-druma-mṛgāḥ pulakāny abibhran // BhP_10.29.040* //
vyaktaṃ bhavān vraja-bhayārti-haro 'bhijāto $ devo yathādi-puruṣaḥ sura-loka-goptā &
vyaktaṃ bhavān vraja-bhayārti-haro 'bhijāto $ devo yathādi-puruṣaḥ sura-loka-goptā &
tan no nidhehi kara-paṅkajam ārta-bandho % tapta-staneṣu ca śiraḥsu ca kiṅkarīṇām // BhP_10.29.041* // BhP_10.29.042/0 śrī-śuka uvāca

iti viklavitaṃ tāsāṃ śrutvā yogeśvareśvaraḥ /
prahasya sa-dayaṃ gopīr ātmārāmo 'py arīramat // BhP_10.29.042 //

tābhiḥ sametābhir udāra-ceṣṭitaḥ priyekṣaṇotphulla-mukhībhir acyutaḥ /
udāra-hāsa-dvija-kunda-dīdhatir vyarocataiṇāṅka ivoḍubhir vṛtaḥ // BhP_10.29.043 //

upagīyamāna udgāyan vanitā-śata-yūthapaḥ /
mālāṃ bibhrad vaijayantīṃ vyacaran maṇḍayan vanam // BhP_10.29.044 //

nadyāḥ pulinam āviśya gopībhir hima-vālukam /
juṣṭaṃ tat-taralānandi kumudāmoda-vāyunā // BhP_10.29.045 //

bāhu-prasāra-parirambha-karālakoru nīvī-stanālabhana-narma-nakhāgra-pātaiḥ /
kṣvelyāvaloka-hasitair vraja-sundarīṇām uttambhayan rati-patiṃ ramayāṃ cakāra // BhP_10.29.046 //

evaṃ bhagavataḥ kṛṣṇāl labdha-mānā mahātmanaḥ /
ātmānaṃ menire strīṇāṃ māninyo hy adhikaṃ bhuvi // BhP_10.29.047 //

tāsāṃ tat-saubhaga-madaṃ vīkṣya mānaṃ ca keśavaḥ /
praśamāya prasādāya tatraivāntaradhīyata // BhP_10.29.048 //

BhP_10.30.001/0 śrī-śuka uvāca

antarhite bhagavati sahasaiva vrajāṅganāḥ /
atapyaṃs tam acakṣāṇāḥ kariṇya iva yūthapam // BhP_10.30.001 //

gatyānurāga-smita-vibhramekṣitair mano-ramālāpa-vihāra-vibhramaiḥ /
ākṣipta-cittāḥ pramadā ramā-pates tās tā viceṣṭā jagṛhus tad-ātmikāḥ // BhP_10.30.002 //

gati-smita-prekṣaṇa-bhāṣaṇādiṣu priyāḥ priyasya pratirūḍha-mūrtayaḥ /
asāv ahaṃ tv ity abalās tad-ātmikā nyavediṣuḥ kṛṣṇa-vihāra-vibhramāḥ // BhP_10.30.003 //

gāyantya uccair amum eva saṃhatā vicikyur unmattaka-vad vanād vanam /
papracchur ākāśa-vad antaraṃ bahir bhūteṣu santaṃ puruṣaṃ vanaspatīn // BhP_10.30.004 //

dṛṣṭo vaḥ kaccid aśvattha plakṣa nyagrodha no manaḥ /
nanda-sūnur gato hṛtvā prema-hāsāvalokanaiḥ // BhP_10.30.005 //

kaccit kurabakāśoka- nāga-punnāga-campakāḥ /
rāmānujo māninīnām ito darpa-hara-smitaḥ // BhP_10.30.006 //

kaccit tulasi kalyāṇi govinda-caraṇa-priye /
saha tvāli-kulair bibhrad dṛṣṭas te 'ti-priyo 'cyutaḥ // BhP_10.30.007 //

mālaty adarśi vaḥ kaccin mallike jāti-yūthike /
prītiṃ vo janayan yātaḥ kara-sparśena mādhavaḥ // BhP_10.30.008 //

cūta-priyāla-panasāsana-kovidāra jambv-arka-bilva-bakulāmra-kadamba-nīpāḥ /
ye 'nye parārtha-bhavakā yamunopakūlāḥ śaṃsantu kṛṣṇa-padavīṃ rahitātmanāṃ naḥ // BhP_10.30.009 //

kiṃ te kṛtaṃ kṣiti tapo bata keśavāṅghri- $ sparśotsavotpulakitāṅga-nahair vibhāsi &amp;

apy aṅghri-sambhava urukrama-vikramād vā % āho varāha-vapuṣaḥ parirambhaṇena // BhP_10.30.010* //

apy eṇa-patny upagataḥ priyayeha gātrais $ tanvan dṛśāṃ sakhi su-nirvṛtim acyuto vaḥ &

apy eṇa-patny upagataḥ priyayeha gātrais $ tanvan dṛśāṃ sakhi su-nirvṛtim acyuto vaḥ &

kāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥ % kunda-srajaḥ kula-pater iha vāti gandhaḥ // BhP_10.30.011* //

bāhuṃ priyāṃsa upadhāya gṛhīta-padmo $ rāmānujas tulasikāli-kulair madāndhaiḥ &

bāhuṃ priyāṃsa upadhāya gṛhīta-padmo $ rāmānujas tulasikāli-kulair madāndhaiḥ &

anvīyamāna iha vas taravaḥ praṇāmaṃ % kiṃ vābhinandati caran praṇayāvalokaiḥ // BhP_10.30.012* //

pṛcchatemā latā bāhūn apy āśliṣṭā vanaspateḥ /
nūnaṃ tat-karaja-spṛṣṭā bibhraty utpulakāny aho // BhP_10.30.013 //

ity unmatta-vaco gopyaḥ kṛṣṇānveṣaṇa-kātarāḥ /
līlā bhagavatas tās tā hy anucakrus tad-ātmikāḥ // BhP_10.30.014 //

kasyācit pūtanāyantyāḥ kṛṣṇāyanty apibat stanam /
tokayitvā rudaty anyā padāhan śakaṭāyatīm // BhP_10.30.015 //

daityāyitvā jahārānyām eko kṛṣṇārbha-bhāvanām /
riṅgayām āsa kāpy aṅghrī karṣantī ghoṣa-niḥsvanaiḥ // BhP_10.30.016 //

kṛṣṇa-rāmāyite dve tu gopāyantyaś ca kāścana /
vatsāyatīṃ hanti cānyā tatraikā tu bakāyatīm // BhP_10.30.017 //

āhūya dūra-gā yadvat kṛṣṇas tam anuvartatīm /
veṇuṃ kvaṇantīṃ krīḍantīm anyāḥ śaṃsanti sādhv iti // BhP_10.30.018 //

kasyāñcit sva-bhujaṃ nyasya calanty āhāparā nanu /
kṛṣṇo 'haṃ paśyata gatiṃ lalitām iti tan-manāḥ // BhP_10.30.019 //

mā bhaiṣṭa vāta-varṣābhyāṃ tat-trāṇaṃ vihitaṃ maya /
ity uktvaikena hastena yatanty unnidadhe 'mbaram // BhP_10.30.020 //

āruhyaikā padākramya śirasy āhāparāṃ nṛpa /
duṣṭāhe gaccha jāto 'haṃ khalānām nanu daṇḍa-kṛt // BhP_10.30.021 //

tatraikovāca he gopā dāvāgniṃ paśyatolbaṇam /
cakṣūṃṣy āśv apidadhvaṃ vo vidhāsye kṣemam añjasā // BhP_10.30.022 //

baddhānyayā srajā kācit tanvī tatra ulūkhale /
badhnāmi bhāṇḍa-bhettāraṃ haiyaṅgava-muṣaṃ tv iti /
bhītā su-dṛk pidhāyāsyaṃ bheje bhīti-viḍambanam // BhP_10.30.023 //

evaṃ kṛṣṇaṃ pṛcchamānā vrṇdāvana-latās tarūn /
vyacakṣata vanoddeśe padāni paramātmanaḥ // BhP_10.30.024 //

padāni vyaktam etāni nanda-sūnor mahātmanaḥ /
lakṣyante hi dhvajāmbhoja- vajrāṅkuśa-yavādibhiḥ // BhP_10.30.025 //

tais taiḥ padais tat-padavīm anvicchantyo 'grato'balāḥ /
vadhvāḥ padaiḥ su-pṛktāni vilokyārtāḥ samabruvan // BhP_10.30.026 //

kasyāḥ padāni caitāni yātāyā nanda-sūnunā /
aṃsa-nyasta-prakoṣṭhāyāḥ kareṇoḥ kariṇā yathā // BhP_10.30.027 //

anayārādhito nūnaṃ bhagavān harir īśvaraḥ /
yan no vihāya govindaḥ prīto yām anayad rahaḥ // BhP_10.30.028 //

dhanyā aho amī ālyo govindāṅghry-abja-reṇavaḥ /
yān brahmeśau ramā devī dadhur mūrdhny agha-nuttaye // BhP_10.30.029 //

tasyā amūni naḥ kṣobhaṃ kurvanty uccaiḥ padāni yat yaikāpahṛtya gopīnām raho bhunkte 'cyutādharam /
na lakṣyante padāny atra tasyā nūnaṃ tṛṇāṅkuraiḥ khidyat-sujātāṅghri-talām unninye preyasīṃ priyaḥ // BhP_10.30.030 //

imāny adhika-magnāni padāni vahato vadhūm /
gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ /
atrāvaropitā kāntā puṣpa-hetor mahātmanā // BhP_10.30.031 //

atra prasūnāvacayaḥ priyārthe preyasā kṛtaḥ /
prapadākramaṇa ete paśyatāsakale pade // BhP_10.30.032 //

keśa-prasādhanaṃ tv atra kāminyāḥ kāminā kṛtam /
tāni cūḍayatā kāntām upaviṣṭam iha dhruvam // BhP_10.30.033 //

reme tayā cātma-rata ātmārāmo 'py akhaṇḍitaḥ /
kāmināṃ darśayan dainyaṃ strīṇāṃ caiva durātmatām // BhP_10.30.034 //

ity evaṃ darśayantyas tāś cerur gopyo vicetasaḥ /
yāṃ gopīm anayat kṛṣṇo vihāyānyāḥ striyo vane // BhP_10.30.035 //

sā ca mene tadātmānaṃ variṣṭhaṃ sarva-yoṣitām /
hitvā gopīḥ kāma-yānā mām asau bhajate priyaḥ // BhP_10.30.036 //

tato gatvā vanoddeśaṃ dṛptā keśavam abravīt /
na pāraye 'haṃ calituṃ naya māṃ yatra te manaḥ // BhP_10.30.037 //

evam uktaḥ priyām āha skandha āruhyatām iti /
tataś cāntardadhe kṛṣṇaḥ sā vadhūr anvatapyata // BhP_10.30.038 //

hā nātha ramaṇa preṣṭha kvāsi kvāsi mahā-bhuja /
dāsyās te kṛpaṇāyā me sakhe darśaya sannidhim // BhP_10.30.039 //

BhP_10.30.040/0 śrī-śuka uvāca

anvicchantyo bhagavato mārgaṃ gopyo 'vidūritaḥ /
dadṛśuḥ priya-viśleṣān mohitāṃ duḥkhitāṃ sakhīm // BhP_10.30.040 //

tayā kathitam ākarṇya māna-prāptiṃ ca mādhavāt /
avamānaṃ ca daurātmyād vismayaṃ paramaṃ yayuḥ // BhP_10.30.041 //

tato 'viśan vanaṃ candra jyotsnā yāvad vibhāvyate /
tamaḥ praviṣṭam ālakṣya tato nivavṛtuḥ striyaḥ // BhP_10.30.042 //

tan-manaskās tad-alāpās tad-viceṣṭās tad-ātmikāḥ /
tad-guṇān eva gāyantyo nātmagārāṇi sasmaruḥ // BhP_10.30.043 //

punaḥ pulinam āgatya kālindyāḥ kṛṣṇa-bhāvanāḥ /
samavetā jaguḥ kṛṣṇaṃ tad-āgamana-kāṅkṣitāḥ // BhP_10.30.044 //

BhP_10.31.001/0 gopya ūcuḥ

jayati te 'dhikaṃ janmanā vrajaḥ śrayata indirā śaśvad atra hi /
dayita dṛśyatāṃ dikṣu tāvakās tvayi dhṛtāsavas tvāṃ vicinvate // BhP_10.31.001 //

śarad-udāśaye sādhu-jāta-sat- sarasijodara-śrī-muṣā dṛśā /
surata-nātha te 'śulka-dāsikā vara-da nighnato neha kiṃ vadhaḥ // BhP_10.31.002 //

viṣa-jalāpyayād vyāla-rākṣasād varṣa-mārutād vaidyutānalāt /
vṛṣa-mayātmajād viśvato bhayād ṛṣabha te vayaṃ rakṣitā muhuḥ // BhP_10.31.003 //

na khalu gopīkā-nandano bhavān akhila-dehinām antarātma-dṛk /
vikhanasārthito viśva-guptaye sakha udeyivān sātvatāṃ kule // BhP_10.31.004 //

viracitābhayaṃ vṛṣṇi-dhūrya te caraṇam īyuṣāṃ saṃsṛter bhayāt /
kara-saroruhaṃ kānta kāma-daṃ śirasi dhehi naḥ śrī-kara-graham // BhP_10.31.005 //

vraja-janārti-han vīra yoṣitāṃ nija-jana-smaya-dhvaṃsana-smita /
bhaja sakhe bhavat-kiṅkarīḥ sma no jalaruhānanaṃ cāru darśaya // BhP_10.31.006 //

praṇata-dehināṃ pāpa-karṣaṇaṃ tṛṇa-carānugaṃ śrī-niketanam /
phaṇi-phaṇārpitaṃ te padāmbujaṃ kṛṇu kuceṣu naḥ kṛndhi hṛc-chayam // BhP_10.31.007 //

madhurayā girā valgu-vākyayā budha-manojñayā puṣkarekṣaṇa /
vidhi-karīr imā vīra muhyatīr adhara-sīdhunāpyāyayasva naḥ // BhP_10.31.008 //

tava kathāmṛtaṃ tapta-jīvanaṃ kavibhir īḍitaṃ kalmaṣāpaham /
śravaṇa-maṅgalaṃ śrīmad ātataṃ bhuvi gṛṇanti ye bhūri-dā janāḥ // BhP_10.31.009 //

prahasitaṃ priya-prema-vīkṣaṇaṃ viharaṇaṃ ca te dhyāna-maṅgalam /
rahasi saṃvido yā hṛdi spṛśaḥ kuhaka no manaḥ kṣobhayanti hi // BhP_10.31.010 //

calasi yad vrajāc cārayan paśūn nalina-sundaraṃ nātha te padam /
śila-tṛṇāṅkuraiḥ sīdatīti naḥ kalilatāṃ manaḥ kānta gacchati // BhP_10.31.011 //

dina-parikṣaye nīla-kuntalair vanaruhānanaṃ bibhrad āvṛtam /
ghana-rajasvalaṃ darśayan muhur manasi naḥ smaraṃ vīra yacchasi // BhP_10.31.012 //

praṇata-kāma-daṃ padmajārcitaṃ dharaṇi-maṇḍanaṃ dhyeyam āpadi /
caraṇa-paṅkajaṃ śantamaṃ ca te ramaṇa naḥ staneṣv arpayādhi-han // BhP_10.31.013 //

surata-vardhanaṃ śoka-nāśanaṃ svarita-veṇunā suṣṭhu cumbitam /
itara-rāga-vismāraṇaṃ nṛṇāṃ vitara vīra nas te 'dharāmṛtam // BhP_10.31.014 //

aṭati yad bhavān ahni kānanaṃ truṭi yugāyate tvām apaśyatām /
kuṭila-kuntalaṃ śrī-mukhaṃ ca te jaḍa udīkṣatāṃ pakṣma-kṛd dṛśām // BhP_10.31.015 //

pati-sutānvaya-bhrātṛ-bāndhavān ativilaṅghya te 'nty acyutāgatāḥ /
gati-vidas tavodgīta-mohitāḥ kitava yoṣitaḥ kas tyajen niśi // BhP_10.31.016 //

rahasi saṃvidaṃ hṛc-chayodayaṃ prahasitānanaṃ prema-vīkṣaṇam /
bṛhad-uraḥ śriyo vīkṣya dhāma te muhur ati-spṛhā muhyate manaḥ // BhP_10.31.017 //

vraja-vanaukasāṃ vyaktir aṅga te vṛjina-hantry alaṃ viśva-maṅgalam /
tyaja manāk ca nas tvat-spṛhātmanāṃ sva-jana-hṛd-rujāṃ yan niṣūdanam // BhP_10.31.018 //

yat te sujāta-caraṇāmburuhaṃ staneṣu $ bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu &amp;

tenāṭavīm aṭasi tad vyathate na kiṃ svit % kūrpādibhir bhramati dhīr bhavad-āyuṣāṃ naḥ // BhP_10.31.019* //

BhP_10.32.001/0 śrī-śuka uvāca

iti gopyaḥ pragāyantyaḥ pralapantyaś ca citradhā /
ruruduḥ su-svaraṃ rājan kṛṣṇa-darśana-lālasāḥ // BhP_10.32.001 //

tāsām āvirabhūc chauriḥ smayamāna-mukhāmbujaḥ /
pītāmbara-dharaḥ sragvī sākṣān manmatha-manmathaḥ // BhP_10.32.002 //

taṃ vilokyāgataṃ preṣṭhaṃ prīty-utphulla-dṛśo 'balāḥ /
uttasthur yugapat sarvās tanvaḥ prāṇam ivāgatam // BhP_10.32.003 //

kācit karāmbujaṃ śaurer jagṛhe 'ñjalinā mudā /
kācid dadhāra tad-bāhum aṃse candana-bhūṣitam // BhP_10.32.004 //

kācid añjalināgṛhṇāt tanvī tāmbūla-carvitam /
ekā tad-aṅghri-kamalaṃ santaptā stanayor adhāt // BhP_10.32.005 //

ekā bhru-kuṭim ābadhya prema-saṃrambha-vihvalā /
ghnantīvaikṣat kaṭākṣepaiḥ sandaṣṭa-daśana-cchadā // BhP_10.32.006 //

aparānimiṣad-dṛgbhyāṃ juṣāṇā tan-mukhāmbujam /
āpītam api nātṛpyat santas tac-caraṇaṃ yathā // BhP_10.32.007 //

taṃ kācin netra-randhreṇa hṛdi kṛtvā nimīlya ca /
pulakāṅgy upaguhyāste yogīvānanda-samplutā // BhP_10.32.008 //

sarvās tāḥ keśavāloka- paramotsava-nirvṛtāḥ /
jahur viraha-jaṃ tāpaṃ prājñaṃ prāpya yathā janāḥ // BhP_10.32.009 //

tābhir vidhūta-śokābhir bhagavān acyuto vṛtaḥ /
vyarocatādhikaṃ tāta puruṣaḥ śaktibhir yathā // BhP_10.32.010 //

tāḥ samādāya kālindyā nirviśya pulinaṃ vibhuḥ /
vikasat-kunda-mandāra surabhy-anila-ṣaṭpadam // BhP_10.32.011 //

śarac-candrāṃśu-sandoha- dhvasta-doṣā-tamaḥ śivam /
kṛṣṇāyā hasta-taralā cita-komala-vālukam // BhP_10.32.012 //

tad-darśanāhlāda-vidhūta-hṛd-rujo manorathāntaṃ śrutayo yathā yayuḥ /
svair uttarīyaiḥ kuca-kuṅkumāṅkitair acīkḷpann āsanam ātma-bandhave // BhP_10.32.013 //

tatropaviṣṭo bhagavān sa īśvaro yogeśvarāntar-hṛdi kalpitāsanaḥ /
cakāsa gopī-pariṣad-gato 'rcitas trailokya-lakṣmy-eka-padaṃ vapur dadhat // BhP_10.32.014 //

sabhājayitvā tam anaṅga-dīpanaṃ sahāsa-līlekṣaṇa-vibhrama-bhruvā /
saṃsparśanenāṅka-kṛtāṅghri-hastayoḥ saṃstutya īṣat kupitā babhāṣire // BhP_10.32.015 //

BhP_10.32.016/0 śrī-gopya ūcuḥ

bhajato 'nubhajanty eka eka etad-viparyayam /
nobhayāṃś ca bhajanty eka etan no brūhi sādhu bhoḥ // BhP_10.32.016 //

BhP_10.32.017/0 śrī-bhagavān uvāca

mitho bhajanti ye sakhyaḥ svārthaikāntodyamā hi te /
na tatra sauhṛdaṃ dharmaḥ svārthārthaṃ tad dhi nānyathā // BhP_10.32.017 //

bhajanty abhajato ye vai karuṇāḥ pitarau yathā /
dharmo nirapavādo 'tra sauhṛdaṃ ca su-madhyamāḥ // BhP_10.32.018 //

bhajato 'pi na vai kecid bhajanty abhajataḥ kutaḥ /
ātmārāmā hy āpta-kāmā akṛta-jñā guru-druhaḥ // BhP_10.32.019 //

nāhaṃ tu sakhyo bhajato 'pi jantūn bhajāmy amīṣām anuvṛtti-vṛttaye /
yathādhano labdha-dhane vinaṣṭe tac-cintayānyan nibhṛto na veda // BhP_10.32.020 //

evaṃ mad-arthojjhita-loka-veda svānām hi vo mayy anuvṛttaye 'balāḥ /
mayāparokṣaṃ bhajatā tirohitaṃ māsūyituṃ mārhatha tat priyaṃ priyāḥ // BhP_10.32.021 //

na pāraye 'haṃ niravadya-saṃyujāṃ sva-sādhu-kṛtyaṃ vibudhāyuṣāpi vaḥ /
yā mābhajan durjara-geha-śṛṅkhalāḥ saṃvṛścya tad vaḥ pratiyātu sādhunā // BhP_10.32.022 //

BhP_10.33.001/0 śrī-śuka uvāca

itthaṃ bhagavato gopyaḥ śrutvā vācaḥ su-peśalāḥ /
jahur viraha-jaṃ tāpaṃ tad-aṅgopacitāśiṣaḥ // BhP_10.33.001 //

tatrārabhata govindo rāsa-krīḍām anuvrataiḥ /
strī-ratnair anvitaḥ prītair anyonyābaddha-bāhubhiḥ // BhP_10.33.002 //

rāsotsavaḥ sampravṛtto gopī-maṇḍala-maṇḍitaḥ /
yogeśvareṇa kṛṣṇena tāsāṃ madhye dvayor dvayoḥ /
praviṣṭena gṛhītānāṃ kaṇṭhe sva-nikaṭaṃ striyaḥ // BhP_10.33.003_1 //

yaṃ manyeran nabhas tāvad vimāna-śata-saṅkulam /
divaukasāṃ sa-dārāṇām autsukyāpahṛtātmanām // BhP_10.33.003_2 //

tato dundubhayo nedur nipetuḥ puṣpa-vṛṣṭayaḥ /
jagur gandharva-patayaḥ sa-strīkās tad-yaśo 'malam // BhP_10.33.004 //

valayānāṃ nūpurāṇāṃ kiṅkiṇīnāṃ ca yoṣitām /
sa-priyāṇām abhūc chabdas tumulo rāsa-maṇḍale // BhP_10.33.005 //

tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ /
madhye maṇīnāṃ haimānāṃ mahā-marakato yathā // BhP_10.33.006 //

pāda-nyāsair bhuja-vidhutibhiḥ sa-smitair bhrū-vilāsair $ bhajyan madhyaiś cala-kuca-paṭaiḥ kuṇḍalair gaṇḍa-lolaiḥ &amp;

svidyan-mukhyaḥ kavara-rasanāgranthayaḥ kṛṣṇa-vadhvo % gāyantyas taṃ taḍita iva tā megha-cakre virejuḥ // BhP_10.33.007* //

uccair jagur nṛtyamānā rakta-kaṇṭhyo rati-priyāḥ /
kṛṣṇābhimarśa-muditā yad-gītenedam āvṛtam // BhP_10.33.008 //

kācit samaṃ mukundena svara-jātīr amiśritāḥ /
unninye pūjitā tena prīyatā sādhu sādhv iti /
tad eva dhruvam unninye tasyai mānaṃ ca bahv adāt // BhP_10.33.009 //

kācid rāsa-pariśrāntā pārśva-sthasya gadā-bhṛtaḥ /
jagrāha bāhunā skandhaṃ ślathad-valaya-mallikā // BhP_10.33.010 //

tatraikāṃsa-gataṃ bāhuṃ kṛṣṇasyotpala-saurabham /
candanāliptam āghrāya hṛṣṭa-romā cucumba ha // BhP_10.33.011 //

kasyāścin nāṭya-vikṣipta kuṇḍala-tviṣa-maṇḍitam /
gaṇḍaṃ gaṇḍe sandadhatyāḥ prādāt tāmbūla-carvitam // BhP_10.33.012 //

nṛtyatī gāyatī kācit kūjan nūpura-mekhalā /
pārśva-sthācyuta-hastābjaṃ śrāntādhāt stanayoḥ śivam // BhP_10.33.013 //

gopyo labdhvācyutaṃ kāntaṃ śriya ekānta-vallabham /
gṛhīta-kaṇṭhyas tad-dorbhyāṃ gāyantyas tam vijahrire // BhP_10.33.014 //

karṇotpalālaka-viṭaṅka-kapola-gharma- $ vaktra-śriyo valaya-nūpura-ghoṣa-vādyaiḥ &amp;

gopyaḥ samaṃ bhagavatā nanṛtuḥ sva-keśa- % srasta-srajo bhramara-gāyaka-rāsa-goṣṭhyām // BhP_10.33.015* //

evaṃ pariṣvaṅga-karābhimarśa- snigdhekṣaṇoddāma-vilāsa-hāsaiḥ /
reme rameśo vraja-sundarībhir yathārbhakaḥ sva-pratibimba-vibhramaḥ // BhP_10.33.016 //

tad-aṅga-saṅga-pramudākulendriyāḥ keśān dukūlaṃ kuca-paṭṭikāṃ vā /
nāñjaḥ prativyoḍhum alaṃ vraja-striyo visrasta-mālābharaṇāḥ kurūdvaha // BhP_10.33.017 //

kṛṣṇa-vikrīḍitaṃ vīkṣya mumuhuḥ khe-cara-striyaḥ /
kāmārditāḥ śaśāṅkaś ca sa-gaṇo vismito 'bhavat // BhP_10.33.018 //

kṛtvā tāvantam ātmānaṃ yāvatīr gopa-yoṣitaḥ /
reme sa bhagavāṃs tābhir ātmārāmo 'pi līlayā // BhP_10.33.019 //

tāsāṃ rati-vihāreṇa śrāntānāṃ vadanāni saḥ /
prāmṛjat karuṇaḥ premṇā śantamenāṅga pāṇinā // BhP_10.33.020 //

gopyaḥ sphurat-puraṭa-kuṇḍala-kuntala-tviḍ- $ gaṇḍa-śriyā sudhita-hāsa-nirīkṣaṇena &amp;

mānaṃ dadhatya ṛṣabhasya jaguḥ kṛtāni % puṇyāni tat-kara-ruha-sparśa-pramodāḥ // BhP_10.33.021* //

tābhir yutaḥ śramam apohitum aṅga-saṅga- $ ghṛṣṭa-srajaḥ sa kuca-kuṅkuma-rañjitāyāḥ &

tābhir yutaḥ śramam apohitum aṅga-saṅga- $ ghṛṣṭa-srajaḥ sa kuca-kuṅkuma-rañjitāyāḥ &

gandharva-pālibhir anudruta āviśad vāḥ % śrānto gajībhir ibha-rāḍ iva bhinna-setuḥ // BhP_10.33.022* //

so 'mbhasy alaṃ yuvatibhiḥ pariṣicyamānaḥ $ premṇekṣitaḥ prahasatībhir itas tato 'ṅga &

so 'mbhasy alaṃ yuvatibhiḥ pariṣicyamānaḥ $ premṇekṣitaḥ prahasatībhir itas tato 'ṅga &

vaimānikaiḥ kusuma-varṣibhir īdyamāno % reme svayaṃ sva-ratir atra gajendra-līlaḥ // BhP_10.33.023* //

tataś ca kṛṣṇopavane jala-sthala prasūna-gandhānila-juṣṭa-dik-taṭe /
cacāra bhṛṅga-pramadā-gaṇāvṛto yathā mada-cyud dviradaḥ kareṇubhiḥ // BhP_10.33.024 //

evaṃ śaśāṅkāṃśu-virājitā niśāḥ sa satya-kāmo 'nuratābalā-gaṇaḥ /
siṣeva ātmany avaruddha-saurataḥ sarvāḥ śarat-kāvya-kathā-rasāśrayāḥ // BhP_10.33.025 //

BhP_10.33.026/0 śrī-parīkṣid uvāca

saṃsthāpanāya dharmasya praśamāyetarasya ca /
avatīrṇo hi bhagavān aṃśena jagad-īśvaraḥ // BhP_10.33.026 //

sa kathaṃ dharma-setūnāṃ vaktā kartābhirakṣitā /
pratīpam ācarad brahman para-dārābhimarśanam // BhP_10.33.027 //

āpta-kāmo yadu-patiḥ kṛtavān vai jugupsitam /
kim-abhiprāya etan naḥ śaṃśayaṃ chindhi su-vrata // BhP_10.33.028 //

BhP_10.33.029/0 śrī-śuka uvāca

dharma-vyatikramo dṛṣṭa īśvarāṇāṃ ca sāhasam /
tejīyasāṃ na doṣāya vahneḥ sarva-bhujo yathā // BhP_10.33.029 //

naitat samācarej jātu manasāpi hy anīśvaraḥ /
vinaśyaty ācaran mauḍhyād yathārudro 'bdhi-jaṃ viṣam // BhP_10.33.030 //

īśvarāṇāṃ vacaḥ satyaṃ tathaivācaritaṃ kvacit /
teṣāṃ yat sva-vaco-yuktaṃ buddhimāṃs tat samācaret // BhP_10.33.031 //

kuśalācaritenaiṣām iha svārtho na vidyate /
viparyayeṇa vānartho nirahaṅkāriṇāṃ prabho // BhP_10.33.032 //

kim utākhila-sattvānāṃ tiryaṅ-martya-divaukasām /
īśituś ceśitavyānāṃ kuśalākuśalānvayaḥ // BhP_10.33.033 //

yat-pāda-paṅkaja-parāga-niṣeva-tṛptā $ yoga-prabhāva-vidhutākhila-karma-bandhāḥ &amp;

svairaṃ caranti munayo 'pi na nahyamānās % tasyecchayātta-vapuṣaḥ kuta eva bandhaḥ // BhP_10.33.034* //

gopīnāṃ tat-patīnāṃ ca sarveṣām eva dehinām /
yo 'ntaś carati so 'dhyakṣaḥ krīḍaneneha deha-bhāk // BhP_10.33.035 //

anugrahāya bhaktānāṃ mānuṣaṃ deham āsthitaḥ /
bhajate tādṛśīḥ krīḍa yāḥ śrutvā tat-paro bhavet // BhP_10.33.036 //

nāsūyan khalu kṛṣṇāya mohitās tasya māyayā /
manyamānāḥ sva-pārśva-sthān svān svān dārān vrajaukasaḥ // BhP_10.33.037 //

brahma-rātra upāvṛtte vāsudevānumoditāḥ /
anicchantyo yayur gopyaḥ sva-gṛhān bhagavat-priyāḥ // BhP_10.33.038 //

vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ $ śraddhānvito 'nuśṛṇuyād atha varṇayed yaḥ &amp;

bhaktiṃ parāṃ bhagavati pratilabhya kāmaṃ % hṛd-rogam āśv apahinoty acireṇa dhīraḥ // BhP_10.33.039* //

BhP_10.34.001/0 śrī-śuka uvāca

ekadā deva-yātrāyāṃ gopālā jāta-kautukāḥ /
anobhir anaḍud-yuktaiḥ prayayus te 'mbikā-vanam // BhP_10.34.001 //

tatra snātvā sarasvatyāṃ devaṃ paśu-patiṃ vibhum /
ānarcur arhaṇair bhaktyā devīṃ ca ṇṛpate 'mbikām // BhP_10.34.002 //

gāvo hiraṇyaṃ vāsāṃsi madhu madhv-annam ādṛtāḥ /
brāhmaṇebhyo daduḥ sarve devo naḥ prīyatām iti // BhP_10.34.003 //

ūṣuḥ sarasvatī-tīre jalaṃ prāśya yata-vratāḥ /
rajanīṃ tāṃ mahā-bhāgā nanda-sunandakādayaḥ // BhP_10.34.004 //

kaścin mahān ahis tasmin vipine 'ti-bubhukṣitaḥ /
yadṛcchayāgato nandaṃ śayānam ura-go 'grasīt // BhP_10.34.005 //

sa cukrośāhinā grastaḥ kṛṣṇa kṛṣṇa mahān ayam /
sarpo māṃ grasate tāta prapannaṃ parimocaya // BhP_10.34.006 //

tasya cākranditaṃ śrutvā gopālāḥ sahasotthitāḥ /
grastaṃ ca dṛṣṭvā vibhrāntāḥ sarpaṃ vivyadhur ulmukaiḥ // BhP_10.34.007 //

alātair dahyamāno 'pi nāmuñcat tam uraṅgamaḥ /
tam aspṛśat padābhyetya bhagavān sātvatāṃ patiḥ // BhP_10.34.008 //

sa vai bhagavataḥ śrīmat pāda-sparśa-hatāśubhaḥ /
bheje sarpa-vapur hitvā rūpaṃ vidyādharārcitam // BhP_10.34.009 //

tam apṛcchad dhṛṣīkeśaḥ praṇataṃ samavasthitam /
dīpyamānena vapuṣā puruṣaṃ hema-mālinam // BhP_10.34.010 //

ko bhavān parayā lakṣmyā rocate 'dbhuta-darśanaḥ /
kathaṃ jugupsitām etāṃ gatiṃ vā prāpito 'vaśaḥ // BhP_10.34.011 //

BhP_10.34.012/0 sarpa uvāca

ahaṃ vidyādharaḥ kaścit sudarśana iti śrutaḥ /
śriyā svarūpa-sampattyā vimānenācaran diśaḥ // BhP_10.34.012 //

ṛṣīn virūpāṅgirasaḥ prāhasaṃ rūpa-darpitaḥ /
tair imāṃ prāpito yoniṃ pralabdhaiḥ svena pāpmanā // BhP_10.34.013 //

śāpo me 'nugrahāyaiva kṛtas taiḥ karuṇātmabhiḥ /
yad ahaṃ loka-guruṇā padā spṛṣṭo hatāśubhaḥ // BhP_10.34.014 //

taṃ tvāhaṃ bhava-bhītānāṃ prapannānāṃ bhayāpaham /
āpṛcche śāpa-nirmuktaḥ pāda-sparśād amīva-han // BhP_10.34.015 //

prapanno 'smi mahā-yogin mahā-puruṣa sat-pate /
anujānīhi māṃ deva sarva-lokeśvareśvara // BhP_10.34.016 //

brahma-daṇḍād vimukto 'haṃ sadyas te 'cyuta darśanāt /
yan-nāma gṛhṇann akhilān śrotṝn ātmānam eva ca /
sadyaḥ punāti kiṃ bhūyas tasya spṛṣṭaḥ padā hi te // BhP_10.34.017 //

ity anujñāpya dāśārhaṃ parikramyābhivandya ca /
sudarśano divaṃ yātaḥ kṛcchrān nandaś ca mocitaḥ // BhP_10.34.018 //

niśāmya kṛṣṇasya tad ātma-vaibhavaṃ $ vrajaukaso vismita-cetasas tataḥ &amp;

samāpya tasmin niyamaṃ punar vrajaṃ % ṇṛpāyayus tat kathayanta ādṛtāḥ // BhP_10.34.019* //

kadācid atha govindo rāmaś cādbhuta-vikramaḥ /
vijahratur vane rātryāṃ madhya-gau vraja-yoṣitām // BhP_10.34.020 //

upagīyamānau lalitaṃ strī-janair baddha-sauhṛdaiḥ /
sv-alaṅkṛtānuliptāṅgau sragvinau virajo-'mbarau // BhP_10.34.021 //

niśā-mukhaṃ mānayantāv uditoḍupa-tārakam /
mallikā-gandha-mattāli- juṣṭaṃ kumuda-vāyunā // BhP_10.34.022 //

jagatuḥ sarva-bhūtānāṃ manaḥ-śravaṇa-maṅgalam /
tau kalpayantau yugapat svara-maṇḍala-mūrcchitam // BhP_10.34.023 //

gopyas tad-gītam ākarṇya mūrcchitā nāvidan nṛpa /
sraṃsad-dukūlam ātmānaṃ srasta-keśa-srajaṃ tataḥ // BhP_10.34.024 //

evaṃ vikrīḍatoḥ svairaṃ gāyatoḥ sampramatta-vat /
śaṅkhacūḍa iti khyāto dhanadānucaro 'bhyagāt // BhP_10.34.025 //

tayor nirīkṣato rājaṃs tan-nāthaṃ pramadā-janam /
krośantaṃ kālayām āsa diśy udīcyām aśaṅkitaḥ // BhP_10.34.026 //

krośantaṃ kṛṣṇa rāmeti vilokya sva-parigraham /
yathā gā dasyunā grastā bhrātarāv anvadhāvatām // BhP_10.34.027 //

mā bhaiṣṭety abhayārāvau śāla-hastau tarasvinau /
āsedatus taṃ tarasā tvaritaṃ guhyakādhamam // BhP_10.34.028 //

sa vīkṣya tāv anuprāptau kāla-mṛtyū ivodvijan /
viṣṛjya strī-janaṃ mūḍhaḥ prādravaj jīvitecchayā // BhP_10.34.029 //

tam anvadhāvad govindo yatra yatra sa dhāvati /
jihīrṣus tac-chiro-ratnaṃ tasthau rakṣan striyo balaḥ // BhP_10.34.030 //

avidūra ivābhyetya śiras tasya durātmanaḥ /
jahāra muṣṭinaivāṅga saha-cūḍa-maṇiṃ vibhuḥ // BhP_10.34.031 //

śaṅkhacūḍaṃ nihatyaivaṃ maṇim ādāya bhāsvaram /
agrajāyādadāt prītyā paśyantīnāṃ ca yoṣitām // BhP_10.34.032 //

BhP_10.35.001/0 śrī-śuka uvāca

gopyaḥ kṛṣṇe vanaṃ yāte tam anudruta-cetasaḥ /
kṛṣṇa-līlāḥ pragāyantyo ninyur duḥkhena vāsarān // BhP_10.35.001 //

BhP_10.35.002/0 śrī-gopya ūcuḥ

vāma-bāhu-kṛta-vāma-kapolo valgita-bhrur adharārpita-veṇum /
komalāṅgulibhir āśrita-mārgaṃ gopya īrayati yatra mukundaḥ // BhP_10.35.002 //

vyoma-yāna-vanitāḥ saha siddhair vismitās tad upadhārya sa-lajjāḥ /
kāma-mārgaṇa-samarpita-cittāḥ kaśmalaṃ yayur apasmṛta-nīvyaḥ // BhP_10.35.003 //

hanta citram abalāḥ śṛṇutedaṃ hāra-hāsa urasi sthira-vidyut /
nanda-sūnur ayam ārta-janānāṃ narma-do yarhi kūjita-veṇuḥ // BhP_10.35.004 //

vṛndaśo vraja-vṛṣā mṛga-gāvo veṇu-vādya-hṛta-cetasa ārāt /
danta-daṣṭa-kavalā dhṛta-karṇā nidritā likhita-citram ivāsan // BhP_10.35.005 //

barhiṇa-stabaka-dhātu-palāśair baddha-malla-paribarha-viḍambaḥ /
karhicit sa-bala āli sa gopair gāḥ samāhvayati yatra mukundaḥ // BhP_10.35.006 //

tarhi bhagna-gatayaḥ sarito vai tat-padāmbuja-rajo 'nila-nītam /
spṛhayatīr vayam ivābahu-puṇyāḥ prema-vepita-bhujāḥ stimitāpaḥ // BhP_10.35.007 //

anucaraiḥ samanuvarṇita-vīrya ādi-pūruṣa ivācala-bhūtiḥ /
vana-caro giri-taṭeṣu carantīr veṇunāhvayati gāḥ sa yadā hi // BhP_10.35.008 //

vana-latās tarava ātmani viṣṇuṃ vyañjayantya iva puṣpa-phalāḍhyāḥ /
praṇata-bhāra-viṭapā madhu-dhārāḥ prema-hṛṣṭa-tanavo vavṛṣuḥ sma // BhP_10.35.009 //

darśanīya-tilako vana-mālā- divya-gandha-tulasī-madhu-mattaiḥ /
ali-kulair alaghu gītām abhīṣṭam ādriyan yarhi sandhita-veṇuḥ // BhP_10.35.010 //

sarasi sārasa-haṃsa-vihaṅgāś cāru-gītā-hṛta-cetasa etya /
harim upāsata te yata-cittā hanta mīlita-dṛśo dhṛta-maunāḥ // BhP_10.35.011 //

saha-balaḥ srag-avataṃsa-vilāsaḥ sānuṣu kṣiti-bhṛto vraja-devyaḥ /
harṣayan yarhi veṇu-raveṇa jāta-harṣa uparambhati viśvam // BhP_10.35.012 //

mahad-atikramaṇa-śaṅkita-cetā manda-mandam anugarjati meghaḥ /
suhṛdam abhyavarṣat sumanobhiś chāyayā ca vidadhat pratapatram // BhP_10.35.013 //

vividha-gopa-caraṇeṣu vidagdho veṇu-vādya urudhā nija-śikṣāḥ /
tava sutaḥ sati yadādhara-bimbe datta-veṇur anayat svara-jātīḥ // BhP_10.35.014 //

savanaśas tad upadhārya sureśāḥ śakra-śarva-parameṣṭhi-purogāḥ /
kavaya ānata-kandhara-cittāḥ kaśmalaṃ yayur aniścita-tattvāḥ // BhP_10.35.015 //

nija-padābja-dalair dhvaja-vajra nīrajāṅkuśa-vicitra-lalāmaiḥ /
vraja-bhuvaḥ śamayan khura-todaṃ varṣma-dhurya-gatir īḍita-veṇuḥ // BhP_10.35.016 //

vrajati tena vayaṃ sa-vilāsa vīkṣaṇārpita-manobhava-vegāḥ /
kuja-gatiṃ gamitā na vidāmaḥ kaśmalena kavaraṃ vasanaṃ vā // BhP_10.35.017 //

maṇi-dharaḥ kvacid āgaṇayan gā mālayā dayita-gandha-tulasyāḥ /
praṇayino 'nucarasya kadāṃse prakṣipan bhujam agāyata yatra // BhP_10.35.018 //

kvaṇita-veṇu-rava-vañcita-cittāḥ kṛṣṇam anvasata kṛṣṇa-gṛhiṇyaḥ /
guṇa-gaṇārṇam anugatya hariṇyo gopikā iva vimukta-gṛhāśāḥ // BhP_10.35.019 //

kunda-dāma-kṛta-kautuka-veṣo gopa-godhana-vṛto yamunāyām /
nanda-sūnur anaghe tava vatso narma-daḥ praṇayiṇāṃ vijahāra // BhP_10.35.020 //

manda-vāyur upavāty anakūlaṃ mānayan malayaja-sparśena /
vandinas tam upadeva-gaṇā ye vādya-gīta-balibhiḥ parivavruḥ // BhP_10.35.021 //

vatsalo vraja-gavāṃ yad aga-dhro vandyamāna-caraṇaḥ pathi vṛddhaiḥ /
kṛtsna-go-dhanam upohya dinānte gīta-veṇur anugeḍita-kīrtiḥ // BhP_10.35.022 //

utsavaṃ śrama-rucāpi dṛśīnām unnayan khura-rajaś-churita-srak /
ditsayaiti suhṛd-āsiṣa eṣa devakī-jaṭhara-bhūr uḍu-rājaḥ // BhP_10.35.023 //

mada-vighūrṇita-locana īṣat māna-daḥ sva-suhṛdāṃ vana-mālī /
badara-pāṇḍu-vadano mṛdu-gaṇḍaṃ maṇḍayan kanaka-kuṇḍala-lakṣmyā // BhP_10.35.024 //

yadu-patir dvirada-rāja-vihāro yāminī-patir ivaiṣa dinānte /
mudita-vaktra upayāti durantaṃ mocayan vraja-gavāṃ dina-tāpam // BhP_10.35.025 //

BhP_10.35.026/0 śrī-śuka uvāca

evaṃ vraja-striyo rājan kṛṣṇa-līlānugāyatīḥ /
remire 'haḥsu tac-cittās tan-manaskā mahodayāḥ // BhP_10.35.026 //

BhP_10.36.001/0 śrī bādarāyaṇir uvāca

atha tarhy āgato goṣṭham ariṣṭo vṛṣabhāsuraḥ /
mahīm mahā-kakut-kāyaḥ kampayan khura-vikṣatām // BhP_10.36.001 //

rambhamāṇaḥ kharataraṃ padā ca vilikhan mahīm /
udyamya pucchaṃ vaprāṇi viṣāṇāgreṇa coddharan /
kiñcit kiñcic chakṛn muñcan mūtrayan stabdha-locanaḥ // BhP_10.36.002 //

yasya nirhrāditenāṅga niṣṭhureṇa gavāṃ nṛṇām /
patanty akālato garbhāḥ sravanti sma bhayena vai // BhP_10.36.003 //

nirviśanti ghanā yasya kakudy acala-śaṅkayā /
taṃ tīkṣṇa-śṛṅgam udvīkṣya gopyo gopāś ca tatrasuḥ // BhP_10.36.004 //

paśavo dudruvur bhītā rājan santyajya go-kulam /
kṛṣṇa kṛṣṇeti te sarve govindaṃ śaraṇaṃ yayuḥ // BhP_10.36.005 //

bhagavān api tad vīkṣya go-kulaṃ bhaya-vidrutam /
mā bhaiṣṭeti girāśvāsya vṛṣāsuram upāhvayat // BhP_10.36.006 //

gopālaiḥ paśubhir manda trāsitaiḥ kim asattama /
mayi śāstari duṣṭānāṃ tvad-vidhānāṃ durātmanām // BhP_10.36.007 //

ity āsphotyācyuto 'riṣṭaṃ tala-śabdena kopayan /
sakhyur aṃse bhujābhogaṃ prasāryāvasthito hariḥ // BhP_10.36.008 //

so 'py evaṃ kopito 'riṣṭaḥ khureṇāvanim ullikhan /
udyat-puccha-bhraman-meghaḥ kruddhaḥ kṛṣṇam upādravat // BhP_10.36.009 //

agra-nyasta-viṣāṇāgraḥ stabdhāsṛg-locano 'cyutam /
kaṭākṣipyādravat tūrṇam indra-mukto 'śanir yathā // BhP_10.36.010 //

gṛhītvā śṛṅgayos taṃ vā aṣṭādaśa padāni saḥ /
pratyapovāha bhagavān gajaḥ prati-gajaṃ yathā // BhP_10.36.011 //

so 'paviddho bhagavatā punar utthāya satvaram /
āpatat svinna-sarvāṅgo niḥśvasan krodha-mūrcchitaḥ // BhP_10.36.012 //

tam āpatantaṃ sa nigṛhya śṛṅgayoḥ padā samākramya nipātya bhū-tale /
niṣpīḍayām āsa yathārdram ambaraṃ kṛtvā viṣāṇena jaghāna so 'patat // BhP_10.36.013 //

asṛg vaman mūtra-śakṛt samutsṛjan kṣipaṃś ca pādān anavasthitekṣaṇaḥ /
jagāma kṛcchraṃ nirṛter atha kṣayaṃ puṣpaiḥ kiranto harim īḍire surāḥ // BhP_10.36.014 //

evaṃ kukudminaṃ hatvā stūyamānaḥ dvijātibhiḥ /
viveśa goṣṭhaṃ sa-balo gopīnāṃ nayanotsavaḥ // BhP_10.36.015 //

ariṣṭe nihate daitye kṛṣṇenādbhuta-karmaṇā /
kaṃsāyāthāha bhagavān nārado deva-darśanaḥ // BhP_10.36.016 //

yaśodāyāḥ sutāṃ kanyāṃ devakyāḥ kṛṣṇam eva ca /
rāmaṃ ca rohiṇī-putraṃ vasudevena bibhyatā /
nyastau sva-mitre nande vai yābhyāṃ te puruṣā hatāḥ // BhP_10.36.017 //

niśamya tad bhoja-patiḥ kopāt pracalitendriyaḥ /
niśātam asim ādatta vasudeva-jighāṃsayā // BhP_10.36.018 //

nivārito nāradena tat-sutau mṛtyum ātmanaḥ /
jñātvā loha-mayaiḥ pāśair babandha saha bhāryayā // BhP_10.36.019 //

pratiyāte tu devarṣau kaṃsa ābhāṣya keśinam /
preṣayām āsa hanyetāṃ bhavatā rāma-keśavau // BhP_10.36.020 //

tato muṣṭika-cāṇūra śala-tośalakādikān /
amātyān hastipāṃś caiva samāhūyāha bhoja-rāṭ // BhP_10.36.021 //

bho bho niśamyatām etad vīra-cāṇūra-muṣṭikau /
nanda-vraje kilāsāte sutāv ānakadundubheḥ // BhP_10.36.022 //

rāma-kṛṣṇau tato mahyaṃ mṛtyuḥ kila nidarśitaḥ /
bhavadbhyām iha samprāptau hanyetāṃ malla-līlayā // BhP_10.36.023 //

mañcāḥ kriyantāṃ vividhā malla-raṅga-pariśritāḥ /
paurā jānapadāḥ sarve paśyantu svaira-saṃyugam // BhP_10.36.024 //

mahāmātra tvayā bhadra raṅga-dvāry upanīyatām /
dvipaḥ kuvalayāpīḍo jahi tena mamāhitau // BhP_10.36.025 //

ārabhyatāṃ dhanur-yāgaś caturdaśyāṃ yathā-vidhi /
viśasantu paśūn medhyān bhūta-rājāya mīḍhuṣe // BhP_10.36.026 //

ity ājñāpyārtha-tantra-jña āhūya yadu-puṅgavam /
gṛhītvā pāṇinā pāṇiṃ tato 'krūram uvāca ha // BhP_10.36.027 //

bho bho dāna-pate mahyaṃ kriyatāṃ maitram ādṛtaḥ /
nānyas tvatto hitatamo vidyate bhoja-vṛṣṇiṣu // BhP_10.36.028 //

atas tvām āśritaḥ saumya kārya-gaurava-sādhanam /
yathendro viṣṇum āśritya svārtham adhyagamad vibhuḥ // BhP_10.36.029 //

gaccha nanda-vrajaṃ tatra sutāv ānakadundubheḥ /
āsāte tāv ihānena rathenānaya mā ciram // BhP_10.36.030 //

nisṛṣṭaḥ kila me mṛtyur devair vaikuṇṭha-saṃśrayaiḥ /
tāv ānaya samaṃ gopair nandādyaiḥ sābhyupāyanaiḥ // BhP_10.36.031 //

ghātayiṣya ihānītau kāla-kalpena hastinā /
yadi muktau tato mallair ghātaye vaidyutopamaiḥ // BhP_10.36.032 //

tayor nihatayos taptān vasudeva-purogamān /
tad-bandhūn nihaniṣyāmi vṛṣṇi-bhoja-daśārhakān // BhP_10.36.033 //

ugrasenaṃ ca pitaraṃ sthaviraṃ rājya-kāmukaṃ /
tad-bhrātaraṃ devakaṃ ca ye cānye vidviṣo mama // BhP_10.36.034 //

tataś caiṣā mahī mitra bhavitrī naṣṭa-kaṇṭakā /
jarāsandho mama gurur dvivido dayitaḥ sakhā // BhP_10.36.035 //

śambaro narako bāṇo mayy eva kṛta-sauhṛdāḥ /
tair ahaṃ sura-pakṣīyān hatvā bhokṣye mahīṃ nṛpān // BhP_10.36.036 //

etaj jñātvānaya kṣipraṃ rāma-kṛṣṇāv ihārbhakau /
dhanur-makha-nirīkṣārthaṃ draṣṭuṃ yadu-pura-śriyam // BhP_10.36.037 //

BhP_10.36.038/0 śrī-akrūra uvāca

rājan manīṣitaṃ sadhryak tava svāvadya-mārjanam /
siddhy-asiddhyoḥ samaṃ kuryād daivaṃ hi phala-sādhanam // BhP_10.36.038 //

manorathān karoty uccair jano daiva-hatān api /
yujyate harṣa-śokābhyāṃ tathāpy ājñāṃ karomi te // BhP_10.36.039 //

BhP_10.36.040/0 śrī-śuka uvāca

evam ādiśya cākrūraṃ mantriṇaś ca viṣṛjya saḥ /
praviveśa gṛhaṃ kaṃsas tathākrūraḥ svam ālayam // BhP_10.36.040 //

BhP_10.37.001/0 śrī-śuka uvāca keśī tu kaṃsa-prahitaḥ khurair mahīṃ $ mahā-hayo nirjarayan mano-javaḥ &
keśī tu kaṃsa-prahitaḥ khurair mahīṃ $ mahā-hayo nirjarayan mano-javaḥ &
saṭāvadhūtābhra-vimāna-saṅkulaṃ % kurvan nabho heṣita-bhīṣitākhilaḥ // BhP_10.37.001* //
taṃ trāsayantaṃ bhagavān sva-gokulaṃ $ tad-dheṣitair vāla-vighūrṇitāmbudam &
taṃ trāsayantaṃ bhagavān sva-gokulaṃ $ tad-dheṣitair vāla-vighūrṇitāmbudam &
ātmānam ājau mṛgayantam agra-ṇīr % upāhvayat sa vyanadan mṛgendra-vat // BhP_10.37.002* //
sa taṃ niśāmyābhimukho makhena khaṃ $ pibann ivābhyadravad aty-amarṣaṇaḥ &
sa taṃ niśāmyābhimukho makhena khaṃ $ pibann ivābhyadravad aty-amarṣaṇaḥ &
jaghāna padbhyām aravinda-locanaṃ % durāsadaś caṇḍa-javo duratyayaḥ // BhP_10.37.003* //

tad vañcayitvā tam adhokṣajo ruṣā pragṛhya dorbhyāṃ parividhya pādayoḥ /
sāvajñam utsṛjya dhanuḥ-śatāntare yathoragaṃ tārkṣya-suto vyavasthitaḥ // BhP_10.37.004 //

saḥ labdha-saṃjñaḥ punar utthito ruṣā $ vyādāya keśī tarasāpatad dharim &amp;

so 'py asya vaktre bhujam uttaraṃ smayan % praveśayām āsa yathoragaṃ bile // BhP_10.37.005* //

dantā nipetur bhagavad-bhuja-spṛśas $ te keśinas tapta-maya-spṛśo yathā &

dantā nipetur bhagavad-bhuja-spṛśas $ te keśinas tapta-maya-spṛśo yathā &

bāhuś ca tad-deha-gato mahātmano % yathāmayaḥ saṃvavṛdhe upekṣitaḥ // BhP_10.37.006* //

samedhamānena sa kṛṣṇa-bāhunā niruddha-vāyuś caraṇāṃś ca vikṣipan /
prasvinna-gātraḥ parivṛtta-locanaḥ papāta laṇḍaṃ visṛjan kṣitau vyasuḥ // BhP_10.37.007 //

tad-dehataḥ karkaṭikā-phalopamād vyasor apākṛṣya bhujaṃ mahā-bhujaḥ /
avismito 'yatna-hatārikaḥ suraiḥ prasūna-varṣair varṣadbhir īḍitaḥ // BhP_10.37.008 //

devarṣir upasaṅgamya bhāgavata-pravaro nṛpa /
kṛṣṇam akliṣṭa-karmāṇaṃ rahasy etad abhāṣata // BhP_10.37.009 //

kṛṣṇa kṛṣṇāprameyātman yogeśa jagad-īśvara /
vāsudevākhilāvāsa sātvatāṃ pravara prabho // BhP_10.37.010 //

tvam ātmā sarva-bhūtānām eko jyotir ivaidhasām /
gūḍho guhā-śayaḥ sākṣī mahā-puruṣa īśvaraḥ // BhP_10.37.011 //

ātmanātmāśrayaḥ pūrvaṃ māyayā sasṛje guṇān /
tair idaṃ satya-saṅkalpaḥ sṛjasy atsy avasīśvaraḥ // BhP_10.37.012 //

sa tvaṃ bhūdhara-bhūtānāṃ daitya-pramatha-rakṣasām /
avatīrṇo vināśāya sādhunāṃ rakṣaṇāya ca // BhP_10.37.013 //

diṣṭyā te nihato daityo līlayāyaṃ hayākṛtiḥ /
yasya heṣita-santrastās tyajanty animiṣā divam // BhP_10.37.014 //

cāṇūraṃ muṣṭikaṃ caiva mallān anyāṃś ca hastinam /
kaṃsaṃ ca nihataṃ drakṣye paraśvo 'hani te vibho // BhP_10.37.015 //

tasyānu śaṅkha-yavana- murāṇāṃ narakasya ca /
pārijātāpaharaṇam indrasya ca parājayam // BhP_10.37.016 //

udvāhaṃ vīra-kanyānāṃ vīrya-śulkādi-lakṣaṇam /
nṛgasya mokṣaṇaṃ śāpād dvārakāyāṃ jagat-pate // BhP_10.37.017 //

syamantakasya ca maṇer ādānaṃ saha bhāryayā /
mṛta-putra-pradānaṃ ca brāhmaṇasya sva-dhāmataḥ // BhP_10.37.018 //

pauṇḍrakasya vadhaṃ paścāt kāśi-puryāś ca dīpanam /
dantavakrasya nidhanaṃ caidyasya ca mahā-kratau // BhP_10.37.019 //

yāni cānyāni vīryāṇi dvārakām āvasan bhavān /
kartā drakṣyāmy ahaṃ tāni geyāni kavibhir bhuvi // BhP_10.37.020 //

atha te kāla-rūpasya kṣapayiṣṇor amuṣya vai /
akṣauhiṇīnāṃ nidhanaṃ drakṣyāmy arjuna-sāratheḥ // BhP_10.37.021 //

viśuddha-vijñāna-ghanaṃ sva-saṃsthayā $ samāpta-sarvārtham amogha-vāñchitam &amp;

sva-tejasā nitya-nivṛtta-māyā- % guṇa-pravāhaṃ bhagavantam īmahi // BhP_10.37.022* //

tvām īśvaraṃ svāśrayam ātma-māyayā vinirmitāśeṣa-viśeṣa-kalpanam /
krīḍārtham adyātta-manuṣya-vigrahaṃ nato 'smi dhuryaṃ yadu-vṛṣṇi-sātvatām // BhP_10.37.023 //

BhP_10.37.024/0 śrī-śuka uvāca

evaṃ yadu-patiṃ kṛṣṇaṃ bhāgavata-pravaro muniḥ /
praṇipatyābhyanujñāto yayau tad-darśanotsavaḥ // BhP_10.37.024 //

bhagavān api govindo hatvā keśinam āhave /
paśūn apālayat pālaiḥ prītair vraja-sukhāvahaḥ // BhP_10.37.025 //

ekadā te paśūn pālāś cārayanto 'dri-sānuṣu /
cakrur nilāyana-krīḍāś cora-pālāpadeśataḥ // BhP_10.37.026 //

tatrāsan katicic corāḥ pālāś ca katicin nṛpa /
meṣāyitāś ca tatraike vijahrur akuto-bhayāḥ // BhP_10.37.027 //

maya-putro mahā-māyo vyomo gopāla-veṣa-dhṛk /
meṣāyitān apovāha prāyaś corāyito bahūn // BhP_10.37.028 //

giri-daryāṃ vinikṣipya nītaṃ nītaṃ mahāsuraḥ /
śilayā pidadhe dvāraṃ catuḥ-pañcāvaśeṣitāḥ // BhP_10.37.029 //

tasya tat karma vijñāya kṛṣṇaḥ śaraṇa-daḥ satām /
gopān nayantaṃ jagrāha vṛkaṃ harir ivaujasā // BhP_10.37.030 //

sa nijaṃ rūpam āsthāya girīndra-sadṛśaṃ balī /
icchan vimoktum ātmānaṃ nāśaknod grahaṇāturaḥ // BhP_10.37.031 //

taṃ nigṛhyācyuto dorbhyāṃ pātayitvā mahī-tale /
paśyatāṃ divi devānāṃ paśu-māram amārayat // BhP_10.37.032 //

guhā-pidhānaṃ nirbhidya gopān niḥsārya kṛcchrataḥ /
stūyamānaḥ surair gopaiḥ praviveśa sva-gokulam // BhP_10.37.033 //

BhP_10.38.001/0 śrī-śuka uvāca

akrūro 'pi ca tāṃ rātriṃ madhu-puryāṃ mahā-matiḥ /
uṣitvā ratham āsthāya prayayau nanda-gokulam // BhP_10.38.001 //

gacchan pathi mahā-bhāgo bhagavaty ambujekṣaṇe /
bhaktiṃ parām upagata evam etad acintayat // BhP_10.38.002 //

kiṃ mayācaritaṃ bhadraṃ kiṃ taptaṃ paramaṃ tapaḥ /
kiṃ vāthāpy arhate dattaṃ yad drakṣyāmy adya keśavam // BhP_10.38.003 //

mamaitad durlabhaṃ manya uttamaḥ-śloka-darśanam /
viṣayātmano yathā brahma- kīrtanaṃ śūdra-janmanaḥ // BhP_10.38.004 //

maivaṃ mamādhamasyāpi syād evācyuta-darśanam /
hriyamāṇaḥ kala-nadyā kvacit tarati kaścana // BhP_10.38.005 //

mamādyāmaṅgalaṃ naṣṭaṃ phalavāṃś caiva me bhavaḥ /
yan namasye bhagavato yogi-dhyeyānghri-paṅkajam // BhP_10.38.006 //

kaṃso batādyākṛta me 'ty-anugrahaṃ drakṣye 'ṅghri-padmaṃ prahito 'munā hareḥ /
kṛtāvatārasya duratyayaṃ tamaḥ pūrve 'taran yan-nakha-maṇḍala-tviṣā // BhP_10.38.007 //

yad arcitaṃ brahma-bhavādibhiḥ suraiḥ $ śriyā ca devyā munibhiḥ sa-sātvataiḥ &amp;

go-cāraṇāyānucaraiś carad vane % yad gopikānāṃ kuca-kuṅkumāṅkitam // BhP_10.38.008* //

drakṣyāmi nūnaṃ su-kapola-nāsikaṃ smitāvalokāruṇa-kañja-locanam /
mukhaṃ mukundasya guḍālakāvṛtaṃ pradakṣiṇaṃ me pracaranti vai mṛgāḥ // BhP_10.38.009 //

apy adya viṣṇor manujatvam īyuṣo bhārāvatārāya bhuvo nijecchayā /
lāvaṇya-dhāmno bhavitopalambhanaṃ mahyaṃ na na syāt phalam añjasā dṛśaḥ // BhP_10.38.010 //

ya īkṣitāhaṃ-rahito 'py asat-satoḥ sva-tejasāpāsta-tamo-bhidā-bhramaḥ /
sva-māyayātman racitais tad-īkṣayā prāṇākṣa-dhībhiḥ sadaneṣv abhīyate // BhP_10.38.011 //

yasyākhilāmīva-habhiḥ su-maṅgalaiḥ vāco vimiśrā guṇa-karma-janmabhiḥ /
prāṇanti śumbhanti punanti vai jagat yās tad-viraktāḥ śava-śobhanā matāḥ // BhP_10.38.012 //

sa cāvatīrṇaḥ kila satvatānvaye sva-setu-pālāmara-varya-śarma-kṛt /
yaśo vitanvan vraja āsta īśvaro gāyanti devā yad aśeṣa-maṅgalam // BhP_10.38.013 //

taṃ tv adya nūnaṃ mahatāṃ gatiṃ guruṃ $ trailokya-kāntaṃ dṛśiman-mahotsavam &amp;

rūpaṃ dadhānaṃ śriya īpsitāspadaṃ % drakṣye mamāsann uṣasaḥ su-darśanāḥ // BhP_10.38.014* //

athāvarūḍhaḥ sapadīśayo rathāt pradhāna-puṃsoś caraṇaṃ sva-labdhaye /
dhiyā dhṛtaṃ yogibhir apy ahaṃ dhruvaṃ namasya ābhyāṃ ca sakhīn vanaukasaḥ // BhP_10.38.015 //

apy aṅghri-mūle patitasya me vibhuḥ $ śirasy adhāsyan nija-hasta-paṅkajam &amp;

dattābhayaṃ kāla-bhujāṅga-raṃhasā % prodvejitānāṃ śaraṇaiṣiṇāṃ ṇṛnām // BhP_10.38.016* //

samarhaṇaṃ yatra nidhāya kauśikas tathā baliś cāpa jagat-trayendratām /
yad vā vihāre vraja-yoṣitāṃ śramaṃ sparśena saugandhika-gandhy apānudat // BhP_10.38.017 //

na mayy upaiṣyaty ari-buddhim acyutaḥ $ kaṃsasya dūtaḥ prahito 'pi viśva-dṛk &amp;

yo 'ntar bahiś cetasa etad īhitaṃ % kṣetra-jña īkṣaty amalena cakṣuṣā // BhP_10.38.018* //

apy aṅghri-mūle 'vahitaṃ kṛtāñjaliṃ $ mām īkṣitā sa-smitam ārdrayā dṛśā &

apy aṅghri-mūle 'vahitaṃ kṛtāñjaliṃ $ mām īkṣitā sa-smitam ārdrayā dṛśā &

sapady apadhvasta-samasta-kilbiṣo % voḍhā mudaṃ vīta-viśaṅka ūrjitām // BhP_10.38.019* //

suhṛttamaṃ jñātim ananya-daivataṃ dorbhyāṃ bṛhadbhyāṃ parirapsyate 'tha mām /
ātmā hi tīrthī-kriyate tadaiva me bandhaś ca karmātmaka ucchvasity ataḥ // BhP_10.38.020 //

labdhvāṅga-saṅgam praṇatam kṛtāñjaliṃ $ māṃ vakṣyate 'krūra tatety uruśravāḥ &amp;

tadā vayaṃ janma-bhṛto mahīyasā % naivādṛto yo dhig amuṣya janma tat // BhP_10.38.021* //

na tasya kaścid dayitaḥ suhṛttamo na cāpriyo dveṣya upekṣya eva vā /
tathāpi bhaktān bhajate yathā tathā sura-drumo yadvad upāśrito 'rtha-daḥ // BhP_10.38.022 //

kiṃ cāgrajo māvanataṃ yadūttamaḥ smayan pariṣvajya gṛhītam añjalau /
gṛhaṃ praveṣyāpta-samasta-satkṛtaṃ samprakṣyate kaṃsa-kṛtaṃ sva-bandhuṣu // BhP_10.38.023 //

BhP_10.38.024/0 śrī-śuka uvāca

iti sañcintayan kṛṣṇaṃ śvaphalka-tanayo 'dhvani /
rathena gokulaṃ prāptaḥ sūryaś cāsta-giriṃ nṛpa // BhP_10.38.024 //

padāni tasyākhila-loka-pāla- kirīṭa-juṣṭāmala-pāda-reṇoḥ /
dadarśa goṣṭhe kṣiti-kautukāni vilakṣitāny abja-yavāṅkuśādyaiḥ // BhP_10.38.025 //

tad-darśanāhlāda-vivṛddha-sambhramaḥ $ premṇordhva-romāśru-kalākulekṣaṇaḥ &amp;

rathād avaskandya sa teṣv aceṣṭata % prabhor amūny aṅghri-rajāṃsy aho iti // BhP_10.38.026* //

dehaṃ-bhṛtām iyān artho hitvā dambhaṃ bhiyaṃ śucam /
sandeśād yo harer liṅga- darśana-śravaṇādibhiḥ // BhP_10.38.027 //

dadarśa kṛṣṇaṃ rāmaṃ ca vraje go-dohanaṃ gatau /
pīta-nīlāmbara-dharau śarad-amburahekṣaṇau // BhP_10.38.028 //

kiśorau śyāmala-śvetau śrī-niketau bṛhad-bhujau /
su-mukhau sundara-varau bala-dvirada-vikramau // BhP_10.38.029 //

dhvaja-vajrāṅkuśāmbhojaiś cihnitair aṅghribhir vrajam /
śobhayantau mahātmānau sānukrośa-smitekṣaṇau // BhP_10.38.030 //

udāra-rucira-krīḍau sragviṇau vana-mālinau /
puṇya-gandhānuliptāṅgau snātau viraja-vāsasau // BhP_10.38.031 //

pradhāna-puruṣāv ādyau jagad-dhetū jagat-patī /
avatīrṇau jagaty-arthe svāṃśena bala-keśavau // BhP_10.38.032 //

diśo vitimirā rājan kurvāṇau prabhayā svayā /
yathā mārakataḥ śailo raupyaś ca kanakācitau // BhP_10.38.033 //

rathāt tūrṇam avaplutya so 'krūraḥ sneha-vihvalaḥ /
papāta caraṇopānte daṇḍa-vad rāma-kṛṣṇayoḥ // BhP_10.38.034 //

bhagavad-darśanāhlāda- bāṣpa-paryākulekṣaṇaḥ /
pulakacitāṅga autkaṇṭhyāt svākhyāne nāśakan nṛpa // BhP_10.38.035 //

bhagavāṃs tam abhipretya rathāṅgāṅkita-pāṇinā /
parirebhe 'bhyupākṛṣya prītaḥ praṇata-vatsalaḥ // BhP_10.38.036 //

saṅkarṣaṇaś ca praṇatam upaguhya mahā-manāḥ /
gṛhītvā pāṇinā pāṇī anayat sānujo gṛham // BhP_10.38.037 //

pṛṣṭvātha sv-āgataṃ tasmai nivedya ca varāsanam /
prakṣālya vidhi-vat pādau madhu-parkārhaṇam āharat // BhP_10.38.038 //

nivedya gāṃ cātithaye saṃvāhya śrāntam āḍṛtaḥ /
annaṃ bahu-guṇaṃ medhyaṃ śraddhayopāharad vibhuḥ // BhP_10.38.039 //

tasmai bhuktavate prītyā rāmaḥ parama-dharma-vit /
makha-vāsair gandha-mālyaiḥ parāṃ prītiṃ vyadhāt punaḥ // BhP_10.38.040 //

papraccha sat-kṛtaṃ nandaḥ kathaṃ stha niranugrahe /
kaṃse jīvati dāśārha sauna-pālā ivāvayaḥ // BhP_10.38.041 //

yo 'vadhīt sva-svasus tokān krośantyā asu-tṛp khalaḥ /
kiṃ nu svit tat-prajānāṃ vaḥ kuśalaṃ vimṛśāmahe // BhP_10.38.042 //

itthaṃ sūnṛtayā vācā nandena su-sabhājitaḥ /
akrūraḥ paripṛṣṭena jahāv adhva-pariśramam // BhP_10.38.043 //

BhP_10.39.001/0 śrī-śuka uvāca

sukhopaviṣṭaḥ paryaṅke rama-kṛṣṇoru-mānitaḥ /
lebhe manorathān sarvān pathi yān sa cakāra ha // BhP_10.39.001 //

kim alabhyaṃ bhagavati prasanne śrī-niketane /
tathāpi tat-parā rājan na hi vāñchanti kiñcana // BhP_10.39.002 //

sāyantanāśanaṃ kṛtvā bhagavān devakī-sutaḥ /
suhṛtsu vṛttaṃ kaṃsasya papracchānyac cikīrṣitam // BhP_10.39.003 //

BhP_10.39.004/0 śrī-bhagavān uvāca

tāta saumyāgataḥ kaccit sv-āgataṃ bhadram astu vaḥ /
api sva-jñāti-bandhūnām anamīvam anāmayam // BhP_10.39.004 //

kiṃ nu naḥ kuśalaṃ pṛcche edhamāne kulāmaye /
kaṃse mātula-nāmnāṅga svānāṃ nas tat-prajāsu ca // BhP_10.39.005 //

aho asmad abhūd bhūri pitror vṛjinam āryayoḥ /
yad-dhetoḥ putra-maraṇaṃ yad-dhetor bandhanaṃ tayoḥ // BhP_10.39.006 //

diṣṭyādya darśanaṃ svānāṃ mahyaṃ vaḥ saumya kāṅkṣitam /
sañjātaṃ varṇyatāṃ tāta tavāgamana-kāraṇam // BhP_10.39.007 //

BhP_10.39.008/0 śrī-śuka uvāca

pṛṣṭo bhagavatā sarvaṃ varṇayām āsa mādhavaḥ /
vairānubandhaṃ yaduṣu vasudeva-vadhodyamam // BhP_10.39.008 //

yat-sandeśo yad-arthaṃ vā dūtaḥ sampreṣitaḥ svayam /
yad uktaṃ nāradenāsya sva-janmānakadundubheḥ // BhP_10.39.009 //

śrutvākrūra-vacaḥ kṛṣṇo balaś ca para-vīra-hā /
prahasya nandaṃ pitaraṃ rājñā diṣṭaṃ vijajñatuḥ // BhP_10.39.010 //

gopān samādiśat so 'pi gṛhyatāṃ sarva-go-rasaḥ /
upāyanāni gṛhṇīdhvaṃ yujyantāṃ śakaṭāni ca // BhP_10.39.011 //

yāsyāmaḥ śvo madhu-purīṃ dāsyāmo nṛpate rasān /
drakṣyāmaḥ su-mahat parva yānti jānapadāḥ kila /
evam āghoṣayat kṣatrā nanda-gopaḥ sva-gokule // BhP_10.39.012 //

gopyas tās tad upaśrutya babhūvur vyathitā bhṛśam /
rāma-kṛṣṇau purīṃ netum akrūraṃ vrajam āgatam // BhP_10.39.013 //

kāścit tat-kṛta-hṛt-tāpa śvāsa-mlāna-mukha-śriyaḥ /
sraṃsad-dukūla-valaya keśa-granthyaś ca kāścana // BhP_10.39.014 //

anyāś ca tad-anudhyāna nivṛttāśeṣa-vṛttayaḥ /
nābhyajānann imaṃ lokam ātma-lokaṃ gatā iva // BhP_10.39.015 //

smarantyaś cāparāḥ śaurer anurāga-smiteritāḥ /
hṛdi-spṛśaś citra-padā giraḥ sammumuhuḥ striyaḥ // BhP_10.39.016 //

gatiṃ su-lalitāṃ ceṣṭāṃ snigdha-hāsāvalokanam /
śokāpahāni narmāṇi proddāma-caritāni ca // BhP_10.39.017 //

cintayantyo mukundasya bhītā viraha-kātarāḥ /
sametāḥ saṅghaśaḥ procur aśru-mukhyo 'cyutāśayāḥ // BhP_10.39.018 //

BhP_10.39.019/0 śrī-gopya ūcuḥ

aho vidhātas tava na kvacid dayā saṃyojya maitryā praṇayena dehinaḥ /
tāṃś cākṛtārthān viyunaṅkṣy apārthakaṃ vikrīḍitaṃ te 'rbhaka-ceṣṭitaṃ yathā // BhP_10.39.019 //

yas tvaṃ pradarśyāsita-kuntalāvṛtaṃ $ mukunda-vaktraṃ su-kapolam un-nasam &amp;

śokāpanoda-smita-leśa-sundaraṃ % karoṣi pārokṣyam asādhu te kṛtam // BhP_10.39.020* //

krūras tvam akrūra-samākhyayā sma naś $ cakṣur hi dattaṃ harase batājña-vat &

krūras tvam akrūra-samākhyayā sma naś $ cakṣur hi dattaṃ harase batājña-vat &

yenaika-deśe 'khila-sarga-sauṣṭhavaṃ % tvadīyam adrākṣma vayaṃ madhu-dviṣaḥ // BhP_10.39.021* //

na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥ $ samīkṣate naḥ sva-kṛtāturā bata &

na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥ $ samīkṣate naḥ sva-kṛtāturā bata &

vihāya gehān sva-janān sutān patīṃs % tad-dāsyam addhopagatā nava-priyaḥ // BhP_10.39.022* //

sukhaṃ prabhātā rajanīyam āśiṣaḥ satyā babhūvuḥ pura-yoṣitāṃ dhruvam /
yāḥ saṃpraviṣṭasya mukhaṃ vrajas-pateḥ pāsyanty apāṅgotkalita-smitāsavam // BhP_10.39.023 //

tāsāṃ mukundo madhu-mañju-bhāṣitair $ gṛhīta-cittaḥ para-vān manasvy api &amp;

kathaṃ punar naḥ pratiyāsyate 'balā % grāmyāḥ salajja-smita-vibhramair bhraman // BhP_10.39.024* //

adya dhruvaṃ tatra dṛśo bhaviṣyate dāśārha-bhojāndhaka-vṛṣṇi-sātvatām /
mahotsavaḥ śrī-ramaṇaṃ guṇāspadaṃ drakṣyanti ye cādhvani devakī-sutam // BhP_10.39.025 //

maitad-vidhasyākaruṇasya nāma bhūd akrūra ity etad atīva dāruṇaḥ /
yo 'sāv anāśvāsya su-duḥkhitam janaṃ priyāt priyaṃ neṣyati pāram adhvanaḥ // BhP_10.39.026 //

anārdra-dhīr eṣa samāsthito rathaṃ tam anv amī ca tvarayanti durmadāḥ /
gopā anobhiḥ sthavirair upekṣitaṃ daivaṃ ca no 'dya pratikūlam īhate // BhP_10.39.027 //

nivārayāmaḥ samupetya mādhavaṃ kiṃ no 'kariṣyan kula-vṛddha-bāndhavāḥ /
mukunda-saṅgān nimiṣārdha-dustyajād daivena vidhvaṃsita-dīna-cetasām // BhP_10.39.028 //

yasyānurāga-lalita-smita-valgu-mantra $ līlāvaloka-parirambhaṇa-rāsa-goṣṭhām &amp;

nītāḥ sma naḥ kṣaṇam iva kṣaṇadā vinā taṃ % gopyaḥ kathaṃ nv atitarema tamo durantam // BhP_10.39.029* //

yo 'hnaḥ kṣaye vrajam ananta-sakhaḥ parīto $ gopair viśan khura-rajaś-churitālaka-srak &

yo 'hnaḥ kṣaye vrajam ananta-sakhaḥ parīto $ gopair viśan khura-rajaś-churitālaka-srak &

veṇuṃ kvaṇan smita-katākṣa-nirīkṣaṇena % cittaṃ kṣiṇoty amum ṛte nu kathaṃ bhavema // BhP_10.39.030* //

BhP_10.39.031/0 śrī-śuka uvāca

evaṃ bruvāṇā virahāturā bhṛśaṃ vraja-striyaḥ kṛṣṇa-viṣakta-mānasāḥ /
visṛjya lajjāṃ ruruduḥ sma su-svaraṃ govinda dāmodara mādhaveti // BhP_10.39.031 //

strīṇām evaṃ rudantīnām udite savitary atha /
akrūraś codayām āsa kṛta-maitrādiko ratham // BhP_10.39.032 //

gopās tam anvasajjanta nandādyāḥ śakaṭais tataḥ /
ādāyopāyanaṃ bhūri kumbhān go-rasa-sambhṛtān // BhP_10.39.033 //

gopyaś ca dayitaṃ kṛṣṇam anuvrajyānurañjitāḥ /
pratyādeśaṃ bhagavataḥ kāṅkṣantyaś cāvatasthire // BhP_10.39.034 //

tās tathā tapyatīr vīkṣya sva-prasthāṇe yadūttamaḥ /
sāntvayām asa sa-premair āyāsya iti dautyakaiḥ // BhP_10.39.035 //

yāvad ālakṣyate ketur yāvad reṇū rathasya ca /
anuprasthāpitātmāno lekhyānīvopalakṣitāḥ // BhP_10.39.036 //

tā nirāśā nivavṛtur govinda-vinivartane /
viśokā ahanī ninyur gāyantyaḥ priya-ceṣṭitam // BhP_10.39.037 //

bhagavān api samprāpto rāmākrūra-yuto nṛpa /
rathena vāyu-vegena kālindīm agha-nāśinīm // BhP_10.39.038 //

tatropaspṛśya pānīyaṃ pītvā mṛṣṭaṃ maṇi-prabham /
vṛkṣa-ṣaṇḍam upavrajya sa-rāmo ratham āviśat // BhP_10.39.039 //

akrūras tāv upāmantrya niveśya ca rathopari /
kālindyā hradam āgatya snānaṃ vidhi-vad ācarat // BhP_10.39.040 //

nimajjya tasmin salile japan brahma sanātanam /
tāv eva dadṛśe 'krūro rāma-kṛṣṇau samanvitau // BhP_10.39.041 //

tau ratha-sthau katham iha sutāv ānakadundubheḥ /
tarhi svit syandane na sta ity unmajjya vyacaṣṭa saḥ // BhP_10.39.042 //

tatrāpi ca yathā-pūrvam āsīnau punar eva saḥ /
nyamajjad darśanaṃ yan me mṛṣā kiṃ salile tayoḥ // BhP_10.39.043 //

bhūyas tatrāpi so 'drākṣīt stūyamānam ahīśvaram /
siddha-cāraṇa-gandharvair asurair nata-kandharaiḥ // BhP_10.39.044 //

sahasra-śirasaṃ devaṃ sahasra-phaṇa-maulinam /
nīlāmbaraṃ visa-śvetaṃ śṛṅgaiḥ śvetam iva sthitam // BhP_10.39.045 //

tasyotsaṅge ghana-syāmaṃ pīta-kauśeya-vāsasam /
puruṣaṃ catur-bhujaṃ śāntam padma-patrāruṇekṣaṇam // BhP_10.39.046 //

cāru-prasanna-vadanaṃ cāru-hāsa-nirīkṣaṇam /
su-bhrūnnasaṃ caru-karṇaṃ su-kapolāruṇādharam // BhP_10.39.047 //

pralamba-pīvara-bhujaṃ tuṅgāṃsoraḥ-sthala-śriyam /
kambu-kaṇṭhaṃ nimna-nābhiṃ valimat-pallavodaram // BhP_10.39.048 //

bṛhat-kati-tata-śroṇi karabhoru-dvayānvitam /
cāru-jānu-yugaṃ cāru jaṅghā-yugala-saṃyutam // BhP_10.39.049 //

tuṅga-gulphāruṇa-nakha vrāta-dīdhitibhir vṛtam /
navāṅguly-aṅguṣṭha-dalair vilasat-pāda-paṅkajam // BhP_10.39.050 //

su-mahārha-maṇi-vrāta kirīṭa-kaṭakāṅgadaiḥ /
kaṭi-sūtra-brahma-sūtra hāra-nūpura-kuṇḍalaiḥ // BhP_10.39.051 //

bhrājamānaṃ padma-karaṃ śaṅkha-cakra-gadā-dharam /
śrīvatsa-vakṣasaṃ bhrājat kaustubhaṃ vana-mālinam // BhP_10.39.052 //

sunanda-nanda-pramukhaiḥ parṣadaiḥ sanakādibhiḥ /
sureśair brahma-rudrādyair navabhiś ca dvijottamaiḥ // BhP_10.39.053 //

prahrāda-nārada-vasu pramukhair bhāgavatottamaiḥ /
stūyamānaṃ pṛthag-bhāvair vacobhir amalātmabhiḥ // BhP_10.39.054 //

śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayorjayā /
vidyayāvidyayā śaktyā māyayā ca niṣevitam // BhP_10.39.055 //

vilokya su-bhṛśaṃ prīto bhaktyā paramayā yutaḥ /
hṛṣyat-tanūruho bhāva- pariklinnātma-locanaḥ // BhP_10.39.056 //

girā gadgadayāstauṣīt sattvam ālambya sātvataḥ /
praṇamya mūrdhnāvahitaḥ kṛtāñjali-puṭaḥ śanaiḥ // BhP_10.39.057 //

BhP_10.40.001/0 śrī-akrūra uvāca

nato 'smy ahaṃ tvākhila-hetu-hetuṃ nārāyaṇaṃ pūruṣam ādyam avyayam /
yan-nābhi-jātād aravinda-koṣād brahmāvirāsīd yata eṣa lokaḥ // BhP_10.40.001 //

bhūs toyam agniḥ pavanaṃ kham ādir mahān ajādir mana indriyāṇi /
sarvendriyārthā vibudhāś ca sarve ye hetavas te jagato 'ṅga-bhūtāḥ // BhP_10.40.002 //

naite svarūpaṃ vidur ātmanas te hy ajādayo 'nātmatayā gṛhītaḥ /
ajo 'nubaddhaḥ sa guṇair ajāyā guṇāt paraṃ veda na te svarūpam // BhP_10.40.003 //

tvāṃ yogino yajanty addhā mahā-puruṣam īśvaram /
sādhyātmaṃ sādhibhūtaṃ ca sādhidaivaṃ ca sādhavaḥ // BhP_10.40.004 //

trayyā ca vidyayā kecit tvāṃ vai vaitānikā dvijāḥ /
yajante vitatair yajñair nānā-rūpāmarākhyayā // BhP_10.40.005 //

eke tvākhila-karmāṇi sannyasyopaśamaṃ gatāḥ /
jñānino jñāna-yajñena yajanti jñāna-vigraham // BhP_10.40.006 //

anye ca saṃskṛtātmāno vidhinābhihitena te /
yajanti tvan-mayās tvāṃ vai bahu-mūrty-eka-mūrtikam // BhP_10.40.007 //

tvām evānye śivoktena mārgeṇa śiva-rūpiṇam /
bahv-ācārya-vibhedena bhagavantarn upāsate // BhP_10.40.008 //

sarva eva yajanti tvāṃ sarva-deva-mayeśvaram /
ye 'py anya-devatā-bhaktā yady apy anya-dhiyaḥ prabho // BhP_10.40.009 //

yathādri-prabhavā nadyaḥ parjanyāpūritāḥ prabho /
viśanti sarvataḥ sindhuṃ tadvat tvāṃ gatayo 'ntataḥ // BhP_10.40.010 //

sattvaṃ rajas tama iti bhavataḥ prakṛter guṇāḥ /
teṣu hi prākṛtāḥ protā ā-brahma-sthāvarādayaḥ // BhP_10.40.011 //

tubhyaṃ namas te tv aviṣakta-dṛṣṭaye $ sarvātmane sarva-dhiyāṃ ca sākṣiṇe &amp;

guṇa-pravāho 'yam avidyayā kṛtaḥ % pravartate deva-nṛ-tiryag-ātmasu // BhP_10.40.012* //

agnir mukhaṃ te 'vanir aṅghrir īkṣaṇaṃ $ sūryo nabho nābhir atho diśaḥ śrutiḥ &

agnir mukhaṃ te 'vanir aṅghrir īkṣaṇaṃ $ sūryo nabho nābhir atho diśaḥ śrutiḥ &

dyauḥ kaṃ surendrās tava bāhavo 'rṇavāḥ % kukṣir marut prāṇa-balaṃ prakalpitam // BhP_10.40.013* //

romāṇi vṛkṣauṣadhayaḥ śiroruhā $ meghāḥ parasyāsthi-nakhāni te 'drayaḥ &

romāṇi vṛkṣauṣadhayaḥ śiroruhā $ meghāḥ parasyāsthi-nakhāni te 'drayaḥ &

nimeṣaṇaṃ rātry-ahanī prajāpatir % meḍhras tu vṛṣṭis tava vīryam iṣyate // BhP_10.40.014* //

tvayy avyayātman puruṣe prakalpitā lokāḥ sa-pālā bahu-jīva-saṅkulāḥ /
yathā jale sañjihate jalaukaso 'py udumbare vā maśakā mano-maye // BhP_10.40.015 //

yāni yānīha rūpāṇi krīḍanārthaṃ bibharṣi hi /
tair āmṛṣṭa-śuco lokā mudā gāyanti te yaśaḥ // BhP_10.40.016 //

namaḥ kāraṇa-matsyāya pralayābdhi-carāya ca /
hayaśīrṣṇe namas tubhyaṃ madhu-kaiṭabha-mṛtyave // BhP_10.40.017 //

akūpārāya bṛhate namo mandara-dhāriṇe /
kṣity-uddhāra-vihārāya namaḥ śūkara-mūrtaye // BhP_10.40.018 //

namas te 'dbhuta-siṃhāya sādhu-loka-bhayāpaha /
vāmanāya namas tubhyaṃ krānta-tribhuvanāya ca // BhP_10.40.019 //

namo bhṛguṇāṃ pataye dṛpta-kṣatra-vana-cchide /
namas te raghu-varyāya rāvaṇānta-karāya ca // BhP_10.40.020 //

namas te vāsudevāya namaḥ saṅkarṣaṇāya ca /
pradyumnāyaniruddhāya sātvatāṃ pataye namaḥ // BhP_10.40.021 //

namo buddhāya śuddhāya daitya-dānava-mohine /
mleccha-prāya-kṣatra-hantre namas te kalki-rūpiṇe // BhP_10.40.022 //

bhagavan jīva-loko 'yaṃ mohitas tava māyayā /
ahaṃ mamety asad-grāho bhrāmyate karma-vartmasu // BhP_10.40.023 //

ahaṃ cātmātmajāgāra- dārārtha-svajanādiṣu /
bhramāmi svapna-kalpeṣu mūḍhaḥ satya-dhiyā vibho // BhP_10.40.024 //

anityānātma-duḥkheṣu viparyaya-matir hy aham /
dvandvārāmas tamo-viṣṭo na jāne tvātmanaḥ priyam // BhP_10.40.025 //

yathābudho jalaṃ hitvā praticchannaṃ tad-udbhavaiḥ /
abhyeti mṛga-tṛṣṇāṃ vai tadvat tvāhaṃ parāṅ-mukhaḥ // BhP_10.40.026 //

notsahe 'haṃ kṛpaṇa-dhīḥ kāma-karma-hataṃ manaḥ /
roddhuṃ pramāthibhiś cākṣair hriyamāṇam itas tataḥ // BhP_10.40.027 //

so 'haṃ tavāṅghry-upagato 'smy asatāṃ durāpaṃ $ tac cāpy ahaṃ bhavad-anugraha īśa manye &amp;

puṃso bhaved yarhi saṃsaraṇāpavargas % tvayy abja-nābha sad-upāsanayā matiḥ syāt // BhP_10.40.028* //

namo vijñāna-mātrāya sarva-pratyaya-hetave /
puruṣeśa-pradhānāya brahmaṇe 'nanta-śaktaye // BhP_10.40.029 //

namas te vāsudevāya sarva-bhūta-kṣayāya ca /
hṛṣīkeśa namas tubhyaṃ prapannaṃ pāhi māṃ prabho // BhP_10.40.030 //

BhP_10.41.001/0 śrī-śuka uvāca

stuvatas tasya bhagavān darśayitvā jale vapuḥ /
bhūyaḥ samāharat kṛṣṇo naṭo nāṭyam ivātmanaḥ // BhP_10.41.001 //

so 'pi cāntarhitaṃ vīkṣya jalād unmajya satvaraḥ /
kṛtvā cāvaśyakaṃ sarvaṃ vismito ratham āgamat // BhP_10.41.002 //

tam apṛcchad dhṛṣīkeśaḥ kiṃ te dṛṣṭam ivādbhutam /
bhūmau viyati toye vā tathā tvāṃ lakṣayāmahe // BhP_10.41.003 //

BhP_10.41.004/0 śrī-akrūra uvāca

adbhutānīha yāvanti bhūmau viyati vā jale /
tvayi viśvātmake tāni kiṃ me 'dṛṣṭaṃ vipaśyataḥ // BhP_10.41.004 //

yatrādbhutāni sarvāṇi bhūmau viyati vā jale /
taṃ tvānupaśyato brahman kiṃ me dṛṣṭam ihādbhutam // BhP_10.41.005 //

ity uktvā codayām āsa syandanaṃ gāndinī-sutaḥ /
mathurām anayad rāmaṃ kṛṣṇaṃ caiva dinātyaye // BhP_10.41.006 //

mārge grāma-janā rājaṃs tatra tatropasaṅgatāḥ /
vasudeva-sutau vīkṣya prītā dṛṣṭiṃ na cādaduḥ // BhP_10.41.007 //

tāvad vrajaukasas tatra nanda-gopādayo 'grataḥ /
puropavanam āsādya pratīkṣanto 'vatasthire // BhP_10.41.008 //

tān sametyāha bhagavān akrūraṃ jagad-īśvaraḥ /
gṛhītvā pāṇinā pāṇiṃ praśritaṃ prahasann iva // BhP_10.41.009 //

bhavān praviśatām agre saha-yānaḥ purīṃ gṛham /
vayaṃ tv ihāvamucyātha tato drakṣyāmahe purīm // BhP_10.41.010 //

BhP_10.41.011/0 śrī-akrūra uvāca

nāhaṃ bhavadbhyāṃ rahitaḥ pravekṣye mathurāṃ prabho /
tyaktuṃ nārhasi māṃ nātha bhaktaṃ te bhakta-vatsala // BhP_10.41.011 //

āgaccha yāma gehān naḥ sa-nāthān kurv adhokṣaja /
sahāgrajaḥ sa-gopālaiḥ suhṛdbhiś ca suhṛttama // BhP_10.41.012 //

punīhi pāda-rajasā gṛhān no gṛha-medhinām /
yac-chaucenānutṛpyanti pitaraḥ sāgnayaḥ surāḥ // BhP_10.41.013 //

avanijyāṅghri-yugalam āsīt ślokyo balir mahān /
aiśvaryam atulaṃ lebhe gatiṃ caikāntināṃ tu yā // BhP_10.41.014 //

āpas te 'ṅghry-avanejanyas trīṃl lokān śucayo 'punan /
śirasādhatta yāḥ śarvaḥ svar yātāḥ sagarātmajāḥ // BhP_10.41.015 //

deva-deva jagan-nātha puṇya-śravaṇa-kīrtana /
yadūttamottamaḥ-śloka nārāyaṇa namo 'stu te // BhP_10.41.016 //

BhP_10.41.017/0 śrī-bhagavan uvāca

āyāsye bhavato geham aham arya-samanvitaḥ /
yadu-cakra-druhaṃ hatvā vitariṣye suhṛt-priyam // BhP_10.41.017 //

BhP_10.41.018/0 śrī-śuka uvāca

evam ukto bhagavatā so 'krūro vimanā iva /
purīṃ praviṣṭaḥ kaṃsāya karmāvedya gṛhaṃ yayau // BhP_10.41.018 //

athāparāhne bhagavān kṛṣṇaḥ saṅkarṣaṇānvitaḥ /
mathurāṃ prāviśad gopair didṛkṣuḥ parivāritaḥ // BhP_10.41.019 //

dadarśa tāṃ sphāṭika-tuṇga-gopura- dvārāṃ bṛhad-dhema-kapāṭa-toraṇām /
tāmrāra-koṣṭhāṃ parikhā-durāsadām udyāna-ramyopavanopaśobhitām // BhP_10.41.020 //

sauvarṇa-śṛṅgāṭaka-harmya-niṣkuṭaiḥ śreṇī-sabhābhir bhavanair upaskṛtām /
vaidūrya-vajrāmala-nīla-vidrumair muktā-haridbhir valabhīṣu vediṣu // BhP_10.41.021 //

juṣṭeṣu jālāmukha-randhra-kuṭṭimeṣv āviṣṭa-pārāvata-barhi-nāditām /
saṃsikta-rathyāpaṇa-mārga-catvarāṃ prakīrṇa-mālyāṅkura-lāja-taṇḍulām // BhP_10.41.022 //

āpūrṇa-kumbhair dadhi-candanokṣitaiḥ prasūna-dīpāvalibhiḥ sa-pallavaiḥ /
sa-vṛnda-rambhā-kramukaiḥ sa-ketubhiḥ sv-alaṅkṛta-dvāra-gṛhāṃ sa-paṭṭikaiḥ // BhP_10.41.023 //

tāṃ sampraviṣṭau vasudeva-nandanau vṛtau vayasyair naradeva-vartmanā /
draṣṭuṃ samīyus tvaritāḥ pura-striyo harmyāṇi caivāruruhur nṛpotsukāḥ // BhP_10.41.024 //

kāścid viparyag-dhṛta-vastra-bhūṣaṇā $ vismṛtya caikaṃ yugaleṣv athāparāḥ &amp;

kṛtaika-patra-śravanaika-nūpurā % nāṅktvā dvitīyaṃ tv aparāś ca locanam // BhP_10.41.025* //

aśnantya ekās tad apāsya sotsavā abhyajyamānā akṛtopamajjanāḥ /
svapantya utthāya niśamya niḥsvanaṃ prapāyayantyo 'rbham apohya mātaraḥ // BhP_10.41.026 //

manāṃsi tāsām aravinda-locanaḥ pragalbha-līlā-hasitāvalokaiḥ /
jahāra matta-dviradendra-vikramo dṛśāṃ dadac chrī-ramaṇātmanotsavam // BhP_10.41.027 //

dṛṣṭvā muhuḥ śrutam anudruta-cetasas taṃ $ tat-prekṣaṇotsmita-sudhokṣaṇa-labdha-mānāḥ &amp;

ānanda-mūrtim upaguhya dṛśātma-labdhaṃ % hṛṣyat-tvaco jahur anantam arindamādhim // BhP_10.41.028* //

prāsāda-śikharārūḍhāḥ prīty-utphulla-mukhāmbujāḥ /
abhyavarṣan saumanasyaiḥ pramadā bala-keśavau // BhP_10.41.029 //

dadhy-akṣataiḥ soda-pātraiḥ srag-gandhair abhyupāyanaiḥ /
tāv ānarcuḥ pramuditās tatra tatra dvijātayaḥ // BhP_10.41.030 //

ūcuḥ paurā aho gopyas tapaḥ kim acaran mahat /
yā hy etāv anupaśyanti nara-loka-mahotsavau // BhP_10.41.031 //

rajakaṃ kañcid āyāntaṃ raṅga-kāraṃ gadāgrajaḥ /
dṛṣṭvāyācata vāsāṃsi dhautāny aty-uttamāni ca // BhP_10.41.032 //

dehy āvayoḥ samucitāny aṅga vāsāṃsi cārhatoḥ /
bhaviṣyati paraṃ śreyo dātus te nātra saṃśayaḥ // BhP_10.41.033 //

sa yācito bhagavatā paripūrṇena sarvataḥ /
sākṣepaṃ ruṣitaḥ prāha bhṛtyo rājñaḥ su-durmadaḥ // BhP_10.41.034 //

īdṛśāny eva vāsāṃsī nityaṃ giri-vane-caraḥ /
paridhatta kim udvṛttā rāja-dravyāṇy abhīpsatha // BhP_10.41.035 //

yātāśu bāliśā maivaṃ prārthyaṃ yadi jijīvīṣā /
badhnanti ghnanti lumpanti dṛptaṃ rāja-kulāni vai // BhP_10.41.036 //

evaṃ vikatthamānasya kupito devakī-sutaḥ /
rajakasya karāgreṇa śiraḥ kāyād apātayat // BhP_10.41.037 //

tasyānujīvinaḥ sarve vāsaḥ-kośān visṛjya vai /
dudruvuḥ sarvato mārgaṃ vāsāṃsi jagṛhe 'cyutaḥ // BhP_10.41.038 //

vasitvātma-priye vastre kṛṣṇaḥ saṅkarṣaṇas tathā /
śeṣāṇy ādatta gopebhyo visṛjya bhuvi kānicit // BhP_10.41.039 //

tatas tu vāyakaḥ prītas tayor veṣam akalpayat /
vicitra-varṇaiś caileyair ākalpair anurūpataḥ // BhP_10.41.040 //

nānā-lakṣaṇa-veṣābhyāṃ kṛṣṇa-rāmau virejatuḥ /
sv-alaṅkṛtau bāla-gajau parvaṇīva sitetarau // BhP_10.41.041 //

tasya prasanno bhagavān prādāt sārūpyam ātmanaḥ /
śriyaṃ ca paramāṃ loke balaiśvarya-smṛtīndriyam // BhP_10.41.042 //

tataḥ sudāmno bhavanaṃ mālā-kārasya jagmatuḥ /
tau dṛṣṭvā sa samutthāya nanāma śirasā bhuvi // BhP_10.41.043 //

tayor āsanam ānīya pādyaṃ cārghyārhaṇādibhiḥ /
pūjāṃ sānugayoś cakre srak-tāmbūlānulepanaiḥ // BhP_10.41.044 //

prāha naḥ sārthakaṃ janma pāvitaṃ ca kulaṃ prabho /
pitṛ-devarṣayo mahyaṃ tuṣṭā hy āgamanena vām // BhP_10.41.045 //

bhavantau kila viśvasya jagataḥ kāraṇaṃ param /
avatīrṇāv ihāṃśena kṣemāya ca bhavāya ca // BhP_10.41.046 //

na hi vāṃ viṣamā dṛṣṭiḥ suhṛdor jagad-ātmanoḥ /
samayoḥ sarva-bhūteṣu bhajantaṃ bhajator api // BhP_10.41.047 //

tāv ajñāpayataṃ bhṛtyaṃ kim ahaṃ karavāṇi vām /
puṃso 'ty-anugraho hy eṣa bhavadbhir yan niyujyate // BhP_10.41.048 //

ity abhipretya rājendra sudāmā prīta-mānasaḥ /
śastaiḥ su-gandhaiḥ kusumair mālā viracitā dadau // BhP_10.41.049 //

tābhiḥ sv-alaṅkṛtau prītau kṛṣṇa-rāmau sahānugau /
praṇatāya prapannāya dadatur vara-dau varān // BhP_10.41.050 //

so 'pi vavre 'calāṃ bhaktiṃ tasminn evākhilātmani /
tad-bhakteṣu ca sauhārdaṃ bhūteṣu ca dayāṃ parām // BhP_10.41.051 //

iti tasmai varaṃ dattvā śriyaṃ cānvaya-vardhinīm /
balam āyur yaśaḥ kāntiṃ nirjagāma sahāgrajaḥ // BhP_10.41.052 //

BhP_10.42.001/0 śrī-śuka uvāca

atha vrajan rāja-pathena mādhavaḥ striyaṃ gṛhītāṅga-vilepa-bhājanām /
vilokya kubjāṃ yuvatīṃ varānanāṃ papraccha yāntīṃ prahasan rasa-pradaḥ // BhP_10.42.001 //

kā tvaṃ varorv etad u hānulepanaṃ kasyāṅgane vā kathayasva sādhu naḥ /
dehy āvayor aṅga-vilepam uttamaṃ śreyas tatas te na cirād bhaviṣyati // BhP_10.42.002 //

BhP_10.42.003/0 sairandhry uvāca dāsy asmy ahaṃ sundara kaṃsa-sammatā $ trivakra-nāmā hy anulepa-karmaṇi &
dāsy asmy ahaṃ sundara kaṃsa-sammatā $ trivakra-nāmā hy anulepa-karmaṇi &
mad-bhāvitaṃ bhoja-pater ati-priyaṃ % vinā yuvāṃ ko 'nyatamas tad arhati // BhP_10.42.003* //

rūpa-peśala-mādhurya hasitālāpa-vīkṣitaiḥ /
dharṣitātmā dadau sāndram ubhayor anulepanam // BhP_10.42.004 //

tatas tāv aṅga-rāgeṇa sva-varṇetara-śobhinā /
samprāpta-para-bhāgena śuśubhāte 'nurañjitau // BhP_10.42.005 //

prasanno bhagavān kubjāṃ trivakrāṃ rucirānanām /
ṛjvīṃ kartuṃ manaś cakre darśayan darśane phalam // BhP_10.42.006 //

padbhyām ākramya prapade dry-aṅguly-uttāna-pāṇinā /
pragṛhya cibuke 'dhyātmam udanīnamad acyutaḥ // BhP_10.42.007 //

sā tadarju-samānāṅgī bṛhac-chroṇi-payodharā /
mukunda-sparśanāt sadyo babhūva pramadottamā // BhP_10.42.008 //

tato rūpa-guṇaudārya- sampannā prāha keśavam /
uttarīyāntam akṛṣya smayantī jāta-hṛc-chayā // BhP_10.42.009 //

ehi vīra gṛhaṃ yāmo na tvāṃ tyaktum ihotsahe /
tvayonmathita-cittāyāḥ prasīda puruṣarṣabha // BhP_10.42.010 //

evaṃ striyā yācyamānaḥ kṛṣṇo rāmasya paśyataḥ /
mukhaṃ vīkṣyānu gopānāṃ prahasaṃs tām uvāca ha // BhP_10.42.011 //

eṣyāmi te gṛhaṃ su-bhru puṃsām ādhi-vikarśanam /
sādhitārtho 'gṛhāṇāṃ naḥ pānthānāṃ tvaṃ parāyaṇam // BhP_10.42.012 //

visṛjya mādhvyā vāṇyā tām vrajan mārge vaṇik-pathaiḥ /
nānopāyana-tāmbūla- srag-gandhaiḥ sāgrajo 'rcitaḥ // BhP_10.42.013 //

tad-darśana-smara-kṣobhād ātmānaṃ nāvidan striyaḥ /
visrasta-vāsaḥ-kavara valayā lekhya-mūrtayaḥ // BhP_10.42.014 //

tataḥ paurān pṛcchamāno dhanuṣaḥ sthānam acyutaḥ /
tasmin praviṣṭo dadṛśe dhanur aindram ivādbhutam // BhP_10.42.015 //

puruṣair bahubhir guptam arcitaṃ paramarddhimat /
vāryamāṇo nṛbhiḥ kṛṣṇaḥ prasahya dhanur ādade // BhP_10.42.016 //

kareṇa vāmena sa-līlam uddhṛtaṃ sajyaṃ ca kṛtvā nimiṣeṇa paśyatām /
nṛṇāṃ vikṛṣya prababhañja madhyato yathekṣu-daṇḍaṃ mada-kary urukramaḥ // BhP_10.42.017 //

dhanuṣo bhajyamānasya śabdaḥ khaṃ rodasī diśaḥ /
pūrayām āsa yaṃ śrutvā kaṃsas trāsam upāgamat // BhP_10.42.018 //

tad-rakṣiṇaḥ sānucaraṃ kupitā ātatāyinaḥ /
gṛhītu-kāmā āvavrur gṛhyatāṃ vadhyatām iti // BhP_10.42.019 //

atha tān durabhiprāyān vilokya bala-keśavau /
kruddhau dhanvana ādāya śakale tāṃś ca jaghnatuḥ // BhP_10.42.020 //

balaṃ ca kaṃsa-prahitaṃ hatvā śālā-mukhāt tataḥ /
niṣkramya ceratur hṛṣṭau nirīkṣya pura-sampadaḥ // BhP_10.42.021 //

tayos tad adbhutaṃ vīryaṃ niśāmya pura-vāsinaḥ /
tejaḥ prāgalbhyaṃ rūpaṃ ca menire vibudhottamau // BhP_10.42.022 //

tayor vicaratoḥ svairam ādityo 'stam upeyivān /
kṛṣṇa-rāmau vṛtau gopaiḥ purāc chakaṭam īyatuḥ // BhP_10.42.023 //

gopyo mukunda-vigame virahāturā yā āśāsatāśiṣa ṛtā madhu-pury abhūvan /
sampaśyatāṃ puruṣa-bhūṣaṇa-gātra-lakṣmīṃ hitvetarān nu bhajataś cakame 'yanaṃ śrīḥ // BhP_10.42.024 //

avaniktāṅghri-yugalau bhuktvā kṣīropasecanam /
ūṣatus tāṃ sukhaṃ rātriṃ jñātvā kaṃsa-cikīrṣitam // BhP_10.42.025 //

kaṃsas tu dhanuṣo bhaṅgaṃ rakṣiṇāṃ sva-balasya ca /
vadhaṃ niśamya govinda- rāma-vikrīḍitaṃ param // BhP_10.42.026 //

dīrgha-prajāgaro bhīto durnimittāni durmatiḥ /
bahūny acaṣṭobhayathā mṛtyor dautya-karāṇi ca // BhP_10.42.027 //

adarśanaṃ sva-śirasaḥ pratirūpe ca saty api /
asaty api dvitīye ca dvai-rūpyaṃ jyotiṣāṃ tathā // BhP_10.42.028 //

chidra-pratītiś chāyāyāṃ prāṇa-ghoṣānupaśrutiḥ /
svarṇa-pratītir vṛkṣeṣu sva-padānām adarśanam // BhP_10.42.029 //

svapne preta-pariṣvaṅgaḥ khara-yānaṃ viṣādanam /
yāyān nalada-māly ekas tailābhyakto dig-ambaraḥ // BhP_10.42.030 //

anyāni cetthaṃ-bhūtāni svapna-jāgaritāni ca /
paśyan maraṇa-santrasto nidrāṃ lebhe na cintayā // BhP_10.42.031 //

vyuṣṭāyāṃ niśi kauravya sūrye cādbhyaḥ samutthite /
kārayām āsa vai kaṃso malla-krīḍā-mahotsavam // BhP_10.42.032 //

ānarcuḥ puruṣā raṅgaṃ tūrya-bheryaś ca jaghnire /
mañcāś cālaṅkṛtāḥ sragbhiḥ patākā-caila-toraṇaiḥ // BhP_10.42.033 //

teṣu paurā jānapadā brahma-kṣatra-purogamāḥ /
yathopajoṣaṃ viviśū rājānaś ca kṛtāsanāḥ // BhP_10.42.034 //

kaṃsaḥ parivṛto 'mātyai rāja-mañca upāviśat /
maṇḍaleśvara-madhya-stho hṛdayena vidūyatā // BhP_10.42.035 //

vādyamānesu tūryeṣu malla-tālottareṣu ca /
mallāḥ sv-alaṅkṛtāḥ dṛptāḥ sopādhyāyāḥ samāsata // BhP_10.42.036 //

cāṇūro muṣṭikaḥ kūtaḥ śalas tośala eva ca /
ta āsedur upasthānaṃ valgu-vādya-praharṣitāḥ // BhP_10.42.037 //

nanda-gopādayo gopā bhoja-rāja-samāhutāḥ /
niveditopāyanās ta ekasmin mañca āviśan // BhP_10.42.038 //

BhP_10.43.001/0 śrī-śuka uvāca

atha kṛṣṇaś ca rāmaś ca kṛta-śaucau parantapa /
malla-dundubhi-nirghoṣaṃ śrutvā draṣṭum upeyatuḥ // BhP_10.43.001 //

raṅga-dvāraṃ samāsādya tasmin nāgam avasthitam /
apaśyat kuvalayāpīḍaṃ kṛṣṇo 'mbaṣṭha-pracoditam // BhP_10.43.002 //

baddhvā parikaraṃ śauriḥ samuhya kuṭilālakān /
uvāca hastipaṃ vācā megha-nāda-gabhīrayā // BhP_10.43.003 //

ambaṣṭhāmbaṣṭha mārgaṃ nau dehy apakrama mā ciram /
no cet sa-kuñjaraṃ tvādya nayāmi yama-sādanam // BhP_10.43.004 //

evaṃ nirbhartsito 'mbaṣṭhaḥ kupitaḥ kopitaṃ gajam /
codayām āsa kṛṣṇāya kālāntaka-yamopamam // BhP_10.43.005 //

karīndras tam abhidrutya kareṇa tarasāgrahīt /
karād vigalitaḥ so 'muṃ nihatyāṅghriṣv alīyata // BhP_10.43.006 //

saṅkruddhas tam acakṣāṇo ghrāṇa-dṛṣṭiḥ sa keśavam /
parāmṛśat puṣkareṇa sa prasahya vinirgataḥ // BhP_10.43.007 //

pucche pragṛhyāti-balaṃ dhanuṣaḥ pañca-viṃśatim /
vicakarṣa yathā nāgaṃ suparṇa iva līlayā // BhP_10.43.008 //

sa paryāvartamānena savya-dakṣiṇato 'cyutaḥ /
babhrāma bhrāmyamāṇena go-vatseneva bālakaḥ // BhP_10.43.009 //

tato 'bhimakham abhyetya pāṇināhatya vāraṇam /
prādravan pātayām āsa spṛśyamānaḥ pade pade // BhP_10.43.010 //

sa dhāvan kṛīdayā bhūmau patitvā sahasotthitaḥ /
tam matvā patitaṃ kruddho dantābhyāṃ so 'hanat kṣitim // BhP_10.43.011 //

sva-vikrame pratihate kuñjarendro 'ty-amarṣitaḥ /
codyamāno mahāmātraiḥ kṛṣṇam abhyadravad ruṣā // BhP_10.43.012 //

tam āpatantam āsādya bhagavān madhusūdanaḥ /
nigṛhya pāṇinā hastaṃ pātayām āsa bhū-tale // BhP_10.43.013 //

patitasya padākramya mṛgendra iva līlayā /
dantam utpāṭya tenebhaṃ hastipāṃś cāhanad dhariḥ // BhP_10.43.014 //

mṛtakaṃ dvipam utsṛjya danta-pāṇiḥ samāviśat /
aṃsa-nyasta-viṣāṇo 'sṛṅ- mada-bindubhir aṅkitaḥ /
virūḍha-sveda-kaṇikā vadanāmburuho babhau // BhP_10.43.015 //

vṛtau gopaiḥ katipayair baladeva-janārdanau /
raṅgaṃ viviśatū rājan gaja-danta-varāyudhau // BhP_10.43.016 //

mallānām aśanir nṛṇāṃ nara-varaḥ strīṇāṃ smaro mūrtimān $ gopānāṃ sva-jano 'satāṃ kṣiti-bhujāṃ śāstā sva-pitroḥ śiśuḥ &amp;

mṛtyur bhoja-pater virāḍ aviduṣāṃ tattvaṃ paraṃ yogināṃ % vṛṣṇīnāṃ para-devateti vidito raṅgaṃ gataḥ sāgrajaḥ // BhP_10.43.017* //

hataṃ kuvalayāpīḍaṃ dṛṣṭvā tāv api durjayau /
kaṃso manasy api tadā bhṛśam udvivije nṛpa // BhP_10.43.018 //

tau rejatū raṅga-gatau mahā-bhujau vicitra-veṣābharaṇa-srag-ambarau /
yathā naṭāv uttama-veṣa-dhāriṇau manaḥ kṣipantau prabhayā nirīkṣatām // BhP_10.43.019 //

nirīkṣya tāv uttama-pūruṣau janā mañca-sthitā nāgara-rāṣṭrakā nṛpa /
praharṣa-vegotkalitekṣaṇānanāḥ papur na tṛptā nayanais tad-ānanam // BhP_10.43.020 //

pibanta iva cakṣurbhyāṃ lihanta iva jihvayā /
jighranta iva nāsābhyāṃ śliṣyanta iva bāhubhiḥ // BhP_10.43.021 //

ūcuḥ parasparaṃ te vai yathā-dṛṣṭaṃ yathā-śrutam /
tad-rūpa-guṇa-mādhurya- prāgalbhya-smāritā iva // BhP_10.43.022 //

etau bhagavataḥ sākṣād dharer nārāyaṇasya hi /
avatīrṇāv ihāṃśena vasudevasya veśmani // BhP_10.43.023 //

eṣa vai kila devakyāṃ jāto nītaś ca gokulam /
kālam etaṃ vasan gūḍho vavṛdhe nanda-veśmani // BhP_10.43.024 //

pūtanānena nītāntaṃ cakravātaś ca dānavaḥ /
arjunau guhyakaḥ keśī dhenuko 'nye ca tad-vidhāḥ // BhP_10.43.025 //

gāvaḥ sa-pālā etena dāvāgneḥ parimocitāḥ /
kāliyo damitaḥ sarpa indraś ca vimadaḥ kṛtaḥ // BhP_10.43.026 //

saptāham eka-hastena dhṛto 'dri-pravaro 'munā /
varṣa-vātāśanibhyaś ca paritrātaṃ ca gokulam // BhP_10.43.027 //

gopyo 'sya nitya-mudita- hasita-prekṣaṇaṃ mukham /
paśyantyo vividhāṃs tāpāṃs taranti smāśramaṃ mudā // BhP_10.43.028 //

vadanty anena vaṃśo 'yaṃ yadoḥ su-bahu-viśrutaḥ /
śriyaṃ yaśo mahatvaṃ ca lapsyate parirakṣitaḥ // BhP_10.43.029 //

ayaṃ cāsyāgrajaḥ śrīmān rāmaḥ kamala-locanaḥ /
pralambo nihato yena vatsako ye bakādayaḥ // BhP_10.43.030 //

janeṣv evaṃ bruvāṇeṣu tūryeṣu ninadatsu ca /
kṛṣṇa-rāmau samābhāṣya cāṇūro vākyam abravīt // BhP_10.43.031 //

he nanda-sūno he rāma bhavantau vīra-sammatau /
niyuddha-kuśalau śrutvā rājñāhūtau didṛkṣuṇā // BhP_10.43.032 //

priyaṃ rājñaḥ prakurvatyaḥ śreyo vindanti vai prajāḥ /
manasā karmaṇā vācā viparītam ato 'nyathā // BhP_10.43.033 //

nityaṃ pramuditā gopā vatsa-pālā yathā-sphuṭam /
vaneṣu malla-yuddhena krīḍantaś cārayanti gāḥ // BhP_10.43.034 //

tasmād rājñaḥ priyaṃ yūyaṃ vayaṃ ca karavāma he /
bhūtāni naḥ prasīdanti sarva-bhūta-mayo nṛpaḥ // BhP_10.43.035 //

tan niśamyābravīt kṛṣṇo deśa-kālocitaṃ vacaḥ /
niyuddham ātmano 'bhīṣṭaṃ manyamāno 'bhinandya ca // BhP_10.43.036 //

prajā bhoja-pater asya vayaṃ cāpi vane-carāḥ /
karavāma priyaṃ nityaṃ tan naḥ param anugrahaḥ // BhP_10.43.037 //

bālā vayaṃ tulya-balaiḥ krīḍiṣyāmo yathocitam /
bhaven niyuddhaṃ mādharmaḥ spṛśen malla-sabhā-sadaḥ // BhP_10.43.038 //

BhP_10.43.039/0 cāṇūra uvāca

na bālo na kiśoras tvaṃ balaś ca balināṃ varaḥ /
līlayebho hato yena sahasra-dvipa-sattva-bhṛt // BhP_10.43.039 //

tasmād bhavadbhyāṃ balibhir yoddhavyaṃ nānayo 'tra vai /
mayi vikrama vārṣṇeya balena saha muṣṭikaḥ // BhP_10.43.040 //

BhP_10.44.001/0 śrī-śuka uvāca

evaṃ carcita-saṅkalpo bhagavān madhusūdanaḥ /
āsasādātha caṇūraṃ muṣṭtikaṃ rohiṇī-sutaḥ // BhP_10.44.001 //

hastābhyāṃ hastayor baddhvā padbhyām eva ca pādayoḥ /
vicakarṣatur anyonyaṃ prasahya vijigīṣayā // BhP_10.44.002 //

aratnī dve aratnibhyāṃ jānubhyāṃ caiva jānunī /
śiraḥ śīrṣṇorasoras tāv anyonyam abhijaghnatuḥ // BhP_10.44.003 //

paribhrāmaṇa-vikṣepa- parirambhāvapātanaiḥ /
utsarpaṇāpasarpaṇaiś cānyonyaṃ pratyarundhatām // BhP_10.44.004 //

utthāpanair unnayanaiś cālanaiḥ sthāpanair api /
parasparaṃ jigīṣantāv apacakratur ātmanaḥ // BhP_10.44.005 //

tad balābalavad yuddhaṃ sametāḥ sarva-yoṣitaḥ /
ūcuḥ parasparaṃ rājan sānukampā varūthaśaḥ // BhP_10.44.006 //

mahān ayaṃ batādharma eṣāṃ rāja-sabhā-sadām /
ye balābalavad yuddhaṃ rājño 'nvicchanti paśyataḥ // BhP_10.44.007 //

kva vajra-sāra-sarvāṅgau mallau śailendra-sannibhau /
kva cāti-sukumārāṅgau kiśorau nāpta-yauvanau // BhP_10.44.008 //

dharma-vyatikramo hy asya samājasya dhruvaṃ bhavet /
yatrādharmaḥ samuttiṣṭhen na stheyaṃ tatra karhicit // BhP_10.44.009 //

na sabhāṃ praviśet prājñaḥ sabhya-doṣān anusmaran /
abruvan vibruvann ajño naraḥ kilbiṣam aśnute // BhP_10.44.010 //

valgataḥ śatrum abhitaḥ kṛṣṇasya vadanāmbujam /
vīkṣyatāṃ śrama-vāry-uptaṃ padma-kośam ivāmbubhiḥ // BhP_10.44.011 //

kiṃ na paśyata rāmasya mukham ātāmra-locanam /
muṣṭikaṃ prati sāmarṣaṃ hāsa-saṃrambha-śobhitam // BhP_10.44.012 //

puṇyā bata vraja-bhuvo yad ayaṃ nṛ-liṅga $ gūḍhaḥ purāṇa-puruṣo vana-citra-mālyaḥ &amp;

gāḥ pālayan saha-balaḥ kvaṇayaṃś ca veṇuṃ % vikrīdayāñcati giritra-ramārcitāṅghriḥ // BhP_10.44.013* //

gopyas tapaḥ kim acaran yad amuṣya rūpaṃ $ lāvaṇya-sāram asamordhvam ananya-siddham &

gopyas tapaḥ kim acaran yad amuṣya rūpaṃ $ lāvaṇya-sāram asamordhvam ananya-siddham &

dṛgbhiḥ pibanty anusavābhinavaṃ durāpam % ekānta-dhāma yaśasaḥ śrīya aiśvarasya // BhP_10.44.014* //

yā dohane 'vahanane mathanopalepa preṅkheṅkhanārbha-ruditokṣaṇa-mārjanādau /
gāyanti cainam anurakta-dhiyo 'śru-kaṇṭhyo dhanyā vraja-striya urukrama-citta-yānāḥ // BhP_10.44.015 //

prātar vrajād vrajata āviśataś ca sāyaṃ $ gobhiḥ samaṃ kvaṇayato 'sya niśamya veṇum &amp;

nirgamya tūrṇam abalāḥ pathi bhūri-puṇyāḥ % paśyanti sa-smita-mukhaṃ sa-dayāvalokam // BhP_10.44.016* //

evaṃ prabhāṣamāṇāsu strīṣu yogeśvaro hariḥ /
śatruṃ hantuṃ manaś cakre bhagavān bharatarṣabha // BhP_10.44.017 //

sa-bhayāḥ strī-giraḥ śrutvā putra-sneha-śucāturau /
pitarāv anvatapyetāṃ putrayor abudhau balam // BhP_10.44.018 //

tais tair niyuddha-vidhibhir vividhair acyutetarau /
yuyudhāte yathānyonyaṃ tathaiva bala-muṣṭikau // BhP_10.44.019 //

bhagavad-gātra-niṣpātair vajra-nīṣpeṣa-niṣṭhuraiḥ /
cāṇūro bhajyamānāṅgo muhur glānim avāpa ha // BhP_10.44.020 //

sa śyena-vega utpatya muṣṭī-kṛtya karāv ubhau /
bhagavantaṃ vāsudevaṃ kruddho vakṣasy abādhata // BhP_10.44.021 //

nācalat tat-prahāreṇa mālāhata iva dvipaḥ /
bāhvor nigṛhya cāṇūraṃ bahuśo bhrāmayan hariḥ // BhP_10.44.022 //

bhū-pṛṣṭhe pothayām āsa tarasā kṣīṇa jīvitam /
visrastākalpa-keśa-srag indra-dhvaja ivāpatat // BhP_10.44.023 //

tathaiva muṣṭikaḥ pūrvaṃ sva-muṣṭyābhihatena vai /
balabhadreṇa balinā talenābhihato bhṛśam // BhP_10.44.024 //

pravepitaḥ sa rudhiram udvaman mukhato 'rditaḥ /
vyasuḥ papātorvy-upasthe vātāhata ivāṅghripaḥ // BhP_10.44.025 //

tataḥ kūṭam anuprāptaṃ rāmaḥ praharatāṃ varaḥ /
avadhīl līlayā rājan sāvajñaṃ vāma-muṣṭinā // BhP_10.44.026 //

tarhy eva hi śalaḥ kṛṣṇa- prapadāhata-śīrṣakaḥ /
dvidhā vidīrṇas tośalaka ubhāv api nipetatuḥ // BhP_10.44.027 //

cāṇūre muṣṭike kūṭe śale tośalake hate /
śeṣāḥ pradudruvur mallāḥ sarve prāṇa-parīpsavaḥ // BhP_10.44.028 //

gopān vayasyān ākṛṣya taiḥ saṃsṛjya vijahratuḥ /
vādyamāneṣu tūryeṣu valgantau ruta-nūpurau // BhP_10.44.029 //

janāḥ prajahṛṣuḥ sarve karmaṇā rāma-kṛṣṇayoḥ /
ṛte kaṃsaṃ vipra-mukhyāḥ sādhavaḥ sādhu sādhv iti // BhP_10.44.030 //

hateṣu malla-varyeṣu vidruteṣu ca bhoja-rāṭ /
nyavārayat sva-tūryāṇi vākyaṃ cedam uvāca ha // BhP_10.44.031 //

niḥsārayata durvṛttau vasudevātmajau purāt /
dhanaṃ harata gopānāṃ nandaṃ badhnīta durmatim // BhP_10.44.032 //

vasudevas tu durmedhā hanyatām āśv asattamaḥ /
ugrasenaḥ pitā cāpi sānugaḥ para-pakṣa-gaḥ // BhP_10.44.033 //

evaṃ vikatthamāne vai kaṃse prakupito 'vyayaḥ /
laghimnotpatya tarasā mañcam uttuṅgam āruhat // BhP_10.44.034 //

tam āviśantam ālokya mṛtyum ātmana āsanāt /
manasvī sahasotthāya jagṛhe so 'si-carmaṇī // BhP_10.44.035 //

taṃ khaḍga-pāṇiṃ vicarantam āśu śyenaṃ yathā dakṣiṇa-savyam ambare /
samagrahīd durviṣahogra-tejā yathoragaṃ tārkṣya-sutaḥ prasahya // BhP_10.44.036 //

pragṛhya keśeṣu calat-kirītaṃ nipātya raṅgopari tuṅga-mañcāt /
tasyopariṣṭāt svayam abja-nābhaḥ papāta viśvāśraya ātma-tantraḥ // BhP_10.44.037 //

taṃ samparetaṃ vicakarṣa bhūmau harir yathebhaṃ jagato vipaśyataḥ /
hā heti śabdaḥ su-mahāṃs tadābhūd udīritaḥ sarva-janair narendra // BhP_10.44.038 //

sa nityadodvigna-dhiyā tam īśvaraṃ pibann adan vā vicaran svapan śvasan /
dadarśa cakrāyudham agrato yatas tad eva rūpaṃ duravāpam āpa // BhP_10.44.039 //

tasyānujā bhrātaro 'ṣṭau kaṅka-nyagrodhakādayaḥ /
abhyadhāvann ati-kruddhā bhrātur nirveśa-kāriṇaḥ // BhP_10.44.040 //

tathāti-rabhasāṃs tāṃs tu saṃyattān rohiṇī-sutaḥ /
ahan parigham udyamya paśūn iva mṛgādhipaḥ // BhP_10.44.041 //

nedur dundubhayo vyomni brahmeśādyā vibhūtayaḥ /
puṣpaiḥ kirantas taṃ prītāḥ śaśaṃsur nanṛtuḥ striyaḥ // BhP_10.44.042 //

teṣāṃ striyo mahā-rāja suhṛn-maraṇa-duḥkhitāḥ /
tatrābhīyur vinighnantyaḥ śīrṣāṇy aśru-vilocanāḥ // BhP_10.44.043 //

śayānān vīra-śayāyāṃ patīn āliṅgya śocatīḥ /
vilepuḥ su-svaraṃ nāryo visṛjantyo muhuḥ śucaḥ // BhP_10.44.044 //

hā nātha priya dharma-jña karuṇānātha-vatsala /
tvayā hatena nihatā vayaṃ te sa-gṛha-prajāḥ // BhP_10.44.045 //

tvayā virahitā patyā purīyaṃ puruṣarṣabha /
na śobhate vayam iva nivṛttotsava-maṅgalā // BhP_10.44.046 //

anāgasāṃ tvaṃ bhūtānāṃ kṛtavān droham ulbaṇam /
tenemāṃ bho daśāṃ nīto bhūta-dhruk ko labheta śam // BhP_10.44.047 //

sarveṣām iha bhūtānām eṣa hi prabhavāpyayaḥ /
goptā ca tad-avadhyāyī na kvacit sukham edhate // BhP_10.44.048 //

