Atharvavedapariśiṣṭas

Header

This file is an html transformation of sa_atharvavedapariziSTas.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Yuri Ishii

Contribution: Yuri Ishii

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from avpari_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Atharvavedaparisistas
Based on the edition by George Melville Bolling and Julius von Negelein:
"The Pariśiṣṭas of the Atharvaveda", Vol. 1, parts 1 and 2 (all published),
Leipzig : Harrassowitz 1909-1910.

Input by Yuri Ishii (Tokai University)
Revised by Arlo Griffiths (EFEO)
in collaboration with Reinhold Gruenendahl (Niedersaechsische Staats- und Universitaetsbibliothek, Goettingen)

Maintained by Arlo Griffiths. Please send corrections to <arlo.griffiths@efeo.net>

NOTE:
[[...]] replaces the edition's <...>

Revisions:


Text

(Pariśiṣṭa_1. nakṣatrakalpaḥ) (AVParis_0,0.0) śrīgaṇeśāya namaḥ || oṃ namo 'tharvātmane vāmadevāya śivāya || śrīsarasvatyai namaḥ ||

(AVParis_1,1.1) atha nakṣatrakalpaṃ vyākhyāsyāmaḥ ||

(AVParis_1,1.2) kṛttikā rohiṇī mṛgaśira ārdrā punarvasū puṣyāśleṣā maghā(ḥ) phālgunī phalgunyau hasta(ś) citrā svāti(r) viśākhe anurādhā jyeṣṭhā mūla(m) pūrvāṣāḍhā uttarāṣāḍābhijic chravaṇaḥ śraviṣṭhā śatabhiṣaḥ pūrvaproṣṭhapadottaraproṣṭhapadau revaty aśvayujau bharaṇyaḥ ||

(AVParis_1,2.1) ṣaṭ kṛttikā ekā rohiṇī tisro mṛgaśira ekārdrā dve punarvasū ekaḥ puṣyaḥ ṣaḍ āśleṣāḥ ṣaṇ maghāḥ catasraḥ phalgunyaḥ pañca hasta ekā citrā ekā svātir dve viśākhe catasro 'nurādhā ekā jyeṣṭhā sapta mūlam aṣṭāv aṣāḍhā eko 'bhijit tisraḥ śravaṇaḥ pañca śraviṣṭhā ekā śatabhiṣā catasraḥ proṣṭhapadau ekā revatī dve aśvayujau tisro bharaṇyaḥ ||

(AVParis_1,2.2) iti saṃkhyāparimitaṃ brahma ||

(AVParis_1,3.1) āgniveśyaḥ kṛttikā rohiṇy ānurohiṇī śvetāyinaṃ mṛgaśira ārdrā bārhadgavī vātsyāyanau punarvasū bhāradvājaḥ puṣyo jātūkarṇyo 'śleṣā vaiyāghrapadyo maghā(ḥ) pārāśaryau pūrve phālguṇyāv aupaśivyā uttare māṇḍavyāyano hastaś citrā gautamī kauṇḍinyāyanaḥ svātiḥ kāpile viśākhe maitreyy anurādhā kauśikī jyeṣṭhā kautsaṃ mūlaṃ hāritayajñī pūrvāṣāḍhā kāśyapy uttarā śaunako 'bhijid ātreyaḥ śravaṇo gārgyaḥ śraviṣṭhā dākṣāyaṇī śatabhiṣag vātsyāyanyau pūrve proṣṭhapade āgastyāv uttare śāṅkhāyanī revatī kātyāyan(y)āv aśvayujau mātṛbhyo bharaṇyaḥ vasiṣṭhaḥ kaśyapa ādityaś candramā brahmāṇo nakṣatreṣu ||

(AVParis_1,4.1) kṛttikā agnidevatyā rohiṇyāṃ tu prajāpatiḥ | saumyaṃ mṛgaśiraṃ vidyān marutaś cātra daivatam ||

(AVParis_1,4.2) rudrasyārdrāditeḥ punarvasū puṣye vidyād bṛhaspatim | aśleṣā[[ḥ]] sarpadaivatyā maghāsu pitaraḥ smṛtāḥ ||

(AVParis_1,4.3) bhagas [tu] pūrvayoḥ phalgunyor aryamottarayor api | haste ca savitā daivaṃ citrā tu tvaṣṭṛdaivatā ||

(AVParis_1,4.4) svātau tu daivataṃ vāyur indrāgnī tu viśākhayoḥ | anurādhāsu mitro vai jyeṣṭhāyām indramahādevau ||

(AVParis_1,4.5) ahir budhnyaś ca mūlasya nirṛtiś cātra daivatam | āpaḥ pūrvāsv aṣāḍhāsu viśve devās tathottare ||

(AVParis_1,4.6) abhijid brahmadevatyaḥ śravaṇe viṣṇur ucyate | śraviṣṭhā vasudevatyā śatabhiṣag varuṇendrayoḥ ||

(AVParis_1,4.7) aja ekapād diśaś ca ādityaś ca tathottare | revatī pūṣadaivatyā aśvinyām aśvinau smṛtau ||

(AVParis_1,4.8) bharaṇyo yamadevatyā devatāḥ saṃprakīrtitāḥ ||

(AVParis_1,5.1) kṛttikā maghā mūlaṃ [[ca tathā]] pūrvāṇi dvandvinām | etāni purastādbhāgāny ahaḥpūrvāṇi jānīyāt ||

(AVParis_1,5.2) ārdrāṃ śatabhiṣajaṃ svātim āśleṣā bharaṇīr api | naktaṃbhāgāni bruvate jyeṣṭhayā saha brahmāṇam ||

(AVParis_1,5.3) punarvasū viśākhe ca uttarāṇi ca dvandvinām | rātrīm ubhayataḥ pakṣau bhajante yā ca rohiṇī ||

(AVParis_1,5.4) mṛgaśiraḥ puṣyo hastaś citrā tu sahānurādhaiḥ | śravaṇaś ca śraviṣṭhāś ca revaty aśvayujau nava ||

(AVParis_1,5.5) etāny upariṣṭādbhāgāni rātrīpūrvāṇi jānīyāt | muhūrto 'bhijid ucyate ||

(AVParis_1,5.6) purastādbhāgāny anāgatenopariṣṭādbhāgāny atikrāntena ubhayatobhāgāni vartamāne[[na]] naktaṃbhāgāni samaṃ candreṇa vā ||

(AVParis_1,5.7) [[ṣaḍ a]]nāgatayogīni sthitayogīni dvādaśa | navātikrāntayogīni tathā yogaḥ pradṛśyate ||

(AVParis_1,6.1) bahūni jātāni graho hinasti kṛttikāsu tiṣṭhann uta dīrgham āyuḥ | ajāvayo mūṣikāś ca vyathante viśo brahmaṇaḥ saha mlecchavāṃś ca ||

(AVParis_1,6.2) kaliṅgānāṃ vyathate nanu rājā hiraṇyakārāṃś ca nihanti kṛtsnam | ayaskārā lohakārā āhitāgniś ca kṛtsnaṃ niyanti sahāgnitaptaiḥ ||

(AVParis_1,6.3) ayo lohaṃ rajataṃ jātarūpaṃ hiraṇyamiśraṃ [yac] ca patanti sāram | kāśāḥ kuśā yac ca suvarṇavarṇaṃ yac cāgnivarṇaṃ phalamūlapuṣpam ||

(AVParis_1,6.4) [ye tatra jātāḥ] sarāṃsi śuṣyanty apayanti nadyaḥ prajā vyathante paśavo mṛgāś ca || prajāpater hṛdaye pīḍyamāne sarvaṃ jagad vyathate sapradeśam ||

(AVParis_1,6.5) mahābhaumo rājā mariṣyatīti vidyād ekāriṇāṃ chavakām invakāsu | nakṣatrabhāge niyanti yojadhānāḥ tathā hi nūnaṃ triṇavena sṛṣṭam ||

(AVParis_1,6.6) tathā sa ninye nidhānadarśanāya tatra teṣāṃ sahākṣemaṃ tasya vidyāt | paritya ye pūrvapadān balena uttiṣṭhanti vīryavanto mṛgānām ||

(AVParis_1,6.7) bhagena devy upayanti divyam ārdrābhāge sahino bhavanti | tatra daivān mānuṣyāṃś ca punarvasvor nakṣatra bhāge niniyoja dhānāḥ ||

(AVParis_1,6.8) tathā hi nūnaṃ puṣyo bhāga ekadhā brāhmaṇānāṃ tathā vidur nakṣatraveditāraḥ tathā hi nūnam ||

(AVParis_1,6.9) śatadrayaḥ kaiśikā dakṣiṇārdhā āndhrāś ca yogahāsayā pravṛddhāḥ || aśleṣābhāge sahino bhavanti tatra ||

(AVParis_1,6.10) veṇūn pitṝṃs trirujāhur devatām | maghābhāge aṣṭame devasṛṣṭam | saṃyujyante devaprasādanena tatra ||

(AVParis_1,7.1) rājñāṃ rākāyām atha madrakaikayā manomāpāyanasahaparisunniyojasahāntau | tunyam atha saptamātraṃ pūrvabhāge navake phalgunīṣu ||

(AVParis_1,7.2) matsyā māgadhāś cedayaś ca śālvā matsyā ubhe phalgunīṣu | saṃyujyante devaprasādanena tatra ||

(AVParis_1,7.3) pūrvācāryā icchamānāś ca sarve yakṛt kloma saha bhāgena haste | saṃyujyante devaprasādanena tatra ||

(AVParis_1,7.4) ye pūrvārdhe nijīhate carantaḥ śāntā mṛgā [jantu]paśavo apagāminas te | paśavo bhavatāś ca sarve citrāyā bhāge sahino bhavanti || tatrā- (AVParis_1,7.5) -cyutakeśaṃ vāhanaṃ jayārthaṃ kumāryo anaḍvān sahate atra ye | vijñāyate devasṛṣṭaṃ purāṇaṃ svātiṃ bhajante tṛṇavaś ca sarve ||

(AVParis_1,7.6) vṛkṣā vṛkṣamūlam ikṣvākavaś ca viśākhāyāṃ yojitāḥ sāṃpadena | tasmin gṛhīte bhayam eva teṣāṃ daivopasṛṣṭe tu balena kāryam || ye tatra jātāḥ ||

(AVParis_1,7.7) ye paścārdhe nijīhate caranta āsavo mṛgā uttarārdhāś cāndhrāḥ | anūrādhāsu magadhavaṅgamatsyāḥ sarve samagrāḥ sahino bhavanti tatra ||

(AVParis_1,7.8) pañcaikadhā janapadā bhavanti sayujaḥkāsaubaladādauṣyadhāḥ | bāhlīkā jyeṣṭhā upayanti bhaktyā tatra ||

(AVParis_1,7.9) ikṣvākūṇāṃ nirmathyā mūlam āhuḥ | tathā vidur nakṣatraveditāras tathā hi nūnam (AVParis_1,7.10) kāmbojāḥ kālamṛṣāś ca krandā ucchuṣmāṇaḥ śvānaś cāvadhūmamarkaṭāś ca pūrvāṣāḍhā upayanti bhaktyā tatra ||

(AVParis_1,8.1) viśve devāḥ saha pañcālajyeṣṭhā āpaś ca yāḥ pāntu bhūtaṃ bhaviṣyat | uttarāṣāḍhā upayanti bhaktyā tatra ||

(AVParis_1,8.2) nārkavindā nārvvidālā nasṛṅgāvau naiṣadhā jantavo mataṅgāḥ | abhijitaṃ hārthavijñāya bhejire tatra ||

(AVParis_1,8.3) pāñcālāḥ śravaṇam upaiti bhaktyā sunvantaś cobhe vidvān bhūtā niniyoja devaḥ || pūrvakartā bhūtabhaviṣyakālas tathā ni nūnam (AVParis_1,8.4) kurūn śraviṣṭhās tathā śivās tathāhur nakṣatrabhāge niniyoja dhānāḥ || tathā hi nūnam (AVParis_1,8.5) aṅgādayo janapadā guhāśayā apsu ca ye kṣipanti śatabhiṣaji bheṣajasya bhejire tatra ||

(AVParis_1,8.6) khaḍgā hastino gavayā varāhā ahīnarā kuntayaś cāpi sarve | pūrvau proṣṭhapadā upayanti bhaktyā tatra ||

(AVParis_1,8.7) uśīnarā uttarayoḥ proṣṭhapadayor nakṣatrabhāge niniyoja dhānāḥ | tathā hi nūnam (AVParis_1,8.8) āvṛtāḥ śūdrāḥ saha kāravaś ca dakṣiṇapūrve yūkabhiḥ saha revatīṃ hārthavijñāya bhejire tatra ||

(AVParis_1,8.9) acyutakeśaṃ vāhanaṃ ca padārtham ucāvacajanapadā mahāntaḥ | aśvayujau hārthavijñāya bhejire tatra ||

(AVParis_1,8.10) ubhaye kīkaṭāḥ kauśalāś ca rahaś ca[vo] ye ca prasuptāś caranti bharaṇīḥ sahārthavijñāya bhejire tatra teṣāṃ sahākṣayam asya vidyāt ||

(AVParis_1,9.1) kariṣyamāṇaḥ saṃgrāmaṃ pratirājena kṣatriyaḥ | brāhmaṇaṃ pūrvam anvicched vidvāṃsaṃ śāstravittamam ||

(AVParis_1,9.2) utpātān yas tu yān vidyād divyāntarikṣapārthivān | taṃ vai lipsitum arhati rājā rāṣṭre jijīviṣuḥ ||

(AVParis_1,9.3) grahāṇāṃ yaḥ sthitiṃ vidyān nakṣatrāṇāṃ ca sāṃpadam | anabhyaktam upāsīta nakṣatrasamatāṃ ca yat ||

(AVParis_1,9.4) āyudhīyān bibhrad rājā kṛttikāsu na riṣyati | tad dhi tejasvi nakṣatraṃ bahulaṃ divi rocate ||

(AVParis_1,9.5) atho hi kṛttikā iti nakṣatraṃ bhānumattamam | āgneyam agninakṣatraṃ rājā hy asmin pravardhate ||

(AVParis_1,9.6) rohiṇyā[ṃ] sārdham āsīta rajjupalyāni kārayet | mṛgaśirasy aśvān bibhṛyāt sāsya senā na riṣyati ||

(AVParis_1,9.7) saumyaṃ somasya nakṣatraṃ rājā hy asmin pravardhate | ārdrāyāṃ mṛgayāṃ yāyād amitrebhyaś ca hāvayet ||

(AVParis_1,9.8) punarvasvābhiyuñjīta puṣyenaitāṃ prayojayet | iṣīkāṃ chedayan rājā aśleṣāsu na riṣyati ||

(AVParis_1,9.9) maghābhiḥ sārdham āsīta na yāyād ucchrayaṃ cana | phalgu dvārāṇi kārayet paricārāṃś ca vāhayet ||

(AVParis_1,9.10) toraṇāni ca saṃhanyuḥ phalakāni ca takṣayet | ..... uttarābhyāṃ ca hāvayet ||

(AVParis_1,10.1) hastena citrām ākāṅkṣen nakṣatrasya parigraham | anekadarśī syāc citrāyāṃ purā svāter abhiplavāt ||

(AVParis_1,10.2) svātau śiśūn niyojayej javārthān rathavāhinaḥ | athāsmin [kanyām] upavāsayet kṣipraṃ sā labhate patim ||

(AVParis_1,10.3) pradatīn kārayan rājā viśākhāyāṃ na riṣyati | lepayet pradatī rājā anūrādhāsu kṣatriyaḥ ||

(AVParis_1,10.4) jyeṣṭhāyāṃ hastinaṃ paśyed abhiṣekāṃś ca kārayet | ..... rājaputrāṃś ca yodhayet ||

(AVParis_1,10.5) mūlena parikhāṃ khānayet puraṃ citena yojayet | nairṛtaṃ rājanakṣatraṃ vadhyān anena ghātayet ||

(AVParis_1,10.6) trirātraṃ sārdhaṃ dīkṣayitvā āṣāḍhāsu vrataṃ caret | abhijity abhiyuñjīta śravaṇena cikīrṣatu ||

(AVParis_1,10.7) śraviṣthābhiḥ sṛjed rasān ||

(AVParis_1,10.8) śatabhiṣaji bhiṣakkarma bhaiṣajyaṃ cātra kārayet | prācīnaproṣṭhapadayor yāyād ... (AVParis_1,10.9) uttarābhyām abhiyuñjīta gṛheṣu revatyāṃ vaset | vi senāṃ kārayed rājā aśvinyāṃ bharaṇīṣu ca ||

(AVParis_1,11.1) citrāṇi sākaṃ divi rocanāni sarīsṛpāṇi bhuvane javāni | turmiśaṃ sumatim icchamāno ahāni gīrbhiḥ saparyāmi nākam ||

(AVParis_1,11.2) suhavam agne kṛttikā rohiṇī castu bhadraṃ mṛgaśiraḥ śam ārdrā | punarvasū sūnṛtā cāru puṣyo bhānur āśleṣā ayanaṃ maghā me ||

(AVParis_1,11.3) puṇyaṃ pūrvā phalgunyau cātra hastaś citrā śivā svāti sukho me astu | rādhe viśākhe suhavā anurādhā jyeṣṭhā sunakṣatram ariṣṭamūlam ||

(AVParis_1,11.4) annaṃ pūrvā rāsatāṃ me aṣāḍhā ūrjaṃ dehy uttarā ā vahantu | abhijin me rāsatāṃ puṇyam eva śravaṇaḥ śraviṣṭhāḥ kurvatāṃ supuṣṭim ||

(AVParis_1,11.5) ā me mahac chatabhisag varīya āme dvayā proṣṭhapadā suśarma | ā revatī cāśvayujau bhagaṃ ma ā me rayiṃ bharaṇya ā vahantu ||

(AVParis_1,12.1) kṛttikā rohiṇī mṛgaśira ārdrā punarvasū puṣyāśleṣā maghāḥ pūrve phalgunyau tan navamam agnir daśamam ahorātre edādaśadvādaśe ||

(AVParis_1,12.2) etāny evāsmai nakṣatrāṇi śriyaṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyaṃ samindhata iti veda
(AVParis_1,12.3) atha yaṃ kāmayaty etāny evāsmai nakṣatrāṇi śriyaṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyaṃ samindhīrann iti tasmād etasmin nakṣatra evaṃvidvān kuryāt
(AVParis_1,12.4) prāñcam idhmam upasamādhāya [[parisamuhya paryukṣya]] paristīrya barhī rasān barhiṣy ādhāyānvālabhyātha juhuyāc citrāṇi sākaṃ divi rocanāni svāhety agnau hutvā raseṣu saṃpātān ānīya saṃsthāpya homāṃs tata enaṃ prāśayati rasān ||

(AVParis_1,12.5) evaṃ ced asmai karoty etāny evāsmai nakṣatrāṇi śriyaṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyaṃ samindhate ||

(AVParis_1,13.1) uttare phalgunyau hasta[[ś]] citrā svāti[[r]] viśākhe anūrādhā jyeṣṭhā mūlaṃ pūrvāṣāḍhā tan navamam ādityo daśamaṃ [nāmarūpa] pūrvapakṣāparapakṣāv ekādaśadvādaśe (AVParis_1,13.2) etāny evāsmai = 1,12.2. (AVParis_1,13.3) atha yam = 1,12.3. (AVParis_1,13.4) prāñcam idhmam = 1,12.4. (AVParis_1,13.5) evam = 1,12.5. (AVParis_1,14.1) uttarāṣāḍhābhijic chravaṇaḥ śraviṣṭhā śatabhiṣak proṣṭhapadau revaty aśvayujau bharaṇyas tad daśamam ... paurṇamāsyamāvāsye dvādaśatrayodaśe (AVParis_1,14.2) etāny evāsmai = 1,12.2. (AVParis_1,14.3) atha yam = 1,12.3. (AVParis_1,14.4) prāñcam idhmam = 1,12.4. (AVParis_1,14.5) evam = 1,12.5. (AVParis_1,15.1) ṛgvedo yajurvedaḥ sāmavedo brahmavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣam itihāsapurāṇaṃ vākovākya[[m]] idāvatsaraḥ parivatsaraḥ saṃvatsaro daśamaṃ śītoṣṇe ekādaśadvādaśe (AVParis_1,15.2) etāny evāsmai = 1,12.2. (AVParis_1,15.3) atha yam = 1,12.3. (AVParis_1,15.4) prāñcam idhmam = 1,12.4. (AVParis_1,15.5) evam = 1,12.5. (AVParis_1,16.1) prāṇo apāno vyānaḥ samāna udānaś cakṣuḥ śrotraṃ vāṅ manas tan navamam ... daśamaṃ nāmarūpe ekādaśadvādaśe (AVParis_1,16.2) etāny evāsmai = 1,12.2. (AVParis_1,16.3) atha yam = 1,12.3. (AVParis_1,16.4) prāñcam idhmam = 1,12.4.

(AVParis_1,16.5) evam = 1,12.5.
(AVParis_1,17.1) ajany ajanir yaśo ajanir varco ajanis tejo ajaniḥ saho ajanir maho ajanir brahmā ajanir brāhmaṇavarcasam ajaniḥ sarveṣāṃ lokānāṃ sarveṣāṃ devānāṃ sarveṣāṃ vedānāṃ sarveṣāṃ bhūtānāṃ sarvāsāṃ sravantīnāṃ janitādhipatir ajanir bhavatīti veda
(AVParis_1,17.2) atha yaṃ kāmayeta sarveṣāṃ lokānāṃ sarveṣāṃ devānāṃ sarveṣāṃ vedānāṃ sarveṣāṃ bhūtānāṃ sarvāsāṃ sravantīnāṃ janitādhipatir ajaniḥ syād iti tasmād etasmin nakṣatra evaṃvidvān kuryāt ||

(AVParis_1,17.3) prāñcam idhmam = 1,12.4. (AVParis_1,17.4) evaṃ ced asmai karoti sarveṣāṃ lokānāṃ sarveṣāṃ devānāṃ sarveṣāṃ vedānāṃ sarveṣāṃ bhūtānāṃ sarvāsāṃ sravantīnāṃ janitādhipatir ajanir bhavati ||

(AVParis_1,18.1) viṣṭhitaśravā vai nāmaitan nakṣatraṃ yat pūrvāhne adhi[[tiṣṭhati vi]]tiṣṭhaty asya puṇyā kīrtir ainaṃ puṇyā kīrtir gacchaty upainaṃ puṇyā kīrtis tiṣṭhati nāsmāt puṇyā kīrtir apakrāmati kīrtimān prajayā paśubhiḥ śriyā gṛhair dhanena bhavatīti veda (AVParis_1,18.2) atha yaṃ kāmayeta vitiṣṭhed asya puṇyā kīrtir [[ainaṃ puṇyā kīrtir]] gacched upainaṃ puṇyā kīrtis tiṣṭhen nāsmāt puṇyā kīrtir apakrāmet kīrtimān prajayā paśubhiḥ śriyā gṛhair dhanena syād iti tasmād etasmin nakṣatra evaṃvidvān kuryāt ||

(AVParis_1,18.3) prāñcam idhmam upasamādhāya paristīrya barhī rasān barhiṣy ādhāyānvālabhyātha juhuyād viṣāsahiṃ sahamānaṃ svāhety agnau hutvā raseṣu saṃpātān ānīya saṃsthāpya homāṃs tata enaṃ prāśayati rasān ||

(AVParis_1,18.4) evaṃ ced asmai karo[[ti vitiṣṭha]]ty asya puṇyā kīrtir [[ainaṃ puṇyā kīrtir]] gacchaty upainaṃ puṇyā kīrtis tiṣṭhati nāsmāt puṇyā kīrtir apakrāmati kīrtimān prajayā paśubhiḥ śriyā gṛhair bhavati ||

(AVParis_1,19.1) varco vai nāmaitan nakṣatraṃ yan madhyāhnainaṃ varco gacchaty upainaṃ varcas tiṣṭhati nāsmād varco apakrāmati varcasvī prajayā paśubhiḥ śriyā gṛhair dhanena bhavatīti veda (AVParis_1,19.2) atha yaṃ kāmayetainaṃ varco gacched upainaṃ varco tiṣṭhen nāsmād varco apakrāmed varcasvī prajayā paśubhiḥ śriyā gṛhair dhanena syād iti tasmād etasmin nakṣatra evaṃvidvān kuryāt ||

(AVParis_1,19.3) prāñcam idhmam upasamādhāya paristīrya barhī rasān barhiṣy ādhāyānvālabhyātha juhuyād varco asi varco mayi dhehi svāhety agnau hutvā raseṣu saṃpātān ānīya saṃsthāpya homāṃs tata enaṃ prāśayati rasān ||

(AVParis_1,19.4) evaṃ ced asmai karoty ainaṃ varco gacchaty upainaṃ varcas tiṣṭhati nāsmād varco apakrāmati varcasvī prajayā paśubhiḥ śriyā gṛhair dhanena bhavati ||

(AVParis_1,20.1) tejo vai nāmaitan nakṣatraṃ yad aparāhṇainaṃ tejo gacchaty upainaṃ tejas tiṣṭhati nāsmāt tejo apakrāmati tejasvī prajayā paśubhiḥ śriyā gṛhair dhanena bhavatīti veda (AVParis_1,20.2) atha yaṃ kāmayetainaṃ tejo gacched upainaṃ tejas tiṣṭhen nāsmāt tejo apakrāmet tejasvī prajayā paśubhiḥ śriyā gṛhair dhanena syād iti tasmād etasmin nakṣatra evaṃvidvān kuryāt ||

(AVParis_1,20.3) prāñcam idhmam upasamādhāya paristīrya barhī rasān barhiṣy ādhāyānvālabhyātha juhuyād tejo asi tejo mayi dhehi svāhety agnau hutvā raseṣu saṃpātān ānīya saṃsthāpya homāṃs tata enaṃ prāśayati rasān ||

(AVParis_1,20.4) evaṃ ced asmai karoty ainaṃ tejo gacchaty upainaṃ tejas tiṣṭhati nāsmāt tejo apakrāmati tejasvī prajayā paśubhiḥ śriyā gṛhair dhanena bhavati ||

(AVParis_1,21.1) viṣṭhitaśravā vai nāmaitan nakṣatraṃ yat pūrvāhne ||

(AVParis_1,21.2) varco vai nāmaitan nakṣatraṃ yan madhyāhne ||

(AVParis_1,21.3) tejo vai nāmaitan nakṣatraṃ yad aparāhṇe ||

(AVParis_1,21.4) akāle tv evāprayuktāni bhavanti ||

(AVParis_1,22.1) viṣṭhitaśravā vai nāmaitan nakṣatraṃ yat pūrvarātre ||

(AVParis_1,22.2) varco vai nāmaitan nakṣatraṃ yad madhyarātre ||

(AVParis_1,22.3) tejo vai nāmaitan nakṣatraṃ yad apararātre ||

(AVParis_1,22.4) svesve kāle [[prayuktāni]] bhavanti ||

(AVParis_1,22.5) [[yo vai rātriyānv evāprayuktāni bhavanti]] ||

(AVParis_1,23.1) yo vai ahnaḥ puṇyāhaṃ veda puṇyāhī bhavati puṇyāham asmai bhavati puṇyāha eva kurute ||

(AVParis_1,23.2) sūryo vāhnaḥ puṇyāhaṃ tasmād etasmin nakṣatra evaṃvidvān kuryāt ||

(AVParis_1,23.3) prāñcam idhmam upasamādhāya paristīrya barhī rasān barhiṣy ādhāyānvālabhyātha juhuyād viṣāsahiṃ sahamānaṃ svāhety agnau hutvā raseṣu saṃpātān ānīya saṃsthāpya homāṃs tata enaṃ prāśayati rasān ||

(AVParis_1,23.4) evaṃ ced asmai karoti puṇyāhī bhavati puṇyāham asmai bhavati puṇyāha eva kurute ||

(AVParis_1,24.1) yo vai rātryāḥ puṇyāhaṃ veda puṇyāhī bhavati puṇyāham asmai bhavati puṇyāha eva kurute ||

(AVParis_1,24.2) candro vai rātryāḥ puṇyāhaṃ tasmād etasmin nakṣatra evaṃvidvān kuryāt ||

(AVParis_1,24.3) prāñcam idhmam upasamādhāya paristīrya barhī rasān barhiṣy ādhāyānvālabhyātha juhuyād yad rājānaṃ svāhety agnau hutvā raseṣu saṃpātān ānīya saṃsthāpya homāṃs tata enaṃ prāśayati rasān ||

(AVParis_1,24.4) evaṃ ced asmai karoti puṇyāhī bhavati puṇyāham asmai bhavati puṇyāha eva kurute ||

(AVParis_1,25.1) yo vā ahoratrayoḥ puṇyāhaṃ veda puṇyāhī bhavati puṇyāham asmai bhavati puṇyāha eva kurute ||

(AVParis_1,25.2) brāhmaṇo vā ahorātrayoḥ puṇyāham

(AVParis_1,25.3) taṃ pṛcchet kenājiteti
(AVParis_1,25.4) sa ced brūyāt kartavyam iti tathā kuryāt
(AVParis_1,25.5) puṇyāhī bhavati puṇyāham asmai bhavati puṇyāha eva kurute ||

(AVParis_1,26.1) yāni nakṣatrāṇi divy antarikṣe apsu bhūmau yāni nageṣu dikṣu | prakalpayaṃś candramā yāny eti sarvāṇi mamaitāni śivāni santu ||

(AVParis_1,26.2) aṣṭāviṃśāni śivāni śagmāni saha yogaṃ bhajantu me | yogaṃ prapadye kṣemaṃ ca kṣemaṃ prapadye yogaṃ ca namo 'horātrābhyām astu ||

(AVParis_1,26.3) svastitaṃ me suprātaḥ susāyaṃ sudivaṃ sumṛgaṃ suśakunaṃ me astu | suhavam agne svasty amartyaṃ gatvā punar āyābhinandan ||

(AVParis_1,26.4) anuhavaṃ parihavaṃ parivādaṃ parikṣavam | sarvair me riktakumbhān parā tānt savitaḥ suva ||

(AVParis_1,26.5) apapāpaṃ parikṣavaṃ puṇyaṃ bhakṣīmahi kṣavam | śivā te pāta nāsikāṃ puṇyagaś cābhimehatām ||

(AVParis_1,26.6) imā yā brahmaṇaspate viṣūcīr vāta īrate | sadhrīcīr indra tāḥ kṛtvā mahyaṃ śivatamās kṛdhi ||

(AVParis_1,26.7) svasti no astv abhayaṃ no astu namo 'horātrābhyām astu ||

(AVParis_1,27.1) dadhyodanaṃ bhuktvā kṛttikābhir abhyudiyāt siddhārtho haiva punar āgacchati ||

(AVParis_1,27.2) ārṣabhena māṃsena rohiṇyāṃ mṛgamāṃsair mṛgaśirasi rudhiram ārdrāyāṃ gṛhapatibhaktaṃ punarvasvoḥ ghṛtapāyasaṃ puṣye sarpir māṃsair aśleṣāsu (AVParis_1,27.3) etāni khalu prāgdvārāṇi nakṣatrāṇi bhavanti ||

(AVParis_1,27.4) sa yatraiva prācīṃ diśam abhyutthitaḥ śastrahastena vā kaṇṭhahastena vā vadhyaghātena vā sameyān nivartetārvāk khalv etat krośād ūrdhvaṃ krośād avyāghātukam arthasya bhavati ||

(AVParis_1,28.1) tailena kṛśaraṃ bhuktvā maghābhir abhyudiyāt siddhārtho haiva punar āgacchaty (AVParis_1,28.2) āvikair māṃsair bhuktvā pūrvayoḥ phalgunyor abhyudiyād rasair uttarayoḥ praiyaṅgavaṃ haste citraṃ bhaktaṃ bhuktvā citrayābhyudiyāt yāni jyeṣṭhāni teṣāṃ bhuktvā svātāv abhyudiyād apūpān viśākhayor (AVParis_1,28.3) etāni khalu dakṣiṇadvārāṇi nakṣatrāṇi bhavanti (AVParis_1,28.4) sa yatraiva dakṣiṇāṃ diśam abhyutthitaḥ śayanahastena vāstaraṇahastena vāsandīhastena vā nīvīhastena vā jānuhastena vā sameyān nivartetārvāk khalv etat krośād ūrdhvaṃ krośād avyāghātukam arthasya bhavati (AVParis_1,29.1) khalakulair bhuktvānurādhābhir abhyudiyāt siddhārtho haiva punar āgacchati (AVParis_1,29.2) jyeṣṭhaṃ bhaktaṃ bhuktvā jyeṣṭhayābhyudiyān mūlair bhuktvā mūlenābhyudiyād [[.... bhuktvā pūrvābhir aṣāḍhābhir abhyudiyād]] rasair uttarābhir navanītena pāyasaṃ bhuktvābhijity abhyudiyād [[.... bhuktvā śravaṇenābhyudiyād]] (AVParis_1,29.3) etāni khalu paścimadvārāṇi nakṣatrāṇi bhavanti (AVParis_1,29.4) sa yatraiva pratīcīṃ diśam abhyutthitaḥ pāśahastena vā jālahastena vā matsyabandhena vā sameyān nivartetārvāk khalv etat krośād ūrdhvaṃ krośād avyāghātukam arthasya bhavati (AVParis_1,30.1) vidalasūpena bhuktvā śraviṣṭhābhir abhyudiyāt siddhārtho haiva punar āgacchati (AVParis_1,30.2) śākaṃ śatabhiṣaji godhā gavyair māṃsair bhuktvā pūrvayoḥ proṣṭhapadayor abhyudiyād rasair uttarayor gṛhiṇībhaktaṃ bhuktvā revatyābhyudiyād akṣatamāṣair bhuktvāśvinyor abhyudiyāt tilataṇḍulān bhakṣayitvā bharaṇībhir abhyudiyād

(AVParis_1,30.3) etāni khalūdagdvārāṇi nakṣatrāṇi bhavanti
(AVParis_1,30.4) sa yatraivodīcīṃ diśam abhyutthitaḥ pānahastena vā kiṇvahastena vākṣīveṇa vā sameyān nivartetārvāk khalv etat krośād ūrdhvaṃ krośād avyāghātukam arthasya bhavati
(AVParis_1,31.1) atha rājño 'bhiprayāṇasyānayanti pradakṣiṇamukhaṃ śvetam ajaṃ brāhmaṇaṃ śuklavāsasam ||

(AVParis_1,31.2) supratiṣṭhitam avibhrāntaṃ vṛṣabhaṃ śṛṅginaṃ harim | sa cen nadati saṃsṛṣṭas tām āhuḥ siddhim uttamām ||

(AVParis_1,31.3) gajaṃ dhvajaṃ rathaṃ chattraṃ varma yodhān alaṃkṛtān | bhūṣaṇāni ca sarvāṇi praśastāny āyudhāni ca ||

(AVParis_1,31.4) vāditrāṇi ca sarvāṇi patākā vividhās tathā | śuklāḥ sumanaso lājā akṣatā gaurasarṣapāḥ ||

(AVParis_1,31.5) phalāni pūrṇapātrāṇi dhūpagandhān jalaṃ tilāḥ | arcayitvā devatāḥ sarvā brāhmaṇān pratipūjya ca ||

(AVParis_1,31.6) purohitaṃ puraskṛtya suhṛdo mantriṇas tathā | evaṃ prayāto labhate vijayaṃ nātra saṃśayaḥ ||

(AVParis_1,31.7) kalyāṇanāmadheyaṃ ca gajam avyaṅgadarśanam | kumārīṃ dadhipātreṇa gṛhītena svalaṃkṛtām ||

(AVParis_1,31.8) yadi ced adhigo jālmi sūryācandramasor gṛhe | aśvinā rāsabhendreṇa yānaṃ kuryāt pradakṣiṇam ||

(AVParis_1,32.1) prādakṣiṇyam agner gavāṃ brāhmaṇānāṃ rājño rathasya [naravāhanasya śakaṭasya] caturyuktasya ṣaḍyuktāṣṭayuktasya ca (AVParis_1,32.2) hradasya dakṣiṇāvartasya kumārasyābhyutthitasya ca | manuṣyapūrṇapiṭakasya pṛthivyā utthitasya ca || prabaddhasyaikapaśoḥ (AVParis_1,32.3) ulūcī kālaśakuniḥ kṣipraśyeno 'tha vartikā | ete dvijāḥ prādakṣiṇyāś cāṣaś cātra pradṛśyate ||

(AVParis_1,32.4) krauñcanakulapriyavṛkṣacaityānāṃ nityaṃ vayasām ||

(AVParis_1,32.5) tiryag nyag vādhipatitaṃ viparītaṃ hīnāṅgāṅgātiriktaṃ vikṛtanagnamuṇḍabaṇḍaś citraśyāmaśyāvadantakunakhijaṭila[[ḥ]] kāṣāyāvikayoś [carmā]brāhmaṇayor (AVParis_1,32.6) eteṣāṃ kiṃ cid dṛṣṭvā na gacched (AVParis_1,32.7) yadi gacched arthino yanti ced arthaṃ gacchān id daduṣo rātim | vavṛjyus tṛṣyataḥ kāmam ity etāṃ japet ||

(AVParis_1,32.8) ni ṣajyato dasyūṃś chādayann indreti vā (AVParis_1,32.9) stuhi śrutam iti vā (AVParis_1,32.10) devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti | sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu iti gardabhamukhena pratinadati pratilomapratikṛtyāsya (AVParis_1,32.11) sarvāś ca pāpikā vāco neṣṭā<ḥ> | kuceladarśanaṃ ca | anarthā hiṃsārtham | taddarśanāya | pāpaṃ vā jihīrṣatāṃ siddhiḥ ||

(AVParis_1,33.1) atha rogaparimāṇāny (AVParis_1,33.2) uttarāsv aṣāḍhāsūttarayoḥ proṣṭhapadayor māsam | (AVParis_1,33.3) rohiṇyāṃ viṃśatirātram | (AVParis_1,33.4) punarvasor ūnaviṃśatirātraṃ pūrvāṇi dvandvinām | (AVParis_1,33.5) mṛgaśirasi ṣoḍaśarātram abhijiti śravaṇe ca (AVParis_1,33.6) ārdrāyāṃ pañcadaśarātram anūrādhāśraviṣṭhābharaṇīṣu ca | (AVParis_1,33.7) puṣye dvādaśarātraṃ haste svātau ca |

(AVParis_1,33.8) śatabhiṣaji navarātraṃ māse vākālaṃ kurute |
(AVParis_1,33.9) jyeṣṭhāyāṃ mūle cāṣṭarātram |
(AVParis_1,33.10) revatyāṃ saptarātram |
(AVParis_1,33.11) kṛttikāśleṣā maghā uttare phālgunyau citrā viśākhe aśvayujau ca saptasv eteṣu daśarātram ||

(AVParis_1,34.1) atha balayaḥ (AVParis_1,34.2) śukla upaśurasṛpeśuklosaptamūnmodanaḥ | aṣṭamaḥ palalodano dhānāḥ saktavo 'tha śaṣkulī ||

(AVParis_1,34.3) citraś ca kṛkavākuś ca śuklaḥ kambūkapiṇḍakaḥ | sarvabījāni mūlāni udapātraṃ ca pāyasau ||

(AVParis_1,34.4) paśu ghṛtaṃ kaśīkā ca ārdramāṃsāni pāyasau | pathyāyāṃ māṣasaktavaḥ pāyaso 'tha tilodanaḥ ||

(AVParis_1,34.5) sarvatra gandhapuṣpāṇi lājānulepikās tathā | anudvāraṃ ca nakṣatraṃ daivataṃ cātra yojayet ||

(AVParis_1,34.6) dīpāś ca maṇḍale dīptāḥ śuciś cāpi baliṃ haret | yo 'smin yas tvā mātur iti vipariharet ||

(AVParis_1,35.1) saśvetasaktu kaṃsaś ca prācīnārthasya maṅgalam | sravaṃ ca māṃsapeśī ca dakṣiṇārthasya maṅgalam ||

(AVParis_1,35.2) kumārī dadhikaṃsaś ca pratyagarthasya maṅgalam | anaḍvān brahmacārī ca udagarthasya maṅgalam ||

(AVParis_1,35.3) kumārīṃ dadhipātreṇa gṛhītena svalaṃkṛtām | pradakṣiṇāṃ tu tāṃ kuryād dhruvaṃ syāt siddhir iṣyate ||

(AVParis_1,36.1) senāṃ ced abhyutthitāṃ mandraḥ pratigarjed rājā vāmātyo vā mariṣyatīti vidyāt tatra vāruṇīṃ japet | ud uttamaṃ varuṇa pāśam iti ||

(AVParis_1,36.2) senāṃ ced adbhyutthitāṃ dhūmo 'nugacched vijeṣyatīti vidyāt | tveṣas te dhūma ity anumantrayet ||

(AVParis_1,36.3) senāṃ ced abhyutthitāṃ vāto 'nuvāyād vijeṣyatīti vidyād vāta ā vatv ity anumantrayet ||

(AVParis_1,36.4) senāṃ ced abhyutthitāṃ mṛgo vyabhimṛśed arthaṃ tasyā vinaśyatīti vidyāt | mṛgo na bhīmaḥ kucaro giriṣṭhā ity anumantrayet ||

(AVParis_1,36.5) senāṃ ced abhyutthitāṃ pakṣiṇo vyatipateyur māṃsodanaṃ ca tatra dadyāt | aliklavā jāṣkamadā gṛdhrā ity anumantrayet ||

(AVParis_1,36.6) senāṃ ced abhyutthitāṃ kapiñjalaḥ prativaded bhadraṃ vadeti tisraḥ kāpiñjalāni stavanāni vadanti ||

(AVParis_1,36.7) yo abhy u babhruṇāyasi svapantam atsi puruṣaṃ śayānam agasvalam | ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadhad || ity abhyavakāśe saṃviśati | abhyavakāśe saṃviśati ||

