Aśvaghoṣa: Buddhacarita

Header

This file is an html transformation of sa_azvaghoSa-buddhacarita-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from asvbuc2u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Asvaghosa: Buddhacarita

Based on the edition by E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I.
Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31)

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon), Sastra section

[GRETIL-Version: 2018-02-23]

Revision:
2018-02-23: Bc_5.77 sahāyaḥ changed to sahāyāḥ by Arlo Griffiths

Revisions:


Text

Aśvaghoṣa: Buddhacarita

CANTO 1

aikṣvāka ikṣvākusamaprabhāvaḥśākyeṣvaśakyeṣu viśuddhavṛttaḥ /
priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā // Bc_1.1 //

tasyendrakalpasya babhūva patnī dīptyā narendrasya samaprabhāvā /
padmeva lakṣmīḥ pṛthivīva dhīrā māyeti nāmnānupameva māyā // Bc_1.2 //

sārdha tayāsau vijahāra rājā nācintayadvaiśravaṇasya lakṣmīm /
tataśca vidheva samādhiyuktā garbha dadhe pāpavivarjitā sā // Bc_1.3 //

prāggarbhadhānnānmanujendrapatnī sitaṃ dadarśa dviparājamekam /
svapne viśantaṃ vapurātmanaḥ sā na tannimittaṃ samavāpa tāpam // Bc_1.4 //

sā tasya devapratimasya devī garbheṇa vaṃśaśriyamudvahantī /
śramaṃ na lebhe na śucaṃ na māyāṃ gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa // Bc_1.5 //

sā lumbinī nāma vanāntabhūmiṃ citradrūmāṃ caitrarathābhirāmām /
dhyānānukūlāṃ vijanāmiyeṣa tasyāṃ nivāsāya nṛpaṃ babhāṣe // Bc_1.6 //

āryāśayāṃ tāṃ pravaṇāṃ ca dharme vijñāya kautūhalaharṣapūrṇaḥ /
śivāt purād bhūmipatirjagāma tatprītaye nāpi vihārahetoḥ // Bc_1.7 //

tasminvane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā /
śayyāṃ vitānopahitāṃ prapede nārīsahasrairabhinandyamānā // Bc_1.8 //

tataḥ prasannaśca babhūva puṣyastasyāśca devyā vratasaṃskṛtāyāḥ /
pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca // Bc_1.9 //

ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ /
kakṣīvataścaiva bhujāṃsadeśāttathāvidhaṃ tasya babhūva janma // Bc_1.10 //

krameṇa garbhādabhiniḥsṛtaḥ san babhau cyutaḥ khādiva yonyajātaḥ /
kalpeṣvanekeṣu ca bhāvitātmā yaḥ saṃprajānansuṣuve na mūḍhaḥ // Bc_1.11 //

dīptyā ca dhairyeṇa ca yo rarāja bālo ravibhūmimivāvatīrṇaḥ /
tathātidīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ // Bc_1.12 //

sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravanmumoṣa /
mahārhajāmbūnadacāruvarṇo vidyotayāmāsa diśaśca sarvāḥ // Bc_1.13 //

anākulānyubjasamudgatāni niṣpeṣavadvyāyatavikramāṇi /
tathaiva dhīrāṇi padāni sapta saptarṣitārāsadṛśo jagāma // Bc_1.14 //

bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
caturdiśaṃ siṃhagatirvilokya vāṇī ca bhavyārthakarīmuvāca // Bc_1.15 //

khātprasrūte candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye /
śarīrasaṃsparśasukhāntarāya nipetaturmūrdhani tasya saumye // Bc_1.16 //

śrīmadvitāne kanakojjvalāṅge vaiḍūryapāde śayane śayānam /
yadgauravātkāñcanapadmahastā yakṣādhipāḥ saṃparivārya tasthuḥ // Bc_1.17 //

adṛśyabhāvāśca divaukasaḥ khe yasya prabhāvātpraṇataiḥ śīrobhiḥ /
ādhārayan pāṇḍaramātapatraṃ bodhāya jepuḥ paramāśiṣaśca // Bc_1.18 //

mahoragā dharmaviśeṣatarṣād buddheṣvatīteṣu kṛtādhikārāḥ /
yamavyajan bhaktiviśiṣṭanetrā mandārapuṣpaiḥ samavākiraṃśca // Bc_1.19 //

tathāgatotpādaguṇena tuṣṭāḥ śuddhādhivāsāśca viśuddhasattvāḥ /
devā nanandurvigate 'pi rāge magnasya duḥkhe jagato hitāya // Bc_1.20 //

yasya prasūtau girirājakīlā vātāhatā nauriva bhūścacāla /
sacandanā cotpalapadmagarbhā papāta vṛṣṭirgaganādanabhrāt // Bc_1.21 //

vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsyavapātayantaḥ /
sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārciranīrito 'gniḥ // Bc_1.22 //

prāguttare cāvasathapradeśe kūpaḥ svayaṃ prādurabhūtsitāmbuḥ antaḥpurāṇyāgatavismayāni yasmin kriyāstīrtha iva pracakruḥ // Bc_1.23 //

dharmārthibhirbhūtagaṇaiśca divyaistaddarśanārtha vanamāpupūre /
kautūhalenaiva ca pādapebhyaḥ puṣpāṇyakāle 'pyavapātayadbhiḥ // Bc_1.24 //

bhūtairasaumyaiḥ parityaktahiṃsairnākāri pīḍā svagaṇe pare vā /
loke hi sarvāśca vinā prayāsaṃ rujo narāṇāṃ śamayāṃbabhūvuḥ // Bc_1.25 //

kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
diśaḥ prasedurvimale nirabhre vihāyase dundubhayo nineduḥ // Bc_1.26 //

lokasya mokṣāya gurau prasūte śamaṃ prapede jagadavyavastham /
prāpyeva nāthaṃ khalu nītimantam eko na māro mudamāpa loke // Bc_1.27 //

divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
snehādasau bhītipramodajanye dve vāridhāre mumuce narendraḥ // Bc_1.28 //

amānuṣī tasya niśamya śaktiṃ mātā prakṛtyā karuṇārdracittā /
prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā // Bc_1.29 //

nirīkṣamāṇā bhayahetumeva dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ /
pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān // Bc_1.30 //

viprāśca khyātāḥ śrutaśīlavāgbhiḥ śrutvā nimittāni vicārya samyak / mukhaiḥ praphullaiścakitaiśca dīptaiḥ / bhītaprasannaṃ nṛpametya procuḥ // Bc_1.31 //

śamepsavo ye bhuvi santi sattvāḥ / putraṃ vinecchanti guṇaṃ na kañcit / tvatputra eṣo 'sti kulapradīpaḥ / nṛtyotsavaṃ tvadya vidhehi rājan // Bc_1.32 //

vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī /
lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā // Bc_1.33 //

dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ vā // Bc_1.34 //

icchedasau vai pṛthivīśriyaṃ cet nyāyena jitvā pṛthivī samagrām /
bhūpeṣu rājeta yathā prakāśaḥ graheṣu sarveṣu ravervibhāti // Bc_1.35 //

mokṣāya cedvā vanameva gacchet / tattvena samyak sa vijitya sarvān / matān pṛthivyāṃ bahumānametaḥ rājeta śaileṣu yathā sumeruḥ // Bc_1.36 //

yathā hiraṇyaṃ śuci dhātumadhye merurgirīṇāṃ sarasāṃ samudraḥ /
tārāsu candrastapatāṃ ca sūryaḥ putrastathā te dvipadeṣu varyaḥ // Bc_1.37 //

tasyākṣiṇī nirnimiṣe viśāle snigdhe ca dīpte vimale tathaiva /
niṣkampakṛṣṇāyataśuddhapakṣme draṣṭuṃ samarthe khalu sarvabhāvān // Bc_1.38 //

kasmānnu hetoḥ kathitānbhavadbhiḥ varānguṇān dhārayate kumāraḥ /
prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadus dvijāstam // Bc_1.39 //

khyātāni karmāṇi yaśo matiśca pūrva na bhūtāni bhavanti paścāt /
guṇā hi sarvāḥ prabhavanti hetoḥ nidarśanānyatra ca no nibodha // Bc_1.40 //

yadrājaśāstraṃ bhṛguraṅgirā vā na cakraturvaśakarāvṛṣī tau /
tayoḥ sutau saumya sasarjatustatkālena śukraśca bṛhaspatiśca // Bc_1.41 //

sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ // Bc_1.42 //

vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ /
cikitsitaṃ yacca cakāra nātriḥ paścāttadātreya ṛṣirjagāda // Bc_1.43 //

yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sunūravāpa rājan /
velāṃ samudre sagaraśca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ // Bc_1.44 //

ācāryakaṃ yogavidhau dvijānāmaprāptamanyairjanako jagāma /
khyātāni karmāṇi ca yāni śaureḥ śūrādayasteṣvabalā babhūvuḥ // Bc_1.45 //

tasmātpramāṇaṃ na vayo na vaṃśaḥ kaścitkvacicchraiṣṭhyamupaiti loke /
rājñāmṛṣīṇāṃ ca hi tāni tāni kṛtāni putrairakṛtāni pūrvaiḥ // Bc_1.46 //

evaṃ nṛpaḥ pratyayitairdvijaistairāśvāsitaścāpyabhinanditaśca /
śaṅkāmaniṣṭāṃ vijahau manastaḥ praharṣamevādhikamāruroha // Bc_1.47 //

prītaśca tebhyo dvijasattamebhyaḥ satkārapūrva pradadau dhanāni /
bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti // Bc_1.48 //

atho nimittaiśca tapobalācca tajjanma janmāntakarasya buddhvā /
śākyeśvarasyālayamājagāma saddharmatarṣādasito maharṣiḥ // Bc_1.49 //

taṃ brahmavidbrahmavidaṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca /
rājño gururgauravasatkriyābhyāṃ praveśāyāmāsa narendrasadma // Bc_1.50 //

sa pārthivāntaḥpurasaṃnikarṣa kumārajanmāgataharṣavegaḥ /
viveśa dhīro vanasaṃjñayeva tapaḥprakarṣācca jarāśrayācca // Bc_1.51 //

tato nṛpastaṃ munimāsanasthaṃ pādyārdhyapūrvaṃ pratipūjya samyak /
nimantrayāmāsa yathopacāraṃ purā vasiṣṭhaṃ sa ivāntidevaḥ // Bc_1.52 //

dhanyo 'smyanugrāhyamidaṃ kulaṃ me / yanmāṃ didṛkṣurbhagavānupetaḥ / ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitumarhasīti // Bc_1.53 //

evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat /
sa vismayotphullaviśāladṛṣṭirgambhīradhīrāṇi vacāṃsyuvāca // Bc_1.54 //

mahātmani tvayyupapannametatpriyātithau tyāgini dharmakāme /
sattvānvayajñānavayo 'nurūpā snigdhā yadevaṃ mayi me matiḥ syāt // Bc_1.55 //

etacca tadyena nṛparṣayaste / dharmeṇa sūkṣmeṇa dhanānyavāpya / nityaṃ tyajanto vidhivadbabhūvustapobhirāḍhyā vibhavairdaridrāḥ // Bc_1.56 //

prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam /
divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti // Bc_1.57 //

śrutvā vacastacca manaśca yuktvā jñātvā nimittaiśca tato 'smyupetaḥ /
didṛkṣayā śākyakuladhvajasya śakradhvajasyeva samucchritasya // Bc_1.58 //

ityetadevaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatinarendraḥ /
ādāya dhātryaṅkagataṃ kumāraṃ saṃdarśayāmāsa tapodhanāya // Bc_1.59 //

cakrāṅkapādaṃ sa tato maharṣirjālāvanaddhāṅgulipāṇipādam /
sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa // Bc_1.60 //

dhātryaṅkasaṃviṣṭamavekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum /
babhūva pakṣmāntavicañcitāśrurniśvasya caiva tridivonmukho 'bhūt // Bc_1.61 //

dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ / snehāttanūjasya nṛpaścakampe / sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha sa prāñjalirānatāṅgaḥ // Bc_1.62 //

alpāntaraṃ yasya vapuḥ surebhyo bavhadbhutaṃ yasya ca janma dīptam /
yasyottamaṃ bhāvinamāttha cārtha taṃ prekṣya kasmāttava dhīra bāṣpaḥ // Bc_1.63 //

api sthirāyurbhagavan kumāraḥ kaccinna śokāya mama prasūtaḥ /
labdhaḥ kathaṃcitsalilāñjalirme na khalvimaṃ pātumupaiti kālaḥ // Bc_1.64 //

apyakṣayaṃ me yaśaso nidhānaṃ kacciddhruvo me kulahastasāraḥ /
api prayāsyāmi sukhaṃ paratra supto 'pi putre 'nimiṣaikacakṣuḥ // Bc_1.65 //

kaccinna me jātamaphullameva kulapravālaṃ pariśoṣabhāgi /
kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām // Bc_1.66 //

ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa munirbabhāṣe /
mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi // Bc_1.67 //

nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
kālo hi me yātumayaṃ ca jāto jātikṣayasyāsulabhasya boddhā // Bc_1.68 //

vihāya rājyaṃ viṣayeṣvanāsthastīvraiḥ prayatnairadhigamya tattvam /
jagatyayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ // Bc_1.69 //

duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt /
uttārayiṣyatyayamuhyamānamārta jagajjñānamahāplavena // Bc_1.70 //

prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām / asyottamāṃ dharmanadī pravṛtāṃ / tṛṣṇārditaḥ pāsyati jīvalokaḥ // Bc_1.71 //

duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ /
ākhyāsyati hyeṣa vimokṣamārga mārgapranaṣṭebhya ivādhvagebhyaḥ // Bc_1.72 //

vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena /
pralhādamādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte // Bc_1.73 //

tṛṣṇārgalaṃ mohatamaḥkapāṭaṃ dvāraṃ prajānāmapayānahetoḥ /
vipāṭayiṣyatyayamuttamena saddharmatāḍena durāsadena // Bc_1.74 //

svairmohapāśaiḥ pariveṣṭitasya duḥkhābhibhūtasya nirāśrayasya /
lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣameṣaḥ // Bc_1.75 //

tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam // Bc_1.76 //

bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpyakṛtārthataiva /
dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive 'pi vāsam // Bc_1.77 //

iti śrutārthaḥ sasuhṛtsadārastyaktvā viṣādaṃ mumude narendraḥ /
evaṃvidho 'yaṃ tanayo mameti mene sa hi svāmapi sāravattām // Bc_1.78 //

ārṣeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra / na khalvasau na priyadharmapakṣaḥ / saṃtānanāśāttu bhayaṃ dadarśa // Bc_1.79 //

atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe /
sabahumatumudīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma // Bc_1.80 //

kṛtamitiranujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca /
bahuvidhamanukampayā sa sādhuḥ priyasutavadviniyojayāṃcakāra // Bc_1.81 //

narapatirapi putrajanmatuṣṭo viṣayagatāni vimucya bandhanāni /
kulasadṛśamacīrakaradyathāvatpriyatanayastanayasya jātakarma // Bc_1.82 //

daśasu pariṇateṣvahaḥsu caiva prayatamanāḥ parayā mudā parītaḥ /
akuruta japahomamaṅgalādyāḥ paramabhavāya sutasya devatejyāḥ // Bc_1.83 //

api ca śatasahasrapūrṇasaṃkhyāḥ sthirabalavattanayāḥ sahemaśṛṅgīḥ /
anupagatajarāḥ payasvinīrgāḥ svayamadadātsutavṛddhaye dvijebhyaḥ // Bc_1.84 //

bahuvidhaviṣayāstato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya /
guṇavati niyate śive muhūrte matimakaronmuditaḥ purapraveśe // Bc_1.85 //

dviradaradamayīmatho mahārhā sitasitapuṣpabhṛtāṃ maṇipradīpām /
abhajata śivikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ // Bc_1.86 //

puramatha purataḥ praveśya patnīṃ sthavirajanānugatāmapatyanāthām /
nṛpatirapi jagāma paurasaṃghairdivamamarairmaghavānivārcyamānaḥ // Bc_1.87 //

bhavanamatha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ /
idamidamiti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta // Bc_1.88 //

iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāvhayaṃ puraṃ tat /
dhanadapuramivāpsaro 'vakīrṇa muditamabhūnnalakūbaraprasūtau // Bc_1.89 //

iti buddhacarite mahākāvye bhagavatprasūtirnāma prathamaḥ sargaḥ // 1 //

CANTO II

ā janmano janmajarāntakasya tasyātmajasyātmajitaḥ sa rājā /
ahanyahanyarthagajāśvamitrairvṛddhiṃ yayau sindhurivāmbuvegaiḥ // Bc_2.1 //

dhanasya ratnasya ca tasya tasya kṛtākṛtasyaiva ca kāñcanasya /
tadā hi naikānsa nidhīnavāpa manorathasyāpyatibhārabhūtān // Bc_2.2 //

ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyamihābhinetum /
madotkaṭā haimavatā gajāste vināpi yatnādupatasthurenam // Bc_2.3 //

nānāṅkacinhairnavahemabhāṇḍairvibhūṣitairlambasaṭaistathānyaiḥ /
saṃcukṣubhe cāsya puraṃ turaṅgairbalena maitryā ca dhanena cāptaiḥ // Bc_2.4 //

puṣṭāśca tuṣṭāśca tathāsya rājye sādhvyo 'rajaskā guṇavatpayaskāḥ /
udagravatsaiḥ sahitā babhūvurbavhyo bahukṣīraduhaśca gāvaḥ // Bc_2.5 //

madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam /
viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa // Bc_2.6 //

tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitābhraḥ /
vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ // Bc_2.7 //

ruroha sasyaṃ phalavadyathartu tadākṛtenāpi kṛṣiśrameṇa /
tā eva cāsyauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ // Bc_2.8 //

śarīrasaṃdehakare 'pi kāle saṃgrāmasaṃmarda iva pravṛte /
svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire kālavaśena nāryaḥ // Bc_2.9 //

pṛthagvratibhyo vibhave 'pi garhye na prārthayanti sma narāḥ parebhyaḥ /
abhyarthitaḥ sūkṣmadhano 'pi cāryastadā na kaścidvimukho babhūva // Bc_2.10 //

nāgauravo bandhuṣu nāpyadātā naivāvrato nānṛtiko na hiṃsraḥ /
āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya // Bc_2.11 //

udyānadevāyatanāśramāṇāṃ kūpaprapāpuṣkariṇīvanānām /
cakruḥ kriyāstatra ca dharmakāmāḥ pratyakṣataḥ svargīmavopalabhya // Bc_2.12 //

muktaśca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ svarga ivābhireme /
patnīṃ patirvā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca // Bc_2.13 //

kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit /
kaściddhanārthaṃ na cacāra dharma dharmāya kaścinna cakāra hiṃsām // Bc_2.14 //

steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam /
kṣemaṃ subhikṣaṃ ca babhūva tasya purānaraṇyasya yathaiva rāṣṭre // Bc_2.15 //

tadā hi tajjanmani tasya rājño manorivādityasutasya rājye /
cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma // Bc_2.16 //

evaṃvidhā rājakulasya saṃpatsarvārthasiddhiśca yato babhūva /
tato nṛpastasya sutasya nāma sarvārthasiddhi 'yamiti pracakre // Bc_2.17 //

devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam /
jātaṃ praharṣa na śaśāka soḍhuṃ tato nivāsāya divaṃ jagāma // Bc_2.18 //

tataḥ kumāraṃ suragarbhakalpaṃ snehena bhāvena ca nirviśeṣam /
mātṛṣvasā mātṛsamaprabhāvā saṃvardhayāmātmajavadbabhūva // Bc_2.19 //

tataḥ sa bālārka ivodayasthaḥ samīrito vanhirivānilena /
krameṇa samyagvavṛdhe kumārastārādhipaḥ pakṣa ivātamaske // Bc_2.20 //

tato mahārhāṇi ca candanāni ratnāvalīścauṣadhibhiḥ sagarbhāḥ /
mṛgaprayuktān rathakāṃśca haimānācakrire 'smai suhṛdālayebhyaḥ // Bc_2.21 //

vayo 'nurūpāṇi ca bhūṣaṇāni hiraṇmayān hastimṛgāśvakāṃśca /
rathāṃśca goputrakasaṃprayuktān putrīśca cāmīkararūpyacitrāḥ // Bc_2.22 //

evaṃ sa taistairviṣayopacārairvayo 'nurūpairupacaryamāṇaḥ /
bālo 'pyabālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca // Bc_2.23 //

vayaśca kaumāramatītya samyak saṃprāpya kāle pratipattikarma /
alpairahobhirbahuvarṣagāmyā jagrāha vidyāḥ svakulānurūpāḥ // Bc_2.24 //

naiḥśreyasaṃ tasya tu bhavyamarthaṃ śrutvā purastādasitānmaharṣeḥ /
kāmeṣu saṅgaṃ janayāṃbabhūva vanāni yāyāditi śākyarājaḥ // Bc_2.25 //

kulāttato 'smai sthiraśīlayuktātsādhvīṃ vapurhrīvinayopapannām /
yaśodharāṃ nāma yaśoviśālāṃ vāmābhidhānāṃ śriyamājuhāva // Bc_2.26 //

vidyotamāno vapuṣā pareṇa sanatkumārapratimaḥ kumāraḥ /
sārdha tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme // Bc_2.27 //

kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya /
vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram // Bc_2.28 //

tataḥ śarattoyadapāṇḍareṣu bhūmau vimāneṣviva rañjiteṣu /
harmyeṣu sarvartusukhāśrayeṣu strīṇāmudārairvijahāra tūryaiḥ // Bc_2.29 //

kalairhi cāmīkarabaddhakakṣairnārīkarāgrābhihatairmṛdaṅgaiḥ /
varāpsaronṛtyasamaiśca nṛtyaiḥ kailāsavattadbhavanaṃ rarāja // Bc_2.30 //

vāgbhiḥ kalābhirlīlataiśca hāvairmadaiḥ sakhelairmadhuraiśca hāsaiḥ /
taṃ tatra nāryo ramayāṃbabhūvurbhūvañcitairardhīnarīkṣitaiśca // Bc_2.31 //

tataḥ sa kāmāśrayapaṇḍitābhiḥ strībhirgṛhīto ratikarkaśābhiḥ /
vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣṭhādiva puṇyakarmā // Bc_2.32 //

nṛpastu tasyaiva vivṛddhihetostadbhāvinārthena ca codyamānaḥ /
śame 'bhireme virarāma pāpādbheje damaṃ saṃvibabhāja sādhūn // Bc_2.33 //

nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām /
dhṛtyendriyāśvāṃścapalānvijigye bandhūṃśca paurāṃśca guṇairjigāya // Bc_2.34 //

nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa /
svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivamāśaśaṃse // Bc_2.35 //

bhaṃ bhāsuraṃ cāṅgirasādhidevaṃ yathāvadānarca tadāyuṣe saḥ /
juhāva havyānyakṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāśca // Bc_2.36 //

sasnau śarīraṃ pavituṃ manaśca tīrthāmbubhiścaiva guṇāmbubhiśca /
vedopadiṣṭaṃ samamātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam // Bc_2.37 //

sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
sāntvaṃ hyatattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum // Bc_2.38 //

iṣṭeṣvaniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede /
śivaṃ siṣeve vyavahāraśuddhaṃ yajñaṃ hi mene na tathā yathā tat // Bc_2.39 //