BhP_10.44.049/0 śrī-śuka uvāca

rāja-yoṣita āśvāsya bhagavāṃl loka-bhāvanaḥ /
yām āhur laukikīṃ saṃsthāṃ hatānāṃ samakārayat // BhP_10.44.049 //

mātaraṃ pitaraṃ caiva mocayitvātha bandhanāt /
kṛṣṇa-rāmau vavandāte śirasā spṛśya pādayoḥ // BhP_10.44.050 //

devakī vasudevaś ca vijñāya jagad-īśvarau /
kṛta-saṃvandanau putrau sasvajāte na śaṅkitau // BhP_10.44.051 //

BhP_10.45.001/0 śrī-śuka uvāca

pitarāv upalabdhārthau viditvā puruṣottamaḥ /
mā bhūd iti nijāṃ māyāṃ tatāna jana-mohinīm // BhP_10.45.001 //

uvāca pitarāv etya sāgrajaḥ sātvanarṣabhaḥ /
praśrayāvanataḥ prīṇann amba tāteti sādaram // BhP_10.45.002 //

nāsmatto yuvayos tāta nityotkaṇṭhitayor api /
bālya-paugaṇḍa-kaiśorāḥ putrābhyām abhavan kvacit // BhP_10.45.003 //

na labdho daiva-hatayor vāso nau bhavad-antike /
yāṃ bālāḥ pitṛ-geha-sthā vindante lālitā mudam // BhP_10.45.004 //

sarvārtha-sambhavo deho janitaḥ poṣito yataḥ /
na tayor yāti nirveśaṃ pitror martyaḥ śatāyuṣā // BhP_10.45.005 //

yas tayor ātmajaḥ kalpa ātmanā ca dhanena ca /
vṛttiṃ na dadyāt taṃ pretya sva-māṃsaṃ khādayanti hi // BhP_10.45.006 //

mātaraṃ pitaraṃ vṛddhaṃ bhāryāṃ sādhvīṃ sutam śiśum /
guruṃ vipraṃ prapannaṃ ca kalpo 'bibhrac chvasan-mṛtaḥ // BhP_10.45.007 //

tan nāv akalpayoḥ kaṃsān nityam udvigna-cetasoḥ /
mogham ete vyatikrāntā divasā vām anarcatoḥ // BhP_10.45.008 //

tat kṣantum arhathas tāta mātar nau para-tantrayoḥ /
akurvator vāṃ śuśrūṣāṃ kliṣṭayor durhṛdā bhṛśam // BhP_10.45.009 //

BhP_10.45.010/0 śrī-śuka uvāca

iti māyā-manuṣyasya harer viśvātmano girā /
mohitāv aṅkam āropya pariṣvajyāpatur mudam // BhP_10.45.010 //

siñcantāv aśru-dhārābhiḥ sneha-pāśena cāvṛtau /
na kiñcid ūcatū rājan bāṣpa-kaṇṭhau vimohitau // BhP_10.45.011 //

evam āśvāsya pitarau bhagavān devakī-sutaḥ /
mātāmahaṃ tūgrasenaṃ yadūnām akaron ṇṛpam // BhP_10.45.012 //

āha cāsmān mahā-rāja prajāś cājñaptum arhasi /
yayāti-śāpād yadubhir nāsitavyaṃ nṛpāsane // BhP_10.45.013 //

mayi bhṛtya upāsīne bhavato vibudhādayaḥ /
baliṃ haranty avanatāḥ kim utānye narādhipāḥ // BhP_10.45.014 //

sarvān svān jñati-sambandhān digbhyaḥ kaṃsa-bhayākulān /
yadu-vṛṣṇy-andhaka-madhu dāśārha-kukurādikān // BhP_10.45.015 //

sabhājitān samāśvāsya videśāvāsa-karśitān /
nyavāsayat sva-geheṣu vittaiḥ santarpya viśva-kṛt // BhP_10.45.016 //

kṛṣṇa-saṅkarṣaṇa-bhujair guptā labdha-manorathāḥ /
gṛheṣu remire siddhāḥ kṛṣṇa-rāma-gata-jvarāḥ // BhP_10.45.017 //

vīkṣanto 'har ahaḥ prītā mukunda-vadanāmbujam /
nityaṃ pramuditaṃ śrīmat sa-daya-smita-vīkṣaṇam // BhP_10.45.018 //

tatra pravayaso 'py āsan yuvāno 'ti-balaujasaḥ /
pibanto 'kṣair mukundasya mukhāmbuja-sudhāṃ muhuḥ // BhP_10.45.019 //

atha nandaṃ samasādya bhagavān devakī-sutaḥ /
saṅkarṣaṇaś ca rājendra pariṣvajyedam ūcatuḥ // BhP_10.45.020 //

pitar yuvābhyāṃ snigdhābhyāṃ poṣitau lālitau bhṛśam /
pitror abhyadhikā prītir ātmajeṣv ātmano 'pi hi // BhP_10.45.021 //

sa pitā sā ca jananī yau puṣṇītāṃ sva-putra-vat /
śiśūn bandhubhir utsṛṣṭān akalpaiḥ poṣa-rakṣaṇe // BhP_10.45.022 //

yāta yūyaṃ vrajaṃn tāta vayaṃ ca sneha-duḥkhitān /
jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham // BhP_10.45.023 //

evaṃ sāntvayya bhagavān nandaṃ sa-vrajam acyutaḥ /
vāso-'laṅkāra-kupyādyair arhayām āsa sādaram // BhP_10.45.024 //

ity uktas tau pariṣvajya nandaḥ praṇaya-vihvalaḥ /
pūrayann aśrubhir netre saha gopair vrajaṃ yayau // BhP_10.45.025 //

atha śūra-suto rājan putrayoḥ samakārayat /
purodhasā brāhmaṇaiś ca yathāvad dvija-saṃskṛtim // BhP_10.45.026 //

tebhyo 'dād dakṣiṇā gāvo rukma-mālāḥ sv-alaṅkṛtāḥ /
sv-alaṅkṛtebhyaḥ sampūjya sa-vatsāḥ kṣauma-mālinīḥ // BhP_10.45.027 //

yāḥ kṛṣṇa-rāma-janmarkṣe mano-dattā mahā-matiḥ /
tāś cādadād anusmṛtya kaṃsenādharmato hṛtāḥ // BhP_10.45.028 //

tataś ca labdha-saṃskārau dvijatvaṃ prāpya su-vratau /
gargād yadu-kulācāryād gāyatraṃ vratam āsthitau // BhP_10.45.029 //

prabhavau sarva-vidyānāṃ sarva-jñau jagad-īśvarau /
nānya-siddhāmalaṃ jñānaṃ gūhamānau narehitaiḥ // BhP_10.45.030 //

atho guru-kule vāsam icchantāv upajagmatuḥ /
kāśyaṃ sāndīpaniṃ nāma hy avanti-pura-vāsinam // BhP_10.45.031 //

yathopasādya tau dāntau gurau vṛttim aninditām /
grāhayantāv upetau sma bhaktyā devam ivādṛtau // BhP_10.45.032 //

tayor dvija-varas tuṣṭaḥ śuddha-bhāvānuvṛttibhiḥ /
provāca vedān akhilān saṅgopaniṣado guruḥ // BhP_10.45.033 //

sa-rahasyaṃ dhanur-vedaṃ dharmān nyāya-pathāṃs tathā /
tathā cānvīkṣikīṃ vidyāṃ rāja-nītiṃ ca ṣaḍ-vidhām // BhP_10.45.034 //

sarvaṃ nara-vara-śreṣṭhau sarva-vidyā-pravartakau /
sakṛn nigada-mātreṇa tau sañjagṛhatur nṛpa // BhP_10.45.035 //

aho-rātraiś catuḥ-ṣaṣṭyā saṃyattau tāvatīḥ kalāḥ /
guru-dakṣiṇayācāryaṃ chandayām āsatur nṛpa // BhP_10.45.036 //

dvijas tayos taṃ mahimānam adbhutaṃ $ saṃlokṣya rājann ati-mānusīṃ matim &amp;

sammantrya patnyā sa mahārṇave mṛtaṃ % bālaṃ prabhāse varayāṃ babhūva ha // BhP_10.45.037* //

tethety athāruhya mahā-rathau rathaṃ $ prabhāsam āsādya duranta-vikramau &

tethety athāruhya mahā-rathau rathaṃ $ prabhāsam āsādya duranta-vikramau &

velām upavrajya niṣīdatuḥ kṣanaṃ % sindhur viditvārhanam āharat tayoḥ // BhP_10.45.038* //

tam āha bhagavān āśu guru-putraḥ pradīyatām /
yo 'sāv iha tvayā grasto bālako mahatormiṇā // BhP_10.45.039 //

BhP_10.45.040/0 śrī-samudra uvāca

na cāhārṣam ahaṃ deva daityaḥ pañcajano mahān /
antar-jala-caraḥ kṛṣṇa śaṅkha-rūpa-dharo 'suraḥ // BhP_10.45.040 //

āste tenāhṛto nūnaṃ tac chrutvā satvaraṃ prabhuḥ /
jalam āviśya taṃ hatvā nāpaśyad udare 'rbhakam // BhP_10.45.041 //

tad-aṅga-prabhavaṃ śaṅkham ādāya ratham āgamat /
tataḥ saṃyamanīṃ nāma yamasya dayitāṃ purīm // BhP_10.45.042 //

gatvā janārdanaḥ śaṅkhaṃ pradadhmau sa-halāyudhaḥ /
śaṅkha-nirhrādam ākarṇya prajā-saṃyamano yamaḥ // BhP_10.45.043 //

tayoḥ saparyāṃ mahatīṃ cakre bhakty-upabṛṃhitām /
uvācāvanataḥ kṛṣṇaṃ sarva-bhūtāśayālayam /
līlā-manuṣyayor viṣṇo yuvayoḥ karavāma kim // BhP_10.45.044 //

BhP_10.45.045/0 śrī-bhagavān uvāca

guru-putram ihānītaṃ nija-karma-nibandhanam /
ānayasva mahā-rāja mac-chāsana-puraskṛtaḥ // BhP_10.45.045 //

tatheti tenopānītaṃ guru-putraṃ yadūttamau /
dattvā sva-gurave bhūyo vṛṇīṣveti tam ūcatuḥ // BhP_10.45.046 //

BhP_10.45.047/0 śrī-gurur uvāca

samyak sampādito vatsa bhavadbhyāṃ guru-niṣkrayaḥ /
ko nu yuṣmad-vidha-guroḥ kāmānām avaśiṣyate // BhP_10.45.047 //

gacchataṃ sva-gṛhaṃ vīrau kīrtir vām astu pāvanī /
chandāṃsy ayāta-yāmāni bhavantv iha paratra ca // BhP_10.45.048 //

guruṇaivam anujñātau rathenānila-raṃhasā /
āyātau sva-puraṃ tāta parjanya-ninadena vai // BhP_10.45.049 //

samanandan prajāḥ sarvā dṛṣṭvā rāma-janārdanau /
apaśyantyo bahv ahāni naṣṭa-labdha-dhanā iva // BhP_10.45.050 //

BhP_10.46.001/0 śrī-śuka uvāca

vṛṣṇīnāṃ pravaro mantrī kṛṣṇasya dayitaḥ sakhā /
śiṣyo bṛhaspateḥ sākṣād uddhavo buddhi-sattamaḥ // BhP_10.46.001 //

tam āha bhagavān preṣṭhaṃ bhaktam ekāntinaṃ kvacit /
gṛhītvā pāṇinā pāṇiṃ prapannārti-haro hariḥ // BhP_10.46.002 //

gacchoddhava vrajaṃ saumya pitror nau prītim āvaha /
gopīnāṃ mad-viyogādhiṃ mat-sandeśair vimocaya // BhP_10.46.003 //

tā man-manaskā tṛṣṭ-prāṇā mad-arthe tyakta-daihikāḥ /
mām eva dayitaṃ preṣṭham ātmānaṃ manasā gatāḥ /
ye tyakta-loka-dharmāś ca mad-arthe tān bibharmy aham // BhP_10.46.004 //

mayi tāḥ preyasāṃ preṣṭhe dūra-sthe gokula-striyaḥ /
smarantyo 'ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ // BhP_10.46.005 //

dhārayanty ati-kṛcchreṇa prāyaḥ prāṇān kathañcana /
pratyāgamana-sandeśair ballavyo me mad-ātmikāḥ // BhP_10.46.006 //

BhP_10.46.007/0 śrī-śuka uvāca

ity ukta uddhavo rājan sandeśaṃ bhartur ādṛtaḥ /
ādāya ratham āruhya prayayau nanda-gokulam // BhP_10.46.007 //

prāpto nanda-vrajaṃ śrīmān nimlocati vibhāvasau /
channa-yānaḥ praviśatāṃ paśūnāṃ khura-reṇubhiḥ // BhP_10.46.008 //

vāsitārthe 'bhiyudhyadbhir nāditaṃ śuśmibhir vṛṣaiḥ /
dhāvantībhiś ca vāsrābhir udho-bhāraiḥ sva-vatsakān // BhP_10.46.009 //

itas tato vilaṅghadbhir go-vatsair maṇḍitaṃ sitaiḥ /
go-doha-śabdābhiravaṃ veṇūnāṃ niḥsvanena ca // BhP_10.46.010 //

gāyantībhiś ca karmāṇi śubhāni bala-kṛṣṇayoḥ /
sv-alaṅkṛtābhir gopībhir gopaiś ca su-virājitam // BhP_10.46.011 //

agny-arkātithi-go-vipra- pitṛ-devārcanānvitaiḥ /
dhūpa-dīpaiś ca mālyaiś ca gopāvāsair mano-ramam // BhP_10.46.012 //

sarvataḥ puṣpita-vanaṃ dvijāli-kula-nāditam /
haṃsa-kāraṇḍavākīrṇaiḥ padma-ṣaṇḍaiś ca maṇḍitam // BhP_10.46.013 //

tam āgataṃ samāgamya kṛṣṇasyānucaraṃ priyam /
nandaḥ prītaḥ pariṣvajya vāsudeva-dhiyārcayat // BhP_10.46.014 //

bhojitaṃ paramānnena saṃviṣṭaṃ kaśipau sukham /
gata-śramaṃ paryapṛcchat pāda-saṃvāhanādibhiḥ // BhP_10.46.015 //

kaccid aṅga mahā-bhāga sakhā naḥ śūra-nandanaḥ /
āste kuśaly apatyādyair yukto muktaḥ suhṛd-vrataḥ // BhP_10.46.016 //

diṣṭyā kaṃso hataḥ pāpaḥ sānugaḥ svena pāpmanā /
sādhūnāṃ dharma-śīlānāṃ yadūnāṃ dveṣṭi yaḥ sadā // BhP_10.46.017 //

api smarati naḥ kṛṣṇo mātaraṃ suhṛdaḥ sakhīn /
gopān vrajaṃ cātma-nāthaṃ gāvo vṛndāvanaṃ girim // BhP_10.46.018 //

apy āyāsyati govindaḥ sva-janān sakṛd īkṣitum /
tarhi drakṣyāma tad-vaktraṃ su-nasaṃ su-smitekṣaṇam // BhP_10.46.019 //

dāvāgner vāta-varṣāc ca vṛṣa-sarpāc ca rakṣitāḥ /
duratyayebhyo mṛtyubhyaḥ kṛṣṇena su-mahātmanā // BhP_10.46.020 //

smaratāṃ kṛṣṇa-vīryāṇi līlāpāṅga-nirīkṣitam /
hasitaṃ bhāṣitaṃ cāṅga sarvā naḥ śithilāḥ kriyāḥ // BhP_10.46.021 //

saric-chaila-vanoddeśān mukunda-pada-bhūṣitān /
ākrīḍān īkṣyamāṇānāṃ mano yāti tad-ātmatām // BhP_10.46.022 //

manye kṛṣṇaṃ ca rāmaṃ ca prāptāv iha surottamau /
surāṇāṃ mahad-arthāya gargasya vacanaṃ yathā // BhP_10.46.023 //

kaṃsaṃ nāgāyuta-prāṇaṃ mallau gaja-patiṃ yathā /
avadhiṣṭāṃ līlayaiva paśūn iva mṛgādhipaḥ // BhP_10.46.024 //

tāla-trayaṃ mahā-sāraṃ dhanur yaṣṭim ivebha-rāṭ /
babhañjaikena hastena saptāham adadhād girim // BhP_10.46.025 //

pralambo dhenuko 'riṣṭas tṛṇāvarto bakādayaḥ /
daityāḥ surāsura-jito hatā yeneha līlayā // BhP_10.46.026 //

BhP_10.46.027/0 śrī-śuka uvāca

iti saṃsmṛtya saṃsmṛtya nandaḥ kṛṣṇānurakta-dhīḥ /
aty-utkaṇṭho 'bhavat tūṣṇīṃ prema-prasara-vihvalaḥ // BhP_10.46.027 //

yaśodā varṇyamānāni putrasya caritāni ca /
śṛṇvanty aśrūṇy avāsrākṣīt sneha-snuta-payodharā // BhP_10.46.028 //

tayor itthaṃ bhagavati kṛṣṇe nanda-yaśodayoḥ /
vīkṣyānurāgaṃ paramaṃ nandam āhoddhavo mudā // BhP_10.46.029 //

BhP_10.46.030/0 śrī-uddhava uvāca

yuvāṃ ślāghyatamau nūnaṃ dehinām iha māna-da /
nārāyaṇe 'khila-gurau yat kṛtā matir īdṛśī // BhP_10.46.030 //

etau hi viśvasya ca bīja-yonī rāmo mukundaḥ puruṣaḥ pradhānam /
anvīya bhūteṣu vilakṣaṇasya jñānasya ceśāta imau purāṇau // BhP_10.46.031 //

yasmin janaḥ prāṇa-viyoga-kāle kṣanaṃ samāveśya mano 'viśuddham /
nirhṛtya karmāśayam āśu yāti parāṃ gatiṃ brahma-mayo 'rka-varṇaḥ // BhP_10.46.032 //

tasmin bhavantāv akhilātma-hetau nārāyaṇe kāraṇa-martya-mūrtau /
bhāvaṃ vidhattāṃ nitarāṃ mahātman kiṃ vāvaśiṣṭaṃ yuvayoḥ su-kṛtyam // BhP_10.46.033 //

āgamiṣyaty adīrgheṇa kālena vrajam acyutaḥ /
priyaṃ vidhāsyate pitror bhagavān sātvatāṃ patiḥ // BhP_10.46.034 //

hatvā kaṃsaṃ raṅga-madhye pratīpaṃ sarva-sātvatām /
yad āha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat // BhP_10.46.035 //

mā khidyataṃ mahā-bhāgau drakṣyathaḥ kṛṣṇam antike /
antar hṛdi sa bhūtānām āste jyotir ivaidhasi // BhP_10.46.036 //

na hy asyāsti priyaḥ kaścin nāpriyo vāsty amāninaḥ /
nottamo nādhamo vāpi sa-mānasyāsamo 'pi vā // BhP_10.46.037 //

na mātā na pitā tasya na bhāryā na sutādayaḥ /
nātmīyo na paraś cāpi na deho janma eva ca // BhP_10.46.038 //

na cāsya karma vā loke sad-asan-miśra-yoniṣu /
krīḍārthaṃ so 'pi sādhūnāṃ paritrāṇāya kalpate // BhP_10.46.039 //

sattvaṃ rajas tama iti bhajate nirguṇo guṇān /
krīḍann atīto 'pi guṇaiḥ sṛjaty avan hanty ajaḥ // BhP_10.46.040 //

yathā bhramarikā-dṛṣṭyā bhrāmyatīva mahīyate /
citte kartari tatrātmā kartevāhaṃ-dhiyā smṛtaḥ // BhP_10.46.041 //

yuvayor eva naivāyam ātmajo bhagavān hariḥ /
sarveṣām ātmajo hy ātmā pitā mātā sa īśvaraḥ // BhP_10.46.042 //

dṛṣṭaṃ śrutaṃ bhūta-bhavad-bhaviṣyat $ sthāsnuś cariṣṇur mahad alpakaṃ ca &amp;

vinācyutād vastu tarāṃ na vācyaṃ % sa eva sarvaṃ paramātma-bhūtaḥ // BhP_10.46.043* //

evaṃ niśā sā bruvator vyatītā nandasya kṛṣṇānucarasya rājan /
gopyaḥ samutthāya nirūpya dīpān vāstūn samabhyarcya daudhīny amanthun // BhP_10.46.044 //

tā dīpa-dīptair maṇibhir virejū rajjūr vikarṣad-bhuja-kaṅkaṇa-srajaḥ /
calan-nitamba-stana-hāra-kuṇḍala- tviṣat-kapolāruṇa-kuṅkumānanāḥ // BhP_10.46.045 //

udgāyatīnām aravinda-locanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ /
dadhnaś ca nirmanthana-śabda-miśrito nirasyate yena diśām amaṅgalam // BhP_10.46.046 //

bhagavaty udite sūrye nanda-dvāri vrajaukasaḥ /
dṛṣṭvā rathaṃ śātakaumbhaṃ kasyāyam iti cābruvan // BhP_10.46.047 //

akrūra āgataḥ kiṃ vā yaḥ kaṃsasyārtha-sādhakaḥ /
yena nīto madhu-purīṃ kṛṣṇaḥ kamala-locanaḥ // BhP_10.46.048 //

kiṃ sādhayiṣyaty asmābhir bhartuḥ prītasya niṣkṛtim /
tataḥ strīṇāṃ vadantīnām uddhavo 'gāt kṛtāhnikaḥ // BhP_10.46.049 //

BhP_10.47.001/0 śrī-śuka uvāca taṃ vīkṣya kṛṣānucaraṃ vraja-striyaḥ $ pralamba-bāhuṃ nava-kañja-locanam &
taṃ vīkṣya kṛṣānucaraṃ vraja-striyaḥ $ pralamba-bāhuṃ nava-kañja-locanam &
pītāmbaraṃ puṣkara-mālinaṃ lasan- % mukhāravindaṃ parimṛṣṭa-kuṇḍalam // BhP_10.47.001* //
su-vismitāḥ ko 'yam apīvya-darśanaḥ $ kutaś ca kasyācyuta-veṣa-bhūṣaṇaḥ &
su-vismitāḥ ko 'yam apīvya-darśanaḥ $ kutaś ca kasyācyuta-veṣa-bhūṣaṇaḥ &
iti sma sarvāḥ parivavrur utsukās % tam uttamaḥ-śloka-padāmbujāśrayam // BhP_10.47.002* //

taṃ praśrayeṇāvanatāḥ su-sat-kṛtaṃ sa-vrīḍa-hāsekṣaṇa-sūnṛtādibhiḥ /
rahasy apṛcchann upaviṣṭam āsane vijñāya sandeśa-haraṃ ramā-pateḥ // BhP_10.47.003 //

jānīmas tvāṃ yadu-pateḥ pārṣadaṃ samupāgatam /
bhartreha preṣitaḥ pitror bhavān priya-cikīrṣayā // BhP_10.47.004 //

anyathā go-vraje tasya smaraṇīyaṃ na cakṣmahe /
snehānubandho bandhūnāṃ muner api su-dustyajaḥ // BhP_10.47.005 //

anyeṣv artha-kṛtā maitrī yāvad-artha-viḍambanam /
pumbhiḥ strīṣu kṛtā yadvat sumanaḥsv iva ṣaṭpadaiḥ // BhP_10.47.006 //

niḥsvaṃ tyajanti gaṇikā akalpaṃ nṛpatiṃ prajāḥ /
adhīta-vidyā ācāryam ṛtvijo datta-dakṣiṇam // BhP_10.47.007 //

khagā vīta-phalaṃ vṛkṣaṃ bhuktvā cātithayo gṛham /
dagdhaṃ mṛgās tathāraṇyaṃ jārā bhuktvā ratāṃ striyam // BhP_10.47.008 //

iti gopyo hi govinde gata-vāk-kāya-mānasāḥ /
kṛṣṇa-dūte samāyāte uddhave tyakta-laukikāḥ // BhP_10.47.009 //

gāyantyaḥ prīya-karmāṇi rudantyaś ca gata-hriyaḥ /
tasya saṃsmṛtya saṃsmṛtya yāni kaiśora-bālyayoḥ // BhP_10.47.010 //

kācin madhukaraṃ dṛṣṭvā dhyāyantī kṛṣṇa-saṅgamam /
priya-prasthāpitaṃ dūtaṃ kalpayitvedam abravīt // BhP_10.47.011 //

BhP_10.47.012/0 gopy uvāca madhupa kitava-bandho mā spṛśaṅghriṃ sapatnyāḥ $ kuca-vilulita-mālā-kuṅkuma-śmaśrubhir naḥ &
madhupa kitava-bandho mā spṛśaṅghriṃ sapatnyāḥ $ kuca-vilulita-mālā-kuṅkuma-śmaśrubhir naḥ &
vahatu madhu-patis tan-māninīnāṃ prasādaṃ % yadu-sadasi viḍambyaṃ yasya dūtas tvam īdṛk // BhP_10.47.012* //
sakṛd adhara-sudhāṃ svāṃ mohinīṃ pāyayitvā $ sumanasa iva sadyas tatyaje 'smān bhavādṛk &
sakṛd adhara-sudhāṃ svāṃ mohinīṃ pāyayitvā $ sumanasa iva sadyas tatyaje 'smān bhavādṛk &
paricarati kathaṃ tat-pāda-padmaṃ nu padmā % hy api bata hṛta-cetā hy uttamaḥ-śloka-jalpaiḥ // BhP_10.47.013* //
kim iha bahu ṣaḍ-aṅghre gāyasi tvaṃ yadūnām $ adhipatim agṛhāṇām agrato naḥ purāṇam &
kim iha bahu ṣaḍ-aṅghre gāyasi tvaṃ yadūnām $ adhipatim agṛhāṇām agrato naḥ purāṇam &
vijaya-sakha-sakhīnāṃ gīyatāṃ tat-prasaṅgaḥ % kṣapita-kuca-rujas te kalpayantīṣṭam iṣṭāḥ // BhP_10.47.014* //
divi bhuvi ca rasāyāṃ kāḥ striyas tad-durāpāḥ $ kapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥ &
divi bhuvi ca rasāyāṃ kāḥ striyas tad-durāpāḥ $ kapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥ &
caraṇa-raja upāste yasya bhūtir vayaṃ kā % api ca kṛpaṇa-pakṣe hy uttamaḥ-śloka-śabdaḥ // BhP_10.47.015* //
visṛja śirasi pādaṃ vedmy ahaṃ cātu-kārair $ anunaya-viduṣas te 'bhyetya dautyair mukundāt &
visṛja śirasi pādaṃ vedmy ahaṃ cātu-kārair $ anunaya-viduṣas te 'bhyetya dautyair mukundāt &
sva-kṛta iha viṣṛṣṭāpatya-paty-anya-lokā % vyasṛjad akṛta-cetāḥ kiṃ nu sandheyam asmin // BhP_10.47.016* //
mṛgayur iva kapīndraṃ vivyadhe lubdha-dharmā $ striyam akṛta virūpāṃ strī-jitaḥ kāma-yānām &
mṛgayur iva kapīndraṃ vivyadhe lubdha-dharmā $ striyam akṛta virūpāṃ strī-jitaḥ kāma-yānām &
balim api balim attvāveṣṭayad dhvāṅkṣa-vad yas % tad alam asita-sakhyair dustyajas tat-kathārthaḥ // BhP_10.47.017* //
yad-anucarita-līlā-karṇa-pīyūṣa-vipruṭ- $ sakṛd-adana-vidhūta-dvandva-dharmā vinaṣṭāḥ &
yad-anucarita-līlā-karṇa-pīyūṣa-vipruṭ- $ sakṛd-adana-vidhūta-dvandva-dharmā vinaṣṭāḥ &
sapadi gṛha-kuṭumbaṃ dīnam utsṛjya dīnā % bahava iha vihaṅgā bhikṣu-caryāṃ caranti // BhP_10.47.018* //
vayam ṛtam iva jihma-vyāhṛtaṃ śraddadhānāḥ $ kulika-rutam ivājñāḥ kṛṣṇa-vadhvo hariṇyaḥ &
vayam ṛtam iva jihma-vyāhṛtaṃ śraddadhānāḥ $ kulika-rutam ivājñāḥ kṛṣṇa-vadhvo hariṇyaḥ &
dadṛśur asakṛd etat tan-nakha-sparśa-tīvra % smara-ruja upamantrin bhaṇyatām anya-vārtā // BhP_10.47.019* //
priya-sakha punar āgāḥ preyasā preṣitaḥ kiṃ $ varaya kim anurundhe mānanīyo 'si me 'ṅga &
priya-sakha punar āgāḥ preyasā preṣitaḥ kiṃ $ varaya kim anurundhe mānanīyo 'si me 'ṅga &
nayasi katham ihāsmān dustyaja-dvandva-pārśvaṃ % satatam urasi saumya śrīr vadhūḥ sākam āste // BhP_10.47.020* //
api bata madhu-puryām ārya-putro 'dhunāste $ smarati sa pitṛ-gehān saumya bandhūṃś ca gopān &
api bata madhu-puryām ārya-putro 'dhunāste $ smarati sa pitṛ-gehān saumya bandhūṃś ca gopān &
kvacid api sa kathā naḥ kiṅkarīṇāṃ gṛṇīte % bhujam aguru-sugandhaṃ mūrdhny adhāsyat kadā nu // BhP_10.47.021* // BhP_10.47.022/0 śrī-śuka uvāca

athoddhavo niśamyaivaṃ kṛṣṇa-darśana-lālasāḥ /
sāntvayan priya-sandeśair gopīr idam abhāṣata // BhP_10.47.022 //

BhP_10.47.023/0 śrī-uddhava uvāca

aho yūyaṃ sma pūrṇārthā bhavatyo loka-pūjitāḥ /
vāsudeve bhagavati yāsām ity arpitaṃ manaḥ // BhP_10.47.023 //

dāna-vrata-tapo-homa japa-svādhyāya-saṃyamaiḥ /
śreyobhir vividhaiś cānyaiḥ kṛṣṇe bhaktir hi sādhyate // BhP_10.47.024 //

bhagavaty uttamaḥ-śloke bhavatībhir anuttamā /
bhaktiḥ pravartitā diṣṭyā munīnām api durlabhā // BhP_10.47.025 //

diṣṭyā putrān patīn dehān sva-janān bhavanāni ca /
hitvāvṛnīta yūyaṃ yat kṛṣṇākhyaṃ puruṣaṃ param // BhP_10.47.026 //

sarvātma-bhāvo 'dhikṛto bhavatīnām adhokṣaje /
viraheṇa mahā-bhāgā mahān me 'nugrahaḥ kṛtaḥ // BhP_10.47.027 //

śrūyatāṃ priya-sandeśo bhavatīnāṃ sukhāvahaḥ /
yam ādāyāgato bhadrā ahaṃ bhartū rahas-karaḥ // BhP_10.47.028 //

BhP_10.47.029/0 śrī-bhagavān uvāca

bhavatīnāṃ viyogo me na hi sarvātmanā kvacit /
yathā bhūtāni bhūteṣu khaṃ vāyv-agnir jalaṃ mahī /
tathāhaṃ ca manaḥ-prāṇa- bhūtendriya-guṇāśrayaḥ // BhP_10.47.029 //

ātmany evātmanātmānaṃ sṛje hanmy anupālaye /
ātma-māyānubhāvena bhūtendriya-guṇātmanā // BhP_10.47.030 //

ātmā jñāna-mayaḥ śuddho vyatirikto 'guṇānvayaḥ /
suṣupti-svapna-jāgradbhir māyā-vṛttibhir īyate // BhP_10.47.031 //

yenendriyārthān dhyāyeta mṛṣā svapna-vad utthitaḥ /
tan nirundhyād indriyāṇi vinidraḥ pratyapadyata // BhP_10.47.032 //

etad-antaḥ samāmnāyo yogaḥ sāṅkhyaṃ manīṣiṇām /
tyāgas tapo damaḥ satyaṃ samudrāntā ivāpagāḥ // BhP_10.47.033 //

yat tv ahaṃ bhavatīnāṃ vai dūre varte priyo dṛśām /
manasaḥ sannikarṣārthaṃ mad-anudhyāna-kāmyayā // BhP_10.47.034 //

yathā dūra-care preṣṭhe mana āviśya vartate /
strīṇāṃ ca na tathā cetaḥ sannikṛṣṭe 'kṣi-gocare // BhP_10.47.035 //

mayy āveśya manaḥ kṛtsnaṃ vimuktāśeṣa-vṛtti yat /
anusmarantyo māṃ nityam acirān mām upaiṣyatha // BhP_10.47.036 //

yā mayā krīḍatā rātryāṃ vane 'smin vraja āsthitāḥ /
alabdha-rāsāḥ kalyāṇyo māpur mad-vīrya-cintayā // BhP_10.47.037 //

BhP_10.47.038/0 śrī-śuka uvāca

evaṃ priyatamādiṣṭam ākarṇya vraja-yoṣitaḥ /
tā ūcur uddhavaṃ prītās tat-sandeśāgata-smṛtīḥ // BhP_10.47.038 //

BhP_10.47.039/0 gopya ūcuḥ

diṣṭyāhito hataḥ kaṃso yadūnāṃ sānugo 'gha-kṛt /
diṣṭyāptair labdha-sarvārthaiḥ kuśaly āste 'cyuto 'dhunā // BhP_10.47.039 //

kaccid gadāgrajaḥ saumya karoti pura-yoṣitām /
prītiṃ naḥ snigdha-savrīḍa- hāsodārekṣaṇārcitaḥ // BhP_10.47.040 //

kathaṃ rati-viśeṣa-jñaḥ priyaś ca pura-yoṣitām /
nānubadhyeta tad-vākyair vibhramaiś cānubhājitaḥ // BhP_10.47.041 //

api smarati naḥ sādho govindaḥ prastute kvacit /
goṣṭhi-madhye pura-strīṇām grāmyāḥ svaira-kathāntare // BhP_10.47.042 //

tāḥ kiṃ niśāḥ smarati yāsu tadā priyābhir $ vṛndāvane kumuda-kunda-śaśāṅka-ramye &amp;

reme kvaṇac-caraṇa-nūpura-rāsa-goṣṭhyām % asmābhir īḍita-manojña-kathaḥ kadācit // BhP_10.47.043* //

apy eṣyatīha dāśārhas taptāḥ sva-kṛtayā śucā /
sañjīvayan nu no gātrair yathendro vanam ambudaiḥ // BhP_10.47.044 //

kasmāt kṛṣṇa ihāyāti prāpta-rājyo hatāhitaḥ /
narendra-kanyā udvāhya prītaḥ sarva-suhṛd-vṛtaḥ // BhP_10.47.045 //

kim asmābhir vanaukobhir anyābhir vā mahātmanaḥ /
śrī-pater āpta-kāmasya kriyetārthaḥ kṛtātmanaḥ // BhP_10.47.046 //

paraṃ saukhyaṃ hi nairāśyaṃ svairiṇy apy āha piṅgalā /
taj jānatīnāṃ naḥ kṛṣṇe tathāpy āśā duratyayā // BhP_10.47.047 //

ka utsaheta santyaktum uttamaḥśloka-saṃvidam /
anicchato 'pi yasya śrīr aṅgān na cyavate kvacit // BhP_10.47.048 //

saric-chaila-vanoddeśā gāvo veṇu-ravā ime /
saṅkarṣaṇa-sahāyena kṛṣṇenācaritāḥ prabho // BhP_10.47.049 //

punaḥ punaḥ smārayanti nanda-gopa-sutaṃ bata /
śrī-niketais tat-padakair vismartuṃ naiva śaknumaḥ // BhP_10.47.050 //

gatyā lalitayodāra- hāsa-līlāvalokanaiḥ /
mādhvyā girā hṛta-dhiyaḥ kathaṃ taṃ vismarāma he // BhP_10.47.051 //

he nātha he ramā-nātha vraja-nāthārti-nāśana /
magnam uddhara govinda gokulaṃ vṛjinārṇavāt // BhP_10.47.052 //

BhP_10.47.053/0 śrī-śuka uvāca

tatas tāḥ kṛṣṇa-sandeśair vyapeta-viraha-jvarāḥ /
uddhavaṃ pūjayāṃ cakrur jñātvātmānam adhokṣajam // BhP_10.47.053 //

uvāsa katicin māsān gopīnāṃ vinudan śucaḥ /
kṛṣṇa-līlā-kathāṃ gāyan ramayām āsa gokulam // BhP_10.47.054 //

yāvanty ahāni nandasya vraje 'vātsīt sa uddhavaḥ /
vrajaukasāṃ kṣaṇa-prāyāṇy āsan kṛṣṇasya vārtayā // BhP_10.47.055 //

sarid-vana-giri-droṇīr vīkṣan kusumitān drumān /
kṛṣṇaṃ saṃsmārayan reme hari-dāso vrajaukasām // BhP_10.47.056 //

dṛṣṭvaivam-ādi gopīnāṃ kṛṣṇāveśātma-viklavam /
uddhavaḥ parama-prītas tā namasyann idaṃ jagau // BhP_10.47.057 //

etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo $ govinda eva nikhilātmani rūḍha-bhāvāḥ &amp;

vāñchanti yad bhava-bhiyo munayo vayaṃ ca % kiṃ brahma-janmabhir ananta-kathā-rasasya // BhP_10.47.058* //

kvemāḥ striyo vana-carīr vyabhicāra-duṣṭāḥ $ kṛṣṇe kva caiṣa paramātmani rūḍha-bhāvaḥ &

kvemāḥ striyo vana-carīr vyabhicāra-duṣṭāḥ $ kṛṣṇe kva caiṣa paramātmani rūḍha-bhāvaḥ &

nanv īśvaro 'nubhajato 'viduṣo 'pi sākṣāc % chreyas tanoty agada-rāja ivopayuktaḥ // BhP_10.47.059* //

nāyaṃ śriyo 'ṅga u nitānta-rateḥ prasādaḥ $ svar-yoṣitāṃ nalina-gandha-rucāṃ kuto 'nyāḥ &

nāyaṃ śriyo 'ṅga u nitānta-rateḥ prasādaḥ $ svar-yoṣitāṃ nalina-gandha-rucāṃ kuto 'nyāḥ &

rāsotsave 'sya bhuja-daṇḍa-gṛhīta-kaṇṭha- % labdhāśiṣāṃ ya udagād vraja-vallabhīnām // BhP_10.47.060* //

āsām aho caraṇa-reṇu-juṣām ahaṃ syāṃ $ vṛndāvane kim api gulma-latauṣadhīnām &

āsām aho caraṇa-reṇu-juṣām ahaṃ syāṃ $ vṛndāvane kim api gulma-latauṣadhīnām &

yā dustyajaṃ sva-janam ārya-pathaṃ ca hitvā % bhejur mukunda-padavīṃ śrutibhir vimṛgyām // BhP_10.47.061* //

yā vai śriyārcitam ajādibhir āpta-kāmair $ yogeśvarair api yad ātmani rāsa-goṣṭhyām &

yā vai śriyārcitam ajādibhir āpta-kāmair $ yogeśvarair api yad ātmani rāsa-goṣṭhyām &

kṛṣṇasya tad bhagavataḥ caraṇāravindaṃ % nyastaṃ staneṣu vijahuḥ parirabhya tāpam // BhP_10.47.062* //

vande nanda-vraja-strīṇāṃ pāda-reṇum abhīkṣṇaśaḥ /
yāsāṃ hari-kathodgītaṃ punāti bhuvana-trayam // BhP_10.47.063 //

BhP_10.47.064/0 śrī-śuka uvāca

atha gopīr anujñāpya yaśodāṃ nandam eva ca /
gopān āmantrya dāśārho yāsyann āruruhe ratham // BhP_10.47.064 //

taṃ nirgataṃ samāsādya nānopāyana-pāṇayaḥ /
nandādayo 'nurāgeṇa prāvocann aśru-locanāḥ // BhP_10.47.065 //

manaso vṛttayo naḥ syuḥ kṛṣṇa pādāmbujāśrayāḥ /
vāco 'bhidhāyinīr nāmnāṃ kāyas tat-prahvaṇādiṣu // BhP_10.47.066 //

karmabhir bhrāmyamāṇānāṃ yatra kvāpīśvarecchayā /
maṅgalācaritair dānai ratir naḥ kṛṣṇa īśvare // BhP_10.47.067 //

evaṃ sabhājito gopaiḥ kṛṣṇa-bhaktyā narādhipa /
uddhavaḥ punar āgacchan mathurāṃ kṛṣṇa-pālitām // BhP_10.47.068 //

kṛṣṇāya praṇipatyāha bhakty-udrekaṃ vrajaukasām /
vasudevāya rāmāya rājñe copāyanāny adāt // BhP_10.47.069 //

BhP_10.48.001/0 śrī-śuka uvāca

atha vijñāya bhagavān sarvātmā sarva-darśanaḥ /
sairandhryāḥ kāma-taptāyāḥ priyam icchan gṛhaṃ yayau // BhP_10.48.001 //

mahārhopaskarair āḍhyaṃ kāmopāyopabṛṃhitam /
muktā-dāma-patākābhir vitāna-śayanāsanaiḥ /
dhūpaiḥ surabhibhir dīpaiḥ srag-gandhair api maṇḍitam // BhP_10.48.002 //

gṛhaṃ tam āyāntam avekṣya sāsanāt sadyaḥ samutthāya hi jāta-sambhramā /
yathopasaṅgamya sakhībhir acyutaṃ sabhājayām āsa sad-āsanādibhiḥ // BhP_10.48.003 //

tathoddhavaḥ sādhutayābhipūjito nyaṣīdad urvyām abhimṛśya cāsanam /
kṛṣṇo 'pi tūrṇaṃ śayanaṃ mahā-dhanaṃ viveśa lokācaritāny anuvrataḥ // BhP_10.48.004 //

sā majjanālepa-dukūla-bhūṣaṇa srag-gandha-tāmbūla-sudhāsavādibhiḥ /
prasādhitātmopasasāra mādhavaṃ sa-vrīḍa-līlotsmita-vibhramekṣitaiḥ // BhP_10.48.005 //

āhūya kāntāṃ nava-saṅgama-hriyā viśaṅkitāṃ kaṅkaṇa-bhūṣite kare /
pragṛhya śayyām adhiveśya rāmayā reme 'nulepārpaṇa-puṇya-leśayā // BhP_10.48.006 //

sānaṅga-tapta-kucayor urasas tathākṣṇor $ jighranty ananta-caraṇena rujo mṛjantī &amp;

dorbhyāṃ stanāntara-gataṃ parirabhya kāntam % ānanda-mūrtim ajahād ati-dīrgha-tāpam // BhP_10.48.007* //

saivaṃ kaivalya-nāthaṃ taṃ prāpya duṣprāpyam īśvaram /
aṅga-rāgārpaṇenāho durbhagedam ayācata // BhP_10.48.008 //

sahoṣyatām iha preṣṭha dināni katicin mayā /
ramasva notsahe tyaktuṃ saṅgaṃ te 'mburuhekṣaṇa // BhP_10.48.009 //

tasyai kāma-varaṃ dattvā mānayitvā ca māna-daḥ /
sahoddhavena sarveśaḥ sva-dhāmāgamad ṛddhimat // BhP_10.48.010 //

durārdhyaṃ samārādhya viṣṇuṃ sarveśvareśvaram /
yo vṛṇīte mano-grāhyam asattvāt kumanīṣy asau // BhP_10.48.011 //

akrūra-bhavanaṃ kṛṣṇaḥ saha-rāmoddhavaḥ prabhuḥ /
kiñcic cikīrṣayan prāgād akrūra-prīya-kāmyayā // BhP_10.48.012 //

sa tān nara-vara-śreṣṭhān ārād vīkṣya sva-bāndhavān /
pratyutthāya pramuditaḥ pariṣvajyābhinandya ca // BhP_10.48.013 //

nanāma kṛṣṇaṃ rāmaṃ ca sa tair apy abhivāditaḥ /
pūjayām āsa vidhi-vat kṛtāsana-parigrahān // BhP_10.48.014 //

pādāvanejanīr āpo dhārayan śirasā nṛpa /
arhaṇenāmbarair divyair gandha-srag-bhūṣaṇottamaiḥ // BhP_10.48.015 //

arcitvā śirasānamya pādāv aṅka-gatau mṛjan /
praśrayāvanato 'krūraḥ kṛṣṇa-rāmāv abhāṣata // BhP_10.48.016 //

diṣṭyā pāpo hataḥ kaṃsaḥ sānugo vām idaṃ kulam /
bhavadbhyām uddhṛtaṃ kṛcchrād durantāc ca samedhitam // BhP_10.48.017 //

yuvāṃ pradhāna-puruṣau jagad-dhetū jagan-mayau /
bhavadbhyāṃ na vinā kiñcit param asti na cāparam // BhP_10.48.018 //

ātma-sṛṣṭam idaṃ viśvam anvāviśya sva-śaktibhiḥ /
īyate bahudhā brahman śru ta-pratyakṣa-gocaram // BhP_10.48.019 //

yathā hi bhūteṣu carācareṣu mahy-ādayo yoniṣu bhānti nānā /
evaṃ bhavān kevala ātma-yoniṣv ātmātma-tantro bahudhā vibhāti // BhP_10.48.020 //

sṛjasy atho lumpasi pāsi viśvaṃ rajas-tamaḥ-sattva-guṇaiḥ sva-śaktibhiḥ /
na badhyase tad-guṇa-karmabhir vā jñānātmanas te kva ca bandha-hetuḥ // BhP_10.48.021 //

dehādy-upādher anirūpitatvād bhavo na sākṣān na bhidātmanaḥ syāt /
ato na bandhas tava naiva mokṣaḥ syātām nikāmas tvayi no 'vivekaḥ // BhP_10.48.022 //

tvayodito 'yaṃ jagato hitāya yadā yadā veda-pathaḥ purāṇaḥ /
bādhyeta pāṣaṇḍa-pathair asadbhis tadā bhavān sattva-guṇaṃ bibharti // BhP_10.48.023 //

sa tvam prabho 'dya vasudeva-gṛhe 'vatīrṇaḥ $ svāṃśena bhāram apanetum ihāsi bhūmeḥ &amp;

akṣauhiṇī-śata-vadhena suretarāṃśa- % rājñām amuṣya ca kulasya yaśo vitanvan // BhP_10.48.024* //

adyeśa no vasatayaḥ khalu bhūri-bhāgā $ yaḥ sarva-deva-pitṛ-bhūta-nṛ-deva-mūrtiḥ &

adyeśa no vasatayaḥ khalu bhūri-bhāgā $ yaḥ sarva-deva-pitṛ-bhūta-nṛ-deva-mūrtiḥ &

yat-pāda-śauca-salilaṃ tri-jagat punāti % sa tvaṃ jagad-gurur adhokṣaja yāḥ praviṣṭaḥ // BhP_10.48.025* //

kaḥ paṇḍitas tvad aparaṃ śaraṇaṃ samīyād $ bhakta-priyād ṛta-giraḥ suhṛdaḥ kṛta-jñāt &

kaḥ paṇḍitas tvad aparaṃ śaraṇaṃ samīyād $ bhakta-priyād ṛta-giraḥ suhṛdaḥ kṛta-jñāt &

sarvān dadāti suhṛdo bhajato 'bhikāmān % ātmānam apy upacayāpacayau na yasya // BhP_10.48.026* //

diṣṭyā janārdana bhavān iha naḥ pratīto $ yogeśvarair api durāpa-gatiḥ sureśaiḥ &

diṣṭyā janārdana bhavān iha naḥ pratīto $ yogeśvarair api durāpa-gatiḥ sureśaiḥ &

chindhy āśu naḥ suta-kalatra-dhanāpta-geha- % dehādi-moha-raśanāṃ bhavadīya-māyām // BhP_10.48.027* //

ity arcitaḥ saṃstutaś ca bhaktena bhagavān hariḥ /
akrūraṃ sa-smitaṃ prāha gīrbhiḥ sammohayann iva // BhP_10.48.028 //

BhP_10.48.029/0 śrī-bhagavān uvāca

tvaṃ no guruḥ pitṛvyaś ca ślāghyo bandhuś ca nityadā /
vayaṃ tu rakṣyāḥ poṣyāś ca anukampyāḥ prajā hi vaḥ // BhP_10.48.029 //

bhavad-vidhā mahā-bhāgā niṣevyā arha-sattamāḥ /
śreyas-kāmair nṛbhir nityaṃ devāḥ svārthā na sādhavaḥ // BhP_10.48.030 //

na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ /
te punanty uru-kālena darśanād eva sādhavaḥ // BhP_10.48.031 //

sa bhavān suhṛdāṃ vai naḥ śreyān śreyaś-cikīrṣayā /
jijñāsārthaṃ pāṇḍavānāṃ gacchasva tvaṃ gajāhvayam // BhP_10.48.032 //

pitary uparate bālāḥ saha mātrā su-duḥkhitāḥ /
ānītāḥ sva-puraṃ rājñā vasanta iti śuśruma // BhP_10.48.033 //

teṣu rājāmbikā-putro bhrātṛ-putreṣu dīna-dhīḥ /
samo na vartate nūnaṃ duṣputra-vaśa-go 'ndha-dṛk // BhP_10.48.034 //

gaccha jānīhi tad-vṛttam adhunā sādhv asādhu vā /
vijñāya tad vidhāsyāmo yathā śaṃ suhṛdāṃ bhavet // BhP_10.48.035 //

ity akrūraṃ samādiśya bhagavān harir īśvaraḥ /
saṅkarṣaṇoddhavābhyāṃ vai tataḥ sva-bhavanaṃ yayau // BhP_10.48.036 //

BhP_10.49.001/0 śrī-śuka uvāca

sa gatvā hāstinapuraṃ pauravendra-yaśo-'ṅkitam /
dadarśa tatrāmbikeyaṃ sa-bhīṣmaṃ viduraṃ pṛthām // BhP_10.49.001 //

saha-putraṃ ca bāhlīkaṃ bhāradvājaṃ sa-gautamam /
karnaṃ suyodhanaṃ drauṇiṃ pāṇḍavān suhṛdo 'parān // BhP_10.49.002 //

yathāvad upasaṅgamya bandhubhir gāndinī-sutaḥ /
sampṛṣṭas taiḥ suhṛd-vārtāṃ svayaṃ cāpṛcchad avyayam // BhP_10.49.003 //

uvāsa katicin māsān rājño vṛtta-vivitsayā /
duṣprajasyālpa-sārasya khala-cchandānuvartinaḥ // BhP_10.49.004 //

teja ojo balaṃ vīryaṃ praśrayādīṃś ca sad-guṇān /
prajānurāgaṃ pārtheṣu na sahadbhiś cikīṛṣitam // BhP_10.49.005 //

kṛtaṃ ca dhārtarāṣṭrair yad gara-dānādy apeśalam /
ācakhyau sarvam evāsmai pṛthā vidura eva ca // BhP_10.49.006 //

pṛthā tu bhrātaraṃ prāptam akrūram upasṛtya tam /
uvāca janma-nilayaṃ smaranty aśru-kalekṣaṇā // BhP_10.49.007 //

api smaranti naḥ saumya pitarau bhrātaraś ca me /
bhaginyau bhrātṛ-putrāś ca jāmayaḥ sakhya eva ca // BhP_10.49.008 //

bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhakta-vatsalaḥ /
paitṛ-ṣvasreyān smarati rāmaś cāmburuhekṣaṇaḥ // BhP_10.49.009 //

sapatna-madhye śocantīṃ vṛkānāṃ hariṇīm iva /
sāntvayiṣyati māṃ vākyaiḥ pitṛ-hīnāṃś ca bālakān // BhP_10.49.010 //

kṛṣṇa kṛṣṇa mahā-yogin viśvātman viśva-bhāvana /
prapannāṃ pāhi govinda śiśubhiś cāvasīdatīm // BhP_10.49.011 //

nānyat tava padāmbhojāt paśyāmi śaraṇaṃ nṛṇām /
bibhyatāṃ mṛtyu-saṃsārād īsvarasyāpavargikāt // BhP_10.49.012 //

namaḥ kṛṣṇāya śuddhāya brahmaṇe paramātmane /
yogeśvarāya yogāya tvām ahaṃ śaraṇaṃ gatā // BhP_10.49.013 //

BhP_10.49.014/0 śrī-śuka uvāca

ity anusmṛtya sva-janaṃ kṛṣṇaṃ ca jagad-īśvaram /
prārudad duḥkhitā rājan bhavatāṃ prapitāmahī // BhP_10.49.014 //

sama-duḥkha-sukho 'krūro viduraś ca mahā-yaśāḥ /
sāntvayām āsatuḥ kuntīṃ tat-putrotpatti-hetubhiḥ // BhP_10.49.015 //

yāsyan rājānam abhyetya viṣamaṃ putra-lālasam /
avadat suhṛdāṃ madhye bandhubhiḥ sauhṛdoditam // BhP_10.49.016 //

BhP_10.49.017/0 akrūra uvāca

bho bho vaicitravīrya tvaṃ kurūṇāṃ kīrti-vardhana /
bhrātary uparate pāṇḍāv adhunāsanam āsthitaḥ // BhP_10.49.017 //

dharmeṇa pālayann urvīṃ prajāḥ śīlena rañjayan /
vartamānaḥ samaḥ sveṣu śreyaḥ kīrtim avāpsyasi // BhP_10.49.018 //

anyathā tv ācaraṃl loke garhito yāsyase tamaḥ /
tasmāt samatve vartasva pāṇḍaveṣv ātmajeṣu ca // BhP_10.49.019 //

neha cātyanta-saṃvāsaḥ kasyacit kenacit saha /
rājan svenāpi dehena kim u jāyātmajādibhiḥ // BhP_10.49.020 //

ekaḥ prasūyate jantur eka eva pralīyate /
eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam // BhP_10.49.021 //

adharmopacitaṃ vittaṃ haranty anye 'lpa-medhasaḥ /
sambhojanīyāpadeśair jalānīva jalaukasaḥ // BhP_10.49.022 //

puṣṇāti yān adharmeṇa sva-buddhyā tam apaṇḍitam /
te 'kṛtārthaṃ prahiṇvanti prāṇā rāyaḥ sutādayaḥ // BhP_10.49.023 //

svayaṃ kilbiṣam ādāya tais tyakto nārtha-kovidaḥ /
asiddhārtho viśaty andhaṃ sva-dharma-vimukhas tamaḥ // BhP_10.49.024 //

tasmāl lokam imaṃ rājan svapna-māyā-manoratham /
vīkṣyāyamyātmanātmānaṃ samaḥ śānto bhava prabho // BhP_10.49.025 //

BhP_10.49.026/0 dhṛtarāṣṭra uvāca

yathā vadati kalyāṇīṃ vācaṃ dāna-pate bhavān /
tathānayā na tṛpyāmi martyaḥ prāpya yathāmṛtam // BhP_10.49.026 //

tathāpi sūnṛtā saumya hṛdi na sthīyate cale /
putrānurāga-viṣame vidyut saudāmanī yathā // BhP_10.49.027 //

īśvarasya vidhiṃ ko nu vidhunoty anyathā pumān /
bhūmer bhārāvatārāya yo 'vatīrṇo yadoḥ kule // BhP_10.49.028 //

yo durvimarśa-pathayā nija-māyayedaṃ $ sṛṣṭvā guṇān vibhajate tad-anupraviṣṭaḥ &amp;

tasmai namo duravabodha-vihāra-tantra- % saṃsāra-cakra-gataye parameśvarāya // BhP_10.49.029* //

BhP_10.49.030/0 śrī-śuka uvāca

ity abhipretya nṛpater abhiprāyaṃ sa yādavaḥ /
suhṛdbhiḥ samanujñātaḥ punar yadu-purīm agāt // BhP_10.49.030 //

śaśaṃsa rāma-kṛṣṇābhyāṃ dhṛtarāṣṭra-viceṣṭitam /
pāṇdavān prati kauravya yad-arthaṃ preṣitaḥ svayam // BhP_10.49.031 //

BhP_10.50.001/0 śrī-śuka uvāca

astiḥ prāptiś ca kaṃsasya mahiṣyau bharatarṣabha /
mṛte bhartari duḥkhārte īyatuḥ sma pitur gṛhān // BhP_10.50.001 //

pitre magadha-rājāya jarāsandhāya duḥkhite /
vedayāṃ cakratuḥ sarvam ātma-vaidhavya-kāraṇam // BhP_10.50.002 //

sa tad apriyam ākarṇya śokāmarṣa-yuto nṛpa /
ayādavīṃ mahīṃ kartuṃ cakre paramam udyamam // BhP_10.50.003 //

akṣauhiṇībhir viṃśatyā tisṛbhiś cāpi saṃvṛtaḥ /
yadu-rājadhānīṃ mathurāṃ nyarudhat sarvato diśam // BhP_10.50.004 //

nirīkṣya tad-balaṃ kṛṣṇa udvelam iva sāgaram /
sva-puraṃ tena saṃruddhaṃ sva-janaṃ ca bhayākulam // BhP_10.50.005 //

cintayām āsa bhagavān hariḥ kāraṇa-mānuṣaḥ /
tad-deśa-kālānuguṇaṃ svāvatāra-prayojanam // BhP_10.50.006 //

haniṣyāmi balaṃ hy etad bhuvi bhāraṃ samāhitam /
māgadhena samānītaṃ vaśyānāṃ sarva-bhūbhujām // BhP_10.50.007 //

akṣauhiṇībhiḥ saṅkhyātaṃ bhaṭāśva-ratha-kuñjaraiḥ /
māgadhas tu na hantavyo bhūyaḥ kartā balodyamam // BhP_10.50.008 //

etad-artho 'vatāro 'yaṃ bhū-bhāra-haraṇāya me /
saṃrakṣaṇāya sādhūnāṃ kṛto 'nyeṣāṃ vadhāya ca // BhP_10.50.009 //

anyo 'pi dharma-rakṣāyai dehaḥ saṃbhriyate mayā /
virāmāyāpy adharmasya kāle prabhavataḥ kvacit // BhP_10.50.010 //

evaṃ dhyāyati govinda ākāśāt sūrya-varcasau /
rathāv upasthitau sadyaḥ sa-sūtau sa-paricchadau // BhP_10.50.011 //

āyudhāni ca divyāni purāṇāni yadṛcchayā /
dṛṣṭvā tāni hṛṣīkeśaḥ saṅkarṣaṇam athābravīt // BhP_10.50.012 //

paśyārya vyasanaṃ prāptaṃ yadūnāṃ tvāvatāṃ prabho /
eṣa te ratha āyāto dayitāny āyudhāni ca // BhP_10.50.013 //

etad-arthaṃ hi nau janma sādhūnām īśa śarma-kṛt /
trayo-viṃśaty-anīkākhyaṃ bhūmer bhāram apākuru // BhP_10.50.014 //

evaṃ sammantrya dāśārhau daṃśitau rathinau purāt /
nirjagmatuḥ svāyudhāḍhyau balenālpīyasā vṛtau // BhP_10.50.015 //

śaṅkhaṃ dadhmau vinirgatya harir dāruka-sārathiḥ /
tato 'bhūt para-sainyānāṃ hṛdi vitrāsa-vepathuḥ // BhP_10.50.016 //

tāv āha māgadho vīkṣya he kṛṣṇa puruṣādhama /
na tvayā yoddhum icchāmi bālenaikena lajjayā /
guptena hi tvayā manda na yotsye yāhi bandhu-han // BhP_10.50.017 //

tava rāma yadi śraddhā yudhyasva dhairyam udvaha /
hitvā vā mac-charaiś chinnaṃ dehaṃ svar yāhi māṃ jahi // BhP_10.50.018 //

BhP_10.50.019/0 śrī-bhagavān uvāca

na vai śūrā vikatthante darśayanty eva pauruṣam /
na gṛhṇīmo vaco rājann āturasya mumūrṣataḥ // BhP_10.50.019 //

BhP_10.50.020/0 śrī-śuka uvāca

jarā-sutas tāv abhisṛtya mādhavau mahā-balaughena balīyasāvṛnot /
sa-sainya-yāna-dhvaja-vāji-sārathī sūryānalau vāyur ivābhra-reṇubhiḥ // BhP_10.50.020 //

suparṇa-tāla-dhvaja-cihitnau rathāv $ alakṣayantyo hari-rāmayor mṛdhe &amp;

striyaḥ purāṭṭālaka-harmya-gopuraṃ % samāśritāḥ sammumuhuḥ śucārditaḥ // BhP_10.50.021* //

hariḥ parānīka-payomucāṃ muhuḥ śilīmukhāty-ulbaṇa-varṣa-pīḍitam /
sva-sainyam ālokya surāsurārcitaṃ vyasphūrjayac chārṅga-śarāsanottamam // BhP_10.50.022 //

gṛhṇan niśaṅgād atha sandadhac charān $ vikṛṣya muñcan śita-bāṇa-pūgān &amp;

nighnan rathān kuñjara-vāji-pattīn % nirantaraṃ yadvad alāta-cakram // BhP_10.50.023* //

nirbhinna-kumbhāḥ kariṇo nipetur anekaśo 'śvāḥ śara-vṛkṇa-kandharāḥ /
rathā hatāśva-dhvaja-sūta-nāyakāḥ padāyataś chinna-bhujoru-kandharāḥ // BhP_10.50.024 //

sañchidyamāna-dvipadebha-vājinām aṅga-prasūtāḥ śataśo 'sṛg-āpagāḥ /
bhujāhayaḥ pūruṣa-śīrṣa-kacchapā hata-dvipa-dvīpa-haya grahākulāḥ // BhP_10.50.025 //

karoru-mīnā nara-keśa-śaivalā dhanus-taraṅgāyudha-gulma-saṅkulāḥ /
acchūrikāvarta-bhayānakā mahā- maṇi-pravekābharaṇāśma-śarkarāḥ // BhP_10.50.026 //

pravartitā bhīru-bhayāvahā mṛdhe manasvināṃ harṣa-karīḥ parasparam /
vinighnatārīn muṣalena durmadān saṅkarṣaṇenāparīmeya-tejasā // BhP_10.50.027 //

balaṃ tad aṅgārṇava-durga-bhairavaṃ duranta-pāraṃ magadhendra-pālitam /
kṣayaṃ praṇītaṃ vasudeva-putrayor vikrīḍitaṃ taj jagad-īśayoḥ param // BhP_10.50.028 //

sthity-udbhavāntaṃ bhuvana-trayasya yaḥ $ samīhite 'nanta-guṇaḥ sva-līlayā &amp;

na tasya citraṃ para-pakṣa-nigrahas % tathāpi martyānuvidhasya varṇyate // BhP_10.50.029* //

jagrāha virathaṃ rāmo jarāsandhaṃ mahā-balam /
hatānīkāvaśiṣṭāsuṃ siṃhaḥ siṃham ivaujasā // BhP_10.50.030 //

badhyamānaṃ hatārātiṃ pāśair vāruṇa-mānuṣaiḥ /
vārayām āsa govindas tena kārya-cikīrṣayā // BhP_10.50.031 //

sā mukto loka-nāthābhyāṃ vrīḍito vīra-sammataḥ /
tapase kṛta-saṅkalpo vāritaḥ pathi rājabhiḥ // BhP_10.50.032 //

vākyaiḥ pavitrārtha-padair nayanaiḥ prākṛtair api /
sva-karma-bandha-prāpto 'yaṃ yadubhis te parābhavaḥ // BhP_10.50.033 //

hateṣu sarvānīkeṣu nṛpo bārhadrathas tadā /
upekṣito bhagavatā magadhān durmanā yayau // BhP_10.50.034 //

mukundo 'py akṣata-balo nistīrṇāri-balārṇavaḥ /
vikīryamāṇaḥ kusumais trīdaśair anumoditaḥ // BhP_10.50.035 //

māthurair upasaṅgamya vijvarair muditātmabhiḥ /
upagīyamāna-vijayaḥ sūta-māgadha-vandibhiḥ // BhP_10.50.036 //

śaṅkha-dundubhayo nedur bherī-tūryāṇy anekaśaḥ /
vīṇā-veṇu-mṛdaṅgāni puraṃ praviśati prabhau // BhP_10.50.037 //

sikta-mārgāṃ hṛṣṭa-janāṃ patākābhir abhyalaṅkṛtām /
nirghuṣṭāṃ brahma-ghoṣeṇa kautukābaddha-toraṇām // BhP_10.50.038 //

nicīyamāno nārībhir mālya-dadhy-akṣatāṅkuraiḥ /
nirīkṣyamāṇaḥ sa-snehaṃ prīty-utkalita-locanaiḥ // BhP_10.50.039 //

āyodhana-gataṃ vittam anantaṃ vīra-bhūṣaṇam /
yadu-rājāya tat sarvam āhṛtaṃ prādiśat prabhuḥ // BhP_10.50.040 //

evaṃ saptadaśa-kṛtvas tāvaty akṣauhiṇī-balaḥ /
yuyudhe māgadho rājā yadubhiḥ kṛṣṇa-pālitaiḥ // BhP_10.50.041 //

akṣiṇvaṃs tad-balaṃ sarvaṃ vṛṣṇayaḥ kṛṣṇa-tejasā /
hateṣu sveṣv anīkeṣu tyakto 'gād aribhir nṛpaḥ // BhP_10.50.042 //

aṣṭādaśama saṅgrāma āgāmini tad-antarā /
nārada-preṣito vīro yavanaḥ pratyadṛśyata // BhP_10.50.043 //

rurodha mathurām etya tisṛbhir mleccha-koṭibhiḥ /
nṛ-loke cāpratidvandvo vṛṣṇīn śrutvātma-sammitān // BhP_10.50.044 //

taṃ dṛṣṭvācintayat kṛṣṇaḥ saṅkarṣaṇa sahāyavān /
aho yadūnāṃ vṛjinaṃ prāptaṃ hy ubhayato mahat // BhP_10.50.045 //

yavano 'yaṃ nirundhe 'smān adya tāvan mahā-balaḥ /
māgadho 'py adya vā śvo vā paraśvo vāgamiṣyati // BhP_10.50.046 //

āvayoḥ yudhyator asya yady āgantā jarā-sutaḥ /
bandhūn haniṣyaty atha vā neṣyate sva-puraṃ balī // BhP_10.50.047 //

tasmād adya vidhāsyāmo durgaṃ dvipada-durgamam /
tatra jñātīn samādhāya yavanaṃ ghātayāmahe // BhP_10.50.048 //

iti sammantrya bhagavān durgaṃ dvādaśa-yojanam /
antaḥ-samudre nagaraṃ kṛtsnādbhutam acīkarat // BhP_10.50.049 //

dṛśyate yatra hi tvāṣṭraṃ vijñānaṃ śilpa-naipuṇam /
rathyā-catvara-vīthībhir yathā-vāstu vinirmitam // BhP_10.50.050 //

sura-druma-latodyāna- vicitropavanānvitam /
hema-śṛṅgair divi-spṛgbhiḥ sphaṭikāṭṭāla-gopuraiḥ // BhP_10.50.051 //

rājatārakuṭaiḥ koṣṭhair hema-kumbhair alaṅkṛtaiḥ /
ratna-kūtair gṛhair hemair mahā-mārakata-sthalaiḥ // BhP_10.50.052 //

vāstoṣpatīnāṃ ca gṛhair vallabhībhiś ca nirmitam /
cātur-varṇya-janākīrṇaṃ yadu-deva-gṛhollasat // BhP_10.50.053 //

sudharmāṃ pārijātaṃ ca mahendraḥ prāhiṇod dhareḥ /
yatra cāvasthito martyo martya-dharmair na yujyate // BhP_10.50.054 //

śyāmaika-varṇān varuṇo hayān śuklān mano-javān /
aṣṭau nidhi-patiḥ kośān loka-pālo nijodayān // BhP_10.50.055 //

yad yad bhagavatā dattam ādhipatyaṃ sva-siddhaye /
sarvaṃ pratyarpayām āsur harau bhūmi-gate nṛpa // BhP_10.50.056 //

tatra yoga-prabhāvena nītvā sarva-janaṃ hariḥ /
prajā-pālena rāmeṇa kṛṣṇaḥ samanumantritaḥ /
nirjagāma pura-dvārāt padma-mālī nirāyudhaḥ // BhP_10.50.057 //

BhP_10.51.001/0 śrī-śuka uvāca

taṃ vilokya viniṣkrāntam ujjihānam ivoḍupam /
darśanīyatamaṃ śyāmaṃ pīta-kauśeya-vāsasam // BhP_10.51.001 //

śrīvatsa-vakṣasaṃ bhrājat kaustubhāmukta-kandharam /
pṛthu-dīrgha-catur-bāhuṃ nava-kañjāruṇekṣaṇam // BhP_10.51.002 //

nitya-pramuditaṃ śrīmat su-kapolaṃ śuci-smitam /
mukhāravindaṃ bibhrāṇaṃ sphuran-makara-kuṇḍalam // BhP_10.51.003 //

vāsudevo hy ayam iti pumān śrīvatsa-lāñchanaḥ /
catur-bhujo 'ravindākṣo vana-māly ati-sundaraḥ // BhP_10.51.004 //

lakṣaṇair nārada-proktair nānyo bhavitum arhati /
nirāyudhaś calan padbhyāṃ yotsye 'nena nirāyudhaḥ // BhP_10.51.005 //

iti niścitya yavanaḥ prādravad taṃ parāṅ-mukham /
anvadhāvaj jighṛkṣus taṃ durāpam api yoginām // BhP_10.51.006 //

hasta-prāptam ivātmānaṃ harīṇā sa pade pade /
nīto darśayatā dūraṃ yavaneśo 'dri-kandaram // BhP_10.51.007 //

palāyanaṃ yadu-kule jātasya tava nocitam /
iti kṣipann anugato nainaṃ prāpāhatāśubhaḥ // BhP_10.51.008 //

evaṃ kṣipto 'pi bhagavān prāviśad giri-kandaram /
so 'pi praviṣṭas tatrānyaṃ śayānaṃ dadṛśe naram // BhP_10.51.009 //

nanv asau dūram ānīya śete mām iha sādhu-vat /
iti matvācyutaṃ mūḍhas taṃ padā samatāḍayat // BhP_10.51.010 //

sa utthāya ciraṃ suptaḥ śanair unmīlya locane /
diśo vilokayan pārśve tam adrākṣīd avasthitam // BhP_10.51.011 //

sa tāvat tasya ruṣṭasya dṛṣṭi-pātena bhārata /
deha-jenāgninā dagdho bhasma-sād abhavat kṣaṇāt // BhP_10.51.012 //

BhP_10.51.013/0 śrī-rājovāca

ko nāma sa pumān brahman kasya kiṃ-vīrya eva ca /
kasmād guhāṃ gataḥ śiṣye kiṃ-tejo yavanārdanaḥ // BhP_10.51.013 //

BhP_10.51.014/0 śrī-śuka uvāca

sa ikṣvāku-kule jāto māndhātṛ-tanayo mahān /
mucukunda iti khyāto brahmaṇyaḥ satya-saṅgaraḥ // BhP_10.51.014 //

sa yācitaḥ sura-gaṇair indrādyair ātma-rakṣaṇe /
asurebhyaḥ paritrastais tad-rakṣāṃ so 'karoc ciram // BhP_10.51.015 //

labdhvā guhaṃ te svaḥ-pālaṃ mucukundam athābruvan /
rājan viramatāṃ kṛcchrād bhavān naḥ paripālanāt // BhP_10.51.016 //

nara-lokaṃ parityajya rājyaṃ nihata-kaṇṭakam /
asmān pālayato vīra kāmās te sarva ujjhitāḥ // BhP_10.51.017 //

sutā mahiṣyo bhavato jñātayo 'mātya-mantrinaḥ /
prajāś ca tulya-kālīnā nādhunā santi kālitāḥ // BhP_10.51.018 //

kālo balīyān balināṃ bhagavān īśvaro 'vyayaḥ /
prajāḥ kālayate krīḍan paśu-pālo yathā paśūn // BhP_10.51.019 //

varaṃ vṛṇīṣva bhadraṃ te ṛte kaivalyam adya naḥ /
eka eveśvaras tasya bhagavān viṣṇur avyayaḥ // BhP_10.51.020 //

evam uktaḥ sa vai devān abhivandya mahā-yaśāḥ /
aśayiṣṭa guhā-viṣṭo nidrayā deva-dattayā // BhP_10.51.021 //

yavane bhasma-sān nīte bhagavān sātvatarṣabhaḥ /
ātmānaṃ darśayām āsa mucukundāya dhīmate // BhP_10.51.022 //

tam ālokya ghana-śyāmaṃ pīta-kauśeya-vāsasam /
śrīvatsa-vakṣasaṃ bhrājat kaustubhena virājitam // BhP_10.51.023 //

catur-bhujaṃ rocamānaṃ vaijayantyā ca mālayā /
cāru-prasanna-vadanaṃ sphuran-makara-kuṇḍalam // BhP_10.51.024 //

prekṣaṇīyaṃ nṛ-lokasya sānurāga-smitekṣaṇam /
apīvya-vayasaṃ matta- mṛgendrodāra-vikramam // BhP_10.51.025 //

paryapṛcchan mahā-buddhis tejasā tasya dharṣitaḥ /
śaṅkitaḥ śanakai rājā durdharṣam iva tejasā // BhP_10.51.026 //

BhP_10.51.027/0 śrī-mucukunda uvāca

ko bhavān iha samprāpto vipine giri-gahvare /
padbhyāṃ padma-palāśābhyāṃ vicarasy uru-kaṇṭake // BhP_10.51.027 //

kiṃ svit tejasvināṃ tejo bhagavān vā vibhāvasuḥ /
sūryaḥ somo mahendro vā loka-pālo paro 'pi vā // BhP_10.51.028 //

manye tvāṃ deva-devānāṃ trayāṇāṃ puruṣarṣabham /
yad bādhase guhā-dhvāntaṃ pradīpaḥ prabhayā yathā // BhP_10.51.029 //

śuśrūṣatām avyalīkam asmākaṃ nara-puṅgava /
sva-janma karma gotraṃ vā kathyatāṃ yadi rocate // BhP_10.51.030 //

vayaṃ tu puruṣa-vyāghra aikṣvākāḥ kṣatra-bandhavaḥ /
mucukunda iti prokto yauvanāśvātmajaḥ prabho // BhP_10.51.031 //

cira-prajāgara-śrānto nidrayāpahatendriyaḥ /
śaye 'smin vijane kāmaṃ kenāpy utthāpito 'dhunā // BhP_10.51.032 //

so 'pi bhasmī-kṛto nūnam ātmīyenaiva pāpmanā /
anantaraṃ bhavān śrīmāṃl lakṣito 'mitra-śāsanaḥ // BhP_10.51.033 //

tejasā te 'viṣahyeṇa bhūri draṣṭuṃ na śaknumaḥ /
hataujasā mahā-bhāga mānanīyo 'si dehinām // BhP_10.51.034 //

evaṃ sambhāṣito rājñā bhagavān bhūta-bhāvanaḥ /
pratyāha prahasan vāṇyā megha-nāda-gabhīrayā // BhP_10.51.035 //

BhP_10.51.036/0 śrī-bhagavān uvāca

janma-karmābhidhānāni santi me 'ṅga sahasraśaḥ /
na śakyante 'nusaṅkhyātum anantatvān mayāpi hi // BhP_10.51.036 //

kvacid rajāṃsi vimame pārthivāny uru-janmabhiḥ /
guṇa-karmābhidhānāni na me janmāni karhicit // BhP_10.51.037 //

kāla-trayopapannāni janma-karmāṇi me nṛpa /
anukramanto naivāntaṃ gacchanti paramarṣayaḥ // BhP_10.51.038 //

tathāpy adyatanāny aṅga śṛnuṣva gadato mama /
vijñāpito viriñcena purāhaṃ dharma-guptaye // BhP_10.51.039 //

bhūmer bhārāyamāṇānām asurāṇāṃ kṣayāya ca /
avatīrṇo yadu-kule gṛha ānakadundubheḥ /
vadanti vāsudeveti vasudeva-sutaṃ hi mām // BhP_10.51.040 //

kālanemir hataḥ kaṃsaḥ pralambādyāś ca sad-dviṣaḥ /
ayaṃ ca yavano dagdho rājaṃs te tigma-cakṣuṣā // BhP_10.51.041 //

so 'haṃ tavānugrahārthaṃ guhām etām upāgataḥ /
prārthitaḥ pracuraṃ pūrvaṃ tvayāhaṃ bhakta-vatsalaḥ // BhP_10.51.042 //

varān vṛṇīṣva rājarṣe sarvān kāmān dadāmi te /
māṃ prasanno janaḥ kaścin na bhūyo 'rhati śocitum // BhP_10.51.043 //

BhP_10.51.044/0 śrī-śuka uvāca

ity uktas taṃ praṇamyāha mucukundo mudānvitaḥ /
jñātvā nārāyaṇaṃ devaṃ garga-vākyam anusmaran // BhP_10.51.044 //

BhP_10.51.045/0 śrī-mucukunda uvāca

vimohito 'yaṃ jana īśa māyayā tvadīyayā tvāṃ na bhajaty anartha-dṛk /
sukhāya duḥkha-prabhaveṣu sajjate gṛheṣu yoṣit puruṣaś ca vañcitaḥ // BhP_10.51.045 //

labdhvā jano durlabham atra mānuṣaṃ $ kathañcid avyaṅgam ayatnato 'nagha &amp;

pādāravindaṃ na bhajaty asan-matir % gṛhāndha-kūpe patito yathā paśuḥ // BhP_10.51.046* //

mamaiṣa kālo 'jita niṣphalo gato rājya-śriyonnaddha-madasya bhū-pateḥ /
martyātma-buddheḥ suta-dāra-kośa-bhūṣv āsajjamānasya duranta-cintayā // BhP_10.51.047 //

kalevare 'smin ghaṭa-kuḍya-sannibhe $ nirūḍha-māno nara-deva ity aham &amp;

vṛto rathebhāśva-padāty-anīkapair % gāṃ paryaṭaṃs tvāgaṇayan su-durmadaḥ // BhP_10.51.048* //

pramattam uccair itikṛtya-cintayā pravṛddha-lobhaṃ viṣayeṣu lālasam /
tvam apramattaḥ sahasābhipadyase kṣul-lelihāno 'hir ivākhum antakaḥ // BhP_10.51.049 //

purā rathair hema-pariṣkṛtaiś caran $ mataṃ-gajair vā nara-deva-saṃjñitaḥ &amp;

sa eva kālena duratyayena te % kalevaro viṭ-kṛmi-bhasma-saṃjñitaḥ // BhP_10.51.050* //

nirjitya dik-cakram abhūta-vigraho varāsana-sthaḥ sama-rāja-vanditaḥ /
gṛheṣu maithunya-sukheṣu yoṣitāṃ krīḍā-mṛgaḥ pūruṣa īśa nīyate // BhP_10.51.051 //

karoti karmāṇi tapaḥ-suniṣṭhito nivṛtta-bhogas tad-apekṣayādadat /
punaś ca bhūyāsam ahaṃ sva-rāḍ iti pravṛddha-tarṣo na sukhāya kalpate // BhP_10.51.052 //

bhavāpavargo bhramato yadā bhavej janasya tarhy acyuta sat-samāgamaḥ /
sat-saṅgamo yarhi tadaiva sad-gatau parāvareśe tvayi jāyate matiḥ // BhP_10.51.053 //

manye mamānugraha īśa te kṛto rājyānubandhāpagamo yadṛcchayā /
yaḥ prārthyate sādhubhir eka-caryayā vanaṃ vivikṣadbhir akhaṇḍa-bhūmi-paiḥ // BhP_10.51.054 //

na kāmaye 'nyaṃ tava pāda-sevanād akiñcana-prārthyatamād varaṃ vibho /
ārādhya kas tvāṃ hy apavarga-daṃ hare vṛṇīta āryo varam ātma-bandhanam // BhP_10.51.055 //

tasmād visṛjyāśiṣa īśa sarvato rajas-tamaḥ-sattva-guṇānubandhanāḥ /
nirañjanaṃ nirguṇam advayaṃ paraṃ tvāṃ jñāpti-mātraṃ puruṣaṃ vrajāmy aham // BhP_10.51.056 //

ciram iha vṛjinārtas tapyamāno 'nutāpair $ avitṛṣa-ṣaḍ-amitro 'labdha-śāntiḥ kathañcit &amp;

śaraṇa-da samupetas tvat-padābjaṃ parātman % abhayam ṛtam aśokaṃ pāhi māpannam īśa // BhP_10.51.057* //

BhP_10.51.058/0 śrī-bhagavān uvāca

sārvabhauma mahā-rāja matis te vimalorjitā /
varaiḥ pralobhitasyāpi na kāmair vihatā yataḥ // BhP_10.51.058 //

pralobhito varair yat tvam apramādāya viddhi tat /
na dhīr ekānta-bhaktānām āśīrbhir bhidyate kvacit // BhP_10.51.059 //

yuñjānānām abhaktānāṃ prāṇāyāmādibhir manaḥ /
akṣīṇa-vāsanaṃ rājan dṛśyate punar utthitam // BhP_10.51.060 //

vicarasva mahīṃ kāmaṃ mayy āveśita-mānasaḥ /
astv evaṃ nityadā tubhyaṃ bhaktir mayy anapāyinī // BhP_10.51.061 //

kṣātra-dharma-sthito jantūn nyavadhīr mṛgayādibhiḥ /
samāhitas tat tapasā jahy aghaṃ mad-upāśritaḥ // BhP_10.51.062 //

janmany anantare rājan sarva-bhūta-suhṛttamaḥ /
bhūtvā dvija-varas tvaṃ vai mām upaiṣyasi kevalam // BhP_10.51.063 //

BhP_10.52.001/0 śrī-śuka uvāca

itthaṃ so 'nagrahīto 'nga kṛṣṇenekṣvāku nandanaḥ /
taṃ parikramya sannamya niścakrāma guhā-mukhāt // BhP_10.52.001 //

saṃvīkṣya kṣullakān martyān paśūn vīrud-vanaspatīn /
matvā kali-yugaṃ prāptaṃ jagāma diśam uttarām // BhP_10.52.002 //

tapaḥ-śraddhā-yuto dhīro niḥsaṅgo mukta-saṃśayaḥ /
samādhāya manaḥ kṛṣṇe prāviśad gandhamādanam // BhP_10.52.003 //

badary-āśramam āsādya nara-nārāyaṇālayam /
sarva-dvandva-sahaḥ śāntas tapasārādhayad dharim // BhP_10.52.004 //

bhagavān punar āvrajya purīṃ yavana-veṣṭitām /
hatvā mleccha-balaṃ ninye tadīyaṃ dvārakāṃ dhanam // BhP_10.52.005 //

nīyamāne dhane gobhir nṛbhiś cācyuta-coditaiḥ /
ājagāma jarāsandhas trayo-viṃśaty-anīka-paḥ // BhP_10.52.006 //

vilokya vega-rabhasaṃ ripu-sainyasya mādhavau /
manuṣya-ceṣṭām āpannau rājan dudruvatur drutam // BhP_10.52.007 //

vihāya vittaṃ pracuram abhītau bhīru-bhīta-vat /
padbhyāṃ palāśābhyāṃ celatur bahu-yojanam // BhP_10.52.008 //

palāyamānau tau dṛṣṭvā māgadhaḥ prahasan balī /
anvadhāvad rathānīkair īśayor apramāṇa-vit // BhP_10.52.009 //

pradrutya dūraṃ saṃśrāntau tuṅgam āruhatāṃ girim /
pravarṣaṇākhyaṃ bhagavān nityadā yatra varṣati // BhP_10.52.010 //

girau nilīnāv ājñāya nādhigamya padaṃ nṛpa /
dadāha girim edhobhiḥ samantād agnim utsṛjan // BhP_10.52.011 //

tata utpatya tarasā dahyamāna-taṭād ubhau /
daśaika-yojanāt tuṅgān nipetatur adho bhuvi // BhP_10.52.012 //

alakṣyamāṇau ripuṇā sānugena yadūttamau /
sva-puraṃ punar āyātau samudra-parikhāṃ nṛpa // BhP_10.52.013 //

so 'pi dagdhāv iti mṛṣā manvāno bala-keśavau /
balam ākṛṣya su-mahan magadhān māgadho yayau // BhP_10.52.014 //

ānartādhipatiḥ śrīmān raivato raivatīṃ sutām /
brahmaṇā coditaḥ prādād balāyeti puroditam // BhP_10.52.015 //

bhagavān api govinda upayeme kurūdvaha /
vaidarbhīṃ bhīṣmaka-sutāṃ śriyo mātrāṃ svayaṃ-vare // BhP_10.52.016 //

pramathya tarasā rājñaḥ śālvādīṃś caidya-pakṣa-gān /
paśyatāṃ sarva-lokānāṃ tārkṣya-putraḥ sudhām iva // BhP_10.52.017 //

BhP_10.52.018/0 śrī-rājovāca

bhagavān bhīṣmaka-sutāṃ rukmiṇīṃ rucirānanām /
rākṣasena vidhānena upayema iti śrutam // BhP_10.52.018 //

bhagavan śrotum icchāmi kṛṣṇasyāmita-tejasaḥ /
yathā māgadha-śālvādīn jitvā kanyām upāharat // BhP_10.52.019 //

brahman kṛṣṇa-kathāḥ puṇyā mādhvīr loka-malāpahāḥ /
ko nu tṛpyeta śṛṇvānaḥ śruta-jño nitya-nūtanāḥ // BhP_10.52.020 //

BhP_10.52.021/0 śrī-bādarāyaṇir uvāca

rājāsīd bhīṣmako nāma vidarbhādhipatir mahān /
tasya pancābhavan putrāḥ kanyaikā ca varānanā // BhP_10.52.021 //

rukmy agrajo rukmaratho rukmabāhur anantaraḥ /
rukmakeśo rukmamālī rukmiṇy eṣā svasā satī // BhP_10.52.022 //

sopaśrutya mukundasya rūpa-vīrya-guṇa-śriyaḥ /
gṛhāgatair gīyamānās taṃ mene sadṛśaṃ patim // BhP_10.52.023 //

tāṃ buddhi-lakṣaṇaudārya- rūpa-śīla-guṇāśrayām /
kṛṣṇaś ca sadṛśīṃ bhāryāṃ samudvoḍhuṃ mano dadhe // BhP_10.52.024 //

bandhūnām icchatāṃ dātuṃ kṛṣṇāya bhaginīṃ nṛpa /
tato nivārya kṛṣṇa-dviḍ rukmī caidyam amanyata // BhP_10.52.025 //

tad avetyāsitāpāṅgī vaidarbhī durmanā bhṛśam /
vicintyāptaṃ dvijaṃ kañcit kṛṣṇāya prāhiṇod drutam // BhP_10.52.026 //

dvārakāṃ sa samabhyetya pratīhāraiḥ praveśitaḥ /
apaśyad ādyaṃ puruṣam āsīnaṃ kāñcanāsane // BhP_10.52.027 //

dṛṣṭvā brahmaṇya-devas tam avaruhya nijāsanāt /
upaveśyārhayāṃ cakre yathātmānaṃ divaukasaḥ // BhP_10.52.028 //

taṃ bhuktavantaṃ viśrāntam upagamya satāṃ gatiḥ /
pāṇinābhimṛśan pādāv avyagras tam apṛcchata // BhP_10.52.029 //

kaccid dvija-vara-śreṣṭha dharmas te vṛddha-sammataḥ /
vartate nāti-kṛcchreṇa santuṣṭa-manasaḥ sadā // BhP_10.52.030 //

santuṣṭo yarhi varteta brāhmaṇo yena kenacit /
ahīyamānaḥ svad dharmāt sa hy asyākhila-kāma-dhuk // BhP_10.52.031 //

asantuṣṭo 'sakṛl lokān āpnoty api sureśvaraḥ /
akiñcano 'pi santuṣṭaḥ śete sarvāṅga-vijvaraḥ // BhP_10.52.032 //

viprān sva-lābha-santuṣṭān sādhūn bhūta-suhṛttamān /
nirahaṅkāriṇaḥ śāntān namasye śirasāsakṛt // BhP_10.52.033 //

kaccid vaḥ kuśalaṃ brahman rājato yasya hi prajāḥ /
sukhaṃ vasanti viṣaye pālyamānāḥ sa me priyaḥ // BhP_10.52.034 //

yatas tvam āgato durgaṃ nistīryeha yad-icchayā /
sarvaṃ no brūhy aguhyaṃ cet kiṃ kāryaṃ karavāma te // BhP_10.52.035 //

evaṃ sampṛṣṭa-sampraśno brāhmaṇaḥ parameṣṭhinā /
līlā-gṛhīta-dehena tasmai sarvam avarṇayat // BhP_10.52.036 //

BhP_10.52.037/0 śrī-rukmiṇy uvāca śrutvā guṇān bhuvana-sundara śṛṇvatāṃ te $ nirviśya karṇa-vivarair harato 'ṅga-tāpam &
śrutvā guṇān bhuvana-sundara śṛṇvatāṃ te $ nirviśya karṇa-vivarair harato 'ṅga-tāpam &
rūpaṃ dṛśāṃ dṛśimatām akhilārtha-lābhaṃ % tvayy acyutāviśati cittam apatrapaṃ me // BhP_10.52.037* //
kā tvā mukunda mahatī kula-śīla-rūpa- $ vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam &
kā tvā mukunda mahatī kula-śīla-rūpa- $ vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam &
dhīrā patiṃ kulavatī na vṛṇīta kanyā % kāle nṛ-siṃha nara-loka-mano-'bhirāmam // BhP_10.52.038* //
tan me bhavān khalu vṛtaḥ patir aṅga jāyām $ ātmārpitaś ca bhavato 'tra vibho vidhehi &
tan me bhavān khalu vṛtaḥ patir aṅga jāyām $ ātmārpitaś ca bhavato 'tra vibho vidhehi &
mā vīra-bhāgam abhimarśatu caidya ārād % gomāyu-van mṛga-pater balim ambujākṣa // BhP_10.52.039* //
pūrteṣṭa-datta-niyama-vrata-deva-vipra $ gurv-arcanādibhir alaṃ bhagavān pareśaḥ &
pūrteṣṭa-datta-niyama-vrata-deva-vipra $ gurv-arcanādibhir alaṃ bhagavān pareśaḥ &
ārādhito yadi gadāgraja etya pāṇiṃ % gṛhṇātu me na damaghoṣa-sutādayo 'nye // BhP_10.52.040* //
śvo bhāvini tvam ajitodvahane vidarbhān $ guptaḥ sametya pṛtanā-patibhiḥ parītaḥ &
śvo bhāvini tvam ajitodvahane vidarbhān $ guptaḥ sametya pṛtanā-patibhiḥ parītaḥ &
nirmathya caidya-magadhendra-balaṃ prasahya % māṃ rākṣasena vidhinodvaha vīrya-śulkām // BhP_10.52.041* //
antaḥ-purāntara-carīm anihatya bandhūn $ tvām udvahe katham iti pravadāmy upāyam &
antaḥ-purāntara-carīm anihatya bandhūn $ tvām udvahe katham iti pravadāmy upāyam &
pūrve-dyur asti mahatī kula-deva-yātrā % yasyāṃ bahir nava-vadhūr girijām upeyāt // BhP_10.52.042* //
yasyāṅghri-paṅkaja-rajaḥ-snapanaṃ mahānto $ vāñchanty umā-patir ivātma-tamo-'pahatyai &
yasyāṅghri-paṅkaja-rajaḥ-snapanaṃ mahānto $ vāñchanty umā-patir ivātma-tamo-'pahatyai &
yarhy ambujākṣa na labheya bhavat-prasādaṃ % jahyām asūn vrata-kṛśān śata-janmabhiḥ syāt // BhP_10.52.043* // BhP_10.52.044/0 brāhmaṇa uvāca

ity ete guhya-sandeśā yadu-deva mayāhṛtāḥ /
vimṛśya kartuṃ yac cātra kriyatāṃ tad anantaram // BhP_10.52.044 //

BhP_10.53.001/0 śrī-śuka uvāca

vaidarbhyāḥ sa tu sandeśaṃ niśamya yadu-nandanaḥ /
pragṛhya pāṇinā pāṇiṃ prahasann idam abravīt // BhP_10.53.001 //

BhP_10.53.002/0 śrī-bhagavān uvāca

tathāham api tac-citto nidrāṃ ca na labhe niśi /
vedāham rukmiṇā dveṣān mamodvāho nivāritaḥ // BhP_10.53.002 //

tām ānayiṣya unmathya rājanyāpasadān mṛdhe /
mat-parām anavadyāṅgīm edhaso 'gni-śikhām iva // BhP_10.53.003 //

BhP_10.53.004/0 śrī-śuka uvāca

udvāharkṣaṃ ca vijñāya rukmiṇyā madhusūdanaḥ /
rathaḥ saṃyujyatām āśu dārukety āha sārathim // BhP_10.53.004 //

sa cāśvaiḥ śaibya-sugrīva- meghapuṣpa-balāhakaiḥ /
yuktaṃ ratham upānīya tasthau prāñjalir agrataḥ // BhP_10.53.005 //

āruhya syandanaṃ śaurir dvijam āropya tūrṇa-gaiḥ /
ānartād eka-rātreṇa vidarbhān agamad dhayaiḥ // BhP_10.53.006 //

rājā sa kuṇḍina-patiḥ putra-sneha-vaśānugaḥ /
śiśupālāya svāṃ kanyāṃ dāsyan karmāṇy akārayat // BhP_10.53.007 //

puraṃ sammṛṣṭa-saṃsikta- mārga-rathyā-catuṣpatham /
citra-dhvaja-patākābhis toraṇaiḥ samalaṅkṛtam // BhP_10.53.008 //

srag-gandha-mālyābharaṇair virajo-'mbara-bhūṣitaiḥ /
juṣṭaṃ strī-puruṣaiḥ śrīmad- gṛhair aguru-dhūpitaiḥ // BhP_10.53.009 //

pitṝn devān samabhyarcya viprāṃś ca vidhi-van nṛpa /
bhojayitvā yathā-nyāyaṃ vācayām āsa maṅgalam // BhP_10.53.010 //

su-snātāṃ su-datīṃ kanyāṃ kṛta-kautuka-maṅgalām /
āhatāṃśuka-yugmena bhūṣitāṃ bhūṣaṇottamaiḥ // BhP_10.53.011 //

cakruḥ sāma-rg-yajur-mantrair vadhvā rakṣāṃ dvijottamāḥ /
purohito 'tharva-vid vai juhāva graha-śāntaye // BhP_10.53.012 //

hiraṇya-rūpya vāsāṃsi tilāṃś ca guḍa-miśritān /
prādād dhenūś ca viprebhyo rājā vidhi-vidāṃ varaḥ // BhP_10.53.013 //

evaṃ cedi-patī rājā damaghoṣaḥ sutāya vai /
kārayām āsa mantra-jñaiḥ sarvam abhyudayocitam // BhP_10.53.014 //

mada-cyudbhir gajānīkaiḥ syandanair hema-mālibhiḥ /
patty-aśva-saṅkulaiḥ sainyaiḥ parītaḥ kuṇdīnaṃ yayau // BhP_10.53.015 //

taṃ vai vidarbhādhipatiḥ samabhyetyābhipūjya ca /
niveśayām āsa mudā kalpitānya-niveśane // BhP_10.53.016 //

tatra śālvo jarāsandho dantavakro vidūrathaḥ /
ājagmuś caidya-pakṣīyāḥ pauṇḍrakādyāḥ sahasraśaḥ // BhP_10.53.017 //

kṛṣṇa-rāma-dviṣo yattāḥ kanyāṃ caidyāya sādhitum /
yady āgatya haret kṛṣno rāmādyair yadubhir vṛtaḥ // BhP_10.53.018 //

yotsyāmaḥ saṃhatās tena iti niścita-mānasāḥ /
ājagmur bhū-bhujaḥ sarve samagra-bala-vāhanāḥ // BhP_10.53.019 //

śrutvaitad bhagavān rāmo vipakṣīya nṛpodyamam /
kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalaha-śaṅkitaḥ // BhP_10.53.020 //

balena mahatā sārdhaṃ bhrātṛ-sneha-pariplutaḥ /
tvaritaḥ kuṇḍinaṃ prāgād gajāśva-ratha-pattibhiḥ // BhP_10.53.021 //

bhīṣma-kanyā varārohā kāṅkṣanty āgamanaṃ hareḥ /
pratyāpattim apaśyantī dvijasyācintayat tadā // BhP_10.53.022 //

aho tri-yāmāntarita udvāho me 'lpa-rādhasaḥ /
nāgacchaty aravindākṣo nāhaṃ vedmy atra kāraṇam /
so 'pi nāvartate 'dyāpi mat-sandeśa-haro dvijaḥ // BhP_10.53.023 //

api mayy anavadyātmā dṛṣṭvā kiñcij jugupsitam /
mat-pāṇi-grahaṇe nūnaṃ nāyāti hi kṛtodyamaḥ // BhP_10.53.024 //

durbhagāyā na me dhātā nānukūlo maheśvaraḥ /
devī vā vimukhī gaurī rudrāṇī girijā satī // BhP_10.53.025 //

evaṃ cintayatī bālā govinda-hṛta-mānasā /
nyamīlayata kāla-jñā netre cāśru-kalākule // BhP_10.53.026 //

evaṃ vadhvāḥ pratīkṣantyā govindāgamanaṃ nṛpa /
vāma ūrur bhujo netram asphuran priya-bhāṣiṇaḥ // BhP_10.53.027 //

atha kṛṣṇa-vinirdiṣṭaḥ sa eva dvija-sattamaḥ /
antaḥpura-carīṃ devīṃ rāja-putrīm dadarśa ha // BhP_10.53.028 //

sā taṃ prahṛṣṭa-vadanam avyagrātma-gatiṃ satī /
ālakṣya lakṣaṇābhijñā samapṛcchac chuci-smitā // BhP_10.53.029 //

tasyā āvedayat prāptaṃ śaśaṃsa yadu-nandanam /
uktaṃ ca satya-vacanam ātmopanayanaṃ prati // BhP_10.53.030 //

tam āgataṃ samājñāya vaidarbhī hṛṣṭa-mānasā /
na paśyantī brāhmaṇāya priyam anyan nanāma sā // BhP_10.53.031 //

prāptau śrutvā sva-duhitur udvāha-prekṣaṇotsukau /
abhyayāt tūrya-ghoṣeṇa rāma-kṛṣṇau samarhaṇaiḥ // BhP_10.53.032 //

madhu-parkam upānīya vāsāṃsi virajāṃsi saḥ /
upāyanāny abhīṣṭāni vidhi-vat samapūjayat // BhP_10.53.033 //

tayor niveśanaṃ śrīmad upākalpya mahā-matiḥ /
sa-sainyayoḥ sānugayor ātithyaṃ vidadhe yathā // BhP_10.53.034 //

evaṃ rājñāṃ sametānāṃ yathā-vīryaṃ yathā-vayaḥ /
yathā-balaṃ yathā-vittaṃ sarvaiḥ kāmaiḥ samarhayat // BhP_10.53.035 //

kṛṣṇam āgatam ākarṇya vidarbha-pura-vāsinaḥ /
āgatya netrāñjalibhiḥ papus tan-mukha-paṅkajam // BhP_10.53.036 //

asyaiva bhāryā bhavituṃ rukmiṇy arhati nāparā /
asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ // BhP_10.53.037 //

kiñcit su-caritaṃ yan nas tena tuṣṭas tri-loka-kṛt /
anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇim acyutaḥ // BhP_10.53.038 //

evaṃ prema-kalā-baddhā vadanti sma puraukasaḥ /
kanyā cāntaḥ-purāt prāgād bhaṭair guptāmbikālayam // BhP_10.53.039 //

padbhyāṃ viniryayau draṣṭuṃ bhavānyāḥ pāda-pallavam /
sā cānudhyāyatī samyaṅ mukunda-caraṇāmbujam // BhP_10.53.040 //

yata-vāṅ mātṛbhiḥ sārdhaṃ sakhībhiḥ parivāritā /
guptā rāja-bhaṭaiḥ śūraiḥ sannaddhair udyatāyudhaiḥ /
mṛḍaṅga-śaṅkha-paṇavās tūrya-bheryaś ca jaghnire // BhP_10.53.041 //

nānopahāra balibhir vāramukhyāḥ sahasraśaḥ /
srag-gandha-vastrābharaṇair dvija-patnyaḥ sv-alaṅkṛtāḥ // BhP_10.53.042 //

gāyantyaś ca stuvantaś ca gāyakā vādya-vādakāḥ /
parivārya vadhūṃ jagmuḥ sūta-māgadha-vandinaḥ // BhP_10.53.043 //

āsādya devī-sadanaṃ dhauta-pāda-karāmbujā /
upaspṛśya śuciḥ śāntā praviveśāmbikāntikam // BhP_10.53.044 //

tāṃ vai pravayaso bālāṃ vidhi-jñā vipra-yoṣitaḥ /
bhavānīṃ vandayāṃ cakrur bhava-patnīṃ bhavānvitām // BhP_10.53.045 //

namasye tvāmbike 'bhīkṣṇaṃ sva-santāna-yutāṃ śivām /
bhūyāt patir me bhagavān kṛṣṇas tad anumodatām // BhP_10.53.046 //

adbhir gandhākṣatair dhūpair vāsaḥ-sraṅ-mālya bhūṣaṇaiḥ /
nānopahāra-balibhiḥ pradīpāvalibhiḥ pṛthak // BhP_10.53.047 //

vipra-striyaḥ patimatīs tathā taiḥ samapūjayat /
lavaṇāpūpa-tāmbūla- kaṇṭha-sūtra-phalekṣubhiḥ // BhP_10.53.048 //

tasyai striyas tāḥ pradaduḥ śeṣāṃ yuyujur āśiṣaḥ /
tābhyo devyai namaś cakre śeṣāṃ ca jagṛhe vadhūḥ // BhP_10.53.049 //

muni-vratam atha tyaktvā niścakrāmāmbikā-gṛhāt /
pragṛhya pāṇinā bhṛtyāṃ ratna-mudropaśobhinā // BhP_10.53.050 //

tāṃ deva-māyām iva dhīra-mohinīṃ su-madhyamāṃ kuṇḍala-maṇḍitānanām /
śyāmāṃ nitambārpita-ratna-mekhalāṃ vyañjat-stanīṃ kuntala-śaṅkitekṣaṇām // BhP_10.53.051 //

śuci-smitāṃ bimba-phalādhara-dyuti- śoṇāyamāna-dvija-kunda-kuḍmalām /
padā calantīṃ kala-haṃsa-gāminīṃ siñjat-kalā-nūpura-dhāma-śobhinā // BhP_10.53.052 //

vilokya vīrā mumuhuḥ samāgatā yaśasvinas tat-kṛta-hṛc-chayārditāḥ /
yāṃ vīkṣya te nṛpatayas tad udāra-hāsa- vrīdāvaloka-hṛta-cetasa ujjhitāstrāḥ // BhP_10.53.053 //

petuḥ kṣitau gaja-rathāśva-gatā vimūḍhā yātrā-cchalena haraye 'rpayatīṃ sva-śobhām /
saivaṃ śanaiś calayatī cala-padma-kośau prāptiṃ tadā bhagavataḥ prasamīkṣamāṇā // BhP_10.53.054 //

utsārya vāma-karajair alakān apaṅgaiḥ prāptān hriyaikṣata nṛpān dadṛśe 'cyutaṃ ca /
tāṃ rāja-kanyāṃ ratham ārurakṣatīṃ jahāra kṛṣṇo dviṣatāṃ samīkṣatām // BhP_10.53.055 //

rathaṃ samāropya suparṇa-lakṣaṇaṃ rājanya-cakraṃ paribhūya mādhavaḥ /
tato yayau rāma-purogamaḥ śanaiḥ śṛgāla-madhyād iva bhāga-hṛd dhariḥ // BhP_10.53.056 //

taṃ māninaḥ svābhibhavaṃ yaśaḥ-kṣayaṃ $ pare jarāsandha-mukhā na sehire &amp;

aho dhig asmān yaśa ātta-dhanvanāṃ % gopair hṛtaṃ keśariṇāṃ mṛgair iva // BhP_10.53.057* //

BhP_10.54.001/0 śrī-śuka uvāca

iti sarve su-saṃrabdhā vāhān āruhya daṃśitāḥ /
svaiḥ svair balaiḥ parikrāntā anvīyur dhṛta-kārmukāḥ // BhP_10.54.001 //

tān āpatata ālokya yādavānīka-yūthapāḥ /
tasthus tat-sammukhā rājan visphūrjya sva-dhanūṃṣi te // BhP_10.54.002 //

aśva-pṛṣṭhe gaja-skandhe rathopasthe 'stra kovidāḥ /
mumucuḥ śara-varṣāṇi meghā adriṣv apo yathā // BhP_10.54.003 //

patyur balaṃ śarāsāraiś channaṃ vīkṣya su-madhyamā /
sa-vrīḍm aikṣat tad-vaktraṃ bhaya-vihvala-locanā // BhP_10.54.004 //

prahasya bhagavān āha mā sma bhair vāma-locane /
vinaṅkṣyaty adhunaivaitat tāvakaiḥ śātravaṃ balam // BhP_10.54.005 //

teṣāṃ tad-vikramaṃ vīrā gada-saṅkarṣanādayaḥ /
amṛṣyamāṇā nārācair jaghnur haya-gajān rathān // BhP_10.54.006 //

petuḥ śirāṃsi rathinām aśvināṃ gajināṃ bhuvi /
sa-kuṇḍala-kirīṭāni soṣṇīṣāṇi ca koṭiśaḥ // BhP_10.54.007 //

hastāḥ sāsi-gadeṣv-āsāḥ karabhā ūravo 'ṅghrayaḥ /
aśvāśvatara-nāgoṣṭra- khara-martya-śirāṃsi ca // BhP_10.54.008 //

hanyamāna-balānīkā vṛṣṇibhir jaya-kāṅkṣibhiḥ /
rājāno vimukhā jagmur jarāsandha-puraḥ-sarāḥ // BhP_10.54.009 //

śiśupālaṃ samabhyetya hṛta-dāram ivāturam /
naṣṭa-tviṣaṃ gatotsāhaṃ śuṣyad-vadanam abruvan // BhP_10.54.010 //

bho bhoḥ puruṣa-śārdūla daurmanasyam idaṃ tyaja /
na priyāpriyayo rājan niṣṭhā dehiṣu dṛśyate // BhP_10.54.011 //

yathā dāru-mayī yoṣit nṛtyate kuhakecchayā /
evam īśvara-tantro 'yam īhate sukha-duḥkhayoḥ // BhP_10.54.012 //

śaureḥ sapta-daśāhaṃ vai saṃyugāni parājitaḥ /
trayo-viṃśatibhiḥ sainyair jigye ekam ahaṃ param // BhP_10.54.013 //

tathāpy ahaṃ na śocāmi na prahṛṣyāmi karhicit /
kālena daiva-yuktena jānan vidrāvitaṃ jagat // BhP_10.54.014 //

adhunāpi vayaṃ sarve vīra-yūthapa-yūthapāḥ /
parājitāḥ phalgu-tantrair yadubhiḥ kṛṣṇa-pālitaiḥ // BhP_10.54.015 //

ripavo jigyur adhunā kāla ātmānusāriṇi /
tadā vayaṃ vijeṣyāmo yadā kālaḥ pradakṣiṇaḥ // BhP_10.54.016 //

BhP_10.54.017/0 śrī-śuka uvāca

evaṃ prabodhito mitraiś caidyo 'gāt sānugaḥ puram /
hata-śeṣāḥ punas te 'pi yayuḥ svaṃ svaṃ puraṃ nṛpāḥ // BhP_10.54.017 //

rukmī tu rākṣasodvāhaṃ kṛṣṇa-dviḍ asahan svasuḥ /
pṛṣṭhato 'nvagamat kṛṣṇam akṣauhiṇyā vṛto balī // BhP_10.54.018 //

rukmy amarṣī su-saṃrabdhaḥ śṛṇvatāṃ sarva-bhūbhujām /
pratijajñe mahā-bāhur daṃśitaḥ sa-śarāsanaḥ // BhP_10.54.019 //

ahatvā samare kṛṣṇam apratyūhya ca rukmiṇīm /
kuṇḍinaṃ na pravekṣyāmi satyam etad bravīmi vaḥ // BhP_10.54.020 //

ity uktvā ratham āruhya sārathiṃ prāha satvaraḥ /
codayāśvān yataḥ kṛṣṇaḥ tasya me saṃyugaṃ bhavet // BhP_10.54.021 //

adyāhaṃ niśitair bāṇair gopālasya su-durmateḥ /
neṣye vīrya-madaṃ yena svasā me prasabhaṃ hṛtā // BhP_10.54.022 //

vikatthamānaḥ kumatir īśvarasyāpramāṇa-vit /
rathenaikena govindaṃ tiṣṭha tiṣṭhety athāhvayat // BhP_10.54.023 //

dhanur vikṛṣya su-dṛḍhaṃ jaghne kṛṣṇaṃ tribhiḥ śaraiḥ /
āha cātra kṣaṇaṃ tiṣṭha yadūnāṃ kula-pāṃsana // BhP_10.54.024 //

yatra yāsi svasāraṃ me muṣitvā dhvāṅkṣa-vad dhaviḥ /
hariṣye 'dya madaṃ manda māyinaḥ kūṭa-yodhinaḥ // BhP_10.54.025 //

yāvan na me hato bāṇaiḥ śayīthā muñca dārīkām /
smayan kṛṣṇo dhanuś chittvā ṣaḍbhir vivyādha rukmiṇam // BhP_10.54.026 //

aṣṭabhiś caturo vāhān dvābhyāṃ sūtaṃ dhvajaṃ tribhiḥ /
sa cānyad dhanur ādhāya kṛṣṇaṃ vivyādha pañcabhiḥ // BhP_10.54.027 //

tais tāditaḥ śaraughais tu ciccheda dhanur acyutaḥ /
punar anyad upādatta tad apy acchinad avyayaḥ // BhP_10.54.028 //

parighaṃ paṭṭiśaṃ śūlaṃ carmāsī śakti-tomarau /
yad yad āyudham ādatta tat sarvaṃ so 'cchinad dhariḥ // BhP_10.54.029 //

tato rathād avaplutya khaḍga-pāṇir jighāṃsayā /
kṛṣṇam abhyadravat kruddhaḥ pataṅga iva pāvakam // BhP_10.54.030 //

tasya cāpatataḥ khaḍgaṃ tilaśaś carma ceṣubhiḥ /
chittvāsim ādade tigmaṃ rukmiṇaṃ hantum udyataḥ // BhP_10.54.031 //

dṛṣṭvā bhrātṛ-vadhodyogaṃ rukmiṇī bhaya-vihvalā /
patitvā pādayor bhartur uvāca karuṇaṃ satī // BhP_10.54.032 //

BhP_10.54.033/0 śrī-rukmiṇy uvāca

yogeśvarāprameyātman deva-deva jagat-pate /
hantuṃ nārhasi kalyāṇa bhrātaraṃ me mahā-bhuja // BhP_10.54.033 //

BhP_10.54.034/0 śrī-śuka uvāca

tayā paritrāsa-vikampitāṅgayā śucāvaśuṣyan-mukha-ruddha-kaṇṭhayā /
kātarya-visraṃsita-hema-mālayā gṛhīta-pādaḥ karuṇo nyavartata // BhP_10.54.034 //

cailena baddhvā tam asādhu-kārīṇaṃ sa-śmaśru-keśaṃ pravapan vyarūpayat /
tāvan mamarduḥ para-sainyam adbhutaṃ yadu-pravīrā nalinīṃ yathā gajāḥ // BhP_10.54.035 //

kṛṣṇāntikam upavrajya dadṛśus tatra rukmiṇam /
tathā-bhūtaṃ hata-prāyaṃ dṛṣṭvā saṅkarṣaṇo vibhuḥ /
vimucya baddhaṃ karuṇo bhagavān kṛṣṇam abravīt // BhP_10.54.036 //

asādhv idaṃ tvayā kṛṣṇa kṛtam asmaj-jugupsitam /
vapanaṃ śmaśru-keśānāṃ vairūpyaṃ suhṛdo vadhaḥ // BhP_10.54.037 //

maivāsmān sādhvy asūyethā bhrātur vairūpya-cintayā /
sukha-duḥkha-do na cānyo 'sti yataḥ sva-kṛta-bhuk pumān // BhP_10.54.038 //

bandhur vadhārha-doṣo 'pi na bandhor vadham arhati /
tyājyaḥ svenaiva doṣeṇa hataḥ kiṃ hanyate punaḥ // BhP_10.54.039 //

kṣatriyāṇām ayaṃ dharmaḥ prajāpati-vinirmitaḥ /
bhrātāpi bhrātaraṃ hanyād yena ghoratamas tataḥ // BhP_10.54.040 //

rājyasya bhūmer vittasya striyo mānasya tejasaḥ /
mānino 'nyasya vā hetoḥ śrī-madāndhāḥ kṣipanti hi // BhP_10.54.041 //

taveyaṃ viṣamā buddhiḥ sarva-bhūteṣu durhṛdām /
yan manyase sadābhadraṃ suhṛdāṃ bhadram ajña-vat // BhP_10.54.042 //

ātma-moho nṛṇām eva kalpate deva-māyayā /
suhṛd durhṛd udāsīna iti dehātma-māninām // BhP_10.54.043 //

eka eva paro hy ātmā sarveṣām api dehinām /
nāneva gṛhyate mūḍhair yathā jyotir yathā nabhaḥ // BhP_10.54.044 //

deha ādy-antavān eṣa dravya-prāṇa-guṇātmakaḥ /
ātmany avidyayā kḷptaḥ saṃsārayati dehinam // BhP_10.54.045 //

nātmano 'nyena saṃyogo viyogaś casataḥ sati /
tad-dhetutvāt tat-prasiddher dṛg-rūpābhyāṃ yathā raveḥ // BhP_10.54.046 //

janmādayas tu dehasya vikriyā nātmanaḥ kvacit /
kalānām iva naivendor mṛtir hy asya kuhūr iva // BhP_10.54.047 //

yathā śayāna ātmānaṃ viṣayān phalam eva ca /
anubhuṅkte 'py asaty arthe tathāpnoty abudho bhavam // BhP_10.54.048 //

tasmād ajñāna-jaṃ śokam ātma-śoṣa-vimohanam /
tattva-jñānena nirhṛtya sva-sthā bhava śuci-smite // BhP_10.54.049 //

BhP_10.54.050/0 śrī-śuka uvāca

evaṃ bhagavatā tanvī rāmeṇa pratibodhitā /
vaimanasyaṃ parityajya mano buddhyā samādadhe // BhP_10.54.050 //

prāṇāvaśeṣa utsṛṣṭo dviḍbhir hata-bala-prabhaḥ /
smaran virūpa-karaṇaṃ vitathātma-manorathaḥ /
cakre bhojakaṭaṃ nāma nivāsāya mahat puram // BhP_10.54.051 //

ahatvā durmatiṃ kṛṣṇam apratyūhya yavīyasīm /
kuṇḍinaṃ na pravekṣyāmīty uktvā tatrāvasad ruṣā // BhP_10.54.052 //

bhagavān bhīṣmaka-sutām evaṃ nirjitya bhūmi-pān /
puram ānīya vidhi-vad upayeme kurūdvaha // BhP_10.54.053 //

tadā mahotsavo nṝṇāṃ yadu-puryāṃ gṛhe gṛhe /
abhūd ananya-bhāvānāṃ kṛṣṇe yadu-patau nṛpa // BhP_10.54.054 //

narā nāryaś ca muditāḥ pramṛṣṭa-maṇi-kuṇḍalāḥ /
pāribarham upājahrur varayoś citra-vāsasoḥ // BhP_10.54.055 //

sā vṛṣṇi-pury uttambhitendra-ketubhir $ vicitra-mālyāmbara-ratna-toraṇaiḥ &amp;

babhau prati-dvāry upakḷpta-maṅgalair % āpūrṇa-kumbhāguru-dhūpa-dīpakaiḥ // BhP_10.54.056* //

sikta-mārgā mada-cyudbhir āhūta-preṣṭha-bhūbhujām /
gajair dvāḥsu parāmṛṣṭa- rambhā-pūgopaśobhitā // BhP_10.54.057 //

kuru-sṛñjaya-kaikeya- vidarbha-yadu-kuntayaḥ /
mitho mumudire tasmin sambhramāt paridhāvatām // BhP_10.54.058 //

rukmiṇyā haraṇaṃ śrutvā gīyamānaṃ tatas tataḥ /
rājāno rāja-kanyāś ca babhūvur bhṛśa-vismitāḥ // BhP_10.54.059 //

dvārakāyām abhūd rājan mahā-modaḥ puraukasām /
rukmiṇyā ramayopetaṃ dṛṣṭvā kṛṣṇaṃ śriyaḥ patim // BhP_10.54.060 //

BhP_10.55.001/0 śrī-śuka uvāca

kāmas tu vāsudevāṃśo dagdhaḥ prāg rudra-manyunā /
dehopapattaye bhūyas tam eva pratyapadyata // BhP_10.55.001 //

sa eva jāto vaidarbhyāṃ kṛṣṇa-vīrya-samudbhavaḥ /
pradyumna iti vikhyātaḥ sarvato 'navamaḥ pituḥ // BhP_10.55.002 //

taṃ śambaraḥ kāma-rūpī hṛtvā tokam anirdaśam /
sa viditvātmanaḥ śatruṃ prāsyodanvaty agād gṛham // BhP_10.55.003 //

taṃ nirjagāra balavān mīnaḥ so 'py aparaiḥ saha /
vṛto jālena mahatā gṛhīto matsya-jīvibhiḥ // BhP_10.55.004 //

taṃ śambarāya kaivartā upājahrur upāyanam /
sūdā mahānasaṃ nītvā- vadyan sudhitinādbhutam // BhP_10.55.005 //

dṛṣṭvā tad-udare bālam māyāvatyai nyavedayan /
nārado 'kathayat sarvaṃ tasyāḥ śaṅkita-cetasaḥ /
bālasya tattvam utpattiṃ matsyodara-niveśanam // BhP_10.55.006 //

sā ca kāmasya vai patnī ratir nāma yaśasvinī /
patyur nirdagdha-dehasya dehotpattim pratīkṣatī // BhP_10.55.007 //

nirūpitā śambareṇa sā sūdaudana-sādhane /
kāmadevaṃ śiśuṃ buddhvā cakre snehaṃ tadārbhake // BhP_10.55.008 //

nāti-dīrgheṇa kālena sa kārṣṇi rūḍha-yauvanaḥ /
janayām āsa nārīṇāṃ vīkṣantīnāṃ ca vibhramam // BhP_10.55.009 //

sā tam patiṃ padma-dalāyatekṣaṇaṃ pralamba-bāhuṃ nara-loka-sundaram /
sa-vrīḍa-hāsottabhita-bhruvekṣatī prītyopatasthe ratir aṅga saurataiḥ // BhP_10.55.010 //

tām aha bhagavān kārṣṇir mātas te matir anyathā /
mātṛ-bhāvam atikramya vartase kāminī yathā // BhP_10.55.011 //

BhP_10.55.012/0 ratir uvāca

bhavān nārāyaṇa-sutaḥ śambareṇa hṛto gṛhāt /
ahaṃ te 'dhikṛtā patnī ratiḥ kāmo bhavān prabho // BhP_10.55.012 //

eṣa tvānirdaśaṃ sindhāv akṣipac chambaro 'suraḥ /
matsyo 'grasīt tad-udarād itaḥ prāpto bhavān prabho // BhP_10.55.013 //

tam imaṃ jahi durdharṣaṃ durjayaṃ śatrum ātmanaḥ /
māyā-śata-vidaṃ taṃ ca māyābhir mohanādibhiḥ // BhP_10.55.014 //

parīśocati te mātā kurarīva gata-prajā /
putra-snehākulā dīnā vivatsā gaur ivāturā // BhP_10.55.015 //

prabhāṣyaivaṃ dadau vidyāṃ pradyumnāya mahātmane /
māyāvatī mahā-māyāṃ sarva-māyā-vināśinīm // BhP_10.55.016 //

sa ca śambaram abhyetya saṃyugāya samāhvayat /
aviṣahyais tam ākṣepaiḥ kṣipan sañjanayan kalim // BhP_10.55.017 //

so 'dhikṣipto durvācobhiḥ padāhata ivoragaḥ /
niścakrāma gadā-pāṇir amarṣāt tāmra-locanaḥ // BhP_10.55.018 //

gadām āvidhya tarasā pradyumnāya mahātmane /
prakṣipya vyanadan nādaṃ vajra-niṣpeṣa-niṣṭhuram // BhP_10.55.019 //

tām āpatantīṃ bhagavān pradyumno gadayā gadām /
apāsya śatrave kruddhaḥ prāhiṇot sva-gadāṃ nṛpa // BhP_10.55.020 //

sa ca māyāṃ samāśritya daiteyīṃ maya-darśitam /
mumuce 'stra-mayaṃ varṣaṃ kārṣṇau vaihāyaso 'suraḥ // BhP_10.55.021 //

bādhyamāno 'stra-varṣeṇa raukmiṇeyo mahā-rathaḥ /
sattvātmikāṃ mahā-vidyāṃ sarva-māyopamardinīm // BhP_10.55.022 //

tato gauhyaka-gāndharva- paiśācoraga-rākṣasīḥ /
prāyuṅkta śataśo daityaḥ kārṣṇir vyadhamayat sa tāḥ // BhP_10.55.023 //

niśātam asim udyamya sa-kirīṭaṃ sa-kuṇḍalam /
śambarasya śiraḥ kāyāt tāmra-śmaśrv ojasāharat // BhP_10.55.024 //

ākīryamāṇo divi-jaiḥ stuvadbhiḥ kusumotkaraiḥ /
bhāryayāmbara-cāriṇyā puraṃ nīto vihāyasā // BhP_10.55.025 //

antaḥ-pura-varaṃ rājan lalanā-śata-saṅkulam /
viveśa patnyā gaganād vidyuteva balāhakaḥ // BhP_10.55.026 //

taṃ dṛṣṭvā jalada-śyāmaṃ pīta-kauśeya-vāsasam /
pralamba-bāhuṃ tāmrākṣaṃ su-smitaṃ rucirānanam // BhP_10.55.027 //

sv-alaṅkṛta-mukhāmbhojaṃ nīla-vakrālakālibhiḥ /
kṛṣṇaṃ matvā striyo hrītā nililyus tatra tatra ha // BhP_10.55.028 //

avadhārya śanair īṣad vailakṣaṇyena yoṣitaḥ /
upajagmuḥ pramuditāḥ sa-strī ratnaṃ su-vismitāḥ // BhP_10.55.029 //

atha tatrāsitāpāṅgī vaidarbhī valgu-bhāṣiṇī /
asmarat sva-sutaṃ naṣṭaṃ sneha-snuta-payodharā // BhP_10.55.030 //

ko nv ayam nara-vaidūryaḥ kasya vā kamalekṣaṇaḥ /
dhṛtaḥ kayā vā jaṭhare keyaṃ labdhā tv anena vā // BhP_10.55.031 //

mama cāpy ātmajo naṣṭo nīto yaḥ sūtikā-gṛhāt /
etat-tulya-vayo-rūpo yadi jīvati kutracit // BhP_10.55.032 //

kathaṃ tv anena samprāptaṃ sārūpyaṃ śārṅga-dhanvanaḥ /
ākṛtyāvayavair gatyā svara-hāsāvalokanaiḥ // BhP_10.55.033 //

sa eva vā bhaven nūnaṃ yo me garbhe dhṛto 'rbhakaḥ /
amuṣmin prītir adhikā vāmaḥ sphurati me bhujaḥ // BhP_10.55.034 //

evaṃ mīmāṃsamaṇāyāṃ vaidarbhyāṃ devakī-sutaḥ /
devaky-ānakadundubhyām uttamaḥ-śloka āgamat // BhP_10.55.035 //

vijñātārtho 'pi bhagavāṃs tūṣṇīm āsa janārdanaḥ /
nārado 'kathayat sarvaṃ śambarāharaṇādikam // BhP_10.55.036 //

tac chrutvā mahad āścaryaṃ kṛṣṇāntaḥ-pura-yoṣitaḥ /
abhyanandan bahūn abdān naṣṭaṃ mṛtam ivāgatam // BhP_10.55.037 //

devakī vasudevaś ca kṛṣṇa-rāmau tathā striyaḥ /
dampatī tau pariṣvajya rukmiṇī ca yayur mudam // BhP_10.55.038 //

naṣṭaṃ pradyumnam āyātam ākarṇya dvārakaukasaḥ /
aho mṛta ivāyāto bālo diṣṭyeti hābruvan // BhP_10.55.039 //

yaṃ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvās $ tan-mātaro yad abhajan raha-rūḍha-bhāvāḥ &amp;

citraṃ na tat khalu ramāspada-bimba-bimbe % kāme smare 'kṣa-viṣaye kim utānya-nāryaḥ // BhP_10.55.040* //

BhP_10.56.001/0 śrī-śuka uvāca

satrājitaḥ sva-tanayāṃ kṛṣṇāya kṛta-kilbiṣaḥ /
syamantakena maṇinā svayam udyamya dattavān // BhP_10.56.001 //

BhP_10.56.002/0 śrī-rājovāca

satrājitaḥ kim akarod brahman kṛṣṇasya kilbiṣaḥ /
syamantakaḥ kutas tasya kasmād dattā sutā hareḥ // BhP_10.56.002 //

BhP_10.56.003/0 śrī-śuka uvāca

āsīt satrājitaḥ sūryo bhaktasya paramaḥ sakhā /
prītas tasmai maṇiṃ prādāt sa ca tuṣṭaḥ syamantakam // BhP_10.56.003 //

sa taṃ bibhran maṇiṃ kaṇṭhe bhrājamāno yathā raviḥ /
praviṣṭo dvārakāṃ rājan tejasā nopalakṣitaḥ // BhP_10.56.004 //

taṃ vilokya janā dūrāt tejasā muṣṭa-dṛṣṭayaḥ /
dīvyate 'kṣair bhagavate śaśaṃsuḥ sūrya-śaṅkitāḥ // BhP_10.56.005 //

nārāyaṇa namas te 'stu śaṅkha-cakra-gadā-dhara /
dāmodarāravindākṣa govinda yadu-nandana // BhP_10.56.006 //

eṣa āyāti savitā tvāṃ didṛkṣur jagat-pate /
muṣṇan gabhasti-cakreṇa nṛṇāṃ cakṣūṃṣi tigma-guḥ // BhP_10.56.007 //

nanv anvicchanti te mārgaṃ trī-lokyāṃ vibudharṣabhāḥ /
jñātvādya gūḍhaṃ yaduṣu draṣṭuṃ tvāṃ yāty ajaḥ prabho // BhP_10.56.008 //

BhP_10.56.009/0 śrī-śuka uvāca

niśamya bāla-vacanaṃ prahasyāmbuja-locanaḥ /
prāha nāsau ravir devaḥ satrājin maṇinā jvalan // BhP_10.56.009 //

satrājit sva-gṛhaṃ śrīmat kṛta-kautuka-maṅgalam /
praviśya deva-sadane maṇiṃ viprair nyaveśayat // BhP_10.56.010 //

dine dine svarṇa-bhārān aṣṭau sa sṛjati prabho /
durbhikṣa-māry-ariṣṭāni sarpādhi-vyādhayo 'śubhāḥ /
na santi māyinas tatra yatrāste 'bhyarcito maṇiḥ // BhP_10.56.011 //

sa yācito maṇiṃ kvāpi yadu-rājāya śauriṇā /
naivārtha-kāmukaḥ prādād yācñā-bhaṅgam atarkayan // BhP_10.56.012 //

tam ekadā maṇiṃ kaṇṭhe pratimucya mahā-prabham /
praseno hayam āruhya mṛgāyāṃ vyacarad vane // BhP_10.56.013 //

prasenaṃ sa-hayaṃ hatvā maṇim ācchidya keśarī /
giriṃ viśan jāmbavatā nihato maṇim icchatā // BhP_10.56.014 //

so 'pi cakre kumārasya maṇiṃ krīḍanakaṃ bile /
apaśyan bhrātaraṃ bhrātā satrājit paryatapyata // BhP_10.56.015 //

prāyaḥ kṛṣṇena nihato maṇi-grīvo vanaṃ gataḥ /
bhrātā mameti tac chrutvā karṇe karṇe 'japan janāḥ // BhP_10.56.016 //

bhagavāṃs tad upaśrutya duryaśo liptam ātmani /
mārṣṭuṃ prasena-padavīm anvapadyata nāgaraiḥ // BhP_10.56.017 //

hataṃ prasenaṃ aśvaṃ ca vīkṣya keśariṇā vane /
taṃ cādri-pṛṣṭhe nihatam ṛkṣeṇa dadṛśur janāḥ // BhP_10.56.018 //