(AVParis_1,37.1) agnir devo yajvanaḥ kṛṣṇavartmā vaiśvānaro jātavedā rasāgrabhuk | sa nakṣatrāṇāṃ prathamena pāvakaḥ kṛttikābhir jvalano no 'nuśāmyatām ||

(AVParis_1,37.2) prajāpatir yaḥ sasṛje prajā imā devānt sa sṛṣṭvā viniyoj[[y]]a karmasu | sa sarvabhuk sarvayogeṣu rohiṇī śivāḥ kriyāḥ kṛṇutāṃ karmasiddhaye ||

(AVParis_1,37.3) vidyāvido ye abhiśocamānavā arcanti śakraṃ saha devatāgaṇaiḥ | sa no yoge mṛgaśiraḥ śivāḥ kriyāḥ śreṣṭharājaḥ kṛṇutāṃ karmasiddhaye ||

(AVParis_1,37.4) devaṃ bhavaṃ paśupatiṃ haraṃ kṛśaṃ mahādevaṃ śarvam ugraṃ śikhaṇḍinam | sahasrākṣam aśaniṃ yaṃ gṛṇanti sa no rudraḥ paripātu na ārdrayā ||

(AVParis_1,37.5) ....yā vipraiḥ kavibhir namasyate dākṣāyaṇī devapurādibhir nṛbhir | sā naḥ stutā prathamajā punarvasuḥ śivāḥ kriyāḥ kṛṇutāṃ karmasiddhaye ||

(AVParis_1,38.1) yasya devā brahmacaryeṇa karmaṇā mahāsuraṃ tigmatayābhicakrire | taṃ subudhaṃ devaguruṃ bṛhaspatim arcāmi pusyeṇa sahābhipātu mā ||

(AVParis_1,38.2) yā na[[ḥ]] stutaḥ parihiṇomi medhayā tapyamānam ṛṣibhiḥ kāmaśocibhiḥ | jaratkārasūnor ṛṣibhir manīṣibhis tā aśleṣā abhirakṣantu noragaiḥ ||

(AVParis_1,38.3) ye devatvaṃ puṇyakṛto 'bhicakrire ye cāpare ye ca pare maharṣayaḥ | arcāmi sūnur yamarājagān pitṝṃś chivāḥ kriyāḥ kṛṇutāṃ ca no maghā ||

(AVParis_1,38.4) yo yojayan karmaṇā carṣaṇīdhṛto bhūmiṃ ceti bhaga[[ḥ prajāḥ]] prasādayan | taddevatye śivatamām alaṃkṛte phalgunyor īḍe bhajanaṃ ca pūrvayoḥ ||

(AVParis_1,38.5) stutaṃ pūrvair aryamaṇaṃ manīṣibhiḥ staumi devaṃ jagati vācam erayan | taddevatye śivatamām alaṃkṛte phalgunyau na uttare devatātaye ||

(AVParis_1,39.1) ś[y]āvair yuktaḥ śitipād dhiraṇyayo yasya rathaḥ pathibhir vartate sukhaiḥ | sa no hastena savitā hiraṇyabhug ghiraṇyapāṇiḥ savitā [no] 'bhirakṣatu ||

(AVParis_1,39.2) tvaṣṭre namaḥ kṣitisṛje manīṣiṇe bhūtagoptre paramakarmakāriṇe | sā na[[ḥ]] stutā kṛṇutāṃ karmasiddhaye citrāṃ devī saha yogena rūpabhṛt ||

(AVParis_1,39.3) yaḥ prāṇināṃ jīvayan khāni sevate śivo bhūtvā mātariśvā rasāgrabhuk | dhvajo 'ntarikṣasya sa sarvabhūtabhṛd vāyur devaḥ svātinā no 'bhirakṣatu ||

(AVParis_1,39.4) yāv īḍitāv ātmavidbhir maṇīṣibhiḥ sahitau [yau] trīṇi savanāni sāmagau | indrāgnī varadau namaskṛtau viśākhayoḥ kurvatām āyuṣe śrīḥ ||

(AVParis_1,39.5) viśve devā yam ṛṣim āhur mitraṃ bharadvājam ṛṣitaḥ prasāmavit | taṃ jagatyā gāthayā staumy ugraiḥ sa mām anūrādhābhir [bhṛtakaṇvo] 'bhirakṣatu ||

(AVParis_1,40.1) śatakratur yo nijaghāna śambaraṃ vṛtraṃ ca hatvā saritaḥ prasarjata[ḥ] | sa naḥ stutaḥ prītamanāḥ puraṃdaro marutsakhā jyeṣṭhayā no 'bhirakṣatu ||

(AVParis_1,40.2) yā dhārayaty ojasātidevapadaṃ mātā pṛthivī ca sā sarvabhūtabhṛt | sā na[[ḥ]] stutā kṛṇutāṃ karmasiddhaye mūlaṃ devī nirṛtiḥ sarvakarmasu ||

(AVParis_1,40.3) parjanyasṛṣṭās tisṛṇībhir āvṛtaṃ yās tarpayanty abhitaḥ pravṛddhaye | tā[[ḥ]] staumy āpo vāruṇīḥ ... pūrvā āṣāḍhā svadhayāstu yojane ||

(AVParis_1,40.4) yās triṃśataṃ trīṃś ca madanti devā devanāmno nirmitā[[ṃ]]ś ca bhūyasaḥ | tā no 'ṣāḍhā uttarā vaso viśve [[śivāḥ]] kriyāḥ kṛṇutāṃ suramatāḥ ||

(AVParis_1,40.5) yaḥ sarvajñaḥ sarvakṛt sarvabhūtabhṛd yasmād anyan na paraṃ kiṃ canāsti | anirmitaḥ satyajitaḥ puruṣṭutaḥ sa no brahmābhijitā no 'bhirakṣatu ||

(AVParis_1,41.1) sthānācyute sthānam indrāya pātave devebhyaś ca ya īrayaṃs [trir] vicakrame | taṃ svid dhi svargaṃ nākapṛṣṭhaṃ viśvaṃ viṣṇur devaḥ śravaṇenābhirakṣatu ||

(AVParis_1,41.2) aṣṭau śatāni śvetaketūnāṃ yāni tvaṃ ca sa tvaṃ nijaghāna bhūyasaḥ | anādeśenobhaya[ta]ś ca vīḍitāḥ śraviṣṭhābhir no 'bhirakṣantu vājinaḥ ||

(AVParis_1,41.3) vājā devī devamṛṇānikākubhāv ubhāv ājasya natakarmaṇā śivā | tava vrājaṃ staumasi devabhojanau pratyagbhiṣak śatabhiṣak śivau naḥ ||

(AVParis_1,41.4) śunāsīrau naḥ pramumūtu jihmasau tautau pitṛbhyo dadatu[[ḥ]] stanau śubhau | tau pūrvajau kṛṇutām ekapād ajaḥ pratiṣṭhānau sarvakāmābhayāya ca ||

(AVParis_1,40.5) sarvārthāya kṛṇomi karmasiddhaye gaviṣṭutāyānekakāriṇe namaḥ | so 'hir budhnyaḥ kṛṇutām uttarau śivau pratiṣṭhānau sarvakāmābhayāya ca ||

(AVParis_1,41.6) yaṃ mahāhemam ṛṣitaḥ prasāmavid bharadvājaś candramasau divākaram | sajuṣṭānām aśvayujau bhayāya ca sa naḥ pūṣā kṛṇutāṃ revatīṃ śivām ||

(AVParis_1,41.7) jīrṇaṃ santaṃ yau yuvānaṃ hi cakratur ṛṣiṃ dhiyā cyavanaṃ somapau kṛtau | tau naś cittibhir bhiṣajām asya satkarau .... prajām aśvinyām aśvinau śivau ||

(AVParis_1,41.8) yasya śyāmaśabalau rakṣataḥ svadhā duṣkṛt sukṛd vividhā carṣaṇīdhṛtau | tau savitryā ca savitur dharmacāribhir yamo rājā bharaṇībhir no 'bhirakṣatu ||

(AVParis_1,42.1) atha nakṣatrasnānānāṃ vidhiṃ vakṣyāmi sāṃpadam | grahadaivatapūjāṃ ca yeṣu yatra yathāvidhi ||

(AVParis_1,42.2) nakṣatrayogakālajñaḥ kṛtvā tantraṃ yathāvidhi | yajed grahān haviṣyeṇa yathoktena ca devatāḥ ||

(AVParis_1,42.3) praśastalakṣaṇaṃ kumbhaṃ sasaṃbhārajalaṃ budhaḥ | saṃpātābhihitaṃ kṛtvā mantrair vidhim anusmaran ||

(AVParis_1,42.4) sāvitryā śāntisūktaiś ca mahāvyāhṛtibhis tathā | apāṃ stotraiḥ pavitraiś ca nakṣatrastutibhis tathā ||

(AVParis_1,42.5) nakṣatradaivatān mantrān pratinakṣatram āvapet | kāmyāṃś caivāvapen mantrān karmaliṅgavidhānavit ||

(AVParis_1,42.6) saṃpātyāthābhimantrya vā nakṣatrasnānakovidaḥ | snāpayed arthinaṃ vāgbhiḥ puṇyābhir abhimantritam ||

(AVParis_1,42.7) eṣa eva vidhir dṛṣṭaḥ sadasyebhyaś ca dakṣiṇā | pūrvam āpyāyayed dehaṃ paścād dadyāt tu dakṣiṇām ||

(AVParis_1,42.8) anena vidhinā snātvā dadyāc caivātra dakṣiṇām | prāpnoty anunayaṃ puṃsaḥ sa vedaphalam aśnute || [prāpnoty: prāpṇoty ed. (misprint)] (AVParis_1,42.9) ātmānaṃ nirmalīkṛtya devān iṣṭvā grahāṃs tathā | vidvadbhyo dakṣiṇā deyā dvijān annena tarpayet ||

(AVParis_1,43.1) kṛttikābhiḥ śirīṣasya aśvatthasya vaṭasya ca | snāpayet pattrabhaṅgena ya icched rājapūjitam ||

(AVParis_1,43.2) rohiṇyāṃ snāpayed vaiśyaṃ sarvabījair alaṃkṛtam | akṣatān antaraṃ kṛtvā tathā saubhāgyam arhati ||

(AVParis_1,43.3) yadā mṛgaśiro yujyet tadā snānaṃ vidhīyate | muktāmaṇisuvarṇena dhanārthī tena snāpayet ||

(AVParis_1,43.4) śrīveṣṭakasarjarasatagarośīrapattrakaiḥ | ārdrāyāṃ vaṇijaḥ snātāḥ sulābhāṃs tu labhanti te ||

(AVParis_1,43.5) punarvasubhyāṃ gomārgād āhared agramṛttikām | gopīṭhe snāpayed go 'rthī kṣipraṃ gomān bhaviṣyati ||

(AVParis_1,43.6) raktaśālisahasreṇa tāvadbhir gaurasarṣapaiḥ | sahasravīryānantyā ca madayantīpriyaṅgubhiḥ | trīn puṣyān brāhmaṇaḥ snātaḥ pārthivaṃ labhate yaśaḥ ||

(AVParis_1,43.7) aśleṣāsv āhārayed ubhayataḥ kūlamṛttikāḥ | [aśv]ārohaṃ snāpayet tena kṣipravāhī bhaviṣyati ||

(AVParis_1,43.8) maghābhis tu tilaiḥ snāyād utpalaiḥ kamalais tathā | tasmiṃs tu māse sā kanyā kṣipraṃ ca labhate patim ||

(AVParis_1,43.9) atha pūrvayoḥ phalgunyoḥ śatapuṣpā priyaṅgavaḥ | madhv eva ca tṛtīyaṃ syāt saubhāgyaṃ bhogavardhanam ||

(AVParis_1,43.10) athottarayoḥ phalgunyor akṣatā gaurasarṣapāḥ | etat snānaṃ prayuñjīta prajāsthāpanam uttamam ||

(AVParis_1,44.1) hastena sarvakārūṇāṃ caurāṇāṃ cāpi nityaśaḥ | nadīgiritaṭākeṣu mṛttikāsnānam uttamam ||

(AVParis_1,44.2) citrāyāṃ citramālyais tu sarvagandhair alaṃkṛtam | yoṣārthī snāpayet tena kṣipraṃ sa labhate priyām ||

(AVParis_1,44.3) svātinā tu gandhaiḥ snāyād utpalaiḥ kumudais tathā | tasmiṃs tu māse sā kanyā kṣipraṃ nirvyūhyate tataḥ ||

(AVParis_1,44.4) khaḍgasya ca viṣāṇena gajasya ṛṣabhasya vā | viśākhābhyām abhiṣikto [rājā] pṛthivīm abhiśāsayet ||

(AVParis_1,44.5) anūrādhāsv āhārayed valmīkaśatamṛttikāḥ | karṣaṇaṃ snāpayet tena dhanadhānyena vardhate ||

(AVParis_1,44.6) jyeṣṭhāyāṃ jyaiṣṭhyakāmaṃ tu abhiṣiñcet purohitam | rasaiś ca miśradhānyaiś cābhiṣiktaḥ prāśayed rasān ||

(AVParis_1,44.7) mūlena sarvatobhadram upaviṣṭā varavarṇinī | śamīpattrasahasreṇa snānāt putraṃ prasūyate ||

(AVParis_1,44.8) atha pūrvāsv aṣāḍhāsu yā snāyād ahate paṭe | jātarūpeṇa kalyāṇī bhogaṃ bhuṅkte patipriyā ||

(AVParis_1,44.9) athottarāsv aṣāḍhāsu yaḥ snāyāc ced upoṣitaḥ | mahāhrada uśīreṇa dāsīdāsena vardhate ||

(AVParis_1,44.10) vacayotpalakuṣṭhaiś ca brāhmī siddhārthakais tathā | abhijid brāhmaṇaḥ snātaḥ pārthivaṃ labhate yaśaḥ ||

(AVParis_1,45.1) śravaṇena sravantīnāṃ yaḥ snāyāt saṃgameṣu ca | sa saṃgacchati svarṇena hiraṇyena dhanena vā ||

(AVParis_1,45.2) śraviṣṭhābhir dhanakāmaṃ [tu] snāpayed yatra candanaiḥ | etat snānaṃ prayuñjāno dhanadhānyena vardhate ||

(AVParis_1,45.3) śatabhiṣag bhiṣakkāmo 'bhiṣiñcec chāntikarmasu | so 'bhiṣikto hatapāpmā sarvarogaiḥ pramucyate ||

(AVParis_1,45.4) [atha] pūrvayoḥ proṣṭhapadayo rocanayāñjanena ca | snātā gajaviṣāṇena rājānaṃ janayet sutam ||

(AVParis_1,45.5) athottara[yoḥ] proṣṭhapadayoḥ prasannāpadmakaṃ madhu | gandharvaṃ snāpayet tena rājavāhī bhaviṣyati ||

(AVParis_1,45.6) khaḍgasya ca viṣāṇena jalena madhusarpiṣā | revatyāṃ kṣatriyaḥ snāto [rājā] pṛthivīm abhiśāsate ||

(AVParis_1,45.7) aśvinyāṃ svastikaṃ mālyaṃ madayantīpriyaṅgubhiḥ | rūpājīvāyās tat snānaṃ saubhāgyaṃ bhogavardhanam ||

(AVParis_1,45.8) bharaṇībhir bhadramustais tv elāsiddharthakais tathā | snātā patikulaṃ gacched asapatnam akaṇṭakam ||

(AVParis_1,46.1) sarvajñaḥ sarvaga śaṃsa nārada prajñānam anyasmād anūnaprajñāt svargasya lokasya dehādyairyāt pathibhir upapanno manuṣyaḥ ||

(AVParis_1,46.2) upoṣitaḥ śuciśīlaḥ puṇyagandho yadā bhavet | prāg astaṃgamanabhojanād yad enaṃ nityam atandritaḥ ||

(AVParis_1,46.3) samayācārapūrvābhiḥ karmasiddhiḥ praśasyate | [taṃ] kāmadughaṃ svargakāmaḥ paretya pratipadyate ||

(AVParis_1,47.1) kṛttikābhiḥ pāyasaṃ sarpiṣā saha bhojayet | [taṃ] kāmadughaṃ svargakāmaḥ paretya pratipadyate ||

(AVParis_1,48.1) rohiṇyām akṣatair māṣaiḥ sarpirmiśraṃ sahaudanam | dugdhānnapāna[[ṃ]] maṃheta so 'kṣato yamasādane ||

(AVParis_1,48.2) mṛgaśirasi maṃheta ajāṃ dhenuṃ payasvinīm | sāsmai sarvān kāmān dugdh[v]ā eti pūrvā payasvinī ||

(AVParis_1,48.3) ārdrāyāṃ kṛsaraṃ dadyāt tailamiśram upoṣitaḥ | punarvasubhyāṃ maṃheta madhvapūpāṃs tv anuttamān ||

(AVParis_1,48.4) rukmaṃ puṣyeṇa maṃheta so 'kṣato yamasādane | aśleṣā rajataṃ dadyāt saurabheyeṇa preṣitaḥ ||

(AVParis_1,48.5) sarpān nirhanti pretasya paripanthi sukhād bhayāt | maghābhis tu tilān dadyān madhumiśrān smaran pitṝn ||

(AVParis_1,48.6) kāmais tatropatiṣṭhanti amī ye somayājinaḥ | [phāṇiteneṣṭakā miśrā dadyāt pūrvayoḥ phalgunyor madhunottarayoḥ ||] (AVParis_1,48.7) pūrvottarayoḥ phalgunyor duhate madhuphāṇite ||

(AVParis_1,49.1) bṛhaddhastirathaṃ yuktaṃ hastena tu dadan naraḥ | savituḥ sthānam āpnoti divyāṃ kāmajavāṃ sabhām ||

(AVParis_1,49.2) citrāyāṃ vṛṣalīṃ dadyāt sarvapuṣpair alaṃkṛtām | gandhaiḥ śuśrūṣamāṇas tu dhruve sthāne [sugandhiḥ] prapadyate ||

(AVParis_1,49.3) svātāv ekadhanaṃ dadyād yadyad asya priyaṃ gṛhe | asajjamāno gaccheta aśarīro yathā manaḥ ||

(AVParis_1,49.4) dhenuṃ tu rūpasaṃpannām anaḍvāhau tu vā vahau | viśākhābhyāṃ madhumanthaṃ prāpayet sthānam uttamam ||

(AVParis_1,49.5) anūrādhāsu prāvaraṇam annaṃ tu śuci jyeṣṭhāyāṃ ca | dadyāc cānnaṃ brāhmaṇebhyo bhakṣair uccāvacaiḥ saha ||

(AVParis_1,49.6) surā[[ṃ]] mūlena maṃhetābrāhmaṇībhya upoṣitaḥ | mātus tenānṛṇo bhavati saṃkarāc ca vimucyate ||

(AVParis_1,49.7) udamantham aṣāḍhāsu pūrvāsu madhunottaram ||

(AVParis_1,49.8) abhijid duhitaraṃ dadyān madhuparkapurogamām | uttame brahmaṇaḥ sthāne sarvakāmaiḥ pramodate ||

(AVParis_1,50.1) kambalaṃ śravaṇe dadyād vastrāntaram upoṣitaḥ | śraviṣṭhābhir vastrayugaṃ gandhān śatabhiṣag bhavet ||

(AVParis_1,50.2) ajaṃ saṃpacyodanaṃ dadyāt pūrvayoḥ proṣṭhapadayor aurabhreṇa sahottarayoḥ ||

(AVParis_1,50.3) dhenuṃ ca rūpasaṃpannāṃ gaur gṛṣṭiḥ pūrṇadohanīm | revatyāṃ trivatsāṃ dadyāc chubhakāṃsyopadohinīm ||

(AVParis_1,50.4) vastreṇānaḍvāhau [saṃ]baddhvā dadyād aśvayujo<r> naraḥ | daśa varṣasahasrāṇi lomnilomni mahīyate ||

(AVParis_1,50.5) aṣṭau varṣasahasrāṇi ajadhenvā payo 'śnute | daśa varṣasahasrāṇi godhenvā payo 'śnute ||

(AVParis_1,50.6) anaḍvāhaṃ tu yo dadyāt suhṛdaṃ sādhuvāhinam | vīraṃ prajānāṃ bhartāraṃ prāpnoti daśadhenudam ||

(AVParis_1,50.7) [yadā vatsasya pādau dvau śiras cāpi pradṛśyate | tadā gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati ||] (AVParis_1,50.8) bharaṇībhiḥ kṛṣṇatilāṃ dadyāt [tila]dhenuṃ payasvinīm | tayā durgāṇi tarati kṣuradhārāṃś ca parvatān ||

(AVParis_1,50.9) nakṣatrāṇāṃ yathā somo jyotiṣām iva bhāskaraḥ | bhāti divyaṃ divaṃ jyotiḥ pāvakaḥ śucir uttamaḥ ||

(AVParis_1,50.10) evam uktāṃ nakṣatradakṣiṇāṃ yo dadātīha jīvaloke | [[a]]pahatya tamaḥ sarvaṃ brahmaloke mahīyate | yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti ||

(Pariśiṣṭa_1b. [kṛttikārohiṇīmadhye paippalādā mantrāḥ]) (AVParis_1b,1.1) oṃ yad rājānaṃ śakadhūmaṃ nakṣatrāṇy akṛṇvata | bhadrāham asmai prāyacchan tato rāṣṭram ajāyata ||

(AVParis_1b,1.2) bhadrāham astu naḥ sāyaṃ bhadrāhaṃ prātar astu naḥ | bhadrāham asmabhyaṃ tvaṃ śakadhūma sadā kṛṇu ||

(AVParis_1b,1.3) yo no bhadrāham akaraḥ sāyaṃ prātar atho divā | tasmai te nakṣatrarāja śakadhūma sadā namaḥ ||

(AVParis_1b,1.4) yad āhuḥ śakadhūma[[ṃ]] mahānakṣatrāṇāṃ prathamajaṃ jyotir agre | tan naḥ śatīm abhikṛṇotu rayiṃ ca naḥ sarvavīraṃ niyacchāt ||

(AVParis_1b,1.5) yo 'smin yakṣma[[ḥ]] puruṣe praviṣṭa iṣitaṃ daivyaṃ sahaḥ | agniṣ ṭaṃ ghṛtabodhano 'paskanda no vidūram asmat so 'nyena samṛcchāt || tasmai prasuvāmasi ||

(AVParis_1b,1.6) yas tvā mātur uta vā pituḥ parijāyamānam abhisaṃbabhūva | na tvad yam adhināsayāma so 'nyasmai sayātaiḥ praviṣṭaḥ ||

(AVParis_1b,1.7) aliklavā gṛdhrāḥ kaṅkāḥ suparṇāḥ śvāpadāḥ patatriṇo vayāṃsi śakunayo 'muṣyāmusyāyaṇasyāmuṣyāḥ putrasyādahane carantu ||

kṛttikārohiṇīmadhye paippalādā mantrāḥ ||

(Pariśiṣṭa_2. rāṣṭrasaṃvargaḥ) (AVParis_2,1.1) om | brahmaṇe brahmavedāya rudrāya parameṣṭhine | namaskṛtya pravakṣyāmi śeṣam ātharvaṇaṃ vidhim ||

(AVParis_2,1.2) daivaṃ prabhavate śreṣṭhaṃ hetumātraṃ tu pauruṣam | daivena tu suguptena śakto jetuṃ vasuṃdharām ||

(AVParis_2,1.3) daivāt puruṣakārāc ca daivam eva viśiṣyate | tasmād daivaṃ viśeṣeṇa pūjayet tu mahīpatiḥ ||

(AVParis_2,1.4) daivakarmavidau tasmāt sāṃvatsarapurohitau | gṛhṇīyāt satataṃ rājā dānasaṃmānarañjanaiḥ ||

(AVParis_2,1.5) apitā tu yathā bālas tathāsāṃvatsaro nṛpaḥ | amātṛko yathā bālas tathātharvavivarjitaḥ || arimadhye yathaikākī tathā vaidyavivarjitaḥ ||

(AVParis_2,1.6) dharmeṇa pṛthivīṃ kṛtsnāṃ vijayiṣyan mahīpatiḥ | vidyālakṣaṇasaṃpannaṃ bhārgavaṃ varayed gurum ||

(AVParis_2,1.7) caturvidhasya karmaṇo vedatattvena niścayam | prajāpatir athaiko hi na vedatrayam īkṣate ||

(AVParis_2,2.1) atharvabhinnaṃ yac chāntaṃ tac chāntaṃ netarais tribhiḥ | vijñānaṃ triṣu lokeṣu jāyate brahmavedataḥ ||

(AVParis_2,2.2) atharvā sṛjate ghoram adbhutaṃ śamayet tathā | atharvā rakṣate yajñaṃ yajñasya patir aṅgirāḥ ||

(AVParis_2,2.3) divyāntarikṣabhaumānām utpātānām anekadhā | śamayitā brahmavedajñas tasmād rakṣitā bhṛguḥ ||

(AVParis_2,2.4) brahmā śamayen nādhvaryur na chandogo na bahvṛcaḥ | rakṣāṃsi rakṣati brahmā brahmā tasmād atharvavit ||

(AVParis_2,2.5) senāyā rakṣaṇe tasmāt svarāṣṭraparivṛddhaye | śāntyarthaṃ ca mahīpālo vṛṇuyād bhārgavaṃ gurum ||

(AVParis_2,3.1) gurave pārthivo dadyāt kotiṃ varaṇadakṣiṇām | ardhamardhaṃ mahībhāgaṃ tṛtīyaṃ tu tribhāgataḥ ||

(AVParis_2,3.2) evaṃ bhūmipramāṇena koṭibhāgaṃ vinirdiśet | yena vā parituṣyeta gurus tat pārthivaś caret ||

(AVParis_2,3.3) ghnanti daivopasargāś ca na ca devo 'bhivarṣati | vīrās tatra na sūyante yad rāṣṭram apurohitam ||

(AVParis_2,3.4) na haviḥ pratigṛhṇanti devatāḥ pitaro dvijāḥ | tasya bhūmipater yasya gṛhe nātharvavid guruḥ ||

(AVParis_2,3.5) samāhitāṅgapratyaṅgaṃ vidyācāraguṇānvitam | paippalādaṃ guruṃ kuryāc chrīrāṣṭrārogyavardhanam ||

(AVParis_2,4.1) tathā śaunakinaṃ vāpi vedamantravipaścitam | rāṣṭrasya vṛddhikartāraṃ dhanadhānyādibhiḥ sadā ||

(AVParis_2,4.2) ātharvaṇād ṛte nānyo niyojyo 'tharvavid guruḥ | nṛpeṇa jayakāmena nirmito 'gnir ivādhvare ||

(AVParis_2,4.3) bahvṛco hanti vai rāṣṭram adhvaryur nāśayet sutān | chandogo dhananāśāya tasmād ātharvaṇo guruḥ ||

(AVParis_2,4.4) ajñānād vā pramādād vā yasya syād bahvṛco guruḥ | deśarāṣṭrapurāmātyanāśas tasya na saṃśayaḥ ||

(AVParis_2,4.5) yadi vādhvaryavaṃ rājā niyunakti purohitam | śastreṇa vadhyate kṣipraṃ parikṣīṇārthavāhanaḥ ||

(AVParis_2,5.1) yathaiva paṅgur adhvānam apakṣī cāṇḍajo nabhaḥ | evaṃ chandogaguruṇā rājā vṛddhiṃ na gacchati ||

(AVParis_2,5.2) purodhā jalado yasya maudo vā syāt kadā cana | abdād daśabhyo māsebhyo rāṣṭrabhraṃśaṃ sa gacchati ||

(AVParis_2,5.3) palālakam idaṃ sarvam ṛgyajuḥsāmasaṃsthitam | sāraṃ sāraparaṃ dhānyam atharvāṅgiraso viduḥ ||

(AVParis_2,5.4) trayo lokās trayo devās trayo vedās trayo 'gnayaḥ | ardhamātre layaṃ yānti vedaś cātharvaṇaḥ smṛtaḥ ||

(AVParis_2,5.5) na tithir na ca nakṣatraṃ na graho na ca candramāḥ | atharvamantrasaṃprāptyā sarvasiddhir bhaviṣyati ||

(AVParis_2,6.1) guruṇā paippalādena vedamantravipaścitā | vardhate dhanadhānyena rāṣṭram evaṃ na saṃśayaḥ ||

(AVParis_2,6.2) stabdhaṃ nṛśaṃsaṃ pramattaṃ śraddhāhīnam aśāstragam | bhūmikāmo na yāceta dātāram api pārthivam ||

(AVParis_2,6.3) sahasrāṇāṃ śataṃ japtvā gāyatryāyājyayājakaḥ | pūyate bhrūṇahāpy evaṃ cāṇḍālānnāda eva ca ||

(AVParis_2,6.4) sarvadravyaparityāgāc chuddhir anyair udāhṛtā | anyaiś caturṇāṃ vedānām adhītyādyottamā ṛcaḥ ||

(AVParis_2,6.5) yajanād abhicārād vā kva cid vā mantrakarmaṇi | pūtān eva dvijān prāhur agnikāñcanavarcasa iti ||

iti rāṣṭrasaṃvargaḥ samāptaḥ ||

(Pariśiṣṭa_3. rājaprathamābhiṣekaḥ) (AVParis_3,1.1) om atha rājaprathamābhiṣeke prakṛtidravyāṇi parīkṣeta ||

(AVParis_3,1.2) tad yathā ||

(AVParis_3,1.3) rathasiṃhāsanāsichattracāmaradhvajagajavājivastrālaṃkārasāṃvatsaracikitsakapurohitādīny (AVParis_3,1.4) upayuktāni nopayojayet ||

(AVParis_3,1.5) śmaśānānaladevatāni nihitāni dravyāṇīty (AVParis_3,1.6) ācāryapurohitavajramukhata ity āha durmatiḥ sa bhāradvājo (AVParis_3,1.7) na hy agner ivopayuktasyopayogo vidyata iti parāśaro (AVParis_3,1.8) brahmā brahmāṇḍāgnir ivāprameyo (AVParis_3,1.9) nānyakulopayukto (AVParis_3,1.10) yasyānyakulopayuktaḥ purodhāḥ śāntikapauṣṭikaprāyaścittīyābhicārikanaimittikordhvadehikāny atharvavihitāni karmāṇi kuryāt sa tasya pratyaṅgiro bhūtvā hastyaśvarathapadātikaṃ prakṛtimukhebhyo ... (AVParis_3,1.11) variṣyan na punaḥ kuryād anyaṃ rājā purohitam | nirmālyam iva taṃ rājā nānyo bhūyaḥ samācaret ||

(AVParis_3,1.12) svajasraṃ hy agnau hetur bhagavato vyādhitapatitonmattābhiśastaprahīṇapradhvastasaṃprasāraṇam ṛtvik ||

(AVParis_3,1.13) tasmāt kulīnaṃ śrotriyaṃ bhṛgvaṅgirovidaṃ vinayākṛtiśaucācārayuktam alolupaṃ vrataniyamacāritravṛttalakṣanaguṇasaṃpannaṃ saṃdhivigrahacintakaṃ māhendrajālaprabhṛtikarmādiṣv abhividakaṃ jitasthānāsanaṃ himātapavarṣasahaṃ hrīdhṛtikam ārjavaṃ śamadamadayādānaśaktisaṃpannaṃ bṛhaspatyuśanasoḥ sthānākṛtipramāṇaṃ varṇāśrutavapuṣā cānumeyaṃ tejasvinaṃ gambhīraṃ sattvayuktaṃ guruṃ vṛṇīyād bhūpatir iti ||

(AVParis_3,1.14) madhuparkādyena vidhinā yathārthaṃ saṃpādya dakṣiṇāṃ dadyāt (AVParis_3,1.15) koṭimadhyāt tṛtīyaṃ bhāgam

(AVParis_3,1.16) yathābhūmipramāṇena vā
(AVParis_3,1.17) hastyaśvaṃ narayānaṃ divyam ābharaṇam ātapatraṃ hiraṇyaṃ kṣitigodhanadhānyaratnādikaṃ ca gurave dadyād
(AVParis_3,1.18) yena vā parituṣyeta ||

(AVParis_3,1.19) abhiṣekaḥ saṃhitāvidhau vyākhyātaḥ ||

(AVParis_3,2.1) hastyaśvaṃ gurave dadyān narayānaṃ tathaiva ca | divyam ābharaṇaṃ caiva ātapatrādim eva ca ||

(AVParis_3,2.2) ucchiṣṭārthaṃ na gṛhṇīyān maṅgalārthaṃ mahīpatiḥ | mantrauṣadhyo na sidhyanti rājā tatra vinaśyati ||

(AVParis_3,2.3) nātidīrghaṃ nātihrasvaṃ nātisthūlaṃ kṛśaṃ tathā | na ca hīnātiriktāṅgaṃ kva cit kuryāt purohitam ||

(AVParis_3,2.4) hīnādhikāṅgaṃ patitaṃ vivarṇaṃ stenaṃ jaḍaṃ klībam aśaktiyuktam | bhinnasvaraṃ kāṇaṃ virūpanetraṃ dveṣyaṃ ca rājā guruṃ naiva kuryāt ||

(AVParis_3,2.5) hīnādhikāṅge purarāṣṭrahāniḥ kāṇe jaḍe vāhanakośanāśaḥ | stene tv aśakte ca samastadoṣāḥ klībe vivarṇe nṛpatir vinaśyet ||

(AVParis_3,3.1) bhinnasvare jāyate gātrabhedo dveṣye gurau vipratipattim āhuḥ | vivarṇanetre patite tu putrān adhvaryuṇā ca nihanti pautrān ||

(AVParis_3,3.2) kṛṣṇe kośakṣayaṃ vidyād rakte vāhanasaṃkṣayaḥ | piṅgalaḥ pārthivaṃ hanyād rāṣṭraṃ hanyāt tu kekaraḥ ||

(AVParis_3,3.3) bahvṛcaṃ hi niyuñjyād yaḥ paurohitye tu pārthivaḥ | sa tārapaṅke hastīva saha tenaiva majjati ||

(AVParis_3,3.4) adhvaryuṃ hi niyuñjyād yaḥ paurohitye tu pārthivaḥ | uttitīrṣur ivāśmānam ādatte svavadhāya saḥ ||

(AVParis_3,3.5) vadhabandhaparikleśaṃ kośavāhanasaṃkṣayaḥ | karoty etānvaye 'vasthās tapoyukto 'pi sāmagaḥ ||

(AVParis_3,3.6) anvayākṛtisaṃpannaṃ tasmād bhṛgvaṅgirovidam | gotrāṅgirasavāsiṣṭhaṃ rājā kuryāt purohitam ||

(AVParis_3,3.7) makheṣu rāṣṭreṣu pureṣu caiva senāsu rājñāṃ svaniveśaneṣu | ya utpātās trividhā ghorarūpās tān sarvān śamayed brahmavedavit ||

(AVParis_3,3.8) tasmād guruṃ vedarahasyayuktaṃ caturvidhe karmaṇi cāpramattam | śāntaṃ ca dāntaṃ ca jitendriyaṃ ca kuryān narendraḥ priyadarśanaṃ ca || priyadarśanaṃ ceti ||

iti rājaprathamābhiṣekaḥ samāptaḥ ||

(Pariśiṣṭa_4. purohitakarmāṇi) (AVParis_4,1.1) om atha purohitakarmāṇi || rājñaḥ prātar utthitasya kṛtasvastyayanasya (AVParis_4,1.2) atha purohitaḥ snātānuliptaḥ śuciḥ śuklavāsāḥ soṣṇīṣaḥ savitā prasavānām iti vyākhyātam ||

(AVParis_4,1.3) imam indra vardhayety uktam ||

(AVParis_4,1.4) pari dhatteti dvābhyāṃ rājño vastram abhimantrya prayacchet ||

(AVParis_4,1.5) yad ābadhnann ity alaṃkārān ||

(AVParis_4,1.6) siṃhe vyāghra iti siṃhāsanam ||

(AVParis_4,1.7) yas te gandha iti gandhān ||

(AVParis_4,1.8) ehi jīvaṃ trāyamāṇam ity akṣiṇī aṅkte ||

(AVParis_4,1.9) vātaraṃhā ity aśvam ||

(AVParis_4,1.10) hastivarcasam iti hastinam ||

(AVParis_4,1.11) yat te mātā yat te piteti narayānam ||

(AVParis_4,1.12) khaḍgaṃ cābhimantrayāmīti khaḍgam ||

(AVParis_4,1.13) khaḍgaṃ cābhimantrayāmi yaḥ śatrūn mardayiṣyati | marditāḥ śatravo 'nena vaśam āyāntu te sadeti ||

(AVParis_4,1.14) paryaṅkam āsanaṃ khaḍgaṃ dhvajaṃ chattraṃ sacāmaram | ratham aśvagajaṃ śreṣṭhaṃ dhanur varma śareṣudhim ||

(AVParis_4,1.15) āñjanaṃ gandhamālyāni vastrāṇy ābharaṇāni ca | sarvān śāntyudakenaitān abhyukṣyec cābhimantrayet ||

(AVParis_4,1.16) dūrvādīn mūrdhni nikṣipya svastyayanair abhimantrayet | abhayaṃ dyāvāpṛthivīty abhimantrito brāhmaṇān praṇipatya prāk ||

(AVParis_4,1.17) yuṣmatprasādāc chāntim adhigacchāmīti ||

(AVParis_4,1.18) tathāstv ity ukto nirgacched iti ||

(AVParis_4,1.19) evaṃkṛtyasvastyayano yad evāvalokayati ta sidhyati ||

(AVParis_4,1.20) tad api ślokāḥ ||

(AVParis_4,1.21) asuraiḥ pīḍyamānas tu purā śakro jagatprabhuḥ | kārayām āsa vidhivat purodhastve bṛhaspatim ||

(AVParis_4,1.22) sa vṛto bhayabhītena śamanārthaṃ bubhūṣatā | maṅgalāni sasarjāṣṭāv abhayārthaṃ śatakratoḥ ||

(AVParis_4,1.23) proktāni maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ | bhūmiḥ siddhārthakāḥ sarpiḥ śamī vrīhiyavau tathā ||

(AVParis_4,1.24) etāni satataṃ puṇyāni saṃpaśyann arcayann api | na prāpnoty āpadaṃ rājā śriyaṃ prāpnoty anuttamām ||

(AVParis_4,2.1) atha rājakarmāṇi (AVParis_4,2.2) viśvāvasau muhūrte snāto abhiṣekamantrair abhimantritaḥ ||

(AVParis_4,2.3) anulepanair anuliptaḥ ||

(AVParis_4,2.4) pūrvoktena vidhinā vastrālaṃkārādibhiḥ (AVParis_4,2.5) suvarṇaniṣkaṃ kṛṣṇalaṃ vā vāmahastena saṃgṛhya ||

(AVParis_4,2.6) yad duḥkṛtaṃ yac chabalaṃ sarvaṃ pāpmānaṃ dahatv ity

(AVParis_4,2.7) anena mantreṇa suvarṇaṃ śarīre nighṛṣya dakṣiṇena hastena viprāya dadyād
(AVParis_4,2.8) dhenuṃ cārogām
(AVParis_4,2.9) aparimitaguṇān tilān sauvarṇamaye tāmramaye vā pātre sthāpayitvā yad ajñānād ity abhimantrya viprāya dadyāt ||

(AVParis_4,2.10) yad ajñānāt tathā jñānād yan mayā śabalaṃ kṛtam | tat sarvaṃ tiladānena dahyatām iti hi prabho ||

(AVParis_4,2.11) bhūmiś ca sasyasaṃpannā brāhmaṇe vedapārage | yathāśakti pradeyā hi bṛhaspativaco yathā ||

(AVParis_4,2.12) sa bhuktvā vividhān bhogān saptasāgaramekhalām | pṛthivīṃ prāpya modeta candravat pṛthivīpatiḥ ||

(AVParis_4,2.13) annaṃ tu vividhaṃ nityaṃ pradadyāt dvijātaye | tūryaghoṣeṇa saṃyuktaḥ kṛtasvastyayanas tathā ||

(AVParis_4,2.14) gṛhadevāṃs tu saṃpūjya kāryaś cāpy utsavo gṛhe | chattrādīni ca yānāni pūjayed vidhivat svayam ||

(AVParis_4,2.15) [puṣpaiś ca vividhaiḥ śubhraiḥ phalaiś cāpy arcayed budhaḥ] tasmāt sarvāṇi satataṃ dānāni tu mahīpatiḥ | dattvā śraddhānvito viprair vṛto bhuñjīta vāgyataḥ ||

(AVParis_4,3.1) atha piṣṭamayīṃ rātriṃ caturbhir dīpakaiḥ saha | arcitāṃ gandhamālyena sthāpayet tasya cāgrataḥ ||

(AVParis_4,3.2) namas kṛtvā tato rātrim arcayitvā yathāvidhi | dhūpena cānnapānena stotreṇa ca samarcayet ||

(AVParis_4,3.3) pāhi māṃ satataṃ devi sarāṣṭraṃ sasuhṛjjanam | uṣase naḥ prayacchasva śāntiṃ ca kṛṇu me sadā | ye tvāṃ prapadyante devi na teṣāṃ vidyate bhayam ||

(AVParis_4.3.4) rātriṃ prapadye jananīṃ sarvabhūtaniveśanīm | bhadrāṃ bhagavatīṃ kṛṣṇāṃ viśvasya jagato niśām ||

(AVParis_4,3.5) saṃveśanīṃ saṃyamanīṃ grahanakṣatramālinīm | prapanno 'haṃ śivāṃ rātriṃ bhadre pāram aśīmahi ||

(AVParis_4,3.6) yāṃ sadā sarvabhūtāni sthāvarāṇi carāṇi ca | sāyaṃ prātar namasyanti sā māṃ rātry abhirakṣatv iti ||