āśāvate cāhigatāya sadyo deyāmbubhistarṣamacecchidiṣṭa /
yuddhādṛte vṛttaparaśvadhena dviḍdarpamudvṛttamabebhidiṣṭa // Bc_2.40 //

ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca /
prāpa trivarga bubudhe trivarga jajñe dvivarga prajahau dvivargam // Bc_2.41 //

kṛtāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa /
babandha sāntvena phalena caitāṃstyāgo 'pi teṣāṃ hyanayāya dṛṣṭaḥ // Bc_2.42 //

ārṣāṇyacārītparamavratāni vairāṇyahāsīccirasaṃbhṛtāni /
yaśāṃsi cāpadguṇagandhavanti rajāṃsyahārṣīnmalinīkarāṇi // Bc_2.43 //

na cājihīrṣidvalimapravṛttaṃ na cācikīrṣitparavastvabhidhyām /
na cāvivakṣīd dviṣatāmadharma na cāvivākṣīddhṛdayena manyum // Bc_2.44 //

tasmiṃstathā bhūmipatau pravṛtte bhṛtyāśca paurāśca tathaiva ceruḥ /
śamātmake cetasi viprasanne prayuktayogasya yathendriyāṇi // Bc_2.45 //

kāle tataścārupayodharāyāṃ yaśodharāyāṃ svayaśodharāyām /
śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā // Bc_2.46 //

atheṣṭaputraḥ paramapratītaḥ kulasya vṛddhiṃ prati bhūmipālaḥ /
yathaiva putraprasave nananda tathaiva pautraprasave nananda // Bc_2.47 //

putrasya me putragato mameva snehaḥ kathaṃ syāditi jātaharṣaḥ /
kāle sa taṃ taṃ vidhimālalambe putrapriyaḥ svargamivārurukṣan // Bc_2.48 //

sthitvā pathi prāthamakalpikānāṃ rājavarṣabhāṇāṃ yaśasānvitānām /
śuklānyamuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa // Bc_2.49 //

ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca /
kulena vṛttena dhiyā ca dīptastejaḥ sahasrāṃśurivotsisṛkṣuḥ // Bc_2.50 //

svāyaṃbhuvaṃ cārcikamarcayitvā jajāpa putrasthitaye sthitaśrīḥ /
cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle // Bc_2.51 //

tatyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe /
vaśīva kaṃcidviṣayaṃ na bheje piteva sarvānviṣayāndadarśa // Bc_2.52 //

babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu /
svargāya śabdaṃ divamātmahetordharmārthamātmasthitimācakāṅkṣa // Bc_2.53 //

evaṃ sa dharma vividhaṃ cakāra sidbhirnipātaṃ śrutitaśca siddham /
dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyāditi nāthamānaḥ // Bc_2.54 //

rirakṣiṣantaḥ śriyamātmasaṃsthāṃ rakṣanti putrān bhuvi bhūmipālāḥ /
putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmādviṣayeṣu muñcan // Bc_2.55 //

vanamanupamasattvā bodhisattvāstu sarve viṣayasukharasajñā jagmurutpannaputrāḥ /
ata upacitakarmā rūḍhamūle 'pi hetau sa ratimupasiṣeve bodhimāpanna yāvat // Bc_2.56 //

iti buddhacarite mahākāvye antaḥpuravihāro nāma dvitīyaḥ sargaḥ // 2 //

CANTO III

tataḥ kadācinmṛduśādvalāni puṃskokilonnāditapādapāni /
śuśrāva padmākaramaṇḍitāni gītairnibaddhāni sa kānanāni // Bc_3.1 //

śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām /
bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvarūddhaḥ // Bc_3.2 //

tato nṛpastasya niśamya bhāvaṃ putrābhidhānasya manorathasya /
snehasya lakṣmyā vayasaśca yogyāmājñāpayāmāsa vihārayātrām // Bc_3.3 //

nivartayāmāsa ca rājamārge saṃpātamārtasya pṛthagjanasya /
mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iti manyamānaḥ // Bc_3.4 //

pratyaṅgahīnānvikalendriyāṃśca jīrṇāturādīn kṛpaṇāṃśca dikṣu /
tataḥ samutsārya pareṇa sāmnā śobhāṃ parāṃ rājapathasya cakuḥ // Bc_3.5 //

tataḥ kṛte śrīmati rājamārge śrīmānvinītānucaraḥ kumāraḥ /
prāsādapṛṣṭhādavatīrya kāle kṛtābhyanujño nṛpamabhyagacchat // Bc_3.6 //

atho narendraḥ sutamāgatāśruḥ śirasyupāghrāya ciraṃ nirīkṣya /
gaccheti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca // Bc_3.7 //

tataḥ sa jāmbūnadabhāṇḍabhṛdbhiryuktaṃ caturbhirnibhṛtaisturaṅgaiḥ /
aklībavidvacchuciraśmidhāraṃ hiraṇmayaṃ syandanamāruroha // Bc_3.8 //

tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam /
mārgaṃ prapede sadṛśānuyātraścandraḥ sanakṣatra ivāntarīkṣam // Bc_3.9 //

kautūhalātsphītataraiśca netrairnīlotpalārdhairiva kīryamāṇam /
śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantādabhivīkṣyamāṇaḥ // Bc_3.10 //

taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye /
saumukhyatastu śriyamasya kecidvaipulyamāśaṃsiṣurāyuṣaśca // Bc_3.11 //

niḥsṛtya kubjāśca mahākulebhyo vyūhāśca kairātakavāmanānām /
nāryaḥ kṛśebhyaśca niveśanebhyo devānuyānadhvajavatpraṇemuḥ // Bc_3.12 //

tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanātpravṛttim /
didṛkṣayā harmyatalāni jagmurjanena mānyena kṛtābhyanujñāḥ // Bc_3.13 //

tāḥ srastakāñcīguṇavighnitāśca suptaprabuddhākulalocanāśca /
vṛttāntavinyastavibhūṣaṇāśca kautūhalenānibhṛtāḥ parīyuḥ // Bc_3.14 //

prāsādasopānatalapraṇādaiḥ kāñcīravairnūpuranisvanaiśca /
vitrāsayantyo gṛhapakṣisaṅghānanyonyavegāṃśca samākṣipantyaḥ // Bc_3.15 //

kāsāṃcidāsāṃ tu varāṅganānāṃ jātatvarāṇāmapi sotsukānām /
gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca // Bc_3.16 //

śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam /
hriyāpragalbhā vinigūhamānā rahaḥprayuktāni vibhūṣaṇāni // Bc_3.17 //

parasparotpīḍanapiṇḍitānāṃ saṃmardasaṃkṣobhikuṇḍalānām /
tāsāṃ tadā sasvanabhūṣaṇānāṃ vātayaneṣvapraśamo babhūva // Bc_3.18 //

vātāyanebhyastu viniḥsṛtāni parasparāyāsitakuṇḍalāni /
strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni // Bc_3.19 //

tato vimānairyuvatīkarālaiḥ kautūhalodghāṭitavātayānaiḥ /
śrīmatsamantānnagaraṃ babhāse viyadvimānairiva sāpsarobhiḥ // Bc_3.20 //

vātāyanānāmaviśālabhāvādanyonyagaṇḍārpitakuṇḍalānām /
mukhāni rejuḥ pramodottamānāṃ baddhāḥ kalāpā iva paṅkajānām // Bc_3.21 //

taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhurgāmiva gantukāmāḥ /
ūrdhvonmukhāścainamudīkṣamāṇā narā babhurdyāmiva gantukāmāḥ // Bc_3.22 //

dṛṣṭvā ca taṃ rājasutaṃ striyastā jājvalyamānaṃ vapuṣā śriyā ca /
dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt // Bc_3.23 //

ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ /
tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ // Bc_3.24 //

kīrṇa tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ /
tatpūrvamālokya jaharṣa kiṃcinmene punarbhāvamivātmanaśca // Bc_3.25 //

puraṃ tu tatsvargamiva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ /
jīrṇaṃ naraṃ nirmamire prayātuṃ saṃcodanārthaṃ kṣitipātmajasya // Bc_3.26 //

tataḥ kumāro jarayābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam /
uvāca saṃgrāhakamāgatāsthastatraiva niṣkampaniviṣṭadṛṣṭiḥ // Bc_3.27 //

ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahaṣṭaḥ /
bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā // Bc_3.28 //

ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya /
saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ // Bc_3.29 //

rūpasya hantrī vyasanaṃ balasya śokasya yonirnidhana ratīnām /
nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ // Bc_3.30 //

pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām /
krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarāmupetaḥ // Bc_3.31 //

ityevamukte calitaḥ sa kiṃcidrājātmajaḥ sūtamidaṃ babhāṣe /
kimeṣa doṣo bhavitā mamāpītyasmai tataḥ sārathirabhyuvāca // Bc_3.32 //

āyuṣmato 'pyeṣa vayaḥprakarṣo niḥsaṃśayaṃ kālavaśena bhāvī /
evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati caiva lokaḥ // Bc_3.33 //

tataḥ sa pūrvāśayaśuddhabuddhirvistīrṇakalpācitapuṇyakarmā /
śrutvā jarāṃ savivije mahātmā mahāśanerghoṣamivāntike gauḥ // Bc_3.34 //

niḥśvasya dīrghaṃ svaśiraḥ prakampya tasmiṃśca jīrṇe viniveśya cakṣuḥ /
tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvigna idaṃ jagāda // Bc_3.35 //

evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca /
na caiva saṃvegamupaiti lokaḥ pratyakṣato 'pīdṛśamīkṣamāṇaḥ // Bc_3.36 //

evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇyeva bhavānprayātu /
udyānabhūmau hi kuto ratirme jarābhaye cetasi vartamāne // Bc_3.37 //

athājñayā bhartusutasya tasya nivartayāmāsa rathaṃ niyantā /
tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede // Bc_3.38 //

yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahirjagāma // Bc_3.39 //

athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam /
dṛṣṭvā ca taṃ sārathimābabhāṣe śauddhodanistadgatadṛṣṭireva // Bc_3.40 //

sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ // Bc_3.41 //

tato 'bravītsārathirasya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ /
rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ // Bc_3.42 //

ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
asyaiva jāto pṛthageṣa doṣaḥ sāmānyato rogabhayaṃ prajānām // Bc_3.43 //

tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ /
evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ // Bc_3.44 //

iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva /
idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃcinmṛdunā svareṇa // Bc_3.45 //

idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ /
vistīrṇamajñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ // Bc_3.46 //

nivartyatāṃ sūta bahiḥprayāṇānnarendrasadmaiva rathaḥ prayātu /
śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṃkucatīva cetaḥ // Bc_3.47 //

tato nivṛttaḥ sa nivṛttaharṣaḥ pradhyānayuktaḥ praviveśa veśma /
taṃ dvistathā prekṣya ca saṃnivṛttaṃ paryeṣaṇaṃ bhūmipatiścakāra // Bc_3.48 //

śrutvā nimittaṃ tu nivartanasya saṃtyaktamātmānamanena mene /
mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ // Bc_3.49 //

bhūyaśca tasmai vidadhe sutāya viśeṣayuktaṃ viṣayapracāram /
calendriyatvādapi nāma sakto nāsmānvijahyāditi nāthamānaḥ // Bc_3.50 //

yadā ca śabdādibhirindriyārthairantaḥpure naiva suto 'sya reme /
tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ // Bc_3.51 //

snehācca bhāvaṃ tanayasya buddhvā sa rāgadoṣānavicintya kāṃścit /
yogyāḥ samājñāpayati sma tatra kalāsvabhijñā iti vāramukhyāḥ // Bc_3.52 //

tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca /
vyatyasya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram // Bc_3.53 //

tatastathā gacchati rājaputre taireva devairvihito gatāsuḥ /
taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ // Bc_3.54 //

athabravīdrājasutaḥ sa sūtaṃ naraiścaturbhihriyate ka eṣaḥ /
dīnairmanuṣyairanugamyamāno yo bhūṣitaścāpyavarudyate ca // Bc_3.55 //

tataḥ sa śuddhātmabhireva devaiḥ śuddhādhivāsairabhibhūtacetāḥ /
avācyamapyathīmimaṃ niyantā pravyājahārārthavadīśvarāya // Bc_3.56 //

buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
saṃvardhya saṃrakṣya ca yatnavadbhiḥ priyapriyaistyajyata eṣa ko 'pi // Bc_3.57 //

iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃciduvāca cainam /
kiṃ kevalo 'syaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo 'ntaḥ // Bc_3.58 //

tataḥ praṇetā vadati sma tasmai sarvaprajānāmidamantakarma /
hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ // Bc_3.59 //

tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ /
aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa // Bc_3.60 //

iyaṃ ca niṣṭhā niyatā prajānāṃ pramādyati tyaktabhayaśca lokaḥ /
manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthāstathā hyadhvani vartamānāḥ // Bc_3.61 //

tasmādrathaḥ sūta nivartyatā no vihārabhūmerna hi deśakālaḥ /
jānanvināśaṃ kathamartikāle sacetanaḥ syādiha hi pramattaḥ // Bc_3.62 //

iti bruvāṇe 'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham /
viśeṣayuktaṃ tu narendraśāsanātsa padmaṣaṇḍaṃ vanameva niryayau // Bc_3.63 //

tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam /
vimānavatsa kamalacārudīrghikaṃ dadarśa tadvanamiva nandanaṃ vanam // Bc_3.64 //

varāṅganāgaṇakalilaṃ nṛpātmajastato balādvanamatinīyate sma tat /
varāpsarovṛtamalakādhipālayaṃ navavrato muniriva vighnakātaraḥ // Bc_3.65 //

iti buddhacarite mahākāvye saṃvegotpattirnāma tṛtīyaḥ sargaḥ // 3 //

CANTO IV

tatastasmātpurodyānātkautūhalacalekṣaṇāḥ /
pratyujjagmurnṛpasutaṃ prāptaṃ varamiva striyaḥ // Bc_4.1 //

abhigamya ca tāstasmai vismayotphullalocanāḥ /
cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ // Bc_4.2 //

tasthuśca parivāryainaṃ manmathākṣiptacetasaḥ /
niścalaiḥ prītivikacaiḥ pibantya iva locanaiḥ // Bc_4.3 //

taṃ hi tā menire nāryaḥ kāmo vigrahavāniti /
śobhitaṃ lakṣaṇairdīptaiḥ sahajairbhūṣāṇairiva // Bc_4.4 //

saumyatvāccaiva dhairyācca kāścidenaṃ prajajñire /
avatīrṇo mahī sākṣād guḍhāṃśuścandramā iti // Bc_4.5 //

tasya tā vapuṣākṣiptā nigṛhītaṃ jajṛmbhire /
anyonyaṃ dṛṣṭibhirhatvā śanaiśca viniśaśvasuḥ // Bc_4.6 //

evaṃ tā dṛṣṭimātreṇa nāryo dadṛśureva tam /
na vyājahurna jahasuḥ prabhāveṇāsya yantritāḥ // Bc_4.7 //

tāstathā nu nirārambhā dṛṣṭvā praṇayaviklavāḥ /
purohitasuto dhīmānudāyī vākyamabravīt // Bc_4.8 //

sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ /
rupacāturyasaṃpannāḥ svaguṇairmukhyatāṃ gatāḥ // Bc_4.9 //

śobhayeta guṇairebhirapi tānuttarān kurūn /
kuberasyāpi cākrīḍaṃ prāgeva vasudhāmimām // Bc_4.10 //

śaktāścaliyituṃ yūyaṃ vitarāgānuṣīnapi /
apsarobhiśca kalitān grahītuṃ vibudhānapi // Bc_4.11 //

bhāvajñānena hāvena rūpacāturyasaṃpadā /
strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām // Bc_4.12 //

tāsāmevaṃvidhānāṃ vo viyuktānāṃ svagocare /
iyamevaṃvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ // Bc_4.13 //

idaṃ navavadhūnāṃ vo hrīnīkuñcitacakṣuṣām /
sadṛśaṃ ceṣṭitaṃ hi syādapi vā gopāyoṣitām // Bc_4.14 //

yadapi syādayaṃ dhīraḥ śriprabhāvānmahāniti /
strīṇāmapi mahatteja itaḥ kāryo 'tra niścayaḥ // Bc_4.15 //

purā hi kāśisundaryā veśavadhvā mahānṛṣiḥ /
tāḍito 'bhūtpadā vyāso durdharṣo devatairapi // Bc_4.16 //

manthālagautamo bhikṣurjaṅghayā vāramukhyayā /
piprīṣuśca tadarthārthaṃ vyasūnniraharatpurā // Bc_4.17 //

gautamaṃ dīrghatapasaṃ maharṣi dīrghajīvinam /
yoṣitsaṃtoṣayāmāsa varṇasthānāvarā satī // Bc_4.18 //

ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣvapaṇḍitam /
upāyairvividhaiḥ śāntā jagrāha ca jahāra ca // Bc_4.19 //

viśvāmitro maharṣiśca vigāḍho 'pi mahattapaḥ /
daśa varṣāṇyaharmene ghṛtācyāpsarasā hṛtaḥ // Bc_4.20 //

evamādīnṛṣīstāṃstānanayanvikriyāṃ striyaḥ /
lalitaṃ pūrvavayasaṃ kiṃ punarnṛpateḥ sutam // Bc_4.21 //

tadevaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā /
iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī // Bc_4.22 //

yā hi kāścidyuvatayo haranti sadṛśaṃ janam /
nikṛṣṭotkṛṣṭayorbhāvaṃ yā gṛhṇanti tu tāḥ striyaḥ // Bc_4.23 //

ityudāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ /
samāruruhurātmānaṃ kumāragrahaṇaṃ prati // Bc_4.24 //

tā bhrūmiḥ prekṣitairhāvairhasitailīḍitairgataiḥ /
cakrurākṣepikāśceṣṭā bhītabhītā ivāṅganāḥ // Bc_4.25 //

rājñastu viniyogena kumārasya ca mārdavāt /
jahuḥ kṣipramaviśrambhaṃ madena madanena ca // Bc_4.26 //

atha nārījanavṛtaḥ kumāro vyacaradvanam /
vāsitāyūthasahitaḥ karīva himavadvanam // Bc_4.27 //

sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ /
ākrīḍa iva vibhrāje vivasvānapsarovṛtaḥ // Bc_4.28 //

madenāvarjitā nāma taṃ kāścittatra yiṣitaḥ /
kaṭhinaiḥ paspṛśuḥ pīnaiḥ saṃhatairvalgubhiḥ stanaiḥ // Bc_4.29 //

srastāṃsakomalālambamṛdubāhulatābalā /
anṛtaṃ skhalitaṃ kācitkṛtvainaṃ sasvaje balāt // Bc_4.30 //

kācittāmrādharoṣṭhena mukhenāsavagandhinā /
viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatāmiti // Bc_4.31 //

kācidājñāpayantīva provācārdrānulepanā /
iha bhaktiṃ kuruṣveti hastasaṃśleṣalipsayā // Bc_4.32 //

muhurmuhurmadavyājasrastanīlāṃśukāparā /
ālakṣyaraśanā reje sphuradvidyudiva kṣapā // Bc_4.33 //

kāścitkanakakāñcībhirmukharābhiritastataḥ /
babhramurdarśayantyo 'sya śroṇīstanvaṃśukāvṛtāḥ // Bc_4.34 //

cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire /
suvarṇakalaśaprakhyāndarśayantyaḥ payodharān // Bc_4.35 //

kācitpadmavanādetya sapadmā padmalocanā /
padmavaktrasya pārśve 'sya padmaśrīriva tasthuṣī // Bc_4.36 //

madhuraṃ gītamanvarthaṃ kācitsābhinayaṃ jagau /
taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ // Bc_4.37 //