ṛkṣa-rāja-bilaṃ bhīmam andhena tamasāvṛtam /
eko viveśa bhagavān avasthāpya bahiḥ prajāḥ // BhP_10.56.019 //

tatra dṛṣṭvā maṇi-preṣṭhaṃ bāla-krīḍanakaṃ kṛtam /
hartuṃ kṛta-matis tasminn avatasthe 'rbhakāntike // BhP_10.56.020 //

tam apūrvaṃ naraṃ dṛṣṭvā dhātrī cukrośa bhīta-vat /
tac chrutvābhyadravat kruddho jāmbavān balināṃ varaḥ // BhP_10.56.021 //

sa vai bhagavatā tena yuyudhe svāmīnātmanaḥ /
puruṣam prākṛtaṃ matvā kupito nānubhāva-vit // BhP_10.56.022 //

dvandva-yuddhaṃ su-tumulam ubhayor vijigīṣatoḥ /
āyudhāśma-drumair dorbhiḥ kravyārthe śyenayor iva // BhP_10.56.023 //

āsīt tad aṣṭā-vimśāham itaretara-muṣṭibhiḥ /
vajra-niṣpeṣa-paruṣair aviśramam ahar-niśam // BhP_10.56.024 //

kṛṣṇa-muṣṭi-viniṣpāta niṣpiṣṭāṅgoru bandhanaḥ /
kṣīṇa-sattvaḥ svinna-gātras tam āhātīva vismitaḥ // BhP_10.56.025 //

jāne tvāṃ saṛva-bhūtānāṃ prāṇa ojaḥ saho balam /
viṣṇuṃ purāṇa-puruṣaṃ prabhaviṣṇum adhīśvaram // BhP_10.56.026 //

tvaṃ hi viśva-sṛjām sraṣṭā sṛṣṭānām api yac ca sat /
kālaḥ kalayatām īśaḥ para ātmā tathātmanām // BhP_10.56.027 //

yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣair $ vartmādiśat kṣubhita-nakra-timiṅgalo 'bdhiḥ &amp;

setuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkā % rakṣaḥ-śirāṃsi bhuvi petur iṣu-kṣatāni // BhP_10.56.028* //

iti vijñāta-viijñānam ṛkṣa-rājānam acyutaḥ /
vyājahāra mahā-rāja bhagavān devakī-sutaḥ // BhP_10.56.029 //

abhimṛśyāravindākṣaḥ pāṇinā śaṃ-kareṇa tam /
kṛpayā parayā bhaktaṃ megha-gambhīrayā girā // BhP_10.56.030 //

maṇi-hetor iha prāptā vayam ṛkṣa-pate bilam /
mithyābhiśāpaṃ pramṛjann ātmano maṇināmunā // BhP_10.56.031 //

ity uktaḥ svāṃ duhitaraṃ kanyāṃ jāmbavatīṃ mudā /
arhaṇārtham sa maṇinā kṛṣṇāyopajahāra ha // BhP_10.56.032 //

adṛṣṭvā nirgamaṃ śaureḥ praviṣṭasya bilaṃ janāḥ /
pratīkṣya dvādaśāhāni duḥkhitāḥ sva-puraṃ yayuḥ // BhP_10.56.033 //

niśamya devakī devī rakmiṇy ānakadundubhiḥ /
suhṛdo jñātayo 'śocan bilāt kṛṣṇam anirgatam // BhP_10.56.034 //

satrājitaṃ śapantas te duḥkhitā dvārakaukasaḥ /
upatasthuś candrabhāgāṃ durgāṃ kṛṣṇopalabdhaye // BhP_10.56.035 //

teṣāṃ tu devy-upasthānāt pratyādiṣṭāśiṣā sa ca /
prādurbabhūva siddhārthaḥ sa-dāro harṣayan hariḥ // BhP_10.56.036 //

upalabhya hṛṣīkeśaṃ mṛtaṃ punar ivāgatam /
saha patnyā maṇi-grīvaṃ sarve jāta-mahotsavāḥ // BhP_10.56.037 //

satrājitaṃ samāhūya sabhāyāṃ rāja-sannidhau /
prāptiṃ cākhyāya bhagavān maṇiṃ tasmai nyavedayat // BhP_10.56.038 //

sa cāti-vrīḍito ratnaṃ gṛhītvāvāṅ-mukhas tataḥ /
anutapyamāno bhavanam agamat svena pāpmanā // BhP_10.56.039 //

so 'nudhyāyaṃs tad evāghaṃ balavad-vigrahākulaḥ /
kathaṃ mṛjāmy ātma-rajaḥ prasīded vācyutaḥ katham // BhP_10.56.040 //

kim kṛtvā sādhu mahyaṃ syān na śaped vā jano yathā /
adīrgha-darśanaṃ kṣudraṃ mūḍhaṃ draviṇa-lolupam // BhP_10.56.041 //

dāsye duhitaraṃ tasmai strī-ratnaṃ ratnam eva ca /
upāyo 'yaṃ samīcīnas tasya śāntir na cānyathā // BhP_10.56.042 //

evaṃ vyavasito buddhyā satrājit sva-sutāṃ śubhām /
maṇiṃ ca svayam udyamya kṛṣṇāyopajahāra ha // BhP_10.56.043 //

tāṃ satyabhāmāṃ bhagavān upayeme yathā-vidhi /
bahubhir yācitāṃ śīla- rūpaudārya-guṇānvitām // BhP_10.56.044 //

bhagavān āha na maṇiṃ pratīcchāmo vayaṃ nṛpa /
tavāstāṃ deva-bhaktasya vayaṃ ca phala-bhāginaḥ // BhP_10.56.045 //

BhP_10.57.001/0 śrī-bādarāyaṇir uvāca

vijñātārtho 'pi govindo dagdhān ākarṇya pāṇḍavān /
kuntīṃ ca kulya-karaṇe saha-rāmo yayau kurūn // BhP_10.57.001 //

bhīṣmaṃ kṛpaṃ sa viduraṃ gāndhārīṃ droṇam eva ca /
tulya-duḥkhau ca saṅgamya hā kaṣṭam iti hocatuḥ // BhP_10.57.002 //

labdhvaitad antaraṃ rājan śatadhanvānam ūcatuḥ /
akrūra-kṛtavarmāṇau maniḥ kasmān na gṛhyate // BhP_10.57.003 //

yo 'smabhyaṃ sampratiśrutya kanyā-ratnaṃ vigarhya naḥ /
kṛṣṇāyādān na satrājit kasmād bhrātaram anviyāt // BhP_10.57.004 //

evaṃ bhinna-matis tābhyāṃ satrājitam asattamaḥ /
śayānam avadhīl lobhāt sa pāpaḥ kṣīṇa jīvitaḥ // BhP_10.57.005 //

strīṇāṃ vikrośamānānāṃ krandantīnām anātha-vat /
hatvā paśūn saunika-van maṇim ādāya jagmivān // BhP_10.57.006 //

satyabhāmā ca pitaraṃ hataṃ vīkṣya śucārpitā /
vyalapat tāta tāteti hā hatāsmīti muhyatī // BhP_10.57.007 //

taila-droṇyāṃ mṛtaṃ prāsya jagāma gajasāhvayam /
kṛṣṇāya viditārthāya taptācakhyau pitur vadham // BhP_10.57.008 //

tad ākarṇyeśvarau rājann anusṛtya nṛ-lokatām /
aho naḥ paramaṃ kaṣṭam ity asrākṣau vilepatuḥ // BhP_10.57.009 //

āgatya bhagavāṃs tasmāt sa-bhāryaḥ sāgrajaḥ puram /
śatadhanvānam ārebhe hantuṃ hartuṃ maṇiṃ tataḥ // BhP_10.57.010 //

so 'pi kṛtodyamaṃ jñātvā bhītaḥ prāṇa-parīpsayā /
sāhāyye kṛtavarmāṇam ayācata sa cābravīt // BhP_10.57.011 //

nāham īsvarayoḥ kuryāṃ helanaṃ rāma-kṛṣṇayoḥ /
ko nu kṣemāya kalpeta tayor vṛjinam ācaran // BhP_10.57.012 //

kaṃsaḥ sahānugo 'pīto yad-dveṣāt tyājitaḥ śriyā /
jarāsandhaḥ saptadaśa- saṃyugād viratho gataḥ // BhP_10.57.013 //

pratyākhyātaḥ sa cākrūraṃ pārṣṇi-grāham ayācata /
so 'py āha ko virudhyeta vidvān īśvarayor balam // BhP_10.57.014 //

ya idaṃ līlayā viśvaṃ sṛjaty avati hanti ca /
ceṣṭāṃ viśva-sṛjo yasya na vidur mohitājayā // BhP_10.57.015 //

yaḥ sapta-hāyanaḥ śailam utpāṭyaikena pāṇinā /
dadhāra līlayā bāla ucchilīndhram ivārbhakaḥ // BhP_10.57.016 //

namas tasmai bhagavate kṛṣṇāyādbhuta-karmaṇe /
anantāyādi-bhūtāya kūṭa-sthāyātmane namaḥ // BhP_10.57.017 //

pratyākhyātaḥ sa tenāpi śatadhanvā mahā-maṇim /
tasmin nyasyāśvam āruhya śata-yojana-gaṃ yayau // BhP_10.57.018 //

garuḍa-dhvajam āruhya rathaṃ rāma-janārdanau /
anvayātāṃ mahā-vegair aśvai rājan guru-druham // BhP_10.57.019 //

mithilāyām upavane visṛjya patitaṃ hayam /
padbhyām adhāvat santrastaḥ kṛṣṇo 'py anvadravad ruṣā // BhP_10.57.020 //

padāter bhagavāṃs tasya padātis tigma-neminā /
cakreṇa śira utkṛtya vāsasor vyacinon maṇim // BhP_10.57.021 //

alabdha-maṇir āgatya kṛṣṇa āhāgrajāntikam /
vṛthā hataḥ śatadhanur maṇis tatra na vidyate // BhP_10.57.022 //

tata āha balo nūnaṃ sa maṇiḥ śatadhanvanā /
kasmiṃścit puruṣe nyastas tam anveṣa puraṃ vraja // BhP_10.57.023 //

ahaṃ vaideham icchāmi draṣṭuṃ priyatamaṃ mama /
ity uktvā mithilāṃ rājan viveśa yada-nandanaḥ // BhP_10.57.024 //

taṃ dṛṣṭvā sahasotthāya maithilaḥ prīta-mānasaḥ /
arhayāṃ āsa vidhi-vad arhaṇīyaṃ samarhaṇaiḥ // BhP_10.57.025 //

uvāsa tasyāṃ katicin mithilāyāṃ samā vibhuḥ /
mānitaḥ prīti-yuktena janakena mahātmanā /
tato 'śikṣad gadāṃ kāle dhārtarāṣṭraḥ suyodhanaḥ // BhP_10.57.026 //

keśavo dvārakām etya nidhanaṃ śatadhanvanaḥ /
aprāptiṃ ca maṇeḥ prāha priyāyāḥ priya-kṛd vibhuḥ // BhP_10.57.027 //

tataḥ sa kārayām āsa kriyā bandhor hatasya vai /
sākaṃ suhṛdbhir bhagavān yā yāḥ syuḥ sāmparāyikīḥ // BhP_10.57.028 //

akrūraḥ kṛtavarmā ca śrutvā śatadhanor vadham /
vyūṣatur bhaya-vitrastau dvārakāyāḥ prayojakau // BhP_10.57.029 //

akrūre proṣite 'riṣṭāny āsan vai dvārakaukasām /
śārīrā mānasās tāpā muhur daivika-bhautikāḥ // BhP_10.57.030 //

ity aṅgopadiśanty eke vismṛtya prāg udāhṛtam /
muni-vāsa-nivāse kiṃ ghaṭetāriṣṭa-darśanam // BhP_10.57.031 //

deve 'varṣati kāśīśaḥ śvaphalkāyāgatāya vai /
sva-sutāṃ gāṇdinīṃ prādāt tato 'varṣat sma kāśiṣu // BhP_10.57.032 //

tat-sutas tat-prabhāvo 'sāv akrūro yatra yatra ha /
devo 'bhivarṣate tatra nopatāpā na mārīkāḥ // BhP_10.57.033 //

iti vṛddha-vacaḥ śrutvā naitāvad iha kāraṇam /
iti matvā samānāyya prāhākrūraṃ janārdanaḥ // BhP_10.57.034 //

pūjayitvābhibhāṣyainaṃ kathayitvā priyāḥ kathāḥ /
vijñatākhila-citta jñaḥ smayamāna uvāca ha // BhP_10.57.035 //

nanu dāna-pate nyastas tvayy āste śatadhanvanā /
syamantako maniḥ śrīmān viditaḥ pūrvam eva naḥ // BhP_10.57.036 //

satrājito 'napatyatvād gṛhṇīyur duhituḥ sutāḥ /
dāyaṃ ninīyāpaḥ piṇḍān vimucyarṇaṃ ca śeṣitam // BhP_10.57.037 //

tathāpi durdharas tv anyais tvayy āstāṃ su-vrate maṇiḥ /
kintu mām agrajaḥ samyaṅ na pratyeti maṇiṃ prati // BhP_10.57.038 //

darśayasva mahā-bhāga bandhūnāṃ śāntim āvaha /
avyucchinnā makhās te 'dya vartante rukma-vedayaḥ // BhP_10.57.039 //

evaṃ sāmabhir ālabdhaḥ śvaphalka-tanayo maṇim /
ādāya vāsasācchannaḥ dadau sūrya-sama-prabham // BhP_10.57.040 //

syamantakaṃ darśayitvā jñātibhyo raja ātmanaḥ /
vimṛjya maṇinā bhūyas tasmai pratyarpayat prabhuḥ // BhP_10.57.041 //

yas tv etad bhagavata īśvarasya viṣṇor $ vīryāḍhyaṃ vṛjina-haraṃ su-maṅgalaṃ ca &amp;

ākhyānaṃ paṭhati śṛṇoty anusmared vā % duṣkīrtiṃ duritam apohya yāti śāntim // BhP_10.57.042* //

BhP_10.58.001/0 śrī-śuka uvāca

ekadā pāṇḍavān draṣṭuṃ pratītān puruṣottamaḥ /
indraprasthaṃ gataḥ śṛīmān yuyudhānādibhir vṛtaḥ // BhP_10.58.001 //

dṛṣṭvā tam āgataṃ pārthā mukundam akhileśvaram /
uttasthur yugapad vīrāḥ prāṇā mukhyam ivāgatam // BhP_10.58.002 //

pariṣvajyācyutaṃ vīrā aṅga-saṅga-hatainasaḥ /
sānurāga-smitaṃ vaktraṃ vīkṣya tasya mudaṃ yayuḥ // BhP_10.58.003 //

yudhiṣṭhirasya bhīmasya kṛtvā pādābhivandanam /
phālgunaṃ parirabhyātha yamābhyāṃ cābhivanditaḥ // BhP_10.58.004 //

paramāsana āsīnaṃ kṛṣṇā kṛṣṇam aninditā /
navoḍhā vrīḍitā kiñcic chanair etyābhyavandata // BhP_10.58.005 //

tathaiva sātyakiḥ pārthaiḥ pūjitaś cābhivanditaḥ /
niṣasādāsane 'nye ca pūjitāḥ paryupāsata // BhP_10.58.006 //

pṛthām samāgatya kṛtābhivādanas tayāti-hārdārdra-dṛśābhirambhitaḥ /
āpṛṣṭavāṃs tāṃ kuśalaṃ saha-snuṣāṃ pitṛ-ṣvasāram paripṛṣṭa-bāndhavaḥ // BhP_10.58.007 //

tam āha prema-vaiklavya- ruddha-kaṇṭhāśru-locanā /
smarantī tān bahūn kleśān kleśāpāyātma-darśanam // BhP_10.58.008 //

tadaiva kuśalaṃ no 'bhūt sa-nāthās te kṛtā vayam /
jñatīn naḥ smaratā kṛṣṇa bhrātā me preṣitas tvayā // BhP_10.58.009 //

na te 'sti sva-para-bhrāntir viśvasya suhṛd-ātmanaḥ /
tathāpi smaratāṃ śaśvat kleśān haṃsi hṛdi sthitaḥ // BhP_10.58.010 //

BhP_10.58.011/0 yudhiṣṭhira uvāca

kiṃ na ācaritaṃ śreyo na vedāham adhīśvara /
yogeśvarāṇāṃ durdarśo yan no dṛṣṭaḥ ku-medhasām // BhP_10.58.011 //

iti vai vārṣikān māsān rājñā so 'bhyarthitaḥ sukham /
janayan nayanānandam indraprasthaukasāṃ vibhuḥ // BhP_10.58.012 //

ekadā ratham āruhya vijayo vānara-dhvajam /
gāṇḍīvaṃ dhanur ādāya tūṇau cākṣaya-sāyakau // BhP_10.58.013 //

sākaṃ kṛṣṇena sannaddho vihartuṃ vipinaṃ mahat /
bahu-vyāla-mṛgākīrṇaṃ prāviśat para-vīra-hā // BhP_10.58.014 //

tatrāvidhyac charair vyāghrān śūkarān mahiṣān rurūn /
śarabhān gavayān khaḍgān hariṇān śaśa-śallakān // BhP_10.58.015 //

tān ninyuḥ kiṅkarā rājñe medhyān parvaṇy upāgate /
tṛṭ-parītaḥ pariśrānto bibhatsur yamunām agāt // BhP_10.58.016 //

tatropaspṛśya viśadaṃ pītvā vāri mahā-rathau /
kṛṣṇau dadṛśatuḥ kanyāṃ carantīṃ cāru-darśanām // BhP_10.58.017 //

tām āsādya varārohāṃ su-dvijāṃ rucirānanām /
papraccha preṣitaḥ sakhyā phālgunaḥ pramadottamām // BhP_10.58.018 //

kā tvaṃ kasyāsi su-śroṇi kuto vā kiṃ cikīrṣasi /
manye tvāṃ patim icchantīṃ sarvaṃ kathaya śobhane // BhP_10.58.019 //

BhP_10.58.020/0 śrī-kālindy uvāca

ahaṃ devasya savitur duhitā patim icchatī /
viṣṇuṃ vareṇyaṃ vara-daṃ tapaḥ paramam āsthitaḥ // BhP_10.58.020 //

nānyaṃ patiṃ vṛṇe vīra tam ṛte śrī-niketanam /
tuṣyatāṃ me sa bhagavān mukundo 'nātha-saṃśrayaḥ // BhP_10.58.021 //

kālindīti samākhyātā vasāmi yamunā-jale /
nirmite bhavane pitrā yāvad acyuta-darśanam // BhP_10.58.022 //

tathāvadad guḍākeśo vāsudevāya so 'pi tām /
ratham āropya tad-vidvān dharma-rājam upāgamat // BhP_10.58.023 //

yadaiva kṛṣṇaḥ sandiṣṭaḥ pārthānāṃ paramādbutam /
kārayām āsa nagaraṃ vicitraṃ viśvakarmaṇā // BhP_10.58.024 //

bhagavāṃs tatra nivasan svānāṃ priya-cikīrṣayā /
agnaye khāṇḍavaṃ dātum arjunasyāsa sārathiḥ // BhP_10.58.025 //

so 'gnis tuṣṭo dhanur adād dhayān śvetān rathaṃ nṛpa /
arjunāyākṣayau tūṇau varma cābhedyam astribhiḥ // BhP_10.58.026 //

mayaś ca mocito vahneḥ sabhāṃ sakhya upāharat /
yasmin duryodhanasyāsīj jala-sthala-dṛśi-bhramaḥ // BhP_10.58.027 //

sa tena samanujñātaḥ suhṛdbhiś cānumoditaḥ /
āyayau dvārakāṃ bhūyaḥ sātyaki-pramakhair vṛtaḥ // BhP_10.58.028 //

athopayeme kālindīṃ su-puṇya-rtv-ṛkṣa ūrjite /
vitanvan paramānandaṃ svānāṃ parama-maṅgalaḥ // BhP_10.58.029 //

vindyānuvindyāv āvantyau duryodhana-vaśānugau /
svayaṃ-vare sva-bhaginīṃ kṛṣṇe saktāṃ nyaṣedhatām // BhP_10.58.030 //

rājādhidevyās tanayāṃ mitravindāṃ pitṛ-ṣvasuḥ /
prasahya hṛtavān kṛṣṇo rājan rājñāṃ prapaśyatām // BhP_10.58.031 //

nagnajin nāma kauśalya āsīd rājāti-dhārmikaḥ /
tasya satyābhavat kanyā devī nāgnajitī nṛpa // BhP_10.58.032 //

na tāṃ śekur nṛpā voḍhum ajitvā sapta-go-vṛṣān /
tīkṣṇa-śṛṅgān su-durdharṣān vīrya-gandhāsahān khalān // BhP_10.58.033 //

tāṃ śrutvā vṛṣa-jil-labhyāṃ bhagavān sātvatāṃ patiḥ /
jagāma kauśalya-puraṃ sainyena mahatā vṛtaḥ // BhP_10.58.034 //

sa kośala-patiḥ prītaḥ pratyutthānāsanādibhiḥ /
arhaṇenāpi guruṇā pūjayan pratinanditaḥ // BhP_10.58.035 //

varaṃ vilokyābhimataṃ samāgataṃ narendra-kanyā cakame ramā-patim /
bhūyād ayaṃ me patir āśiṣo 'nalaḥ karotu satyā yadi me dhṛto vrataḥ // BhP_10.58.036 //

yat-pāda-paṅkaja-rajaḥ śirasā bibharti $ śṛīr abya-jaḥ sa-giriśaḥ saha loka-pālaiḥ &amp;

līlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥ % kāle 'dadhat sa bhagavān mama kena tuṣyet // BhP_10.58.037* //

arcitaṃ punar ity āha nārāyaṇa jagat-pate /
ātmānandena pūrṇasya karavāṇi kim alpakaḥ // BhP_10.58.038 //

BhP_10.58.039/0 śrī-śuka uvāca

tam āha bhagavān hṛṣṭaḥ kṛtāsana-parigrahaḥ /
megha-gambhīrayā vācā sa-smitaṃ kuru-nandana // BhP_10.58.039 //

BhP_10.58.040/0 śrī-bhagavān uvāca

narendra yācñā kavibhir vigarhitā rājanya-bandhor nija-dharma-vartinaḥ /
tathāpi yāce tava sauhṛdecchayā kanyāṃ tvadīyāṃ na hi śulka-dā vayam // BhP_10.58.040 //

BhP_10.58.041/0 śrī-rājovāca

ko 'nyas te 'bhyadhiko nātha kanyā-vara ihepsitaḥ /
guṇaika-dhāmno yasyāṅge śrīr vasaty anapāyinī // BhP_10.58.041 //

kintv asmābhiḥ kṛtaḥ pūrvaṃ samayaḥ sātvatarṣabha /
puṃsāṃ vīrya-parīkṣārthaṃ kanyā-vara-parīpsayā // BhP_10.58.042 //

saptaite go-vṛṣā vīra durdāntā duravagrahāḥ /
etair bhagnāḥ su-bahavo bhinna-gātrā nṛpātmajāḥ // BhP_10.58.043 //

yad ime nigṛhītāḥ syus tvayaiva yadu-nandana /
varo bhavān abhimato duhitur me śriyaḥ-pate // BhP_10.58.044 //

evaṃ samayam ākarṇya baddhvā parikaraṃ prabhuḥ /
ātmānaṃ saptadhā kṛtvā nyagṛhṇāl līlayaiva tān // BhP_10.58.045 //

baddhvā tān dāmabhiḥ śaurir bhagna-darpān hataujasaḥ /
vyakarsal līlayā baddhān bālo dāru-mayān yathā // BhP_10.58.046 //

tataḥ prītaḥ sutāṃ rājā dadau kṛṣṇāya vismitaḥ /
tāṃ pratyagṛhṇād bhagavān vidhi-vat sadṛśīṃ prabhuḥ // BhP_10.58.047 //

rāja-patnyaś ca duhituḥ kṛṣṇaṃ labdhvā priyaṃ patim /
lebhire paramānandaṃ jātaś ca paramotsavaḥ // BhP_10.58.048 //

śaṅkha-bhery-ānakā nedur gīta-vādya-dvijāśiṣaḥ /
narā nāryaḥ pramuditāḥ suvāsaḥ-srag-alaṅkṛtāḥ // BhP_10.58.049 //

daśa-dhenu-sahasrāṇi pāribarham adād vibhuḥ /
yuvatīnāṃ tri-sāhasraṃ niṣka-grīva-suvāsasam // BhP_10.58.050 //

nava-nāga-sahasrāṇi nāgāc chata-guṇān rathān /
rathāc chata-guṇān aśvān aśvāc chata-guṇān narān // BhP_10.58.051 //

dampatī ratham āropya mahatyā senayā vṛtau /
sneha-praklinna-hṛdayo yāpayām āsa kośalaḥ // BhP_10.58.052 //

śrutvaitad rurudhur bhūpā nayantaṃ pathi kanyakām /
bhagna-vīryāḥ su-durmarṣā yadubhir go-vṛṣaiḥ purā // BhP_10.58.053 //

tān asyataḥ śara-vrātān bandhu-priya-kṛd arjunaḥ /
gāṇḍīvī kālayām āsa siṃhaḥ kṣudra-mṛgān iva // BhP_10.58.054 //

pāribarham upāgṛhya dvārakām etya satyayā /
reme yadūnām ṛṣabho bhagavān devakī-sutaḥ // BhP_10.58.055 //

śrutakīrteḥ sutāṃ bhadrāṃ upayeme pitṛ-ṣvasuḥ /
kaikeyīṃ bhrātṛbhir dattāṃ kṛṣṇaḥ santardanādibhiḥ // BhP_10.58.056 //

sutāṃ ca madrādhipater lakṣmaṇāṃ lakṣaṇair yatām /
svayaṃ-vare jahāraikaḥ sa suparṇaḥ sudhām iva // BhP_10.58.057 //

anyāś caivaṃ-vidhā bhāryāḥ kṛṣṇasyāsan sahasraśaḥ /
bhaumaṃ hatvā tan-nirodhād āhṛtāś cāru-darśanāḥ // BhP_10.58.058 //

śrī-rājovāca yathā hato bhagavatā bhaumo yene ca tāḥ striyaḥ /
niruddhā etad ācakṣva vikramaṃ śārṅga-dhanvanaḥ // BhP_10.59.001 //

BhP_10.59.002/0 śrī-śuka uvāca

indreṇa hṛta-chatreṇa hṛta-kuṇḍala-bandhunā /
hṛtāmarādri-sthānena jñāpito bhauma-ceṣṭitam // BhP_10.59.002 //

sa-bhāryo garuḍārūḍhaḥ prāg-jyotiṣa-puraṃ yayau /
giri-durgaiḥ śastra-durgair jalāgny-anila-durgamam /
mura-pāśāyutair ghorair dṛḍhaiḥ sarvata āvṛtam // BhP_10.59.003 //

gadayā nirbibhedādrīn śastra-durgāṇi sāyakaiḥ /
cakreṇāgniṃ jalaṃ vāyuṃ mura-pāśāṃs tathāsinā // BhP_10.59.004 //

śaṅkha-nādena yantrāṇi hṛdayāni manasvinām /
prākāraṃ gadayā gurvyā nirbibheda gadādharaḥ // BhP_10.59.005 //

pāñcajanya-dhvaniṃ śrutvā yugāntaśani-bhīṣaṇam /
muraḥ śayāna uttasthau daityaḥ pañca-śirā jalāt // BhP_10.59.006 //

tri-śūlam udyamya su-durnirīkṣaṇo yugānta-sūryānala-rocir ulbaṇaḥ /
grasaṃs tri-lokīm iva pañcabhir mukhair abhyadravat tārkṣya-sutaṃ yathoragaḥ // BhP_10.59.007 //

āvidhya śūlaṃ tarasā garutmate nirasya vaktrair vyanadat sa pañcabhiḥ /
sa rodasī sarva-diśo 'mbaraṃ mahān āpūrayann aṇḍa-kaṭāham āvṛṇot // BhP_10.59.008 //

tadāpatad vai tri-śikhaṃ garutmate hariḥ śarābhyām abhinat tridhojasā /
mukheṣu taṃ cāpi śarair atāḍayat tasmai gadāṃ so 'pi ruṣā vyamuñcata // BhP_10.59.009 //

tām āpatantīṃ gadayā gadāṃ mṛdhe gadāgrajo nirbibhide sahasradhā /
udyamya bāhūn abhidhāvato 'jitaḥ śirāṃsi cakreṇa jahāra līlayā // BhP_10.59.010 //

vyasuḥ papātāmbhasi kṛtta-śīrṣo nikṛtta-śṛṅgo 'drir ivendra-tejasā /
tasyātmajāḥ sapta pitur vadhāturāḥ pratikriyāmarṣa-juṣaḥ samudyatāḥ // BhP_10.59.011 //

tāmro 'ntarikṣaḥ śravaṇo vibhāvasur $ vasur nabhasvān aruṇaś ca saptamaḥ &amp;

pīṭhaṃ puraskṛtya camū-patiṃ mṛdhe % bhauma-prayuktā niragan dhṛtāyudhāḥ // BhP_10.59.012* //

prāyuñjatāsādya śarān asīn gadāḥ śakty-ṛṣṭi-śūlāny ajite ruṣolbaṇāḥ /
tac-chastra-kūṭaṃ bhagavān sva-mārgaṇair amogha-vīryas tilaśaś cakarta ha // BhP_10.59.013 //

tān pīṭha-mukhyān anayad yama-kṣayaṃ $ nikṛtta-śīrṣoru-bhujāṅghri-varmaṇaḥ &
svānīka-pān acyuta-cakra-sāyakais % tathā nirastān narako dharā-sutaḥ \
nirīkṣya durmarṣaṇa āsravan-madair # gajaiḥ payodhi-prabhavair nirākramāt // BhP_10.59.014* //

dṛṣṭvā sa-bhāryaṃ garuḍopari sthitaṃ $ sūryopariṣṭāt sa-taḍid ghanaṃ yathā &amp;

kṛṣṇaṃ sa tasmai vyasṛjac chata-ghnīṃ % yodhāś ca sarve yugapac ca vivyadhuḥ // BhP_10.59.015* //

tad bhauma-sainyaṃ bhagavān gadāgrajo $ vicitra-vājair niśitaiḥ śilīmukhaiḥ &

tad bhauma-sainyaṃ bhagavān gadāgrajo $ vicitra-vājair niśitaiḥ śilīmukhaiḥ &

nikṛtta-bāhūru-śirodhra-vigrahaṃ % cakāra tarhy eva hatāśva-kuñjaram // BhP_10.59.016* //

yāni yodhaiḥ prayuktāni śastrāstrāṇi kurūdvaha /
haris tāny acchinat tīkṣṇaiḥ śarair ekaikaśas trībhiḥ // BhP_10.59.017 //

uhyamānaḥ suparṇena pakṣābhyāṃ nighnatā gajān /
gurutmatā hanyamānās tuṇḍa-pakṣa-nakher gajāḥ // BhP_10.59.018 //

puram evāviśann ārtā narako yudhy ayudhyata /
dṛṣṭvā vidrāvitaṃ sainyaṃ garuḍenārditaṃ svakaṃ // BhP_10.59.019 //

taṃ bhaumaḥ prāharac chaktyā vajraḥ pratihato yataḥ /
nākampata tayā viddho mālāhata iva dvipaḥ // BhP_10.59.020 //

śūlaṃ bhaumo 'cyutaṃ hantum ādade vitathodyamaḥ /
tad-visargāt pūrvam eva narakasya śiro hariḥ /
apāharad gaja-sthasya cakreṇa kṣura-neminā // BhP_10.59.021 //

sa-kuṇḍalaṃ cāru-kirīṭa-bhūṣaṇaṃ babhau pṛthivyāṃ patitam samujjvalam /
ha heti sādhv ity ṛṣayaḥ sureśvarā mālyair mukundaṃ vikiranta īdire // BhP_10.59.022 //

tataś ca bhūḥ kṛṣṇam upetya kuṇḍale $ pratapta-jāmbūnada-ratna-bhāsvare &amp;

sa-vaijayantyā vana-mālayārpayat % prācetasaṃ chatram atho mahā-maṇim // BhP_10.59.023* //

astauṣīd atha viśveśaṃ devī deva-varārcitam /
prāñjaliḥ praṇatā rājan bhakti-pravaṇayā dhiyā // BhP_10.59.024 //

BhP_10.59.025/0 bhūmir uvāca

namas te deva-deveśa śaṅkha-cakra-gadā-dhara /
bhaktecchopātta-rūpāya paramātman namo 'stu te // BhP_10.59.025 //

namaḥ paṅkaja-nābhāya namaḥ paṅkaja-māline /
namaḥ paṅkaja-netrāya namas tepaṅkajāṅghraye // BhP_10.59.026 //

namo bhagavate tubhyaṃ vāsudevāya viṣṇave /
puruṣāyādi-bījāya pūrṇa-bodhāya te namaḥ // BhP_10.59.027 //

ajāya janayitre 'sya brahmaṇe 'nanta-śaktaye /
parāvarātman bhūtātman paramātman namo 'stu te // BhP_10.59.028 //

tvaṃ vai sisṛkṣur aja utkaṭaṃ prabho $ tamo nirodhāya bibharṣy asaṃvṛtaḥ &amp;

sthānāya sattvaṃ jagato jagat-pate % kālaḥ pradhānaṃ puruṣo bhavān paraḥ // BhP_10.59.029* //

ahaṃ payo jyotir athānilo nabho mātrāṇi devā mana indriyāṇi /
kartā mahān ity akhilaṃ carācaraṃ tvayy advitīye bhagavan ayaṃ bhramaḥ // BhP_10.59.030 //

tasyātmajo 'yaṃ tava pāda-paṅkajaṃ bhītaḥ prapannārti-haropasāditaḥ /
tat pālayainaṃ kuru hasta-paṅkajaṃ śirasy amuṣyākhila-kalmaṣāpaham // BhP_10.59.031 //

BhP_10.59.032/0 śrī-śuka uvāca

iti bhūmy-arthito vāgbhir bhagavān bhakti-namrayā /
dattvābhayaṃ bhauma-gṛham prāviśat sakalarddhimat // BhP_10.59.032 //

tatra rājanya-kanyānāṃ ṣaṭ-sahasrādhikāyutam /
bhaumāhṛtānāṃ vikramya rājabhyo dadṛśe hariḥ // BhP_10.59.033 //

tam praviṣṭaṃ striyo vīkṣya nara-varyaṃ vimohitāḥ /
manasā vavrire 'bhīṣṭaṃ patiṃ daivopasāditam // BhP_10.59.034 //

bhūyāt patir ayaṃ mahyaṃ dhātā tad anumodatām /
iti sarvāḥ pṛthak kṛṣṇe bhāvena hṛdayaṃ dadhuḥ // BhP_10.59.035 //

tāḥ prāhiṇod dvāravatīṃ su-mṛṣṭa-virajo-'mbarāḥ /
nara-yānair mahā-kośān rathāśvān draviṇaṃ mahāt // BhP_10.59.036 //

airāvata-kulebhāṃś ca catur-dantāṃs tarasvinaḥ /
pāṇḍurāṃś ca catuḥ-ṣaṣṭiṃ prerayām āsa keśavaḥ // BhP_10.59.037 //

gatvā surendra-bhavanaṃ dattvādityai ca kuṇḍale /
pūjitas tridaśendreṇa mahendryāṇyā ca sa-priyaḥ // BhP_10.59.038 //

codito bhāryayotpāṭya pārījātaṃ garutmati /
āropya sendrān vibudhān nirjityopānayat puram // BhP_10.59.039 //

sthāpitaḥ satyabhāmāyā gṛhodyānopaśobhanaḥ /
anvagur bhramarāḥ svargāt tad-gandhāsava-lampaṭāḥ // BhP_10.59.040 //

yayāca ānamya kirīṭa-koṭibhiḥ pādau spṛśann acyutam artha-sādhanam /
siddhārtha etena vigṛhyate mahān aho surāṇāṃ ca tamo dhig āḍhyatām // BhP_10.59.041 //

atho muhūrta ekasmin nānāgāreṣu tāḥ striyaḥ /
yathopayeme bhagavān tāvad-rūpa-dharo 'vyayaḥ // BhP_10.59.042 //

gṛheṣu tāsām anapāyy atarka-kṛn nirasta-sāmyātiśayeṣv avasthitaḥ /
reme ramābhir nija-kāma-sampluto yathetaro gārhaka-medhikāṃś caran // BhP_10.59.043 //

itthaṃ ramā-patim avāpya patiṃ striyas tā $ brahmādayo 'pi na viduḥ padavīṃ yadīyām &amp;

bhejur mudāviratam edhitayānurāga % hāsāvaloka-nava-saṅgama-jalpa-lajjāḥ // BhP_10.59.044* //

pratyudgamāsana-varārhaṇa-pada-śauca- $ tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ &

pratyudgamāsana-varārhaṇa-pada-śauca- $ tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ &

keśa-prasāra-śayana-snapanopahāryaiḥ % dāsī-śatā api vibhor vidadhuḥ sma dāsyam // BhP_10.59.045* //

BhP_10.60.001/0 śrī-bādarāyaṇir uvāca

karhicit sukham āsīnaṃ sva-talpa-sthaṃ jagad-gurum /
patiṃ paryacarad bhaiṣmī vyajanena sakhī-janaiḥ // BhP_10.60.001 //

yas tv etal līlayā viśvaṃ sṛjaty atty avatīśvaraḥ /
sa hi jātaḥ sva-setūnāṃ gopīthāya yaduṣv ajaḥ // BhP_10.60.002 //

tasmin antar-gṛhe bhrājan- muktā-dāma-vilambinā /
virājite vitānena dīpair maṇi-mayair api // BhP_10.60.003 //

mallikā-dāmabhiḥ puṣpair dvirepha-kula-nādite /
jāla-randhra-praviṣṭaiś ca gobhiś candramaso 'malaiḥ // BhP_10.60.004 //

pārijāta-vanāmoda- vāyunodyāna-śālinā /
dhūpair aguru-jai rājan jāla-randhra-vinirgataiḥ // BhP_10.60.005 //

payaḥ-phena-nibhe śubhre paryaṅke kaśipūttame /
upatasthe sukhāsīnaṃ jagatām īśvaraṃ patim // BhP_10.60.006 //

vāla-vyajanam ādāya ratna-daṇḍaṃ sakhī-karāt /
tena vījayatī devī upāsāṃ cakra īśvaram // BhP_10.60.007 //

sopācyutaṃ kvaṇayatī maṇi-nūpurābhyāṃ $ reje 'ṅgulīya-valaya-vyajanāgra-hastā &amp;

vastrānta-gūḍha-kuca-kuṅkuma-śoṇa-hāra- % bhāsā nitamba-dhṛtayā ca parārdhya-kāñcyā // BhP_10.60.008* //

tāṃ rūpiṇīṃ śrīyam ananya-gatiṃ nirīkṣya $ yā līlayā dhṛta-tanor anurūpa-rūpā &

tāṃ rūpiṇīṃ śrīyam ananya-gatiṃ nirīkṣya $ yā līlayā dhṛta-tanor anurūpa-rūpā &

prītaḥ smayann alaka-kuṇḍala-niṣka-kaṇṭha- % vaktrollasat-smita-sudhāṃ harir ābabhāṣe // BhP_10.60.009* //

BhP_10.60.010/0 śrī-bhagavān uvāca

rāja-putrīpsitā bhūpair loka-pāla-vibhūtibhiḥ /
mahānubhāvaiḥ śrīmadbhī rūpaudārya-balorjitaiḥ // BhP_10.60.010 //

tān prāptān arthino hitvā caidyādīn smara-durmadān /
dattā bhrātrā sva-pitrā ca kasmān no vavṛṣe 'samān // BhP_10.60.011 //

rājabhyo bibhyataḥ su-bhru samudraṃ śaraṇaṃ gatān /
balavadbhiḥ kṛta-dveṣān prāyas tyakta-nṛpāsanān // BhP_10.60.012 //

aspaṣṭa-vartmanām puṃsām aloka-patham īyuṣām /
āsthitāḥ padavīṃ su-bhru prāyaḥ sīdanti yoṣitaḥ // BhP_10.60.013 //

niṣkiñcanā vayaṃ śaśvan niṣkiñcana-jana-priyāḥ /
tasmā tprāyeṇa na hy āḍhyā māṃ bhajanti su-madhyame // BhP_10.60.014 //

yayor ātma-samaṃ vittaṃ janmaiśvaryākṛtir bhavaḥ /
tayor vivāho maitrī ca nottamādhamayoḥ kvacit // BhP_10.60.015 //

vaidarbhy etad avijñāya tvayādīrgha-samīkṣayā /
vṛtā vayaṃ guṇair hīnā bhikṣubhiḥ ślāghitā mudhā // BhP_10.60.016 //

athātmano 'nurūpaṃ vai bhajasva kṣatriyarṣabham /
yena tvam āśiṣaḥ satyā ihāmutra ca lapsyase // BhP_10.60.017 //

caidya-śālva-jarāsandha dantavakrādayo nṛpāḥ /
mama dviṣanti vāmoru rukmī cāpi tavāgrajaḥ // BhP_10.60.018 //

teṣāṃ vīrya-madāndhānāṃ dṛptānāṃ smaya-nuttaye /
ānitāsi mayā bhadre tejopaharatāsatām // BhP_10.60.019 //

udāsīnā vayaṃ nūnaṃ na stry-apatyārtha-kāmukāḥ /
ātma-labdhyāsmahe pūrṇā gehayor jyotir-akriyāḥ // BhP_10.60.020 //

BhP_10.60.021/0 śrī-śuka uvāca

etāvad uktvā bhagavān ātmānaṃ vallabhām iva /
manyamānām aviśleṣāt tad-darpa-ghna upāramat // BhP_10.60.021 //

iti trilokeśa-pates tadātmanaḥ priyasya devy aśruta-pūrvam apriyam /
āśrutya bhītā hṛdi jāta-vepathuś cintāṃ durantāṃ rudatī jagāma ha // BhP_10.60.022 //

padā su-jātena nakhāruṇa-śrīyā bhuvaṃ likhanty aśrubhir añjanāsitaiḥ /
āsiñcatī kuṅkuma-rūṣitau stanau tasthāv adho-mukhy ati-duḥkha-ruddha-vāk // BhP_10.60.023 //

tasyāḥ su-duḥkha-bhaya-śoka-vinaṣṭa-buddher $ hastāc chlathad-valayato vyajanaṃ papāta &amp;

dehaś ca viklava-dhiyaḥ sahasaiva muhyan % rambheva vāyu-vihato pravikīrya keśān // BhP_10.60.024* //

tad dṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ prema-bandhanam /
hāsya-prauḍhim ajānantyāḥ karuṇaḥ so 'nvakampata // BhP_10.60.025 //

paryaṅkād avaruhyāśu tām utthāpya catur-bhujaḥ /
keśān samuhya tad-vaktraṃ prāmṛjat padma-pāṇinā // BhP_10.60.026 //

pramṛjyāśru-kale netre stanau copahatau śucā /
āśliṣya bāhunā rājan ananya-viṣayāṃ satīm // BhP_10.60.027 //

sāntvayām āsa sāntva-jñaḥ kṛpayā kṛpaṇāṃ prabhuḥ /
hāsya-prauḍhi-bhramac-cittām atad-arhāṃ satāṃ gatiḥ // BhP_10.60.028 //

BhP_10.60.029/0 śrī-bhagavān uvāca

mā mā vaidarbhy asūyethā jāne tvāṃ mat-parāyaṇām /
tvad-vacaḥ śrotu-kāmena kṣvelyācaritam aṅgane // BhP_10.60.029 //

mukhaṃ ca prema-saṃrambha- sphuritādharam īkṣitum /
kaṭā-kṣepāruṇāpāṅgaṃ sundara-bhru-kuṭī-taṭam // BhP_10.60.030 //

ayaṃ hi paramo lābho gṛheṣu gṛha-medhinām /
yan narmair īyate yāmaḥ priyayā bhīru bhāmini // BhP_10.60.031 //

BhP_10.60.032/0 śrī-śuka uvāca

saivaṃ bhagavatā rājan vaidarbhī parisāntvitā /
jñātvā tat-parihāsoktiṃ priya-tyāga-bhayaṃ jahau // BhP_10.60.032 //

babhāṣa ṛṣabhaṃ puṃsāṃ vīkṣantī bhagavan-mukham /
sa-vrīḍa-hāsa-rucira- snigdhāpāṅgena bhārata // BhP_10.60.033 //

BhP_10.60.034/0 śrī-rukmiṇy uvāca

nanv evam etad aravinda-vilocanāha yad vai bhavān bhagavato 'sadṛśī vibhūmnaḥ /
kva sve mahimny abhirato bhagavāṃs try-adhīśaḥ kvāhaṃ guṇa-prakṛtir ajña-gṛhīta-pādā // BhP_10.60.034 //

satyaṃ bhayād iva guṇebhya urukramāntaḥ $ śete samudra upalambhana-mātra ātmā &amp;

nityaṃ kad-indriya-gaṇaiḥ kṛta-vigrahas tvaṃ % tvat-sevakair nṛpa-padaṃ vidhutaṃ tamo 'ndham // BhP_10.60.035* //

tvat-pāda-padma-makaranda-juṣāṃ munīnāṃ $ vartmāsphuṭaṃ nr-paśubhir nanu durvibhāvyam &

tvat-pāda-padma-makaranda-juṣāṃ munīnāṃ $ vartmāsphuṭaṃ nr-paśubhir nanu durvibhāvyam &

yasmād alaukikam ivehitam īśvarasya % bhūmaṃs tavehitam atho anu ye bhavantam // BhP_10.60.036* //

niṣkiñcano nanu bhavān na yato 'sti kiñcid $ yasmai baliṃ bali-bhujo 'pi haranty ajādyāḥ &

niṣkiñcano nanu bhavān na yato 'sti kiñcid $ yasmai baliṃ bali-bhujo 'pi haranty ajādyāḥ &

na tvā vidanty asu-tṛpo 'ntakam āḍhyatāndhāḥ % preṣṭho bhavān bali-bhujām api te 'pi tubhyam // BhP_10.60.037* //

tvaṃ vai samasta-puruṣārtha-mayaḥ phalātmā $ yad-vāñchayā su-matayo visṛjanti kṛtsnam &

tvaṃ vai samasta-puruṣārtha-mayaḥ phalātmā $ yad-vāñchayā su-matayo visṛjanti kṛtsnam &

teṣāṃ vibho samucito bhavataḥ samājaḥ % puṃsaḥ striyāś ca ratayoḥ sukha-duḥkhinor na // BhP_10.60.038* //

tvaṃ nyasta-daṇḍa-munibhir gaditānubhāva $ ātmātma-daś ca jagatām iti me vṛto 'si &

tvaṃ nyasta-daṇḍa-munibhir gaditānubhāva $ ātmātma-daś ca jagatām iti me vṛto 'si &

hitvā bhavad-bhruva udīrita-kāla-vega- % dhvastāśiṣo 'bja-bhava-nāka-patīn kuto 'nye // BhP_10.60.039* //

jāḍyaṃ vacas tava gadāgraja yas tu bhūpān $ vidrāvya śārṅga-ninadena jahartha māṃ tvam &

jāḍyaṃ vacas tava gadāgraja yas tu bhūpān $ vidrāvya śārṅga-ninadena jahartha māṃ tvam &

siṃho yathā sva-balim īśa paśūn sva-bhāgaṃ % tebhyo bhayād yad udadhiṃ śaraṇaṃ prapannaḥ // BhP_10.60.040* //

yad-vāñchayā nṛpa-śikhāmaṇayo 'nga-vainya- $ jāyanta-nāhuṣa-gayādaya aikya-patyam &

yad-vāñchayā nṛpa-śikhāmaṇayo 'nga-vainya- $ jāyanta-nāhuṣa-gayādaya aikya-patyam &

rājyaṃ visṛjya viviśur vanam ambujākṣa % sīdanti te 'nupadavīṃ ta ihāsthitāḥ kim // BhP_10.60.041* //

kānyaṃ śrayeta tava pāda-saroja-gandham $ āghrāya san-mukharitaṃ janatāpavargam &

kānyaṃ śrayeta tava pāda-saroja-gandham $ āghrāya san-mukharitaṃ janatāpavargam &

lakṣmy-ālayaṃ tv avigaṇayya guṇālayasya % martyā sadoru-bhayam artha-viviita-dṛṣṭiḥ // BhP_10.60.042* //

taṃ tvānurūpam abhajaṃ jagatām adhīśam $ ātmānam atra ca paratra ca kāma-pūram &

taṃ tvānurūpam abhajaṃ jagatām adhīśam $ ātmānam atra ca paratra ca kāma-pūram &

syān me tavāṅghrir araṇaṃ sṛtibhir bhramantyā % yo vai bhajantam upayāty anṛtāpavargaḥ // BhP_10.60.043* //

tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ $ strīṇāṃ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ &

tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ $ strīṇāṃ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ &

yat-karṇa-mūlam an-karṣaṇa nopayāyād % yuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā // BhP_10.60.044* //

tvak-śmaśru-roma-nakha-keśa-pinaddham antar $ māṃsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam &

tvak-śmaśru-roma-nakha-keśa-pinaddham antar $ māṃsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam &

jīvac-chavaṃ bhajati kānta-matir vimūḍhā % yā te padābja-makarandam ajighratī strī // BhP_10.60.045* //

astv ambujākṣa mama te caraṇānurāga $ ātman ratasya mayi cānatirikta-dṛṣṭeḥ &

astv ambujākṣa mama te caraṇānurāga $ ātman ratasya mayi cānatirikta-dṛṣṭeḥ &

yarhy asya vṛddhaya upātta-rajo-'ti-mātro % mām īkṣase tad u ha naḥ paramānukampā // BhP_10.60.046* //

naivālīkam ahaṃ manye vacas te madhusūdana /
ambāyā eva hi prāyaḥ kanyāyāḥ syād ratiḥ kvacit // BhP_10.60.047 //

vyūḍhāyāś cāpi puṃścalyā mano 'bhyeti navaṃ navam /
budho 'satīṃ na bibhṛyāt tāṃ bibhrad ubhaya-cyutaḥ // BhP_10.60.048 //

BhP_10.60.049/0 śrī-bhagavān uvāca

sādhvy etac-chrotu-kāmais tvaṃ rāja-putrī pralambhitā /
mayoditaṃ yad anvāttha sarvaṃ tat satyam eva hi // BhP_10.60.049 //

yān yān kāmayase kāmān mayy akāmāya bhāmini /
santi hy ekānta-bhaktāyās tava kalyāṇi nityada // BhP_10.60.050 //

upalabdhaṃ pati-prema pāti-vratyaṃ ca te 'naghe /
yad vākyaiś cālyamānāyā na dhīr mayy apakarṣitā // BhP_10.60.051 //

ye māṃ bhajanti dāmpatye tapasā vrata-caryayā /
kāmātmāno 'pavargeśaṃ mohitā mama māyayā // BhP_10.60.052 //

māṃ prāpya māniny apavarga-sampadaṃ $ vāñchanti ye sampada eva tat-patim &amp;

te manda-bhāgā niraye 'pi ye nṛṇāṃ % mātrātmakatvāt nirayaḥ su-saṅgamaḥ // BhP_10.60.053* //

diṣṭyā gṛheśvary asakṛn mayi tvayā kṛtānuvṛttir bhava-mocanī khalaiḥ /
su-duṣkarāsau sutarāṃ durāśiṣo hy asuṃ-bharāyā nikṛtiṃ juṣaḥ striyāḥ // BhP_10.60.054 //

na tvādṛśīm praṇayinīṃ gṛhiṇīṃ gṛheṣu $ paśyāmi mānini yayā sva-vivāha-kāle &amp;

prāptān nṛpān na vigaṇayya raho-haro me % prasthāpito dvija upaśruta-sat-kathasya // BhP_10.60.055* //

bhrātur virūpa-karaṇaṃ yudhi nirjitasya $ prodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyām &

bhrātur virūpa-karaṇaṃ yudhi nirjitasya $ prodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyām &

duḥkhaṃ samuttham asaho 'smad-ayoga-bhītyā % naivābravīḥ kim api tena vayaṃ jitās te // BhP_10.60.056* //

dūtas tvayātma-labhane su-vivikta-mantraḥ $ prasthāpito mayi cirāyati śūnyam etat &

dūtas tvayātma-labhane su-vivikta-mantraḥ $ prasthāpito mayi cirāyati śūnyam etat &

matvā jihāsa idaṃ aṅgam ananya-yogyaṃ % tiṣṭheta tat tvayi vayaṃ pratinandayāmaḥ // BhP_10.60.057* //

BhP_10.60.058/0 śrī-śuka uvāca

evaṃ saurata-saṃlāpair bhagavān jagad-īśvaraḥ /
sva-rato ramayā reme nara-lokaṃ viḍambayan // BhP_10.60.058 //

tathānyāsām api vibhur gṛhesu gṛhavān iva /
āsthito gṛha-medhīyān dharmān loka-gurur hariḥ // BhP_10.60.059 //

BhP_10.61.001/0 śrī-śuka uvāca

ekaikaśas tāḥ kṛṣṇasya putrān daśa-daśābaāḥ /
ajījanann anavamān pituḥ sarvātma-sampadā // BhP_10.61.001 //

gṛhād anapagaṃ vīkṣya rāja-putryo 'cyutaṃ sthitam /
preṣṭhaṃ nyamaṃsata svaṃ svaṃ na tat-tattva-vidaḥ striyaḥ // BhP_10.61.002 //

cārv-abja-kośa-vadanāyata-bāhu-netra- $ sa-prema-hāsa-rasa-vīkṣita-valgu-jalpaiḥ &amp;

sammohitā bhagavato na mano vijetuṃ % svair vibhramaiḥ samaśakan vanitā vibhūmnaḥ // BhP_10.61.003* //

smāyāvaloka-lava-darśita-bhāva-hāri $ bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ &

smāyāvaloka-lava-darśita-bhāva-hāri $ bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ &

patnyas tu śoḍaśa-sahasram anaṅga-bāṇair % yasyendriyaṃ vimathitum karaṇair na śekuḥ // BhP_10.61.004* //

itthaṃ ramā-patim avāpya patiṃ striyas tā $ brahmādayo 'pi na viduḥ padavīṃ yadīyām &

itthaṃ ramā-patim avāpya patiṃ striyas tā $ brahmādayo 'pi na viduḥ padavīṃ yadīyām &

bhejur mudāviratam edhitayānurāga- % hāsāvaloka-nava-saṅgama-lālasādyam // BhP_10.61.005* //

pratyudgamāsana-varārhaṇa-pāda-śauca- $ tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ &

pratyudgamāsana-varārhaṇa-pāda-śauca- $ tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ &

keśa-prasāra-śayana-snapanopahāryaiḥ % dāsī-śatā api vibhor vidadhuḥ sma dāsyam // BhP_10.61.006* //

tāsāṃ yā daśa-putrāṇāṃ kṛṣṇa-strīṇāṃ puroditāḥ /
aṣṭau mahiṣyas tat-putrān pradyumnādīn gṛṇāmi te // BhP_10.61.007 //

cārudeṣṇaḥ sudeṣṇaś ca cārudehaś ca vīryavān /
sucāruś cāruguptaś ca bhadracārus tathāparaḥ // BhP_10.61.008 //

cārucandro vicāruś ca cāruś ca daśamo hareḥ /
pradyumna-pramukhā jātā rukmiṇyāṃ nāvamāḥ pituḥ // BhP_10.61.009 //

bhānuḥ subhānuḥ svarbhānuḥ prabhānur bhānumāṃs tathā /
candrabhānur bṛhadbhānur atibhānus tathāṣṭamaḥ // BhP_10.61.010 //

śrībhānuḥ pratibhānuś ca satyabhāmātmajā daśa /
sāmbaḥ sumitraḥ purujic chatajic ca sahasrajit // BhP_10.61.011 //

viyayaś citraketuś ca vasumān draviḍaḥ kratuḥ /
jāmbavatyāḥ sutā hy ete sāmbādyāḥ pitṛ-sammatāḥ // BhP_10.61.012 //

vīraś candro 'śvasenaś ca citragur vegavān vṛṣaḥ /
āmaḥ śaṅkur vasuḥ śrīmān kuntir nāgnajiteḥ sutāḥ // BhP_10.61.013 //

śrutaḥ kavir vṛṣo vīraḥ subāhur bhadra ekalaḥ /
śāntir darśaḥ pūrṇamāsaḥ kālindyāḥ somako 'varaḥ // BhP_10.61.014 //

praghoṣo gātravān siṃho balaḥ prabala ūrdhagaḥ /
mādryāḥ putrā mahāśaktiḥ saha ojo 'parājitaḥ // BhP_10.61.015 //

vṛko harṣo 'nilo gṛdhro vardhanonnāda eva ca /
mahāṃsaḥ pāvano vahnir mitravindātmajāḥ kṣudhiḥ // BhP_10.61.016 //

saṅgrāmajid bṛhatsenaḥ śūraḥ praharaṇo 'rijit /
jayaḥ subhadro bhadrāyā vāma āyuś ca satyakaḥ // BhP_10.61.017 //

dīptimāṃs tāmrataptādyā rohiṇyās tanayā hareḥ /
pradyamnāc cāniruddho 'bhūd rukmavatyāṃ mahā-balaḥ /
putryāṃ tu rukmiṇo rājan nāmnā bhojakaṭe pure // BhP_10.61.018 //

eteṣāṃ putra-pautrāś ca babhūvuḥ koṭiśo nṛpa /
mātaraḥ kṛṣṇa-jātīnāṃ sahasrāṇi ca ṣoḍaśa // BhP_10.61.019 //

BhP_10.61.020/0 śrī-rājovāca

kathaṃ rukmy arī-putrāya prādād duhitaraṃ yudhi /
kṛṣṇena paribhūtas taṃ hantuṃ randhraṃ pratīkṣate /
etad ākhyāhi me vidvan dviṣor vaivāhikaṃ mithaḥ // BhP_10.61.020 //

anāgatam atītaṃ ca vartamānam atīndriyam /
viprakṛṣṭaṃ vyavahitaṃ samyak paśyanti yoginaḥ // BhP_10.61.021 //

BhP_10.61.022/0 śrī-śuka uvāca

vṛtaḥ svayaṃ-vare sākṣād anaṇgo 'ṇga-yutas tayā /
rājñaḥ sametān nirjitya jahāraika-ratho yudhi // BhP_10.61.022 //

yady apy anusmaran vairaṃ rukmī kṛṣṇāvamānitaḥ /
vyatarad bhāgineyāya sutāṃ kurvan svasuḥ priyam // BhP_10.61.023 //

rukmiṇyās tanayāṃ rājan kṛtavarma-suto balī /
upayeme viśālākṣīṃ kanyāṃ cārumatīṃ kila // BhP_10.61.024 //

dauhitrāyāniruddhāya pautrīṃ rukmy ādadād dhareḥ /
rocanāṃ baddha-vairo 'pi svasuḥ priya-cikīrṣayā /
jānann adharmaṃ tad yaunaṃ sneha-pāśānubandhanaḥ // BhP_10.61.025 //

tasminn abhyudaye rājan rukmiṇī rāma-keśavau /
puraṃ bhojakaṭaṃ jagmuḥ sāmba-pradyumnakādayaḥ // BhP_10.61.026 //

tasmin nivṛtta udvāhe kāliṅga-pramukhā nṛpāḥ /
dṛptās te rukmiṇaṃ procur balam akṣair vinirjaya // BhP_10.61.027 //

anakṣa-jño hy ayaṃ rājann api tad-vyasanaṃ mahat /
ity ukto balam āhūya tenākṣair rukmy adīvyata // BhP_10.61.028 //

śataṃ sahasram ayutaṃ rāmas tatrādade paṇam /
taṃ tu rukmy ajayat tatra kāliṅgaḥ prāhasad balam /
dantān sandarśayann uccair nāmṛṣyat tad dhalāyudhaḥ // BhP_10.61.029 //

tato lakṣaṃ rukmy agṛhṇād glahaṃ tatrājayad balaḥ /
jitavān aham ity āha rukmī kaitavam āśritaḥ // BhP_10.61.030 //

manyunā kṣubhitaḥ śrīmān samudra iva parvaṇi /
jātyāruṇākṣo 'ti-ruṣā nyarbudaṃ glaham ādade // BhP_10.61.031 //

taṃ cāpi jitavān rāmo dharmeṇa chalam āśritaḥ /
rukmī jitaṃ mayātreme vadantu prāśnikā iti // BhP_10.61.032 //

tadābravīn nabho-vāṇī balenaiva jito glahaḥ /
dharmato vacanenaiva rukmī vadati vai mṛṣā // BhP_10.61.033 //

tām anādṛtya vaidarbho duṣṭa-rājanya-coditaḥ /
saṅkarṣaṇaṃ parihasan babhāṣe kāla-coditaḥ // BhP_10.61.034 //

naivākṣa-kovidā yūyaṃ gopālā vana-gocarāḥ /
akṣair dīvyanti rājāno bāṇaiś ca na bhavādṛśāḥ // BhP_10.61.035 //

rukmiṇaivam adhikṣipto rājabhiś copahāsitaḥ /
kruddhaḥ parigham udyamya jaghne taṃ nṛmṇa-saṃsadi // BhP_10.61.036 //

kaliṅga-rājaṃ tarasā gṛhītvā daśame pade /
dantān apātayat kruddho yo 'hasad vivṛtair dvijaiḥ // BhP_10.61.037 //

anye nirbhinna-bāhūru- śiraso rudhirokṣitāḥ /
rājāno dudravar bhītā balena paṅghārditāḥ // BhP_10.61.038 //

nihate rukmiṇi śyāle nābravīt sādhv asādhu vā /
rakmiṇī-balayo rājan sneha-bhaṅga-bhayād dhariḥ // BhP_10.61.039 //

tato 'niruddhaṃ saha sūryayā varaṃ rathaṃ samāropya yayuḥ kuśasthalīm /
rāmādayo bhojakaṭād daśārhāḥ siddhākhilārthā madhusūdanāśrayāḥ // BhP_10.61.040 //

BhP_10.62.001/0 śrī-rājovāca

bāṇasya tanayām ūṣām upayeme yadūttamaḥ /
tatra yuddham abhūd ghoraṃ hari-śaṅkarayor mahat /
etat sarvaṃ mahā-yogin samākhyātuṃ tvam arhasi // BhP_10.62.001 //

BhP_10.62.002/0 śrī-śuka uvāca

bāṇaḥ putra-śata-jyeṣṭho baler āsīn mahātmanaḥ /
yena vāmana-rūpāya haraye 'dāyi medinī // BhP_10.62.002 //

tasyaurasaḥ suto bānaḥ śiva-bhakti-rataḥ sadā /
mānyo vadānyo dhīmāṃś ca satya-sandho dṛḍha-vrataḥ // BhP_10.62.003 //

śoṇitākhye pure ramye sa rājyam akarot purā /
tasya śambhoḥ prasādena kiṅkarā iva te 'marāḥ /
sahasra-bāhur vādyena tāṇdave 'toṣayan mṛḍam // BhP_10.62.004 //

bhagavān sarva-bhūteśaḥ śaraṇyo bhakta-vatsalaḥ /
vareṇa chandayām āsa sa taṃ vavre purādhipam // BhP_10.62.005 //

sa ekadāha giriśaṃ pārśva-sthaṃ vīrya-durmadaḥ /
kirīṭenārka-varṇena saṃspṛśaṃs tat-padāmbujam // BhP_10.62.006 //

namasye tvāṃ mahā-deva lokānāṃ gurum īśvaram /
puṃsām apūrṇa-kāmānāṃ kāma-pūrāmarāṅghripam // BhP_10.62.007 //

doḥ-sahasraṃ tvayā dattaṃ paraṃ bhārāya me 'bhavat /
tri-lokyāṃ pratiyoddhāraṃ na labhe tvad ṛte samam // BhP_10.62.008 //

kaṇḍūtyā nibhṛtair dorbhir yuyutsur dig-gajān aham /
ādyāyāṃ cūrṇayann adrīn bhītās te 'pi pradudruvuḥ // BhP_10.62.009 //

tac chrutvā bhagavān kruddhaḥ ketus te bhajyate yadā /
tvad-darpa-ghnaṃ bhaven mūḍha saṃyugaṃ mat-samena te // BhP_10.62.010 //

ity uktaḥ kumatir hṛṣṭaḥ sva-gṛhaṃ prāviśan nṛpa /
pratīkṣan giriśādeśaṃ sva-vīrya-naśanam kudhīḥ // BhP_10.62.011 //

tasyoṣā nāma duhitā svapne prādyumninā ratim /
kanyālabhata kāntena prāg adṛṣṭa-śrutena sā // BhP_10.62.012 //

sā tatra tam apaśyantī kvāsi kānteti vādinī /
sakhīnāṃ madhya uttasthau vihvalā vrīḍitā bhṛśam // BhP_10.62.013 //

bāṇasya mantrī kumbhāṇḍaś citralekhā ca tat-sutā /
sakhy apṛcchat sakhīm ūṣāṃ kautūhala-samanvitā // BhP_10.62.014 //

kaṃ tvaṃ mṛgayase su-bhru kīdṛśas te manorathaḥ /
hasta-grāhaṃ na te 'dyāpi rāja-putry upalakṣaye // BhP_10.62.015 //

dṛṣṭaḥ kaścin naraḥ svapne śyāmaḥ kamala-locanaḥ /
pīta-vāsā bṛhad-bāhur yoṣitāṃ hṛdayaṃ-gamaḥ // BhP_10.62.016 //

tam ahaṃ mṛgaye kāntaṃ pāyayitvādharaṃ madhu /
kvāpi yātaḥ spṛhayatīṃ kṣiptvā māṃ vṛjinārṇave // BhP_10.62.017 //

BhP_10.62.016/0 citralekhovāca

vyasanaṃ te 'pakarṣāmi tri-lokyāṃ yadi bhāvyate /
tam āneṣye varaṃ yas te mano-hartā tam ādiśa // BhP_10.62.018 //

ity uktvā deva-gandharva siddha-cāraṇa-pannagān /
daitya-vidyādharān yakṣān manujāṃś ca yathālikhat // BhP_10.62.019 //

manujeṣu ca sā vṛṣnīn śūram ānakadundubhim /
vyalikhad rāma-kṛṣṇau ca pradyumnaṃ vīkṣya lajjitā // BhP_10.62.020 //

aniruddhaṃ vilikhitaṃ vīkṣyoṣāvāṅ-mukhī hriyā /
so 'sāv asāv iti prāha smayamānā mahī-pate // BhP_10.62.021 //

citralekhā tam ājñāya pautraṃ kṛṣṇasya yoginī /
yayau vihāyasā rājan dvārakāṃ kṛṣṇa-pālitām // BhP_10.62.022 //

tatra suptaṃ su-paryaṅke prādyumniṃ yogam āsthitā /
gṛhītvā śoṇita-puraṃ sakhyai priyam adarśayat // BhP_10.62.023 //

sā ca taṃ sundara-varaṃ vilokya muditānanā /
duṣprekṣye sva-gṛhe pumbhī reme prādyumninā samam // BhP_10.62.024 //

parārdhya-vāsaḥ-srag-gandha- dhūpa-dīpāsanādibhiḥ /
pāna-bhojana-bhakṣyaiś ca vākyaiḥ śuśrūṣaṇārcitaḥ // BhP_10.62.025 //

gūḍhaḥ kanyā-pure śaśvat- pravṛddha-snehayā tayā /
nāhar-gaṇān sa bubudhe ūṣayāpahṛtendriyaḥ // BhP_10.62.026 //

tāṃ tathā yadu-vīreṇa bhujyamānāṃ hata-vratām /
hetubhir lakṣayāṃ cakrur āpṛītāṃ duravacchadaiḥ // BhP_10.62.027 //

bhaṭā āvedayāṃ cakrū rājaṃs te duhitur vayam /
viceṣṭitaṃ lakṣayāma kanyāyāḥ kula-dūṣaṇam // BhP_10.62.028 //

anapāyibhir asmābhir guptāyāś ca gṛhe prabho /
kanyāyā dūṣaṇaṃ pumbhir duṣprekṣyāyā na vidmahe // BhP_10.62.029 //

tataḥ pravyathito bāṇo duhituḥ śruta-dūṣaṇaḥ /
tvaritaḥ kanyakāgāraṃ prāpto 'drākṣīd yadūdvaham // BhP_10.62.030 //

kāmātmajaṃ taṃ bhuvanaika-sundaraṃ śyāmaṃ piśaṅgāmbaram ambujekṣaṇam /
bṛhad-bhujaṃ kuṇḍala-kuntala-tviṣā smitāvalokena ca maṇḍitānanam // BhP_10.62.031 //

dīvyantam akṣaiḥ priyayābhinṛmṇayā tad-aṅga-saṅga-stana-kuṅkuma-srajam /
bāhvor dadhānaṃ madhu-mallikāśritāṃ tasyāgra āsīnam avekṣya vismitaḥ // BhP_10.62.032 //

sa taṃ praviṣṭaṃ vṛtam ātatāyibhir bhaṭair anīkair avalokya mādhavaḥ /
udyamya maurvaṃ parighaṃ vyavasthito yathāntako daṇḍa-dharo jighāṃsayā // BhP_10.62.033 //

jighṛkṣayā tān paritaḥ prasarpataḥ śuno yathā śūkara-yūthapo 'hanat /
te hanyamānā bhavanād vinirgatā nirbhinna-mūrdhoru-bhujāḥ pradudruvuḥ // BhP_10.62.034 //

taṃ nāga-pāśair bali-nandano balī ghnantaṃ sva-sainyaṃ kupito babandha ha /
ūṣā bhṛśaṃ śoka-viṣāda-vihvalā baddhaṃ niśamyāśru-kalākṣy arautsīt // BhP_10.62.035 //

BhP_10.63.001/0 śṛī-śuka uvāca

apaśyatāṃ cāniruddhaṃ tad-bandhūnāṃ ca bhārata /
catvāro vārṣikā māsā vyatīyur anuśocatām // BhP_10.63.001 //

nāradāt tad upākarṇya vārtāṃ baddhasya karma ca /
prayayuḥ śoṇita-puraṃ vṛṣṇayaḥ kṛṣṇa-daivatāḥ // BhP_10.63.002 //

pradyumno yuyudhānaś ca gadaḥ sāmbo 'tha sāraṇaḥ /
nandopananda-bhadrādyā rāma-kṛṣṇānuvartinaḥ // BhP_10.63.003 //

akṣauhiṇībhir dvādaśabhiḥ sametāḥ sarvato diśam /
rurudhur bāṇa-nagaraṃ samantāt sātvatarṣabhāḥ // BhP_10.63.004 //

bhajyamāna-purodyāna- prākārāṭṭāla-gopuram /
prekṣamāṇo ruṣāviṣṭas tulya-sainyo 'bhiniryayau // BhP_10.63.005 //

bāṇārthe bhagavān rudraḥ sa-sutaḥ pramathair vṛtaḥ /
āruhya nandi-vṛṣabhaṃ yuyudhe rāma-kṛṣṇayoḥ // BhP_10.63.006 //

āsīt su-tumulaṃ yuddham adbhutaṃ roma-harṣaṇam /
kṛṣṇa-śaṅkarayo rājan pradyumna-guhayor api // BhP_10.63.007 //

kumbhāṇḍa-kūpakarṇābhyāṃ balena saha saṃyugaḥ /
sāmbasya bāṇa-putreṇa bāṇena saha sātyakeḥ // BhP_10.63.008 //

brahmādayaḥ surādhīśā munayaḥ siddha-cāraṇāḥ /
gandharvāpsaraso yakṣā vimānair draṣṭum āgaman // BhP_10.63.009 //

śaṅkarānucarān śaurir bhūta-pramatha-guhyakān /
ḍākinīr yātudhānāṃś ca vetālān sa-vināyakān // BhP_10.63.010 //

preta-mātṛ-piśācāṃś ca kuṣmāṇḍān brahma-rākṣasān /
drāvayām āsa tīkṣṇāgraiḥ śaraiḥ śārṅga-dhanuś-cyutaiḥ // BhP_10.63.011 //

pṛthag-vidhāni prāyuṅkta piṇāky astrāṇi śārṅgiṇe /
praty-astraiḥ śamayām āsa śārṅga-pāṇir avismitaḥ // BhP_10.63.012 //

brahmāstrasya ca brahmāstraṃ vāyavyasya ca pārvatam /
āgneyasya ca pārjanyaṃ naijaṃ pāśupatasya ca // BhP_10.63.013 //

mohayitvā tu giriśaṃ jṛmbhaṇāstreṇa jṛmbhitam /
bāṇasya pṛtanāṃ śaurir jaghānāsi-gadeṣubhiḥ // BhP_10.63.014 //

skandaḥ pradyumna-bāṇaughair ardyamānaḥ samantataḥ /
asṛg vimuñcan gātrebhyaḥ śikhināpakramad raṇāt // BhP_10.63.015 //

kumbhāṇḍa-kūpakarṇaś ca petatur muṣalārditau /
dudruvus tad-anīkani hata-nāthāni sarvataḥ // BhP_10.63.016 //

viśīryamāṇam sva-balaṃ dṛṣṭvā bāṇo 'ty-amarṣitaḥ /
kṛṣṇam abhyadravat saṅkhye rathī hitvaiva sātyakim // BhP_10.63.017 //

dhanūṃṣy ākṛṣya yugapad bāṇaḥ pañca-śatāni vai /
ekaikasmin śarau dvau dvau sandadhe raṇa-durmadaḥ // BhP_10.63.018 //

tāni ciccheda bhagavān dhanūṃsi yugapad dhariḥ /
sārathiṃ ratham aśvāṃś ca hatvā śaṅkham apūrayat // BhP_10.63.019 //

tan-mātā koṭarā nāma nagnā makta-śiroruhā /
puro 'vatasthe kṛṣṇasya putra-prāṇa-rirakṣayā // BhP_10.63.020 //

tatas tiryaṅ-mukho nagnām anirīkṣan gadāgrajaḥ /
bāṇaś ca tāvad virathaś chinna-dhanvāviśat puram // BhP_10.63.021 //

vidrāvite bhūta-gaṇe jvaras tu trī-śirās trī-pāt /
abhyadhāvata dāśārhaṃ dahann iva diśo daśa // BhP_10.63.022 //

atha nārāyaṇaḥ devaḥ taṃ dṛṣṭvā vyasṛjaj jvaram /
māheśvaro vaiṣṇavaś ca yuyudhāte jvarāv ubhau // BhP_10.63.023 //

māheśvaraḥ samākrandan vaiṣṇavena balārditaḥ /
alabdhvābhayam anyatra bhīto māheśvaro jvaraḥ /
śaraṇārthī hṛṣīkeśaṃ tuṣṭāva prayatāñjaliḥ // BhP_10.63.024 //

BhP_10.63.025/0 jvara uvāca

namāmi tvānanta-śaktiṃ pareśam sarvātmānaṃ kevalaṃ jñapti-mātram /
viśvotpatti-sthāna-saṃrodha-hetuṃ yat tad brahma brahma-liṅgam praśāntam // BhP_10.63.025 //

kālo daivaṃ karma jīvaḥ svabhāvo dravyaṃ kṣetraṃ prāṇa ātmā vikāraḥ /
tat-saṅghāto bīja-roha-pravāhas tvan-māyaiṣā tan-niṣedhaṃ prapadye // BhP_10.63.026 //

nānā-bhāvair līlayaivopapannair devān sādhūn loka-setūn bibharṣi /
haṃsy unmārgān hiṃsayā vartamānān janmaitat te bhāra-hārāya bhūmeḥ // BhP_10.63.027 //

tapto 'ham te tejasā duḥsahena śāntogreṇāty-ulbaṇena jvareṇa /
tāvat tāpo dehināṃ te 'nghri-mūlaṃ no severan yāvad āśānubaddhāḥ // BhP_10.63.028 //

BhP_10.63.029/0 śrī-bhagavān uvāca

tri-śiras te prasanno 'smi vyetu te maj-jvarād bhayam /
yo nau smarati saṃvādaṃ tasya tvan na bhaved bhayam // BhP_10.63.029 //

ity ukto 'cyutam ānamya gato māheśvaro jvaraḥ /
bāṇas tu ratham ārūḍhaḥ prāgād yotsyan janārdanam // BhP_10.63.030 //

tato bāhu-sahasreṇa nānāyudha-dharo 'suraḥ /
mumoca parama-kruddho bāṇāṃś cakrāyudhe nṛpa // BhP_10.63.031 //

tasyāsyato 'strāṇy asakṛc cakreṇa kṣura-neminā /
ciccheda bhagavān bāhūn śākhā iva vanaspateḥ // BhP_10.63.032 //

bāhuṣu chidyamāneṣu bāṇasya bhagavān bhavaḥ /
bhaktānakampy upavrajya cakrāyudham abhāṣata // BhP_10.63.033 //

BhP_10.63.034/0 śrī-rudra uvāca

tvaṃ hi brahma paraṃ jyotir gūḍhaṃ brahmaṇi vāṅ-maye /
yaṃ paśyanty amalātmāna ākāśam iva kevalam // BhP_10.63.034 //

nābhir nabho 'gnir mukham ambu reto $ dyauḥ śīrṣam āśāḥ śrutir aṅghrir urvī &amp;

candro mano yasya dṛg arka ātmā % ahaṃ samudro jaṭharaṃ bhujendraḥ // BhP_10.63.035* //

romāṇi yasyauṣadhayo 'mbu-vāhāḥ $ keśā viriñco dhiṣaṇā visargaḥ &

romāṇi yasyauṣadhayo 'mbu-vāhāḥ $ keśā viriñco dhiṣaṇā visargaḥ &

prajā-patir hṛdayaṃ yasya dharmaḥ % sa vai bhavān puruṣo loka-kalpaḥ // BhP_10.63.036* //

tavāvatāro 'yam akuṇṭha-dhāman dharmasya guptyai jagato hitāya /
vayaṃ ca sarve bhavatānubhāvitā vibhāvayāmo bhuvanāni sapta // BhP_10.63.037 //

tvam eka ādyaḥ puruṣo 'dvitīyas turyaḥ sva-dṛg dhetur ahetur īśaḥ /
pratīyase 'thāpi yathā-vikāraṃ sva-māyayā sarva-guṇa-prasiddhyai // BhP_10.63.038 //

yathaiva sūryaḥ pihitaś chāyayā svayā $ chāyāṃ ca rūpāṇi ca sañcakāsti &amp;

evaṃ guṇenāpihito guṇāṃs tvam % ātma-pradīpo guṇinaś ca bhūman // BhP_10.63.039* //

yan-māyā-mohita-dhiyaḥ putra-dāra-gṛhādiṣu /
unmajjanti nimajjanti prasaktā vṛjinārṇave // BhP_10.63.040 //

deva-dattam imaṃ labdhvā nṛ-lokam ajitendriyaḥ /
yo nādriyeta tvat-pādau sa śocyo hy ātma-vañcakaḥ // BhP_10.63.041 //

yas tvāṃ visṛjate martya ātmānaṃ priyam īśvaram /
viparyayendriyārthārthaṃ viṣam atty amṛtaṃ tyajan // BhP_10.63.042 //

ahaṃ brahmātha vibudhā munayaś cāmalāśayāḥ /
sarvātmanā prapannās tvām ātmānaṃ preṣṭham īśvaram // BhP_10.63.043 //

taṃ tvā jagat-sthity-udayānta-hetuṃ $ samaṃ prasāntaṃ suhṛd-ātma-daivam &amp;

ananyam ekaṃ jagad-ātma-ketaṃ % bhavāpavargāya bhajāma devam // BhP_10.63.044* //

ayaṃ mameṣṭo dayito 'nuvartī mayābhayaṃ dattam amuṣya deva /
sampādyatāṃ tad bhavataḥ prasādo yathā hi te daitya-patau prasādaḥ // BhP_10.63.045 //

BhP_10.63.046/0 śrī-bhagavān uvāca

yad āttha bhagavaṃs tvaṃ naḥ karavāma priyaṃ tava /
bhavato yad vyavasitaṃ tan me sādhv anumoditam // BhP_10.63.046 //

avadhyo 'yaṃ mamāpy eṣa vairocani-suto 'suraḥ /
prahrādāya varo datto na vadhyo me tavānvayaḥ // BhP_10.63.047 //

darpopaśamanāyāsya pravṛkṇā bāhavo mayā /
sūditaṃ ca balaṃ bhūri yac ca bhārāyitaṃ bhuvaḥ // BhP_10.63.048 //

catvāro 'sya bhujāḥ śiṣṭā bhaviṣyaty ajarāmaraḥ /
pārṣada-mukhyo bhavato na kutaścid-bhayo 'suraḥ // BhP_10.63.049 //

iti labdhvābhayaṃ kṛṣṇaṃ praṇamya śirasāsuraḥ /
prādyumniṃ ratham āropya sa-vadhvo samupānayat // BhP_10.63.050 //

akṣauhiṇyā parivṛtaṃ su-vāsaḥ-samalaṅkṛtam /
sa-patnīkaṃ puras-kṛtya yayau rudrānumoditaḥ // BhP_10.63.051 //

sva-rājadhānīṃ samalaṅkṛtāṃ dhvajaiḥ $ sa-toraṇair ukṣita-mārga-catvarām &amp;

viveśa śaṅkhānaka-dundubhi-svanair % abhyudyataḥ paura-suhṛd-dvijātibhiḥ // BhP_10.63.052* //

ya evaṃ kṛṣṇa-vijayaṃ śaṅkareṇa ca saṃyugam /
saṃsmaret prātar utthāya na tasya syāt parājayaḥ // BhP_10.63.053 //

BhP_10.64.001/0 śrī-bādarāyaṇir uvāca

ekadopavanaṃ rājan jagmur yadu-kumārakāḥ /
vihartuṃ sāmba-pradyumna cāru-bhānu-gadādayaḥ // BhP_10.64.001 //

krīḍitvā su-ciraṃ tatra vicinvantaḥ pipāsitāḥ /
jalaṃ nirudake kūpe dadṛśuḥ sattvam adbhutam // BhP_10.64.002 //

kṛkalāsaṃ giri-nibhaṃ vīkṣya vismita-mānasāḥ /
tasya coddharaṇe yatnaṃ cakrus te kṛpayānvitāḥ // BhP_10.64.003 //

carma-jais tāntavaiḥ pāśair baddhvā patitam arbhakāḥ /
nāśaknuran samuddhartuṃ kṛṣṇāyācakhyur utsukāḥ // BhP_10.64.004 //

tatrāgatyāravindākṣo bhagavān viśva-bhāvanaḥ /
vīkṣyojjahāra vāmena taṃ kareṇa sa līlayā // BhP_10.64.005 //

sa uttamaḥ-śloka-karābhimṛṣṭo vihāya sadyaḥ kṛkalāsa-rūpam /
santapta-cāmīkara-cāru-varṇaḥ svargy adbhutālaṅkaraṇāmbara-srak // BhP_10.64.006 //

papraccha vidvān api tan-nidānaṃ janeṣu vikhyāpayituṃ mukundaḥ /
kas tvaṃ mahā-bhāga vareṇya-rūpo devottamaṃ tvāṃ gaṇayāmi nūnam // BhP_10.64.007 //

daśām imāṃ vā katamena karmaṇā samprāpito 'sy atad-arhaḥ su-bhadra /
ātmānam ākhyāhi vivitsatāṃ no yan manyase naḥ kṣamam atra vaktum // BhP_10.64.008 //

BhP_10.64.009/0 śrī-śuka uvāca

iti sma rājā sampṛṣṭaḥ kṛṣṇenānanta-mūrtinā /
mādhavaṃ praṇipatyāha kirīṭenārka-varcasā // BhP_10.64.009 //

BhP_10.64.010/0 nṛga uvāca

nṛgo nāma narendro 'ham ikṣvāku-tanayaḥ prabho /
dāniṣv ākhyāyamāneṣu yadi te karṇam aspṛśam // BhP_10.64.010 //

kiṃ nu te 'viditaṃ nātha sarva-bhūtātma-sākṣiṇaḥ /
kālenāvyāhata-dṛśo vakṣye 'thāpi tavājñayā // BhP_10.64.011 //

yāvatyaḥ sikatā bhūmer yāvatyo divi tārakāḥ /
yāvatyo varṣa-dhārāś ca tāvatīr adadaṃ sma gāḥ // BhP_10.64.012 //

payasvinīs taruṇīḥ śīla-rūpa- guṇopapannāḥ kapilā hema-sṛṅgīḥ /
nyāyārjitā rūpya-khurāḥ sa-vatsā dukūla-mālābharaṇā dadāv aham // BhP_10.64.013 //

sv-alaṅkṛtebhyo guṇa-śīlavadbhyaḥ sīdat-kuṭumbebhya ṛta-vratebhyaḥ /
tapaḥ-śruta-brahma-vadānya-sadbhyaḥ prādāṃ yuvabhyo dvija-puṅgavebhyaḥ // BhP_10.64.014 //

go-bhū-hiraṇyāyatanāśva-hastinaḥ kanyāḥ sa-dāsīs tila-rūpya-śayyāḥ /
vāsāṃsi ratnāni paricchadān rathān iṣṭaṃ ca yajñaiś caritaṃ ca pūrtam // BhP_10.64.015 //

kasyacid dvija-mukhyasya bhraṣṭā gaur mama go-dhane /
sampṛktāviduṣā sā ca mayā dattā dvijātaye // BhP_10.64.016 //

tāṃ nīyamānāṃ tat-svāmī dṛṣṭrovāca mameti tam /
mameti parigrāhy āha nṛgo me dattavān iti // BhP_10.64.017 //

viprau vivadamānau mām ūcatuḥ svārtha-sādhakau /
bhavān dātāpaharteti tac chrutvā me 'bhavad bhramaḥ // BhP_10.64.018 //

anunītāv ubhau viprau dharma-kṛcchra-gatena vai /
gavāṃ lakṣaṃ prakṛṣṭānāṃ dāsyāmy eṣā pradīyatām // BhP_10.64.019 //

bhavantāv anugṛhṇītāṃ kiṅkarasyāvijānataḥ /
samuddharataṃ māṃ kṛcchrāt patantaṃ niraye 'śucau // BhP_10.64.020 //

nāhaṃ pratīcche vai rājann ity uktvā svāmy apākramat /
nānyad gavām apy ayutam icchāmīty aparo yayau // BhP_10.64.021 //

etasminn antare yāmair dūtair nīto yama-kṣayam /
yamena pṛṣṭas tatrāhaṃ deva-deva jagat-pate // BhP_10.64.022 //

pūrvaṃ tvam aśubhaṃ bhuṅkṣa utāho nṛpate śubham /
nāntaṃ dānasya dharmasya paśye lokasya bhāsvataḥ // BhP_10.64.023 //

pūrvaṃ devāśubhaṃ bhuñja iti prāha pateti saḥ /
tāvad adrākṣam ātmānaṃ kṛkalāsaṃ patan prabho // BhP_10.64.024 //

brahmaṇyasya vadānyasya tava dāsasya keśava /
smṛtir nādyāpi vidhvastā bhavat-sandarśanārthinaḥ // BhP_10.64.025 //

sa tvaṃ kathaṃ mama vibho 'kṣi-pathaḥ parātmā $ yogeśvaraḥ śruti-dṛśāmala-hṛd-vibhāvyaḥ &amp;

sākṣād adhokṣaja uru-vyasanāndha-buddheḥ % syān me 'nudṛśya iha yasya bhavāpavargaḥ // BhP_10.64.026* //

deva-deva jagan-nātha govinda puruṣottama /
nārāyaṇa hṛṣīkeśa puṇya-ślokācyutāvyaya // BhP_10.64.027 //

anujānīhi māṃ kṛṣṇa yāntaṃ deva-gatiṃ prabho /
yatra kvāpi sataś ceto bhūyān me tvat-padāspadam // BhP_10.64.028 //

namas te sarva-bhāvāya brahmaṇe 'nanta-śaktaye /
kṛṣṇāya vāsudevāya yogānāṃ pataye namaḥ // BhP_10.64.029 //

ity uktvā taṃ parikramya pādau spṛṣṭvā sva-maulinā /
anujñāto vimānāgryam āruhat paśyatāṃ nṛṇām // BhP_10.64.030 //

kṛṣṇaḥ parijanaṃ prāha bhagavān devakī-sutaḥ /
brahmaṇya-devo dharmātmā rājanyān anuśikṣayan // BhP_10.64.031 //

durjaraṃ bata brahma-svaṃ bhuktam agner manāg api /
tejīyaso 'pi kim uta rājñāṃ īśvara-māninām // BhP_10.64.032 //

nāhaṃ hālāhalaṃ manye viṣaṃ yasya pratikriyā /
brahma-svaṃ hi viṣaṃ proktaṃ nāsya pratividhir bhuvi // BhP_10.64.033 //

hinasti viṣam attāraṃ vahnir adbhiḥ praśāmyati /
kulaṃ sa-mūlaṃ dahati brahma-svāraṇi-pāvakaḥ // BhP_10.64.034 //

brahma-svaṃ duranujñātaṃ bhuktaṃ hanti tri-pūruṣam /
prasahya tu balād bhuktaṃ daśa pūrvān daśāparān // BhP_10.64.035 //

rājāno rāja-lakṣmyāndhā nātma-pātaṃ vicakṣate /
nirayaṃ ye 'bhimanyante brahma-svaṃ sādhu bāliśāḥ // BhP_10.64.036 //

gṛhṇanti yāvataḥ pāṃśūn krandatām aśru-bindavaḥ /
viprāṇāṃ hṛta-vṛttīnām vadānyānāṃ kuṭumbinām // BhP_10.64.037 //

rājāno rāja-kulyāś ca tāvato 'bdān niraṅkuśāḥ /
kumbhī-pākeṣu pacyante brahma-dāyāpahāriṇaḥ // BhP_10.64.038 //

sva-dattāṃ para-dattāṃ vā brahma-vṛttiṃ harec ca yaḥ /
ṣaṣṭi-varṣa-sahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ // BhP_10.64.039 //

na me brahma-dhanaṃ bhūyād yad gṛdhvālpāyuṣo narāḥ /
parājitāś cyutā rājyād bhavanty udvejino 'hayaḥ // BhP_10.64.040 //

vipraṃ kṛtāgasam api naiva druhyata māmakāḥ /
ghnantaṃ bahu śapantaṃ vā namas-kuruta nityaśaḥ // BhP_10.64.041 //

yathāhaṃ praṇame viprān anukālaṃ samāhitaḥ /
tathā namata yūyaṃ ca yo 'nyathā me sa daṇḍa-bhāk // BhP_10.64.042 //

brāhmaṇārtho hy apahṛto hartāraṃ pātayaty adhaḥ /
ajānantam api hy enaṃ nṛgaṃ brāhmaṇa-gaur iva // BhP_10.64.043 //

evaṃ viśrāvya bhagavān mukundo dvārakaukasaḥ /
pāvanaḥ sarva-lokānāṃ viveśa nija-mandiram // BhP_10.64.044 //

BhP_10.65.001/0 śrī-śuka uvāca

balabhadraḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ /
suhṛd-didṛkṣur utkaṇṭhaḥ prayayau nanda-gokulam // BhP_10.65.001 //

pariṣvaktaś cirotkaṇṭhair gopair gopībhir eva ca /
rāmo 'bhivādya pitarāv āśīrbhir abhinanditaḥ // BhP_10.65.002 //

ciraṃ naḥ pāhi dāśārha sānujo jagad-īśvaraḥ /
ity āropyāṅkam āliṅgya netraiḥ siṣicatur jalaiḥ // BhP_10.65.003 //

gopa-vṛddhāṃś ca vidhi-vad yaviṣṭhair abhivanditaḥ /
yathā-vayo yathā-sakhyaṃ yathā-sambandham ātmanaḥ // BhP_10.65.004 //

samupetyātha gopālān hāsya-hasta-grahādibhiḥ /
viśrāntam sukham āsīnaṃ papracchuḥ paryupāgatāḥ // BhP_10.65.005 //

pṛṣṭāś cānāmayaṃ sveṣu prema-gadgadayā girā /
kṛṣṇe kamala-patrākṣe sannyastākhila-rādhasaḥ // BhP_10.65.006 //

kaccin no bāndhavā rāma sarve kuśalam āsate /
kaccit smaratha no rāma yūyaṃ dāra-sutānvitāḥ // BhP_10.65.007 //

diṣṭyā kaṃso hataḥ pāpo diṣṭyā muktāḥ suhṛj-janāḥ /
nihatya nirjitya ripūn diṣṭyā durgaṃ samāśrītāḥ // BhP_10.65.008 //

gopyo hasantyaḥ papracchū rāma-sandarśanādṛtāḥ /
kaccid āste sukhaṃ kṛṣṇaḥ pura-strī-jana-vallabhaḥ // BhP_10.65.009 //

kaccit smarati vā bandhūn pitaraṃ mātaraṃ ca saḥ /
apy asau mātaraṃ draṣṭuṃ sakṛd apy āgamiṣyati /
api vā smarate 'smākam anusevāṃ mahā-bhujaḥ // BhP_10.65.010 //

mātaraṃ pitaraṃ bhrātṝn patīn putrān svasṝn api /
yad-arthe jahima dāśārha dustyajān sva-janān prabho // BhP_10.65.011 //

tā naḥ sadyaḥ parityajya gataḥ sañchinna-sauhṛdaḥ /
kathaṃ nu tādṛśaṃ strībhir na śraddhīyeta bhāṣitam // BhP_10.65.012 //

kathaṃ nu gṛhṇanty anavasthitātmano $ vacaḥ kṛta-ghnasya budhāḥ pura-striyaḥ &amp;

gṛhṇanti vai citra-kathasya sundara- % smitāvalokocchvasita-smarāturāḥ // BhP_10.65.013* //

kiṃ nas tat-kathayā gopyaḥ kathāḥ kathayatāparāḥ /
yāty asmābhir vinā kālo yadi tasya tathaiva naḥ // BhP_10.65.014 //

iti prahasitaṃ śaurer jalpitaṃ cāru-vīkṣitam /
gatiṃ prema-pariṣvaṅgaṃ smarantyo ruruduḥ striyaḥ // BhP_10.65.015 //

saṅkarṣaṇas tāḥ kṛṣṇasya sandeśair hṛdayaṃ-gamaiḥ /
sāntvayām āsa bhagavān nānānunaya-kovidaḥ // BhP_10.65.016 //

dvau māsau tatra cāvātsīn madhuṃ mādhavaṃ eva ca /
rāmaḥ kṣapāsu bhagavān gopīnāṃ ratim āvahan // BhP_10.65.017 //

pūrṇa-candra-kalā-mṛṣṭe kaumudī-gandha-vāyunā /
yamunopavane reme sevite strī-gaṇair vṛtaḥ // BhP_10.65.018 //

varuṇa-preṣitā devī vāruṇī vṛkṣa-koṭarāt /
patantī tad vanaṃ sarvaṃ sva-gandhenādhyavāsayat // BhP_10.65.019 //

taṃ gandhaṃ madhu-dhārāyā vāyunopahṛtaṃ balaḥ /
āghrāyopagatas tatra lalanābhiḥ samaṃ papau // BhP_10.65.020 //

upagīyamāno gandharvair vanitā-śobhi-maṇḍale /
reme kareṇu-yūtheśo māhendra iva vāraṇaḥ // BhP_10.65.021 //

nedur dundubhayo vyomni vavṛṣuḥ kusumair mudā /
gandharvā munayo rāmaṃ tad-vīryair īḍire tadā // BhP_10.65.022 //

upagīyamāna-carito vanitābhir halāyudha /
vaneṣu vyacarat kṣīvo mada-vihvala-locanaḥ // BhP_10.65.023 //

sragvy eka-kuṇḍalo matto vaijayantyā ca mālayā /
bibhrat smita-mukhāmbhojaṃ sveda-prāleya-bhūṣitam // BhP_10.65.024 //

sa ājuhāva yamunāṃ jala-krīḍārtham īśvaraḥ /
nijaṃ vākyam anādṛtya matta ity āpagāṃ balaḥ // BhP_10.65.025 //

anāgatāṃ halāgreṇa kupito vicakarṣa ha /
pāpe tvaṃ mām avajñāya yan nāyāsi mayāhutā /
neṣye tvāṃ lāṅgalāgreṇa śatadhā kāma-cāriṇīm // BhP_10.65.026 //

evaṃ nirbhartsitā bhītā yamunā yadu-nandanam /
uvāca cakitā vācaṃ patitā pādayor nṛpa // BhP_10.65.027 //

rāma rāma mahā-bāho na jāne tava vikramam /
yasyaikāṃśena vidhṛtā jagatī jagataḥ pate // BhP_10.65.028 //

paraṃ bhāvaṃ bhagavato bhagavan mām ajānatīm /
moktum arhasi viśvātman prapannāṃ bhakta-vatsala // BhP_10.65.029 //

tato vyamuñcad yamunāṃ yācito bhagavān balaḥ /
vijagāha jalaṃ strībhiḥ kareṇubhir ivebha-rāṭ // BhP_10.65.030 //

kāmaṃ vihṛtya salilād uttīrṇāyāsītāmbare /
bhūṣaṇāni mahārhāṇi dadau kāntiḥ śubhāṃ srajam // BhP_10.65.031 //

vasitvā vāsasī nīle mālāṃ āmucya kāñcanīm /
reye sv-alaṅkṛto lipto māhendra iva vāraṇaḥ // BhP_10.65.032 //

adyāpi dṛśyate rājan yamunākṛṣṭa-vartmanā /
balasyānanta-vīryasya vīryaṃ sūcayatīva hi // BhP_10.65.033 //

evaṃ sarvā niśā yātā ekeva ramato vraje /
rāmasyākṣipta-cittasya mādhuryair vraja-yoṣitām // BhP_10.65.034 //

BhP_10.66.001/0 śrī-śuka uvāca

nanda-vrajaṃ gate rāme karūṣādhipatir nṛpa /
vāsudevo 'ham ity ajño dūtaṃ kṛṣṇāya prāhiṇot // BhP_10.66.001 //

tvaṃ vāsudevo bhagavān avatīṛno jagat-patiḥ /
iti prastobhito bālair mena ātmānam acyutam // BhP_10.66.002 //

dūtaṃ ca prāhiṇon mandaḥ kṛṣṇāyāvyakta-vartmane /
dvārakāyāṃ yathā bālo nṛpo bāla-kṛto 'budhaḥ // BhP_10.66.003 //

dūtas tu dvārakām etya sabhāyām āsthitaṃ prabhum /
kṛṣṇaṃ kamala-patrākṣaṃ rāja-sandeśam abravīt // BhP_10.66.004 //

vāsudevo 'vatīrno 'ham eka eva na cāparaḥ /
bhūtānām anukampārthaṃ tvaṃ tu mithyābhidhāṃ tyaja // BhP_10.66.005 //

yāni tvam asmac-cihnāni mauḍhyād bibharṣi sātvata /
tyaktvaihi māṃ tvaṃ śaraṇaṃ no ced dehi mamāhavam // BhP_10.66.006 //

BhP_10.66.007/0 śrī-śuka uvāca

katthanaṃ tad upākarṇya pauṇḍrakasyālpa-medhasaḥ /
ugrasenādayaḥ sabhyā uccakair jahasus tadā // BhP_10.66.007 //

uvāca dūtaṃ bhagavān parihāsa-kathām anu /
utsrakṣye mūḍha cihnāni yais tvam evaṃ vikatthase // BhP_10.66.008 //

mukhaṃ tad apidhāyājña kaṅka-gṛdhra-vaṭair vṛtaḥ /
śayiṣyase hatas tatra bhavitā śaraṇaṃ śunām // BhP_10.66.009 //

iti dūtas tam ākṣepaṃ svāmine sarvam āharat /
kṛṣṇo 'pi ratham āsthāya kāśīm upajagāma ha // BhP_10.66.010 //

pauṇḍrako 'pi tad-udyogam upalabhya mahā-rathaḥ /
akṣauhiṇībhyāṃ saṃyukto niścakrāma purād drutam // BhP_10.66.011 //

tasya kāśī-patir mitraṃ pārṣṇi-grāho 'nvayān nṛpa /
akṣauhiṇībhis tisṛbhir apaśyat pauṇḍrakaṃ hariḥ // BhP_10.66.012 //

śaṅkhāry-asi-gadā-śārṅga- śrīvatsādy-upalakṣitam /
bibhrāṇaṃ kaustubha-maṇiṃ vana-mālā-vibhūṣitam // BhP_10.66.013 //

kauśeya-vāsasī pīte vasānaṃ garuḍa-dhvajam /
amūlya-mauly-ābharaṇaṃ sphuran-makara-kuṇḍalam // BhP_10.66.014 //

dṛṣṭvā tam ātmanas tulyaṃ veṣaṃ kṛtrimam āsthitam /
yathā naṭaṃ raṅga-gataṃ vijahāsa bhṛśaṃ harīḥ // BhP_10.66.015 //

śulair gadābhiḥ parighaiḥ śakty-ṛṣṭi-prāsa-tomaraiḥ /
asibhiḥ paṭṭiśair bāṇaiḥ prāharann arayo harim // BhP_10.66.016 //

kṛṣṇas tu tat pauṇḍraka-kāśirājayor $ balaṃ gaja-syandana-vāji-patti-mat &amp;

gadāsi-cakreṣubhir ārdayad bhṛśaṃ % yathā yugānte huta-bhuk pṛthak prajāḥ // BhP_10.66.017* //

āyodhanaṃ tad ratha-vāji-kuñjara- dvipat-kharoṣṭrair ariṇāvakhaṇḍitaiḥ /
babhau citaṃ moda-vahaṃ manasvinām ākrīḍanaṃ bhūta-pater ivolbaṇam // BhP_10.66.018 //

athāha pauṇḍrakaṃ śaurir bho bho pauṇḍraka yad bhavān /
dūta-vākyena mām āha tāny astraṇy utsṛjāmi te // BhP_10.66.019 //

tyājayiṣye 'bhidhānaṃ me yat tvayājña mṛṣā dhṛtam /
vrajāmi śaranaṃ te 'dya yadi necchāmi saṃyugam // BhP_10.66.020 //

iti kṣiptvā śitair bāṇair virathī-kṛtya pauṇḍrakam /
śiro 'vṛścad rathāṅgena vajreṇendro yathā gireḥ // BhP_10.66.021 //

tathā kāśī-pateḥ kāyāc chira utkṛtya patribhiḥ /
nyapātayat kāśī-puryāṃ padma-kośam ivānilaḥ // BhP_10.66.022 //

evaṃ matsariṇam hatvā pauṇḍrakaṃ sa-sakhaṃ hariḥ /
dvārakām āviśat siddhair gīyamāna-kathāmṛtaḥ // BhP_10.66.023 //

sa nityaṃ bhagavad-dhyāna- pradhvastākhila-bandhanaḥ /
bibhrāṇaś ca hare rājan svarūpaṃ tan-mayo 'bhavat // BhP_10.66.024 //

śiraḥ patitam ālokya rāja-dvāre sa-kuṇḍalam /
kim idaṃ kasya vā vaktram iti saṃśiśire janāḥ // BhP_10.66.025 //

rājñaḥ kāśī-pater jñātvā mahiṣyaḥ putra-bāndhavāḥ /
paurāś ca hā hatā rājan nātha nātheti prārudan // BhP_10.66.026 //

sudakṣiṇas tasya sutaḥ kṛtvā saṃsthā-vidhiṃ pateḥ /
nihatya pitṛ-hantāraṃ yāsyāmy apacitiṃ pituḥ // BhP_10.66.027 //

ity ātmanābhisandhāya sopādhyāyo maheśvaram /
su-dakṣiṇo 'rcayām āsa parameṇa samādhinā // BhP_10.66.028 //

prīto 'vimukte bhagavāṃs tasmai varam adād vibhuḥ /
pitṛ-hantṛ-vadhopāyaṃ sa vavre varam īpsitam // BhP_10.66.029 //

dakṣiṇāgniṃ paricara brāhmaṇaiḥ samam ṛtvijam /
abhicāra-vidhānena sa cāgniḥ pramathair vṛtaḥ // BhP_10.66.030 //

sādhayiṣyati saṅkalpam abrahmaṇye prayojitaḥ /
ity ādiṣṭas tathā cakre kṛṣṇāyābhicaran vratī // BhP_10.66.031 //

tato 'gnir utthitaḥ kuṇḍān mūrtimān ati-bhīṣaṇaḥ /
tapta-tāmra-śikhā-śmaśrur aṅgārodgāri-locanaḥ // BhP_10.66.032 //

daṃṣṭrogra-bhru-kuṭī-daṇḍa- kaṭhorāsyaḥ sva-jihvayā /
ālihan sṛkvaṇī nagno vidhunvaṃs tri-śikhaṃ jvalat // BhP_10.66.033 //

padbhyāṃ tāla-pramāṇābhyāṃ kampayann avanī-talam /
so 'bhyadhāvad vṛto bhūtair dvārakāṃ pradahan diśaḥ // BhP_10.66.034 //

tam ābhicāra-dahanam āyāntaṃ dvārakaukasaḥ /
vilokya tatrasuḥ sarve vana-dāhe mṛgā yathā // BhP_10.66.035 //

akṣaiḥ sabhāyāṃ krīḍantaṃ bhagavantaṃ bhayāturāḥ /
trāhi trāhi tri-lokeśa vahneḥ pradahataḥ puram // BhP_10.66.036 //

śrutvā taj jana-vaiklavyaṃ dṛṣṭvā svānāṃ ca sādhvasam /
śaraṇyaḥ samprahasyāha mā bhaiṣṭety avitāsmy aham // BhP_10.66.037 //

sarvasyāntar-bahiḥ-sākṣī kṛtyāṃ māheśvarīṃ vibhuḥ /
vijñāya tad-vighātārthaṃ pārśva-sthaṃ cakram ādiśat // BhP_10.66.038 //

tat sūrya-koṭi-pratimaṃ sudarśanaṃ jājvalyamānaṃ pralayānala-prabham /
sva-tejasā khaṃ kakubho 'tha rodasī cakraṃ mukundāstraṃ athāgnim ārdayat // BhP_10.66.039 //

kṛtyānalaḥ pratihataḥ sa rathānga-pāṇer $ astraujasā sa nṛpa bhagna-mukho nivṛttaḥ &amp;

vārāṇasīṃ parisametya sudakṣiṇaṃ taṃ % sartvig-janaṃ samadahat sva-kṛto 'bhicāraḥ // BhP_10.66.040* //

cakraṃ ca viṣṇos tad-anupraviṣṭaṃ vārānasīṃ sāṭṭa-sabhālayāpaṇām /
sa-gopurāṭṭālaka-koṣṭha-saṅkulāṃ sa-kośa-hasty-aśva-rathānna-śālinīm // BhP_10.66.041 //

dagdhvā vārāṇasīṃ sarvāṃ viṣṇoś cakraṃ sudarśanam /
bhūyaḥ pārśvam upātiṣṭhat kṛṣṇasyākliṣṭa-karmaṇaḥ // BhP_10.66.042 //

ya enaṃ śrāvayen martya uttamaḥ-śloka-vikramam /
samāhito vā śṛṇuyāt sarva-pāpaiḥ pramucyate // BhP_10.66.043 //

BhP_10.67.001/0 śrī-rājovāca

bhuyo 'haṃ śrotum icchāmi rāmasyādbhuta-karmaṇaḥ /
anantasyāprameyasya yad anyat kṛtavān prabhuḥ // BhP_10.67.001 //

BhP_10.67.002/0 śrī-śuka uvāca

narakasya sakhā kaścid dvivido nāma vānaraḥ /
sugrīva-sacivaḥ so 'tha bhrātā maindasya vīryavān // BhP_10.67.002 //

sakhyuḥ so 'pacitiṃ kurvan vānaro rāṣṭra-viplavam /
pura-grāmākarān ghoṣān adahad vahnim utsṛjan // BhP_10.67.003 //

kvacit sa śailān utpāṭya tair deśān samacūrṇayat /
ānartān sutarām eva yatrāste mitra-hā hariḥ // BhP_10.67.004 //

kvacit samudra-madhya-stho dorbhyām utkṣipya taj-jalam /
deśān nāgāyuta-prāṇo velā-kūle nyamajjayat // BhP_10.67.005 //

āśramān ṛṣi-mukhyānāṃ kṛtvā bhagna-vanaspatīn /
adūṣayac chakṛn-mūtrair agnīn vaitānikān khalaḥ // BhP_10.67.006 //

puruṣān yoṣito dṛptaḥ kṣmābhṛd-dronī-guhāsu saḥ /
nikṣipya cāpyadhāc chailaiḥ peśaṣkārīva kīṭakam // BhP_10.67.007 //

evaṃ deśān viprakurvan dūṣayaṃś ca kula-striyaḥ /
śrutvā su-lalitaṃ gītaṃ giriṃ raivatakaṃ yayau // BhP_10.67.008 //

tatrāpaśyad yadu-patiṃ rāmaṃ puṣkara-mālinam /
sudarśanīya-sarvāṅgaṃ lalanā-yūtha-madhya-gam // BhP_10.67.009 //

gāyantaṃ vāruṇīṃ pītvā mada-vihvala-locanam /
vibhrājamānaṃ vapuṣā prabhinnam iva vāraṇam // BhP_10.67.010 //

duṣṭaḥ śākhā-mṛgaḥ śākhām ārūḍhaḥ kampayan drumān /
cakre kilakilā-śabdam ātmānaṃ sampradarśayan // BhP_10.67.011 //

tasya dhārṣṭyaṃ kaper vīkṣya taruṇyo jāti-cāpalāḥ /
hāsya-priyā vijahasur baladeva-parigrahāḥ // BhP_10.67.012 //

tā helayām āsa kapir bhrū-kṣepair sammukhādibhiḥ /
darśayan sva-gudaṃ tāsāṃ rāmasya ca nirīkṣitaḥ // BhP_10.67.013 //

taṃ grāvṇā prāharat kruddho balaḥ praharatāṃ varaḥ /
sa vañcayitvā grāvāṇaṃ madirā-kalaśaṃ kapiḥ // BhP_10.67.014 //

gṛhītvā helayām āsa dhūrtas taṃ kopayan hasan /
nirbhidya kalaśaṃ duṣṭo vāsāṃsy āsphālayad balam // BhP_10.67.015 //

kadarthī-kṛtya balavān vipracakre madoddhataḥ /
taṃ tasyāvinayaṃ dṛṣṭvā deśāṃś ca tad-upadrutān // BhP_10.67.016 //

kruddho muṣalam ādatta halaṃ cāri-jighāṃsayā /
dvivido 'pi mahā-vīryaḥ śālam udyamya pāṇinā // BhP_10.67.017 //

abhyetya tarasā tena balaṃ mūrdhany atāḍayat /
taṃ tu saṅkarṣaṇo mūrdhni patantam acalo yathā // BhP_10.67.018 //

pratijagrāha balavān sunandenāhanac ca tam /
mūṣalāhata-mastiṣko vireje rakta-dhārayā // BhP_10.67.019 //

girir yathā gairikayā prahāraṃ nānucintayan /
punar anyaṃ samutkṣipya kṛtvā niṣpatram ojasā // BhP_10.67.020 //

tenāhanat su-saṅkruddhas taṃ balaḥ śatadhācchinat /
tato 'nyena ruṣā jaghne taṃ cāpi śatadhācchinat // BhP_10.67.021 //

evaṃ yudhyan bhagavatā bhagne bhagne punaḥ punaḥ /
ākṛṣya sarvato vṛkṣān nirvṛkṣam akarod vanam // BhP_10.67.022 //

tato 'muñcac chilā-varṣaṃ balasyopary amarṣitaḥ /
tat sarvaṃ cūrṇayāṃ āsa līlayā muṣalāyudhaḥ // BhP_10.67.023 //

sa bāhū tāla-saṅkāśau muṣṭī-kṛtya kapīśvaraḥ /
āsādya rohiṇī-putraṃ tābhyāṃ vakṣasy arūrujat // BhP_10.67.024 //

yādavendro 'pi taṃ dorbhyāṃ tyaktvā muṣala-lāṅgale /
jatrāv abhyardayat kruddhaḥ so 'patad rudhiraṃ vaman // BhP_10.67.025 //

cakampe tena patatā sa-ṭaṅkaḥ sa-vanaspatiḥ /
parvataḥ kuru-śārdūla vāyunā naur ivāmbhasi // BhP_10.67.026 //

jaya-śabdo namaḥ-śabdaḥ sādhu sādhv iti cāmbare /
sura-siddha-munīndrāṇām āsīt kusuma-varṣiṇām // BhP_10.67.027 //

evaṃ nihatya dvividaṃ jagad-vyatikarāvaham /
saṃstūyamāno bhagavān janaiḥ sva-puram āviśat // BhP_10.67.028 //

BhP_10.68.001/0 śrī-śuka uvāca

duryodhana-sutāṃ rājan lakṣmaṇāṃ samitiṃ-jayaḥ /
svayaṃvara-sthām aharat sāmbo jāmbavatī-sutaḥ // BhP_10.68.001 //

kauravāḥ kupitā ūcur durvinīto 'yam arbhakaḥ /
kadarthī-kṛtya naḥ kanyām akāmām aharad balāt // BhP_10.68.002 //

badhnītemaṃ durvinītaṃ kiṃ kariṣyanti vṛṣṇayaḥ /
ye 'smat-prasādopacitāṃ dattāṃ no bhuñjate mahīm // BhP_10.68.003 //

nigṛhītaṃ sutaṃ śrutvā yady eṣyantīha vṛṣṇayaḥ /
bhagna-darpāḥ śamaṃ yānti prāṇā iva su-saṃyatāḥ // BhP_10.68.004 //

iti karṇaḥ śalo bhūrir yajñaketuḥ suyodhanaḥ /
sāmbam ārebhire yoddhuṃ kuru-vṛddhānumoditāḥ // BhP_10.68.005 //

dṛṣṭvānudhāvataḥ sāmbo dhārtarāṣṭrān mahā-rathaḥ /
pragṛhya ruciraṃ cāpaṃ tasthau siṃha ivaikalaḥ // BhP_10.68.006 //

taṃ te jighṛkṣavaḥ kruddhās tiṣṭha tiṣṭheti bhāṣiṇaḥ /
āsādya dhanvino bāṇaiḥ karṇāgraṇyaḥ samākiran // BhP_10.68.007 //

so 'paviddhaḥ kuru-śreṣṭha kurubhir yadu-nandanaḥ /
nāmṛṣyat tad acintyārbhaḥ siṃha kṣudra-mṛgair iva // BhP_10.68.008 //

visphūrjya ruciraṃ cāpaṃ sarvān vivyādha sāyakaiḥ /
karṇādīn ṣaḍ rathān vīras tāvadbhir yugapat pṛthak // BhP_10.68.009 //

caturbhiś caturo vāhān ekaikena ca sārathīn /
rathinaś ca maheṣvāsāṃs tasya tat te 'bhyapūjayan // BhP_10.68.010 //

taṃ tu te virathaṃ cakruś catvāraś caturo hayān /
ekas tu sārathiṃ jaghne cicchedaṇyaḥ śarāsanam // BhP_10.68.011 //

taṃ baddhvā virathī-kṛtya kṛcchreṇa kuravo yudhi /
kumāraṃ svasya kanyāṃ ca sva-puraṃ jayino 'viśan // BhP_10.68.012 //

tac chrutvā nāradoktena rājan sañjāta-manyavaḥ /
kurūn praty udyamaṃ cakrur ugrasena-pracoditāḥ // BhP_10.68.013 //

sāntvayitvā tu tān rāmaḥ sannaddhān vṛṣṇi-puṅgavān /
naicchat kurūṇāṃ vṛṣṇīnāṃ kaliṃ kali-malāpahaḥ // BhP_10.68.014 //

jagāma hāstina-puraṃ rathenāditya-varcasā /
brāhmaṇaiḥ kula-vṛddhaiś ca vṛtaś candra iva grahaiḥ // BhP_10.68.015 //

gatvā gajāhvayaṃ rāmo bāhyopavanam āsthitaḥ /
uddhavaṃ preṣayām āsa dhṛtarāṣṭraṃ bubhutsayā // BhP_10.68.016 //

so 'bhivandyāmbikā-putraṃ bhīṣmaṃ droṇaṃ ca bāhlikam /
duryodhanaṃ ca vidhi-vad rāmam āgataṃ abravīt // BhP_10.68.017 //

te 'ti-prītās tam ākarṇya prāptaṃ rāmaṃ suhṛt-tamam /
tam arcayitvābhiyayuḥ sarve maṅgala-pāṇayaḥ // BhP_10.68.018 //

taṃ saṅgamya yathā-nyāyaṃ gām arghyaṃ ca nyavedayan /
teṣāṃ ye tat-prabhāva-jñāḥ praṇemuḥ śirasā balam // BhP_10.68.019 //

bandhūn kuśalinaḥ śrutvā pṛṣṭvā śivam anāmayam /
parasparam atho rāmo babhāṣe 'viklavaṃ vacaḥ // BhP_10.68.020 //

ugrasenaḥ kṣiteśeśo yad va ājñāpayat prabhuḥ /
tad avyagra-dhiyaḥ śrutvā kurudhvam avilambitam // BhP_10.68.021 //

yad yūyaṃ bahavas tv ekaṃ jitvādharmeṇa dhārmikam /
abadhnītātha tan mṛṣye bandhūnām aikya-kāmyayā // BhP_10.68.022 //

vīrya-śaurya-balonnaddham ātma-śakti-samaṃ vacaḥ /
kuravo baladevasya niśamyocuḥ prakopitāḥ // BhP_10.68.023 //

aho mahac citram idaṃ kāla-gatyā duratyayā /
ārurukṣaty upānad vai śiro mukuṭa-sevitam // BhP_10.68.024 //

ete yaunena sambaddhāḥ saha-śayyāsanāśanāḥ /
vṛṣṇayas tulyatāṃ nītā asmad-datta-nṛpāsanāḥ // BhP_10.68.025 //

cāmara-vyajane śaṅkham ātapatraṃ ca pāṇḍuram /
kirīṭam āsanaṃ śayyāṃ bhuñjate 'smad-upekṣayā // BhP_10.68.026 //

alaṃ yadūnāṃ naradeva-lāñchanair dātuḥ pratīpaiḥ phaṇinām ivāmṛtam /
ye 'smat-prasādopacitā hi yādavā ājñāpayanty adya gata-trapā bata // BhP_10.68.027 //

katham indro 'pi kurubhir bhīṣma-droṇārjunādibhiḥ /
adattam avarundhīta siṃha-grastam ivoraṇaḥ // BhP_10.68.028 //

BhP_10.68.029/0 śrī-bādarāyaṇir uvāca

janma-bandhu-śrīyonnaddha- madās te bharatarṣabha /
āśrāvya rāmaṃ durvācyam asabhyāḥ puram āviśan // BhP_10.68.029 //

dṛṣṭvā kurūnāṃ dauḥśīlyaṃ śrutvāvācyāni cācyutaḥ /
avocat kopa-saṃrabdho duṣprekṣyaḥ prahasan muhuḥ // BhP_10.68.030 //

nūnaṃ nānā-madonnaddhāḥ śāntiṃ necchanty asādhavaḥ /
teṣāṃ hi praśamo daṇḍaḥ paśūnāṃ laguḍo yathā // BhP_10.68.031 //

aho yadūn su-saṃrabdhān kṛṣṇaṃ ca kupitaṃ śanaiḥ /
sāntvayitvāham eteṣāṃ śamam icchann ihāgataḥ // BhP_10.68.032 //

ta ime manda-matayaḥ kalahābhiratāḥ khalāḥ /
taṃ mām avajñāya muhur durbhāṣān mānino 'bruvan // BhP_10.68.033 //

nograsenaḥ kila vibhur bhoja-vṛṣṇy-andhakeśvaraḥ /
śakrādayo loka-pālā yasyādeśānuvartinaḥ // BhP_10.68.034 //

sudharmākramyate yena pārijāto 'marāṅghripaḥ /
ānīya bhujyate so 'sau na kilādhyāsanārhaṇaḥ // BhP_10.68.035 //

yasya pāda-yugaṃ sākṣāc chrīr upāste 'khileśvarī /
sa nārhati kila śrīśo naradeva-paricchadān // BhP_10.68.036 //

yasyāṅghri-paṅkaja-rajo 'khila-loka-pālair $ mauly-uttamair dhṛtam upāsita-tīrtha-tīrtham &amp;

brahmā bhavo 'ham api yasya kalāḥ kalāyāḥ % śrīś codvahema ciram asya nṛpāsanaṃ kva // BhP_10.68.037* //

bhuñjate kurubhir dattaṃ bhū-khaṇḍaṃ vṛṣṇayaḥ kila /
upānahaḥ kila vayaṃ svayaṃ tu kuravaḥ śiraḥ // BhP_10.68.038 //

aho aiśvarya-mattānāṃ mattānām iva māninām /
asambaddhā giṛo rukṣāḥ kaḥ sahetānuśāsītā // BhP_10.68.039 //

adya niṣkauravaṃ pṛthvīṃ kariṣyāmīty amarṣitaḥ /
gṛhītvā halam uttasthau dahann iva jagat-trayam // BhP_10.68.040 //

lāṅgalāgreṇa nagaram udvidārya gajāhvayam /
vicakarṣa sa gaṅgāyāṃ prahariṣyann amarṣitaḥ // BhP_10.68.041 //

jala-yānam ivāghūrṇaṃ gaṅgāyāṃ nagaraṃ patat /
ākṛṣyamāṇam ālokya kauravāḥ jāta-sambhramāḥ // BhP_10.68.042 //

tam eva śaraṇaṃ jagmuḥ sa-kuṭumbā jijīviṣavaḥ /
sa-lakṣmaṇaṃ puras-kṛtya sāmbaṃ prāñjalayaḥ prabhum // BhP_10.68.043 //

rāma rāmākhilādhāra prabhāvaṃ na vidāma te /
mūḍhānāṃ naḥ ku-buddhīnāṃ kṣantum arhasy atikramam // BhP_10.68.044 //

sthity-utpatty-apyayānāṃ tvam eko hetur nirāśrayaḥ /
lokān krīḍanakān īśa krīḍatas te vadanti hi // BhP_10.68.045 //

tvam eva mūrdhnīdam ananta līlayā bhū-maṇḍalaṃ bibharṣi sahasra-mūrdhan /
ante ca yaḥ svātma-niruddha-viśvaḥ śeṣe 'dvitīyaḥ pariśiṣyamāṇaḥ // BhP_10.68.046 //

kopas te 'khila-śikṣārthaṃ na dveṣān na ca matsarāt /
bibhrato bhagavan sattvaṃ sthiti-pālana-tatparaḥ // BhP_10.68.047 //

namas te sarva-bhūtātman sarva-śakti-dharāvyaya /
viśva-karman namas te 'stu tvāṃ vayaṃ śaraṇaṃ gatāḥ // BhP_10.68.048 //

BhP_10.68.049/0 śrī-śuka uvāca

evaṃ prapannaiḥ saṃvignair vepamānāyanair balaḥ /
prasāditaḥ su-prasanno mā bhaiṣṭety abhayaṃ dadau // BhP_10.68.049 //

duryodhanaḥ pāribarhaṃ kuñjarān ṣaṣṭi-hāyanān /
dadau ca dvādaśa-śatāny ayutāni turaṅgamān // BhP_10.68.050 //

rathānāṃ ṣaṭ-sahasrāṇi raukmāṇāṃ sūrya-varcasām /
dāsīnāṃ niṣka-kaṇṭhīnāṃ sahasraṃ duhitṛ-vatsalaḥ // BhP_10.68.051 //

pratigṛhya tu tat sarvaṃ bhagavān sātvatarṣabhaḥ /
sa-sutaḥ sa-snuṣaḥ prāyāt suhṛdbhir abhinanditaḥ // BhP_10.68.052 //

tataḥ praviṣṭaḥ sva-puraṃ halāyudhaḥ $ sametya bandhūn anurakta-cetasaḥ &amp;

śaśaṃsa sarvaṃ yadu-puṅgavānāṃ % madhye sabhāyāṃ kuruṣu sva-ceṣṭitam // BhP_10.68.053* //

adyāpi ca puraṃ hy etat sūcayad rāma-vikramam /
samunnataṃ dakṣiṇato gaṅgāyām anudṛśyate // BhP_10.68.054 //

BhP_10.69.001/0 śrī-śuka uvāca

narakaṃ nihataṃ śrutvā tathodvāhaṃ ca yoṣitām /
kṛṣṇenaikena bahvīnāṃ tad-didṛkṣuḥ sma nāradaḥ // BhP_10.69.001 //

citraṃ bataitad ekena vapuṣā yugapat pṛthak /
gṛheṣu dvy-aṣṭa-sāhasraṃ striya eka udāvahat // BhP_10.69.002 //

ity utsuko dvāravatīṃ devarṣir draṣṭum āgamat /
puṣpitopavanārāma- dvijāli-kula-nāditām // BhP_10.69.003 //

utphullendīvarāmbhoja- kahlāra-kumudotpalaiḥ /
churiteṣu saraḥsūccaiḥ kūjitāṃ haṃsa-sārasaiḥ // BhP_10.69.004 //

prāsāda-lakṣair navabhir juṣṭāṃ sphāṭika-rājataiḥ /
mahā-marakata-prakhyaiḥ svarṇa-ratna-paricchadaiḥ // BhP_10.69.005 //

vibhakta-rathyā-patha-catvarāpaṇaiḥ śālā-sabhābhī rucirāṃ surālayaiḥ /
saṃsikta-mārgāṅgana-vīthi-dehalīṃ patat-patāka-dhvaja-vāritātapām // BhP_10.69.006 //

tasyām antaḥ-puraṃ śrīmad arcitaṃ sarva-dhiṣṇya-paiḥ /
hareḥ sva-kauśalaṃ yatra tvaṣṭrā kārtsnyena darśitam // BhP_10.69.007 //

tatra ṣoḍaśabhiḥ sadma- sahasraiḥ samalaṅkṛtam /
viveśaikatomaṃ śaureḥ patnīnāṃ bhavanaṃ mahat // BhP_10.69.008 //

viṣṭabdhaṃ vidruma-stambhair vaidūrya-phalakottamaiḥ /
indranīla-mayaiḥ kuḍyair jagatyā cāhata-tviṣā // BhP_10.69.009 //

vitānair nirmitais tvaṣṭrā muktā-dāma-vilambibhiḥ /
dāntair āsana-paryaṅkair maṇy-uttama-pariṣkṛtaiḥ // BhP_10.69.010 //

dāsībhir niṣka-kaṇṭhībhiḥ su-vāsobhir alaṅkṛtam /
pumbhiḥ sa-kañcukoṣṇīṣa su-vastra-maṇi-kuṇḍalaiḥ // BhP_10.69.011 //

ratna-pradīpa-nikara-dyutibhir nirasta- dhvāntaṃ vicitra-valabhīṣu śikhaṇḍino 'ṅga /
nṛtyanti yatra vihitāguru-dhūpam akṣair niryāntam īkṣya ghana-buddhaya unnadantaḥ // BhP_10.69.012 //

tasmin samāna-guṇa-rūpa-vayaḥ-su-veṣa- $ dāsī-sahasra-yutayānusavaṃ gṛhiṇyā &amp;

vipro dadarśa camara-vyajanena rukma- % daṇḍena sātvata-patiṃ parivījayantyā // BhP_10.69.013* //

taṃ sannirīkṣya bhagavān sahasotthita-śrī- $ paryaṅkataḥ sakala-dharma-bhṛtāṃ variṣṭhaḥ &

taṃ sannirīkṣya bhagavān sahasotthita-śrī- $ paryaṅkataḥ sakala-dharma-bhṛtāṃ variṣṭhaḥ &

ānamya pāda-yugalaṃ śirasā kirīṭa- % juṣṭena sāñjalir avīviśad āsane sve // BhP_10.69.014* //

tasyāvanijya caraṇau tad-apaḥ sva-mūrdhnā $ bibhraj jagad-gurutamo 'pi satāṃ patir hi &

tasyāvanijya caraṇau tad-apaḥ sva-mūrdhnā $ bibhraj jagad-gurutamo 'pi satāṃ patir hi &

brahmaṇya-deva iti yad guṇa-nāma yuktaṃ % tasyaiva yac-caraṇa-śaucam aśeṣa-tīrtham // BhP_10.69.015* //

sampūjya deva-ṛṣi-varyam ṛṣiḥ purāṇo $ nārāyaṇo nara-sakho vidhinoditena &

sampūjya deva-ṛṣi-varyam ṛṣiḥ purāṇo $ nārāyaṇo nara-sakho vidhinoditena &

vāṇyābhibhāṣya mitayāmṛta-miṣṭayā taṃ % prāha prabho bhagavate karavāma he kim // BhP_10.69.016* //