(AVParis_4,4.1) ā rātri pārthivam iṣirā yoṣā trāyamāna ity rātryāṇi ||

(AVParis_4,4.2) mamobhā mahyam āpa iti sūktābhyām anvālabhya japet ||

(AVParis_4,4.3) yo na[[ḥ]] sva iti pañcabhiḥ sarṣapāñ juhuyāt ||

(AVParis_4,4.4) yo 'smin yas tvā mātur iti dīpena nṛpasyopari triṣ parihṛtya praiṣakṛte prayacchet ||

(AVParis_4,4.5) abhayam ity ṛcā catasraḥ śarkarāḥ pradakṣiṇaṃ pratidiśaṃ kṣipet ||

(AVParis_4,4.6) ehy aśmānam ā tiṣṭheti pañcamīm adhiṣṭhāpayet ||

(AVParis_4,4.7) na taṃ yakṣmā aitu deva iti guggulukuṣṭhadūpaṃ dadyāt ||

(AVParis_4,4.8) yas te gandhas tryāyuṣam iti bhūtiṃ prayacchet ||

(AVParis_4,4.9) dūṣyā dūṣir asīti pratisaram ābadhya (AVParis_4,4.10) agnir mā pātu vasubhiḥ purastād iti śarkarān pradakṣiṇaṃ pratidiśaṃ kṣipet ||

(AVParis_4,4.11) bahir niḥsṛtyottareṇa gatvā bāhyenopaniṣkramya suhṛde kuryāc chraddadhate kuryāt ||

(AVParis_4,4.12) naiśam abhayaṃ karma mausalīputraḥ paiṭhīnasiḥ ||

(AVParis_4,5.1) athāto rātrisūktānāṃ vidhim anukramiṣyāmaḥ ||

(AVParis_4,5.2) śuciḥ śuklavāsāḥ purohitaḥ ||

(AVParis_4,5.3) pārthivasya paścimāṃ saṃdhyām upāsya darbhaiḥ pavitrapāṇī rājānam abhigamya (AVParis_4,5.4) piṣṭamayīṃ rātriṃ kṛtvā ||

(AVParis_4,5.5) annapānadhūpadīpair arcayitvā mālyaiś ca ||

(AVParis_4,5.6) prajvalitaiś caturbhir dīpakair arcayitvā ||

(AVParis_4,5.7) ā rātri pārthivam iṣirā yoṣeti sūktadvayena rātrim upasthāya ||

(AVParis_4,5.8) trāyamāṇe viśvajite ahne ca tveti rājānaṃ pradakṣiṇaṃ triḥ kṛtvā (AVParis_4,5.9) rājaveśmani dvāre visarjayitvā ||

(AVParis_4,5.10) na taṃ yakṣmā aitu deva iti guggulukuṣṭhadhūpaṃ dadyād
(AVParis_4,5.11) yas te gandha iti bhūtim abhimantrya
(AVParis_4,5.12) tryāyuṣam iti rājñe rakṣāṃ kṛtvā ||

(AVParis_4,5.13) asapatnam iti śarkarām abhimantryāṅguṣṭhāt pradakṣiṇaṃ pratidiśaṃ kṣipet ||

(AVParis_4,5.14) śāntā dyaur iti japitvā rājānaṃ vāsagṛhaṃ nayet ||

(AVParis_4,5.15) bhūtinā rakṣāṃ kṛtvā niṣkramya (AVParis_4,5.16) evamevam aharahaḥ kuryāt ||

(AVParis_4,6.1) yasya rājño janapade atharvā śāntipāragaḥ | nivasaty api tad rāṣṭraṃ vardhate nirupadravam ||

(AVParis_4,6.2) yasya rājño janapade sa nāsti vividhair bhayaiḥ | pīḍyate tasya tad rāṣṭraṃ paṅke gaur iva majjati ||

(AVParis_4,6.3) tasmād rājā viśeṣeṇa atharvāṇaṃ jitendriyam | dānasaṃmānasatkārair nityaṃ samabhipūjayet ||

(AVParis_4,6.4) nityaṃ ca kārayec chāntiṃ grahaṛkṣāṇi pūjayet | bhūmidohān prakurvīta devatāyataneṣu ca ||

(AVParis_4,6.5) catuspatheṣu goṣṭheṣu tīrtheṣv apsu ca kārayet | gotarpaṇaṃ ca vidhivat sarvadoṣavināśanam ||

(AVParis_4,6.6) ya evaṃ kārayed rājā sarvakālaṃ jitendriyaḥ | anantaṃ sukham āpanoti kṛtsnāṃ bhuṅkte vasuṃdharām ||

iti purohitakarmāṇi samāptāni ||

(Pariśiṣṭa_5. puṣyābhiṣekaḥ) (AVParis_5,1.1) om atha puṣyābhiṣekasya vidhiṃ vakṣyāmi sāṃpadam | dharmārthakāmasaṃyuktaṃ rājā kuryāt purohitam ||

(AVParis_5,1.2) sauvarṇarājatais tāmraiḥ kalaśaiḥ pārthivair api | sahasreṇa śatenātha toyagrahaṇam iṣyate ||

(AVParis_5,1.3) caturṇāṃ sāgarāṇāṃ tu nadīnāṃ ca śatasya tu | abhiṣekāya rājñas tu toyam āhṛtya yatnataḥ ||

(AVParis_5,1.4) ekadvitricaturṇāṃ vā sāgarasya tu pañcamam | oṣadhīs teṣu sarveṣu kalaśeṣūpakalpayet ||

(AVParis_5,1.5) sahā ca dahadevī ca balā cātibalā tathā | madayantī vacā śvetā vyāghradantī sumaṅgalā ||

(AVParis_5,2.1) śatāvarī jayantī ca śatapuṣpā sacandanā | priyaṅgū rocano aśīram amṛtā ca sasārikā ||

(AVParis_5,2.2) aśvatthaplakṣabilvānāṃ nyagrodhapanasasya ca | śirīṣāmrakapitthānāṃ pallavaiḥ samalaṃkṛtān ||

(AVParis_5,2.3) hemaratnauṣadhībilvapuṣpagandhādhivāsitān | ācchāditān sitair vastrair abhimantrya purohitaḥ ||

(AVParis_5,2.4) sāvitry ubhayataḥ kuryāc chaṃ no devī tathaiva ca | hiraṇyavarṇāḥ sūktaṃ ca anuvākādyam eva ca ||

(AVParis_5,2.5) dharaṇī pādapīṭhaṃ syād dūrvāmūlāṅkurān śubhān | tasyopari nyaset pīṭhaṃ haimaṃ raupyam athāpi vā ||

(AVParis_5,3.1) anaḍudvyāghrasiṃhānāṃ mṛgasya ca yathākramam | catvāri carmāṇy etāni pūrvād ārabhya vinyaset ||

(AVParis_5,3.2) cāturhotravidhānena juhuyāc ca purohitaḥ | caturdikṣu sthitair viprair vedavedāṅgapāragaiḥ ||

(AVParis_5,3.3) bilvāhāraḥ phalāhāraḥ payasā vāpi vartayet | saptarātraṃ ghṛtāśī va tato homaṃ prayojayet ||

(AVParis_5,3.4) gavyena payasā kuryāt sauvarṇena sruveṇa tu | vedānām ādibhir mantrair mahāvyāhṛtipūrvakaiḥ ||

(AVParis_5,3.5) śarmavarmā gaṇaś caiva tathā syād aparājitaḥ | āyuṣyaś cābhayaś caiva tathā svastyayano gaṇaḥ ||

(AVParis_5,4.1) etān pañca gaṇān hutvā vācayeta dvijottamān | hiraṇyenākṣatārgheṇa phalaiś ca madhusarpiṣā ||

(AVParis_5,4.2) puṇyāhaṃ vācayitvāsya ārambhaṃ kārayed budhaḥ | tiṣyanakṣatrasaṃyukte mahūrte karaṇe śubhe ||

(AVParis_5,4.3) uccairghoṣa iti tūryāṇy abhimantrya purohitaḥ | sarvatūryaninādena abhiṣikto hy alaṃkṛtaḥ ||

(AVParis_5,4.4) siṃhāsanaṃ samāruhya pīṭhikāṃ vā yathākramam | cāmarachattrasaṃyuktaṃ pratihāravibhūṣitam ||

(AVParis_5,4.5) mattadvipacatuṣkaṃ ca caturdikṣu prakalpayet | upaviṣṭas tato rājā prajānāṃ kārayed dhitam | akarā brāhmaṇā gāvaḥ strībālajaḍarogiṇaḥ ||

(AVParis_5,5.1) tatas tu darśanaṃ deyaṃ brāhmaṇānāṃ nṛpeṇa tu | śreṇīprakṛtimukhyānāṃ strījanaṃ ca namaskaret ||

(AVParis_5,5.2) āśiṣas te hi dāsyanti tuṣṭā janapadā bhuvi | evaṃ prajānurajyeta pṛthivī ca vaśā bhavet ||

(AVParis_5,5.3) purohitaṃ mantriṇaṃ ca senādhyakṣaṃ tathaiva ca | aśvādhyakṣaṃ gajādhyakṣaṃ koṣṭhāgārapatiṃ tathā ||

(AVParis_5,5.4) bhāṇḍāgārapatiṃ vaidyaṃ daivajñaṃ ca yathākramam | yathārheṇa ca yogena sarvān saṃpūjayen nṛpaḥ ||

(AVParis_5,5.5) rājyaṃ purohite nyasya śeṣāṇāṃ ca yathākramam | sthānāntarāṇi cānyāni dattvā sukham avāpnuyāt ||

(AVParis_5,5.6) dūrvāsiddhārthakān sarpiḥ śamīr vrīhiyavau tathā śuklāni caiva puṣpāṇi mūrdhni dadyāt purohitaḥ ||

(AVParis_5,5.7) atharvavihito hy eṣa vidhiḥ puṣyābhiṣecane | rājā snāto mahīṃ bhuṅkte śakralokaṃ sa gacchati ||

iti puṣyābhiṣekaḥ ||

(Pariśiṣṭa_6. piṣṭarātryāḥ kalpaḥ) (AVParis_6,1.1) om athātaḥ piṣṭarātryāḥ kalpaṃ vyākhyāsyāmaḥ ||

(AVParis_6,1.2) ahatavāsāḥ purastāt talpasya gomayena sthaṇḍilam upalipya (AVParis_6,1.3) ahatavastreṇa siṃhāsanam avachādya ||

(AVParis_6,1.4) yāṃ devāḥ prati nandantīti rātrim āvāhayet ||

(AVParis_6,1.5) saṃvatsarasya pratimām iti piṣṭamayīṃ pratikṛtiṃ kṛtvodanmukhīm upaveśayet ||

(AVParis_6,1.6) chattraṃ hiraṇmayaṃ dadyād āsanaṃ ca hiraṇmayam | dadyāc chubhrāṇi vāsāṃsi śubhraṃ caivānulepanam ||

(AVParis_6,1.7) śubhram annam atathā dadyāt prabhūtāṃś caiva modakān | dhūpaṃ ca vividhaṃ nityaṃ pradīpāṃś ca prakalpayet ||

(AVParis_6,1.8) ā mā puṣṭe ca poṣe cety etābhir upasthāya ||

(AVParis_6,1.9) rakṣoghnair mantraiḥ sarṣapān abhimantrya
(AVParis_6,1.10) āvatas ta iti japan samantāt talpasyāvakīrya
(AVParis_6,1.11) ayaṃ pratisara iti pratisaram ābadhya śarkarān pratidiśaṃ kṣipet ||

(AVParis_6,1.12) dhūpaśeṣaṃ rājñe dadyād ||

(AVParis_6,1.13) abhayapradaṃ karma ||

(AVParis_6,1.14) paścāt sarveṣu koneṣu dvimukhīm ekamukhīṃ vā | sarvato vijayāṃ rakṣām ekāṃ vā teṣu caturmukhīm ||

(AVParis_6,1.15) ekamukhīṃ vā sarvatrāpratirathajapa ity eke (AVParis_6,1.16) sarvatra śarkarākṣepaś ceti ||

(AVParis_6,2.1) gṛhītvā piṣṭarātriṃ tu veśmadvāre visarjayet (AVParis_6.2.2) vanaspatir aso madhya iti guggulukuṣṭhadhūpaṃ dadyād

(AVParis_6,2.3) yas te gandha iti bhūtim abhimantrya
(AVParis_6,2.4) tryāyuṣam iti rājñe rakṣāṃ kṛtvā
(AVParis_6,2.5) asapatnam iti śarkarān abhimantryāṅguṣṭhād [abhi]pradakṣiṇaṃ pratidiśaṃ kṣipet ||

(AVParis_6,2.6) śāntā dyaur iti japitvā rājānaṃ vāsagṛhaṃ nayet ||

(AVParis_6,2.7) bhūtinā rakṣāṃ kṛtvā niṣkramya (AVParis_6,2.8) evamevam ahar ahaḥ kuryād iti || piṣṭarātryāḥ kalpaḥ samāptaḥ ||

(Pariśiṣṭa_7. ārātrikam) (AVParis_7,1.1) oṃ na suṣvāpa purā śakro dānavānāṃ purodhasā | prayuktair auṣadhair yogair mantrāṇāṃ japahomataḥ ||

(AVParis_7,1.2) praṇipatya bṛhaspatim atharvāṇaṃ puraṃdaraḥ | dānavaiḥ paribhūto 'haṃ trāhi mām ity uvāca ha ||

(AVParis_7,1.3) tato 'sāv evam uktas tu prabhūtabalavardhanam | ārogyadaṃ bhūtikaraṃ kṣudropadravanāśanam ||

(AVParis_7,1.4) ārātrikaṃ hi kartavyaṃ tasya trātum idaṃ tadā | kṛtvā piṣṭamayaṃ dīpaṃ suvartisnehasaṃyutam ||

(AVParis_7,1.5) ati nihaḥ prānyān iti dvābhyām enaṃ pradīpayet | pātre sapuṣpe saṃsthāpya sarṣapāṃś ca sahākṣataiḥ ||

(AVParis_7,1.6) priyaṅguṃ śatapuṣpāṃ ca dūrvāṃ caiva śatāvarīm | sapāpahāriṇīṃ bhūtiṃ tatraiva ca baliṃ nyaset ||

(AVParis_7,1.7) apsarobhiḥ parivṛto gurur gatvā puraṃdaram | prāptasattvaṃ sumanasam āsane prānmukhaṃ sthitam ||

(AVParis_7,1.8) preto yantv ekaśataṃ ca dīpaṃ samabhimantrayet | triḥ paribhrāmayed rājño mantreṇātha sumaṅgalam ||

(AVParis_7,1.9) śāmyanty asya tato rogā grahā vighnavināyakāḥ | svasty astu nrparāṣṭrāya svasti gobrāhmaṇāya ca ||

(AVParis_7,1.10) tatas tu śaṅkhadhvaninā dīpaṃ gṛhītvā satoyadhārāṃ prayato 'pi nirharet | purohito jyotiṣiko 'pi vā svayaṃ hitaiṣinī dhātry atharvo (pakāritā ||

(AVParis_7,1.11) ācāmyātha ha rājānam ācamyādau purohitaḥ | brāhmaṇāya yathāśakti rukmaṃ prātaḥ pradāpayet ||

(AVParis_7,1.12) mūlakarmādikaṃ tasya pañcaguhyakakāritam | bhayaṃ rājño na bhavati tejo vīryaṃ ca vardhate ||

(AVParis_7,1.13) evaṃ vidhānam akhilaṃ vihitaṃ yathāvad etat samastaśubhadaṃ gaditaṃ nrpāṇām | naivāpadaḥ samupayānti nṛpaṃ kadā cid ārātrikaṃ pratiniśaṃ kriyate tu yasya || ity ārātrikaṃ samāptam ||

(Pariśiṣṭa_8. ghṛtāvekṣaṇam) (AVParis_8,1.1) om atha ghrtāvekṣaṇaṃ vakṣyāmaḥ ||

(AVParis_8,1.2) prātaḥprātaḥ śaṅkhadundubhinādena brahmaghoṣeṇa vā prabodhito rājā śayanagṛhād utthāyāparājitāṃ diśam abhiniṣkramyopādhyāyaṃ pratīkṣeta ||

(AVParis_8,1.3) atha purohitaḥ snātānuliptaḥ śuciḥ śuklavāsāḥ krtamaṅgalaviracitoṣṇīṣī śāntigṛhaṃ praviśya devānāṃ namaskāraṃ kṛtvā svastivācanam anujñāpya vinītavad upaviśet ||

(AVParis_8,1.4) yamasya lokād yathā kalāṃ yo na jīvo 'sīti svastyayanaṃ kṛtvollikhyābhyukṣya paristīrya śantātīyena tilān ghṛtāktān juhuyāt ||

(AVParis_8,1.5) tān hutvā sauvarṇarājatam audumbaraṃ vā pātraṃ ghṛtapūrṇaṃ sahiraṇyaṃ ghṛtasya jūtiḥ sahasraśṛṅgo yamasya lokād uru viṣṇo vi kramasvety abhimantryājyaṃ teja iti tadālabhate ||

(AVParis_8,1.6) ājyaṃ tejaḥ samuddiṣṭam ājyaṃ pāpaharaṃ param | ājyena devās trpyanti ājye lokāḥ pratiṣṭhitāḥ ||

(AVParis_8,1.7) bhaumāntarikṣadivyaṃ vā yat te kalmaṣam āgatam | sarvaṃ tad ājyasaṃsparśāt praṇāśam upagacchatv iti ||

(AVParis_8,1.8) tasmin ghṛtapātrasthaṃ hi sarvam ātmānaṃ ca paśyet ||

(AVParis_8,1.9) dadhnā śiro hṛdayam anvālabhya japet ||

(AVParis_8,1.10) uccā patantam iti dvābhyām
(AVParis_8,1.11) sūryasyāvṛtam iti pradakṣiṇam āvṛtya śeṣaṃ kārayed ity
(AVParis_8,1.12) atra ślokāḥ ||

(AVParis_8,2.1) ayaṃ ghṛtāvekṣaṇasya prokto vidhir atharvaṇā | upāsyo nityakālaṃ tu rājñā vijayakāṅkṣiṇā ||

(AVParis_8,2.2) etat samāharet sarvaṃ prayatas tu samāhitaḥ | rājā vijayate rāṣṭraṃ naśyante tasya śatravaḥ ||

(AVParis_8,2.3) dvijottamāya kapilāṃ rājā dadyāt tu gāṃ śubhām | āśīrvādaṃ tatas tena śrutvā tanmukhaniḥsṛtam ||

(AVParis_8,2.4) guruṇā vācito yasmād dīrgham āyur avāpnuyāt | putrān pautrāṃś ca maitrāṃś ca labhate nātrasaṃśayaḥ ||

(AVParis_8,2.5) āyuṣyam atha varcasyaṃ saubhāgyaṃ śatrutāpanam | duḥsvapnanāśanaṃ puṇyaṃ ghṛtāsyāvekṣaṇaṃ smṛtam iti || iti ghṛtāvekṣaṇaṃ samāptam || śrīsāmba | yamasya lokād adhy ābabhūvitha iti ṛcaḥ 6, yathā kalāṃ yathā śapham iti ṛcaḥ 6, ghṛtasya jūtir iti ṛcaḥ 4 ghṛtāvekṣaṇamadhye paippalādā mantrāḥ ||

(Pariśiṣṭa_9. tiladhenuvidhiḥ) (AVParis_9,1.1) om atha tiladhenuṃ pravakṣyāmi sarvapāpapraṇāśanīm | tilāḥ śvetās tilāḥ kṛṣṇās tilā gomūtravarṇakāḥ ||

(AVParis_9,1.2) tilānāṃ tu vicitrāṇāṃ dhenuṃ vatsaṃ ca kārayet | droṇasya vatsakaṃ kuryāc caturdroṇā tu gauḥ smṛtā ||

(AVParis_9,1.3) suvāsāyāṃ śucau bhūmau dhūpapuṣpair alaṃkrtā | kṛṣṇājine tu kartavyā bahūnāṃ vāpi kārayet ||

(AVParis_9,1.4) karṇau ratnamayau kuryāc cakṣuṣī dīpakau tathā | ghrāṇe tu sarvagndhāṃs tu jihvāyāṃ śāradaṃ ghṛtam ||

(AVParis_9,1.5) danteṣu mauktikaṃ dadyāl lalāṭe tāmrabhājanam | ūdhasi tu madhūśīram apāne ca ghṛtaṃ madhu ||

(AVParis_9,2.1) hṛdaye candanaṃ dadyāj jaṅghayor ikṣukāṇḍakam | suvarṇaśṛṅgī raupyakhurī raupyalāṅgūladakṣiṇā ||

(AVParis_9,2.2) vastrachannā tu dātavyā kāṃsyapātraṃ tu dohanī |
(AVParis_9,2.3) prajāpatiś cety abhimantrya viprāya dadyāt
(AVParis_9,2.4) tatra ślokāḥ ||

(AVParis_9,2.5) dhenuṃ vatsaṃ ca yo dadyād vinātharvābhimantritām | vinānena vidhānena devatvaṃ nopajāyate ||

(AVParis_9,2.6) viśvarūpāḥ sthitāḥ sarvā dhenavaḥ parikīrtitāḥ | dhenutvaṃ na sa prayāti vinā sūktābhimantritām | niṣphalaṃ naśyate sarvaṃ vinābhimantritaṃ satām ||

(AVParis_9,2.7) bālatve yac ca kaumāre yat pāpaṃ yauvane kṛtam | vayaḥpariṇatau yac ca yac ca janmāntareṣu ca ||

(AVParis_9,2.8) yan niśāyāṃ tathā prātar yan madhyāhnāparāhṇayoḥ | saṃdhyayor yat kṛtaṃ pāpaṃ karmaṇā manasā girā ||

(AVParis_9,3.1) prasūyamānāṃ yo dhenuṃ dadyād brāhmaṇapuṃgave | kṛṣṇājinaṃ guḍadhenuṃ ghṛtadhenuṃ tathaiva ca ||

(AVParis_9,3.2) suvarṇaratnadhenuṃ ca jaladhenuṃ tathā parām | kṣīradhenuṃ madhudhenuṃ śarkarālavaṇaṃ tathā ||

(AVParis_9,3.3) rasādidhenūḥ sarvānyā anena vidhinā smṛtāḥ | yat tu bālye kṛtaṃ pāpaṃ yauvane caiva yat kṛtam ||

(AVParis_9,3.4) mānakūṭaṃ tulākūṭaṃ kanyānṛtagavānṛtam | udake ṣṭhīvitaṃ caiva musalaṃ cāpi laṅghitam ||

(AVParis_9,3.5) vṛṣalīgamanaṃ caiva gurudārāniṣevaṇam | surāpānasya yat pāpaṃ tiladhenuḥ praśāmyati ||

(AVParis_9,4.1) yā sa yamapure ghore nadī vaitaraṇī smṛtā | yatra lohamukhāḥ kākāḥ śvānaś caiva bhayāvahāḥ ||

(AVParis_9,4.2) vālukāntāḥ sthalāś caiva pacyante yatra duṣkṛtaḥ | asipattravanaṃ yatra śālūkāḥ śālmalī tathā ||

(AVParis_9,4.3) tān sukhena vyatikramya dharmarājāśramaṃ vrajet | svāgataṃ te mahābhāga svasti te 'stu mahāmate ||

(AVParis_9,4.4) vimānam etad yogyaṃ te maṇiratnavibhūṣitam | atrāruhya naraśreṣṭha gaccha tvaṃ paramāṃ gatim ||

(AVParis_9,4.5) mā ca cārabhaṭe dadyān mā ca dadyāt purohite | mā ca kāṇe virūpe ca kuṣṭhivyaṅge tathaiva ca ||

(AVParis_9,4.6) vedāntagāya dātavyā vedāntagasutāya vā | ekaikasmai ca dātavyā māghamāse tu pūrṇimām ||

(AVParis_9,4.7) ya imāṃ paṭhate nityaṃ yaś cemāṃ śṛṇuyād api | devalokam atikramya sūryalokaṃ sa gacchati || sūryalokaṃ sa gacchatīti || iti tiladhenuvidhiḥ samāptaḥ ||

(Pariśiṣṭa_10. bhūmidānam) (AVParis_10,1.1) om atha rohiṇyāṃ sakalāyām upoṣito brahmā sarvabījarasaratnagandhāvakīrṇaṃ tīrthodakapūrṇakalaśam ādāyātisṛṣṭo apām ity abhiṣekamantrair yathoktair dātāram abhiṣiñcati ||

(AVParis_10,1.2) vratena tvaṃ vratapata iti vratam upaiti (AVParis_10,1.3) yācitāradātārāv ayācitāśināv adhahśāyinau bhavato

(AVParis_10,1.4) vratopacāram
(AVParis_10,1.5) yathāśaktyaikarātraṃ pañcarātraṃ dvādaśarātraṃ vā vrataṃ caritvā
(AVParis_10,1.6) śvo bhūte tantram ājyabhāgāntaṃ kṛtvānvārabhyātha juhuyāt ||

(AVParis_10,1.7) kāmasūktaṃ kālasūktaṃ puruṣasūktaṃ mahāvyāhṛtibhiḥ saṃkhyāpūrvikābhiḥ sarva ṛtvijo juhvaty (AVParis_10,1.8) atha suvarṇamayīṃ bhūmiṃ bhūmeḥ pratikṛtiṃ gocarmamātrāṃ kṛtvā (AVParis_10,1.9) maṇḍapavedyāṃ samānīya vedyuttarato yasyāṃ vedim ity upasthāpya (AVParis_10,1.10) girayas te parvatā iti parvatān avasthāpya (AVParis_10,1.11) hiraṇyarajatamaṇimuktāpravālādibhir upaśobhayed yad adaḥ saṃprayatīr iti (AVParis_10,1.12) sā mandasāneti nadīḥ kalpayitvā rasaiś ca paripūrayed (AVParis_10,1.13) apām agram asi samudraṃ vo 'bhyavasṛjāmīti samudrān (AVParis_10,1.14) vanaspatiḥ saha devair na āgann iti bṛhaspatineti vanaspatīn anyāṃś ca (AVParis_10,1.15) yajñe tvā manasā saṃkalpayen manasā saṃkalpayatītha bhavatīha bhavatīha bhavati (AVParis_10,1.16) nidhiṃ bibhratī bahudheti namaskārayitvā (AVParis_10,1.17) satyaṃ bṛhad ity anuvāko ye devā divy ekādaśa stheti puṇyāhaṃ vācayet (AVParis_10,1.18) saṃsthāpayen (AVParis_10,1.19) nava divo devajanenety abhimantrya brāhmaṇebhyo dadyād (AVParis_10,1.20) dātur esāsmai rohiṇī kāmaṃ nikāmaṃ vā dugdha iti (AVParis_10,1.21) yathā rohanti bījāni phālakṛṣṭe mahītale evaṃ kāmāḥ prarohante pretyeha manasaḥ sadā (AVParis_10,1.22) sarveṣām eva dānānāṃ yat phalaṃ samudāhṛtam | tattat prāpnoti viprebhyo dattvā bhūmiṃ yathāvidhi || dattvā bhūmiṃ yathāvidhīti || iti bhūmidānaṃ samāptam ||

(Pariśiṣṭa_11. tulāpuruṣavidhiḥ) (AVParis_11,1.1) om athātas tulāpuruṣavidhiṃ vyākhyāsyāmas (AVParis_11,1.2) tad udagayana āpūryamāṇapakṣe puṇye nakṣatre śraddhāpreritau grahaṇakāle vā (AVParis_11,1.3) ṛtvigyajamānau kḷptakeśaśmaśrū romanakhāni vāpayitvā (AVParis_11,1.4) saṃbhārān upakalpya prāktantram ājyabhāgāntaṃ kṛtvā (AVParis_11,1.5) mahāvyāhṛtisāvitrīśāntiṃ brahma jajñānam iti hutvā (AVParis_11,1.6) agne gobhir agne 'bhyāvartinn agneḥ prajātam iti saṃpātān udapātrānīyābhiṣekakalaśeṣu ninayed (AVParis_11,1.7) athāsyendro grāvabhyām ity abhiṣecayed (AVParis_11,1.8) idam āpo yathendro bāhubhyām ity abhiṣecayitvā (AVParis_11,1.9) yathoktam añjanābhyañjanānulepanaṃ kārayitvā vāso gandhasrajaś cābadhnīyāt (AVParis_11,1.10) tulāṃ hiraṇyaṃ ca pavitrair abhyukṣya puruṣasaṃmito 'rtha iti saptabhis tadārohayed (AVParis_11,1.11) acyutā dyaur iti catasṛbhir avarohayet (AVParis_11,1.12) sūryasyāvṛtam iti pradakṣiṇam āvṛtya brāhmaṇebhyo nivedayitvātmālaṃkārān kartre dadyāt (AVParis_11,1.13) sahasradakṣiṇaṃ grāmavaram (AVParis_11,1.14) dvijān annena tarpayet (AVParis_11,1.15) atha cen niḥsvapakṣeṇa yathā saṃpadyate dhanam | dhātubhiḥ saha taulyam atu vāsobhiś ca rasais tathā | vrīhyādisaptadhānyair vā yathāsaṃpadyate gṛhe ||

(AVParis_11,2.1) sakhaḍgaḥ saśirastrāṇaḥ sarvābharaṇabhūṣitaḥ | tapanīyam agare kṛtvā paścāt tolyo narādhipaḥ ||

(AVParis_11,2.2) indreṇedaṃ purā dattam adhirājyāptaye varam | sarvapāpapraṇāśāya sarvapuṇyavivṛddhaye ||

(AVParis_11,2.3) mahādānātidānānām idaṃ dānam anuttamam | akṣayyaphaladaṃ śreṣṭhaṃ dātṝṇāṃ śreyavardhanam ||

(AVParis_11,2.4) yat pāpaṃ sve kule jātais triḥ sapta puruṣaiḥ kṛtam | tat sarvaṃ naśyate kṣipram agnau tūlaṃ yathā tathā ||

(AVParis_11,2.5) anāmayaṃ sthānam avāpya daivair alaṅghanīyaṃ sukṛtair hiraṇmayaiḥ | suvarṇatejāḥ pravimuktapāpo divīndravad rājati sūryaloke || divīndravad rājati sūryaleketi || iti tulāpuruṣavidhiḥ samāptaḥ ||

(Pariśiṣṭa_12. ādityamaṇḍakaḥ) (AVParis_12,1.1) om atha yaḥ kāmayeta sarveṣāṃ nṛṇām uttamaḥ syām iti sa bhāskarāyāpūpaṃ dadyāt (AVParis_12,1.2) tasya kalpo (AVParis_12,1.3) yavagodhūmānām anyatamacūrṇena maṇḍalākṛtiṃ saṃśrapya (AVParis_12,1.4) pātre kṛtvāpihitam (AVParis_12,1.5) saguḍājyasuvarṇaśakalaṃ cvopariṣṭān nidhāyārcayed raktakusumair (AVParis_12,1.6) viṣāsahim ity abhimantrya brāhmaṇāya nivedayet (AVParis_12,1.7) tatra ślokāḥ (AVParis_12,1.8) anena vidhinā yas tu pūpaṃ dadyād dvijātaye | prayacchet satataṃ prājñas tasya puṇyaphalaṃ śṛṇu ||

(AVParis_12,1.9) ārogyavān varcasvī ca prajāvān paśumāṃs tathā | dhanavān annavān śrīmāṃs tathā sarvajanapriyaḥ ||

(AVParis_12,1.10) apamṛtyuśataṃ sāgraṃ nāśayaty avicārataḥ | pradattaṃ sūryalokaṃ ca prāpayet paramaṃ padam || prāpayet paramaṃ padam iti || ity ādityamaṇḍakaḥ samāptaḥ ||

(Pariśiṣṭa_13. hiraṇyagarbhavidhiḥ) (AVParis_13,1.1) om atha hiraṇyagarbhavidhim anukramiṣyāmaḥ sarvapāpāpanodanam (AVParis_13,1.2) udagayana āpūryamāṇapakṣe puṇye nakṣatre śraddhāpreritau grahaṇakāle vā (AVParis_13,1.3) ṛtvigyajamānau kLptakeśaśmaśruromanakhau syātām (AVParis_13,1.4) atha ṛtvik prag astaṃgamanād aśvatthād araṇī ādhāyāgne jāyasveti dvābhyāṃ mathyamānam anumantrayate (AVParis_13,1.5) tṛtīyayā jātaṃ caturthyopasamādadhāti (AVParis_13,1.6) śucau deśe paridhāpya yathoktam añjanābhyañjanānulepanaṃ kārayitvā (AVParis_13,1.7) agneḥ prajātaṃ pari yad dhiraṇyaṃ yad ābadhnann iti hiraṇyasrajam āgrathya rakṣantu tveti rakṣāṃ kṛtvā (AVParis_13,1.8) darbhān āstīryādhahśāyinau syātām (AVParis_13,1.9) śvo bhūte 'bhijinmuhūrte hiraṇmayaṃ maṇḍalākṛti nābhimātraṃ pātram ādhāya sāpidhānam (AVParis_13,1.10) sruksruvājyasthālyudapātrālaṃkārāṃś ca (AVParis_13,1.11) parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya nityān purastāddhomān hutvājyabhāgau cātha juhoti (AVParis_13,2.1) hiraṇyagarbhāya svāhā || agnaye svāhā || brahmaṇe svāhā || prajāpataye svāheti hutvā (AVParis_13,2.2) tair eva namaskāraṃ kārayitvā (AVParis_13,2.3) tair evopasthāya sruksruvājyasthālyudapātrālaṃkārāṃś ceti (AVParis_13,2.4) hiraṇmaye rājānaṃ hiraṇyavatībhiḥ snāpayitvā (AVParis_13,2.5) hiraṇyakalaśais tasmin pañcagavyam apa āsicya (AVParis_13,2.6) hiraṇyagarbhasūktenāṃhomucena śantātīyena pañcabhiś ca nāmabhiḥ saṃpātān ānīya (AVParis_13,2.7) tathaiva sadasyān asadasyān ṛtvijo 'nujñāpayed (AVParis_13,2.8) rājā hiraṇyagarbhatvam abhīpsaty asmin bhavanto 'numanyantām iti (AVParis_13,2.9) tair anuṣṭhitaḥ (AVParis_13,3.1) ud ehi vājinn iti dvābhyāṃ praveśayet (AVParis_13,3.2) trayastriṃśad devatā ity abhisaṃdhāya tam anuśāsti (AVParis_13,3.3) vācaṃ niyamya pratisaṃhṛtya cendriyāṇi viṣayebhyo manasā bhagavantaṃ hiraṇmayaṃ hiraṇyagarbhaṃ parameṣṭhinaṃ pauruṣaṃ dhyāyasveti (AVParis_13,3.4) tatheti tat pratipadyate (AVParis_13,3.5) sa saptadaśamātrāntaram asti (AVParis_13,3.6) saptadaśo vai prajāpatiḥ (AVParis_13,3.7) prajāpater āvṛta iti vijñāpayet (AVParis_13,3.8) tathaiva sadasyān asadasyān anujñāpyotthāpayed (AVParis_13,3.9) utthitaṃ hiraṇmayena cakreṇābhinyubjayet (AVParis_13,3.10) mā te prāṇa ity uddhared (AVParis_13,3.11) uddhṛtaṃ hiraṇyanāmno pravimucya yas tvā mṛtyur ity apāsyet (AVParis_13,3.12) saṃpaśyamānā ity avekṣito brāhmaṇān praṇipatya namaskārya namo hiraṇyagarbhāyety (AVParis_13,3.13) atha ha vai hiraṇyagarbhasyeti priyatamāya tata uktam (AVParis_13,3.14) brāhmaṇā brūyur uttiṣṭha hiraṇyagarbhānugṛhīto (sīty (AVParis_13,3.15) apratirathena hutvā saṃsthāpayed (AVParis_13,3.16) apsu te rājan varuṇeti varuṇam abhiṣṭūya snātvā pavitraiḥ pratyetyādityam upatiṣṭhante (AVParis_13,4.1) hiraṇyaṃ tava yad garbho hiraṇyasyāpi garbhajaḥ | hiraṇyagarbhas tasmāt tvaṃ pāhi māṃ mahato mahān iti (AVParis_13,4.2) sūryasyāvṛtam iti pradakṣiṇam āvṛtya (AVParis_13,4.3) gṛhān aimīti gṛhān pratipadya (AVParis_13,4.4) tvam agne pramatir ity agnim upasthāpyāthotsṛjed (AVParis_13,4.5) atha dvijebhyo dakṣiṇāṃ daśa sahasrāṇ dadyāt

(AVParis_13,4.6) grāmavaraṃ ca
(AVParis_13,4.7) sruksruvājyasthālyudapātrālaṃkārāṃś cety anyat sarvaṃ sadasyebhyo
(AVParis_13,4.8) yāvad vā tuṣyeraṃś tāvad vā deyam || rājā dadyād

(AVParis_13,4.9) yathākāmaṃ brāhmaṇān annena paricaret (AVParis_13,4.10) tatra ślokāḥ (AVParis_13,5.1) vedānāṃ pāragā yasya caturṇāṃ brahmavittamāḥ | tuṣṭā yasyāśiṣo brūyus tasya yajñaphalaṃ bhavet ||

(AVParis_13,5.2) brāhmaṇānāṃ prasādena sūryo divi virājati | indro 'py eṣāṃ prasādena devān ativirājati ||

(AVParis_13,5.3) hiraṇyadānasya phalam amṛtatvam iti śrutiḥ | śrūyate hy asya dātā yaḥ so 'mṛtatvaṃ samaśnute ||

(AVParis_13,5.4) rājekṣuvākuprabhrtayaḥ purā rājarṣayo 'malāḥ | dattvā hiraṇyaṃ viprebhyo jyotir bhūtvā divi sthitāḥ ||

(AVParis_13,5.5) ya evaṃ saṃskṛto rājā vidhinā brahmavādinā | prajānām iha sāmrājyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ ca gacchati ||

(AVParis_13,5.6) amuṣmin brahmaṇā sārdham ānandam anubhūya vai | jyotirmayaṃ satyalokaṃ nacaivāvartate punaḥ ||

(Pariśiṣṭa_14. hastirathadānavidhiḥ) (AVParis_14,1.1) om atha hastirathadānānām anukramaṃ vakṣye (AVParis_14,1.2) jātarūpamayaṃ krtvā ekacakraṃ suśobhanam | hastibhiḥ saptabhir yuktam arcayitvā yathāvidhi ||

(AVParis_14,1.3) atha vā caturbhir yuktaṃ haimaṃ rājatam eva vā | aspṛṣṭaṃ dārujaṃ vāpi sarvasaṃbhārapūritam ||

(AVParis_14,1.4) hastiyugmena saṃyuktaṃ saurabheyayutena vā | bhuṅkte saptaiva janmāni saptadvīpāṃ vasuṃdharām ||

(AVParis_14,1.5) hastena yukte candramasi paurṇamāsyām amāvāsyāyāṃ vā puṇye vā ṛkṣe śuciḥ śucau deśe tantram ity uktam ||

(AVParis_14,1.6) prāñcam idhmam upasamādhāyānvārabhyātha juhuyāt ||

(AVParis_14,1.7) savitre svāhā || pataṃgāya svāhā || pāvakāya svāhā || sahasraraśmaye svāhā || mārtaṇḍāya svāhā || viṣṇave svāhā || prajāpataye svāhā || parameṣṭhine svāhā iti hutvā. (AVParis_14,1.8) kanakāś ca tilā gāvo dāsī gṛhamahīrathāḥ | kanyā hastī ca vidyā ca mahādāni vai daśa ||

(AVParis_14,1.9) tasmāt sarveṣu dāneṣu anuktavidhikeṣu ca | agniṃ brūma iti sūktam ājyatantreṇa homayet ||

(AVParis_14,1.10) aśvadātā vrajet svargam aśvārūḍhaś ca mānavaḥ | pūjyate devagandharvair apsarokiṃnarais tathā ||

(AVParis_14,1.11) hastivarcasaṃ prathatām iti kalaśe saṃpātān ānīya yugaṃ yoktraṃ ratham iti sarvaṃ saṃprokṣya ||

(AVParis_14,1.12) aśrāntasya tvā manasā yunajmīti yojayet ||

(AVParis_14,1.13) aśrāntasya tvā manasā yunajmi prathamasya ca | utkūlam udvaho bhavo uduhya prati dhāvatāt ||

(AVParis_14,1.14) yuktāyārthaṃ dadyāt ||

(AVParis_14,1.15) śyāvair yuktaḥ śitipadbhir hiraṇyayo yasya rathaḥ pathibhir vartate sukhaiḥ | sa no hastena savitā hiraṇyabhug ghiraṇyapāṇiḥ savitā no 'bhirakṣatu ||

(AVParis_14,1.16) bṛhaddhastirathaṃ yuktaṃ hastena tu dadan naraḥ | savituḥ sthānam āpnoti divyāṃ kāmajavāṃ sabhām ||

(Pariśiṣṭa_15. aśvarathadānavidhiḥ)
(AVParis_15,1.1) om athāśvarathadānavidhiḥ.
(AVParis_15,1.2) goṣṭha udakānte śucau vā deśe prāñcam idhmam upasamādhāyānvārabhyātha juhuyāt ||

(AVParis_15,1.3) vataraṃhā bhava vājin yujyamāna ity etenāśveṣu saṃpātān ānīyāśrāntasya tveti samānam (AVParis_15,1.4) tvam indras tvaṃ mahendra iti savitre arghaṃ dattvā (AVParis_15,1.5) punantu mety ātmānam ālabhya japed (AVParis_15,1.6) rakṣantu tvāgnaya iti yajamānam abhimantrya samṛddhihomānte (AVParis_15,1.7) varāṃ dhenuṃ kartre dadyād aśvarathaṃ grāmavaraṃ ceti (AVParis_15,1.8) ya evaṃ vidhinā dadyād viduṣe aśvarathaṃ sudhīḥ | jyaiṣṭhyaṃ śraiṣṭhyaṃ ca sāmrājyaṃ prajānām iha gacchati ||