śubhena vadanenānyā bhrūkārmukavikarṣiṇā /
prāvṛtyānucakārāsya ceṣṭitaṃ dhīralīlayā // Bc_4.38 //

pīnavalgustanī kāciddhāsāghūrṇitakuṇḍalā /
uccairavajahāsainaṃ samāpnotu bhavāniti // Bc_4.39 //

apayāntaṃ tathaivānyā babandhurmālyadāmabhiḥ /
kāścitsākṣepamadhurairjagṛharvacanāṅkuśaiḥ // Bc_4.40 //

pratiyogārthinī kācid gṛhītvā cūtavallarīm /
idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā // Bc_4.41 //

kācitpuruṣavatkṛtvā gatiṃ saṃsthānameva ca /
uvācainaṃ jitaḥ strībhīrjaya bho pṛthivīmimām // Bc_4.42 //

atha lolekṣaṇā kācijjighrantī nīlamutpalam /
kiṃcinmadakalairvākyai rnṛpātmajamabhāṣata // Bc_4.43 //

paśya bhartīścitaṃ cūtaṃ kusumairmadhugandhibhiḥ /
hemapañjararuddho vā kokilo yatra kūjati // Bc_4.44 //

aśoko dṛśyatāmeṣa kāmiśokavivardhanaḥ /
ruvanti bhramarā yatra dahyamānā ivāgninā // Bc_4.45 //

cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ /
śuklavāsā iva naraḥ striyā pītāṅgarāgayā // Bc_4.46 //

phullaṃ kurubakaṃ paśya nirbhuktālaktakaprabham /
yo nakhaprabhayā strīṇāṃ nirbhīrtsata ivānataḥ // Bc_4.47 //

bālāśokaśca nicito dṛśyatāmeṣa pallavaiḥ /
yo 'smākaṃ hastaśobhābhirlajjamāna iva sthitaḥ // Bc_4.48 //

dīrghikā prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ /
pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadāmiva // Bc_4.49 //

dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hyasau jale /
pṛṣṭhataḥ preṣyavadbhāryāmanuvartyanugacchati // Bc_4.50 //

mattasya parapuṣṭasya ruvataḥ śrūyatāṃ dhvaniḥ /
aparaḥ kokilo 'nvakṣaṃ pratiśrutkeva kūjati // Bc_4.51 //

api nāma vihaṅgānāṃ vasantenāhṛto madaḥ /
na tu cintayato 'cintyaṃ janasya prājñamāninaḥ // Bc_4.52 //

ityevaṃ tā yuvatayo manmathoddāmacetasaḥ /
kumāraṃ vividhaistaistairupacakramire nayaiḥ // Bc_4.53 //

evamākṣipyamāṇo 'pi satu dhairyāvṛtendriyaḥ /
martavyamiti sodvego na jaharṣa na vivyathe // Bc_4.54 //

tāsāṃ tattve 'navasthānaṃ dṛṣṭvā sa puruṣottamaḥ /
samaṃ vignena dhīreṇa cintayāmāsa cetasā // Bc_4.55 //

kiṃ tvimā nāvagacchanti capalaṃ yauvanaṃ striyaḥ /
yato rūpeṇa saṃmattaṃ jarā yannāśayiṣyati // Bc_4.56 //

nūnametā na paśyanti kasyacidrogasaṃplavam /
tathā hṛṣṭā bhayaṃ tyaktvā jagati vyadhidharmiṇi // Bc_4.57 //

anabhijñāśca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ /
tataḥ svasthā nirudvignāḥ krīḍanti ca hasanti ca // Bc_4.58 //

jarāṃ vyādhiṃ ca mṛtyuṃ ca ko hi jānansacetanaḥ /
svasthastiṣṭhenniṣīdedvā śayedvā kiṃ punarhaset // Bc_4.59 //

yastu dṛṣṭvā paraṃ jīrṇa vyādhitaṃ mṛtameva ca /
svastho bhavati nodvigno yathācetāstathaiva saḥ // Bc_4.60 //

viyujyamāne hi tarau puṣpairapi phalairapi /
patati cchidyamāne vā taruranyo na śocate // Bc_4.61 //

iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham /
udāyī nītiśāstrajñastamuvāca suhṛttayā // Bc_4.62 //

ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila /
yāsmāttvayi vivakṣā me tayā praṇayavattayā // Bc_4.63 //

ahitātpratiṣedhaśca hite cānupravartanam /
vyasane cāparityāgastrividhaṃ mitralakṣaṇam // Bc_4.64 //

so 'haṃ maitrīṃ pratijñāya puruṣārthātparāṅmukhaḥ /
yadi tvā samupekṣeya na bhavenmitratā mayi // Bc_4.65 //

tadbravīmi suhṛdbhūtvā taruṇasya vapuṣmataḥ /
idaṃ na pratirūpaṃ te strīṣvadākṣiṇyamīdṛśam // Bc_4.66 //

anṛtenāpi nārīṇāṃ yuktaṃ samanuvartanam /
tadvrīḍāparihārārthamātmaratyarthameva ca // Bc_4.67 //

saṃnatiścānuvṛttiśca strīṇāṃ hṛdayabandhanam /
snehasya hi guṇā yonirmānakāmāśca yoṣitaḥ // Bc_4.68 //

tadarhasi viśālākṣa hṛdaye 'pi parāṅmukhe /
rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum // Bc_4.69 //

dākṣiṇyamauṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param /
dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpamiva kānanam // Bc_4.70 //

kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ /
viṣayāndurlabhāṃllabdhvā na hyavajñātumarhasi // Bc_4.71 //

kāmaṃ paramiti jñātvā devo 'pi hi puraṃdaraḥ /
gautamasya muneḥ patnīmahalyāṃ cakame purā // Bc_4.72 //

agastyaḥ prārthayāmāsa somabhāryā ca rohiṇīm /
tasmāttatsadṛśī lebhe lopāmudrāmiti śrutiḥ // Bc_4.73 //

utathyasya ca bhāryāyāṃ mamātāyaṃ mahātapaḥ /
mārutyāṃ janayāmāsa bharadvājaṃ bṛhaspatiḥ // Bc_4.74 //

bṛhaspatermahiṣyāṃ ca juvhatyāṃ juvhatāṃ varaḥ /
budhaṃ vibudhakarmāṇaṃ janayāmāsa candramāḥ // Bc_4.75 //

kālīṃ caiva purā kanyāṃ jalaprabhavasaṃbhavām /
jagāma yamunātīre jātarāgaḥ parāśaraḥ // Bc_4.76 //

mātaṅgayāmakṣamālāyāṃ garhitāyāṃ riraṃsayā /
kapiñjalādaṃ tanayaṃ vasiṣṭho 'janayanmuniḥ // Bc_4.77 //

yayātiścaiva rājarṣirvayasyapi vinirgate /
viśvācyāpsarasā sārdhaṃ reme caitrarathe vane // Bc_4.78 //

strīsaṃsarga vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ /
mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham // Bc_4.79 //

karālajanakaścaiva hṛtvā brāhmaṇakanyakām /
avāpa bhraṃśamapyevaṃ na tu seje na manmatham // Bc_4.80 //

evamādyā mahātmāno viṣayān garhitānapi /
ratihetorbubhujire prāgeva guṇasaṃhitān // Bc_4.81 //

tvaṃ punarnyāyataḥ prāptān balavān rūpavānyuvā /
viṣayānavajānāsi yatra saktamidaṃ jagat // Bc_4.82 //

iti śrutvā vacastasya ślakṣṇamāgamasaṃhitam /
meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata // Bc_4.83 //

upapannamidaṃ vākyaṃ sauhārdavyañjakaṃ tvayi /
atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase // Bc_4.84 //

nāvajānāmi viṣayān jāne lokaṃ tadātmakam /
anityaṃ tu jagamatvā nātra me ramate manaḥ // Bc_4.85 //

jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam /
mamāpi hi manojñeṣu viṣayeṣu ratirbhavet // Bc_4.86 //

nityaṃ yadapi hi strīṇāmetadeva vapurbhavet /
doṣavatsvapi kāmeṣu kāmaṃ rajyeta me manaḥ // Bc_4.87 //

yadā tu jarayāpītaṃ rūpamāsāṃ bhaviṣyati /
ātmano 'pyanabhipretaṃ mohāttatra ratirbhavet // Bc_4.88 //

mṛtyuvyādhijarādharmā mṛtyuvyādhijarātmabhiḥ /
ramamāṇo hyasaṃvignaḥ samāno mṛgapakṣibhiḥ // Bc_4.89 //

yadapyāttha mahātmānaste 'pi kāmātmakā iti /
saṃvego 'traiva kartavyo yadā teṣāmapi kṣayaḥ // Bc_4.90 //

māhātmyaṃ na ca tanmanye yatra sāmānyataḥ kṣayaḥ /
viṣayeṣu prasaktirvā yuktirvā nātmavattayā // Bc_4.91 //

yadapyātthānṛtenāpi strījane vartyatāmiti /
anṛtaṃ nāvagacchāmi dākṣiṇyenāpi kiṃcana // Bc_4.92 //

na cānuvartanaṃ tanme rucitaṃ yatra nārjavam /
sarvabhāvena saṃparko yadi nāsti dhigastu tat // Bc_4.93 //

adhṛteḥ śraddadhānasya saktasyādoṣadarśinaḥ /
kiṃ hi vañcayitavyaṃ syājjātarāgasya cetasaḥ // Bc_4.94 //

vañcayanti ca yadyevaṃ jātarāgāḥ parasparam /
nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ // Bc_4.95 //

tadevaṃ sati duḥkhārta jarāmaraṇabhāginam /
na māṃ kāmeṣvanāryeṣu pratārayitumarhasi // Bc_4.96 //

aho 'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ /
bhaye 'titīvre viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ // Bc_4.97 //

ahaṃ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṃ vicintayan /
labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat // Bc_4.98 //

asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate /
ayomayīṃ tasya paraimi cetanāṃ mahābhaye rajyati yo na roditi // Bc_4.99 //

atho kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām /
janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstamiyāya bhāskaraḥ // Bc_4.100 //

tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ /
sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ // Bc_4.101 //

tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ /
anityatāṃ sarvagatāṃ vicintayanviveśa dhiṣṇayaṃ kṣitipālakātmajaḥ // Bc_4.102 //

tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano
na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
atha śrānto mantre bahuvividhamārge sasacivo
na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ // Bc_4.103 //

iti buddhacarite mahākāvye strīvighātano nāma caturthaḥ sargaḥ // 4 //

CANTO V

sa tathā viṣayairvilobhyamānaḥ paramārhairapi śākyarājasūnuḥ /
na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ // Bc_5.1 //

atha mantisutaiḥ kṣamaiḥ kadācitsakhibhiścitrakathaiḥ kṛtānuyātraḥ /
vanabhūmididṛkṣayā śamepsurnaradevānumato bahiḥ pratasthe // Bc_5.2 //

navarukmakhalīnakiṅkiṇīkaṃ pracalaccāramaracāruhemabhāṇḍam /
abhiruhya sa kanthakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ // Bc_5.3 //

sa vikṛṣṭatarāṃ vanāntabhūmiṃ vanalobhācca yayau mahīguṇācca /
salilormivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām // Bc_5.4 //

halabhinnavikīrṇaśaṣpadarbhā hatasūkṣmakrimikīṭajantukīrṇām /
samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva vadhe bhṛśaṃ śuśoca // Bc_5.5 //

kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ pavanārkāśurajovibhinnavarṇān /
vahanaklamaviklavāṃśca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra // Bc_5.6 //

avatīrya tatasturaṅgapṛṣṭhācchanakairgā vyacaracchucā parītaḥ /
jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ // Bc_5.7 //

manasā ca viviktatāmabhīpsuḥ suhṛdastānanuyāyino nivārya /
abhitaścalacāruparṇavatyā vijane mūlamupeyivān sa jambvāḥ // Bc_5.8 //

niṣasāda sa yatra śaucavatyāṃ bhuvi vaidūryanikāśaśādvalāyām /
jagataḥ prabhavavyayau vicinvanmanasaśca sthitimārgamālalambe // Bc_5.9 //

samavāptamanaḥsthitiśca sadyo viṣayecchādibhirādhibhiśca muktaḥ /
savitarkavicāramāpa śāntaṃ prathamaṃ dhyānamanāsravaprakāram // Bc_5.10 //

adhigamya tato vivekajaṃ tu paramaprītisukhaṃ manaḥsamādhim /
idameva tataḥ paraṃ pradadhyau manasā lokagatiṃ niśāmya samyak // Bc_5.11 //

kṛpaṇaṃ bata yajjanaḥ svayaṃ sannavaśo vyādhijarāvināśadharmā /
jarayārditamāturaṃ mṛtaṃ vā paramajño vijugupsate madāndhaḥ // Bc_5.12 //

iha cedahamīdṛśaḥ svayaṃ sanvijugupseya paraṃ tathāsvabhāvam /
na bhavetsadṛśaṃ hi tatkṣamaṃ vā paramaṃ dharmamimaṃ vijānato me // Bc_5.13 //

iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān /
balayauvanajīvitapravṛtto vijagāmātmagato madaḥ kṣaṇena // Bc_5.14 //

na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre /
na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene // Bc_5.15 //

iti buddhiriyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā /
puruṣairaparairadṛśyamānaḥ puruṣaścopasasarpa bhikṣuveṣaḥ // Bc_5.16 //

naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai /
narapuṃgava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ // Bc_5.17 //

jagati kṣayadharmake mumukṣarmṛgaye 'haṃ śivamakṣayaṃ padaṃ tat /
svajane 'nyajane ca tulyabuddhirviṣayebhyo vinivṛttarāgadoṣaḥ // Bc_5.18 //

nivasan kvacideva vṛkṣamūle vijane vāyatane girau vane vā /
vicarāmyaparigraho nirāśaḥ paramārthāya yathopapannabhaikṣaḥ // Bc_5.19 //

iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
sa hi tadvapuranyabuddhadarśī smṛtaye tasya sameyivāndivaukāḥ // Bc_5.20 //

gaganaṃ khagavadgate ca tasminṛvaraḥ saṃjahṛṣe visismiye ca /
upalabhya tataśca dharmasaṃjñāmabhiniryāṇavidhau matiṃ cakāra // Bc_5.21 //

tata indrasamo jitendriyāśvaḥ pravivikṣuḥ puramaśvamāruroha /
parivārajanaṃ tvavekṣamāṇastata evābhimataṃ vanaṃ na bheje // Bc_5.22 //

sa jarāmaraṇakṣayaṃ cikīrṣurvanavāsāya matiṃ smṛtau nidhāya /
praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ // Bc_5.23 //

sukhitā bata nirvṛtā ca sā strī patirīdṛkṣa ihāyatākṣa yasyāḥ /
iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalirjagāda // Bc_5.24 //

atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe /
śrutavānsa hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra // Bc_5.25 //

atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ /
kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede // Bc_5.26 //

mṛgarājagatistato 'bhyagacchannṛpatiṃ mantrigaṇairupāsyamānam /
samitau marutāmiva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ // Bc_5.27 //

praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām /
parivivrajiṣāmi mokṣahetorniyato hyasya janasya viprayogaḥ // Bc_5.28 //

iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
kamalapratime 'ñjalau gṛhītvā vacanaṃ cedamuvāca bāṣpakaṇṭhaḥ // Bc_5.29 //

pratisaṃhara tāt buddhimetāṃ na hi kālastava dharmasaṃśrayasya /
vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām // Bc_5.30 //

viṣayeṣu kutūhalendriyasya vratakhedeṣvasamarthīniścayasya /
taruṇasya manaścalatyaraṇyādanabhijñaśca viśeṣato viveke // Bc_5.31 //

mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣmabhūte /
sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ // Bc_5.32 //

tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme /
puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ // Bc_5.33 //

iti vākyamidaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe /
yadi me pratibhūtaścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye // Bc_5.34 //

na bhavenmaraṇāya jīvitaṃ me viharetsvāsthyamidaṃ ca me na rogaḥ /
na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ // Bc_5.35 //

iti durlabhamarthamūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ /
tyaja buddhimimāmatipravṛttāmavahāsyo 'timanoratho 'kramaśca // Bc_5.36 //

atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
śaraṇājjvalanena dahyamānānna hi niścikramiṣuḥ kṣamaṃ grahītum // Bc_5.37 //

jagataśca yadā dhruvo viyogo nanu dharmāya varaṃ svayaviyogaḥ /
avaśaṃ nanu viprayojayenmāmakṛtasvārthamatṛptameva mṛtyuḥ // Bc_5.38 //

iti bhūmipatirniśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ /
abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇamuttamāṃśca kāmān // Bc_5.39 //

sacivaistu nidarśito yathāvad bahumānātpraṇayācca śāstrapūrvam /
guruṇā ca nivārito 'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan // Bc_5.40 //

calakuṇḍalacumbitānanābhirghananiśvāsavikampitastanībhiḥ /
vanitābhiradhīralocanābhimṛrgaśāvābhirivābhyudīkṣyamāṇaḥ // Bc_5.41 //

sa hi kāñcanaparvatāvadāto hṛdayenmādakaro varāṅganānām /
śravaṇāṅgavilocanātmabhāvānvacanasparśavapurguṇairjahāra // Bc_5.42 //

vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ /
timiraṃ vijighāṃsurātmabhāsā ravirudyanniva merumāruroha // Bc_5.43 //

kanakojjvaladīptadīpavṛkṣaṃ varakālāgurudhūpapūrṇagarbham /
adhiruhya sa vajrabhakticitraṃ pravaraṃ kāñcanamāsanaṃ siṣeve // Bc_5.44 //

tata uttamamuttamāṅganāstaṃ niśi tūryairupatasthurindrakalpam /
himavacchirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ // Bc_5.45 //

paramairapi divyatūryakalpaiḥ sa tu tairnaiva ratiṃ yayau na harṣam /
paramārthasukhāya tasya sādhorabhiniścikramiṣā yato na reme // Bc_5.46 //

atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā /
yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ // Bc_5.47 //

abhavacchayitā hi tatra kācidviniveśya pracale kare kapolam /
dayitāmapi rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām // Bc_5.48 //

vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā /
ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva // Bc_5.49 //

navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṃgatāṅgadābhyām /
svapiti sma tathāparā bhujābhyāṃ parirabhya priyavanmṛdaṅgameva // Bc_5.50 //

navahāṭakabhūṣaṇāstathānyā vasanaṃ pītamanuttamaṃ vasānāḥ /
avaśā ghananidrayā nipeturgajabhagnā iva karṇikāraśākhāḥ // Bc_5.51 //

avalambya gavākṣapārśvamanyā śayitā cāpavibhugnagātrayaṣṭiḥ /
virarāja vilambicāruhārā racitā toraṇāśālabhañjikeva // Bc_5.52 //

maṇikuṇḍaladaṣṭapattralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ /
śatapattramivārdhavakranāḍaṃ sthitakāraṇḍavaghaṭṭitaṃ cakāśe // Bc_5.53 //

aparāḥ śayitā yathopaviṣṭāḥ stanabhārairavanamyamānagātrāḥ /
upaguhya parasparaṃ virejurbhujapāśaistapanīyaparihāryaiḥ // Bc_5.54 //

mahatī parivādinī ca kācidvanitāliṅgya sakhīmiva prasuptā /
vijughūrṇa calatsuvarṇasūtrā vadanenākulakarṇikojjvalena // Bc_5.55 //

paṇavaṃ yuvatirbhujāṃsadeśādavavisraṃsitacārūpāśamanyā /
savilāsaratāntatāntamūrvorvivare kāntamivābhinīya śiśye // Bc_5.56 //

aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
pratisaṃkucitāravindakośāḥ savitaryastamite yathā nalinyaḥ // Bc_5.57 //

śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā /
aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratiyātanāṅganeva // Bc_5.58 //

aparāstvavaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇairupetāḥ /
viniśaśvasurulbaṇaṃ śayānā vikṛtāḥ kṣiptabhūjā jajṛmbhire ca // Bc_5.59 //

vyapaviddhavibhūṣaṇasrajo 'nyā visṛtāgranthanavāsaso visaṃjñāḥ /
animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ // Bc_5.60 //

vivṛtāsyapuṭā vivṛddhagātrī prapatadvaktrajalā prakāśaguhyā /
aparā madaghūrṇiteva śiśye na babhāse vikṛtaṃ vapuḥ pupoṣa // Bc_5.61 //

iti sattvakulānvayānurūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ /
sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjitarugnapuṣkarasya // Bc_5.62 //

samavekṣya tathā tathā śayānā vikṛtāstā yuvatīradhīraceṣṭāḥ /
guṇavadvapuṣo 'pi valgubhāṣā nṛpasūnuḥ sa vigarhayāṃbabhūva // Bc_5.63 //

aśucirvikṛtaśca jīvaloke vanitānāmayamīdṛśaḥ svabhāvaḥ /
vasanābharaṇaistu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgameti // Bc_5.64 //

vimṛśedyadi yoṣitāṃ manuṣyaḥ prakṛtiṃ svapnavikāramīdṛśaṃ ca /
dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti // Bc_5.65 //

iti tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva /
avagamya manastato 'sya devairbhavanadvāramapāvṛtaṃ babhūva // Bc_5.66 //

atha so 'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ /
avatīrya tataśca nirviśaṅko gṛhakakṣyāṃ prathamāṃ vinirjagāma // Bc_5.67 //

turagāvacaraṃ sa bodhayitvā javinaṃ chandakamitthamityuvāca /
hayamānaya kanthakaṃ tvarāvānamṛtaṃ prāptumito 'dya me yiyāsā // Bc_5.68 //

hṛdi yā mama tuṣṭiradya jātā vyavasāyaśca yathā matau niviṣṭaḥ /
vijane 'pi ca nāthavānivāsmi dhruvamartho 'bhimukhaḥ sameta iṣṭaḥ // Bc_5.69 //

hriyameva ca saṃnatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ /
vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātumato mamādya kālaḥ // Bc_5.70 //

pratigṛhya tataḥ sa bharturājñāṃ viditārtho 'pi narendraśāsanasya /
manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra // Bc_5.71 //

atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham /
balasattvajavānvayopapannaṃ sa varāśvaṃ tamupānināya bhartre // Bc_5.72 //

pratatrikapucchamūlapārṣṇi nibhṛtahṛsvatanūjapucchakarṇam /
vinatonnatapṛṣṭhakukṣipārśva vipulaprothalalāṭakaṭyuraskam // Bc_5.73 //

upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa /
madhurākṣarayā girā śaśāsa dhvajinīmadhyamiva praveṣṭukāmaḥ // Bc_5.74 //

bahuśaḥ kila śatravo nirastāḥ samare tvāmadhiruhya pārthivena /
ahamapyamṛtaṃ padaṃ yathāvatturagaśreṣṭha labheya tatkuruṣva // Bc_5.75 //

sulabhāḥ khalu saṃyuge sahāyā viṣayāvāptasukhe dhanārjane vā /
puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā // Bc_5.76 //

iha caiva bhavanti ye sahāyāḥ kaluṣe karmaṇi dharmasaṃśraye vā /
avagacchati me yathāntarātmā niyataṃ te 'pi janāstadaṃśabhājaḥ // Bc_5.77 //

tadidaṃ parigamya dharmayuktaṃ mama niryāṇamito jagaddhitāya /
turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca // Bc_5.78 //

iti suhṛdamivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ /
sitamasitagatidyutirvapuṣmān raviriva śāradamabhramāruroha // Bc_5.79 //

atha sa pariharanniśīthacaṇḍaṃ parijanabodhakaraṃ dhvanīṃ sadaśvaḥ /
vigatahanuravaḥ praśāntaheṣaścakitavimuktapadakramo jagāma // Bc_5.80 //

kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ kamalāniva pravidhya /
avanatatanavastato 'sya yakṣāścakitagatairdīdhare khurān karāgraiḥ // Bc_5.81 //

guruparighakapāṭasaṃvṛtā yā na sukhamapi dviradairapāvriyante /
vrajati nṛpasute gatasvanāstāḥ svayamabhavanvivṛtāḥ puraḥ pratolyaḥ // Bc_5.82 //

pitaramabhimukhaṃ sutaṃ ca bālaṃ janamanuraktamanuttamāṃ ca lakṣmīm /
kṛtamatirapahāya nirvyapekṣaḥ pitṛnagarātsa tato vinirjagāma // Bc_5.83 //

atha sa vimalapaṅkajāyatākṣaḥ puramavalokya nanāda siṃhanādam /
jananamaraṇayoradṛṣṭapāro na puramahaṃ kapilāvhayaṃ praveṣṭā // Bc_5.84 //

iti vacanamidaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ /
pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire 'smai // Bc_5.85 //

hutavahavapuṣoḥ divaukaso 'nye vyavasitamasya suduṣkaraṃ viditvā /
akṛṣata tuhine pathi prakāśaṃ ghanavivaraprasṛtā ivendupādāḥ // Bc_5.86 //

harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ /
aruṇaparuṣatāramantarikṣaṃ sa ca subahūni jagāma yojanāni // Bc_5.87 //

iti buddhacarite mahākāvye 'bhiniṣkramaṇo nāma pañcamaḥ sargaḥ // 5 //

CANTO VI

tato muhūrtābhyudite jagaccakṣuṣi bhāskare /
bhārgavasyāśramapadaṃ sa dadarśa nṛṇāṃ varaḥ // Bc_6.1 //

suptaviśvastahariṇaṃ svasthasthitavihaṅgamam /
viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat // Bc_6.2 //

sa vismayanivṛttyartha tapaḥpūjārthameva ca /
svāṃ cānuvartitā rakṣannaśvapṛṣṭhādavatārat // Bc_6.3 //

avatīrya ca pasparśa nistīrṇamiti vājinam /
chandakaṃ cāvravītprītaḥ snāpayanniva cakṣuṣā // Bc_6.4 //

imaṃ tārkṣyopamajavaṃ turaṅgamanugacchatā /
darśitā saumya madbhaktirvikramaścāyamātmanaḥ // Bc_6.5 //

sarvathāsmyanyakāryo 'pi gṛhīto bhavatā hṛdi /
bhartusnehaśca yasyāyamīdṛśaḥ śaktireva ca // Bc_6.6 //

asnigdho 'pi samartho 'sti niḥsāmarthyo 'pi bhaktimān /
bhaktimāṃścaiva śaktaśca durlabhastvadvidho bhuvi // Bc_6.7 //

tatprīto 'smi tavānena mahābhāgena karmaṇā /
yasya te mayi bhāvo 'yaṃ phalebhyo 'pi parāṅmukhaḥ // Bc_6.8 //

ko janasya phalasthasya na syādabhimukho janaḥ /
janībhavati bhūyiṣṭhaṃ svajano 'pi viparyaye // Bc_6.9 //

kulārtha dhāryate putraḥ poṣārtha sevyate pitā /
āśayācchilaṣyati jagannāsti niṣkāraṇā svatā // Bc_6.10 //

kimuktvā bahu saṃkṣepātkṛtaṃ me sumahatpriyam /
nivartasvāśvamādāya saṃprāpto 'smīpsitaṃ padam // Bc_6.11 //

ityuktvā sa mahābāhuranuśaṃsacikīrṣayā /
bhūṣaṇānyavamucyāsmai saṃtaptamanase dadau // Bc_6.12 //

mukuṭāddīpakarmāṇaṃ maṇīmādāya bhāsvaram /
bruvanvākyamidaṃ tasthau sāṃditya iva mandaraḥ // Bc_6.13 //

anena maṇinā chanda praṇamya bahuśo nṛpaḥ /
vijñāpyo 'muktaviśrambhaṃ saṃtāpavinivṛttaye // Bc_6.14 //

janmamaraṇanāśārtha praviṣṭo 'smi tapovanam /
na khalu svargatarṣeṇa nāsnehena na manyunā // Bc_6.15 //

tadevamabhiniṣkrāntaṃ na māṃ śocitumarhasi /
bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati // Bc_6.16 //

dhruvo yasmācca viśleṣastasmānmokṣāya me matiḥ /
viprayogaḥ kathaṃ na syād bhūyo 'pi svajanāditi // Bc_6.17 //

śokatyāgāya niṣkrāntaṃ na māṃ śocitumarhasi /
śokahetuṣu kāmeṣu saktāḥ śocyāstu rāgiṇaḥ // Bc_6.18 //

ayaṃ ca kila pūrveṣāmasmākaṃ niścayaḥ sthiraḥ /
iti dāyādyabhūtena na śocyo 'smi pathā vrajan // Bc_6.19 //

bhavanti hyarthadāyādāḥ puruṣasya viparyaye /
pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi vā // Bc_6.20 //

yadapi syādasamaye yāto vanamasāviti /
akālo nāsti dharmasya jīvite cañcale sati // Bc_6.21 //

tasmādadyaiva me śreyaścetavyamiti niścayaḥ /
jīvite ko hi viśrambho mṛtyau pratyarthini sthite // Bc_6.22 //

evamādi tvayā saumya vijñāpyo vasudhādhipaḥ /
prayatethāstathā caiva yathā māṃ na smaredāpi // Bc_6.23 //

api nairguṇyamasmākaṃ vācyaṃ narapatau tvayā /
nairguṇyāttyajyate snehaḥ snehatyāgānna śocyate // Bc_6.24 //

iti vākyamidaṃ śrutvā chandaḥ saṃtāpaviklavaḥ /
bāṣpagrathitayā vācā pratyuvāca kṛtāñjaliḥ // Bc_6.25 //

anena ta va bhāvena bāndhavāyāsadāyinā /
bhartaḥ sīdati me ceto nadīpaṅka iva dvipaḥ // Bc_6.26 //

kasya notpādayedbāṣpaṃ niścayaste 'yamīdṛśaḥ /
ayomaye 'pi hṛdaye kiṃ punaḥ snehaviklave // Bc_6.27 //

vimānaśayanārhaṃ hi saukumāryamidaṃ kva ca /
kharadarbhāṅkuravatī tapovanamahī kva ca // Bc_6.28 //

śrutvā tu vyavasāyaṃ te yadaśvo 'yaṃ mayāhṛtaḥ /
balātkāreṇa tannātha daivenaivāsmi kāritaḥ // Bc_6.29 //

kathaṃ hyātmavaśo jānan vyavasāyamimaṃ tava /
upānayeyaṃ turagaṃ śokaṃ kapilavāstunaḥ // Bc_6.30 //

tannārhasi mahābāho vihātuṃ putralālasam /
snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ // Bc_6.31 //

saṃvardhanapariśrāntāṃ dvitīyāṃ tāṃ ca mātaram /
devīṃ nārhasi vismartu kṛtaghna iva satkriyām // Bc_6.32 //

bālaputrāṃ guṇavartī kulaślādhyāṃ pativratām /
devīmarhasi na tyaktuṃ klībaḥ prāptāmiva śriyam // Bc_6.33 //

putraṃ yāśodharaṃ ślādhyaṃ yaśodharmabhṛtāṃ varam /
bālamarhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ // Bc_6.34 //

atha bandhuṃ ca rājyaṃ ca tyaktumeva kṛtā matiḥ /
māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama // Bc_6.35 //

nāsmi yātuṃ puraṃ śakto dahyamānena cetasā /
tvāmaraṇye parityajya sumantra iva rāghavam // Bc_6.36 //

kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā // Bc_6.37 //

yadapyātthāpi nairguṇyaṃ vācyaṃ narapatāviti /
kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva // Bc_6.38 //

hṛdayena salajjena jivhayā sajjamānayā /
ahaṃ yadapi vā brūyāṃ kastacchraddhātumarhati // Bc_6.39 //

yo hi candramasastaikṣṇyaṃ kathayecchraddadhīta vā /
sa doṣāṃstava doṣajña kathayecchraddadhīta vā // Bc_6.40 //

sānukrośasya satataṃ nityaṃ karuṇavedinaḥ /
snigdhatyāgo na sadṛśo nivartasva prasīda me // Bc_6.41 //

iti śokābhibhūtasya śrutvā chandasya bhāṣitam /
svasthaḥ paramayā dhṛtyā jagāda vadatāṃ varaḥ // Bc_6.42 //

madviyogaṃ prati cchanda saṃtāpastyajyatāmayam /
nānābhāvo hi niyataṃ pṛthagjātiṣu dehiṣu // Bc_6.43 //

svajanaṃ yadyapi snehānna tyajeyamahaṃ svayam /
mṛtyuranyonyamavaśānasmān saṃtyājayiṣyati // Bc_6.44 //

mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ /
tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama // Bc_6.45 //

vāsavṛkṣe samāgamya vigacchanti yathāṇḍajāḥ /
niyataṃ viprayogāntastathā bhūtasamāgamaḥ // Bc_6.46 //

sametya ca yathā bhūyo vyapayānti balāhakāḥ /
saṃyogo viprayogaśca tathā me prāṇināṃ mataḥ // Bc_6.47 //

yasmādyāti ca loko 'yaṃ vipralabhya paraṃparam /
mamattvaṃ na kṣamaṃ tasmātsvapnabhūte samāgame // Bc_6.48 //

sahajena viyujyante parṇarāgeṇa pādapāḥ /
anyenānyasya viśleṣaḥ kiṃ punarna bhaviṣyati // Bc_6.49 //

tadevaṃ sati saṃtāpaṃ mā kārṣī saumya gamyatām /
lambate yadi tu sneho gatvāpi punarāvraja // Bc_6.50 //

brūyāścāsmatkṛtāpekṣaṃ janaṃ kapilavāstuni /
tyajyatāṃ tagdataḥ snehaḥ śrūyatāṃ cāsya niścayaḥ // Bc_6.51 //

kṣiprameṣyati vā kṛtvā janmamṛtyukṣayaṃ kila /
akṛtārtho nirārambho nidhanaṃ yāsyatīti vā // Bc_6.52 //

iti tasya vacaḥ śrutvā kanthakasturagottamaḥ /
jivhayā lilihe pādau bāṣpamuṣṇaṃ mumoca ca // Bc_6.53 //

jālinā svastikāṅkena cakramadhyena pāṇinā /
āmamarśa kumārastaṃ babhāṣe ca vayasyavat // Bc_6.54 //

muñca kanthaka mā bāṣpaṃ darśiteyaṃ sadaśvatā /
mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati // Bc_6.55 //

maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā kośādasiṃ kañcanabhakticitraṃ bilādivaśīviṣamudbabarha // Bc_6.56 //

niṣkāsya taṃ cotpalapattranīlaṃ ciccheda citraṃ mukuṭaṃ sakeśam /
vikīryamāṇāṃśukamantarīkṣe cikṣepa cainaṃ sarasīva haṃsam // Bc_6.57 //

pūjābhilāṣeṇa ca bāhumānyāddivaukasastaṃ jagṛhuḥ praviddham /
yathāvadenaṃ divi devasaṅghā divyairviśeṣairmahayāṃ ca cakruḥ // Bc_6.58 //

muktvā tvalaṃkārakalatravattāṃ śrīvipravāsaṃ śirasaśca kṛtvā /
dṛṣṭvāṃśukaṃ kāñcanahaṃsacinhaṃ vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ // Bc_6.59 //

tato mṛgavyādhanapurdivaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ /
kāṣāyavastro 'bhiyayau samīpaṃ taṃ śākyarājaprabhavo 'bhyuvāca // Bc_6.60 //

śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca /
tatsaumya yadyasti na saktiratra mahyaṃ prayacchedamidaṃ gṛhāṇa // Bc_6.61 //

vyādho 'bravītkāmada kāmamārādanena viśvāsya mṛgāgnihanmi /
arthastu śakropama yadyanena hanta pratīcchānaya śuklametat // Bc_6.62 //

pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso 'śukamutsasarja /
vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma // Bc_6.63 //

tataḥ kumāraśca sa cāśvagopastasmiṃstathā yāti visismiyāte /
āraṇyake vāsasi caiva bhūyastasminnakārṣṭā bahumānamāśu // Bc_6.64 //

chandaṃ tataḥ sāśrumukhaṃ visṛjya kāṣāyasaṃbhṛddhṛtikīrtibhṛtsaḥ /
yenāśramastena yayau mahātmā saṃdhyābhrasaṃvīta ivoḍurājaḥ // Bc_6.65 //

tatastathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi /
bhujau samutkṣipya tataḥ sa vājibhṛd bhṛśaṃ vicukrośa papāta ca kṣitau // Bc_6.66 //

vilokya bhūyaśca ruroda sasvaraṃ hayaṃ bhujābhyāmupaguhya kanthakam /
tato nirāśo vilapananmuhurmuhuryayau śarīreṇa puraṃ na cetasā // Bc_6.67 //

kvacitpradadhyau vilalāpa ca kvacit kvacitpracaskhāla papāta ca kvacit /
ato vrajan bhaktivaśena duḥkhitaścacāra bavhīravaśaḥ pathi kriyāḥ // Bc_6.68 //

iti buddhacarite mahākāvye chandakanivartano nāma ṣaṣṭhaḥ sargaḥ // 6 //

CANTO VII

tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ /
sarvārthasiddho vapuṣābhibhūya tamāśramaṃ siddha iva prapede // Bc_7.1 //

sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavatpraviṣṭaḥ /
lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra // Bc_7.2 //

sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ /
tamindrakalpaṃ dadṛśurna jagmurdhuryā ivārdhāvanataiḥ śirobhiḥ // Bc_7.3 //

viprāśca gatvā bahiridhmahetoḥ prāptāḥ samitpuṣpavitrahastāḥ /
tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ // Bc_7.4 //

hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantaḥ /
śaṣpāṇi hitvābhimukhāśca tasthurmṛgāścalākṣā mṛgacāriṇaśca // Bc_7.5 //

dṛṣṭvā tamikṣvākukulapradīpaṃ jvalantamudyantamivāṃśumantam /
kṛte 'pi dohe janitapramodāḥ prasusruvurhomaduhaśca gāvaḥ // Bc_7.6 //

kaścidvasūnāmayamaṣṭamaḥ syātsyādāviśvanoranyataraścyuto vā /
ucceruruccairiti tatra vācastaddarśanādvismayajā munīnām // Bc_7.7 //

lekharṣabhasyeva vapurdvitīyaṃ dhāmeva lokasya carācarasya /
sa dyotayāmāsa vanaṃ hi kṛtsnaṃ yadṛcchayā sūrya ivāvatīrṇaḥ // Bc_7.8 //

tataḥ sa tairāśramibhiryathāvadabhyarcitaścopanimantritaśca /
pratyarcayāṃ dharmabhṛto babhūva svareṇa sāmbho 'mbudharopamena // Bc_7.9 //

kīrṇaṃ tathā puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ /
tamāśramaṃ so 'nucacāra dhirastapāṃsi citrāṇi nirīkṣamāṇaḥ // Bc_7.10 //

tapovikārāṃśca nirīkṣya saumyastapovane tatra tapodhanānām /
tapasvinaṃ kaṃcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe // Bc_7.11 //

tatpūrvamadyāśramadarśanaṃ me yāsmādimaṃ dharmavidhiṃ na jāne /
tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ // Bc_7.12 //

tato dvijātiḥ sa tapovihāraḥ śākyarṣabhāyarṣabhavikramāya /
krameṇa tasmai kathayāṃcakāra tapoviśeṣāṃstapasaḥ phalaṃ ca // Bc_7.13 //

agrāmyamannaṃ salile prarūḍhaṃ parṇīna toyaṃ phalamūlameva /
yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ // Bc_7.14 //

uñchena jīvanti khagā ivānye tṛṇāni kecinmṛgavaccaranti /
kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā vanamārutena // Bc_7.15 //

āśmaprayatnārjitavṛttayo 'nye kecitsvadantāpahatānnabhakṣāḥ /
kṛtvā parārtha śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti // Bc_7.16 //

kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juvhati mantrapūrvam /
mīnaiḥ samaṃ kecidapo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ // Bc_7.17 //

evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam /
duḥkhena mārgeṇa sukhaṃ hyupaiti sukhaṃ hi dharmasya vadanti mūlam // Bc_7.18 //

ityevamādi dvipadendravatsaḥ śrutvā vacastasya tapodhanasya / adṛṣṭatattvo 'pi na saṃtutoṣa / śanairidaṃ cātmagataṃ babhāṣe // Bc_7.19 //

duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca /
lokāśca sarve pariṇāmavantaḥ svalpe śramaḥ khalvayamāśramāṇām // Bc_7.20 //

priyāṃśca bandhūnviṣayāṃśca hitvā ye svargahetorniyamaṃ caranti /
te viprayuktāḥ khalu gantukāmā mahattaraṃ bandhanameva bhūyaḥ // Bc_7.21 //

kāyaklamairyaśca tapo 'bhidhānaiḥ pravṛttimakāṅkṣati kāmahetoḥ /
saṃsāradoṣānaparīkṣamāṇo duḥkhena so 'nvicchati duḥkhameva // Bc_7.22 //

trāsaśca nityaṃ maraṇātprajānāṃ yatnena cecchanti punaḥprasūtim /
satyāṃ pravṛttau niyataśca mṛtyustatraiva magnā yata eva bhītāḥ // Bc_7.23 //

ihārthameke praviśanti khedaṃ svargārthamanye śramamāpnuvanti /
sukhārthamāśākṛpaṇo 'kṛtārthaḥ patatyanarthe khalu jīvalokaḥ // Bc_7.24 //

na khalvayaṃ garhita eva yatno yo hīnamṛtsṛjya viśeṣagāmi /
prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam // Bc_7.25 //

śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ /
dharmeṇa cāpnoti sukhaṃ paratra tasmādadharma phalatīha dharmaḥ // Bc_7.26 //

yataḥ śarīraṃ manaso vaśena pravartate cāpi nivartate ca /
yukto damaścetasa eva tasmāccittādṛte kāṣṭhasamaṃ śarīram // Bc_7.27 //

āhāraśuddhyā yadi puṇyamiṣṭaṃ tasmānmṛgānāmapi puṇyamasti /
ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅmukhārthāḥ // Bc_7.28 //

duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ // Bc_7.29 //

tathaiva ye karmaviśuddhihetoḥ spṛśantyapastīrthamiti pravṛttāḥ /
tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayiṣyanti hi pāpamāpaḥ // Bc_7.30 //

spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam /
tasmādguṇāneva paraimi tīrthamāpastu niḥsaṃśayamāpa eva // Bc_7.31 //

iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān /
tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa // Bc_7.32 //

abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakirṇam /
jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam // Bc_7.33 //

kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa /
sarva parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma // Bc_7.34 //

anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ /
deśādanāryairabhibhūyamānānmaharṣayo dharmamivāpayāntam // Bc_7.35 //

tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa /
tapāṃsi caiṣāmanurudhyamānastasthau śive śrīmati vṛkṣamūle // Bc_7.36 //

athopasṛtyāśramavāsinastaṃ manuṣyavarya parivārya tasthuḥ /
vṛddhaśca teṣāṃ bahumānapūrvaṃ kalena sāmnā giramityuvāca // Bc_7.37 //

tvayyāgate pūrṇa ivāśramo 'bhūtsaṃpadyate śūnya eva prayāte /
tasmādimaṃ nārhasi tāta hātuṃ jijīviṣordehamiveṣṭamāyuḥ // Bc_7.38 //

brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ /
tapāṃsi tānyeva tapodhanānāṃ yatsaṃnikarṣādbahulībhavanti // Bc_7.39 //

tīrthāni puṇyāyānyabhitastathaiva sopānabhūtāni nabhastalasya juṣṭāni dharmātmabhirātmavadbhirdevarṣibhiścaiva maharṣibhiśca // Bc_7.40 //

itaśca bhūyaḥ kṣamamuttaraiva diksevituṃ dharmīvaśeṣahetoḥ /
na tu kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum // Bc_7.41 //

tapovane 'sminnatha niṣkriyo vā saṃkīrṇadharmāpatito 'śucirvā /
dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ // Bc_7.42 //

ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratīmaṃ bhavantam /
vāsastvayā hīndrasamena sārdha bṛhaspaterabhyudayāvahaḥ syāt // Bc_7.43 //

ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvāmantargatamācacakṣe // Bc_7.44 //

ṛjvātmanāṃ dharmabhṛtāṃ munīnāmiṣṭātithitvātsvajanopamānām /
evaṃvidhairmā prati bhāvajātaiḥ prītiḥ parā me janitaśca mānaḥ // Bc_7.45 //

snigdhābhirābhirhṛdayaṃgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ /
ratiśca me dharmanavagrahasya vispanditā saṃprati bhūya eva // Bc_7.46 //

evaṃ pravṛttān bhavataḥ śaraṇyānatīva saṃdarśitapakṣapātān /
yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva // Bc_7.47 //

svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya /
asminvane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ // Bc_7.48 //

tannāratirme na parāpacāro vanādito yena parivrajāmi /
dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi maharṣikalpāḥ // Bc_7.49 //

tato vacaḥ sūnṛtamarthavacca suślakṣṇamojasvi ca garvita ca /
śrutvā kumārasya tapasvinaste viśeṣayuktaṃ bahumānamīyuḥ // Bc_7.50 //

kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ /
āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca // Bc_7.51 //

dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ /
svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti // Bc_7.52 //

yajñaistapobhirniyamaiśca taistaiḥ svarga yiyāsanti hi rāgavantaḥ /
rāgeṇa sārdha ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ // Bc_7.53 //

tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ // Bc_7.54 //

tasmādbhavāñcchroṣyati tattvamārga satyāṃ rucau saṃpratipatsyate ca /
yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim // Bc_7.55 //

spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ / tāmrādharauṣṭhaṃ sitatīkṣaṇadaṃṣṭram / idaṃ hi vaktuṃ tanuraktajivhaṃ jñeyārṇavaṃ pāsyati kṛtsnameva // Bc_7.56 //

gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
ācāryakaṃ prāpsyasi tatpṛthivyāṃ yannarṣibhiḥ pūrvayuge 'pyavāptam // Bc_7.57 //

paramamiti tato nṛpātmajastamṛṣijanaṃ pratinandya niryayau /
vidhivadanuvidhāya te 'pi taṃ praviviśurāśramiṇastapovanam // Bc_7.58 //

iti buddhacarite mahākāvye tapovanapraveśo nāma saptamaḥ sargaḥ // 7 //

CANTO VIII

tatasturaṅgāvacaraḥ sa durmanāstathā vanaṃ bhartari nirmame gate /
cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye // Bc_8.1 //

yamekarātreṇa tu bharturājñayā jagāma mārga saha tena vājinā /
iyāya bharturvirahaṃ vicintayaṃstameva panthānamahobhiraṣṭabhiḥ // Bc_8.2 //

hayaśca saujā vicacāra kanthakastatāma bhāvena babhūva nirmadaḥ /
alaṃkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ // Bc_8.3 //

nivṛtya caivābhimukhastapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhurmuhuḥ /
kṣudhānvito 'pyadhvani śaṣpamambu vā yathā purā nābhinanda nādade // Bc_8.4 //

tato vihīnaṃ kapilāvhayaṃ puraṃ mahātmanā tena jagaddhitātmanā /
krameṇa tau śūnyamivopajagmaturdivākareṇeva vinākṛtaṃ nabhaḥ // Bc_8.5 //

sapuṇḍarīkairapi śobhitaṃ jalairalaṃkṛtaṃ puṣpadharairnagairapi /
tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ // Bc_8.6 //

tato bhramadbhirdiśi dīnamānasairanujjvalairbāṣpahatekṣaṇairnaraiḥ /
nirvāyamāṇāviva tāvubhau puraṃ śanairapasnātamivābhijagmatuḥ // Bc_8.7 //

niśāmya ca srastaśarīragāminau vināgatau śākyakularṣabheṇa tau /
mumoca bāṣpaṃ pathi nāgaro janaḥ pura rathe dāśaratherivāgate // Bc_8.8 //

atha bruvantaḥ samupetamanyavo janāḥ pathi cchandakamāgatāśravaḥ /
kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ // Bc_8.9 //

tataḥ sa tān bhaktimato 'bravījjanānnarendraputraṃ na parityajāmyaham /
rudannahaṃ tena tu nirjane vane gṛhasthaveśaśca visarjitāviti // Bc_8.10 //

idaṃ vacastasya niśamya te janāḥ suduṣkaraṃ khalviti niścayaṃ yayuḥ /
pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ // Bc_8.11 //

athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ /
jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām // Bc_8.12 //

idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tattena samanvitaṃ puram /
na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam // Bc_8.13 //

punaḥ kumāro vinivṛtta ityatho gavākṣamālāḥ pratipedire 'ṅganāḥ /
viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ // Bc_8.14 //

praviṣṭadīkṣastu sutopalabdhaye vratena śokena ca khinnamānasaḥ /
jajāpa devāyatane narādhipaścakāra tāstāśca yathāśayāḥ kriyāḥ // Bc_8.15 //

tataḥ sa bāṣpapratipūrṇalocanasturaṅgamādāya turaṅgamānugaḥ /
viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari // Bc_8.16 //

vigāhamānaśca narendramandiraṃ vilokayannaśruvahena cakṣuṣā /
svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayanniva // Bc_8.17 //

tataḥ khagāśca kṣayamadhyagocarāḥ samīpabaddhāsturagāśca satkṛtāḥ /
hayasya tasya pratisasvanuḥ svanaṃ narendrasūnorupayānaśaṅkinaḥ // Bc_8.18 //

janāśca harṣatiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ /
yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire // Bc_8.19 //

atipraharṣādatha śokamūrchitāḥ kumārasaṃdarśanalolalocanāḥ /
gṛhādviniścakramurāśayā striyaḥ śaratpayodādiva vidyutaścalāḥ // Bc_8.20 //

vilambakeśyo malināṃśukāmbarā nirañjanairbāṣpahatekṣaṇairmukhaiḥ /
striyo na rejurmṛjayā vinākṛtā divīva tārā rajanīkṣayāruṇāḥ // Bc_8.21 //

araktatāmraiścaraṇairanūpurairakuṇḍalairārjavakandharairmukhaiḥ /
svabhāvapīnairjaghanairamekhalairahārayoktrairmuṣitairiva stanaiḥ // Bc_8.22 //

nirīkṣya tā bāṣpaparītalocanā nirāśrayaṃ chandakamaśvameva ca /
viṣaṇṇavaktrā rurudurvarāṅganā vanāntare gāva ivarṣabhojjhitāḥ // Bc_8.23 //

tataḥ sabāṣpā mahīṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā /
pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī // Bc_8.24 //

hatatviṣo 'nyāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva /
na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ // Bc_8.25 //

adhīramanyāḥ patiśokamūrcchitā vilocanaprasravaṇairmukhaiḥ striyaḥ /
siṣiñcire proṣitacandanān stanāndharādharaḥ prasravaṇairivopalān // Bc_8.26 //

mukhaiśca tāsāṃ nāyanāmbutāḍitaiṃ rarāja tadrājaniveśanaṃ tadā /
navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalaistāmarasairyathā saraḥ // Bc_8.27 //

suvṛttapiṇāḍagulibhirnirantarairabhūṣaṇairgūḍhasirairvarāṅganāḥ /
urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavairvātacalā latā iva // Bc_8.28 //

karaprahārapracalaiśca tā babhustathāpi nāryaḥ sahitonnataiḥ stanaiḥ /
vanānilāghūrṇitapadmakampitai rathāṅganāmnāṃ mithunairivāpagāḥ // Bc_8.29 //

yathā ca vakṣāṃsi karairapīḍayaṃstathaiva vakṣobhirapīḍayan karān /
akārayaṃstatra parasparaṃ vyathāḥ karāgravakṣāṃsyabalā dayālasāḥ // Bc_8.30 //

tatastu roṣapraviraktalocanā viṣādasaṃbandhikaṣāyagadgadam /
uvāca niśvāsacalatpayodharā vigāḍhaśokāśrudharā yaśodharā // Bc_8.31 //

niśi prasuptāmavaśāṃ vihāya māṃ gataḥ kva sa chandaka manmanorathaḥ /
upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ // Bc_8.32 //

anāryamasnigdhamamitrakarma me nṛśaṃsa kṛtvā kimihādya rodiṣi /
niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te // Bc_8.33 //

priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā /
gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava // Bc_8.34 //

varaṃ manuṣyasya vicakṣaṇo ripurna mitramaprājñamayogapeśalam /
suhṛdbruveṇa hyavipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ // Bc_8.35 //

imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ /
sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ // Bc_8.36 //

imāśca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ /
vinākṛtāstena sahāvarodhanairbhṛśaṃ rudantīva vimānapaṅktayaḥ // Bc_8.37 //

anarthakāmo 'sya janasya sarvathā turaṅgamo 'pi dhruvameṣa kanthakaḥ /
jahāra sarvasvamitastathā hi me jane prasupte niśi ratnacauravat // Bc_8.38 //

yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ /
gataḥ kaśāpātabhayātkathaṃ nvayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam // Bc_8.39 //

anāryakarmā bhṛśamadya heṣate narendradhiṣṇyaṃ pratipūrayanniva /
yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo 'bhavat // Bc_8.40 //

yadi hyaheṣiṣyata bodhayan janaṃ khuraiḥ kṣitau vāpyakariṣyata dhvanim /
hanusvanaṃ vājanayiṣyaduttamaṃ na cābhaviṣyanmama duḥkhamīdṛśam // Bc_8.41 //

itīha devyāḥ paridevitāśrayaṃ niśamya bāṣpagrathitākṣaraṃ vacaḥ /
adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ śanairidaṃ chandaka uttaraṃ jagau // Bc_8.42 //

vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartumarhasi /
anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat // Bc_8.43 //

ahaṃ hi jānannapi rājaśāsanaṃ balātkṛtaḥ kairapi daivatairiva /
upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani // Bc_8.44 //

vrajannayaṃ vajivaro 'pi nāspṛśanmahī khurāgrairvidhṛtairivāntarā /
tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata // Bc_8.45 //

yato bahirgacchati pārthivātmaje tadābhavaddvāramapāvṛtaṃ svayam /
tamaśca naiśaṃ raviṇeva pāṭitaṃ tapo 'pi daivo vidhireṣa gṛhyatām // Bc_8.46 //

yadapramatto 'pi narendraśāsanād gṛhe pure civa sahasraśo janaḥ /
tadā sa nābudhyata nidrayā hṛtastato 'pi daivo vidhireṣa gṛhyatām // Bc_8.47 //

yataśca vāso vanavāsasaṃmataṃ nisṛṣṭamasmai samaye divaukasā /
divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ tato 'pi daivo vidhireṣa gṛhyatām // Bc_8.48 //

tadevamāvāṃ naradevi doṣato na tatprayātaṃ prati gantumarhasi /
na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ // Bc_8.49 //

iti prayāṇaṃ bahudevamadbhūtaṃ niśamya tāstasya mahātmanaḥ striyaḥ /
pranaṣṭaśokā iva vismayaṃ yayurmanojvaraṃ pravrajanāttu lebhire // Bc_8.50 //

viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā /
vihāya dhairya virurāva gautamī tatāma caivāśrumukhī jagāda ca // Bc_8.51 //

mahormimanto mṛdavo 'sitāḥ śubhāḥ pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ /
praveritāste bhuvi tasya murdhajā narendramaulīpariveṣṭanakṣamāḥ // Bc_8.52 //

pralambabāhurmṛgarājavikramo maharṣabhākṣaḥ kanakojjvaladyutiḥ /
viśālavakṣā ghanadundubhisvanastathāvidho 'pyāśramavāsamarhati // Bc_8.53 //

abhāginī nūnamiyaṃ vasuṃdharā tamāryakarmāṇamanuttamaṃ patim /
gatastato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate // Bc_8.54 //

sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau bisapuṣpakomalau /
vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ // Bc_8.55 //

vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam /
kathaṃ nu śītoṣṇajalāgameṣu taccharīramojasvi vane bhaviṣyati // Bc_8.56 //

kulena sattvena balena varcasā śrutena lakṣmyā vayasā ca garvitaḥ /
pradātumevābhyucito na yācituṃ kathaṃ sa bhikṣāṃ parataścariṣyati // Bc_8.57 //

śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ /
kathaṃ bata svapsyati so 'dya me vratī paṭaikadeśāntarite mahītale // Bc_8.58 //

imaṃ pralāpaṃ karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ /
vilocanebhyaḥ salilāni tatyajurmadhūni puṣpebhya iveritā latāḥ // Bc_8.59 //

tato dharāyāmapatadyaśodharā vicakravākeva rathāṅgasāvhayā /
śanaiśca tattadvilalāpa viklavā muhurmuhurgadgadaruddhayā girā // Bc_8.60 //

sa māmanāthāṃ sahadharmacāriṇīmapāsya dharma yadi kartumicchati /
kuto 'sya dharmaḥ sahadharmacāriṇī vinā tapo yaḥ paribhoktumicchati // Bc_8.61 //

śṛṇoti nūnaṃ sa na pūrvapārthivānmahāsudarśaprabhṛtīn pitāmahān /
vanāni patnīsahitānupeyuṣastathā hi dharma madṛte cikīrṣīte // Bc_8.62 //

makheṣu vā vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitābubhau /
samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ // Bc_8.63 //

dhruvaṃ sa jānanmama dharmavallabho manaḥ priyerṣyākalahaṃ muhurmithaḥ /
sukhaṃ vibhīrmāmapahāya roṣaṇāṃ mahendraloke 'psaraso jighṛkṣati // Bc_8.64 //

iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ /
vane yadartha sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca // Bc_8.65 //

na khalviyaṃ svargasukhāya me spṛhā na tajjanasyātmavato 'pi durlabham /
sa tu priyo māmiha vā paratra vā kathaṃ na jahyāditi me manorathaḥ // Bc_8.66 //

abhāginī yadyahamāyatekṣaṇaṃ śucismitaṃ bharturudīkṣituṃ mukham /
na mandabhāgyo 'rhati rāhulo 'pyayaṃ kadācidaṅke parivartituṃ pituḥ // Bc_8.67 //

aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ /
kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ bata // Bc_8.68 //

mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpyayaso 'pi vā kṛtam /
anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate // Bc_8.69 //

itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt /
svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam // Bc_8.70 //

tatastathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasuṃdharāgatām /
mahāravindairiva vṛṣṭitāḍitairmukhaiḥ sabāṣpairvanitā vicukruśuḥ // Bc_8.71 //

samāptajāpyaḥ kṛtahomamaṅgalo nṛpastu devāyatanādviniryayau /
janasya tejārtaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ // Bc_8.72 //

niśāmya ca cchandakakanthakāvubhau sutasya saṃśrutya ca niścayaṃ sthiram /
papāta śokābhihato mahīpatiḥ śacīpatervṛtta ivotsave dhvajaḥ // Bc_8.73 //

tato muhūrta sutaśokamohito janena tulyābhijanena dhāritaḥ /
nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ // Bc_8.74 //

bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam /
guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ // Bc_8.75 //

tadadya māṃ vā naya tatra yatra sa vraja drutaṃ vā punarenamānaya /
ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva // Bc_8.76 //

suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yanna mamāra saṃjayaḥ /
ahaṃ punardharmaratau sute gate mumukṣurātmānamanātmavāniva // Bc_8.77 //

vibhordaśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ /
priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi // Bc_8.78 //

ajasya rājñastanayāya dhīmate narādhipāyendrasakhāya me spṛhā /
gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha // Bc_8.79 //

pracakṣva me bhadra tadāśramājiraṃ hṛtastvayā yatra sa me jalāñjaliḥ /
ime parīpsanti hi taṃ pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ // Bc_8.80 //

iti tanayaviyogajātaduḥkha kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ // Bc_8.81 //

śrutavinayaguṇānvitastatastaṃ matisacivaḥ pravayā purohitaśca /
samadhṛtamidamūcaturyathāvanna ca pariptamukhau na cāpyaśokau // Bc_8.82 //

tyaja naravara śokamehi dhairya kudhṛtirivārhasi dhīra nāśru moktum /
srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ // Bc_8.83 //

api ca niyata eṣa tasya bhāvaḥ smara vacanaṃ tadṛṣeḥ purāsitasya /
na hi sa divi na cakravartirājye kṣaṇamapi vāsayituṃ sukhena śakyaḥ // Bc_8.84 //

yadi tu nṛvara kārya eva yatnastvaritamudāhara yāvadatra yāvaḥ /
bahuvidhimiha yuddhamastu tāvattava tanayasya vidheśca tasya tasya // Bc_8.85 //

narapatiratha tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam /
na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya // Bc_8.86 //

paramamiti narendraśāsanāttau yayaturamātyapurohitau vanaṃ tat /
kṛtamiti savadhūjanaḥ sadāro nṛpatirapi pracakāra śeṣakāryam // Bc_8.87 //

iti buddhacarite mahākāvye 'ntaḥpuravilāpo nāmāṣṭamaḥ sargaḥ // 8 //

CANTO IX

tatastadā mantripurohitau tau bāṣpapratodābhihatau nṛpeṇa /
viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṃ yayaturvanaṃ tat // Bc_9.1 //

tamāśramaṃ jātapariśramau tāvupetya kāle sadṛśānuyātrau /
rājarddhimutsṛjya vinītaceṣṭāvupeyaturbhārgavadhiṣṇyameva // Bc_9.2 //

tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam /
kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam // Bc_9.3 //

śuddhaujasaḥ śuddhaviśālakīrterikṣvākuvaṃśaprabhavasya rājñaḥ /
imaṃ janaṃ vettu bhavānadhītaṃ śrutagrahe mantraparigrahe ca // Bc_9.4 //

tasyendrakalpasya jayantakalpaḥ putro jarāmṛtyubhayaṃ titīrṣuḥ /
ihābhyutepaḥ kila tasya hetorāvāmupetau bhagavānavaitu // Bc_9.5 //

tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
dharmo 'yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ // Bc_9.6 //

tasmāttatastāvupalabhya tattvaṃ taṃ vipramāmantrya tadaiva sadyaḥ /
khinnāvakhinnāviva rājabhaktyā prasasratustena yataḥ sa yātaḥ // Bc_9.7 //

yāntau tatastau mṛjayā vihīnamapaśyatāṃ taṃ vapuṣojjvalantam /
upopaviṣṭaṃ pathi vṛkṣamūle sūrya ghanābhogamiva praviṣṭam // Bc_9.8 //

yānaṃ vihāyopayayau tatastaṃ purohito mantradhareṇa sārdham /
yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣurmunirāvairvaśeyaḥ // Bc_9.9 //

tāvarcayāmāsaturarhatastaṃ divīva śukrāṅgirasau mahendram /
pratyarcayāmāsa sa cārhatastau divīva śukrāṅgirasau mahendraḥ // Bc_9.10 //

kṛtābhyanujñāvabhitastatastau niṣedatuḥ śākyakuladhvajasya /
virejatustasya ca saṃnikarṣe punarvasū yogagatāvivendoḥ // Bc_9.11 //

taṃ vṛkṣamūlasthamabhijvalantaṃ purohito rājasutaṃ babhāṣe /
yathopaviṣṭaṃ divi pārijāte bṛhaspatiḥ śakrasutaṃ jayantam // Bc_9.12 //

tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam /
kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha // Bc_9.13 //

jānāmi dharma prati niścayaṃ te paraimi te bhāvinametamartham /
ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye // Bc_9.14 //

tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
ayaṃ hi mā śokarayaḥ pravṛddhau nadīrayaḥ kūlamivābhihanti // Bc_9.15 //

meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
tāṃ vṛttimasmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ // Bc_9.16 //

tadbhuṅkṣva tāvadvasudhādhipatyaṃ kāle vanaṃ yāsyāsi śāstradṛṣṭe /
aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ // Bc_9.17 //

na caiṣa dharmo vana eva siddhaḥ pure 'pi siddhirniyatā yatīnām /
buddhiśca yatnaśca nimittamatra vana ca liṅgaṃ ca hi bhīrucinham // Bc_9.18 //

maulīdharairasaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
lakṣbhyaṅkamadhye parivartamānaiḥ prāpto gṛhasthairapi mokṣadharmaḥ // Bc_9.19 //

dhruvānujau yau balivajrabāhū vaibhrājamāṣāḍhamathāntidevam /
videharājaṃ janakaṃ tathaiva śālvadrumaṃ senajitaśca rājñaḥ // Bc_9.20 //

etān gṛhasthānnṛpatīnavehi naiḥśreyase dharmavidhau vinītān /
ubhe 'pi tasmādyugapadbhajasva cittādhipatyaṃ ca nṛpaśriyaṃ ca // Bc_9.21 //

icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
dhṛtātapattraṃ samudīkṣamāṇastenaiva harṣeṇa vanaṃ praveṣṭum // Bc_9.22 //

ityabravīdbhūmipatirbhavantaṃ vākyena bāṣpagrathitākṣareṇa /
śrutvā bhavānarhati tatpriyārtha snehena tasnehamanuprayātum // Bc_9.23 //

śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ /
tasmāttamuttāraya nāthahīnaṃ nirāśrayaṃ magnamivārṇave nauḥ // Bc_9.24 //

bhīṣmeṇa gaṅgodarasaṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa /
śrutvā kṛtaṃ karma pituḥ priyārtha pitustvamaopyarhasi kartumiṣṭam // Bc_9.25 //

saṃvardhayitrī samavehi devīmagastyajuṣṭāṃ diśamaprayātām /
pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtā karuṇaṃ rudantīm // Bc_9.26 //

haṃsena haṃsīmiva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum /
artā sanāthāmapi nāthahīnāṃ trātuṃ vadhūmarhasi darśanena // Bc_9.27 //

ekaṃ sutaṃ bālamanarhaduḥkhaṃ saṃtāpamantargatamudvahantam /
taṃ rāhulaṃ mokṣaya bandhuśokādrāhūpasargādeva pūrṇacandram // Bc_9.28 //

śokāgninā tvadvirahendhanena / niḥsvāsadhūmena tamaḥśikhena / tvaddarśanāmbvicchati dahyamānamantaḥpuraṃ caiva puraṃ ca kṛtsnam // Bc_9.29 //

sa bodhisattvaḥ paripūrṇasattvaḥ śrutvā vacastasya purohitasya /
dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca // Bc_9.30 //

avaimi bhāvaṃ tanaye pitṝṇāṃ viśeṣato yo mayi bhūmipasya /
jānannapi vyādhijarāvipadbhyo bhītastvagatyā svajanaṃ tyajāmi // Bc_9.31 //

draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
yadā tu bhūtvāpi ciraṃ viyogastato guruaṃ snindhamapi tyajāmi // Bc_9.32 //

maddhetukaṃ yattu narādhipasya śokaṃ bhavānāha na tatpriyaṃ me /
yatsvapnabhūteṣu samāgameṣu saṃtapyate bhāvini viprayoge // Bc_9.33 //

evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
saṃtāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ // Bc_9.34 //

yathādhvagānamiha saṃgatānāṃ kāle viyogo niyataḥ prajānām /
prājño janaḥ ko tu bhajeta śokaṃ bandhupratijñātajanairvihīnaḥ // Bc_9.35 //

ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti /
gatvāpi tatrāpyaparatra gacchatyevaṃ jane tyāgini ko 'nurodhaḥ // Bc_9.36 //

yadā ca garbhātprabhṛti pravṛttaḥ sarvāsvavasthāsu vadhāya mṛtyuḥ /
kasmādakāle vanasaṃśrayaṃ me putrapriyastatrabhavānavocat // Bc_9.37 //

bhavatyakālo viṣayābhipattau kālastathaivārthavidhau pradiṣṭaḥ /
kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ // Bc_9.38 //

rājyaṃ mumukṣurmayi yacca rājā tadapyudāraṃ sadṛśaṃ pituśca /
pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya // Bc_9.39 //

kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa /
sodvegatā yatra madaḥ śramaśca parāpacāreṇa ca dharmapīḍā // Bc_9.40 //

jāmbūnadaṃ harmyamiva pradīptaṃ viṣeṇa saṃyuktamivottamānnam /
grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca // Bc_9.41 //

itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ /
vayaḥprakarṣe 'parihāryaduḥkhe rājyāni muktvā vanameva jagmuḥ // Bc_9.42 //

varaṃ hi bhuktāni tṛṇānyaraṇye toṣaṃ paraṃ ratnamivopagṛhya /
sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ // Bc_9.43 //

ślādhyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum /
bhagnapratijñasya na tūpapannaṃ vanaṃ parityajya gṛhaṃ praveṣṭum // Bc_9.44 //

jātaḥ kule ko hi naraḥ sasattvo dharmābhilāṣeṇa vanaṃ praviṣṭaḥ /
kāṣāyamutsṛjya vimuktalajjaḥ puraṃdarasyāpi puraṃ śrayeta // Bc_9.45 //

lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta // Bc_9.46 //

yaśca pradīptāccharaṇātkathaṃcinniṣkramya bhūyaḥ praviśettadeva /
gārhasthyamutsṛjya sa dṛṣṭadoṣo mohena bhūyo 'bhilaṣedgrahītum // Bc_9.47 //

yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ // Bc_9.48 //

śame ratiścecchithilaṃ ca rājyaṃ rājye matiścecchamaviplavaśca /
śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayoraikyamivodakāgnyoḥ // Bc_9.49 //

tanniścayādvā vasudhādhipāste rājyāni muktvā śamamāptavantaḥ /
rājyāṅgitā vā nibhṛtendriyatvādanaiṣṭhike mokṣakṛtābhimānāḥ // Bc_9.50 //

teṣāṃ ca rājye 'stu śamo yathāvatprāpto vanaṃ nāhamaniścayena /
chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ muktaḥ punarna pravivikṣurasmi // Bc_9.51 //

ityātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumadūrjitaṃ ca /
śrutvā narendrātmajamuktavantaṃ pratyuttaraṃ mantradharo 'pyuvāca // Bc_9.52 //

yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ // Bc_9.53 //

nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā /
hetoradṛṣṭasya phalasya yastvaṃ pratyakṣamartha paribhūya yāsi // Bc_9.54 //

punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
evaṃ yadā saṃśayito 'yamarthastasmātkṣamaṃ bhoktumupasthitā śrīḥ // Bc_9.55 //

bhūyaḥ pravṛttiryadi kācidasti raṃsyāmahe tatra yathopapattau /
atha pravṛttiḥ parato na kācitsiddhau 'prayatnājjagato 'sya mokṣaḥ // Bc_9.56 //

astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
agneryathā hyauṣṇyamapāṃ dravatvaṃ tadvatpravṛttau prakṛtiṃ vadanti // Bc_9.57 //

kecitsvabhāvāditi varṇayanti śubhāśubhaṃ caiva bhavābhavau ca /
svābhāvikaṃ sarvamidaṃ ca yasmādato 'pi mogho bhavati prayatnaḥ // Bc_9.58 //

yadindriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva /
saṃyujyate yajjarayārtibhiśca kastatra yatno nanu sa svabhāvaḥ // Bc_9.59 //

adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam /
bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti // Bc_9.60 //

yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ /
yadātmanastasya ca tena yogaḥ svābhāvikaṃ tatkathayanti tajjñāḥ // Bc_9.61 //

kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā /
svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ // Bc_9.62 //

sarga vadantīśvaratastathānye tatra paryatne puruṣasya ko 'rthaḥ /
ya eva heturjagataḥ pravṛttau heturnivṛttau niyataḥ sa eva // Bc_9.63 //

kecidvadantyātmanimittameva prādurbhavaṃ caiva bhavakṣayaṃ ca /
prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti // Bc_9.64 //

naraḥ pitṛṇāmanṛṇaḥ prajābhirvedaiṛṣīṇāṃ kratubhiḥ surāṇām /
utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ // Bc_9.65 //

ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ /
prayatnavanto 'pi hi vikrameṇa mumukṣavaḥ khedamavāpnuvanti // Bc_9.66 //

tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam /
evaṃ bhaviṣyatyupapattirasya saṃtāpanāśaśca narādhipasya // Bc_9.67 //

yā ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum /
tatrāpi cintā tava tāta mā bhūta pūrve 'pi jagmuḥ svagṛhānvanebhyaḥ // Bc_9.68 //

tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
tathā mahīṃ viprakṛtāmanāryaistapovanādetya rarakṣa rāmaḥ // Bc_9.69 //

tathaiva śālvādhipatirdrumākhyo vanātsasūranurnagaraṃ viveśa /
brahmārṣibhūtaśca munervasiṣṭhāddadhre śriyaṃ sāṃkṛtirantidevaḥ // Bc_9.70 //

evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanānyatīyuḥ /
tasmānna doṣo 'sti gṛhaṃ prayātuṃ tapovanāddharmanimittameva // Bc_9.71 //

tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ /
anūnamavyastamasaktamadrutaṃ dhṛtau sthito rājasuto 'bravīdvacaḥ // Bc_9.72 //

ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
avetya tattvaṃ tapasā śamena ca svayaṃ grahīṣyāmi yadatra niścitam // Bc_9.73 //

na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam /
budhaḥ parapratyayato hi ko vrajejjano 'ndhakāre 'ndha ivāndhadeśikaḥ // Bc_9.74 //

adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayitu śubhe matiḥ /
vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ // Bc_9.75 //

imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktamāpttaistadavehi sādhviti /
prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati // Bc_9.76 //

gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
na te pramāṇaṃ na hi dharmaniścayaiṣvalaṃ pramāṇāya parikṣatavratāḥ // Bc_9.77 //

tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ // Bc_9.78 //

ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ na cākṛtārthaḥ praviśeyamālayam /
iti pratijñāṃ sa cakāra garvito yatheṣṭamutthāya ca nirmamo yayau // Bc_9.79 //

tataḥ sabāṣpau sacivadvijābubhau niśamya tasya sthirameva niścayam /
viṣaṇṇavaktrāvanugamya duḥkhitau śanairagatyā purameva jagmatuḥ // Bc_9.80 //

tatsnehādatha nṛpateśca bhaktitastau sāpekṣaṃ pratiyayatuśca tasthatuśca /
durdharṣa ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum // Bc_9.81 //

tau jñātuṃ paramagatergatiṃ tu tasya pracchannāṃścarapuruṣāñchucīnvidhāya /
rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcitu // Bc_9.82 //

iti buddhacarite mahākāvye kumārānveṣaṇoṃ nāma navamaḥ sargaḥ // 9 //

CANTO X

sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya /
uttīrya gaṅgāṃ pracalattaraṅgāṃ śrīmadgṛhaṃ rājagṛhaṃ jagāma // Bc_10.1 //

śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ /
pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūriva nākapṛṣṭham // Bc_10.2 //

gāmbhīryamojaśca niśāmya tasya vapuśca dīptaṃ puruṣānatītya /
visismiye tatra janastadānīṃ sthāṇūvratasyeva vṛṣādhvajāsya // Bc_10.3 //

taṃ prekṣya yo 'nyena yayau sa tasthau yastatra tasthau pathi so 'nvagacchat /
drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta // Bc_10.4 //

kaścittamānarca janaḥ karābhyāṃ satkṛtya kaścicchirasā vavande /
snigdhena kaścidvacasābhyanandanainaṃ jagāmāpratipūjya kaścit // Bc_10.5 //

taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ /
dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva // Bc_10.6 //

anyakriyāṇāmapi rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam /
taṃ devakalpaṃ naradevasūnuṃ nirīkṣamāṇā na tatarpa dṛṣṭiḥ // Bc_10.7 //

bhruvau lalāṭaṃ mukhamīkṣaṇe vā vapuḥ karau vā caraṇau gatiṃ vā /
yadeva yastasya dadarśa tatra tadeva tasyātha babandha cakṣuḥ // Bc_10.8 //

dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ jvalaccharīraṃ śubhajālahastam /
ta bhikṣuveṣaṃ kṣitipālanārha saṃcukṣubhe rājagṛhasya lakṣmīḥ // Bc_10.9 //

śreṇyo 'tha bhartā magadhājirasya bāhyādvimānādvipulaṃ janaugham /
dadarśa papraccha ca tasya hetuṃ tatastamasmai puruṣaḥ śaśaṃsa // Bc_10.10 //

jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
sa eṣa śākyādhipatestanūjo nirīkṣyate pravrajito janena // Bc_10.11 //

tataḥ śrutārtho manasāgatāstho rājā babhāṣe puruṣaṃ tameva /
vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat // Bc_10.12 //

alolacakṣuryugamātradarśī nivṛttavāgyantritamandagāmī /
cacāra bhikṣāṃ sa tu bhikṣuvaryo nidhāya gātrāṇi calaṃ ca cetaḥ // Bc_10.13 //

ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam /
nyāyena tatrābhyavahṛtya cainanmahīdharaṃ pāṇḍavamāruroha // Bc_10.14 //

tasminnavau lodhravanopagūḍhe mayūranādapratipurṇakuñje /
kāṣāyavāsāḥ sa babhau nṛsūryo yathodayasyopari bālasūryaḥ // Bc_10.15 //

tatrainamālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃcakāra /
saṃśrutya rājā sa ca bāhumānyāttatra pratasthe nibhṛtānuyātraḥ // Bc_10.16 //

sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā /
maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha // Bc_10.17 //

tataḥ sma tasyopari śṛṅgabhūtaṃ śāntendriyaṃ paśyati bodhisattvam /
paryaṅkamāsthāya virocamānaṃ śaśāṅkamudyantamivābhrakuñjāt // Bc_10.18 //

taṃ rupalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam /
savismayaḥ praśrayavānnarendraḥ svayaṃbhūvaṃ śakra ivopatasthe // Bc_10.19 //

taṃ nyāyato nyāyavidāṃ variṣṭhaṃ sametya papraccha ca dhātusāmyam /
sa cāpyavocatsadṛśena sāmnā nṛpaṃ manaḥsvāsthyamanāmayaṃ ca // Bc_10.20 //

tataḥ śucau vāraṇakarṇanīle śilātale saṃniṣasāda rājā /
upopaviśyānumataśca tasya bhāvaṃ vijijñāsuridaṃ babhāṣe // Bc_10.21 //

prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca /
jātā vivakṣā svavayo yato me tasmādidaṃ snehavaco nibodha // Bc_10.22 //

ādityapūrva vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca /
kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye // Bc_10.23 //

gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣamanarhametat /
hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam // Bc_10.24 //

tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ snehātpiturnecchasi vikrameṇa /
na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdhamasmādviṣayasya śīghram // Bc_10.25 //

evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ /
tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ // Bc_10.26 //

atha tvidānī kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
vyūḍhānyanīkāni vigāhya bāṇairmayā sahāyena parān jigīṣa // Bc_10.27 //

tadbuddhimatrānyatarāṃ vṛṇīṣva dharmārthakāmānvidhivadbhajasva /
vyatyasya rāgādiha hi trivarga pretyeha ca bhraṃśamavāpnuvanti // Bc_10.28 //

yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
kāmārthayoścoparameṇa dharmastyājyaḥ sa kṛtsno yadi kāṅkṣito 'rthaḥ // Bc_10.29 //

tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
dharmārthakāmādhigamaṃ hyanūnaṃ nṛṇāmanūnaṃ puruṣārthamāhuḥ // Bc_10.30 //

tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau /
māndhātṛvajjetumimau hi yogyau lokānapi trīniha kiṃ punargām // Bc_10.31 //

snehena khalvetadahaṃ bravīmi naiśvaryarāgeṇa na vismayena /
imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ // Bc_10.32 //

yāvatsvavaṃśapratirūpa rūpaṃ na te jarābhyetyabhibhūya bhūyaḥ /
tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam // Bc_10.33 //

śaknoti jīrṇaḥ khalu dharmamāptuṃ kāmopabhogeṣvagatirjarāyāḥ /
ataśca yūnaḥ kathayanti kāmānmadhyasya vittaṃ sthavirasya dharmam // Bc_10.34 //

dharmasya cārthasya ca jīvaloke pratyarthibhutāni hi yauvanāni /
saṃrakṣyamāṇānyapi durgrahāṇi kāmā yatastena pathā haranti // Bc_10.35 //

vayāṃsi jīrṇāni vimarśavanti dhīrāṇyavasthānaparāyaṇāni /
alpena yatnena śamātmakāni bhavantyagatyaiva ca lajjayā ca // Bc_10.36 //

ataśca lolaṃ viṣayapradhānaṃ pramattamakṣāntamadīrghadarśi /
bahucchalaṃ yauvanamabhyatītya nistīrya kāntāramivāśvasanti // Bc_10.37 //

tasmādadhīraṃ capalapramādi navaṃ vayastāvadidaṃ vyapaitu /
kāmasya pūrva hi vayaḥ śaravyaṃ na śakyate rakṣitumindriyebhyaḥ // Bc_10.38 //

atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ /
yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ yayau marutvānapi nākapṛṣṭham // Bc_10.39 //

suvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ /
nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ // Bc_10.40 //

ityevaṃ magadhapatirvaco babhāṣe yaḥ samyagvalābhidiva bruvan babhāse /
tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ // Bc_10.41 //

iti buddhacarite mahākāvye 'śvaghoṣakṛte śreṇyābhigamano nāma daśamaḥ sargaḥ // 10 //

CANTO XI

athaivamukto magadhādhipena suhṛnmukhena pratikūlamartham /
svastho 'vikāraḥ kulaśaucaśuddhaḥ śauddhodanirvākyamidaṃ jagāda // Bc_11.1 //

nāścaryametadbhavato vidhānaṃ jātasya haryaṅkakule viśāle /
yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ // Bc_11.2 //

asatsu maitrī svakulānuvṛttā na tiṣṭhati śrīriva viklaveṣu /
pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti // Bc_11.3 //

ye cārthakṛccheṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ /
mitrāṇiḥ tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt // Bc_11.4 //

evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti /
avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam // Bc_11.5 //

suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
atrānuneṣyāmi suhṛttayaiva brūyāmahaṃ nottaramanyadatra // Bc_11.6 //

ahaṃ jarāmṛtyubhayaṃ viditvā mumukṣayā dharmamimaṃ prapannaḥ /
bandhūn priyānaśrumukhānvihāya prāgeva kāmānuśubhasya hetūn // Bc_11.7 //

nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
na pāvakebhyo 'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya eva // Bc_11.8 //

kāmā hyanityāḥ kuśalārthacaurā riktāśca māyāsadṛśāśca loke /
āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ // Bc_11.9 //

kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ bata martyaloke /
kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vanheḥ // Bc_11.10 //

jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
tattvaṃ viditvaivamanarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣedanartham // Bc_11.11 //

samudravaktrāmapi gāmavāpya pāraṃ jigīṣanti mahārṇavasya /
lokasya kāmairna vitṛptirasti patidbhirambhobhirivārṇavasya // Bc_11.12 //

devena vṛṣṭe 'pi hiraṇyavarṣe dvīpānsamagrāṃścaturo 'pi jitvā /
śakrasya cārdhāsanamapyavāpya māndhāturāsīdviṣayeṣvatṛptiḥ // Bc_11.13 //

bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayātpranaṣṭe /
darpānmaharṣīnapi vāhayitvā kāmeṣvatṛpto nahuṣaḥ papāta // Bc_11.14 //

aiḍaśca rājā tridivaṃ vigāhya nītvāpi devī vaśamurvaśī tām /
lobhādṛṣibhyaḥ kanakaṃ jihīrṣurjagāma nāśaṃ viṣayeṣvatṛptaḥ // Bc_11.15 //

balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
svarge kṣitau vā viṣayeṣu teṣu ko viśvasedbhāgyakulākuleṣu // Bc_11.16 //

cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ /
yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn // Bc_11.17 //

ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām // Bc_11.18 //

āsvādamalpaṃ viṣayeṣu matvā saṃyojanotkarṣamatṛptimeva /
sadbhyaśca garhā niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta // Bc_11.19 //

kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham /
svāsthyaṃ ca kāmeṣvakutūhalānāṃ kāmānvihātuṃ kṣamamātmavadbhiḥ // Bc_11.20 //

jñeyā vipatkāmini kāmasaṃpatsiddheṣu kāmeṣu madaṃ hyupaiti /
madādakārya kurute na kārya yena kṣato durgatimabhyupaiti // Bc_11.21 //

yatnena labdhvāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ /
teṣvātmavānyācitakopameṣu kāmeṣu vidvāniha ko rameta // Bc_11.22 //

anviṣya cādāya ca jātatarṣā yānatyajantaḥ pariyānti duḥkham /
loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.23 //

anātmavanto hṛdi yairvidaṣṭā vināśamarchanti na yānti śarma /
kuddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.24 //

asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ /
jīrṇasthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.25 //

ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
teṣu praviddhāmiṣasanibheṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.26 //

yatra sthitānāmabhito vipattiḥ śatroḥ sakāśādapi bāndhavebhyaḥ /
hiṃsreṣu teṣvāyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.27 //

girau vane cāpsu ca sāgare ca yān bhraṃśamarchanti vilaṅghamānāḥ /
teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.28 //

tīvraiḥ prayatnairvividhairavāptāḥ kṣaṇena ye nāśamiha prayānti /
svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.29 //

yānarjayitvāpi na yānti śarma vivardhayitvā paripālayitvā /
aṅgārakarṣūpratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.30 //

vināśamīyuḥ kuravo yadartha vṛṣṇyandhakā mekhaladaṇḍakāśca /
sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.31 //

sundopasundāvasurau yadarthamanyonyavairaprasṛtau vinaṣṭau /
sauhārdīvaśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.32 //

yeṣāṃ kṛte vāriṇi pāvake ca / kravyātsu cātmānamihotsṛjanti / sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // Bc_11.33 //

kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
kāmārthamāśākṛpaṇastapasvī mṛtyuṃ śramaṃ cārchati jīvalokaḥ // Bc_11.34 //

gītairhiyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti /
matsyo giratyāyasamāmiṣārthī tasmādanartha viṣayāḥ phalanti // Bc_11.35 //

kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ // Bc_11.36 //

iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetoraśanaṃ tathaiva /
vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ // Bc_11.37 //

nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya /
tathāsanaṃ sthānavinodanāya snānaṃ mṛjarogyabalāśrayāya // Bc_11.38 //

duḥkhapratīkāranimittabhūtāstasmātprajānāṃ viṣayā na bhogāḥ /
aśnāmi bhogāniti ko 'bhyupeyātprājñaḥ pratīkāravidhau pravṛttaḥ // Bc_11.39 //

yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet /
duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasaṃjñām // Bc_11.40 //

kāmeṣvanaikāntikatā ca yasmādato 'pi me teṣu na bhogasaṃjñā /
ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti // Bc_11.41 //

gurūṇi vāsāṃsyagurūṇi caiva sukhāya śīte hyusukhāya dharme /
candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte // Bc_11.42 //

dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke /
ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkha puruṣaḥ pṛthivyām // Bc_11.43 //

dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ // Bc_11.44 //

ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti // Bc_11.45 //

rājye nṛpastyāgini bavhamitre viśvāsamāgacchati cedvipannaḥ /
athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ // Bc_11.46 //

yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva /
tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ // Bc_11.47 //

rājño 'pi vāsoyugamekameva kṣutsaṃnirodhāya tathānnamātrā /
śayyā tathaikāsanamekameva śeṣā viśeṣā nṛpatermadāya // Bc_11.48 //

tuṣṭyarthametacca phalaṃ yadīṣṭamṛte 'pi rājyānmama tuṣṭirasti /
tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ // Bc_11.49 //

tannāsmi kāmān prati saṃpratāryaḥ kṣemaṃ śivaṃ mārgamanuprapannaḥ /
smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti // Bc_11.50 //

na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste // Bc_11.51 //

yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum /
dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta // Bc_11.52 //

andhāya yaśca spṛhayedanandho baddhāya mukto vidhanāya cāḍhyaḥ /
unmattacittāya ca kalyacittaḥ spṛhāṃ sa kuryādviṣayātmakāya // Bc_11.53 //

bhaikṣopabhogīti ca nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ /
ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni // Bc_11.54 //

lakṣmyāṃ mahatyāmapi vartamānastṛṣṇābhibhūtastvanukampitavyaḥ /
prāpnoti yaḥ śāntisukhaṃ na ceha paratra duḥkhai pratigṛhyate ca // Bc_11.55 //

evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva /
mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ sattvasya vṛttasya kulasya caiva // Bc_11.56 //

ahaṃ hi saṃsāraśareṇa viddho viniḥsṛtaḥ śāntimavāptukāmaḥ /
neccheyamāptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ bata mānuṣeṣu // Bc_11.57 //

trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām /
anartha ityeva mamātra darśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ // Bc_11.58 //

pade tu yasminna jarā na bhīrna rūṅ na janma naivoparamo na cādhayaḥ /
tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā // Bc_11.59 //

yadapyavoca paripālyatāṃ jarā nava vayo gacchati vikriyāmiti /
aniścayo 'ya capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimacca yauvanam // Bc_11.60 //

svakarmadakṣaśca yadāntako jagad vayasu sarveṣvavaśa vikarṣati /
vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā // Bc_11.61 //

jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
prajāmṛgān bhāgyavanāśritāṃstudan vayaḥprakarṣa prati ko manorathaḥ // Bc_11.62 //

ato yuvā vā sthaviro 'thavā śiśustathā tvarāvāniha kartumarhati /
yathā bhaveddharmavataḥ kṛtātmanaḥ pravṛttiriṣṭā vinivṛttireva vā // Bc_11.63 //

yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate // Bc_11.64 //

paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpa karuṇātmanaḥ sataḥ /
kratoḥ phalaṃ yadyapi śāśvataṃ bhavettathāpi kṛttvā kimu yatkṣayātmakam // Bc_11.65 //

bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā /
tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam // Bc_11.66 //

ihāpi tāvatpuruṣasya tiṣṭhataḥ pravartate yatparahiṃsayā sukham /
tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ bata yanna dṛśyate // Bc_11.67 //

na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ /
latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ // Bc_11.68 //

ihāgataścahamito didṛkṣayā munerarāḍasya vimokṣavādinaḥ /
prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram // Bc_11.69 //

avendravaddivyava śaśvadarkavad guṇairava śreya ihāva gāmava /
avāyurāryairava satsutānava śriyaśca rājannava dharmamātmanaḥ // Bc_11.70 //

himāriketūdbhavasaṃbhavāntare yathā dvijo yāti vimokṣayaṃstanum /
himāriśatrukṣayaśatrughātane tathāntare yāhi vimokṣayanmanaḥ // Bc_11.71 //

nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ /
avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ // Bc_11.72 //

sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvaṃtaramāśramaṃ yayau /
parivrajantaṃ tamudīkṣya vismito nṛpo 'pi vavrāja puri girivrajam // Bc_11.73 //

iti buddhacarite mahākāvye kāmavigarhaṇo nāmaikādaśa sargaḥ // 11 //

CANTO XII

tataḥ śamavihārasya munerikṣvākucandramāḥ /
arāḍasyāśramaṃ bheje vapuṣā pūrayanniva // Bc_12.1 //

sa kālāmasagotreṇa tenālokyaiva dūrataḥ /
uccaiḥ svāgatamityuktaḥ samīpamupajagmivān // Bc_12.2 //

tāvubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam /
dāravyormedhyayorvṛṣyoḥ śucau deśe niṣedatuḥ // Bc_12.3 //

tamāsīnaṃ nṛpasutaṃ so 'bravīnmunisattamaḥ /
bahumānaviśālābhyāṃ darśanābhyāṃ pibanniva // Bc_12.4 //

viditaṃ me yathā saumya niṣkrānto bhavanādasi /
chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvipaḥ // Bc_12.5 //

sarvathā dhṛtimaccaiva prājñaṃ caiva manastava /
yastvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalāmiva // Bc_12.6 //

nāścarya jīrṇavayaso yajjagmuḥ pārthivā vanam /
apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭāmiva srajam // Bc_12.7 //

idaṃ me matamāścaryaṃ nave vayasi yadbhavān /
abhuktvaiva śriyaṃ prāptaḥ sthito viṣayagocare // Bc_12.8 //

tadvijñātumimaṃ dharma paramaṃ bhājanaṃ bhavān /
jñānaplamavadhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara // Bc_12.9 //

śiṣye yadyapi vijñāte śāstraṃ kālena varṇyate /
gāmbhīryādvyavasāyācca na parīkṣyo bhavānmama // Bc_12.10 //

iti vākyamarāḍasya vijñāya sa nararṣabhaḥ /
babhūva paramaprītaḥ provācottarameva ca // Bc_12.11 //

viraktasyāpi yadidaṃ saumukhyaṃ bhavataḥ param /
akṛtārtho 'pyanenāsmi kṛtārtha iva saṃprati // Bc_12.12 //

didṛkṣuriva hi jyotiryiyāsuriva daiśikam /
tvaddarśanamahaṃ manye titīrṣuriva ca plavam // Bc_12.13 //

tasmādarhasi tadvaktuṃ vaktavyaṃ yadi manyase /
jarāmaraṇarogebhyo yathāyaṃ parimucyate // Bc_12.14 //

ityarāḍaḥ kumārasya māhātmyādeva coditaḥ /
saṃkṣiptaṃ kathayāṃcakre svasya śāstrasya niścayam // Bc_12.15 //

śrūyatāmayamasmākaṃ siddhāntaḥ śṛṇvatāṃ vara /
yathā bhavati saṃsāro yathā caiva nivartate // Bc_12.16 //

prakṛtiśca vikāraśca janma mṛtyurjareva ca /
tattāvatsattvamituktaṃ sthirasattva parehi tat // Bc_12.17 //

tatra tu prakṛtiṃ nāma viddhiṃ prakṛtikovida /
pañca bhūtānyahaṃkāraṃ buddhimavyaktameva ca // Bc_12.18 //

vikāra iti budhyasva viṣayānindriyāṇi ca /
pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ // Bc_12.19 //

asya kṣetrasya vijñānātkṣetrajña iti saṃjñi ca /
kṣetrajña iti cātmānaṃ kathayantyātmacintakāḥ // Bc_12.20 //

saśiṣyaḥ kapilaśceha pratibuddha iti smṛtiḥ /
saputro 'pratibuddhastu prajāpatirihocyate // Bc_12.21 //

jāyate jīryate caiva bādhyate mriyate ca yat /
tadvyaktamiti vijñeyamavyaktaṃ tu viparyayāt // Bc_12.22 //

ajñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsārahetavaḥ /
sthito 'smiṃstritaye jantustatsattvaṃ nātivartate // Bc_12.23 //

vipratyayādahaṃkārātsaṃdehādabhisaṃplavāt /
aviśeṣānupāyābhyāṃ saṅgādabhyavapātataḥ // Bc_12.24 //

tatra vipratyayo nāma viparītaṃ pravartate /
anyathā kurute kāryaṃ mantavyaṃ manyate 'nyathā // Bc_12.25 //

bravīmyahamahaṃ vedmi gacchāmyahamahaṃ sthitaḥ /
itīhaivamahaṃkārastvanahaṃkāra vartate // Bc_12.26 //

yastu bhāvānasaṃdigdhānekībhāvena paśyati /
mṛtpiṇḍavadasaṃdeha saṃdehaḥ sa ihocyate // Bc_12.27 //

ya evāhaṃ sa evedaṃ mano buddhiśca karma ca /
yaścaivaiṣa gaṇaḥ so 'hamiti yaḥ so 'bhisaṃplavaḥ // Bc_12.28 //

aviśeṣaṃ viśeṣajña pratibuddhāprabuddhayoḥ /
prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ // Bc_12.29 //

namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ /
anupāya iti prājñairupāyajña praveditaḥ // Bc_12.30 //

sajjate yena durmedhā manovāgbuddhikarmabhiḥ /
viṣayeṣvanabhiṣvaṅga so 'bhiṣvaṅga iti smṛtaḥ // Bc_12.31 //

mamedamahamasyeti yadduḥkhamabhimanyate /
vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate // Bc_12.32 //

ityavidyāṃ hi vidvānsa pañcaparvā samīhate /
tamo mohaṃ mahāmohaṃ tāmisradvayameva ca // Bc_12.33 //

tatrālasyaṃ tamo viddhi mohaṃ mṛtyuṃ ca janma ca /
mahāmohastvasaṃmoha kāma ityeva gamyatām // Bc_12.34 //

yasmādatra ca bhūtāni pramuhyanti mahāntyapi /
tasmādeṣa mahābāho mahāmoha iti smṛtaḥ // Bc_12.35 //

tāmisramiti cākrodha krodhamevādhikurvate /
viṣādaṃ cāndhatāmisramaviṣāda pracakṣate // Bc_12.36 //

anayāvidyayā bālaḥ saṃyuktaḥ pañcaparvayā /
saṃsāre duḥkhabhūyiṣṭhe janmasvabhiniṣicyate // Bc_12.37 //

draṣṭā śrotā ca mantā ca kāryakaraṇameva ca /
ahamityevamāgamya saṃsāre parivartate // Bc_12.38 //

ihaibhirhetubhirdhīman janmastrotaḥ pravartate /
hetvabhāvātphalābhāva iti vijñātumarhasi // Bc_12.39 //

tatra samyaṅmatirvidyānmokṣakāma catuṣṭayam /
pratibuddhāprabuddhau ca vyaktamavyaktameva ca // Bc_12.40 //

yathāvadetadvijñāya kṣetrajño hi catuṣṭayam /
ājavaṃjavatāṃ hitvā prāpnoti padamakṣaram // Bc_12.41 //

ityartha brāhmaṇā loke paramabrahmavādinaḥ /
brahmacarya carantīha brāhmaṇānvāsayanti ca // Bc_12.42 //

iti vākyamidaṃ śrutvā munestasya nṛpātmajaḥ /
abhyupāyaṃ ca papraccha padameva ca naiṣṭhikam // Bc_12.43 //

brahmacaryamidaṃ caryaṃ yathā yāvacca yatra ca /
dharmasyāsya ca paryantaṃ bhavānvyākhyātumarhati // Bc_12.44 //

ityarāḍo yathāśāstraṃ vispaṣṭārtha samāsataḥ /
tamevānyena kalpena dharmamasmai vyabhāṣata // Bc_12.45 //

ayamādau gṛhānmuktvā bhaikṣākaṃ liṅgamāśritaḥ /
samudācāravistīrṇa śīlamādāya vartate // Bc_12.46 //

saṃtoṣaṃ paramāsthāya yena tena yatastataḥ /
viviktaṃ sevate vāsaṃ nirdvandvaḥ śāstravitkṛtī // Bc_12.47 //

tato rāgādbhayaṃ dṛṣṭvā vairāgyācca paraṃ śivam /
nigṛhṇannindriyagrāmaṃ yatate manasaḥ śame // Bc_12.48 //

atho viviktaṃ kāmebhyo vyāpādādibhya eva ca /
vivekajamavāpnoti pūrvadhyānaṃ vitarkavat // Bc_12.49 //

tacca dhyānasukhaṃ prāpya tattadeva vitarkayān /
apūrvasukhalābhena hriyate bāliśo janaḥ // Bc_12.50 //

śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā /
brahmalokamavāpnoti paritoṣeṇa vañcitaḥ // Bc_12.51 //

jñātvā vidvānvitarkāstu manaḥsaṃkṣobhakārakān /
tadviyuktamavāpnoti dhyānaṃ prītisukhānvitam // Bc_12.52 //

hriyamāṇastayā prītyā yo viśeṣaṃ na paśyati /
sthānaṃ bhāsvaramāpnoti deveṣvābhāsvareṣu saḥ // Bc_12.53 //

yastu prītisukhāttasmādvivecayati mānasam /
tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam // Bc_12.54 //

yastu tasminsukhe magno na viśeṣāya yatnavān /
śubhakṛtsnaiḥ sa sāmānyaṃ sukhaṃ prāpnoti daivataiḥ // Bc_12.55 //

tādṛśaṃ sukhāmāsādya yo na rajyatyupekṣakaḥ caturtha dhyānamāpnoti sukhaduḥkhavivarjitam // Bc_12.56 //

tatra kecidvyavasyanti mokṣa ityabhimāninaḥ /
sukhaduḥkhaparityāgādavyāpārācca cetasaḥ // Bc_12.57 //

asya dhyānasya tu phalaṃ samaṃ devairbṛhatphalaiḥ /
kathayanti bṛhatkālaṃ bṛhatprajñāparīkṣakāḥ // Bc_12.58 //

samādhervyutthitastasmād dṛṣtvā doṣāṃścharīriṇām /
jñānamārohati prājñaḥ śarīravinivṛttaye // Bc_12.59 //

tatastaddhyānamutsṛjya viśeṣe kṛtaniścayaḥ /
kāmebhya iva sa prājño rūpādapi virajyate // Bc_12.60 //

śarīre khāni yānyasmintānyādau parikalpayan /
ghaneṣvapi tato dravyeṣvākāśamadhimucyate // Bc_12.61 //

ākāśagatamātmānaṃ saṃkṣipya tvaparo budhaḥ /
tadevānantataḥ paśyanviśeṣamadhigacchati // Bc_12.62 //

adhyātmakuśalastvanyo nivartyātmānamātmanā /
kiṃcinnāstīti saṃpaśyannākiṃcanya iti smṛtaḥ // Bc_12.63 //

tato muñjādiṣīkeva śakuniḥ pañjarādiva /
kṣetrajño niḥsṛto dehānmukta ityabhidhīyate // Bc_12.64 //

etattatparamaṃ brahma nirliṅga dhruvamakṣaram /
yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ // Bc_12.65 //

ityupāyaṃśca mokṣaśca mayā saṃdarśitastava /
yadi jñātaṃ yadi ruciryathāvatpratipadyatām // Bc_12.66 //

jaigīṣavyo 'tha janako vṛddhaścaiva parāśaraḥ /
imaṃ panthānamāsādya muktā hyanye ca mokṣiṇaḥ // Bc_12.67 //

iti tasya sa tadvākyaṃ gṛhītvā tu vicārya ca /
pūrvahetubalaprāptaḥ pratyuttaramuvāca ha // Bc_12.68 //

śrutaṃ jñānamidaṃ sūkṣmaṃ parataḥ parataḥ śivam /
kṣetrajñasyāparityāgādavaimyetadanaiṣṭhikam // Bc_12.69 //

vikāraprakṛtibhyo hi kṣetrajñaṃ muktamapyaham /
manye prasavadharmāṇaṃ bījadharmāṇameva ca // Bc_12.70 //

viśuddho yadyapi hyātmā nirmukta iti kalpyate /
bhūyaḥ pratyayasadbhāvādamuktaḥ sa bhaviṣyati // Bc_12.71 //

ṛtubhūmyambuvirahādyathā bījaṃ na rohati /
rohati pratyayaistaistaistadvatso 'pi mato mama // Bc_12.72 //

yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate /
atyantastatparityāgaḥ satyātmani na vidyate // Bc_12.73 //

hitvā hitvā trayamidaṃ viśeṣastūpalabhyate /
ātmanastu sthitiryatra tatra sūkṣmamidaṃ trayam // Bc_12.74 //

sūkṣmatvāccaiva doṣāṇāmavyāpārācca cetasaḥ /
dīrghatvādāyuṣaścaiva mokṣastu parikalpyate // Bc_12.75 //

ahaṃkāraparityāgo yaścaiṣa parikalpyate /
satyātmani parityāgo nāhaṃkārasya vidyate // Bc_12.76 //

saṃkhyādibhiramuktaśca nirguṇo na bhavatyayam /
tasmādasati nairguṇye nāsya mokṣo 'bhidhīyate // Bc_12.77 //

guṇino hi guṇānāṃ ca vyatireko na vidyate /
rūpoṣṇābhyāṃ virahito na hyagnirupalabhyate // Bc_12.78 //

prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī /
tasmādādau vimuktaḥ san śarīrī badhyate punaḥ // Bc_12.79 //

kṣetrajño viśarīraśca jño vā syādajña eva vā /
yadi jño jñeyamasyāsti jñeye sati na mucyate // Bc_12.80 //

athājña iti siddho vaḥ kalpitena kimātmanā /
vināpi hyātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat // Bc_12.81 //

parataḥ paratastyāgo yasmāttu guṇavān smṛtaḥ /
tasmātsarvaparityāgānmanye kṛtsnāṃ kṛtārthatām // Bc_12.82 //

iti dharmamarāḍasya viditvā na tutoṣa saḥ /
akṛtsnamiti vijñāya tataḥ pratijagāma ha // Bc_12.83 //

viśeṣamatha śuśrūṣurudrakasyāśramaṃ yayau /
ātmagrāhācca tasyāpi jagṛhe na sa darśanam // Bc_12.84 //

saṃjñāsaṃjñitvayordoṣaṃ jñātvā hi munirudrakaḥ /
ākiṃcanyātparaṃ lebhe'saṃjñāsaṃjñātmikāṃ gatim // Bc_12.85 //

yasmāccālambane sūkṣme saṃjñāsaṃjñe tataḥ param /
nāsaṃjñī naiva saṃjñīti tasmāttatragataspṛhaḥ // Bc_12.86 //

yataśca buddhistatraiva sthitānyatrāpracāriṇī /
sūkṣmāpaṭvī tatastatra nāsaṃjñitvaṃ na saṃjñitā // Bc_12.87 //

yasmācca tadapi prāpya punarāvartate jagat /
bodhisattvaḥ paraṃ prepsustasmādudrakamatyajat // Bc_12.88 //

tato hitvāśramaṃ tasya śreyo 'rthī kṛtaniścayaḥ /
bheje gayasya rājarṣernagarīsaṃjñamāśramam // Bc_12.89 //

atha nairañjanātīre śucau śuciparākramaḥ /
cakāra vāsamekāntavihārābhiratirmuniḥ // Bc_12.90 //

āgatān tatra tatpūrvapañcendriyavaśoddhatān /
tapaḥpravṛttān vratino bhikṣūn pañca niraikṣata // Bc_12.91 //

te copatastthurdṛṣṭvātra bhikṣavastaṃ mumukṣavaḥ /
puṇyārjitadhanārogyamindriyārthā iveśvaram // Bc_12.92 //

saṃpūjyamānastaiḥ pravhairvinayādanuvartibhiḥ /
tadvaśasthāyibhiḥ śiṣyairlolairmana ivendriyaiḥ // Bc_12.93 //

mṛtyujanmāntakaraṇe syādupāyo 'yamityatha /
duṣkarāṇi samārebhe tapāṃsyanaśanena saḥ // Bc_12.94 //

upavāsavidhīnnaikān kurvannaradurācarān /
varṣāṇi ṣaṭ śamaprepsurakarotkārśyamātmanaḥ // Bc_12.95 //

annakāleṣu caikaikaiḥ sa kolatilataṇḍulaiḥ /
apārapārasaṃsārapāraṃ prepsurapārayat // Bc_12.96 //

dehādapacayastena tapasā tasya yaḥ kṛtaḥ /
sa evopacayo bhūyastejasāsya kṛto 'bhavat // Bc_12.97 //

kṛśo 'pyakṛśakīrtiśrīrlhādaṃ cakre 'nyacakṣuṣām /
kumudānāmiva śaracchuklapakṣādicandramāḥ // Bc_12.98 //

tvagasthiśeṣo niḥśeṣairmedaḥpiśitaśoṇitaiḥ /
kṣīṇo 'pyakṣīṇagāmbhīryaḥ samudra iva sa vyabhāt // Bc_12.99 //

atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanurmuniḥ /
bhavabhīrurimāṃ cakre buddhiṃ buddhatvakāṅkṣayā // Bc_12.100 //

nāyaṃ dharmo virāgāya na bodhāya na muktaye /
jambumūle mayā prāpto yastadā sa vidhirdhruvaḥ // Bc_12.101 //

na cāsau durbalenāptuṃ śakyamityāgatādaraḥ /
śarīrabalavṛddhyarthamidaṃ bhūyo 'nvacintayat // Bc_12.102 //

kṣutpipāsāśramaklāntaḥ śramādasvasthamānasaḥ /
prāpnuyānmanasāvāpyaṃ phalaṃ kathamanirvṛtaḥ // Bc_12.103 //

nirvṛtiḥ prāpyate samyak satatendriyatarpaṇāt /
saṃtarpitendriyatayā manaḥsvāsthyamavāpyate // Bc_12.104 //

svasthaprasannamanasaḥ samādhirupapadyate /
samādhiyuktacittasya dhyānayogaḥ pravartate // Bc_12.105 //

dhyānapravartanāddharmāḥ prāpyante yairavāpyate /
durlabhaṃ śāntamajaraṃ paraṃ tadamṛtaṃ padam // Bc_12.106 //

tasmādāhāramūlo 'yamupāya itiniścayaḥ /
āhārakaraṇe dhīraḥ kṛtvāmitamatirmatim // Bc_12.107 //

snāto nairañjanātīrāduttatāra śanaiḥ kṛśaḥ /
bhaktyāvanataśākhāgrairdattahastastaṭadrumaiḥ // Bc_12.108 //

atha gopādhipasutā daivatairabhicoditā /
udbhutahṛdayānandā tatra nandabalāgamat // Bc_12.109 //

sitaśaṅkhojjvalabhujā nīlakambalavāsinī /
saphenamālānīlāmburyamuneva saridvarā // Bc_12.110 //

sā śraddhāvardhitaprītirvikasallocanotpalā /
śirasā praṇipatyainaṃ grāhayāmāsa pāyasam // Bc_12.111 //

kṛtvā tadupabhogena prāptajanmaphalāṃ sa tām /
bodhiprāptau samartho 'bhūtsaṃtarpitaṣaḍindriyaḥ // Bc_12.112 //

paryāptāpyānamūrtiśca sārdha svayaśasā muniḥ /
kāntidhairye babhāraikaḥ śaśāṅkārṇavayordvayoḥ // Bc_12.113 //