BhP_10.69.017/0 śrī-nārada uvāca naivādbhutaṃ tvayi vibho 'khila-loka-nāthe $ maitrī janeṣu sakaleṣu damaḥ khalānām &
naivādbhutaṃ tvayi vibho 'khila-loka-nāthe $ maitrī janeṣu sakaleṣu damaḥ khalānām &
niḥśreyasāya hi jagat-sthiti-rakṣaṇābhyāṃ % svairāvatāra urugāya vidāma suṣṭhu // BhP_10.69.017* //
dṛṣṭaṃ tavāṅghri-yugalaṃ janatāpavargaṃ $ brahmādibhir hṛdi vicintyam agādha-bodhaiḥ &
dṛṣṭaṃ tavāṅghri-yugalaṃ janatāpavargaṃ $ brahmādibhir hṛdi vicintyam agādha-bodhaiḥ &
saṃsāra-kūpa-patitottaraṇāvalambaṃ % dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt // BhP_10.69.018* //

tato 'nyad āviśad gehaṃ kṛṣṇa-patnyāḥ sa nāradaḥ /
yogeśvareśvarasyāṅga yoga-māyā-vivitsayā // BhP_10.69.019 //

dīvyantam akṣais tatrāpi priyayā coddhavena ca /
pūjitaḥ parayā bhaktyā pratyutthānāsanādibhiḥ // BhP_10.69.020 //

pṛṣṭaś cāviduṣevāsau kadāyāto bhavān iti /
kriyate kiṃ nu pūrṇānām apūrṇair asmad-ādibhiḥ // BhP_10.69.021 //

athāpi brūhi no brahman janmaitac chobhanaṃ kuru /
sa tu vismita utthāya tūṣṇīm anyad agād gṛham // BhP_10.69.022 //

tatrāpy acaṣṭa govindaṃ lālayantaṃ sutān śiśūn /
tato 'nyasmin gṛhe 'paśyan majjanāya kṛtodyamam // BhP_10.69.023 //

juhvantaṃ ca vitānāgnīn yajantaṃ pañcabhir makhaiḥ /
bhojayantaṃ dvijān kvāpi bhuñjānam avaśeṣitam // BhP_10.69.024 //

kvāpi sandhyām upāsīnaṃ japantaṃ brahma vāg-yatam /
ekatra cāsi-carmābhyāṃ carantam asi-vartmasu // BhP_10.69.025 //

aśvair gajai rathaiḥ kvāpi vicarantaṃ gadāgrajam /
kvacic chayānaṃ paryaṅke stūyamānaṃ ca vandibhiḥ // BhP_10.69.026 //

mantrayantaṃ ca kasmiṃścin mantribhiś coddhavādibhiḥ /
jala-krīḍā-rataṃ kvāpi vāramukhyābalāvṛtam // BhP_10.69.027 //

kutracid dvija-mukhyebhyo dadataṃ gāḥ sv-alaṅkṛtāḥ /
itihāsa-purāṇāni śṛṇvantaṃ maṅgalāni ca // BhP_10.69.028 //

hasantaṃ hāsa-kathayā kadācit priyayā gṛhe /
kvāpi dharmaṃ sevamānam artha-kāmau ca kutracit // BhP_10.69.029 //

dhyāyantam ekam āsīnaṃ puruṣaṃ prakṛteḥ param /
śuśrūṣantaṃ gurūn kvāpi kāmair bhogaiḥ saparyayā // BhP_10.69.030 //

kurvantaṃ vigrahaṃ kaiścit sandhiṃ cānyatra keśavam /
kutrāpi saha rāmeṇa cintayantaṃ satāṃ śivam // BhP_10.69.031 //

putrāṇāṃ duhitṝṇāṃ ca kāle vidhy-upayāpanam /
dārair varais tat-sadṛśaiḥ kalpayantaṃ vibhūtibhiḥ // BhP_10.69.032 //

prasthāpanopanayanair apatyānāṃ mahotsavān /
vīkṣya yogeśvareśasya yeṣāṃ lokā visismire // BhP_10.69.033 //

yajantaṃ sakalān devān kvāpi kratubhir ūrjitaiḥ /
pūrtayantaṃ kvacid dharmaṃ kūrpārāma-maṭhādibhiḥ // BhP_10.69.034 //

carantaṃ mṛgayāṃ kvāpi hayam āruhya saindhavam /
ghnantaṃ tatra paśūn medhyān parītaṃ yadu-puṅgavaiḥ // BhP_10.69.035 //

avyakta-lingaṃ prakṛtiṣv antaḥ-pura-gṛhādiṣu /
kvacic carantaṃ yogeśaṃ tat-tad-bhāva-bubhutsayā // BhP_10.69.036 //

athovāca hṛṣīkeśaṃ nāradaḥ prahasann iva /
yoga-māyodayaṃ vīkṣya mānuṣīm īyuṣo gatim // BhP_10.69.037 //

vidāma yoga-māyās te durdarśā api māyinām /
yogeśvarātman nirbhātā bhavat-pāda-niṣevayā // BhP_10.69.038 //

anujānīhi māṃ deva lokāṃs te yaśasāplutān /
paryaṭāmi tavodgāyan līlā bhuvana-pāvanīḥ // BhP_10.69.039 //

BhP_10.69.040/0 śrī-bhagavān uvāca

brahman dhannasya vaktāhaṃ kartā tad-anumoditā /
tac chikṣayan lokam imam āsthitaḥ putra mā khidaḥ // BhP_10.69.040 //

BhP_10.69.041/0 śrī-śuka uvāca

ity ācarantaṃ sad-dharmān pāvanān gṛha-medhinām /
tam eva sarva-geheṣu santam ekaṃ dadarśa ha // BhP_10.69.041 //

kṛṣṇasyānanta-vīryasya yoga-māyā-mahodayam /
muhur dṛṣṭvā ṛṣir abhūd vismito jāta-kautukaḥ // BhP_10.69.042 //

ity artha-kāma-dharmeṣu kṛṣṇena śraddhitātmanā /
samyak sabhājitaḥ prītas tam evānusmaran yayau // BhP_10.69.043 //

evaṃ manuṣya-padavīm anuvartamāno nārāyaṇo 'khila-bhavāya gṛhīta-śaktiḥ /
reme 'ṇga ṣoḍaśa-sahasra-varāṅganānāṃ sa-vrīḍa-sauhṛda-nirīkṣaṇa-hāsa-juṣṭaḥ // BhP_10.69.044 //

yānīha viśva-vilayodbhava-vṛtti-hetuḥ $ karmāṇy ananya-viṣayāṇi harīś cakāra &amp;

yas tv aṅga gāyati śṛṇoty anumodate vā % bhaktir bhaved bhagavati hy apavarga-mārge // BhP_10.69.045* //

BhP_10.70.001/0 śrī-śuka uvāca

athoṣasy upavṛttāyāṃ kukkuṭān kūjato 'śapan /
gṛhīta-kaṇṭhyaḥ patibhir mādhavyo virahāturāḥ // BhP_10.70.001 //

vayāṃsy aroruvan kṛṣṇaṃ bodhayantīva vandinaḥ /
gāyatsv aliṣv anidrāṇi mandāra-vana-vāyubhiḥ // BhP_10.70.002 //

muhūrtaṃ taṃ tu vaidarbhī nāmṛṣyad ati-śobhanam /
parirambhaṇa-viśleṣāt priya-bāhv-antaraṃ gatā // BhP_10.70.003 //

brāhme muhūrta utthāya vāry upaspṛśya mādhavaḥ /
dadhyau prasanna-karaṇa ātmānaṃ tamasaḥ param // BhP_10.70.004 //

ekaṃ svayaṃ-jyotir ananyam avyayaṃ sva-saṃsthayā nitya-nirasta-kalmaṣam /
brahmākhyam asyodbhava-nāśa-hetubhiḥ sva-śaktibhir lakṣita-bhāva-nirvṛtim // BhP_10.70.005 //

athāpluto 'mbhasy amale yathā-vidhi $ kriyā-kalāpaṃ paridhāya vāsasī &amp;

cakāra sandhyopagamādi sattamo % hutānalo brahma jajāpa vāg-yataḥ // BhP_10.70.006* //

upasthāyārkam udyantaṃ tarpayitvātmanaḥ kalāḥ /
devān ṛṣīn pitṝn vṛddhān viprān abhyarcya cātmavān // BhP_10.70.007 //

dhenūnāṃ rukma-śṛṅgīnāṃ sādhvīnāṃ mauktika-srajām /
payasvinīnāṃ gṛṣṭīnāṃ sa-vatsānāṃ su-vāsasām // BhP_10.70.008 //

dadau rūpya-khurāgrāṇāṃ kṣaumājina-tilaiḥ saha /
alaṅkṛtebhyo viprebhyo badvaṃ badvaṃ dine dine // BhP_10.70.009 //

go-vipra-devatā-vṛddha- gurūn bhūtāni sarvaśaḥ /
namaskṛtyātma-sambhūtīr maṅgalāni samaspṛśat // BhP_10.70.010 //

ātmānaṃ bhūṣayām āsa nara-loka-vibhūṣaṇam /
vāsobhir bhūṣaṇaiḥ svīyair divya-srag-anulepanaiḥ // BhP_10.70.011 //

avekṣyājyaṃ tathādarśaṃ go-vṛṣa-dvija-devatāḥ /
kāmāṃś ca sarva-varṇānāṃ paurāntaḥ-pura-cāriṇām /
pradāpya prakṛtīḥ kāmaiḥ pratoṣya pratyanandata // BhP_10.70.012 //

saṃvibhajyāgrato viprān srak-tāmbūlānulepanaiḥ /
suhṛdaḥ prakṛtīr dārān upāyuṅkta tataḥ svayam // BhP_10.70.013 //

tāvat sūta upānīya syandanaṃ paramādbhutam /
sugrīvādyair hayair yuktaṃ praṇamyāvasthito 'grataḥ // BhP_10.70.014 //

gṛhītvā pāṇinā pāṇī sārathes tam athāruhat /
sātyaky-uddhava-saṃyuktaḥ pūrvādrim iva bhāskaraḥ // BhP_10.70.015 //

īkṣito 'ntaḥ-pura-strīṇāṃ sa-vrīḍa-prema-vīkṣitaiḥ /
kṛcchrād visṛṣṭo niragāj jāta-hāso haran manaḥ // BhP_10.70.016 //

sudharmākhyāṃ sabhāṃ sarvair vṛṣṇibhiḥ parivāritaḥ /
prāviśad yan-niviṣṭānāṃ na santy aṅga ṣaḍ ūrmayaḥ // BhP_10.70.017 //

tatropavistaḥ paramāsane vibhur babhau sva-bhāsā kakubho 'vabhāsayan /
vṛto nṛ-siṃhair yadubhir yadūttamo yathoḍu-rājo divi tārakā-gaṇaiḥ // BhP_10.70.018 //

tatropamantriṇo rājan nānā-hāsya-rasair vibhum /
upatasthur naṭācāryā nartakyas tāṇḍavaiḥ pṛthak // BhP_10.70.019 //

mṛdaṅga-vīṇā-muraja- veṇu-tāla-dara-svanaiḥ /
nanṛtur jagus tuṣṭuvuś ca sūta-māgadha-vandinaḥ // BhP_10.70.020 //

tatrāhur brāhmaṇāḥ kecid āsīnā brahma-vādinaḥ /
pūrveṣāṃ puṇya-yaśasāṃ rājñāṃ cākathayan kathāḥ // BhP_10.70.021 //

tatraikaḥ puruṣo rājann āgato 'pūrva-darśanaḥ /
vijñāpito bhagavate pratīhāraiḥ praveśitaḥ // BhP_10.70.022 //

sa namaskṛtya kṛṣṇāya pareśāya kṛtāñjaliḥ /
rājñām āvedayad duḥkhaṃ jarāsandha-nirodha-jam // BhP_10.70.023 //

ye ca dig-vijaye tasya sannatiṃ na yayur nṛpāḥ /
prasahya ruddhās tenāsann ayute dve girivraje // BhP_10.70.024 //

BhP_10.70.025/0 rājāna ūcuḥ

kṛṣṇa kṛṣṇāprameyātman prapanna-bhaya-bhañjana /
vayaṃ tvāṃ śaraṇaṃ yāmo bhava-bhītāḥ pṛthag-dhiyaḥ // BhP_10.70.025 //

loko vikarma-nirataḥ kuśale pramattaḥ $ karmaṇy ayaṃ tvad-udite bhavad-arcane sve &amp;

yas tāvad asya balavān iha jīvitāśāṃ % sadyaś chinatty animiṣāya namo 'stu tasmai // BhP_10.70.026* //

loke bhavāñ jagad-inaḥ kalayāvatīrṇaḥ $ sad-rakṣaṇāya khala-nigrahaṇāya cānyaḥ &

loke bhavāñ jagad-inaḥ kalayāvatīrṇaḥ $ sad-rakṣaṇāya khala-nigrahaṇāya cānyaḥ &

kaścit tvadīyam atiyāti nideśam īśa % kiṃ vā janaḥ sva-kṛtam ṛcchati tan na vidmaḥ // BhP_10.70.027* //

svapnāyitaṃ nṛpa-sukhaṃ para-tantram īśa $ śaśvad-bhayena mṛtakena dhuraṃ vahāmaḥ &

svapnāyitaṃ nṛpa-sukhaṃ para-tantram īśa $ śaśvad-bhayena mṛtakena dhuraṃ vahāmaḥ &

hitvā tad ātmani sukhaṃ tvad-anīha-labhyaṃ % kliśyāmahe 'ti-kṛpaṇās tava māyayeha // BhP_10.70.028* //

tan no bhavān praṇata-śoka-harāṅghri-yugmo $ baddhān viyuṅkṣva magadhāhvaya-karma-pāśāt &

tan no bhavān praṇata-śoka-harāṅghri-yugmo $ baddhān viyuṅkṣva magadhāhvaya-karma-pāśāt &

yo bhū-bhujo 'yuta-mataṅgaja-vīryam eko % bibhrad rurodha bhavane mṛga-rāḍ ivāvīḥ // BhP_10.70.029* //

yo vai tvayā dvi-nava-kṛtva udātta-cakra $ bhagno mṛdhe khalu bhavantam ananta-vīryam &

yo vai tvayā dvi-nava-kṛtva udātta-cakra $ bhagno mṛdhe khalu bhavantam ananta-vīryam &

jitvā nṛ-loka-nirataṃ sakṛd ūḍha-darpo % yuṣmat-prajā rujati no 'jita tad vidhehi // BhP_10.70.030* //

BhP_10.70.031/0 dūta uvāca

iti māgadha-saṃruddhā bhavad-darśana-kaṅkṣiṇaḥ /
prapannāḥ pāda-mūlaṃ te dīnānāṃ śaṃ vidhīyatām // BhP_10.70.031 //

BhP_10.70.032/0 śrī-śuka uvāca

rāja-dūte bruvaty evaṃ devarṣiḥ parama-dyutiḥ /
bibhrat piṅga-jaṭā-bhāraṃ prādurāsīd yathā raviḥ // BhP_10.70.032 //

taṃ dṛṣṭvā bhagavān kṛṣṇaḥ sarva-lokeśvareśvaraḥ /
vavanda utthitaḥ śīrṣṇā sa-sabhyaḥ sānugo mudā // BhP_10.70.033 //

sabhājayitvā vidhi-vat kṛtāsana-parigraham /
babhāṣe sunṛtair vākyaiḥ śraddhayā tarpayan munim // BhP_10.70.034 //

api svid adya lokānāṃ trayāṇām akuto-bhayam /
nanu bhūyān bhagavato lokān paryaṭato guṇaḥ // BhP_10.70.035 //

na hi te 'viditaṃ kiñcil lokeṣv īśvara-kartṛṣu /
atha pṛcchāmahe yuṣmān pāṇḍavānāṃ cikīrṣitam // BhP_10.70.036 //

BhP_10.70.037/0 śrī-nārada uvāca

dṛṣṭā māyā te bahuśo duratyayā māyā vibho viśva-sṛjaś ca māyinaḥ /
bhūteṣu bhūmaṃś carataḥ sva-śaktibhir vahner iva cchanna-ruco na me 'dbhutam // BhP_10.70.037 //

tavehitaṃ ko 'rhati sādhu vedituṃ sva-māyayedaṃ sṛjato niyacchataḥ /
yad vidyamānātmatayāvabhāsate tasmai namas te sva-vilakṣaṇātmane // BhP_10.70.038 //

jīvasya yaḥ saṃsarato vimokṣaṇaṃ na jānato 'nartha-vahāc charīrataḥ /
līlāvatāraiḥ sva-yaśaḥ pradīpakaṃ prājvālayat tvā tam ahaṃ prapadye // BhP_10.70.039 //

athāpy āśrāvaye brahma nara-loka-viḍambanam /
rājñaḥ paitṛ-ṣvasreyasya bhaktasya ca cikīrṣitam // BhP_10.70.040 //

yakṣyati tvāṃ makhendreṇa rājasūyena pāṇḍavaḥ /
pārameṣṭhya-kāmo nṛpatis tad bhavān anumodatām // BhP_10.70.041 //

tasmin deva kratu-vare bhavantaṃ vai surādayaḥ /
didṛkṣavaḥ sameṣyanti rājānaś ca yaśasvinaḥ // BhP_10.70.042 //

śravaṇāt kīrtanād dhyānāt pūyante 'nte-vasāyinaḥ /
tava brahma-mayasyeśa kim utekṣābhimarśinaḥ // BhP_10.70.043 //

yasyāmalaṃ divi yaśaḥ prathitaṃ rasāyāṃ $ bhūmau ca te bhuvana-maṅgala dig-vitānam &amp;

mandākinīti divi bhogavatīti cādho % gaṅgeti ceha caraṇāmbu punāti viśvam // BhP_10.70.044* //

BhP_10.70.045/0 śrī-śuka uvāca

tatra teṣv ātma-pakṣeṣv a- gṛṇatsu vijigīṣayā /
vācaḥ peśaiḥ smayan bhṛtyam uddhavaṃ prāha keśavaḥ // BhP_10.70.045 //

BhP_10.70.046/0 śrī-bhagavān uvāca

tvaṃ hi naḥ paramaṃ cakṣuḥ suhṛn mantrārtha-tattva-vit /
athātra brūhy anuṣṭheyaṃ śraddadhmaḥ karavāma tat // BhP_10.70.046 //

ity upāmantrito bhartrā sarva-jñenāpi mugdha-vat /
nideśaṃ śirasādhāya uddhavaḥ pratyabhāṣata // BhP_10.70.047 //

BhP_10.71.001/0 śrī-śuka uvāca

ity udīritam ākarṇya devaṛṣer uddhavo 'bravīt /
sabhyānāṃ matam ājñāya kṛṣṇasya ca mahā-matiḥ // BhP_10.71.001 //

BhP_10.71.002/0 śrī-uddhava uvāca

yad uktam ṛṣinā deva sācivyaṃ yakṣyatas tvayā /
kāryaṃ paitṛ-ṣvasreyasya rakṣā ca śaraṇaiṣiṇām // BhP_10.71.002 //

yaṣṭavyam rājasūyena dik-cakra-jayinā vibho /
ato jarā-suta-jaya ubhayārtho mato mama // BhP_10.71.003 //

asmākaṃ ca mahān artho hy etenaiva bhaviṣyati /
yaśaś ca tava govinda rājño baddhān vimuñcataḥ // BhP_10.71.004 //

sa vai durviṣaho rājā nāgāyuta-samo bale /
balinām api cānyeṣāṃ bhīmaṃ sama-balaṃ vinā // BhP_10.71.005 //

dvai-rathe sa tu jetavyo mā śatākṣauhiṇī-yutaḥ /
brāhmaṇyo 'bhyarthito viprair na pratyākhyāti karhicit // BhP_10.71.006 //

brahma-veṣa-dharo gatvā taṃ bhikṣeta vṛkodaraḥ /
haniṣyati na sandeho dvai-rathe tava sannidhau // BhP_10.71.007 //

nimittaṃ param īśasya viśva-sarga-nirodhayoḥ /
hiraṇyagarbhaḥ śarvaś ca kālasyārūpiṇas tava // BhP_10.71.008 //

gāyanti te viśada-karma gṛheṣu devyo $ rājñāṃ sva-śatru-vadham ātma-vimokṣaṇaṃ ca &amp;

gopyaś ca kuñjara-pater janakātmajāyāḥ % pitroś ca labdha-śaraṇā munayo vayaṃ ca // BhP_10.71.009* //

jarāsandha-vadhaḥ kṛṣṇa bhūry-arthāyopakalpate /
prāyaḥ pāka-vipākena tava cābhimataḥ kratuḥ // BhP_10.71.010 //

BhP_10.71.011/0 śrī-śuka uvāca

ity uddhava-vaco rājan sarvato-bhadram acyutam /
devarṣir yadu-vṛddhāś ca kṛṣṇaś ca pratyapūjayan // BhP_10.71.011 //

athādiśat prayāṇāya bhagavān devakī-sutaḥ /
bhṛtyān dāruka-jaitrādīn anujñāpya gurūn vibhuḥ // BhP_10.71.012 //

nirgamayyāvarodhān svān sa-sutān sa-paricchadān /
saṅkarṣaṇam anujñāpya yadu-rājaṃ ca śatru-han /
sūtopanītaṃ sva-ratham āruhad garuḍa-dhvajam // BhP_10.71.013 //

tato ratha-dvipa-bhaṭa-sādi-nāyakaiḥ $ karālayā parivṛta ātma-senayā &amp;

mṛdaṅga-bhery-ānaka-śaṅkha-gomukhaiḥ % praghoṣa-ghoṣita-kakubho nirakramat // BhP_10.71.014* //

nṛ-vāji-kāñcana-śibikābhir acyutaṃ sahātmajāḥ patim anu su-vratā yayuḥ /
varāmbarābharaṇa-vilepana-srajaḥ su-saṃvṛtā nṛbhir asi-carma-pāṇibhiḥ // BhP_10.71.015 //

naroṣṭra-go-mahiṣa-kharāśvatary-anaḥ $ kareṇubhiḥ parijana-vāra-yoṣitaḥ &amp;

sv-alaṅkṛtāḥ kaṭa-kuṭi-kambalāmbarādy- % upaskarā yayur adhiyujya sarvataḥ // BhP_10.71.016* //

balaṃ bṛhad-dhvaja-paṭa-chatra-cāmarair $ varāyudhābharaṇa-kirīṭa-varmabhiḥ &

balaṃ bṛhad-dhvaja-paṭa-chatra-cāmarair $ varāyudhābharaṇa-kirīṭa-varmabhiḥ &

divāṃśubhis tumula-ravaṃ babhau raver % yathārṇavaḥ kṣubhita-timiṅgilormibhiḥ // BhP_10.71.017* //

atho munir yadu-patinā sabhājitaḥ praṇamya taṃ hṛdi vidadhad vihāyasā /
niśamya tad-vyavasitam āhṛtārhaṇo mukunda-sandaraśana-nirvṛtendriyaḥ // BhP_10.71.018 //

rāja-dūtam uvācedaṃ bhagavān prīṇayan girā /
mā bhaiṣṭa dūta bhadraṃ vo ghātayiṣyāmi māgadham // BhP_10.71.019 //

ity uktaḥ prasthito dūto yathā-vad avadan nṛpān /
te 'pi sandarśanaṃ śaureḥ pratyaikṣan yan mumukṣavaḥ // BhP_10.71.020 //

ānarta-sauvīra-marūṃs tīrtvā vinaśanaṃ hariḥ /
girīn nadīr atīyāya pura-grāma-vrajākarān // BhP_10.71.021 //

tato dṛṣadvatīṃ tīrtvā mukundo 'tha sarasvatīm /
pañcālān atha matsyāṃś ca śakra-prastham athāgamat // BhP_10.71.022 //

tam upāgatam ākarṇya prīto durdarśanaṃ nṛnām /
ajāta-śatrur niragāt sopadhyāyaḥ suhṛd-vṛtaḥ // BhP_10.71.023 //

gīta-vāditra-ghoṣeṇa brahma-ghoṣeṇa bhūyasā /
abhyayāt sa hṛṣīkeśaṃ prāṇāḥ prāṇam ivādṛtaḥ // BhP_10.71.024 //

dṛṣṭvā viklinna-hṛdayaḥ kṛṣṇaṃ snehena pāṇḍavaḥ /
cirād dṛṣṭaṃ priyatamaṃ sasvaje 'tha punaḥ punaḥ // BhP_10.71.025 //

dorbhyāṃ pariṣvajya ramāmalālayaṃ mukunda-gātraṃ nṛ-patir hatāśubhaḥ /
lebhe parāṃ nirvṛtim aśru-locano hṛṣyat-tanur vismṛta-loka-vibhramaḥ // BhP_10.71.026 //

taṃ mātuleyaṃ parirabhya nirvṛto bhīmaḥ smayan prema-jalākulendriyaḥ /
yamau kirīṭī ca suhṛttamaṃ mudā pravṛddha-bāṣpāḥ parirebhire 'cyutam // BhP_10.71.027 //

arjunena pariṣvakto yamābhyām abhivāditaḥ /
brāhmaṇebhyo namaskṛtya vṛddhebhyaś ca yathārhataḥ /
mānino mānayām āsa kuru-sṛñjaya-kaikayān // BhP_10.71.028 //

sūta-māgadha-gandharvā vandinaś copamantriṇaḥ /
mṛdaṅga-śaṅkha-paṭaha vīṇā-paṇava-gomukhaiḥ /
brāhmaṇāś cāravindākṣaṃ tuṣṭuvur nanṛtur jaguḥ // BhP_10.71.029 //

evaṃ suhṛdbhiḥ paryastaḥ puṇya-śloka-śikhāmaṇiḥ /
saṃstūyamāno bhagavān viveśālaṅkṛtaṃ puram // BhP_10.71.030 //

saṃsikta-vartma kariṇāṃ mada-gandha-toyaiś $ citra-dhvajaiḥ kanaka-toraṇa-pūrṇa-kumbhaiḥ &amp;

mṛṣṭātmabhir nava-dukūla-vibhūṣaṇa-srag- % gandhair nṛbhir yuvatibhiś ca virājamānam // BhP_10.71.031* //

uddīpta-dīpa-balibhiḥ prati-sadma jāla $ niryāta-dhūpa-ruciraṃ vilasat-patākam &

uddīpta-dīpa-balibhiḥ prati-sadma jāla $ niryāta-dhūpa-ruciraṃ vilasat-patākam &

mūrdhanya-hema-kalaśai rajatoru-śṛṅgair % juṣṭaṃ dadarśa bhavanaiḥ kuru-rāja-dhāma // BhP_10.71.032* //

prāptaṃ niśamya nara-locana-pāna-pātram $ autsukya-viślathita-keśa-dukūla-bandhāḥ &

prāptaṃ niśamya nara-locana-pāna-pātram $ autsukya-viślathita-keśa-dukūla-bandhāḥ &

sadyo visṛjya gṛha-karma patīṃś ca talpe % draṣṭuṃ yayur yuvatayaḥ sma narendra-mārge // BhP_10.71.033* //

tasmin su-saṅkula ibhāśva-ratha-dvipadbhiḥ $ kṛṣṇam sa-bhāryam upalabhya gṛhādhirūḍhāḥ &

tasmin su-saṅkula ibhāśva-ratha-dvipadbhiḥ $ kṛṣṇam sa-bhāryam upalabhya gṛhādhirūḍhāḥ &

nāryo vikīrya kusumair manasopaguhya % su-svāgataṃ vidadhur utsmaya-vīkṣitena // BhP_10.71.034* //

ūcuḥ striyaḥ pathi nirīkṣya mukunda-patnīs $ tārā yathoḍupa-sahāḥ kim akāry amūbhiḥ &

ūcuḥ striyaḥ pathi nirīkṣya mukunda-patnīs $ tārā yathoḍupa-sahāḥ kim akāry amūbhiḥ &

yac cakṣuṣāṃ puruṣa-maulir udāra-hāsa % līlāvaloka-kalayotsavam ātanoti // BhP_10.71.035* //

tatra tatropasaṅgamya paurā maṅgala-pāṇayaḥ /
cakruḥ saparyāṃ kṛṣṇāya śreṇī-mukhyā hatainasaḥ // BhP_10.71.036 //

antaḥ-pura-janaiḥ prītyā mukundaḥ phulla-locanaiḥ /
sa-sambhramair abhyupetaḥ prāviśad rāja-mandiram // BhP_10.71.037 //

pṛthā vilokya bhrātreyaṃ kṛṣṇaṃ tri-bhuvaneśvaram /
prītātmotthāya paryaṅkāt sa-snuṣā pariṣasvaje // BhP_10.71.038 //

govindaṃ gṛham ānīya deva-deveśam ādṛtaḥ /
pūjāyāṃ nāvidat kṛtyaṃ pramodopahato nṛpaḥ // BhP_10.71.039 //

pitṛ-svasur guru-strīṇāṃ kṛṣṇaś cakre 'bhivādanam /
svayaṃ ca kṛṣṇayā rājan bhaginyā cābhivanditaḥ // BhP_10.71.040 //

śvaśṛvā sañcoditā kṛṣṇā kṛṣṇa-patnīś ca sarvaśaḥ /
ānarca rukmiṇīṃ satyāṃ bhadrāṃ jāmbavatīṃ tathā // BhP_10.71.041 //

kālindīṃ mitravindāṃ ca śaibyāṃ nāgnajitīṃ satīm /
anyāś cābhyāgatā yās tu vāsaḥ-sraṅ-maṇḍanādibhiḥ // BhP_10.71.042 //

sukhaṃ nivāsayām āsa dharma-rājo janārdanam /
sa-sainyaṃ sānugāmatyaṃ sa-bhāryaṃ ca navaṃ navam // BhP_10.71.043 //

tarpayitvā khāṇḍavena vahniṃ phālguna-saṃyutaḥ /
mocayitvā mayaṃ yena rājñe divyā sabhā kṛtā // BhP_10.71.044 //

uvāsa katicin māsān rājñaḥ priya-cikīrṣayā /
viharan ratham āruhya phālgunena bhaṭair vṛtaḥ // BhP_10.71.045 //

BhP_10.72.001/0 śrī-śuka uvāca

ekadā tu sabhā-madhya āsthito munibhir vṛtaḥ /
brāhmaṇaiḥ kṣatriyair vaiśyair bhrātṛbhiś ca yudhiṣṭhiraḥ // BhP_10.72.001 //

ācāryaiḥ kula-vṛddhaiś ca jñāti-sambandhi-bāndhavaiḥ /
śṛṇvatām eva caiteṣām ābhāṣyedam uvāca ha // BhP_10.72.002 //

BhP_10.72.003/0 śrī-yudhiṣṭhira uvāca

kratu-rājena govinda rājasūyena pāvanīḥ /
yakṣye vibhūtīr bhavatas tat sampādaya naḥ prabho // BhP_10.72.003 //

tvat-pāduke avirataṃ pari ye caranti $ dhyāyanty abhadra-naśane śucayo gṛṇanti &amp;

vindanti te kamala-nābha bhavāpavargam % āśāsate yadi ta āśiṣa īśa nānye // BhP_10.72.004* //

tad deva-deva bhavataś caraṇāravinda- $ sevānubhāvam iha paśyatu loka eṣaḥ &

tad deva-deva bhavataś caraṇāravinda- $ sevānubhāvam iha paśyatu loka eṣaḥ &

ye tvāṃ bhajanti na bhajanty uta vobhayeṣāṃ % niṣṭhāṃ pradarśaya vibho kuru-sṛñjayānām // BhP_10.72.005* //

na brahmaṇaḥ sva-para-bheda-matis tava syāt $ sarvātmanaḥ sama-dṛśaḥ sva-sukhānubhūteḥ &

na brahmaṇaḥ sva-para-bheda-matis tava syāt $ sarvātmanaḥ sama-dṛśaḥ sva-sukhānubhūteḥ &

saṃsevatāṃ sura-taror iva te prasādaḥ % sevānurūpam udayo na viparyayo 'tra // BhP_10.72.006* //

BhP_10.72.007/0 śrī-bhagavān uvāca

samyag vyavasitaṃ rājan bhavatā śatru-karśana /
kalyāṇī yena te kīrtir lokān anubhaviṣyati // BhP_10.72.007 //

ṛṣīṇāṃ pitṛ-devānāṃ suhṛdām api naḥ prabho /
sarveṣām api bhūtānām īpsitaḥ kratu-rāḍ ayam // BhP_10.72.008 //

vijitya nṛpatīn sarvān kṛtvā ca jagatīṃ vaśe /
sambhṛtya sarva-sambhārān āharasva mahā-kratum // BhP_10.72.009 //

ete te bhrātaro rājaṃl loka-pālāṃśa-sambhavāḥ /
jito 'smy ātmavatā te 'haṃ durjayo yo 'kṛtātmabhiḥ // BhP_10.72.010 //

na kaścin mat-paraṃ loke tejasā yaśasā śriyā /
vibhūtibhir vābhibhaved devo 'pi kim u pārthivaḥ // BhP_10.72.011 //

BhP_10.72.012/0 śrī-śuka uvāca

niśamya bhagavad-gītaṃ prītaḥ phulla-mukhāmbujaḥ /
bhrātṝn dig-vijaye 'yuṅkta viṣṇu-tejopabṛṃhitān // BhP_10.72.012 //

sahadevaṃ dakṣiṇasyām ādiśat saha sṛñjayaiḥ /
diśi pratīcyāṃ nakulam udīcyāṃ savyasācinam /
prācyāṃ vṛkodaraṃ matsyaiḥ kekayaiḥ saha madrakaiḥ // BhP_10.72.013 //

te vijitya nṛpān vīrā ājahrur digbhya ojasā /
ajāta-śatrave bhūri draviṇaṃ nṛpa yakṣyate // BhP_10.72.014 //

śrutvājitaṃ jarāsandhaṃ nṛpater dhyāyato hariḥ /
āhopāyaṃ tam evādya uddhavo yam uvāca ha // BhP_10.72.015 //

bhīmaseno 'rjunaḥ kṛṣṇo brahma-linga-dharās trayaḥ /
jagmur girivrajaṃ tāta bṛhadratha-suto yataḥ // BhP_10.72.016 //

te gatvātithya-velāyāṃ gṛheṣu gṛha-medhinam /
brahmaṇyaṃ samayāceran rājanyā brahma-liṅginaḥ // BhP_10.72.017 //

rājan viddhy atithīn prāptān arthino dūram āgatān /
tan naḥ prayaccha bhadraṃ te yad vayaṃ kāmayāmahe // BhP_10.72.018 //

kiṃ durmarṣaṃ titikṣūṇāṃ kim akāryam asādhubhiḥ /
kiṃ na deyaṃ vadānyānāṃ kaḥ paraḥ sama-darśinām // BhP_10.72.019 //

yo 'nityena śarīreṇa satāṃ geyaṃ yaśo dhruvam /
nācinoti svayaṃ kalpaḥ sa vācyaḥ śocya eva saḥ // BhP_10.72.020 //

hariścandro rantideva uñchavṛttiḥ śibir baliḥ /
vyādhaḥ kapoto bahavo hy adhruveṇa dhruvaṃ gatāḥ // BhP_10.72.021 //

BhP_10.72.022/0 śrī-śuka uvāca

svarair ākṛtibhis tāṃs tu prakoṣṭhair jyā-hatair api /
rājanya-bandhūn vijñāya dṛṣṭa-pūrvān acintayat // BhP_10.72.022 //

rājanya-bandhavo hy ete brahma-liṅgāni bibhrati /
dadāni bhikṣitaṃ tebhya ātmānam api dustyajam // BhP_10.72.023 //

baler nu śrūyate kīrtir vitatā dikṣv akalmaṣā /
aiśvaryād bhraṃśitasyāpi vipra-vyājena viṣṇunā // BhP_10.72.024 //

śriyaṃ jihīrṣatendrasya viṣṇave dvija-rūpiṇe /
jānann api mahīm prādād vāryamāṇo 'pi daitya-rāṭ // BhP_10.72.025 //

jīvatā brāhmaṇārthāya ko nv arthaḥ kṣatra-bandhunā /
dehena patamānena nehatā vipulaṃ yaśaḥ // BhP_10.72.026 //

ity udāra-matiḥ prāha kṛṣṇārjuna-vṛkodarān /
he viprā vriyatāṃ kāmo dadāmy ātma-śiro 'pi vaḥ // BhP_10.72.027 //

BhP_10.72.028/0 śrī-bhagavān uvāca

yuddhaṃ no dehi rājendra dvandvaśo yadi manyase /
yuddhārthino vayaṃ prāptā rājanyā nānya-kāṅkṣiṇaḥ // BhP_10.72.028 //

asau vṛkodaraḥ pārthas tasya bhrātārjuno hy ayam /
anayor mātuleyaṃ māṃ kṛṣṇaṃ jānīhi te ripum // BhP_10.72.029 //

evam āvedito rājā jahāsoccaiḥ sma māgadhaḥ /
āha cāmarṣito mandā yuddhaṃ tarhi dadāmi vaḥ // BhP_10.72.030 //

na tvayā bhīruṇā yotsye yudhi viklava-tejasā /
mathurāṃ sva-purīṃ tyaktvā samudraṃ śaraṇaṃ gataḥ // BhP_10.72.031 //

ayaṃ tu vayasātulyo nāti-sattvo na me samaḥ /
arjuno na bhaved yoddhā bhīmas tulya-balo mama // BhP_10.72.032 //

ity uktvā bhīmasenāya prādāya mahatīṃ gadām /
dvitīyāṃ svayam ādāya nirjagāma purād bahiḥ // BhP_10.72.033 //

tataḥ samekhale vīrau saṃyuktāv itaretaram /
jaghnatur vajra-kalpābhyāṃ gadābhyāṃ raṇa-durmadau // BhP_10.72.034 //

maṇḍalāni vicitrāṇi savyaṃ dakṣiṇam eva ca /
caratoḥ śuśubhe yuddhaṃ naṭayor iva raṅgiṇoḥ // BhP_10.72.035 //

tataś caṭa-caṭā-śabdo vajra-niṣpesa-sannibhaḥ /
gadayoḥ kṣiptayo rājan dantayor iva dantinoḥ // BhP_10.72.036 //

te vai gade bhuja-javena nipātyamāne $ anyonyato 'ṃsa-kaṭi-pāda-karoru-jatrum &amp;

cūrṇī-babhūvatur upetya yathārka-śākhe % saṃyudhyator dviradayor iva dīpta-manvyoḥ // BhP_10.72.037* //

itthaṃ tayoḥ prahatayor gadayor nṛ-vīrau $ kruddhau sva-muṣṭibhir ayaḥ-sparaśair apiṣṭām &

itthaṃ tayoḥ prahatayor gadayor nṛ-vīrau $ kruddhau sva-muṣṭibhir ayaḥ-sparaśair apiṣṭām &

śabdas tayoḥ praharator ibhayor ivāsīn % nirghāta-vajra-paruṣas tala-tāḍanotthaḥ // BhP_10.72.038* //

tayor evaṃ praharatoḥ sama-śikṣā-balaujasoḥ /
nirviśeṣam abhūd yuddham akṣīṇa-javayor nṛpa // BhP_10.72.039 //

śatror janma-mṛtī vidvāñ jīvitaṃ ca jarā-kṛtam /
pārtham āpyāyayan svena tejasācintayad dhariḥ // BhP_10.72.040 //

sañcintyārī-vadhopāyaṃ bhīmasyāmogha-darśanaḥ /
darśayām āsa viṭapaṃ pāṭayann iva saṃjñayā // BhP_10.72.041 //

tad vijñāya mahā-sattvo bhīmaḥ praharatāṃ varaḥ /
gṛhītvā pādayoḥ śatruṃ pātayām āsa bhū-tale // BhP_10.72.042 //

ekam pādaṃ padākramya dorbhyām anyaṃ pragṛhya saḥ /
gudataḥ pāṭayām āsa śākham iva mahā-gajaḥ // BhP_10.72.043 //

eka-pādoru-vṛṣaṇa- kaṭi-pṛṣṭha-stanāṃsake /
eka-bāhv-akṣi-bhrū-karṇe śakale dadṛśuḥ prajāḥ // BhP_10.72.044 //

hāhā-kāro mahān āsīn nihate magadheśvare /
pūjayām āsatur bhīmaṃ parirabhya jayācyatau // BhP_10.72.045 //

sahadevaṃ tat-tanayaṃ bhagavān bhūta-bhāvanaḥ /
abhyaṣiñcad ameyātmā magadhānāṃ patiṃ prabhuḥ /
mocayām āsa rājanyān saṃruddhā māgadhena ye // BhP_10.72.046 //

BhP_10.73.001/0 śrī-śuka uvāca

ayute dve śatāny aṣṭau niruddhā yudhi nirjitāḥ /
te nirgatā giridroṇyāṃ malinā mala-vāsasaḥ // BhP_10.73.001 //

kṣut-kṣāmāḥ śuṣka-vadanāḥ saṃrodha-parikarśitāḥ /
dadṛśus te ghana-śyāmaṃ pīta-kauśeya-vāsasam // BhP_10.73.002 //

śrīvatsāṅkaṃ catur-bāhuṃ padma-garbhāruṇekṣaṇam /
cāru-prasanna-vadanaṃ sphuran-makara-kuṇḍalam // BhP_10.73.003 //

padma-hastaṃ gadā-śaṅkha rathāṅgair upalakṣitam /
kirīṭa-hāra-kaṭaka- kaṭi-sūtrāṅgadāñcitam // BhP_10.73.004 //

bhrājad-vara-maṇi-grīvaṃ nivītaṃ vana-mālayā /
pibanta iva cakṣurbhyāṃ lihanta iva jihvayā // BhP_10.73.005 //

jighranta iva nāsābhyāṃ rambhanta iva bāhubhiḥ /
praṇemur hata-pāpmāno mūrdhabhiḥ pādayor hareḥ // BhP_10.73.006 //

kṛṣṇa-sandarśanāhlāda dhvasta-saṃrodhana-klamāḥ /
praśaśaṃsur hṛṣīkeśaṃ gīrbhiḥ prāñjalayo nṛpāḥ // BhP_10.73.007 //

BhP_10.73.008/0 rājāna ūcuḥ

namas te deva-deveśa prapannārti-harāvyaya /
prapannān pāhi naḥ kṛṣṇa nirviṇṇān ghora-saṃsṛteḥ // BhP_10.73.008 //

nainaṃ nāthānusūyāmo māgadhaṃ madhusūdana /
anugraho yad bhavato rājñāṃ rājya-cyutir vibho // BhP_10.73.009 //

rājyaiśvarya-madonnaddho na śreyo vindate nṛpaḥ /
tvan-māyā-mohito 'nityā manyate sampado 'calāḥ // BhP_10.73.010 //

mṛga-tṛṣṇāṃ yathā bālā manyanta udakāśayam /
evaṃ vaikārikīṃ māyām ayuktā vastu cakṣate // BhP_10.73.011 //

vayaṃ purā śrī-mada-naṣṭa-dṛṣṭayo jigīṣayāsyā itaretara-spṛdhaḥ /
ghnantaḥ prajāḥ svā ati-nirghṛṇāḥ prabho mṛtyuṃ puras tvāvigaṇayya durmadāḥ // BhP_10.73.012 //

ta eva kṛṣṇādya gabhīra-raṃhasā durante-vīryeṇa vicālitāḥ śriyaḥ /
kālena tanvā bhavato 'nukampayā vinaṣṭa-darpāś caraṇau smarāma te // BhP_10.73.013 //

atho na rājyam mṛga-tṛṣṇi-rūpitaṃ dehena śaśvat patatā rujāṃ bhuvā /
upāsitavyaṃ spṛhayāmahe vibho kriyā-phalaṃ pretya ca karṇa-rocanam // BhP_10.73.014 //

taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ /
smṛtir yathā na viramed api saṃsaratām iha // BhP_10.73.015 //

kṛṣṇāya vāsudevāya haraye paramātmane /
praṇata-kleśa-nāśāya govindāya namo namaḥ // BhP_10.73.016 //

BhP_10.73.017/0 śrī-śuka uvāca

saṃstūyamāno bhagavān rājabhir mukta-bandhanaiḥ /
tān āha karuṇas tāta śaraṇyaḥ ślakṣṇayā girā // BhP_10.73.017 //

BhP_10.73.018/0 śrī-bhagavān uvāca

adya prabhṛti vo bhūpā mayy ātmany akhileśvare /
su-dṛḍhā jāyate bhaktir bāḍham āśaṃsitaṃ tathā // BhP_10.73.018 //

diṣṭyā vyavasitaṃ bhūpā bhavanta ṛta-bhāṣiṇaḥ /
śrīy-aiśvarya-madonnāhaṃ paśya unmādakaṃ nṛṇām // BhP_10.73.019 //

haihayo nahuṣo veṇo rāvaṇo narako 'pare /
śrī-madād bhraṃśitāḥ sthānād deva-daitya-nareśvarāḥ // BhP_10.73.020 //

bhavanta etad vijñāya dehādy utpādyam anta-vat /
māṃ yajanto 'dhvarair yuktāḥ prajā dharmeṇa rakṣyatha // BhP_10.73.021 //

santanvantaḥ prajā-tantūn sukhaṃ duḥkhaṃ bhavābhavau /
prāptaṃ prāptaṃ ca sevanto mac-cittā vicariṣyatha // BhP_10.73.022 //

udāsīnāś ca dehādāv ātmārāmā dhṛta-vratāḥ /
mayy āveśya manaḥ samyaṅ mām ante brahma yāsyatha // BhP_10.73.023 //

BhP_10.73.024/0 śrī-śuka uvāca

ity ādiśya nṛpān kṛṣṇo bhagavān bhuvaneśvaraḥ /
teṣāṃ nyayuṅkta puruṣān striyo majjana-karmaṇi // BhP_10.73.024 //

saparyāṃ kārayām āsa sahadevena bhārata /
naradevocitair vastrair bhūṣaṇaiḥ srag-vilepanaiḥ // BhP_10.73.025 //

bhojayitvā varānnena su-snātān samalaṅkṛtān /
bhogaiś ca vividhair yuktāṃs tāmbūlādyair nṛpocitaiḥ // BhP_10.73.026 //

te pūjitā mukundena rājāno mṛṣṭa-kuṇḍalāḥ /
virejur mocitāḥ kleśāt prāvṛḍ-ante yathā grahāḥ // BhP_10.73.027 //

rathān sad-aśvān āropya maṇi-kāñcana-bhūṣitān /
prīṇayya sunṛtair vākyaiḥ sva-deśān pratyayāpayat // BhP_10.73.028 //

ta evaṃ mocitāḥ kṛcchrāt kṛṣṇena su-mahātmanā /
yayus tam eva dhyāyantaḥ kṛtāni ca jagat-pateḥ // BhP_10.73.029 //

jagaduḥ prakṛtibhyas te mahā-puruṣa-ceṣṭitam /
yathānvaśāsad bhagavāṃs tathā cakrur atandritāḥ // BhP_10.73.030 //

jarāsandhaṃ ghātayitvā bhīmasenena keśavaḥ /
pārthābhyāṃ saṃyutaḥ prāyāt sahadevena pūjitaḥ // BhP_10.73.031 //

gatvā te khāṇḍava-prasthaṃ śaṅkhān dadhmur jitārayaḥ /
harṣayantaḥ sva-suhṛdo durhṛdāṃ cāsukhāvahāḥ // BhP_10.73.032 //

tac chrutvā prīta-manasa indraprastha-nivāsinaḥ /
menire māgadhaṃ śāntaṃ rājā cāpta-manorathaḥ // BhP_10.73.033 //

abhivandyātha rājānaṃ bhīmārjuna-janārdanāḥ /
sarvam āśrāvayāṃ cakrur ātmanā yad anuṣṭhitam // BhP_10.73.034 //

niśamya dharma-rājas tat keśavenānukampitam /
ānandāśru-kalāṃ muñcan premṇā novāca kiñcana // BhP_10.73.035 //

BhP_10.74.001/0 śrī-śuka uvāca

evaṃ yudhiṣṭhiro rājā jarāsandha-vadhaṃ vibhoḥ /
kṛṣṇasya cānubhāvaṃ taṃ śrutvā prītas tam abravīt // BhP_10.74.001 //

BhP_10.74.002/0 śrī-yudhiṣṭhira uvāca

ye syus trai-lokya-guravaḥ sarve lokā maheśvarāḥ /
vahanti durlabhaṃ labdvā śirasaivānuśāsanam // BhP_10.74.002 //

sa bhavān aravindākṣo dīnānām īśa-māninām /
dhatte 'nuśāsanaṃ bhūmaṃs tad atyanta-viḍambanam // BhP_10.74.003 //

na hy ekasyādvitīyasya brahmaṇaḥ paramātmanaḥ /
karmabhir vardhate tejo hrasate ca yathā raveḥ // BhP_10.74.004 //

na vai te 'jita bhaktānāṃ mamāham iti mādhava /
tvaṃ taveti ca nānā-dhīḥ paśūnām iva vaikṛtī // BhP_10.74.005 //

BhP_10.74.006/0 śrī-śuka uvāca

ity uktvā yajñiye kāle vavre yuktān sa ṛtvijaḥ /
kṛṣṇānumoditaḥ pārtho brāhmaṇān brahma-vādinaḥ // BhP_10.74.006 //

dvaipāyano bharadvājaḥ sumantur gotamo 'sitaḥ /
vasiṣṭhaś cyavanaḥ kaṇvo maitreyaḥ kavaṣas tritaḥ // BhP_10.74.007 //

viśvāmitro vāmadevaḥ sumatir jaiminiḥ kratuḥ /
pailaḥ parāśaro gargo vaiśampāyana eva ca // BhP_10.74.008 //

atharvā kaśyapo dhaumyo rāmo bhārgava āsuriḥ /
vītihotro madhucchandā vīraseno 'kṛtavraṇaḥ // BhP_10.74.009 //

upahūtās tathā cānye droṇa-bhīṣma-kṛpādayaḥ /
dhṛtarāṣṭraḥ saha-suto viduraś ca mahā-matiḥ // BhP_10.74.010 //

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā yajña-didṛkṣavaḥ /
tatreyuḥ sarva-rājāno rājñāṃ prakṛtayo nṛpa // BhP_10.74.011 //

tatas te deva-yajanaṃ brāhmaṇāḥ svarṇa-lāṅgalaiḥ /
kṛṣṭvā tatra yathāmnāyaṃ dīkṣayāṃ cakrire nṛpam // BhP_10.74.012 //

haimāḥ kilopakaraṇā varuṇasya yathā purā /
indrādayo loka-pālā viriñci-bhava-saṃyutāḥ // BhP_10.74.013 //

sa-gaṇāḥ siddha-gandharvā vidyādhara-mahoragāḥ /
munayo yakṣa-rakṣāṃsi khaga-kinnara-cāraṇāḥ // BhP_10.74.014 //

rājānaś ca samāhūtā rāja-patnyaś ca sarvaśaḥ /
rājasūyaṃ samīyuḥ sma rājñaḥ pāṇḍu-sutasya vai /
menire kṛṣṇa-bhaktasya sūpapannam avismitāḥ // BhP_10.74.015 //

ayājayan mahā-rājaṃ yājakā deva-varcasaḥ /
rājasūyena vidhi-vat pracetasam ivāmarāḥ // BhP_10.74.016 //

sūtye 'hany avanī-pālo yājakān sadasas-patīn /
apūjayan mahā-bhāgān yathā-vat su-samāhitaḥ // BhP_10.74.017 //

sadasyāgryārhaṇārhaṃ vai vimṛśantaḥ sabhā-sadaḥ /
nādhyagacchann anaikāntyāt sahadevas tadābravīt // BhP_10.74.018 //

arhati hy acyutaḥ śraiṣṭhyaṃ bhagavān sātvatāṃ patiḥ /
eṣa vai devatāḥ sarvā deśa-kāla-dhanādayaḥ // BhP_10.74.019 //

yad-ātmakam idaṃ viśvaṃ kratavaś ca yad-ātmakāḥ /
agnir āhutayo mantrā sāṅkhyaṃ yogaś ca yat-paraḥ // BhP_10.74.020 //

eka evādvitīyo 'sāv aitad-ātmyam idaṃ jagat /
ātmanātmāśrayaḥ sabhyāḥ sṛjaty avati hanty ajaḥ // BhP_10.74.021 //

vividhānīha karmāṇi janayan yad-avekṣayā /
īhate yad ayaṃ sarvaḥ śreyo dharmādi-lakṣaṇam // BhP_10.74.022 //

tasmāt kṛṣṇāya mahate dīyatāṃ paramārhaṇam /
evaṃ cet sarva-bhūtānām ātmanaś cārhaṇaṃ bhavet // BhP_10.74.023 //

sarva-bhūtātma-bhūtāya kṛṣṇāyānanya-darśine /
deyaṃ śāntāya pūrṇāya dattasyānantyam icchatā // BhP_10.74.024 //

ity uktvā sahadevo 'bhūt tūṣṇīṃ kṛṣṇānubhāva-vit /
tac chrutvā tuṣṭuvuḥ sarve sādhu sādhv iti sattamāḥ // BhP_10.74.025 //

śrutvā dvijeritaṃ rājā jñātvā hārdaṃ sabhā-sadām /
samarhayad dhṛṣīkeśaṃ prītaḥ praṇaya-vihvalaḥ // BhP_10.74.026 //

tat-pādāv avanijyāpaḥ śirasā loka-pāvanīḥ /
sa-bhāryaḥ sānujāmātyaḥ sa-kuṭumbo vahan mudā // BhP_10.74.027 //

vāsobhiḥ pīta-kauṣeyair bhūṣaṇaiś ca mahā-dhanaiḥ /
arhayitvāśru-pūrṇākṣo nāśakat samavekṣitum // BhP_10.74.028 //

itthaṃ sabhājitaṃ vīkṣya sarve prāñjalayo janāḥ /
namo jayeti nemus taṃ nipetuḥ puṣpa-vṛṣṭayaḥ // BhP_10.74.029 //

itthaṃ niśamya damaghoṣa-sutaḥ sva-pīṭhād $ utthāya kṛṣṇa-guṇa-varṇana-jāta-manyuḥ &amp;

utkṣipya bāhum idam āha sadasy amarṣī % saṃśrāvayan bhagavate paruṣāṇy abhītaḥ // BhP_10.74.030* //

īśo duratyayaḥ kāla iti satyavatī srutiḥ /
vṛddhānām api yad buddhir bāla-vākyair vibhidyate // BhP_10.74.031 //

yūyaṃ pātra-vidāṃ śreṣṭhā mā mandhvaṃ bāla-bhāṣītam /
sadasas-patayaḥ sarve kṛṣṇo yat sammato 'rhaṇe // BhP_10.74.032 //

tapo-vidyā-vrata-dharān jñāna-vidhvasta-kalmaṣān /
paramaṛṣīn brahma-niṣṭhāṃl loka-pālaiś ca pūjitān // BhP_10.74.033 //

sadas-patīn atikramya gopālaḥ kula-pāṃsanaḥ /
yathā kākaḥ puroḍāśaṃ saparyāṃ katham arhati // BhP_10.74.034 //

varṇāśrama-kulāpetaḥ sarva-dharma-bahiṣ-kṛtaḥ /
svaira-vartī guṇair hīnaḥ saparyāṃ katham arhati // BhP_10.74.035 //

yayātinaiṣāṃ hi kulaṃ śaptaṃ sadbhir bahiṣ-kṛtam /
vṛthā-pāna-rataṃ śaśvat saparyāṃ katham arhati // BhP_10.74.036 //

brahmarṣi-sevitān deśān hitvaite 'brahma-varcasam /
samudraṃ durgam āśritya bādhante dasyavaḥ prajāḥ // BhP_10.74.037 //

evam-ādīny abhadrāṇi babhāṣe naṣṭa-maṅgalaḥ /
novāca kiñcid bhagavān yathā siṃhaḥ śivā-rutam // BhP_10.74.038 //

bhagavan-nindanaṃ śrutvā duḥsahaṃ tat sabhā-sadaḥ /
karṇau pidhāya nirjagmuḥ śapantaś cedi-paṃ ruṣā // BhP_10.74.039 //

nindāṃ bhagavataḥ śṛṇvaṃs tat-parasya janasya vā /
tato nāpaiti yaḥ so 'pi yāty adhaḥ sukṛtāc cyutaḥ // BhP_10.74.040 //

tataḥ pāṇḍu-sutāḥ kruddhā matsya-kaikaya-sṛñjayāḥ /
udāyudhāḥ samuttasthuḥ śiśupāla-jighāṃsavaḥ // BhP_10.74.041 //

tataś caidyas tv asambhrānto jagṛhe khaḍga-carmaṇī /
bhartsayan kṛṣṇa-pakṣīyān rājñaḥ sadasi bhārata // BhP_10.74.042 //

tāvad utthāya bhagavān svān nivārya svayaṃ ruṣā /
śiraḥ kṣurānta-cakreṇa jahāra patato ripoḥ // BhP_10.74.043 //

śabdaḥ kolāhalo 'thāsīc chiśupāle hate mahān /
tasyānuyāyino bhūpā dudruvur jīvitaiṣiṇaḥ // BhP_10.74.044 //

caidya-dehotthitaṃ jyotir vāsudevam upāviśat /
paśyatāṃ sarva-bhūtānām ulkeva bhuvi khāc cyutā // BhP_10.74.045 //

janma-trayānuguṇita- vaira-saṃrabdhayā dhiyā /
dhyāyaṃs tan-mayatāṃ yāto bhāvo hi bhava-kāraṇam // BhP_10.74.046 //

ṛtvigbhyaḥ sa-sadasyebhyo dakṣināṃ vipulām adāt /
sarvān sampūjya vidhi-vac cakre 'vabhṛtham eka-rāṭ // BhP_10.74.047 //

sādhayitvā kratuḥ rājñaḥ kṛṣṇo yogeśvareśvaraḥ /
uvāsa katicin māsān suhṛdbhir abhiyācitaḥ // BhP_10.74.048 //

tato 'nujñāpya rājānam anicchantam apīśvaraḥ /
yayau sa-bhāryaḥ sāmātyaḥ sva-puraṃ devakī-sutaḥ // BhP_10.74.049 //

varṇitaṃ tad upākhyānaṃ mayā te bahu-vistaram /
vaikuṇṭha-vāsinor janma vipra-śāpāt punaḥ punaḥ // BhP_10.74.050 //

rājasūyāvabhṛthyena snāto rājā yudhiṣṭhiraḥ /
brahma-kṣatra-sabhā-madhye śuśubhe sura-rāḍ iva // BhP_10.74.051 //

rājñā sabhājitāḥ sarve sura-mānava-khecarāḥ /
kṛṣṇaṃ kratuṃ ca śaṃsantaḥ sva-dhāmāni yayur mudā // BhP_10.74.052 //

duryodhanam ṛte pāpaṃ kaliṃ kuru-kulāmayam /
yo na sehe śrīyaṃ sphītāṃ dṛṣṭvā pāṇḍu-sutasya tām // BhP_10.74.053 //

ya idaṃ kīrtayed viṣṇoḥ karma caidya-vadhādikam /
rāja-mokṣaṃ vitānaṃ ca sarva-pāpaiḥ pramucyate // BhP_10.74.054 //

BhP_10.75.001/0 śrī-rājovāca

ajāta-śatros tam dṛṣṭvā rājasūya-mahodayam /
sarve mumudire brahman nṛ-devā ye samāgatāḥ // BhP_10.75.001 //

duryodhanaṃ varjayitvā rājānaḥ sarṣayaḥ surāḥ /
iti śrutaṃ no bhagavaṃs tatra kāraṇam ucyatām // BhP_10.75.002 //

BhP_10.75.003/0 śrī-bādarāyaṇir uvāca

pitāmahasya te yajñe rājasūye mahātmanaḥ /
bāndhavāḥ paricaryāyāṃ tasyāsan prema-bandhanāḥ // BhP_10.75.003 //

bhīmo mahānasādhyakṣo dhanādhyakṣaḥ suyodhanaḥ /
sahadevas tu pūjāyāṃ nakulo dravya-sādhane // BhP_10.75.004 //

guru-śuśrūṣaṇe jiṣṇuḥ kṛṣṇaḥ pādāvanejane /
pariveṣaṇe drupada-jā karṇo dāne mahā-manāḥ // BhP_10.75.005 //

yuyudhāno vikarṇaś ca hārdikyo vidurādayaḥ /
bāhlīka-putrā bhūry-ādyā ye ca santardanādayaḥ // BhP_10.75.006 //

nirūpitā mahā-yajñe nānā-karmasu te tadā /
pravartante sma rājendra rājñaḥ priya-cikīrṣavaḥ // BhP_10.75.007 //

ṛtvik-sadasya-bahu-vitsu suhṛttameṣu $ sv-iṣṭeṣu sūnṛta-samarhaṇa-dakṣiṇābhiḥ &amp;

caidye ca sātvata-pateś caraṇaṃ praviṣṭe % cakrus tatas tv avabhṛtha-snapanaṃ dyu-nadyām // BhP_10.75.008* //

mṛdaṅga-śaṅkha-paṇava- dhundhury-ānaka-gomukhāḥ /
vāditrāṇi vicitrāṇi nedur āvabhṛthotsave // BhP_10.75.009 //

nārtakyo nanṛtur hṛṣṭā gāyakā yūthaśo jaguḥ /
vīṇā-veṇu-talonnādas teṣāṃ sa divam aspṛśat // BhP_10.75.010 //

citra-dhvaja-patākāgrair ibhendra-syandanārvabhiḥ /
sv-alaṅkṛtair bhaṭair bhūpā niryayū rukma-mālinaḥ // BhP_10.75.011 //

yadu-sṛñjaya-kāmboja- kuru-kekaya-kośalāḥ /
kampayanto bhuvaṃ sainyair yayamāna-puraḥ-sarāḥ // BhP_10.75.012 //

sadasyartvig-dvija-śreṣṭhā brahma-ghoṣeṇa bhūyasā /
devarṣi-pitṛ-gandharvās tuṣṭuvuḥ puṣpa-varṣiṇaḥ // BhP_10.75.013 //

sv-alaṇkṛtā narā nāryo gandha-srag-bhūṣaṇāmbaraiḥ /
vilimpantyo 'bhisiñcantyo vijahrur vividhai rasaiḥ // BhP_10.75.014 //

taila-gorasa-gandhoda- haridrā-sāndra-kuṅkumaiḥ /
pumbhir liptāḥ pralimpantyo vijahrur vāra-yoṣitaḥ // BhP_10.75.015 //

guptā nṛbhir niragamann upalabdhum etad $ devyo yathā divi vimāna-varair nṛ-devyo &amp;

tā mātuleya-sakhibhiḥ pariṣicyamānāḥ % sa-vrīḍa-hāsa-vikasad-vadanā virejuḥ // BhP_10.75.016* //

tā devarān uta sakhīn siṣicur dṛtībhiḥ $ klinnāmbarā vivṛta-gātra-kucoru-madhyāḥ &

tā devarān uta sakhīn siṣicur dṛtībhiḥ $ klinnāmbarā vivṛta-gātra-kucoru-madhyāḥ &

autsukya-mukta-kavarāc cyavamāna-mālyāḥ % kṣobhaṃ dadhur mala-dhiyāṃ rucirair vihāraiḥ // BhP_10.75.017* //

sa samrāḍ ratham āruḍhaḥ sad-aśvaṃ rukma-mālinam /
vyarocata sva-patnībhiḥ kriyābhiḥ kratu-rāḍ iva // BhP_10.75.018 //

patnī-samyājāvabhṛthyaiś caritvā te tam ṛtvijaḥ /
ācāntaṃ snāpayāṃ cakrur gaṅgāyāṃ saha kṛṣṇayā // BhP_10.75.019 //

deva-dundubhayo nedur nara-dundubhibhiḥ samam /
mumucuḥ puṣpa-varṣāṇi devarṣi-pitṛ-mānavāḥ // BhP_10.75.020 //

sasnus tatra tataḥ sarve varṇāśrama-yutā narāḥ /
mahā-pātaky api yataḥ sadyo mucyeta kilbiṣāt // BhP_10.75.021 //

atha rājāhate kṣaume paridhāya sv-alaṅkṛtaḥ /
ṛtvik-sadasya-viprādīn ānarcābharaṇāmbaraiḥ // BhP_10.75.022 //

bandhūñ jñātīn nṛpān mitra- suhṛdo 'nyāṃś ca sarvaśaḥ /
abhīkṣnaṃ pūjayām āsa nārāyaṇa-paro nṛpaḥ // BhP_10.75.023 //

sarve janāḥ sura-ruco maṇi-kuṇḍala-srag- $ uṣṇīṣa-kañcuka-dukūla-mahārghya-hārāḥ &amp;

nāryaś ca kuṇḍala-yugālaka-vṛnda-juṣṭa- % vaktra-śriyaḥ kanaka-mekhalayā virejuḥ // BhP_10.75.024* //

athartvijo mahā-śīlāḥ sadasyā brahma-vādinaḥ /
brahma-kṣatriya-viṭ-śudrā- rājāno ye samāgatāḥ // BhP_10.75.025 //

devarṣi-pitṛ-bhūtāni loka-pālāḥ sahānugāḥ /
pūjitās tam anujñāpya sva-dhāmāni yayur nṛpa // BhP_10.75.026 //

hari-dāsasya rājarṣe rājasūya-mahodayam /
naivātṛpyan praśaṃsantaḥ piban martyo 'mṛtaṃ yathā // BhP_10.75.027 //

tato yudhiṣṭhiro rājā suhṛt-sambandhi-bāndhavān /
premṇā nivārayām āsa kṛṣṇaṃ ca tyāga-kātaraḥ // BhP_10.75.028 //

bhagavān api tatrāṅga nyāvātsīt tat-priyaṃ-karaḥ /
prasthāpya yadu-vīrāṃś ca sāmbādīṃś ca kuśasthalīm // BhP_10.75.029 //

itthaṃ rājā dharma-suto manoratha-mahārṇavam /
su-dustaraṃ samuttīrya kṛṣṇenāsīd gata-jvaraḥ // BhP_10.75.030 //

ekadāntaḥ-pure tasya vīkṣya duryodhanaḥ śriyam /
atapyad rājasūyasya mahitvaṃ cācyutātmanaḥ // BhP_10.75.031 //

yasmiṃs narendra-ditijendra-surendra-lakṣmīr $ nānā vibhānti kila viśva-sṛjopakḷptāḥ &amp;

tābhiḥ patīn drupada-rāja-sutopatasthe % yasyāṃ viṣakta-hṛdayaḥ kuru-rāḍ atapyat // BhP_10.75.032* //

yasmin tadā madhu-pater mahiṣī-sahasraṃ $ śroṇī-bhareṇa śanakaiḥ kvaṇad-aṅghri-śobham &

yasmin tadā madhu-pater mahiṣī-sahasraṃ $ śroṇī-bhareṇa śanakaiḥ kvaṇad-aṅghri-śobham &

madhye su-cāru kuca-kuṅkuma-śoṇa-hāraṃ % śrīman-mukhaṃ pracala-kuṇḍala-kuntalāḍhyam // BhP_10.75.033* //

sabhāyāṃ maya-kḷptāyāṃ kvāpi dharma-suto 'dhirāṭ /
vṛto 'nugair bandhubhiś ca kṛṣṇenāpi sva-cakṣuṣā // BhP_10.75.034 //

āsīnaḥ kāñcane sākṣād āsane maghavān iva /
pārameṣṭhya-śrīyā juṣṭaḥ stūyamānaś ca vandibhiḥ // BhP_10.75.035 //

tatra duryodhano mānī parīto bhrātṛbhir nṛpa /
kirīṭa-mālī nyaviśad asi-hastaḥ kṣipan ruṣā // BhP_10.75.036 //

sthale 'bhyagṛhṇād vastrāntaṃ jalaṃ matvā sthale 'patat /
jale ca sthala-vad bhrāntyā maya-māyā-vimohitaḥ // BhP_10.75.037 //

jahāsa bhīmas taṃ dṛṣṭvā striyo nṛpatayo pare /
nivāryamāṇā apy aṅga rājñā kṛṣṇānumoditāḥ // BhP_10.75.038 //

sa vrīḍito 'vag-vadano ruṣā jvalan niṣkramya tūṣṇīṃ prayayau gajāhvayam /
hā-heti śabdaḥ su-mahān abhūt satām ajāta-śatrur vimanā ivābhavat /
babhūva tūṣṇīṃ bhagavān bhuvo bharaṃ samujjihīrṣur bhramati sma yad-dṛśā // BhP_10.75.039 //

etat te 'bhihitaṃ rājan yat pṛṣṭo 'ham iha tvayā /
suyodhanasya daurātmyaṃ rājasūye mahā-kratau // BhP_10.75.040 //

BhP_10.76.001/0 śrī-śuka uvāca

athānyad api kṛṣṇasya śṛṇu karmādbhutaṃ nṛpa /
krīḍā-nara-śarīrasya yathā saubha-patir hataḥ // BhP_10.76.001 //

śiśupāla-sakhaḥ śālvo rukmiṇy-udvāha āgataḥ /
yadubhir nirjitaḥ saṅkhye jarāsandhādayas tathā // BhP_10.76.002 //

śālvaḥ pratijñām akaroc chṛṇvatāṃ sarva-bhūbhujām /
ayādavāṃ kṣmāṃ kariṣye pauruṣaṃ mama paśyata // BhP_10.76.003 //

iti mūḍhaḥ pratijñāya devaṃ paśu-patiṃ prabhum /
ārādhayām āsa nṛpaḥ pāṃśu-muṣṭiṃ sakṛd grasan // BhP_10.76.004 //

saṃvatsarānte bhagavān āśu-toṣa umā-patiḥ /
vareṇa cchandayām āsa śālvaṃ śaraṇam āgatam // BhP_10.76.005 //

devāsura-manuṣyāṇāṃ gandharvoraga-rakṣasām /
abhedyaṃ kāma-gaṃ vavre sa yānaṃ vṛṣṇi-bhīṣaṇam // BhP_10.76.006 //

tatheti giriśādiṣṭo mayaḥ para-puraṃ-jayaḥ /
puraṃ nirmāya śālvāya prādāt saubham ayas-mayam // BhP_10.76.007 //

sa labdhvā kāma-gaṃ yānaṃ tamo-dhāma durāsadam /
yayas dvāravatīṃ śālvo vairaṃ vṛṣṇi-kṛtaṃ smaran // BhP_10.76.008 //

nirudhya senayā śālvo mahatyā bharatarṣabha /
purīṃ babhañjopavanān udyānāni ca sarvaśaḥ // BhP_10.76.009 //

sa-gopurāṇi dvārāṇi prāsādāṭṭāla-tolikāḥ /
vihārān sa vimānāgryān nipetuḥ śastra-vṛṣṭayaḥ // BhP_10.76.010 //

śilā-drumāś cāśanayaḥ sarpā āsāra-śarkarāḥ /
pracaṇḍaś cakravāto 'bhūd rajasācchāditā diśaḥ // BhP_10.76.011 //

ity ardyamānā saubhena kṛṣṇasya nagarī bhṛśam /
nābhyapadyata śaṃ rājaṃs tri-pureṇa yathā mahī // BhP_10.76.012 //

pradyumno bhagavān vīkṣya bādhyamānā nijāḥ prajāḥ /
ma bhaiṣṭety abhyadhād vīro rathārūḍho mahā-yaśāḥ // BhP_10.76.013 //

sātyakiś cārudeṣṇaś ca sāmbo 'krūraḥ sahānujaḥ /
hārdikyo bhānuvindaś ca gadaś ca śuka-sāraṇau // BhP_10.76.014 //

apare ca maheṣv-āsā ratha-yūthapa-yūthapāḥ /
niryayur daṃśitā guptā rathebhāśva-padātibhiḥ // BhP_10.76.015 //

tataḥ pravavṛte yuddhaṃ śālvānāṃ yadubhiḥ saha /
yathāsurāṇāṃ vibudhais tumulaṃ loma-harṣaṇam // BhP_10.76.016 //

tāś ca saubha-pater māyā divyāstrai rukmiṇī-sutaḥ /
kṣaṇena nāśayām āsa naiśaṃ tama ivoṣṇa-guḥ // BhP_10.76.017 //

vivyādha pañca-viṃśatyā svarṇa-puṅkhair ayo-mukhaiḥ /
śālvasya dhvajinī-pālaṃ śaraiḥ sannata-parvabhiḥ // BhP_10.76.018 //

śatenātāḍayac chālvam ekaikenāsya sainikān /
daśabhir daśabhir netṝn vāhanāni tribhis tribhiḥ // BhP_10.76.019 //

tad adbhutaṃ mahat karma pradyumnasya mahātmanaḥ /
dṛṣṭvā taṃ pūjayām āsuḥ sarve sva-para-sainikāḥ // BhP_10.76.020 //

bahu-rūpaika-rūpaṃ tad dṛśyate na ca dṛśyate /
māyā-mayaṃ maya-kṛtaṃ durvibhāvyaṃ parair abhūt // BhP_10.76.021 //

kvacid bhūmau kvacid vyomni giri-mūrdhni jale kvacit /
alāta-cakra-vad bhrāmyat saubhaṃ tad duravasthitam // BhP_10.76.022 //

yatra yatropalakṣyeta sa-saubhaḥ saha-sainikaḥ /
śālvas tatas tato 'muñcañ charān sātvata-yūthapāḥ // BhP_10.76.023 //

śarair agny-arka-saṃsparśair āśī-viṣa-durāsadaiḥ /
pīḍyamāna-purānīkaḥ śālvo 'muhyat pareritaiḥ // BhP_10.76.024 //

śālvānīkapa-śastraughair vṛṣṇi-vīrā bhṛśārditāḥ /
na tatyajū raṇaṃ svaṃ svaṃ loka-dvaya-jigīṣavaḥ // BhP_10.76.025 //

śālvāmātyo dyumān nāma pradyumnaṃ prak prapīḍitaḥ /
āsādya gadayā maurvyā vyāhatya vyanadad balī // BhP_10.76.026 //

pradyumnaṃ gadayā sīrṇa- vakṣaḥ-sthalam ariṃ-damam /
apovāha raṇāt sūto dharma-vid dārukātmajaḥ // BhP_10.76.027 //

labdha-samjño muhūrtena kārṣṇiḥ sārathim abravīt /
aho asādhv idaṃ sūta yad raṇān me 'pasarpaṇam // BhP_10.76.028 //

na yadūnāṃ kule jātaḥ śrūyate raṇa-vicyutaḥ /
vinā mat klība-cittena sūtena prāpta-kilbiṣāt // BhP_10.76.029 //

kiṃ nu vakṣye 'bhisaṅgamya pitarau rāma-keśavau /
yuddhāt samyag apakrāntaḥ pṛṣṭas tatrātmanaḥ kṣamam // BhP_10.76.030 //

vyaktaṃ me kathayiṣyanti hasantyo bhrātṛ-jāmayaḥ /
klaibyaṃ kathaṃ kathaṃ vīra tavānyaiḥ kathyatāṃ mṛdhe // BhP_10.76.031 //

BhP_10.76.032/0 sārathir uvāca

dharmaṃ vijānatāyuṣman kṛtam etan mayā vibho /
sūtaḥ kṛcchra-gataṃ rakṣed rathinaṃ sārathiṃ rathī // BhP_10.76.032 //

etad viditvā tu bhavān mayāpovāhito raṇāt /
upasṛṣṭaḥ pareṇeti mūrcchito gadayā hataḥ // BhP_10.76.033 //

BhP_10.77.001/0 śrī-śuka uvāca

sa upaspṛśya salilaṃ daṃśito dhṛta-kārmukaḥ /
naya māṃ dyumataḥ pārśvaṃ vīrasyety āha sārathim // BhP_10.77.001 //

vidhamantaṃ sva-sainyāni dyumantaṃ rukmiṇī-sutaḥ /
pratihatya pratyavidhyān nārācair aṣṭabhiḥ smayan // BhP_10.77.002 //

caturbhiś caturo vāhān sūtam ekena cāhanat /
dvābhyaṃ dhanuś ca ketuṃ ca śareṇānyena vai śiraḥ // BhP_10.77.003 //

gada-sātyaki-sāmbādyā jaghnuḥ saubha-pater balam /
petuḥ samudre saubheyāḥ sarve sañchinna-kandharāḥ // BhP_10.77.004 //

evaṃ yadūnāṃ śālvānāṃ nighnatām itaretaram /
yuddhaṃ tri-nava-rātraṃ tad abhūt tumulam ulbaṇam // BhP_10.77.005 //

indraprasthaṃ gataḥ kṛṣṇa āhūto dharma-sūnunā /
rājasūye 'tha nivṛtte śiśupāle ca saṃsthite // BhP_10.77.006 //

kuru-vṛddhān anujñāpya munīṃś ca sa-sutāṃ pṛthām /
nimittāny ati-ghorāṇi paśyan dvāravatīṃ yayau // BhP_10.77.007 //

āha cāham ihāyāta ārya-miśrābhisaṅgataḥ /
rājanyāś caidya-pakṣīyā nūnaṃ hanyuḥ purīṃ mama // BhP_10.77.008 //

vīkṣya tat kadanaṃ svānāṃ nirūpya pura-rakṣaṇam /
saubhaṃ ca śālva-rājaṃ ca dārukaṃ prāha keśavaḥ // BhP_10.77.009 //

rathaṃ prāpaya me sūta śālvasyāntikam āśu vai /
sambhramas te na kartavyo māyāvī saubha-rāḍ ayam // BhP_10.77.010 //

ity uktaś codayām āsa ratham āsthāya dārukaḥ /
viśantaṃ dadṛśuḥ sarve sve pare cāruṇānujam // BhP_10.77.011 //

śālvaś ca kṛṣṇam ālokya hata-prāya-baleśvaraḥ /
prāharat kṛṣṇa-sūtaya śaktiṃ bhīma-ravāṃ mṛdhe // BhP_10.77.012 //

tām āpatantīṃ nabhasi maholkām iva raṃhasā /
bhāsayantīṃ diśaḥ śauriḥ sāyakaiḥ śatadhācchinat // BhP_10.77.013 //

taṃ ca ṣoḍaśabhir viddhvā bānaiḥ saubhaṃ ca khe bhramat /
avidhyac chara-sandohaiḥ khaṃ sūrya iva raśmibhiḥ // BhP_10.77.014 //

śālvaḥ śaures tu doḥ savyaṃ sa-śārṅgaṃ śārṅga-dhanvanaḥ /
bibheda nyapatad dhastāc chārṅgam āsīt tad adbhutam // BhP_10.77.015 //

hāhā-kāro mahān āsīd bhūtānāṃ tatra paśyatām /
ninadya saubha-rāḍ uccair idam āha janārdanam // BhP_10.77.016 //

yat tvayā mūḍha naḥ sakhyur bhrātur bhāryā hṛtekṣatām /
pramattaḥ sa sabhā-madhye tvayā vyāpāditaḥ sakhā // BhP_10.77.017 //

taṃ tvādya niśitair bāṇair aparājita-māninam /
nayāmy apunar-āvṛttiṃ yadi tiṣṭher mamāgrataḥ // BhP_10.77.018 //

BhP_10.77.019/0 śrī-bhagavān uvāca

vṛthā tvaṃ katthase manda na paśyasy antike 'ntakam /
paurusaṃ darśayanti sma śūrā na bahu-bhāṣiṇaḥ // BhP_10.77.019 //

ity uktvā bhagavāñ chālvaṃ gadayā bhīma-vegayā /
tatāḍa jatrau saṃrabdhaḥ sa cakampe vamann asṛk // BhP_10.77.020 //

gadāyāṃ sannivṛttāyāṃ śālvas tv antaradhīyata /
tato muhūrta āgatya puruṣaḥ śirasācyutam /
devakyā prahito 'smīti natvā prāha vaco rudan // BhP_10.77.021 //

kṛṣṇa kṛṣṇa mahā-bāho pitā te pitṛ-vatsala /
baddhvāpanītaḥ śālvena saunikena yathā paśuḥ // BhP_10.77.022 //

niśamya vipriyaṃ kṛṣṇo mānusīṃ prakṛtiṃ gataḥ /
vimanasko ghṛṇī snehād babhāṣe prākṛto yathā // BhP_10.77.023 //

kathaṃ rāmam asambhrāntaṃ jitvājeyaṃ surāsuraiḥ /
śālvenālpīyasā nītaḥ pitā me balavān vidhiḥ // BhP_10.77.024 //

iti bruvāṇe govinde saubha-rāṭ pratyupasthitaḥ /
vasudevam ivānīya kṛṣṇaṃ cedam uvāca saḥ // BhP_10.77.025 //

eṣa te janitā tāto yad-artham iha jīvasi /
vadhiṣye vīkṣatas te 'mum īśaś cet pāhi bāliśa // BhP_10.77.026 //

evaṃ nirbhartsya māyāvī khaḍgenānakadundubheḥ /
utkṛtya śira ādāya kha-sthaṃ saubhaṃ samāviśat // BhP_10.77.027 //

tato muhūrtaṃ prakṛtāv upaplutaḥ sva-bodha āste sva-janānuṣaṅgataḥ /
mahānubhāvas tad abudhyad āsurīṃ māyāṃ sa śālva-prasṛtāṃ mayoditām // BhP_10.77.028 //

na tatra dūtaṃ na pituḥ kalevaraṃ prabuddha ājau samapaśyad acyutaḥ /
svāpnaṃ yathā cāmbara-cāriṇaṃ ripuṃ saubha-stham ālokya nihantum udyataḥ // BhP_10.77.029 //

evaṃ vadanti rājarṣe ṛṣayaḥ ke ca nānvitāḥ /
yat sva-vāco virudhyeta nūnaṃ te na smaranty uta // BhP_10.77.030 //

kva śoka-mohau sneho vā bhayaṃ vā ye 'jña-sambhavāḥ /
kva cākhaṇḍita-vijñāna- jñānaiśvaryas tv akhaṇḍitaḥ // BhP_10.77.031 //

yat-pāda-sevorjitayātma-vidyayā hinvanty anādyātma-viparyaya-graham /
labhanta ātmīyam anantam aiśvaraṃ kuto nu mohaḥ paramasya sad-gateḥ // BhP_10.77.032 //

taṃ śastra-pūgaiḥ praharantam ojasā $ śālvaṃ śaraiḥ śaurir amogha-vikramaḥ &amp;

viddhvācchinad varma dhanuḥ śiro-maṇiṃ % saubhaṃ ca śatror gadayā ruroja ha // BhP_10.77.033* //

tat kṛṣṇa-hasteritayā vicūrṇitaṃ papāta toye gadayā sahasradhā /
visṛjya tad bhū-talam āsthito gadām udyamya śālvo 'cyutam abhyagād drutam // BhP_10.77.034 //

ādhāvataḥ sa-gadaṃ tasya bāhuṃ bhallena chittvātha rathāṅgam adbhutam /
vadhāya śālvasya layārka-sannibhaṃ bibhrad babhau sārka ivodayācalaḥ // BhP_10.77.035 //

jahāra tenaiva śiraḥ sa-kuṇḍalaṃ kirīṭa-yuktaṃ puru-māyino hariḥ /
vajreṇa vṛtrasya yathā purandaro babhūva hāheti vacas tadā nṛṇām // BhP_10.77.036 //

tasmin nipatite pāpe saubhe ca gadayā hate /
nedur dundubhayo rājan divi deva-gaṇeritāḥ /
sakhīnām apacitiṃ kurvan dantavakro ruṣābhyagāt // BhP_10.77.037 //

BhP_10.78.001/0 śrī-śuka uvāca

śiśupālasya śālvasya pauṇḍrakasyāpi durmatiḥ /
para-loka-gatānāṃ ca kurvan pārokṣya-sauhṛdam // BhP_10.78.001 //

ekaḥ padātiḥ saṅkruddho gadā-pāṇiḥ prakampayan /
padbhyām imāṃ mahā-rāja mahā-sattvo vyadṛśyata // BhP_10.78.002 //

taṃ tathāyāntam ālokya gadām ādāya satvaraḥ /
avaplutya rathāt kṛṣṇaḥ sindhuṃ veleva pratyadhāt // BhP_10.78.003 //

gadām udyamya kārūṣo mukundaṃ prāha durmadaḥ /
diṣṭyā diṣṭyā bhavān adya mama dṛṣṭi-pathaṃ gataḥ // BhP_10.78.004 //

tvaṃ mātuleyo naḥ kṛṣṇa mitra-dhruṅ māṃ jighāṃsasi /
atas tvāṃ gadayā manda haniṣye vajra-kalpayā // BhP_10.78.005 //

tarhy ānṛṇyam upaimy ajña mitrāṇāṃ mitra-vatsalaḥ /
bandhu-rūpam ariṃ hatvā vyādhiṃ deha-caraṃ yathā // BhP_10.78.006 //

evaṃ rūkṣais tudan vākyaiḥ kṛṣṇaṃ totrair iva dvipam /
gadayātāḍayan mūrdhni siṃha-vad vyanadac ca saḥ // BhP_10.78.007 //

gadayābhihato 'py ājau na cacāla yadūdvahaḥ /
kṛṣṇo 'pi tam ahan gurvyā kaumodakyā stanāntare // BhP_10.78.008 //

gadā-nirbhinna-hṛdaya udvaman rudhiraṃ mukhāt /
prasārya keśa-bāhv-aṅghrīn dharaṇyāṃ nyapatad vyasuḥ // BhP_10.78.009 //

tataḥ sūkṣmataraṃ jyotiḥ kṛṣṇam āviśad adbhutam /
paśyatāṃ sarva-bhūtānāṃ yathā caidya-vadhe nṛpa // BhP_10.78.010 //

vidūrathas tu tad-bhrātā bhrātṛ-śoka-pariplutaḥ /
āgacchad asi-carmābhyām ucchvasaṃs taj-jighāṃsayā // BhP_10.78.011 //

tasya cāpatataḥ kṛṣṇaś cakreṇa kṣura-neminā /
śiro jahāra rājendra sa-kirīṭaṃ sa-kuṇḍalam // BhP_10.78.012 //

evaṃ saubhaṃ ca śālvaṃ ca dantavakraṃ sahānujam /
hatvā durviṣahān anyair īḍitaḥ sura-mānavaiḥ // BhP_10.78.013 //

munibhiḥ siddha-gandharvair vidyādhara-mahoragaiḥ /
apsarobhiḥ pitṛ-gaṇair yakṣaiḥ kinnara-cāraṇaiḥ // BhP_10.78.014 //

upagīyamāna-vijayaḥ kusumair abhivarṣitaḥ /
vṛtaś ca vṛṣṇi-pravarair viveśālaṅkṛtāṃ purīm // BhP_10.78.015 //

evaṃ yogeśvaraḥ kṛṣṇo bhagavān jagad-īśvaraḥ /
īyate paśu-dṛṣṭīnāṃ nirjito jayatīti saḥ // BhP_10.78.016 //

śrutvā yuddhodyamaṃ rāmaḥ kurūṇāṃ saha pāṇḍavaiḥ /
tīrthābhiṣeka-vyājena madhya-sthaḥ prayayau kila // BhP_10.78.017 //

snātvā prabhāse santarpya devarṣi-pitṛ-mānavān /
sarasvatīṃ prati-srotaṃ yayau brāhmaṇa-saṃvṛtaḥ // BhP_10.78.018 //

pṛthūdakaṃ bindu-saras tritakūpaṃ sudarśanam /
viśālaṃ brahma-tīrthaṃ ca cakraṃ prācīṃ sarasvatīm // BhP_10.78.019 //

yamunām anu yāny eva gaṅgām anu ca bhārata /
jagāma naimiṣaṃ yatra ṛṣayaḥ satram āsate // BhP_10.78.020 //

tam āgatam abhipretya munayo dīrgha-satriṇaḥ /
abhinandya yathā-nyāyaṃ praṇamyotthāya cārcayan // BhP_10.78.021 //

so 'rcitaḥ sa-parīvāraḥ kṛtāsana-parigrahaḥ /
romaharṣaṇam āsīnaṃ maharṣeḥ śiṣyam aikṣata // BhP_10.78.022 //

apratyutthāyinaṃ sūtam akṛta-prahvaṇāñjalim /
adhyāsīnaṃ ca tān viprāṃś cukopodvīkṣya mādhavaḥ // BhP_10.78.023 //

yasmād asāv imān viprān adhyāste pratiloma-jaḥ /
dharma-pālāṃs tathaivāsmān vadham arhati durmatiḥ // BhP_10.78.024 //

ṛṣer bhagavato bhūtvā śiṣyo 'dhītya bahūni ca /
setihāsa-purāṇāni dharma-śāstrāṇi sarvaśaḥ // BhP_10.78.025 //

adāntasyāvinītasya vṛthā paṇḍita-māninaḥ /
na guṇāya bhavanti sma naṭasyevājitātmanaḥ // BhP_10.78.026 //

etad-artho hi loke 'sminn avatāro mayā kṛtaḥ /
vadhyā me dharma-dhvajinas te hi pātakino 'dhikāḥ // BhP_10.78.027 //

etāvad uktvā bhagavān nivṛtto 'sad-vadhād api /
bhāvitvāt taṃ kuśāgreṇa kara-sthenāhanat prabhuḥ // BhP_10.78.028 //

hāheti-vādinaḥ sarve munayaḥ khinna-mānasāḥ /
ūcuḥ saṅkarṣaṇaṃ devam adharmas te kṛtaḥ prabho // BhP_10.78.029 //

asya brahmāsanaṃ dattam asmābhir yadu-nandana /
āyuś cātmāklamaṃ tāvad yāvat satraṃ samāpyate // BhP_10.78.030 //

ajānataivācaritas tvayā brahma-vadho yathā /
yogeśvarasya bhavato nāmnāyo 'pi niyāmakaḥ // BhP_10.78.031 //

yady etad-brahma-hatyāyāḥ pāvanaṃ loka-pāvana /
cariṣyati bhavāṃl loka- saṅgraho 'nanya-coditaḥ // BhP_10.78.032 //

BhP_10.78.033/0 śrī-bhagavān uvāca

cariṣye vadha-nirveśaṃ lokānugraha-kāmyayā /
niyamaḥ prathame kalpe yāvān sa tu vidhīyatām // BhP_10.78.033 //

dīrgham āyur bataitasya sattvam indriyam eva ca /
āśāsitaṃ yat tad brūte sādhaye yoga-māyayā // BhP_10.78.034 //

BhP_10.78.035/0 ṛṣaya ūcuḥ

astrasya tava vīryasya mṛtyor asmākam eva ca /
yathā bhaved vacaḥ satyaṃ tathā rāma vidhīyatām // BhP_10.78.035 //

BhP_10.78.036/0 śrī-bhagavān uvāca

ātmā vai putra utpanna iti vedānuśāsanam /
tasmād asya bhaved vaktā āyur-indriya-sattva-vān // BhP_10.78.036 //

kiṃ vaḥ kāmo muni-śreṣṭhā brūtāhaṃ karavāṇy atha /
ajānatas tv apacitiṃ yathā me cintyatāṃ budhāḥ // BhP_10.78.037 //

BhP_10.78.038/0 ṛṣaya ūcuḥ

ilvalasya suto ghoro balvalo nāma dānavaḥ /
sa dūṣayati naḥ satram etya parvaṇi parvaṇi // BhP_10.78.038 //

taṃ pāpaṃ jahi dāśārha tan naḥ śuśrūṣaṇaṃ param /
pūya-śoṇita-vin-mūtra- surā-māṃsābhivarṣiṇam // BhP_10.78.039 //

tataś ca bhārataṃ varṣaṃ parītya su-samāhitaḥ /
caritvā dvādaśa-māsāṃs tīrtha-snāyī viśudhyasi // BhP_10.78.040 //

BhP_10.79.001/0 śrī-śuka uvāca

tataḥ parvaṇy upāvṛtte pracaṇḍaḥ pāṃśu-varṣaṇaḥ /
bhīmo vāyur abhūd rājan pūya-gandhas tu sarvaśaḥ // BhP_10.79.001 //

tato 'medhya-mayaṃ varṣaṃ balvalena vinirmitam /
abhavad yajña-śālāyāṃ so 'nvadṛśyata śūla-dhṛk // BhP_10.79.002 //

taṃ vilokya bṛhat-kāyaṃ bhinnāñjana-cayopamam /
tapta-tāmra-śikhā-śmaśruṃ daṃṣṭrogra-bhru-kuṭī-mukham // BhP_10.79.003 //

sasmāra mūṣalaṃ rāmaḥ para-sainya-vidāraṇam /
halaṃ ca daitya-damanaṃ te tūrṇam upatasthatuḥ // BhP_10.79.004 //

tam ākṛṣya halāgreṇa balvalaṃ gagane-caram /
mūṣalenāhanat kruddho mūrdhni brahma-druhaṃ balaḥ // BhP_10.79.005 //

so 'patad bhuvi nirbhinna- lalāṭo 'sṛk samutsṛjan /
muñcann ārta-svaraṃ śailo yathā vajra-hato 'ruṇaḥ // BhP_10.79.006 //

saṃstutya munayo rāmaṃ prayujyāvitathāśiṣaḥ /
abhyaṣiñcan mahā-bhāgā vṛtra-ghnaṃ vibudhā yathā // BhP_10.79.007 //

vaijayantīṃ dadur mālāṃ śrī-dhāmāmlāna-paṅkajāṃ /
rāmāya vāsasī divye divyāny ābharaṇāni ca // BhP_10.79.008 //

atha tair abhyanujñātaḥ kauśikīm etya brāhmaṇaiḥ /
snātvā sarovaram agād yataḥ sarayūr āsravat // BhP_10.79.009 //

anu-srotena sarayūṃ prayāgam upagamya saḥ /
snātvā santarpya devādīn jagāma pulahāśramam // BhP_10.79.010 //

gomatīṃ gaṇḍakīṃ snātvā vipāśāṃ śoṇa āplutaḥ /
gayāṃ gatvā pitṝn iṣṭvā gaṅgā-sāgara-saṅgame // BhP_10.79.011 //

upaspṛśya mahendrādrau rāmaṃ dṛṣṭvābhivādya ca /
sapta-godāvarīṃ veṇāṃ pampāṃ bhīmarathīṃ tataḥ // BhP_10.79.012 //

skandaṃ dṛṣṭvā yayau rāmaḥ śrī-śailaṃ giriśālayam /
draviḍeṣu mahā-puṇyaṃ dṛṣṭvādriṃ veṅkaṭaṃ prabhuḥ // BhP_10.79.013 //

kāma-koṣṇīṃ purīṃ kāñcīṃ kāverīṃ ca sarid-varām /
śrī-rangākhyaṃ mahā-puṇyaṃ yatra sannihito hariḥ // BhP_10.79.014 //

ṛṣabhādriṃ hareḥ kṣetraṃ dakṣiṇāṃ mathurāṃ tathā /
sāmudraṃ setum agamat mahā-pātaka-nāśanam // BhP_10.79.015 //

tatrāyutam adād dhenūr brāhmaṇebhyo halāyudhaḥ /
kṛtamālāṃ tāmraparṇīṃ malayaṃ ca kulācalam // BhP_10.79.016 //

tatrāgastyaṃ samāsīnaṃ namaskṛtyābhivādya ca /
yojitas tena cāśīrbhir anujñāto gato 'rṇavam /
dakṣiṇaṃ tatra kanyākhyāṃ durgāṃ devīṃ dadarśa saḥ // BhP_10.79.017 //

tataḥ phālgunam āsādya pañcāpsarasam uttamam /
viṣṇuḥ sannihito yatra snātvāsparśad gavāyutam // BhP_10.79.018 //

tato 'bhivrajya bhagavān keralāṃs tu trigartakān /
gokarṇākhyaṃ śiva-kṣetraṃ sānnidhyaṃ yatra dhūrjaṭeḥ // BhP_10.79.019 //

āryāṃ dvaipāyanīṃ dṛṣṭvā śūrpārakam agād balaḥ /
tāpīṃ payoṣṇīṃ nirvindhyām upaspṛśyātha daṇḍakam // BhP_10.79.020 //

praviśya revām agamad yatra māhiṣmatī purī /
manu-tīrtham upaspṛśya prabhāsaṃ punar āgamat // BhP_10.79.021 //

śrutvā dvijaiḥ kathyamānaṃ kuru-pāṇḍava-saṃyuge /
sarva-rājanya-nidhanaṃ bhāraṃ mene hṛtaṃ bhuvaḥ // BhP_10.79.022 //

sa bhīma-duryodhanayor gadābhyāṃ yudhyator mṛdhe /
vārayiṣyan vinaśanaṃ jagāma yadu-nandanaḥ // BhP_10.79.023 //

yudhiṣṭhiras tu taṃ dṛṣṭvā yamau kṛṣṇārjunāv api /
abhivādyābhavaṃs tuṣṇīṃ kiṃ vivakṣur ihāgataḥ // BhP_10.79.024 //

gadā-pāṇī ubhau dṛṣṭvā saṃrabdhau vijayaiṣiṇau /
maṇḍalāni vicitrāṇi carantāv idam abravīt // BhP_10.79.025 //

yuvāṃ tulya-balau vīrau he rājan he vṛkodara /
ekaṃ prāṇādhikaṃ manye utaikaṃ śikṣayādhikam // BhP_10.79.026 //

tasmād ekatarasyeha yuvayoḥ sama-vīryayoḥ /
na lakṣyate jayo 'nyo vā viramatv aphalo raṇaḥ // BhP_10.79.027 //

na tad-vākyaṃ jagṛhatur baddha-vairau nṛpārthavat /
anusmarantāv anyonyaṃ duruktaṃ duṣkṛtāni ca // BhP_10.79.028 //

diṣṭaṃ tad anumanvāno rāmo dvāravatīṃ yayau /
ugrasenādibhiḥ prītair jñātibhiḥ samupāgataḥ // BhP_10.79.029 //

taṃ punar naimiṣaṃ prāptam ṛṣayo 'yājayan mudā /
kratv-aṅgaṃ kratubhiḥ sarvair nivṛttākhila-vigraham // BhP_10.79.030 //

tebhyo viśuddhaṃ vijñānaṃ bhagavān vyatarad vibhuḥ /
yenaivātmany ado viśvam ātmānaṃ viśva-gaṃ viduḥ // BhP_10.79.031 //

sva-patyāvabhṛtha-snāto jñāti-bandhu-suhṛd-vṛtaḥ /
reje sva-jyotsnayevenduḥ su-vāsāḥ suṣṭhv alaṅkṛtaḥ // BhP_10.79.032 //

īdṛg-vidhāny asaṅkhyāni balasya bala-śālinaḥ /
anantasyāprameyasya māyā-martyasya santi hi // BhP_10.79.033 //

yo 'nusmareta rāmasya karmāṇy adbhuta-karmaṇaḥ /
sāyaṃ prātar anantasya viṣṇoḥ sa dayito bhavet // BhP_10.79.034 //

BhP_10.80.001/0 śrī-rājovāca

bhagavan yāni cānyāni mukundasya mahātmanaḥ /
vīryāṇy ananta-vīryasya śrotum icchāmi he prabho // BhP_10.80.001 //

ko nu śrutvāsakṛd brahmann uttamaḥśloka-sat-kathāḥ /
virameta viśeṣa-jño viṣaṇṇaḥ kāma-mārgaṇaiḥ // BhP_10.80.002 //

sā vāg yayā tasya guṇān gṛṇīte karau ca tat-karma-karau manaś ca /
smared vasantaṃ sthira-jaṅgameṣu śṛṇoti tat-puṇya-kathāḥ sa karṇaḥ // BhP_10.80.003 //

śiras tu tasyobhaya-liṅgam ānamet tad eva yat paśyati tad dhi cakṣuḥ /
aṅgāni viṣṇor atha taj-janānāṃ pādodakaṃ yāni bhajanti nityam // BhP_10.80.004 //

BhP_10.80.005/0 sūta uvāca

viṣṇu-rātena sampṛṣṭo bhagavān bādarāyaṇiḥ /
vāsudeve bhagavati nimagna-hṛdayo 'bravīt // BhP_10.80.005 //

BhP_10.80.006/0 śrī-śuka uvāca

kṛṣṇasyāsīt sakhā kaścid brāhmaṇo brahma-vittamaḥ /
virakta indriyārtheṣu praśāntātmā jitendriyaḥ // BhP_10.80.006 //

yadṛcchayopapannena vartamāno gṛhāśramī /
tasya bhāryā ku-cailasya kṣut-kṣāmā ca tathā-vidhā // BhP_10.80.007 //

pati-vratā patiṃ prāha mlāyatā vadanena sā /
daridraṃ sīdamānā vai vepamānābhigamya ca // BhP_10.80.008 //

nanu brahman bhagavataḥ sakhā sākṣāc chriyaḥ patiḥ /
brahmaṇyaś ca śaraṇyaś ca bhagavān sātvatarṣabhaḥ // BhP_10.80.009 //

tam upaihi mahā-bhāga sādhūnāṃ ca parāyaṇam /
dāsyati draviṇaṃ bhūri sīdate te kuṭumbine // BhP_10.80.010 //

āste 'dhunā dvāravatyāṃ bhoja-vṛṣṇy-andhakeśvaraḥ /
smarataḥ pāda-kamalam ātmānam api yacchati /
kiṃ nv artha-kāmān bhajato nāty-abhīṣṭān jagad-guruḥ // BhP_10.80.011 //

sa evaṃ bhāryayā vipro bahuśaḥ prārthito muhuḥ /
ayaṃ hi paramo lābha uttamaḥśloka-darśanam // BhP_10.80.012 //

iti sañcintya manasā gamanāya matiṃ dadhe /
apy asty upāyanaṃ kiñcid gṛhe kalyāṇi dīyatām // BhP_10.80.013 //

yācitvā caturo muṣṭīn viprān pṛthuka-taṇḍulān /
caila-khaṇḍena tān baddhvā bhartre prādād upāyanam // BhP_10.80.014 //

sa tān ādāya viprāgryaḥ prayayau dvārakāṃ kila /
kṛṣṇa-sandarśanaṃ mahyaṃ kathaṃ syād iti cintayan // BhP_10.80.015 //

trīṇi gulmāny atīyāya tisraḥ kakṣāś ca sa-dvijaḥ /
vipro 'gamyāndhaka-vṛṣṇīnāṃ gṛheṣv acyuta-dharmiṇām // BhP_10.80.016 //

gṛhaṃ dvy-aṣṭa-sahasrāṇāṃ mahiṣīṇāṃ harer dvijaḥ /
viveśaikatamaṃ śrīmad brahmānandaṃ gato yathā // BhP_10.80.017 //

taṃ vilokyācyuto dūrāt priyā-paryaṅkam āsthitaḥ /
sahasotthāya cābhyetya dorbhyāṃ paryagrahīn mudā // BhP_10.80.018 //

sakhyuḥ priyasya viprarṣer aṅga-saṅgāti-nirvṛtaḥ /
prīto vyamuñcad ab-bindūn netrābhyāṃ puṣkarekṣaṇaḥ // BhP_10.80.019 //

athopaveśya paryaṅke svayam sakhyuḥ samarhaṇam /
upahṛtyāvanijyāsya pādau pādāvanejanīḥ // BhP_10.80.020 //

agrahīc chirasā rājan bhagavāṃl loka-pāvanaḥ /
vyalimpad divya-gandhena candanāguru-kuṅkamaiḥ // BhP_10.80.021 //

dhūpaiḥ surabhibhir mitraṃ pradīpāvalibhir mudā /
arcitvāvedya tāmbūlaṃ gāṃ ca svāgatam abravīt // BhP_10.80.022 //

ku-cailaṃ malinaṃ kṣāmaṃ dvijaṃ dhamani-santatam /
devī paryacarat sākṣāc cāmara-vyajanena vai // BhP_10.80.023 //

antaḥ-pura-jano dṛṣṭvā kṛṣṇenāmala-kīrtinā /
vismito 'bhūd ati-prītyā avadhūtaṃ sabhājitam // BhP_10.80.024 //

kim anena kṛtaṃ puṇyam avadhūtena bhikṣuṇā /
śriyā hīnena loke 'smin garhitenādhamena ca // BhP_10.80.025 //

yo 'sau tri-loka-guruṇā śrī-nivāsena sambhṛtaḥ /
paryaṅka-sthāṃ śriyaṃ hitvā pariṣvakto 'gra-jo yathā // BhP_10.80.026 //

kathayāṃ cakratur gāthāḥ pūrvā guru-kule satoḥ /
ātmanor lalitā rājan karau gṛhya parasparam // BhP_10.80.027 //

BhP_10.80.028/0 śrī-bhagavān uvāca

api brahman guru-kulād bhavatā labdha-dakṣiṇāt /
samāvṛttena dharma-jña bhāryoḍhā sadṛśī na vā // BhP_10.80.028 //

prāyo gṛheṣu te cittam akāma-vihitaṃ tathā /
naivāti-prīyase vidvan dhaneṣu viditaṃ hi me // BhP_10.80.029 //

kecit kurvanti karmāṇi kāmair ahata-cetasaḥ /
tyajantaḥ prakṛtīr daivīr yathāhaṃ loka-saṅgraham // BhP_10.80.030 //

kaccid guru-kule vāsaṃ brahman smarasi nau yataḥ /
dvijo vijñāya vijñeyaṃ tamasaḥ pāram aśnute // BhP_10.80.031 //

sa vai sat-karmaṇāṃ sākṣād dvijāter iha sambhavaḥ /
ādyo 'ṅga yatrāśramiṇāṃ yathāhaṃ jñāna-do guruḥ // BhP_10.80.032 //

nanv artha-kovidā brahman varṇāśrama-vatām iha /
ye mayā guruṇā vācā taranty añjo bhavārṇavam // BhP_10.80.033 //

nāham ijyā-prajātibhyāṃ tapasopaśamena vā /
tuṣyeyaṃ sarva-bhūtātmā guru-śuśrūṣayā yathā // BhP_10.80.034 //

api naḥ smaryate brahman vṛttaṃ nivasatāṃ gurau /
guru-dāraiś coditānām indhanānayane kvacit // BhP_10.80.035 //

praviṣṭānāṃ mahāraṇyam apartau su-mahad dvija /
vāta-varṣam abhūt tīvraṃ niṣṭhurāḥ stanayitnavaḥ // BhP_10.80.036 //

sūryaś cāstaṃ gatas tāvat tamasā cāvṛtā diśaḥ /
nimnaṃ kūlaṃ jala-mayaṃ na prājñāyata kiñcana // BhP_10.80.037 //

vayaṃ bhṛśam tatra mahānilāmbubhir nihanyamānā mahur ambu-samplave /
diśo 'vidanto 'tha parasparaṃ vane gṛhīta-hastāḥ paribabhrimāturāḥ // BhP_10.80.038 //

etad viditvā udite ravau sāndīpanir guruḥ /
anveṣamāṇo naḥ śiṣyān ācāryo 'paśyad āturān // BhP_10.80.039 //

aho he putrakā yūyam asmad-arthe 'ti-duḥkhitāḥ /
ātmā vai prāṇinām preṣṭhas tam anādṛtya mat-parāḥ // BhP_10.80.040 //

etad eva hi sac-chiṣyaiḥ kartavyaṃ guru-niṣkṛtam /
yad vai viśuddha-bhāvena sarvārthātmārpaṇaṃ gurau // BhP_10.80.041 //

tuṣṭo 'haṃ bho dvija-śreṣṭhāḥ satyāḥ santu manorathāḥ /
chandāṃsy ayāta-yāmāni bhavantv iha paratra ca // BhP_10.80.042 //

itthaṃ-vidhāny anekāni vasatāṃ guru-veśmani /
guror anugraheṇaiva pumān pūrṇaḥ praśāntaye // BhP_10.80.043 //

BhP_10.80.044/0 śrī-brāhmaṇa uvāca

kim asmābhir anirvṛttaṃ deva-deva jagad-guro /
bhavatā satya-kāmena yeṣāṃ vāso guror abhūt // BhP_10.80.044 //

yasya cchando-mayaṃ brahma deha āvapanaṃ vibho /
śreyasāṃ tasya guruṣu vāso 'tyanta-viḍambanam // BhP_10.80.045 //

BhP_10.81.001/0 śrī-śuka uvāca

sa itthaṃ dvija-mukhyena saha saṅkathayan hariḥ /
sarva-bhūta-mano-'bhijñaḥ smayamāna uvāca tam // BhP_10.81.001 //

brahmaṇyo brāhmaṇaṃ kṛṣṇo bhagavān prahasan priyam /
premṇā nirīkṣaṇenaiva prekṣan khalu satāṃ gatiḥ // BhP_10.81.002 //

BhP_10.81.003/0 śrī-bhagavān uvāca

kim upāyanam ānītaṃ brahman me bhavatā gṛhāt /
aṇv apy upāhṛtaṃ bhaktaiḥ premṇā bhury eva me bhavet /
bhūry apy abhaktopahṛtaṃ na me toṣāya kalpate // BhP_10.81.003 //

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati /
tad ahaṃ bhakty-upahṛtam aśnāmi prayatātmanaḥ // BhP_10.81.004 //

ity ukto 'pi dviyas tasmai vrīḍitaḥ pataye śriyaḥ /
pṛthuka-prasṛtiṃ rājan na prāyacchad avāṅ-mukhaḥ // BhP_10.81.005 //

sarva-bhūtātma-dṛk sākṣāt tasyāgamana-kāraṇam /
vijṅāyācintayan nāyaṃ śrī-kāmo mābhajat purā // BhP_10.81.006 //

patnyāḥ pati-vratāyās tu sakhā priya-cikīrṣayā /
prāpto mām asya dāsyāmi sampado 'martya-durlabhāḥ // BhP_10.81.007 //

itthaṃ vicintya vasanāc cīra-baddhān dvi-janmanaḥ /
svayaṃ jahāra kim idam iti pṛthuka-taṇḍulān // BhP_10.81.008 //

nanv etad upanītaṃ me parama-prīṇanaṃ sakhe /
tarpayanty aṅga māṃ viśvam ete pṛthuka-taṇḍulāḥ // BhP_10.81.009 //

iti muṣṭiṃ sakṛj jagdhvā dvitīyāṃ jagdhum ādade /
tāvac chrīr jagṛhe hastaṃ tat-parā parameṣṭhinaḥ // BhP_10.81.010 //

etāvatālaṃ viśvātman sarva-sampat-samṛddhaye /
asmin loke 'tha vāmuṣmin puṃsas tvat-toṣa-kāraṇam // BhP_10.81.011 //

brāhmaṇas tāṃ tu rajanīm uṣitvācyuta-mandire /
bhuktvā pītvā sukhaṃ mene ātmānaṃ svar-gataṃ yathā // BhP_10.81.012 //

śvo-bhūte viśva-bhāvena sva-sukhenābhivanditaḥ /
jagāma svālayaṃ tāta pathy anavrajya nanditaḥ // BhP_10.81.013 //

sa cālabdhvā dhanaṃ kṛṣṇān na tu yācitavān svayam /
sva-gṛhān vrīḍito 'gacchan mahad-darśana-nirvṛtaḥ // BhP_10.81.014 //

aho brahmaṇya-devasya dṛṣṭā brahmaṇyatā mayā /
yad daridratamo lakṣmīm āśliṣṭo bibhratorasi // BhP_10.81.015 //

kvāhaṃ daridraḥ pāpīyān kva kṛṣṇaḥ śrī-niketanaḥ /
brahma-bandhur iti smāhaṃ bāhubhyāṃ parirambhitaḥ // BhP_10.81.016 //

nivāsitaḥ priyā-juṣṭe paryaṅke bhrātaro yathā /
mahiṣyā vījitaḥ śrānto bāla-vyajana-hastayā // BhP_10.81.017 //

śuśrūṣayā paramayā pāda-saṃvāhanādibhiḥ /
pūjito deva-devena vipra-devena deva-vat // BhP_10.81.018 //

svargāpavargayoḥ puṃsāṃ rasāyāṃ bhuvi sampadām /
sarvāsām api siddhīnāṃ mūlaṃ tac-caraṇārcanam // BhP_10.81.019 //

adhano 'yaṃ dhanaṃ prāpya mādyann uccair na māṃ smaret /
iti kāruṇiko nūnaṃ dhanaṃ me 'bhūri nādadāt // BhP_10.81.020 //

iti tac cintayann antaḥ prāpto niya-gṛhāntikam /
sūryānalendu-saṅkāśair vimānaiḥ sarvato vṛtam // BhP_10.81.021 //

vicitropavanodyānaiḥ kūjad-dvija-kulākulaiḥ /
protphulla-kamudāmbhoja- kahlārotpala-vāribhiḥ // BhP_10.81.022 //

juṣṭaṃ sv-alaṅkṛtaiḥ pumbhiḥ strībhiś ca hariṇākṣibhiḥ /
kim idaṃ kasya vā sthānaṃ kathaṃ tad idam ity abhūt // BhP_10.81.023 //

evaṃ mīmāṃsamānaṃ taṃ narā nāryo 'mara-prabhāḥ /
pratyagṛhṇan mahā-bhāgaṃ gīta-vādyena bhūyasā // BhP_10.81.024 //

patim āgatam ākarṇya patny uddharṣāti-sambhramā /
niścakrāma gṛhāt tūrṇaṃ rūpiṇī śrīr ivālayāt // BhP_10.81.025 //

pati-vratā patiṃ dṛṣṭvā premotkaṇṭhāśru-locanā /
mīlitākṣy anamad buddhyā manasā pariṣasvaje // BhP_10.81.026 //

patnīṃ vīkṣya visphurantīṃ devīṃ vaimānikīm iva /
dāsīnāṃ niṣka-kaṇṭhīnāṃ madhye bhāntīṃ sa vismitaḥ // BhP_10.81.027 //

prītaḥ svayaṃ tayā yuktaḥ praviṣṭo nija-mandiram /
maṇi-stambha-śatopetaṃ mahendra-bhavanaṃ yathā // BhP_10.81.028 //

payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ /
paryaṅkā hema-daṇḍāni cāmara-vyajanāni ca // BhP_10.81.029 //

āsanāni ca haimāni mṛdūpastaraṇāni ca /
muktādāma-vilambīni vitānāni dyumanti ca // BhP_10.81.030 //

svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca /
ratna-dīpān bhrājamānān lalanā ratna-saṃyutāḥ // BhP_10.81.031 //

vilokya brāhmaṇas tatra samṛddhīḥ sarva-sampadām /
tarkayām āsa nirvyagraḥ sva-samṛddhim ahaitukīm // BhP_10.81.032 //

nūnaṃ bataitan mama durbhagasya śaśvad daridrasya samṛddhi-hetuḥ /
mahā-vibhūter avalokato 'nyo naivopapadyeta yadūttamasya // BhP_10.81.033 //

nanv abruvāṇo diśate samakṣaṃ yāciṣṇave bhūry api bhūri-bhojaḥ /
parjanya-vat tat svayam īkṣamāṇo dāśārhakāṇām ṛṣabhaḥ sakhā me // BhP_10.81.034 //

kiñcit karoty urv api yat sva-dattaṃ $ suhṛt-kṛtaṃ phalgv api bhūri-kārī &amp;

mayopaṇītaṃ pṛthukaika-muṣṭiṃ % pratyagrahīt prīti-yuto mahātmā // BhP_10.81.035* //

tasyaiva me sauhṛda-sakhya-maitrī- dāsyaṃ punar janmani janmani syāt /
mahānubhāvena guṇālayena viṣajjatas tat-puruṣa-prasaṅgaḥ // BhP_10.81.036 //

bhaktāya citrā bhagavān hi sampado rājyaṃ vibhūtīr na samarthayaty ajaḥ /
adīrgha-bodhāya vicakṣaṇaḥ svayaṃ paśyan nipātaṃ dhanināṃ madodbhavam // BhP_10.81.037 //

itthaṃ vyavasito buddhyā bhakto 'tīva janārdane /
viṣayān jāyayā tyakṣyan bubhuje nāti-lampaṭaḥ // BhP_10.81.038 //

tasya vai deva-devasya harer yajña-pateḥ prabhoḥ /
brāhmaṇāḥ prabhavo daivaṃ na tebhyo vidyate param // BhP_10.81.039 //

evaṃ sa vipro bhagavat-suhṛt tadā dṛṣṭvā sva-bhṛtyair ajitaṃ parājitam /
tad-dhyāna-vegodgrathitātma-bandhanas tad-dhāma lebhe 'cirataḥ satāṃ gatim // BhP_10.81.040 //

etad brahmaṇya-devasya śrutvā brahmaṇyatāṃ naraḥ /
labdha-bhāvo bhagavati karma-bandhād vimucyate // BhP_10.81.041 //

BhP_10.82.001/0 śrī-śuka uvāca

athaikadā dvāravatyāṃ vasato rāma-kṛṣṇayoḥ /
sūryoparāgaḥ su-mahān āsīt kalpa-kṣaye yathā // BhP_10.82.001 //

taṃ jñātvā manujā rājan purastād eva sarvataḥ /
samanta-pañcakaṃ kṣetraṃ yayuḥ śreyo-vidhitsayā // BhP_10.82.002 //

niḥkṣatriyāṃ mahīṃ kurvan rāmaḥ śastra-bhṛtāṃ varaḥ /
nṛpāṇāṃ rudhiraugheṇa yatra cakre mahā-hradān // BhP_10.82.003 //

īje ca bhagavān rāmo yatrāspṛṣṭo 'pi karmaṇā /
lokaṃ saṅgrāhayann īśo yathānyo 'ghāpanuttaye // BhP_10.82.004 //

mahatyāṃ tīrtha-yātrāyāṃ tatrāgan bhāratīḥ prajāḥ /
vṛṣṇayaś ca tathākrūra- vasudevāhukādayaḥ // BhP_10.82.005 //

yayur bhārata tat kṣetraṃ svam aghaṃ kṣapayiṣṇavaḥ /
gada-pradyumna-sāmbādyāḥ sucandra-śuka-sāraṇaiḥ /
āste 'niruddho rakṣāyāṃ kṛtavarmā ca yūtha-paḥ // BhP_10.82.006 //

te rathair deva-dhiṣṇyābhair hayaiś ca tarala-plavaiḥ /
gajair nadadbhir abhrābhair nṛbhir vidyādhara-dyubhiḥ // BhP_10.82.007 //

vyarocanta mahā-tejāḥ pathi kāñcana-mālinaḥ /
divya-srag-vastra-sannāhāḥ kalatraiḥ khe-carā iva // BhP_10.82.008 //

tatra snātvā mahā-bhāgā upoṣya su-samāhitāḥ /
brāhmaṇebhyo dadur dhenūr vāsaḥ-srag-rukma-mālinīḥ // BhP_10.82.009 //

rāma-hradeṣu vidhi-vat punar āplutya vṛṣṇayaḥ /
dadaḥ sv-annaṃ dvijāgryebhyaḥ kṛṣṇe no bhaktir astv iti // BhP_10.82.010 //

svayaṃ ca tad-anujñātā vṛṣṇayaḥ kṛṣṇa-devatāḥ /
bhuktvopaviviśuḥ kāmaṃ snigdha-cchāyāṅghripāṅghriṣu // BhP_10.82.011 //

tatrāgatāṃs te dadṛśuḥ suhṛt-sambandhino nṛpān /
matsyośīnara-kauśalya- vidarbha-kuru-sṛñjayān // BhP_10.82.012 //

kāmboja-kaikayān madrān kuntīn ānarta-keralān /
anyāṃś caivātma-pakṣīyān parāṃś ca śataśo nṛpa /
nandādīn suhṛdo gopān gopīś cotkaṇṭhitāś ciram // BhP_10.82.013 //

anyonya-sandarśana-harṣa-raṃhasā protphulla-hṛd-vaktra-saroruha-śriyaḥ /
āśliṣya gāḍhaṃ nayanaiḥ sravaj-jalā hṛṣyat-tvaco ruddha-giro yayur mudam // BhP_10.82.014 //

striyaś ca saṃvīkṣya mitho 'ti-sauhṛda- $ smitāmalāpāṅga-dṛśo 'bhirebhire &amp;

stanaiḥ stanān kuṅkuma-paṅka-rūṣitān % nihatya dorbhiḥ praṇayāśru-locanāḥ // BhP_10.82.015* //

tato 'bhivādya te vṛddhān yaviṣṭhair abhivāditāḥ /
sv-āgataṃ kuśalaṃ pṛṣṭvā cakruḥ kṛṣṇa-kathā mithaḥ // BhP_10.82.016 //

pṛthā bhrātṝn svasṝr vīkṣya tat-putrān pitarāv api /
bhrātṛ-patnīr mukundaṃ ca jahau saṅkathayā śucaḥ // BhP_10.82.017 //

BhP_10.82.018/0 kunty uvāca

ārya bhrātar ahaṃ manye ātmānam akṛtāśiṣam /
yad vā āpatsu mad-vārtāṃ nānusmaratha sattamāḥ // BhP_10.82.018 //

suhṛdo jñātayaḥ putrā bhrātaraḥ pitarāv api /
nānusmaranti sva-janaṃ yasya daivam adakṣiṇam // BhP_10.82.019 //

BhP_10.82.020/0 śrī-vasudeva uvāca

amba māsmān asūyethā daiva-krīḍanakān narān /
īśasya hi vaśe lokaḥ kurute kāryate 'tha vā // BhP_10.82.020 //

kaṃsa-pratāpitāḥ sarve vayaṃ yātā diśaṃ diśam /
etarhy eva punaḥ sthānaṃ daivenāsāditāḥ svasaḥ // BhP_10.82.021 //

BhP_10.82.022/0 śrī-śuka uvāca

vasudevograsenādyair yadubhis te 'rcitā nṛpāḥ /
āsann acyuta-sandarśa- paramānanda-nirvṛtāḥ // BhP_10.82.022 //

bhīṣmo droṇo 'mbikā-putro gāndhārī sa-sutā tathā /
sa-dārāḥ pāṇḍavāḥ kuntī sañjayo viduraḥ kṛpaḥ // BhP_10.82.023 //

kuntībhojo virāṭaś ca bhīṣmako nagnajin mahān /
purujid drupadaḥ śalyo dhṛṣṭaketuḥ sa kāśi-rāṭ // BhP_10.82.024 //

damaghoṣo viśālākṣo maithilo madra-kekayau /
yudhāmanyuḥ suśarmā ca sa-sutā bāhlikādayaḥ // BhP_10.82.025 //

rājāno ye ca rājendra yudhiṣṭhiram anuvratāḥ /
śrī-niketaṃ vapuḥ śaureḥ sa-strīkaṃ vīkṣya vismitāḥ // BhP_10.82.026 //

atha te rāma-kṛṣṇābhyāṃ samyak prāpta-samarhaṇāḥ /
praśaśaṃsur mudā yuktā vṛṣṇīn kṛṣṇa-parigrahān // BhP_10.82.027 //

aho bhoja-pate yūyaṃ janma-bhājo nṛṇām iha /
yat paśyathāsakṛt kṛṣṇaṃ durdarśam api yoginām // BhP_10.82.028 //

yad-viśrutiḥ śruti-nutedam alaṃ punāti $ pādāvanejana-payaś ca vacaś ca śāstram &amp;

bhūḥ kāla-bharjita-bhagāpi yad-aṅghri-padma- % sparśottha-śaktir abhivarṣati no 'khilārthān // BhP_10.82.029* //

tad-darśana-sparśanānupatha-prajalpa- $ śayyāsanāśana-sayauna-sapiṇḍa-bandhaḥ &

tad-darśana-sparśanānupatha-prajalpa- $ śayyāsanāśana-sayauna-sapiṇḍa-bandhaḥ &

yeṣāṃ gṛhe niraya-vartmani vartatāṃ vaḥ % svargāpavarga-viramaḥ svayam āsa viṣṇuḥ // BhP_10.82.030* //

BhP_10.82.031/0 śrī-śuka uvāca

nandas tatra yadūn prāptān jñātvā kṛṣṇa-purogamān /
tatrāgamad vṛto gopair anaḥ-sthārthair didṛkṣayā // BhP_10.82.031 //

taṃ dṛṣṭvā vṛṣṇayo hṛṣṭās tanvaḥ prāṇam ivotthitāḥ /
pariṣasvajire gāḍhaṃ cira-darśana-kātarāḥ // BhP_10.82.032 //

vasudevaḥ pariṣvajya samprītaḥ prema-vihvalaḥ /
smaran kaṃsa-kṛtān kleśān putra-nyāsaṃ ca gokule // BhP_10.82.033 //

kṛṣṇa-rāmau pariṣvajya pitarāv abhivādya ca /
na kiñcanocatuḥ premṇā sāśru-kaṇṭhau kurūdvaha // BhP_10.82.034 //

tāv ātmāsanam āropya bāhubhyāṃ parirabhya ca /
yaśodā ca mahā-bhāgā sutau vijahatuḥ śucaḥ // BhP_10.82.035 //

rohiṇī devakī cātha pariṣvajya vrajeśvarīm /
smarantyau tat-kṛtāṃ maitrīṃ bāṣpa-kaṇṭhyau samūcatuḥ // BhP_10.82.036 //

kā vismareta vāṃ maitrīm anivṛttāṃ vrajeśvari /
avāpyāpy aindram aiśvaryaṃ yasyā neha pratikriyā // BhP_10.82.037 //

etāv adṛṣṭa-pitarau yuvayoḥ sma pitroḥ $ samprīṇanābhyudaya-poṣaṇa-pālanāni &amp;

prāpyoṣatur bhavati pakṣma ha yadvad akṣṇor % nyastāv akutra ca bhayau na satāṃ paraḥ svaḥ // BhP_10.82.038* //

BhP_10.82.039/0 śrī-śuka uvāca gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ $ yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṃ śapanti &
gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ $ yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṃ śapanti &
dṛgbhir hṛdī-kṛtam alaṃ parirabhya sarvās % tad-bhāvam āpur api nitya-yujāṃ durāpam // BhP_10.82.039* //

bhagavāṃs tās tathā-bhūtā vivikta upasaṅgataḥ /
āśliṣyānāmayaṃ pṛṣṭvā prahasann idam abravīt // BhP_10.82.040 //

api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā /
gatāṃś cirāyitāñ chatru- pakṣa-kṣapaṇa-cetasaḥ // BhP_10.82.041 //

apy avadhyāyathāsmān svid akṛta-jñāviśaṅkayā /
nūnaṃ bhūtāni bhagavān yunakti viyunakti ca // BhP_10.82.042 //

vāyur yathā ghanānīkaṃ tṛṇaṃ tūlaṃ rajāṃsi ca /
saṃyojyākṣipate bhūyas tathā bhūtāni bhūta-kṛt // BhP_10.82.043 //

mayi bhaktir hi bhūtānām amṛtatvāya kalpate /
diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ // BhP_10.82.044 //

ahaṃ hi sarva-bhūtānām ādir anto 'ntaraṃ bahiḥ /
bhautikānāṃ yathā khaṃ vār bhūr vāyur jyotir aṅganāḥ // BhP_10.82.045 //

evaṃ hy etāni bhūtāni bhūteṣv ātmātmanā tataḥ /
ubhayaṃ mayy atha pare paśyatābhātam akṣare // BhP_10.82.046 //

BhP_10.82.047/0 śrī-śuka uvāca

adhyātma-śikṣayā gopya evaṃ kṛṣṇena śikṣitāḥ /
tad-anusmaraṇa-dhvasta- jīva-kośās tam adhyagan // BhP_10.82.047 //

āhuś ca te nalina-nābha padāravindaṃ $ yogeśvarair hṛdi vicintyam agādha-bodhaiḥ &amp;

saṃsāra-kūpa-patitottaraṇāvalambaṃ % gehaṃ juṣām api manasy udiyāt sadā naḥ // BhP_10.82.048* //

BhP_10.83.001/0 śrī-śuka uvāca

tathānugṛhya bhagavān gopīnāṃ sa gurur gatiḥ /
yudhiṣṭhiram athāpṛcchat sarvāṃś ca suhṛdo 'vyayam // BhP_10.83.001 //

ta evaṃ loka-nāthena paripṛṣṭāḥ su-sat-kṛtāḥ /
pratyūcur hṛṣṭa-manasas tat-pādekṣā-hatāṃhasaḥ // BhP_10.83.002 //

kuto 'śivaṃ tvac-caraṇāmbujāsavaṃ mahan-manasto mukha-niḥsṛtaṃ kvacit /
pibanti ye karṇa-puṭair alaṃ prabho dehaṃ-bhṛtāṃ deha-kṛd-asmṛti-cchidam // BhP_10.83.003 //

hi tvātma dhāma-vidhutātma-kṛta-try-avasthām $ ānanda-samplavam akhaṇḍam akuṇṭha-bodham &amp;

kālopasṛṣṭa-nigamāvana ātta-yoga- % māyākṛtiṃ paramahaṃsa-gatiṃ natāḥ sma // BhP_10.83.004* //