(AVParis_15,1.9) saptānāṃ lokānām ante jyotirlokam anāmayam | gatvā sa paramānandaṃ bhuṅkte yāvad vibhāvasuḥ ||

(Pariśiṣṭa_16. gosahasravidhiḥ) (AVParis_16,1.1) om athāto gosahasravidhiḥ ||

(AVParis_16,1.2) goṣṭha udakānte śucau vā deśe prāñcam idhmam upasamādhāyānvālabhyātha juhuyāt ||

(AVParis_16,1.3) ā gāva iti sūktenājyaṃ juhuyāt ||

(AVParis_16,1.4) mahāvrīhīṇām aindraṃ caruṃ saumyaṃ ca sahasratamyāḥ payasi śrapayitvā gāva eva surabhava ity etena juhuyāt ||

(AVParis_16,1.5) pañcānāṃ nadīnāṃ tīrthodakam ||

(AVParis_16,1.6) paścād agnes tīrthodakena pūrṇaṃ kalaśam avasthāpya hiraṇyavarṇā ity abhimantrya saṃ vo goṣṭheneti daśa gāḥ snāpayet ||

(AVParis_16,1.7) tvaramānanayāḥ samabhyukṣya sahasratamyāḥ sānodanekemam indra vardhaya kṣatriyaṃ ma iti rājānam abhiṣicya ||

(AVParis_16,1.8) imā āpa iti ṣaḍbhir yothoktam añjanābhyañjanānulepanaṃ kṛtvā ||

(AVParis_16,1.9) sahasratamīṃ prathamām alaṃkṛtya ||

(AVParis_16,1.10) ā gāvo mām upatiṣṭhantām ity upatiṣṭhet ||

(AVParis_16,1.11) prajāvatīḥ sūyavasād iti ca sarvāḥ pāyayet ||

(AVParis_16,1.12) priyam aśanaṃ dattvāddhi tṛṇam aghnya iti sahasratamīm ālabhya japet ||

(AVParis_16,1.13) mayā gāvo gopatinā sacadhvam iti mantrānetnārghaṃ dattvā ||

(AVParis_16,1.14) sahasratamyāḥ pucham aupasaṃgṛhya bhūmiṣ ṭvā pratigṛhṇātv iti japan ||

(AVParis_16,1.15) sahasratamyāḥ pṛṣṭhato vrajan ||

(AVParis_16,1.16) sarvāḥ pradakṣiṇīkṛtya namaskṛtya svastivācya brāhmaṇebhyo nivedya daśa gā dakṣiṇāṃ kartre dadyāt sahasratamīṃ vastrayugmam aca ||

(AVParis_16,1.17) tad api ślokāḥ ||

(AVParis_16,2.1) saptājanmānugaṃ pāpaṃ puruṣaiḥ saptabhiḥ krtam | tatkṣaṇād vidhinānena nāśayed goprado naraḥ ||

(AVParis_16,2.2) sarveṣām eva dānānāṃ phalaṃ yat parikīrtitam | tad avāpnoti virebhyo gosahasraprado naraḥ ||

(AVParis_16,2.3) aśvamedhaṃ vṛṣotsargaṃ gosahasraṃ ca yaḥ sutaḥ | dadyān madīya ity āhuḥ pitaras tarpayanti hi ||

(AVParis_16,2.4) tasmād anena vidhinā gosahasraṃ daden naraḥ | sarvapāpaviśuddhātmā yāti tat paramaṃ padam iti ||

(Pariśiṣṭa_17. rājakarmasāṃvatsarīyam) (AVParis_17,1.1) om atha pratisaṃvatsaraṃ rājakarmāṇi krameṇa vakṣyāmaḥ ||

(AVParis_17,1.2) athāśvayuje māse śuklapakṣasya tṛtīye 'hani ||

(AVParis_17,1.3) haridrāyavānām ||

(AVParis_17,1.4) rakṣantu tvāgnaya iti catasṛbhī rakṣām aśvānāṃ baddhvā hastyaśvānāṃ nīrājanaṃ kuryāt ||

(AVParis_17,1.5) aśvo 'si kṣiprajanmāsi ....pradadyāt sa viśuddhātmā saptadvīpāṃ vasuṃdharām ||

(AVParis_17,1.6) hastena yukte candramasi paurṇamāsyām amāvāsyāyāṃ vā puṇye nakṣatre śucau deśe || tantram ity uktam ||

(AVParis_17,1.7) prāñcam idhmam upasamādhāyānvārabhāthajuhuyāt ||

(AVParis_17,1.8) savitre svāhā || pataṃgāya svāhā || pāvakāya svāhā || sahasraraśmaye svāhā || mārtaṇḍāya svāhā || viṣṇave svāhā || prajāpataye svāhā || parameṣṭhine svāheti hutvā kanakānāṃ baddhvā hastyaśvānāṃ pūrvavan nīrājanaṃ kuryāt ||

(AVParis_17,2.1) atha navamyām aparāhṇe vāhanāni snāpayitvā ahatavāsā brahmā dvādaśamitāṃ vediṃ kṛtvā || tantram ity uktam ||

(AVParis_17,2.2) śāntikṛtyādūṣaṇena vāhanaṃ triḥ prokṣya parīyān ||

(AVParis_17,2.3) niḥsālām iti sūktaṃ japan pratyetyābhiṣiñcayed enam ||

(AVParis_17,2.4) aśvam alaṃkṛtaṃ śabalakaṇṭhaṃ kṛtvopasthāpya dadhyād ||

(AVParis_17,2.5) evam eva maiśradhānyāny udapātrāṇy antarāsu dikṣu ||

(AVParis_17,2.6) tatraiva devatā yajet || agniṃ vāyuṃ varuṇam aśvināv iti ||

(AVParis_17,2.7) payasi sthālīpākaṃ śrapayitvā ||

(AVParis_17,2.8) samās tvāgne tvaṃ no agne mā no vidann abhayair aparājitair āyuṣyaiḥ svastyayanair apratiratheneti ca hutvā saṃsthāpya ||

(AVParis_17,2.9) agner ado 'sīty ahatavāsobhiḥ prachādya rasaiḥ kumbhān audumbarān pūrayitvā pratidiśam avasthāpya mamāgne varco abhayaṃ dyāvāpṛthivī ud uttamaṃ varuṇāśvinā brahmaṇā yātam iti juhuyāt ||

(AVParis_17,2.10) paurṇamāsī prathameti ca juhuyād dundubhim āhanyād ity uktam ||

(AVParis_17,2.11) upa śvāsaya pṛthivīm iti tatraivānumantraṇaṃ ca ||

(AVParis_17,2.12) sarvāṇi ca vāditrāṇi vāhanāni ca ||

(AVParis_17,2.13) janasyān praharṣaya pañcamīṃ pratiṣṭhāpayet ||

(AVParis_17,2.14) na taṃ yakṣmā aitu deva iti guggulakṣṭhadūpaṃ dadyāt ||

(AVParis_17,2.15) yas te gandhas tryāyuṣam iti bhūtiṃ prayacchet ||

(AVParis_17,2.16) dūṣyā dūṣir asīti pratisaram ābadhya ye purastād iti pratidiśaṃ kṣipet ||

(AVParis_17,2.17) bahir niḥsṛtyottareṇa gatvā bāhyenopaniṣkramya suhṛde kuryāc chraddadhate kuryād vāhanānām abhayaṃ karma ||

(Pariśiṣṭa_18. rājakarmasāṃvatsarīyam) (AVParis_18,1.1) athāśvayuje māse paurṇamāsyām aparāhṇe hastinīrājanaṃ kuryāt ||

(AVParis_18,1.2) prāgudakpravaṇe deśe yatra vā mano ramate ||

(AVParis_18,1.3) girayas te parvatā ity etayā hastaśatam ardhaṃ vā maṇḍalaṃ parigṛhya yābhir yajñam iti saṃprokṣet ||

(AVParis_18,1.4) tatra ślokāḥ ||

(AVParis_18,1.5) daśahastasamutsedhaṃ pañcahastaṃ tu vistṛtam | śāntavrkṣamayaṃ kuryāt toraṇaṃ puṣṭivardhanama ||

(AVParis_18,1.6) śuklaiḥ śuklāmbaradhvajair mālyaiś ca paribhūṣitam | kārayeta bile śubhre rasaiś ca paripūrite ||

(AVParis_18,1.7) rasais tvām abhiṣiñcāmi bhūme mahyaṃ śivā bhava | asapatnā sapatnaghnī mama yajñavivardhanī ||

(AVParis_18,1.8) imau stambhau ghṛtānvaktāv ubhau mā yaśasāvatāt | yo mā kaś cabhidāsati tam imau stambhau nirdahatām iti ||

(AVParis_18,1.9) uc chrayasva imā yā brahmaṇaspata ity etābhyāṃ suvarṇamālā patākaiḥ stambhau saṃyojya ||

(AVParis_18,1.10) tasyādhastāc caturhastāṃ vediṃ kṛtvā darbhapavitrapāṇir baliṃ puṣpāṇi ca dattvā ||

(AVParis_18,1.11) madhulājāmaśraiḥ svastikasaṃyāvakadadhikṛsarāpūpakāpāyasaghṛtavividhapānabhakṣaphalair agniṃ paristīrya ||

(AVParis_18,1.12) āpo asmān mātaraḥ sūdayantv iti caturaudumbarān kumbhān hradodakena pūrayitvā ||

(AVParis_18,1.13) pratidiśam avasthāpya dadhyād raudrāgneyaṃ vāyavyaṃ vāruṇā mantrāḥ ||

(AVParis_18,1.14) rakṣoghnaṃ krtyādūśaṇaṃ yaśasyavarcasyāni ca hutvauṣadhīḥ samādāya dvihastaṃ maṇḍalam ity uktam ||

(AVParis_18,1.15) tatra ślokāḥ ||

(AVParis_18,1.16) bṛhatkaṇṭārīkaṇṭakā lāghukaṇṭārikā smṛtāḥ | suvarṇapuṣpī śvetagiri karṇikā hy udisatrā ||

(AVParis_18,1.17) siṃhī vyāghrī ca hariṇī hy amṛtā cāparājitā | pṛśniparṇī ca dūrvā ca padmam utpalamālinī ||

(AVParis_18,2.1) tām anumantrayate ||

(AVParis_18,2.2) vaiṇavaṃ kaṭakam avasthāpyādadhyāt ||

(AVParis_18,2.3) dvaipavaiyāghrānaḍuccarma paristīrya ||

(AVParis_18,2.4) tato yā syād adhidevatā tasyai baliṃ dattvā piṇḍāni ca dadyāt ||

(AVParis_18,2.5) hastinam ācāmayet ||

(AVParis_18,3.1) yasyāṃ diśi sa ripur bhavati tāṃ diśaṃ gatvā hastinam ānayed dhiraṇyena rajatena vajramaṇimuktādibhiḥ śaṅkhena candanena bhadradāruṇayā kuṣṭhena naladena rocanenāñjanena manahśilayā padmakumudotpalair ||

(AVParis_18,3.2) mamāgne varca iti sūktaṃ dakṣinottaramakhaṃ pratijapet ||

(AVParis_18,3.3) śeṣeṇa gātrāṇy abhyañjayet ||

(AVParis_18,3.4) tatra slokāḥ ||

(AVParis_18,3.5) hastināṃ rakṣaṇe daṇḍaḥ kartavyo vaiṇavo navaḥ | ṣoḍaśāratnimātras tu cāruparvamanaoramaḥ ||

(AVParis_18,3.6) tena vāraṇān vārayet ||

(AVParis_18,3.7) dantāgreṣu tṛṇāni kṛtvā yathā havyaṃ vahasi grasati ||

(AVParis_18,3.8) sujātaṃ jātavedasam ity agniṃ prajvālayet ||

(AVParis_18,3.9) sujātaṃ jātavedasam iti vācayed yathā havyam iti nīrājayitvā ||

(AVParis_18,3.10) nidhiṃ bibhratīti śālāṃ praveśayed ||

(AVParis_18,3.11) anapekṣamānāḥ svāni sthānāni vrajanti dīrghāyuṣo balavantaś ca bhavanti ||

(AVParis_18,3.12) gosahasraṃ kartre dakṣiṇā grāmavaraṃ ca ||

(Pariśiṣṭa_18b. rājakarmasāṃvatsarīyam) (AVParis_18b,1.1) atha varṣaśataṃ pravardhamāno rājānam abhivardhayiṣyan saṃvatsare janmadine kuryāt || tantram ity uktam ||

(AVParis_18b,1.2) punantu mā vāyoḥ pūto vaiśvānaro raśmibhir iti pavitraiḥ puṇyāhādīni ca maṅgalair yajamānaṃ ca saṃprokṣya yad ābadhnann iti puṣpādyalaṃkāraṃ varjayitvā māhendraṃ caruṃ śrapayet ||

(AVParis_18b,1.3) lokapālebhyaś ca dvitīyaṃ caruṃ śrapayet ||

(AVParis_18b,1.4) mahām indro ya ojaseti sūktena tṛtīyāyāṃ hy agnau hutvā indrāya svāhetyādi lokapālāṃś ceṣṭvā rājānam anvālabhya ādivaj juhuyād arvāñcam indram indraḥ sutrāmā imam indra vardhaya kṣatriyaṃ me śataṃ jīvataḥ sarada iti ||

(AVParis_18b,1.5) rakṣantu tvāgnaya iti catasṛbhī rakṣāṃ kṛtvā rocanayālaṃkuryāt | triguṇena sūtreṇa baddhvā ||

(AVParis_18b,1.6) manāyai tantum iti sūktena rakṣāsūtre saṃpātaṃ ca kṛtvā ||

(AVParis_18b,1.7) dhātā te granthim iti badhnāti ||

(AVParis_18b,1.8) uttaratantraṃ hiraṇyaṃ dakṣiṇā ||

(AVParis_18b,2.1) mahānavamyāṃ hastyaśvadīkṣā pratipatprabhṛti navarātram ||

(AVParis_18b,2.2) śastrasasvasaṃpātaḥ ||

(AVParis_18b,2.3) trtīyāyāṃ hastyaśvavāhagrāmyāśvānāṃ karma saptamyāṃ hastyaśvānāṃ darśanam ||

(AVParis_18b,2.4) aṣṭamyām atha piṣṭamayīm ityādi navamyāṃ durgāpūjanam ||

(AVParis_18b,2.5) atha vā vanamyām ityādi navamyām ||

(AVParis_18b,2.6) athāparājitadaśamyām ||

(AVParis_18b,2.7) pūrvāhṇe vijayamahūrte uktaṃ prāsthānikam ||

(AVParis_18b,2.8) etāni khalu prāgdvārāṇītyādi ||

(AVParis_18b,3.1) atha śravaṇe nakṣatre rājñām indramahasyeti vyākhyātaḥ ||

(AVParis_18b,4.1) atha paurṇamāsyām aparāhṇe paurṇamāsikaṃ karma ||

(AVParis_18b,5.1) athāpāmārgatrayodaśyāṃ śvete muhūrte snānaṃ kṛtvāpāmārgaṃ triḥ paribhrāmayed rājña upari mantreṇa ||

(AVParis_18b,5.2) iśānāṃ tvā bheṣajānām iti tribhiḥ sūktaiḥ pratīcīnaphala iti sūktena vā punaḥ snānam ||

(AVParis_18b,5.3) tata ārātrikaṃ paridhatteti dvābhyām iti samānam ||

(AVParis_18b,6.1) atha dīpotsavaṃ pratipadi hastyaśvādikdīkṣāsamānam ||

(AVParis_18b,6.2) abhyātānāntaṃ kṛtvā ye 'syāṃ prācī dig iti ||

(AVParis_18b,6.3) mā no devā yas te sarpa ity etaiḥ sūktais tṛṇāni yugatardmanā saṃpātavanti gaṇaṃ ca prātitamitadhānāśane hastyaśvādiyugapat tantraṃ samānam || dhenur dakṣiṇā ||

(AVParis_18b,7.1) athākṣayyanavamyāṃ rātrau hastyaśvādīnām anīkānāṃ rathasya parahomaś ca ||

(AVParis_18b,8.1) atha viṣṇudvādaśyāṃ purohitaḥ paścimāṃ saṃdhyām upāsya gṛhītadarbho yatra rājānam abhigamya pauṣṭikahomaś ca rātrau nīrājanaṃ kṛtvā hastyaśvebhyaś ca ||

(AVParis_18b,9.1) atha kārttikyāṃ paurṇamāsyāṃ raivatyām aśvayujyāṃ vṛṣotsargaḥ ||

(AVParis_18b,10.1) athāgrayaṇīpaurṇamāsyāṃ tantraṃ kṛtvāpād agreti dvābhyāṃ rasaṃ saṃpātyābhimantrya rājānaṃ prāśayet || dhenur dakṣiṇā ||

(AVParis_18b,11.1) atha pauṣyāṃ paurṇamāsyām uktaḥ puṣyābhiṣekaḥ ||

(AVParis_18b,12.1) atha phālgunyāṃ paurṇamāsyāṃ rātrau holākā ||

(AVParis_18b,12.2) mahānavamyām uktaprajvalanaṃ nīrājaṃ vā ||

(AVParis_18b,13.1) atha grīṣmapratipady āyuṣyam iti snānaṃ kṛtvāpāṃ sūktair āplutya prakṣiṇam āvrtyāpa upaspṛśyety uktam ||

(AVParis_18b,14.1) atha caitryāṃ paurṇamāsyāṃ tejovrataṃ trirātram aśnātīty uktam ||

(AVParis_18b,15.1) atha madanatrayodaśyāṃ vaiśākhyāṃ paurṇamāsyāṃ ca madhyāhne garte vā vāpyāṃ puṣkariṇyāṃ ghate vā sarvagandhān prakṣipya prāktantram abhyātānāntaṃ kṛtvā siṃhe vyāghre yaśo haviḥ prātar agniṃ girāv aragarāṭeṣu divas pṛthivyā ity etaiḥ sūktair udakaṃ saṃpātyābhimantrya rājānaṃ snāpayet || praviśya saṃprokṣyeti ca tantraṃ saṃsthāpayet || dhenur dakṣiṇā ||

(AVParis_18b,16.1) atha śrāvaṇyāṃ paurṇamāsyāṃ vijaye muhūrte rakṣantu tvāgnaya iti catasṛbhī rakṣābandhanaṃ kṛtvā nīrājanaṃ ca bāhyenopaniṣkramyeti paiṭhīnasiḥ ||

(AVParis_18b,17.1) athādityadina ādityamaṇḍalako vyākhyātaḥ ||

(AVParis_18b,18.1) atha janmanakṣatre janmanakṣatrayāgahomo vyākhyātaḥ ||

(AVParis_18b,19.1) atha rājakarmāṇi pratinakṣatraṃ kartavyānīty āyudhāni khaḍgaprabhṛtīni bibhṛyād iti kṛttikārohiṇyādīni vyākhyātāni ||

(AVParis_18b,19.2) indrotsava indramahotsavo vyākhyātaḥ ||

(AVParis_18b,19.3) pratidinaṃ grahayāgaḥ || pratidinaṃ nakṣatrayāgaḥ || pratidinaṃ daśagaṇī mahāśāntiḥ ||

(AVParis_18b,19.4) pratisthānaṃ kṛttikārohiṇīvyākhyātā nakṣatrasnānāni nakṣatrakṣiṇāś ca ||

(AVParis_18b,20.1) rājakarma sāṃvatsarīyaṃ hastyaśvādidīkṣā samāptā ||

(Pariśiṣṭa_18c. vṛṣotsargaḥ) (AVParis_18c,1.1) atha vṛṣotsargaḥ ||

(AVParis_18c,1.2) kārttikeyāṃ paurṇamāsyāṃ raivatyām āśvayujyāṃ vā gavāṃ goṣṭhe paurṇamāsatantram ājyabhāgāntaṃ kṛtvā rudraraudrābhyām ājyaṃ juhuyāt ||

(AVParis_18c,1.3) pūṣā gā anu etu na iti catasṛbhiḥ pauṣṇasya juhuyāt ||

(AVParis_18c,1.4) pūṣā gā anu etu naḥ pūṣā rakṣātu sarvataḥ | pūṣā vājaṃ sanotu naḥ ||

(AVParis_18c,1.5) pūṣann anu pra gā ihi(iti) yajamānasya sunvataḥ | asmākaṃ stuvatām uta ||

(AVParis_18c,1.6) pūṣan tava vrate vayaṃ pari pūṣā purastād iti ||

(AVParis_18c,1.7) indrasya kukṣiḥ sāhasras tveṣa iti ṛṣabhaṃ saṃpātavantaṃ kṛtvā ya indra iva deveṣu iti ṛṣabhasya dakṣiṇe karṇe japet ||

(AVParis_18c,1.8) lohitena svadhitina iti vatsatarīm anumantrayate ||

(AVParis_18c,1.9) ayaṃ prajānāṃ janitā prajāpatir gavāṃ goṣṭha iha madhyato vasaḥ | vatsatarīṣu apasadane gavām adhi tiṣṭha paśūn bhavanasya gopāḥ ||

(AVParis_18c,1.10) iti maṇḍalāni bhrāmayati (AVParis_18c,1.11) retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tva7atisṛjāmi aparimitapoṣāyai tvātisṛjāmīti paryukṣyaikarūpaṃ dvirūpaṃ bahurūpaṃ vā yo vā yūthaṃ chādayati yūthena tejasvinālaṃkṛtenālaṃkṛtam aparājitāṃ diśaṃ niṣkrāmayeyuḥ saha vatsatarībhis tantraṃ saṃsthāpayeyur (AVParis_18c,1.12) atha brahmaṇe gāṃ payasvinīṃ dadyāt pāyasena brāhmaṇān bhojayitvotsṛjya sarvān kāmān āpnoti akṣayāṇ ca lokān āpnotīti

(Pariśiṣṭa_19. indramahotsavaḥ) (AVParis_19,1.1) atha rājñam indramahotsavasya upacārakalpaṃ vyākhyāsyāmaḥ ||

(AVParis_19,1.2) prauṣṭhapade śuklapakṣe ||

(AVParis_19,1.3) saṃbhṛteṣu saṃbhāreṣu brahmā rājā ca ubhau snātau ahatavasanau surabhisujātānulepanau karmaṇyau vratavantau upavasataḥ
(AVParis_19,1.4) [vratavantau] śvo bhūte śamnodevyāḥ pādair ardharcābhyām ṛcā ṣakṛtvodakaṃ pari vācam ācānto
(AVParis_19,1.5) barhir upakalpayitvā rājānam anvālabhya juhuyāt ||

(AVParis_19,1.6) arvāñcam indraṃ trātāram indram indraḥ sutrāmā imam indra vardhaya kṣatriyaṃ me hantāya vṛṣa indrasya indro jayāti iti ca hutvā rāṣṭrasaṃvargaiś cā (AVParis_19,1.7) atha indram utthāpayanti ā tvā ahārṣam antar dhruvādyaur viśas tvā sarvā vāñchantu iti sarvato 'pramattā dhārayerann (AVParis_19,1.8) adbhutaṃ hi savanānayet samutthitaṃ bhavati || yadi prācyām agnibhayam || yadi dakṣiṇasyāṃ yamabhayam || yadi pratīcyāṃ varuṇabhayam || yadi udīcyāṃ kṣudbhayam || yadi antardeśebhyobhayato vidyād (AVParis_19,1.9) agnir mā pātu agniṃ te vasumantam ṛcchantv iti || yathāsvaliṅgaṃ dvābhyāṃ-dvābhyāṃ pradakṣiṇaṃ pratidiśam upasthāpayet ||

(AVParis_19,1.10) gṛdhraś ced asmin nipatati mṛtyor bhayaṃ bhavati || yad vā kṛṣṇaśakunir antarikṣrṇa patati iti japed yas tvā gṛdhraḥ kapota iti antato japet (AVParis_19,1.11) sarvatra anājñāteṣu trirātraṃ ghṛtakambalam ||

(AVParis_19,1.12) śirobhaṅge tu rājānaṃ madhyabhaṅge tu mantriṇam | ādibhaṅge janapadaṃ mūlabhaṅge tu nāgarān ||

(AVParis_19,1.13) indrāṭako yadā bhidyād rājakośo vilupyate | rajjuchede parijāte nṛpatis tu vinaśyati ||

(AVParis_19,2.1) sāvitryā abhimantritaṃ kṛtvā pradakṣiṇam āvartayed rājānam abhibhūr yajña iti etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt ||

(AVParis_19,3.1) atha paśūnām upācāram ||

(AVParis_19,3.2) indradevatāḥ syur ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syur (AVParis_19,3.3) indraṃ copasadya yajeran || trirātraṃ saptarātraṃ vā (AVParis_19,3.4) trir ayanam ahnām upatiṣṭhante havisā ca yajante ||

(AVParis_19,3.5) āvṛta indram aham iti indra kṣatram iti haviṣo hutvā
(AVParis_19,3.6) brāhmaṇān svastivācya indram avabhṛthāya vrajanti
(AVParis_19,3.7) apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśya anapekṣamāṇāḥ pratyetya brāhmaṇān bhaktyā yad īpsitaṃ varapradānaiḥ paritoṣayet ||

(AVParis_19,3.8) atha haiṣamitikam iti ||

(AVParis_19,3.9) śvaḥśvo 'sya rāṣṭraṃ jyāyo bhavati eko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃvidvān indramaheṇa carati iti brāhmaṇam ||

(Pariśiṣṭa_19b. brahmayāgaḥ) (AVParis_19b,1.1) oṃ bhārgavaṃ praṇipatyātha bhagavāñ śaunako 'vadat | brahmayāgavidhiṃ kṛtsnaṃ vistareṇa vadasva me ||

(AVParis_19b,1.2) paripṛṣṭaḥ sa tena atha atharvā yajatāṃ varaḥ | vidhiṃ kṛtsnaṃ pratiṣṭhāya ākhyātum upacakrame ||

(AVParis_19b,1.3) sarveṣām eva yāgānāṃ paramo 'yam udāhṛtaḥ | brahmayāgaṃ prayatnena śṛṇu etaṃ tad yathākramam ||

(AVParis_19b,1.4) hṛdye manohare śubhre sarvābādhāvivarjite | śleṣmāntakākṣagṛdhrādiparityakte same śubhe ||

(AVParis_19b,1.5) maṇḍapaṃ kārayet tatra yathoktavidhinā guruḥ | patākātoraṇir yuktaṃ dvāraiś ca api pṛthagvidhaiḥ ||

(AVParis_19b,2.1) abhyukṣya śāntitoyena pañcagavyena vā sakṛt | gomayena pralipya ādau pūjayed varṇakiḥ pṛthak ||

(AVParis_19b,2.2) puṣpaiś ca vividhaiḥ śubhraiḥ phalaiś ca api arcayed budhaḥ | tato baliṃ hared rātrau caturdikṣu vidhānavit ||

(AVParis_19b,2.3) pradīpān ghṛtapūrṇāṃś ca pradadyād vividhān tathā | ttato maṇḍapamadhye tu vartayed divyamaṇḍalam || [caturaśraṃ caturdvāraṃ vṛttākāram atha api vā] ||

(AVParis_19b,2.4) sitacūrṇena tanmadhye likhet padmaṃ suśobhanam | bahiś ca varṇaiḥ śubhrair nānā śobhāṃ prakalpayet ||

(AVParis_19b,2.5) madhye padmaṃ tu saṃsthāpya brahmāṇaṃ parameśvaram | brahmajajñānasūktena yathoktam upakalpayet ||

(AVParis_19b,3.1) tatha imā āpa ityā dyair yathāvad adhivāsayet | rocanācandanādyaiś ca puṣpair dhūpaiś ca pūjayet ||

(AVParis_19b,3.2) ghṛtapradīpamālyaiś ca vastrair bhakṣaiś ca śobhanaiḥ | sitacandanakarpūraṃ dadyād vā api hi guggulam ||

(AVParis_19b,3.3) pradakṣiṇaṃ tataḥ kṛtvā namet sarvāṅgakair naraḥ | dakṣiṇe paścime vā api bhāge vediḥ praśasyate ||

(AVParis_19b,3.4) kṛtvājyabhāgaparyantaṃ tataḥ śāntyudakaṃ punaḥ | brahmajajñānasūktena kuryāc caivātra pūjanam | tathaiva raudramantraiś ca abhiṣekāya kalpayet ||

(AVParis_19b,3.5) hutvābhyātānamantrāṃś ca tato rudragaṇena ca | nīlarudraiś caruṃ vidvān vidhinā śrapayed budhaḥ ||

(AVParis_19b,4.1) homayet kutsasūktena ucchuṣmaiś ca yathāvidhi | japen mantrān tathāyuṣyān maṅgalyāṃś cāpi yatnataḥ ||

(AVParis_19b,4.2) hutvā ca cātanaṃ tatra mātṛnāmagaṇena ca | snāpayet pañcagavyena tathā śāntyudakena ca ||

(AVParis_19b,4.3) phalasnānaṃ ca kurvīta yukto maṅgalavādibhiḥ | bandibhir vedavidbhiś ca strīsaṇgītair manoramaiḥ ||

(AVParis_19b,4.4) cārucāmarahastābhiś citradaṇḍaiḥ sadarpaṇaiḥ | snāpayed brahmasūktena raudreṇāpi tathārcayet ||

(AVParis_19b,4.5) tataḥ pradakṣiṇaṃ kṛtvā jānubhyāṃ dharaṇīṃ gataḥ | āśāsyeṣṭaphalaṃ tatra yukto maṅgalapāṭhakaiḥ ||

(AVParis_19b,5.1) tūryaghoṣeṇa saṃyuktaḥ kṛtasvastyayanas tathā | kuryād dundubhinādaṃ tu śaṅkhabheriprapūritam ||

(AVParis_19b,5.2) kuryād uttaratantraṃ ca sadasyān vācayet tataḥ | bhojayec chaktitas tatra brāhmaṇān vedapāragān ||

(AVParis_19b,5.3) dīnānāthāndhakṛpaṇān bhakṣabhojyair anekadhā | annapānavihīnāṃś ca viśeṣeṇa prapūjayet ||

(AVParis_19b,5.4) dattvā ca dakṣiṇāṃ śaktyā dadyād gaṇabaliṃ niśi | gṛhadevās tu saṃpūjyāḥ kāryaś cāpy utsavo gṛhe ||

(AVParis_19b,5.5) yogino bhojayet paścād gṛhesu gṛhamedhinaḥ | achedyās taravaḥ kāryāḥ prāṇihiṃsāṃ ca varjayet ||

(AVParis_19b,5.6) bandhanasthāś ca moktavyā baddhāḥ krodhāc ca śatravaḥ | abhayaṃ ghoṣayed deśe guruṃ ca paripūjayet ||

(AVParis_19b,5.7) abhayaṃ sarvato dattvā iṣṭe ca parameśvare | dīrgham āyur avāpnoti kṛtsnāṃ bhuṅkte vasuṃdharām ||

(AVParis_19b,5.8) brahmayāgavidhiḥ kṛtsno bhaktānāṃ tu mayoditaḥ | atharvaṇā surendrāya praṇatāya śubhecchayā ||

(AVParis_19b,5.9) kṛtābhiṣekaḥ kṛtayāga eṣa kṛtāhhnikaḥ kṛtarakṣaḥ sureśaḥ | atharvaṇo 'nugraham āśu labdhvā triviṣṭapaṃ virarājāsapatnam || iti ||

(Pariśiṣṭa_20. skandayāgaḥ or dhūrtakalpaḥ) (AVParis_20,1.1) athāto dhūrtakalpaṃ vyākhyāsyāmaḥ ||

(AVParis_20,1.2) caturṣucaturṣu māseṣu phālguṇāṣāḍhakārttikapūrvapakṣeṣu nityaṃ kurvīta ||

(AVParis_20,1.3) śvo bhūte ṣaṣṭhyām upavāsaṃ kṛtvā prāgudīcīṃ diśaṃ niṣkramya śucau deśe manohare noṣare maṇḍalaṃ trayodaśaratniṃ kṛtvā madhye maṇḍapasya sarvavānaspatyāṃ mālāṃ kṛtvā ghaṇṭāpatākāsrajaḥ pratisaraṃ ca mālāpṛṣṭhe kṛtvā madhye darpaṇāṃś copakalpayitvā tatra yaṃ vahanti hayāḥ śvetā ity āvāhayet ||

(AVParis_20,2.1) yaṃ vahanti hayāḥ śvetā nityayuktā manojavāḥ | tam ahaṃ śvetasaṃnāhaṃ dhūrtam āvāhayāmy aham ||

(AVParis_20,2.2) yaṃ vahanti gajāḥ siṃhā vyāghrāś cāpi viṣāṇinaḥ | tam ahaṃ siṃhasaṃnāhaṃ dhūrtam āvāhayāmy aham ||

(AVParis_20,2.3) yaṃ vahanti mayūrāś ca citrapakṣā vihaṃgamāḥ | tam ahaṃ citrasaṃnāhaṃ dhūrtam āvāhayāmy aham ||

(AVParis_20,2.4) yaṃ vahanti sarvavārṇāḥ sadāyuktā manojavāḥ | tam ahaṃ sarvasaṃnāhaṃ dhūrtam āvāhayāmy aham ||

(AVParis_20,2.5) yasyāmoghā sadā śaktir nityaṃ ghaṇtāpatākinī | tam ahaṃ śaktisaṃnāhaṃ dhūrtam āvāhayāmy aham ||

(AVParis_20,2.6) yaś ca mātṛgaṇair nityaṃ sadā parivṛto yuvā | tam ahaṃ mātṛbhiḥ sārdhaṃ dhūrtam āvāhayāmy aham ||

(AVParis_20,2.7) yaś ca kanyāsahasreṇa sadā parivṛto mahān | tam ahaṃ siṃhasaṃnāhaṃ dhūrtam āvāhayāmy aham ||

(AVParis_20,2.8) āyātu devaḥ sagaṇaḥ sasainyaḥ savāhanaḥ sānucaraḥ pratītaḥ | ṣaḍānano 'ṣṭādaśalocanaś ca suvarṇavarṇo laghupūrṇabhāsaḥ ||

(AVParis_20,2.9) āyātu devo mama kārttikeyo brahmaṇyapitraiḥ saha mātṛbhiś ca | bhrātrā viśākhena ca viśvarūpa imaṃ baliṃ sānucara juṣasva ||

(AVParis_20,2.10) saṃviśasveti saṃveśayet ||

(AVParis_20,3.1) saṃviśasva varaghaṇṭāpsaraḥstave yatra subhujo hi nirmitāḥ | saṃviṣṭo me dhehi dīrgham āyuḥ prajāṃ paśūṃś caiva vināyakasena ||

(AVParis_20,3.2) imā āpa iti gandhodakaṃ pādyaṃ dadyāt || pratigṛhṇātu bhagavān devo dhūrta iti || ṣat caiva hiraṇyavarṇā itīme divyo gandharva iti gandhān yas te gandha iti cemāḥ sumanasa iti sumanasaḥ || priyaṃ dhātur iti... ||

(AVParis_20,3.3) vanaspatir aso medhya iti dhūpam || yakṣyeṇa te divā agniḥ śukraś ceti dīpam || yo viśvataḥ supratīka iti parṇāni ||

(AVParis_20,3.4) prakṣālya haviṣy upasādayed dadhyodanaṃ kṣīrodanaṃ guḍodanaṃ mudgapayasamiśradhānyamodakāni sarvagandhān sarvarsān udakapūrṇaṃ mūlapurṇaṃ puṣpapūrṇaṃ phalapūrṇaṃ rasapūrṇaṃ copakalpayitvā (AVParis_20,3.5) indraḥ sītam ity ullikhya agne prety agniṃ praṇīya prajvalya prāñcam idhmam upasamādhāya bhaga etam idhmam iti tisṛbhir etam idhmaṃ sugārhaspatya ity upasamādhāya samiddho agnir iti samiddham anumantrayate ||

(AVParis_20,4.1) bhadram icchanto hiraṇyagarbho mamāgne varcas tvayā manyo yas te manyo yad devā devaheḍanam iti ṣat kāmasūktādayo daśa mahīpataye svāhā ||

(AVParis_20,4.2) dhūrtāya skandāya viśākhāya pinākasenāya bhrātṛstrīkāmāya svacchandāya varaghaṇtāya nirmilāya lohitagātrāya śalakaṭaṅkaṭāya svāheti hutvā agnaye prajāpataye ye devā divy ekādaśa stheti anumataye agnaye sviṣṭakṛta iti ca ||

(AVParis_20,5.1) śivāgnikṛttikānāṃ tu stoṣyāmi varadaṃ śubham | sa me stuto viśvarūpaj sarvān arthān prayacchatu ||

(AVParis_20,5.2) dhanadhānyakulān bhogān sa me vacanavedanam | dāsīdāsaṃ tathā sthānaṃ maṇiratnaṃ surāñjanam ||

(AVParis_20,5.3) ye bhaktyā bhajante dhūrtaṃ brahmaṇyaṃ ca yaśasvinam | sarve te dhanavantaḥ syuḥ prajāvanto yaśasvinaḥ ||

(AVParis_20,5.4) yathendras tu varān labdhvā prītas tu bhagavān purā | dehi me vipulān bhogān bhaktānāṃ ca viśeṣata iti ||

(AVParis_20,5.5) kāmasūktenopahāram upaharet ||

(AVParis_20,5.6) upahāram imaṃ deva mayā bhaktyā niveditam | pratigṛhya yathānyāyam akruddhaḥ sumanā bhava ||

(AVParis_20,6.1) sadyojātaṃ prapadyāmi sadyojātāya vai namaḥ | bhavebhave nādibhave bhajasva māṃ bhavodbhaveti bhavāya namaḥ ||

(AVParis_20,6.2) devaṃ prapadye varadaṃ prapadye skandaṃ prapadye ca kumāram ugram | ṣaṇṇāṃ sutaṃ kṛttikānāṃ ṣaḍāsyam agneḥ putraṃ sādhanaṃ gopathoktaiḥ ||

(AVParis_20,6.3) raktāni yasya puṣpāṇi raktaṃ yasya vilepanam | kukkuṭā yasya raktākṣāḥ sa me skandaḥ prasīdatu ||

(AVParis_20,6.4) āgneyaṃ kṛttikāputram aindraṃ ke cid adhīyate | ke cit pāśupataṃ raudraṃ yo 'si so 'si namo 'stu ta iti ||

(AVParis_20,6.5) svāmine namaḥ śaṅkarāyāgniputrāya kṛttikāputrāya namaḥ ||

(AVParis_20,6.6) bhagavān kva cid apratirūpaḥ svāhā bhagavān kva cid apratirūpaḥ ||

(AVParis_20,6.7) maṇiratnavarapratirūpaḥ || kāñcanaratnavarapratirūpa iti ||

(AVParis_20,6.8) ete [te] deva gandhā etāni puṣpāṇy eṣa dhūpa etāṃ mālāṃ triḥ pradakṣiṇāṃ kṛtvā ādityakartitaṃ sūtram iti pratisaram ābadhnīyāt ||

(AVParis_20,7.1) ādityakartitaṃ sūtram indreṇa trivṛtīkṛtam | aśvibhyāṃ grathito granthir brahmaṇā pratisaraḥ kṛtaḥ ||

(AVParis_20,7.2) dhanyaṃ yaśasyam āyuṣyam aśubhasya ca ghātanam | badhnāmi pratisaram imaṃ sarvaśatrunibarhanam ||

(AVParis_20,7.3) rakṣobhyaś ca piśācebhyo gandharvebhyas tathaiva ca | manuṣyebhyo bhayaṃ nāsti yac ca syād duṣkṛtaṃ kṛtam ||

(AVParis_20,7.4) svakṛtāt parakṛtāc ca duṣkṛtāt pratimucyate | sarvasmāt pātakān mukto bhaved vīras tathaiva ca ||

(AVParis_20,7.5) abhicārāc ca kṛtyātaḥ strīkṛtād aśubhaṃ ca yat | tāvat tasya bhataṃ nāsti yāvat sūtraṃ sa dhārayet ||

(AVParis_20,7.6) yāvad āpaś ca gāvaś ca yāvat sthāsyanti parvatāḥ | tāvat tasya bhayaṃ nāsti yaḥ sūtraṃ dhārayiṣyatīti ||

(AVParis_20,7.7) anvāyaṃ bhuktvā devaṃ visarjayet ||

(AVParis_20,7.8) pramodo nāma gandharvaḥ pradoṣo paridhāvati | muñca śailamayāt pāpan muñcamuñca pramuñca ca ||

(AVParis_20,7.9) [yāvat] imā āpaḥ pavanena pūtā hiraṇyavarṇā anavadyarūpāḥ | tāvad imaṃ dhūrtaṃ pravāhayāmi pravāhito me dehi varān yathoktān ||

(AVParis_20,7.10) uditeṣu nakṣatreṣu gṛhān praviṣṭo gṛhiṇīṃ paśyet dhanavati dhanaṃ me dehīti ||

(AVParis_20,7.11) yad bhoktuṃ kāmajātaṃ jagatyāṃ manasā saṃhīhate tattad dvijanmā pinākasenayajamānāt kāmam upabhukto bhuktvāmṛtatvaṃ tadvad evābhyupaiti ||

(Pariśiṣṭa_21. saṃbhāralakṣaṇam) (AVParis_21,1.1) oṃ saṃbhārān kīrtayiṣyāmo yathālakṣaṇasaṃyutān | yaiḥ karma kriyamāṇaṃ hi phalavat syād dvijanmanām ||