āvṛtta iti vijñāya taṃ jahuḥ pañca bhikṣavaḥ /
manīṣiṇamivātmānaṃ nirmuktaṃ pañca dhātavaḥ // Bc_12.114 //

vyavasāyadvitīyo 'tha śādvalāstīrṇabhūtalam /
so 'śvatthamūlaṃ prayayau bodhāya kṛtaniścayaḥ // Bc_12.115 //

tatastadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ /
mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim // Bc_12.116 //

yathā mune tvaccaraṇāvapīḍitā muhurmuhurniṣṭanatīva medinī /
yathā ca te rājati sūryavatprabhā dhrūvaṃ tvamiṣṭaṃ phalamadya bhokṣyase // Bc_12.117 //

yathā bhramantyo divi cāṣapaṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate /
yathā ca saumyā divi vānti vāyavastvamadya buddho niyataṃ bhaviṣyasi // Bc_12.118 //

tato bhujaṅgapravareṇa saṃstutastṛṇānyupādāya śucīni lāvakāt /
kṛtapratijño niṣasāda bodhaye mahātarormūlamupāśritaḥ śuceḥ // Bc_12.119 //

tataḥ sa paryaṅkamakampyamuttamaṃ babandha suptoragabhogapiṇḍitam /
bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvatkutakṛtyatāmiti // Bc_12.120 //

tato yayurmadamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ /
na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani // Bc_12.121 //

iti buddhacarite mahākāvye 'rāḍadarśano nāma dvādaśaḥ sargaḥ // 12 //

CANTO XIII

tasminvimokṣāya kṛtapratijñe rājarṣivaṃśaprabhave maharṣau /
tatropaviṣṭe prajaharṣa lokastatrāsa saddharmaripustu māraḥ // Bc_13.1 //

yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva /
kāmapracārādhipatiṃ tameva mokṣadviṣaṃ māramudāharanti // Bc_13.2 //

tasyātmajā vibhramaharṣadarpāstisro 'ratiprītitṛṣaśca kanyāḥ /
papracchurenaṃ manaso vikāraṃ sa tāṃśca tāścaiva vaco 'bhyuvāca // Bc_13.3 //

asau munirniścayavarma bibhratsattvāyudhaṃ buddhiśaraṃ vikṛṣya /
jigīṣurāste viṣayānmadīyāntasmādayaṃ me manaso viṣādaḥ // Bc_13.4 //

yadi hyasau māmabhibhūya yāti lokāya cākhyātyapavargamārgam /
śūnyastato 'yaṃ viṣayo mamādya vṛttāccyutasyeva videhabhartuḥ // Bc_13.5 //

tadyāvadevaiṣa na labdhacakṣurmadrocare tiṣṭhati yāvadeva /
yāsyāmi tāvadvratamasya bhettuṃ setuṃ nadīvega ivātivṛddhaḥ // Bc_13.6 //

tato dhanuḥ puṣpamayaṃ gṛhītvā śarān jaganmohakarāṃśca pañca /
so 'śvatthamūlaṃ sasuto 'bhyagacchadasvāsthyakārī manasaḥ prajānām // Bc_13.7 //

atha praśāntaṃ munimāsanasthaṃ pāraṃ titīrṣu bhavasāgarasya /
viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ // Bc_13.8 //

uttiṣṭha bhoḥ kṣatriya mṛtyubhīta cara svadharma tyaja mokṣadharmam /
bāṇaiśca yajñaiśca vinīya lokaṃ lokātpadaṃ prāpnuhi vāsavasya // Bc_13.9 //

panthā hi niryātumayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ /
jātasya rājarṣikule viśāle bhaikṣākamaślādhyamidaṃ prapattum // Bc_13.10 //

athādya nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥ pratijñām /
mayodyato hyeṣa śaraḥ sa eṃva yaḥ śūrpake mīnaripau vimuktaḥ // Bc_13.11 //

spṛṣṭaḥ sa cānena kathaṃcidaiḍaḥ somasya naptāpyabhavadvicittaḥ /
sa cābhavacchantanurasvatantraḥ kṣīṇe yuge kiṃ bata durbalo 'nyaḥ // Bc_13.12 //

tatkṣipramuttiṣṭha labhasva saṃjñāṃ bāṇo hyayaṃ tiṣṭhati lelihānaḥ /
priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi // Bc_13.13 //

ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda /
śaraṃ tato 'smai visasarja māraḥ kanyāśca kṛtvā purataḥ sutāṃśca // Bc_13.14 //

tasmiṃstu bāṇe 'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla /
dṛṣṭvā tathainaṃ viṣasāda māraścintāparītaśca śanairjagāda // Bc_13.15 //

śailendraputrīṃ prati yena viddho devo 'pi śambhuścalito babhūva /
na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ // Bc_13.16 //

tasmādayaṃ nārhati puṣpabāṇaṃ na harṣaṇaṃ nāpi raterniyogam /
arhatyayaṃ bhūtagaṇairasaumyaiḥ saṃtrāsanātarjanatāḍanāni // Bc_13.17 //

sasmāra māraśca tataḥ svasainyaṃ vighnaṃ śame śākyamuneścikīrṣan /
nanāśrayāścānucarāḥ parīyuḥ śaladrumaprāsagadāsihastāḥ // Bc_13.18 //

varāhamīnāśvakharoṣṭravaktrā vyāghrarkṣasiṃhadviradānanāśca /
ekekṣaṇā naikamukhāstriśīrṣā lambodarāścaiva pṛṣodarāśca // Bc_13.19 //

ajānusakthā ghaṭajānavaśca daṃṣṭrāyudhāścaiva nakhāyudhāśca /
karaṅkavaktrā bahumūrtayaśca bhagnārdhavaktrāśca mahāmukhāśca // Bc_13.20 //

bhasmāruṇā lohitabinducitrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ /
lambasrajo vāraṇalambakarṇāścarmāmbarāścaiva nirambarāśca // Bc_13.21 //

śvetārdhavaktrā haritārdhakāyāstāmrāśca dhrūmrā harayo 'sitāśca /
vyālottarāsaṅgabhujāstathaiva praghuṣṭāghaṇṭākulamekhalāśca // Bc_13.22 //

tālapramāṇāśca gṛhītaśūlā daṃṣṭrākarālāśca śiśupramāṇāḥ /
urabhravaktrāśca vihaṃgamākṣā mārjāravaktrāśca manuṣyakāyāḥ // Bc_13.23 //

prakīrṇakeśāḥ śikhino 'rdhamuṇḍā raktāmbarā vyākulaveṣṭanāśca /
prahṛṣṭavaktrā bhṛkuṭīmukhāśca tejoharāścaiva manoharāśca // Bc_13.24 //

kecidvrajanto bhṛśamāvavalguranyo 'nyamāpupluvire tathānye /
cikrīḍurākāśagatāśca kecitkecicca cerustarumastakeṣu // Bc_13.25 //

nanarta kaścidbhramayaṃstriśūlaṃ kaścidvipuṣphūrja gadāṃ vikarṣan /
harṣeṇa kaścidvṛṣavannanarda kaścicatprajajvāla tanūnaruhebhyaḥ // Bc_13.26 //

evaṃvidhā bhūtagaṇāḥ samantāttadbodhimūlaṃ parivārya tasthuḥ /
jighṛkṣavaścaiva jighāṃsavaśca bharturniyogaṃ paripālayantaḥ // Bc_13.27 //

taṃ prekṣya mārasya ca pūrvarātre śākyarṣabhasyaiva ca yuddhakālam /
na dyauścakāśe pṛthivī cakampe prajajvaluścaiva diśaḥ saśabdāḥ // Bc_13.28 //

viṣvagvavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
tamaśca bhūyo vitatāna rātriḥ sarve ca saṃcukṣubhire samudrāḥ // Bc_13.29 //

mahībhṛto dharmaparāśca nāgā mahāmunervighnamamṛṣyamāṇāḥ /
māraṃ prati krodhavivṛttanetrā niḥśaśvasuścaiva jajṛmbhire ca // Bc_13.30 //

śuddhādhivāsā vibudharṣayastu saddharmasiddhyarthamabhipravṛttāḥ /
māre 'nukampāṃ manasā pracakrurvirāgabhāvāttu na roṣamīyuḥ // Bc_13.31 //

tadbodhimūlaṃ samavekṣya kīrṇa hiṃsātmanā mārabalena tena /
dharmātmabhirlokavimokṣakāmairbabhūva hāhākṛtamantarīkṣe // Bc_13.32 //

upaplavaṃ dharmavidhestu tasya dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ /
na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ // Bc_13.33 //

mārastato bhūtacamūmudīrṇāmājñāpayāmāsa bhayāya tasya /
svaiḥ svaiḥ prabhāvairatha sāsya senā taddhairyabhedāya matiṃ cakāra // Bc_13.34 //

keciccalannaikavilambijivhāstīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
vidāritāsyāḥ sthiraśaṅkukarṇāḥ saṃtrāsayantaḥ kila nāma tasthuḥ // Bc_13.35 //

tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ /
na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ // Bc_13.36 //

kaścittato roṣavivṛttadṛṣṭistasmai gadāmudyamayāṃcakāra /
tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva pura savajraḥ // Bc_13.37 //

kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum /
petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ // Bc_13.38 //

kaiścitsamutpatya nabho vimuktāḥ śilāśca vṛkṣāśca paraśvadhāśca /
tasthurnabhayasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ // Bc_13.39 //

cikṣepa tasyopari dīptamanyaḥ kaḍaṅgaraṃ parvataśṛṅgamātram /
yanmuktapātraṃ gaganasthameva tasyānubhāvācchatadhā paphāla // Bc_13.40 //

kaścijjvalannarka ivoditaḥ khādaṅgāravarṣa mahadutsasarja /
cūrṇāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ // Bc_13.41 //

tadbodhimūle pravikīryamāṇamaṅgāravarṣa tu savisphuliṅgam /
maitrīvihārādṛṣisattamasya babhūva raktotpalapattravarṣaḥ // Bc_13.42 //

śarīracittavyasanātapaistairevaṃvidhaistaiśca nipātyamānaiḥ /
naivāsanācchākyamuniścacāla svaniścayaṃ bandhumivopaguhya // Bc_13.43 //

athāpare nirjigilurmukhebhyaḥ sarpānvijīrṇebhya iva drumebhyaḥ /
te mantrabaddhā iva tatsamīpe na śaśvasurnotsasṛpurna celuḥ // Bc_13.44 //

bhūtvāpare vāridharā bṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ /
tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva // Bc_13.45 //

cāpe 'tha bāṇo nihito 'pareṇa jajvāla tatraiva na niṣpapāta /
anīśvarasyātmani dhūyamāno durmarṣaṇasyeva narasya manyuḥ // Bc_13.46 //

pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ /
saṃsārabhīrorviṣayapravṛttau pañcendriyāṇīva parikṣakasya // Bc_13.47 //

jighāsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho maharṣeḥ /
so 'prāptakāmo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ // Bc_13.48 //

strī meghakālī tu kapālahastā kartu maharṣeḥ kila cittamoham /
babhrāma tatrāniyataṃ na tasthau calātmano buddhirivāgameṣu // Bc_13.49 //

kaścitpradīptaṃ praṇidhāya cakṣurnetrāgnināśīviṣavaddidhakṣuḥ /
tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam // Bc_13.50 //

gurvī śilāmudyamayaṃstathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ /
niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamairdharmamivāptukāmaḥ // Bc_13.51 //

tarakṣusiṃhākṛtayastathānye praṇeduruccairmahataḥ praṇādān /
sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti mattvā // Bc_13.52 //

mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
rātrau ca tasyāmahanīva digbhyaḥ khagā ruvantaḥ paripeturārtāḥ // Bc_13.53 //

teṣāṃ praṇādaistu tathāvidhaistai sarveṣu bhūteṣvapi kampiteṣu /
munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām // Bc_13.54 //

bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munirbibhāya /
tathā tathā dharmabhṛtāṃ sapatnaḥ śokācca roṣācca sasāda māraḥ // Bc_13.55 //

bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ viśiṣṭabhūtaṃ gaganasthameva /
dṛṣṭavarṣaye dugdhamavairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa // Bc_13.56 //

moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma /
naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena // Bc_13.57 //

apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ prathivī sthiratvam /
anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ // Bc_13.58 //

yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
aprāpya notthāsyati tattvameṣa tamāṃsyahatveva sahasraraśmiḥ // Bc_13.59 //

kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khananvindati cāpi toyam /
nirbandhinaḥ kiṃcana nāstyasādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam // Bc_13.60 //

tallokamārta karuṇāyamāno rogeṣu rāgādiṣu vartamānam /
mahābhiṣaṅga nārhati vighnameṣa jñānauṣadhārtha parikhidyamānaḥ // Bc_13.61 //

hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa /
sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārtha iva pranaṣṭe // Bc_13.62 //

sattveṣu naṣṭeṣu mahāndhakāre jñānapradīpaḥ kriyamāṇa eṣaḥ /
āryasya nirvāpayituṃ na sādhu prajvālyamānastamasīva dīpaḥ // Bc_13.63 //

dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagatpāramavindamānam /
yaścedamuttārayituṃ pravṛttaḥ kaścintayettasya tu pāpamāryaḥ // Bc_13.64 //

kṣamāśipho dhairyavigāḍhamūlaścāritrapuṣpaḥ smṛtibuddhiśākhaḥ /
jñānadrumo dharmaphalapradātā notpāṭanaṃ hyarhati vardhamānaḥ // Bc_13.65 //

baddhāṃ dṛḍhaiścetasi mohapāśairyasya prajāṃ mokṣayituṃ manīṣā /
tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ // Bc_13.66 //

bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato 'dya kālaḥ /
sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva // Bc_13.67 //

eṣā hi nābhirvasudhātalasya kṛtsnena yuktā parameṇa dhāmnā /
bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya // Bc_13.68 //

tanmā kṛthā śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ /
viśrambhituṃ na kṣamamadhuvā śrīścale pade vismayamabhyupaiṣi // Bc_13.69 //

tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām /
jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate // Bc_13.70 //

gatapraharṣā viphalīkṛtaśramā praviddhapāṣāṇakaḍaṅgaradrumā /
diśaḥ pradudrāva tato 'sya sā camūrhatāśrayeva dviṣatā dviṣaccamūḥ // Bc_13.71 //

dravati saparipakṣe nirjitai puṣpaketau jayatijitamaske nīrajaske maharṣau /
yuvatiriva sahāsā dyauścakāśe sacandrā surabhi ca jalagarbha puṣpavarṣa papāta // Bc_13.72 //

iti buddhacarite mahākāvye 'śvaghoṣakṛte māravijayo nāma trayodaśaḥ sargaḥ // 13 //

CANTO XIV

tato mārabalaṃ jitvā dhairyeṇa ca śamena ca /
paramārtha vijijñāsuḥ sa dadhyau dhyānakovidaḥ // Bc_14.1 //

sarveṣu dhyānavidhiṣu prāpya caiśvaryamuttamam /
sasmāra prathame yāme pūrvajanmaparaṃparām // Bc_14.2 //

amutrāhamayaṃ nāma cyutastasmādihāgataḥ /
uiti janmasahastrāṇi sasmārānubhavanniva // Bc_14.3 //

smṛtvā janma ca mṛtyuṃ ca tāsu tāsūpapattiṣu /
tataḥ sattveṣu kāruṃṇyaṃ cakāra karuṇātmakaḥ // Bc_14.4 //

kṛtveha svajanotsarga punaranyatra ca kriyāḥ /
atrāṇaḥ khalu loko 'yaṃ paribhramati cakravat // Bc_14.5 //

ityevaṃ smaratastasya babhūva niyatātmanaḥ /
kadalīgarbhaniḥsāraḥ saṃsāra iti niścayaḥ // Bc_14.6 //

dvitīye tvāgate yāme so 'dvitīyaparākramaḥ /
divyaṃ lebhe paraṃ cakṣuḥ sarvacakṣuṣmatāṃ varaḥ // Bc_14.7 //

tatastena sa divyena pariśuddhena cakṣuṣā /
dadarśa nikhilaṃ lokamādarśa iva nirmale // Bc_14.8 //

sattvānāṃ paśyatastasya nikṛṣṭotkṛṣṭakarmaṇām /
pracyutiṃ copapattiṃ ca vavṛdhe karuṇātmatā // Bc_14.9 //

ime duṣkṛtakarmāṇaḥ prāṇino yāni durgatim /
ime 'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape // Bc_14.10 //

upapannāḥ pratibhaye narake bhṛśadāruṇe /
amī duḥkhairbahuvidhaiḥ pīḍyante kṛpaṇaṃ bata // Bc_14.11 //

pāyyante kvathitaṃ kecidagnivarṇamayorasam /
āropyante ruvānto 'nye niṣṭaptastambhamāyasam // Bc_14.12 //

pacyante piṣṭavatkecidayaskumbhīṣvavāṅmukhāḥ /
dahyante karuṇaṃ keciddīpteṣvaṅgārarāśiṣu // Bc_14.13 //

kecittīkṣṇairayodaṃṣṭrairbhakṣyante dāruṇaiḥ śvabhiḥ /
keciddhṛṣṭairayastuṇḍairvāyasairāyasairiva // Bc_14.14 //

keciddāhapariśrāntāḥ śītacchāyābhikāṅikṣaṇaḥ /
asipattravanaṃ nīlaṃ baddhā iva viśantyamī // Bc_14.15 //

pāṭyante dāruvatkecitkuṭhārairbaddhabāhavaḥ /
duḥkhe 'pi na vipacyante karmabhirdhāritāsavaḥ // Bc_14.16 //

sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye /
phalaṃ tasyedamavaśairduḥkhamevopabhujyate // Bc_14.17 //

sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ /
āsvādaḥ sa kimeteṣāṃ karoti sukhamaṇvapi // Bc_14.18 //

hasadbhiryatkṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ /
etatpariṇate kāle krośadbhiranubhūyate // Bc_14.19 //

yadyevaṃ pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam /
vameyuruṣṇaṃ rudhiraṃ marmasvabhihatā iva // Bc_14.20 //

ime 'nye karmabhiścitraiścittavispandasaṃbhavaiḥ /
tiryagyonau vicitrāyāḥmupapannāstapasvinaḥ // Bc_14.21 //

māṃsatvagbāladantārtha vairādapi madādapi /
hanyante kṛpaṇaṃ yatra bandhūnāṃ paśyatāmapi // Bc_14.22 //

aśaknuvanto 'pyavaśāḥ kṣuttarṣaśramapīḍitāḥ /
go 'śvabhūtāśca vāhyante pratodakṣatamūrtayaḥ // Bc_14.23 //

vāhyante gajabhūtāśca valīyāṃso 'pi durbalaiḥ /
aṅkaśakliṣṭamūrdhānastāḍitāḥ pādapāṣṇibhiḥ // Bc_14.24 //

satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ /
parasparavirodhācca parādhīnatayaiva ca // Bc_14.25 //

khasthāḥ khasthairhi bādhyante jalasthā jalacāribhiḥ /
sthalasthāḥ sthalasaṃsthaiśca prāpya caivetaretaraiḥ // Bc_14.26 //

upapannāstathā ceme mātsaryākrāntacetasaḥ /
pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam // Bc_14.27 //

sūcīchidropamamukhāḥ parvatopamakukṣayaḥ /
kṣuttarṣajanitairduḥkhai pīḍyante duḥkhabhāginaḥ // Bc_14.28 //

āśayā samatikrāntā dhāryamāṇāḥ svakarmabhiḥ /
labhante na hyamī bhoktuṃ praviddhānyaśucīnyapi // Bc_14.29 //

puruṣo yadi jānīta mātsaryasyedṛśaṃ phalam /
sarvathā śibivaddadyāccharīrāvayavānapi // Bc_14.30 //

ime 'nye narakaprakhye garbhasaṃjñe 'śucihrade /
upapannā manuṣyeṣu duḥkhamarchanti jantavaḥ // Bc_14.31 //