BhP_10.83.005/0 śrī-ṛṣir uvāca ity uttamaḥ-śloka-śikhā-maṇiṃ janeṣv $ abhiṣṭuvatsv andhaka-kaurava-striyaḥ &
ity uttamaḥ-śloka-śikhā-maṇiṃ janeṣv $ abhiṣṭuvatsv andhaka-kaurava-striyaḥ &
sametya govinda-kathā mitho 'gṛnaṃs % tri-loka-gītāḥ śṛṇu varṇayāmi te // BhP_10.83.005* // BhP_10.83.006/0 śrī-draupady uvāca

he vaidarbhy acyuto bhadre he jāmbavati kauśale /
he satyabhāme kālindi śaibye rohiṇi lakṣmaṇe // BhP_10.83.006 //

he kṛṣṇa-patnya etan no brūte vo bhagavān svayam /
upayeme yathā lokam anukurvan sva-māyayā // BhP_10.83.007 //

BhP_10.83.008/0 śrī-rukmiṇy uvāca caidyāya mārpayitum udyata-kārmukeṣu $ rājasv ajeya-bhaṭa-śekharitāṅghri-reṇuḥ &
caidyāya mārpayitum udyata-kārmukeṣu $ rājasv ajeya-bhaṭa-śekharitāṅghri-reṇuḥ &
ninye mṛgendra iva bhāgam ajāvi-yūthāt % tac-chrī-niketa-caraṇo 'stu mamārcanāya // BhP_10.83.008* //
BhP_10.83.009/0 śrī-satyabhāmovāca yo me sanābhi-vadha-tapta-hṛdā tatena $ liptābhiśāpam apamārṣṭum upājahāra &
yo me sanābhi-vadha-tapta-hṛdā tatena $ liptābhiśāpam apamārṣṭum upājahāra &
jitvarkṣa-rājam atha ratnam adāt sa tena % bhītaḥ pitādiśata māṃ prabhave 'pi dattām // BhP_10.83.009* //
BhP_10.83.010/0 śrī-jāmbavaty uvāca prājñāya deha-kṛd amuṃ nija-nātha-daivaṃ $ sītā-patiṃ tri-navahāny amunābhyayudhyat &
prājñāya deha-kṛd amuṃ nija-nātha-daivaṃ $ sītā-patiṃ tri-navahāny amunābhyayudhyat &
jñātvā parīkṣita upāharad arhaṇaṃ māṃ % pādau pragṛhya maṇināham amuṣya dāsī // BhP_10.83.010* // BhP_10.83.011/0 śrī-kālindy uvāca

tapaś carantīm ājñāya sva-pāda-sparśanāśayā /
sakhyopetyāgrahīt pāṇiṃ yo 'haṃ tad-gṛha-mārjanī // BhP_10.83.011 //

BhP_10.83.012/0 śrī-mitravindovāca yo māṃ svayaṃ-vara upetya vijitya bhū-pān $ ninye śva-yūtha-gaṃ ivātma-baliṃ dvipāriḥ &
yo māṃ svayaṃ-vara upetya vijitya bhū-pān $ ninye śva-yūtha-gaṃ ivātma-baliṃ dvipāriḥ &
bhrātṝṃś ca me 'pakurutaḥ sva-puraṃ śriyaukas % tasyāstu me 'nu-bhavam aṅghry-avanejanatvam // BhP_10.83.012* //
BhP_10.83.013/0 śrī-satyovāca saptokṣaṇo 'ti-bala-vīrya-su-tīkṣṇa-śṛṅgān $ pitrā kṛtān kṣitipa-vīrya-parīkṣaṇāya &
saptokṣaṇo 'ti-bala-vīrya-su-tīkṣṇa-śṛṅgān $ pitrā kṛtān kṣitipa-vīrya-parīkṣaṇāya &
tān vīra-durmada-hanas tarasā nigṛhya % krīḍan babandha ha yathā śiśavo 'ja-tokān // BhP_10.83.013* //
ya itthaṃ vīrya-śulkāṃ māṃ $ dāsībhiś catur-angiṇīm &
ya itthaṃ vīrya-śulkāṃ māṃ $ dāsībhiś catur-angiṇīm &
pathi nirjitya rājanyān % ninye tad-dāsyam astu me // BhP_10.83.014* // BhP_10.83.015/0 śrī-bhadrovāca

pitā me mātuleyāya svayam āhūya dattavān /
kṛṣṇe kṛṣṇāya tac-cittām akṣauhiṇyā sakhī-janaiḥ // BhP_10.83.015 //

asya me pāda-saṃsparśo bhavej janmani janmani /
karmabhir bhrāmyamāṇāyā yena tac chreya ātmanaḥ // BhP_10.83.016 //

BhP_10.83.017/0 śrī-lakṣmaṇovāca

mamāpi rājñy acyuta-janma-karma śrutvā muhur nārada-gītam āsa ha /
cittaṃ mukunde kila padma-hastayā vṛtaḥ su-sammṛśya vihāya loka-pān // BhP_10.83.017 //

jñātvā mama mataṃ sādhvi pitā duhitṛ-vatsalaḥ /
bṛhatsena iti khyātas tatropāyam acīkarat // BhP_10.83.018 //

yathā svayaṃ-vare rājñi matsyaḥ pārthepsayā kṛtaḥ /
ayaṃ tu bahir ācchanno dṛśyate sa jale param // BhP_10.83.019 //

śrutvaitat sarvato bhū-pā āyayur mat-pituḥ puram /
sarvāstra-śastra-tattva-jñāḥ sopādhyāyāḥ sahasraśaḥ // BhP_10.83.020 //

pitrā sampūjitāḥ sarve yathā-vīryaṃ yathā-vayaḥ /
ādaduḥ sa-śaraṃ cāpaṃ veddhuṃ parṣadi mad-dhiyaḥ // BhP_10.83.021 //

ādāya vyasṛjan kecit sajyaṃ kartum anīśvarāḥ /
ā-koṣṭhaṃ jyāṃ samutkṛṣya petur eke 'munāhatāḥ // BhP_10.83.022 //

sajyaṃ kṛtvāpare vīrā māgadhāmbaṣṭha-cedipāḥ /
bhīmo duryodhanaḥ karṇo nāvidaṃs tad-avasthitim // BhP_10.83.023 //

matsyābhāsaṃ jale vīkṣya jñātvā ca tad-avasthitim /
pārtho yatto 'sṛjad bāṇaṃ nācchinat paspṛśe param // BhP_10.83.024 //

rājanyeṣu nivṛtteṣu bhagna-māneṣu māniṣu /
bhagavān dhanur ādāya sajyaṃ kṛtvātha līlayā // BhP_10.83.025 //

tasmin sandhāya viśikhaṃ matsyaṃ vīkṣya sakṛj jale /
chittveṣuṇāpātayat taṃ sūrye cābhijiti sthite // BhP_10.83.026 //

divi dundubhayo nedur jaya-śabda-yutā bhuvi /
devāś ca kusumāsārān mumucur harṣa-vihvalāḥ // BhP_10.83.027 //

tad raṅgam āviśam ahaṃ kala-nūpurābhyāṃ $ padbhyāṃ pragṛhya kanakoijvala-ratna-mālām &amp;

nūtne nivīya paridhāya ca kauśikāgrye % sa-vrīḍa-hāsa-vadanā kavarī-dhṛta-srak // BhP_10.83.028* //

unnīya vaktram uru-kuntala-kuṇḍala-tviḍ- $ gaṇḍa-sthalaṃ śiśira-hāsa-kaṭākṣa-mokṣaiḥ &

unnīya vaktram uru-kuntala-kuṇḍala-tviḍ- $ gaṇḍa-sthalaṃ śiśira-hāsa-kaṭākṣa-mokṣaiḥ &

rājño nirīkṣya paritaḥ śanakair murārer % aṃse 'nurakta-hṛdayā nidadhe sva-mālām // BhP_10.83.029* //

tāvan mṛdaṅga-paṭahāḥ śaṅkha-bhery-ānakādayaḥ /
ninedur naṭa-nartakyo nanṛtur gāyakā jaguḥ // BhP_10.83.030 //

evaṃ vṛte bhagavati mayeśe nṛpa-yūthapāḥ /
na sehire yājñaseni spardhanto hṛc-chayāturāḥ // BhP_10.83.031 //

māṃ tāvad ratham āropya haya-ratna-catuṣṭayam /
śārṅgam udyamya sannaddhas tasthāv ājau catur-bhujaḥ // BhP_10.83.032 //

dārukaś codayām āsa kāñcanopaskaraṃ ratham /
miṣatāṃ bhū-bhujāṃ rājñi mṛgāṇāṃ mṛga-rāḍ iva // BhP_10.83.033 //

te 'nvasajjanta rājanyā niṣeddhuṃ pathi kecana /
saṃyattā uddhṛteṣv-āsā grāma-siṃhā yathā harim // BhP_10.83.034 //

te śārṅga-cyuta-bāṇaughaiḥ kṛtta-bāhv-aṅghri-kandharāḥ /
nipetuḥ pradhane kecid eke santyajya dudruvuḥ // BhP_10.83.035 //

tataḥ purīṃ yadu-patir aty-alaṅkṛtāṃ $ ravi-cchada-dhvaja-paṭa-citra-toraṇām &amp;

kuśasthalīṃ divi bhuvi cābhisaṃstutāṃ % samāviśat taraṇir iva sva-ketanam // BhP_10.83.036* //

pitā me pūjayām āsa suhṛt-sambandhi-bāndhavān /
mahārha-vāso-'laṅkāraiḥ śayyāsana-paricchadaiḥ // BhP_10.83.037 //

dāsībhiḥ sarva-sampadbhir bhaṭebha-ratha-vājibhiḥ /
āyudhāni mahārhāṇi dadau pūrṇasya bhaktitaḥ // BhP_10.83.038 //

ātmārāmasya tasyemā vayaṃ vai gṛha-dāsikāḥ /
sarva-saṅga-nivṛttyāddhā tapasā ca babhūvima // BhP_10.83.039 //

BhP_10.83.040/0 mahiṣya ūcuḥ bhaumaṃ nihatya sa-gaṇaṃ yudhi tena ruddhā $ jñātvātha naḥ kṣiti-jaye jita-rāja-kanyāḥ &
bhaumaṃ nihatya sa-gaṇaṃ yudhi tena ruddhā $ jñātvātha naḥ kṣiti-jaye jita-rāja-kanyāḥ &
nirmucya saṃsṛti-vimokṣam anusmarantīḥ % pādāmbujaṃ pariṇināya ya āpta-kāmaḥ // BhP_10.83.040* //

na vayaṃ sādhvi sāmrājyaṃ svārājyaṃ bhaujyam apy uta /
vairājyaṃ pārameṣṭhyaṃ ca ānantyaṃ vā hareḥ padam // BhP_10.83.041 //

kāmayāmaha etasya śrīmat-pāda-rajaḥ śriyaḥ /
kuca-kuṅkuma-gandhāḍhyaṃ mūrdhnā voḍhuṃ gadā-bhṛtaḥ // BhP_10.83.042 //

vraja-striyo yad vāñchanti pulindyas tṛṇa-vīrudhaḥ /
gāvaś cārayato gopāḥ pada-sparśaṃ mahātmanaḥ // BhP_10.83.043 //

BhP_10.84.001/0 śrī-śuka uvāca śrutvā pṛthā subala-putry atha yājñasenī $ mādhavy atha kṣitipa-patnya uta sva-gopyaḥ &
śrutvā pṛthā subala-putry atha yājñasenī $ mādhavy atha kṣitipa-patnya uta sva-gopyaḥ &
kṛṣṇe 'khilātmani harau praṇayānubandhaṃ % sarvā visismyur alam aśru-kalākulākṣyaḥ // BhP_10.84.001* //

iti sambhāṣamāṇāsu strībhiḥ strīṣu nṛbhir nṛṣu /
āyayur munayas tatra kṛṣṇa-rāma-didṛkṣayā // BhP_10.84.002 //

dvaipāyano nāradaś ca cyavano devalo 'sitaḥ /
viśvāmitraḥ śatānando bharadvājo 'tha gautamaḥ // BhP_10.84.003 //

rāmaḥ sa-śiṣyo bhagavān vasiṣṭho gālavo bhṛguḥ /
pulastyaḥ kaśyapo 'triś ca mārkaṇḍeyo bṛhaspatiḥ // BhP_10.84.004 //

dvitas tritaś caikataś ca brahma-putrās tathāṅgirāḥ /
agastyo yājñavalkyaś ca vāmadevādayo 'pare // BhP_10.84.005 //

tān dṛṣṭvā sahasotthāya prāg āsīnā nṛpādayaḥ /
pāṇḍavāḥ kṛṣṇa-rāmau ca praṇemur viśva-vanditān // BhP_10.84.006 //

tān ānarcur yathā sarve saha-rāmo 'cyuto 'rcayat /
svāgatāsana-pādyārghya- mālya-dhūpānulepanaiḥ // BhP_10.84.007 //

uvāca sukham āsīnān bhagavān dharma-gup-tanuḥ /
sadasas tasya mahato yata-vāco 'nuśṛṇvataḥ // BhP_10.84.008 //

BhP_10.84.009/0 śrī-bhagavān uvāca

aho vayaṃ janma-bhṛto labdhaṃ kārtsnyena tat-phalam /
devānām api duṣprāpaṃ yad yogeśvara-darśanam // BhP_10.84.009 //

kiṃ svalpa-tapasāṃ nṝṇām arcāyāṃ deva-cakṣuṣām /
darśana-sparśana-praśna- prahva-pādārcanādikam // BhP_10.84.010 //

na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ /
te punanty uru-kālena darśanād eva sādhavaḥ // BhP_10.84.011 //

nāgnir na sūryo na ca candra-tārakā $ na bhūr jalaṃ khaṃ śvasano 'tha vāṅ manaḥ &amp;

upāsitā bheda-kṛto haranty aghaṃ % vipaścito ghnanti muhūrta-sevayā // BhP_10.84.012* //

yasyātma-buddhiḥ kuṇape tri-dhātuke $ sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ &

yasyātma-buddhiḥ kuṇape tri-dhātuke $ sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ &

yat-tīrtha-buddhiḥ salile na karhicij % janeṣv abhijñeṣu sa eva go-kharaḥ // BhP_10.84.013* //

BhP_10.84.014/0 śrī-śuka uvāca

niśamyetthaṃ bhagavataḥ kṛṣṇasyākuṇtha-medhasaḥ /
vaco duranvayaṃ viprās tūṣṇīm āsan bhramad-dhiyaḥ // BhP_10.84.014 //

ciraṃ vimṛśya munaya īśvarasyeśitavyatām /
jana-saṅgraha ity ūcuḥ smayantas taṃ jagad-gurum // BhP_10.84.015 //

BhP_10.84.016/0 śrī-munaya ūcuḥ

yan-māyayā tattva-vid-uttamā vayaṃ vimohitā viśva-sṛjām adhīśvarāḥ /
yad īśitavyāyati gūḍha īhayā aho vicitram bhagavad-viceṣṭitam // BhP_10.84.016 //

anīha etad bahudhaika ātmanā sṛjaty avaty atti na badhyate yathā /
bhaumair hi bhūmir bahu-nāma-rūpiṇī aho vibhūmnaś caritaṃ viḍambanam // BhP_10.84.017 //

athāpi kāle sva-janābhiguptaye bibharṣi sattvaṃ khala-nigrahāya ca /
sva-līlayā veda-pathaṃ sanātanaṃ varṇāśramātmā puruṣaḥ paro bhavān // BhP_10.84.018 //

brahma te hṛdayaṃ śuklaṃ tapaḥ-svādhyāya-saṃyamaiḥ /
yatropalabdhaṃ sad vyaktam avyaktaṃ ca tataḥ param // BhP_10.84.019 //

tasmād brahma-kulaṃ brahman śāstra-yones tvam ātmanaḥ /
sabhājayasi sad dhāma tad brahmaṇyāgraṇīr bhavān // BhP_10.84.020 //

adya no janma-sāphalyaṃ vidyāyās tapaso dṛśaḥ /
tvayā saṅgamya sad-gatyā yad antaḥ śreyasāṃ paraḥ // BhP_10.84.021 //

namas tasmai bhagavate kṛṣṇāyākuṇṭha-medhase /
sva-yogamāyayācchanna- mahimne paramātmane // BhP_10.84.022 //

na yaṃ vidanty amī bhū-pā ekārāmāś ca vṛṣṇayaḥ /
māyā-javanikācchannam ātmānaṃ kālam īśvaram // BhP_10.84.023 //

yathā śayānaḥ puruṣa ātmānaṃ guṇa-tattva-dṛk /
nāma-mātrendriyābhātaṃ na veda rahitaṃ param // BhP_10.84.024 //

evaṃ tvā nāma-mātreṣu viṣayeṣv indriyehayā /
māyayā vibhramac-citto na veda smṛty-upaplavāt // BhP_10.84.025 //

tasyādya te dadṛśimāṅghrim aghaugha-marṣa- $ tīrthāspadaṃ hṛdi kṛtaṃ su-vipakva-yogaiḥ &amp;

utsikta-bhakty-upahatāśaya jīva-kośā % āpur bhavad-gatim athānugṛhāna bhaktān // BhP_10.84.026* //

BhP_10.84.027/0 śrī-śuka uvāca

ity anujñāpya dāśārhaṃ dhṛtarāṣṭraṃ yudhiṣṭhiram /
rājarṣe svāśramān gantuṃ munayo dadhire manaḥ // BhP_10.84.027 //

tad vīkṣya tān upavrajya vasudevo mahā-yaśāḥ /
praṇamya copasaṅgṛhya babhāṣedaṃ su-yantritaḥ // BhP_10.84.028 //

BhP_10.84.029/0 śrī-vasudeva uvāca

namo vaḥ sarva-devebhya ṛṣayaḥ śrotum arhatha /
karmaṇā karma-nirhāro yathā syān nas tad ucyatām // BhP_10.84.029 //

BhP_10.84.030/0 śrī-nārada uvāca

nāti-citram idaṃ viprā vasudevo bubhutsayā /
kṛṣṇam matvārbhakaṃ yan naḥ pṛcchati śreya ātmanaḥ // BhP_10.84.030 //

sannikarṣo 'tra martyānām anādaraṇa-kāraṇam /
gāṅgaṃ hitvā yathānyāmbhas tatratyo yāti śuddhaye // BhP_10.84.031 //

yasyānubhūtiḥ kālena layotpatty-ādināsya vai /
svato 'nyasmāc ca guṇato na kutaścana riṣyati // BhP_10.84.032 //

taṃ kleśa-karma-paripāka-guṇa-pravāhair avyāhatānubhavam īśvaram advitīyam /
prāṇādibhiḥ sva-vibhavair upagūḍham anyo manyeta sūryam iva megha-himoparāgaiḥ // BhP_10.84.033 //

athocur munayo rājann ābhāṣyānalsadundabhim /
sarveṣāṃ śṛṇvatāṃ rājñāṃ tathaivācyuta-rāmayoḥ // BhP_10.84.034 //

karmaṇā karma-nirhāra eṣa sādhu-nirūpitaḥ /
yac chraddhayā yajed viṣṇuṃ sarva-yajñeśvaraṃ makhaiḥ // BhP_10.84.035 //

cittasyopaśamo 'yaṃ vai kavibhiḥ śāstra-cakṣusā /
darśitaḥ su-gamo yogo dharmaś cātma-mud-āvahaḥ // BhP_10.84.036 //

ayaṃ svasty-ayanaḥ panthā dvi-jāter gṛha-medhinaḥ /
yac chraddhayāpta-vittena śuklenejyeta pūruṣaḥ // BhP_10.84.037 //

vittaiṣaṇāṃ yajña-dānair gṛhair dāra-sutaiṣaṇām /
ātma-lokaiṣaṇāṃ deva kālena visṛjed budhaḥ /
grāme tyaktaiṣaṇāḥ sarve yayur dhīrās tapo-vanam // BhP_10.84.038 //

ṛṇais tribhir dvijo jāto devarṣi-pitṝṇāṃ prabho /
yajñādhyayana-putrais tāny anistīrya tyajan patet // BhP_10.84.039 //

tvaṃ tv adya mukto dvābhyāṃ vai ṛṣi-pitror mahā-mate /
yajñair devarṇam unmucya nirṛṇo 'śaraṇo bhava // BhP_10.84.040 //

vasudeva bhavān nūnaṃ bhaktyā paramayā harim /
jagatām īśvaraṃ prārcaḥ sa yad vāṃ putratāṃ gataḥ // BhP_10.84.041 //

BhP_10.84.042/0 śrī-śuka uvāca

iti tad-vacanaṃ śrutvā vasudevo mahā-manāḥ /
tān ṛṣīn ṛtvijo vavre mūrdhnānamya prasādya ca // BhP_10.84.042 //

ta enam ṛṣayo rājan vṛtā dharmeṇa dhārmikam /
tasminn ayājayan kṣetre makhair uttama-kalpakaiḥ // BhP_10.84.043 //

tad-dīkṣāyāṃ pravṛttāyāṃ vṛṣṇayaḥ puṣkara-srajaḥ /
snātāḥ su-vāsaso rājan rājānaḥ suṣṭhv-alaṅkṛtāḥ // BhP_10.84.044 //

tan-mahiṣyaś ca muditā niṣka-kaṇṭhyaḥ su-vāsasaḥ /
dīkṣā-śālām upājagmur āliptā vastu-pāṇayaḥ // BhP_10.84.045 //

nedur mṛdaṅga-paṭaha- śaṅkha-bhery-ānakādayaḥ /
nanṛtur naṭa-nartakyas tuṣṭuvuḥ sūta-māgadhāḥ /
jaguḥ su-kaṇṭhyo gandharvyaḥ saṅgītaṃ saha-bhartṛkāḥ // BhP_10.84.046 //

tam abhyaṣiñcan vidhi-vad aktam abhyaktam ṛtvijaḥ /
patnībhir aṣṭā-daśabhiḥ soma-rājam ivoḍubhiḥ // BhP_10.84.047 //

tābhir dukūla-valayair hāra-nūpura-kuṇḍalaiḥ /
sv-alaṅkṛtābhir vibabhau dīkṣito 'jina-saṃvṛtaḥ // BhP_10.84.048 //

tasyartvijo mahā-rāja ratna-kauśeya-vāsasaḥ /
sa-sadasyā virejus te yathā vṛtra-haṇo 'dhvare // BhP_10.84.049 //

tadā rāmaś ca kṛṣṇaś ca svaiḥ svair bandhubhir anvitau /
rejatuḥ sva-sutair dārair jīveśau sva-vibhūtibhiḥ // BhP_10.84.050 //

īje 'nu-yajñaṃ vidhinā agni-hotrādi-lakṣaṇaiḥ /
prākṛtair vaikṛtair yajñair dravya-jñāna-kriyeśvaram // BhP_10.84.051 //

athartvigbhyo 'dadāt kāle yathāmnātaṃ sa dakṣiṇāḥ /
sv-alaṅkṛtebhyo 'laṅkṛtya go-bhū-kanyā mahā-dhanāḥ // BhP_10.84.052 //

patnī-saṃyājāvabhṛthyaiś caritvā te maharṣayaḥ /
sasnū rāma-hrade viprā yajamāna-puraḥ-sarāḥ // BhP_10.84.053 //

snāto 'laṅkāra-vāsāṃsi vandibhyo 'dāt tathā striyaḥ /
tataḥ sv-alaṅkṛto varṇān ā-śvabhyo 'nnena pūjayat // BhP_10.84.054 //

bandhūn sa-dārān sa-sutān pāribarheṇa bhūyasā /
vidarbha-kośala-kurūn kāśi-kekaya-sṛñjayān // BhP_10.84.055 //

sadasyartvik-sura-gaṇān nṛ-bhūta-pitṛ-cāraṇān /
śrī-niketam anujñāpya śaṃsantaḥ prayayuḥ kratum // BhP_10.84.056 //

dhṛtarāṣṭro 'nujaḥ pārthā bhīṣmo droṇaḥ pṛthā yamau /
nārado bhagavān vyāsaḥ suhṛt-sambandhi-bāndhavāḥ // BhP_10.84.057 //

bandhūn pariṣvajya yadūn sauhṛdāklinna-cetasaḥ /
yayur viraha-kṛcchreṇa sva-deśāṃś cāpare janāḥ // BhP_10.84.058 //

nandas tu saha gopālair bṛhatyā pūjayārcitaḥ /
kṛṣṇa-rāmograsenādyair nyavātsīd bandhu-vatsalaḥ // BhP_10.84.059 //

vasudevo 'ñjasottīrya manoratha-mahārṇavam /
suhṛd-vṛtaḥ prīta-manā nandam āha kare spṛśan // BhP_10.84.060 //

BhP_10.84.061/0 śrī-vasudeva uvāca

bhrātar īśa-kṛtaḥ pāśo nṛnāṃ yaḥ sneha-saṃjñitaḥ /
taṃ dustyajam ahaṃ manye śūrāṇām api yoginām // BhP_10.84.061 //

asmāsv apratikalpeyaṃ yat kṛtājñeṣu sattamaiḥ /
maitry arpitāphalā cāpi na nivarteta karhicit // BhP_10.84.062 //

prāg akalpāc ca kuśalaṃ bhrātar vo nācarāma hi /
adhunā śrī-madāndhākṣā na paśyāmaḥ puraḥ sataḥ // BhP_10.84.063 //

mā rājya-śrīr abhūt puṃsaḥ śreyas-kāmasya māna-da /
sva-janān uta bandhūn vā na paśyati yayāndha-dṛk // BhP_10.84.064 //

BhP_10.84.065/0 śrī-śuka uvāca

evaṃ sauhṛda-śaithilya- citta ānakadundubhiḥ /
ruroda tat-kṛtāṃ maitrīṃ smarann aśru-vilocanaḥ // BhP_10.84.065 //

nandas tu sakhyuḥ priya-kṛt premṇā govinda-rāmayoḥ /
adya śva iti māsāṃs trīn yadubhir mānito 'vasat // BhP_10.84.066 //

tataḥ kāmaiḥ pūryamāṇaḥ sa-vrajaḥ saha-bāndhavaḥ /
parārdhyābharaṇa-kṣauma- nānānarghya-paricchadaiḥ // BhP_10.84.067 //

vasudevograsenābhyāṃ kṛṣṇoddhava-balādibhiḥ /
dattam ādāya pāribarhaṃ yāpito yadubhir yayau // BhP_10.84.068 //

nando gopāś ca gopyaś ca govinda-caraṇāmbuje /
manaḥ kṣiptaṃ punar hartum anīśā mathurāṃ yayuḥ // BhP_10.84.069 //

bandhuṣu pratiyāteṣu vṛṣṇayaḥ kṛṣṇa-devatāḥ /
vīkṣya prāvṛṣam āsannād yayur dvāravatīṃ punaḥ // BhP_10.84.070 //

janebhyaḥ kathayāṃ cakrur yadu-deva-mahotsavam /
yad āsīt tīrtha-yātrāyāṃ suhṛt-sandarśanādikam // BhP_10.84.071 //

BhP_10.85.001/0 śrī-bādarāyaṇir uvāca

athaikadātmajau prāptau kṛta-pādābhivandanau /
vasudevo 'bhinandyāha prītyā saṅkarṣaṇācyutau // BhP_10.85.001 //

munīnāṃ sa vacaḥ śrutvā putrayor dhāma-sūcakam /
tad-vīryair jāta-viśrambhaḥ paribhāṣyābhyabhāṣata // BhP_10.85.002 //

kṛṣṇa kṛṣṇa mahā-yogin saṅkarṣaṇa sanātana /
jāne vām asya yat sākṣāt pradhāna-puruṣau parau // BhP_10.85.003 //

yatra yena yato yasya yasmai yad yad yathā yadā /
syād idaṃ bhagavān sākṣāt pradhāna-puruṣeśvaraḥ // BhP_10.85.004 //

etan nānā-vidhaṃ viśvam ātma-sṛṣṭam adhokṣaja /
ātmanānupraviśyātman prāṇo jīvo bibharṣy aja // BhP_10.85.005 //

prāṇādīnāṃ viśva-sṛjāṃ śaktayo yāḥ parasya tāḥ /
pāratantryād vaisādṛṣyād dvayoś ceṣṭaiva ceṣṭatām // BhP_10.85.006 //

kāntis tejaḥ prabhā sattā candrāgny-arkarkṣa-vidyutām /
yat sthairyaṃ bhū-bhṛtāṃ bhūmer vṛttir gandho 'rthato bhavān // BhP_10.85.007 //

tarpaṇaṃ prāṇanam apāṃ deva tvaṃ tāś ca tad-rasaḥ /
ojaḥ saho balaṃ ceṣṭā gatir vāyos taveśvara // BhP_10.85.008 //

diśāṃ tvam avakāśo 'si diśaḥ khaṃ sphoṭa āśrayaḥ /
nādo varṇas tvam oṃ-kāra ākṛtīnāṃ pṛthak-kṛtiḥ // BhP_10.85.009 //

indriyaṃ tv indriyāṇāṃ tvaṃ devāś ca tad-anugrahaḥ /
avabodho bhavān buddher jīvasyānusmṛtiḥ satī // BhP_10.85.010 //

bhūtānām asi bhūtādir indriyāṇāṃ ca taijasaḥ /
vaikāriko vikalpānāṃ pradhānam anuśāyinam // BhP_10.85.011 //

naśvareṣv iha bhāveṣu tad asi tvam anaśvaram /
yathā dravya-vikāreṣu dravya-mātraṃ nirūpitam // BhP_10.85.012 //

sattvam rajas tama iti guṇās tad-vṛttayaś ca yāḥ /
tvayy addhā brahmaṇi pare kalpitā yoga-māyayā // BhP_10.85.013 //

tasmān na santy amī bhāvā yarhi tvayi vikalpitāḥ /
tvaṃ cāmīṣu vikāreṣu hy anyadāvyāvahārikaḥ // BhP_10.85.014 //

guṇa-pravāha etasminn abudhās tv akhilātmanaḥ /
gatiṃ sūkṣmām abodhena saṃsarantīha karmabhiḥ // BhP_10.85.015 //

yadṛcchayā nṛtāṃ prāpya su-kalpām iha durlabhām /
svārthe pramattasya vayo gataṃ tvan-māyayeśvara // BhP_10.85.016 //

asāv aham mamaivaite dehe cāsyānvayādiṣu /
sneha-pāśair nibadhnāti bhavān sarvam idaṃ jagat // BhP_10.85.017 //

yuvāṃ na naḥ sutau sākṣāt pradhāna-puruṣeśvarau /
bhū-bhāra-kṣatra-kṣapaṇa avatīrṇau tathāttha ha // BhP_10.85.018 //

tat te gato 'smy araṇam adya padāravindam $ āpanna-saṃsṛti-bhayāpaham ārta-bandho &amp;

etāvatālam alam indriya-lālasena % martyātma-dṛk tvayi pare yad apatya-buddhiḥ // BhP_10.85.019* //

sūtī-gṛhe nanu jagāda bhavān ajo nau $ sañjajña ity anu-yugaṃ nija-dharma-guptyai &

sūtī-gṛhe nanu jagāda bhavān ajo nau $ sañjajña ity anu-yugaṃ nija-dharma-guptyai &

nānā-tanūr gagana-vad vidadhaj jahāsi % ko veda bhūmna uru-gāya vibhūti-māyām // BhP_10.85.020* //

BhP_10.85.021/0 śrī-śuka uvāca

ākarṇyetthaṃ pitur vākyaṃ bhagavān sātvatarṣabhaḥ /
pratyāha praśrayānamraḥ prahasan ślakṣṇayā girā // BhP_10.85.021 //

BhP_10.85.022/0 śrī-bhagavān uvāca

vaco vaḥ samavetārthaṃ tātaitad upamanmahe /
yan naḥ putrān samuddiśya tattva-grāma udāhṛtaḥ // BhP_10.85.022 //

ahaṃ yūyam asāv ārya ime ca dvārakāukasaḥ /
sarve 'py evaṃ yadu-śreṣṭha vimṛgyāḥ sa-carācaram // BhP_10.85.023 //

ātmā hy ekaḥ svayaṃ-jyotir nityo 'nyo nirguṇo guṇaiḥ /
ātma-sṛṣṭais tat-kṛteṣu bhūteṣu bahudheyate // BhP_10.85.024 //

khaṃ vāyur jyotir āpo bhūs tat-kṛteṣu yathāśayam /
āvis-tiro-'lpa-bhūry eko nānātvaṃ yāty asāv api // BhP_10.85.025 //

BhP_10.85.026/0 śrī-śuka uvāca

evaṃ bhagavatā rājan vasudeva udāhṛtaḥ /
śrutvā vinaṣṭa-nānā-dhīs tūṣṇīṃ prīta-manā abhūt // BhP_10.85.026 //

atha tatra kuru-śreṣṭha devakī sarva-devatā /
śrutvānītaṃ guroḥ putram ātmajābhyāṃ su-vismitā // BhP_10.85.027 //

kṛṣṇa-rāmau samāśrāvya putrān kaṃsa-vihiṃsitān /
smarantī kṛpaṇaṃ prāha vaiklavyād aśru-locanā // BhP_10.85.028 //

BhP_10.85.029/0 śrī-devaky uvāca

rāma rāmāprameyātman kṛṣṇa yogeśvareśvara /
vedāhaṃ vāṃ viśva-sṛjām īśvarāv ādi-pūruṣau // BhP_10.85.029 //

kala-vidhvasta-sattvānāṃ rājñām ucchāstra-vartinām /
bhūmer bhārāyamāṇānām avatīrṇau kilādya me // BhP_10.85.030 //

yasyāṃśāṃśāṃśa-bhāgena viśvotpatti-layodayāḥ /
bhavanti kila viśvātmaṃs taṃ tvādyāhaṃ gatiṃ gatā // BhP_10.85.031 //

cirān mṛta-sutādāne guruṇā kila coditau /
āninyathuḥ pitṛ-sthānād gurave guru-dakṣiṇām // BhP_10.85.032 //

tathā me kurutaṃ kāmaṃ yuvāṃ yogeśvareśvarau /
bhoja-rāja-hatān putrān kāmaye draṣṭum āhṛtān // BhP_10.85.033 //

BhP_10.85.034/0 ṛṣir uvāca

evaṃ sañcoditau mātrā rāmaḥ kṛṣṇaś ca bhārata /
sutalaṃ saṃviviśatur yoga-māyām upāśritau // BhP_10.85.034 //

tasmin praviṣṭāv upalabhya daitya-rāḍ $ viśvātma-daivaṃ sutarāṃ tathātmanaḥ &amp;

tad-darśanāhlāda-pariplutāśayaḥ % sadyaḥ samutthāya nanāma sānvayaḥ // BhP_10.85.035* //

tayoḥ samānīya varāsanaṃ mudā niviṣṭayos tatra mahātmanos tayoḥ /
dadhāra pādāv avanijya taj jalaṃ sa-vṛnda ā-brahma punad yad ambu ha // BhP_10.85.036 //

samarhayām āsa sa tau vibhūtibhir mahārha-vastrābharaṇānulepanaiḥ /
tāmbūla-dīpāmṛta-bhakṣaṇādibhiḥ sva-gotra-vittātma-samarpaṇena ca // BhP_10.85.037 //

sa indraseno bhagavat-padāmbujaṃ bibhran muhuḥ prema-vibhinnayā dhiyā /
uvāca hānanda-jalākulekṣaṇaḥ prahṛṣṭa-romā nṛpa gadgadākṣaram // BhP_10.85.038 //

BhP_10.85.039/0 balir uvāca

namo 'nantāya bṛhate namaḥ kṛṣṇāya vedhase /
sāṅkhya-yoga-vitānāya brahmaṇe paramātmane // BhP_10.85.039 //

darśanaṃ vāṃ hi bhūtānāṃ duṣprāpaṃ cāpy adurlabham /
rajas-tamaḥ-svabhāvānāṃ yan naḥ prāptau yadṛcchayā // BhP_10.85.040 //

daitya-dānava-gandharvāḥ siddha-vidyādhra-cāraṇāḥ /
yakṣa-rakṣaḥ-piśācāś ca bhūta-pramatha-nāyakāḥ // BhP_10.85.041 //

viśuddha-sattva-dhāmny addhā tvayi śāstra-śarīriṇi /
nityaṃ nibaddha-vairās te vayaṃ cānye ca tādṛśāḥ // BhP_10.85.042 //

kecanodbaddha-vaireṇa bhaktyā kecana kāmataḥ /
na tathā sattva-saṃrabdhāḥ sannikṛṣṭāḥ surādayaḥ // BhP_10.85.043 //

idam ittham iti prāyas tava yogeśvareśvara /
na vidanty api yogeśā yoga-māyāṃ kuto vayam // BhP_10.85.044 //

tan naḥ prasīda nirapekṣa-vimṛgya-yuṣmat $ pādāravinda-dhiṣaṇānya-gṛhāndha-kūpāt &amp;

niṣkramya viśva-śaraṇāṅghry-upalabdha-vṛttiḥ % śānto yathaika uta sarva-sakhaiś carāmi // BhP_10.85.045* //

śādhy asmān īśitavyeśa niṣpāpān kuru naḥ prabho /
pumān yac chraddhayātiṣṭhaṃś codanāyā vimucyate // BhP_10.85.046 //

BhP_10.85.047/0 śrī-bhagavān uvāca

āsan marīceḥ ṣaṭ putrā ūrṇāyāṃ prathame 'ntare /
devāḥ kaṃ jahasur vīkṣya sutaṃ yabhitum udyatam // BhP_10.85.047 //

tenāsurīm agan yonim adhunāvadya-karmaṇā /
hiraṇyakaśipor jātā nītās te yoga-māyayā // BhP_10.85.048 //

devakyā udare jātā rājan kaṃsa-vihiṃsitāḥ /
sā tān śocaty ātmajān svāṃs ta ime 'dhyāsate 'ntike // BhP_10.85.049 //

ita etān praṇeṣyāmo mātṛ-śokāpanuttaye /
tataḥ śāpād vinirmaktā lokaṃ yāsyanti vijvarāḥ // BhP_10.85.050 //

smarodgīthaḥ pariṣvaṅgaḥ pataṅgaḥ kṣudrabhṛd ghṛṇī /
ṣaḍ ime mat-prasādena punar yāsyanti sad-gatim // BhP_10.85.051 //

ity uktvā tān samādāya indrasenena pūjitau /
punar dvāravatīm etya mātuḥ putrān ayacchatām // BhP_10.85.052 //

tān dṛṣṭvā bālakān devī putra-sneha-snuta-stanī /
pariṣvajyāṅkam āropya mūrdhny ajighrad abhīkṣṇaśaḥ // BhP_10.85.053 //

apāyayat stanaṃ prītā suta-sparśa-parisnutam /
mohitā māyayā viṣṇor yayā sṛṣṭiḥ pravartate // BhP_10.85.054 //

pītvāmṛtaṃ payas tasyāḥ pīta-śeṣaṃ gadā-bhṛtaḥ /
nārāyaṇāṅga-saṃsparśa- pratilabdhātma-darśanāḥ // BhP_10.85.055 //

te namaskṛtya govindaṃ devakīṃ pitaraṃ balam /
miṣatāṃ sarva-bhūtānāṃ yayur dhāma divaukasām // BhP_10.85.056 //

taṃ dṛṣṭvā devakī devī mṛtāgamana-nirgamam /
mene su-vismitā māyāṃ kṛṣṇasya racitāṃ nṛpa // BhP_10.85.057 //

evaṃ-vidhāny adbhutāni kṛṣṇasya paramātmanaḥ /
vīryāṇy ananta-vīryasya santy anantāni bhārata // BhP_10.85.058 //

BhP_10.85.059/0 śrī-sūta uvāca ya idam anuśṛṇoti śrāvayed vā murāreś $ caritam amṛta-kīrter varṇitaṃ vyāsa-putraiḥ &
ya idam anuśṛṇoti śrāvayed vā murāreś $ caritam amṛta-kīrter varṇitaṃ vyāsa-putraiḥ &
jagad-agha-bhid alaṃ tad-bhakta-sat-karṇa-pūraṃ % bhagavati kṛta-citto yāti tat-kṣema-dhāma // BhP_10.85.059* // BhP_10.86.001/0 śrī-rājovāca

brahman veditum icchāmaḥ svasārāṃ rāma-kṛṣṇayoḥ /
yathopayeme vijayo yā mamāsīt pitāmahī // BhP_10.86.001 //

BhP_10.86.002/0 śrī-śuka uvāca

arjunas tīrtha-yātrāyāṃ paryaṭann avanīṃ prabhuḥ /
gataḥ prabhāsam aśṛṇon mātuleyīṃ sa ātmanaḥ // BhP_10.86.002 //

duryodhanāya rāmas tāṃ dāsyatīti na cāpare /
tal-lipsuḥ sa yatir bhūtvā tri-daṇḍī dvārakām agāt // BhP_10.86.003 //

tatra vai vārṣitān māsān avātsīt svārtha-sādhakaḥ /
pauraiḥ sabhājito 'bhīkṣṇaṃ rāmeṇājānatā ca saḥ // BhP_10.86.004 //

ekadā gṛham ānīya ātithyena nimantrya tam /
śraddhayopahṛtaṃ bhaikṣyaṃ balena bubhuje kila // BhP_10.86.005 //

so 'paśyat tatra mahatīṃ kanyāṃ vīra-mano-harām /
prīty-utphullekṣaṇas tasyāṃ bhāva-kṣubdhaṃ mano dadhe // BhP_10.86.006 //

sāpi taṃ cakame vīkṣya nārīṇāṃ hṛdayaṃ-gamam /
hasantī vrīḍitāpaṅgī tan-nyasta-hṛdayekṣaṇā // BhP_10.86.007 //

tāṃ paraṃ samanudhyāyann antaraṃ prepsur arjunaḥ /
na lebhe śaṃ bhramac-cittaḥ kāmenāti-balīyasā // BhP_10.86.008 //

mahatyāṃ deva-yātrāyāṃ ratha-sthāṃ durga-nirgatāṃ /
jahārānumataḥ pitroḥ kṛṣṇasya ca mahā-rathaḥ // BhP_10.86.009 //

ratha-stho dhanur ādāya śūrāṃś cārundhato bhaṭān /
vidrāvya krośatāṃ svānāṃ sva-bhāgaṃ mṛga-rāḍ iva // BhP_10.86.010 //

tac chrutvā kṣubhito rāmaḥ parvaṇīva mahārṇavaḥ /
gṛhīta-pādaḥ kṛṣṇena suhṛdbhiś cānusāntvitaḥ // BhP_10.86.011 //

prāhiṇot pāribarhāṇi vara-vadhvor mudā balaḥ /
mahā-dhanopaskarebha- rathāśva-nara-yoṣitaḥ // BhP_10.86.012 //

BhP_10.86.013/0 śrī-śuka uvāca

kṛṣṇasyāsīd dvija-śreṣṭhaḥ śrutadeva iti śrutaḥ /
kṛṣṇaika-bhaktyā pūrṇārthaḥ śāntaḥ kavir alampataḥ // BhP_10.86.013 //

sa uvāsa videheṣu mithilāyāṃ gṛhāśramī /
anīhayāgatāhārya- nirvartita-nija-kriyaḥ // BhP_10.86.014 //

yātrā-mātraṃ tv ahar ahar daivād upanamaty uta /
nādhikaṃ tāvatā tuṣṭaḥ kriyā cakre yathocitāḥ // BhP_10.86.015 //

tathā tad-rāṣṭra-pālo 'ṅga bahulāśva iti śrutaḥ /
maithilo niraham-māna ubhāv apy acyuta-priyau // BhP_10.86.016 //

tayoḥ prasanno bhagavān dārukeṇāhṛtaṃ ratham /
āruhya sākaṃ munibhir videhān prayayau prabhuḥ // BhP_10.86.017 //

nārado vāmadevo 'triḥ kṛṣṇo rāmo 'sito 'ruṇiḥ /
ahaṃ bṛhaspatiḥ kaṇvo maitreyaś cyavanādayaḥ // BhP_10.86.018 //

tatra tatra tam āyāntaṃ paurā jānapadā nṛpa /
upatasthuḥ sārghya-hastā grahaiḥ sūryam ivoditam // BhP_10.86.019 //

ānarta-dhanva-kuru-jāṅgala-kaṅka-matsya- $ pāñcāla-kunti-madhu-kekaya-kośalārṇāḥ &amp;

anye ca tan-mukha-sarojam udāra-hāsa- % snigdhekṣaṇaṃ nṛpa papur dṛśibhir nr-nāryaḥ // BhP_10.86.020* //

tebhyaḥ sva-vīkṣaṇa-vinaṣṭa-tamisra-dṛgbhyaḥ $ kṣemaṃ tri-loka-gurur artha-dṛśaṃ ca yacchan &

tebhyaḥ sva-vīkṣaṇa-vinaṣṭa-tamisra-dṛgbhyaḥ $ kṣemaṃ tri-loka-gurur artha-dṛśaṃ ca yacchan &

śṛṇvan dig-anta-dhavalaṃ sva-yaśo 'śubha-ghnaṃ % gītaṃ surair nṛbhir agāc chanakair videhān // BhP_10.86.021* //

te 'cyutaṃ prāptam ākarṇya paurā jānapadā nṛpa /
abhīyur muditās tasmai gṛhītārhaṇa-pāṇayaḥ // BhP_10.86.022 //

dṛṣṭvā ta uttamaḥ-ślokaṃ prīty-utphulānanāśayāḥ /
kair dhṛtāñjalibhir nemuḥ śruta-pūrvāṃs tathā munīn // BhP_10.86.023 //

svānugrahāya samprāptaṃ manvānau taṃ jagad-gurum /
maithilaḥ śrutadevaś ca pādayoḥ petatuḥ prabhoḥ // BhP_10.86.024 //

nyamantrayetāṃ dāśārham ātithyena saha dvijaiḥ /
maithilaḥ śrutadevaś ca yugapat saṃhatāñjalī // BhP_10.86.025 //

bhagavāṃs tad abhipretya dvayoḥ priya-cikīrṣayā /
ubhayor āviśad geham ubhābhyāṃ tad-alakṣitaḥ // BhP_10.86.026 //

śrāntān apy atha tān dūrāj janakaḥ sva-gṛhāgatān /
ānīteṣv āsanāgryeṣu sukhāsīnān mahā-manāḥ // BhP_10.86.027 //

pravṛddha-bhaktyā uddharṣa- hṛdayāsrāvilekṣaṇaḥ /
natvā tad-aṅghrīn prakṣālya tad-apo loka-pāvanīḥ // BhP_10.86.028 //

sa-kuṭumbo vahan mūrdhnā pūjayāṃ cakra īśvarān /
gandha-mālyāmbarākalpa- dhūpa-dīpārghya-go-vṛṣaiḥ // BhP_10.86.029 //

vācā madhurayā prīṇann idam āhānna-tarpitān /
pādāv aṅka-gatau viṣṇoḥ saṃspṛśañ chanakair mudā // BhP_10.86.030 //

BhP_10.86.031/0 śrī-bahulāśva uvāca

bhavān hi sarva-bhūtānām ātmā sākṣī sva-dṛg vibho /
atha nas tvat-padāmbhojaṃ smaratāṃ darśanaṃ gataḥ // BhP_10.86.031 //

sva-vacas tad ṛtaṃ kartum asmad-dṛg-gocaro bhavān /
yad ātthaikānta-bhaktān me nānantaḥ śrīr ajaḥ priyaḥ // BhP_10.86.032 //

ko nu tvac-caraṇāmbhojam evaṃ-vid visṛjet pumān /
niṣkiñcanānāṃ śāntānāṃ munīnāṃ yas tvam ātma-daḥ // BhP_10.86.033 //

yo 'vatīrya yador vaṃśe nṛṇāṃ saṃsaratām iha /
yaśo vitene tac-chāntyai trai-lokya-vṛjināpaham // BhP_10.86.034 //

namas tubhyaṃ bhagavate kṛṣṇāyākuṇṭha-medhase /
nārāyaṇāya ṛṣaye su-śāntaṃ tapa īyuṣe // BhP_10.86.035 //

dināni katicid bhūman gṛhān no nivasa dvijaiḥ /
sametaḥ pāda-rajasā punīhīdaṃ nimeḥ kulam // BhP_10.86.036 //

ity upāmantrito rājñā bhagavāṃl loka-bhāvanaḥ /
uvāsa kurvan kalyāṇaṃ mithilā-nara-yoṣitām // BhP_10.86.037 //

śrutadevo 'cyutaṃ prāptaṃ sva-gṛhāñ janako yathā /
natvā munīn su-saṃhṛṣṭo dhunvan vāso nanarta ha // BhP_10.86.038 //

tṛṇa-pīṭha-bṛṣīṣv etān ānīteṣūpaveśya saḥ /
svāgatenābhinandyāṅghrīn sa-bhāryo 'vanije mudā // BhP_10.86.039 //

tad-ambhasā mahā-bhāga ātmānaṃ sa-gṛhānvayam /
snāpayāṃ cakra uddharṣo labdha-sarva-manorathaḥ // BhP_10.86.040 //

phalārhaṇośīra-śivāmṛtāmbubhir mṛdā surabhyā tulasī-kuśāmbuyaiḥ /
ārādhayām āsa yathopapannayā saparyayā sattva-vivardhanāndhasā // BhP_10.86.041 //

sa tarkayām āsa kuto mamānv abhūt gṛhāndha-kupe patitasya saṅgamaḥ /
yaḥ sarva-tīrthāspada-pāda-reṇubhiḥ kṛṣṇena cāsyātma-niketa-bhūsuraiḥ // BhP_10.86.042 //

sūpaviṣṭān kṛtātithyān śrutadeva upasthitaḥ /
sa-bhārya-svajanāpatya uvācāṅghry-abhimarśanaḥ // BhP_10.86.043 //

BhP_10.86.044/0 śrutadeva uvāca

nādya no darśanaṃ prāptaḥ paraṃ parama-pūruṣaḥ /
yarhīdaṃ śaktibhiḥ sṛṣṭvā praviṣṭo hy ātma-sattayā // BhP_10.86.044 //

yathā śayānaḥ puruṣo manasaivātma-māyayā /
sṛṣṭvā lokaṃ paraṃ svāpnam anuviśyāvabhāsate // BhP_10.86.045 //

śṛṇvatāṃ gadatāṃ śaśvad arcatāṃ tvābhivandatām /
ṇṛṇāṃ saṃvadatām antar hṛdi bhāsy amalātmanām // BhP_10.86.046 //

hṛdi-stho 'py ati-dūra-sthaḥ karma-vikṣipta-cetasām /
ātma-śaktibhir agrāhyo 'py anty upeta-guṇātmanām // BhP_10.86.047 //

namo 'stu te 'dhyātma-vidāṃ parātmane $ anātmane svātma-vibhakta-mṛtyave &amp;

sa-kāraṇākāraṇa-liṅgam īyuṣe % sva-māyayāsaṃvṛta-ruddha-dṛṣṭaye // BhP_10.86.048* //

sa tvaṃ śādhi sva-bhṛtyān naḥ kiṃ deva karavāma he /
etad-anto nṛṇāṃ kleśo yad bhavān akṣi-gocaraḥ // BhP_10.86.049 //

BhP_10.86.050/0 śrī-śuka uvāca

tad-uktam ity upākarṇya bhagavān praṇatārti-hā /
gṛhītvā pāṇinā pāṇiṃ prahasaṃs tam uvāca ha // BhP_10.86.050 //

BhP_10.86.051/0 śrī-bhagavān uvāca

brahmaṃs te 'nugrahārthāya samprāptān viddhy amūn munīn /
sañcaranti mayā lokān punantaḥ pāda-reṇubhiḥ // BhP_10.86.051 //

devāḥ kṣetrāṇi tīrthāni darśana-sparśanārcanaiḥ /
śanaiḥ punanti kālena tad apy arhattamekṣayā // BhP_10.86.052 //

brāhmaṇo janmanā śreyān sarveṣām prāṇinām iha /
tapasā vidyayā tuṣṭyā kim u mat-kalayā yutaḥ // BhP_10.86.053 //

na brāhmaṇān me dayitaṃ rūpam etac catur-bhujam /
sarva-veda-mayo vipraḥ sarva-deva-mayo hy aham // BhP_10.86.054 //

duṣprajñā aviditvaivam avajānanty asūyavaḥ /
guruṃ māṃ vipram ātmānam arcādāv ijya-dṛṣṭayaḥ // BhP_10.86.055 //

carācaram idaṃ viśvaṃ bhāvā ye cāsya hetavaḥ /
mad-rūpāṇīti cetasy ādhatte vipro mad-īkṣayā // BhP_10.86.056 //

tasmād brahma-ṛṣīn etān brahman mac-chraddhayārcaya /
evaṃ ced arcito 'smy addhā nānyathā bhūri-bhūtibhiḥ // BhP_10.86.057 //

BhP_10.86.058/0 śrī-śuka uvāca

sa itthaṃ prabhunādiṣṭaḥ saha-kṛṣṇān dvijottamān /
ārādhyaikātma-bhāvena maithilaś cāpa sad-gatim // BhP_10.86.058 //

evaṃ sva-bhaktayo rājan bhagavān bhakta-bhaktimān /
uṣitvādiśya san-mārgaṃ punar dvāravatīm agāt // BhP_10.86.059 //

BhP_10.87.001/0 śrī-parīkṣid uvāca

brahman brahmaṇy anirdeśye nirguṇe guṇa-vṛttayaḥ /
kathaṃ caranti śrutayaḥ sākṣāt sad-asataḥ pare // BhP_10.87.001 //

BhP_10.87.002/0 śrī-śuka uvāca

buddhīndriya-manaḥ-prāṇān janānām asṛjat prabhuḥ /
mātrārthaṃ ca bhavārthaṃ ca ātmane 'kalpanāya ca // BhP_10.87.002 //

saiṣā hy upaniṣad brāhmī pūrveśāṃ pūrva-jair dhṛtā /
śrraddhayā dhārayed yas tāṃ kṣemaṃ gacched akiñcanaḥ // BhP_10.87.003 //

atra te varṇayiṣyāmi gāthāṃ nārāyaṇānvitām /
nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca // BhP_10.87.004 //

ekadā nārado lokān paryaṭan bhagavat-priyaḥ /
sanātanam ṛṣiṃ draṣṭuṃ yayau nārāyaṇāśramam // BhP_10.87.005 //

yo vai bhārata-varṣe 'smin kṣemāya svastaye nṛṇām /
dharma-jñāna-śamopetam ā-kalpād āsthitas tapaḥ // BhP_10.87.006 //

tatropaviṣṭam ṛṣibhiḥ kalāpa-grāma-vāsibhiḥ /
parītaṃ praṇato 'pṛcchad idam eva kurūdvaha // BhP_10.87.007 //

tasmai hy avocad bhagavān ṛṣīṇāṃ śṛṇvatām idam /
yo brahma-vādaḥ pūrveṣāṃ jana-loka-nivāsinām // BhP_10.87.008 //

BhP_10.87.009/0 śrī-bhagavān uvāca

svāyambhuva brahma-satraṃ jana-loke 'bhavat purā /
tatra-sthānāṃ mānasānāṃ munīnām ūrdhva-retasām // BhP_10.87.009 //

śvetadvīpaṃ gatavati tvayi draṣṭuṃ tad-īśvaram /
brahma-vādaḥ su-saṃvṛttaḥ śrutayo yatra śerate /
tatra hāyam abhūt praśnas tvaṃ māṃ yam anupṛcchasi // BhP_10.87.010 //

tulya-śruta-tapaḥ-śīlās tulya-svīyāri-madhyamāḥ /
api cakruḥ pravacanam ekaṃ śuśrūṣavo 'pare // BhP_10.87.011 //

BhP_10.87.012/0 śrī-sanandana uvāca

sva-sṛṣṭam idam āpīya śayānaṃ saha śaktibhiḥ /
tad-ante bodhayāṃ cakrus tal-liṅgaiḥ śrutayaḥ param // BhP_10.87.012 //

yathā śayānaṃ saṃrājaṃ vandinas tat-parākramaiḥ /
pratyūṣe 'bhetya su-ślokair bodhayanty anujīvinaḥ // BhP_10.87.013 //

BhP_10.87.014/0 śrī-śrutaya ūcuḥ jaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṃ $ tvam asi yad ātmanā samavaruddha-samasta-bhagaḥ &
jaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṃ $ tvam asi yad ātmanā samavaruddha-samasta-bhagaḥ &
aga-jagad-okasām akhila-śakty-avabodhaka te % kvacid ajayātmanā ca carato 'nucaren nigamaḥ // BhP_10.87.014* //
bṛhad upalabdham etad avayanty avaśeṣatayā $ yata udayāstam-ayau vikṛter mṛdi vāvikṛtāt &
bṛhad upalabdham etad avayanty avaśeṣatayā $ yata udayāstam-ayau vikṛter mṛdi vāvikṛtāt &
ata ṛṣayo dadhus tvayi mano-vacanācaritaṃ % katham ayathā bhavanti bhuvi datta-padāni nṛṇām // BhP_10.87.015* //
iti tava sūrayas try-adhipate 'khila-loka-mala- $ kṣapaṇa-kathāmṛtābdhim avagāhya tapāṃsi jahuḥ &
iti tava sūrayas try-adhipate 'khila-loka-mala- $ kṣapaṇa-kathāmṛtābdhim avagāhya tapāṃsi jahuḥ &
kim uta punaḥ sva-dhāma-vidhutāśaya-kāla-guṇāḥ % parama bhajanti ye padam ajasra-sukhānubhavam // BhP_10.87.016* //
dṛtaya iva śvasanty asu-bhṛto yadi te 'nuvidhā $ mahad-aham-ādayo 'ṇḍam asṛjan yad-anugrahataḥ &
dṛtaya iva śvasanty asu-bhṛto yadi te 'nuvidhā $ mahad-aham-ādayo 'ṇḍam asṛjan yad-anugrahataḥ &
puruṣa-vidho 'nvayo 'tra caramo 'nna-mayādiṣu yaḥ % sad-asataḥ paraṃ tvam atha yad eṣv avaśeṣam ṛtam // BhP_10.87.017* //
udaram upāsate ya ṛṣi-vartmasu kūrpa-dṛśaḥ $ parisara-paddhatiṃ hṛdayam āruṇayo daharam &
udaram upāsate ya ṛṣi-vartmasu kūrpa-dṛśaḥ $ parisara-paddhatiṃ hṛdayam āruṇayo daharam &
tata udagād ananta tava dhāma śiraḥ paramaṃ % punar iha yat sametya na patanti kṛtānta-mukhe // BhP_10.87.018* //
sva-kṛta-vicitra-yoniṣu viśann iva hetutayā $ taratamataś cakāssy anala-vat sva-kṛtānukṛtiḥ &
sva-kṛta-vicitra-yoniṣu viśann iva hetutayā $ taratamataś cakāssy anala-vat sva-kṛtānukṛtiḥ &
atha vitathāsv amūṣv avitathāṃ tava dhāma samaṃ % viraja-dhiyo 'nuyanty abhivipaṇyava eka-rasam // BhP_10.87.019* //
sva-kṛta-pureṣv amīṣv abahir-antara-saṃvaraṇaṃ $ tava puruṣaṃ vadanty akhila-śakti-dhṛto 'ṃśa-kṛtam &
sva-kṛta-pureṣv amīṣv abahir-antara-saṃvaraṇaṃ $ tava puruṣaṃ vadanty akhila-śakti-dhṛto 'ṃśa-kṛtam &
iti nṛ-gatiṃ vivicya kavayo nigamāvapanaṃ % bhavata upāsate 'ṅghrim abhavam bhuvi viśvasitāḥ // BhP_10.87.020* //
duravagamātma-tattva-nigamāya tavātta-tanoś $ carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥ &
duravagamātma-tattva-nigamāya tavātta-tanoś $ carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥ &
na parilaṣanti kecid apavargam apīśvara te % caraṇa-saroja-haṃsa-kula-saṅga-visṛṣṭa-gṛhāḥ // BhP_10.87.021* //
tvad-anupathaṃ kulāyam idam ātma-suhṛt-priya-vac $ carati tathonmukhe tvayi hite priya ātmani ca &
tvad-anupathaṃ kulāyam idam ātma-suhṛt-priya-vac $ carati tathonmukhe tvayi hite priya ātmani ca &
na bata ramanty aho asad-upāsanayātma-hano % yad-anuśayā bhramanty uru-bhaye ku-śarīra-bhṛtaḥ // BhP_10.87.022* //
nibhṛta-marun-mano-'kṣa-dṛḍha-yoga-yujo hṛdi yan $ munaya upāsate tad arayo 'pi yayuḥ smaraṇāt &
nibhṛta-marun-mano-'kṣa-dṛḍha-yoga-yujo hṛdi yan $ munaya upāsate tad arayo 'pi yayuḥ smaraṇāt &
striya uragendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo % vayam api te samāḥ sama-dṛśo 'ṅghri-saroja-sudhāḥ // BhP_10.87.023* //
ka iha nu veda batāvara-janma-layo 'gra-saraṃ $ yata udagād ṛṣir yam anu deva-gaṇā ubhaye &
ka iha nu veda batāvara-janma-layo 'gra-saraṃ $ yata udagād ṛṣir yam anu deva-gaṇā ubhaye &
tarhi na san na cāsad ubhayaṃ na ca kāla-javaḥ % kim api na tatra śāstram avakṛṣya śayīta yadā // BhP_10.87.024* //
janim asataḥ sato mṛtim utātmani ye ca bhidāṃ $ vipaṇam ṛtaṃ smaranty upadiśanti ta ārupitaiḥ &
janim asataḥ sato mṛtim utātmani ye ca bhidāṃ $ vipaṇam ṛtaṃ smaranty upadiśanti ta ārupitaiḥ &
tri-guṇa-mayaḥ pumān iti bhidā yad abodha-kṛtā % tvayi na tataḥ paratra sa bhaved avabodha-rase // BhP_10.87.025* //
sad iva manas tri-vṛt tvayi vibhāty asad ā-manujāt $ sad abhimṛśanty aśeṣam idam ātmatayātma-vidaḥ &
sad iva manas tri-vṛt tvayi vibhāty asad ā-manujāt $ sad abhimṛśanty aśeṣam idam ātmatayātma-vidaḥ &
na hi vikṛtiṃ tyajanti kanakasya tad-ātmatayā % sva-kṛtam anupraviṣṭam idam ātmatayāvasitam // BhP_10.87.026* //
tava pari ye caranty akhila-sattva-niketatayā $ ta uta padākramanty avigaṇayya śiro nirṛteḥ &
tava pari ye caranty akhila-sattva-niketatayā $ ta uta padākramanty avigaṇayya śiro nirṛteḥ &
parivayase paśūn iva girā vibudhān api tāṃs % tvayi kṛta-sauhṛdāḥ khalu punanti na ye vimukhāḥ // BhP_10.87.027* //
tvam akaraṇaḥ sva-rāḍ akhila-kāraka-śakti-dharas $ tava balim udvahanti samadanty ajayānimiṣāḥ &
tvam akaraṇaḥ sva-rāḍ akhila-kāraka-śakti-dharas $ tava balim udvahanti samadanty ajayānimiṣāḥ &
varṣa-bhujo 'khila-kṣiti-pater iva viśva-sṛjo % vidadhati yatra ye tv adhikṛtā bhavataś cakitāḥ // BhP_10.87.028* //
sthira-cara-jātayaḥ syur ajayottha-nimitta-yujo $ vihara udīkṣayā yadi parasya vimukta tataḥ &
sthira-cara-jātayaḥ syur ajayottha-nimitta-yujo $ vihara udīkṣayā yadi parasya vimukta tataḥ &
na hi paramasya kaścid aparo na paraś ca bhaved % viyata ivāpadasya tava śūnya-tulāṃ dadhataḥ // BhP_10.87.029* //
aparimitā dhruvās tanu-bhṛto yadi sarva-gatās $ tarhi na śāsyateti niyamo dhrava netarathā &
aparimitā dhruvās tanu-bhṛto yadi sarva-gatās $ tarhi na śāsyateti niyamo dhrava netarathā &
ajani ca yan-mayaṃ tad avimucya niyantṛ bhavet % samam anujānatāṃ yad amataṃ mata-duṣṭatayā // BhP_10.87.030* //
na ghaṭata udbhavaḥ prakṛti-pūruṣayor ajayor $ ubhaya-yujā bhavanty asu-bhṛto jala-budbuda-vat &
na ghaṭata udbhavaḥ prakṛti-pūruṣayor ajayor $ ubhaya-yujā bhavanty asu-bhṛto jala-budbuda-vat &
tvayi ta ime tato vividha-nāma-guṇaiḥ parame % sarita ivārṇave madhuni lilyur aśeṣa-rasāḥ // BhP_10.87.031* //
nṛṣu tava mayayā bhramam amīṣv avagatya bhṛśaṃ $ tvayi su-dhiyo 'bhave dadhati bhāvam anuprabhavam &
nṛṣu tava mayayā bhramam amīṣv avagatya bhṛśaṃ $ tvayi su-dhiyo 'bhave dadhati bhāvam anuprabhavam &
katham anuvartatāṃ bhava-bhayaṃ tava yad bhru-kuṭiḥ % sṛjati muhus tri-nemir abhavac-charaṇeṣu bhayam // BhP_10.87.032* //
vijita-hṛṣīka-vāyubhir adānta-manas tura-gaṃ $ ya iha yatanti yantum ati-lolam upāya-khidaḥ &
vijita-hṛṣīka-vāyubhir adānta-manas tura-gaṃ $ ya iha yatanti yantum ati-lolam upāya-khidaḥ &
vyasana-śatānvitāḥ samavahāya guroś caraṇaṃ % vaṇija ivāja santy akṛta-karṇa-dharā jaladhau // BhP_10.87.033* //
svajana-sutātma-dāra-dhana-dhāma-dharāsu-rathais $ tvayi sati kiṃ nṛṇām śrayata ātmani sarva-rase &
svajana-sutātma-dāra-dhana-dhāma-dharāsu-rathais $ tvayi sati kiṃ nṛṇām śrayata ātmani sarva-rase &
iti sad ajānatāṃ mithunato rataye caratāṃ % sukhayati ko nv iha sva-vihate sva-nirasta-bhage // BhP_10.87.034* //
bhuvi puru-puṇya-tīrtha-sadanāny ṛṣayo vimadās $ ta uta bhavat-padāmbuja-hṛdo 'gha-bhid-aṅghri-jalāḥ &
bhuvi puru-puṇya-tīrtha-sadanāny ṛṣayo vimadās $ ta uta bhavat-padāmbuja-hṛdo 'gha-bhid-aṅghri-jalāḥ &
dadhati sakṛn manas tvayi ya ātmani nitya-sukhe % na punar upāsate puruṣa-sāra-harāvasathān // BhP_10.87.035* //
sata idaṃ utthitaṃ sad iti cen nanu tarka-hataṃ $ vyabhicarati kva ca kva ca mṛṣā na tathobhaya-yuk &
sata idaṃ utthitaṃ sad iti cen nanu tarka-hataṃ $ vyabhicarati kva ca kva ca mṛṣā na tathobhaya-yuk &
vyavahṛtaye vikalpa iṣito 'ndha-paramparayā % bhramayati bhāratī ta uru-vṛttibhir uktha-jaḍān // BhP_10.87.036* //
na yad idam agra āsa na bhaviṣyad ato nidhanād $ anu mitam antarā tvayi vibhāti mṛṣaika-rase &
na yad idam agra āsa na bhaviṣyad ato nidhanād $ anu mitam antarā tvayi vibhāti mṛṣaika-rase &
ata upamīyate draviṇa-jāti-vikalpa-pathair % vitatha-mano-vilāsam ṛtam ity avayanty abudhāḥ // BhP_10.87.037* //
sa yad ajayā tv ajām anuśayīta guṇāṃś ca juṣan $ bhajati sarūpatāṃ tad anu mṛtyum apeta-bhagaḥ &
sa yad ajayā tv ajām anuśayīta guṇāṃś ca juṣan $ bhajati sarūpatāṃ tad anu mṛtyum apeta-bhagaḥ &
tvam uta jahāsi tām ahir iva tvacam ātta-bhago % mahasi mahīyase 'ṣṭa-guṇite 'parimeya-bhagaḥ // BhP_10.87.038* //
yadi na samuddharanti yatayo hṛdi kāma-jaṭā $ duradhigamo 'satāṃ hṛdi gato 'smṛta-kaṇṭha-maṇiḥ &
yadi na samuddharanti yatayo hṛdi kāma-jaṭā $ duradhigamo 'satāṃ hṛdi gato 'smṛta-kaṇṭha-maṇiḥ &
asu-tṛpa-yoginām ubhayato 'py asukhaṃ bhagavann % anapagatāntakād anadhirūḍha-padād bhavataḥ // BhP_10.87.039* //
tvad avagamī na vetti bhavad-uttha-śubhāśubhayor $ guṇa-viguṇānvayāṃs tarhi deha-bhṛtāṃ ca giraḥ &
tvad avagamī na vetti bhavad-uttha-śubhāśubhayor $ guṇa-viguṇānvayāṃs tarhi deha-bhṛtāṃ ca giraḥ &
anu-yugam anv-ahaṃ sa-guṇa gīta-paramparayā % śravaṇa-bhṛto yatas tvam apavarga-gatir manu-jaiḥ // BhP_10.87.040* //
dyu-pataya eva te na yayur antam anantatayā $ tvam api yad-antarāṇḍa-nicayā nanu sāvaraṇāḥ &
dyu-pataya eva te na yayur antam anantatayā $ tvam api yad-antarāṇḍa-nicayā nanu sāvaraṇāḥ &
kha iva rajāṃsi vānti vayasā saha yac chrutayas % tvayi hi phalanty atan-nirasanena bhavan-nidhanāḥ // BhP_10.87.041* // BhP_10.87.042/0 śrī-bhagavān uvāca

ity etad brahmaṇaḥ putrā āśrutyātmānuśāsanam /
sanandanam athānarcuḥ siddhā jñātvātmano gatim // BhP_10.87.042 //

ity aśeṣa-samāmnāya- purāṇopaniṣad-rasaḥ /
samuddhṛtaḥ pūrva-jātair vyoma-yānair mahātmabhiḥ // BhP_10.87.043 //

tvaṃ caitad brahma-dāyāda śraddhayātmānuśāsanam /
dhārayaṃś cara gāṃ kāmaṃ kāmānāṃ bharjanaṃ nṛṇām // BhP_10.87.044 //

BhP_10.87.045/0 śrī-śuka uvāca

evaṃ sa ṛṣiṇādiṣṭaṃ gṛhītvā śraddhayātmavān /
pūrṇaḥ śruta-dharo rājann āha vīra-vrato muniḥ // BhP_10.87.045 //

BhP_10.87.046/0 śrī-nārada uvāca

namas tasmai bhagavate kṛṣṇāyāmala-kīrtaye /
yo dhatte sarva-bhūtānām abhavāyośatīḥ kalāḥ // BhP_10.87.046 //

ity ādyam ṛṣim ānamya tac-chiṣyāṃś ca mahātmanaḥ /
tato 'gād āśramaṃ sākṣāt pitur dvaipāyanasya me // BhP_10.87.047 //

sabhājito bhagavatā kṛtāsana-parigrahaḥ /
tasmai tad varṇayām āsa nārāyaṇa-mukhāc chrutam // BhP_10.87.048 //

ity etad varṇitaṃ rājan yan naḥ praśnaḥ kṛtas tvayā /
yathā brahmaṇy anirdeśye nīṛguṇe 'pi manaś caret // BhP_10.87.049 //

yo 'syotprekṣaka ādi-madhya-nidhane yo 'vyakta-jīveśvaro $ yaḥ sṛṣṭvedam anupraviśya ṛṣiṇā cakre puraḥ śāsti tāḥ &amp;

yaṃ sampadya jahāty ajām anuśayī suptaḥ kulāyaṃ yathā % taṃ kaivalya-nirasta-yonim abhayaṃ dhyāyed ajasraṃ harim // BhP_10.87.050* //

BhP_10.88.001/0 śrī-rājovāca

devāsura-manuṣyesu ye bhajanty aśivaṃ śivam /
prāyas te dhanino bhojā na tu lakṣmyāḥ patiṃ harim // BhP_10.88.001 //

etad veditum icchāmaḥ sandeho 'tra mahān hi naḥ /
viruddha-śīlayoḥ prabhvor viruddhā bhajatāṃ gatiḥ // BhP_10.88.002 //

BhP_10.88.003/0 śrī-śuka uvāca

śivaḥ śakti-yutaḥ śaśvat tri-liṅgo guṇa-saṃvṛtaḥ /
vaikārikas taijasaś ca tāmasaś cety ahaṃ tridhā // BhP_10.88.003 //

tato vikārā abhavan ṣoḍaśāmīṣu kañcana /
upadhāvan vibhūtīnāṃ sarvāsām aśnute gatim // BhP_10.88.004 //

harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ /
sa sarva-dṛg upadraṣṭā taṃ bhajan nirguṇo bhavet // BhP_10.88.005 //

nivṛtteṣv aśva-medheṣu rājā yuṣmat-pitāmahaḥ /
śṛṇvan bhagavato dharmān apṛcchad idam acyutam // BhP_10.88.006 //

sa āha bhagavāṃs tasmai prītaḥ śuśrūṣave prabhuḥ /
nṛṇāṃ niḥśreyasārthāya yo 'vatīrṇo yadoḥ kule // BhP_10.88.007 //

BhP_10.88.008/0 śrī-bhagavān uvāca

yasyāham anugṛhṇāmi hariṣye tad-dhanaṃ śanaiḥ /
tato 'dhanaṃ tyajanty asya svajanā duḥkha-duḥkhitam // BhP_10.88.008 //

sa yadā vitathodyogo nirviṇṇaḥ syād dhanehayā /
mat-paraiḥ kṛta-maitrasya kariṣye mad-anugraham // BhP_10.88.009 //

tad brahma paramaṃ sūkṣmaṃ cin-mātraṃ sad anantakam /
vijñāyātmatayā dhīraḥ saṃsārāt parimucyate // BhP_10.88.010 //

ato māṃ su-durārādhyaṃ hitvānyān bhajate janaḥ /
tatas ta āśu-toṣebhyo labdha-rājya-śriyoddhatāḥ /
mattāḥ pramattā vara-dān vismayanty avajānate // BhP_10.88.011 //

BhP_10.88.012/0 śrī-śuka uvāca

śāpa-prasādayor īśā brahma-viṣṇu-śivādayaḥ /
sadyaḥ śāpa-prasādo 'ṅga śivo brahmā na cācyutaḥ // BhP_10.88.012 //

atra codāharantīmam itihāsaṃ purātanam /
vṛkāsurāya giriśo varaṃ dattvāpa saṅkaṭam // BhP_10.88.013 //

vṛko nāmāsuraḥ putraḥ śakuneḥ pathi nāradam /
dṛṣṭvāśu-toṣaṃ papraccha deveṣu triṣu durmatiḥ // BhP_10.88.014 //

sa āha devaṃ giriśam upādhāvāśu siddhyasi /
yo 'lpābhyāṃ guṇa-doṣābhyām āśu tuṣyati kupyati // BhP_10.88.015 //

daśāsya-bāṇayos tuṣṭaḥ stuvator vandinor iva /
aiśvaryam atulaṃ dattvā tata āpa su-saṅkaṭam // BhP_10.88.016 //

ity ādiṣṭas tam asura upādhāvat sva-gātrataḥ /
kedāra ātma-kravyeṇa juhvāno gni-mukhaṃ haram // BhP_10.88.017 //

devopalabdhim aprāpya nirvedāt saptame 'hani /
śiro 'vṛścat sudhitinā tat-tīrtha-klinna-mūrdhajam // BhP_10.88.018 //

tadā mahā-kāruṇiko sa dhūrjaṭir yathā vayaṃ cāgnir ivotthito 'nalāt /
nigṛhya dorbhyāṃ bhujayor nyavārayat tat-sparśanād bhūya upaskṛtākṛtiḥ // BhP_10.88.019 //

tam āha cāṅgālam alaṃ vṛṇīṣva me yathābhikāmaṃ vitarāmi te varam /
prīyeya toyena nṛṇāṃ prapadyatām aho tvayātmā bhṛśam ardyate vṛthā // BhP_10.88.020 //

devaṃ sa vavre pāpīyān varaṃ bhūta-bhayāvaham /
yasya yasya karaṃ śīrṣṇi dhāsye sa mriyatām iti // BhP_10.88.021 //

tac chrutvā bhagavān rudro durmanā iva bhārata /
oṃ iti prahasaṃs tasmai dade 'her amṛtaṃ yathā // BhP_10.88.022 //

sa tad-vara-parīkṣārthaṃ śambhor mūrdhni kilāsuraḥ /
sva-hastaṃ dhātum ārebhe so 'bibhyat sva-kṛtāc chivaḥ // BhP_10.88.023 //

tenopasṛṣṭaḥ santrastaḥ parādhāvan sa-vepathuḥ /
yāvad antaṃ divo bhūmeḥ kaṣṭhānām udagād udak // BhP_10.88.024 //

ajānantaḥ prati-vidhiṃ tūṣṇīm āsan sureśvarāḥ /
tato vaikuṇṭham agamad bhāsvaraṃ tamasaḥ param // BhP_10.88.025 //

yatra nārāyaṇaḥ sākṣān nyāsināṃ paramo gatiḥ /
śāntānāṃ nyasta-daṇḍānāṃ yato nāvartate gataḥ // BhP_10.88.026 //

taṃ tathā vyasanaṃ dṛṣṭvā bhagavān vṛjinārdanaḥ /
dūrāt pratyudiyād bhūtvā baṭuko yoga-māyayā // BhP_10.88.027 //

mekhalājina-daṇḍākṣais tejasāgnir iva jvalan /
abhivādayām āsa ca taṃ kuśa-pāṇir vinīta-vat // BhP_10.88.028 //

BhP_10.88.029/0 śrī-bhagavān uvāca

śākuneya bhavān vyaktaṃ śrāntaḥ kiṃ dūram āgataḥ /
kṣaṇaṃ viśramyatāṃ puṃsa ātmāyaṃ sarva-kāma-dhuk // BhP_10.88.029 //

yadi naḥ śravaṇāyālaṃ yuṣmad-vyavasitaṃ vibho /
bhaṇyatāṃ prāyaśaḥ pumbhir dhṛtaiḥ svārthān samīhate // BhP_10.88.030 //

BhP_10.88.031/0 śrī-śuka uvāca

evaṃ bhagavatā pṛṣṭo vacasāmṛta-varṣiṇā /
gata-klamo 'bravīt tasmai yathā-pūrvam anuṣṭhitam // BhP_10.88.031 //

BhP_10.88.032/0 śrī-bhagavān uvāca

evaṃ cet tarhi tad-vākyaṃ na vayaṃ śraddadhīmahi /
yo dakṣa-śāpāt paiśācyaṃ prāptaḥ preta-piśāca-rāṭ // BhP_10.88.032 //

yadi vas tatra viśrambho dānavendra jagad-gurau /
tarhy aṅgāśu sva-śirasi hastaṃ nyasya pratīyatām // BhP_10.88.033 //

yady asatyaṃ vacaḥ śambhoḥ kathañcid dānavarṣabha /
tadainaṃ jahy asad-vācaṃ na yad vaktānṛtaṃ punaḥ // BhP_10.88.034 //

itthaṃ bhagavataś citrair vacobhiḥ sa su-peśalaiḥ /
bhinna-dhīr vismṛtaḥ śīrṣṇi sva-hastaṃ kumatir nyadhāt // BhP_10.88.035 //

athāpatad bhinna-śirāḥ vrajāhata iva kṣaṇāt /
jaya-śabdo namaḥ-śabdaḥ sādhu-śabdo 'bhavad divi // BhP_10.88.036 //

mumucuḥ puṣpa-varṣāṇi hate pāpe vṛkāsure /
devarṣi-pitṛ-gandharvā mocitaḥ saṅkaṭāc chivaḥ // BhP_10.88.037 //

muktaṃ giriśam abhyāha bhagavān puruṣottamaḥ /
aho deva mahā-deva pāpo 'yaṃ svena pāpmanā // BhP_10.88.038 //

hataḥ ko nu mahatsv īśa jantur vai kṛta-kilbiṣaḥ /
kṣemī syāt kim u viśveśe kṛtāgasko jagad-gurau // BhP_10.88.039 //

ya evam avyākṛta-śakty-udanvataḥ parasya sākṣāt paramātmano hareḥ /
giritra-mokṣaṃ kathayec chṛṇoti vā vimucyate saṃsṛtibhis tathāribhiḥ // BhP_10.88.040 //

BhP_10.89.001/0 śrī-śuka uvāca

sarasvatyās taṭe rājann ṛṣayaḥ satram āsata /
vitarkaḥ samabhūt teṣāṃ triṣv adhīśeṣu ko mahān // BhP_10.89.001 //

tasya jijñāsayā te vai bhṛguṃ brahma-sutaṃ nṛpa /
taj-jñaptyai preṣayām āsuḥ so 'bhjagād brahmaṇaḥ sabhām // BhP_10.89.002 //

na tasmai prahvaṇaṃ stotraṃ cakre sattva-parīkṣayā /
tasmai cukrodha bhagavān prajvalan svena tejasā // BhP_10.89.003 //

sa ātmany utthitam manyum ātmajāyātmanā prabhuḥ /
aśīśamad yathā vahniṃ sva-yonyā vāriṇātma-bhūḥ // BhP_10.89.004 //

tataḥ kailāsam agamat sa taṃ devo maheśvaraḥ /
parirabdhuṃ samārebha utthāya bhrātaraṃ mudā // BhP_10.89.005 //

naicchat tvam asy utpatha-ga iti devaś cukopa ha /
śūlam udyamya taṃ hantum ārebhe tigma-locanaḥ // BhP_10.89.006 //

patitvā pādayor devī sāntvayām āsa taṃ girā /
atho jagāma vaikuṇṭhaṃ yatra devo janārdanaḥ // BhP_10.89.007 //

śayānaṃ śriya utsaṅge padā vakṣasy atāḍayat /
tata utthāya bhagavān saha lakṣmyā satāṃ gatiḥ // BhP_10.89.008 //

sva-talpād avaruhyātha nanāma śirasā munim /
āha te svāgataṃ brahman niṣīdātrāsane kṣaṇam /
ajānatām āgatān vaḥ kṣantum arhatha naḥ prabho // BhP_10.89.009 //

punīhi saha-lokaṃ māṃ loka-pālāṃś ca mad-gatān /
pādodakena bhavatas tīrthānāṃ tīrtha-kāriṇā // BhP_10.89.010 //

adyāhaṃ bhagavaṃl lakṣmyā āsam ekānta-bhājanam /
vatsyaty urasi me bhūtir bhavat-pāda-hatāṃhasaḥ // BhP_10.89.011 //

BhP_10.89.012/0 śrī-śuka uvāca

evaṃ bruvāṇe vaikuṇṭhe bhṛgus tan-mandrayā girā /
nirvṛtas tarpitas tūṣṇīṃ bhakty-utkaṇṭho 'śru-locanaḥ // BhP_10.89.012 //

punaś ca satram āvrajya munīnāṃ brahma-vādinām /
svānubhūtam aśeṣeṇa rājan bhṛgur avarṇayat // BhP_10.89.013 //

tan niśamyātha munayo vismitā mukta-saṃśayāḥ /
bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam // BhP_10.89.014 //

dharmaḥ sākṣād yato jñānaṃ vairāgyaṃ ca tad-anvitam /
aiśvaryaṃ cāṣṭadhā yasmād yaśaś cātma-malāpaham // BhP_10.89.015 //

munīnāṃ nyasta-daṇḍānāṃ śāntānāṃ sama-cetasām /
akiñcanānāṃ sādhūnāṃ yam āhuḥ paramāṃ gatim // BhP_10.89.016 //

sattvaṃ yasya priyā mūrtir brāhmaṇās tv iṣṭa-devatāḥ /
bhajanty anāśiṣaḥ śāntā yaṃ vā nipuṇa-buddhayaḥ // BhP_10.89.017 //

tri-vidhākṛtayas tasya rākṣasā asurāḥ surāḥ /
guṇinyā māyayā sṛṣṭāḥ sattvaṃ tat tīrtha-sādhanam // BhP_10.89.018 //

BhP_10.89.019/0 śrī-śuka uvāca

itthaṃ sārasvatā viprā nṛṇām saṃśaya-nuttaye /
puruṣasya padāmbhoja- sevayā tad-gatiṃ gatāḥ // BhP_10.89.019 //

BhP_10.89.020/0 śrī-sūta uvāca ity etan muni-tanayāsya-padma-gandha $ pīyūṣaṃ bhava-bhaya-bhit parasya puṃsaḥ &
ity etan muni-tanayāsya-padma-gandha $ pīyūṣaṃ bhava-bhaya-bhit parasya puṃsaḥ &
su-ślokaṃ śravaṇa-puṭaiḥ pibaty abhīkṣṇam % pāntho 'dhva-bhramaṇa-pariśramaṃ jahāti // BhP_10.89.020* // BhP_10.89.021/0 śrī-śuka uvāca

ekadā dvāravatyāṃ tu vipra-patnyāḥ kumārakaḥ /
jāta-mātro bhuvaṃ spṛṣṭvā mamāra kila bhārata // BhP_10.89.021 //

vipro gṛhītvā mṛtakaṃ rāja-dvāry upadhāya saḥ /
idaṃ provāca vilapann āturo dīna-mānasaḥ // BhP_10.89.022 //

brahma-dviṣaḥ śaṭha-dhiyo lubdhasya viṣayātmanaḥ /
kṣatra-bandhoḥ karma-doṣāt pañcatvaṃ me gato 'rbhakaḥ // BhP_10.89.023 //

hiṃsā-vihāraṃ nṛpatiṃ duḥśīlam ajitendriyam /
prajā bhajantyaḥ sīdanti daridrā nitya-duḥkhitāḥ // BhP_10.89.024 //

evaṃ dvitīyaṃ viprarṣis tṛtīyaṃ tv evam eva ca /
visṛjya sa nṛpa-dvāri tāṃ gāthāṃ samagāyata // BhP_10.89.025 //

tām arjuna upaśrutya karhicit keśavāntike /
parete navame bāle brāhmaṇaṃ samabhāṣata // BhP_10.89.026 //

kiṃ svid brahmaṃs tvan-nivāse iha nāsti dhanur-dharaḥ /
rājanya-bandhur ete vai brāhmaṇāḥ satram āsate // BhP_10.89.027 //

dhana-dārātmajāpṛktā yatra śocanti brāhmaṇāḥ /
te vai rājanya-veṣeṇa naṭā jīvanty asum-bharāḥ // BhP_10.89.028 //

ahaṃ prajāḥ vāṃ bhagavan rakṣiṣye dīnayor iha /
anistīrṇa-pratijño 'gniṃ pravekṣye hata-kalmaṣaḥ // BhP_10.89.029 //

BhP_10.89.030/0 śrī-brāhmaṇa uvāca

saṅkarṣaṇo vāsudevaḥ pradyumno dhanvināṃ varaḥ /
aniruddho 'prati-ratho na trātuṃ śaknuvanti yat // BhP_10.89.030 //

tat kathaṃ nu bhavān karma duṣkaraṃ jagad-īśvaraiḥ /
tvaṃ cikīrṣasi bāliśyāt tan na śraddadhmahe vayam // BhP_10.89.031 //

BhP_10.89.032/0 śrī-arjuna uvāca

nāhaṃ saṅkarṣaṇo brahman na kṛṣṇaḥ kārṣṇir eva ca /
ahaṃ vā arjuno nāma gāṇḍīvaṃ yasya vai dhanuḥ // BhP_10.89.032 //

māvamaṃsthā mama brahman vīryaṃ tryambaka-toṣaṇam /
mṛtyuṃ vijitya pradhane āneṣye te prajāḥ prabho // BhP_10.89.033 //

evaṃ viśrambhito vipraḥ phālgunena parantapa /
jagāma sva-gṛhaṃ prītaḥ pārtha-vīryaṃ niśāmayan // BhP_10.89.034 //

prasūti-kāla āsanne bhāryāyā dvija-sattamaḥ /
pāhi pāhi prajāṃ mṛtyor ity āhārjunam āturaḥ // BhP_10.89.035 //

sa upaspṛśya śucy ambho namaskṛtya maheśvaram /
divyāny astrāṇi saṃsmṛtya sajyaṃ gāṇḍīvam ādade // BhP_10.89.036 //

nyaruṇat sūtikāgāraṃ śarair nānāstra-yojitaiḥ /
tiryag ūrdhvam adhaḥ pārthaś cakāra śara-pañjaram // BhP_10.89.037 //

tataḥ kumāraḥ sañjāto vipra-patnyā rudan muhuḥ /
sadyo 'darśanam āpede sa-śarīro vihāyasā // BhP_10.89.038 //

tadāha vipro vijayaṃ vinindan kṛṣṇa-sannidhau /
mauḍhyaṃ paśyata me yo 'haṃ śraddadhe klība-katthanam // BhP_10.89.039 //

na pradyumno nāniruddho na rāmo na ca keśavaḥ /
yasya śekuḥ paritrātuṃ ko 'nyas tad-aviteśvaraḥ // BhP_10.89.040 //

dhig arjunaṃ mṛṣā-vādaṃ dhig ātma-ślāghino dhanuḥ /
daivopasṛṣṭaṃ yo mauḍhyād āninīṣati durmatiḥ // BhP_10.89.041 //

evaṃ śapati viprarṣau vidyām āsthāya phālgunaḥ /
yayau saṃyamanīm āśu yatrāste bhagavān yamaḥ // BhP_10.89.042 //

viprāpatyam acakṣāṇas tata aindrīm agāt purīm /
āgneyīṃ nairṛtīṃ saumyāṃ vāyavyāṃ vāruṇīm atha // BhP_10.89.043 //

rasātalaṃ nāka-pṛṣṭhaṃ dhiṣṇyāny anyāny udāyudhaḥ /
tato 'labdha-dvija-suto hy anistīrṇa-pratiśrutaḥ /
agniṃ vivikṣuḥ kṛṣṇena pratyuktaḥ pratiṣedhatā // BhP_10.89.044 //

darśaye dvija-sūnūṃs te māvajñātmānam ātmanā /
ye te naḥ kīrtiṃ vimalāṃ manuṣyāḥ sthāpayiṣyanti // BhP_10.89.045 //

iti sambhāṣya bhagavān arjunena saheśvaraḥ /
divyaṃ sva-ratham āsthāya pratīcīṃ diśam āviśat // BhP_10.89.046 //

sapta dvīpān sa-sindhūṃś ca sapta sapta girīn atha /
lokālokaṃ tathātītya viveśa su-mahat tamaḥ // BhP_10.89.047 //

tatrāśvāḥ śaibya-sugrīva- meghapuṣpa-balāhakāḥ /
tamasi bhraṣṭa-gatayo babhūvur bharatarṣabha // BhP_10.89.048 //

tān dṛṣṭvā bhagavān kṛṣṇo mahā-yogeśvareśvaraḥ /
sahasrāditya-saṅkāśaṃ sva-cakraṃ prāhiṇot puraḥ // BhP_10.89.049 //

tamaḥ su-ghoraṃ gahanaṃ kṛtaṃ mahad $ vidārayad bhūri-tareṇa rociṣā &amp;

mano-javaṃ nirviviśe sudarśanaṃ % guṇa-cyuto rāma-śaro yathā camūḥ // BhP_10.89.050* //

dvāreṇa cakrānupathena tat tamaḥ paraṃ paraṃ jyotir ananta-pāram /
samaśnuvānaṃ prasamīkṣya phālgunaḥ pratāḍitākṣo pidadhe 'kṣiṇī ubhe // BhP_10.89.051 //

tataḥ praviṣṭaḥ salilaṃ nabhasvatā balīyasaijad-bṛhad-ūrmi-bhūṣaṇam /
tatrādbhutaṃ vai bhavanaṃ dyumat-tamaṃ bhrājan-maṇi-stambha-sahasra-śobhitam // BhP_10.89.052 //

tasmin mahā-bhogam anantam adbhutaṃ $ sahasra-mūrdhanya-phaṇā-maṇi-dyubhiḥ &amp;

vibhrājamānaṃ dvi-guṇekṣaṇolbaṇaṃ % sitācalābhaṃ śiti-kaṇṭha-jihvam // BhP_10.89.053* //

dadarśa tad-bhoga-sukhāsanaṃ vibhuṃ $ mahānubhāvaṃ puruṣottamottamam &

dadarśa tad-bhoga-sukhāsanaṃ vibhuṃ $ mahānubhāvaṃ puruṣottamottamam &

sāndrāmbudābhaṃ su-piśaṅga-vāsasaṃ % prasanna-vaktraṃ rucirāyatekṣaṇam // BhP_10.89.054* //

mahā-maṇi-vrāta-kirīṭa-kuṇḍala $ prabhā-parikṣipta-sahasra-kuntalam &

mahā-maṇi-vrāta-kirīṭa-kuṇḍala $ prabhā-parikṣipta-sahasra-kuntalam &

pralamba-cārv-aṣṭa-bhujaṃ sa-kaustubhaṃ % śrīvatsa-lakṣmaṃ vana-mālayāvṛtam // BhP_10.89.055* //

mahā-maṇi-vrāta-kirīṭa-kuṇḍala $ prabhā-parikṣipta-sahasra-kuntalam &

mahā-maṇi-vrāta-kirīṭa-kuṇḍala $ prabhā-parikṣipta-sahasra-kuntalam &

pralamba-cārv-aṣṭa-bhujaṃ sa-kaustubhaṃ % śrīvatsa-lakṣmaṃ vana-mālayāvṛtam // BhP_10.89.056* //

vavanda ātmānam anantam acyuto jiṣṇuś ca tad-darśana-jāta-sādhvasaḥ /
tāv āha bhūmā parameṣṭhināṃ prabhur beddhāñjalī sa-smitam ūrjayā girā // BhP_10.89.057 //

dvijātmajā me yuvayor didṛkṣuṇā mayopanītā bhuvi dharma-guptaye /
kalāvatīrṇāv avaner bharāsurān hatveha bhūyas tvarayetam anti me // BhP_10.89.058 //

pūrṇa-kāmāv api yuvāṃ nara-nārāyaṇāv ṛṣī /
dharmam ācaratāṃ sthityai ṛṣabhau loka-saṅgraham // BhP_10.89.059 //

ity ādiṣṭau bhagavatā tau kṛṣṇau parame-ṣṭhinā /
oṃ ity ānamya bhūmānam ādāya dvija-dārakān // BhP_10.89.060 //

nyavartetāṃ svakaṃ dhāma samprahṛṣṭau yathā-gatam /
viprāya dadatuḥ putrān yathā-rūpaṃ yathā-vayaḥ // BhP_10.89.061 //

niśāmya vaiṣṇavaṃ dhāma pārthaḥ parama-vismitaḥ /
yat kiñcit pauruṣaṃ puṃsāṃ mene kṛṣṇānukampitam // BhP_10.89.062 //

itīdṛśāny anekāni vīryāṇīha pradarśayan /
bubhuje viṣayān grāmyān īje cāty-urjitair makhaiḥ // BhP_10.89.063 //

pravavarṣākhilān kāmān prajāsu brāhmaṇādiṣu /
yathā-kālaṃ yathaivendro bhagavān śraiṣṭhyam āsthitaḥ // BhP_10.89.064 //

hatvā nṛpān adharmiṣṭhān ghāṭayitvārjunādibhiḥ /
añjasā vartayām āsa dharmaṃ dharma-sutādibhiḥ // BhP_10.89.065 //

BhP_10.90.001/0 śrī-śuka uvāca

sukhaṃ sva-puryāṃ nivasan dvārakāyāṃ śriyaḥ patiḥ /
sarva-sampat-samṛddhāyāṃ juṣṭāyāṃ vṛṣṇi-puṅgavaiḥ // BhP_10.90.001 //

strībhiś cottama-veṣābhir nava-yauvana-kāntibhiḥ /
kandukādibhir harmyeṣu krīḍantībhis taḍid-dyubhiḥ // BhP_10.90.002 //

nityaṃ saṅkula-mārgāyāṃ mada-cyudbhir mataṅ-gajaiḥ /
sv-alaṅkṛtair bhaṭair aśvai rathaiś ca kanakojjvalaiḥ // BhP_10.90.003 //

udyānopavanāḍhyāyāṃ puṣpita-druma-rājiṣu /
nirviśad-bhṛṅga-vihagair nāditāyāṃ samantataḥ // BhP_10.90.004 //

reme ṣoḍaśa-sāhasra- patnīnāṃ eka-vallabhaḥ /
tāvad vicitra-rūpo 'sau tad-geheṣu maharddhiṣu // BhP_10.90.005 //

protphullotpala-kahlāra- kumudāmbhoja-reṇubhiḥ /
vāsitāmala-toyeṣu kūjad-dvija-kuleṣu ca // BhP_10.90.006 //

vijahāra vigāhyāmbho hradinīṣu mahodayaḥ /
kuca-kuṅkuma-liptāṅgaḥ parirabdhaś ca yoṣitām // BhP_10.90.007 //

upagīyamāno gandharvair mṛdaṅga-paṇavānakān /
vādayadbhir mudā vīṇāṃ sūta-māgadha-vandibhiḥ // BhP_10.90.008 //

sicyamāno 'cyutas tābhir hasantībhiḥ sma recakaiḥ /
pratiṣiñcan vicikrīḍe yakṣībhir yakṣa-rāḍ iva // BhP_10.90.009 //

tāḥ klinna-vastra-vivṛtoru-kuca-pradeśāḥ $ siñcantya uddhṛta-bṛhat-kavara-prasūnāḥ &amp;

kāntaṃ sma recaka-jihīrṣayayopaguhya % jāta-smarotsmaya-lasad-vadanā virejuḥ // BhP_10.90.010* //

kṛṣṇas tu tat-stana-viṣajjita-kuṅkuma-srak $ krīḍābhiṣaṅga-dhuta-kuntala-vṛnda-bandhaḥ &

kṛṣṇas tu tat-stana-viṣajjita-kuṅkuma-srak $ krīḍābhiṣaṅga-dhuta-kuntala-vṛnda-bandhaḥ &

siñcan muhur yuvatibhiḥ pratiṣicyamāno % reme kareṇubhir ivebha-patiḥ parītaḥ // BhP_10.90.011* //

naṭānāṃ nartakīnāṃ ca gīta-vādyopajīvinām /
krīḍālaṅkāra-vāsāṃsi kṛṣṇo 'dāt tasya ca striyaḥ // BhP_10.90.012 //

kṛṣṇasyaivaṃ viharato gaty-ālāpekṣita-smitaiḥ /
narma-kṣveli-pariṣvaṅgaiḥ strīṇāṃ kila hṛtā dhiyaḥ // BhP_10.90.013 //

ūcur mukundaika-dhiyo gira unmatta-vaj jaḍam /
cintayantyo 'ravindākṣaṃ tāni me gadataḥ śṛṇu // BhP_10.90.014 //

BhP_10.90.015/0 mahiṣya ūcuḥ kurari vilapasi tvaṃ vīta-nidrā na śeṣe $ svapiti jagati rātryām īśvaro gupta-bodhaḥ &
kurari vilapasi tvaṃ vīta-nidrā na śeṣe $ svapiti jagati rātryām īśvaro gupta-bodhaḥ &
vayam iva sakhi kaccid gāḍha-nirviddha-cetā % nalina-nayana-hāsodāra-līlekṣitena // BhP_10.90.015* //
netre nimīlayasi naktam adṛṣṭa-bandhus $ tvaṃ roravīṣi karuṇaṃ bata cakravāki &
netre nimīlayasi naktam adṛṣṭa-bandhus $ tvaṃ roravīṣi karuṇaṃ bata cakravāki &
dāsyaṃ gata vayam ivācyuta-pāda-juṣṭāṃ % kiṃ vā srajaṃ spṛhayase kavareṇa voḍhum // BhP_10.90.016* //

bho bhoḥ sadā niṣṭanase udanvann alabdha-nidro 'dhigata-prajāgaraḥ /
kim vā mukundāpahṛtātma-lāñchanaḥ prāptāṃ daśāṃ tvaṃ ca gato duratyayām // BhP_10.90.017 //

tvaṃ yakṣmaṇā balavatāsi gṛhīta indo $ kṣīṇas tamo na nija-dīdhitibhiḥ kṣiṇoṣi &amp;

kaccin mukunda-gaditāni yathā vayaṃ tvaṃ % vismṛtya bhoḥ sthagita-gīr upalakṣyase naḥ // BhP_10.90.018* //

kiṃ nv ācaritam asmābhir malayānila te 'priyam /
govindāpāṅga-nirbhinne hṛdīrayasi naḥ smaram // BhP_10.90.019 //

megha śrīmaṃs tvam asi dayito yādavendrasya nūnaṃ $ śrīvatsāṅkaṃ vayam iva bhavān dhyāyati prema-baddhaḥ &amp;

aty-utkaṇṭhaḥ śavala-hṛdayo 'smad-vidho bāṣpa-dhārāḥ % smṛtvā smṛtvā visṛjasi muhur duḥkha-das tat-prasaṅgaḥ // BhP_10.90.020* //

priya-rāva-padāni bhāṣase mṛta-sañjīvikayānayā girā /
karavāṇi kim adya te priyaṃ vada me valgita-kaṇṭha kokila // BhP_10.90.021 //

na calasi na vadasy udāra-buddhe kṣiti-dhara cintayase mahāntam artham /
api bata vasudeva-nandanāṅghriṃ vayam iva kāmayase stanair vidhartum // BhP_10.90.022 //

śuṣyad-dhradāḥ karaśitā bata sindhu-patnyaḥ $ sampraty apāsta-kamala-śriya iṣṭa-bhartuḥ &amp;

yadvad vayaṃ madhu-pateḥ praṇayāvalokam % aprāpya muṣṭa-hṛdayāḥ puru-karśitāḥ sma // BhP_10.90.023* //

haṃsa svāgatam āsyatāṃ piba payo brūhy aṅga śaureḥ kathāṃ $ dūtaṃ tvāṃ nu vidāma kaccid ajitaḥ svasty āsta uktaṃ purā &

haṃsa svāgatam āsyatāṃ piba payo brūhy aṅga śaureḥ kathāṃ $ dūtaṃ tvāṃ nu vidāma kaccid ajitaḥ svasty āsta uktaṃ purā &

kiṃ vā naś cala-sauhṛdaḥ smarati taṃ kasmād bhajāmo vayaṃ % kṣaudrālāpaya kāma-daṃ śriyam ṛte saivaika-niṣṭhā striyām // BhP_10.90.024* //

BhP_10.90.025/0 śrī-śuka uvāca

itīdṛśena bhāvena kṛṣṇe yogeśvareśvare /
kriyamāṇena mādhavyo lebhire paramāṃ gatim // BhP_10.90.025 //

śruta-mātro 'pi yaḥ strīṇāṃ prasahyākarṣate manaḥ /
uru-gāyoru-gīto vā paśyantīnāṃ ca kiṃ punaḥ // BhP_10.90.026 //

yāḥ samparyacaran premṇā pāda-saṃvāhanādibhiḥ /
jagad-guruṃ bhartṛ-buddhyā tāsāṃ kim varṇyate tapaḥ // BhP_10.90.027 //

evaṃ vedoditaṃ dharmam anutiṣṭhan satāṃ gatiḥ /
gṛhaṃ dharmārtha-kāmānāṃ muhuś cādarśayat padam // BhP_10.90.028 //

āsthitasya paraṃ dharmaṃ kṛṣṇasya gṛha-medhinām /
āsan ṣoḍaśa-sāhasraṃ mahiṣyaś ca śatādhikam // BhP_10.90.029 //

tāsāṃ strī-ratna-bhūtānām aṣṭau yāḥ prāg udāhṛtāḥ /
rukmiṇī-pramukhā rājaṃs tat-putrāś cānupūrvaśaḥ // BhP_10.90.030 //

ekaikasyāṃ daśa daśa kṛṣṇo 'jījanad ātmajān /
yāvatya ātmano bhāryā amogha-gatir īśvaraḥ // BhP_10.90.031 //

teṣām uddāma-vīryāṇām aṣṭā-daśa mahā-rathāḥ /
āsann udāra-yaśasas teṣāṃ nāmāni me śṛṇu // BhP_10.90.032 //

pradyumnaś cāniruddhaś ca dīptimān bhānur eva ca /
sāmbo madhur bṛhadbhānuś citrabhānur vṛko 'ruṇaḥ // BhP_10.90.033 //

puṣkaro vedabāhuś ca śrutadevaḥ sunandanaḥ /
citrabāhur virūpaś ca kavir nyagrodha eva ca // BhP_10.90.034 //

eteṣām api rājendra tanu-jānāṃ madhu-dviṣaḥ /
pradyumna āsīt prathamaḥ pitṛ-vad rukmiṇī-sutaḥ // BhP_10.90.035 //

sa rukmiṇo duhitaram upayeme mahā-rathaḥ /
tasyāṃ tato 'niruddho 'bhūt nāgāyata-balānvitaḥ // BhP_10.90.036 //

sa cāpi rukmiṇaḥ pautrīṃ dauhitro jagṛhe tataḥ /
vajras tasyābhavad yas tu mauṣalād avaśeṣitaḥ // BhP_10.90.037 //

pratibāhur abhūt tasmāt subāhus tasya cātmajaḥ /
subāhoḥ śāntaseno 'bhūc chatasenas tu tat-sutaḥ // BhP_10.90.038 //

na hy etasmin kule jātā adhanā abahu-prajāḥ /
alpāyuṣo 'lpa-vīryāś ca abrahmaṇyāś ca jajñire // BhP_10.90.039 //

yadu-vaṃśa-prasūtānāṃ puṃsāṃ vikhyāta-karmaṇām /
saṅkhyā na śakyate kartum api varṣāyutair nṛpa // BhP_10.90.040 //

tisraḥ koṭyaḥ sahasrāṇām aṣṭāśīti-śatāni ca /
āsan yadu-kulācāryāḥ kumārāṇām iti śrutam // BhP_10.90.041 //

saṅkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām /
yatrāyutānām ayuta- lakṣeṇāste sa āhukaḥ // BhP_10.90.042 //

devāsurāhava-hatā daiteyā ye su-dāruṇāḥ /
te cotpannā manuṣyeṣu prajā dṛptā babādhire // BhP_10.90.043 //

tan-nigrahāya hariṇā proktā devā yadoḥ kule /
avatīrṇāḥ kula-śataṃ teṣām ekādhikaṃ nṛpa // BhP_10.90.044 //

teṣāṃ pramāṇaṃ bhagavān prabhutvenābhavad dhariḥ /
ye cānuvartinas tasya vavṛdhuḥ sarva-yādavāḥ // BhP_10.90.045 //

śayyāsanāṭanālāpa- krīḍā-snānādi-karmasu /
na viduḥ santam ātmānaṃ vṛṣṇayaḥ kṛṣṇa-cetasaḥ // BhP_10.90.046 //

tīrthaṃ cakre nṛponaṃ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṃ $ vidviṭ-snigdhāḥ svarūpaṃ yayur ajita-para śrīr yad-arthe 'nya-yatnaḥ &amp;

yan-nāmāmaṅgala-ghnaṃ śrutam atha gaditaṃ yat-kṛto gotra-dharmaḥ % kṛṣṇasyaitan na citraṃ kṣiti-bhara-haraṇaṃ kāla-cakrāyudhasya // BhP_10.90.047* //

jayati jana-nivāso devakī-janma-vādo $ yadu-vara-pariṣat svair dorbhir asyann adharmam &

jayati jana-nivāso devakī-janma-vādo $ yadu-vara-pariṣat svair dorbhir asyann adharmam &

sthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhena % vraja-pura-vanitānāṃ vardhayan kāma-devam // BhP_10.90.048* //

itthaṃ parasya nija-vartma-rirakṣayātta- $ līlā-tanos tad-anurūpa-viḍambanāni &

itthaṃ parasya nija-vartma-rirakṣayātta- $ līlā-tanos tad-anurūpa-viḍambanāni &

karmāṇi karma-kaṣaṇāni yadūttamasya % śrūyād amuṣya padayor anuvṛttim icchan // BhP_10.90.049* //

martyas tayānusavam edhitayā mukunda $ śrīmat-kathā-śravaṇa-kīrtana-cintayaiti &

martyas tayānusavam edhitayā mukunda $ śrīmat-kathā-śravaṇa-kīrtana-cintayaiti &

tad dhāma dustara-kṛtānta-javāpavargaṃ % grāmād vanaṃ kṣiti-bhujo 'pi yayur yad-arthāḥ // BhP_10.90.050* //

BhP_11.01.001/0 śrī-śuka uvāca

kṛtvā daitya-vadhaṃ kṛṣṇaḥ sa-rāmo yadubhir vṛtaḥ /
bhuvo 'vatārayad bhāraṃ javiṣṭhaṃ janayan kalim // BhP_11.01.001 //

ye kopitāḥ su-bahu pāṇḍu-sutāḥ sapatnair $ durdyūta-helana-kaca-grahaṇādibhis tān &amp;

kṛtvā nimittam itaretarataḥ sametān % hatvā nṛpān niraharat kṣiti-bhāram īśaḥ // BhP_11.01.002* //

bhū-bhāra-rāja-pṛtanā yadubhir nirasya $ guptaiḥ sva-bāhubhir acintayad aprameyaḥ &

bhū-bhāra-rāja-pṛtanā yadubhir nirasya $ guptaiḥ sva-bāhubhir acintayad aprameyaḥ &

manye 'vaner nanu gato 'py agataṃ hi bhāraṃ % yad yādavaṃ kulam aho aviṣahyam āste // BhP_11.01.003* //

naivānyataḥ paribhavo 'sya bhavet kathañcin $ mat-saṃśrayasya vibhavonnahanasya nityam &

naivānyataḥ paribhavo 'sya bhavet kathañcin $ mat-saṃśrayasya vibhavonnahanasya nityam &

antaḥ kaliṃ yadu-kulasya vidhāya veṇu- % stambasya vahnim iva śāntim upaimi dhāma // BhP_11.01.004* //

evaṃ vyavasito rājan satya-saṅkalpa īśvaraḥ /
śāpa-vyājena viprāṇāṃ sañjahre sva-kulaṃ vibhuḥ // BhP_11.01.005 //

sva-mūrtyā loka-lāvaṇya- nirmuktyā locanaṃ nṛṇām /
gīrbhis tāḥ smaratāṃ cittaṃ padais tān īkṣatāṃ kriyāḥ // BhP_11.01.006 //

ācchidya kīrtiṃ su-ślokāṃ vitatya hy añjasā nu kau /
tamo 'nayā tariṣyantīty agāt svaṃ padam īśvaraḥ // BhP_11.01.007 //

BhP_11.01.008/0 śrī-rājovāca

brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām /
vipra-śāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇa-cetasām // BhP_11.01.008 //

yan-nimittaḥ sa vai śāpo yādṛśo dvija-sattama /
katham ekātmanāṃ bheda etat sarvaṃ vadasva me // BhP_11.01.009 //

BhP_11.01.010/0 śrī-bādarāyaṇir uvāca bibhrad vapuḥ sakala-sundara-sanniveśaṃ $ karmācaran bhuvi su-maṅgalam āpta-kāmaḥ &
bibhrad vapuḥ sakala-sundara-sanniveśaṃ $ karmācaran bhuvi su-maṅgalam āpta-kāmaḥ &
āsthāya dhāma ramamāṇa udāra-kīṛtiḥ % saṃhartum aicchata kulaṃ sthita-kṛtya-śeṣaḥ // BhP_11.01.010* //
karmāni puṇya-nivahāni su-maṅgalāni $ gāyaj-jagat-kali-malāpaharāṇi kṛtvā &
karmāni puṇya-nivahāni su-maṅgalāni $ gāyaj-jagat-kali-malāpaharāṇi kṛtvā &
kālātmanā nivasatā yadu-deva-gehe % piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ // BhP_11.01.011* //
viśvāmitro 'sitaḥ kaṇvo $ durvāsā bhṛgur aṅgirāḥ &
viśvāmitro 'sitaḥ kaṇvo $ durvāsā bhṛgur aṅgirāḥ &
kaśyapo vāmadevo 'trir % vasiṣṭho nāradādayaḥ // BhP_11.01.012* //

krīḍantas tān upavrajya kumārā yadu-nandanāḥ /
upasaṅgṛhya papracchur avinītā vinīta-vat // BhP_11.01.013 //

te veṣayitvā strī-veṣaiḥ sāmbaṃ jāmbavatī-sutam /
eṣā pṛcchati vo viprā antarvatny asitekṣaṇā // BhP_11.01.014 //

praṣṭuṃ vilajjatī sākṣāt prabrūtāmogha-darśanāḥ /
prasoṣyantī putra-kāmā kiṃ svit sañjanayiṣyati // BhP_11.01.015 //

evaṃ pralabdhā munayas tān ūcuḥ kupitā nṛpa /
janayiṣyati vo mandā muṣalaṃ kula-nāśanam // BhP_11.01.016 //

tac chrutvā te 'ti-santrastā vimucya sahasodaram /
sāmbasya dadṛśus tasmin muṣalaṃ khalv ayasmayam // BhP_11.01.017 //

kiṃ kṛtaṃ manda-bhāgyair naḥ kiṃ vadiṣyanti no janāḥ /
iti vihvalitā gehān ādāya muṣalaṃ yayuḥ // BhP_11.01.018 //

tac copanīya sadasi parimlāna-mukha-śriyaḥ /
rājña āvedayāṃ cakruḥ sarva-yādava-sannidhau // BhP_11.01.019 //

śrutvāmoghaṃ vipra-śāpaṃ dṛṣṭvā ca muṣalaṃ nṛpa /
vismitā bhaya-santrastā babhūvur dvārakaukasaḥ // BhP_11.01.020 //

tac cūrṇayitvā muṣalaṃ yadu-rājaḥ sa āhukaḥ /
samudra-salile prāsyal lohaṃ cāsyāvaśeṣitam // BhP_11.01.021 //

kaścin matsyo 'grasīl lohaṃ cūrṇāni taralais tataḥ /
uhyamānāni velāyāṃ lagnāny āsan kilairakāḥ // BhP_11.01.022 //

matsyo gṛhīto matsya-ghnair jālenānyaiḥ sahārṇave /
tasyodara-gataṃ lohaṃ sa śalye lubdhako 'karot // BhP_11.01.023 //

bhagavān jñāta-sarvārtha īśvaro 'pi tad-anyathā /
kartuṃ naicchad vipra-śāpaṃ kāla-rūpy anvamodata // BhP_11.01.024 //

BhP_11.02.001/0 śrī-śuka uvāca

govinda-bhuja-guptāyāṃ dvāravatyāṃ kurūdvaha /
avātsīn nārado 'bhīkṣṇaṃ kṛṣṇopāsana-lālasaḥ // BhP_11.02.001 //

ko nu rājann indriyavān mukunda-caraṇāmbujam /
na bhajet sarvato-mṛtyur upāsyam amarottamaiḥ // BhP_11.02.002 //

tam ekadā tu devarṣiṃ vasudevo gṛhāgatam /
arcitaṃ sukham āsīnam abhivādyedam abravīt // BhP_11.02.003 //

BhP_11.02.004/0 śrī-vasudeva uvāca

bhagavan bhavato yātrā svastaye sarva-dehinām /
kṛpaṇānāṃ yathā pitror uttama-śloka-vartmanām // BhP_11.02.004 //

bhūtānāṃ deva-caritaṃ duḥkhāya ca sukhāya ca /
sukhāyaiva hi sādhūnāṃ tvādṛśām acyutātmanām // BhP_11.02.005 //

bhajanti ye yathā devān devā api tathaiva tān /
chāyeva karma-sacivāḥ sādhavo dīna-vatsalāḥ // BhP_11.02.006 //

brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava /
yān śrutvā śraddhayā martyo mucyate sarvato bhayāt // BhP_11.02.007 //

ahaṃ kila purānantaṃ prajārtho bhuvi mukti-dam /
apūjayaṃ na mokṣāya mohito deva-māyayā // BhP_11.02.008 //

yathā vicitra-vyasanād bhavadbhir viśvato-bhayāt /
mucyema hy añjasaivāddhā tathā naḥ śādhi su-vrata // BhP_11.02.009 //

BhP_11.02.010/0 śrī-śuka uvāca

rājann evaṃ kṛta-praśno vasudevena dhīmatā /
prītas tam āha devarṣir hareḥ saṃsmārito guṇaiḥ // BhP_11.02.010 //

BhP_11.02.011/0 śrī-nārada uvāca

samyag etad vyavasitaṃ bhavatā sātvatarṣabha /
yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśva-bhāvanān // BhP_11.02.011 //

śruto 'nupaṭhito dhyāta ādṛto vānumoditaḥ /
sadyaḥ punāti sad-dharmo deva-viśva-druho 'pi hi // BhP_11.02.012 //

tvayā parama-kalyāṇaḥ puṇya-śravaṇa-kīrtanaḥ /
smārito bhagavān adya devo nārāyaṇo mama // BhP_11.02.013 //

atrāpy udāharantīmam itihāsaṃ purātanam /
ārṣabhāṇāṃ ca saṃvādaṃ videhasya mahātmanaḥ // BhP_11.02.014 //

priyavrato nāma suto manoḥ svāyambhuvasya yaḥ /
tasyāgnīdhras tato nābhir ṛṣabhas tat-sutaḥ smṛtaḥ // BhP_11.02.015 //

tam āhur vāsudevāṃśaṃ mokṣa-dharma-vivakṣayā /
avatīrṇaṃ suta-śataṃ tasyāsīd brahma-pāragam // BhP_11.02.016 //

teṣāṃ vai bharato jyeṣṭho nārāyaṇa-parāyaṇaḥ /
vikhyātaṃ varṣam etad yan- nāmnā bhāratam adbhutam // BhP_11.02.017 //

sa bhukta-bhogāṃ tyaktvemāṃ nirgatas tapasā harim /
upāsīnas tat-padavīṃ lebhe vai janṛnabhis tribhiḥ // BhP_11.02.018 //

teṣāṃ nava nava-dvīpa- patayo 'sya samantataḥ /
karma-tantra-praṇetāra ekāśītir dvijātayaḥ // BhP_11.02.019 //

navābhavan mahā-bhāgā munayo hy artha-śaṃsinaḥ /
śramaṇā vāta-rasanā ātma-vidyā-viśāradāḥ // BhP_11.02.020 //

kavir havir antarīkṣaḥ prabuddhaḥ pippalāyanaḥ /
āvirhotro 'tha drumilaś camasaḥ karabhājanaḥ // BhP_11.02.021 //

ta ete bhagavad-rūpaṃ viśvaṃ sad-asad-ātmakam /
ātmano 'vyatirekeṇa paśyanto vyacaran mahīm // BhP_11.02.022 //

avyāhateṣṭa-gatayaḥ sura-siddha-sādhya- $ gandharva-yakṣa-nara-kinnara-nāga-lokān &amp;

muktāś caranti muni-cāraṇa-bhūtanātha- % vidyādhara-dvija-gavāṃ bhuvanāni kāmam // BhP_11.02.023* //

ta ekadā nimeḥ satram upajagmur yadṛcchayā /
vitāyamānam ṛṣibhir ajanābhe mahātmanaḥ // BhP_11.02.024 //

tān dṛṣṭvā sūrya-saṅkāśān mahā-bhāgavatān nṛpa /
yajamāno 'gnayo viprāḥ sarva evopatasthire // BhP_11.02.025 //

videhas tān abhipretya nārāyaṇa-parāyaṇān /
prītaḥ sampūjayāṃ cakre āsana-sthān yathārhataḥ // BhP_11.02.026 //

tān rocamānān sva-rucā brahma-putropamān nava /
papraccha parama-prītaḥ praśrayāvanato nṛpaḥ // BhP_11.02.027 //

BhP_11.02.028/0 śrī-videha uvāca

manye bhagavataḥ sākṣāt pārṣadān vo madhu-dvisaḥ /
viṣṇor bhūtāni lokānāṃ pāvanāya caranti hi // BhP_11.02.028 //

durlabho mānuṣo deho dehināṃ kṣaṇa-bhaṅguraḥ /
tatrāpi durlabhaṃ manye vaikuṇṭha-priya-darśanam // BhP_11.02.029 //

ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato 'naghāḥ /
saṃsāre 'smin kṣaṇārdho 'pi sat-saṅgaḥ śevadhir nṛṇām // BhP_11.02.030 //

dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam /
yaiḥ prasannaḥ prapannāya dāsyaty ātmānam apy ajaḥ // BhP_11.02.031 //

BhP_11.02.032/0 śrī-nārada uvāca

evaṃ te niminā pṛṣṭā vasudeva mahattamāḥ /
pratipūjyābruvan prītyā sa-sadasyartvijaṃ nṛpam // BhP_11.02.032 //

BhP_11.02.033/0 śrī-kavir uvāca

manye 'kutaścid-bhayam acyutasya pādāmbujopāsanam atra nityam /
udvigna-buddher asad-ātma-bhāvād viśvātmanā yatra nivartate bhīḥ // BhP_11.02.033 //

ye vai bhagavatā proktā upāyā hy ātma-labdhaye /
añjaḥ puṃsām aviduṣāṃ viddhi bhāgavatān hi tān // BhP_11.02.034 //

yān āsthāya naro rājan na pramādyeta karhicit /
dhāvan nimīlya vā netre na skhalen na pated iha // BhP_11.02.035 //

kāyena vācā manasendriyair vā buddhyātmanā vānusṛta-svabhāvāt /
karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat // BhP_11.02.036 //

bhayaṃ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo 'smṛtiḥ /
tan-māyayāto budha ābhajet taṃ bhaktyaikayeśaṃ guru-devatātmā // BhP_11.02.037 //

avidyamāno 'py avabhāti hi dvayo dhyātur dhiyā svapna-manorathau yathā /
tat karma-saṅkalpa-vikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt // BhP_11.02.038 //

śṛṇvan su-bhadrāṇi rathāṅga-pāṇer janmāni karmāṇi ca yāni loke /
gītāni nāmāni tad-arthakāni gāyan vilajjo vicared asaṅgaḥ // BhP_11.02.039 //

evaṃ-vrataḥ sva-priya-nāma-kīrtyā jātānurāgo druta-citta uccaiḥ /
hasaty atho roditi rauti gāyaty unmāda-van nṛtyati loka-bāhyaḥ // BhP_11.02.040 //

khaṃ vāyum agniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn /
sarit-samudrāṃś ca hareḥ śarīraṃ yat kiṃ ca bhūtaṃ praṇamed ananyaḥ // BhP_11.02.041 //

bhaktiḥ pareśānubhavo viraktir anyatra caiṣa trika eka-kālaḥ /
prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣud-apāyo 'nu-ghāsam // BhP_11.02.042 //

ity acyutāṅghriṃ bhajato 'nuvṛttyā bhaktir viraktir bhagavat-prabodhaḥ /
bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt // BhP_11.02.043 //

BhP_11.02.044/0 śrī-rājovāca

atha bhāgavataṃ brūta yad-dharmo yādṛśo nṛṇām /
yathācarati yad brūte yair liṅgair bhagavat-priyaḥ // BhP_11.02.044 //

BhP_11.02.045/0 śrī-havir uvāca

sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ /
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ // BhP_11.02.045 //

īsvare tad-adhīneṣu bāliśeṣu dviṣatsu ca /
prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ // BhP_11.02.046 //

arcāyām eva haraye pūjāṃ yaḥ śraddhayehate /
na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ // BhP_11.02.047 //

gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati /
viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ // BhP_11.02.048 //

dehendriya-prāṇa-mano-dhiyāṃ yo janmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥ /
saṃsāra-dharmair avimuhyamānaḥ smṛtyā harer bhāgavata-pradhānaḥ // BhP_11.02.049 //

na kāma-karma-bījānāṃ yasya cetasi sambhavaḥ /
vāsudevaika-nilayaḥ sa vai bhāgavatottamaḥ // BhP_11.02.050 //

na yasya janma-karmabhyāṃ na varṇāśrama-jātibhiḥ /
sajjate 'sminn ahaṃ-bhāvo dehe vai sa hareḥ priyaḥ // BhP_11.02.051 //

na yasya svaḥ para iti vitteṣv ātmani vā bhidā /
sarva-bhūta-samaḥ śāntaḥ sa vai bhāgavatottamaḥ // BhP_11.02.052 //

tri-bhuvana-vibhava-hetave 'py akuṇṭha- $ smṛtir ajitātma-surādibhir vimṛgyāt &amp;

na calati bhagavat-padāravindāl % lava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ // BhP_11.02.053* //

bhagavata uru-vikramāṅghri-śākhā- nakha-maṇi-candrikayā nirasta-tāpe /
hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rka-tāpaḥ // BhP_11.02.054 //

visṛjati hṛdayaṃ na yasya sākṣād dharir avaśābhihito 'py aghaugha-nāśaḥ /
praṇaya-rasanayā dhṛtāṅghri-padmaḥ sa bhavati bhāgavata-pradhāna uktaḥ // BhP_11.02.055 //

BhP_11.03.001/0 śrī-rājovāca

parasya viṣṇor īśasya māyinām api mohinīm /
māyāṃ veditum icchāmo bhagavanto bruvantu naḥ // BhP_11.03.001 //

nānutṛpye juṣan yuṣmad- vaco hari-kathāmṛtam /
saṃsāra-tāpa-nistapto martyas tat-tāpa-bheṣajam // BhP_11.03.002 //

BhP_11.03.003/0 śrī-antarīkṣa uvāca

ebhir bhūtāni bhūtātmā mahā-bhūtair mahā-bhuja /
sasarjoccāvacāny ādyaḥ sva-mātrātma-prasiddhaye // BhP_11.03.003 //

evaṃ sṛṣṭāni bhūtāni praviṣṭaḥ pañca-dhātubhiḥ /
ekadhā daśadhātmānaṃ vibhajan juṣate guṇān // BhP_11.03.004 //

guṇair guṇān sa bhuñjāna ātma-pradyotitaiḥ prabhuḥ /
manyamāna idaṃ sṛṣṭam ātmānam iha sajjate // BhP_11.03.005 //

karmāṇi karmabhiḥ kurvan sa-nimittāni deha-bhṛt /
tat tat karma-phalaṃ gṛhṇan bhramatīha sukhetaram // BhP_11.03.006 //

itthaṃ karma-gatīr gacchan bahv-abhadra-vahāḥ pumān /
ābhūta-samplavāt sarga- pralayāv aśnute 'vaśaḥ // BhP_11.03.007 //

dhātūpaplava āsanne vyaktaṃ dravya-guṇātmakam /
anādi-nidhanaḥ kālo hy avyaktāyāpakarṣati // BhP_11.03.008 //

śata-varṣā hy anāvṛṣṭir bhaviṣyaty ulbaṇā bhuvi /
tat-kālopacitoṣṇārko lokāṃs trīn pratapiṣyati // BhP_11.03.009 //

pātāla-talam ārabhya saṅkarṣaṇa-mukhānalaḥ /
dahann ūrdhva-śikho viṣvag vardhate vāyuneritaḥ // BhP_11.03.010 //

saṃvartako megha-gaṇo varṣati sma śataṃ samāḥ /
dhārābhir hasti-hastābhir līyate salile virāṭ // BhP_11.03.011 //

tato virājam utsṛjy vairājaḥ puruṣo nṛpa /
avyaktaṃ viśate sūkṣmaṃ nirindhana ivānalaḥ // BhP_11.03.012 //

vāyunā hṛta-gandhā bhūḥ salilatvāya kalpate /
salilaṃ tad-dhṛta-rasaṃ jyotiṣṭvāyopakalpate // BhP_11.03.013 //

hṛta-rūpaṃ tu tamasā vāyau jyotiḥ pralīyate /
hṛta-sparśo 'vakāśena vāyur nabhasi līyate /
kālātmanā hṛta-guṇaṃ nabha ātmani līyate // BhP_11.03.014 //

indriyāṇi mano buddhiḥ saha vaikārikair nṛpa /
praviśanti hy ahaṅkāraṃ sva-guṇair aham ātmani // BhP_11.03.015 //

eṣā māyā bhagavataḥ sarga-sthity-anta-kāriṇī /
tri-varṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi // BhP_11.03.016 //

BhP_11.03.017/0 śrī-rājovāca

yathaitām aiśvarīṃ māyāṃ dustarām akṛtātmabhiḥ /
taranty añjaḥ sthūla-dhiyo maharṣa idam ucyatām // BhP_11.03.017 //