(AVParis_21,1.2) achinnāgrān kuśān ārdrān indranīlasamaprabhān | śuṣkān api śvetavarṇān āhuḥ śāntikarān budhāḥ ||

(AVParis_21,1.3) surabhīṇi ca puṣpāṇi susvādūni phalāni ca manoharāṇi vāsāṃsi saṃbhāreṣūpakalpayet ||

(AVParis_21,1.4) surabhīṇy eva bījāni anyavastūni yāni ca | arghacandanadhūpādi hemaratnādi cottamam ||

(AVParis_21,1.7cd) gāvaś ca dakṣiṇārthaṃ hi payasvinyaḥ sulakṣaṇāḥ |
(AVParis_21,1.8ab) ṣoḍaśāṣṭau ca catvāraś caturṇāṃ vedavittamāḥ ||

(AVParis_21,1.5) ṛtvijas tu samākhyātā vayaḥśīlaguṇānvitāḥ | dvātriṃśat ṣoḍaśāṣṭau vā śāntikārye tathādbhute ||

(AVParis_21,1.6) sahiraṇyāḥ savastrāś ca sālaṃkārāḥ savatsakāḥ | te sadasyā iti proktā vācane yajñakarmaṇi ||

(AVParis_21,1.7ab) sarve te 'pi hy atharvāṇa ṛtvijaḥ ṣoḍaśa smṛtāḥ |
(AVParis_21,1.8cd) śuddhātmāno japair homair vaidikair vītamatsarāḥ ||

(AVParis_21,2.1) tāmrarājatahaimānāṃ mṛnmayānām athāpi vā | achidrāṇāṃ savarṇānāṃ kalaśānāṃ ca saṃgrahaḥ ||

(AVParis_21,2.2) carūṇām atha pātrāṇām indhanānāṃ viśeṣataḥ | yavavrīhitila''ādīnām ājyasyāharaṇaṃ tathā ||

(AVParis_21,2.3) achidrāsphātitāvakrā dīrghaparvāḥ sumadhyamāḥ | śamīdūrvātarūṇāṃ tu jñeyāḥ śāntau śabhāvāḥ ||

(AVParis_21,2.4) puṣkaratantugovālatruṭisarṣapayavasya tu | ṣaḍguṇitaḥṣaḍguṇito [bhavati] narasyāṅgulamāne ||

(AVParis_21,2.5) gopucchasadṛśo daṇḍaḥ samaḥ ślakṣṇo manoharaḥ | sruvaś ca śāntuke jñeyaḥ srug uktā yajñalakṣaṇā ||

(AVParis_21,3.1) sauvarṇaḥ śāntike proktaḥ pālaśo vātha khādiraḥ | abhicāre viśeṣeṇa kuryāt sruvam ayomayam ||

(AVParis_21,3.2) kāṃsyaṃ yccāṭane kuryād āśvatthaṃ vaśyakarmaṇi | viśeṣeṇa tu vidveṣe sruvo nimbamayaḥ smṛtaḥ ||

(AVParis_21,3.3) pauṣṭike rājataṃ vidyāt tāmraṃ ca vijayāvaham | amṛtādau tu vijñeyaś cāndanaḥ siddhidaḥ sruvaḥ ||

(AVParis_21,3.4) sruvāṇāṃ viṣayaṃ jñātvā kīlakānāṃ vidhiṃ tathā | gṛhasyāśmavidhiṃ dikṣu karmasiddhim avāpnuyāt ||

(AVParis_21,3.5) śleṣmātakārkakaṇṭakikaṭutiktādivarjite | ariṣṭagṛdhrakauśikavihaṃgaiś ca vivarjite ||

(AVParis_21,4.1) gulmavallīlatāyukte hṛdyaiś ca madhurair drumaiḥ | taruṇaiḥ phalavadbhiś ca śmaśānāsthivivarjite ||

(AVParis_21,4.2) mayūracakravākādihaṃsakāraṇḍavādibhiḥ | susvarair nādite deśe hṛdyāṅkurasamanvite ||

(AVParis_21,4.3) nadītaṭe samudrasya saṃgame vā viśeṣataḥ | anindye digvibhāge ca uttare vāparājite ||

(AVParis_21,4.4) bhūmiṃ saṃśodhayet kartā prāgudakppravaṇe śubhe | prācīṃ saṃśodhya yatnena maṇḍapaṃ tatra kārayet ||

(AVParis_21,4.5) navakoṣṭhaṃ samaṃ vāpi hastaiḥ ṣoṣaśabhir mitam | caturaśraṃ caturdvāram ekordhvadvāram eva vā ||

(AVParis_21,5.1) tata īśānakoṇe tu snānavediṃ samācaret | daśadvādaśahastaṃ vā yathāvitānam eva vā ||

(AVParis_21,5.2) caturguṇocchrayāś caiva mūlastambhās tu ye tataḥ | upastambhās tu ye pārśve tadardhena prakīrtitāḥ ||

(AVParis_21,5.3) kumbhāḥ stambhais tathā deyāḥ kāmair dvāraṃ diśāṃ smṛtam | yajamānocchrayaṃ vāpi tadardhena prakīrtitāḥ ||

(AVParis_21,5.4) kuṇḍākṛti gṛhaṃ kuryād dviguṇaṃ pariveṣtitam | sarvadikṣu plavaṃ caiva kuṇḍasyordhvaṃ na chādayet ||

(AVParis_21,6.1) parito dvādaśasthūnaṃ catu[ḥ]stambhaṃ tu madhyataḥ | arcitaṃ pūjitaṃ nityaṃ śāntau śāntigṛhaṃ smṛtam ||

(AVParis_21,6.2) netrādyullocaśobhiṣṭhaṃ nānāvarṇadhvajākulam | raktā pītā ca dhūmrā ca kṛṣṇā nīlātha pāṇḍurā ||

(AVParis_21,6.3) vicitrā hīndranīlābhā patākāḥ ṣoḍaśa smṛtāḥ | [aindrāyudhadhūmrakṛṣṇanīlapāṇḍuravarṇakāḥ] ||

(AVParis_21,6.4) [pītaraktasitāḥ śyāmā patākāḥ ṣoḍaśa smṛtāḥ |] kalaśān ṣoḍaśān tatra upariṣṭān mahādhvajaḥ ||

(AVParis_21,6.5) vastreṇāchāditān kuryāt sahiraṇyān pṛthakpṛthak | maṇimuktāphalaiḥ puṣpair hṛdyaiś ca madhuraiḥ phalaiḥ ||

(AVParis_21,6.6) samantād dikṣu vinyastaiḥ pradīpaiś cāpy alaṃkṛtam | dhūpair balyupahāraiś ca jayaghoṣaiś ca bandinām ||

(AVParis_21,6.7) śaṅkhatūryaninādais tu vīṇādundubhisasmitaiḥ | pūjyamāno hi nṛpatiḥ praviśet sapurohitaḥ ||

(AVParis_21,6.8) tataḥ śāntyudakaṃ kṛtvā cātanenānuyojitam | saṃprokṣya vidhivan mantrair ānayed araṇī tataḥ ||

(AVParis_21,7.1) mathite 'gnau vidhānena śāntyudakena samantrakam | homaṃ kṛtvā yathoktaṃ tu nimittāny upalakṣayet ||

(AVParis_21,7.2) meghadundubhinirghoṣaiḥ prajvalan sarvatas tathā | avyavachinnadīrghārciḥ susnigdhaḥ siddhikārakaḥ ||

(AVParis_21,7.3) kiṃśukāśokapadmābho nīlotpalanibhas tathā | vahniḥ siddhikaro jñeyaḥ saptarātrān na saṃśayaḥ ||

(AVParis_21,7.4) hutamātre prajvalati vihasann iva dṛśyate | taṃ vidyāt siddhidaṃ vahniṃ padmavarṇanibhaṃ tathā ||

(AVParis_21,7.5) asnigdhārciḥ sadhūmo yaḥ kṛṣṇavarṇo 'pradakṣiṇaḥ | yathoktaviparītas tu na vahniḥ syāt prayaṃkaraḥ ||

(AVParis_21,7.6) yasmin prasannatām eti hūyamāne hutāśane | tatra nityaṃ mahāsiddhir asamāpte vinirdiśet || asamāpte vinirdiśet || iti saṃbhāralakṣaṇaṃ samāptam ||

(Pariśiṣṭa_22. araṇilakṣaṇam) (AVParis_22,1.1) om athātaḥ saṃpravakṣyāmi araṇyoś caiva lakṣaṇam | rūpam athā pramāṇaṃ ca guṇadoṣān tathaiva ca ||

(AVParis_22,1.2) coditān śabdaśāstreṇa ācāryeṇa tu dhīmatā | purā kalpe ca yad dṛṣṭam ṛṣibhiś caiva lakṣaṇam ||

(AVParis_22,1.3) gṛhyāgniṃ parisaṃgṛhya dharmapatnyā sahaiva tu | vaitānikās tataḥ kuryād ādhānādyā yathoditāḥ ||

(AVParis_22,1.4) tithau śubhāyāṃ nakṣatre diśaṃ gatvā tv aninditām | aśvatthāt tu śamīgarbhād uktam āharaṇaṃ śruteḥ ||

(AVParis_22,1.5) śamīvṛkṣe tu yo 'śvattho nānyavṛkṣeṇa saṃyutaḥ | madhye mūlaṃ na bāhye tu sa garbhaḥ parikīrtitaḥ ||

(AVParis_22,2.1) abhāve tu śamīgarbhe aśvatthād eva vāharet | prāpte caiva śamīgarbhe samāropya visarjayet ||

(AVParis_22,2.2) caturviṃśāṅgulā dīrghā vistareṇa ṣaḍaṅgulā | caturaṅgulocchrayā ca araṇiś cottarāraṇiḥ ||

(AVParis_22,2.3) ā skandhād uraso vāpi iti staudāyanaiḥ smṛtā | bāhumātrā devadarśair jājalair ūrumātrikā ||

(AVParis_22,2.4) cāraṇavaidyair jaṅghe ca maudenāṣṭāṅgulāni ca | jaladāyanair vitastir vā ṣoḍaśeti tu bhārgavaḥ ||

(AVParis_22,2.5) śiraḥpramāṇe nābhau tu caturviṃśatikaiva hi | śaunakādibhir ācāryair etan mānaṃ prakīrtitam ||

(AVParis_22,3.1) tasyās tu piṇḍaḥ ṣaḍbhāge caturbhāge tu vistare | caturaśrā ca ślakṣṇā ca chidragranthivivarjitā ||

(AVParis_22,3.2) klinnā bhinnāgnisaṃspṛṣṭā sphuṭitā vidyutā hatā | anyaiś ca doṣaiḥ saṃyuktā varjanīyā prayatnataḥ ||

(AVParis_22,3.3) śirogranthir harec cakṣuś chidrā patnīvināśinī | klinnā vināśayet putrān sphuṭitā śokam āvahet ||

(AVParis_22,3.4) ūrdhvaśuṣke na kartavyā kṛṣṇe rūkṣe tathaiva ca | ubhe apy ekavṛkṣe ca araṇiś cottarāraṇiḥ ||

(AVParis_22,3.5) tatpramāṇā tadardhā vā bhūyasī vā yathecchayā | anenaiva tu manthavyo na kuryād yonisaṃkaram ||

(AVParis_22,4.1) yonisaṃkarasaṃkīrṇe mahān doṣaḥ prapadyate | sa yajñas tāmaso nāma phalaṃ tatra na vidyate ||

(AVParis_22,4.2) piṇḍe tv ayanaviṣuvau pṛthutve ṛtavaḥ sthitāḥ | ardhamāsāś ca dīrghatve kālaś cātra pratiṣṭhitaḥ ||

(AVParis_22,4.3) yajamāno 'raṇir iti vadanty eke vipaścitaḥ | tatpradhānāḥ kriyāḥ sarvā yajñaś cāpi tathaiva hi ||

(AVParis_22,4.4) prathame mūlaṣaḍbhāge pādau jaṅgheti kīrtyate | dvitīye jānunī ūrū tṛtīye śroṇir ucyate ||

(AVParis_22,4.5) caturthe jaṭharaṃ sāṅgaṃ grīvā caiva tu pañcame | ṣaṣthe śiraḥ samākhyātam aṅgāny etāni nirdiśet ||

(AVParis_22,5.1) mathite pādajaṅghe ca piśācaḥ saṃprajāyate | jānunoś ca tathā corvo rākṣastvaṃ prayāti hi ||

(AVParis_22,5.2) śroṇyāṃ ca sarvakāmā[ḥ] syur jaṭhare kṣut tathā smṛtā | urasy amitrā grīvāyāṃ mṛtyuḥ śirasi vedanā ||

(AVParis_22,5.3) śroṇyām evāta aicchanti nirdoṣā kīrtitā yataḥ | tathā vittapaśūn putrān svargam āyuḥ priyaṃ sukham ||

(AVParis_22,5.4) prathamaṃ manthanaṃ śroṇyām ādhāne ca viśeṣataḥ | itarāṇi yatheṣtaṃ hi grīvāṃ sarvatra varjayet ||

(AVParis_22,5.5) trīṇy aṅgulāni tyaktvādau tathā catvāri cāntataḥ | madhye devāḥ sthitās tasmād vahniṃ tatraiva manthayet ||

(AVParis_22,6.1) anulomā bhaved yoniḥ pārśvabhedo na vidyate | ānulomyena mathitaḥ sarvān kāmān prayacchati ||

(AVParis_22,6.2) mūlād aṅgulam utsṛjya trīṇitrīṇi ca pārśvayoḥ | devayonis tu vijñeyā tatra mathyo hutāśanaḥ ||

(AVParis_22,6.3) [mūlāt tyaktvāṅgulāny aṣṭau agrāt tu dvādaśaiva hi | antare devayoniḥ syāt tatra mathyo hutāśanaḥ] ||

(AVParis_22,6.4) vedā yajñāya saṃbhūtā yajñā agnau pratiṣṭhitāḥ | araṇyor jāyate cāgnis tayos tasmāt pradhānatā ||

(AVParis_22,6.5) araṇyardhena caiva syuḥ khādirau cātrapīḍakau | netraṃ tu ṣaḍguṇaṃ cātrād uttaro 'ṣṭāṅgulaḥ smṛtaḥ ||

(AVParis_22,7.1) aṣṭāṅgulaḥ pramanthaḥ syāc cātraṃ syād dvādaśāṅgulam | ovīlī dvādaśāṅgulā eṣa yajñavidhiḥ smṛtaḥ ||

(AVParis_22,7.2) vyāmamantraṃ vadanty eke anye hastatrayaṃ viduḥ | trivṛtaṃ muṣṭisaṃyuktaṃ yajñavṛkṣajavalkalaiḥ ||

(AVParis_22,7.3) cātre ca bhāskarāḥ proktā uttare vasavas tathā | netre devagaṇāḥ sarve viṣṇuś caiva tu pīḍake ||

(AVParis_22,7.4) araṇir yā dvitīyā tu uttarā sā prakīrtitā | tatraikadeśaṃ saṃgṛhya uttaraḥ sa ca kīrtitaḥ ||

(AVParis_22,7.5) prāṅmukhodaṅmukho vāpi bhrāmakaḥ paścimāmukhaḥ | pāṇibhyāṃ pīḍanaṃ śubhram uttarāgraṃ pragṛhya tu ||

(AVParis_22,8.1) mūle mūlaṃ tu saṃyojya cātrasyaivottarasya ca | araṇyupari saṃsthāpya pīḍakena tu pīḍayed ||

(AVParis_22,8.2) netreṇa bhrāmayec cātraṃ yāvad vahniḥ prajāyate | sarvair hi devaiḥ saṃpannas tena sarvasukhaḥ smṛtaḥ ||

(AVParis_22,8.3) brahmādyair daivataiś caiva vidvadbhiś ca tapodhanaiḥ | eṣa yantraprayogas tu dṛṣṭo yajñārthahetubhiḥ ||

(AVParis_22,8.4) yajamānena manthavyaḥ svaśākhāśrotriyeṇa vā | tanmantrena dvijāgryair vā smṛtam etad dhi manthanam ||

(AVParis_22.9.1) (atha) yady araṇī jīrṇe syātāṃ jantubhir manthanena vā || samānīte nave araṇī āhṛtya śve bhūte darśenāṣṭvā tasmin pūrve śakalīkṛtya gārhapatye prakṣipyopary agnau dhārayan japati ||

(AVParis_22,9.2) ud budhyasvāgne pra viśasya yonyāṃ devayajyāyai voḍhave jātavedaḥ | araṇyor araṇī saṃ carasva jīrṇāṃ tvacam ajīrṇayā nir ṇudasvety (AVParis_22,9.3) ājyaṃ saṃskṛtyāhavanīye manasvatīṃ juhoti || [putrārthī śrāvayet] ||

(AVParis_22,9.4) mano jyotir juṣatām ājyasya vichinnaṃ yajñaṃ sam imaṃ dadhātu | yā iṣṭā uṣaso yā aniṣṭās tāḥ saṃ cinomi haviṣā ghṛtena svāheti agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapati || śarāv odanaṃ sadakṣiṇaṃ dadāti || sā prakṛteṣtiḥ saṃgṛhyate ||

(AVParis_22,10.1) prasaṅgenaiva kathitam agnimanthanam atra vai | araṇyoś cāṅgasaṃbhūtaṃ netraṃ cātraṃ ca pīḍakaḥ ||

(AVParis_22,10.2) ya idaṃ dhārayiṣyati araṇyor iha lakṣaṇam | na tasya durlabhaṃ kiṃ cid loke paratra ca ||

(AVParis_22,10.3) putrārthī śrāvayen nityam acirāl labhate sutam | śrutaśīlaṃ vṛttavantaṃ dīrghāyur vipulāṃ prajām ||

(AVParis_22,10.4) etad evaṃ samākhyātaṃ pippalādena dhīmatā | dvijānāṃ bālavṛddhānāṃ puraścaraṇam uttamam ||

(AVParis_22,10.5) adhītyaitac ca dehānte paraṃ brahmādhigacchati | na tasya mṛtyur na jarā nidrā vyādhir na caiva hi | kṣutpipāsābhayaṃ nāsti brahmabhūtaḥ sa tiṣṭhati ||

(Pariśiṣṭa_23. yajñapātralakṣaṇam) (AVParis_23,1.1) om athāto yajñapātrāṇāṃ lakṣaṇaṃ yonir eva ca | rūpaṃ tathā pramāṇaṃ ca kramenaiva prakathyate ||

(AVParis_23,1.2) camasagrahapātrāṇi homapātrāṇi yāni ca | yajñavṛkṣās tathā śākhā brahmavede pradarśitāḥ ||

(AVParis_23,1.3) pitṛpiṇḍeṣu darvyādyam agniṣvāttaṃ ca yājñikam | sāyaṃhomeṣu nityāni tathā naimittikāni ca ||

(AVParis_23,1.4) bilvākṛtiś caruḥ proktas tāmro vā mṛnmayo 'pi vā | grīvāyāṃ mukhavistīrṇaś carusthālīti kīrttitaḥ ||

(AVParis_23,1.5) kuśasyāmrasya vā parṇair veṇor vā balbajasya vā | catuṣkoṇārdhavītaṃ ca loke śūrpaṃ tad ucyate ||

(AVParis_23,2.1) asiḥ khaḍgaṃ ca nistriṃśaḥ paryāyāḥ parikīrttitāḥ | tadākṛṭy eva yad rūpaṃ yajñe sphyaṃ ca vadanti tam ||

(AVParis_23,2.2) idhmocchrayam ardhakhātaṃ khātenaiva tu vistaraḥ | madhye hīnaṃ tathordhvāgraṃ vāraṇaṃ tad ulūkhalam ||

(AVParis_23,2.3) sthūlatvān muṣṭimātraṃ ca skandhamātraṃ pramāṇataḥ | vāraṇaṃ musalaṃ caiva adhastāl lohaveṣṭitam ||

(AVParis_23,2.4) sruvas tu mūladaṇḍaś ca bilaṃ cāṅguṣṭhaparvaṇaḥ | samavete pṛthagbhūte bilārdhe daṇḍavṛttatā ||

(AVParis_23,2.5) vaikaṅkatī dhruvā proktā sarvayajñeṣu yā smṛtā | tathāgnihotrahavaṇī sruvaś cāpi tathā smṛtaḥ ||

(AVParis_23,3.1) mūladaṇḍā tvagbilā ca puṣkaraṃ caturaṅgulam | puṣkarād dviguṇaṃ cāgraṃ gajoṣṭhaṃ paripaṭhyate ||

(AVParis_23,3.2) [netrādikaraṇair hīnaṃ nāsikābhyāṃ dvijais tathā | dvyaṅgulaḥ khātā ca bilād aṅgulaṃ caiva piṇḍikā | vṛttā vā caturaśrā vā sādhastāc chobhanā smṛtā] ||

(AVParis_23,3.3) ardhāṅgulaṃ pṛthutvena bilabāhyaṃ samantataḥ | bilaṃ vṛttaṃ sruco madhye daṇḍasthaulyaṃ bilārdhataḥ ||

(AVParis_23,3.4) caturviṃśatyaṅgulaṃ daṇḍaṃ vadanty eke manīṣiṇaḥ | saptatriṃśad aṅgulāni sā sruk caiva prakīrtitā ||

(AVParis_23,3.5) bhinnā viśīrṇā vakrā ca klinnā ca sphuṭitā tathā | suṣirā granthibhir yuktā cakṣurādivināśinī ||

(AVParis_23,4.1) dagdhaśeṣe 'rdhaśuṣke ca vidyutā caiva pātite | unmūlye patite bhagne manasāpi na cintayet ||

(AVParis_23,4.2) śubhanakṣatrātithiṣu śubhāṃ gatvā diśaṃ budhaḥ | sruvārthaṃ pātayed vṛkṣaṃ prātaḥ prāgraṃ ca saumyavāk ||

(AVParis_23,4.3) mṛgo hariṇaruruś ca kṛṣṇapṛṣṭhaśiras tathā | yat tasya carma tvak caiva tat kṛṣṇājinam ucyate ||

(AVParis_23,4.4) vāmamuṣṭigṛhītās tu prachidyante sakṛt kuśāḥ | paraśunāsinā vā tat sakṛdāchinnam ucyate ||

(AVParis_23,4.5) aṅguṣṭhaparvāgramukhaṃ darvyākṛti tu mekṣaṇam. vaikaṅkate pālāśe vā prādeśas tu pramāṇataḥ ||

(AVParis_23,5.1) alābu vaiṇavaṃ vāpi dārvyaṃ vaiṇavam eva vā | akṣāv amaṇḍalau proktau yathā dṛṣṭaṃ pura rṣibhiḥ ||

(AVParis_23,5.2) cakrābhyāṃ kāṣṭhasaṃghātaiḥ śilpibhiś caiva yat kṛtam | loke prasiddhaṃ śakaṭam agniṣṭhaṃ yājñike vidhau ||

(AVParis_23,5.3) ājyaṃ ghṛtaṃ vijānīyān navanītaṃ susaṃskṛtam | sauvīrādy añjanaṃ caiva atha vā daivikaṃ tathā ||

(AVParis_23,5.4) abhyañjanaṃ ca tat praktaṃ tilatailaṃ ca yad viduḥ | āsanaṃ kaśipu proktaṃ kāyasthaṃ copabarhaṇam ||

(AVParis_23,5.5) yavodarair aṣṭabhis tu aṅgulaṃ paripaṭhyate | carutviṃśatyaṅgulaṃ tu yājñikair hasta ākṛtaḥ ||

(AVParis_23,6.1) hastamātraṃ sruvaḥ khaḍgaṃ sakṛdāchinnam eva ca | bāhumātrā juhūḥ proktā dhruvā barhis tathaiva ca ||

(AVParis_23,6.2) tāmraś caiva sruvaḥ proktaḥ khaḍgaṃ khādiram eva ca | pālāśī ca juhūḥ kāryā idhmāś caiva viśeṣataḥ ||

(AVParis_23,6.3) grahāḥ pātrāṇi camasā daṇḍayūpāsanāni ca | vṛkṣeṣu yājñikeṣu syur yathālābheṣu nānyataḥ ||

(AVParis_23,6.4) samidhaḥ prādeśamātryo nityahome prakīrtitāḥ | samillakṣaṇadṛṣṭāni pramāṇāni yathākramam ||

(AVParis_23,6.5) śamy aśvattha[ḥ] palāśaś ca khādiro 'tha vikaṅkataḥ | kāśmaryodumbaro bilvo yajñavṛkṣāḥ prakīrtitāḥ ||

(AVParis_23,7.1) eṣām alābhe vṛkṣāṇām anye grāhyās tu yājñikaiḥ | yajñāṅgakārye draṣṭavyāḥ samidarthaṃ viśeṣataḥ ||

(AVParis_23,7.2) yavavrīhimahāvrīhiprayaṅgūṇāṃ hi taṇḍulāḥ | śyāmākataṇḍulatilā āsādyāḥ śruticoditāḥ ||

(AVParis_23,7.3) sāyaṃhomeṣu yad dravyaṃ prātarhomeṣu tad bhavet | bhinnadravyahutaṃ yat tu na hutaṃ tasya tad bhavet ||

(AVParis_23,7.4) udite 'nudite caiva samayādhyuṣite tathā | kṣudhākāle tathāpy keke pakṣahomaṃ tu kārayet ||

(AVParis_23,7.5) yāyāvarāṇāṃ munibhiḥ pakṣahomas tu taiḥ smṛtaḥ | yathā kathaṃ cid vacanaṃ śrutyuktaṃ dvija ācāret ||

(AVParis_23,8.1) āturaḥ pathikaś caiva rājopadravapīḍitaḥ | pakṣahomaṃ tadā kuryān nistīrya satataṃ caret ||

(AVParis_23,8.2) caturdaśagṛhītaṃ tu sakṛd unnayate haviḥ | ekā samit sakṛd dhomaḥ so 'rdhamāsāya kalpate ||

(AVParis_23,8.3) caturdaśaguṇaṃ kṛtvā srucā pātreṇa pūrvavat | evaṃ gārhapatye ca dakṣiṇāgnau ca juhvati ||

(AVParis_23,8.4) pūrvā hutvāhutīḥ sāyaṃ vyuṣṭāyām apare 'hni | etenaiva vidhānena juhvati prātarāhutīḥ ||

(AVParis_23,8.5) ṛṣibhiś ca purā dṛṣṭam āpatkāleṣu sarvataḥ | araṇyoś ca samāropya śrutidṛṣṭena karmaṇā ||

(AVParis_23,9.1) homārtheṣv etad draṣṭavyam āhitāgnigṛheṣv api | tatprayojanamātraṃ tu na doṣaḥ sūtakeṣu ca ||

(AVParis_23,9.2) sadyaḥśaucādikaṃ proktaṃ sūtakaṃ ca dvijātibhiḥ | svayaṃhomīti vacanān na doṣaḥ śruticodanāt ||

(AVParis_23,9.3) vratināṃ sattriṇāṃ caiva mahārājāhitāgnayaḥ | eṣāṃ doṣo na vidyeta sāyamprātaḥ kriye sthite ||

(AVParis_23,9.4) pālāśyaḥ samidho 'doṣā nityaṃ home prakīrtitāḥ | atha vā kauśikoktānāṃ yajñiyānāṃ mahīruhām ||

(AVParis_23,9.5) aṅgulatrayam āvartya ucchraye 'py aṅgulatrayam | puroḍāśapramāṇaṃ tu sarvatra kathitaṃ nṛṇām ||

(AVParis_23,10.1) ṣoḍaśāṅgulam āvartya tribhāgaṃ cottaram ṛju | dakṣiṇasyāṃ diśi sthānaṃ dakṣiṇāgneḥ prakīrtitam ||

(AVParis_23,10.2) aṣṭāviṃśaty aṅgulāni gārhapatyaṃ prakīrtitam | āhavanīyam [catur]viṃśatiś caturaśraṃ tu kārayet ||

(AVParis_23,10.3) aṅgulāni tu ṣaṭtriṃśad dhnvākṛtyā tu kārayet | dakṣiṇāgnes tu vai kuṇḍaṃ vidvadbhij parikathyate ||

(AVParis_23,10.4) īśānyāṃ diśi sabhyasya gārhapatyavidhānataḥ | sabhyaṃ necchanti śālāgnau māhakiḥ kauśikas tathā ||

(AVParis_23,10.5) maudāyanās tathecchanti śaunakeyās tathaiva ca | mantād eva tathā proktaṃ dravyaṃ yatra na dṛśyate ||

(AVParis_23,10.6) ājyaṃ tatra vijānīiyād dhomas tatra sruveṇa ca | abhyukṣaṇaṃ haviḥkarma kartavyaṃ vajrapāṇinā ||

(AVParis_23,10.7) kuśahastena kartavyā japahomapitṛkriyāḥ | yajñe caiva aṅgabhūtāś ca pātramantrahavirdvijāḥ | carutbhiś ca kriyāḥ sarvāś cāturhotraṃ tad ucyate ||

(AVParis_23,11.1) yājñikās tu vadanty anye caturbhir yac ca hūyate | brahmaṇādhvaryuhotṛbhyāṃ tribhir agnicaturthakaiḥ ||

(AVParis_23,11.2) durbhikṣe cākule bhaṅge ṛtvijāṃ cāpy asaṃbhave | ekaś cāturhotraṃ kuryād āpastambe prapaṭhyate ||

(AVParis_23,11.3) ṛtvijāṃ ca7apy asāmnidhye adhvaryus tat paṭhet svayam | asthānapaṭhite kuryur ṛtvig ityādi coditam ||

(AVParis_23,11.4) khāte lūne tu yac coktaṃ saṃskāraśrutihetubhiḥ | dravyāṇāṃ yajñakLptyarthaṃ kuryāt pūrveṇa saṃgraham ||

(AVParis_23,11.5) pātrāsādaṃ dvitīyaṃ ca prokṣaṇena vivarjitam | ubhayoś caiva kurvīta pākayajñeṣṭikarmavat ||

(AVParis_23,12.1) kṛṣṇājinaṃ tilā darbhā mantrā ājyaṃ dvijottamāḥ | doṣo na vidyate hy eṣāṃ yathārthaṃ saṃniyojayet ||

(AVParis_23,12.2) ājyaṃ dhūmahavir jvālā paripākaḥ sphuliṅgakaiḥ | dāvāgnikāṣṭhasaṃsparśe agner doṣo na vidyate ||

(AVParis_23,12.3) japādhyāyatapodānaiḥ sopavāsaiḥ sahomakaiḥ | śrāddhādipitṛkāryais ca na doṣaḥ parivedane ||

(AVParis_23,12.4) pitṛbhrātṛsapatnaiś ca patitonmattaṣaṇḍhakaiḥ | jātyandhamūkabadhirair na doṣaḥ parivedane ||

(AVParis_23,12.5) atyantakāminā caiva patnīhīnena caiva hi | eṣām anujñām ādāya kuryād vaitānikī[ḥ] kriyāḥ ||

(AVParis_23,13.1) raudrarākṣasapaiśācān āsurāṃś cābhicārikān | mantāṃś ca pitṛkarmaivaṃ kṛtvālabhyodakaṃ spṛśet ||

(AVParis_23,13.2) sruk sruvaś ca dhruvā khaḍgaṃ musalolūkhalaṃ caruḥ | udakenaiva soṣṇena saṃprakṣālya viśudhyati ||

(AVParis_23,13.3) pātraṃ grahāś ca camasā haviḥ śūrpaṃ kuśāsanam | somaspṛṣṭaṃ ca yad bhāṇḍaṃ vāriśaucena śudhyati ||

(AVParis_23,13.4) vedoktaṃ sarvamantoktaṃ śaunakena mahātmanā | avaśyaṃ tad dvijaiḥ kāryaṃ śreyaskāmais tu nityaśaḥ ||

(AVParis_23,13.5) pātrānāṃ tu prasāṅgena yad anyat parikīrtitam | sāyaṃ prātas tu homāṅgaṃ purā dṛṣṭaṃ maharṣibhiḥ ||

(AVParis_23,14.1) guruṇā bhāṣitenaiva yājñikānumatena ca | sadāpadiṣṭadravyāṇāṃ lakṣaṇaṃ parikīrtitam ||

(AVParis_23,14.2) nityaṃ ye 'nusmariṣyanti yajñapātreṣu lakṣaṇam | rājasūyāśvamedhābhyāṃ phalaṃ prāpsyanti te dhruvam ||

(AVParis_23,14.3) pippalādena mahatā samākhyātam idaṃ śubham | brāhmaṇānāṃ hitārthāya putraśiṣyahitāya ca ||

(AVParis_23,14.4) niṣkāmo vā sakāmo vā vedoktaṃ yaḥ samācaret | niṣkāmasya tu muktiḥ syāt sakāmaḥ phalam aśnute ||

(AVParis_23,14.5) niṣkāmeṇa tu yat kiṃ cit kartavyam iti vaidikam | tat sarvaṃ muktidaṃ jñeyaṃ parāparaparaṃ sukham ||

(AVParis_23,14.6) na śokas tasya no vyādhir na mṛtyur na jarā tathā | na kṣudhā na pipāsā ca amṛtātmā sa tiṣṭhati ||

(Pariśiṣṭa_24. vedilakṣaṇam [+ agnivarṇalakṣaṇam]) (AVParis_24,1.1) om atha rṣiputrikāyāṃ tu sphutaṃ sarveṣu karmasu | lakṣaṇaṃ hy agnivarṇānāṃ pravakṣyāmi yathākramam ||

(AVParis_24,1.2) vāstukarmaṇy athotpāte pater nīrājane vidhau | sarvanakṣatrahomeṣu grahātithyavidhau tathā ||

(AVParis_24,1.3) yātrodyāne vivāheṣu cūḍopanayaneṣu ca | sarveṣu cāgnihomeṣu vahnivarṇān nibodhata ||

(AVParis_24,1.4) mānenādhyardhaśīrsaṇyā trimadhyā ṣaṇmukhā smṛtā | caturaśrā cakartavyā vediḥ śāntīṣṭikarmasu ||

(AVParis_24,1.5) eṣā vai viparītā ca kāryā ghoreṣu karmasu | karmaṇām anurūpāṃ tu vediṃ vakṣyāmy ataḥ param ||

(AVParis_24,1.6) yathāvartanagocarmacakratalpeṣu saṃmitā | saṃmṛjya prokṣya saṃstīrya vidhivac copaśobhayet ||

(AVParis_24,1.7) ślakṣṇāḥ samāhitāḥ sarvāḥ prāgudakpravaṇāḥ śubhāḥ | saṃmṛjya prokṣya saṃstīrya vidhivac copaśobhayet ||

(AVParis_24,1.8) dakṣiṇena tu yā vakrā yājñikaṃ sā vināśayet | yā ca vakrottareṇa syād yajamānaṃ vināśayet ||

(AVParis_24,1.9) purastāt pṛṣṭhato vāpi madhyato viṣamā ca yā | puram antaḥpuraṃ cāpi nāyakaṃ ca hinasti sā ||

(AVParis_24,1.10) eṣā saṃkṣepataḥ proktā vediḥ sāmānyalakṣaṇā | viśeṣatas tu teṣv eva karmasv evābhidhāsyate ||

(AVParis_24,2.1) prācīṃ saṃśodhayed bhūmiṃ yajñavāstu yathoditam | samitkuśāgnivarṇānāṃ lakṣaṇajño bhaved guruḥ ||

(AVParis_24,2.2) tatas tu yatnavān samyag agnāv upasamāhite | agnivarṇān parīkṣeta yathovācośanāḥ kaviḥ ||

(AVParis_24,2.3) śabdaṃ varṇaṃ ca gandhaṃ ca rūpaṃ snehaṃ prabhāṃ gatim | sparśaṃ cāpi parīkṣeta agnāv iti viniścayaḥ ||

(AVParis_24,2.4) svāhākārāvasāne tu svayam utthāya pāvakaḥ | havir yātrābhilaṣati tad vidyād arthasiddhaye ||

(AVParis_24,2.5) vṛṣavāraṇameghaughanemidundubhiniḥsvanaḥ | mṛṇālapadmadūrvābhakumudotpalagandhamuk ||

(AVParis_24,3.1) tathā mahātmā stanayan vāhakumbhanibhadyutiḥ | saṃhitajvālanikaraḥ pāvakaḥ pāpanāśanaḥ ||

(AVParis_24,3.2) kuraṇṭākṛtigokṣīrahemāruṇataḍitprabhaḥ | protphullotpalakundendukumudābhotpaladyutiḥ ||

(AVParis_24,3.3) huto 'pi saṃjvalaty eva snigdho viprasya dakṣiṇaḥ | lelihānaḥ pramuditaḥ kṛṣṇavarṇo 'rthasidhaye ||

(AVParis_24,3.4) viśālamūlo hy amalo nīlaḥ pṛthulamadhyamaḥ | pradīptāgro 'malatato jvālāmālākulo 'nalaḥ ||

(AVParis_24,3.5) pradakṣiṇaḥ prasannārcir arciṣmān arcitadyutiḥ | arcanīyaś ca nṛpater arcito havyavāhanaḥ ||

(AVParis_24,4.1) paristaraṇayogāc ca yajñakāṇḍaparicchadam | śāntiveśmārdhvadīptārcir ṛtvijaś cānulimpati ||

(AVParis_24,4.2) prahasann iva śabdena dyotayann iva tejasā | kṛtapuṇyasya nṛpater hūyamāno hutāśanaḥ ||

(AVParis_24,4.3) karmaṇo 'vabhṛthe yasya haviṣo 'nte ca pārthivam | sugandhābhir adhūmābhiḥ śikhābhiḥ saṃspṛśann iva ||

(AVParis_24,4.4) arcibhir jvālabhāraiś ca pradahan dviṣatāṃ diśaḥ | vidhūmaḥ kuṇḍalī yaḥ syād anulomaś ca siddhaye ||

(AVParis_24,5.1) kuraṇṭahemāruṇaśaṅkhakundamuktāvalīndupratime hutāśe | samasvane siṃhavṛṣair gajendrabalāhakaughasvanadundubhīnām ||

(AVParis_24,5.2) viśālamūle pṛthule ca madhye jñeyānale saṃprati pīḍitāgre | mṛṇālapadmānilatulyagandhe trisāgarāntā vasudhā nṛpasya ||

(AVParis_24,5.3) ātaptapadmānilatulyagandhe trisāgarāntā vasudhā nṛpasya | tasyārthabāndhavavatī sakalā mahīyaṃ vīryāṃśujālavivarāhatarājaśabdā ||

(AVParis_24,5.4) vibhrājate tv akhilarāgayuto hutāśo hastāvṛtaṃ kathayatīva jayaṃ nṛpasya | sūryāṃśubhiḥ kṛtavighaṭṭanahemapadmakiṃjalkacūrṇanikarāruṇatāmalāṃśuḥ ||

(AVParis_24,5.5) kṣīrodaśuktipuṭagarbhavikīrṇamuktāsaṃghātapāṇḍurarajo rathanemighoṣaḥ | dātā nṛpāya vasudhāṃ tu himāṃśumaulijyotsnāvikāśitasamudrajalāṃ hutāśaḥ ||

(AVParis_24,6.1) lakṣmīpradoharamṛṇālakapālaśubhrasnigdhānuvṛttaśikharaprakṛtiś ca yatra | vaiśvānaro jvalati yasya viśuddhamūrtiḥ sa prāpnuyān nṛpaśatādhipatāṃ narendraḥ ||

(AVParis_24,6.2) bālārkabodhitasaroruhagarbhagandhas toyāvalambijaladastanitābhirāmaḥ | rājño dadāti vasudhāṃ hutabhug gajendradantāgrakampitamahārṇavavīcivṛkṣām ||

(AVParis_24,6.3) yasyāṃ vasantaravimaṇḍalatulyabimbo vedyāṃ nṛpasya paripūrṇamarīcijālaḥ | tasyānalākalitasāgaratoyavastrā mrāgaikṣavenir avanir vaśam abhyupaiti ||

(AVParis_24,6.4) yasyānalo jvalati kāñcanatulyagauro prajvālyamānavapur utpalakośagandhaḥ | āyāti tasya bhavanaṃ hy alidīptimālā savrīḍasūryakiraṇā kṣitipālalakṣmīr iti ||

(Pariśiṣṭa_25. kuṇḍalakṣaṇam) (AVParis_25,1.1) oṃ śaunakaṃ tu sukhāsīnaṃ bhārgavaḥ paripṛcchati | kuṇḍaṃ kasmin bhavet kīdṛk kasyāṃ vā diśi kiṃ phalam ||

(AVParis_25,1.2) sa tasmā upasannāya ācaṣṭe bhārgavāya tu | kuṇḍaṃ yasmin bhaved yādṛg yasyāṃ vā diśi yat phalam ||

(AVParis_25,1.3) caturaśraṃ śaphākṛtyā ardhacandraṃ trikoṇakam | vartulaṃ pañcakoṇaṃ ca padmābhaṃ saptakoṇakam ||

(AVParis_25,1.4) kuṇḍāny etāni pūrvādidikṣu aṣṭasu vinirdiśet | digdevatānāṃ cāṣṭānāṃ karmaṇi svamsvam ādiśet ||

(AVParis_25,1.5) caturaśraṃ tu pūrvasyām aindreṣv api ca karmasu | śaphākṛti tadāgneyyām āgneyeṣv api karmasu ||

(AVParis_25,1.6) ardhacandraṃ tu yāmyāyāṃ yāmyeṣv api ca karmasu | nairṛtyāṃ ca trikoṇaṃ syād abhicāravidhau śubham ||

(AVParis_25,1.7) vāruṇyāṃ vartulaṃ jñeyaṃ vāruṇyeṣv api karmasu | vāyavyāṃ pañcakoṇaṃ tu vāyavyeṣv api karman ||

(AVParis_25,1.8) uttarasyāṃ tu padmābhaṃ saumyeṣv api ca karmasu | aiśānyāṃ saptakoṇaṃ tu raudreṣv api yathoditam ||