BhP_11.03.018/0 śrī-prabuddha uvāca

karmāṇy ārabhamāṇānāṃ duḥkha-hatyai sukhāya ca /
paśyet pāka-viparyāsaṃ mithunī-cāriṇāṃ nṛṇām // BhP_11.03.018 //

nityārtidena vittena durlabhenātma-mṛtyunā /
gṛhāpatyāpta-paśubhiḥ kā prītiḥ sādhitaiś calaiḥ // BhP_11.03.019 //

evaṃ lokaṃ param vidyān naśvaraṃ karma-nirmitam /
sa-tulyātiśaya-dhvaṃsaṃ yathā maṇḍala-vartinām // BhP_11.03.020 //

tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam // BhP_11.03.021 //

tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ /
amāyayānuvṛttyā yais tuṣyed ātmātma-do hariḥ // BhP_11.03.022 //

sarvato manaso 'saṅgam ādau saṅgaṃ ca sādhuṣu /
dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam // BhP_11.03.023 //

śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam /
brahmacaryam ahiṃsāṃ ca samatvaṃ dvandva-saṃjñayoḥ // BhP_11.03.024 //

sarvatrātmeśvarānvīkṣāṃ kaivalyam aniketatām /
vivikta-cīra-vasanaṃ santoṣaṃ yena kenacit // BhP_11.03.025 //

śraddhāṃ bhāgavate śāstre 'nindām anyatra cāpi hi /
mano-vāk-karma-daṇḍaṃ ca satyaṃ śama-damāv api // BhP_11.03.026 //

śravaṇaṃ kīrtanaṃ dhyānaṃ harer adbhuta-karmaṇaḥ /
janma-karma-guṇānāṃ ca tad-arthe 'khila-ceṣṭitam // BhP_11.03.027 //

iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam /
dārān sutān gṛhān prāṇān yat parasmai nivedanam // BhP_11.03.028 //

evaṃ kṛṣṇātma-nātheṣu manuṣyeṣu ca sauhṛdam /
paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu // BhP_11.03.029 //

parasparānukathanaṃ pāvanaṃ bhagavad-yaśaḥ /
mitho ratir mithas tuṣṭir nivṛttir mitha ātmanaḥ // BhP_11.03.030 //

smarantaḥ smārayantaś ca mitho 'ghaugha-haraṃ harim /
bhaktyā sañjātayā bhaktyā bibhraty utpulakāṃ tanum // BhP_11.03.031 //

kvacid rudanty acyuta-cintayā kvacid $ dhasanti nandanti vadanty alaukikāḥ &amp;

nṛtyanti gāyanty anuśīlayanty ajaṃ % bhavanti tūṣṇīṃ param etya nirvṛtāḥ // BhP_11.03.032* //

iti bhāgavatān dharmān śikṣan bhaktyā tad-utthayā /
nārāyaṇa-paro māyām añjas tarati dustarām // BhP_11.03.033 //

BhP_11.03.034/0 śrī-rājovāca

nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ /
niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahma-vittamāḥ // BhP_11.03.034 //

BhP_11.03.035/0 śrī-pippalāyana uvāca sthity-udbhava-pralaya-hetur ahetur asya $ yat svapna-jāgara-suṣuptiṣu sad bahiś ca &
sthity-udbhava-pralaya-hetur ahetur asya $ yat svapna-jāgara-suṣuptiṣu sad bahiś ca &
dehendriyāsu-hṛdayāni caranti yena % sañjīvitāni tad avehi paraṃ narendra // BhP_11.03.035* //
naitan mano viśati vāg uta cakṣur ātmā $ prāṇendriyāṇi ca yathānalam arciṣaḥ svāḥ &
naitan mano viśati vāg uta cakṣur ātmā $ prāṇendriyāṇi ca yathānalam arciṣaḥ svāḥ &
śabdo 'pi bodhaka-niṣedhatayātma-mūlam % arthoktam āha yad-ṛte na niṣedha-siddhiḥ // BhP_11.03.036* //
sattvaṃ rajas tama iti tri-vṛd ekam ādau $ sūtraṃ mahān aham iti pravadanti jīvam &
sattvaṃ rajas tama iti tri-vṛd ekam ādau $ sūtraṃ mahān aham iti pravadanti jīvam &
jñāna-kriyārtha-phala-rūpatayoru-śakti % brahmaiva bhāti sad asac ca tayoḥ paraṃ yat // BhP_11.03.037* //
nātmā jajāna na mariṣyati naidhate 'sau $ na kṣīyate savana-vid vyabhicāriṇāṃ hi &
nātmā jajāna na mariṣyati naidhate 'sau $ na kṣīyate savana-vid vyabhicāriṇāṃ hi &
sarvatra śaśvad anapāyy upalabdhi-mātraṃ % prāṇo yathendriya-balena vikalpitaṃ sat // BhP_11.03.038* //

aṇḍeṣu peśiṣu taruṣv aviniściteṣu prāṇo hi jīvam upadhāvati tatra tatra /
sanne yad indriya-gaṇe 'hami ca prasupte kūṭa-stha āśayam ṛte tad-anusmṛtir naḥ // BhP_11.03.039 //

yarhy abja-nābha-caraṇaiṣaṇayoru-bhaktyā $ ceto-malāni vidhamed guṇa-karma-jāni &amp;

tasmin viśuddha upalabhyata ātma-tattvaṃ % śākṣād yathāmala-dṛśoḥ savitṛ-prakāśaḥ // BhP_11.03.040* //

BhP_11.03.041/0 śrī-rājovāca

karma-yogaṃ vadata naḥ puruṣo yena saṃskṛtaḥ /
vidhūyehāśu karmāṇi naiṣkarmyaṃ vindate param // BhP_11.03.041 //

evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pitur antike /
nābruvan brahmaṇaḥ putrās tatra kāraṇam ucyatām // BhP_11.03.042 //

BhP_11.03.043/0 śrī-āvirhotra uvāca

karmākarma vikarmeti veda-vādo na laukikaḥ /
vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ // BhP_11.03.043 //

parokṣa-vādo vedo 'yaṃ bālānām anuśāsanam /
karma-mokṣāya karmāṇi vidhatte hy agadaṃ yathā // BhP_11.03.044 //

nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ /
vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ // BhP_11.03.045 //

vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare /
naiṣkarmyaṃ labhate siddhiṃ rocanārthā phala-śrutiḥ // BhP_11.03.046 //

ya āśu hṛdaya-granthiṃ nirjihīṛṣuḥ parātmanaḥ /
vidhinopacared devaṃ tantroktena ca keśavam // BhP_11.03.047 //

labdhvānugraha ācāryāt tena sandarśitāgamaḥ /
mahā-puruṣam abhyarcen mūrtyābhimatayātmanaḥ // BhP_11.03.048 //

śuciḥ sammukham āsīnaḥ prāṇa-saṃyamanādibhiḥ /
piṇḍaṃ viśodhya sannyāsa- kṛta-rakṣo 'rcayed dharim // BhP_11.03.049 //

arcādau hṛdaye cāpi yathā-labdhopacārakaiḥ /
dravya-kṣity-ātma-liṇgāni niṣpādya prokṣya cāsanam // BhP_11.03.050 //

pādyādīn upakalpyātha sannidhāpya samāhitaḥ /
hṛd-ādibhiḥ kṛta-nyāso mūla-mantreṇa cārcayet // BhP_11.03.051 //

sāṅgopāṅgāṃ sa-pārṣadāṃ tāṃ tāṃ mūrtiṃ sva-mantrataḥ /
pādyārghyācamanīyādyaiḥ snāna-vāso-vibhūṣaṇaiḥ // BhP_11.03.052 //

gandha-mālyākṣata-sragbhir dhūpa-dīpopahārakaiḥ /
sāṅgam sampūjya vidhivat stavaiḥ stutvā named dharim // BhP_11.03.053 //

ātmānam tan-mayam dhyāyan mūrtiṃ sampūjayed dhareḥ /
śeṣām ādhāya śirasā sva-dhāmny udvāsya sat-kṛtam // BhP_11.03.054 //

evam agny-arka-toyādāv atithau hṛdaye ca yaḥ /
yajatīśvaram ātmānam acirān mucyate hi saḥ // BhP_11.03.055 //

BhP_11.04.001/0 śrī-rājovāca

yāni yānīha karmāṇi yair yaiḥ svacchanda-janmabhiḥ /
cakre karoti kartā vā haris tāni bruvantu naḥ // BhP_11.04.001 //

BhP_11.04.002/0 śrī-drumila uvāca

yo vā anantasya gunān anantān anukramiṣyan sa tu bāla-buddhiḥ /
rajāṃsi bhūmer gaṇayet kathañcit kālena naivākhila-śakti-dhāmnaḥ // BhP_11.04.002 //

bhūtair yadā pañcabhir ātma-sṛṣṭaiḥ $ puraṃ virājaṃ viracayya tasmin &amp;

svāṃśena viṣṭaḥ puruṣābhidhānam % avāpa nārāyaṇa ādi-devaḥ // BhP_11.04.003* //

yat-kāya eṣa bhuvana-traya-sanniveśo $ yasyendriyais tanu-bhṛtām ubhayendriyāṇi &

yat-kāya eṣa bhuvana-traya-sanniveśo $ yasyendriyais tanu-bhṛtām ubhayendriyāṇi &

jñānaṃ svataḥ śvasanato balam oja īhā % sattvādibhiḥ sthiti-layodbhava ādi-kartā // BhP_11.04.004* //

ādāv abhūc chata-dhṛtī rajasāsya sarge $ viṣṇuḥ sthitau kratu-patir dvija-dharma-setuḥ &

ādāv abhūc chata-dhṛtī rajasāsya sarge $ viṣṇuḥ sthitau kratu-patir dvija-dharma-setuḥ &

rudro 'pyayāya tamasā puruṣaḥ sa ādya % ity udbhava-sthiti-layāḥ satataṃ prajāsu // BhP_11.04.005* //

dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṃ $ nārāyaṇo nara ṛṣi-pravaraḥ praśāntaḥ &

dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṃ $ nārāyaṇo nara ṛṣi-pravaraḥ praśāntaḥ &

naiṣkarmya-lakṣaṇam uvāca cacāra karma % yo 'dyāpi cāsta ṛṣi-varya-niṣevitāṅghriḥ // BhP_11.04.006* //

indro viśaṅkya mama dhāma jighṛkṣatīti $ kāmaṃ nyayuṅkta sa-gaṇaṃ sa badary-upākhyam &

indro viśaṅkya mama dhāma jighṛkṣatīti $ kāmaṃ nyayuṅkta sa-gaṇaṃ sa badary-upākhyam &

gatvāpsaro-gaṇa-vasanta-sumanda-vātaiḥ % strī-prekṣaṇeṣubhir avidhyad atan-mahi-jñaḥ // BhP_11.04.007* //

vijñāya śakra-kṛtam akramam ādi-devaḥ $ prāha prahasya gata-vismaya ejamānān &

vijñāya śakra-kṛtam akramam ādi-devaḥ $ prāha prahasya gata-vismaya ejamānān &

mā bhair vibho madana māruta deva-vadhvo % gṛhṇīta no balim aśūnyam imaṃ kurudhvam // BhP_11.04.008* //

itthaṃ bruvaty abhaya-de nara-deva devāḥ $ sa-vrīḍa-namra-śirasaḥ sa-ghṛṇaṃ tam ūcuḥ &

itthaṃ bruvaty abhaya-de nara-deva devāḥ $ sa-vrīḍa-namra-śirasaḥ sa-ghṛṇaṃ tam ūcuḥ &

naitad vibho tvayi pare 'vikṛte vicitraṃ % svārāma-dhīra-nikarānata-pāda-padme // BhP_11.04.009* //

tvāṃ sevatāṃ sura-kṛtā bahavo 'ntarāyāḥ $ svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te &

tvāṃ sevatāṃ sura-kṛtā bahavo 'ntarāyāḥ $ svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te &

nānyasya barhiṣi balīn dadataḥ sva-bhāgān % dhatte padaṃ tvam avitā yadi vighna-mūrdhni // BhP_11.04.010* //

kṣut-tṛṭ-tri-kāla-guṇa-māruta-jaihva-śaiṣṇān $ asmān apāra-jaladhīn atitīrya kecit &

kṣut-tṛṭ-tri-kāla-guṇa-māruta-jaihva-śaiṣṇān $ asmān apāra-jaladhīn atitīrya kecit &

krodhasya yānti viphalasya vaśaṃ pade gor % majjanti duścara-tapaś ca vṛthotsṛjanti // BhP_11.04.011* //

iti pragṛṇatāṃ teṣāṃ striyo 'ty-adbhuta-darśanāḥ /
darśayām āsa śuśrūṣāṃ sv-arcitāḥ kurvatīr vibhuḥ // BhP_11.04.012 //

te devānucarā dṛṣṭvā striyaḥ śrīr iva rūpiṇīḥ /
gandhena mumuhus tāsāṃ rūpaudārya-hata-śriyaḥ // BhP_11.04.013 //

tān āha deva-deveśaḥ praṇatān prahasann iva /
āsām ekatamāṃ vṛṅdhvaṃ sa-varṇāṃ svarga-bhūṣaṇām // BhP_11.04.014 //

om ity ādeśam ādāya natvā taṃ sura-vandinaḥ /
urvaśīm apsaraḥ-śreṣṭhāṃ puraskṛtya divaṃ yayuḥ // BhP_11.04.015 //

indrāyānamya sadasi śṛṇvatāṃ tri-divaukasām /
ūcur nārāyaṇa-balaṃ śakras tatrāsa vismitaḥ // BhP_11.04.016 //

haṃsa-svarūpy avadad acyuta ātma-yogaṃ $ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ &amp;

viṣṇuḥ śivāya jagatāṃ kalayāvatirṇas % tenāhṛtā madhu-bhidā śrutayo hayāsye // BhP_11.04.017* //

gupto 'pyaye manur ilauṣadhayaś ca mātsye $ krauḍe hato diti-ja uddharatāmbhasaḥ kṣmām &

gupto 'pyaye manur ilauṣadhayaś ca mātsye $ krauḍe hato diti-ja uddharatāmbhasaḥ kṣmām &

kaurme dhṛto 'drir amṛtonmathane sva-pṛṣṭhe % grāhāt prapannam ibha-rājam amuñcad ārtam // BhP_11.04.018* //

saṃstunvato nipatitān śramaṇān ṛṣīṃś ca $ śakraṃ ca vṛtra-vadhatas tamasi praviṣṭam &

saṃstunvato nipatitān śramaṇān ṛṣīṃś ca $ śakraṃ ca vṛtra-vadhatas tamasi praviṣṭam &

deva-striyo 'sura-gṛhe pihitā anāthā % jaghne 'surendram abhayāya satāṃ nṛsiṃhe // BhP_11.04.019* //

devāsure yudhi ca daitya-patīn surārthe $ hatvāntareṣu bhuvanāny adadhāt kalābhiḥ &

devāsure yudhi ca daitya-patīn surārthe $ hatvāntareṣu bhuvanāny adadhāt kalābhiḥ &

bhūtvātha vāmana imām aharad baleḥ kṣmāṃ % yācñā-cchalena samadād aditeḥ sutebhyaḥ // BhP_11.04.020* //

niḥkṣatriyām akṛta gāṃ ca triḥ-sapta-kṛtvo $ rāmas tu haihaya-kulāpyaya-bhārgavāgniḥ &

niḥkṣatriyām akṛta gāṃ ca triḥ-sapta-kṛtvo $ rāmas tu haihaya-kulāpyaya-bhārgavāgniḥ &

so 'bdhiṃ babandha daśa-vaktram ahan sa-laṅkaṃ % sītā-patir jayati loka-mala-ghna-kīṛtiḥ // BhP_11.04.021* //

bhūmer bharāvataraṇāya yaduṣv ajanmā $ jātaḥ kariṣyati surair api duṣkarāṇi &

bhūmer bharāvataraṇāya yaduṣv ajanmā $ jātaḥ kariṣyati surair api duṣkarāṇi &

vādair vimohayati yajña-kṛto 'tad-arhān % śūdrān kalau kṣiti-bhujo nyahaniṣyad ante // BhP_11.04.022* //

evaṃ-vidhāni janmāni karmāṇi ca jagat-pateḥ /
bhūrīṇi bhūri-yaśaso varṇitāni mahā-bhuja // BhP_11.04.023 //

BhP_11.05.001/0 śrī-rājovāca

bhagavantaṃ hariṃ prāyo na bhajanty ātma-vittamāḥ /
teṣām aśānta-kāmānāṃ ka niṣṭhāvijitātmanām // BhP_11.05.001 //

BhP_11.05.002/0 śrī-camasa uvāca

mukha-bāhūru-pādebhyaḥ puruṣasyāśramaiḥ saha /
catvāro jajñire varṇā guṇair viprādayaḥ pṛthak // BhP_11.05.002 //

ya eṣāṃ puruṣaṃ sākṣād ātma-prabhavam īśvaram /
na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ // BhP_11.05.003 //

dūre hari-kathāḥ kecid dūre cācyuta-kīrtanāḥ /
striyaḥ śūdrādayaś caiva te 'nukampyā bhavādṛśām // BhP_11.05.004 //

vipro rājanya-vaiśyau vā hareḥ prāptāḥ padāntikam /
śrautena janmanāthāpi muhyanty āmnāya-vādinaḥ // BhP_11.05.005 //

karmaṇy akovidāḥ stabdhā mūrkhāḥ paṇḍita-māninaḥ /
vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ // BhP_11.05.006 //

rajasā ghora-saṅkalpāḥ kāmukā ahi-manyavaḥ /
dāmbhikā māninaḥ pāpā vihasanty acyuta-priyān // BhP_11.05.007 //

vadanti te 'nyonyam upāsita-striyo gṛheṣu maithunya-pareṣu cāśiṣaḥ /
yajanty asṛṣṭānna-vidhāna-dakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atad-vidaḥ // BhP_11.05.008 //

śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā /
jāta-smayenāndha-dhiyaḥ saheśvarān sato 'vamanyanti hari-priyān khalāḥ // BhP_11.05.009 //

sarveṣu śaśvat tanu-bhṛtsv avasthitaṃ $ yathā kham ātmānam abhīṣṭam īśvaram &amp;

vedopagītaṃ ca na śṛṇvate 'budhā % mano-rathānāṃ pravadanti vārtayā // BhP_11.05.010* //

loke vyavāyāmiṣa-madya-sevā nityā hi jantor na hi tatra codanā /
vyavasthitis teṣu vivāha-yajña surā-grahair āsu nivṛttir iṣṭā // BhP_11.05.011 //

dhanaṃ ca dharmaika-phalaṃ yato vai $ jñānaṃ sa-vijñānam anupraśānti &amp;

gṛheṣu yuñjanti kalevarasya % mṛtyuṃ na paśyanti duranta-vīryam // BhP_11.05.012* //

yad ghrāṇa-bhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā /
evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ sva-dharmam // BhP_11.05.013 //

ye tv anevaṃ-vido 'santaḥ stabdhāḥ sad-abhimāninaḥ /
paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān // BhP_11.05.014 //

dviṣantaḥ para-kāyeṣu svātmānaṃ harim īśvaram /
mṛtake sānubandhe 'smin baddha-snehāḥ patanty adhaḥ // BhP_11.05.015 //

ye kaivalyam asamprāptā ye cātītāś ca mūḍhatām /
trai-vargikā hy akṣaṇikā ātmānaṃ ghātayanti te // BhP_11.05.016 //

eta ātma-hano 'śāntā ajñāne jñāna-māninaḥ /
sīdanty akṛta-kṛtyā vai kāla-dhvasta-manorathāḥ // BhP_11.05.017 //

hitvātma-māyā-racitā gṛhāpatya-suhṛt-striyaḥ /
tamo viśanty anicchanto vāsudeva-parāṅ-mukhāḥ // BhP_11.05.018 //

BhP_11.05.019/0 śrī rājovāca

kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ /
nāmnā vā kena vidhinā pūjyate tad ihocyatām // BhP_11.05.019 //

BhP_11.05.020/0 śrī-karabhājana uvāca

kṛtaṃ tretā dvāparaṃ ca kalir ity eṣu keśavaḥ /
nānā-varṇābhidhākāro nānaiva vidhinejyate // BhP_11.05.020 //

kṛte śuklaś catur-bāhur jaṭilo valkalāmbaraḥ /
kṛṣṇājinopavītākṣān bibhrad daṇḍa-kamaṇḍalū // BhP_11.05.021 //

manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ /
yajanti tapasā devaṃ śamena ca damena ca // BhP_11.05.022 //

haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ /
īśvaraḥ puruṣo 'vyaktaḥ paramātmeti gīyate // BhP_11.05.023 //

tretāyāṃ rakta-varṇo 'sau catur-bāhus tri-mekhalaḥ /
hiraṇya-keśas trayy-ātmā sruk-sruvādy-upalakṣaṇaḥ // BhP_11.05.024 //

taṃ tadā manujā devaṃ sarva-deva-mayaṃ harim /
yajanti vidyayā trayyā dharmiṣṭhā brahma-vādinaḥ // BhP_11.05.025 //

viṣṇur yajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ /
vṛṣākapir jayantaś ca urugāya itīryate // BhP_11.05.026 //

dvāpare bhagavāñ śyāmaḥ pīta-vāsā nijāyudhaḥ /
śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ // BhP_11.05.027 //

taṃ tadā puruṣaṃ martyā mahā-rājopalakṣaṇam /
yajanti veda-tantrābhyāṃ paraṃ jijñāsavo nṛpa // BhP_11.05.028 //

namas te vāsudevāya namaḥ saṅkarṣaṇāya ca /
pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ // BhP_11.05.029 //

nārāyaṇāya ṛṣaye puruṣāya mahātmane /
viśveśvarāya viśvāya sarva-bhūtātmane namaḥ // BhP_11.05.030 //

iti dvāpara urv-īśa stuvanti jagad-īśvaram /
nānā-tantra-vidhānena kalāv api tathā śṛṇu // BhP_11.05.031 //

kṛṣṇa-varṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstra-pārṣadam /
yajñaiḥ saṅkīrtana-prāyair yajanti hi su-medhasaḥ // BhP_11.05.032 //

dhyeyaṃ sadā paribhava-ghnam abhīṣṭa-dohaṃ $ tīrthāspadaṃ śiva-viriñci-nutaṃ śaraṇyam &amp;

bhṛtyārti-haṃ praṇata-pāla bhavābdhi-potaṃ % vande mahā-puruṣa te caraṇāravindam // BhP_11.05.033* //

tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṃ $ dharmiṣṭha ārya-vacasā yad agād araṇyam &

tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṃ $ dharmiṣṭha ārya-vacasā yad agād araṇyam &

māyā-mṛgaṃ dayitayepsitam anvadhāvad % vande mahā-puruṣa te caraṇāravindam // BhP_11.05.034* //

evaṃ yugānurūpābhyāṃ bhagavān yuga-vartibhiḥ /
manujair ijyate rājan śreyasām īśvaro hariḥ // BhP_11.05.035 //

kaliṃ sabhājayanty āryā guṇa jñāḥ sāra-bhāginaḥ /
yatra saṅkīrtanenaiva sarva-svārtho 'bhilabhyate // BhP_11.05.036 //

na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha /
yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ // BhP_11.05.037 //

kṛtādiṣu prajā rājan kalāv icchanti sambhavam /
kalau khalu bhaviṣyanti nārāyaṇa-parāyaṇāḥ // BhP_11.05.038 //

kvacit kvacin mahā-rāja draviḍeṣu ca bhūriśaḥ /
tāmraparṇī nadī yatra kṛtamālā payasvinī // BhP_11.05.039 //

kāverī ca mahā-puṇyā pratīcī ca mahā-nadī /
ye pibanti jalaṃ tāsāṃ manujā manujeśvara /
prāyo bhaktā bhagavati vāsudeve 'malāśayāḥ // BhP_11.05.040 //

devarṣi-bhūtāpta-nṛṇāṃ pitṝṇāṃ na kiṅkaro nāyam ṛṇī ca rājan /
sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam // BhP_11.05.041 //

sva-pāda-mūlam bhajataḥ priyasya tyaktānya-bhāvasya hariḥ pareśaḥ /
vikarma yac cotpatitaṃ kathañcid dhunoti sarvaṃ hṛdi sanniviṣṭaḥ // BhP_11.05.042 //

BhP_11.05.043/0 śrī-nārada uvāca

dharmān bhāgavatān itthaṃ śrutvātha mithileśvaraḥ /
jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat // BhP_11.05.043 //

tato 'ntardadhire siddhāḥ sarva-lokasya paśyataḥ /
rājā dharmān upātiṣṭhann avāpa paramāṃ gatim // BhP_11.05.044 //

tvam apy etān mahā-bhāga dharmān bhāgavatān śrutān /
āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param // BhP_11.05.045 //

yuvayoḥ khalu dampatyor yaśasā pūritaṃ jagat /
putratām agamad yad vāṃ bhagavān īśvaro hariḥ // BhP_11.05.046 //

darśanāliṅganālāpaiḥ śayanāsana-bhojanaiḥ /
ātmā vāṃ pāvitaḥ kṛṣṇe putra-snehaṃ prakurvatoḥ // BhP_11.05.047 //

vaireṇa yaṃ nṛpatayaḥ śiśupāla-pauṇḍra- $ śālvādayo gati-vilāsa-vilokanādyaiḥ &amp;

dhyāyanta ākṛta-dhiyaḥ śayanāsanādau % tat-sāmyam āpur anurakta-dhiyāṃ punaḥ kim // BhP_11.05.048* //

māpatya-buddhim akṛthāḥ kṛṣṇe sarvātmanīśvare /
māyā-manuṣya-bhāvena gūḍhaiśvarye pare 'vyaye // BhP_11.05.049 //

bhū-bhārāsura-rājanya- hantave guptaye satām /
avatīrṇasya nirvṛtyai yaśo loke vitanyate // BhP_11.05.050 //

BhP_11.05.051/0 śrī-śuka uvāca

etac chrutvā mahā-bhāgo vasudevo 'ti-vismitaḥ /
devakī ca mahā-bhāgā jahatur moham ātmanaḥ // BhP_11.05.051 //

itihāsam imaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ /
sa vidhūyeha śamalaṃ brahma-bhūyāya kalpate // BhP_11.05.052 //

BhP_11.06.001/0 śrī-śuka uvāca

atha brahmātma-jaiḥ devaiḥ prajeśair āvṛto 'bhyagāt /
bhavaś ca bhūta-bhavyeśo yayau bhūta-gaṇair vṛtaḥ // BhP_11.06.001 //

indro marudbhir bhagavān ādityā vasavo 'śvinau /
ṛbhavo 'ṅgiraso rudrā viśve sādhyāś ca devatāḥ // BhP_11.06.002 //

gandharvāpsaraso nāgāḥ siddha-cāraṇa-guhyakāḥ /
ṛṣayaḥ pitaraś caiva sa-vidyādhara-kinnarāḥ // BhP_11.06.003 //

dvārakām upasañjagmuḥ sarve kṛṣṇa-didṛkṣavaḥ /
vapuṣā yena bhagavān nara-loka-manoramaḥ /
yaśo vitene lokeṣu sarva-loka-malāpaham // BhP_11.06.004 //

tasyāṃ vibhrājamānāyāṃ samṛddhāyāṃ maharddhibhiḥ /
vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhuta-darśanam // BhP_11.06.005 //

svargodyānopagair mālyaiś chādayanto yudūttamam /
gīrbhiś citra-padārthābhis tuṣṭuvur jagad-īśvaram // BhP_11.06.006 //

BhP_11.06.007/0 śrī-devā ūcuḥ

natāḥ sma te nātha padāravindaṃ buddhīndriya-prāṇa-mano-vacobhiḥ /
yac cintyate 'ntar hṛdi bhāva-yuktair mumukṣubhiḥ karma-mayoru-pāśāt // BhP_11.06.007 //

tvaṃ māyayā tri-guṇayātmani durvibhāvyaṃ $ vyaktaṃ sṛjasy avasi lumpasi tad-guṇa-sthaḥ &amp;

naitair bhavān ajita karmabhir ajyate vai % yat sve sukhe 'vyavahite 'bhirato 'navadyaḥ // BhP_11.06.008* //

śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ $ vidyā-śrutādhyayana-dāna-tapaḥ-kriyābhiḥ &

śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ $ vidyā-śrutādhyayana-dāna-tapaḥ-kriyābhiḥ &

sattvātmanām ṛṣabha te yaśasi pravṛddha- % sac-chraddhayā śravaṇa-sambhṛtayā yathā syāt // BhP_11.06.009* //

syān nas tavāṅghrir aśubhāśaya-dhūmaketuḥ $ kṣemāya yo munibhir ārdra-hṛdohyamānaḥ &

syān nas tavāṅghrir aśubhāśaya-dhūmaketuḥ $ kṣemāya yo munibhir ārdra-hṛdohyamānaḥ &

yaḥ sātvataiḥ sama-vibhūtaya ātmavadbhir % vyūhe 'rcitaḥ savanaśaḥ svar-atikramāya // BhP_11.06.010* //

yas cintyate prayata-pāṇibhir adhvarāgnau $ trayyā nirukta-vidhineśa havir gṛhītvā &

yas cintyate prayata-pāṇibhir adhvarāgnau $ trayyā nirukta-vidhineśa havir gṛhītvā &

adhyātma-yoga uta yogibhir ātma-māyāṃ % jijñāsubhiḥ parama-bhāgavataiḥ parīṣṭaḥ // BhP_11.06.011* //

paryuṣṭayā tava vibho vana-mālayeyaṃ $ saṃspārdhinī bhagavatī pratipatnī-vac chrīḥ &

paryuṣṭayā tava vibho vana-mālayeyaṃ $ saṃspārdhinī bhagavatī pratipatnī-vac chrīḥ &

yaḥ su-praṇītam amuyārhaṇam ādadan no % bhūyāt sadāṅghrir aśubhāśaya-dhūmaketuḥ // BhP_11.06.012* //

ketus tri-vikrama-yutas tri-patat-patāko $ yas te bhayābhaya-karo 'sura-deva-camvoḥ &

ketus tri-vikrama-yutas tri-patat-patāko $ yas te bhayābhaya-karo 'sura-deva-camvoḥ &

svargāya sādhuṣu khaleṣv itarāya bhūman % padaḥ punātu bhagavan bhajatām aghaṃ naḥ // BhP_11.06.013* //

nasy ota-gāva iva yasya vaśe bhavanti $ brahmādayas tanu-bhṛto mithur ardyamānāḥ &

nasy ota-gāva iva yasya vaśe bhavanti $ brahmādayas tanu-bhṛto mithur ardyamānāḥ &

kālasya te prakṛti-pūruṣayoḥ parasya % śaṃ nas tanotu caraṇaḥ puruṣottamasya // BhP_11.06.014* //

asyāsi hetur udaya-sthiti-saṃyamānām $ avyakta-jīva-mahatām api kālam āhuḥ &

asyāsi hetur udaya-sthiti-saṃyamānām $ avyakta-jīva-mahatām api kālam āhuḥ &

so 'yaṃ tri-ṇābhir akhilāpacaye pravṛttaḥ % kālo gabhīra-raya uttama-pūruṣas tvam // BhP_11.06.015* //

tvattaḥ pumān samadhigamya yayāsya vīryaṃ $ dhatte mahāntam iva garbham amogha-vīryaḥ &

tvattaḥ pumān samadhigamya yayāsya vīryaṃ $ dhatte mahāntam iva garbham amogha-vīryaḥ &

so 'yaṃ tayānugata ātmana āṇḍa-kośaṃ % haimaṃ sasarja bahir āvaraṇair upetam // BhP_11.06.016* //

tat tasthūṣaś ca jagataś ca bhavān adhīśo $ yan māyayottha-guṇa-vikriyayopanītān &

tat tasthūṣaś ca jagataś ca bhavān adhīśo $ yan māyayottha-guṇa-vikriyayopanītān &

arthāñ juṣann api hṛṣīka-pate na lipto % ye 'nye svataḥ parihṛtād api bibhyati sma // BhP_11.06.017* //

smāyāvaloka-lava-darśita-bhāva-hāri- $ bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ &

smāyāvaloka-lava-darśita-bhāva-hāri- $ bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ &

patnyas tu ṣoḍaśa-sahasram anaṅga-bāṇair % yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ // BhP_11.06.018* //

vibhvyas tavāmṛta-kathoda-vahās tri-lokyāḥ $ pādāvane-ja-saritaḥ śamalāni hantum &

vibhvyas tavāmṛta-kathoda-vahās tri-lokyāḥ $ pādāvane-ja-saritaḥ śamalāni hantum &

ānuśravaṃ śrutibhir aṅghri-jam aṅga-saṅgais % tīrtha-dvayaṃ śuci-ṣadas ta upaspṛśanti // BhP_11.06.019* //

BhP_11.06.020/0 śrī-bādarāyaṇir uvāca

ity abhiṣṭūya vibudhaiḥ seśaḥ śata-dhṛtir harim /
abhyabhāṣata govindaṃ praṇamyāmbaram āśritaḥ // BhP_11.06.020 //

BhP_11.06.021/0 śrī-brahmovāca

bhūmer bhārāvatārāya purā vijñāpitaḥ prabho /
tvam asmābhir aśeṣātman tat tathaivopapāditam // BhP_11.06.021 //

dharmaś ca sthāpitaḥ satsu satya-sandheṣu vai tvayā /
kīrtiś ca dikṣu vikṣiptā sarva-loka-malāpahā // BhP_11.06.022 //

avatīrya yador vaṃśe bibhrad rūpam anuttamam /
karmāṇy uddāma-vṛttāni hitāya jagato 'kṛthāḥ // BhP_11.06.023 //

yāni te caritānīśa manuṣyāḥ sādhavaḥ kalau /
śṛṇvantaḥ kīrtayantaś ca tariṣyanty añjasā tamaḥ // BhP_11.06.024 //

yadu-vaṃśe 'vatīrṇasya bhavataḥ puruṣottama /
śarac-chataṃ vyatīyāya pañca-viṃśādhikaṃ prabho // BhP_11.06.025 //

nādhunā te 'khilādhāra deva-kāryāvaśeṣitam /
kulaṃ ca vipra-śāpena naṣṭa-prāyam abhūd idam // BhP_11.06.026 //

tataḥ sva-dhāma paramaṃ viśasva yadi manyase /
sa-lokāl loka-pālān naḥ pāhi vaikuṇṭha-kiṅkarān // BhP_11.06.027 //

BhP_11.06.028/0 śrī-bhagavān uvāca

avadhāritam etan me yad āttha vibudheśvara /
kṛtaṃ vaḥ kāryam akhilaṃ bhūmer bhāro 'vatāritaḥ // BhP_11.06.028 //

tad idaṃ yādava-kulaṃ vīrya-śaurya-śriyoddhatam /
lokaṃ jighṛkṣad ruddhaṃ me velayeva mahārṇavaḥ // BhP_11.06.029 //

yady asaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam /
gantāsmy anena loko 'yam udvelena vinaṅkṣyati // BhP_11.06.030 //

idānīṃ nāśa ārabdhaḥ kulasya dvija-śāpa-jaḥ /
yāsyāmi bhavanaṃ brahmann etad-ante tavānagha // BhP_11.06.031 //

BhP_11.06.032/0 śrī-śuka uvāca

ity ukto loka-nāthena svayam-bhūḥ praṇipatya tam /
saha deva-gaṇair devaḥ sva-dhāma samapadyata // BhP_11.06.032 //

atha tasyāṃ mahotpātān dvāravatyāṃ samutthitān /
vilokya bhagavān āha yadu-vṛddhān samāgatān // BhP_11.06.033 //

BhP_11.06.034/0 śrī-bhagavān uvāca

ete vai su-mahotpātā vyuttiṣṭhantīha sarvataḥ /
śāpaś ca naḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ // BhP_11.06.034 //

na vastavyam ihāsmābhir jijīviṣubhir āryakāḥ /
prabhāsaṃ su-mahat-puṇyaṃ yāsyāmo 'dyaiva mā ciram // BhP_11.06.035 //

yatra snātvā dakṣa-śāpād gṛhīto yakṣmaṇodu-rāṭ /
vimuktaḥ kilbiṣāt sadyo bheje bhūyaḥ kalodayam // BhP_11.06.036 //

vayaṃ ca tasminn āplutya tarpayitvā pitṝn surān /
bhojayitvoṣijo viprān nānā-guṇavatāndhasā // BhP_11.06.037 //

teṣu dānāni pātreṣu śraddhayoptvā mahānti vai /
vṛjināni tariṣyāmo dānair naubhir ivārṇavam // BhP_11.06.038 //

BhP_11.06.039/0 śrī-śuka uvāca

evaṃ bhagavatādiṣṭā yādavāḥ kuru-nandana /
gantuṃ kṛta-dhiyas tīrthaṃ syandanān samayūyujan // BhP_11.06.039 //

tan nirīkṣyoddhavo rājan śrutvā bhagavatoditam /
dṛṣṭvāriṣṭāni ghorāṇi nityaṃ kṛṣṇam anuvrataḥ // BhP_11.06.040 //

vivikta upasaṅgamya jagatām īśvareśvaram /
praṇamya śirisā pādau prāñjalis tam abhāṣata // BhP_11.06.041 //

BhP_11.06.042/0 śrī-uddhava uvāca

deva-deveśa yogeśa puṇya-śravaṇa-kīrtana /
saṃhṛtyaitat kulaṃ nūnaṃ lokaṃ santyakṣyate bhavān /
vipra-śāpaṃ samartho 'pi pratyahan na yad īśvaraḥ // BhP_11.06.042 //

nāhaṃ tavāṅghri-kamalaṃ kṣaṇārdham api keśava /
tyaktuṃ samutsahe nātha sva-dhāma naya mām api // BhP_11.06.043 //

tava vikrīḍitaṃ kṛṣṇa nṛnāṃ parama-maṅgalam /
karṇa-pīyūṣam āsādya tyajanty anya-spṛhāṃ janāḥ // BhP_11.06.044 //

śayyāsanāṭana-sthāna- snāna-krīḍāśanādiṣu /
kathaṃ tvāṃ priyam ātmānaṃ vayaṃ bhaktās tyajema hi // BhP_11.06.045 //

tvayopabhukta-srag-gandha- vāso-'laṅkāra-carcitāḥ /
ucchiṣṭa-bhojino dāsās tava māyāṃ jayema hi // BhP_11.06.046 //

vāta-vasanā ya ṛṣayaḥ śramaṇā ūrdhra-manthinaḥ /
brahmākhyaṃ dhāma te yānti śāntāḥ sannyāsīno 'malāḥ // BhP_11.06.047 //

vayaṃ tv iha mahā-yogin bhramantaḥ karma-vartmasu /
tvad-vārtayā tariṣyāmas tāvakair dustaraṃ tamaḥ // BhP_11.06.048 //

smarantaḥ kīrtayantas te kṛtāni gaditāni ca /
gaty-utsmitekṣaṇa-kṣveli yan nṛ-loka-viḍambanam // BhP_11.06.049 //

BhP_11.06.050/0 śrī-śuka uvāca

evaṃ vijñāpito rājan bhagavān devakī-sutaḥ /
ekāntinaṃ priyaṃ bhṛtyam uddhavaṃ samabhāṣata // BhP_11.06.050 //

BhP_11.07.001/0 śrī-bhagavān uvāca

yad āttha māṃ mahā-bhāga tac-cikīrṣitam eva me /
brahmā bhavo loka-pālāḥ svar-vāsaṃ me 'bhikāṅkṣiṇaḥ // BhP_11.07.001 //

mayā niṣpāditaṃ hy atra deva-kāryam aśeṣataḥ /
yad-artham avatīrṇo 'ham aṃśena brahmaṇārthitaḥ // BhP_11.07.002 //

kulaṃ vai śāpa-nirdagdhaṃ naṅkṣyaty anyonya-vigrahāt /
samudraḥ saptame hy enāṃ purīṃ ca plāvayiṣyati // BhP_11.07.003 //

yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭa-maṅgalaḥ /
bhaviṣyaty acirāt sādho kalināpi nirākṛtaḥ // BhP_11.07.004 //

na vastavyaṃ tvayaiveha mayā tyakte mahī-tale /
jano 'bhadra-rucir bhadra bhaviṣyati kalau yuge // BhP_11.07.005 //

tvaṃ tu sarvaṃ parityajya snehaṃ sva-jana-bandhuṣu /
mayy āveśya manaḥ saṃyak sama-dṛg vicarasva gām // BhP_11.07.006 //

yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ /
naśvaraṃ gṛhyamāṇaṃ ca viddhi māyā-mano-mayam // BhP_11.07.007 //

puṃso 'yuktasya nānārtho bhramaḥ sa guṇa-doṣa-bhāk /
karmākarma-vikarmeti guṇa-doṣa-dhiyo bhidā // BhP_11.07.008 //

tasmād yuktendriya-grāmo yukta-citta idam jagat /
ātmanīkṣasva vitatam ātmānaṃ mayy adhīśvare // BhP_11.07.009 //

jñāna-vijñāna-saṃyukta ātma-bhūtaḥ śarīriṇām /
atmānubhava-tuṣṭātmā nāntarāyair vihanyase // BhP_11.07.010 //

doṣa-buddhyobhayātīto niṣedhān na nivartate /
guṇa-buddhyā ca vihitaṃ na karoti yathārbhakaḥ // BhP_11.07.011 //

sarva-bhūta-suhṛc chānto jñāna-vijñāna-niścayaḥ /
paśyan mad-ātmakaṃ viśvaṃ na vipadyeta vai punaḥ // BhP_11.07.012 //

BhP_11.07.013/0 śrī-śuka uvāca

ity ādiṣṭo bhagavatā mahā-bhāgavato nṛpa /
uddhavaḥ praṇipatyāha tattvaṃ jijñāsur acyutam // BhP_11.07.013 //

BhP_11.07.014/0 śrī-uddhava uvāca

yogeśa yoga-vinyāsa yogātman yoga-sambhava /
niḥśreyasāya me proktas tyāgaḥ sannyāsa-lakṣaṇaḥ // BhP_11.07.014 //

tyāgo 'yaṃ duṣkaro bhūman kāmānāṃ viṣayātmabhiḥ /
sutarāṃ tvayi sarvātmann abhaktair iti me matiḥ // BhP_11.07.015 //

so 'haṃ mamāham iti mūḍha-matir vigāḍhas $ tvan-māyayā viracitātmani sānubandhe &amp;

tat tv añjasā nigaditaṃ bhavatā yathāhaṃ % saṃsādhayāmi bhagavann anuśādhi bhṛtyam // BhP_11.07.016* //

satyasya te sva-dṛśa ātmana ātmano 'nyaṃ $ vaktāram īśa vibudheṣv api nānucakṣe &

satyasya te sva-dṛśa ātmana ātmano 'nyaṃ $ vaktāram īśa vibudheṣv api nānucakṣe &

sarve vimohita-dhiyas tava māyayeme % brahmādayas tanu-bhṛto bahir-artha-bhāvāḥ // BhP_11.07.017* //

tasmād bhavantam anavadyam ananta-pāraṃ $ sarva-jñam īśvaram akuṇṭha-vikuṇṭha-dhiṣṇyam &

tasmād bhavantam anavadyam ananta-pāraṃ $ sarva-jñam īśvaram akuṇṭha-vikuṇṭha-dhiṣṇyam &

nirviṇṇa-dhīr aham u he vṛjinābhitapto % nārāyaṇaṃ nara-sakhaṃ śaraṇaṃ prapadye // BhP_11.07.018* //

BhP_11.07.019/0 śrī-bhagavān uvāca

prāyeṇa manujā loke loka-tattva-vicakṣaṇāḥ /
samuddharanti hy ātmānam ātmanaivāśubhāśayāt // BhP_11.07.019 //

ātmano gurur ātmaiva puruṣasya viśeṣataḥ /
yat pratyakṣānumānābhyāṃ śreyo 'sāv anuvindate // BhP_11.07.020 //

puruṣatve ca māṃ dhīrāḥ sāṅkhya-yoga-viśāradāḥ /
āvistarāṃ prapaśyanti sarva-śakty-upabṛṃhitam // BhP_11.07.021 //

eka-dvi-tri-catus-pādo bahu-pādas tathāpadaḥ /
bahvyaḥ santi puraḥ sṛṣṭās tāsāṃ me pauruṣī priyā // BhP_11.07.022 //

atra māṃ mṛgayanty addhā yuktā hetubhir īśvaram /
gṛhyamāṇair guṇair liṅgair agrāhyam anumānataḥ // BhP_11.07.023 //

atrāpy udāharantīmam itihāsaṃ purātanam /
avadhūtasya saṃvādaṃ yador amita-tejasaḥ // BhP_11.07.024 //

avadhūtaṃ dviyaṃ kañcic carantam akuto-bhayam /
kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharma-vit // BhP_11.07.025 //

BhP_11.07.026/0 śrī-yadur uvāca

kuto buddhir iyaṃ brahmann akartuḥ su-viśāradā /
yām āsādya bhavāl lokaṃ vidvāṃś carati bāla-vat // BhP_11.07.026 //

prāyo dharmārtha-kāmeṣu vivitsāyāṃ ca mānavāḥ /
hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ // BhP_11.07.027 //

tvaṃ tu kalpaḥ kavir dakṣaḥ su-bhago 'mṛta-bhāṣaṇaḥ /
na kartā nehase kiñcij jaḍonmatta-piśāca-vat // BhP_11.07.028 //

janeṣu dahyamāneṣu kāma-lobha-davāgninā /
na tapyase 'gninā mukto gaṅgāmbhaḥ-stha iva dvipaḥ // BhP_11.07.029 //

tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānanda-kāraṇam /
brūhi sparśa-vihīnasya bhavataḥ kevalātmanaḥ // BhP_11.07.030 //

BhP_11.07.031/0 śrī-bhagavān uvāca

yadunaivaṃ mahā-bhāgo brahmaṇyena su-medhasā /
pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṃ dvijaḥ // BhP_11.07.031 //

BhP_11.07.032/0 śrī-brāhmaṇa uvāca

santi me guravo rājan bahavo buddhy-upaśritāḥ /
yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu // BhP_11.07.032 //

pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ /
kapoto 'jagaraḥ sindhuḥ pataṅgo madhukṛd gajaḥ // BhP_11.07.033 //

madhu-hā hariṇo mīnaḥ piṅgalā kuraro 'rbhakaḥ /
kumārī śara-kṛt sarpa ūrṇanābhiḥ supeśakṛt // BhP_11.07.034 //

ete me guravo rājan catur-viṃśatir āśritāḥ /
śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ // BhP_11.07.035 //

yato yad anuśikṣāmi yathā vā nāhuṣātmaja /
tat tathā puruṣa-vyāghra nibodha kathayāmi te // BhP_11.07.036 //

bhūtair ākramyamāṇo 'pi dhīro daiva-vaśānugaiḥ /
tad vidvān na calen mārgād anvaśikṣaṃ kṣiter vratam // BhP_11.07.037 //

śaśvat parārtha-sarvehaḥ parārthaikānta-sambhavaḥ /
sādhuḥ śikṣeta bhū-bhṛtto naga-śiṣyaḥ parātmatām // BhP_11.07.038 //

prāṇa-vṛttyaiva santuṣyen munir naivendriya-priyaiḥ /
jñānaṃ yathā na naśyeta nāvakīryeta vāṅ-manaḥ // BhP_11.07.039 //

viṣayeṣv āviśan yogī nānā-dharmeṣu sarvataḥ /
guṇa-doṣa-vyapetātmā na viṣajjeta vāyu-vat // BhP_11.07.040 //

pārthiveṣv iha deheṣu praviṣṭas tad-guṇāśrayaḥ /
guṇair na yujyate yogī gandhair vāyur ivātma-dṛk // BhP_11.07.041 //

antarhitaś ca sthira-jaṅgameṣu brahmātma-bhāvena samanvayena /
vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet // BhP_11.07.042 //

tejo-'b-anna-mayair bhāvair meghādyair vāyuneritaiḥ /
na spṛśyate nabhas tadvat kāla-sṛṣṭair guṇaiḥ pumān // BhP_11.07.043 //

svacchaḥ prakṛtitaḥ snigdho mādhuryas tīrtha-bhūr nṛṇām /
muniḥ punāty apāṃ mitram īkṣopasparśa-kīrtanaiḥ // BhP_11.07.044 //

tejasvī tapasā dīpto durdharṣodara-bhājanaḥ /
sarva-bhakṣyo 'pi yuktātmā nādatte malam agni-vat // BhP_11.07.045 //

kvacic channaḥ kvacit spaṣṭa upāsyaḥ śreya icchatām /
bhuṅkte sarvatra dātṛṇāṃ dahan prāg-uttarāśubham // BhP_11.07.046 //

sva-māyayā sṛṣṭam idaṃ sad-asal-lakṣaṇaṃ vibhuḥ /
praviṣṭa īyate tat-tat- svarūpo 'gnir ivaidhasi // BhP_11.07.047 //

visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ /
kalānām iva candrasya kālenāvyakta-vartmanā // BhP_11.07.048 //

kālena hy ogha-vegena bhūtānāṃ prabhavāpyayau /
nityāv api na dṛśyete ātmano 'gner yathārciṣām // BhP_11.07.049 //

guṇair guṇān upādatte yathā-kālaṃ vimuñcati /
na teṣu yujyate yogī gobhir gā iva go-patiḥ // BhP_11.07.050 //

budhyate sve na bhedena vyakti-stha iva tad-gataḥ /
lakṣyate sthūla-matibhir ātmā cāvasthito 'rka-vat // BhP_11.07.051 //

nāti-snehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit /
kurvan vindeta santāpaṃ kapota iva dīna-dhīḥ // BhP_11.07.052 //

kapotaḥ kaścanāraṇye kṛta-nīḍo vanaspatau /
kapotyā bhāryayā sārdham uvāsa katicit samāḥ // BhP_11.07.053 //

kapotau sneha-guṇita- hṛdayau gṛha-dharmiṇau /
dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ // BhP_11.07.054 //

śayyāsanāṭana-sthāna vārtā-krīḍāśanādikam /
mithunī-bhūya viśrabdhau ceratur vana-rājiṣu // BhP_11.07.055 //

yaṃ yaṃ vāñchati sā rājan tarpayanty anukampitā /
taṃ taṃ samanayat kāmaṃ kṛcchreṇāpy ajitendriyaḥ // BhP_11.07.056 //

kapotī prathamaṃ garbhaṃ gṛhṇantī kāla āgate /
aṇḍāni suṣuve nīḍe sta-patyuḥ sannidhau satī // BhP_11.07.057 //

teṣu kāle vyajāyanta racitāvayavā hareḥ /
śaktibhir durvibhāvyābhiḥ komalāṅga-tanūruhāḥ // BhP_11.07.058 //

prajāḥ pupuṣatuḥ prītau dampatī putra-vatsalau /
śṛṇvantau kūjitaṃ tāsāṃ nirvṛtau kala-bhāṣitaiḥ // BhP_11.07.059 //

tāsāṃ patatraiḥ su-sparśaiḥ kūjitair mugdha-ceṣṭitaiḥ /
pratyudgamair adīnānāṃ pitarau mudam āpatuḥ // BhP_11.07.060 //

snehānubaddha-hṛdayāv anyonyaṃ viṣṇu-māyayā /
vimohitau dīna-dhiyau śiśūn pupuṣatuḥ prajāḥ // BhP_11.07.061 //

ekadā jagmatus tāsām annārthaṃ tau kuṭumbinau /
paritaḥ kānane tasminn arthinau ceratuś ciram // BhP_11.07.062 //

dṛṣṭvā tān lubdhakaḥ kaścid yadṛcchāto vane-caraḥ /
jagṛhe jālam ātatya carataḥ svālayāntike // BhP_11.07.063 //

kapotaś ca kapotī ca prajā-poṣe sadotsukau /
gatau poṣaṇam ādāya sva-nīḍam upajagmatuḥ // BhP_11.07.064 //

kapotī svātmajān vīkṣya bālakān jāla-samvṛtān /
tān abhyadhāvat krośantī krośato bhṛśa-duḥkhitā // BhP_11.07.065 //

sāsakṛt sneha-guṇitā dīna-cittāja-māyayā /
svayaṃ cābadhyata śicā baddhān paśyanty apasmṛtiḥ // BhP_11.07.066 //

kapotaḥ svātmajān baddhān ātmano 'py adhikān priyān /
bhāryāṃ cātma-samāṃ dīno vilalāpāti-duḥkhitaḥ // BhP_11.07.067 //

aho me paśyatāpāyam alpa-puṇyasya durmateḥ /
atṛptasyākṛtārthasya gṛhas trai-vargiko hataḥ // BhP_11.07.068 //

anurūpānukūlā ca yasya me pati-devatā /
śūnye gṛhe māṃ santyajya putraiḥ svar yāti sādhubhiḥ // BhP_11.07.069 //

so 'haṃ śūnye gṛhe dīno mṛta-dāro mṛta-prajaḥ /
jijīviṣe kim arthaṃ vā vidhuro duḥkha-jīvitaḥ // BhP_11.07.070 //

tāṃs tathaivāvṛtān śigbhir mṛtyu-grastān viceṣṭataḥ /
svayaṃ ca kṛpaṇaḥ śikṣu paśyann apy abudho 'patat // BhP_11.07.071 //

taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛha-medhinam /
kapotakān kapotīṃ ca siddhārthaḥ prayayau gṛham // BhP_11.07.072 //

evaṃ kuṭumby aśāntātmā dvandvārāmaḥ patatri-vat /
puṣṇan kuṭumbaṃ kṛpaṇaḥ sānubandho 'vasīdati // BhP_11.07.073 //

yaḥ prāpya mānuṣaṃ lokaṃ mukti-dvāram apāvṛtam /
gṛheṣu khaga-vat saktas tam ārūḍha-cyutaṃ viduḥ // BhP_11.07.074 //

BhP_11.08.001/0 śrī-brāhmaṇa uvāca

sukham aindriyakaṃ rājan svarge naraka eva ca /
dehināṃ yad yathā duḥkhaṃ tasmān neccheta tad-budhaḥ // BhP_11.08.001 //

grāsaṃ su-mṛṣṭaṃ virasaṃ mahāntaṃ stokam eva vā /
yadṛcchayaivāpatitaṃ grased ājagaro 'kriyaḥ // BhP_11.08.002 //

śayītāhāni bhūrīṇi nirāhāro 'nupakramaḥ /
yadi nopanayed grāso mahāhir iva diṣṭa-bhuk // BhP_11.08.003 //

ojaḥ-saho-bala-yutaṃ bibhrad deham akarmakam /
śayāno vīta-nidraś ca nehetendriyavān api // BhP_11.08.004 //

muniḥ prasanna-gambhīro durvigāhyo duratyayaḥ /
ananta-pāro hy akṣobhyaḥ stimitoda ivārṇavaḥ // BhP_11.08.005 //

samṛddha-kāmo hīno vā nārāyaṇa-paro muniḥ /
notsarpeta na śuṣyeta saridbhir iva sāgaraḥ // BhP_11.08.006 //

dṛṣṭvā striyaṃ deva-māyāṃ tad-bhāvair ajitendriyaḥ /
pralobhitaḥ pataty andhe tamasy agnau pataṅga-vat // BhP_11.08.007 //

yoṣid-dhiraṇyābharaṇāmbarādi- dravyeṣu māyā-raciteṣu mūḍhaḥ /
pralobhitātmā hy upabhoga-buddhyā pataṅga-van naśyati naṣṭa-dṛṣṭiḥ // BhP_11.08.008 //

stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā /
gṛhān ahiṃsann ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ // BhP_11.08.009 //

aṇubhyaś ca mahadbhyaś ca śāstrebhyaḥ kuśalo naraḥ /
sarvataḥ sāram ādadyāt puṣpebhya iva ṣaṭpadaḥ // BhP_11.08.010 //

sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣitam /
pāṇi-pātrodarāmatro makṣikeva na saṅgrahī // BhP_11.08.011 //

sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣukaḥ /
makṣikā iva saṅgṛhṇan saha tena vinaśyati // BhP_11.08.012 //

padāpi yuvatīṃ bhikṣur na spṛśed dāravīm api /
spṛśan karīva badhyeta kariṇyā aṅga-saṅgataḥ // BhP_11.08.013 //

nādhigacchet striyaṃ prājñaḥ karhicin mṛtyum ātmanaḥ /
balādhikaiḥ sa hanyeta gajair anyair gajo yathā // BhP_11.08.014 //

na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkha-sañcitam /
bhuṅkte tad api tac cānyo madhu-hevārthavin madhu // BhP_11.08.015 //

su-duḥkhopārjitair vittair āśāsānāṃ gṛhāśiṣaḥ /
madhu-hevāgrato bhuṅkte yatir vai gṛha-medhinām // BhP_11.08.016 //

grāmya-gītaṃ na śṛṇuyād yatir vana-caraḥ kvacit /
śikṣeta hariṇād baddhān mṛgayor gīta-mohitāt // BhP_11.08.017 //

nṛtya-vāditra-gītāni juṣan grāmyāṇi yoṣitām /
āsāṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgī-sutaḥ // BhP_11.08.018 //

jihvayāti-pramāthinyā jano rasa-vimohitaḥ /
mṛtyum ṛcchaty asad-buddhir mīnas tu baḍiśair yathā // BhP_11.08.019 //

indriyāṇi jayanty āśu nirāhārā manīṣiṇaḥ /
varjayitvā tu rasanaṃ tan nirannasya vardhate // BhP_11.08.020 //

tāvaj jitendriyo na syād vijitānyendriyaḥ pumān /
na jayed rasanaṃ yāvaj jitaṃ sarvaṃ jite rase // BhP_11.08.021 //

piṅgalā nāma veśyāsīd videha-nagare purā /
tasyā me śikṣitaṃ kiñcin nibodha nṛpa-nandana // BhP_11.08.022 //

sā svairiṇy ekadā kāntaṃ saṅketa upaneṣyatī /
abhūt kāle bahir dvāre bibhratī rūpam uttamam // BhP_11.08.023 //

mārga āgacchato vīkṣya puruṣān puruṣarṣabha /
tān śulka-dān vittavataḥ kāntān mene 'rtha-kāmukī // BhP_11.08.024 //

āgateṣv apayāteṣu sā saṅketopajīvinī /
apy anyo vittavān ko 'pi mām upaiṣyati bhūri-daḥ // BhP_11.08.025 //

evaṃ durāśayā dhvasta- nidrā dvāry avalambatī /
nirgacchantī praviśatī niśīthaṃ samapadyata // BhP_11.08.026 //

tasyā vittāśayā śuṣyad- vaktrāyā dīna-cetasaḥ /
nirvedaḥ paramo jajñe cintā-hetuḥ sukhāvahaḥ // BhP_11.08.027 //

tasyā nirviṇṇa-cittāyā gītaṃ śṛṇu yathā mama /
nirveda āśā-pāśānāṃ puruṣasya yathā hy asiḥ // BhP_11.08.028 //

na hy aṅgājāta-nirvedo deha-bandhaṃ jihāsati /
yathā vijñāna-rahito manujo mamatāṃ nṛpa // BhP_11.08.029 //

BhP_11.08.030/0 piṅgalovāca

aho me moha-vitatiṃ paśyatāvijitātmanaḥ /
yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā // BhP_11.08.030 //

santaṃ samīpe ramaṇaṃ rati-pradaṃ vitta-pradaṃ nityam imaṃ vihāya /
akāma-daṃ duḥkha-bhayādhi-śoka- moha-pradaṃ tuccham ahaṃ bhaje 'jñā // BhP_11.08.031 //

aho mayātmā paritāpito vṛthā sāṅketya-vṛttyāti-vigarhya-vārtayā /
straiṇān narād yārtha-tṛṣo 'nuśocyāt krītena vittaṃ ratim ātmanecchatī // BhP_11.08.032 //

yad asthibhir nirmita-vaṃśa-vaṃsya- $ sthūṇaṃ tvacā roma-nakhaiḥ pinaddham &amp;

kṣaran-nava-dvāram agāram etad % viṇ-mūtra-pūrṇaṃ mad upaiti kānyā // BhP_11.08.033* //

videhānāṃ pure hy asminn aham ekaiva mūḍha-dhīḥ /
yānyam icchanty asaty asmād ātma-dāt kāmam acyutāt // BhP_11.08.034 //

suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām /
taṃ vikrīyātmanaivāhaṃ rame 'nena yathā ramā // BhP_11.08.035 //

kiyat priyaṃ te vyabhajan kāmā ye kāma-dā narāḥ /
ādy-antavanto bhāryāyā devā vā kāla-vidrutāḥ // BhP_11.08.036 //

nūnaṃ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā /
nirvedo 'yaṃ durāśāyā yan me jātaḥ sukhāvahaḥ // BhP_11.08.037 //

maivaṃ syur manda-bhāgyāyāḥ kleśā nirveda-hetavaḥ /
yenānubandhaṃ nirhṛtya puruṣaḥ śamam ṛcchati // BhP_11.08.038 //

tenopakṛtam ādāya śirasā grāmya-saṅgatāḥ /
tyaktvā durāśāḥ śaraṇaṃ vrajāmi tam adhīśvaram // BhP_11.08.039 //

santuṣṭā śraddadhaty etad yathā-lābhena jīvatī /
viharāmy amunaivāham ātmanā ramaṇena vai // BhP_11.08.040 //

saṃsāra-kūpe patitaṃ viṣayair muṣitekṣaṇam /
grastaṃ kālāhinātmānaṃ ko 'nyas trātum adhīśvaraḥ // BhP_11.08.041 //

ātmaiva hy ātmano goptā nirvidyeta yadākhilāt /
apramatta idaṃ paśyed grastaṃ kālāhinā jagat // BhP_11.08.042 //

BhP_11.08.043/0 śrī-brāhmaṇa uvāca

evaṃ vyavasita-matir durāśāṃ kānta-tarṣa-jām /
chittvopaśamam āsthāya śayyām upaviveśa sā // BhP_11.08.043 //

āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham /
yathā sañchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā // BhP_11.08.044 //

BhP_11.09.001/0 śrī-brāhmaṇa uvāca

parigraho hi duḥkhāya yad yat priyatamaṃ nṛṇām /
anantaṃ sukham āpnoti tad vidvān yas tv akiñcanaḥ // BhP_11.09.001 //

sāmiṣaṃ kuraraṃ jaghnur balino 'nye nirāmiṣāḥ /
tadāmiṣaṃ parityajya sa sukhaṃ samavindata // BhP_11.09.002 //

na me mānāpamānau sto na cintā geha-putriṇām /
ātma-krīḍa ātma-ratir vicarāmīha bāla-vat // BhP_11.09.003 //

dvāv eva cintayā muktau paramānanda āplutau /
yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ // BhP_11.09.004 //

kvacit kumārī tv ātmānaṃ vṛṇānān gṛham āgatān /
svayaṃ tān arhayām āsa kvāpi yāteṣu bandhuṣu // BhP_11.09.005 //

teṣām abhyavahārārthaṃ śālīn rahasi pārthiva /
avaghnantyāḥ prakoṣṭha-sthāś cakruḥ śaṅkhāḥ svanaṃ mahat // BhP_11.09.006 //

sā taj jugupsitaṃ matvā mahatī vṛīḍitā tataḥ /
babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyor aśeṣayat // BhP_11.09.007 //

ubhayor apy abhūd ghoṣo hy avaghnantyāḥ sva-śaṅkhayoḥ /
tatrāpy ekaṃ nirabhidad ekasmān nābhavad dhvaniḥ // BhP_11.09.008 //

anvaśikṣam imaṃ tasyā upadeśam arindama /
lokān anucarann etān loka-tattva-vivitsayā // BhP_11.09.009 //

vāse bahūnāṃ kalaho bhaved vārtā dvayor api /
eka eva vaset tasmāt kumāryā iva kaṅkaṇaḥ // BhP_11.09.010 //

mana ekatra saṃyuñjyāj jita-śvāso jitāsanaḥ /
vairāgyābhyāsa-yogena dhriyamāṇam atandritaḥ // BhP_11.09.011 //

yasmin mano labdha-padaṃ yad etac chanaiḥ śanair muñcati karma-reṇūn /
sattvena vṛddhena rajas tamaś ca vidhūya nirvāṇam upaity anindhanam // BhP_11.09.012 //

tadaivam ātmany avaruddha-citto na veda kiñcid bahir antaraṃ vā /
yatheṣu-kāro nṛpatiṃ vrajantam iṣau gatātmā na dadarśa pārśve // BhP_11.09.013 //

eka-cāry aniketaḥ syād apramatto guhāśayaḥ /
alakṣyamāṇa ācārair munir eko 'lpa-bhāṣaṇaḥ // BhP_11.09.014 //

gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ /
sarpaḥ para-kṛtaṃ veśma praviśya sukham edhate // BhP_11.09.015 //

eko nārāyaṇo devaḥ pūrva-sṛṣṭaṃ sva-māyayā /
saṃhṛtya kāla-kalayā kalpānta idam īśvaraḥ /
eka evādvitīyo 'bhūd ātmādhāro 'khilāśrayaḥ // BhP_11.09.016 //

kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu /
sattvādiṣv ādi-puruṣaḥ pradhāna-puruṣeśvaraḥ // BhP_11.09.017 //

parāvarāṇāṃ parama āste kaivalya-saṃjñitaḥ /
kevalānubhavānanda- sandoho nirupādhikaḥ // BhP_11.09.018 //

kevalātmānubhāvena sva-māyāṃ tri-guṇātmikām /
saṅkṣobhayan sṛjaty ādau tayā sūtram arindama // BhP_11.09.019 //

tām āhus tri-guṇa-vyaktiṃ sṛjantīṃ viśvato-mukham /
yasmin protam idaṃ viśvaṃ yena saṃsarate pumān // BhP_11.09.020 //

yathorṇanābhir hṛdayād ūrṇāṃ santatya vaktrataḥ /
tayā vihṛtya bhūyas tāṃ grasaty evaṃ maheśvaraḥ // BhP_11.09.021 //

yatra yatra mano dehī dhārayet sakalaṃ dhiyā /
snehād dveṣād bhayād vāpi yāti tat-tat-svarūpatām // BhP_11.09.022 //

kīṭaḥ peśaskṛtaṃ dhyāyan kuḍyāṃ tena praveśitaḥ /
yāti tat-sātmatāṃ rājan pūrva-rūpam asantyajan // BhP_11.09.023 //

evaṃ gurubhya etebhya eṣā me śikṣitā matiḥ /
svātmopaśikṣitāṃ buddhiṃ śṛṇu me vadataḥ prabho // BhP_11.09.024 //

deho gurur mama virakti-viveka-hetur $ bibhrat sma sattva-nidhanaṃ satatārty-udarkam &amp;

tattvāny anena vimṛśāmi yathā tathāpi % pārakyam ity avasito vicarāmy asaṅgaḥ // BhP_11.09.025* //

jāyātmajārtha-paśu-bhṛtya-gṛhāpta-vargān $ puṣnāti yat-priya-cikīrṣayā vitanvan &

jāyātmajārtha-paśu-bhṛtya-gṛhāpta-vargān $ puṣnāti yat-priya-cikīrṣayā vitanvan &

svānte sa-kṛcchram avaruddha-dhanaḥ sa dehaḥ % sṛṣṭvāsya bījam avasīdati vṛkṣa-dharmaḥ // BhP_11.09.026* //

jihvaikato 'mum apakarṣati karhi tarṣā $ śiśno 'nyatas tvag udaraṃ śravaṇaṃ kutaścit &

jihvaikato 'mum apakarṣati karhi tarṣā $ śiśno 'nyatas tvag udaraṃ śravaṇaṃ kutaścit &

ghrāṇo 'nyataś capala-dṛk kva ca karma-śaktir % bahvyaḥ sapatnya iva geha-patiṃ lunanti // BhP_11.09.027* //

sṛṣṭvā purāṇi vividhāny ajayātma-śaktyā $ vṛkṣān sarīsṛpa-paśūn khaga-dandaśūkān &

sṛṣṭvā purāṇi vividhāny ajayātma-śaktyā $ vṛkṣān sarīsṛpa-paśūn khaga-dandaśūkān &

tais tair atuṣṭa-hṛdayaḥ puruṣaṃ vidhāya % brahmāvaloka-dhiṣaṇaṃ mudam āpa devaḥ // BhP_11.09.028* //

labdhvā su-durlabham idaṃ bahu-sambhavānte $ mānuṣyam artha-dam anityam apīha dhīraḥ &

labdhvā su-durlabham idaṃ bahu-sambhavānte $ mānuṣyam artha-dam anityam apīha dhīraḥ &

tūrṇaṃ yateta na pated anu-mṛtyu yāvan % niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt // BhP_11.09.029* //

evaṃ sañjāta-vairāgyo vijñānāloka ātmani /
vicarāmi mahīm etāṃ mukta-saṅgo 'nahaṅkṛtaḥ // BhP_11.09.030 //

na hy ekasmād guror jñānaṃ su-sthiraṃ syāt su-puṣkalam /
brahmaitad advitīyaṃ vai gīyate bahudharṣibhiḥ // BhP_11.09.031 //

BhP_11.09.032/0 śrī-bhagavān uvāca

ity uktvā sa yaduṃ vipras tam āmantrya gabhīra-dhīḥ /
vanditaḥ sv-arcito rājñā yayau prīto yathāgatam // BhP_11.09.032 //

avadhūta-vacaḥ śrutvā pūrveṣāṃ naḥ sa pūrva-jaḥ /
sarva-saṅga-vinirmuktaḥ sama-citto babhūva ha // BhP_11.09.033 //

BhP_11.10.001/0 śrī-bhagavān uvāca

mayoditeṣv avahitaḥ sva-dharmeṣu mad-āśrayaḥ /
varṇāśrama-kulācāram akāmātmā samācaret // BhP_11.10.001 //

anvīkṣeta viśuddhātmā dehināṃ viṣayātmanām /
guṇeṣu tattva-dhyānena sarvārambha-viparyayam // BhP_11.10.002 //

suptasya viṣayāloko dhyāyato vā manorathaḥ /
nānātmakatvād viphalas tathā bhedātma-dhīr guṇaiḥ // BhP_11.10.003 //

nivṛttaṃ karma seveta pravṛttaṃ mat-paras tyajet /
jijñāsāyāṃ sampravṛtto nādriyet karma-codanām // BhP_11.10.004 //

yamān abhīkṣṇaṃ seveta niyamān mat-paraḥ kvacit /
mad-abhijñaṃ guruṃ śāntam upāsīta mad-ātmakam // BhP_11.10.005 //

amāny amatsaro dakṣo nirmamo dṛḍha-sauhṛdaḥ /
asatvaro 'rtha-jijñāsur anasūyur amogha-vāk // BhP_11.10.006 //

jāyāpatya-gṛha-kṣetra- svajana-draviṇādiṣu /
udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ // BhP_11.10.007 //

vilakṣaṇaḥ sthūla-sūkṣmād dehād ātmekṣitā sva-dṛk /
yathāgnir dāruṇo dāhyād dāhako 'nyaḥ prakāśakaḥ // BhP_11.10.008 //

nirodhotpatty-aṇu-bṛhan- nānātvaṃ tat-kṛtān guṇān /
antaḥ praviṣṭa ādhatta evaṃ deha-guṇān paraḥ // BhP_11.10.009 //

yo 'sau guṇair viracito deho 'yaṃ puruṣasya hi /
saṃsāras tan-nibandho 'yaṃ puṃso vidyā cchid ātmanaḥ // BhP_11.10.010 //

tasmāj jijñāsayātmānam ātma-sthaṃ kevalaṃ param /
saṅgamya nirased etad vastu-buddhiṃ yathā-kramam // BhP_11.10.011 //

ācāryo 'raṇir ādyaḥ syād ante-vāsy uttarāraṇiḥ /
tat-sandhānaṃ pravacanaṃ vidyā-sandhiḥ sukhāvahaḥ // BhP_11.10.012 //

vaiśāradī sāti-viśuddha-buddhir dhunoti māyāṃ guṇa-samprasūtām /
gunāṃś ca sandahya yad-ātmam etat svayaṃ ca śāṃyaty asamid yathāgniḥ // BhP_11.10.013 //

athaiṣām karma-kartṝṇāṃ bhoktṝṇāṃ sukha-duḥkhayoḥ /
nānātvam atha nityatvaṃ loka-kālāgamātmanām // BhP_11.10.014 //

manyase sarva-bhāvānāṃ saṃsthā hy autpattikī yathā /
tat-tad-ākṛti-bhedena jāyate bhidyate ca dhīḥ // BhP_11.10.015 //

evam apy aṅga sarveṣāṃ dehināṃ deha-yogataḥ /
kālāvayavataḥ santi bhāvā janmādayo 'sakṛt // BhP_11.10.016 //

tatrāpi karmaṇāṃ kartur asvātantryaṃ ca lakṣyate /
bhoktuś ca duḥkha-sukhayoḥ ko nv artho vivaśaṃ bhajet // BhP_11.10.017 //

na dehināṃ sukhaṃ kiñcid vidyate viduṣām api /
tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṅkaraṇaṃ param // BhP_11.10.018 //

yadi prāptiṃ vighātaṃ ca jānanti sukha-duḥkhayoḥ /
te 'py addhā na vidur yogaṃ mṛtyur na prabhaved yathā // BhP_11.10.019 //

ko 'nv arthaḥ sukhayaty enaṃ kāmo vā mṛtyur antike /
āghātaṃ nīyamānasya vadhyasyeva na tuṣṭi-daḥ // BhP_11.10.020 //

śrutaṃ ca dṛṣṭa-vad duṣṭaṃ spardhāsūyātyaya-vyayaiḥ /
bahv-antarāya-kāmatvāt kṛṣi-vac cāpi niṣphalam // BhP_11.10.021 //

antarāyair avihito yadi dharmaḥ sv-anuṣṭhitaḥ /
tenāpi nirjitaṃ sthānaṃ yathā gacchati tac chṛṇu // BhP_11.10.022 //

iṣṭveha devatā yajñaiḥ svar-lokaṃ yāti yājñikaḥ /
bhuñjīta deva-vat tatra bhogān divyān nijārjitān // BhP_11.10.023 //

sva-puṇyopacite śubhre vimāna upagīyate /
gandharvair viharan madhye devīnāṃ hṛdya-veṣa-dhṛk // BhP_11.10.024 //

strībhiḥ kāmaga-yānena kiṅkinī-jāla-mālinā /
krīḍan na vedātma-pātaṃ surākrīḍeṣu nirvṛtaḥ // BhP_11.10.025 //

tāvat sa modate svarge yāvat puṇyaṃ samāpyate /
kṣīṇa-punyaḥ pataty arvāg anicchan kāla-cālitaḥ // BhP_11.10.026 //

yady adharma-rataḥ saṅgād asatāṃ vājitendriyaḥ /
kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūta-vihiṃsakaḥ // BhP_11.10.027 //

paśūn avidhinālabhya preta-bhūta-gaṇān yajan /
narakān avaśo jantur gatvā yāty ulbaṇaṃ tamaḥ // BhP_11.10.028 //

karmāṇi duḥkhodarkāṇi kurvan dehena taiḥ punaḥ /
deham ābhajate tatra kiṃ sukhaṃ martya-dharmiṇaḥ // BhP_11.10.029 //

lokānāṃ loka-pālānāṃ mad bhayaṃ kalpa-jīvinām /
brahmaṇo 'pi bhayaṃ matto dvi-parārdha-parāyuṣaḥ // BhP_11.10.030 //

guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān /
jīvas tu guṇa-saṃyukto bhuṅkte karma-phalāny asau // BhP_11.10.031 //

yāvat syād guṇa-vaiṣamyaṃ tāvan nānātvam ātmanaḥ /
nānātvam ātmano yāvat pāratantryaṃ tadaiva hi // BhP_11.10.032 //

yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam /
ya etat samupāsīraṃs te muhyanti śucārpitāḥ // BhP_11.10.033 //

kāla ātmāgamo lokaḥ svabhāvo dharma eva ca /
iti māṃ bahudhā prāhur guṇa-vyatikare sati // BhP_11.10.034 //

BhP_11.10.035/0 śrī-uddhava uvāca

guṇeṣu vartamāno 'pi deha-jeṣv anapāvṛtaḥ /
guṇair na badhyate dehī badhyate vā kathaṃ vibho // BhP_11.10.035 //

kathaṃ varteta viharet kair vā jñāyeta lakṣaṇaiḥ /
kiṃ bhuñjītota visṛjec chayītāsīta yāti vā // BhP_11.10.036 //

etad acyuta me brūhi praśnaṃ praśna-vidāṃ vara /
nitya-baddho nitya-mukta eka eveti me bhramaḥ // BhP_11.10.037 //

BhP_11.11.001/0 śrī-bhagavān uvāca

baddho mukta iti vyākhyā guṇato me na vastutaḥ /
guṇasya māyā-mūlatvān na me mokṣo na bandhanam // BhP_11.11.001 //

śoka-mohau sukhaṃ duḥkhaṃ dehāpattiś ca māyayā /
svapno yathātmanaḥ khyātiḥ saṃsṛtir na tu vāstavī // BhP_11.11.002 //

vidyāvidye mama tanū viddhy uddhava śarīriṇām /
mokṣa-bandha-karī ādye māyayā me vinirmite // BhP_11.11.003 //

ekasyaiva mamāṃśasya jīvasyaiva mahā-mate /
bandho 'syāvidyayānādir vidyayā ca tathetaraḥ // BhP_11.11.004 //

atha baddhasya muktasya vailakṣaṇyaṃ vadāmi te /
viruddha-dharmiṇos tāta sthitayor eka-dharmiṇi // BhP_11.11.005 //

suparṇāv etau sadṛśau sakhāyau yadṛcchayaitau kṛta-nīḍau ca vṛkṣe /
ekas tayoḥ khādati pippalānnam anyo niranno 'pi balena bhūyān // BhP_11.11.006 //

ātmānam anyaṃ ca sa veda vidvān apippalādo na tu pippalādaḥ /
yo 'vidyayā yuk sa tu nitya-baddho vidyā-mayo yaḥ sa tu nitya-muktaḥ // BhP_11.11.007 //

deha-stho 'pi na deha-stho vidvān svapnād yathotthitaḥ /
adeha-stho 'pi deha-sthaḥ kumatiḥ svapna-dṛg yathā // BhP_11.11.008 //

indriyair indriyārtheṣu guṇair api guṇeṣu ca /
gṛhyamāṇeṣv ahaṃ kuryān na vidvān yas tv avikriyaḥ // BhP_11.11.009 //

daivādhīne śarīre 'smin guṇa-bhāvyena karmaṇā /
vartamāno 'budhas tatra kartāsmīti nibadhyate // BhP_11.11.010 //

evaṃ viraktaḥ śayana āsanāṭana-majjane /
darśana-sparśana-ghrāṇa- bhojana-śravaṇādiṣu /
na tathā badhyate vidvān tatra tatrādayan guṇān // BhP_11.11.011 //

prakṛti-stho 'py asaṃsakto yathā khaṃ savitānilaḥ /
vaiśāradyekṣayāsaṅga- śitayā chinna-saṃśayaḥ /
pratibuddha iva svapnān nānātvād vinivartate // BhP_11.11.012 //

yasya syur vīta-saṅkalpāḥ prāṇendriya-rnano-dhiyām /
vṛttayaḥ sa vinirmukto deha-stho 'pi hi tad-guṇaiḥ // BhP_11.11.014 //

yasyātmā hiṃsyate hiṃsrair yena kiñcid yadṛcchayā /
arcyate vā kvacit tatra na vyatikriyate budhaḥ // BhP_11.11.015 //

na stuvīta na nindeta kurvataḥ sādhv asādhu vā /
vadato guṇa-doṣābhyāṃ varjitaḥ sama-dṛṅ muniḥ // BhP_11.11.016 //

na kuryān na vadet kiñcin na dhyāyet sādhv asādhu vā /
ātmārāmo 'nayā vṛttyā vicarej jaḍa-van muniḥ // BhP_11.11.017 //

śabda-brahmaṇi niṣṇāto na niṣṇāyāt pare yadi /
śramas tasya śrama-phalo hy adhenum iva rakṣataḥ // BhP_11.11.018 //

gāṃ dugdha-dohām asatīṃ ca bhāryāṃ dehaṃ parādhīnam asat-prajāṃ ca /
vittaṃ tv atīrthī-kṛtam aṅga vācaṃ hīnāṃ mayā rakṣati duḥkha-duḥkhī // BhP_11.11.019 //

yasyāṃ na me pāvanam aṅga karma sthity-udbhava-prāṇa-nirodham asya /
līlāvatārepsita-janma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ // BhP_11.11.020 //

evaṃ jijñāsayāpohya nānātva-bhramam ātmani /
upārameta virajaṃ mano mayy arpya sarva-ge // BhP_11.11.021 //

yady anīśo dhārayituṃ mano brahmaṇi niścalam /
mayi sarvāṇi karmāṇi nirapekṣaḥ samācara // BhP_11.11.022 //

śraddhālur mat-kathāḥ śṛṇvan su-bhadrā loka-pāvanīḥ /
gāyann anusmaran karma janma cābhinayan muhuḥ // BhP_11.11.023 //

mad-arthe dharma-kāmārthān ācaran mad-apāśrayaḥ /
labhate niścalāṃ bhaktiṃ mayy uddhava sanātane // BhP_11.11.024 //

sat-saṅga-labdhayā bhaktyā mayi māṃ sa upāsitā /
sa vai me darśitaṃ sadbhir añjasā vindate padam // BhP_11.11.025 //

BhP_11.11.026/0 śrī-uddhava uvāca

sādhus tavottama-śloka mataḥ kīdṛg-vidhaḥ prabho /
bhaktis tvayy upayujyeta kīdṛśī sadbhir ādṛtā // BhP_11.11.026 //

etan me puruṣādhyakṣa lokādhyakṣa jagat-prabho /
praṇatāyānuraktāya prapannāya ca kathyatām // BhP_11.11.027 //

tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ /
avatīrno 'si bhagavan svecchopātta-pṛthag-vapuḥ // BhP_11.11.028 //

BhP_11.11.029/0 śrī-bhagavān uvāca

kṛpālur akṛta-drohas titikṣuḥ sarva-dehinām /
satya-sāro 'navadyātmā samaḥ sarvopakārakaḥ // BhP_11.11.029 //

kāmair ahata-dhīr dānto mṛduḥ śucir akiñcanaḥ /
anīho mita-bhuk śāntaḥ sthiro mac-charaṇo muniḥ // BhP_11.11.030 //

apramatto gabhīrātmā dhṛtimāñ jita-ṣaḍ-guṇaḥ /
amānī māna-daḥ kalyo maitraḥ kāruṇikaḥ kaviḥ // BhP_11.11.031 //

ājñāyaivaṃ guṇān doṣān mayādiṣṭān api svakān /
dharmān santyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ // BhP_11.11.032 //

jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
bhajanty ananya-bhāvena te me bhaktatamā matāḥ // BhP_11.11.033 //

mal-liṅga-mad-bhakta-jana- darśana-sparśanārcanam /
paricaryā stutiḥ prahva- guṇa-karmānukīrtanam // BhP_11.11.034 //

mat-kathā-śravaṇe śraddhā mad-anudhyānam uddhava /
sarva-lābhopaharaṇaṃ dāsyenātma-nivedanam // BhP_11.11.035 //

maj-janma-karma-kathanaṃ mama parvānumodanam /
gīta-tāṇḍava-vāditra- goṣṭhībhir mad-gṛhotsavaḥ // BhP_11.11.036 //

yātrā bali-vidhānaṃ ca sarva-vārṣika-parvasu /
vaidikī tāntrikī dīkṣā madīya-vrata-dhāraṇam // BhP_11.11.037 //

mamārcā-sthāpane śraddhā svataḥ saṃhatya codyamaḥ /
udyānopavanākrīḍa- pura-mandira-karmaṇi // BhP_11.11.038 //

sammārjanopalepābhyāṃ seka-maṇḍala-vartanaiḥ /
gṛha-śuśrūṣaṇaṃ mahyaṃ dāsa-vad yad amāyayā // BhP_11.11.039 //

amānitvam adambhitvaṃ kṛtasyāparikīrtanam /
api dīpāvalokaṃ me nopayuñjyān niveditam // BhP_11.11.040 //

yad yad iṣṭatamaṃ loke yac cāti-priyam ātmanaḥ /
tat tan nivedayen mahyaṃ tad ānantyāya kalpate // BhP_11.11.041 //

sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
bhūr ātmā sarva-bhūtāni bhadra pūjā-padāni me // BhP_11.11.042 //

sūrye tu vidyayā trayyā haviṣāgnau yajeta mām /
ātithyena tu viprāgrye goṣv aṅga yavasādinā // BhP_11.11.043 //

vaiṣṇave bandhu-sat-kṛtyā hṛdi khe dhyāna-niṣṭhayā /
vāyau mukhya-dhiyā toye dravyais toya-puraḥsaraiḥ // BhP_11.11.044 //

sthaṇḍile mantra-hṛdayair bhogair ātmānam ātmani /
kṣetra-jñaṃ sarva-bhūteṣu samatvena yajeta mām // BhP_11.11.045 //

dhiṣṇyeṣv ity eṣu mad-rūpaṃ śaṅkha-cakra-gadāmbujaiḥ /
yuktaṃ catur-bhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ // BhP_11.11.046 //

iṣṭā-pūrtena mām evaṃ yo yajeta samāhitaḥ /
labhate mayi sad-bhaktiṃ mat-smṛtiḥ sādhu-sevayā // BhP_11.11.047 //

prāyeṇa bhakti-yogena sat-saṅgena vinoddhava /
nopāyo vidyate samyak prāyaṇaṃ hi satām aham // BhP_11.11.048 //

athaitat paramaṃ guhyaṃ śṛṇvato yadu-nandana /
su-gopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā // BhP_11.11.049 //

BhP_11.12.001/0 śrī-bhagavān uvāca

na rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca /
na svādhyāyas tapas tyāgo neṣṭā-pūrtaṃ na dakṣiṇā // BhP_11.12.001 //

vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ /
yathāvarundhe sat-saṅgaḥ sarva-saṅgāpaho hi mām // BhP_11.12.002 //

sat-saṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ /
gandharvāpsaraso nāgāḥ siddhāś cāraṇa-guhyakāḥ // BhP_11.12.003 //

vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo 'ntya-jāḥ /
rajas-tamaḥ-prakṛtayas tasmiṃs tasmin yuge yuge // BhP_11.12.004 //

bahavo mat-padaṃ prāptās tvāṣṭra-kāyādhavādayaḥ /
vṛṣaparvā balir bāṇo mayaś cātha vibhīṣaṇaḥ // BhP_11.12.005 //

sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇikpathaḥ /
vyādhaḥ kubjā vraje gopyo yajña-patnyas tathāpare // BhP_11.12.006 //

te nādhīta-śruti-gaṇā nopāsita-mahattamāḥ /
avratātapta-tapasaḥ mat-saṅgān mām upāgatāḥ // BhP_11.12.007 //

kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ /
ye 'nye mūḍha-dhiyo nāgāḥ siddhā mām īyur añjasā // BhP_11.12.008 //

yaṃ na yogena sāṅkhyena dāna-vrata-tapo-'dhvaraiḥ /
vyākhyā-svādhyāya-sannyāsaiḥ prāpnuyād yatnavān api // BhP_11.12.009 //

rāmeṇa sārdhaṃ mathurāṃ praṇīte śvāphalkinā mayy anurakta-cittāḥ /
vigāḍha-bhāvena na me viyoga- tīvrādhayo 'nyaṃ dadṛśuḥ sukhāya // BhP_11.12.010 //

tās tāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvana-gocareṇa /
kṣaṇārdha-vat tāḥ punar aṅga tāsāṃ hīnā mayā kalpa-samā babhūvuḥ // BhP_11.12.011 //

tā nāvidan mayy anuṣaṅga-baddha- dhiyaḥ svam ātmānam adas tathedam /
yathā samādhau munayo 'bdhi-toye nadyaḥ praviṣṭā iva nāma-rūpe // BhP_11.12.012 //

mat-kāmā ramaṇaṃ jāram asvarūpa-vido 'balāḥ /
brahma māṃ paramaṃ prāpuḥ saṅgāc chata-sahasraśaḥ // BhP_11.12.013 //

tasmāt tvam uddhavotsṛjya codanāṃ praticodanām /
pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutam eva ca // BhP_11.12.014 //

mām ekam eva śaraṇam ātmānaṃ sarva-dehinām /
yāhi sarvātma-bhāvena mayā syā hy akuto-bhayaḥ // BhP_11.12.015 //

BhP_11.12.016/0 śrī-uddhava uvāca

saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara /
na nivartata ātma-stho yena bhrāmyati me manaḥ // BhP_11.12.016 //

BhP_11.12.017/0 śrī-bhagavān uvāca

sa eṣa jīvo vivara-prasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ /
mano-mayaṃ sūkṣmam upetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ // BhP_11.12.017 //

yathānalaḥ khe 'nila-bandhur uṣmā balena dāruṇy adhimathyamānaḥ /
aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktir iyaṃ hi vāṇī // BhP_11.12.018 //

evaṃ gadiḥ karma gatir visargo ghrāṇo raso dṛk sparśaḥ śrutiś ca /
saṅkalpa-vijñānam athābhimānaḥ sūtraṃ rajaḥ-sattva-tamo-vikāraḥ // BhP_11.12.019 //

ayaṃ hi jīvas tri-vṛd abja-yonir avyakta eko vayasā sa ādyaḥ /
viśliṣṭa-śaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat // BhP_11.12.020 //

yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantu-vitāna-saṃsthaḥ /
ya eṣa saṃsāra-taruḥ purāṇaḥ karmātmakaḥ puṣpa-phale prasūte // BhP_11.12.021 //

dve asya bīje śata-mūlas tri-nālaḥ pañca-skandhaḥ pañca-rasa-prasūtiḥ /
daśaika-śākho dvi-suparṇa-nīḍas tri-valkalo dvi-phalo 'rkaṃ praviṣṭaḥ // BhP_11.12.022 //

adanti caikaṃ phalam asya gṛdhrā grāme-carā ekam araṇya-vāsāḥ /
haṃsā ya ekaṃ bahu-rūpam ijyair māyā-mayaṃ veda sa veda vedam // BhP_11.12.023 //

evaṃ gurūpāsanayaika-bhaktyā vidyā-kuṭhāreṇa śitena dhīraḥ /
vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram // BhP_11.12.024 //

BhP_11.13.001/0 śrī-bhagavān uvāca

sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ /
sattvenānyatamau hanyāt sattvaṃ sattvena caiva hi // BhP_11.13.001 //

sattvād dharmo bhaved vṛddhāt puṃso mad-bhakti-lakṣaṇaḥ /
sāttvikopāsayā sattvaṃ tato dharmaḥ pravartate // BhP_11.13.002 //

dharmo rajas tamo hanyāt sattva-vṛddhir anuttamaḥ /
āśu naśyati tan-mūlo hy adharma ubhaye hate // BhP_11.13.003 //

āgamo 'paḥ prajā deśaḥ kālaḥ karma ca janma ca /
dhyānaṃ mantro 'tha saṃskāro daśaite guṇa-hetavaḥ // BhP_11.13.004 //

tat tat sāttvikam evaiṣāṃ yad yad vṛddhāḥ pracakṣate /
nindanti tāmasaṃ tat tad rājasaṃ tad-upekṣitam // BhP_11.13.005 //

sāttvikāny eva seveta pumān sattva-vivṛddhaye /
tato dharmas tato jñānaṃ yāvat smṛtir apohanam // BhP_11.13.006 //

veṇu-saṅgharṣa-jo vahnir dagdhvā śāmyati tad-vanam /
evaṃ guṇa-vyatyaya-jo dehaḥ śāmyati tat-kriyaḥ // BhP_11.13.007 //

BhP_11.13.008/0 śrī-uddhava uvāca

vidanti martyāḥ prāyeṇa viṣayān padam āpadām /
tathāpi bhuñjate kṛṣṇa tat kathaṃ śva-kharāja-vat // BhP_11.13.008 //

BhP_11.13.009/0 śrī-bhagavān uvāca

aham ity anyathā-buddhiḥ pramattasya yathā hṛdi /
utsarpati rajo ghoraṃ tato vaikārikaṃ manaḥ // BhP_11.13.009 //

rajo-yuktasya manasaḥ saṅkalpaḥ sa-vikalpakaḥ /
tataḥ kāmo guṇa-dhyānād duḥsahaḥ syād dhi durmateḥ // BhP_11.13.010 //

karoti kāma-vaśa-gaḥ karmāṇy avijitendriyaḥ /
duḥkhodarkāṇi sampaśyan rajo-vega-vimohitaḥ // BhP_11.13.011 //

rajas-tamobhyāṃ yad api vidvān vikṣipta-dhīḥ punaḥ /
atandrito mano yuñjan doṣa-dṛṣṭir na sajjate // BhP_11.13.012 //

apramatto 'nuyuñjīta mano mayy arpayañ chanaiḥ /
anirviṇṇo yathā-kālaṃ jita-śvāso jitāsanaḥ // BhP_11.13.013 //

etāvān yoga ādiṣṭo mac-chiṣyaiḥ sanakādibhiḥ /
sarvato mana ākṛṣya mayy addhāveśyate yathā // BhP_11.13.014 //

BhP_11.13.015/0 śrī-uddhava uvāca

yadā tvaṃ sanakādibhyo yena rūpeṇa keśava /
yogam ādiṣṭavān etad rūpam icchāmi veditum // BhP_11.13.015 //

BhP_11.13.016/0 śrī-bhagavān uvāca

putrā hiraṇyagarbhasya mānasāḥ sanakādayaḥ /
papracchuḥ pitaraṃ sūkṣmāṃ yogasyaikāntikīm gatim // BhP_11.13.016 //

BhP_11.13.017/0 sanakādaya ūcuḥ

guṇeṣv āviśate ceto guṇāś cetasi ca prabho /
katham anyonya-santyāgo mumukṣor atititīrṣoḥ // BhP_11.13.017 //

BhP_11.13.018/0 śrī-bhagavān uvāca

evaṃ pṛṣṭo mahā-devaḥ svayambhūr bhūta-bhāvanaḥ /
dhyāyamānaḥ praśna-bījaṃ nābhyapadyata karma-dhīḥ // BhP_11.13.018 //

sa mām acintayad devaḥ praśna-pāra-titīrṣayā /
tasyāhaṃ haṃsa-rūpeṇa sakāśam agamaṃ tadā // BhP_11.13.019 //

dṛṣṭvā mām ta upavrajya kṛtva pādābhivandanam /
brahmāṇam agrataḥ kṛtvā papracchuḥ ko bhavān iti // BhP_11.13.020 //

ity ahaṃ munibhiḥ pṛṣṭas tattva-jijñāsubhis tadā /
yad avocam ahaṃ tebhyas tad uddhava nibodha me // BhP_11.13.021 //

vastuno yady anānātva ātmanaḥ praśna īdṛśaḥ /
kathaṃ ghaṭeta vo viprā vaktur vā me ka āśrayaḥ // BhP_11.13.022 //

pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ /
ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ // BhP_11.13.023 //

manasā vacasā dṛṣṭyā gṛhyate 'nyair apīndriyaiḥ /
aham eva na matto 'nyad iti budhyadhvam añjasā // BhP_11.13.024 //

guṇeṣv āviśate ceto guṇāś cetasi ca prajāḥ /
jīvasya deha ubhayaṃ guṇāś ceto mad-ātmanaḥ // BhP_11.13.025 //

guṇeṣu cāviśac cittam abhīkṣṇaṃ guṇa-sevayā /
guṇāś ca citta-prabhavā mad-rūpa ubhayaṃ tyajet // BhP_11.13.026 //

jāgrat svapnaḥ suṣuptaṃ ca guṇato buddhi-vṛttayaḥ /
tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ // BhP_11.13.027 //

yarhi saṃsṛti-bandho 'yam ātmano guṇa-vṛtti-daḥ /
mayi turye sthito jahyāt tyāgas tad guṇa-cetasām // BhP_11.13.028 //

ahaṅkāra-kṛtaṃ bandham ātmano 'rtha-viparyayam /
vidvān nirvidya saṃsāra- cintāṃ turye sthitas tyajet // BhP_11.13.029 //

yāvan nānārtha-dhīḥ puṃso na nivarteta yuktibhiḥ /
jāgarty api svapann ajñaḥ svapne jāgaraṇaṃ yathā // BhP_11.13.030 //

asattvād ātmano 'nyeṣāṃ bhāvānāṃ tat-kṛtā bhidā /
gatayo hetavaś cāsya mṛṣā svapna-dṛśo yathā // BhP_11.13.031 //

yo jāgare bahir anukṣaṇa-dharmiṇo 'rthān $ bhuṅkte samasta-karaṇair hṛdi tat-sadṛkṣān &amp;

svapne suṣupta upasaṃharate sa ekaḥ % smṛty-anvayāt tri-guṇa-vṛtti-dṛg indriyeśaḥ // BhP_11.13.032* //

evaṃ vimṛśya guṇato manasas try-avasthā $ man-māyayā mayi kṛtā iti niścitārthāḥ &

evaṃ vimṛśya guṇato manasas try-avasthā $ man-māyayā mayi kṛtā iti niścitārthāḥ &

sañchidya hārdam anumāna-sad-ukti-tīkṣṇa % jñānāsinā bhajata mākhila-saṃśayādhim // BhP_11.13.033* //

īkṣeta vibhramam idaṃ manaso vilāsaṃ $ dṛṣṭaṃ vinaṣṭam ati-lolam alāta-cakram &

īkṣeta vibhramam idaṃ manaso vilāsaṃ $ dṛṣṭaṃ vinaṣṭam ati-lolam alāta-cakram &

vijñānam ekam urudheva vibhāti māyā % svapnas tridhā guṇa-visarga-kṛto vikalpaḥ // BhP_11.13.034* //

dṛṣṭim tataḥ pratinivartya nivṛtta-tṛṣṇas $ tūṣṇīṃ bhaven nija-sukhānubhavo nirīhaḥ &

dṛṣṭim tataḥ pratinivartya nivṛtta-tṛṣṇas $ tūṣṇīṃ bhaven nija-sukhānubhavo nirīhaḥ &

sandṛśyate kva ca yadīdam avastu-buddhyā % tyaktaṃ bhramāya na bhavet smṛtir ā-nipātāt // BhP_11.13.035* //

dehaṃ ca naśvaram avasthitam utthitaṃ vā $ siddho na paśyati yato 'dhyagamat svarūpam &

dehaṃ ca naśvaram avasthitam utthitaṃ vā $ siddho na paśyati yato 'dhyagamat svarūpam &

daivād apetam atha daiva-vaśād upetaṃ % vāso yathā parikṛtaṃ madirā-madāndhaḥ // BhP_11.13.036* //

deho 'pi daiva-vaśa-gaḥ khalu karma yāvat $ svārambhakaṃ pratisamīkṣata eva sāsuḥ &

deho 'pi daiva-vaśa-gaḥ khalu karma yāvat $ svārambhakaṃ pratisamīkṣata eva sāsuḥ &

taṃ sa-prapañcam adhirūḍha-samādhi-yogaḥ % svāpnaṃ punar na bhajate pratibuddha-vastuḥ // BhP_11.13.037* //

mayaitad uktaṃ vo viprā guhyaṃ yat sāṅkhya-yogayoḥ /
jānīta māgataṃ yajñaṃ yuṣmad-dharma-vivakṣayā // BhP_11.13.038 //

ahaṃ yogasya sāṅkhyasya satyasyartasya tejasaḥ /
parāyaṇaṃ dvija-śreṣṭhāḥ śriyaḥ kīrter damasya ca // BhP_11.13.039 //

māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam /
suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo 'guṇāḥ // BhP_11.13.040 //

iti me chinna-sandehā munayaḥ sanakādayaḥ /
sabhājayitvā parayā bhaktyāgṛṇata saṃstavaiḥ // BhP_11.13.041 //

tair ahaṃ pūjitaḥ saṃyak saṃstutaḥ paramarṣibhiḥ /
pratyeyāya svakaṃ dhāma paśyataḥ parameṣṭhinaḥ // BhP_11.13.042 //

BhP_11.14.001/0 śrī-uddhava uvāca

vadanti kṛṣṇa śreyāṃsi bahūni brahma-vādinaḥ /
teṣāṃ vikalpa-prādhānyam utāho eka-mukhyatā // BhP_11.14.001 //

bhavatodāhṛtaḥ svāmin bhakti-yogo 'napekṣitaḥ /
nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ // BhP_11.14.002 //

BhP_11.14.003/0 śrī-bhagavān uvāca

kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā /
mayādau brahmaṇe proktā dharmo yasyāṃ mad-ātmakaḥ // BhP_11.14.003 //

tena proktā sva-putrāya manave pūrva-jāya sā /
tato bhṛgv-ādayo 'gṛhṇan sapta brahma-maharṣayaḥ // BhP_11.14.004 //

tebhyaḥ pitṛbhyas tat-putrā deva-dānava-guhyakāḥ /
manuṣyāḥ siddha-gandharvāḥ sa-vidyādhara-cāraṇāḥ // BhP_11.14.005 //

kindevāḥ kinnarā nāgā rakṣaḥ-kimpuruṣādayaḥ /
bahvyas teṣāṃ prakṛtayo rajaḥ-sattva-tamo-bhuvaḥ // BhP_11.14.006 //

yābhir bhūtāni bhidyante bhūtānāṃ patayas tathā /
yathā-prakṛti sarveṣāṃ citrā vācaḥ sravanti hi // BhP_11.14.007 //

evaṃ prakṛti-vaicitryād bhidyante matayo nṛṇām /
pāramparyeṇa keṣāñcit pāṣaṇḍa-matayo 'pare // BhP_11.14.008 //

man-māyā-mohita-dhiyaḥ puruṣāḥ puruṣarṣabha /
śreyo vadanty anekāntaṃ yathā-karma yathā-ruci // BhP_11.14.009 //

dharmam eke yaśaś cānye kāmaṃ satyaṃ damaṃ śamam /
anye vadanti svārthaṃ vā aiśvaryaṃ tyāga-bhojanam /
kecid yajñaṃ tapo dānaṃ vratāni niyamān yamān // BhP_11.14.010 //

ādy-anta-vanta evaiṣāṃ lokāḥ karma-vinirmitāḥ /
duḥkhodarkās tamo-niṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ // BhP_11.14.011 //

mayy arpitātmanaḥ sabhya nirapekṣasya sarvataḥ /
mayātmanā sukhaṃ yat tat kutaḥ syād viṣayātmanām // BhP_11.14.012 //

akiñcanasya dāntasya śāntasya sama-cetasaḥ /
mayā santuṣṭa-manasaḥ sarvāḥ sukha-mayā diśaḥ // BhP_11.14.013 //

na pārameṣṭhyaṃ na mahendra-dhiṣṇyaṃ $ na sārvabhaumaṃ na rasādhipatyam &amp;

na yoga-siddhīr apunar-bhavaṃ vā % mayy arpitātmecchati mad vinānyat // BhP_11.14.014* //

na tathā me priyatama ātma-yonir na śaṅkaraḥ /
na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān // BhP_11.14.015 //

nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ sama-darśanam /
anuvrajāmy ahaṃ nityaṃ pūyeyety aṅghri-reṇubhiḥ // BhP_11.14.016 //

niṣkiñcanā mayy anurakta-cetasaḥ śāntā mahānto 'khila-jīva-vatsalāḥ /
kāmair anālabdha-dhiyo juṣanti te yan nairapekṣyaṃ na viduḥ sukhaṃ mama // BhP_11.14.017 //

bādhyamāno 'pi mad-bhakto viṣayair ajitendriyaḥ /
prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate // BhP_11.14.018 //

yathāgniḥ su-samṛddhārciḥ karoty edhāṃsi bhasmasāt /
tathā mad-viṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ // BhP_11.14.019 //

na sādhayati māṃ yogo na sāṅkhyaṃ dharma uddhava /
na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā // BhP_11.14.020 //

bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām /
bhaktiḥ punāti man-niṣṭhā śva-pākān api sambhavāt // BhP_11.14.021 //

dharmaḥ satya-dayopeto vidyā vā tapasānvitā /
mad-bhaktyāpetam ātmānaṃ na samyak prapunāti hi // BhP_11.14.022 //

kathaṃ vinā roma-harṣaṃ dravatā cetasā vinā /
vinānandāśru-kalayā śudhyed bhaktyā vināśayaḥ // BhP_11.14.023 //

vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca /
vilajja udgāyati nṛtyate ca mad-bhakti-yukto bhuvanaṃ punāti // BhP_11.14.024 //

yathāgninā hema malaṃ jahāti dhmātaṃ punaḥ svaṃ bhajate ca rūpam /
ātmā ca karmānuśayaṃ vidhūya mad-bhakti-yogena bhajaty atho mām // BhP_11.14.025 //

yathā yathātmā parimṛjyate 'sau mat-puṇya-gāthā-śravaṇābhidhānaiḥ /
tathā tathā paśyati vastu sūkṣmaṃ cakṣur yathaivāñjana-samprayuktam // BhP_11.14.026 //

viṣayān dhyāyataś cittaṃ viṣayeṣu viṣajjate /
mām anusmarataś cittaṃ mayy eva pravilīyate // BhP_11.14.027 //

tasmād asad-abhidhyānaṃ yathā svapna-manoratham /
hitvā mayi samādhatsva mano mad-bhāva-bhāvitam // BhP_11.14.028 //

strīṇāṃ strī-saṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān /
kṣeme vivikta āsīnaś cintayen mām atandritaḥ // BhP_11.14.029 //

na tathāsya bhavet kleśo bandhaś cānya-prasaṅgataḥ /
yoṣit-saṅgād yathā puṃso yathā tat-saṅgi-saṅgataḥ // BhP_11.14.030 //

BhP_11.14.031/0 śrī-uddhava uvāca

yathā tvām aravindākṣa yādṛśaṃ vā yad-ātmakam /
dhyāyen mumukṣur etan me dhyānaṃ tvaṃ vaktum arhasi // BhP_11.14.031 //

BhP_11.14.032/0 śrī-bhagavān uvāca

sama āsana āsīnaḥ sama-kāyo yathā-sukham /
hastāv utsaṅga ādhāya sva-nāsāgra-kṛtekṣaṇaḥ // BhP_11.14.032 //

prāṇasya śodhayen mārgaṃ pūra-kumbhaka-recakaiḥ /
viparyayeṇāpi śanair abhyasen nirjitendriyaḥ // BhP_11.14.033 //

hṛdy avicchinam oṃkāraṃ ghaṇṭā-nādaṃ bisorṇa-vat /
prāṇenodīrya tatrātha punaḥ saṃveśayet svaram // BhP_11.14.034 //

evaṃ praṇava-saṃyuktaṃ prāṇam eva samabhyaset /
daśa-kṛtvas tri-ṣavaṇaṃ māsād arvāg jitānilaḥ // BhP_11.14.035 //

hṛt-puṇḍarīkam antaḥ-stham ūrdhva-nālam adho-mukham /
dhyātvordhva-mukham unnidram aṣṭa-patraṃ sa-karṇikam // BhP_11.14.036 //

karṇikāyāṃ nyaset sūrya- somāgnīn uttarottaram /
vahni-madhye smared rūpaṃ mamaitad dhyāna-maṅgalam // BhP_11.14.037 //

samaṃ praśāntaṃ su-mukhaṃ dīrgha-cāru-catur-bhujam /
su-cāru-sundara-grīvaṃ su-kapolaṃ śuci-smitam // BhP_11.14.038 //

samāna-karṇa-vinyasta- sphuran-makara-kuṇḍalam /
hemāmbaraṃ ghana-śyāmaṃ śrīvatsa-śrī-niketanam // BhP_11.14.039 //

śaṅkha-cakra-gadā-padma- vanamālā-vibhūṣitam /
nūpurair vilasat-pādaṃ kaustubha-prabhayā yutam // BhP_11.14.040 //

dyumat-kirīṭa-kaṭaka- kaṭi-sūtrāṅgadāyutam /
sarvāṅga-sundaraṃ hṛdyaṃ prasāda-sumukhekṣanam // BhP_11.14.041 //

su-kumāram abhidhyāyet sarvāṅgeṣu mano dadhat /
indriyāṇīndriyārthebhyo manasākṛṣya tan manaḥ /
buddhyā sārathinā dhīraḥ praṇayen mayi sarvataḥ // BhP_11.14.042 //

tat sarva-vyāpakaṃ cittam ākṛṣyaikatra dhārayet /
nānyāni cintayed bhūyaḥ su-smitaṃ bhāvayen mukham // BhP_11.14.043 //

tatra labdha-padaṃ cittam ākṛṣya vyomni dhārayet /
tac ca tyaktvā mad-āroho na kiñcid api cintayet // BhP_11.14.044 //

evaṃ samāhita-matir mām evātmānam ātmani /
vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam // BhP_11.14.045 //

dhyānenetthaṃ su-tīvreṇa yuñjato yogino manaḥ /
saṃyāsyaty āśu nirvāṇaṃ dravya jñāna-kriyā-bhramaḥ // BhP_11.14.046 //

BhP_11.15.001/0 śrī-bhagavān uvāca

jitendriyasya yuktasya jita-śvāsasya yoginaḥ /
mayi dhārayataś ceta upatiṣṭhanti siddhayaḥ // BhP_11.15.001 //

BhP_11.15.002/0 śrī-uddhava uvāca

kayā dhāraṇayā kā svit kathaṃ vā siddhir acyuta /
kati vā siddhayo brūhi yogināṃ siddhi-do bhavān // BhP_11.15.002 //

BhP_11.15.003/0 śrī-bhagavān uvāca

siddhayo 'ṣṭādaśa proktā dhāraṇā yoga-pāra-gaiḥ /
tāsām aṣṭau mat-pradhānā daśaiva guṇa-hetavaḥ // BhP_11.15.003 //

aṇimā mahimā mūrter laghimā prāptir indriyaiḥ /
prākāmyaṃ śruta-dṛṣṭeṣu śakti-preraṇam īśitā // BhP_11.15.004 //

guṇeṣv asaṅgo vaśitā yat-kāmas tad avasyati /
etā me siddhayaḥ saumya aṣṭāv autpattikā matāḥ // BhP_11.15.005 //

anūrmimattvaṃ dehe 'smin dūra-śravaṇa-darśanam /
mano-javaḥ kāma-rūpaṃ para-kāya-praveśanam // BhP_11.15.006 //

svacchanda-mṛtyur devānāṃ saha-krīḍānudarśanam /
yathā-saṅkalpa-saṃsiddhir ājñāpratihatā gatiḥ // BhP_11.15.007 //

tri-kāla-jñatvam advandvaṃ para-cittādy-abhijñatā /
agny-arkāmbu-viṣādīnāṃ pratiṣṭambho 'parājayaḥ // BhP_11.15.008 //

etāś coddeśataḥ proktā yoga-dhāraṇa-siddhayaḥ /
yayā dhāraṇayā yā syād yathā vā syān nibodha me // BhP_11.15.009 //

bhūta-sūkṣmātmani mayi tan-mātraṃ dhārayen manaḥ /
aṇimānam avāpnoti tan-mātropāsako mama // BhP_11.15.010 //

mahat-tattvātmani mayi yathā-saṃsthaṃ mano dadhat /
mahimānam avāpnoti bhūtānāṃ ca pṛthak pṛthak // BhP_11.15.011 //

paramāṇu-maye cittaṃ bhūtānāṃ mayi rañjayan /
kāla-sūkṣmārthatāṃ yogī laghimānam avāpnuyāt // BhP_11.15.012 //

dhārayan mayy ahaṃ-tattve mano vaikārike 'khilam /
sarvendriyāṇām ātmatvaṃ prāptiṃ prāpnoti man-manāḥ // BhP_11.15.013 //

mahaty ātmani yaḥ sūtre dhārayen mayi mānasam /
prākāmyaṃ pārameṣṭhyaṃ me vindate 'vyakta-janmanaḥ // BhP_11.15.014 //

viṣṇau try-adhīśvare cittaṃ dhārayet kāla-vigrahe /
sa īśitvam avāpnoti kṣetrajña-kṣetra-codanām // BhP_11.15.015 //

nārāyaṇe turīyākhye bhagavac-chabda-śabdite /
mano mayy ādadhad yogī mad-dharmā vaśitām iyāt // BhP_11.15.016 //

nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ /
paramānandam āpnoti yatra kāmo 'vasīyate // BhP_11.15.017 //

śvetadvīpa-patau cittaṃ śuddhe dharma-maye mayi /
dhārayañ chvetatāṃ yāti ṣaḍ-ūrmi-rahito naraḥ // BhP_11.15.018 //

mayy ākāśātmani prāṇe manasā ghoṣam udvahan /
tatropalabdhā bhūtānāṃ haṃso vācaḥ śṛṇoty asau // BhP_11.15.019 //

cakṣus tvaṣṭari saṃyojya tvaṣṭāram api cakṣuṣi /
māṃ tatra manasā dhyāyan viśvaṃ paśyati dūrataḥ // BhP_11.15.020 //

mano mayi su-saṃyojya dehaṃ tad-anuvāyunā /
mad-dhāraṇānubhāvena tatrātmā yatra vai manaḥ // BhP_11.15.021 //

yadā mana upādāya yad yad rūpaṃ bubhūṣati /
tat tad bhaven mano-rūpaṃ mad-yoga-balam āśrayaḥ // BhP_11.15.022 //

para-kāyaṃ viśan siddha ātmānaṃ tatra bhāvayet /
piṇḍaṃ hitvā viśet prāṇo vāyu-bhūtaḥ ṣaḍaṅghri-vat // BhP_11.15.023 //

pārṣṇyāpīḍya gudaṃ prāṇaṃ hṛd-uraḥ-kaṇṭha-mūrdhasu /
āropya brahma-randhreṇa brahma nītvotsṛjet tanum // BhP_11.15.024 //

vihariṣyan surākrīḍe mat-sthaṃ sattvaṃ vibhāvayet /
vimānenopatiṣṭhanti sattva-vṛttīḥ sura-striyaḥ // BhP_11.15.025 //

yathā saṅkalpayed buddhyā yadā vā mat-paraḥ pumān /
mayi satye mano yuñjaṃs tathā tat samupāśnute // BhP_11.15.026 //

yo vai mad-bhāvam āpanna īśitur vaśituḥ pumān /
kutaścin na vihanyeta tasya cājñā yathā mama // BhP_11.15.027 //

mad-bhaktyā śuddha-sattvasya yogino dhāraṇā-vidaḥ /
tasya trai-kālikī buddhir janma-mṛtyūpabṛṃhitā // BhP_11.15.028 //

agny-ādibhir na hanyeta muner yoga-mayaṃ vapuḥ /
mad-yoga-śānta-cittasya yādasām udakaṃ yathā // BhP_11.15.029 //

mad-vibhūtīr abhidhyāyan śrīvatsāstra-vibhūṣitāḥ /
dhvajātapatra-vyajanaiḥ sa bhaved aparājitaḥ // BhP_11.15.030 //

upāsakasya mām evaṃ yoga-dhāraṇayā muneḥ /
siddhayaḥ pūrva-kathitā upatiṣṭhanty aśeṣataḥ // BhP_11.15.031 //

jitendriyasya dāntasya jita-śvāsātmano muneḥ /
mad-dhāraṇāṃ dhārayataḥ kā sā siddhiḥ su-durlabhā // BhP_11.15.032 //

antarāyān vadanty etā yuñjato yogam uttamam /
mayā sampadyamānasya kāla-kṣapaṇa-hetavaḥ // BhP_11.15.033 //

janmauṣadhi-tapo-mantrair yāvatīr iha siddhayaḥ /
yogenāpnoti tāḥ sarvā nānyair yoga-gatiṃ vrajet // BhP_11.15.034 //

sarvāsām api siddhīnāṃ hetuḥ patir ahaṃ prabhuḥ /
ahaṃ yogasya sāṅkhyasya dharmasya brahma-vādinām // BhP_11.15.035 //

aham ātmāntaro bāhyo 'nāvṛtaḥ sarva-dehinām /
yathā bhūtāni bhūteṣu bahir antaḥ svayaṃ tathā // BhP_11.15.036 //

BhP_11.16.001/0 śrī-uddhava uvāca

tvaṃ brahma paramaṃ sākṣād anādy-antam apāvṛtam /
sarveṣām api bhāvānāṃ trāṇa-sthity-apyayodbhavaḥ // BhP_11.16.001 //

uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ /
upāsate tvāṃ bhagavan yāthā-tathyena brāhmaṇāḥ // BhP_11.16.002 //

yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ /
upāsīnāḥ prapadyante saṃsiddhiṃ tad vadasva me // BhP_11.16.003 //

gūḍhaś carasi bhūtātmā bhūtānāṃ bhūta-bhāvana /
na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te // BhP_11.16.004 //

yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahā-vibhūte /
tā mahyam ākhyāhy anubhāvitās te namāmi te tīrtha-padāṅghri-padmam // BhP_11.16.005 //

BhP_11.16.006/0 śrī-bhagavān uvāca

evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśna-vidāṃ vara /
yuyutsunā vinaśane sapatnair arjunena vai // BhP_11.16.006 //

jñātvā jñāti-vadhaṃ garhyam adharmaṃ rājya-hetukam /
tato nivṛtto hantāhaṃ hato 'yam iti laukikaḥ // BhP_11.16.007 //

sa tadā puruṣa-vyāghro yuktyā me pratibodhitaḥ /
abhyabhāṣata mām evaṃ yathā tvaṃ raṇa-mūrdhani // BhP_11.16.008 //

aham ātmoddhavāmīṣāṃ bhūtānāṃ suhṛd īśvaraḥ /
ahaṃ sarvāṇi bhūtāni teṣāṃ sthity-udbhavāpyayaḥ // BhP_11.16.009 //

ahaṃ gatir gatimatāṃ kālaḥ kalayatām aham /
gunāṇāṃ cāpy ahaṃ sāmyaṃ guṇiny autpattiko guṇaḥ // BhP_11.16.010 //

guṇinām apy ahaṃ sūtraṃ mahatāṃ ca mahān aham /
sūkṣmāṇām apy ahaṃ jīvo durjayānām ahaṃ manaḥ // BhP_11.16.011 //

hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavas tri-vṛt /
akṣarāṇām a-kāro 'smi padāni cchandusām aham // BhP_11.16.012 //

indro 'haṃ sarva-devānāṃ vasūnām asmi havya-vāṭ /
ādityānām ahaṃ viṣṇū rudrāṇāṃ nīla-lohitaḥ // BhP_11.16.013 //

brahmarṣīṇāṃ bhṛgur ahaṃ rājarṣīṇām ahaṃ manuḥ /
devarṣīṇāṃ nārado 'haṃ havirdhāny asmi dhenuṣu // BhP_11.16.014 //

siddheśvarāṇāṃ kapilaḥ suparṇo 'haṃ patatriṇām /
prajāpatīnāṃ dakṣo 'haṃ pitṝṇām aham aryamā // BhP_11.16.015 //

māṃ viddhy uddhava daityānāṃ prahlādam asureśvaram /
somaṃ nakṣatrauṣadhīnāṃ dhaneśaṃ yakṣa-rakṣasām // BhP_11.16.016 //

airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum /
tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhū-patim // BhP_11.16.017 //

uccaiḥśravās turaṅgāṇāṃ dhātūnām asmi kāñcanam /
yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ // BhP_11.16.018 //

nāgendrāṇām ananto 'haṃ mṛgendraḥ śṛṅgi-daṃṣṭriṇām /
āśramāṇām ahaṃ turyo varṇānāṃ prathamo 'nagha // BhP_11.16.019 //

tīrthānāṃ srotasāṃ gaṅgā samudraḥ sarasām aham /
āyudhānāṃ dhanur ahaṃ tripura-ghno dhanuṣmatām // BhP_11.16.020 //

dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ /
vanaspatīnām aśvattha oṣadhīnām ahaṃ yavaḥ // BhP_11.16.021 //

purodhasāṃ vasiṣṭho 'haṃ brahmiṣṭhānāṃ bṛhaspatiḥ /
skando 'haṃ sarva-senānyām agraṇyāṃ bhagavān ajaḥ // BhP_11.16.022 //

yajñānāṃ brahma-yajño 'haṃ vratānām avihiṃsanam /
vāyv-agny-arkāmbu-vāg-ātmā śucīnām apy ahaṃ śuciḥ // BhP_11.16.023 //

yogānām ātma-saṃrodho mantro 'smi vijigīṣatām /
ānvīkṣikī kauśalānāṃ vikalpaḥ khyāti-vādinām // BhP_11.16.024 //

strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ /
nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām // BhP_11.16.025 //

dharmāṇām asmi sannyāsaḥ kṣemāṇām abahir-matiḥ /
guhyānāṃ su-nṛtaṃ maunaṃ mithunānām ajas tv aham // BhP_11.16.026 //

saṃvatsaro 'smy animiṣām ṛtūnāṃ madhu-mādhavau /
māsānāṃ mārgaśīrṣo 'haṃ nakṣatrāṇāṃ tathābhijit // BhP_11.16.027 //

ahaṃ yugānāṃ ca kṛtaṃ dhīrāṇāṃ devalo 'sitaḥ /
dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān // BhP_11.16.028 //

vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣv aham /
kimpuruṣānāṃ hanumān vidyādhrāṇāṃ sudarśanaḥ // BhP_11.16.029 //

ratnānāṃ padma-rāgo 'smi padma-kośaḥ su-peśasām /
kuśo 'smi darbha-jātīnāṃ gavyam ājyaṃ haviḥṣv aham // BhP_11.16.030 //

vyavasāyinām ahaṃ lakṣmīḥ kitavānāṃ chala-grahaḥ /
titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatām aham // BhP_11.16.031 //

ojaḥ saho balavatāṃ karmāhaṃ viddhi sātvatām /
sātvatāṃ nava-mūrtīnām ādi-mūrtir ahaṃ parā // BhP_11.16.032 //

viśvāvasuḥ pūrvacittir gandharvāpsarasām aham /
bhūdharāṇām ahaṃ sthairyaṃ gandha-mātram ahaṃ bhuvaḥ // BhP_11.16.033 //

apāṃ rasaś ca paramas tejiṣṭhānāṃ vibhāvasuḥ /
prabhā sūryendu-tārāṇāṃ śabdo 'haṃ nabhasaḥ paraḥ // BhP_11.16.034 //

brahmaṇyānāṃ balir ahaṃ vīrāṇām aham arjunaḥ /
bhūtānāṃ sthitir utpattir ahaṃ vai pratisaṅkramaḥ // BhP_11.16.035 //

gaty-ukty-utsargopādānam ānanda-sparśa-lakṣanam /
āsvāda-śruty-avaghrāṇam ahaṃ sarvendriyendriyam // BhP_11.16.036 //

pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān /
vikāraḥ puruṣo 'vyaktaṃ rajaḥ sattvaṃ tamaḥ param /
aham etat prasaṅkhyānaṃ jñānaṃ tattva-viniścayaḥ // BhP_11.16.037 //

mayeśvareṇa jīvena guṇena guṇinā vinā /
sarvātmanāpi sarveṇa na bhāvo vidyate kvacit // BhP_11.16.038 //

saṅkhyānaṃ paramāṇūnāṃ kālena kriyate mayā /
na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ // BhP_11.16.039 //

tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ /
vīryaṃ titikṣā vijñānaṃ yatra yatra sa me 'ṃśakaḥ // BhP_11.16.040 //

etās te kīrtitāḥ sarvāḥ saṅkṣepeṇa vibhūtayaḥ /
mano-vikārā evaite yathā vācābhidhīyate // BhP_11.16.041 //

vācaṃ yaccha mano yaccha prāṇān yacchedriyāṇi ca /
ātmānam ātmanā yaccha na bhūyaḥ kalpase 'dhvane // BhP_11.16.042 //

yo vai vāṅ-manasī saṃyag asaṃyacchan dhiyā yatiḥ /
tasya vrataṃ tapo dānaṃ sravaty āma-ghaṭāmbu-vat // BhP_11.16.043 //

tasmād vaco manaḥ prāṇān niyacchen mat-parāyaṇaḥ /
mad-bhakti-yuktayā buddhyā tataḥ parisamāpyate // BhP_11.16.044 //

BhP_11.17.001/0 śrī-uddhava uvāca

yas tvayābhihitaḥ pūrvaṃ dharmas tvad-bhakti-lakṣaṇaḥ /
varṇāśamācāravatāṃ sarveṣāṃ dvi-padām api // BhP_11.17.001 //

yathānuṣṭhīyamānena tvayi bhaktir nṛṇāṃ bhavet /
sva-dharmeṇāravindākṣa tan mamākhyātum arhasi // BhP_11.17.002 //

purā kila mahā-bāho dharmaṃ paramakaṃ prabho /
yat tena haṃsa-rūpeṇa brahmaṇe 'bhyāttha mādhava // BhP_11.17.003 //

sa idānīṃ su-mahatā kālenāmitra-karśana /
na prāyo bhavitā martya- loke prāg anuśāsitaḥ // BhP_11.17.004 //

vaktā kartāvitā nānyo dharmasyācyuta te bhuvi /
sabhāyām api vairiñcyāṃ yatra mūrti-dharāḥ kalāḥ // BhP_11.17.005 //

kartrāvitrā pravaktrā ca bhavatā madhusūdana /
tyakte mahī-tale deva vinaṣṭaṃ kaḥ pravakṣyati // BhP_11.17.006 //

tat tvaṃ naḥ sarva-dharma-jña dharmas tvad-bhakti-lakṣaṇaḥ /
yathā yasya vidhīyeta tathā varṇaya me prabho // BhP_11.17.007 //

BhP_11.17.008/0 śrī-śuka uvāca

itthaṃ sva-bhṛtya-mukhyena pṛṣṭaḥ sa bhagavān hariḥ /
prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān // BhP_11.17.008 //

BhP_11.17.009/0 śrī-bhagavān uvāca

dharmya eṣa tava praśno naiḥśreyasa-karo nṛṇām /
varṇāśramācāravatāṃ tam uddhava nibodha me // BhP_11.17.009 //

ādau kṛta-yuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ /
kṛta-kṛtyāḥ prajā jātyā tasmāt kṛta-yugaṃ viduḥ // BhP_11.17.010 //

vedaḥ praṇava evāgre dharmo 'haṃ vṛṣa-rūpa-dhṛk /
upāsate tapo-niṣṭhā haṃsaṃ māṃ mukta-kilbiṣāḥ // BhP_11.17.011 //

tretā-mukhe mahā-bhāga prāṇān me hṛdayāt trayī /
vidyā prādurabhūt tasyā aham āsaṃ tri-vṛn makhaḥ // BhP_11.17.012 //

vipra-kṣatriya-viṭ-śūdrā mukha-bāhūru-pāda-jāḥ /
vairājāt puruṣāj jātā ya ātmācāra-lakṣaṇāḥ // BhP_11.17.013 //

gṛhāśramo jaghanato brahmacaryaṃ hṛdo mama /
vakṣaḥ-sthalād vane-vāsaḥ sannyāsaḥ śirasi sthitaḥ // BhP_11.17.014 //

varṇānām āśramāṇāṃ ca janma-bhūmy-anusāriṇīḥ /
āsan prakṛtayo nṝnāṃ nīcair nīcottamottamāḥ // BhP_11.17.015 //

śamo damas tapaḥ śaucaṃ santoṣaḥ kṣāntir ārjavam /
mad-bhaktiś ca dayā satyaṃ brahma-prakṛtayas tv imāḥ // BhP_11.17.016 //

tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryam udyamaḥ /
sthairyaṃ brahmanyam aiśvaryaṃ kṣatra-prakṛtayas tv imāḥ // BhP_11.17.017 //

āstikyaṃ dāna-niṣṭhā ca adambho brahma-sevanam /
atuṣṭir arthopacayair vaiśya-prakṛtayas tv imāḥ // BhP_11.17.018 //

śuśrūṣaṇaṃ dvija-gavāṃ devānāṃ cāpy amāyayā /
tatra labdhena santoṣaḥ śūdra-prakṛtayas tv imāḥ // BhP_11.17.019 //

aśaucam anṛtaṃ steyaṃ nāstikyaṃ śuṣka-vigrahaḥ /
kāmaḥ krodhaś ca tarṣaś ca sa bhāvo 'ntyāvasāyinām // BhP_11.17.020 //

ahiṃsā satyam asteyam akāma-krodha-lobhatā /
bhūta-priya-hitehā ca dharmo 'yaṃ sārva-varṇikaḥ // BhP_11.17.021 //

dvitīyaṃ prāpyānupūrvyāj janmopanayanaṃ dvijaḥ /
vasan guru-kule dānto brahmādhīyīta cāhūtaḥ // BhP_11.17.022 //

mekhalājina-daṇḍākṣa- brahma-sūtra-kamaṇḍalūn /
jaṭilo 'dhauta-dad-vāso 'rakta-pīṭhaḥ kuśān dadhat // BhP_11.17.023 //

snāna-bhojana-homeṣu japoccāre ca vāg-yataḥ /
na cchindyān nakha-romāṇi kakṣopastha-gatāny api // BhP_11.17.024 //

reto nāvakirej jātu brahma-vrata-dharaḥ svayam /
avakīrṇe 'vagāhyāpsu yatāsus tri-padāṃ japet // BhP_11.17.025 //

agny-arkācārya-go-vipra- guru-vṛddha-surāñ śuciḥ /
samāhita upāsīta sandhye dve yata-vāg japan // BhP_11.17.026 //