(AVParis_25,1.9) sarvakarmasu vijñeyaṃ kuṇḍaṃ padmanibhaṃ tu yat | caturaśraṃ tu sarvatra samaṃ syād vijayāvaham ||

(AVParis_25,1.10) sarvaśāntikaraṃ kuṇḍaṃ padmākāraṃ viśeṣataḥ | śāntike caturaśraṃ ca pauṣṭike vartulaṃ tathā ||

(AVParis_25,1.11) abhicāre trikoṇaṃ ca vaśyādau cārdhacandrakam | ṣaṭkoṇaṃ māraṇādau ca vidveṣe cāṣṭakoṇakam ||

(AVParis_25,1.12) mekhalā sarvakuṇḍeṣu dvādaśāṅgulam iṣyate | caturaṅgulamānena pūrvāpūrvasamucchritā ||

(AVParis_25,2.1) na cet purastād dhīnaṃ syāt sukhaṃ yajñaḥ samāpyate | yat tu dakṣiṇato 'hīnaṃ tad rājñas tv abhayapradam ||

(AVParis_25,2.2) yathāhīnaṃ paścimena bhavet tat siddhidaṃ śubham | uttareṇa samamyat syāt tad rājño rājyavardhanam ||

(AVParis_25,2.3) madhye samaṃ ca sukhadaṃ digvidikṣu samaṃ tu yat | tad rājajanasaṃpatkṛt sarvāṃś cārīn vināśayet ||

(AVParis_25,2.4) na cet purastād ityādi ya eṣa kathito vidhiḥ | maṇḍapānāṃ gṛhāṇāṃ ca māne śāntikaraḥ smṛtaḥ ||

(AVParis_25,2.5) hastakuṇḍaṃ sadāhome ayute dvikaraṃ smṛtam | lakṣahome catuṣpāṇi koṭyām aṣṭakaraṃ smṛtam ||

(Pariśiṣṭa_26. samillakṣaṇam) (AVParis_26,1.1) oṃ samidhāṃ saṃpravakṣyāmi pramāṇaṃ lakṣaṇaṃ śubham | tathāśubhaṃ ca tattvena yathāphalavibhāgataḥ ||

(AVParis_26,1.2) yajñakarmaṇi kartavyā[ḥ] śāntike pauṣṭike tathā | prādeśamātrīḥ samidhaḥ proktāḥ sarveṣu karmasu ||

(AVParis_26,1.3) tiryag yavodarāṇy aṣṭāv ūrdhvā vā vrīhayas trayaḥ | aṅgulasya pramāṇena prādeśo dvādaśāṅgulaḥ ||

(AVParis_26,1.4) ata ūrdhvaṃ na kartavyā nāpi hrasvā na cordhvataḥ | na vakrā caiva kartavyā nāpi granthisamanvitā ||

(AVParis_26,1.5) ūrdhvatas tu yato vakrā citradadruvicarcikāḥ | karoti yāge kṣipraṃ tu tasmāt tāṃ parivarjayet ||

(AVParis_26,2.1) dviphalā piṇḍavarjāpi triphalā vāpi yā bhavet | ṣaṭphalā saptaphalā yā caturaṅgaṃ vinaśyati ||

(AVParis_26,2.2) sapattrapuṣpasamidhaḥ kalpayitvā vicakṣaṇaḥ | pauṣṭikaṃ karma kurvīta sidhyate nātra saṃśayaḥ ||

(AVParis_26,2.3) pattrapuṣpayutā yās tu śāntadrumasamudbhavāḥ | samidho goṣṭhamadhye tu praśastāḥ parikīrtitāḥ ||

(AVParis_26,2.4) [athāparaṃ pravakṣyāmi samidhāṃ caiva lakṣaṇam] ||

(AVParis_26,2.5) viśīrṇā dvidalā hrasvā vakrā caiva dvidhāgrataḥ | kṛśā ca dīrghā sthūlā ca karmasiddhivināśinī ||

(AVParis_26,2.6) [yad yatra lakṣaṇaṃ proktaṃ yasmin kāle yathāvidhi | tatra tenaiva siddhiḥ syād viparīte tathā bhayam] ||

(AVParis_26,2.7) samāhṛtānāṃ samidhāṃ tāsāṃ caiva phalaṃ śṛṇu ||

(AVParis_26,2.8) viśīrṇāyuḥkṣayaṃ kuryād dvidalā rogadā bhavet | abhimukhagatamātrā sadyo hrasvā nivartayet ||

(AVParis_26,3.1) durbhagaṃ kurute vakrā sthānabhraṃśaṃ dvidhāgrataḥ | kṛśā sarvavināśāya dīrghā nāśayate śriyam ||

(AVParis_26,3.2) sthūlā tu kurute vighnaṃ sarvakārye dvijasya tu | ataḥ pramāṇaṃ vividhaṃ phalaṃ cāpi tathā śṛṇu ||

(AVParis_26,3.3) latāpallavasaṃjātā dvādaśāṅgulakalpitā | kṣīrāktā śāntike home hotavyā tu viśeṣataḥ ||

(AVParis_26,3.4) kevalaṃ muktisiddhyarthaṃ ghṛtāktā[m] homayeddvijaḥ | daśāṅgulapramāṇāṃ hi homayen mantrakarmaṇi ||

(AVParis_26,3.5) navāṅgulā tu kartavyā tailābhyaktābhicārike | aṣṭāṅgulā vibhūtyarthe ghṛtadadhnā tu homayet ||

(AVParis_26,4.1) kevalaṃ madhusaṃyuktā saptāṅguladalīkṛtā | uccāṭane praśastā sā dvidalā ca na śāntaye ||

(AVParis_26,4.2) vidveṣe kaṭutailāktā dvidalā tu ṣaḍaṅgulā | sarvato granthihīnā tu viprāṇāṃ syāt samic chubhā ||

(AVParis_26,4.3) avakrāgranthisaṃyuktā kṣatriyāṇāṃ jayāvahā | madhye tu granthisaṃyuktā vaiśyānāṃ bhūtisādhanī ||

(AVParis_26,4.4) trayāṇām api vakṣyante yā grāhyāḥ samidhaḥ smṛtaḥ | nātyārdrā nātiśuṣkā vā naiva coṣarasaṃbhavāḥ ||

(AVParis_26,4.5) na dagdhā na kṛmidaṣṭāḥ sarvadoṣavivarjitāḥ | samidhām indhanānāṃ ca tulyān vṛkṣān bravīmy ataḥ ||

(AVParis_26,4.6) śuṣukair yā indhanaiḥ pūrvaṃ yajñavṛkṣamayaiḥ śubhaiḥ | ārdrāṇi homayec caiva śuṣkaiḥ kalahakarmaṇi | śuṣkāṇi hīndhanāni syuḥ samidhas tu yathoditāḥ ||

(AVParis_26,5.1) puṣṭikāmaḥ palāśasya gṛhṇīyāc chāntikarmaṇi udumbarasya vittārthī vaṭāśvatthasya rājyadhīḥ ||

(AVParis_26,5.2) śrīkāmo bilvavṛkṣasya kadambasya tathaiva ca | vidveṣaṃ kaṭukaiḥ kuryāt kaṇṭakair maraṇaṃ bhavet ||

(AVParis_26,5.3) kakubhaṃ kaṭabhaṃ vṛkṣaṃ kauvirālaṃ tu kauhakam | vaṃśaṃ vibhītakaṃ śigruṃ vidyād uccāṭane hitān ||

(AVParis_26,5.4) stambhane sarvasainyānāṃ vijayārthe jayaṃ diśet | apāmārgeṇa saubhāgyam āyuṣkāmo hi dūrvayā ||

(AVParis_26,5.5) punnāgacampakau vṛkṣā ye cānye kṣīriṇaḥ śubhāḥ | yad yatra lakṣaṇaṃ proktaṃ yasmin kāle yathāvidhi ||

(AVParis_26,5.6) tatra tenaiva siddhiḥ syād viparīte tathā bhayam | arkaḥ palāśo madhuko nyagrodhodumbaras tathā ||

(AVParis_26,5.7) plakṣo 'śvattho gomayānikuśāś ca samidhaḥ kramāt | yathākrameṇa samidha ādityādigraheṣu ca ||

(AVParis_26,5.8) śataṃ sahasraṃ lakṣaṃ vā gāyatryā paramāhutiḥ | hūyamānaṃ tu yat kiṃ cit kṛtānnaṃ yadi vā tilāḥ ||

(AVParis_26,5.9) grahanakṣatrapīḍāyāṃ sāvitryāpi hutaṃ hutam | eṣabhedo mayākhyātaḥ śubhasya tv aśubhasya ca ||

(AVParis_26,5.10) yathoktam etad yaḥ kuryāt sa sarvaphalam āpnuyād iti ||

(Pariśiṣṭa_27. sruvalakṣaṇam) (AVParis_27,1.1) oṃ sauvarṇarājatais tāmraiḥ kāṃsyair draumais tathāyasaiḥ | sruvaiḥ sarvaguṇopetaiḥ karma kuryād yathākramam ||

(AVParis_27,1.2) sauvarṇai rājatair yajñe tāmraiḥ śāntikapauṣṭike | kāṃsyena rudhiraṃ māṃsaṃ nānyaj juhuvīta kiṃ cana ||

(AVParis_27,1.3) sarve yajñe prayoktavyā varjayitvāyasaṃ sruvam | āyasaṃ khādiraṃ caiva abhicāre prayojayet ||

(AVParis_27,1.4) adhunvaṃś caiva juhuyāt sruveṇāsphuṭitāhutim | dhunvan hi hanti putrān tu rākṣasā sphuṭitāhutiḥ ||

(AVParis_27,1.5) nānyat kiṃ cid abhidhyāyed uddhṛtyānyata āhutim | tad daivatam abhidhyāyed āhutir yasya hūyate ||

(AVParis_27,2.1) sruve pūrṇe japen mantram uttānaṃ śāntike karam | śāntike pauṣṭike caiva varjayet tu kanīnikām ||

(AVParis_27,2.2) nātidīrgho nātihrasvo nātisthūlaḥ kṛśas tathā | aṣṭāviṃśatyaṅgulaḥ syāt kaniṣṭhāgrapramāṇataḥ ||

(AVParis_27,2.3) dīrgho hinasti rājānaṃ hrasva rtvijaṃ vināśayet | sthūlaḥ sasyopaghātāya kṛśaḥ kṣayakaraḥ smṛtaḥ ||

(AVParis_27,2.4) gopucchāgrākṛtir daṇḍo maṇḍalāgra[m] śiro viduḥ | aṅguṣṭhāgrapramāṇena nimnaṃ śirasi khānayet ||

(AVParis_27,2.5) etal lakṣaṇam uddiṣṭaṃ sruvasya phalabhedataḥ | gopathena yathāśāstram uddhṛtaṃ śruticodanāt | sruveṇa kurute karma hastenāpi tathā śṛṇu ||

(Pariśiṣṭa_28. hastalakṣaṇam) (AVParis_28,1.1) oṃ yadā juhoti hastena dakṣiṇenetareṇa vā | tadā vakṣye vidhiṃ tasya śreyasī syād yathāhutiḥ ||

(AVParis_28,1.2) yathā naśyati caivāsya karma guhyam ajānataḥ | tathāhaṃ saṃpravakṣyāmi gopathaḥ pāṭham icchatām ||

(AVParis_28,1.3) kuśabalbajamauñjāṃ vā kṛtvā veṣṭim anāmikām | homakarma tataḥ kuryāt spṛṣṭvā vāmena dakṣiṇam ||

(AVParis_28,1.4) na riktapāṇir juhuyān nānipātitajānukaḥ | anipātitajānoś ca haranty āhutī rākṣasāḥ ||

(AVParis_28,1.5) uddhṛtya samidho 'nnaṃ vā pañcabhir juhuyād budhaḥ | śanaiś ca nirvaped annaṃ madhye 'gnau susamāhitaḥ ||

(AVParis_28,2.1) gṛhakarmaṇi yajñe vā tathā pañcabhir eva tu | śāntike pauṣṭike vaiva varjayet tu kanīnikām ||

(AVParis_28,2.2) tisṛbhir juhuyād annaṃ na tilān naiva taṇḍulān | yadābhicārikaṃ kiṃ cit tasmin kāle prayojayet ||

(AVParis_28,2.3) vāmenābhicāran nityaṃ tribhir aṅgulibhiḥ samaiḥ | nirdiṣṭaṃ tisṛbhiḥ śūlaṃ tena śatruṃ nipātayet ||

(AVParis_28,2.4) apasavyena hastena savyaṃ yadi juhoti tat | savyena cāpasavyaṃ tu [savyaṃ yadi juhoti tat] ||

(AVParis_28,2.5) abhicāras tu tat proktaḥ....ṣarvaśāntiṃ gamiṣyati ||

(Pariśiṣṭa_29. jvālālakṣaṇam) (AVParis_29,1.1) oṃ bṛhaspatiṃ sukhāsīnam ātmavidyāparāyaṇam | praṇipatya mahartvijaṃ nāradaḥ paripṛcchati ||

(AVParis_29,1.2) kathayasva mahāprājña sarvaśāstraviśārada | aśubhaṃ yac chubhaṃ vāpi lakṣaṇaṃ pāvakasya tu ||

(AVParis_29,1.3) sa pṛṣṭas tena tat sarvam ācacakṣe mahāmatiḥ ||

(AVParis_29,1.4) hūyamānoyadā vahnir ṛjujvālaḥ pradṛśyate | snigdhaś ca kiṃśukābhaś ca siddhis tatra vinirdiśet ||

(AVParis_29,1.5) yatra bālārkavarṇābhaḥ karmaṇy agniḥ pradṛśyate | śāntiṃ labhete tatrāśu yajamānapurohitau ||

(AVParis_29,1.6) aśokakusumābho 'pi kāñcanābhas tathaiva ca | śāntiṃ karoty ākālena hūyamāno hutāśanaḥ ||

(AVParis_29,2.1) adhūmo jvalate kṣipraṃ kṛtvāvartaṃ pradakṣiṇam | tadā śāntiṃ vijānīyād viparīte tathā bhayam ||

(AVParis_29,2.2) śvasate garjate caiva visphuliṅgāḥ samantataḥ | prāyaścittiṃ tadākuryād yad uktaṃ kauśikena tu ||

(AVParis_29,2.3) athāpy āliṅgate bhūmiṃ bhramate ca samantataḥ | aśubhaṃ kathayet tatra hotre 'sau pāvakaḥ svayam ||

(AVParis_29,2.4) kapilaḥ piṅgalas tāmro raktaḥ kāñcanasaprabhaḥ | śubhakṛt pāvako jñeyo viparīto bhayāvahaḥ ||

(AVParis_29,2.5) yadāgnau lakṣaṇaṃ kiṃ cid aśubhaṃ tu pradṛśyate | hotā kleśam avāpnoti śāntiṃ tatra prayojayet ||

(Pariśiṣṭa_30. laghulakṣahomaḥ) (AVParis_30,1.1) oṃ śaunakaṃ tu sukhāsīnaṃ gautamaḥ paripṛcchati | lakṣahomasya yat puṇyam āhutīnāṃ ca devatāḥ ||

(AVParis_30,1.2) tasmai yathāvad ācaṣṭe śaunako jñānalocanaḥ | śṛṇuṣvāvahito bhūtvā lakṣahomaṃ yathāvidhi ||

(AVParis_30,1.3) agnyāgārasya yā bhūmis tāṃ pravakṣyāmy aśeṣataḥ | śuddhākṣārā samā snigdhā yā ca pūrvottaraplavā ||

(AVParis_30,1.4) abhasmāsthyaṅgāratūṣā praśastā parikīrtitā | pramāṇaṃ bāhumātraṃ tu jaṅghāmātraṃ dviratnikam ||

(AVParis_30,1.5) caturaśraṃ catuṣkoṇaṃ tulyaṃ sūtreṇa dhārayet | brāhmaṇā vedasaṃpannā brahmakarmasamādhayaḥ ||

(AVParis_30,1.6) upoṣya caikarātraṃ ca gāyatryā ayutaṃ japet | upoṣya caiva gāyatryā japeyur ayutaṃ budhāḥ ||

(AVParis_30,2.1) te śuklavāsasaḥ snātāḥ sragbhir gandhair alaṃkṛtāḥ | nirāhārās tathā dāntāḥ saṃtuṣṭāḥ sajitendriyāḥ ||

(AVParis_30,2.2) kauśam āsanam āsīnāḥ prayuñjyur homam uttamam | ullikhya cādbhir abhyukṣya saṃskṛtya vidhipūrvakam ||

(AVParis_30,2.3) agne praihy agninā rayim ity upasthāpya pāvakam | kuryād upasamādhāya samās tvāgne samāhitaḥ ||

(AVParis_30,3.1) lakṣahoma@@kute pūrṇe dhenuṃ dadyāt payasvinīm | anaḍvān kāñcanaṃ vastraṃ tuṣyeyur yena vā dvijāḥ ||

(AVParis_30,3.2) yavais tu vipulān bhogān dhānyair āyuṣyam eva ca | tilair hutvā tu tejasvī āyuḥ kīrtiṃ ca vardhate ||

(AVParis_30,3.3) ādityaloko 'rkamayī pālāśī soma āpyate | āśvatthī viṣṇulokasya brāhma audumbarī tathā ||

(AVParis_30,3.4) anenaiva vidhānena hūyate 'tra hutāśanaḥ | hutvaitāṃś caturo lakṣān brahmalokaṃ sa gacchati ||

(AVParis_30,3.5) yāvaj jīvati kartāsau tāvat putrān dhanaṃ śriyam | pūrṇe kāle vimānena nīyate paramaṃ padam ||

(Pariśiṣṭa_30b. bṛhallakṣahomaḥ) (AVParis_30b,1.1) om atha kāṅkāyano bhagavantam atharvāṇaṃ papraccha || bhagavan kena vidhānena koṭihomaṃ lakṣahomam ayutahomaṃ vā prārambhamāṇaḥ katham ṛtvijo vṛṇīte kathaṃ ca kuryus tasmai sa hovāca ||

(AVParis_30b,1.2) brāhmaṇo vā rājā vā vaiśyo vā grāmo vā janapado vā śrīkāmaḥ śāntikāmaḥ koṭihomaṃ lakṣahomam ayutahomaṃ vāhaṃ kariṣyāmīti tasyā samāpter bhavadbhir amāṃsāśibhir brahmacāribhir haviṣyabhugbhir bhavitavyam (AVParis_30b,1.3) tais tatheti uktaḥ kuṇḍam ekahastaṃ dvihastaṃ caturhastam aṣṭahastaṃ vā [samastahastaṃ vā dīrghaṃ vā] daśahastaṃ khānayet tathā ca bādariḥ ||

(AVParis_30b,1.4) lakṣahome tu kartavyam aṣṭahastaṃ na saṃśayaḥ | dvihastaṃ vā prakurvīta caturhastam athāpi vā ||

(AVParis_30b,1.5) kuṇḍaṃ vā daśahastaṃ tu dvivistāraṃ tathottaram | na cet purastād dhīnaṃ syāt sukhaṃ yajñaḥ samāpyate ||

(AVParis_30b,1.6) atha dakṣiṇato hīnaṃ yajamānabhayaṃkaram | paścimena vihīnaṃ syād yajñasyāsiddhidaṃ dhruvam ||

(AVParis_30b,1.7) uttareṇa vinirdiṣṭaṃ rājño rājyaharaṃ bhṛśam | madhye vihīnaṃ yad kuṇḍaṃ prajākṣayakaraṃ viduḥ ||

(AVParis_30b,1.8) sraktihīnaṃ tu yat kuṇḍaṃ tad apy aśubhadaṃ bhavet | dvādaśāṅgulamānena mekhalākṣetram ucyate ||

(AVParis_30b,1.9) mekhalātrayam uddhiṣṭam ubhayaṃ caturaṅgulam | caturaṅgulamānena pūrvāpūrvasamucchritā ||

(AVParis_30b,1.10) prathamā sāttvikī proktā dvitīyā rājasī smṛtā | tṛtīyā tāmasī jñeyā mekhalā vṛṣabhadhvajaḥ ||

(AVParis_30b,1.11) caturdaśāṅgulāṃ tatra yoniṃ kurvīta sādhakaḥ | aṣṭāṅgulaṃ bhaved vṛttaṃ nirvāhas tu ṣaḍaṅgulaḥ ||

(AVParis_30b,1.12) gajoṣṭhasadṛśākāra prājāpatyā ca sā ciduḥ | evaṃ kṛtvā vidhānena kuṇḍaṃ lakṣaṇalakṣitam ||

(AVParis_30b,1.13) sarvalakṣaṇasaṃpūrṇaṃ sarvatas tu samāhitaḥ | kuṇḍaṃ siddhikaraṃ jñeyam āyuḥkīrtivivardhanam ||

(AVParis_30b,1.14) tasmād yatnena kuṇḍaṃ khātvādbhir abhyukṣya purastād agner ādityādīn grahān pratiṣṭhāpyottarataḥ kṛttikādīni nakṣatrāṇi svāsu dikṣu lokapālān sarvāsu kuṇḍasraktiṣv agnyādidevān ratiṣṭhāpya (AVParis_30b,1.15) teṣāṃ pratimantram āvāhanādikaṃ kṛtvā vilīnapūtam ājyaṃ gṛhītvā sruvaṃ srucaṃ ca saṃmṛjya pratapyedhmam upasamādhāyānvārabdhāya vāstoṣpatyādibhiś caturbhir gaṇaiḥ śāntyudakaṃ kṛtvā tataḥ kartāram ācāmayati ca saṃprokṣati ca ||

(AVParis_30b,1.16) atha samidho ghṛtāktās tilān vā svāhākāravatīḥ saṃkhyāvatyo gāyatryā mahāvyāhṛtibhir vā sarva ṛtvijo juhvati ||

(AVParis_30b,1.17) śrīparṇamiśrāḥ śrīkāmasya śamīparṇamiśrāḥ śāntikāmasya karīrasaktumiśrā vṛṣṭikāmaysa badarādiphalamiśrāḥ paśukāmasya ||

(AVParis_30b,2.1) aharahaḥ karmaṇo 'pavargād atha pūrṇāyāṃ koṭyāṃ lakṣe vāyute vānvārabdhe yajamāne niśi mahābhiṣEkaṃ kṛtvā vasor dhāraṃ juhvati ||

(AVParis_30b,2.2) audumbarīṃ srucaṃ śuraḥpramāṇāṃ brāhmaṇasya lalātapramāṇāṃ kṣatriyasya skandhapramāṇāṃ vaiṣyasyāpramāṇāṃ janapadasya (AVParis_30b,2.3) teṣām ante saraṇārthaṃ nimnaṃ khānayitvoṣṇodakena prakṣālyājyam ānīya vasor dhārāṃ vaiśvānaraṃ prāpnoti ||

(AVParis_30b,2.4) tad yad ājyadhānīṃ ca vaiśvānaraṃ prāpnoti athoccārayati ||

(AVParis_30b,2.5) ojaś ca me kṣatraṃ ca me ye agnayo amo devavadhebhyo bhavāśarvau mṛḍataṃ prāṇāya nama iti hutvā arghaṃ pradāya vastraṃ lodhraṃ mālyaṃ phalādīni bhājane kṛtvā namas te astu paśyata iti svāhākāreṇāgnau prakṣipya yamyaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate ||

(AVParis_30b,2.6) samṛddhihomādi samānaṃ svastyayanāni japet puṇyāhaṃ vācayed gobhūtilasuvarṇaṃ vāsaś ca rtvigbhyaḥ saṃpradāya praṇipatya visarjayet ||

(AVParis_30b,2.7) tasminn ahani vyatīte yadi strī mālyahastā śvetacandanāniliptā śvetapuṣpāṇy ādāya prayacched gaurasarṣapān pāṇyādhāre vā gṛhītvā prāsādam ārohayet kuñjaraṃ vā pramattam aśvaṃ śvetaṃ vā parvataṃ govṛṣaṃ vā yānaṃ yuktaṃ vājibhir yady ārohet svapnakāle samastasiddhiṃ vidyān manaso yām abhīṣṭām ||

(AVParis_30b,2.8) tasmāt tāṃ rātrīṃ prayataḥ svapet || svapnaṃ dṛṣṭvā rtvigbhyo nivedayet || paro 'pehi yo na jībo 'si vidma te svapna yathā kalāṃ yathā śapham iti rājamukham abhimantrya yathāgataṃ gaccheyus tad api ślokāḥ ||

(AVParis_30b,2.9) divyāntarikṣabhaumeṣu adbhuteṣu na saṃśayaḥ | koṭihomaṃ viduḥ prājñā lakṣaṃ vāyutam eva vā ||

(AVParis_30b,2.10) avijñātaṃ ca yat pāpaṃ sahasā caiva yat kṛtam | tat sarvaṃ lakṣahomasya karaṇād dhi vinaśyati ||

(AVParis_30b,2.11) tasmāt sarveṣu kāryeṣu śāntikeṣu viśeṣataḥ | yaḥ kuryāt prayato nityaṃ na so 'narthān samaśnute ||

(Pariśiṣṭa_31. koṭihomaḥ) (AVParis_31,1.1) oṃ devāś ca ṛṣayaś caiva pīḍyamānā mahāsūraiḥ | mṛtyunā vyādhibhiś caiva brahmāṇam idam abruvan ||

(AVParis_31,1.2) karmaṇā kena deveśa mṛtyur vyādhiś ca jīyate | aiśvaryaṃ prāpyate vāpi sthānaṃ ca paramaṃ prabho ||

(AVParis_31,1.3) evam ukto mahātejā brahmā lokapitāmahaḥ | pratyuvāceśvaraḥ sarvān viprān devagaṇaiḥ saha ||

(AVParis_31,1.4) śṛṇudhvaṃ prayatāḥ sarve prāpyate yena karmaṇā | aiśvaryam āyur ārogyaṃ putrā vijaya eva ca ||

(AVParis_31,1.5) savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha | ye japanti sadā tebhyo na bhayaṃ vidyate kva cit ||

(AVParis_31,2.1) tayā homaś ca kartavyaḥ satataṃ siddhim icchatā | yavais tilaiḥ samidbhiś ca vrīhibhiḥ sarṣapais tathā ||

(AVParis_31,2.2) atha cen mahatīṃ siddhiṃ prārthayedhvaṃ surottamāḥ | purodhasā kārayadhvaṃ koṭihomaṃ mahāphalam ||

(AVParis_31,2.3) yādṛśaṃ kṛtavān pūrvam atharvā tryambakasya tu | tādṛśena vidhānena koṭihomaḥ prayujyate ||

(AVParis_31,2.4) mahattvaṃ prārthayamānaḥ śarvo 'tharvāṇam abravīt | kuruṣva mama tat karma mahattvaṃ yena labhyate ||

(AVParis_31,2.5) aiśvaryam āyur ārogyaṃ sthānaṃ ca paramaṃ prabho | putrā lakṣmīr yaśo medhā balaṃ pauruṣyam eva ca ||

(AVParis_31,3.1) evam ukto mahātejā atharvā mantradarśavit | gāyatrīṃ tapasā yuktām ṛcaḥ padam itīti ha ||

(AVParis_31,3.2) [ṛcaḥ padaṃ mātrayeti mantre vijñāyate hi sā |] gāyatrī vai tripād brahma viśvarūpā ca saṃsthitā ||

(AVParis_31,3.3) prāṇadā sarvabhūtānāṃ dhāraṇī yāpi nityaśaḥ | iti niścitya manasā koṭihomaṃ prayojayat ||

(AVParis_31,3.4) samidbhiḥ śāntavṛkṣasya gāyatryā susamāhitaḥ | tato mahattvam agamad aiśaryaṃ paramaṃ tathā ||

(AVParis_31,3.5) mahādeva iti cāsya nāma lokeṣu viśrutam | upadravāś ca ye ke cid upaghātās tathaiva ca | sarve 'sya praśamaṃ yātāḥ skandaṃ putraṃ ca labdhavān ||

(AVParis_31,4.1) tataḥ prītas tu bhagavāñ śaṃkaraḥ paryapṛcchata | atharvāṇaṃ mahāprājñaṃ koṭihomasya ko vidhiḥ ||

(AVParis_31,4.2) caturviṃśākṣaraṃ brahma tripādaṃ lokadhāraṇam | sāvitraṃ tena homo 'yaṃ kṛto me koṭisaṃmitaḥ ||

(AVParis_31,4.3) vidhiṃ cāsya pravakṣyāmi sarvalokahitāya vai | yatprayogād bhavec chāntir vṛddhiś ca paramā nṛṇām ||

(AVParis_31,4.4) upadraveṣu bhūtānām āpatsu vividhāsu ca | koṭihomaḥ prayoktavyaḥ ketūnāṃ darśane tathā ||

(AVParis_31,4.5) upasargabhaye caiva paracakrabhaye tathā | anāvṛṣṭibhaye caiva koṭihomaṃ prayojayet ||

(AVParis_31,5.1) ārambhaṃ tasya kurvīta śukle cāpi tithau śubhe | muhūrte vijaye caiva tithichidrāṇi varjayet ||

(AVParis_31,5.2) rohiṇyāṃ vaiṣṇave tvāṣṭre pauṣṇe maitrottareṣu ca | abhijitpuṣyasaumyeṣu kuryāt puṇyeṣu vā budhaḥ ||

(AVParis_31,5.3) atha cet tvarate kartuṃ koṭihomaṃ mahāphalam | puṇyāhaṃ vācayitvāsya ārambhaṃ kārayed budhaḥ ||

(AVParis_31,5.4) aṣṭahastaṃ tu nirdiṣṭaṃ koṭihomasya khātakam | tasyaivārdhapramāṇena lakṣahome vidhīyate ||

(AVParis_31,5.5) trirātropoṣito brahmā kṛtvā śāntiṃ caturgaṇīm | prokṣayet karmasiddhyarthaṃ vāstu śāntyudakena tu ||

(AVParis_31,5.6) mahāśāntividhānena nirmathyāgniṃ samāhitaḥ | tāvat kuryād budhaḥ sarvaṃ yāvan no nairṛtaṃ kṛtam ||

(AVParis_31,6.1) tataḥ prabhāte bahuśa uddhṛtyāgniṃ samāhitaḥ | nirmathya hāvayet tatra samidho brāhmaṇān bahūn ||

(AVParis_31,6.2) śataṃ sahasraṃ koṭiṃ vā viṃśatir daśa vā dvijāḥ | juhuyuḥ śāntavṛkṣasya samidho ghṛtasaṃyutāḥ ||

(AVParis_31,6.3) svayaṃ vāpi yajed brahmā savitāraṃ dinedine | pākayajñavidhānena mantraś cātra viṣāsahim ||

(AVParis_31,6.4) śāntikāmo yavaiḥ kuryāt tilaiḥ pāpāpanuttaye | samidbhiḥ sarvakāmas tu bilvaiḥ prāpnoti kāñcanam ||

(AVParis_31,6.5) labhate śriyam agryāṃ tu padmais tejo ghṛtena tu | dadhnā tu labhate putrān payasā brahmavarcasam ||

(AVParis_31,7.1) haviṣyabhojino dāntāḥ śuklāmbaradharās tathā | hāvakā niyatāḥ sarve bhaveyur brahmacāriṇaḥ ||

(AVParis_31,7.2) āraṇyam upayuñjānaḥ payasā vāpi vartayet | phalāhāro 'pi vā brahmā koṭihomaṃ samācaret ||

(AVParis_31,7.3) pratyekaṃ caiva hotṝṇāṃ dātavyā dakṣiṇā tataḥ | niṣko aśvo gaur vāsaś ca hiraṇyaṃ vāpi śaktitaḥ ||

(AVParis_31,7.4) yaś caivāpi bhaved brahmā prayoktā sarvakarmaṇām | sarvasvaṃ tasya deyaṃ syād dhiraṇyaṃ vāpi tatsamam ||

(AVParis_31,7.5) koṭihome samāpte tu yajed grahagaṇān budhaḥ | kārayed amṛtāṃ caiva ghṛtakambalam eva ca ||

(AVParis_31,8.1) kāryāmṛtā mṛtyubhaye ghṛtakambalasaṃyutā | paracakrāgame tv aindrī ghṛtakambala[m] eva ca ||

(AVParis_31,8.2) raudrī sarvādbhutotpattau ghṛtakambalasaṃyutā | [salilā salilakṣaye ghṛtakambala eva ca ||] (AVParis_31,8.3) ghṛtakambalapṛṣṭhā ca salilā salilakṣaye | yenayena tu kāmena koṭihomaṃ prayojayet ||

(AVParis_31,8.4) āmnātaṃ tatra yat karma tad ante kārayed budhaḥ | eṣa eva vidhir dṛṣṭo abhicāre vidhīyate ||

(AVParis_31,8.5) pratilomayātra homaḥ sāvitryā tilasarṣapaiḥ | ārambhaṃ tasya ghoreṣu nakṣatreṣu dineṣu ca ||

(AVParis_31,8.6) kārayet kṛṣṇapakṣasya tithichidreṣu sarvadā | maghāśleṣā tathā mūlaṃ revaty ārdrā ca sarvadā ||

(AVParis_31,9.1) darbhārthe tu śarān kuryād ghṛtārthe tailam ucyate | svāhākāre tu phaṭkāro veṇyādyāḥ syuś caturdaśa ||

(AVParis_31,9.2) cāṇḍālāgnau citāgnau vā sūtikāgnāv athāpi vā | hāvayed ghoravṛkṣāṇāṃ samidhas tailasaṃyutāḥ ||

(AVParis_31,9.3) raktoṣṇīṣī raktavāsāḥ kṛṣṇāmbaradharo 'pi vā | juhuyād vāmahastena samidho dakṣiṇāmukhaḥ ||

(AVParis_31,9.4) khādirāgnau madhūcchiṣṭe kṛtvā pratikṛtiṃ ripoḥ | tāpayet pratilomāṃ tu sāvitrīṃ manasā japet ||

(AVParis_31,9.5) kaṇṭhe śūlārpitāṃ kṛtvā tāpayet tu dinedine | yāvac chatrur vaśaṃ yāti vilīnāyāṃ vinaśyati ||

(AVParis_31,10.1) evaṃproktavidhānena koṭihomasya śaṃkaraḥ | prītimān ucyate yena tac chubhaṃ bhautikaṃ dadau ||

(AVParis_31,10.2) atharvā bhautikaṃ labdhvā śiṣyebhyas tat punar dadau | śubhaṃ mokṣakaraṃ puṇyaṃ priyaṃ paśupater vratam ||

(AVParis_31,10.3) etaj jñātvā tu yaḥ samyak koṭihomaṃ prayojayet | sarvān kāmān avāpnoti brahmalokaṃ sa gacchati ||

(AVParis_31,10.4) yas tv imaṃ śrāvayed vidvān paṭhate caiva sarvadā | koṭihomaphalaṃ labdhvā rudraloke mahīyate ||

(AVParis_31,10.5) gopathāt pāṇineyāya madhye nṝṇāṃ pramodinām | hitārtham uddhṛto granthaḥ koṭihomas tu viśrutaḥ ||

(Pariśiṣṭa_32. gaṇamālā) (AVParis_32,1) oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ ||

(AVParis_32,2) kṛtyāpratiharaṇo dūṣyā dūṣir asi īśānāṃ tvā samaṃ jyotir uto asy abandhukṛd ye purastāt suparṇas tvā yāṃ te cakruḥ pratīcīnaphalo yad duṣkṛtam ayaṃ pratisaro yāṃ kalpayantīti kṛtyāpratiharaṇāni || iti kṛtyāgaṇaḥ ||

(AVParis_32,3) cātanaḥ stuvānam idaṃ havir ye 'māvāsyām upa prāgān niḥsālām arāyakṣayaṇaṃ śaṃ no devī pṛśniparṇy ā paśyati tānt satyaujās tvayā pūrvaṃ purastād yukto antardāve juhuta prāgnaye rakṣohaṇam ity anuvākaś cātanāni || iti cātanagaṇaḥ ||

(AVParis_32,4) mātṛnāmā divyo gandharva ā paśyatīmaṃ me agne yau te māteti mātṛnāmāni || iti mātṛgaṇaḥ ||

(AVParis_32,5) vāstoṣpatīya āśānām āśāpālebhya ihaiva dhruvām ṛdhaṅmantro yonim uta putraḥ pitaram indrasya gṛho 'sīti catasro dive svāhāśamavarma me pṛthivyai śrotrāyeti dhanvānīti dve ūrjaṃ bibhrad iti ṣaṭsatyaṃ bṛhad ity anuvāko vāstoṣpatīyāni || iti vāstugaṇaḥ ||

(AVParis_32,6) pāpmahā vi devā jarasāvṛtam apa naḥ śośucad agham ava mā pāpmann iti pāpmahā || iti pāpmahā gaṇaḥ ||

(AVParis_32,7) takmanāśano jarāyujaḥ prathamo yad agnir ud agātāṃ daśavṛkṣa muñca kṣetriyāt tvā hariṇasya raghuṣyado muñcāmi tvā bhavāśarvau manve vāṃ yo giriṣu dive svāhāgnis takmānam agner ivāsyāva mā pāpmant sṛjāva jyām iva varaṇo vārayātā imaṃ yavaṃ vidradhasya balāsasya namo rūrāyeti dve śīrṣaktiṃ śīrṣāmayam iti takmanāśanāni || iti takmanāśanagaṇaḥ ||

(AVParis_32,8) duḥsvapnanāśanāni dauṣvapnyaṃ daurjīvityaṃ paro 'paihi yo na jīvo 'si pary āvarte duṣvapnyād yat svapne annam aśnami yo na stāyad dipsati yo naḥ suptāṃ jāgrato yan me manso duṣvapnyaṃ kāma svapnaṃ suptvā vidma te svapneti trayaḥ paryāyā duḥsvapnanāśanāni || iti duḥsvapnanāśanagaṇaḥ ||

(AVParis_32,9) āyuṣyo yathā dyauḥ prāṇāpānāv ojo 'si tubhyam evākṣībhyāṃ te muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity āyuṣyāṇi || iti āyuṣyagaṇaḥ ||

(AVParis_32,10) varcasyo ye triṣaptā asmin vasu prātar agniṃ hastivarcasaṃ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv aragarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanam iti varcasyāni || iti varcasyagaṇaḥ ||

(AVParis_32,11) svastyayano amūḥ pāre pātaṃ na indrāpūṣaṇā tvaṣṭā me daivyaṃ yena soma namo devavadhebhyo 'bhayaṃ mitrāvaruṇāv upa prāgāt sahasrākṣo 'namitraṃ no adharād yamomṛtyur bṛhaspatir naḥ pari pātu tyam ū ṣu trātāram indraḥ sutrāmā sa sutrāmā ā mandrair indra marmāṇi te varma me dyāvāpṛthivī aindrāgnaṃ varma girayas te yat te madhyaṃ yās te prācīr mā naḥ paścād iti svastyayanāni || iti svastyayanagaṇaḥ ||

(AVParis_32,12) abhayaḥ svastidā viśāṃ brāhmaṇena paryuktāsi na tā arvā reṇukakāṭo abhayaṃ mitrāvaruṇāv abhayaṃ dyāvāpṛthivī asmai grāmāya hataṃ tardaṃ pūṣemā āśā indraḥ sutrāmā maitaṃ panthāṃ svastidā viśāṃ patir nama te ghoṣiṇībhya ā te rāṣṭram idam uc chreyo yata indra bhayāmaha ity abhayāni || ity abhayagaṇaḥ ||

(AVParis_32,13) aparājito vidmā śarasya mā no cidann adārasṛt svastidā saṃśitaṃ me tvayā manyo yas te manyo etā devasenā avamanyur nirhastaḥ pari vartmāny abhibhūr indro jāyaty abhi tvendrety aparājitāni || ity aparājitagaṇaḥ ||

(AVParis_32,14) śarmavarmā yaḥ sapatna itaś ca yad amutaś cāpendra dviṣato yūyaṃ naḥ pravata imam agna āyuṣe tisro devīr uruvyacā no indrasya śarmāsīti uttamāṃ varjayitvā yena devā asurāṇām anaḍudbhyas tvam iti dve tanūṣ ṭe vājin vājasya nu prasave devānāṃ patnīr adhi brūhi rakṣohaṇaṃ vājinaṃ ye srāktyaṃ varma me dyāvāpṛṭhivī aindrāgnaṃ varma bahulaṃ varma mahyam ayaṃ mitraḥ pṛthivyod akrāmad aspatnaṃ purastād iti śarmavarmā || iti śarmavarmā gaṇaḥ ||

(AVParis_32,15) devapurā ye purastād brahma jajñānaṃ sahasradhāra evāgnir mā pātu agniṃ te vasuvantaṃ mitraḥ pṛthivyod akrāmad apa ny adhuḥ pauruṣeyaṃ vadhaṃ jitam asmākam iti devapurīyaḥ || iti devapurīyagaṇaḥ ||

(AVParis_32,16) rudro ye 'syāṃ prācī dig itirudragaṇaḥ || iti rudragaṇaḥ ||

(AVParis_32,17) raudro rudra jalāṣabheṣaja ye 'syāṃ prācī dig ud itas trayo akraman bhavāśarvau manve vāṃ brahma jajñānam anāptā ye sahasradhāra eva grīṣmo hemanto anaḍudbhyas tvaṃ mahyam āpo vaiśvānaro yamo mṛtyur yāṃ te rudra yo agnau rudro bhavāśarvau mṛḍataṃ bhavāśarvāv idaṃ brūmo yas te sarpo vṛścikas tasmai prācyā diśo antardeśād iti raudragaṇaḥ || iti raudragaṇaḥ ||