ācāryaṃ māṃ vijānīyān nāvanmanyeta karhicit /
na martya-buddhyāsūyeta sarva-deva-mayo guruḥ // BhP_11.17.027 //

sāyaṃ prātar upānīya bhaikṣyaṃ tasmai nivedayet /
yac cānyad apy anujñātam upayuñjīta saṃyataḥ // BhP_11.17.028 //

śuśrūṣamāṇa ācāryaṃ sadopāsīta nīca-vat /
yāna-śayyāsana-sthānair nāti-dūre kṛtāñjaliḥ // BhP_11.17.029 //

evaṃ-vṛtto guru-kule vased bhoga-vivarjitaḥ /
vidyā samāpyate yāvad bibhrad vratam akhaṇḍitam // BhP_11.17.030 //

yady asau chandasāṃ lokam ārokṣyan brahma-viṣṭapam /
gurave vinyased dehaṃ svādhyāyārthaṃ bṛhad-vrataḥ // BhP_11.17.031 //

agnau gurāv ātmani ca sarva-bhūteṣu māṃ param /
apṛthag-dhīr upasīta brahma-varcasvy akalmaṣaḥ // BhP_11.17.032 //

strīṇāṃ nirīkṣaṇa-sparśa- saṃlāpa-kṣvelanādikam /
prāṇino mithunī-bhūtān agṛhastho 'gratas tyajet // BhP_11.17.033 //

śaucam ācamanaṃ snānaṃ sandhyopāstir mamārcanam /
tīrtha-sevā japo 'spṛśyā- bhakṣyāsambhāṣya-varjanam // BhP_11.17.034 //

sarvāśrama-prayukto 'yaṃ niyamaḥ kula-nandana /
mad-bhāvaḥ sarva-bhūteṣu mano-vāk-kāya-saṃyamaḥ // BhP_11.17.035 //

evaṃ bṛhad-vrata-dharo brāhmaṇo 'gnir iva jvalan /
mad-bhaktas tīvra-tapasā dagdha-karmāśayo 'malaḥ // BhP_11.17.036 //

athānantaram āvekṣyan yathā-jijñāsitāgamaḥ /
gurave dakṣiṇāṃ dattvā snāyād gurv-anumoditaḥ // BhP_11.17.037 //

gṛhaṃ vanaṃ vopaviśet pravrajed vā dvijottamaḥ /
āśramād āśramaṃ gacchen nānyathāmat-paraś caret // BhP_11.17.038 //

gṛhārthī sadṛśīṃ bhāryām udvahed ajugupsitām /
yavīyasīṃ tu vayasā yaṃ sa-varṇām anu kramāt // BhP_11.17.039 //

ijyādhyayana-dānāni sarveṣāṃ ca dvi-janmanām /
pratigraho 'dhyāpanaṃ ca brāhmaṇasyaiva yājanam // BhP_11.17.040 //

pratigrahaṃ manyamānas tapas-tejo-yaśo-nudam /
anyābhyām eva jīveta śilair vā doṣa-dṛk tayoḥ // BhP_11.17.041 //

brāhmaṇasya hi deho 'yaṃ kṣudra-kāmāya neṣyate /
kṛcchrāya tapase ceha pretyānanta-sukhāya ca // BhP_11.17.042 //

śiloñcha-vṛttyā parituṣṭa-citto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ /
mayy arpitātmā gṛha eva tiṣṭhan nāti-prasaktaḥ samupaiti śāntim // BhP_11.17.043 //

samuddharanti ye vipraṃ sīdantaṃ mat-parāyaṇam /
tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt // BhP_11.17.044 //

sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ /
ātmānam ātmanā dhīro yathā gaja-patir gajān // BhP_11.17.045 //

evaṃ-vidho nara-patir vimānenārka-varcasā /
vidhūyehāśubhaṃ kṛtsnam indreṇa saha modate // BhP_11.17.046 //

sīdan vipro vaṇig-vṛttyā paṇyair evāpadaṃ taret /
khaḍgena vāpadākrānto na śva-vṛttyā kathañcana // BhP_11.17.047 //

vaiśya-vṛttyā tu rājanyo jīven mṛgayayāpadi /
cared vā vipra-rūpeṇa na śva-vṛttyā kathañcana // BhP_11.17.048 //

śūdra-vṛttiṃ bhajed vaiśyaḥ śūdraḥ kāru-kaṭa-kriyām /
kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā // BhP_11.17.049 //

vedādhyāya-svadhā-svāhā- baly-annādyair yathodayam /
devarṣi-pitṛ-bhūtāni mad-rūpāṇy anv-ahaṃ yajet // BhP_11.17.050 //

yadṛcchayopapannena śuklenopārjitena vā /
dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn // BhP_11.17.051 //

kuṭumbeṣu na sajjeta na pramādyet kuṭumby api /
vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭa-vat // BhP_11.17.052 //

putra-dārāpta-bandhūnāṃ saṅgamaḥ pāntha-saṅgamaḥ /
anu-dehaṃ viyanty ete svapno nidrānugo yathā // BhP_11.17.053 //

itthaṃ parimṛśan mukto gṛheṣv atithi-vad vasan /
na gṛhair anubadhyeta nirmamo nirahaṅkṛtaḥ // BhP_11.17.054 //

karmabhir gṛha-medhīyair iṣṭvā mām eva bhaktimān /
tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet // BhP_11.17.055 //

yas tv āsakta-matir gehe putra-vittaiṣaṇāturaḥ /
straiṇaḥ kṛpaṇa-dhīr mūḍho mamāham iti badhyate // BhP_11.17.056 //

aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ /
anāthā mām ṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ // BhP_11.17.057 //

evaṃ gṛhāśayākṣipta- hṛdayo mūḍha-dhīr ayam /
atṛptas tān anudhyāyan mṛto 'ndhaṃ viśate tamaḥ // BhP_11.17.058 //

BhP_11.18.001/0 śrī-bhagavān uvāca

vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā /
vana eva vasec chāntas tṛtīyaṃ bhāgam āyuṣaḥ // BhP_11.18.001 //

kanda-mūla-phalair vanyair medhyair vṛttiṃ prakalpayet /
vasīta valkalaṃ vāsas tṛṇa-parṇājināni vā // BhP_11.18.002 //

keśa-roma-nakha-śmaśru- malāni bibhṛyād dataḥ /
na dhāved apsu majjeta tri kālaṃ sthaṇḍile-śayaḥ // BhP_11.18.003 //

grīṣme tapyeta pañcāgnīn varṣāsv āsāra-ṣāḍ jale /
ākaṇtha-magnaḥ śiśira evaṃ vṛttas tapaś caret // BhP_11.18.004 //

agni-pakvaṃ samaśnīyāt kāla-pakvam athāpi vā /
ulūkhalāśma-kuṭṭo vā dantolūkhala eva vā // BhP_11.18.005 //

svayaṃ sañcinuyāt sarvam ātmano vṛtti-kāraṇam /
deśa-kāla-balābhijño nādadītānyadāhṛtam // BhP_11.18.006 //

vanyaiś caru-puroḍāśair nirvapet kāla-coditān /
na tu śrautena paśunā māṃ yajeta vanāśramī // BhP_11.18.007 //

agnihotraṃ ca darśaś ca paurṇamāsaś ca pūrva-vat /
cāturmāsyāni ca muner āmnātāni ca naigamaiḥ // BhP_11.18.008 //

evaṃ cīrṇena tapasā munir dhamani-santataḥ /
māṃ tapo-mayam ārādhya ṛṣi-lokād upaiti mām // BhP_11.18.009 //

yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat /
kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ // BhP_11.18.010 //

yadāsau niyame 'kalpo jarayā jāta-vepathuḥ /
ātmany agnīn samāropya mac-citto 'gniṃ samāviśet // BhP_11.18.011 //

yadā karma-vipākeṣu lokeṣu nirayātmasu /
virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ // BhP_11.18.012 //

iṣṭvā yathopadeśaṃ māṃ dattvā sarva-svam ṛtvije /
agnīn sva-prāṇa āveśya nirapekṣaḥ parivrajet // BhP_11.18.013 //

viprasya vai sannyasato devā dārādi-rūpiṇaḥ /
vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param // BhP_11.18.014 //

bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param /
tyaktaṃ na daṇḍa-pātrābhyām anyat kiñcid anāpadi // BhP_11.18.015 //

dṛṣṭi-pūtaṃ nyaset pādaṃ vastra-pūtaṃ pibej jalam /
satya-pūtāṃ vaded vācaṃ manaḥ-pūtaṃ samācaret // BhP_11.18.016 //

maunānīhānilāyāmā daṇḍā vāg-deha-cetasām /
na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ // BhP_11.18.017 //

bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret /
saptāgārān asaṅkḷptāṃs tuṣyel labdhena tāvatā // BhP_11.18.018 //

bahir jalāśayaṃ gatvā tatropaspṛśya vāg-yataḥ /
vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣam āhṛtam // BhP_11.18.019 //

ekaś caren mahīm etāṃ niḥsaṅgaḥ saṃyatendriyaḥ /
ātma-krīḍa ātma-rata ātma-vān sama-darśanaḥ // BhP_11.18.020 //

vivikta-kṣema-śaraṇo mad-bhāva-vimalāśayaḥ /
ātmānaṃ cintayed ekam abhedena mayā muniḥ // BhP_11.18.021 //

anvīkṣetātmano bandhaṃ mokṣaṃ ca jñāna-niṣṭhayā /
bandha indriya-vikṣepo mokṣa eṣāṃ ca saṃyamaḥ // BhP_11.18.022 //

tasmān niyamya ṣaḍ-vargaṃ mad-bhāvena caren muniḥ /
viraktaḥ kṣudra-kāmebhyo labdhvātmani sukhaṃ mahat // BhP_11.18.023 //

pura-grāma-vrajān sārthān bhikṣārthaṃ praviśaṃś caret /
puṇya-deśa-saric-chaila- vanāśrama-vatīṃ mahīm // BhP_11.18.024 //

vānaprasthāśrama-padeṣv abhīkṣṇaṃ bhaikṣyam ācaret /
saṃsidhyaty āśv asammohaḥ śuddha-sattvaḥ śilāndhasā // BhP_11.18.025 //

naitad vastutayā paśyed dṛśyamānaṃ vinaśyati /
asakta-citto viramed ihāmutra-cikīrṣitāt // BhP_11.18.026 //

yad etad ātmani jagan mano-vāk-prāṇa-saṃhatam /
sarvaṃ māyeti tarkeṇa sva-sthas tyaktvā na tat smaret // BhP_11.18.027 //

jñāna-niṣṭho virakto vā mad-bhakto vānapekṣakaḥ /
sa-liṅgān āśramāṃs tyaktvā cared avidhi-gocaraḥ // BhP_11.18.028 //

budho bālaka-vat krīḍet kuśalo jaḍa-vac caret /
vaded unmatta-vad vidvān go-caryāṃ naigamaś caret // BhP_11.18.029 //

veda-vāda-rato na syān na pāṣaṇḍī na haitukaḥ /
śuṣka-vāda-vivāde na kañcit pakṣaṃ samāśrayet // BhP_11.18.030 //

nodvijeta janād dhīro janaṃ codvejayen na tu /
ati-vādāṃs titikṣeta nāvamanyeta kañcana /
deham uddiśya paśu-vad vairaṃ kuryān na kenacit // BhP_11.18.031 //

eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ /
yathendur uda-pātreṣu bhūtāny ekātmakāni ca // BhP_11.18.032 //

alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit /
labdhvā na hṛṣyed dhṛtimān ubhayaṃ daiva-tantritam // BhP_11.18.033 //

āhārārthaṃ samīheta yuktaṃ tat-prāṇa-dhāraṇam /
tattvaṃ vimṛśyate tena tad vijñāya vimucyate // BhP_11.18.034 //

yadṛcchayopapannānnam adyāc chreṣṭham utāparam /
tathā vāsas tathā śayyāṃ prāptaṃ prāptaṃ bhajen muniḥ // BhP_11.18.035 //

śaucam ācamanaṃ snānaṃ na tu codanayā caret /
anyāṃś ca niyamāñ jñānī yathāhaṃ līlayeśvaraḥ // BhP_11.18.036 //

na hi tasya vikalpākhyā yā ca mad-vīkṣayā hatā /
ā-dehāntāt kvacit khyātis tataḥ sampadyate mayā // BhP_11.18.037 //

duḥkhodarkeṣu kāmeṣu jāta-nirveda ātmavān /
ajjñāsita-mad-dharmo muniṃ gurum upavrajet // BhP_11.18.038 //

tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ /
yāvad brahma vijānīyān mām eva gurum ādṛtaḥ // BhP_11.18.039 //

yas tv asaṃyata-ṣaḍ-vargaḥ pracaṇḍendriya-sārathiḥ /
jñāna-vairāgya-rahitas tri-daṇḍam upajīvati // BhP_11.18.040 //

surān ātmānam ātma-sthaṃ nihnute māṃ ca dharma-hā /
avipakva-kaṣāyo 'smād amuṣmāc ca vihīyate // BhP_11.18.041 //

bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ /
gṛhiṇo bhūta-rakṣejyā dvijasyācārya-sevanam // BhP_11.18.042 //

brahmacaryaṃ tapaḥ śaucaṃ santoṣo bhūta-sauhṛdam /
gṛhasthasyāpy ṛtau gantuḥ sarveṣāṃ mad-upāsanam // BhP_11.18.043 //

iti māṃ yaḥ sva-dharmeṇa bhajen nityam ananya-bhāk /
sarva-bhūteṣu mad-bhāvo mad-bhaktiṃ vindate dṛḍhām // BhP_11.18.044 //

bhaktyoddhavānapāyinyā sarva-loka-maheśvaram /
sarvotpatty-apyayaṃ brahma kāraṇaṃ mopayāti saḥ // BhP_11.18.045 //

iti sva-dharma-nirṇikta- sattvo nirjñāta-mad-gatiḥ /
jñāna-vijñāna-sampanno na cirāt samupaiti mām // BhP_11.18.046 //

varṇāśramavatāṃ dharma eṣa ācāra-lakṣaṇaḥ /
sa eva mad-bhakti-yuto niḥśreyasa-karaḥ paraḥ // BhP_11.18.047 //

etat te 'bhihitaṃ sādho bhavān pṛcchati yac ca mām /
yathā sva-dharma-saṃyukto bhakto māṃ samiyāt param // BhP_11.18.048 //

BhP_11.19.001/0 śrī-bhagavān uvāca

yo vidyā-śruta-sampannaḥ ātmavān nānumānikaḥ /
mayā-mātram idaṃ jñātvā jñānaṃ ca mayi sannyaset // BhP_11.19.001 //

jñāninas tv aham eveṣṭaḥ svārtho hetuś ca sammataḥ /
svargaś caivāpavargaś ca nānyo 'rtho mad-ṛte priyaḥ // BhP_11.19.002 //

jñāna-vijñāna-saṃsiddhāḥ padaṃ śreṣṭhaṃ vidur mama /
jñānī priyatamo 'to me jñānenāsau bibharti mām // BhP_11.19.003 //

tapas tīrthaṃ japo dānaṃ pavitrāṇītarāṇi ca /
nālaṃ kurvanti tāṃ siddhiṃ yā jñāna-kalayā kṛtā // BhP_11.19.004 //

tasmāj jñānena sahitaṃ jñātvā svātmānam uddhava /
jñāna-vijñāna-sampanno bhaja māṃ bhakti-bhāvataḥ // BhP_11.19.005 //

jñāna-vijñāna-yajñena mām iṣṭvātmānam ātmani /
sarva-yajña-patiṃ māṃ vai saṃsiddhiṃ munayo 'gaman // BhP_11.19.006 //

tvayy uddhavāśrayati yas tri-vidho vikāro $ māyāntarāpatati nādy-apavargayor yat &amp;

janmādayo 'sya yad amī tava tasya kiṃ syur % ādy-antayor yad asato 'sti tad eva madhye // BhP_11.19.007* //

BhP_11.19.008/0 śrī-uddhava uvāca

jñānaṃ viśuddhaṃ vipulaṃ yathaitad vairāgya-vijñāna-yutaṃ purāṇam /
ākhyāhi viśveśvara viśva-mūrte tvad-bhakti-yogaṃ ca mahad-vimṛgyam // BhP_11.19.008 //

tāpa-trayeṇābhihatasya ghore santapyamānasya bhavādhvanīśa /
paśyāmi nānyac charaṇaṃ tavāṅghri- dvandvātapatrād amṛtābhivarṣāt // BhP_11.19.009 //

daṣṭaṃ janaṃ sampatitaṃ bile 'smin kālāhinā kṣudra-sukhoru-tarṣam /
samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva // BhP_11.19.010 //

BhP_11.19.011/0 śrī-bhagavān uvāca

ittham etat purā rājā bhīṣmaṃ dharma-bhṛtāṃ varam /
ajāta-śatruḥ papraccha sarveṣāṃ no 'nuśṛṇvatām // BhP_11.19.011 //

nivṛtte bhārate yuddhe suhṛn-nidhana-vihvalaḥ /
śrutvā dharmān bahūn paścān mokṣa-dharmān apṛcchata // BhP_11.19.012 //

tān ahaṃ te 'bhidhāsyāmi deva-vrata-makhāc chrutān /
jñāna-vairāgya-vijñāna- śraddhā-bhakty-upabṛṃhitān // BhP_11.19.013 //

navaikādaśa pañca trīn bhāvān bhūteṣu yena vai /
īkṣetāthāikam apy eṣu taj jñānaṃ mama niścitam // BhP_11.19.014 //

etad eva hi vijñānaṃ na tathaikena yena yat /
sthity-utpatty-apyayān paśyed bhāvānāṃ tri-guṇātmanām // BhP_11.19.015 //

ādāv ante ca madhye ca sṛjyāt sṛjyaṃ yad anviyāt /
punas tat-pratisaṅkrāme yac chiṣyeta tad eva sat // BhP_11.19.016 //

śrutiḥ pratyakṣam aitihyam anumānaṃ catuṣṭayam /
pramāṇeṣv anavasthānād vikalpāt sa virajyate // BhP_11.19.017 //

karmaṇāṃ pariṇāmitvād ā-viriñcyād amaṅgalam /
vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭa-vat // BhP_11.19.018 //

bhakti-yogaḥ puraivoktaḥ prīyamāṇāya te 'nagha /
punaś ca kathayiṣyāmi mad-bhakteḥ kāraṇaṃ paraṃ // BhP_11.19.019 //

śraddhāmṛta-kathāyāṃ me śaśvan mad-anukīrtanam /
pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama // BhP_11.19.020 //

ādaraḥ paricaryāyāṃ sarvāṅgair abhivandanam /
mad-bhakta-pūjābhyadhikā sarva-bhūteṣu man-matiḥ // BhP_11.19.021 //

mad-artheṣv aṅga-ceṣṭā ca vacasā mad-guṇeraṇam /
mayy arpaṇaṃ ca manasaḥ sarva-kāma-vivarjanam // BhP_11.19.022 //

mad-arthe 'rtha-parityāgo bhogasya ca sukhasya ca /
iṣṭaṃ dattaṃ hutaṃ japtaṃ mad-arthaṃ yad vrataṃ tapaḥ // BhP_11.19.023 //

evaṃ dharmair manuṣyāṇām uddhavātma-nivedinām /
mayi sañjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate // BhP_11.19.024 //

yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam /
dharmaṃ jñānaṃ sa vairāgyam aiśvaryaṃ cābhipadyate // BhP_11.19.025 //

yad arpitaṃ tad vikalpe indriyaiḥ paridhāvati /
rajas-valaṃ cāsan-niṣṭhaṃ cittaṃ viddhi viparyayam // BhP_11.19.026 //

dharmo mad-bhakti-kṛt prokto jñānaṃ caikātmya-darśanam /
guṇesv asaṅgo vairāgyam aiśvaryaṃ cāṇimādayaḥ // BhP_11.19.027 //

śrī-uddhava uvāca yamaḥ kati-vidhaḥ prokto /
niyamo vāri-karṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa // BhP_11.19.028 //

kā titikṣā dhṛtiḥ prabho kiṃ dānaṃ kiṃ tapaḥ śauryaṃ /
kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭaṃ // BhP_11.19.029 //

ko yajñaḥ kā ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman /
bhago lābhaś ca keśava kā vidyā hrīḥ parā kā śrīḥ // BhP_11.19.030 //

kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ /
kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit // BhP_11.19.031 //

ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro vā /
kṛpaṇaḥ kaḥ ka īśvaraḥ etān praśnān mama brūhi /
viparītāṃś ca sat-pate śrī-bhagavān uvāca // BhP_11.19.032 //

ahiṃsā satyam asteyam asaṅgo hrīr asañcayaḥ /
āstikyaṃ brahmacaryaṃ ca maunaṃ sthairyaṃ kṣamābhayam // BhP_11.19.033 //

śaucaṃ japas tapo homaḥ śraddhātithyaṃ mad-arcanam /
tīrthāṭanaṃ parārthehā tuṣṭir ācārya-sevanam // BhP_11.19.034 //

ete yamāḥ sa-niyamā ubhayor dvādaśa smṛtāḥ /
puṃsām upāsitās tāta yathā-kāmaṃ duhanti hi // BhP_11.19.035 //

śamo man-niṣṭhatā buddher dama indriya-saṃyamaḥ /
titikṣā duḥkha-sammarṣo jihvopastha-jayo dhṛtiḥ // BhP_11.19.036 //

daṇḍa-nyāsaḥ paraṃ dānaṃ kāma-tyāgas tapaḥ smṛtam /
svabhāva-vijayaḥ śauryaṃ satyaṃ ca sama-darśanam // BhP_11.19.037 //

anyac ca sunṛtā vāṇī kavibhiḥ parikīrtitā /
karmasv asaṅgamaḥ śaucaṃ tyāgaḥ sannyāsa ucyate // BhP_11.19.038 //

dharma iṣṭaṃ dhanaṃ nṝṇāṃ yajño 'haṃ bhagavattamaḥ /
dakṣiṇā jñāna-sandeśaḥ prāṇāyāmaḥ paraṃ balam // BhP_11.19.039 //

bhago ma aiśvaro bhāvo lābho mad-bhaktir uttamaḥ /
vidyātmani bhidā-bādho jugupsā hrīr akarmasu // BhP_11.19.040 //

śrīr guṇā nairapekṣyādyāḥ sukhaṃ duḥkha-sukhātyayaḥ /
duḥkhaṃ kāma-sukhāpekṣā paṇḍito bandha-mokṣa-vit // BhP_11.19.041 //

mūrkho dehādy-ahaṃ-buddhiḥ panthā man-nigamaḥ smṛtaḥ /
utpathaś citta-vikṣepaḥ svargaḥ sattva-guṇodayaḥ // BhP_11.19.042 //

narakas tama-unnāho bandhur gurur ahaṃ sakhe /
gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hy āḍhya ucyate // BhP_11.19.043 //

daridro yas tv asantuṣṭaḥ kṛpaṇo yo 'jitendriyaḥ /
guṇeṣv asakta-dhīr īśo guṇa-saṅgo viparyayaḥ // BhP_11.19.044 //

eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ /
kiṃ varṇitena bahunā lakṣaṇaṃ guṇa-doṣayoḥ /
guṇa-doṣa-dṛśir doṣo guṇas tūbhaya-varjitaḥ // BhP_11.19.045 //

BhP_11.20.001/0 śrī-uddhava uvāca

vidhiś ca pratiṣedhaś ca nigamo hīśvarasya te /
avekṣate 'raviṇḍākṣa guṇaṃ doṣaṃ ca karmaṇām // BhP_11.20.001 //

varṇāśrama-vikalpaṃ ca pratilomānulomajam /
dravya-deśa-vayaḥ-kālān svargaṃ narakam eva ca // BhP_11.20.002 //

guṇa-doṣa-bhidā-dṛṣṭim antareṇa vacas tava /
niḥśreyasaṃ kathaṃ nṝṇāṃ niṣedha-vidhi-lakṣaṇam // BhP_11.20.003 //

pitṛ-deva-manuṣyānāṃ vedaś cakṣus taveśvara /
śreyas tv anupalabdhe 'rthe sādhya-sādhanayor api // BhP_11.20.004 //

guṇa-doṣa-bhidā-dṛṣṭir nigamāt te na hi svataḥ /
nigamenāpavādaś ca bhidāyā iti ha bhramaḥ // BhP_11.20.005 //

BhP_11.20.006/0 śrī-bhagavān uvāca

yogās trayo mayā proktā nṝṇāṃ śreyo-vidhitsayā /
jñānaṃ karma ca bhaktiś ca nopāyo 'nyo 'sti kutracit // BhP_11.20.006 //

nirviṇṇānāṃ jñāna-yogo nyāsinām iha karmasu /
teṣv anirviṇṇa-cittānāṃ karma-yogas tu kāminām // BhP_11.20.007 //

yadṛcchayā mat-kathādau jāta-śraddhas tu yaḥ pumān /
na nirviṇṇo nāti-sakto bhakti-yogo 'sya siddhi-daḥ // BhP_11.20.008 //

tāvat karmāṇi kurvīta na nirvidyeta yāvatā /
mat-kathā-śravaṇādau vā śraddhā yāvan na jāyate // BhP_11.20.009 //

sva-dharma-stho yajan yajñair anāśīḥ-kāma uddhava /
na yāti svarga-narakau yady anyan na samācaret // BhP_11.20.010 //

asmiṃl loke vartamānaḥ sva-dharma-stho 'naghaḥ śuciḥ /
jñānaṃ viśuddham āpnoti mad-bhaktiṃ vā yadṛcchayā // BhP_11.20.011 //

svargiṇo 'py etam icchanti lokaṃ nirayiṇas tathā /
sādhakaṃ jñāna-bhaktibhyām ubhayaṃ tad-asādhakam // BhP_11.20.012 //

na naraḥ svar-gatiṃ kāṅkṣen nārakīṃ vā vicakṣaṇaḥ /
nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati // BhP_11.20.013 //

etad vidvān purā mṛtyor abhavāya ghaṭeta saḥ /
apramatta idaṃ jñātvā martyam apy artha-siddhi-dam // BhP_11.20.014 //

chidyamānaṃ yamair etaiḥ kṛta-nīḍaṃ vanaspatim /
khagaḥ sva-ketam utsṛjya kṣemaṃ yāti hy alampaṭaḥ // BhP_11.20.015 //

aho-rātraiś chidyamānaṃ buddhvāyur bhaya-vepathuḥ /
mukta-saṅgaḥ paraṃ buddhvā nirīha upaśāmyati // BhP_11.20.016 //

nṛ-deham ādyaṃ su-labhaṃ su-durlabhaṃ $ plavaṃ su-kalpaṃ guru-karṇadhāram &amp;

mayānukūlena nabhasvateritaṃ % pumān bhavābdhiṃ na taret sa ātma-hā // BhP_11.20.017* //

yadārambheṣu nirviṇṇo viraktaḥ saṃyatendriyaḥ /
abhyāsenātmano yogī dhārayed acalaṃ manaḥ // BhP_11.20.018 //

dhāryamāṇaṃ mano yarhi bhrāmyad aśv anavasthitam /
atandrito 'nurodhena mārgeṇātma-vaśaṃ nayet // BhP_11.20.019 //

mano-gatiṃ na visṛjej jita-prāṇo jitendriyaḥ /
sattva-sampannayā buddhyā mana ātma-vaśaṃ nayet // BhP_11.20.020 //

eṣa vai paramo yogo manasaḥ saṅgrahaḥ smṛtaḥ /
hṛdaya-jñatvam anvicchan damyasyevārvato muhuḥ // BhP_11.20.021 //

sāṅkhyena sarva-bhāvānāṃ pratilomānulomataḥ /
bhavāpyayāv anudhyāyen mano yāvat prasīdati // BhP_11.20.022 //

nirviṇṇasya viraktasya puruṣasyokta-vedinaḥ /
manas tyajati daurātmyaṃ cintitasyānucintayā // BhP_11.20.023 //

yamādibhir yoga-pathair ānvīkṣikyā ca vidyayā /
mamārcopāsanābhir vā nānyair yogyaṃ smaren manaḥ // BhP_11.20.024 //

yadi kuryāt pramādena yogī karma vigarhitam /
yogenaiva dahed aṃho nānyat tatra kadācana // BhP_11.20.025 //

sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ /
karmaṇāṃ jāty-aśuddhānām anena niyamaḥ kṛtaḥ /
guṇa-doṣa-vidhānena saṅgānāṃ tyājanecchayā // BhP_11.20.026 //

jāta-śraddho mat-kathāsu nirviṇṇaḥ sarva-karmasu /
veda duḥkhātmakān kāmān parityāge 'py anīśvaraḥ // BhP_11.20.027 //

tato bhajeta māṃ prītaḥ śraddhālur dṛḍha-niścayaḥ /
juṣamāṇaś ca tān kāmān duḥkhodarkāṃś ca garhayan // BhP_11.20.028 //

proktena bhakti-yogena bhajato māsakṛn muneḥ /
kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite // BhP_11.20.029 //

bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ /
kṣīyante cāsya karmāṇi mayi dṛṣṭe 'khilātmani // BhP_11.20.030 //

tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ /
na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha // BhP_11.20.031 //

yat karmabhir yat tapasā jñāna-vairāgyataś ca yat /
yogena dāna-dharmeṇa śreyobhir itarair api // BhP_11.20.032 //

sarvaṃ mad-bhakti-yogena mad-bhakto labhate 'ñjasā /
svargāpavargaṃ mad-dhāma kathañcid yadi vāñchati // BhP_11.20.033 //

na kiñcit sādhavo dhīrā bhaktā hy ekāntino mama /
vāñchanty api mayā dattaṃ kaivalyam apunar-bhavam // BhP_11.20.034 //

nairapekṣyaṃ paraṃ prāhur niḥśreyasam analpakam /
tasmān nirāśiṣo bhaktir nirapekṣasya me bhavet // BhP_11.20.035 //

na mayy ekānta-bhaktānāṃ guṇa-doṣodbhavā guṇāḥ /
sādhūnāṃ sama-cittānāṃ buddheḥ param upeyuṣām // BhP_11.20.036 //

evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ /
kṣemaṃ vindanti mat-sthānaṃ yad brahma paramaṃ viduḥ // BhP_11.20.037 //

BhP_11.21.001/0 śrī-bhagavān uvāca

ya etān mat-patho hitvā bhakti-jñāna-kriyātmakān /
kṣudrān kāmāṃś calaiḥ prāṇair juṣantaḥ saṃsaranti te // BhP_11.21.001 //

sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ /
viparyayas tu doṣaḥ syād ubhayor eṣa niścayaḥ // BhP_11.21.002 //

śuddhy-aśuddhī vidhīyete samāneṣv api vastuṣu /
dravyasya vicikitsārthaṃ guṇa-doṣau śubhāśubhau // BhP_11.21.003 //

dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha /
darśito 'yaṃ mayācāro dharmam udvahatāṃ dhuram // BhP_11.21.004 //

bhūmy-ambv-agny-anilākāśā bhūtānāṃ pañca-dhātavaḥ /
ā-brahma-sthāvarādīnāṃ śārīrā ātma-saṃyutāḥ // BhP_11.21.005 //

vedena nāma-rūpāṇi viṣamāṇi sameṣv api /
dhātuṣūddhava kalpyanta eteṣāṃ svārtha-siddhaye // BhP_11.21.006 //

deśa-kālādi-bhāvānāṃ vastūnāṃ mama sattama /
guṇa-doṣau vidhīyete niyamārthaṃ hi karmaṇām // BhP_11.21.007 //

akṛṣṇa-sāro deśānām abrahmaṇyo 'sucir bhavet /
kṛṣṇa-sāro 'py asauvīra- kīkaṭāsaṃskṛteriṇam // BhP_11.21.008 //

karmaṇyo guṇavān kālo dravyataḥ svata eva vā /
yato nivartate karma sa doṣo 'karmakaḥ smṛtaḥ // BhP_11.21.009 //

dravyasya śuddhy-aśuddhī ca dravyeṇa vacanena ca /
saṃskāreṇātha kālena mahatvālpatayātha vā // BhP_11.21.010 //

śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane /
aghaṃ kurvanti hi yathā deśāvasthānusārataḥ // BhP_11.21.011 //

dhānya-dārv-asthi-tantūnāṃ rasa-taijasa-carmaṇām /
kāla-vāyv-agni-mṛt-toyaiḥ pārthivānāṃ yutāyutaiḥ // BhP_11.21.012 //

amedhya-liptaṃ yad yena gandha-lepaṃ vyapohati /
bhajate prakṛtiṃ tasya tac chaucaṃ tāvad iṣyate // BhP_11.21.013 //

snāna-dāna-tapo-'vasthā- vīrya-saṃskāra-karmabhiḥ /
mat-smṛtyā cātmanaḥ śaucaṃ śuddhaḥ karmācared dvijaḥ // BhP_11.21.014 //

mantrasya ca parijñānaṃ karma-śuddhir mad-arpaṇam /
dharmaḥ sampadyate ṣaḍbhir adharmas tu viparyayaḥ // BhP_11.21.015 //

kvacid guṇo 'pi doṣaḥ syād doṣo 'pi vidhinā guṇaḥ /
guṇa-doṣārtha-niyamas tad-bhidām eva bādhate // BhP_11.21.016 //

samāna-karmācaraṇaṃ patitānāṃ na pātakam /
autpattiko guṇaḥ saṅgo na śayānaḥ pataty adhaḥ // BhP_11.21.017 //

yato yato nivarteta vimucyeta tatas tataḥ /
eṣa dharmo nṛṇāṃ kṣemaḥ śoka-moha-bhayāpahaḥ // BhP_11.21.018 //

viṣayeṣu guṇādhyāsāt puṃsaḥ saṅgas tato bhavet /
saṅgāt tatra bhavet kāmaḥ kāmād eva kalir nṛṇām // BhP_11.21.019 //

kaler durviṣahaḥ krodhas tamas tam anuvartate /
tamasā grasyate puṃsaś cetanā vyāpinī drutam // BhP_11.21.020 //

tayā virahitaḥ sādho jantuḥ śūnyāya kalpate /
tato 'sya svārtha-vibhraṃśo mūrcchitasya mṛtasya ca // BhP_11.21.021 //

viṣayābhiniveśena nātmānaṃ veda nāparam /
vṛkṣa jīvikayā jīvan vyarthaṃ bhastreva yaḥ śvasan // BhP_11.21.022 //

phala-śrutir iyaṃ nṝṇāṃ na śreyo rocanaṃ param /
śreyo-vivakṣayā proktaṃ yathā bhaiṣajya-rocanam // BhP_11.21.023 //

utpattyaiva hi kāmeṣu prāṇeṣu sva-janeṣu ca /
āsakta-manaso martyā ātmano 'nartha-hetuṣu // BhP_11.21.024 //

natān aviduṣaḥ svārthaṃ bhrāmyato vṛjinādhvani /
kathaṃ yuñjyāt punas teṣu tāṃs tamo viśato budhaḥ // BhP_11.21.025 //

evaṃ vyavasitaṃ kecid avijñāya kubuddhayaḥ /
phala-śrutiṃ kusumitāṃ na veda-jñā vadanti hi // BhP_11.21.026 //

kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phala-buddhayaḥ /
agni-mugdhā dhūma-tāntāḥ svaṃ lokaṃ na vidanti te // BhP_11.21.027 //

na te mām aṅga jānanti hṛdi-sthaṃ ya idaṃ yataḥ /
uktha-śastrā hy asu-tṛpo yathā nīhāra-cakṣuṣaḥ // BhP_11.21.028 //

te me matam avijñāya parokṣaṃ viṣayātmakāḥ /
hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā // BhP_11.21.029 //

hiṃsā-vihārā hy ālabdhaiḥ paśubhiḥ sva-sukhecchayā /
yajante devatā yajñaiḥ pitṛ-bhūta-patīn khalāḥ // BhP_11.21.030 //

svapnopamam amuṃ lokam asantaṃ śravaṇa-priyam /
āśiṣo hṛdi saṅkalpya tyajanty arthān yathā vaṇik // BhP_11.21.031 //

rajaḥ-sattva-tamo-niṣṭhā rajaḥ-sattva-tamo-juṣaḥ /
upāsata indra-mukhyān devādīn na yathaiva mām // BhP_11.21.032 //

iṣṭveha devatā yajñair gatvā raṃsyāmahe divi /
tasyānta iha bhūyāsma mahā-śālā mahā-kulāḥ // BhP_11.21.033 //

evaṃ puṣpitayā vācā vyākṣipta-manasāṃ nṛṇām /
mānināṃ cāti-lubdhānāṃ mad-vārtāpi na rocate // BhP_11.21.034 //

vedā brahmātma-viṣayās tri-kāṇḍa-viṣayā ime /
parokṣa-vādā ṛṣayaḥ parokṣaṃ mama ca priyam // BhP_11.21.035 //

śabda-brahma su-durbodhaṃ prāṇendriya-mano-mayam /
ananta-pāraṃ gambhīraṃ durvigāhyaṃ samudra-vat // BhP_11.21.036 //

mayopabṛṃhitaṃ bhūmnā brahmaṇānanta-śaktinā /
bhūteṣu ghoṣa-rūpeṇa viseṣūrṇeva lakṣyate // BhP_11.21.037 //

yathorṇanābhir hṛdayād ūrṇām udvamate mukhāt /
ākāśād ghoṣavān prāṇo manasā sparśa-rūpiṇā // BhP_11.21.038 //

chando-mayo 'mṛta-mayaḥ sahasra-padavīṃ prabhuḥ /
oṃkārād vyañjita-sparśa- svaroṣmāntastha-bhūṣitām // BhP_11.21.039 //

vicitra-bhāṣā-vitatāṃ chandobhiś catur-uttaraiḥ /
ananta-pārāṃ bṛhatīṃ sṛjaty ākṣipate svayam // BhP_11.21.040 //

gāyatry uṣṇig anuṣṭup ca bṛhatī paṅktir eva ca /
triṣṭub jagaty aticchando hy atyaṣṭy-atijagad-virāṭ // BhP_11.21.041 //

kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet /
ity asyā hṛdayaṃ loke nānyo mad veda kaścana // BhP_11.21.042 //

māṃ vidhatte 'bhidhatte māṃ vikalpyāpohyate tv aham /
etāvān sarva-vedārthaḥ śabda āsthāya māṃ bhidām /
māyā-mātram anūdyānte pratiṣidhya prasīdati // BhP_11.21.043 //

BhP_11.22.001/0 śrī-uddhava uvāca

kati tattvāni viśveśa saṅkhyātāny ṛṣibhiḥ prabho /
navaikādaśa pañca trīṇy āttha tvam iha śuśruma // BhP_11.22.001 //

kecit ṣaḍ-viṃśatiṃ prāhur apare pañca-viṃśatiṃ /
saptaike nava ṣaṭ kecic catvāry ekādaśāpare /
kecit saptadaśa prāhuḥ ṣoḍaśaike trayodaśa // BhP_11.22.002 //

etāvattvaṃ hi saṅkhyānām ṛṣayo yad-vivakṣayā /
gāyanti pṛthag āyuṣmann idaṃ no vaktum arhasi // BhP_11.22.003 //

BhP_11.22.004/0 śrī-bhagavān uvāca

yuktaṃ ca santi sarvatra bhāṣante brāhmaṇā yathā /
māyāṃ madīyām udgṛhya vadatāṃ kiṃ nu durghaṭam // BhP_11.22.004 //

naitad evaṃ yathāttha tvaṃ yad ahaṃ vacmi tat tathā /
evaṃ vivadatāṃ hetuṃ śaktayo me duratyayāḥ // BhP_11.22.005 //

yāsāṃ vyatikarād āsīd vikalpo vadatāṃ padam /
prāpte śama-dame 'pyeti vādas tam anu śāmyati // BhP_11.22.006 //

parasparānupraveśāt tattvānāṃ puruṣarṣabha /
paurvāparya-prasaṅkhyānaṃ yathā vaktur vivakṣitam // BhP_11.22.007 //

ekasminn api dṛśyante praviṣṭānītarāṇi ca /
pūrvasmin vā parasmin vā tattve tattvāni sarvaśaḥ // BhP_11.22.008 //

paurvāparyam ato 'mīṣāṃ prasaṅkhyānam abhīpsatām /
yathā viviktaṃ yad-vaktraṃ gṛhṇīmo yukti-sambhavāt // BhP_11.22.009 //

anādy-avidyā-yuktasya puruṣasyātma-vedanam /
svato na sambhavād anyas tattva-jño jñāna-do bhavet // BhP_11.22.010 //

puruṣeśvarayor atra na vailakṣaṇyam aṇv api /
tad-anya-kalpanāpārthā jñānaṃ ca prakṛter guṇaḥ // BhP_11.22.011 //

prakṛtir guṇa-sāmyaṃ vai prakṛter nātmano guṇāḥ /
sattvaṃ rajas tama iti sthity-utpatty-anta-hetavaḥ // BhP_11.22.012 //

sattvaṃ jñānaṃ rajaḥ karma tamo 'jñānam ihocyate /
guṇa-vyatikaraḥ kālaḥ svabhāvaḥ sūtram eva ca // BhP_11.22.013 //

puruṣaḥ prakṛtir vyaktam ahaṅkāro nabho 'nilaḥ /
jyotir āpaḥ kṣitir iti tattvāny uktāni me nava // BhP_11.22.014 //

śrotraṃ tvag darśanaṃ ghrāṇo jihveti jñāna-śaktayaḥ /
vāk-pāṇy-upastha-pāyv-aṅghriḥ karmāṇy aṅgobhayaṃ manaḥ // BhP_11.22.015 //

śabdaḥ sparśo raso gandho rūpaṃ cety artha-jātayaḥ /
gaty-ukty-utsarga-śilpāni karmāyatana-siddhayaḥ // BhP_11.22.016 //

sargādau prakṛtir hy asya kārya-kāraṇa-rūpiṇī /
sattvādibhir guṇair dhatte puruṣo 'vyakta īkṣate // BhP_11.22.017 //

vyaktādāyo vikurvāṇā dhātavaḥ puruṣekṣayā /
labdha-vīryāḥ sṛjanty aṇḍaṃ saṃhatāḥ prakṛter balāt // BhP_11.22.018 //

saptaiva dhātava iti tatrārthāḥ pañca khādayaḥ /
jñānam ātmobhayādhāras tato dehendriyāsavaḥ // BhP_11.22.019 //

ṣaḍ ity atrāpi bhūtāni pañca ṣaṣṭhaḥ paraḥ pumān /
tair yuita ātma-sambhūtaiḥ sṛṣṭvedaṃ samapāviśat // BhP_11.22.020 //

catvāry eveti tatrāpi teja āpo 'nnam ātmanaḥ /
jātāni tair idaṃ jātaṃ janmāvayavinaḥ khalu // BhP_11.22.021 //

saṅkhyāne saptadaśake bhūta-mātrendriyāṇi ca /
pañca pañcaika-manasā ātmā saptadaśaḥ smṛtaḥ // BhP_11.22.022 //

tadvat ṣoḍaśa-saṅkhyāne ātmaiva mana ucyate /
bhūtendriyāṇi pañcaiva mana ātmā trayodaśa // BhP_11.22.023 //

ekādaśatva ātmāsau mahā-bhūtendriyāṇi ca /
aṣṭau prakṛtayaś caiva puruṣaś ca navety atha // BhP_11.22.024 //

iti nānā-prasaṅkhyānaṃ tattvānām ṛṣibhiḥ kṛtam /
sarvaṃ nyāyyaṃ yuktimattvād viduṣāṃ kim aśobhanam // BhP_11.22.025 //

BhP_11.22.026/0 śrī-uddhava uvāca

prakṛtiḥ puruṣaś cobhau yady apy ātma-vilakṣaṇau /
anyonyāpāśrayāt kṛṣṇa dṛśyate na bhidā tayoḥ /
prakṛtau lakṣyate hy ātmā prakṛtiś ca tathātmani // BhP_11.22.026 //

evaṃ me puṇḍarīkākṣa mahāntaṃ saṃśayaṃ hṛdi /
chettum arhasi sarva-jña vacobhir naya-naipuṇaiḥ // BhP_11.22.027 //

tvatto jñānaṃ hi jīvānāṃ pramoṣas te 'tra śaktitaḥ /
tvam eva hy ātma-māyāyā gatiṃ vettha na cāparaḥ // BhP_11.22.028 //

BhP_11.22.029/0 śrī-bhagavān uvāca

prakṛtiḥ puruṣaś ceti vikalpaḥ puruṣarṣabha /
eṣa vaikārikaḥ sargo guṇa-vyatikarātmakaḥ // BhP_11.22.029 //

mamāṅga māyā guṇa-mayy anekadhā vikalpa-buddhīś ca guṇair vidhatte /
vaikārikas tri-vidho 'dhyātmam ekam athādhidaivam adhibhūtam anyat // BhP_11.22.030 //

dṛg rūpam ārkaṃ vapur atra randhre parasparaṃ sidhyati yaḥ svataḥ khe /
ātmā yad eṣām aparo ya ādyaḥ svayānubhūtyākhila-siddha-siddhiḥ // BhP_11.22.031 //

evaṃ tvag-ādi śravaṇādi cakṣur jihvādi nāsādi ca citta-yuktam // BhP_11.22.032 //

yo 'sau guṇa-kṣobha-kṛto vikāraḥ pradhāna-mūlān mahataḥ prasūtaḥ /
ahaṃ tri-vṛn moha-vikalpa-hetur vaikārikas tāmasa aindriyaś ca // BhP_11.22.033 //

ātmāparijñāna-mayo vivādo hy astīti nāstīti bhidārtha-niṣṭhaḥ /
vyartho 'pi naivoparameta puṃsāṃ mattaḥ parāvṛtta-dhiyāṃ sva-lokāt // BhP_11.22.034 //

BhP_11.22.035/0 śrī-uddhava uvāca

tvattaḥ parāvṛtta-dhiyaḥ sva-kṛtaiḥ karmabhiḥ prabho /
uccāvacān yathā dehān gṛhṇanti visṛjanti ca // BhP_11.22.035 //

tan mamākhyāhi govinda durvibhāvyam anātmabhiḥ /
na hy etat prāyaśo loke vidvāṃsaḥ santi vañcitāḥ // BhP_11.22.036 //

BhP_11.22.037/0 śrī-bhagavān uvāca

manaḥ karma-mayaṃ ṇṝṇām indriyaiḥ pañcabhir yutam /
lokāl lokaṃ prayāty anya ātmā tad anuvartate // BhP_11.22.037 //

dhyāyan mano 'nu viṣayān dṛṣṭān vānuśrutān atha /
udyat sīdat karma-tantraṃ smṛtis tad anu śāmyati // BhP_11.22.038 //

viṣayābhiniveśena nātmānaṃ yat smaret punaḥ /
jantor vai kasyacid dhetor mṛtyur atyanta-vismṛtiḥ // BhP_11.22.039 //

janma tv ātmatayā puṃsaḥ sarva-bhāvena bhūri-da /
viṣaya-svīkṛtiṃ prāhur yathā svapna-manorathaḥ // BhP_11.22.040 //

svapnaṃ manorathaṃ cetthaṃ prāktanaṃ na smaraty asau /
tatra pūrvam ivātmānam apūrvam cānupaśyati // BhP_11.22.041 //

indriyāyana-sṛṣṭyedaṃ trai-vidhyaṃ bhāti vastuni /
bahir-antar-bhidā-hetur jano 'saj-jana-kṛd yathā // BhP_11.22.042 //

nityadā hy aṅga bhūtāni bhavanti na bhavanti ca /
kālenālakṣya-vegena sūkṣmatvāt tan na dṛśyate // BhP_11.22.043 //

yathārciṣāṃ srotasāṃ ca phalānāṃ vā vanaspateḥ /
tathaiva sarva-bhūtānāṃ vayo-'vasthādayaḥ kṛtāḥ // BhP_11.22.044 //

so 'yaṃ dīpo 'rciṣāṃ yadvat srotasāṃ tad idaṃ jalam /
so 'yaṃ pumān iti nṛṇāṃ mṛṣā gīr dhīr mṛṣāyuṣām // BhP_11.22.045 //

mā svasya karma-bījena jāyate so 'py ayaṃ pumān /
mriyate vāmaro bhrāntyā yathāgnir dāru-saṃyutaḥ // BhP_11.22.046 //

niṣeka-garbha-janmāni bālya-kaumāra-yauvanam /
vayo-madhyaṃ jarā mṛtyur ity avasthās tanor nava // BhP_11.22.047 //

etā manoratha-mayīr hānyasyoccāvacās tanūḥ /
guṇa-saṅgād upādatte kvacit kaścij jahāti ca // BhP_11.22.048 //

ātmanaḥ pitṛ-putrābhyām anumeyau bhavāpyayau /
na bhavāpyaya-vastūnām abhijño dvaya-lakṣaṇaḥ // BhP_11.22.049 //

taror bīja-vipākābhyāṃ yo vidvāñ janma-saṃyamau /
taror vilakṣaṇo draṣṭā evaṃ draṣṭā tanoḥ pṛthak // BhP_11.22.050 //

prakṛter evam ātmānam avivicyābudhaḥ pumān /
tattvena sparśa-sammūḍhaḥ saṃsāraṃ pratipadyate // BhP_11.22.051 //

sattva-saṅgād ṛṣīn devān rajasāsura-mānuṣān /
tamasā bhūta-tiryaktvaṃ bhrāmito yāti karmabhiḥ // BhP_11.22.052 //

nṛtyato gāyataḥ paśyan yathaivānukaroti tān /
evaṃ buddhi-guṇān paśyann anīho 'py anukāryate // BhP_11.22.053 //

yathāmbhasā pracalatā taravo 'pi calā iva /
cakṣusā bhrāmyamāṇena dṛśyate bhramatīva bhūḥ // BhP_11.22.054 //

yathā manoratha-dhiyo viṣayṣānubhavo mṛṣā /
svapna-dṛṣṭāś ca dāśārha tathā saṃsāra ātmanaḥ // BhP_11.22.055 //

arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
dhyāyato viṣayān asya svapne 'narthāgamo yathā // BhP_11.22.056 //

tasmād uddhava mā bhuṅkṣva viṣayān asad-indriyaiḥ /
ātmāgrahaṇa-nirbhātaṃ paśya vaikalpikaṃ bhramam // BhP_11.22.057 //

kṣipto 'vamānito 'sadbhiḥ pralabdho 'sūyito 'tha vā /
tāḍitaḥ sanniruddho vā vṛttyā vā parihāpitaḥ // BhP_11.22.058 //

niṣṭhyuto mūtrito vājñair bahudhaivaṃ prakampitaḥ /
śreyas-kāmaḥ kṛcchra-gata ātmanātmānam uddharet // BhP_11.22.059 //

BhP_11.22.060/0 śrī-uddhava uvāca

yathaivam anubudhyeyaṃ vada no vadatāṃ vara /
su-duḥṣaham imaṃ manya ātmany asad-atikramam // BhP_11.22.060 //

viduṣām api viśvātman prakṛtir hi balīyasī /
ṛte tvad-dharma-niratān śāntāṃs te caraṇālayān // BhP_11.22.061 //

BhP_11.23.001/0 śrī-bādarāyaṇir uvāca

sa evam āśaṃsita uddhavena bhāgavata-mukhyena dāśārha-mukhyaḥ /
sabhājayan bhṛtya-vaco mukundas tam ābabhāṣe śravaṇīya-vīryaḥ // BhP_11.23.001 //

BhP_11.23.002/0 śrī-bhagavān uvāca

bārhaspatya sa nāsty atra sādhur vai durjaneritaiḥ /
duraktair bhinnam ātmānaṃ yaḥ samādhātum īśvaraḥ // BhP_11.23.002 //

na tathā tapyate viddhaḥ pumān bāṇais tu marma-gaiḥ /
yathā tudanti marma-sthā hy asatāṃ paruṣeṣavaḥ // BhP_11.23.003 //

kathayanti mahat puṇyam itihāsam ihoddhava /
tam ahaṃ varṇayiṣyāmi nibodha su-samāhitaḥ // BhP_11.23.004 //

kenacid bhikṣuṇā gītaṃ paribhūtena durjanaiḥ /
smaratā dhṛti-yuktena vipākaṃ nija-karmaṇām // BhP_11.23.005 //

avantiṣu dvijaḥ kaścid āsīd āḍhyatamaḥ śriyā /
vārtā-vṛttiḥ kadaryas tu kāmī lubdho 'ti-kopanaḥ // BhP_11.23.006 //

jñātayo 'tithayas tasya vāṅ-mātreṇāpi nārcitāḥ /
śūnyāvasatha ātmāpi kāle kāmair anarcitaḥ // BhP_11.23.007 //

duhśīlasya kadaryasya druhyante putra-bāndhavāḥ /
dārā duhitaro bhṛtyā viṣaṇṇā nācaran priyam // BhP_11.23.008 //

tasyaivaṃ yakṣa-vittasya cyutasyobhaya-lokataḥ /
dharma-kāma-vihīnasya cukrudhuḥ pañca-bhāginaḥ // BhP_11.23.009 //

tad-avadhyāna-visrasta- puṇya-skandhasya bhūri-da /
artho 'py agacchan nidhanaṃ bahv-āyāsa-pariśramaḥ // BhP_11.23.010 //

jñātyo jagṛhuḥ kiñcit kiñcid dasyava uddhava /
daivataḥ kālataḥ kiñcid brahma-bandhor nṛ-pārthivāt // BhP_11.23.011 //

sa evaṃ draviṇe naṣṭe dharma-kāma-vivarjitaḥ /
upekṣitaś ca sva-janaiś cintām āpa duratyayām // BhP_11.23.012 //

tasyaivaṃ dhyāyato dīrghaṃ naṣṭa-rāyas tapasvinaḥ /
khidyato bāṣpa-kaṇṭhasya nirvedaḥ su-mahān abhūt // BhP_11.23.013 //

sa cāhedam aho kaṣṭaṃ vṛthātmā me 'nutāpitaḥ /
na dharmāya na kāmāya yasyārthāyāsa īdṛśaḥ // BhP_11.23.014 //

prāyeṇāthāḥ kadaryāṇāṃ na sukhāya kadācana /
iha cātmopatāpāya mṛtasya narakāya ca // BhP_11.23.015 //

yaśo yaśasvināṃ śuddhaṃ ślāghyā ye guṇināṃ guṇāḥ /
lobhaḥ sv-alpo 'pi tān hanti śvitro rūpam ivepsitam // BhP_11.23.016 //

arthasya sādhane siddhe utkarṣe rakṣaṇe vyaye /
nāśopabhoga āyāsas trāsaś cintā bhramo nṛṇām // BhP_11.23.017 //

steyaṃ hiṃsānṛtaṃ dambhaḥ kāmaḥ krodhaḥ smayo madaḥ /
bhedo vairam aviśvāsaḥ saṃspardhā vyasanāni ca // BhP_11.23.018 //

ete pañcadaśānarthā hy artha-mūlā matā nṛṇām /
tasmād anartham arthākhyaṃ śreyo-'rthī dūratas tyajet // BhP_11.23.019 //

bhidyante bhrātaro dārāḥ pitaraḥ suhṛdas tathā /
ekāsnigdhāḥ kākiṇinā sadyaḥ sarve 'rayaḥ kṛtāḥ // BhP_11.23.020 //

arthenālpīyasā hy ete saṃrabdhā dīpta-manyavaḥ /
tyajanty āśu spṛdho ghnanti sahasotsṛjya sauhṛdam // BhP_11.23.021 //

labdhvā janmāmara-prārthyaṃ mānuṣyaṃ tad dvijāgryatām /
tad anādṛtya ye svārthaṃ ghnanti yānty aśubhāṃ gatim // BhP_11.23.022 //

svargāpavargayor dvāraṃ prāpya lokam imaṃ pumān /
draviṇe ko 'nuṣajjeta martyo 'narthasya dhāmani // BhP_11.23.023 //

devarṣi-pitṛ-bhūtāni jñātīn bandhūṃś ca bhāginaḥ /
asaṃvibhajya cātmānaṃ yakṣa-vittaḥ pataty adhaḥ // BhP_11.23.024 //

vyarthayārthehayā vittaṃ pramattasya vayo balam /
kuśalā yena sidhyanti jaraṭhaḥ kiṃ nu sādhaye // BhP_11.23.025 //

kasmāt saṅkliśyate vidvān vyarthayārthehayāsakṛt /
kasyacin māyayā nūnaṃ loko 'yaṃ su-vimohitaḥ // BhP_11.23.026 //

kiṃ dhanair dhana-dair vā kiṃ kāmair vā kāma-dair uta /
mṛtyunā grasyamānasya karmabhir vota janma-daiḥ // BhP_11.23.027 //

nūnaṃ me bhagavāṃs tuṣṭaḥ sarva-deva-mayo hariḥ /
yena nīto daśām etāṃ nirvedaś cātmanaḥ plavaḥ // BhP_11.23.028 //

so 'haṃ kālāvaśeṣeṇa śoṣayiṣye 'ṅgam ātmanaḥ /
apramatto 'khila-svārthe yadi syāt siddha ātmani // BhP_11.23.029 //

tatra mām anumoderan devās tri-bhuvaneśvarāḥ /
muhūrtena brahma-lokaṃ khaṭvāṅgaḥ samasādhayat // BhP_11.23.030 //

BhP_11.23.031/0 śrī-bhagavān uvāca

ity abhipretya manasā hy āvantyo dvija-sattamaḥ /
unmucya hṛdaya-granthīn śānto bhikṣur abhūn muniḥ // BhP_11.23.031 //

sa cacāra mahīm etāṃ saṃyatātmendriyānilaḥ /
bhikṣārthaṃ nagara-grāmān asaṅgo 'lakṣito 'viśat // BhP_11.23.032 //

taṃ vai pravayasaṃ bhikṣum avadhūtam asaj-janāḥ /
dṛṣṭvā paryabhavan bhadra bahvībhiḥ paribhūtibhiḥ // BhP_11.23.033 //

kecit tri-veṇuṃ jagṛhur eke pātraṃ kamaṇḍalum /
pīṭhaṃ caike 'kṣa-sūtraṃ ca kanthāṃ cīrāṇi kecana /
pradāya ca punas tāni darśitāny ādadur muneḥ // BhP_11.23.034 //

annaṃ ca bhaikṣya-sampannaṃ bhuñjānasya sarit-taṭe /
mūtrayanti ca pāpiṣṭhāḥ ṣṭhīvanty asya ca mūrdhani // BhP_11.23.035 //

yata-vācaṃ vācayanti tāḍayanti na vakti cet /
tarjayanty apare vāgbhiḥ steno 'yam iti vādinaḥ /
badhnanti rajjvā taṃ kecid badhyatāṃ badhyatām iti // BhP_11.23.036 //

kṣipanty eke 'vajānanta eṣa dharma-dhvajaḥ śaṭhaḥ /
kṣīṇa-vitta imāṃ vṛttim agrahīt sva-janojjhitaḥ // BhP_11.23.037 //

aho eṣa mahā-sāro dhṛtimān giri-rāḍ iva /
maunena sādhayaty arthaṃ baka-vad dṛḍha-niścayaḥ // BhP_11.23.038 //

ity eke vihasanty enam eke durvātayanti ca /
taṃ babandhur nirurudhur yathā krīḍanakaṃ dvijam // BhP_11.23.039 //

evaṃ sa bhautikaṃ duḥkhaṃ daivikaṃ daihikaṃ ca yat /
bhoktavyam ātmano diṣṭaṃ prāptaṃ prāptam abudhyata // BhP_11.23.040 //

paribhūta imāṃ gāthām agāyata narādhamaiḥ /
pātayadbhiḥ sva dharma-stho dhṛtim āsthāya sāttvikīm // BhP_11.23.041 //

BhP_11.23.042/0 dvija uvāca

nāyaṃ jano me sukha-duḥkha-hetur na devatātmā graha-karma-kālāḥ /
manaḥ paraṃ kāraṇam āmananti saṃsāra-cakraṃ parivartayed yat // BhP_11.23.042 //

mano guṇān vai sṛjate balīyas tataś ca karmāṇi vilakṣaṇāni /
śuklāni kṛṣṇāny atha lohitāni tebhyaḥ sa-varṇāḥ sṛtayo bhavanti // BhP_11.23.043 //

anīha ātmā manasā samīhatā hiraṇ-mayo mat-sakha udvicaṣṭe /
manaḥ sva-liṅgaṃ parigṛhya kāmān juṣan nibaddho guṇa-saṅgato 'sau // BhP_11.23.044 //

dānaṃ sva-dharmo niyamo yamaś ca śrutaṃ ca karmāṇi ca sad-vratāni /
sarve mano-nigraha-lakṣaṇāntāḥ paro hi yogo manasaḥ samādhiḥ // BhP_11.23.045 //

samāhitaṃ yasya manaḥ praśāntaṃ dānādibhiḥ kiṃ vada tasya kṛtyam /
asaṃyataṃ yasya mano vinaśyad dānādibhiś ced aparaṃ kim ebhiḥ // BhP_11.23.046 //

mano-vaśe 'nye hy abhavan sma devā manaś ca nānyasya vaśaṃ sameti /
bhīṣmo hi devaḥ sahasaḥ sahīyān yuñjyād vaśe taṃ sa hi deva-devaḥ // BhP_11.23.047 //

tam durjayaṃ śatrum asahya-vegam arun-tudaṃ tan na vijitya kecit /
kurvanty asad-vigraham atra martyair mitrāṇy udāsīna-ripūn vimūḍhāḥ // BhP_11.23.048 //

dehaṃ mano-mātram imaṃ gṛhītvā mamāham ity andha-dhiyo manuṣyāḥ /
eṣo 'ham anyo 'yam iti bhrameṇa duranta-pāre tamasi bhramanti // BhP_11.23.049 //

janas tu hetuḥ sukha-duḥkhayoś cet kim ātmanaś cātra hi bhaumayos tat /
jihvāṃ kvacit sandaśati sva-dadbhis tad-vedanāyāṃ katamāya kupyet // BhP_11.23.050 //

duḥkhasya hetur yadi devatās tu kim ātmanas tatra vikārayos tat /
yad aṅgam aṅgena nihanyate kvacit krudhyeta kasmai puruṣaḥ sva-dehe // BhP_11.23.051 //

ātmā yadi syāt sukha-duḥkha-hetuḥ kim anyatas tatra nija-svabhāvaḥ /
na hy ātmano 'nyad yadi tan mṛṣā syāt krudhyeta kasmān na sukhaṃ na duḥkham // BhP_11.23.052 //

grahā nimittaṃ sukha-duḥkhayoś cet kim ātmano 'jasya janasya te vai /
grahair grahasyaiva vadanti pīḍāṃ krudhyeta kasmai puruṣas tato 'nyaḥ // BhP_11.23.053 //

karmāstu hetuḥ sukha-duḥkhayoś cet kim ātmanas tad dhi jaḍājaḍatve /
dehas tv acit puruṣo 'yaṃ suparṇaḥ krudhyeta kasmai na hi karma mūlam // BhP_11.23.054 //

kālas tu hetuḥ sukha-duḥkhayoś cet kim ātmanas tatra tad-ātmako 'sau /
nāgner hi tāpo na himasya tat syāt krudhyeta kasmai na parasya dvandvam // BhP_11.23.055 //

na kenacit kvāpi kathañcanāsya dvandvoparāgaḥ parataḥ parasya /
yathāhamaḥ saṃsṛti-rūpiṇaḥ syād evaṃ prabuddho na bibheti bhūtaiḥ // BhP_11.23.056 //

etāṃ sa āsthāya parātma-niṣṭhām adhyāsitāṃ pūrvatamair maharṣibhiḥ /
ahaṃ tariṣyāmi duranta-pāraṃ tamo mukundāṅghri-niṣevayaiva // BhP_11.23.057 //

BhP_11.23.058/0 śrī-bhagavān uvāca

nirvidya naṣṭa-draviṇe gata-klamaḥ pravrajya gāṃ paryaṭamāna ittham /
nirākṛto 'sadbhir api sva-dharmād akampito 'mūṃ munir āha gāthām // BhP_11.23.058 //

sukha-duḥkha-prado nānyaḥ puruṣasyātma-vibhramaḥ /
mitrodāsīna-ripavaḥ saṃsāras tamasaḥ kṛtaḥ // BhP_11.23.059 //

tasmāt sarvātmanā tāta nigṛhāṇa mano dhiyā /
mayy āveśitayā yukta etāvān yoga-saṅgrahaḥ // BhP_11.23.060 //

ya etāṃ bhikṣuṇā gītāṃ brahma-niṣṭhāṃ samāhitaḥ /
dhārayañ chrāvayañ chṛṇvan dvandvair naivābhibhūyate // BhP_11.23.061 //

BhP_11.24.001/0 śrī-bhagavān uvāca

atha te sampravakṣyāmi sāṅkhyaṃ pūrvair viniścitam /
yad vijñāya pumān sadyo jahyād vaikalpikaṃ bhramam // BhP_11.24.001 //

āsīj jñānam atho artha ekam evāvikalpitam /
yadā viveka-nipuṇā ādau kṛta-yuge 'yuge // BhP_11.24.002 //

tan māyā-phala-rūpeṇa kevalaṃ nirvikalpitam /
vāṅ-mano-'gocaraṃ satyaṃ dvidhā samabhavad bṛhat // BhP_11.24.003 //

tayor ekataro hy arthaḥ prakṛtiḥ sobhayātmikā /
jñānaṃ tv anyatamo bhāvaḥ puruṣaḥ so 'bhidhīyate // BhP_11.24.004 //

tamo rajaḥ sattvam iti prakṛter abhavan guṇāḥ /
mayā prakṣobhyamāṇāyāḥ puruṣānumatena ca // BhP_11.24.005 //

tebhyaḥ samabhavat sūtraṃ mahān sūtreṇa saṃyutaḥ /
tato vikurvato jāto yo 'haṅkāro vimohanaḥ // BhP_11.24.006 //

vaikārikas taijasaś ca tāmasaś cety ahaṃ tri-vṛt /
tan-mātrendriya-manasāṃ kāraṇaṃ cid-acin-mayaḥ // BhP_11.24.007 //

arthas tan-mātrikāj jajñe tāmasād indriyāṇi ca /
taijasād devatā āsann ekādaśa ca vaikṛtāt // BhP_11.24.008 //

mayā sañcoditā bhāvāḥ sarve saṃhatya-kāriṇaḥ /
aṇḍam utpādayām āsur mamāyatanam uttamam // BhP_11.24.009 //

tasminn ahaṃ samabhavam aṇḍe salila-saṃsthitau /
mama nābhyām abhūt padmaṃ viśvākhyaṃ tatra cātma-bhūḥ // BhP_11.24.010 //

so 'sṛjat tapasā yukto rajasā mad-anugrahāt /
lokān sa-pālān viśvātmā bhūr bhuvaḥ svar iti tridhā // BhP_11.24.011 //

devānām oka āsīt svar bhūtānāṃ ca bhuvaḥ padam /
martyādīnāṃ ca bhūr lokaḥ siddhānāṃ tritayāt param // BhP_11.24.012 //

adho 'surāṇāṃ nāgānāṃ bhūmer oko 'sṛjat prabhuḥ /
tri-lokyāṃ gatayaḥ sarvāḥ karmaṇāṃ tri-guṇātmanām // BhP_11.24.013 //

yogasya tapasaś caiva nyāsasya gatayo 'malāḥ /
mahar janas tapaḥ satyaṃ bhakti-yogasya mad-gatiḥ // BhP_11.24.014 //

mayā kālātmanā dhātrā karma-yuktam idaṃ jagat /
guṇa-pravāha etasminn unmajjati nimajjati // BhP_11.24.015 //

aṇur bṛhat kṛśaḥ sthūlo yo yo bhāvaḥ prasidhyati /
sarvo 'py ubhaya-saṃyuktaḥ prakṛtyā puruṣeṇa ca // BhP_11.24.016 //

yas tu yasyādir antaś ca sa vai madhyaṃ ca tasya san /
vikāro vyavahārārtho yathā taijasa-pārthivāḥ // BhP_11.24.017 //

yad upādāya pūrvas tu bhāvo vikurute 'param /
ādir anto yadā yasya tat satyam abhidhīyate // BhP_11.24.018 //

prakṛtir yasyopādānam ādhāraḥ puruṣaḥ paraḥ /
sato 'bhivyañjakaḥ kālo brahma tat tritayaṃ tv aham // BhP_11.24.019 //

sargaḥ pravartate tāvat paurvāparyeṇa nityaśaḥ /
mahān guṇa-visargārthaḥ sthity-anto yāvad īkṣaṇam // BhP_11.24.020 //

virāṇ mayāsādyamāno loka-kalpa-vikalpakaḥ /
pañcatvāya viśeṣāya kalpate bhuvanaiḥ saha // BhP_11.24.021 //

anne pralīyate martyam annaṃ dhānāsu līyate /
dhānā bhūmau pralīyante bhūmir gandhe pralīyate // BhP_11.24.022 //

apsu pralīyate gandha āpaś ca sva-guṇe rase /
līyate jyotiṣi raso jyotī rūpe pralīyate // BhP_11.24.023 //

rūpaṃ vāyau sa ca sparśe līyate so 'pi cāmbare /
ambaraṃ śabda-tan-mātra indriyāṇi sva-yoniṣu // BhP_11.24.024 //

yonir vaikārike saumya līyate manasīśvare /
śabdo bhūtādim apyeti bhūtādir mahati prabhuḥ // BhP_11.24.025 //

sa līyate mahān sveṣu guṇesu guṇa-vattamaḥ /
te 'vyakte sampralīyante tat kāle līyate 'vyaye // BhP_11.24.026 //

kālo māyā-maye jīve jīva ātmani mayy aje /
ātmā kevala ātma-stho vikalpāpāya-lakṣaṇaḥ // BhP_11.24.027 //

evam anvīkṣamāṇasya kathaṃ vaikalpiko bhramaḥ /
manaso hṛdi tiṣṭheta vyomnīvārkodaye tamaḥ // BhP_11.24.028 //

eṣa sāṅkhya-vidhiḥ proktaḥ saṃśaya-granthi-bhedanaḥ /
pratilomānulomābhyāṃ parāvara-dṛśa mayā // BhP_11.24.029 //

BhP_11.25.001/0 śrī-bhagavān uvāca

guṇānām asammiśrāṇāṃ pumān yena yathā bhavet /
tan me puruṣa-varyedam upadhāraya śaṃsataḥ // BhP_11.25.001 //

śamo damas titikṣekṣā tapaḥ satyaṃ dayā smṛtiḥ /
tuṣṭis tyāgo 'spṛhā śraddhā hrīr dayādiḥ sva-nirvṛtiḥ // BhP_11.25.002 //

kāma īhā madas tṛṣṇā stambha āśīr bhidā sukham /
madotsāho yaśaḥ-prītir hāsyaṃ vīryaṃ balodyamaḥ // BhP_11.25.003 //

krodho lobho 'nṛtaṃ hiṃsā yācñā dambhaḥ klamaḥ kaliḥ /
śoka-mohau viṣādārtī nidrāśā bhīr anudyamaḥ // BhP_11.25.004 //

sattvasya rajasaś caitās tamasaś cānupūrvaśaḥ /
vṛttayo varṇita-prāyāḥ sannipātam atho śṛṇu // BhP_11.25.005 //

sannipātas tv aham iti mamety uddhava yā matiḥ /
vyavahāraḥ sannipāto mano-mātrendriyāsubhiḥ // BhP_11.25.006 //

dharme cārthe ca kāme ca yadāsau pariniṣṭhitaḥ /
guṇānāṃ sannikarṣo 'yaṃ śraddhā-rati-dhanāvahaḥ // BhP_11.25.007 //

pravṛtti-lakṣaṇe niṣṭhā pumān yarhi gṛhāśrame /
sva-dharme cānu tiṣṭheta guṇānāṃ samitir hi sā // BhP_11.25.008 //

puruṣaṃ sattva-saṃyuktam anumīyāc chamādibhiḥ /
kāmādibhī rajo-yuktaṃ krodhādyais tamasā yutam // BhP_11.25.009 //

yadā bhajati māṃ bhaktyā nirapekṣaḥ sva-karmabhiḥ /
taṃ sattva-prakṛtiṃ vidyāt puruṣaṃ striyam eva vā // BhP_11.25.010 //

yadā āśiṣa āśāsya māṃ bhajeta sva-karmabhiḥ /
taṃ rajaḥ-prakṛtiṃ vidyāt hiṃsām āśāsya tāmasam // BhP_11.25.011 //

sattvaṃ rajas tama iti guṇā jīvasya naiva me /
citta-jā yais tu bhūtānāṃ sajjamāno nibadhyate // BhP_11.25.012 //

yadetarau jayet sattvaṃ bhāsvaraṃ viśadaṃ śivam /
tadā sukhena yujyeta dharma-jñānādibhiḥ pumān // BhP_11.25.013 //

yadā jayet tamaḥ sattvaṃ rajaḥ saṅgaṃ bhidā calam /
tadā duḥkhena yujyeta karmaṇā yaśasā śriyā // BhP_11.25.014 //

yadā jayed rajaḥ sattvaṃ tamo mūḍhaṃ layaṃ jaḍam /
yujyeta śoka-mohābhyāṃ nidrayā hiṃsayāśayā // BhP_11.25.015 //

yadā cittaṃ prasīdeta indriyāṇāṃ ca nirvṛtiḥ /
dehe 'bhayaṃ mano-'saṅgaṃ tat sattvaṃ viddhi mat-padam // BhP_11.25.016 //

vikurvan kriyayā cā-dhīr anivṛttiś ca cetasām /
gātrāsvāsthyaṃ mano bhrāntaṃ raja etair niśāmaya // BhP_11.25.017 //

sīdac cittaṃ vilīyeta cetaso grahaṇe 'kṣamam /
mano naṣṭaṃ tamo glānis tamas tad upadhāraya // BhP_11.25.018 //

edhamāne guṇe sattve devānāṃ balam edhate /
asurāṇāṃ ca rajasi tamasy uddhava rakṣasām // BhP_11.25.019 //

sattvāj jāgaraṇaṃ vidyād rajasā svapnam ādiśet /
prasvāpaṃ tamasā jantos turīyaṃ triṣu santatam // BhP_11.25.020 //

upary upari gacchanti sattvena brāhmaṇā janāḥ /
tamasādho 'dha ā-mukhyād rajasāntara-cāriṇaḥ // BhP_11.25.021 //

sattve pralīnāḥ svar yānti nara-lokaṃ rajo-layāḥ /
tamo-layās tu nirayaṃ yānti mām eva nirguṇāḥ // BhP_11.25.022 //

mad-arpaṇaṃ niṣphalaṃ vā sāttvikaṃ nija-karma tat /
rājasaṃ phala-saṅkalpaṃ hiṃsā-prāyādi tāmasam // BhP_11.25.023 //

kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ ca yat /
prākṛtaṃ tāmasaṃ jñānaṃ man-niṣṭhaṃ nirguṇaṃ smṛtam // BhP_11.25.024 //

vanaṃ tu sāttviko vāso grāmo rājasa ucyate /
tāmasaṃ dyūta-sadanaṃ man-niketaṃ tu nirguṇam // BhP_11.25.025 //

sāttvikaḥ kārako 'saṅgī rāgāndho rājasaḥ smṛtaḥ /
tāmasaḥ smṛti-vibhraṣṭo nirguṇo mad-apāśrayaḥ // BhP_11.25.026 //

sāttviky ādhyātmikī śraddhā karma-śraddhā tu rājasī /
tāmasy adharme yā śraddhā mat-sevāyāṃ tu nirguṇā // BhP_11.25.027 //

pathyaṃ pūtam anāyastam āhāryaṃ sāttvikaṃ smṛtam /
rājasaṃ cendriya-preṣṭhaṃ tāmasaṃ cārti-dāśuci // BhP_11.25.028 //

sāttvikaṃ sukham ātmotthaṃ viṣayotthaṃ tu rājasam /
tāmasaṃ moha-dainyotthaṃ nirguṇaṃ mad-apāśrayam // BhP_11.25.029 //

dravyaṃ deśaḥ phalaṃ kālo jñānaṃ karma ca kārakaḥ /
śraddhāvasthākṛtir niṣṭhā trai-guṇyaḥ sarva eva hi // BhP_11.25.030 //

sarve guṇa-mayā bhāvāḥ puruṣāvyakta-dhiṣṭhitāḥ /
dṛṣṭaṃ śrutaṃ anudhyātaṃ buddhyā vā puruṣarṣabha // BhP_11.25.031 //

etāḥ saṃsṛtayaḥ puṃso guṇa-karma-nibandhanāḥ /
yeneme nirjitāḥ saumya guṇā jīvena citta-jāḥ /
bhakti-yogena man-niṣṭho mad-bhāvāya prapadyate // BhP_11.25.032 //

tasmād deham imaṃ labdhvā jñāna-vijñāna-sambhavam /
guṇa-saṅgaṃ vinirdhūya māṃ bhajantu vicakṣaṇāḥ // BhP_11.25.033 //

niḥsaṅgo māṃ bhajed vidvān apramatto jitendriyaḥ /
rajas tamaś cābhijayet sattva-saṃsevayā muniḥ // BhP_11.25.034 //

sattvaṃ cābhijayed yukto nairapekṣyeṇa śānta-dhīḥ /
sampadyate guṇair mukto jīvo jīvaṃ vihāya mām // BhP_11.25.035 //

jīvo jīva-vinirmukto guṇaiś cāśaya-sambhavaiḥ /
mayaiva brahmaṇā pūrṇo na bahir nāntaraś caret // BhP_11.25.036 //

BhP_11.26.001/0 śrī-bhagavān uvāca

mal-lakṣaṇam imaṃ kāyaṃ labdhvā mad-dharma āsthitaḥ /
ānandaṃ paramātmānam ātma-sthaṃ samupaiti mām // BhP_11.26.001 //

guṇa-mayyā jīva-yonyā vimukto jñāna-niṣṭhayā /
guṇeṣu māyā-mātreṣu dṛśyamāneṣv avastutaḥ /
vartamāno 'pi na pumān yujyate 'vastubhir guṇaiḥ // BhP_11.26.002 //

saṅgaṃ na kuryād asatāṃ śiśnodara-tṛpāṃ kvacit /
tasyānugas tamasy andhe pataty andhānugāndha-vat // BhP_11.26.003 //

ailaḥ samrāḍ imāṃ gāthām agāyata bṛhac-chravāḥ /
urvaśī-virahān muhyan nirviṇṇaḥ śoka-saṃyame // BhP_11.26.004 //

tyaktvātmānaṃ vrayantīṃ tāṃ nagna unmatta-van nṛpaḥ /
vilapann anvagāj jāye ghore tiṣṭheti viklavaḥ // BhP_11.26.005 //

kāmān atṛpto 'nujuṣan kṣullakān varṣa-yāminīḥ /
na veda yāntīr nāyāntīr urvaśy-ākṛṣṭa-cetanaḥ // BhP_11.26.006 //

BhP_11.26.007/0 aila uvāca

aho me moha-vistāraḥ kāma-kaśmala-cetasaḥ /
devyā gṛhīta-kaṇṭhasya nāyuḥ-khaṇḍā ime smṛtāḥ // BhP_11.26.007 //

nāhaṃ vedābhinirmuktaḥ sūryo vābhyudito 'muyā /
mūṣito varṣa-pūgānāṃ batāhāni gatāny uta // BhP_11.26.008 //

aho me ātma-sammoho yenātmā yoṣitāṃ kṛtaḥ /
krīḍā-mṛgaś cakravartī naradeva-śikhāmaṇiḥ // BhP_11.26.009 //

sa-paricchadam ātmānaṃ hitvā tṛṇam iveśvaram /
yāntīṃ striyaṃ cānvagamaṃ nagna unmatta-vad rudan // BhP_11.26.010 //

kutas tasyānubhāvaḥ syāt teja īśatvam eva vā /
yo 'nvagacchaṃ striyaṃ yāntīṃ khara-vat pāda-tāḍitaḥ // BhP_11.26.011 //

kiṃ vidyayā kiṃ tapasā kiṃ tyāgena śrutena vā /
kiṃ viviktena maunena strībhir yasya mano hṛtam // BhP_11.26.012 //

svārthasyākovidaṃ dhiṅ māṃ mūrkhaṃ paṇḍita-māninam /
yo 'ham īśvaratāṃ prāpya strībhir go-khara-vaj jitaḥ // BhP_11.26.013 //

sevato varṣa-pūgān me urvaśyā adharāsavam /
na tṛpyaty ātma-bhūḥ kāmo vahnir āhutibhir yathā // BhP_11.26.014 //

puṃścalyāpahṛtaṃ cittaṃ ko nv anyo mocituṃ prabhuḥ /
ātmārāmeśvaram ṛte bhagavantam adhokṣajam // BhP_11.26.015 //

bodhitasyāpi devyā me sūkta-vākyena durmateḥ /
mano-gato mahā-moho nāpayāty ajitātmanaḥ // BhP_11.26.016 //

kim etayā no 'pakṛtaṃ rajjvā vā sarpa-cetasaḥ /
draṣṭuḥ svarūpāviduṣo yo 'haṃ yad ajitendriyaḥ // BhP_11.26.017 //

kvāyaṃ malīmasaḥ kāyo daurgandhyādy-ātmako 'śuciḥ /
kva guṇāḥ saumanasyādyā hy adhyāso 'vidyayā kṛtaḥ // BhP_11.26.018 //

pitroḥ kiṃ svaṃ nu bhāryāyāḥ svāmino 'gneḥ śva-gṛdhrayoḥ /
kim ātmanaḥ kiṃ suhṛdām iti yo nāvasīyate // BhP_11.26.019 //

tasmin kalevare 'medhye tuccha-niṣṭhe viṣajjate /
aho su-bhadraṃ su-nasaṃ su-smitaṃ ca mukhaṃ striyaḥ // BhP_11.26.020 //

tvaṅ-māṃsa-rudhira-snāyu- medo-majjāsthi-saṃhatau /
viṇ-mūtra-pūye ramatāṃ kṛmīṇāṃ kiyad antaram // BhP_11.26.021 //

athāpi nopasajjeta strīṣu straiṇeṣu cārtha-vit /
viṣayendriya-saṃyogān manaḥ kṣubhyati nānyathā // BhP_11.26.022 //

adṛṣṭād aśrutād bhāvān na bhāva upajāyate /
asamprayuñjataḥ prāṇān śāmyati stimitaṃ manaḥ // BhP_11.26.023 //

tasmāt saṅgo na kartavyaḥ strīṣu straiṇeṣu cendriyaiḥ /
viduṣāṃ cāpy avisrabdhaḥ ṣaḍ-vargaḥ kim u mādṛśām // BhP_11.26.024 //

BhP_11.26.025/0 śrī-bhagavān uvāca

evaṃ pragāyan nṛpa-deva-devaḥ sa urvaśī-lokam atho vihāya /
ātmānam ātmany avagamya māṃ vai upāramaj jñāana-vidhūta-mohaḥ // BhP_11.26.025 //

tato duḥsaṅgam utsṛjya satsu sajjeta buddhimān /
santa evāsya chindanti mano-vyāsaṅgam uktibhiḥ // BhP_11.26.026 //

santo 'napekṣā mac-cittāḥ praśāntāḥ sama-darśinaḥ /
nirmamā nirahaṅkārā nirdvandvā niṣparigrahāḥ // BhP_11.26.027 //

teṣu nityaṃ mahā-bhāga mahā-bhāgeṣu mat-kathāḥ /
sambhavanti hi tā nṝṇāṃ juṣatāṃ prapunanty agham // BhP_11.26.028 //

tā ye śṛṇvanti gāyanti hy anumodanti cādṛtāḥ /
mat-parāḥ śraddadhānāś ca bhaktiṃ vindanti te mayi // BhP_11.26.029 //

bhaktiṃ labdhavataḥ sādhoḥ kim anyad avaśiṣyate /
mayy ananta-guṇe brahmaṇy ānandānubhavātmani // BhP_11.26.030 //

yathopaśrayamāṇasya bhagavantaṃ vibhāvasum /
śītaṃ bhayaṃ tamo 'pyeti sādhūn saṃsevatas tathā // BhP_11.26.031 //

nimajjyonmajjatāṃ ghore bhavābdhau paramāyaṇam /
santo brahma-vidaḥ śāntā naur dṛḍhevāpsu majjatām // BhP_11.26.032 //

annaṃ hi prāṇināṃ prāṇa ārtānāṃ śaraṇaṃ tv aham /
dharmo vittaṃ nṛṇāṃ pretya santo 'rvāg bibhyato 'raṇam // BhP_11.26.033 //

santo diśanti cakṣūṃsi bahir arkaḥ samutthitaḥ /
devatā bāndhavāḥ santaḥ santa ātmāham eva ca // BhP_11.26.034 //

vaitasenas tato 'py evam urvaśyā loka-niṣpṛhaḥ /
mukta-saṅgo mahīm etām ātmārāmaś cacāra ha // BhP_11.26.035 //

BhP_11.27.001/0 śrī-uddhava uvāca

kriyā-yogaṃ samācakṣva bhavad-ārādhanaṃ prabho /
yasmāt tvāṃ ye yathārcanti sātvatāḥ sātvatarṣabha // BhP_11.27.001 //

etad vadanti munayo muhur niḥśreyasaṃ nṛṇām /
nārado bhagavān vyāsa ācāryo 'ṅgirasaḥ sutaḥ // BhP_11.27.002 //

niḥsṛtaṃ te mukhāmbhojād yad āha bhagavān ajaḥ /
putrebhyo bhṛgu-mukhyebhyo devyai ca bhagavān bhavaḥ // BhP_11.27.003 //

etad vai sarva-varṇānām āśramāṇāṃ ca sammatam /
śreyasām uttamaṃ manye strī-śūdrāṇāṃ ca māna-da // BhP_11.27.004 //

etat kamala-patrākṣa karma-bandha-vimocanam /
bhaktāya cānuraktāya brūhi viśveśvareśvara // BhP_11.27.005 //

BhP_11.27.006/0 śrī-bhagavān uvāca

na hy anto 'nanta-pārasya karma-kāṇḍasya coddhava /
saṅkṣiptaṃ varṇayiṣyāmi yathāvad anupūrvaśaḥ // BhP_11.27.006 //

vaidikas tāntriko miśra iti me tri-vidho makhaḥ /
trayāṇām īpsitenaiva vidhinā māṃ samarcaret // BhP_11.27.007 //

yadā sva-nigamenoktaṃ dvijatvaṃ prāpya pūruṣaḥ /
yathā yajeta māṃ bhaktyā śraddhayā tan nibodha me // BhP_11.27.008 //

arcāyāṃ sthaṇḍile 'gnau vā sūrye vāpsu hṛdi dvijaḥ /
dravyeṇa bhakti-yukto 'rcet sva-guruṃ mām amāyayā // BhP_11.27.009 //

pūrvaṃ snānaṃ prakurvīta dhauta-danto 'ṅga-śuddhaye /
ubhayair api ca snānaṃ mantrair mṛd-grahaṇādinā // BhP_11.27.010 //

sandhyopāstyādi-karmāṇi vedenācoditāni me /
pūjāṃ taiḥ kalpayet samyak- saṅkalpaḥ karma-pāvanīm // BhP_11.27.011 //

śailī dāru-mayī lauhī lepyā lekhyā ca saikatī /
mano-mayī maṇi-mayī pratimāṣṭa-vidhā smṛtā // BhP_11.27.012 //

calācaleti dvi-vidhā pratiṣṭhā jīva-mandiram /
udvāsāvāhane na staḥ sthirāyām uddhavārcane // BhP_11.27.013 //

asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam /
snapanaṃ tv avilepyāyām anyatra parimārjanam // BhP_11.27.014 //

dravyaiḥ prasiddhair mad-yāgaḥ pratimādiṣv amāyinaḥ /
bhaktasya ca yathā-labdhair hṛdi bhāvena caiva hi // BhP_11.27.015 //

snānālaṅkaraṇaṃ preṣṭham arcāyām eva tūddhava /
sthaṇḍile tattva-vinyāso vahnāv ājya-plutaṃ haviḥ // BhP_11.27.016 //

sūrye cābhyarhaṇaṃ preṣṭhaṃ salile salilādibhiḥ /
śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāry api // BhP_11.27.017 //

bhūry apy abhaktopāhṛtaṃ na me toṣāya kalpate /
gandho dhūpaḥ sumanaso dīpo 'nnādyaṃ ca kiṃ punaḥ // BhP_11.27.018 //

śuciḥ sambhṛta-sambhāraḥ prāg-darbhaiḥ kalpitāsanaḥ /
āsīnaḥ prāg udag vārced arcāyāṃ tv atha sammukhaḥ // BhP_11.27.019 //

kṛta-nyāsaḥ kṛta-nyāsāṃ mad-arcāṃ pāṇināmṛjet /
kalaśaṃ prokṣaṇīyaṃ ca yathāvad upasādhayet // BhP_11.27.020 //

tad-adbhir deva-yajanaṃ dravyāṇy ātmānam eva ca /
prokṣya pātrāṇi trīṇy adbhis tais tair dravyaiś ca sādhayet // BhP_11.27.021 //

pādyārghyācamanīyārthaṃ trīṇi pātrāṇi deśikaḥ /
hṛdā śīrṣṇātha śikhayā gāyatryā cābhimantrayet // BhP_11.27.022 //

piṇḍe vāyv-agni-saṃśuddhe hṛt-padma-sthāṃ parāṃ mama /
aṇvīṃ jīva-kalāṃ dhyāyen nādānte siddha-bhāvitām // BhP_11.27.023 //

tayātma-bhūtayā piṇḍe vyāpte sampūjya tan-mayaḥ /
āvāhyārcādiṣu sthāpya nyastāṅgaṃ māṃ prapūjayet // BhP_11.27.024 //

pādyopasparśārhaṇādīn upacārān prakalpayet /
dharmādibhiś ca navabhiḥ kalpayitvāsanaṃ mama // BhP_11.27.025 //

padmam aṣṭa-dalaṃ tatra karṇikā-kesarojjvalam /
ubhābhyāṃ veda-tantrābhyāṃ mahyaṃ tūbhaya-siddhaye // BhP_11.27.026 //

sudarśanaṃ pāñcajanyaṃ gadāsīṣu-dhanur-halān /
muṣalaṃ kaustubhaṃ mālāṃ śrīvatsaṃ cānupūjayet // BhP_11.27.027 //

nandaṃ sunandaṃ garuḍaṃ pracaṇḍaṃ caṇḍaṃ eva ca /
mahābalaṃ balaṃ caiva kumudaṃ kamudekṣaṇam // BhP_11.27.028 //

durgāṃ vināyakaṃ vyāsaṃ viṣvakṣenaṃ gurūn surān /
sve sve sthāne tv abhimukhān pūjayet prokṣaṇādibhiḥ // BhP_11.27.029 //

candanośīra-karpūra- kuṅkumāguru-vāsitaiḥ /
salilaiḥ snāpayen mantrair nityadā vibhave sati // BhP_11.27.030 //

svarṇa-gharmānuvākena mahāpuruṣa-vidyayā /
pauruṣeṇāpi sūktena sāmabhī rājanādibhiḥ // BhP_11.27.031 //

vastropavītābharaṇa- patra-srag-gandha-lepanaiḥ /
alaṅkurvīta sa-prema mad-bhakto māṃ yathocitam // BhP_11.27.032 //

pādyam ācamanīyaṃ ca gandhaṃ sumanaso 'kṣatān /
dhūpa-dīpopahāryāṇi dadyān me śraddhayārcakaḥ // BhP_11.27.033 //

guḍa-pāyasa-sarpīṃṣi śaṣkuly-āpūpa-modakān /
saṃyāva-dadhi-sūpāṃś ca naivedyaṃ sati kalpayet // BhP_11.27.034 //

abhyaṅgonmardanādarśa- danta-dhāvābhiṣecanam /
annādya-gīta-nṛtyāni parvaṇi syur utānv-aham // BhP_11.27.035 //

vidhinā vihite kuṇḍe mekhalā-garta-vedibhiḥ /
agnim ādhāya paritaḥ samūhet pāṇinoditam // BhP_11.27.036 //

paristīryātha paryukṣed anvādhāya yathā-vidhi /
prokṣaṇyāsādya dravyāṇi prokṣyāgnau bhāvayeta mām // BhP_11.27.037 //

tapta-jāmbūnada-prakhyaṃ śaṅkha-cakra-gadāmbujaiḥ /
lasac-catur-bhujaṃ śāntaṃ padma-kiñjalka-vāsasam // BhP_11.27.038 //

sphurat-kirīṭa-kaṭaka kaṭi-sūtra-varāṅgadam /
śrīvatsa-vakṣasaṃ bhrājat- kaustubhaṃ vana-mālinam // BhP_11.27.039 //

dhyāyann abhyarcya dārūṇi haviṣābhighṛtāni ca /
prāsyājya-bhāgāv āghārau dattvā cājya-plutaṃ haviḥ // BhP_11.27.040 //

juhuyān mūla-mantreṇa ṣoḍaśarcāvadānataḥ /
dharmādibhyo yathā-nyāyaṃ mantraiḥ sviṣṭi-kṛtaṃ budhaḥ // BhP_11.27.041 //

abhyarcyātha namaskṛtya pārṣadebhyo baliṃ haret /
mūla-mantraṃ japed brahma smaran nārāyaṇātmakam // BhP_11.27.042 //

dattvācamanam uccheṣaṃ viṣvakṣenāya kalpayet /
mukha-vāsaṃ surabhimat tāmbūlādyam athārhayet // BhP_11.27.043 //

upagāyan gṛṇan nṛtyan karmāṇy abhinayan mama /
mat-kathāḥ śrāvayan śṛṇvan muhūrtaṃ kṣaṇiko bhavet // BhP_11.27.044 //

stavair uccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtair api /
stutvā prasīda bhagavann iti vandeta daṇḍa-vat // BhP_11.27.045 //

śiro mat-pādayoḥ kṛtvā bāhubhyāṃ ca parasparam /
prapannaṃ pāhi mām īśa bhītaṃ mṛtyu-grahārṇavāt // BhP_11.27.046 //

iti śeṣāṃ mayā dattāṃ śirasy ādhāya sādaram /
udvāsayec ced udvāsyaṃ jyotir jyotiṣi tat punaḥ // BhP_11.27.047 //

arcādiṣu yadā yatra śraddhā māṃ tatra cārcayet /
sarva-bhūteṣv ātmani ca sarvātmāham avasthitaḥ // BhP_11.27.048 //

evaṃ kriyā-yoga-pathaiḥ pumān vaidika-tāntrikaiḥ /
arcann ubhayataḥ siddhiṃ matto vindaty abhīpsitām // BhP_11.27.049 //

mad-arcāṃ sampratiṣṭhāpya mandiraṃ kārayed dṛḍham /
puṣpodyānāni ramyāṇi pūjā-yātrotsavāśritān // BhP_11.27.050 //

pūjādīnāṃ pravāhārthaṃ mahā-parvasv athānv-aham /
kṣetrāpaṇa-pura-grāmān dattvā mat-sārṣṭitām iyāt // BhP_11.27.051 //

pratiṣṭhayā sārvabhaumaṃ sadmanā bhuvana-trayam /
pūjādinā brahma-lokaṃ tribhir mat-sāmyatām iyāt // BhP_11.27.052 //

mām eva nairapekṣyeṇa bhakti-yogena vindati /
bhakti-yogaṃ sa labhata evaṃ yaḥ pūjayeta mām // BhP_11.27.053 //

yaḥ sva-dattāṃ parair dattāṃ hareta sura-viprayoḥ /
vṛttiṃ sa jāyate viḍ-bhug varṣāṇām ayutāyutam // BhP_11.27.054 //

kartuś ca sārather hetor anumoditur eva ca /
karmaṇāṃ bhāginaḥ pretya bhūyo bhūyasi tat-phalam // BhP_11.27.055 //

BhP_11.28.001/0 śrī-bhagavān uvāca

para-svabhāva-karmāṇi na praśaṃsen na garhayet /
viśvam ekāmakaṃ paśyan prakṛtyā puruṣeṇa ca // BhP_11.28.001 //

para-svabhāva-karmāṇi yaḥ praśaṃsati nindati /
sa āśu bhraśyate svārthād asaty abhiniveśataḥ // BhP_11.28.002 //

taijase nidrayāpanne piṇḍa-stho naṣṭa-cetanaḥ /
māyāṃ prāpnoti mṛtyuṃ vā tadvan nānārtha-dṛk pumān // BhP_11.28.003 //

kiṃ bhadraṃ kim abhadraṃ vā dvaitasyāvastunaḥ kiyat /
vācoditaṃ tad anṛtaṃ manasā dhyātam eva ca // BhP_11.28.004 //

chāyā-pratyāhvayābhāsā hy asanto 'py artha-kāriṇaḥ /
evaṃ dehādayo bhāvā yacchanty ā-mṛtyuto bhayam // BhP_11.28.005 //

ātmaiva tad idaṃ viśvaṃ sṛjyate sṛjati prabhuḥ /
trāyate trāti viśvātmā hriyate haratīśvaraḥ // BhP_11.28.006 //

tasmān na hy ātmano 'nyasmād anyo bhāvo nirūpitaḥ /
nirūpite 'yaṃ tri-vidhā nirmūla bhātir ātmani /
idaṃ guṇa-mayaṃ viddhi tri-vidhaṃ māyayā kṛtam // BhP_11.28.007 //

etad vidvān mad-uditaṃ jñāna-vijñāna-naipuṇam /
na nindati na ca stauti loke carati sūrya-vat // BhP_11.28.008 //

pratyakṣeṇānumānena nigamenātma-saṃvidā /
ādy-antavad asaj jñātvā niḥsaṅgo vicared iha // BhP_11.28.009 //

BhP_11.28.010/0 śrī-uddhava uvāca

naivātmano na dehasya saṃsṛtir draṣṭṛ-dṛśyayoḥ /
anātma-sva-dṛśor īśa kasya syād upalabhyate // BhP_11.28.010 //

ātmāvyayo 'guṇaḥ śuddhaḥ svayaṃ-jyotir anāvṛtaḥ /
agni-vad dāru-vad acid dehaḥ kasyeha saṃsṛtiḥ // BhP_11.28.011 //

BhP_11.28.012/0 śrī-bhagavān uvāca

yāvad dehendriya-prāṇair ātmanaḥ sannikarṣaṇam /
saṃsāraḥ phalavāṃs tāvad apārtho 'py avivekinaḥ // BhP_11.28.012 //

arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
dhyāyato viṣayān asya svapne 'narthāgamo yathā // BhP_11.28.013 //

yathā hy apratibuddhasya prasvāpo bahv-anartha-bhṛt /
sa eva pratibuddhasya na vai mohāya kalpate // BhP_11.28.014 //

śoka-harṣa-bhaya-krodha- lobha-moha-spṛhādayaḥ /
ahaṅkārasya dṛśyante janma-mṛtyuś ca nātmanaḥ // BhP_11.28.015 //

dehendriya-prāṇa-mano-'bhimāno jīvo 'ntar-ātmā guṇa-karma-mūrtiḥ /
sūtraṃ mahān ity urudheva gītaḥ saṃsāra ādhāvati kāla-tantraḥ // BhP_11.28.016 //

amūlam etad bahu-rūpa-rūpitaṃ mano-vacaḥ-prāṇa-śarīra-karma /
jñānāsinopāsanayā śitena cchittvā munir gāṃ vicaraty atṛṣṇaḥ // BhP_11.28.017 //

jñānaṃ viveko nigamas tapaś ca pratyakṣam aitihyam athānumānam /
ādy-antayor asya yad eva kevalaṃ kālaś ca hetuś ca tad eva madhye // BhP_11.28.018 //

yathā hiraṇyaṃ sv-akṛtaṃ purastāt paścāc ca sarvasya hiraṇ-mayasya /
tad eva madhye vyavahāryamāṇaṃ nānāpadeśair aham asya tadvat // BhP_11.28.019 //

vijñānam etat triy-avastham aṅga guṇa-trayaṃ kāraṇa-karya-kartṛ /
samanvayena vyatirekataś ca yenaiva turyeṇa tad eva satyam // BhP_11.28.020 //

na yat purastād uta yan na paścān madhye ca tan na vyapadeśa-mātram /
bhūtaṃ prasiddhaṃ ca pareṇa yad yat tad eva tat syād iti me manīṣā // BhP_11.28.021 //

avidyamāno 'py avabhāsate yo vaikāriko rājasa-sarga esaḥ /
brahma svayaṃ jyotir ato vibhāti brahmendriyārthātma-vikāra-citram // BhP_11.28.022 //

evaṃ sphutaṃ brahma-viveka-hetubhiḥ $ parāpavādena viśāradena &amp;

chittvātma-sandeham upārameta % svānanda-tuṣṭo 'khila-kāmukebhyaḥ // BhP_11.28.023* //

nātmā vapuḥ pārthivam indriyāṇi devā hy asur vāyur jalam hutāśaḥ /
mano 'nna-mātraṃ dhiṣaṇā ca sattvam ahaṅkṛtiḥ khaṃ kṣitir artha-sāmyam // BhP_11.28.024 //

samāhitaiḥ kaḥ karaṇair guṇātmabhir $ guṇo bhaven mat-suvivikta-dhāmnaḥ &amp;

vikṣipyamāṇair uta kiṃ nu dūṣaṇaṃ % ghanair upetair vigatai raveḥ kim // BhP_11.28.025* //

yathā nabho vāyv-analāmbu-bhū-guṇair $ gatāgatair vartu-guṇair na sajjate &

yathā nabho vāyv-analāmbu-bhū-guṇair $ gatāgatair vartu-guṇair na sajjate &

tathākṣaraṃ sattva-rajas-tamo-malair % ahaṃ-mateḥ saṃsṛti-hetubhiḥ param // BhP_11.28.026* //

tathāpi saṅgaḥ parivarjanīyo guṇeṣu māyā-raciteṣu tāvat /
mad-bhakti-yogena dṛḍhena yāvad rajo nirasyeta manaḥ-kaṣāyaḥ // BhP_11.28.027 //

yathāmayo 'sādhu cikitsito nṛṇāṃ punaḥ punaḥ santudati prarohan /
evaṃ mano 'pakva-kaṣāya-karma kuyoginaṃ vidhyati sarva-saṅgam // BhP_11.28.028 //

kuyogino ye vihitāntarāyair manuṣya-bhūtais tridaśopasṛṣṭaiḥ /
te prāktanābhyāsa-balena bhūyo yuñjanti yogaṃ na tu karma-tantram // BhP_11.28.029 //

karoti karma kriyate ca jantuḥ kenāpy asau codita ā-nipatāt /
na tatra vidvān prakṛtau sthito 'pi nivṛtta-tṛṣṇaḥ sva-sukhānubhūtyā // BhP_11.28.030 //

tiṣṭhantam āsīnam uta vrajantaṃ śayānam ukṣantam adantam annam /
svabhāvam anyat kim apīhamānam ātmānam ātma-stha-matir na veda // BhP_11.28.031 //

yadi sma paśyaty asad-indriyārthaṃ nānānumānena viruddham anyat /
na manyate vastutayā manīṣī svāpnaṃ yathotthāya tirodadhānam // BhP_11.28.032 //

pūrvaṃ gṛhītaṃ guṇa-karma-citram ajñānam ātmany aviviktam aṅga /
nivartate tat punar īkṣayaiva na gṛhyate nāpi visṛyya ātmā // BhP_11.28.033 //

yathā hi bhānor udayo nṛ-cakṣuṣāṃ tamo nihanyān na tu sad vidhatte /
evaṃ samīkṣā nipuṇā satī me hanyāt tamisraṃ puruṣasya buddheḥ // BhP_11.28.034 //

eṣa svayaṃ-jyotir ajo 'prameyo mahānubhūtiḥ sakalānubhūtiḥ /
eko 'dvitīyo vacasāṃ virāme yeneṣitā vāg-asavaś caranti // BhP_11.28.035 //

etāvān ātma-sammoho yad vikalpas tu kevale /
ātman ṛte svam ātmānam avalambo na yasya hi // BhP_11.28.036 //

yan nāmākṛtibhir grāhyaṃ pañca-varṇam abādhitam /
vyarthenāpy artha-vādo 'yaṃ dvayaṃ paṇḍita-māninām // BhP_11.28.037 //

yogino 'pakva-yogasya yuñjataḥ kāya utthitaiḥ /
upasargair vihanyeta tatrāyaṃ vihito vidhiḥ // BhP_11.28.038 //

yoga-dhāraṇayā kāṃścid āsanair dhāraṇānvitaiḥ /
tapo-mantrauṣadhaiḥ kāṃścid upasargān vinirdahet // BhP_11.28.039 //

kāṃścin mamānudhyānena nāma-saṅkīrtanādibhiḥ /
yogeśvarānuvṛttyā vā hanyād aśubha-dān śanaiḥ // BhP_11.28.040 //

kecid deham imaṃ dhīrāḥ su-kalpaṃ vayasi sthiram /
vidhāya vividhopāyair atha yuñjanti siddhaye // BhP_11.28.041 //

na hi tat kuśalādṛtyaṃ tad-āyāso hy apārthakaḥ /
antavattvāc charīrasya phalasyeva vanaspateḥ // BhP_11.28.042 //

yogaṃ niṣevato nityaṃ kāyaś cet kalpatām iyāt /
tac chraddadhyān na matimān yogam utsṛjya mat-paraḥ // BhP_11.28.043 //

yoga-caryām imāṃ yogī vicaran mad-apāśrayaḥ /
nāntarāyair vihanyeta niḥspṛhaḥ sva-sukhānubhūḥ // BhP_11.28.044 //

BhP_11.29.001/0 śrī-uddhava uvāca

su-dustarām imāṃ manye yoga-caryām anātmanaḥ /
yathāñjasā pumān siddhyet tan me brūhy añjasācyuta // BhP_11.29.001 //

prāyaśaḥ puṇdarīkākṣa yuñyanto yogino manaḥ /
viṣīdanty asamādhānān mano-nigraha-karśitāḥ // BhP_11.29.002 //

athāta ānanda-dughaṃ padāmbujaṃ haṃsāḥ śrayerann aravinda-locana /
sukhaṃ nu viśveśvara yoga-karmabhis tvan-māyayāmī vihatā na māninaḥ // BhP_11.29.003 //

kiṃ citram acyuta tavaitad aśeṣa-bandho dāseṣv ananya-śaraṇesu yad ātma-sāttvam /
yo 'rocayat saha mṛgaiḥ svayam īśvarāṇāṃ śrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ // BhP_11.29.004 //

taṃ tvākhilātma-dayiteśvaram āśritānāṃ $ sarvārtha-daṃ sva-kṛta-vid visṛjeta ko nu &amp;

ko vā bhajet kim api vismṛtaye 'nu bhūtyai % kiṃ vā bhaven na tava pāda-rajo-juṣāṃ naḥ // BhP_11.29.005* //

naivopayanty apacitiṃ kavayas taveśa $ brahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥ &

naivopayanty apacitiṃ kavayas taveśa $ brahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥ &

yo 'ntar bahis tanu-bhṛtām aśubhaṃ vidhunvann % ācārya-caittya-vapuṣā sva-gatiṃ vyanakti // BhP_11.29.006* //

BhP_11.29.007/0 śrī-śuka uvāca

ity uddhavenāty-anurakta-cetasā pṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥ /
gṛhīta-mūrti-traya īśvareśvaro jagāda sa-prema-manohara-smitaḥ // BhP_11.29.007 //

BhP_11.29.008/0 śrī-bhagavān uvāca

hanta te kathayiṣyāmi mama dharmān su-maṅgalān /
yān śraddhayācaran martyo mṛtyuṃ jayati durjayam // BhP_11.29.008 //

kuryāt sarvāṇi karmāṇi mad-arthaṃ śanakaiḥ smaran /
mayy arpita-manaś-citto mad-dharmātma-mano-ratiḥ // BhP_11.29.009 //

deśān puṇyān āśrayeta mad-bhaktaiḥ sādhubhiḥ śritān /
devāsura-manuṣyeṣu mad-bhaktācaritāni ca // BhP_11.29.010 //

pṛthak satreṇa vā mahyaṃ parva-yātrā-mahotsavān /
kārayed gīta-nṛtyādyair mahārāja-vibhūtibhiḥ // BhP_11.29.011 //

mām eva sarva-bhūteṣu bahir antar apāvṛtam /
īkṣetātmani cātmānaṃ yathā kham amalāśayaḥ // BhP_11.29.012 //

iti sarvāṇi bhūtāni mad-bhāvena mahā-dyute /
sabhājayan manyamāno jñānaṃ kevalam āśritaḥ // BhP_11.29.013 //

brāhmaṇe pukkase stene brahmaṇye 'rke sphuliṅgake /
akrūre krūrake caiva sama-dṛk paṇḍito mataḥ // BhP_11.29.014 //

nareṣv abhīkṣṇaṃ mad-bhāvaṃ puṃso bhāvayato 'cirāt /
spardhāsūyā-tiraskārāḥ sāhaṅkārā viyanti hi // BhP_11.29.015 //

visṛjya smayamānān svān dṛśaṃ vrīḍāṃ ca daihikīm /
praṇamed daṇḍa-vad bhūmāv ā-śva-cāṇḍāla-go-kharam // BhP_11.29.016 //

yāvat sarveṣu bhūteṣu mad-bhāvo nopajāyate /
tāvad evam upāsīta vāṅ-manaḥ-kāya-vṛttibhiḥ // BhP_11.29.017 //

sarvaṃ brahmātmakaṃ tasya vidyayātma-manīṣayā /
paripaśyann uparamet sarvato muita-saṃśayaḥ // BhP_11.29.018 //

ayaṃ hi sarva-kalpānāṃ sadhrīcīno mato mama /
mad-bhāvaḥ sarva-bhūteṣu mano-vāk-kāya-vṛttibhiḥ // BhP_11.29.019 //

na hy aṅgopakrame dhvaṃso mad-dharmasyoddhavāṇv api /
mayā vyavasitaḥ samyaṅ nirguṇatvād anāśiṣaḥ // BhP_11.29.020 //

yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet /
tad-āyāso nirarthaḥ syād bhayāder iva sattama // BhP_11.29.021 //

eṣā buddhimatāṃ buddhir manīṣā ca manīṣiṇām /
yat satyam anṛteneha martyenāpnoti māmṛtam // BhP_11.29.022 //

eṣa te 'bhihitaḥ kṛtsno brahma-vādasya saṅgrahaḥ /
samāsa-vyāsa-vidhinā devānām api durgamaḥ // BhP_11.29.023 //

abhīkṣṇaśas te gaditaṃ jñānaṃ vispaṣṭa-yuktimat /
etad vijñāya mucyeta puruṣo naṣṭa-saṃśayaḥ // BhP_11.29.024 //

su-viviktaṃ tava praśnaṃ mayaitad api dhārayet /
sanātanaṃ brahma-guhyaṃ paraṃ brahmādhigacchati // BhP_11.29.025 //

ya etan mama bhakteṣu sampradadyāt su-puṣkalam /
tasyāhaṃ brahma-dāyasya dadāmy ātmānam ātmanā // BhP_11.29.026 //

ya etat samadhīyīta pavitraṃ paramaṃ śuci /
sa pūyetāhar ahar māṃ jñāna-dīpena darśayan // BhP_11.29.027 //

ya etac chraddhayā nityam avyagraḥ śṛṇuyān naraḥ /
mayi bhaktiṃ parāṃ kurvan karmabhir na sa badhyate // BhP_11.29.028 //

apy uddhava tvayā brahma sakhe samavadhāritam /
api te vigato mohaḥ śokaś cāsau mano-bhavaḥ // BhP_11.29.029 //

naitat tvayā dāmbhikāya nāstikāya śaṭhāya ca /
aśuśrūṣor abhaktāya durvinītāya dīyatām // BhP_11.29.030 //

etair doṣair vihīnāya brahmaṇyāya priyāya ca /
sādhave śucaye brūyād bhaktiḥ syāc chūdra-yoṣitām // BhP_11.29.031 //

naitad vijñāya jijñāsor jñātavyam avaśiṣyate /
pītvā pīyūṣam amṛtaṃ pātavyaṃ nāvaśiṣyate // BhP_11.29.032 //

jñāne karmaṇi yoge ca vārtāyāṃ daṇḍa-dhāraṇe /
yāvān artho nṛṇāṃ tāta tāvāṃs te 'haṃ catur-vidhaḥ // BhP_11.29.033 //

martyo yadā tyakta-samasta-karmā niveditātmā vicikīrṣito me /
tadāmṛtatvaṃ pratipadyamāno mayātma-bhūyāya ca kalpate vai // BhP_11.29.034 //

BhP_11.29.035/0 śrī-śuka uvāca

sa evam ādarśita-yoga-mārgas tadottamaḥśloka-vaco niśamya /
baddhāñjaliḥ prīty-uparuddha-kaṇṭho na kiñcid ūce 'śru-pariplutākṣaḥ // BhP_11.29.035 //

viṣṭabhya cittaṃ praṇayāvaghūrṇaṃ dhairyeṇa rājan bahu-manyamānaḥ /
kṛtāñjaliḥ prāha yadu-pravīraṃ śīrṣṇā spṛśaṃs tac-caraṇāravindam // BhP_11.29.036 //

BhP_11.29.037/0 śrī-uddhava uvāca

vidrāvito moha-mahāndhakāro ya āśrito me tava sannidhānāt /
vibhāvasoḥ kiṃ nu samīpa-gasya śītaṃ tamo bhīḥ prabhavanty ajādya // BhP_11.29.037 //

pratyarpito me bhavatānukampinā bhṛtyāya vijñāna-mayaḥ pradīpaḥ /
hitvā kṛta-jñas tava pāda-mūlaṃ ko 'nyaṃ samīyāc charaṇaṃ tvadīyam // BhP_11.29.038 //

vṛkṇaś ca me su-dṛḍhaḥ sneha-pāśo dāśārha-vṛṣṇy-andhaka-sātvateṣu /
prasāritaḥ sṛṣṭi-vivṛddhaye tvayā sva-māyayā hy ātma-subodha-hetinā // BhP_11.29.039 //

namo 'stu te mahā-yogin prapannam anuśādhi mām /
yathā tvac-caraṇāmbhoje ratiḥ syād anapāyinī // BhP_11.29.040 //

BhP_11.29.041/0 śrī-bhagavān uvāca

gacchoddhava mayādiṣṭo badary-ākhyaṃ mamāśramam /
tatra mat-pāda-tīrthode snānopasparśanaiḥ śuciḥ // BhP_11.29.041 //

īkṣayālakanandāyā vidhūtāśeṣa-kalmaṣaḥ /
vasāno valkalāny aṅga vanya-bhuk sukha-niḥspṛhaḥ // BhP_11.29.042 //

titikṣur dvandva-mātrāṇāṃ suśīlaḥ saṃyatendriyaḥ /
śāntaḥ samāhita-dhiyā jñāna-vijñāna-saṃyutaḥ // BhP_11.29.043 //

matto 'nuśikṣitaṃ yat te viviktam anubhāvayan /
mayy āveśita-vāk-citto mad-dharma-nirato bhava /
ativrajya gatīs tisro mām eṣyasi tataḥ param // BhP_11.29.044 //

BhP_11.29.045/0 śrī-śuka uvāca

sa evam ukto hari-medhasoddhavaḥ pradakṣiṇaṃ taṃ parisṛtya pādayoḥ /
śiro nidhāyāśru-kalābhir ārdra-dhīr nyaṣiñcad advandva-paro 'py apakrame // BhP_11.29.045 //

su-dustyaja-sneha-viyoga-kātaro na śaknuvaṃs taṃ parihātum āturaḥ /
kṛcchraṃ yayau mūrdhani bhartṛ-pāduke bibhran namaskṛtya yayau punaḥ punaḥ // BhP_11.29.046 //

tatas tam antar hṛdi sanniveśya gato mahā-bhāgavato viśālām /
yathopadiṣṭāṃ jagad-eka-bandhunā tapaḥ samāsthāya harer agād gatim // BhP_11.29.047 //

ya etad ānanda-samudra-sambhṛtaṃ jñānāmṛtaṃ bhāgavatāya bhāṣitam /
kṛṣṇena yogeśvara-sevitāṅghriṇā sac-chraddhayāsevya jagad vimucyate // BhP_11.29.048 //

bhava-bhayam apahantuṃ jñāna-vijñāna-sāraṃ $ nigama-kṛd upajahre bhṛṅga-vad veda-sāram &amp;

amṛtam udadhitaś cāpāyayad bhṛtya-vargān % puruṣam ṛṣabham ādyaṃ kṛṣṇa-saṃjñaṃ nato 'smi // BhP_11.29.049* //

BhP_11.30.001/0 śrī-rājovāca

tato mahā-bhāgavata uddhave nirgate vanam /
dvāravatyāṃ kim akarod bhagavān bhūta-bhāvanaḥ // BhP_11.30.001 //

brahma-śāpopasaṃsṛṣṭe sva-kule yādavarṣabhaḥ /
preyasīṃ sarva-netrāṇāṃ tanuṃ sa katham atyajat // BhP_11.30.002 //

pratyākraṣṭuṃ nayanam abalā yatra lagnaṃ na śekuḥ $ karṇāviṣṭaṃ na sarati tato yat satām ātma-lagnam &amp;

yac-chrīr vācāṃ janayati ratiṃ kiṃ nu mānaṃ kavīnāṃ % dṛṣṭvā jiṣṇor yudhi ratha-gataṃ yac ca tat-sāmyam īyuḥ // BhP_11.30.003* //

BhP_11.30.004/0 śrī ṛṣir uvāca

divi bhuvy antarikṣe ca mahotpātān samutthitān /
dṛṣṭvāsīnān su-dharmāyāṃ kṛṣṇaḥ prāha yadūn idam // BhP_11.30.004 //

BhP_11.30.005/0 śrī-bhagavān uvāca

ete ghorā mahotpātā dvārvatyāṃ yama-ketavaḥ /
muhūrtam api na stheyam atra no yadu-puṅgavāḥ // BhP_11.30.005 //

striyo bālāś ca vṛddhāś ca śaṅkhoddhāraṃ vrajantv itaḥ /
vayaṃ prabhāsaṃ yāsyāmo yatra pratyak sarasvatī // BhP_11.30.006 //

tatrābhiṣicya śucaya upoṣya su-samāhitāḥ /
devatāḥ pūjayiṣyāmaḥ snapanālepanārhaṇaiḥ // BhP_11.30.007 //

brāhmaṇāṃs tu mahā-bhāgān kṛta-svastyayanā vayam /
go-bhū-hiraṇya-vāsobhir gajāśva-ratha-veśmabhiḥ // BhP_11.30.008 //

vidhir eṣa hy ariṣṭa-ghno maṅgalāyanam uttamam /
deva-dvija-gavāṃ pūjā bhūteṣu paramo bhavaḥ // BhP_11.30.009 //

iti sarve samākarṇya yadu-vṛddhā madhu-dviṣaḥ /
tatheti naubhir uttīrya prabhāsaṃ prayayū rathaiḥ // BhP_11.30.010 //

tasmin bhagavatādiṣṭaṃ yadu-devena yādavāḥ /
cakruḥ paramayā bhaktyā sarva-śreyopabṛṃhitam // BhP_11.30.011 //

tatas tasmin mahā-pānaṃ papur maireyakaṃ madhu /
diṣṭa-vibhraṃśita-dhiyo yad-dravair bhraśyate matiḥ // BhP_11.30.012 //

mahā-pānābhimattānāṃ vīrāṇāṃ dṛpta-cetasām /
kṛṣṇa-māyā-vimūḍhānāṃ saṅgharṣaḥ su-mahān abhūt // BhP_11.30.013 //

yuyudhuḥ krodha-saṃrabdhā velāyām ātatāyinaḥ /
dhanurbhir asibhir bhallair gadābhis tomararṣṭibhiḥ // BhP_11.30.014 //

patat-patākai ratha-kuñjarādibhiḥ kharoṣṭra-gobhir mahiṣair narair api /
mithaḥ sametyāśvataraiḥ su-durmadā nyahan śarair dadbhir iva dvipā vane // BhP_11.30.015 //

pradyumna-sāmbau yudhi rūḍha-matsarāv $ akrūra-bhojāv aniruddha-sātyakī &amp;

subhadra-saṅgrāmajitau su-dāruṇau % gadau sumitrā-surathau samīyatuḥ // BhP_11.30.016* //

anye ca ye vai niśaṭholmukādayaḥ sahasrajic-chatajid-bhānu-mukhyāḥ /
anyonyam āsādya madāndha-kāritā jaghnur mukundena vimohitā bhṛśam // BhP_11.30.017 //

dāśārha-vṛṣṇy-andhaka-bhoja-sātvatā $ madhv-arbudā māthura-śūrasenāḥ &amp;

visarjanāḥ kukurāḥ kuntayaś ca % mithas tu jaghnuḥ su-visṛjya sauhṛdam // BhP_11.30.018* //

putrā ayudhyan pitṛbhir bhrātṛbhiś ca $ svasrīya-dauhitra-pitṛvya-mātulaiḥ &

putrā ayudhyan pitṛbhir bhrātṛbhiś ca $ svasrīya-dauhitra-pitṛvya-mātulaiḥ &

mitrāṇi mitraiḥ suhṛdaḥ suhṛdbhir % jñātīṃs tv ahan jñātaya eva mūḍhāḥ // BhP_11.30.019* //

śareṣu hīyamāeṣu bhajyamānesu dhanvasu /
śastreṣu kṣīyamāneṣu muṣṭibhir jahrur erakāḥ // BhP_11.30.020 //

tā vajra-kalpā hy abhavan parighā muṣṭinā bhṛtāḥ /
jaghnur dviṣas taiḥ kṛṣṇena vāryamāṇās tu taṃ ca te // BhP_11.30.021 //

pratyanīkaṃ manyamānā balabhadraṃ ca mohitāḥ /
hantuṃ kṛta-dhiyo rājann āpannā ātatāyinaḥ // BhP_11.30.022 //

atha tāv api saṅkruddhāv udyamya kuru-nandana /
erakā-muṣṭi-parighau carantau jaghnatur yudhi // BhP_11.30.023 //

brahma-śāpopasṛṣṭānāṃ kṛṣṇa-māyāvṛtātmanām /
spardhā-krodhaḥ kṣayaṃ ninye vaiṇavo 'gnir yathā vanam // BhP_11.30.024 //

evaṃ naṣṭeṣu sarveṣu kuleṣu sveṣu keśavaḥ /
avatārito bhuvo bhāra iti mene 'vaśeṣitaḥ // BhP_11.30.025 //

rāmaḥ samudra-velāyāṃ yogam āsthāya pauruṣam /
tatyāja lokaṃ mānuṣyaṃ saṃyojyātmānam ātmani // BhP_11.30.026 //

rāma-niryāṇam ālokya bhagavān devakī-sutaḥ /
niṣasāda dharopasthe tuṣṇīm āsādya pippalam // BhP_11.30.027 //

bibhrac catur-bhujaṃ rūpaṃ bhrāyiṣṇu prabhayā svayā /
diśo vitimirāḥ kurvan vidhūma iva pāvakaḥ // BhP_11.30.028 //

śrīvatsāṅkaṃ ghana-śyāmaṃ tapta-hāṭaka-varcasam /
kauśeyāmbara-yugmena parivītaṃ su-maṅgalam // BhP_11.30.029 //

sundara-smita-vaktrābjaṃ nīla-kuntala-maṇḍitam /
puṇḍarīkābhirāmākṣaṃ sphuran makara-kuṇḍalam // BhP_11.30.030 //

kaṭi-sūtra-brahma-sūtra- kirīṭa-kaṭakāṅgadaiḥ /
hāra-nūpura-mudrābhiḥ kaustubhena virājitam // BhP_11.30.031 //

vana-mālā-parītāṅgaṃ mūrtimadbhir nijāyudhaiḥ /
kṛtvorau dakṣiṇe pādam āsīnaṃ paṅkajāruṇam // BhP_11.30.032 //

muṣalāvaśeṣāyaḥ-khaṇḍa- kṛteṣur lubdhako jarā /
mṛgāsyākāraṃ tac-caraṇaṃ vivyādha mṛga-śaṅkayā // BhP_11.30.033 //

catur-bhujaṃ taṃ puruṣaṃ dṛṣṭvā sa kṛta-kilbiṣaḥ /
bhītaḥ papāta śirasā pādayor asura-dviṣaḥ // BhP_11.30.034 //

ajānatā kṛtam idaṃ pāpena madhusūdana /
kṣantum arhasi pāpasya uttamaḥśloka me 'nagha // BhP_11.30.035 //

yasyānusmaraṇaṃ nṛṇām ajñāna-dhvānta-nāśanam /
vadanti tasya te viṣṇo mayāsādhu kṛtaṃ prabho // BhP_11.30.036 //

tan māśu jahi vaikuṇṭha pāpmānaṃ mṛga-lubdhakam /
yathā punar ahaṃ tv evaṃ na kuryāṃ sad-atikramam // BhP_11.30.037 //

yasyātma-yoga-racitaṃ na vidur viriñco $ rudrādayo 'sya tanayāḥ patayo girāṃ ye &amp;

tvan-māyayā pihita-dṛṣṭaya etad añjaḥ % kiṃ tasya te vayam asad-gatayo gṛṇīmaḥ // BhP_11.30.038* //

BhP_11.30.039/0 śrī-bhagavān uvāca

mā bhair jare tvam uttiṣṭha kāma eṣa kṛto hi me /
yāhi tvaṃ mad-anujñātaḥ svargaṃ su-kṛtināṃ padam // BhP_11.30.039 //

ity ādiṣṭo bhagavatā kṛṣṇenecchā-śarīriṇā /
triḥ parikramya taṃ natvā vimānena divaṃ yayau // BhP_11.30.040 //

dārukaḥ kṛṣṇa-padavīm anvicchann adhigamya tām /
vāyuṃ tulasikāmodam āghrāyābhimukhaṃ yayau // BhP_11.30.041 //

taṃ tatra tigma-dyubhir āyudhair vṛtaṃ $ hy aśvattha-mūle kṛta-ketanaṃ patim &amp;

sneha-plutātmā nipapāta pādayo % rathād avaplutya sa-bāṣpa-locanaḥ // BhP_11.30.042* //

apaśyatas tvac-caraṇāmbujaṃ prabho dṛṣṭiḥ praṇaṣṭā tamasi praviṣṭā /
diśo na jāne na labhe ca śāntiṃ yathā niśāyām uḍupe praṇaṣṭe // BhP_11.30.043 //

iti bruvati sūte vai ratho garuḍa-lāñchanaḥ /
kham utpapāta rājendra sāśva-dhvaja udīkṣataḥ // BhP_11.30.044 //

tam anvagacchan divyāni viṣṇu-praharaṇāni ca /
tenāti-vismitātmānaṃ sūtam āha janārdanaḥ // BhP_11.30.045 //

gaccha dvāravatīṃ sūta jñātīnāṃ nidhanaṃ mithaḥ /
saṅkarṣaṇasya niryāṇaṃ bandhubhyo brūhi mad-daśām // BhP_11.30.046 //

dvārakāyāṃ ca na stheyaṃ bhavadbhiś ca sva-bandhubhiḥ /
mayā tyaktāṃ yadu-purīṃ samudraḥ plāvayiṣyati // BhP_11.30.047 //

svaṃ svaṃ parigrahaṃ sarve ādāya pitarau ca naḥ /
arjunenāvitāḥ sarva indraprasthaṃ gamiṣyatha // BhP_11.30.048 //

tvaṃ tu mad-dharmam āsthāya jñāna-niṣṭha upekṣakaḥ /
man-māyā-racitām etāṃ vijñayopaśamaṃ vraja // BhP_11.30.049 //

ity uktas taṃ parikramya namaskṛtya punaḥ punaḥ /
tat-pādau śīrṣṇy upādhāya durmanāḥ prayayau purīm // BhP_11.30.050 //

BhP_11.31.001/0 śrī-śuka uvāca

atha tatrāgamad brahmā bhavānyā ca samaṃ bhavaḥ /
mahendra-pramukhā devā munayaḥ sa-prajeśvarāḥ // BhP_11.31.001 //

pitaraḥ siddha-gandharvā vidyādhara-mahoragāḥ /
cāraṇā yakṣa-rakṣāṃsi kinnarāpsaraso dvijāḥ // BhP_11.31.002 //

draṣṭu-kāmā bhagavato niryāṇaṃ paramotsukāḥ /
gāyantaś ca gṛṇantaś ca śaureḥ karmāṇi janma ca // BhP_11.31.003 //

vavṛṣuḥ puṣpa-varṣāṇi vimānāvalibhir nabhaḥ /
kurvantaḥ saṅkulaṃ rājan bhaktyā paramayā yutāḥ // BhP_11.31.004 //

bhagavān pitāmahaṃ vīkṣya vibhūtīr ātmano vibhuḥ /
saṃyojyātmani cātmānaṃ padma-netre nyamīlayat // BhP_11.31.005 //

lokābhirāmāṃ sva-tanuṃ dhāraṇā-dhyāna-maṅgalam /
yoga-dhāraṇayāgneyyā- dagdhvā dhāmāviśat svakam // BhP_11.31.006 //

divi dundubhayo neduḥ petuḥ sumanasaś ca khāt /
satyaṃ dharmo dhṛtir bhūmeḥ kīrtiḥ śrīś cānu taṃ yayuḥ // BhP_11.31.007 //

devādayo brahma-mukhyā na viśantaṃ sva-dhāmani /
avijñāta-gatiṃ kṛṣṇaṃ dadṛśuś cāti-vismitāḥ // BhP_11.31.008 //

saudāmanyā yathāklāśe yāntyā hitvābhra-maṇḍalam /
gatir na lakṣyate martyais tathā kṛṣṇasya daivataiḥ // BhP_11.31.009 //

brahma-rudrādayas te tu dṛṣṭvā yoga-gatiṃ hareḥ /
vismitās tāṃ praśaṃsantaḥ svaṃ svaṃ lokaṃ yayus tadā // BhP_11.31.010 //

rājan parasya tanu-bhṛj-jananāpyayehā $ māyā-viḍambanam avehi yathā naṭasya &amp;

sṛṣṭvātmanedam anuviśya vihṛtya cānte % saṃhṛtya cātma-mahinoparataḥ sa āste // BhP_11.31.011* //

martyena yo guru-sutaṃ yama-loka-nītaṃ $ tvāṃ cānayac charaṇa-daḥ paramāstra-dagdham &

martyena yo guru-sutaṃ yama-loka-nītaṃ $ tvāṃ cānayac charaṇa-daḥ paramāstra-dagdham &

jigye 'ntakāntakam apīśam asāv anīśaḥ % kiṃ svāvane svar anayan mṛgayuṃ sa-deham // BhP_11.31.012* //

tathāpy aśeṣa-sthiti-sambhavāpyayeṣv $ ananya-hetur yad aśeṣa-śakti-dhṛk &

tathāpy aśeṣa-sthiti-sambhavāpyayeṣv $ ananya-hetur yad aśeṣa-śakti-dhṛk &

naicchat praṇetuṃ vapur atra śeṣitaṃ % martyena kiṃ sva-stha-gatiṃ pradarśayan // BhP_11.31.013* //

ya etāṃ prātar utthāya kṛṣṇasya padavīṃ parām /
prayataḥ kīrtayed bhaktyā tām evāpnoty anuttamām // BhP_11.31.014 //

dāruko dvārakām etya vasudevograsenayoḥ /
patitvā caraṇāv asrair nyaṣiñcat kṛṣṇa-vicyutaḥ // BhP_11.31.015 //

kathayām āsa nidhanaṃ vṛṣṇīnāṃ kṛtsnaśo nṛpa /
tac chrutvodvigna-hṛdayā janāḥ śoka-virmūrcchitāḥ // BhP_11.31.016 //

tatra sma tvaritā jagmuḥ kṛṣṇa-viśleṣa-vihvalāḥ /
vyasavaḥ śerate yatra jñātayo ghnanta ānanam // BhP_11.31.017 //

devakī rohiṇī caiva vasudevas tathā sutau /
kṛṣṇa-rāmāv apaśyantaḥ śokārtā vijahuḥ smṛtim // BhP_11.31.018 //

prāṇāṃś ca vijahus tatra bhagavad-virahāturāḥ /
upaguhya patīṃs tāta citām āruruhuḥ striyaḥ // BhP_11.31.019 //

rāma-patnyaś ca tad-deham upaguhyāgnim āviśan /
vasudeva-patnyas tad-gātraṃ pradyumnādīn hareḥ snuṣāḥ /
kṛṣṇa-patnyo 'viśann agniṃ rukmiṇy-ādyās tad-ātmikāḥ // BhP_11.31.020 //

arjunaḥ preyasaḥ sakhyuḥ kṛṣṇasya virahāturaḥ /
ātmānaṃ sāntvayām āsa kṛṣṇa-gītaiḥ sad-uktibhiḥ // BhP_11.31.021 //

bandhūnāṃ naṣṭa-gotrāṇām arjunaḥ sāmparāyikam /
hatānāṃ kārayām āsa yathā-vad anupūrvaśaḥ // BhP_11.31.022 //

dvārakāṃ hariṇā tyaktāṃ samudro 'plāvayat kṣaṇāt /
varjayitvā mahā-rāja śrīmad-bhagavad-ālayam // BhP_11.31.023 //

nityaṃ sannihitas tatra bhagavān madhusūdanaḥ /
smṛtyāśeṣāśubha-haraṃ sarva-maṅgala-maṅgalam // BhP_11.31.024 //

strī-bāla-vṛddhān ādāya hata-śeṣān dhanañjayaḥ /
indraprasthaṃ samāveśya vajraṃ tatrābhyaṣecayat // BhP_11.31.025 //

śrutvā suhṛd-vadhaṃ rājann arjunāt te pitāmahāḥ /
tvāṃ tu vaṃśa-dharaṃ kṛtvā jagmuḥ sarve mahā-patham // BhP_11.31.026 //

ya etad deva-devasya viṣṇoḥ karmāṇi janma ca /
kīrtayec chraddhayā martyaḥ sarva-pāpaiḥ pramucyate // BhP_11.31.027 //

itthaṃ harer bhagavato rucirāvatāra- $ vīryāṇi bāla-caritāni ca śantamāni &amp;

anyatra ceha ca śrutāni gṛṇan manuṣyo % bhaktiṃ parāṃ paramahaṃsa-gatau labheta // BhP_11.31.028* //

BhP_12.01.001/0 śrī-śuka uvāca

yo 'ntyaḥ purañjayo nāma bhaviṣyo bārahadrathaḥ /
tasyāmātyas tu śunako hatvā svāminam ātma-jam // BhP_12.01.001 //

pradyota-saṃjñaṃ rājānaṃ kartā yat-pālakaḥ sutaḥ /
viśākhayūpas tat-putro bhavitā rājakas tataḥ // BhP_12.01.002 //

nandivardhanas tat-putraḥ pañca pradyotanā ime /
aṣṭa-triṃśottara-śataṃ bhokṣyanti pṛthivīṃ nṛpāḥ // BhP_12.01.003 //

śiśunāgas tato bhāvyaḥ kākavarṇas tu tat-sutaḥ /
kṣemadharmā tasya sutaḥ kṣetrajñaḥ kṣemadharma-jaḥ // BhP_12.01.004 //

vidhisāraḥ sutas tasyā- jātaśatrur bhaviṣyati /
darbhakas tat-suto bhāvī darbhakasyājayaḥ smṛtaḥ // BhP_12.01.005 //

nandivardhana ājeyo mahānandiḥ sutas tataḥ /
śiśunāgā daśaivaite saṣṭy-uttara-śata-trayam // BhP_12.01.006 //

samā bhokṣyanti pṛthivīṃ kuru-śreṣṭha kalau nṛpāḥ /
mahānandi-suto rājan śūdrā-garbhodbhavo balī // BhP_12.01.007 //

mahāpadma-patiḥ kaścin nandaḥ kṣatra-vināśa-kṛt /
tato nṛpā bhaviṣyanti śūdra-prāyās tv adhārmikāḥ // BhP_12.01.008 //

sa eka-cchatrāṃ pṛthivīm anullaṅghita-śāsanaḥ /
śāsiṣyati mahāpadmo dvitīya iva bhārgavaḥ // BhP_12.01.009 //

tasya cāṣṭau bhaviṣyanti sumālya-pramukhāḥ sutāḥ /
ya imāṃ bhokṣyanti mahīṃ rājānaś ca śataṃ samāḥ // BhP_12.01.010 //

nava nandān dvijaḥ kaścit prapannān uddhariṣyati /
teṣāṃ abhāve jagatīṃ mauryā bhokṣyanti vai kalau // BhP_12.01.011 //

sa eva candraguptaṃ vai dvijo rājye 'bhiṣekṣyati /
tat-suto vārisāras tu tataś cāśokavardhanaḥ // BhP_12.01.012 //

suyaśā bhavitā tasya saṅgataḥ suyaśaḥ-sutaḥ /
śāliśūkas tatas tasya somaśarmā bhaviṣyati /
śatadhanvā tatas tasya bhavitā tad-bṛhadrathaḥ // BhP_12.01.013 //

mauryā hy ete daśa nṛpāḥ sapta-triṃśac-chatottaram /
samā bhokṣyanti pṛthivīṃ kalau kuru-kulodvaha // BhP_12.01.014 //

agnimitras tatas tasmāt sujyeṣṭho bhavitā tataḥ /
vasumitro bhadrakaś ca pulindo bhavitā sutaḥ // BhP_12.01.015 //

tato ghoṣaḥ sutas tasmād vajramitro bhaviṣyati /
tato bhāgavatas tasmād devabhūtiḥ kurūdvaha // BhP_12.01.016 //

śuṅgā daśaite bhokṣyanti bhūmiṃ varṣa-śatādhikam /
tataḥ kāṇvān iyaṃ bhūmir yāsyaty alpa-guṇān nṛpa // BhP_12.01.017 //

śuṅgaṃ hatvā devabhūtiṃ kāṇvo 'mātyas tu kāminam /
svayaṃ kariṣyate rājyaṃ vasudevo mahā-matiḥ // BhP_12.01.018 //

tasya putras tu bhūmitras tasya nārāyaṇaḥ sutaḥ /
kāṇvāyanā ime bhūmiṃ catvāriṃśac ca pañca ca /
śatāni trīṇi bhokṣyanti varṣāṇāṃ ca kalau yuge // BhP_12.01.019 //

hatvā kāṇvaṃ suśarmāṇaṃ tad-bhṛtyo vṛṣalo balī /
gāṃ bhokṣyaty andhra-jātīyaḥ kañcit kālam asattamaḥ // BhP_12.01.020 //

kṛṣṇa-nāmātha tad-bhrātā bhavitā pṛthivī-patiḥ /
śrī-śāntakarṇas tat-putraḥ paurṇamāsas tu tat-sutaḥ // BhP_12.01.021 //

lambodaras tu tat-putras tasmāc cibilako nṛpaḥ /
meghasvātiś cibilakād aṭamānas tu tasya ca // BhP_12.01.022 //

aniṣṭakarmā hāleyas talakas tasya cātma-jaḥ /
purīṣabhīrus tat-putras tato rājā sunandanaḥ // BhP_12.01.023 //

cakoro bahavo yatra śivasvātir arin-damaḥ /
tasyāpi gomatī putraḥ purīmān bhavitā tataḥ // BhP_12.01.024 //

medaśirāḥ śivaskando yajñaśrīs tat-sutas tataḥ /
vijayas tat-suto bhāvyaś candravijñaḥ sa-lomadhiḥ // BhP_12.01.025 //

ete triṃśan nṛpatayaś catvāry abda-śatāni ca /
ṣaṭ-pañcāśac ca pṛthivīṃ bhokṣyanti kuru-nandana // BhP_12.01.026 //

saptābhīrā āvabhṛtyā daśa gardabhino nṛpāḥ /
kaṅkāḥ ṣoḍaśa bhū-pālā bhaviṣyanty ati-lolupāḥ // BhP_12.01.027 //

tato 'ṣṭau yavanā bhāvyāś caturdaśa turuṣkakāḥ /
bhūyo daśa guruṇḍāś ca maulā ekādaśaiva tu // BhP_12.01.028 //

ete bhokṣyanti pṛthivīṃ daśa varṣa-śatāni ca /
navādhikāṃ ca navatiṃ maulā ekādaśa kṣitim // BhP_12.01.029 //

bhokṣyanty abda-śatāny aṅga trīṇi taiḥ saṃsthite tataḥ /
kilakilāyāṃ nṛpatayo bhūtanando 'tha vaṅgiriḥ // BhP_12.01.030 //

śiśunandiś ca tad-bhrātā yaśonandiḥ pravīrakaḥ /
ity ete vai varṣa-śataṃ bhaviṣyanty adhikāni ṣaṭ // BhP_12.01.031 //

teṣāṃ trayodaśa sutā bhavitāraś ca bāhlikāḥ /
puṣpamitro 'tha rājanyo durmitro 'sya tathaiva ca // BhP_12.01.032 //

eka-kālā ime bhū-pāḥ saptāndhrāḥ sapta kauśalāḥ /
vidūra-patayo bhāvyā niṣadhās tata eva hi // BhP_12.01.033 //

māgadhānāṃ tu bhavitā viśvasphūrjiḥ purañjayaḥ /
kariṣyaty aparo varṇān pulinda-yadu-madrakān // BhP_12.01.034 //

prajāś cābrahma-bhūyiṣṭhāḥ sthāpayiṣyati durmatiḥ /
vīryavān kṣatram utsādya padmavatyāṃ sa vai puri /
anu-gaṅgam ā-prayāgaṃ guptāṃ bhokṣyati medinīm // BhP_12.01.035 //

saurāṣṭrāvanty-ābhīrāś ca śūrā arbuda-mālavāḥ /
vrātyā dvijā bhaviṣyanti śūdra-prāyā janādhipāḥ // BhP_12.01.036 //

sindhos taṭaṃ candrabhāgāṃ kauntīṃ kāśmīra-maṇḍalam /
bhokṣyanti śūdrā vrātyādyā mlecchāś cābrahma-varcasaḥ // BhP_12.01.037 //

tulya-kālā ime rājan mleccha-prāyāś ca bhū-bhṛtaḥ /
ete 'dharmānṛta-parāḥ phalgu-dās tīvra-manyavaḥ // BhP_12.01.038 //

strī-bāla-go-dvija-ghnāś ca para-dāra-dhanādṛtāḥ /
uditāsta-mita-prāyā alpa-sattvālpakāyuṣaḥ // BhP_12.01.039 //

asaṃskṛtāḥ kriyā-hīnā rajasā tamasāvṛtāḥ /
prajās te bhakṣayiṣyanti mlecchā rājanya-rūpiṇaḥ // BhP_12.01.040 //

tan-nāthās te janapadās tac-chīlācāra-vādinaḥ /
anyonyato rājabhiś ca kṣayaṃ yāsyanti pīḍitāḥ // BhP_12.01.041 //

BhP_12.02.001/0 śrī-śuka uvāca

tataś cānu-dinaṃ dharmaḥ satyaṃ śaucaṃ kṣamā dayā /
kālena balinā rājan naṅkṣyaty āyur balaṃ smṛtiḥ // BhP_12.02.001 //

vittam eva kalau nṝṇāṃ janmācāra-guṇodayaḥ /
dharma-nyāya-vyavasthāyāṃ kāraṇaṃ balam eva hi // BhP_12.02.002 //

dāmpatye 'bhirucir hetur māyaiva vyāvahārike /
strītve puṃstve ca hi ratir vipratve sūtram eva hi // BhP_12.02.003 //

liṅgaṃ evāśrama-khyātāv anyonyāpatti-kāraṇam /
avṛttyā nyāya-daurbalyaṃ pāṇḍitye cāpalaṃ vacaḥ // BhP_12.02.004 //

anāḍhyataivāsādhutve sādhutve dambha eva tu /
svīkāra eva codvāhe snānam eva prasādhanam // BhP_12.02.005 //

dūre vāry-ayanaṃ tīrthaṃ lāvaṇyaṃ keśa-dhāraṇam /
udaraṃ-bharatā svārthaḥ satyatve dhārṣṭyam eva hi // BhP_12.02.006 //

dākṣyaṃ kuṭumba-bharaṇaṃ yaśo 'rthe dharma-sevanam /
evaṃ prajābhir duṣṭābhir ākīrṇe kṣiti-maṇḍale // BhP_12.02.007 //

brahma-viṭ-kṣatra-śūdrāṇāṃ yo balī bhavitā nṛpaḥ /
prajā hi lubdhai rājanyair nirghṛṇair dasyu-dharmabhiḥ // BhP_12.02.008 //

ācchinna-dāra-draviṇā yāsyanti giri-kānanam /
śāka-mūlāmiṣa-kṣaudra- phala-puṣpāṣṭi-bhojanāḥ // BhP_12.02.009 //

anāvṛṣṭyā vinaṅkṣyanti durbhikṣa-kara-pīḍitāḥ /
śīta-vātātapa-prāvṛḍ- himair anyonyataḥ prajāḥ // BhP_12.02.010 //

kṣut-tṛḍbhyāṃ vyādhibhiś caiva santapsyante ca cintayā /
triṃśad viṃśati varṣāṇi paramāyuḥ kalau nṛṇām // BhP_12.02.011 //

kṣīyamāṇeṣu deheṣu dehināṃ kali-doṣataḥ /
varṇāśramavatāṃ dharme naṣṭe veda-pathe nṛṇām // BhP_12.02.012 //

pāṣaṇḍa-pracure dharme dasyu-prāyeṣu rājasu /
cauryānṛta-vṛthā-hiṃsā- nānā-vṛttiṣu vai nṛṣu // BhP_12.02.013 //

śūdra-prāyeṣu varṇeṣu cchāga-prāyāsu dhenuṣu /
gṛha-prāyeṣv āśrameṣu yauna-prāyeṣu bandhuṣu // BhP_12.02.014 //

aṇu-prāyāsv oṣadhīṣu śamī-prāyeṣu sthāsnuṣu /
vidyut-prāyeṣu megheṣu śūnya-prāyeṣu sadmasu // BhP_12.02.015 //

itthaṃ kalau gata-prāye janeṣu khara-dharmiṣu /
dharma-trāṇāya sattvena bhagavān avatariṣyati // BhP_12.02.016 //

carācara-guror viṣṇor īśvarasyākhilātmanaḥ /
dharma-trāṇāya sādhūnāṃ janma karmāpanuttaye // BhP_12.02.017 //

śambhala-grāma-mukhyasya brāhmaṇasya mahātmanaḥ /
bhavane viṣṇuyaśasaḥ kalkiḥ prādurbhaviṣyati // BhP_12.02.018 //

aśvam āśu-gam āruhya devadattaṃ jagat-patiḥ /
asināsādhu-damanam aṣṭaiśvarya-guṇānvitaḥ // BhP_12.02.019 //

vicarann āśunā kṣauṇyāṃ hayenāpratima-dyutiḥ /
nṛpa-liṅga-cchado dasyūn koṭiśo nihaniṣyati // BhP_12.02.020 //

atha teṣāṃ bhaviṣyanti manāṃsi viśadāni vai /
vāsudevāṅga-rāgāti- puṇya-gandhānila-spṛśām /
paura-jānapadānāṃ vai hateṣv akhila-dasyuṣu // BhP_12.02.021 //

teṣāṃ prajā-visargaś ca sthaviṣṭhaḥ sambhaviṣyati /
vāsudeve bhagavati sattva-mūrtau hṛdi sthite // BhP_12.02.022 //

yadāvatīrṇo bhagavān kalkir dharma-patir hariḥ /
kṛtaṃ bhaviṣyati tadā prajā-sūtiś ca sāttvikī // BhP_12.02.023 //

yadā candraś ca sūryaś ca tathā tiṣya-bṛhaspatī /
eka-rāśau sameṣyanti bhaviṣyati tadā kṛtam // BhP_12.02.024 //

ye 'tītā vartamānā ye bhaviṣyanti ca pārthivāḥ /
te ta uddeśataḥ proktā vaṃśīyāḥ soma-sūryayoḥ // BhP_12.02.025 //

ārabhya bhavato janma yāvan nandābhiṣecanam /
etad varṣa-sahasraṃ tu śataṃ pañcadaśottaram // BhP_12.02.026 //

saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi /
tayos tu madhye nakṣatraṃ dṛśyate yat samaṃ niśi // BhP_12.02.027 //

tenaiva ṛṣayo yuktās tiṣṭhanty abda-śataṃ nṛṇām /
te tvadīye dvijāḥ kāla adhunā cāśritā maghāḥ // BhP_12.02.028 //

viṣṇor bhagavato bhānuḥ kṛṣṇākhyo 'sau divaṃ gataḥ /
tadāviśat kalir lokaṃ pāpe yad ramate janaḥ // BhP_12.02.029 //

yāvat sa pāda-padmābhyāṃ spṛśan āste ramā-patiḥ /
tāvat kalir vai pṛthivīṃ parākrantuṃ na cāśakat // BhP_12.02.030 //

yadā devarṣayaḥ sapta maghāsu vicaranti hi /
tadā pravṛttas tu kalir dvādaśābda-śatātmakaḥ // BhP_12.02.031 //

yadā maghābhyo yāsyanti pūrvāṣāḍhāṃ maharṣayaḥ /
tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati // BhP_12.02.032 //

yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani /
pratipannaṃ kali-yugam iti prāhuḥ purā-vidaḥ // BhP_12.02.033 //

divyābdānāṃ sahasrānte caturthe tu punaḥ kṛtam /
bhaviṣyati tadā nṝṇāṃ mana ātma-prakāśakam // BhP_12.02.034 //

ity eṣa mānavo vaṃśo yathā saṅkhyāyate bhuvi /
tathā viṭ-śūdra-viprāṇāṃ tās tā jñeyā yuge yuge // BhP_12.02.035 //

eteṣāṃ nāma-liṅgānāṃ puruṣāṇāṃ mahātmanām /
kathā-mātrāvaśiṣṭānāṃ kīrtir eva sthitā bhuvi // BhP_12.02.036 //

devāpiḥ śāntanor bhrātā maruś cekṣvāku-vaṃśa-jaḥ /
kalāpa-grāma āsāte mahā-yoga-balānvitau // BhP_12.02.037 //

tāv ihaitya kaler ante vāsudevānuśikṣitau /
varṇāśrama-yutaṃ dharmaṃ pūrva-vat prathayiṣyataḥ // BhP_12.02.038 //

kṛtaṃ tretā dvāparaṃ ca kaliś ceti catur-yugam /
anena krama-yogena bhuvi prāṇiṣu vartate // BhP_12.02.039 //

rājann ete mayā proktā nara-devās tathāpare /
bhūmau mamatvaṃ kṛtvānte hitvemāṃ nidhanaṃ gatāḥ // BhP_12.02.040 //

kṛmi-viḍ-bhasma-saṃjñānte rāja-nāmno 'pi yasya ca /
bhūta-dhruk tat-kṛte svārthaṃ kiṃ veda nirayo yataḥ // BhP_12.02.041 //

kathaṃ seyam akhaṇḍā bhūḥ pūrvair me puruṣair dhṛtā /
mat-putrasya ca pautrasya mat-pūrvā vaṃśa-jasya vā // BhP_12.02.042 //

tejo-'b-anna-mayaṃ kāyaṃ gṛhītvātmatayābudhāḥ /
mahīṃ mamatayā cobhau hitvānte 'darśanaṃ gatāḥ // BhP_12.02.043 //

ye ye bhū-patayo rājan bhuñjate bhuvam ojasā /
kālena te kṛtāḥ sarve kathā-mātrāḥ kathāsu ca // BhP_12.02.044 //

BhP_12.03.001/0 śrī-śuka uvāca

dṛṣṭvātmani jaye vyagrān nṛpān hasati bhūr iyam /
aho mā vijigīṣanti mṛtyoḥ krīḍanakā nṛpāḥ // BhP_12.03.001 //

kāma eṣa narendrāṇāṃ moghaḥ syād viduṣām api /
yena phenopame piṇḍe ye 'ti-viśrambhitā nṛpāḥ // BhP_12.03.002 //

pūrvaṃ nirjitya ṣaḍ-vargaṃ jeṣyāmo rāja-mantriṇaḥ /
tataḥ saciva-paurāpta- karīndrān asya kaṇṭakān // BhP_12.03.003 //

evaṃ krameṇa jeṣyāmaḥ pṛthvīṃ sāgara-mekhalām /
ity āśā-baddha-hṛdayā na paśyanty antike 'ntakam // BhP_12.03.004 //

samudrāvaraṇāṃ jitvā māṃ viśanty abdhim ojasā /
kiyad ātma-jayasyaitan muktir ātma-jaye phalam // BhP_12.03.005 //

yāṃ visṛjyaiva manavas tat-sutāś ca kurūdvaha /
gatā yathāgataṃ yuddhe tāṃ māṃ jeṣyanty abuddhayaḥ // BhP_12.03.006 //

mat-kṛte pitṛ-putrāṇāṃ bhrātṛṇāṃ cāpi vigrahaḥ /
jāyate hy asatāṃ rājye mamatā-baddha-cetasām // BhP_12.03.007 //

mamaiveyaṃ mahī kṛtsnā na te mūḍheti vādinaḥ /
spardhamānā mitho ghnanti mriyante mat-kṛte nṛpāḥ // BhP_12.03.008 //

pṛthuḥ purūravā gādhir nahuṣo bharato 'rjunaḥ /
māndhātā sagaro rāmaḥ khaṭvāṅgo dhundhuhā raghuḥ // BhP_12.03.009 //

tṛṇabindur yayātiś ca śaryātiḥ śantanur gayaḥ /
bhagīrathaḥ kuvalayāśvaḥ kakutstho naiṣadho nṛgaḥ // BhP_12.03.010 //

hiraṇyakaśipur vṛtro rāvaṇo loka-rāvaṇaḥ /
namuciḥ śambaro bhaumo hiraṇyākṣo 'tha tārakaḥ // BhP_12.03.011 //

anye ca bahavo daityā rājāno ye maheśvarāḥ /
sarve sarva-vidaḥ śūrāḥ sarve sarva-jito 'jitāḥ // BhP_12.03.012 //

mamatāṃ mayy avartanta kṛtvoccair martya-dharmiṇaḥ /
kathāvaśeṣāḥ kālena hy akṛtārthāḥ kṛtā vibho // BhP_12.03.013 //

kathā imās te kathitā mahīyasāṃ vitāya lokeṣu yaśaḥ pareyuṣām /
vijñāna-vairāgya-vivakṣayā vibho vaco-vibhūtīr na tu pāramārthyam // BhP_12.03.014 //

yas tūttamaḥ-śloka-guṇānuvādaḥ saṅgīyate 'bhīkṣṇam amaṅgala-ghnaḥ /
tam eva nityaṃ śṛṇuyād abhīkṣṇaṃ kṛṣṇe 'malāṃ bhaktim abhīpsamānaḥ // BhP_12.03.015 //

BhP_12.03.016/0 śrī-rājovāca

kenopāyena bhagavan kaler doṣān kalau janāḥ /
vidhamiṣyanty upacitāṃs tan me brūhi yathā mune // BhP_12.03.016 //

yugāni yuga-dharmāṃś ca mānaṃ pralaya-kalpayoḥ /
kālasyeśvara-rūpasya gatiṃ viṣṇor mahātmanaḥ // BhP_12.03.017 //

BhP_12.03.018/0 śrī-śuka uvāca

kṛte pravartate dharmaś catuṣ-pāt taj-janair dhṛtaḥ /
satyaṃ dayā tapo dānam iti pādā vibhor nṛpa // BhP_12.03.018 //

santuṣṭāḥ karuṇā maitrāḥ śāntā dāntās titikṣavaḥ /
ātmārāmāḥ sama-dṛśaḥ prāyaśaḥ śramaṇā janāḥ // BhP_12.03.019 //

tretāyāṃ dharma-pādānāṃ turyāṃśo hīyate śanaiḥ /
adharma-pādair anṛta- hiṃṣāsantoṣa-vigrahaiḥ // BhP_12.03.020 //

tadā kriyā-tapo-niṣṭhā nāti-hiṃsrā na lampaṭāḥ /
trai-vargikās trayī-vṛddhā varṇā brahmottarā nṛpa // BhP_12.03.021 //

tapaḥ-satya-dayā-dāneṣv ardhaṃ hrasvati dvāpare /
hiṃsātuṣṭy-anṛta-dveṣair dharmasyādharma-lakṣaṇaiḥ // BhP_12.03.022 //

yaśasvino mahā-śīlāḥ svādhyāyādhyayane ratāḥ /
ādhyāḥ kuṭumbino hṛṣṭā varṇāḥ kṣatra-dvijottarāḥ // BhP_12.03.023 //

kalau tu dharma-pādānāṃ turyāṃśo 'dharma-hetubhiḥ /
edhamānaiḥ kṣīyamāṇo hy ante so 'pi vinaṅkṣyati // BhP_12.03.024 //

tasmin lubdhā durācārā nirdayāḥ śuṣka-vairiṇaḥ /
durbhagā bhūri-tarṣāś ca śūdra-dāsottarāḥ prajāḥ // BhP_12.03.025 //

sattvaṃ rajas tama iti dṛśyante puruṣe guṇāḥ /
kāla-sañcoditās te vai parivartanta ātmani // BhP_12.03.026 //

prabhavanti yadā sattve mano-buddhīndriyāṇi ca /
tadā kṛta-yugaṃ vidyāj jñāne tapasi yad ruciḥ // BhP_12.03.027 //

yadā karmasu kāmyeṣu bhaktir yaśasi dehinām /
tadā tretā rajo-vṛttir iti jānīhi buddhiman // BhP_12.03.028 //

yadā lobhas tv asantoṣo māno dambho 'tha matsaraḥ /
karmaṇāṃ cāpi kāmyānāṃ dvāparaṃ tad rajas-tamaḥ // BhP_12.03.029 //

yadā māyānṛtaṃ tandrā nidrā hiṃsā viṣādanam /
śoka-mohau bhayaṃ dainyaṃ sa kalis tāmasaḥ smṛtaḥ // BhP_12.03.030 //

tasmāt kṣudra-dṛśo martyāḥ kṣudra-bhāgyā mahāśanāḥ /
kāmino vitta-hīnāś ca svairiṇyaś ca striyo 'satīḥ // BhP_12.03.031 //

dasyūtkṛṣṭā janapadā vedāḥ pāṣaṇḍa-dūṣitāḥ /
rājānaś ca prajā-bhakṣāḥ śiśnodara-parā dvijāḥ // BhP_12.03.032 //

avratā baṭavo 'śaucā bhikṣavaś ca kuṭumbinaḥ /
tapasvino grāma-vāsā nyāsino 'tyartha-lolupāḥ // BhP_12.03.033 //

hrasva-kāyā mahāhārā bhūry-apatyā gata-hriyaḥ /
śaśvat kaṭuka-bhāṣiṇyaś caurya-māyoru-sāhasāḥ // BhP_12.03.034 //

paṇayiṣyanti vai kṣudrāḥ kirāṭāḥ kūṭa-kāriṇaḥ /
anāpady api maṃsyante vārtāṃ sādhu jugupsitām // BhP_12.03.035 //

patiṃ tyakṣyanti nirdravyaṃ bhṛtyā apy akhilottamam /
bhṛtyaṃ vipannaṃ patayaḥ kaulaṃ gāś cāpayasvinīḥ // BhP_12.03.036 //

pitṛ-bhrātṛ-suhṛj-jñātīn hitvā saurata-sauhṛdāḥ /
nanāndṛ-śyāla-saṃvādā dīnāḥ straiṇāḥ kalau narāḥ // BhP_12.03.037 //

śūdrāḥ pratigrahīṣyanti tapo-veṣopajīvinaḥ /
dharmaṃ vakṣyanty adharma-jñā adhiruhyottamāsanam // BhP_12.03.038 //

nityaṃ udvigna-manaso durbhikṣa-kara-karśitāḥ /
niranne bhū-tale rājan anāvṛṣṭi-bhayāturāḥ // BhP_12.03.039 //

vāso-'nna-pāna-śayana- vyavāya-snāna-bhūṣaṇaiḥ /
hīnāḥ piśāca-sandarśā bhaviṣyanti kalau prajāḥ // BhP_12.03.040 //

kalau kākiṇike 'py arthe vigṛhya tyakta-sauhṛdāḥ /
tyakṣyanti ca priyān prāṇān haniṣyanti svakān api // BhP_12.03.041 //

na rakṣiṣyanti manujāḥ sthavirau pitarāv api /
putrān bhāryāṃ ca kula-jāṃ kṣudrāḥ śiśnodaraṃ-bharāḥ // BhP_12.03.042 //

kalau na rājan jagatāṃ paraṃ guruṃ tri-loka-nāthānata-pāda-paṅkajam /
prāyeṇa martyā bhagavantam acyutaṃ yakṣyanti pāṣaṇḍa-vibhinna-cetasaḥ // BhP_12.03.043 //

yan-nāmadheyaṃ mriyamāṇa āturaḥ patan skhalan vā vivaśo gṛṇan pumān /
vimukta-karmārgala uttamāṃ gatiṃ prāpnoti yakṣyanti na taṃ kalau janāḥ // BhP_12.03.044 //

puṃsāṃ kali-kṛtān doṣān dravya-deśātma-sambhavān /
sarvān harati citta-stho bhagavān puruṣottamaḥ // BhP_12.03.045 //

śrutaḥ saṅkīrtito dhyātaḥ pūjitaś cādṛto 'pi vā /
nṛṇāṃ dhunoti bhagavān hṛt-stho janmāyutāśubham // BhP_12.03.046 //

yathā hemni sthito vahnir durvarṇaṃ hanti dhātu-jam /
evam ātma-gato viṣṇur yoginām aśubhāśayam // BhP_12.03.047 //

vidyā-tapaḥ-prāṇa-nirodha-maitrī- tīrthābhiṣeka-vrata-dāna-japyaiḥ /
nātyanta-śuddhiṃ labhate 'ntarātmā yathā hṛdi-sthe bhagavaty anante // BhP_12.03.048 //

tasmāt sarvātmanā rājan hṛdi-sthaṃ kuru keśavam /
mriyamāṇo hy avahitas tato yāsi parāṃ gatim // BhP_12.03.049 //

mriyamāṇair abhidhyeyo bhagavān parameśvaraḥ /
ātma-bhāvaṃ nayaty aṅga sarvātmā sarva-saṃśrayaḥ // BhP_12.03.050 //

kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ /
kīrtanād eva kṛṣṇasya mukta-saṅgaḥ paraṃ vrajet // BhP_12.03.051 //

kṛte yad dhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ /
dvāpare paricaryāyāṃ kalau tad dhari-kīrtanāt // BhP_12.03.052 //

BhP_12.04.001/0 śrī-śuka uvāca

kālas te paramāṇv-ādir dvi-parārdhāvadhir nṛpa /
kathito yuga-mānaṃ ca śṛṇu kalpa-layāv api // BhP_12.04.001 //

catur-yuga-sahasraṃ tu brahmaṇo dinam ucyate /
sa kalpo yatra manavaś caturdaśa viśām-pate // BhP_12.04.002 //

tad-ante pralayas tāvān brāhmī rātrir udāhṛtā /
trayo lokā ime tatra kalpante pralayāya hi // BhP_12.04.003 //

eṣa naimittikaḥ proktaḥ pralayo yatra viśva-sṛk /
śete 'nantāsano viśvam ātmasāt-kṛtya cātma-bhūḥ // BhP_12.04.004 //

dvi-parārdhe tv atikrānte brahmaṇaḥ parameṣṭhinaḥ /
tadā prakṛtayaḥ sapta kalpante pralayāya vai // BhP_12.04.005 //

eṣa prākṛtiko rājan pralayo yatra līyate /
aṇḍa-koṣas tu saṅghāto vighāṭa upasādite // BhP_12.04.006 //

parjanyaḥ śata-varṣāṇi bhūmau rājan na varṣati /
tadā niranne hy anyonyaṃ bhakṣyamāṇāḥ kṣudhārditāḥ // BhP_12.04.007 //

kṣayaṃ yāsyanti śanakaiḥ kālenopadrutāḥ prajāḥ /
sāmudraṃ daihikaṃ bhaumaṃ rasaṃ sāṃvartako raviḥ // BhP_12.04.008 //

raśmibhiḥ pibate ghoraiḥ sarvaṃ naiva vimuñcati /
tataḥ saṃvartako vahniḥ saṅkarṣaṇa-mukhotthitaḥ // BhP_12.04.009 //

dahaty anila-vegotthaḥ śūnyān bhū-vivarān atha /
upary adhaḥ samantāc ca śikhābhir vahni-sūryayoḥ // BhP_12.04.010 //

dahyamānaṃ vibhāty aṇḍaṃ dagdha-gomaya-piṇḍa-vat /
tataḥ pracaṇḍa-pavano varṣāṇām adhikaṃ śatam // BhP_12.04.011 //

paraḥ sāṃvartako vāti dhūmraṃ khaṃ rajasāvṛtam /
tato megha-kulāny aṅga citra varṇāny anekaśaḥ // BhP_12.04.012 //

śataṃ varṣāṇi varṣanti nadanti rabhasa-svanaiḥ /
tata ekodakaṃ viśvaṃ brahmāṇḍa-vivarāntaram // BhP_12.04.013 //

tadā bhūmer gandha-guṇaṃ grasanty āpa uda-plave /
grasta-gandhā tu pṛthivī pralayatvāya kalpate // BhP_12.04.014 //

apāṃ rasam atho tejas tā līyante 'tha nīrasāḥ /
grasate tejaso rūpaṃ vāyus tad-rahitaṃ tadā // BhP_12.04.015 //

līyate cānile tejo vāyoḥ khaṃ grasate guṇam /
sa vai viśati khaṃ rājaṃs tataś ca nabhaso guṇam // BhP_12.04.016 //

śabdaṃ grasati bhūtādir nabhas tam anu līyate /
taijasaś cendriyāṇy aṅga devān vaikāriko guṇaiḥ // BhP_12.04.017 //

mahān grasaty ahaṅkāraṃ guṇāḥ sattvādayaś ca tam /
grasate 'vyākṛtaṃ rājan guṇān kālena coditam // BhP_12.04.018 //

na tasya kālāvayavaiḥ pariṇāmādayo guṇāḥ /
anādy anantam avyaktaṃ nityaṃ kāraṇam avyayam // BhP_12.04.019 //

na yatra vāco na mano na sattvaṃ tamo rajo vā mahad-ādayo 'mī /
na prāṇa-buddhīndriya-devatā vā na sanniveśaḥ khalu loka-kalpaḥ // BhP_12.04.020 //

na svapna-jāgran na ca tat suṣuptaṃ na khaṃ jalaṃ bhūr anilo 'gnir arkaḥ /
saṃsupta-vac chūnya-vad apratarkyaṃ tan mūla-bhūtaṃ padam āmananti // BhP_12.04.021 //

layaḥ prākṛtiko hy eṣa puruṣāvyaktayor yadā /
śaktayaḥ sampralīyante vivaśāḥ kāla-vidrutāḥ // BhP_12.04.022 //

buddhīndriyārtha-rūpeṇa jñānaṃ bhāti tad-āśrayam /
dṛśyatvāvyatirekābhyām ādy-antavad avastu yat // BhP_12.04.023 //

dīpaś cakṣuś ca rūpaṃ ca jyotiṣo na pṛthag bhavet /
evaṃ dhīḥ khāni mātrāś ca na syur anyatamād ṛtāt // BhP_12.04.024 //

buddher jāgaraṇaṃ svapnaḥ suṣuptir iti cocyate /
māyā-mātram idaṃ rājan nānātvaṃ pratyag-ātmani // BhP_12.04.025 //

yathā jala-dharā vyomni bhavanti na bhavanti ca /
brahmaṇīdaṃ tathā viśvam avayavy udayāpyayāt // BhP_12.04.026 //

satyaṃ hy avayavaḥ proktaḥ sarvāvayavinām iha /
vinārthena pratīyeran paṭasyevāṅga tantavaḥ // BhP_12.04.027 //

yat sāmānya-viśeṣābhyām upalabhyeta sa bhramaḥ /
anyonyāpāśrayāt sarvam ādy-antavad avastu yat // BhP_12.04.028 //

vikāraḥ khyāyamāno 'pi pratyag-ātmānam antarā /
na nirūpyo 'sty aṇur api syāc cec cit-sama ātma-vat // BhP_12.04.029 //

na hi satyasya nānātvam avidvān yadi manyate /
nānātvaṃ chidrayor yadvaj jyotiṣor vātayor iva // BhP_12.04.030 //

yathā hiraṇyaṃ bahudhā samīyate nṛbhiḥ kriyābhir vyavahāra-vartmasu /
evaṃ vacobhir bhagavān adhokṣajo vyākhyāyate laukika-vaidikair janaiḥ // BhP_12.04.031 //

yathā ghano 'rka-prabhavo 'rka-darśito $ hy arkāṃśa-bhūtasya ca cakṣuṣas tamaḥ &amp;

evaṃ tv ahaṃ brahma-guṇas tad-īkṣito % brahmāṃśakasyātmana ātma-bandhanaḥ // BhP_12.04.032* //

ghano yadārka-prabhavo vidīryate cakṣuḥ svarūpaṃ ravim īkṣate tadā /
yadā hy ahaṅkāra upādhir ātmano jijñāsayā naśyati tarhy anusmaret // BhP_12.04.033 //

yadaivam etena viveka-hetinā māyā-mayāhaṅkaraṇātma-bandhanam /
chittvācyutātmānubhavo 'vatiṣṭhate tam āhur ātyantikam aṅga samplavam // BhP_12.04.034 //

nityadā sarva-bhūtānāṃ brahmādīnāṃ parantapa /
utpatti-pralayāv eke sūkṣma-jñāḥ sampracakṣate // BhP_12.04.035 //

kāla-sroto-javenāśu hriyamāṇasya nityadā /
pariṇāmināṃ avasthās tā janma-pralaya-hetavaḥ // BhP_12.04.036 //

anādy-antavatānena kāleneśvara-mūrtinā /
avasthā naiva dṛśyante viyati jyotiṣāṃ iva // BhP_12.04.037 //

nityo naimittikaś caiva tathā prākṛtiko layaḥ /
ātyantikaś ca kathitaḥ kālasya gatir īdṛśī // BhP_12.04.038 //

etāḥ kuru-śreṣṭha jagad-vidhātur nārāyaṇasyākhila-sattva-dhāmnaḥ /
līlā-kathās te kathitāḥ samāsataḥ kārtsnyena nājo 'py abhidhātum īśaḥ // BhP_12.04.039 //

saṃsāra-sindhum ati-dustaram uttitīrṣor $ nānyaḥ plavo bhagavataḥ puruṣottamasya &amp;

līlā-kathā-rasa-niṣevaṇam antareṇa % puṃso bhaved vividha-duḥkha-davārditasya // BhP_12.04.040* //

purāṇa-saṃhitām etām ṛṣir nārāyaṇo 'vyayaḥ /
nāradāya purā prāha kṛṣṇa-dvaipāyanāya saḥ // BhP_12.04.041 //

sa vai mahyaṃ mahā-rāja bhagavān bādarāyaṇaḥ /
imāṃ bhāgavatīṃ prītaḥ saṃhitāṃ veda-sammitām // BhP_12.04.042 //

imāṃ vakṣyaty asau sūta ṛṣibhyo naimiṣālaye /
dīrgha-satre kuru-śreṣṭha sampṛṣṭaḥ śaunakādibhiḥ // BhP_12.04.043 //

BhP_12.05.001/0 śrī-śuka uvāca

atrānuvarṇyate 'bhīkṣṇaṃ viśvātmā bhagavān hariḥ /
yasya prasāda-jo brahmā rudraḥ krodha-samudbhavaḥ // BhP_12.05.001 //

tvaṃ tu rājan mariṣyeti paśu-buddhim imāṃ jahi /
na jātaḥ prāg abhūto 'dya deha-vat tvaṃ na naṅkṣyasi // BhP_12.05.002 //

na bhaviṣyasi bhūtvā tvaṃ putra-pautrādi-rūpavān /
bījāṅkura-vad dehāder vyatirikto yathānalaḥ // BhP_12.05.003 //

svapne yathā śiraś-chedaṃ pañcatvādy ātmanaḥ svayam /
yasmāt paśyati dehasya tata ātmā hy ajo 'maraḥ // BhP_12.05.004 //

ghaṭe bhinne ghaṭākāśa ākāśaḥ syād yathā purā /
evaṃ dehe mṛte jīvo brahma sampadyate punaḥ // BhP_12.05.005 //

manaḥ sṛjati vai dehān guṇān karmāṇi cātmanaḥ /
tan manaḥ sṛjate māyā tato jīvasya saṃsṛtiḥ // BhP_12.05.006 //

snehādhiṣṭhāna-varty-agni- saṃyogo yāvad īyate /
tāvad dīpasya dīpatvam evaṃ deha-kṛto bhavaḥ /
rajaḥ-sattva-tamo-vṛttyā jāyate 'tha vinaśyati // BhP_12.05.007 //

na tatrātmā svayaṃ-jyotir yo vyaktāvyaktayoḥ paraḥ /
ākāśa iva cādhāro dhruvo 'nantopamas tataḥ // BhP_12.05.008 //

evam ātmānam ātma-stham ātmanaivāmṛśa prabho /
buddhyānumāna-garbhiṇyā vāsudevānucintayā // BhP_12.05.009 //

codito vipra-vākyena na tvāṃ dhakṣyati takṣakaḥ /
mṛtyavo nopadhakṣyanti mṛtyūnāṃ mṛtyum īśvaram // BhP_12.05.010 //

ahaṃ brahma paraṃ dhāma brahmāhaṃ paramaṃ padam /
evaṃ samīkṣya cātmānam ātmany ādhāya niṣkale // BhP_12.05.011 //

daśantaṃ takṣakaṃ pāde lelihānaṃ viṣānanaiḥ /
na drakṣyasi śarīraṃ ca viśvaṃ ca pṛthag ātmanaḥ // BhP_12.05.012 //

etat te kathitaṃ tāta yad ātmā pṛṣṭavān nṛpa /
harer viśvātmanaś ceṣṭāṃ kiṃ bhūyaḥ śrotum icchasi // BhP_12.05.013 //

BhP_12.06.001/0 sūta uvāca etan niśamya muninābhihitaṃ parīkṣid $ vyāsātmajena nikhilātma-dṛśā samena &
etan niśamya muninābhihitaṃ parīkṣid $ vyāsātmajena nikhilātma-dṛśā samena &
tat-pāda-mūlam upasṛtya natena mūrdhnā % baddhāñjalis tam idam āha sa viṣṇurātaḥ // BhP_12.06.001* // BhP_12.06.002/0 rājovāca

siddho 'smy anugṛhīto 'smi bhavatā karuṇātmanā /
śrāvito yac ca me sākṣād anādi-nidhano hariḥ // BhP_12.06.002 //

nāty-adbhutam ahaṃ manye mahatām acyutātmanām /
ajñeṣu tāpa-tapteṣu bhūteṣu yad anugrahaḥ // BhP_12.06.003 //

purāṇa-saṃhitām etām aśrauṣma bhavato vayam /
yasyāṃ khalūttamaḥ-śloko bhagavān anavarṇyate // BhP_12.06.004 //

bhagavaṃs takṣakādibhyo mṛtyubhyo na bibhemy aham /
praviṣṭo brahma nirvāṇam abhayaṃ darśitaṃ tvayā // BhP_12.06.005 //

anujānīhi māṃ brahman vācaṃ yacchāmy adhokṣaje /
mukta-kāmāśayaṃ cetaḥ praveśya visṛjāmy asūn // BhP_12.06.006 //

ajñānaṃ ca nirastaṃ me jñāna-vijñāna-niṣṭhayā /
bhavatā darśitaṃ kṣemaṃ paraṃ bhagavataḥ padam // BhP_12.06.007 //

BhP_12.06.008/0 sūta uvāca

ity uktas tam anujñāpya bhagavān bādarāyaṇiḥ /
jagāma bhikṣubhiḥ sākaṃ nara-devena pūjitaḥ // BhP_12.06.008 //

parīkṣid api rājarṣir ātmany ātmānam ātmanā /
samādhāya paraṃ dadhyāv aspandāsur yathā taruḥ // BhP_12.06.009 //

prāk-kūle barhiṣy āsīno gaṅgā-kūla udaṅ-mukhaḥ /
brahma-bhūto mahā-yogī niḥsaṅgaś chinna-saṃśayaḥ // BhP_12.06.010 //

takṣakaḥ prahito viprāḥ kruddhena dvija-sūnunā /
hantu-kāmo nṛpaṃ gacchan dadarśa pathi kaśyapam // BhP_12.06.011 //

taṃ tarpayitvā draviṇair nivartya viṣa-hāriṇam /
dvija-rūpa-praticchannaḥ kāma-rūpo 'daśan nṛpam // BhP_12.06.012 //

brahma-bhūtasya rājarṣer deho 'hi-garalāgninā /
babhūva bhasmasāt sadyaḥ paśyatāṃ sarva-dehinām // BhP_12.06.013 //

hāhā-kāro mahān āsīd bhuvi khe dikṣu sarvataḥ /
vismitā hy abhavan sarve devāsura-narādayaḥ // BhP_12.06.014 //

deva-dundubhayo nedur gandharvāpsaraso jaguḥ /
vavṛṣuḥ puṣpa-varṣāṇi vibudhāḥ sādhu-vādinaḥ // BhP_12.06.015 //

janmejayaḥ sva-pitaraṃ śrutvā takṣaka-bhakṣitam /
yathājuhāva sankruddho nāgān satre saha dvijaiḥ // BhP_12.06.016 //

sarpa-satre samiddhāgnau dahyamānān mahoragān /
dṛṣṭvendraṃ bhaya-saṃvignas takṣakaḥ śaraṇaṃ yayau // BhP_12.06.017 //

apaśyaṃs takṣakaṃ tatra rājā pārīkṣito dvijān /
uvāca takṣakaḥ kasmān na dahyetoragādhamaḥ // BhP_12.06.018 //

taṃ gopāyati rājendra śakraḥ śaraṇam āgatam /
tena saṃstambhitaḥ sarpas tasmān nāgnau pataty asau // BhP_12.06.019 //

pārīkṣita iti śrutvā prāhartvija udāra-dhīḥ /
sahendras takṣako viprā nāgnau kim iti pātyate // BhP_12.06.020 //

tac chrutvājuhuvur viprāḥ sahendraṃ takṣakaṃ makhe /
takṣakāśu patasveha sahendreṇa marutvatā // BhP_12.06.021 //

iti brahmoditākṣepaiḥ sthānād indraḥ pracālitaḥ /
babhūva sambhrānta-matiḥ sa-vimānaḥ sa-takṣakaḥ // BhP_12.06.022 //

taṃ patantaṃ vimānena saha-takṣakam ambarāt /
vilokyāṅgirasaḥ prāha rājānaṃ taṃ bṛhaspatiḥ // BhP_12.06.023 //

naiṣa tvayā manuṣyendra vadham arhati sarpa-rāṭ /
anena pītam amṛtam atha vā ajarāmaraḥ // BhP_12.06.024 //

jīvitaṃ maraṇaṃ jantor gatiḥ svenaiva karmaṇā /
rājaṃs tato 'nyo nāsty asya pradātā sukha-duḥkhayoḥ // BhP_12.06.025 //

sarpa-caurāgni-vidyudbhyaḥ kṣut-tṛd-vyādhy-ādibhir nṛpa /
pañcatvam ṛcchate jantur bhuṅkta ārabdha-karma tat // BhP_12.06.026 //

tasmāt satram idaṃ rājan saṃsthīyetābhicārikam /
sarpā anāgaso dagdhā janair diṣṭaṃ hi bhujyate // BhP_12.06.027 //

BhP_12.06.028/0 sūta uvāca

ity uktaḥ sa tathety āha maharṣer mānayan vacaḥ /
sarpa-satrād uparataḥ pūjayām āsa vāk-patim // BhP_12.06.028 //

saiṣā viṣṇor mahā-māyā- bādhyayālakṣaṇā yayā /
muhyanty asyaivātma-bhūtā bhūteṣu guṇa-vṛttibhiḥ // BhP_12.06.029 //

na yatra dambhīty abhayā virājitā māyātma-vāde 'sakṛd ātma-vādibhiḥ /
na yad vivādo vividhas tad-āśrayo manaś ca saṅkalpa-vikalpa-vṛtti yat // BhP_12.06.030 //

na yatra sṛjyaṃ sṛjatobhayoḥ paraṃ śreyaś ca jīvas tribhir anvitas tv aham /
tad etad utsādita-bādhya-bādhakaṃ niṣidhya cormīn virameta tan muniḥ // BhP_12.06.031 //

paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netīty atad-utsisṛkṣavaḥ /
visṛjya daurātmyam ananya-sauhṛdā hṛdopaguhyāvasitaṃ samāhitaiḥ // BhP_12.06.032 //

ta etad adhigacchanti viṣṇor yat paramaṃ padam /
ahaṃ mameti daurjanyaṃ na yeṣāṃ deha-geha-jam // BhP_12.06.033 //

ativādāṃs titikṣeta nāvamanyeta kañcana /
na cemaṃ deham āśritya vairaṃ kurvīta kenacit // BhP_12.06.034 //

namo bhagavate tasmai kṛṣṇāyākuṇṭha-medhase /
yat-pādāmburuha-dhyānāt saṃhitām adhyagām imām // BhP_12.06.035 //

BhP_12.06.036/0 śrī-śaunaka uvāca

pailādibhir vyāsa-śiṣyair vedācāryair mahātmabhiḥ /
vedāś ca kathitā vyastā etat saumyābhidhehi naḥ // BhP_12.06.036 //

BhP_12.06.037/0 sūta uvāca

samāhitātmano brahman brahmaṇaḥ parameṣṭhinaḥ /
hṛdy ākāśād abhūn nādo vṛtti-rodhād vibhāvyate // BhP_12.06.037 //

yad-upāsanayā brahman yogino malam ātmanaḥ /
dravya-kriyā-kārakākhyaṃ dhūtvā yānty apunar-bhavam // BhP_12.06.038 //

tato 'bhūt tri-vṛd oṃkāro yo 'vyakta-prabhavaḥ sva-rāṭ /
yat tal liṅgaṃ bhagavato brahmaṇaḥ paramātmanaḥ // BhP_12.06.039 //

śṛṇoti ya imaṃ sphoṭaṃ supta-śrotre ca śūnya-dṛk /
yena vāg vyajyate yasya vyaktir ākāśa ātmanaḥ // BhP_12.06.040 //

sva-dhāmno brāhmaṇaḥ sākṣād vācakaḥ paramātmanaḥ /
sa sarva-mantropaniṣad veda-bījaṃ sanātanam // BhP_12.06.041 //

tasya hy āsaṃs trayo varṇā a-kārādyā bhṛgūdvaha /
dhāryante yais trayo bhāvā guṇa-nāmārtha-vṛttayaḥ // BhP_12.06.042 //

tato 'kṣara-samāmnāyam asṛjad bhagavān ajaḥ /
antasthoṣma-svara-sparśa- hrasva-dīrghādi-lakṣaṇam // BhP_12.06.043 //

tenāsau caturo vedāṃś caturbhir vadanair vibhuḥ /
sa-vyāhṛtikān soṃkārāṃś cātur-hotra-vivakṣayā // BhP_12.06.044 //

putrān adhyāpayat tāṃs tu brahmarṣīn brahma-kovidān /
te tu dharmopadeṣṭāraḥ sva-putrebhyaḥ samādiśan // BhP_12.06.045 //

te paramparayā prāptās tat-tac-chiṣyair dhṛta-vrataiḥ /
catur-yugeṣv atha vyastā dvāparādau maharṣibhiḥ // BhP_12.06.046 //

kṣīṇāyuṣaḥ kṣīṇa-sattvān durmedhān vīkṣya kālataḥ /
vedān brahmarṣayo vyasyan hṛdi-sthācyuta-coditāḥ // BhP_12.06.047 //

asminn apy antare brahman bhagavān loka-bhāvanaḥ /
brahmeśādyair loka-pālair yācito dharma-guptaye // BhP_12.06.048 //

parāśarāt satyavatyām aṃśāṃśa-kalayā vibhuḥ /
avatīrṇo mahā-bhāga vedaṃ cakre catur-vidham // BhP_12.06.049 //

ṛg-atharva-yajuḥ-sāmnāṃ rāśīr uddhṛtya vargaśaḥ /
catasraḥ saṃhitāś cakre mantrair maṇi-gaṇā iva // BhP_12.06.050 //

tāsāṃ sa caturaḥ śiṣyān upāhūya mahā-matiḥ /
ekaikāṃ saṃhitāṃ brahmann ekaikasmai dadau vibhuḥ // BhP_12.06.051 //

pailāya saṃhitām ādyāṃ bahvṛcākhyāṃ uvāca ha /
vaiśampāyana-saṃjñāya nigadākhyaṃ yajur-gaṇam // BhP_12.06.052 //

sāmnāṃ jaiminaye prāha tathā chandoga-saṃhitām /
atharvāṅgirasīṃ nāma sva-śiṣyāya sumantave // BhP_12.06.053 //

pailaḥ sva-saṃhitām ūce indrapramitaye muniḥ /
bāṣkalāya ca so 'py āha śiṣyebhyaḥ saṃhitāṃ svakām // BhP_12.06.054 //

caturdhā vyasya bodhyāya yājñavalkyāya bhārgava /
parāśarāyāgnimitra indrapramitir ātmavān // BhP_12.06.055 //

adhyāpayat saṃhitāṃ svāṃ māṇḍūkeyam ṛṣiṃ kavim /
tasya śiṣyo devamitraḥ saubhary-ādibhya ūcivān // BhP_12.06.056 //

śākalyas tat-sutaḥ svāṃ tu pañcadhā vyasya saṃhitām /
vātsya-mudgala-śālīya- gokhalya-śiśireṣv adhāt // BhP_12.06.057 //

jātūkarṇyaś ca tac-chiṣyaḥ sa-niruktāṃ sva-saṃhitām /
balāka-paila-jābāla- virajebhyo dadau muniḥ // BhP_12.06.058 //

bāṣkaliḥ prati-śākhābhyo vālakhilyākhya-saṃhitām /
cakre vālāyanir bhajyaḥ kāśāraś caiva tāṃ dadhuḥ // BhP_12.06.059 //

bahvṛcāḥ saṃhitā hy etā ebhir brahmarṣibhir dhṛtāḥ /
śrutvaitac-chandasāṃ vyāsaṃ sarva-pāpaiḥ pramucyate // BhP_12.06.060 //

vaiśampāyana-śiṣyā vai carakādhvaryavo 'bhavan /
yac cerur brahma-hatyāṃhaḥ kṣapaṇaṃ sva-guror vratam // BhP_12.06.061 //

yājñavalkyaś ca tac-chiṣya āhāho bhagavan kiyat /
caritenālpa-sārāṇāṃ cariṣye 'haṃ su-duścaram // BhP_12.06.062 //

ity ukto gurur apy āha kupito yāhy alaṃ tvayā /
viprāvamantrā śiṣyeṇa mad-adhītaṃ tyajāśv iti // BhP_12.06.063 //

devarāta-sutaḥ so 'pi charditvā yajuṣāṃ gaṇam /
tato gato 'tha munayo dadṛśus tān yajur-gaṇān // BhP_12.06.064 //

yajūṃṣi tittirā bhūtvā tal-lolupatayādaduḥ /
taittirīyā iti yajuḥ- śākhā āsan su-peśalāḥ // BhP_12.06.065 //

yājñavalkyas tato brahmaṃś chandāṃsy adhi gaveṣayan /
guror avidyamānāni sūpatasthe 'rkam īśvaram // BhP_12.06.066 //

BhP_12.06.067/0 śrī-yājñavalkya uvāca oṃ namo bhagavate ādityāyākhila-jagatām ātma-svarūpeṇa kāla-svarūpeṇa catur-vidha-bhūta-nikāyānāṃ brahmādi-stamba-paryantānām antar-hṛdayeṣu bahir api cākāśa ivopādhināvyavadhīyamāno bhavān eka eva kṣaṇa-lava-nimeṣāvayavopacita-saṃvatsara-gaṇenāpām ādāna-visargābhyām imāṃ loka-yātrām anuvahati // BhP_12.06.067 //_* yad u ha vāva vibudharṣabha savitar adas tapaty anusavanam ahar ahar āmnāya-vidhinopatiṣṭhamānānām akhila-durita-vṛjina-bījāvabharjana bhagavataḥ samabhidhīmahi tapana maṇḍalam // BhP_12.06.068 //_* ya iha vāva sthira-cara-nikarāṇāṃ nija-niketanānāṃ mana-indriyāsugaṇān anātmanaḥ svayam ātmāntar-yāmī pracodayati // BhP_12.06.069 //_* ya evemaṃ lokam ati-karāla-vadanāndhakāra-saṃjñājagara-graha-gilitaṃ mṛtakam iva vicetanam avalokyānukampayā parama-kāruṇika īkṣayaivotthāpyāhar ahar anusavanaṃ śreyasi sva-dharmākhyātmāva-sthane pravartayati // BhP_12.06.070 //_* avani-patir ivāsādhūnāṃ bhayam udīrayann aṭati parita āśā-pālais tatra tatra kamala-kośāñjalibhir upahṛtārhaṇaḥ // BhP_12.06.071 //_* atha ha bhagavaṃs tava caraṇa-nalina-yugalaṃ tri-bhuvana-gurubhir abhivanditam aham ayāta-yāma-yajuṣ-kāma upasarāmīti // BhP_12.06.072 //_* BhP_12.06.073/0 sūta uvāca

evaṃ stutaḥ sa bhagavān vāji-rūpa-dharo raviḥ /
yajūṃṣy ayāta-yāmāni munaye 'dāt prasāditaḥ // BhP_12.06.073 //

yajurbhir akaroc chākhā daśa pañca śatair vibhuḥ /
jagṛhur vājasanyas tāḥ kāṇva-mādhyandinādayaḥ // BhP_12.06.074 //

jaimineḥ sama-gasyāsīt sumantus tanayo muniḥ /
sutvāṃs tu tat-sutas tābhyām ekaikāṃ prāha saṃhitām // BhP_12.06.075 //

sukarmā cāpi tac-chiṣyaḥ sāma-veda-taror mahān /
sahasra-saṃhitā-bhedaṃ cakre sāmnāṃ tato dvija // BhP_12.06.076 //

hiraṇyanābhaḥ kauśalyaḥ pauṣyañjiś ca sukarmaṇaḥ /
śiṣyau jagṛhatuś cānya āvantyo brahma-vittamaḥ // BhP_12.06.077 //

udīcyāḥ sāma-gāḥ śiṣyā āsan pañca-śatāni vai /
pauṣyañjy-āvantyayoś cāpi tāṃś ca prācyān pracakṣate // BhP_12.06.078 //

laugākṣir māṅgaliḥ kulyaḥ kuśīdaḥ kukṣir eva ca /
pauṣyañji-siṣyā jagṛhuḥ saṃhitās te śataṃ śatam // BhP_12.06.079 //

kṛto hiraṇyanābhasya catur-viṃśati saṃhitāḥ /
śiṣya ūce sva-śiṣyebhyaḥ śeṣā āvantya ātmavān // BhP_12.06.080 //

BhP_12.07.001/0 sūta uvāca

atharva-vit sumantuś ca śiṣyam adhyāpayat svakām /
saṃhitāṃ so 'pi pathyāya vedadarśāya coktavān // BhP_12.07.001 //

śauklāyanir brahmabalir modoṣaḥ pippalāyaniḥ /
vedadarśasya śiṣyās te pathya-śiṣyān atho śṛṇu /
kumudaḥ śunako brahman jājaliś cāpy atharva-vit // BhP_12.07.002 //

babhruḥ śiṣyo 'thāngirasaḥ saindhavāyana eva ca /
adhīyetāṃ saṃhite dve sāvarṇādyās tathāpare // BhP_12.07.003 //

nakṣatrakalpaḥ śāntiś ca kaśyapāṅgirasādayaḥ /
ete ātharvaṇācāryāḥ śṛṇu paurāṇikān mune // BhP_12.07.004 //

trayyāruṇiḥ kaśyapaś ca sāvarṇir akṛtavranaḥ /
vaiśampāyana-hārītau ṣaḍ vai paurāṇikā ime // BhP_12.07.005 //

adhīyanta vyāsa-śiṣyāt saṃhitāṃ mat-pitur mukhāt /
ekaikām aham eteṣāṃ śiṣyaḥ sarvāḥ samadhyagām // BhP_12.07.006 //

kaśyapo 'haṃ ca sāvarṇī rāma-śiṣyo 'kṛtavranaḥ /
adhīmahi vyāsa-śiṣyāc catvāro mūla-saṃhitāḥ // BhP_12.07.007 //

purāṇa-lakṣaṇaṃ brahman brahmarṣibhir nirūpitam /
śṛṇuṣva buddhim āśritya veda-śāstrānusārataḥ // BhP_12.07.008 //

sargo 'syātha visargaś ca vṛtti-rakṣāntarāṇi ca /
vaṃśo vaṃśānucarītaṃ saṃsthā hetur apāśrayaḥ // BhP_12.07.009 //

daśabhir lakṣaṇair yuktaṃ purāṇaṃ tad-vido viduḥ /
kecit pañca-vidhaṃ brahman mahad-alpa-vyavasthayā // BhP_12.07.010 //

avyākṛta-guṇa-kṣobhān mahatas tri-vṛto 'hamaḥ /
bhūta-sūkṣmendriyārthānāṃ sambhavaḥ sarga ucyate // BhP_12.07.011 //

puruṣānugṛhītānām eteṣāṃ vāsanā-mayaḥ /
visargo 'yaṃ samāhāro bījād bījaṃ carācaram // BhP_12.07.012 //

vṛttir bhūtāni bhūtānāṃ carāṇām acarāṇi ca /
kṛtā svena nṛṇāṃ tatra kāmāc codanayāpi vā // BhP_12.07.013 //

rakṣācyutāvatārehā viśvasyānu yuge yuge /
tiryaṅ-martyarṣi-deveṣu hanyante yais trayī-dviṣaḥ // BhP_12.07.014 //

manvantaraṃ manur devā manu-putrāḥ sureśvarāḥ /
rṣayo 'ṃśāvatārāś ca hareḥ ṣaḍ-vidham ucyate // BhP_12.07.015 //

rājñāṃ brahma-prasūtānāṃ vaṃśas trai-kāliko 'nvayaḥ /
vaṃśānucaritaṃ teṣām vṛttaṃ vaṃśa-dharās ca ye // BhP_12.07.016 //

naimittikaḥ prākṛtiko nitya ātyantiko layaḥ /
saṃstheti kavibhiḥ proktaś caturdhāsya svabhāvataḥ // BhP_12.07.017 //

hetur jīvo 'sya sargāder avidyā-karma-kārakaḥ /
yaṃ cānuśāyinaṃ prāhur avyākṛtam utāpare // BhP_12.07.018 //

vyatirekānvayo yasya jāgrat-svapna-suṣuptiṣu /
māyā-mayeṣu tad brahma jīva-vṛttiṣv apāśrayaḥ // BhP_12.07.019 //

padārtheṣu yathā dravyaṃ san-mātraṃ rūpa-nāmasu /
bījādi-pañcatāntāsu hy avasthāsu yutāyutam // BhP_12.07.020 //

virameta yadā cittaṃ hitvā vṛtti-trayaṃ svayam /
yogerla vā tadātmānaṃ vedehāyā nivartate // BhP_12.07.021 //

evaṃ lakṣaṇa-lakṣyāṇi purāṇāni purā-vidaḥ /
munayo 'ṣṭādaśa prāhuḥ kṣullakāni mahānti ca // BhP_12.07.022 //

brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ laiṅgaṃ sa-gāruḍaṃ /
nāradīyaṃ bhāgavatam āgneyaṃ skānda-saṃjñitam // BhP_12.07.023 //

bhaviṣyaṃ brahma-vaivartaṃ mārkaṇḍeyaṃ sa-vāmanam /
vārāhaṃ mātsyaṃ kaurmaṃ ca brahmāṇḍākhyam iti tri-ṣaṭ // BhP_12.07.024 //

brahmann idaṃ samākhyātaṃ śākhā-praṇayanaṃ muneḥ /
śiṣya-śiṣya-praśiṣyāṇāṃ brahma-tejo-vivardhanam // BhP_12.07.025 //

BhP_12.08.001/0 śrī-śaunaka uvāca

sūta jīva ciraṃ sādho vada no vadatāṃ vara /
tamasy apāre bhramatāṃ nṝṇāṃ tvaṃ pāra-darśanaḥ // BhP_12.08.001 //

āhuś cirāyuṣam ṛṣiṃ mṛkaṇḍu-tanayaṃ janāḥ /
yaḥ kalpānte hy urvarito yena grastam idaṃ jagat // BhP_12.08.002 //

sa vā asmat-kulotpannaḥ kalpe 'smin bhārgavarṣabhaḥ /
naivādhunāpi bhūtānāṃ samplavaḥ ko 'pi jāyate // BhP_12.08.003 //

eka evārṇave bhrāmyan dadarśa puruṣaṃ kila /
vaṭa-patra-puṭe tokaṃ śayānaṃ tv ekam adbhutam // BhP_12.08.004 //

eṣa naḥ saṃśayo bhūyān sūta kautūhalaṃ yataḥ /
taṃ naś chindhi mahā-yogin purāṇeṣv api sammataḥ // BhP_12.08.005 //

BhP_12.08.006/0 sūta uvāca

praśnas tvayā maharṣe 'yaṃ kṛto loka-bhramāpahaḥ /
nārāyaṇa-kathā yatra gītā kali-malāpahā // BhP_12.08.006 //

prāpta-dvijāti-saṃskāro mārkaṇḍeyaḥ pituḥ kramāt /
chandāṃsy adhītya dharmeṇa tapaḥ-svādhyāya-saṃyutaḥ // BhP_12.08.007 //

bṛhad-vrata-dharaḥ śānto jaṭilo valkalāmbaraḥ /
bibhrat kamaṇḍaluṃ daṇḍam upavītaṃ sa-mekhalam // BhP_12.08.008 //

kṛṣṇājinaṃ sākṣa-sūtraṃ kuśāṃś ca niyamarddhaye /
agny-arka-guru-viprātmasv arcayan sandhyayor harim // BhP_12.08.009 //

sāyaṃ prātaḥ sa gurave bhaikṣyam āhṛtya vāg-yataḥ /
bubhuje gurv-anujñātaḥ sakṛn no ced upoṣitaḥ // BhP_12.08.010 //

evaṃ tapaḥ-svādhyāya-paro varṣāṇām ayutāyutam /
ārādhayan hṛṣīkeśaṃ jigye mṛtyuṃ su-durjayam // BhP_12.08.011 //

brahmā bhṛgur bhavo dakṣo brahma-putrāś ca ye 'pare /
nṛ-deva-pitṛ-bhūtāni tenāsann ati-vismitāḥ // BhP_12.08.012 //

itthaṃ bṛhad-vrata-dharas tapaḥ-svādhyāya-saṃyamaiḥ /
dadhyāv adhokṣajaṃ yogī dhvasta-kleśāntarātmanā // BhP_12.08.013 //

tasyaivaṃ yuñjataś cittaṃ mahā-yogena yoginaḥ /
vyatīyāya mahān kālo manvantara-ṣaḍ-ātmakaḥ // BhP_12.08.014 //

etat purandaro jñātvā saptame 'smin kilāntare /
tapo-viśaṅkito brahmann ārebhe tad-vighātanam // BhP_12.08.015 //

gandharvāpsarasaḥ kāmaṃ vasanta-malayānilau /
munaye preṣayām āsa rajas-toka-madau tathā // BhP_12.08.016 //

te vai tad-āśramaṃ jagmur himādreḥ pārśva uttare /
puṣpabhadrā nadī yatra citrākhyā ca śilā vibho // BhP_12.08.017 //

tad-āśrama-padaṃ puṇyaṃ puṇya-druma-latāñcitam /
puṇya-dvija-kulākīṛnaṃ puṇyāmala-jalāśayam // BhP_12.08.018 //

matta-bhramara-saṅgītaṃ matta-kokila-kūjitam /
matta-barhi-naṭāṭopaṃ matta-dvija-kulākulam // BhP_12.08.019 //

vāyuḥ praviṣṭa ādāya hima-nirjhara-śīkarān /
sumanobhiḥ pariṣvakto vavāv uttambhayan smaram // BhP_12.08.020 //

udyac-candra-niśā-vaktraḥ pravāla-stabakālibhiḥ /
gopa-druma-latā-jālais tatrāsīt kusumākaraḥ // BhP_12.08.021 //

anvīyamāno gandharvair gīta-vāditra-yūthakaiḥ /
adṛśyatātta-cāpeṣuḥ svaḥ-strī-yūtha-patiḥ smaraḥ // BhP_12.08.022 //

hutvāgniṃ samupāsīnaṃ dadṛśuḥ śakra-kiṅkarāḥ /
mīlitākṣaṃ durādharṣaṃ mūrtimantam ivānalam // BhP_12.08.023 //

nanṛtus tasya purataḥ striyo 'tho gāyakā jaguḥ /
mṛdaṅga-vīṇā-paṇavair vādyaṃ cakrur mano-ramam // BhP_12.08.024 //

sandadhe 'straṃ sva-dhanuṣi kāmaḥ pañca-mukhaṃ tadā /
madhur mano rajas-toka indra-bhṛtyā vyakampayan // BhP_12.08.025 //

krīḍantyāḥ puñjikasthalyāḥ kandukaiḥ stana-gauravāt /
bhṛśam udvigna-madhyāyāḥ keśa-visraṃsita-srajaḥ // BhP_12.08.026 //

itas tato bhramad-dṛṣṭeś calantyā anu kandukam /
vāyur jahāra tad-vāsaḥ sūkṣmaṃ truṭita-mekhalam // BhP_12.08.027 //

visasarja tadā bāṇaṃ matvā taṃ sva-jitaṃ smaraḥ /
sarvaṃ tatrābhavan mogham anīśasya yathodyamaḥ // BhP_12.08.028 //

ta ittham apakurvanto munes tat-tejasā mune /
dahyamānā nivavṛtuḥ prabodhyāhim ivārbhakāḥ // BhP_12.08.029 //

itīndrānucarair brahman dharṣito 'pi mahā-muniḥ /
yan nāgād ahamo bhāvaṃ na tac citraṃ mahatsu hi // BhP_12.08.030 //

dṛṣṭvā nistejasaṃ kāmaṃ sa-gaṇaṃ bhagavān svarāṭ /
śrutvānubhāvaṃ brahmarṣer vismayaṃ samagāt param // BhP_12.08.031 //

tasyaivaṃ yuñjataś cittaṃ tapaḥ-svādhyāya-saṃyamaiḥ /
anugrahāyāvirāsīn nara-nārāyaṇo hariḥ // BhP_12.08.032 //

tau śukla-kṛṣṇau nava-kañja-locanau $ catur-bhujau raurava-valkalāmbarau &amp;

pavitra-pāṇī upavītakaṃ tri-vṛt % kamaṇḍaluṃ daṇḍam ṛjuṃ ca vaiṇavam // BhP_12.08.033* //

padmākṣa-mālām uta jantu-mārjanaṃ $ vedaṃ ca sākṣāt tapa eva rūpiṇau &

padmākṣa-mālām uta jantu-mārjanaṃ $ vedaṃ ca sākṣāt tapa eva rūpiṇau &

tapat-taḍid-varṇa-piśaṅga-rociṣā % prāṃśū dadhānau vibudharṣabhārcitau // BhP_12.08.034* //

te vai bhagavato rūpe nara-nārāyaṇāv ṛṣī /
dṛṣṭvotthāyādareṇoccair nanāmāṅgena daṇḍa-vat // BhP_12.08.035 //

sa tat-sandarśanānanda- nirvṛtātmendriyāśayaḥ /
hṛṣṭa-romāśru-pūrṇākṣo na sehe tāv udīkṣitum // BhP_12.08.036 //

utthāya prāñjaliḥ prahva autsukyād āśliṣann iva /
namo nama itīśānau babhāśe gadgadākṣaram // BhP_12.08.037 //

tayor āsanam ādāya pādayor avanijya ca /
arhaṇenānulepena dhūpa-mālyair apūjayat // BhP_12.08.038 //

sukham āsanam āsīnau prasādābhimukhau munī /
punar ānamya pādābhyāṃ gariṣṭhāv idam abravīt // BhP_12.08.039 //

BhP_12.08.040/0 śrī-mārkaṇḍeya uvāca kiṃ varṇaye tava vibho yad-udīrito 'suḥ $ saṃspandate tam anu vāṅ-mana-indriyāṇi &
kiṃ varṇaye tava vibho yad-udīrito 'suḥ $ saṃspandate tam anu vāṅ-mana-indriyāṇi &
spandanti vai tanu-bhṛtām aja-śarvayoś ca % svasyāpy athāpi bhajatām asi bhāva-bandhuḥ // BhP_12.08.040* //
mūrtī ime bhagavato bhagavaṃs tri-lokyāḥ $ kṣemāya tāpa-viramāya ca mṛtyu-jityai &
mūrtī ime bhagavato bhagavaṃs tri-lokyāḥ $ kṣemāya tāpa-viramāya ca mṛtyu-jityai &
nānā bibharṣy avitum anya-tanūr yathedaṃ % sṛṣṭvā punar grasasi sarvam ivorṇanābhiḥ // BhP_12.08.041* //
tasyāvituḥ sthira-careśitur aṅghri-mūlaṃ $ yat-sthaṃ na karma-guṇa-kāla-rajaḥ spṛśanti &
tasyāvituḥ sthira-careśitur aṅghri-mūlaṃ $ yat-sthaṃ na karma-guṇa-kāla-rajaḥ spṛśanti &
yad vai stuvanti ninamanti yajanty abhīkṣṇaṃ % dhyāyanti veda-hṛdayā munayas tad-āptyai // BhP_12.08.042* //
nānyaṃ tavāṅghry-upanayād apavarga-mūrteḥ $ kṣemaṃ janasya parito-bhiya īśa vidmaḥ &
nānyaṃ tavāṅghry-upanayād apavarga-mūrteḥ $ kṣemaṃ janasya parito-bhiya īśa vidmaḥ &
brahmā bibhety alam ato dvi-parārdha-dhiṣṇyaḥ % kālasya te kim uta tat-kṛta-bhautikānām // BhP_12.08.043* //
tad vai bhajāmy ṛta-dhiyas tava pāda-mūlaṃ $ hitvedam ātma-cchadi cātma-guroḥ parasya &
tad vai bhajāmy ṛta-dhiyas tava pāda-mūlaṃ $ hitvedam ātma-cchadi cātma-guroḥ parasya &
dehādy apārtham asad antyam abhijña-mātraṃ % vindeta te tarhi sarva-manīṣitārtham // BhP_12.08.044* //
sattvaṃ rajas tama itīśa tavātma-bandho $ māyā-mayāḥ sthiti-layodaya-hetavo 'sya &
sattvaṃ rajas tama itīśa tavātma-bandho $ māyā-mayāḥ sthiti-layodaya-hetavo 'sya &
līlā dhṛtā yad api sattva-mayī praśāntyai % nānye nṛṇāṃ vyasana-moha-bhiyaś ca yābhyām // BhP_12.08.045* //
tasmāt taveha bhagavann atha tāvakānāṃ $ śuklāṃ tanuṃ sva-dayitāṃ kuśalā bhajanti &
tasmāt taveha bhagavann atha tāvakānāṃ $ śuklāṃ tanuṃ sva-dayitāṃ kuśalā bhajanti &
yat sātvatāḥ puruṣa-rūpam uśanti sattvaṃ % loko yato 'bhayam utātma-sukhaṃ na cānyat // BhP_12.08.046* //
tasmai namo bhagavate puruṣāya bhūmne $ viśvāya viśva-gurave para-daivatāya &
tasmai namo bhagavate puruṣāya bhūmne $ viśvāya viśva-gurave para-daivatāya &
nārāyaṇāya ṛṣaye ca narottamāya % haṃsāya saṃyata-gire nigameśvarāya // BhP_12.08.047* //
yaṃ vai na veda vitathākṣa-pathair bhramad-dhīḥ $ santaṃ svakeṣv asuṣu hṛdy api dṛk-patheṣu &
yaṃ vai na veda vitathākṣa-pathair bhramad-dhīḥ $ santaṃ svakeṣv asuṣu hṛdy api dṛk-patheṣu &
tan-māyayāvṛta-matiḥ sa u eva sākṣād % ādyas tavākhila-guror upasādya vedam // BhP_12.08.048* //
yad-darśanaṃ nigama ātma-rahaḥ-prakāśaṃ $ muhyanti yatra kavayo 'ja-parā yatantaḥ &
yad-darśanaṃ nigama ātma-rahaḥ-prakāśaṃ $ muhyanti yatra kavayo 'ja-parā yatantaḥ &
taṃ sarva-vāda-viṣaya-pratirūpa-śīlaṃ % vande mahā-puruṣam ātma-nigūḍha-bodham // BhP_12.08.049* // BhP_12.09.001/0 sūta uvāca

saṃstuto bhagavān itthaṃ mārkaṇḍeyena dhīmatā /
nārāyaṇo nara-sakhaḥ prīta āha bhṛgūdvaham // BhP_12.09.001 //

BhP_12.09.002/0 śrī-bhagavān uvāca

bho bho brahmarṣi-varyo 'si siddha ātma-samādhinā /
mayi bhaktyānapāyinyā tapaḥ-svādhyāya-saṃyamaiḥ // BhP_12.09.002 //

vayaṃ te parituṣṭāḥ sma tvad-bṛhad-vrata-caryayā /
varaṃ pratīccha bhadraṃ te vara-do 'smi tvad-īpsitam // BhP_12.09.003 //

BhP_12.09.004/0 śrī-ṛṣir uvāca

jitaṃ te deva-deveśa prapannārti-harācyuta /
vareṇaitāvatālaṃ no yad bhavān samadṛśyata // BhP_12.09.004 //

gṛhītvājādayo yasya śrīmat-pādābja-darśanam /
manasā yoga-pakvena sa bhavān me 'kṣi-gocaraḥ // BhP_12.09.005 //

athāpy ambuja-patrākṣa puṇya-śloka-śikhāmaṇe /
drakṣye māyāṃ yayā lokaḥ sa-pālo veda sad-bhidām // BhP_12.09.006 //

BhP_12.09.007/0 sūta uvāca

itīḍito 'rcitaḥ kāmam ṛṣiṇā bhagavān mune /
tatheti sa smayan prāgād badary-āśramam īśvaraḥ // BhP_12.09.007 //

tam eva cintayann artham ṛṣiḥ svāśrama eva saḥ /
vasann agny-arka-somāmbu- bhū-vāyu-viyad-ātmasu // BhP_12.09.008 //

dhyāyan sarvatra ca hariṃ bhāva-dravyair apūjayat /
kvacit pūjāṃ visasmāra prema-prasara-samplutaḥ // BhP_12.09.009 //

tasyaikadā bhṛgu-śreṣṭha puṣpabhadrā-taṭe muneḥ /
upāsīnasya sandhyāyāṃ brahman vāyur abhūn mahān // BhP_12.09.010 //

taṃ caṇḍa-śabdaṃ samudīrayantaṃ balāhakā anv abhavan karālāḥ /
akṣa-sthaviṣṭhā mumucus taḍidbhiḥ svananta uccair abhi varṣa-dhārāḥ // BhP_12.09.011 //

tato vyadṛśyanta catuḥ samudrāḥ samantataḥ kṣmā-talam āgrasantaḥ /
samīra-vegormibhir ugra-nakra- mahā-bhayāvarta-gabhīra-ghoṣāḥ // BhP_12.09.012 //

antar bahiś cādbhir ati-dyubhiḥ kharaiḥ $ śatahradābhir upatāpitaṃ jagat &amp;

catur-vidhaṃ vīkṣya sahātmanā munir % jalāplutāṃ kṣmāṃ vimanāḥ samatrasat // BhP_12.09.013* //

tasyaivam udvīkṣata ūrmi-bhīṣaṇaḥ prabhañjanāghūrṇita-vār mahārṇavaḥ /
āpūryamāṇo varaṣadbhir ambudaiḥ kṣmām apyadhād dvīpa-varṣādribhiḥ samam // BhP_12.09.014 //

sa-kṣmāntarikṣaṃ sa-divaṃ sa-bhā-gaṇaṃ $ trai-lokyam āsīt saha digbhir āplutam &amp;

sa eka evorvarito mahā-munir % babhrāma vikṣipya jaṭā jaḍāndha-vat // BhP_12.09.015* //

kṣut-tṛṭ-parīto makarais timiṅgilair $ upadruto vīci-nabhasvatāhataḥ &

kṣut-tṛṭ-parīto makarais timiṅgilair $ upadruto vīci-nabhasvatāhataḥ &

tamasy apāre patito bhraman diśo % na veda khaṃ gāṃ ca pariśrameṣitaḥ // BhP_12.09.016* //

kracin magno mahāvarte taralais tāḍitaḥ kvacit /
yādobhir bhakṣyate kvāpi svayam anyonya-ghātibhiḥ // BhP_12.09.017 //

kvacic chokaṃ kvacin mohaṃ kvacid duḥkhaṃ sukhaṃ bhayam /
kvacin mṛtyum avāpnoti vyādhy-ādibhir utārditaḥ // BhP_12.09.018 //

ayutāyata-varṣāṇāṃ sahasrāṇi śatāni ca /
vyatīyur bhramatas tasmin viṣṇu-māyāvṛtātmanaḥ // BhP_12.09.019 //

sa kadācid bhramaṃs tasmin pṛthivyāḥ kakudi dvijaḥ /
nyāgrodha-potaṃ dadṛśe phala-pallava-śobhitam // BhP_12.09.020 //

prāg-uttarasyāṃ śākhāyāṃ tasyāpi dadṛśe śiśum /
śayānaṃ parṇa-puṭake grasantaṃ prabhayā tamaḥ // BhP_12.09.021 //

mahā-marakata-śyāmaṃ śrīmad-vadana-paṅkajam /
kambu-grīvaṃ mahoraskaṃ su-nasaṃ sundara-bhruvam // BhP_12.09.022 //

śvāsaijad-alakābhātaṃ kambu-śrī-karṇa-dāḍimam /
vidrumādhara-bhāseṣac- choṇāyita-sudhā-smitam // BhP_12.09.023 //

padma-garbhāruṇāpāṅgaṃ hṛdya-hāsāvalokanam /
śvāsaijad-vali-saṃvigna- nimna-nābhi-dalodaram // BhP_12.09.024 //

cārv-aṅgulibhyāṃ pāṇibhyām unnīya caraṇāmbujam /
mukhe nidhāya viprendro dhayantaṃ vīkṣya vismitaḥ // BhP_12.09.025 //

tad-darśanād vīta-pariśramo mudā protphulla-hṛt-paulma-vilocanāmbujaḥ /
prahṛṣṭa-romādbhuta-bhāva-śaṅkitaḥ praṣṭuṃ puras taṃ prasasāra bālakam // BhP_12.09.026 //

tāvac chiśor vai śvasitena bhārgavaḥ $ so 'ntaḥ śarīraṃ maśako yathāviśat &amp;

tatrāpy ado nyastam acaṣṭa kṛtsnaśo % yathā purāmuhyad atīva vismitaḥ // BhP_12.09.027* //

khaṃ rodasī bhā-gaṇān adri-sāgarān dvīpān sa-varṣān kakubhaḥ surāsurān /
vanāni deśān saritaḥ purākarān kheṭān vrajān āśrama-varṇa-vṛttayaḥ // BhP_12.09.028 //

mahānti bhūtāny atha bhautikāny asau kālaṃ ca nānā-yuga-kalpa-kalpanam /
yat kiñcid anyad vyavahāra-kāraṇaṃ dadarśa viśvaṃ sad ivāvabhāsitam // BhP_12.09.029 //

himālayaṃ puṣpavahāṃ ca tāṃ nadīṃ nijāśramaṃ yatra ṛṣī apaśyata /
viśvaṃ vipaśyañ chvasitāc chiśor vai bahir nirasto nyapatal layābdhau // BhP_12.09.030 //

tasmin pṛthivyāḥ kakudi prarūḍhaṃ vaṭaṃ ca tat-parṇa-puṭe śayānam /
tokaṃ ca tat-prema-sudhā-smitena nirīkṣito 'pāṅga-nirīkṣaṇena // BhP_12.09.031 //

atha taṃ bālakaṃ vīkṣya netrābhyāṃ dhiṣṭhitaṃ hṛdi /
abhyayād ati-saṅkliṣṭaḥ pariṣvaktum adhokṣajam // BhP_12.09.032 //

tāvat sa bhagavān sākṣād yogādhīśo guhā-śayaḥ /
antardadha ṛṣeḥ sadyo yathehānīśa-nirmitā // BhP_12.09.033 //

tam anv atha vaṭo brahman salilaṃ loka-samplavaḥ /
tirodhāyi kṣaṇād asya svāśrame pūrva-vat sthitaḥ // BhP_12.09.034 //

BhP_12.10.001/0 sūta uvāca

sa evam anubhūyedaṃ nārāyaṇa-vinirmitam /
vaibhavaṃ yoga-māyāyās tam eva śaraṇaṃ yayau // BhP_12.10.001 //

BhP_12.10.002/0 śrī-mārkaṇḍeya uvāca

prapanno 'smy aṅghri-mūlaṃ te prapannābhaya-daṃ hare /
yan-māyayāpi vibudhā muhyanti jñāna-kāśayā // BhP_12.10.002 //

BhP_12.10.003/0 sūta uvāca

tam evaṃ nibhṛtātmānaṃ vṛṣeṇa divi paryaṭan /
rudrāṇyā bhagavān rudro dadarśa sva-gaṇair vṛtaḥ // BhP_12.10.003 //

athomā tam ṛṣiṃ vīkṣya giriśaṃ samabhāṣata /
paśyemaṃ bhagavan vipraṃ nibhṛtātmendriyāśayam // BhP_12.10.004 //

nibhṛtoda-jhaṣa-vrāto vātāpāye yathārṇavaḥ /
kurv asya tapasaḥ sākṣāt saṃsiddhiṃ siddhi-do bhavān // BhP_12.10.005 //

BhP_12.10.006/0 śrī-bhagavān uvāca

naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta /
bhaktiṃ parāṃ bhagavati labdhavān puruṣe 'vyaye // BhP_12.10.006 //

athāpi saṃvadiṣyāmo bhavāny etena sādhunā /
ayaṃ hi paramo lābho nṛṇāṃ sādhu-samāgamaḥ // BhP_12.10.007 //

BhP_12.10.008/0 sūta uvāca

ity uktvā tam upeyāya bhagavān sa satāṃ gatiḥ /
īśānaḥ sarva-vidyānām īśvaraḥ sarva-dehinām // BhP_12.10.008 //

tayor āgamanaṃ sākṣād īśayor jagad-ātmanoḥ /
na veda ruddha-dhī-vṛttir ātmānaṃ viśvam eva ca // BhP_12.10.009 //

bhagavāṃs tad abhijñāya giriśo yoga-māyayā /
āviśat tad-guhākāśaṃ vāyuś chidram iveśvaraḥ // BhP_12.10.010 //

ātmany api śivaṃ prāptaṃ taḍit-piṅga-jaṭā-dharam /
try-akṣaṃ daśa-bhujaṃ prāṃśum udyantam iva bhāskaram // BhP_12.10.011 //

vyāghra-carmāmbaraṃ śūla- dhanur-iṣv-asi-carmabhiḥ /
akṣa-mālā-ḍamaruka- kapālaṃ paraśuṃ saha // BhP_12.10.012 //

bibhrāṇaṃ sahasā bhātaṃ vicakṣya hṛdi vismitaḥ /
kim idaṃ kuta eveti samādher virato muniḥ // BhP_12.10.013 //

netre unmīlya dadṛśe sa-gaṇaṃ somayāgatam /
rudraṃ tri-lokaika-guruṃ nanāma śirasā muniḥ // BhP_12.10.014 //

tasmai saparyāṃ vyadadhāt sa-gaṇāya sahomayā /
svāgatāsana-pādyārghya- gandha-srag-dhūpa-dīpakaiḥ // BhP_12.10.015 //

āha tv ātmānubhāvena pūrṇa-kāmasya te vibho /
karavāma kim īśāna yenedaṃ nirvṛtaṃ jagat // BhP_12.10.016 //

namaḥ śivāya śāntāya sattvāya pramṛḍāya ca /
rajo-juṣe 'tha ghorāya namas tubhyaṃ tamo-juṣe // BhP_12.10.017 //

BhP_12.10.018/0 sūta uvāca

evaṃ stutaḥ sa bhagavān ādi-devaḥ satāṃ gatiḥ /
parituṣṭaḥ prasannātmā prahasaṃs tam abhāṣata // BhP_12.10.018 //

BhP_12.10.019/0 śrī-bhagavān uvāca

varaṃ vṛṇīṣva naḥ kāmaṃ vara-deśā vayaṃ trayaḥ /
amoghaṃ darśanaṃ yeṣāṃ martyo yad vindate 'mṛtam // BhP_12.10.019 //

brāhmaṇāḥ sādhavaḥ śāntā niḥsaṅgā bhūta-vatsalāḥ /
ekānta-bhaktā asmāsu nirvairāḥ sama-darśinaḥ // BhP_12.10.020 //

sa-lokā loka-pālās tān vandanty arcanty upāsate /
ahaṃ ca bhagavān brahmā svayaṃ ca harir īśvaraḥ // BhP_12.10.021 //

na te mayy acyute 'je ca bhidām aṇv api cakṣate /
nātmanaś ca janasyāpi tad yuṣmān vayam īmahi // BhP_12.10.022 //

na hy am-mayāni tīrthāni na devāś cetanojjhitāḥ /
te punanty uru-kālena yūyaṃ darśana-mātrataḥ // BhP_12.10.023 //

brāhmaṇebhyo namasyāmo ye 'smad-rūpaṃ trayī-mayam /
bibhraty ātma-samādhāna- tapaḥ-svādhyāya-saṃyamaiḥ // BhP_12.10.024 //

śravaṇād darśanād vāpi mahā-pātakino 'pi vaḥ /
śudhyerann antya-jāś cāpi kim u sambhāṣaṇādibhiḥ // BhP_12.10.025 //

BhP_12.10.026/0 sūta uvāca

iti candra-lalāmasya dharma-gahyopabṛṃhitam /
vaco 'mṛtāyanam ṛṣir nātṛpyat karṇayoḥ piban // BhP_12.10.026 //

sa ciraṃ māyayā viṣṇor bhrāmitaḥ karśito bhṛśam /
śiva-vāg-amṛta-dhvasta- kleśa-puñjas tam abravīt // BhP_12.10.027 //

BhP_12.10.028/0 śrī-mārkaṇḍeya uvāca

aho īśvara-līleyaṃ durvibhāvyā śarīriṇām /
yan namantīśitavyāni stuvanti jagad-īśvarāḥ // BhP_12.10.028 //

dharmaṃ grāhayituṃ prāyaḥ pravaktāraś ca dehinām /
ācaranty anumodante kriyamāṇaṃ stuvanti ca // BhP_12.10.029 //

naitāvatā bhagavataḥ sva-māyā-maya-vṛttibhiḥ /
na duṣyetānubhāvas tair māyinaḥ kuhakaṃ yathā // BhP_12.10.030 //

sṛṣṭvedaṃ manasā viśvam ātmanānupraviśya yaḥ /
guṇaiḥ kurvadbhir ābhāti karteva svapna-dṛg yathā // BhP_12.10.031 //

tasmai namo bhagavate tri-guṇāya guṇātmane /
kevalāyādvitīyāya gurave brahma-mūrtaye // BhP_12.10.032 //

kaṃ vṛṇe nu paraṃ bhūman varaṃ tvad vara-darśanāt /
yad-darśanāt pūrṇa-kāmaḥ satya-kāmaḥ pumān bhavet // BhP_12.10.033 //

varam ekaṃ vṛṇe 'thāpi pūrṇāt kāmābhivarṣaṇāt /
bhagavaty acyutāṃ bhaktiṃ tat-pareṣu tathā tvayi // BhP_12.10.034 //

BhP_12.10.035/0 sūta uvāca

ity arcito 'bhiṣṭutaś ca muninā sūktayā girā /
tam āha bhagavāñ charvaḥ śarvayā cābhinanditaḥ // BhP_12.10.035 //

kāmo maharṣe sarvo 'yaṃ bhaktimāṃs tvam adhokṣaje /
ā-kalpāntād yaśaḥ puṇyam ajarāmaratā tathā // BhP_12.10.036 //

jñānaṃ trai-kālikaṃ brahman vijñānaṃ ca viraktimat /
brahma-varcasvino bhūyāt purāṇācāryatāstu te // BhP_12.10.037 //

BhP_12.10.038/0 sūta uvāca

evaṃ varān sa munaye dattvāgāt try-akṣa īśvaraḥ /
devyai tat-karma kathayann anubhūtaṃ purāmunā // BhP_12.10.038 //

so 'py avāpta-mahā-yoga- mahimā bhārgavottamaḥ /
vicaraty adhunāpy addhā harāv ekāntatāṃ gataḥ // BhP_12.10.039 //

anuvarṇitam etat te mārkaṇḍeyasya dhīmataḥ /
anubhūtaṃ bhagavato māyā-vaibhavam adbhutam // BhP_12.10.040 //

etat kecid avidvāṃso māyā-saṃsṛtir ātmanaḥ /
anādy-āvartitaṃ nṝṇāṃ kādācitkaṃ pracakṣate // BhP_12.10.041 //

ya evam etad bhṛgu-varya varṇitaṃ rathāṅga-pāṇer anubhāva-bhāvitam /
saṃśrāvayet saṃśṛṇuyād u tāv ubhau tayor na karmāśaya-saṃsṛtir bhavet // BhP_12.10.042 //

BhP_12.11.001/0 śrī-śaunaka uvāca

athemam arthaṃ pṛcchāmo bhavantaṃ bahu-vittamam /
samasta-tantra-rāddhānte bhavān bhāgavata tattva-vit // BhP_12.11.001 //

tāntrikāḥ paricaryāyāṃ kevalasya śriyaḥ pateḥ /
aṅgopāṅgāyudhākalpaṃ kalpayanti yathā ca yaiḥ // BhP_12.11.002 //

tan no varṇaya bhadraṃ te kriyā-yogaṃ bubhutsatām /
yena kriyā-naipuṇena martyo yāyād amartyatām // BhP_12.11.003 //

BhP_12.11.004/0 sūta uvāca

namaskṛtya gurūn vakṣye vibhūtīr vaiṣṇavīr api /
yāḥ proktā veda-tantrābhyām ācāryaiḥ padmajādibhiḥ // BhP_12.11.004 //

māyādyair navabhis tattvaiḥ sa vikāra-mayo virāṭ /
nirmito dṛśyate yatra sa-citke bhuvana-trayam // BhP_12.11.005 //

etad vai pauruṣaṃ rūpaṃ bhūḥ pādau dyauḥ śiro nabhaḥ /
nābhiḥ sūryo 'kṣiṇī nāse vāyuḥ karṇau diśaḥ prabhoḥ // BhP_12.11.006 //

prajāpatiḥ prajananam apāno mṛtyur īśituḥ /
tad-bāhavo loka-pālā manaś candro bhruvau yamaḥ // BhP_12.11.007 //

lajjottaro 'dharo lobho dantā jyotsnā smayo bhramaḥ /
romāṇi bhūruhā bhūmno meghāḥ puruṣa-mūrdhajāḥ // BhP_12.11.008 //

yāvān ayaṃ vai puruṣo yāvatyā saṃsthayā mitaḥ /
tāvān asāv api mahā- puruṣo loka-saṃsthayā // BhP_12.11.009 //

kaustubha-vyapadeśena svātma-jyotir bibharty ajaḥ /
tat-prabhā vyāpinī sākṣāt śrīvatsam urasā vibhuḥ // BhP_12.11.010 //

sva-māyāṃ vana-mālākhyāṃ nānā-guṇa-mayīṃ dadhat /
vāsaś chando-mayaṃ pītaṃ brahma-sūtraṃ tri-vṛt svaram // BhP_12.11.011 //

bibharti sāṅkhyaṃ yogaṃ ca devo makara-kuṇḍale /
mauliṃ padaṃ pārameṣṭhyaṃ sarva-lokābhayaṅ-karam // BhP_12.11.012 //

avyākṛtam anantākhyam āsanaṃ yad-adhiṣṭhitaḥ /
dharma-jñānādibhir yuktaṃ sattvaṃ padmam ihocyate // BhP_12.11.013 //

ojaḥ-saho-bala-yutaṃ mukhya-tattvaṃ gadāṃ dadhat /
apāṃ tattvaṃ dara-varaṃ tejas-tattvaṃ sudarśanam // BhP_12.11.014 //

nabho-nibhaṃ nabhas-tattvam asiṃ carma tamo-mayam /
kāla-rūpaṃ dhanuḥ śārṅgaṃ tathā karma-mayeṣudhim // BhP_12.11.015 //

indriyāṇi śarān āhur ākūtīr asya syandanam /
tan-mātrāṇy asyābhivyaktiṃ mudrayārtha-kriyātmatām // BhP_12.11.016 //

maṇḍalaṃ deva-yajanaṃ dīkṣā saṃskāra ātmanaḥ /
paricaryā bhagavata ātmano durita-kṣayaḥ // BhP_12.11.017 //

bhagavān bhaga-śabdārthaṃ līlā-kamalam udvahan /
dharmaṃ yaśaś ca bhagavāṃś cāmara-vyajane 'bhajat // BhP_12.11.018 //

ātapatraṃ tu vaikuṇṭhaṃ dvijā dhāmākuto-bhayam /
tri-vṛd vedaḥ suparṇākhyo yajñaṃ vahati pūruṣam // BhP_12.11.019 //

anapāyinī bhagavatī śṛīḥ sākṣād ātmano hareḥ /
viṣvakṣenas tantra-mūrtir viditaḥ pārṣadādhipaḥ /
nandādayo 'ṣṭau dvāḥ-sthāś ca te 'ṇimādyā harer guṇāḥ // BhP_12.11.020 //

vāsudevaḥ saṅkarṣaṇaḥ pradyumnaḥ puruṣaḥ svayam /
aniruddha iti brahman mūrti-vyūho 'bhidhīyate // BhP_12.11.021 //

sa viśvas taijasaḥ prājñas turīya iti vṛttibhiḥ /
arthendriyāśaya-jñānair bhagavān paribhāvyate // BhP_12.11.022 //

aṅgopāṅgāyudhākalpair bhagavāṃs tac catuṣṭayam /
bibharti sma catur-mūrtir bhagavān harir īśvaraḥ // BhP_12.11.023 //

dvija-ṛṣabha sa eṣa brahma-yoniḥ svayaṃ-dṛk $ sva-mahima-paripūrṇo māyayā ca svayaitat &amp;

sṛjati harati pātīty ākhyayānāvṛtākṣo % vivṛta iva niruktas tat-parair ātma-labhyaḥ // BhP_12.11.024* //

śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug- $ rājanya-vaṃśa-dahanānapavarga-vīrya &

śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug- $ rājanya-vaṃśa-dahanānapavarga-vīrya &

govinda gopa-vanitā-vraja-bhṛtya-gīta % tīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān // BhP_12.11.025* //

ya idaṃ kalya utthāya mahā-puruṣa-lakṣaṇam /
tac-cittaḥ prayato japtvā brahma veda guhāśayam // BhP_12.11.026 //

BhP_12.11.027/0 śrī-śaunaka uvāca

śuko yad āha bhagavān viṣṇu-rātāya śṛṇvate /
sauro gaṇo māsi māsi nānā vasati saptakaḥ // BhP_12.11.027 //

teṣāṃ nāmāni karmāṇi niyuktānām adhīśvaraiḥ /
brūhi naḥ śraddadhānānāṃ vyūhaṃ sūryātmano hareḥ // BhP_12.11.028 //

BhP_12.11.029/0 sūta uvāca

anādy-avidyayā viṣṇor ātmanaḥ sarva-dehinām /
nirmito loka-tantro 'yaṃ lokeṣu parivartate // BhP_12.11.029 //

eka eva hi lokānāṃ sūrya ātmādi-kṛd dhariḥ /
sarva-veda-kriyā-mūlam ṛṣibhir bahudhoditaḥ // BhP_12.11.030 //

kālo deśaḥ kriyā kartā karaṇaṃ kāryam āgamaḥ /
dravyaṃ phalam iti brahman navadhokto 'jayā hariḥ // BhP_12.11.031 //

madhv-ādiṣu dvādaśasu bhagavān kāla-rūpa-dhṛk /
loka-tantrāya carati pṛthag dvādaśabhir gaṇaiḥ // BhP_12.11.032 //

dhātā kṛtasthalī hetir vāsukī rathakṛn mune /
pulastyas tumburur iti madhu-māsaṃ nayanty amī // BhP_12.11.033 //

aryamā pulaho 'thaujāḥ prahetiḥ puñjikasthalī /
nāradaḥ kacchanīraś ca nayanty ete sma mādhavam // BhP_12.11.034 //

mitro 'triḥ pauruṣeyo 'tha takṣako menakā hahāḥ /
rathasvana iti hy ete śukra-māsaṃ nayanty amī // BhP_12.11.035 //

vasiṣṭho varuṇo rambhā sahajanyas tathā huhūḥ /
śukraś citrasvanaś caiva śuci-māsaṃ nayanty amī // BhP_12.11.036 //

indro viśvāvasuḥ śrotā elāpatras tathāṅgirāḥ /
pramlocā rākṣaso varyo nabho-māsaṃ nayanty amī // BhP_12.11.037 //

vivasvān ugrasenaś ca vyāghra āsāraṇo bhṛguḥ /
anumlocā śaṅkhapālo nabhasyākhyaṃ nayanty amī // BhP_12.11.038 //

pūṣā dhanañjayo vātaḥ suṣeṇaḥ surucis tathā /
ghṛtācī gautamaś ceti tapo-māsaṃ nayanty amī // BhP_12.11.039 //

ṛtur varcā bharadvājaḥ parjanyaḥ senajit tathā /
viśva airāvataś caiva tapasyākhyaṃ nayanty amī // BhP_12.11.040 //

athāṃśuḥ kaśyapas tārkṣya ṛtasenas tathorvaśī /
vidyucchatrur mahāśaṅkhaḥ saho-māsaṃ nayanty amī // BhP_12.11.041 //

bhagaḥ sphūrjo 'riṣṭanemir ūrṇa āyuś ca pañcamaḥ /
karkoṭakaḥ pūrvacittiḥ puṣya-māsaṃ nayanty amī // BhP_12.11.042 //

tvaṣṭā ṛcīka-tanayaḥ kambalaś ca tilottamā /
brahmāpeto 'tha satajid dhṛtarāṣṭra iṣam-bharāḥ // BhP_12.11.043 //

viṣṇur aśvataro rambhā sūryavarcāś ca satyajit /
viśvāmitro makhāpeta ūrja-māsaṃ nayanty amī // BhP_12.11.044 //

etā bhagavato viṣṇor ādityasya vibhūtayaḥ /
smaratāṃ sandhyayor nṝṇāṃ haranty aṃho dine dine // BhP_12.11.045 //

dvādaśasv api māseṣu devo 'sau ṣaḍbhir asya vai /
caran samantāt tanute paratreha ca san-matim // BhP_12.11.046 //

sāmarg-yajurbhis tal-liṅgair ṛṣayaḥ saṃstuvanty amum /
gandharvās taṃ pragāyanti nṛtyanty apsaraso 'grataḥ // BhP_12.11.047 //

unnahyanti rathaṃ nāgā grāmaṇyo ratha-yojakāḥ /
codayanti rathaṃ pṛṣṭhe nairṛtā bala-śālinaḥ // BhP_12.11.048 //

vālakhilyāḥ sahasrāṇi ṣaṣṭir brahmarṣayo 'malāḥ /
purato 'bhimukhaṃ yānti stuvanti stutibhir vibhum // BhP_12.11.049 //

evaṃ hy anādi-nidhano bhagavān harir īśvaraḥ /
kalpe kalpe svam ātmānaṃ vyūhya lokān avaty ajaḥ // BhP_12.11.050 //

BhP_12.12.001/0 sūta uvāca

namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
brahmaṇebhyo namaskṛtya dharmān vakṣye sanātanān // BhP_12.12.001 //

etad vaḥ kathitaṃ viprā viṣṇoś caritam adbhutam /
bhavadbhir yad ahaṃ pṛṣṭo narāṇāṃ puruṣocitam // BhP_12.12.002 //

atra saṅkīrtitaḥ sākṣāt sarva-pāpa-haro hariḥ /
nārāyaṇo hṛṣīkeśo bhagavān sātvatām patiḥ // BhP_12.12.003 //

atra brahma paraṃ guhyaṃ jagataḥ prabhavāpyayam /
jñānaṃ ca tad-upākhyānaṃ proktaṃ vijñāna-saṃyutam // BhP_12.12.004 //

bhakti-yogaḥ samākhyāto vairāgyaṃ ca tad-āśrayam /
pārīkṣitam upākhyānaṃ nāradākhyānam eva ca // BhP_12.12.005 //

prāyopaveśo rājarṣer vipra-śāpāt parīkṣitaḥ /
śukasya brahmarṣabhasya saṃvādaś ca parīkṣitaḥ // BhP_12.12.006 //

yoga-dhāraṇayotkrāntiḥ saṃvādo nāradājayoḥ /
avatārānugītaṃ ca sargaḥ prādhāniko 'grataḥ // BhP_12.12.007 //

viduroddhava-saṃvādaḥ kṣattṛ-maitreyayos tataḥ /
purāṇa-saṃhitā-praśno mahā-puruṣa-saṃsthitiḥ // BhP_12.12.008 //

tataḥ prākṛtikaḥ sargaḥ sapta vaikṛtikāś ca ye /
tato brahmāṇḍa-sambhūtir vairājaḥ puruṣo yataḥ // BhP_12.12.009 //

kālasya sthūla-sūkṣmasya gatiḥ padma-samudbhavaḥ /
bhuva uddharaṇe 'mbhodher hiraṇyākṣa-vadho yathā // BhP_12.12.010 //

ūrdhva-tiryag-avāk-sargo rudra-sargas tathaiva ca /
ardha-nārīśvarasyātha yataḥ svāyambhuvo manuḥ // BhP_12.12.011 //

śatarūpā ca yā strīṇām ādyā prakṛtir uttamā /
santāno dharma-patnīnāṃ kardamasya prajāpateḥ // BhP_12.12.012 //

avatāro bhagavataḥ kapilasya mahātmanaḥ /
devahūtyāś ca saṃvādaḥ kapilena ca dhīmatā // BhP_12.12.013 //

nava-brahma-samutpattir dakṣa-yajña-vināśanam /
dhruvasya caritaṃ paścāt pṛthoḥ prācīnabarhiṣaḥ // BhP_12.12.014 //

nāradasya ca saṃvādas tataḥ praiyavrataṃ dvijāḥ /
nābhes tato 'nucaritam ṛṣabhasya bharatasya ca // BhP_12.12.015 //

dvīpa-varṣa-samudrāṇāṃ giri-nady-upavarṇanam /
jyotiś-cakrasya saṃsthānaṃ pātāla-naraka-sthitiḥ // BhP_12.12.016 //

dakṣa-janma pracetobhyas tat-putrīṇāṃ ca santatiḥ /
yato devāsura-narās tiryaṅ-naga-khagādayaḥ // BhP_12.12.017 //

tvāṣṭrasya janma-nidhanaṃ putrayoś ca diter dvijāḥ /
daityeśvarasya caritaṃ prahrādasya mahātmanaḥ // BhP_12.12.018 //

manv-antarānukathanaṃ gajendrasya vimokṣaṇam /
manv-antarāvatārāś ca viṣṇor hayaśirādayaḥ // BhP_12.12.019 //

kaurmaṃ mātsyaṃ nārasiṃhaṃ vāmanaṃ ca jagat-pateḥ /
kṣīroda-mathanaṃ tadvad amṛtārthe divaukasām // BhP_12.12.020 //

devāsura-mahā-yuddhaṃ rāja-vaṃśānukīrtanam /
ikṣvāku-janma tad-vaṃśaḥ sudyumnasya mahātmanaḥ // BhP_12.12.021 //

ilopākhyānam atroktaṃ tāropākhyānam eva ca /
sūrya-vaṃśānukathanaṃ śaśādādyā nṛgādayaḥ // BhP_12.12.022 //

saukanyaṃ cātha śaryāteḥ kakutsthasya ca dhīmataḥ /
khaṭvāṅgasya ca māndhātuḥ saubhareḥ sagarasya ca // BhP_12.12.023 //

rāmasya kośalendrasya caritaṃ kilbiṣāpaham /
nimer aṅga-parityāgo janakānāṃ ca sambhavaḥ // BhP_12.12.024 //

rāmasya bhārgavendrasya niḥkṣatṛī-karaṇaṃ bhuvaḥ /
ailasya soma-vaṃśasya yayāter nahuṣasya ca // BhP_12.12.025 //

dauṣmanter bharatasyāpi śāntanos tat-sutasya ca /
yayāter jyeṣṭha-putrasya yador vaṃśo 'nukīrtitaḥ // BhP_12.12.026 //

yatrāvatīṛṇo bhagavān kṛṣṇākhyo jagad-īśvaraḥ /
vasudeva-gṛhe janma tato vṛddhiś ca gokule // BhP_12.12.027 //

tasya karmāṇy apārāṇi kīrtitāny asura-dviṣaḥ /
pūtanāsu-payaḥ-pānaṃ śakaṭoccāṭanaṃ śiśoḥ // BhP_12.12.028 //

tṛṇāvartasya niṣpeṣas tathaiva baka-vatsayoḥ /
aghāsura-vadho dhātrā vatsa-pālāvagūhanam // BhP_12.12.029 //

dhenukasya saha-bhrātuḥ pralambasya ca saṅkṣayaḥ /
gopānāṃ ca paritrāṇaṃ dāvāgneḥ parisarpataḥ // BhP_12.12.030 //

damanaṃ kāliyasyāher mahāher nanda-mokṣaṇam /
vrata-caryā tu kanyānāṃ yatra tuṣṭo 'cyuto vrataiḥ // BhP_12.12.031 //

prasādo yajña-patnībhyo viprāṇāṃ cānutāpanam /
govardhanoddhāraṇaṃ ca śakrasya surabher atha // BhP_12.12.032 //

yajñabhiṣekaḥ kṛṣṇasya strībhiḥ krīḍā ca rātriṣu /
śaṅkhacūḍasya durbuddher vadho 'riṣṭasya keśinaḥ // BhP_12.12.033 //

akrūrāgamanaṃ paścāt prasthānaṃ rāma-kṛṣṇayoḥ /
vraja-strīṇāṃ vilāpaś ca mathurālokanaṃ tataḥ // BhP_12.12.034 //

gaja-muṣṭika-cāṇūra- kaṃsādīnāṃ tathā vadhaḥ /
mṛtasyānayanaṃ sūnoḥ punaḥ sāndīpaner guroḥ // BhP_12.12.035 //

mathurāyāṃ nivasatā yadu-cakrasya yat priyam /
kṛtam uddhava-rāmābhyāṃ yutena hariṇā dvijāḥ // BhP_12.12.036 //

jarāsandha-samānīta- sainyasya bahuśo vadhaḥ /
ghātanaṃ yavanendrasya kuśasthalyā niveśanam // BhP_12.12.037 //

ādānaṃ pārijātasya sudharmāyāḥ surālayāt /
rukmiṇyā haraṇaṃ yuddhe pramathya dviṣato hareḥ // BhP_12.12.038 //

harasya jṛmbhaṇaṃ yuddhe bāṇasya bhuja-kṛntanam /
prāgjyotiṣa-patiṃ hatvā kanyānāṃ haraṇaṃ ca yat // BhP_12.12.039 //

caidya-pauṇḍraka-śālvānāṃ dantavakrasya durmateḥ /
śambaro dvividaḥ pīṭho muraḥ pañcajanādayaḥ // BhP_12.12.040 //

māhātmyaṃ ca vadhas teṣāṃ vārāṇasyāś ca dāhanam /
bhārāvataraṇaṃ bhūmer nimittī-kṛtya pāṇḍavān // BhP_12.12.041 //

vipra-śāpāpadeśena saṃhāraḥ sva-kulasya ca /
uddhavasya ca saṃvādo vasudevasya cādbhutaḥ // BhP_12.12.042 //

yatrātma-vidyā hy akhilā proktā dharma-vinirṇayaḥ /
tato martya-parityāga ātma-yogānubhāvataḥ // BhP_12.12.043 //

yuga-lakṣaṇa-vṛttiś ca kalau nṝṇām upaplavaḥ /
catur-vidhaś ca pralaya utpattis tri-vidhā tathā // BhP_12.12.044 //

deha-tyāgaś ca rājarṣer viṣṇu-rātasya dhīmataḥ /
śākhā-praṇayanam ṛṣer mārkaṇḍeyasya sat-kathā /
mahā-puruṣa-vinyāsaḥ sūryasya jagad-ātmanaḥ // BhP_12.12.045 //

iti coktaṃ dvija-śreṣṭhā yat pṛṣṭo 'ham ihāsmi vaḥ /
līlāvatāra-karmāṇi kīrtitānīha sarvaśaḥ // BhP_12.12.046 //

patitaḥ skhalitaś cārtaḥ kṣuttvā vā vivaśo gṛṇan /
haraye nama ity uccair mucyate sarva-pātakāt // BhP_12.12.047 //

saṅkīrtyamāno bhagavān anantaḥ śrutānubhāvo vyasanaṃ hi puṃsām /
praviśya cittaṃ vidhunoty aśeṣaṃ yathā tamo 'rko 'bhram ivāti-vātaḥ // BhP_12.12.048 //

mṛṣā giras tā hy asatīr asat-kathā na kathyate yad bhagavān adhokṣajaḥ /
tad eva satyaṃ tad u haiva maṅgalaṃ tad eva puṇyaṃ bhagavad-guṇodayam // BhP_12.12.049 //

tad eva ramyaṃ ruciraṃ navaṃ navaṃ tad eva śaśvan manaso mahotsavam /
tad eva śokārṇava-śoṣaṇaṃ nṛṇāṃ yad uttamaḥśloka-yaśo 'nugīyate // BhP_12.12.050 //

na yad vacaś citra-padaṃ harer yaśo $ jagat-pavitraṃ pragṛṇīta karhicit &amp;

tad dhvāṅkṣa-tīṛthaṃ na tu haṃsa-sevitaṃ % yatrācyutas tatra hi sādhavo 'malāḥ // BhP_12.12.051* //

tad vāg-visargo janatāgha-samplavo yasmin prati-ślokam abaddhavaty api /
nāmāny anantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ // BhP_12.12.052 //

naiṣkarmyam apy acyuta-bhāva-varjitaṃ $ na śobhate jñānam alaṃ nirañjanam &amp;

kutaḥ punaḥ śaśvad abhadram īśvare % na hy arpitaṃ karma yad apy anuttamam // BhP_12.12.053* //

yaśaḥ-śriyām eva pariśramaḥ paro varṇāśramācāra-tapaḥ-śrutādiṣu /
avismṛtiḥ śrīdhara-pāda-padmayor guṇānuvāda-śravaṇādarādibhiḥ // BhP_12.12.054 //

avismṛtiḥ kṛṣṇa-padāravindayoḥ kṣiṇoty abhadrāṇi ca śaṃ tanoti /
sattvasya śuddhiṃ paramātma-bhaktiṃ jñānaṃ ca vijñāna-virāga-yuktam // BhP_12.12.055 //

yūyaṃ dvijāgryā bata bhūri-bhāgā yac chaśvad ātmany akhilātma-bhūtam /
nārāyaṇaṃ devam adevam īśam ajasra-bhāvā bhajatāviveśya // BhP_12.12.056 //

ahaṃ ca saṃsmārita ātma-tattvaṃ śrutaṃ purā me paramarṣi-vaktrāt /
prāyopaveśe nṛpateḥ parīkṣitaḥ sadasy ṛṣīṇāṃ mahatāṃ ca śṛṇvatām // BhP_12.12.057 //

etad vaḥ kathitaṃ viprāḥ kathanīyoru-karmaṇaḥ /
māhātmyaṃ vāsudevasya sarvāśubha-vināśanam // BhP_12.12.058 //

ya etat śrāvayen nityaṃ yāma-kṣaṇam ananya-dhīḥ /
ślokam ekaṃ tad-ardhaṃ vā pādaṃ pādārdham eva vā /
śraddhāvān yo 'nuśṛṇuyāt punāty ātmānam eva saḥ // BhP_12.12.059 //

dvādaśyām ekādaśyāṃ vā śṛṇvann āyuṣyavān bhavet /
paṭhaty anaśnan prayataḥ pūto bhavati pātakāt // BhP_12.12.060 //

puṣkare mathurayāṃ ca dvāravatyāṃ yatātmavān /
upoṣya saṃhitām etāṃ paṭhitvā mucyate bhayāt // BhP_12.12.061 //

devatā munayaḥ siddhāḥ pitaro manavo nṛpāḥ /
yacchanti kāmān gṛṇataḥ śṛṇvato yasya kīrtanāt // BhP_12.12.062 //

ṛco yajūṃṣi sāmāni dvijo 'dhītyānuvindate /
madhu-kulyā ghṛta-kulyāḥ payaḥ-kulyāś ca tat phalam // BhP_12.12.063 //

purāṇa-saṃhitām etām adhītya prayato dvijaḥ /
proktaṃ bhagavatā yat tu tat padaṃ paramaṃ vrajet // BhP_12.12.064 //

vipro 'dhītyāpnuyāt prajñāṃ rājanyodadhi-mekhalām /
vaiśyo nidhi-patitvaṃ ca śūdraḥ śudhyeta pātakāt // BhP_12.12.065 //

kali-mala-saṃhati-kālano 'khileśo harir itaratra na gīyate hy abhīkṣṇam /
iha tu punar bhagavān aśeṣa-mūrtiḥ paripaṭhito 'nu-padaṃ kathā-prasaṅgaiḥ // BhP_12.12.066 //

tam aham ajam anantam ātma-tattvaṃ jagad-udaya-sthiti-saṃyamātma-śaktim /
dyu-patibhir aja-śakra-śaṅkarādyair duravasita-stavam acyutaṃ nato 'smi // BhP_12.12.067 //

upacita-nava-śaktibhiḥ sva ātmany uparacita-sthira-jaṅgamālayāya /
bhagavata upalabdhi-mātra-dhamne sura-ṛṣabhāya namaḥ sanātanāya // BhP_12.12.068 //

sva-sukha-nibhṛta-cetās tad-vyudastānya-bhāvo $ 'py ajita-rucira-līlākṛṣṭa-sāras tadīyam &amp;

vyatanuta kṛpayā yas tattva-dīpaṃ purāṇaṃ % tam akhila-vṛjina-ghnaṃ vyāsa-sūnuṃ nato 'smi // BhP_12.12.069* //

BhP_12.13.001/0 sūta uvāca yaṃ brahmā varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavair $ vedaiḥ sāṅga-pada-kramopaniṣadair gāyanti yaṃ sāma-gāḥ &
yaṃ brahmā varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavair $ vedaiḥ sāṅga-pada-kramopaniṣadair gāyanti yaṃ sāma-gāḥ &
dhyānāvasthita-tad-gatena manasā paśyanti yaṃ yogino % yasyāntaṃ na viduḥ surāsura-gaṇā devāya tasmai namaḥ // BhP_12.13.001* //
pṛṣṭhe bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanān $ nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ &
pṛṣṭhe bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanān $ nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ &
yat-saṃskāra-kalānuvartana-vaśād velā-nibhenāmbhasāṃ % yātāyātam atandritaṃ jala-nidher nādyāpi viśrāmyati // BhP_12.13.002* //

purāṇa-saṅkhyā-sambhūtim asya vācya-prayojane /
dānaṃ dānasya māhātmyaṃ pāṭhādeś ca nibodhata // BhP_12.13.003 //

brāhmaṃ daśa sahasrāṇi pādmaṃ pañcona-ṣaṣṭi ca /
śrī-vaiṣṇavaṃ trayo-viṃśac catur-viṃśati śaivakam // BhP_12.13.004 //

daśāṣṭau śrī-bhāgavataṃ nāradaṃ pañca-viṃśati /
mārkaṇḍaṃ nava vāhnaṃ ca daśa-pañca catuḥ-śatam // BhP_12.13.005 //

catur-daśa bhaviṣyaṃ syāt tathā pañca-śatāni ca /
daśāṣṭau brahma-vaivartaṃ laiṅgam ekādaśaiva tu // BhP_12.13.006 //

catur-viṃśati vārāham ekāśīti-sahasrakam /
skāndaṃ śataṃ tathā caikaṃ vāmanaṃ daśa kīrtitam // BhP_12.13.007 //

kaurmaṃ sapta-daśākhyātaṃ mātsyaṃ tat tu catur-daśa /
ekona-viṃśat sauparṇaṃ brahmāṇḍaṃ dvādaśaiva tu // BhP_12.13.008 //

evaṃ purāṇa-sandohaś catur-lakṣa udāhṛtaḥ /
tatrāṣṭadaśa-sāhasraṃ śrī-bhāgavataṃ iṣyate // BhP_12.13.009 //

idaṃ bhagavatā pūrvaṃ brahmaṇe nābhi-paṅkaje /
sthitāya bhava-bhītāya kāruṇyāt samprakāśitam // BhP_12.13.010 //

ādi-madhyāvasāneṣu vairāgyākhyāna-saṃyutam /
hari-līlā-kathā-vrātā- mṛtānandita-sat-suram // BhP_12.13.011 //

sarva-vedānta-sāraṃ yad brahmātmaikatva-lakṣaṇam /
vastv advitīyaṃ tan-niṣṭhaṃ kaivalyaika-prayojanam // BhP_12.13.012 //

prauṣṭhapadyāṃ paurṇamāsyāṃ hema-siṃha-samanvitam /
dadāti yo bhāgavataṃ sa yāti paramāṃ gatim // BhP_12.13.013 //

rājante tāvad anyāni purāṇāni satāṃ gaṇe /
yāvad bhāgavataṃ naiva śrūyate 'mṛta-sāgaram // BhP_12.13.014 //

sarva-vedānta-sāraṃ hi śrī-bhāgavatam iṣyate /
tad-rasāmṛta-tṛptasya nānyatra syād ratiḥ kvacit // BhP_12.13.015 //

nimna-gānāṃ yathā gaṅgā devānām acyuto yathā /
vaiṣṇavānāṃ yathā śambhuḥ purāṇānām idam tathā // BhP_12.13.016 //

kṣetrāṇāṃ caiva sarveṣāṃ yathā kāśī hy anuttamā /
tathā purāṇa-vrātānāṃ śrīmad-bhāgavataṃ dvijāḥ // BhP_12.13.017 //

śrīmad-bhāgavataṃ purāṇam amalaṃ yad vaiṣṇavānāṃ priyaṃ $ yasmin pāramahaṃsyam ekam amalaṃ jñānaṃ paraṃ gīyate &amp;

tatra jñāna-virāga-bhakti-sahitaṃ naiṣkarmyam āviskṛtaṃ % tac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ // BhP_12.13.018* //

kasmai yena vibhāsito 'yam atulo jñāna-pradīpaḥ purā $ tad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇā &

kasmai yena vibhāsito 'yam atulo jñāna-pradīpaḥ purā $ tad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇā &

yogīndrāya tad-ātmanātha bhagavad-rātāya kāruṇyatas % tac chuddhaṃ vimalaṃ viśokam amṛtaṃ satyaṃ paraṃ dhīmahi // BhP_12.13.019* //

namas tasmai bhagavate vāsudevāya sākṣiṇe /
ya idam kṛpayā kasmai vyācacakṣe mumukṣave // BhP_12.13.020 //

yogīndrāya namas tasmai śukāya brahma-rūpiṇe /
saṃsāra-sarpa-daṣṭaṃ yo viṣṇu-rātam amūmucat // BhP_12.13.021 //

bhave bhave yathā bhaktiḥ pādayos tava jāyate /
tathā kuruṣva deveśa nāthas tvaṃ no yataḥ prabho // BhP_12.13.022 //

nāma-saṅkīrtanaṃ yasya sarva-pāpa praṇāśanam /
praṇāmo duḥkha-śamanas taṃ namāmi hariṃ param // BhP_12.13.023 //