(AVParis_32,18) citrāgaṇo mā no vidann adārasṛt svastidā viśām amūhoāre aghadviṣṭā agne yat te tapa iti pañca sūktāni rudra jalāṣabheṣaja ye 'syāṃ prācī dig vi devā uta devā agner manva itiprabhṛtīni mṛgārasūktāny uttamaṃ varjayitvāpa naḥ śośucad aghaṃ pṛthivyām agnaye mamāgne vrahma jajñānam anāptā ye sahasradhāre savitā prasavānāṃ nava prāṇān pātaṃ nas tvaṣṭā me yena soma namo devavadhebhyo 'bhayaṃ mitrāvaruṇāv upa prāgāt sahasrākṣaḥ siṃhe vyāghre 'bhayaṃ dyāvāpṛthivī grīṣmo hemanto 'naḍudbhyas tvaṃ mahyam āpo vaiśvānaro yamo mṛtyur abhi tvendra viśvajit trāyamāṇāyai imaṃ me agne viṣāṇā pāśān śakadhūmaṃ somārudreti dve bṛhaspatir nas tyam ū ṣu trātāram indraḥ sutrāmā ā mandrair indra marmāṇi te antakāya mṛtyavā ā rabhasvāyaṃ pratisaro 'yaṃ me varaṇo bhavāśarvau mṛḍataṃ prāṇāya namo 'gniṃ brūma ity arthasūktaṃ satyaṃ bṛhad iti dve prathame girayas te yat te madhyaṃ yās te prācīr mā naḥ paścād grīṣmas te bhūme varṣāṇy upasthās te bhūme mātaḥ sahasraśṛṅgo vṛṣabho jātavedā mā pra gāma patho yo yajñasya tasmai prācyā diśo antardeśād iti paryāyaś citrāgaṇaḥ || iti citrāgaṇaḥ ||

(AVParis_32,19) patnīvanto aditir dyauḥ sinīvāli kuhūṃ devīm iti trīṇi sūktāni patnīvantaḥ || iti patnīvantagaṇaḥ ||

(AVParis_32,19b) svasti mātra indra juṣasvāyā viṣṭhā śive te stāṃ pādābhyāṃ te saṃ te śirṣṇo vatso virāja ity ekā uccā patantam iti dve bhūyān indro viṣāsahiṃ sahamānam ity ādityagaṇaḥ ||

(AVParis_32,20) śaṃ no devī śaṃ na indrāgnī śaṃ no vāto vātu śāntā dyauḥ pippalādiśāntigaṇaḥ || iti pippalā[di]śāntigaṇaḥ ||

(AVParis_32,21) gane yad iti pañca sūktāni pañcāpatyāni bhavanti pāñcajanyāni bhavanti pāñcāpatyo gaṇaḥ || iti pañcāpatyagaṇaḥ ||

(AVParis_32,22) ambayo yanti śambhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohita ud asya krtavo mūrdhāham iti dve sūkte viṣāsahim iti salilagaṇaḥ || iti salilagaṇaḥ ||

(AVParis_32,23) ye triṣaptā iti viśvakarmā gaṇaḥ ||

(AVParis_32,24) aghadviṣṭā devajātā śaṃ no devī varaṇo vārayā[tai] pippalī vidradhasya yā babhrava iti gaṇakarmā gaṇo bhaisajyaś ca bhavati || iti bhaiṣajyagaṇaḥ ||

(AVParis_32,25) ayaṃ te yonir ā no bhara dhītī vā ya ity arthasūktam utthāpano gaṇaḥ || ity utthāpanagaṇaḥ ||

(AVParis_32,26) ambayo yanti śambhumayobhū hiraṇyavarṇā niḥsālāṃ ye agnayo brahma jajñānam ity ekaita devā mṛgārasūktāny uttamaṃ varjayitvāpa naḥ śośucad aghaṃ punantu mā sasruṣīr himavataḥ pra sravanti vāyog pūtaḥ pavitreṇa śaṃ ca no mayaś ca no 'naḍudbhyas tvaṃ mahyam āpo vaiśvānaro raśmibhir yamo mṛtyur viśvajit saṃjñānaṃ no yady antarikṣe punar maitv indriyaṃ śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti śāntigaṇaḥ || iti sarvaiḥ sūktaiḥ kauśikoktabṛhacchāntigaṇaḥ ||

(AVParis_32,27) ambayo yanti śambhumayobhū hiraṇyavarṇā uta devā yady antarikṣe punar naitv indriyaṃ śivā naḥ śaṃ no vāto vātv agniṃ brūmo vanaspatīn iti śāntātīyo laghuśāntigaṇaḥ ||

(AVParis_32,28) ye triṣaptā mamāgne varcaḥ prātar agniṃ girāv aragarāṭeṣu divas pṛthivyā hastivarcasaṃ siṃhe vyāghre yaśo havir yas te gandha iti tisṛbhir varcasyagaṇaḥ ||

(AVParis_32,29) yā asurā manuṣyā mā no vidan namo devavadhebhya ity abhayagaṇaḥ ||

(AVParis_32,30) bhūto bhūteṣv iti rājānam abhiṣekagaṇaḥ ||

(AVParis_32,31) [ya] āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na ā gamac chumbhanī dyāvāpṛthivī yad arvācī[na]m agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ ||

(Pariśiṣṭa_33. ghṛtakambalam) (AVParis_33,1.1) oṃ brahmaṇe brahmavedāya namaskṛtvā svayaṃbhuve | ghṛtakambalaṃ pravakṣyāmi brahmaṇo nigado yathā ||

(AVParis_33,1.2) bṛhaspatir mahendrāya cakāra ghṛtakambalam ||

(AVParis_33,1.13) athendro ha vā asuraiḥ parājitaś cintām āpede
(AVParis_33,1.4) taṃ savitābravīt prāyaścittaṃ kuruṣvāpratiruddho bhaviṣyasīti
(AVParis_33,1.5) tam indro 'bravīt || bhagavan tvam evāpratiruddhaḥ prāyaścittaṃ kurv iti ||

(AVParis_33,1.6) sa prāyaścittam akarot (AVParis_33,1.7) puṇye nakṣatre bārhaspatye muhūrte 'bhijity audumbaraṃ kumbhaṃ droṇena sāḍhakena pūrayitvā tasminn eva vāsaprabhṛtayaḥ oṣadhayo darbhaprabhṛtayaś ca bilvagaurasarṣapāś cety etān saṃbhārān saṃbhṛtya ghṛtakumbhaṃ barhiṣy ādhāyaitair gaṇair ājyaṃ juhuyāt ||

(AVParis_33,1.8) pra pateta ity ekenāṅgādaṅgāc chamalam avalikhya sapatnaṃ bhrātṛvyaṃ hṛdaye imarmaṇi vāsināvidhya gomayena kāṣāyeṇa vācchādya śānter apratighātakaṃ karma tato jyeṣṭhaṃ ghṛtakambalaṃ brahmaṇaḥ putram akarot

(AVParis_33,1.9) tasya ha vā etasya ghṛtakambalasya sāvitrīgaṇaśarīrasya śantātīyaḥ śiraḥ triṣaptīyo mukhaṃ rudraraudrau cakṣuṣī ghṛtaliṅga āsyaṃ nairṛto jihvā dantoṣṭhāv abhayāparājitau kṛtyādūṣaṇacātanau śrotre śarmavarmasvastyayanau bāhū mātṛnāmavāṣṭoṣpatyau pādau....pāyuś ca bhaiṣajyaṃ nyāyaḥ prāṇāpānāv iti mīmāṃsata ity
(AVParis_33,1.10) eṣa ha vai jyeṣṭho ghṛtakambalo brahmaṇaḥ putro 'parājitagaṇeneṣṭvendro 'surān ajayan mṛtyum alakṣmīm arātiṃ duḥsvapnadurbhūtāny ajayad
(AVParis_33,1.11) yathā caivaṃvidvān ghṛtakambalaṃ kurute sarvakāmān āpnoti sarvavyādhirahito bhavati brahmalokam avāpnotīti brāhmaṇam ||

(AVParis_33,2.1) yadā sarvam idaṃ vyāptam asurair nāvaśeṣitam | sthātuṃ devāḥ parābhūtās te 'tharvāṇam upāgatāḥ ||

(AVParis_33,2.2) karmādy ekaṃ kuruṣva tvaṃ yad bhṛgvaṅgirasor matam | asurāṇāṃ vadhārthāyety uktaḥ kartātha so 'bhavat ||

(AVParis_33,2.3) paracakropasṛṣṭasya rājño vijayam icchataḥ | pratiruddhasya vā bhūyaḥ śrīkāmasyecchataḥ śriyam ||

(AVParis_33,2.4) prādurbhāvādbhutānāṃ ca grahāṇāṃ vigrahe tathā | śaṅkamāno 'bhicārād vā kārayed ghṛtakambalam ||

(AVParis_33,2.5) ghṛtamātrā tu vijñeyā māgadhaprasthasaṃmitā | śatāni pañca droṇānāṃ palaikaśatam eva vā ||

(AVParis_33,3.1) [sarvapāpapraṇāśāya sarvakāmārthasiddhaye | sarvarogakṣayārthāya prayojyo ghṛtakambalaḥ] ||

(AVParis_33,3.2) ghṛtapramāṇaṃ vakṣyāmi māṣakaṃ pañcakṛṣṇalam | māṣakāṇi catuhṣaṣṭiḥ palam ekaṃ vidhīyate ||

(AVParis_33,3.3) dvātriṃśatpalakaṃ prasthaṃ māgadhaiḥ parikīrtitam | āḍhakaṃ tu catuḥprasthaṃ caturbhir droṇam āḍhakaiḥ ||

(AVParis_33,3.4) droṇapramāṇaṃ vijñeyaṃ brahmaṇā nirmitaṃ purā | dvādaśābhyadhikair nityaṃ palānāṃ pañcabhiḥ śataiḥ ||

(AVParis_33,3.5) [ghṛtamātrā tu vijñeyā māgadhaprasthasaṃmitā | śatāni pañca droṇānāṃ palānāṃ vā śatottare] ||

(AVParis_33,3.6) ghṛtadroṇaśatenokta eko droṇavaras tathā | yathāśakti prayuñjīta ghṛtaṃ kṛtvātha bhāgaśaḥ ||

(AVParis_33,3.7) caturbhāgo 'bhiṣekāya caturbhāgas tu hūyate | bhāgo deyaḥ sadasyebhyaḥ kartā bhāgena yujyate ||

(AVParis_33,4.1) puṣye prayogaṃ kurvīta prājāpatye 'tha mārute | vaiṣṇave pūṣadaivatye uttareṣv atha vā triṣu ||

(AVParis_33,4.2) taptakṛchrāvasāne vā sarvakṛchrasya cāntataḥ | yasmin vā snātakā brūyus tatra kuryād vicakṣaṇaḥ ||

(AVParis_33,4.3) pākayajñavidhānena kṛtvopakramaṇaṃ budhaḥ | niśākāle bahirgrāme kuryād agniniveśanam ||

(AVParis_33,4.4) yajeta nirṛtiṃ tatra kṛṣṇavāsāś catuṣpathe | yathoktaṃ nairṛtair mantrair havirbhiś ca yathākramam ||

(AVParis_33,4.5) tṛtīyena tu sūktena nivedya balim antataḥ | yathāvyāvartane caiva yad uktaṃ tat samācaret ||

(AVParis_33,5.1) tataḥ snātaḥ śuklavāsāḥ prāśya śāntyudakaṃ śuciḥ | paryukṣyopasamādhāya ghṛtasaṃskāra iṣyate ||

(AVParis_33,5.2) pūrvaṃ mahāvyāhṛtibhiḥ sāvitryā tadanantaram | śāntiś ca brahma jajñānaṃ brahma bhrājad itīti ca ||

(AVParis_33,5.3) agne gobhir agne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti ||

(AVParis_33,5.4) agnim īLe purohitam agna ā yāhi vītaye | bṛhaspatir na ity ekā bṛhaspate yuvaṃ tathā ||

(AVParis_33,5.5) etair ājyaṃ ca juhuyāt saṃpātān ānayed ghṛte | kṛtyādūṣaṇamantraiś ca kuryāc chāntyudake vidhim ||

(AVParis_33,5.6) saṃpātān ānayet tatra cātanair mātṛnāmabhiḥ | vāstoṣpatyair vāṣṭoṣpatāv ānayet samadūṣaṇam ||

(AVParis_33,5.7) nidhāya havir āsādya ghṛtakumbhaṃ susaṃskṛtam | ghṛtabhāgau tu yāv anyau pūrveṇāgner nidhāpayet ||

(AVParis_33,5.8) darbhādīn tu vāsādīṃś ca saṃbhārān gaurasarṣapān | bilvaṃ ca kumbhe nidhāyāpareṇāgner nidhāpayet ||

(AVParis_33,6.1) sāvitraḥ śantātīyaś ca kṛtyādūṣaṇa eva ca | abhayāparājitāyuṣyā varcasyaś ca tataḥ paraḥ ||

(AVParis_33,6.2) saṃsaktīyaḥ suṣuptīyaḥ svastyayanaḥ śarmavarma ca | cātano mātṛnāmāni bhaiṣajyaṃ nyāya eva ca ||

(AVParis_33,6.3) ghṛtaliṅgau tathā raudrau saṃpātān ānayed ghṛte | gaṇānteṣu yathāśakti brāhmaṇān svastivācayet ||

(AVParis_33,6.4) yo 'sminn akṣībhyāṃ te sahasrākṣaṃ brahma jajñānam | brahma bhrājad ud agād idam āpas tathāpaś ca ||

(AVParis_33,6.5) abhiṣiñcet sarvamantrair āyuṣyair abhayais tathā | mṛṇmayaś cātra bhavati dveṣyasya ca parākṛtiḥ ||

(AVParis_33,6.6) abhiṣiñcet sarvamantrair āyuṣyair abhayais tathā | mṛṇmayaś cātra bhavati dveṣyasya ca parākṛtiḥ ||

(AVParis_33,6.7) tasyopariṣṭād abhiṣicya kuryān mātrātalekhanīm | aṅgādaṅgād athānyena pra pateti catasṛbhiḥ ||

(AVParis_33,6.8) bhrātṛvyaham iti vaiśvānaroyanty avasānena | dyāvādinā paryāyeṇa samalaṃkṛṭam ullikhet ||

(AVParis_33,6.9) dviṣantaṃ me parāvad vi dviṣantaṃ nir dahantu me | bhrātṛvyatān iti dvābhyāṃ paryāyāś ca trayaḥ parāḥ ||

(AVParis_33,6.10) anvālabhya tu kartāram upaviṣṭa udaṅmukhaḥ | svapnatakmāṣṭanayanaiḥ saubhāgyair varmabhis tathā ||

(AVParis_33,6.11) rudraraudraparair mantrair ājyahomo vidhīyate | srāktyaṃ vā yadi vāśvattham audumbaram athāpi vā ||

(AVParis_33,6.12) śaṅkhaṃ ca maṇim ābadhya pratisarair abhimantrayet | anvārabhyābhiṣekaṃ tu raudrābhyāṃ juhuyāt tataḥ ||

(AVParis_33,7.1) yat te vāsa [iti] paridhānaṃ yathoktaṃ paridhāpayet | rocanā guggulu ghṛtam abhyañjanam athāñjanam ||

(AVParis_33,7.2) tata etair alaṃkṛtya īkṣayetādarṣe mukham | daśa gā dakṣiṇāṃ dadyād vṛṣabhaṃ ghṛtam eva ca ||

(AVParis_33,7.3) brāhmaṇān svastivācyātha prāṅmukhaḥ saṃviśet tataḥ | rakṣohaṇam [ity] anuvākaṃ japet kartātha ṛtvijaḥ ||

(AVParis_33,7.4) śarmavarmaitad uktaṃ snātasya rakṣobhyo 'bhayaṃkaram iti ||

(AVParis_33,7.5) na rākṣasā na gandharvā na piśācā na cāsurāḥ | krūrāḥ puruṣamarmajñā na hiṃsanti ghṛtārcitam ||

(AVParis_33,7.6) siddhābhiṣeko naiśaś ca ghṛtakambalam eva ca | lakṣaḥ puṣyābhiṣekaś ca pradhānāvabhṛtas tathā ||

(AVParis_33,7.7) mahāśāntitrayastriṃśat tatra ṣaṭ prastaraiḥ saha | niyatānyevadṛchāyā kartavyā bhūtim icchatā ||

(Pariśiṣṭa_34. anulomakalpaḥ) (AVParis_34,1.0) oṃ namo 'tharvavedāya ||

(AVParis_34,1.1) akṣarāni vilomāni na svaraṃ pratilomayet | pratyārambhanighāteṣu sthānāny anyāni nirdiśet ||

(AVParis_34,1.2) yakāras tu takārānto antyasvaritasaṃjñitaḥ | sa tūdāttaḥ sa evādau dakāraḥ śiṣyate guruḥ ||

(AVParis_34,1.3) dakārāt svaryate nīcam upodātte pra yojayet | anyāni tu yathāpūrvam udāttapracitāni tu ||

(AVParis_34,1.4) prathamo 'ṣṭākṣaro 'rdharco dvitīyaḥ ṣoḍaśākṣaraḥ | ādāv ante ca vijñeyā vyāhṛtiś cāpy atharvaṇām ||

(AVParis_34,1.5) raktavarṇā vilomā ca yamena parikīrtitā | sarvaśatruvināśāya sarvakarmārthasiddhaye ||

(AVParis_34,1.6) mṛtyuś ca devatā cāsyā nichannaṃ chanda ucyate | svāhākāre tu phaṭkāraḥ koṭihome vidhiḥ smṛtaḥ ||

(AVParis_34,1.7) anulomāṃ vilomāṃ vā gāyatrīṃ yaḥ paṭhet sadā | sarvārthās tasya sidhyanti na cānarthān samaśnute ||

(AVParis_34,1.8) t yā da co pra naḥ yo yo dhi || hi ma dhī sya va de rgo bha yam ṇī re rva tu vi tsa ta t ||

(Pariśiṣṭa_35. āsurīkalpaḥ) (AVParis_35,1.1) oṃ kaṭuke kaṭukapattre subhage āsuri rakte raktavāsase | atharvaṇasya duhite aghore aghorakarmakārike ||

(AVParis_35,1.2) amukaṃ hanahana dahadaha pacapaca mathamatha | tāvad daha tāvat paca yāvan me vaśam ānayasi svāhā ||

(AVParis_35,1.3) śayyāvasthitāyās tāvaj japed yāvat svapiti || prasthitāyā gatiṃ daha svāhā || upaviṣṭāyā bhagaṃ daha svāhā || suptāyā mano daha svāhā prabuddhāyā gṛdayaṃ daha svāheti ||

(AVParis_35,1.4) athāta āsurīkalpam upadeśād atharvaṇaḥ | nāsyās tithir na nakṣatraṃ nopavāso vidhīyate ||

(AVParis_35,1.5) ghṛtādidravyasarveṣu āsurī śatajāpitā | pattrādyavayavaś cāsyā jikaiṣā cānuyāyinī ||

(AVParis_35,1.6) hantukāmo hi śatrūṃś ca vaśīkurvaṃś ca bhūpatīn | āsurīślakṣṇapiṣṭājyaṃ juhuyād ākṛtiṃ budhaḥ ||

(AVParis_35,1.7) arkendhanāgniṃ prajvālya chittvāstreṇākṛtiṃ tu tām | pādāgrato 'ṣṭasahasraṃ juhuyād yasya vaśy asau ||

(AVParis_35,1.8) ghṛtāktayā strī vaśinī pālāśāgnau dvijottamāḥ | guḍāktayā kṣatriyās tu vaiśyās tu dadhimiśrayā ||

(AVParis_35,1.9) śūdrās tu lavaṇamiśrai rājikāṃ piṣṭayed budhaḥ | ā saptāhāt sarva ete āsurīhomato vaśāḥ ||

(AVParis_35,1.10) kaṭutailena trisaṃdhyaṃ kulocchedaṃ karoti hi | śunāṃ tu lomabhiḥ sārdham apasmārī tribhir dinaiḥ ||

(AVParis_35,1.11) nivṛttiḥ kṣīramadhvājyair lavaṇena tu sajvarī | arkaidhaḥsamidagnau tu kāryo visphoṭasaṃbhavaḥ ||

(AVParis_35,1.12) teṣām upaśamaṃ vidyāt surāśvaryā ghṛtena ca | arkakṣīrāktayāṛkāgnāv akṣiṇī sphoṭayed dviṣaḥ ||

(AVParis_35,1.13) gatāsumāṃsaṃ tasyaiva nirmālyaṃ citibhasma ca | eṣāṃ cūrṇena saṃspṛṣṭo hāsyaśīlo 'bhijāyate ||

(AVParis_35,1.14) ajākṣīrāktayā homāt tasya mokṣo vidhīyate | tagaraṃ kuṣṭhamāṃsī ca tasyāḥ pattrāṇi caiva hi ||

(AVParis_35,1.15) etaiḥ ślakṣṇais tu saṃspṛṣṭaḥ pṛṣṭhataḥ paridhāvati | tasyāḥ phalāni mūlāni surabhīhastimedasā ||

(AVParis_35,1.16) sūkṣmāt taddravyasaṃsparśād anudhāvaty acetasaḥ | achidrapattrāṇy asita uśīraḥ sarṣapās tathā ||

(AVParis_35,1.17) etacśūrṇāt pūrvaphalaṃ ghṛte caivāparājayaḥ ||

(AVParis_35,2.1) kusumāni manahśilāpriyaṅgutagarāṇi ca | gajendramadasaṃyuktaṃ kiṃ kurvāṇas tv akṛd varam ||

(AVParis_35,2.2) yāś ca striyo 'bhigacchanti tā vaśāḥ padālepataḥ | sapuṣpāṃ tāṃ samādāya añjanaṃ nāgakeśaram ||

(AVParis_35,2.3) anenāktābhyām akṣibhyāṃ yamyaṃ paśyet sa kiṃkaraḥ | añjanaṃ tagaraṃ kuṣṭhaṃ devījaṃ kāṣṭham eva ca ||

(AVParis_35,2.4) māṇsī ca sarvabhūtānāṃ saubhāgyasya tu kāraṇam | tatsamidhāṃ lakṣahomān nidhānaṃ paśyate mahat ||

(AVParis_35,2.5) sarpirdadhimadhvaktapattrāṇāṃ vṛddhaputrī sahasrataḥ | rājyaṃ tu labhate vaśyaṃ tatpattratrisahasrataḥ ||

(AVParis_35,2.6) svarṇasahasrasyāptis tu tatpuṣpāṇāṃ tu lakṣataḥ | sahasrajāpāc ca tadvad udake kṣīrabhakṣiṇaḥ ||

(AVParis_35,2.7) vāripūrṇe 'tha kalaśe lokeśīpallavān kṣipet | snānād alakṣmyā mucyeta sauvarṇakalaśe 'pi tu ||

(AVParis_35,2.8) vināyakebhyaḥ snānato daurbhāgyāc caiva durbhagāt | pṛṣṭhataś cānudhāvanti saṃspṛṣṭa udakena tu ||

(AVParis_35,2.9) uśīraṃ tagaraṃ kuṣṭhaṃ mustā tatpattrasarṣapāḥ | cūrṇenābhihatas tūrṇam īśvaro 'pi vaśo bhavet ||

(AVParis_35,2.10) tulasībhūmahādevīcūrṇaspṛṣṭas tathā vaśī | rājābhayaṃ sureśvarīmārjanād bhāraṇāt tathā ||

(AVParis_35,2.11) na syāt tasyādbhutaṃ kiṃ cin na kṣudropadravas tathā | nānaiśvaryaṃ nāprajatvaṃ yasya devy āsurī gṛhe ||

(Pariśiṣṭa_36. ucchuṣmakalpaḥ) (AVParis_36,1.1) oṃ nama ucchuṣmebhyaḥ (AVParis_36,1.2) ....śikhāṃ devīṃ prapadye śaṃkarāyaṇīṃ | sarvārthasādhanīṃ vibhvīṃ sarveśīṃ brahmacāriṇīm ||

(AVParis_36,1.3) te iṣṭakākārakarālam aticaturmukham || caturvidhais tu rūpaṃ dhyānam ||

(AVParis_36,1.4) śive jaṭile brahmacāriṇi stambhani jambhani mohani huṃ phaṭ namaḥ svāhā ||

(AVParis_36,1.5) ātmarakṣā ||

(AVParis_36,1.6) prācyāṃ diśīndro rājā devānām ādhipatyaṃ kurute | taṃ devaṃ bhagavantaṃ sagaṇaṃ sānucaraṃ saparivāraṃ saśirāḥ praṇipatya vijñāpayati | vajreṇa praharaṇenemāṃ diśaṃ vidiśaṃ ca sarvakalikaluṣam aśubhaṃ praśamayoṃ namaḥ svāhā ||

(AVParis_36,1.7) dakṣiṇasyāṃ diśi yamo rājā pretānām ādhipatyam iti | daṇḍena praharaṇeneti ||

(AVParis_36,1.8) pratīcyāṃ diśi varuṇo rājāpām ādhipatyam iti | pāśena praharaṇeneti ||

(AVParis_36,1.9) udīcyāṃ diśi kubero rājā yakṣāṇām ādhipatyam iti | gadayā prahareṇeti ||

(AVParis_36,1.10) dhruvāyāṃ diśi vāsukī rājā nāgānām ādhipatyam iti | daṃṣṭrayā praharaṇeneti ||

(AVParis_36,1.11) ūrdhvāyāṃ diśi somo rājā nakṣatrāṇām ādhipatyaṃ kurute | taṃ devaṃ bhagavaṃ sagaṇaṃ sānucaraṃ saparivāraṃ saśirāḥ praṇipatya vijñāpayati || tejasā praharaṇenemāṃ diśaṃ vidiśaṃ ca sarvakalikaluṣam aśubhaṃ praśamayoṃ namaḥ svāhā ||

(AVParis_36,1.12) athocchuṣmahṛdayam || dyurudyuru daradara vidārayavidāraya milimili namaḥ svāhā ||

(AVParis_36,1.13) ucchuṣmaśikhā || śive jaṭila iti prathamaḥ ||

(AVParis_36,1.14) kurukuru murumuru mahā muñca mahā muñca viduvidu namaḥ svāhā || iti kavacam ||

(AVParis_36,1.15) oṃ namo mahāpiṅgalāya siṃhanādanādine namaḥ svāhā || ity astramantraḥ ||

(AVParis_36,2.1) eṣām ucchuṣmarudrāṇām ataḥ kalpo nigadyate | atharvavedodbhavānāṃ tithyṛkṣādyayogataḥ ||

(AVParis_36,2.2) grāme vāthāpy araṇye vā pracareta yathāvidhi | sadyaḥsiddhikarā hy ete ucchuṣmāḥ parikīrtitāḥ ||

(AVParis_36,2.3) ātmarakṣāṃ diśāṃ bandhaṃ śikhābandhaṃ ca sarvadā | etair eva yathāyogam ādau kuryād vicakṣaṇaḥ ||

(AVParis_36,2.4) khadirasyodumbarasya tathā bilvapalāśayoḥ | dadhisarpirmadhuyujāṃ śāntānāṃ vāpi bilvataḥ ||

(AVParis_36,2.5) samitsahasratritayaṃ hutvā śāntir gavāṃ bhavet | tīkṣṇāsṛgviṣayuktānāṃ phaṭkāraś ca vināśane ||

(AVParis_36,2.6) prayogād apy asiddhiś cet tatkarmedaṃ samārabhet | ucchuṣmarūpī bhakṣayaṃs tīkṣṇaḥ saktūdakāni tu ||

(AVParis_36,3.1) abhīṣṭāṃ vā striyaṃ gatvā dhyātvā vā reta utsṛjet | mūtrāṃ purīṣaṃ cotsṛjya gokaṅkālādhirohaṇam ||

(AVParis_36,3.2) kṛtvā mantraṃ niśi japed yāvad gośṛṅgataś caret | jvālābhaṅgaṃ tatas tasya karmasiddhiṃ samādiśet ||

(AVParis_36,3.3) [dadhimadhughṛtāktānām iti śeṣaḥ] ||

(AVParis_36,4.1) saptakṣīrāñjaligrāsaḥ sruvo hy asmin praśasyate | kṣīraṃ tenātha juhuyād dhanakāmasya nityaśaḥ ||

(AVParis_36,4.2) ghṛtena tejaskāmasya āyuḥkāmasya dūrvayā | kukusaṃ tumbaraṃ vāpi vidyād uccāṭakarmaṇi ||

(AVParis_36,5.1) brāhmaṇaṃ tu vaśīkartuṃ śālipiṣṭamayīṃ tanum | kṛtvā catuṣpathaṃ gatvā gṛhītvā śastram uttamam ||

(AVParis_36,5.2) aṣṭottarasahasreṇa kṛtvā tadabhimantraṇam | aṣṭāṅgaṃ tena tāṃ chitvā mantrato vaśam ānayet ||

(AVParis_36,5.3) aṣṭottarasahasraṃ vā prakṛte juhuyād budhaḥ | brāhmaṇīṃ tu vaśīkartuṃ kuryān māṣamayīṃ tanum ||

(AVParis_36,6.1) sarpirdadhimadhvaktānāṃ lājānām āhutīḥ śubhāḥ | kanyākāmo 'ṣṭasahasraṃ hutvā kanyām avāpnuyāt ||

(AVParis_36,6.2) api vā piṣṭamayyāḥ prāg juhuyāt saṃdhyayāhutīḥ | darbheṣīkāṃ vābhimantrya tadgṛhe niścalāṃ nyaset ||

(AVParis_36,6.3) tāvad udvejayet sā tu vajrabhūtā hi tadgṛham | kanyāyāḥ sādhanīyāyās [tu] yāval lābhas tato bhavet ||

(AVParis_36,7.1) pradhānam anyaṃ vā kiṃ cid vaśīkartuṃ narottamam | samidhaḥ khadirādīnām audumbaryaś ca homayet ||

(AVParis_36,7.2) śmaśānakhaṭvāṅgamayīṃ homayen mantrasādhane | palāṇḍulaśunaprasthaṃ hutvā mastaṃ na saṃśayaḥ ||

(AVParis_36,7.3) śirīṣāṅgamayīṃ rājño balis trimadhureṇa tu | brāhmaṇe pāyasamayīṃ kṣatriyasya viṣāṇikām ||

(AVParis_36,7.4) vaiśyasya sādhane homyāś cūrṇaiḥ surabhisaṃskṛtāḥ | catuṣpathe tu śūdrasya padminyutkaraṇena tu ||

(AVParis_36,8.1) likhitvā nāma saṃgṛhya karāgrāṅgulipīḍitām | śiraḥpīḍā jvaraḥ śūlaṃ vimatiḥ svastyasaṃgatiḥ ||

(AVParis_36,8.2) balyādyā vā prayoktavyā brāhmaṇādicatuṣṭaye | evaṃ saty abhicāraś ca caturṇām api darśitaḥ ||

(AVParis_36,8.3) liṅgaṃ vā rājasarṣapaiḥ samālikhyātha dhūpayet | gaurair arghaṃ tathā dadyān mriyate sāpy asaṃśayam ||

(AVParis_36,8.4) abhakṣabhakṣo hy asvāsthyaṃ sarvarogaprakopanam | niḥsaṃjñatā piṇḍapāto japāvṛttyā bhavanti hi ||

(AVParis_36,8.5) ekādaśaṃ na japtavyaṃ kulotsādas tato bhavet ||

(AVParis_36,9.1) oṃ namo mahāpiṅgalāya trivṛte trivṛte namaḥ svāhā ||

(AVParis_36,9.2) namaḥ sarāntitevatevasu trivṛte trivṛte triparvaṇe triśīrṣāya namaḥ svāhā ||

(AVParis_36,9.3) namaḥ kaṭavikaṭakaṇṭemāṭe pāṭale vikale asauryāsau asauryāsau pṛthivīṣṭakā iṣṭakājinātyūnyo saugaluṃtigaluṃtekaṭamasi kaṭapravṛte pradviṣa rudra raudreṇāveśayāveśaya hanahana dahadaha pacapaca mathamatha vidhvaṃsayavidhvaṃsaya viśveśvara yogeśvara maheśvara namas te 'stu mā mā hiṃsīḥ huṃ phaṭ namaḥ svāhā ||

(AVParis_36,9.4) kālāya karālāya namaḥ svāhā ||

(AVParis_36,9.5) kṛtāntāya namaḥ svāhā ||

(AVParis_36,9.6) amoghāya namaḥ svāhā ||

(AVParis_36,9.7) aghorāya namaḥ svāhā ||

(AVParis_36,9.8) anivartāya namaḥ svāhā ||

(AVParis_36,9.9) bhagāya namaḥ svāhā ||

(AVParis_36,9.10) bhagapramathanāya namaḥ svāhā ||

(AVParis_36,9.11) vṛṣabhāya namaḥ svāhā ||

(AVParis_36,9.12) indranetrāya namaḥ svāhā ||

(AVParis_36,9.13) suvarṇacūḍāya namaḥ svāhā ||

(AVParis_36,9.14) hāhāhīhī namaḥ svāhā ||

(AVParis_36,9.15) namas tīkṣṇāya tīkṣṇadaṃṣṭrāya bhīṣaṇāya sahasrapādāyānantaśīrṣāya vāmanāya namaḥ svāhā ||

(AVParis_36,9.16) mahāvaktrāya piṅgalanetrāya namaḥ svāhā ||

(AVParis_36,9.17) khanakhanāya namaḥ svāhā ||

(AVParis_36,9.18) ghanaghanāya namaḥ svāhā ||

(AVParis_36,9.19) ghusughusāya namaḥ svāhā ||

(AVParis_36,9.20) alepāya namaḥ svāhā ||

(AVParis_36,9.21) paśave namaḥ svāhā ||

(AVParis_36,9.22) mahāpaśupataye namaḥ svāhā ||

(AVParis_36,9.23) ucchuṣmāya namaḥ svāhā ||

(AVParis_36,9.24) ucchuṣmarudrāya namaḥ svāhā ||

(AVParis_36,10.1) eṣāṃ krameṇa kṛtyāni vakṣyamāṇāni yojayet | aṣṭasahasrābhijaptam anyad dravyaṃ tu homataḥ ||

(AVParis_36,10.2) śatror nāmnā lavaṇasya sahasram aṣṭakādhikam | hutvā dhanāyuṣor hānir jvareṇa sa ca śuṣyati ||

(AVParis_36,10.3) kṣipraṃ śāntir bhavet tasya kṣīrahomāt tu tāvataḥ ||

(AVParis_36,11.1) kaṇaiḥ puttalikāṃ kṛtvā gośṛṅgeṇārghadhūpabe | aṣṭasahasrābhijaptaṃ madanasya tu kaṇṭakam || tenāṣṭādaśavedhāt tu mūlakṣīrān nivartanam ||

(AVParis_36,12.1) dadhnā ca madhusarpirbhyāṃ ttrivarṇaiḥ sarṣapair hutaiḥ || gaurair aṣṭasahasreṇa japtair āveśayed ripūn ||

(AVParis_36,13.1) dadhyādyabhyaktalājānāṃ homād aṣṭasahasrataḥ || nāśayet satatajvaraṃ dvitīyādiṃ ca dūrataḥ ||

(AVParis_36,14.1) parijapya darbheṣīkāṃ kumbhakārādiveśmasu | nyastvā pākaṃ surāpākaṃ kaivartādi vināśayet ||

(AVParis_36,15.1) akṣatais taṇḍulaiḥ kṛtvā pratidehaṃ suśobhanam | saṃsthāpya dhānyarāśau taṃ candanāduru dāhayet | baliṃ trimadhuraṃ dattvā syāt sa rāśiś caturguṇaḥ ||

(AVParis_36,16.1) khādiraṃ kīlakaṃ tīkṣṇaṃ tailāktaṃ dvādaśāṅgulam | parijaptaṃ grāmamadhye nikhanet sadya udvaset ||

(AVParis_36,16.2) mahāpātakadoṣeṇa grāmī nirdhanatāṃ vrajet | kṣīreṇa kīlakasnānāt kuryāt tuṣṭas tu śāntikam ||

(AVParis_36,16.3) kṣīrasyāṣṭasahasraṃ ca juhuyāt tadanantaram ||

(AVParis_36,17.1) kalāpamantrāṃ guṭikāṃ tannāmnā gavyamāṃsataḥ | mahāpātakasaṃbandhāj jāyate 'sya dhanakṣayaḥ ||

(AVParis_36,18.1) trivarṇasarṣapair homāt saha trimadhureṇa tu | saṃpadyate sutas tasya medhāvī śrutadhārakaḥ | taddhomāt ke cid icchanti unmattatvaṃ na saṃśayaḥ ||

(AVParis_36,19.1) tilā dūrvā trimadhuraṃ homato vyādhinigraham | taṇḍulaprakṣepaś ca ||

(AVParis_36,20.1) tryaktodumbarasamidho dogdhrī dhenv aṣṭakapradāḥ | ekāhaṃ bhaikṣabhug bhūtvā māsāṣṭakayutasya vā ||

(AVParis_36,21.1) prādeśāntaṃ bilvavṛkṣaṃ mūlaśākhāsamanvitam | kṛṣṇāṣṭamyāṃ caturdaśyāṃ sāyaṃ hutvā tu rukmabhāk ||

(AVParis_36,22.1) samidhāṃ vaitasīnāṃ tu agnāv arkendhanād dhute | ahorātrikahomāt syāt parjanyo bahuvarṣadaḥ | lakṣatrayaṃ bhaikṣāhāro japtvā karmaitad ārabhet ||

(AVParis_36,23.1) dugdhāktān sarṣapān hutvā tasmād bhasma mukhe kṣipet | sarveṣu vyavahāreṣu sa bhavaty aparājitaḥ ||

(AVParis_36,24.1) śastraṃ japtam upādāya raṇe grasto na jīyate | khanakhanāyeti mantraḥ pūrvasevārtha ucyate ||

(AVParis_36,24.2) uttarasyā viśeṣād vā cedānīm ata uttaram | khādiratryaktasamidhāṃ pūrvasevā sahasrataḥ | atasīsamidhām evaṃ medhāvī viduṣāṃ prabhuḥ ||

(AVParis_36,25.1) gocarmamātraṃ sthaṇḍilaṃ gomayenopalepayet | tatrāgniṃ trikapāleṣu jvālayitvā praṇamya ca ||

(AVParis_36,25.2) śirasā vānareṇātha mukhavādyaṃ tu kārayet | yatra tac chrūyate tatra āgacchanti varastriyaḥ ||

(AVParis_36,25.3) damṣṭrāghaṇṭāninādās tu jvālāmukhabhayānakāḥ | yat tvaṃ kāmayase putra tat sarvaṃ dadmahe vayam ||

(AVParis_36,25.4) iti bruvatyaḥ sarvās tā yatra homaḥ kṛto bhavet | tadbhasmanā tu saṃspṛṣṭāś chāgalyaḥ suprabhāvataḥ ||

(AVParis_36,26.1) lakṣajāpottaraṃ gatvā nadīm udadhigāminīm | vālukāsthaṇḍile liṅgaṃ tanmayaṃ tajjasadmani ||

(AVParis_36,26.2) padmāṣṭaśatam āhṛtya pūjayitvā vidhānataḥ | udake nābhimātre ca suprabhātaṃ punar japet ||

(AVParis_36,26.3) tato māṇḍaliko rājā dīnārāṇāṃ gavāṃ śatam | praṇamya śraddhayā tasmai dadyād uddhara mām iti ||

(AVParis_36,27.1) lakṣajapād abādhyas tu paśūnāṃ damṣṭriśṛṅgiṇām | itareṣāṃ paśūnāṃ tu lakṣatritayavardhanam ||

(AVParis_36,28.1) saṃjaptaśivanirmālyadānād unmattatāṃ vrajet || śamāya candanaṃ dadyāt triṣv etaṃ mantrasaṃskṛtam ||

(AVParis_36,29.1) samādhinānumantritaṃ gośṛṅgam arimandire | nikhātaṃ sadya evainaṃ mandiraṃ paridīpayet ||

(AVParis_36,30.1) tīkṣṇatailaṃ kaṭu proktaṃ darvī grāmasruvas tathā | trimadhuraṃ tv atra vijñeyaṃ madhusarpistilātmakam ||

(AVParis_36,30.2) saṃmukhaṃ mānasaṃ dhyāyañ śubhaṃ karma prayojayet | vimukhaṃ bhañjanādau tu naraḥ karmaṇi siddhibhāk ||

(AVParis_36,30.3) aṣṭottaras trisāhasro homo hāsya prakīrtitaḥ | kīlakāstrādi yac cānyat tat sahasrābhimantritam ||

(AVParis_36.col) ity ucchuṣmakalpaḥ samāptaḥ || iti pariśiṣṭānāṃ pūrvārdhaṃ samāptam iti ||

(Pariśiṣṭa_37. samuccayaprāyaścittāni) [resembles in form the 13th adhyāya of the Kauśikasūtra] (AVParis_37,1.1) oṃ bhṛgvaṅgirorūpadhāriṇe śivāya namaḥ || atha yatraitad apahanyamāne musalaṃ patati tad ghoraṃ bhavati tad apy etad ṛcoktam ||

(AVParis_37,1.2) ulūlhalān musalaṃ patitaṃ hinasti patnīṃkule jyeṣṭham | kṛṣīḥ prajāḥ paśavaḥ saṃviśeante yathendrasṛṣṭaṃ prapateta vajram iti ||

(AVParis_37,1.3) tad vajraṃ śāntyudakena saṃprokṣya arātīyor ity ullikhya yat tvā śikva iti prakṣālya barhiṣy ādhāya juhoti ||

(AVParis_37,1.4) vajraḥ patitas tu varaṃ hinasti taṃ tvā vayam apahanma ghoram | sa naḥ śivo 'stu dviṣatāṃ vadhāya sapatnān me dviṣato hantu sarvān ||

(AVParis_37,1.5) yadvat prajāḥ papanayad dhastād yadi volūkhalāt | sapatnān me paripāhi māṃ tv evaṃ paripāhi naḥ ||

(AVParis_37,1.6) yady antarikṣe yadi vāsi soccair vajraḥ sṛṣṭo yadi vā pārthivair uta | mantrāḥ prayuktā vitatā mahānto 'ghoro vajro musalaprapātaḥ ||

(AVParis_37,1.7) vajro 'si sapatnaheti tisraḥ ||

(AVParis_37,1.8) vajro 'si sapatnahā tvayādya vṛtraṃ sākṣīya | tvām adya vanaspate vṛkṣāṇām ud ayuṣmahi ||

(AVParis_37,1.9) sa na indrapurohito viśvataḥ pāhi rakṣasaḥ | abhi gāvo anūṣatābhi dyumnaṃ bṛhaspate ||

(AVParis_37,1.10) prāṇa prāṇaṃ trāyasvāso asave mṛḍa | nirṛte nirṛtyā naḥ pāśebhyo muñca iti ||

(AVParis_37,1.11) tyam ū ṣu trātāram indraḥ sutrāmā sa sutrāmā ā mandrair indra marmāṇi te varmaṇā chādayāmīti ulūkhalamusale saṃpātān ānīya saṃsthāpya homān ulūkhalam annenaiva pūrayitvā pratipravartayed ulūkhalamusalaṃ vasanaṃ ca gāṃ ca kartre dadyāt sā tatra prāyaścittiḥ ||

(AVParis_37,2.1) atha yat kāko 'bhimṛśati tan mṛtyum āśaṅkyaṃ bhavati || tad apy etad ṛcoktam ||....antakāya mṛtyava ā rabhasva prāṇāya nama iti svāheti agnau hutvā sā tatra prāyaścittiḥ ||

(AVParis_37,3.1) athāta ājyasthālī cyavate pracalati vā kā tatra prāyaścittiḥ || saṃnatimahāvyāhṛtisāvitrīkūṣmāṇḍyaḥ sa sarvābhir juhuyāt sā tatra prāyaścittiḥ ||

(AVParis_37,4.1) atha pavitram <cet> praṇaśyeta karmamadhyāt pramādataḥ | anyac chittvā mantrayeta karmaśeṣam upakramet | ātmendriyasamāyuktaṃ tena mantreṇa kārayet ||

(AVParis_37,4.2) vāyoḥ pūtaḥ pavitreṇa yan me chidraṃ punar maitv indriyaṃ mā na āpo medhāṃ mā no medhāṃ mā naḥ piparid aśvineti saṃnatibhir ājyaṃ juhuyād vyāhṛtibhiś ca gāṃ ca kartre dadyāt sā tatra prāyaścittiḥ ||

(AVParis_37,5.1) atha yasyāsamāpte karmaṇi barhir ādīpyeta tatas tan nirvāpya juhuyāt ||

(AVParis_37,5.2) yad agnir barhir adahad vedyā vāso apāṃ tataḥ | tvam eva no jātavedo duritāt pāhi tasmāt ||

(AVParis_37,5.3) nirdagdhā no amitrās tu yathedaṃ barhis tathā | amitrāṇāṃ śriyaṃ bhūtiṃ tām eṣāṃ pari nir jahi ||

(AVParis_37,5.4) yatkāmās te juhumas tan no astu viśāmpate | ye devā yajñam āyānti te no rakṣantu sarvataḥ ||

(AVParis_37,5.5) avadagdhaṃ duḥsvapnyam avadagdhā arātayaḥ | sarvāś ca yātudhānyaḥ ||

(AVParis_37,5.6) mā tvā dabhan yātudhānā mā bradhnaḥ śamyum icchata | darbho rājā samudriyaḥ pari naḥ pātu viśvataḥ ||

(AVParis_37,5.7) ato 'nyad barhir upakalpyodakena saṃprokṣya punaḥ stṛṇāti ||

(AVParis_37,5.8) idaṃ barhir amṛteneha siktaṃ hiraṇmayaṃ haritaṃ te stṛṇāmi | tad vai purāṇam abhinavaṃ stṛṇīṣva vāsaḥ praśastaṃ prati me gṛhāṇety anyena ca barhiṣābhiprachādaye ||

(AVParis_37,6.1) āhutyāṃ tu gṛhītāyāṃ hutocchiṣṭaṃ pramādataḥ | tam āhutiṃ pratiṣṭhāpya śaṃ no devīr ity ācamya brahmāparam ity ardharcenemāṃ hutvā brahmajyeṣṭheti hutvā sā tatra prāyaścittiḥ ||

(AVParis_37,7.1) keśakīṭāvapannā cec chaṃbhuvāya svāheti bhasmani hutvā havir utpūyānyāṃ juhuyāt sā tatra prāyaścittiḥ ||

(AVParis_37,8.1) atha cec calitadantaṃ patitadantaṃ vopanayet tatra prāyaścittam āha gṛhe vā barhiḥ [vā] pitā vācāryo vā dvādaśarātraṃ dīkṣeyātāṃ kartā trirātraṃ gaurasarṣapasarpiḥpayobhiḥ snātaḥ prayataḥ śuciḥ śuklavāsāḥ paurṇamāsaṃ tantram ājyabhāgānte sāvitrīm anuyojayet tena śāntyudakenainam ācāmayati saṃprokṣati ca ||

(AVParis_37,8.2) sāvitrī śāntir brahma jajñānaṃ ye triṣaptā agniṃ brūma āyuṣyavarcasyasvastyayanābhayāparājitaśarmavarmabhir juhuyāt taṃ saṃpātya yaḥ śramāt tapaso yo vetasaṃ yo bhūtam ūrdhvā asyedāvatsarāya yady antarikṣe punar maitv indriyam ity āplāvayati sā tatra prāyaścittiḥ ||

(AVParis_37,9.1) naśyec cen madughamaṇiḥ śāmyed vāgnir vivāhajaḥ | atyadbhutaṃ dvayam idaṃ dampatyos tu vināśanam ||

(AVParis_37,9.2) pūtudārumaṇis tatra bandhyo mantrāś ca mādughāḥ | pūtudāru na vindyāc ced yavaṃ tatra niyojayet ||

(AVParis_37,9.3) āyuṣmantau suprajasau suvīrau dhātā pūṣā draviṇe nau dadhātu | vimuñcatāṃ śamalaṃ kilbiṣaṃ nau dīrgham āyuś ca savitā kṛṇotv iti śāntyudakenāṅguliṃ saṃprokṣya badhnīyāt (AVParis_37,9.4) samidho 'bhyādadhyād upatiṣṭeta saṃnatibhir vyāhṛtibhir juhuyād gāṃ ca kartre dadyāt sā atra prāyaścittḥ ||

(AVParis_37,10.1) om atha yasya tantre 'praṇīto 'huto 'gnir upaśāmyati || punas tvādityā ity agniṃ prāṇīya saṃnatibhir vyāhṛtibhiḥ samās tvāgne 'bhy arcateti ca sūktābhyāṃ juhuyāt parisaṃkhyāhomāṃś ca ||

(AVParis_37,11.1) atha yatraitad vivāhagnir upaśāmyati agnipraṇayanamantraiḥ prājāpatyaṃ praṇīya prāktantraṃ praṇīya yad devā yad vidvāṃso 'pamityam apratītaṃ yad dhastābhyaṃ yad adīvyann ity etaiḥ sūktair ājyaṃ juhuyāt samidho 'bhyādadhyād upatiṣṭheta vāsaḥ kartre dadyāt ||

(AVParis_37,12.1) atha yatraitat kālātītāsu kriyāsv atīta uttarāyaṇe ājyabhāgānte yan me skannaṃ yad asmṛtīty anumantrayet tasmai prācyā diśo antardeśād iti paryāyān ekaviṃśatiṃ juhuyāt saṃskārātīte ca karmaṇi ||

(AVParis_37,13.1) atha yatraitat prāṇīto 'gnir upaśāmyati || yady antarikṣe punar maitv indriyaṃ punas tvādityā ity agniṃ praṇīya prajvālya mamāgne varca iti samidham ādhāya śeṣaṃ karma samāpayet ||

(AVParis_37,14.1) atha yasyopayāmo 'vapated dhastāt sa yan me upayāma ity ādadīta, (AVParis_37,14.2) yan me upayāmo 'patad dhastād ya āyuṣā pariṣkṛtaḥ | tam ahaṃ punar ādade ||

(AVParis_37,14.3) punar indraḥ punar bhagaḥ punar me brahmaṇaspatiḥ | brahma jīvitu dād ity [ādadīta] (AVParis_37,14.4) yan me chidraṃ yad asmṛtīti juhuyāt ||

(AVParis_37,15.1) yan me sruvo 'patad dhastād ity upayāmena vyākhyātam ||

(AVParis_37,16.1) mekhalādīni cet plaveran punar upanayeta || vimocanīyān homān hutvānyaṃ brāhmaṇam anūcānam upaveśyodapātraṃ cāparājitena niṣkramya vāso yajñopavītādi dattvābhyukṣyācamyāpāṃ sūktaiḥ pavitraiś ca saṃprokṣya priyaṃ mā kṛṇu deveṣv iti yajñopavītaṃ dattvā vimṛgvarīṃ mā naḥ paścād iti dvābhyāṃ prāṅmukha upaviśya mahāvyāhṛtibhiḥ sāvitrī śāntisūktaṃ brahma jajñānaṃ yad asmṛty anumatiḥ sarvam iti juhuyād abhyātānaiś ca ||

(AVParis_37,17.1) atha yatraitan mekhalā prapatati jīrṇā vā syāt tāṃ sāvitryoddhṛtyāntaṃ kṛtvā śāntyudakena saṃprokṣya mahāvyāhṛtibhiḥ sāvitrī śāntisūktaṃ brahma jajñānaṃ ye triṣaptā idāvatsarāya ghṛtena tvāgniṃ brhūma iti ||

(AVParis_37,18.1) caturthyām ahutāyāṃ yadi ghaṭodakaṃ naśyeta tathaiva punar ānīya śaṃ no devīr iheta devīr ity anumantryāmbayo yanty āpo hi ṣṭhā śaṃ no devīr iti saṃpātya vyāhṛtyā saṃnatyā ca juhuyāt āpo bhṛgvaṅgirorūpam apāṃ puṣpam ity udakumbham abhimantrayet || vāso dakṣiṇā ||

(AVParis_37,19.1) atha yasyāsamāpte karmaṇy udapātraṃ pravarteta tad anumantrayate (AVParis_37,19.2) yad udapātraṃ pravartate brahmaṇāsthāpitaṃ mahat | sthānāc cyutaṃ pravartitaṃ tan me vahatu kilbiṣam || ity āsthāpayati ||

(AVParis_37,19.3) pūraṇena pūrayitvā punaḥ pūrṇam ity etayā | (AVParis_37,19.4) punaḥ pūrṇam idaṃ pātraṃ brahmaṇāsthāpayāmasi | viśvais [tad] devair abhiṣṭutam ||

(AVParis_37,19.5) ūrjaṃ puṣṭaṃ dadhātu no rāyas poṣaṃ śriyam āyuḥ | mayi karma samṛdhyatām iti ||

(AVParis_37,20.1) atha cet prabhajyeta bhūmir bhūmim agād ity anumantryānyataram āhṛtya yady antarikṣe punar maitv indriyam ity anumantrya vaiśvānaro na ūtaya ud enaṃ vaiśvānaro raśmibhir iti juhuyāt sā tatra prāyaścittiḥ ||

(Pariśiṣṭa_38. brahmakūrcavidhiḥ) (AVParis_38,1.1) oṃ brahmakūrcavidhiṃ puṇyaṃ saṃkṣepād vacmy asaṃśayam | pāvanānāṃ paraṃ yo hi pāvanaṃ tapasāṃ tapaḥ ||

(AVParis_38,1.2) snātvā śuciḥ śucau deśe gomayenāvasecite | vastreṇa saṃhite cāpi sitapuṣpaiḥ prapūjite ||

(AVParis_38,1.3) ahorātrositaḥ kṣāntaḥ pavitrātmā prapāvanaḥ | śuklavāsāḥ sugandhiḥ prāg upaviṣṭaḥ kuśāsane ||

(AVParis_38,1.4) gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam | āharet tāmrapātre tu śakṛn mūtraṃ tv abhūgatam ||

(AVParis_38,1.5) gomūtraṃ nīlavarṇāyāḥ kṛṣṇāyā gomayaṃ tathā | payas tu tāmravarṇāyāḥ śvetāya āhared dadhi ||

(AVParis_38,1.6) kapilāyā ghṛtaṃ grāhyam alābhe syāt tu pañcamam ||

(AVParis_38,2.1) gomūtraikapalaṃ dadyād aṅguṣṭhāgraṃ tu gomayam | kṣīrasya sapta dadhnas tu trīṇy ekaikaṃ ghṛtāmbhasoḥ ||

(AVParis_38,2.2) gāyatryāhṛtya gomūtraṃ gandhadvāreti gomayam | ā pyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi ||

(AVParis_38,2.3) tejo 'si śukram ity ajyaṃ devasya tvā kuśodakam | saptapattrās tu ye darbhā achinnāgrāḥ samāyutāḥ ||

(AVParis_38,2.4) taiḥ samuddhṛtya hotavyaṃ devatābhyo yathākarmam | agnaye svāhā somāya prajāpataya ity api ||

(AVParis_38,2.5) bṛhaspate ati yad idaṃ viṣṇur itīti ca | mānastokena gāyatryā etaiś ca juhuyāt tataḥ ||

(AVParis_38,2.6) praṇavena praṇavenaiva pibec ca praṇavena tu | hotavyaṃ praṇavenaiva pibec ca praṇavena tu ||

(AVParis_38,3.1) madhyamena palāśasya padmapattreṇa vā pibet | api vā tāmrapātreṇa hutaśeṣaṃ viśuddhaye ||

(AVParis_38,3.2) yat tvagasthigataṃ pāpaṃ dehe tiṣṭhati dehinām | brahmakūrco dahet sarvaṃ pradīpto 'gnir ivendhanam ||

(AVParis_38,3.3) trayodaśyādicaturṣu triḥsnānākṣārabhojanam | pañcadaśyāṃ pañcagavyaṃ sopavāsaṃ mahāphalam ||

(AVParis_38,3.4) abhojyābhakṣyaśūdrānnabhakṣaṇe vedavikraye | pratigrahe kālamantrahīne home dyumaithune ||

(AVParis_38,3.5) bālatve yat kṛtaṃ caiva yuvā vṛddhavayās tathā | mātāpitṛkṛtaṃ caiva tat kṣaṇād eva nirdahet ||

(AVParis_38,3.6) māsemāse prayuñjānodevalokam avāpnuyāt | ardhamāseardhamāse ca ṛṣīṇāṃ lokam uttamam ||

(AVParis_38,3.7) ṣaḍrātre caiva ṣaḍrātre brahmalokam anāmayam | aharahaḥ prayuñjānaḥ paraṃ brahmādhigacchati ||

(AVParis_38,3.8) anena vidhinaiveṣṭvā devatarpaṇapūrvakam | brahmaṇā nirmitaṃ hy etat pavitraṃ paramaṃ hitam ||

(Pariśiṣṭa_39. taḍāgādividhiḥ) (AVParis_39,1.1) oṃ pippalādaṃ mahāprājñam idam ūcur maharṣayaḥ | bhūmikhātasya śuddhyarthaṃ vidhiṃ prabrūhi tattvataḥ ||

(AVParis_39,1.2) kūpavāpītaḍāgeṣu puṣkariṇyāṃ ca veśmasu | ahorātroṣito bhūtvā tataḥ karma samārabhet ||

(AVParis_39,1.3) śāntyudakena tad brahmā pūrvoktaṃ yad agastinā | pari prāgād iti dvābhyām abhimantrayate tataḥ ||

(AVParis_39,1.4) carutantreṇa vidhinā caruṃ bhaumaṃ tu nirvapet | prāktantram ājyabhāgāntaṃ satyaṃ bṛhad iti smṛtam ||

(AVParis_39,1.5) havir ājyaṃ samidhaś ca upasthānaṃ yathākramam | kūpādīnāṃ samīpe tu japen mantrān samāhitaḥ ||

(AVParis_39,1.6) ambayo yanty āpo hi ṣṭhā śaṃ no devīr iti trayam | hiraṇyavarṇāḥ punantu mā sasruṣīr himavato 'psu te ||

(AVParis_39,1.7) japtvā tu dhenum ānītāṃ pibantīm anumantrayet | ā gāva iti sūktena tārayet tu tathaiva gām ||

(AVParis_39,1.8) kūpavāpītaḍāgānāṃ samīpe cābhimantrayet | upa hvaye sūyavasāt kartre dadyāt tu gāṃ śubhām ||

(AVParis_39,1.9) kāmasūktena gṛhṇīyāt karma saṃsthāpayet tataḥ | hiraṇyarajatādīnāṃ matsyādīn kārayed budhaḥ ||

(AVParis_39,1.10) sauvarṇau kūrmamakarau rājatau matsyamudgarau | tāmrau kulīrakarkaṭāv āyasaḥ śiśumārakaḥ ||

(AVParis_39,1.11) śāntyudakaṃ pañcagavyaṃ tasminn eva jale kṣipet | kartṛdātārau snāyetāṃ drupadād iva śumbhanī ||

(AVParis_39,1.12) brāhmaṇān bhojayitvā tu puṇyāhaṃ vācayet tataḥ | samyag vidhānam etad dhi kūpādeḥ saṃprakīrtitam | puṇyaṃ karma dvijātīnāṃ svargasyākṣayyam icchatām ||

(Pariśiṣṭa_40. pāśupatavratam)
(AVParis_40,1.1) om atha pāśupatavratādeśo
(AVParis_40,1.2) nāśrotriyāya nācaritavedavratāya nākṛtavapanāya dadīta ||

(AVParis_40,1.3) māsadvitricatuṣpañcasaṃvatsaradvādaśasaṃvatsaraparimitaṃ naiṣṭhikaṃ vā (AVParis_40,1.4) athāsyāyatanāni ||

(AVParis_40,1.5) mahādevāyatane 'pāṃ samīpe ||

(AVParis_40,1.6) giriguhāyāṃ gavāṃ goṣṭhe 'gnyāgāre vā
(AVParis_40,1.7) nadīnāṃ bahūnāṃ pratiśraye
(AVParis_40,1.8) anusavanam ||

(AVParis_40,1.9) bhasmanā snānaṃ raudrahomasnapanaṃ ca sarpiḥkṣīragandhodakair (AVParis_40,1.10) gandhapuṣpadhūpadīpodanapāyasayāvakalājādi pradakṣiṇāntaṃ ca ||

(AVParis_40,1.11) nivedya nirmālyagandhahārīhāsagītavādanādyupahārān

(AVParis_40,1.12) dakṣiṇena tṛtīyam upatiṣṭhate
(AVParis_40,1.13) kaṭakakeyūradhāriṇe namo vṛṣāya namo vṛṣabhadhvajāya namo
(AVParis_40,1.14) vānaraṃ te mukhaṃ raudram anindyaṃ śubhaṃ paśum evājananevājanakaṃ ghoraṃ jīvaṃ jātyam eva rukmaṃ dadāmīti ekavāsā vivāsā vā virāgāṇi vastrāṇi dadīta ||

(AVParis_40,2.1) gocarmamātraṃ sthaṇḍilam upalipya gomayenollikhyābhyukṣyāgne prehīty agniṃ praṇīyopasamādhāya paristīrya brahmāṇaṃ kalpayitvā nānyadevatādiśi rudrasya dakṣiṇodapātraṃ sthāpayitvā mahāvyāhṛtibhir agnyāyatane nidhāya rudram āvāhayati ||

(AVParis_40,2.2) rudraṃ kruddhāśanimukhaṃ devānām īśvaraṃ param | śvetapiṅgalaṃ devānām <mahādevam> prapadye śaraṇāgataḥ ||

(AVParis_40,2.3) yasya yuktā rathe siṃhā vyāghrāś ca viṣamānanāḥ | tam ahaṃ pauṇḍarīkākṣaṃ devam āvāhaye śivam ity āvāhyābhyarcya ||

(AVParis_40,2.4) na taṃ yakṣmaitu deva iti gugguluṃ dhūpaṃ ca dadyāt ||

(AVParis_40,2.5) tat puruṣāya vidmahe mahādevāya dhīmahi | tan no rudraḥ pracodayāt ||

(AVParis_40,2.6) tasmai devāya vidmahe mahādevāya dhīmahi | tan no rudro 'numanyatām || iti rudrasāvitrīṃ japtvā ||

(AVParis_40,2.7) yo agnau rudra ity anumantrayen namo astu yāvad āvāhane devadevasyāvāhayāmy aham iti ||

(AVParis_40,2.8) pramardane sarvāsuravināśāya oṃ phaṭkāraṃ karoti ||

(AVParis_40,2.9) nivedane 'ham amukaṃ nivedayāmīti jaṭī muṇḍī pañcaśikhī vā ||

(AVParis_40,3.1) brāhmaṇo ha vā aham amukasagotro bhagavato maheśvarasya vrataṃ cariṣyāmīti vācayitvā ||

(AVParis_40,3.2) tato 'sya mauñjīṃ prayacchati || sāvitryā tu daṇḍaṃ pālāśaṃ bailvam āśvatthaṃ vā asiṃ lakuṭaṃ khaṭvāṅgaṃ paraśuṃ vā ||

(AVParis_40,3.3) aghorebhyo 'tha ghorebhyo 'ghoraghoratarebhyaś ca | sarvataḥ śarvaśarvebhyo namas te rudra rūpebhya ity ādau śarvaṃ namaskṛtyopaviśyājyaṃ niratiśāyitvedhmān ādīpayaty antara iti (AVParis_40,3.4) idhmā jātavedasaḥ samiddhasya tebhyo vardhayasva prajayā paśubhiḥ śriyā gṛhair dhaneneti ||

(AVParis_40,3.5) yavāghārau ājyabhāgau juhuyād (AVParis_40,3.6) vāyave svāhā || śarvāya rudrāya svāhā || paśupataye bhīmāya svāhā || śāntāyādhipataye devāya svāheti ||

(AVParis_40,3.7) evam eva patnīnāṃ tūṣṇīm adhipasya juhuyād (AVParis_40,3.8) evaṃ sarveṣu vratanivedaneṣu vrātapatīr juhoti ||

(AVParis_40,3.9) vratena tvam ity ubhayīruham iti pañcabhī raudrān homān hutvā homāvasānena bhasmanā snānaṃ karoti ||

(AVParis_40,4.1) bhasmasnānam [tāvad] grahīṣyāmi sarvapāpapraṇāśanam | bhasmasnānena rudro hi snāto 'bhūt pūta ātmanā ||

(AVParis_40,4.2) bhasmanā snāyate rudro viṣṇuḥ snāyate bhasmanā | tena snānena snāmy ahaṃ yena snāto maheśvaraḥ ||

(AVParis_40,4.3) yena snātā umā devī rudro bhartā maheśvaraḥ | yena snātā gaṇāḥ sarve yena snātā dvijātayaḥ ||

(AVParis_40,4.4) yena snātā śivaḥ śarvaḥ śaṃkaraś ca vṛṣadhvajaḥ | snātāni sarvabhūtāni gaṅgāyamunayāgame ||

(AVParis_40,4.5) snāto 'haṃ sarvatīrtheṣu nadīprasravaṇeṣu ca | vāruṇāgneyasaumyānāṃ bhasmanā snānam uttamam | tena snānena snāmy ahaṃ yena snāto maheśvaraḥ ||

(AVParis_40,5.1) bhūtis tu piṅgalo babhrur bhūtir viṣṇuḥ sanātanaḥ | bhūtir brahmā mahendraś ca bhūtir devāḥ saha rṣibhiḥ ||

(AVParis_40,5.2) bhūtir me 'lakṣmīṃ nirṇuded bhūtir me śriyam āvahet | bhūtir ma āyuṣā vittaṃ varco brahma prayacchatu ||

(AVParis_40,5.3) bhasmanā caranto nityaṃ dhyāyinaḥ paricintakāḥ | yānti pāśupataṃ sthānaṃ punarāvṛttidurlabham ||

(AVParis_40,5.4) vācā tu yat kṛtaṃ karma manasā ca vicintitam | alakṣmīś cāpad duḥsvapnaṃ bhasmanā tat praṇaśyatu ||

(AVParis_40,5.5) mokṣaṇaṃ mokṣakāle ca bhasmaśeṣaṃ visarjayet | mukto 'haṃ sarvapāpebhyo rudralokaṃ vrajāmy aham ||

(AVParis_40,6.1) etat snānaṃ vāruṇaṃ parvasu śarīralepena yathākāmaṃ parvasūpavaset ||

(AVParis_40,6.2) strīśūdraṃ nābhibhāṣeta ||

(AVParis_40,6.3) tadā sāvitrīṃ japet ||

(AVParis_40,6.4) yadi bhāṣeta tadā rudrasāvitrīṃ japet ||

(AVParis_40,6.5) kamaṇḍalukapāle bhinne bhūmir bhūmim agād ity apsu praveśayet ||

(AVParis_40,6.6) retaḥskande yan me retas tejasā saṃniṣadya dehāt praskandet punar na bhavāya | tad agnir vāyuḥ... ...api ceyaṃ pṛthivī kañcakhanteti ||

(AVParis_40,6.7) samyak kva cit karoti (AVParis_40,6.8) vratam upādhyāyāchando vartayet ||

(AVParis_40,6.9) tata udīkṣaṇam ||

(AVParis_40,6.10) vrātapatīr juhoti ||

(AVParis_40,6.11) samāso 'haṃ vratasviṣṭakṛta iti hutvādityābhimukhas tiṣṭheta ||

(AVParis_40,6.12) yan me duruktaṃ durhutaṃ durdhyātaṃ durvicintitam | tan me bhagavān īśānaḥ sarvaṃ tvaṃ kṣantum arhasi ||

(AVParis_40,6.13) navonavo bhavasi jāyamāna ity apsu pravāhayed (AVParis_40,6.14) ye śraddhayedaṃ paśupater vrataṃ caranti | teṣāṃ madhu viśakṣe he dadate na punargamanaṃ madhurivādyehaiva ca | te rudrā viratau paśupatisāyujyaṃ gaccha<n>ti (AVParis_40,6.14) tad eṣa ślokaḥ ||

(AVParis_40,6.16) vilīnapāśapañjarāḥ samāptatattvagocarāḥ | prayānti śaṃkaraṃ paraṃ patiṃ vibhuṃ sadāśivam ||

(Pariśiṣṭa_41. saṃdhyopāsanavidhiḥ) (AVParis_41,1.1) om athātaḥ saṃdhyopāsanavidhiṃ vyākhyāsyāmaḥ ||

(AVParis_41,1.2) prāṅ vodaṅ vā grāmān niṣkramya śuciḥ śucau deśe guptatīrthāyataneṣu vā (AVParis_41,1.3) suprakṣālitapāṇipādavadanaḥ prāg vīrāsanenopaviśya jīvā sthety ācamyāpo hi ṣṭhety abhyukṣya prāṇāyāmān kṛtvācamyottiṣṭhan dakṣiṇahastasthā āpo ayojālā ity apa utsṛjed bahudhā ||

(AVParis_41,1.4) hariḥ suparṇa iti prātar (AVParis_41,1.5) ud u tyaṃ citraṃ devānām iti madhyaṃdine (AVParis_41,1.6) atha sauramantrān yathākāmaṃ japed

(AVParis_41,1.7) ud vayaṃ tamasas parīti ca
(AVParis_41,1.8) ud ghed abhi śrutāmagham ity astamita āsīnaḥ
(AVParis_41,1.9) sāvitryante vāñjalayo japaś ca ||

(AVParis_41,2.1) athordhvajānur āsīna iti vīrāsanī (AVParis_41,2.2) pratyutthāyābhayaṃ paścād abhayaṃ purastād ity upatiṣṭhate (AVParis_41,2.3) tiṣṭhan prātaḥ prāṅmukha

(AVParis_41,2.4) āyātu varadety āvāhya
(AVParis_41,2.5) gāyatraṃ chandaḥ savitā devatā viśvāmitra ṛṣir
(AVParis_41,2.6) yathākṣaraṃ daivataṃ rūpaṃ ca manasi samādhāya mahāvyāhṛtibhiḥ saṃdhāya gāyatrīṃ japet ||

(AVParis_41,2.7) aṣṭakṛtva ekādaśakṛtvo dvādaśakṛtvaḥ pañcadaśakṛtvaḥ śatakṛtvaḥ sahasrakṛtva iti ||

(AVParis_41,2.8) aṣṭakṛtvaḥ prayuktā gāyatrī gāyatreṇa chandasā saṃmitā bhūlokam abhijayati ||

(AVParis_41,2.9) ekādaśakṛtvaḥ prayuktā traiṣṭubhena chandasā saṃmitāntarikṣalokam abhijayati ||

(AVParis_41,2.10) dvādaśakṛtvaḥ prayuktā jāgatena chandasā saṃmitā divaṃ lokam abhijayati ||

(AVParis_41,2.11) pañcadaśakṛtvaḥ prayuktā pañcadaśena vajreṇa saṃmitā brahmalokam abhijayati ||

(AVParis_41,2.12) śatakṛtvaḥ prayuktā śataparvaṇā vajreṇa saṃmitā sarvāṇl lokān abhijayati ||

(AVParis_41,2.13) sahasrakṛtvaḥ prayuktāgniṣṭomāptoryāmādīnāṃ kratūnāṃ phalam avāpnoti ||

(AVParis_41,3.1) ato yathākāmaṃ japitvā paśyema śaradaḥ śatam indra jīvety āśiṣaḥ prārthayate ||

(AVParis_41,3.2) stutā mayā varadeti visṛjyodīrāṇā uta sūryasyāvṛtam asapatnaṃ purastād yasmāt kośād iti yathārtham upatiṣṭhate ||

(AVParis_41,3.3) ya imāṃ na vindanti nādhīyate saṃdhyākāle nopāsate te hy aśrotriyā bhavanty anupanītāḥ kriyāhīnāś chedanabhedanabhojanamaithunāny abhicarantaḥ ||

(AVParis_41,3.4) saṃdhyākāle hy ajapantaḥ śvasūkarasṛgālakukkuṭasarpayoniṣu varṣasahasrāṇi jāyante ||

(AVParis_41,3.5) samās tasyaivopajāyante ||

(AVParis_41,3.6) tasmād yathoktāṃ sāyaṃ prātaḥ saṃdhyām upāsīta ||

(AVParis_41,3.7) araṇyacarito guptaḥ śuklabrāhmaṇakarmasu | prāyeṇa labhate lokān yathoktāṃs tāṃ samācaran ||

(AVParis_41,3.8) sāyaṃ saṃdhyām upāsīta kṛtavīrāsano dvijaḥ | kṛtottānas tathā prātaḥ prāñjaliḥ susamāhitaḥ ||

(AVParis_41,3.9) etad vīrāsanaṃ sthānaṃ brahmaṇā nirmitaṃ purā | dvijānaṃ bālavṛddhānāṃ puraścaraṇam uttamam ||

(AVParis_41,3.10) sāyaṃ prātas tu yaḥ saṃdhyām askannām upatiṣṭhate | sa tayā pāvito devyā brāhmahaḥ pūtakilbiṣaḥ ||

(AVParis_41,3.11) na sīdet pratigṛhṇānaḥ pṛthvīm api sasāgarām | ye cāsya viṣamāḥ ke cid divi sūryādayo grahāḥ ||

(AVParis_41,3.12) te cāsya saumyā jāyante śivāḥ sukhakarāḥ sadā | sthānaṃ vīrāsanaṃ caeṣāṃ pṛthivī ca pradakṣiṇā | agnihotraṃ hutaṃ caiṣāṃ ye vai saṃdhyām upāsate ||

(AVParis_41,4.1) ardhāstamita āditye ardhodite divākare | gāyatryās tatra sāṃnidhyaṃ saṃdhyākālaḥ sa ucyate ||

(AVParis_41,4.2) bhūmyādityāntaraṃ yas tu chādayec caturaṅgulam | tāṃ tu saṃdhyāṃ parāṃ vidyāc chāyāsaṃbhedane pare ||

(AVParis_41,4.3) yāvantas tu karād bhraṣṭāḥ patanti jalabindavaḥ | bhūtvā vajrāṇi te sarve patanti hy asureṣu vai ||

(AVParis_41,4.4) tato vibhāvasus teṣāṃ prītātmāpyāyate varam | yair ahaṃ mokṣito viprais teṣāṃ loko tathā mama ||

(AVParis_41,4.5) gāyatryā akṣamālāyāṃ sāyaṃ prātaḥ śataṃ japet | caturṇāṃ khalu vedānāṃ samagraṃ labhate phalam ||

(AVParis_41,4.6) saṃdhyāṃ ye nopatiṣṭhanti brāhmaṇyaṃ nopapadyate | upapadyeta vā bhūyo yadi syus tīrthamṛtyavaḥ ||

(AVParis_41,4.8) ṛṣayo dīrghasaṃdhyatvād dīrghāṇy āyumṣy adhārayan | tasmād dīrghām upāsīta samicchan vṛddhim āyuṣaḥ ||

(AVParis_41,5.1) tad yathāgnir devānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnām evaṃ gāyatrī chandasām ||

(AVParis_41,5.2) tad yathā gāyatrī katyakṣarā katipadā kiṃ vāsyā gotraṃ kiṃ vāsya rūpaṃ kīdṛśaṃ tasyāḥ śarīraṃ bhavati ||

(AVParis_41,5.3) yad vai bhūḥ sa ṛgvedo yad bhuva iti so 'tharvaveda iti (AVParis_41,5.4) tad yathedam akṣaram om ity akṣaraṃ tat paramaṃ śam ity akṣaraṃ guhyaṃ tat paramaṃ pavitram ||

(AVParis_41,5.5) ādityo vai sāvitry ādityena saha sāvitrī stauti suvati prātaḥ prasuvati tasmāt sāvitrīt<v>am ||

(AVParis_41,5.6) akṣaradaivataṃ vyākhyāsyāmaḥ (AVParis_41,5.7) prathamam āgneyaṃ dvitīyam āśvinaṃ tṛtīyaṃ saumyaṃ caturthaṃ vaiṣṇavaṃ sāvitraṃ pañcamaṃ ṣaṣṭhaṃ pauṣṇaṃ saptamaṃ mārutam aṣṭamaṃ bārhaspatyaṃ navamaṃ maitraṃ daśamaṃ vāruṇam ekādaśam aindraṃ dvādaśaṃ vaiśvadevaṃ vasūnāṃ trayodaśaṃ caturdaśaṃ rudrāṇāṃ pañcadaśam ādityānām aditeḥ ṣoḍaśaṃ vāyavyaṃ saptadaśamaṃ bhaumam aṣṭādaśam ekonaviṃśam āntarikṣaṃ divyaṃ viṃśaṃ digdevatāni catvāry akṣarāṇi ||

(AVParis_41,6.1) atha yat pūrvāṃ saṃdhyām upāste tad gāyatryāḥ śiras tena pṛthivīṃ jayati ||

(AVParis_41,6.2) atha yan madhyāhne tīkṣṇaṃ rudras tapati <tad> dvitīyaṃ śiras tenāntarikṣaṃ jayati ||

(AVParis_41,6.3) atha yad astamiyāt tat tṛtīyaṃ śiras tena divaṃ jayati ||

(AVParis_41,6.4) tasyā oṃkāraḥ śiraḥ saha vyāhṛtibhir darbhāḥ keśā oṣadhīvanaspatayo lomāni cakṣuṣī sūryācandramasau vidyud dhasitaṃ viṣṇuvaruṇau urasī rudro hṛdaye paurṇamāsī cāmāvāsyā ca stanau ahaś ca rātrī ca pārśve (AVParis_41,6.5) daśa diśaḥ kukṣī sarvajñānāni vyākaraṇam udaraṃ pṛthivī śroṇī vāyuḥ sthānaṃ bhūṣaṇaṃ nakṣatrāṇi śrīsarasvatīrūpā padakramamantrabrāhmaṇakalpaśarīrā sāvitrī gotreṇa brahmadeyā bhavati brahmadeyā bhavatīti brāhmaṇam ||

(Pariśiṣṭa_42. snānavidhiḥ) (AVParis_42,1.1) atha snānavidhiṃ puṇyaṃ vakṣyamāṇaṃ nibodhata | yena snātā divaṃ lokaṃ prāpnuvanti dvijottamāḥ ||

(AVParis_42,1.2) saritsu vā taḍāge vā devakhāte hrade 'pi vā | gartaprasravaṇe vāpi puṇyaṃ snānaṃ samācaret ||

(AVParis_42,1.3) pārakye tu tāḍāge hi snānaṃ naiva vidhīyate | taḍāgakartur duṣkṛtair lipyate snānam ācāran ||

(AVParis_42,1.4) saritāṃ sarasāṃ caiva aprāptau nirjharasya ca | uddhṛtya caturaḥ piṇḍān snāyāt tu parakhātake ||

(AVParis_42,1.5) anvīkṣyamāṇaḥ pārśvāni kuśahastaḥ samāhitaḥ | dvijo madhyaṃdinād arvāg arogī snānam ācaret ||

(AVParis_42,1.6) yat te bhūma iti mṛdaṃ saṃgṛhya rcā samāhitaḥ | yas te gandha iti tribhir mṛdhir ātmānam ālabhet ||

(AVParis_42,1.7) aghadviṣṭeti sūktena dūrvāṃ śirasi vinyaset | agramagram ity etayā gomayenānulepayet ||

(AVParis_42,1.8) agramagraṃ carantīnām oṣadhīnāṃ vanevane | yan me rogaṃ ca śokaṃ ca tan me tvaṃ nuda gomaya ||

(AVParis_42,1.9) praṇavādyā vyāhṛtīs tu gāyatrīṃ ca śiroyutām | paṭhet trir anavānaṃ hi prāṇāyāmaḥ sa ucyate ||

(AVParis_42,1.10) ambayo yantīty ādīni trīṇi sūktāni hi kramāt | hiraṇyavarṇā yad ado vāyoḥ pūtaḥ punantu mā ||

(AVParis_42,2.1) vaiśvānaro raśmibhiś ca tathāpsu ta iti smṛtam | etaiḥ saṃplāvayet sūktais tato 'ghamarṣaṇam ||

(AVParis_42,2.2) apo divyāś ca saṃ māgne idam āpaḥ śivena mā | yad āpo naktam iti ca etat syād aghamarṣaṇam ||

(AVParis_42,2.3) yad āpo naktaṃ mithunaṃ cakāra yad vā dudroha duritaṃ purāṇam | hiraṇyavarṇās tata ut punantu pra mā muñcantu varuṇasya pāśāt ||

(AVParis_42,2.4) sarasvatīṃ gayāṃ gaṅgāṃ naimiṣaṃ puṣkarāṇi ca | smṛtvā tīrthānipuṇyātni avagāhej jalaṃ tataḥ ||

(AVParis_42,2.5) gacchataḥ snānakāryāya pitaraḥ saha daivataiḥ | pṛṣṭhataḥ tv anugacchanti tatsamīpaṃ jalārthinaḥ ||

(AVParis_42,2.6) āśāṃ tyaktvā nivartante vastraniṣpīḍanena tu | tasmān na pīḍayed vastram akṛtvā pitṛtarpaṇam ||

(AVParis_42,2.7) utsāhaṃ varuṇaḥ snāne agnir hotuḥ śriyaṃ haret | āyuṣyaṃ bhuñjato mṛtyus triṣu maunam ataś caret ||

(AVParis_42,2.8cd) snānavastre mṛdas tisraḥ pradadyāc chuddhihetunā | 8ab | snātvā paryukṣya vāso 'nyac chodhye jaṅghe mṛdā punaḥ ||

(AVParis_42,2.9) vastraniṣpīḍatoyena apavitrīkṛte hi te | uttirya vastraṃ niṣpīḍya japed ādhyātmikāni tu ||

(AVParis_42,2.10) adhyātmam asyavāmīyaṃ kautsaṃ kauṣmāṇḍikaṃ tathā | japtvātharvaśiraś caiva bhavāśarvīyam eva ca ||

(AVParis_42,2.11) prāṇāś ca bhagavān kālaḥ puruṣo manyur eva ca | ucchiṣṭo rohito vrātya etāny ādhyātmikāni tu ||

(AVParis_42,2.12) saṃvatsareṇa yat pāpaṃ kṛtaṃ ghoram avistaram | japtvaitāni tataḥ pāpān mucyate nātra saṃśayaḥ ||

(AVParis_42,2.13) viṣāsahiṃ manasā hi japtvā gāyatrīṃ ca tathā tridivaṃ prāyāti | paribhraṣṭas tridivāt tapaḥkṣaye jātismaratvaṃ punar eva vindate ||

(Pariśiṣṭa_43. tarpaṇavidhiḥ) (AVParis_43,1.1) om atha tarpaṇavidhim anukramiṣyāmaḥ ||

(AVParis_43,1.2) snātopasparśanakāle 'vagāhya devatās tarpayati ||

(AVParis_43,1.3) vasūnāṃ namo (AVParis_43,1.4) brahmaṇe namo (AVParis_43,1.5) vaiśravaṇāya namo (AVParis_43,1.6) dharmāya namaḥ (AVParis_43,1.7) kāmāya namo (AVParis_43,1.8) lokāya amo (AVParis_43,1.9) devāya namo (AVParis_43,1.10) vedāya nama (AVParis_43,1.11) ṛṣibhyo nama (AVParis_43,1.12) ārṣeyebhyo namo (AVParis_43,1.13) aṅgirobhyo nama (AVParis_43,1.14) āṅgirasebhyo namo (AVParis_43,1.15) atharvebhyo nama (AVParis_43,1.16) ātharvaṇebhyo namo (AVParis_43,1.17) marudbhyo namo (AVParis_43,1.18) mārutebhyo amo (AVParis_43,1.19) vasubhyo namo (AVParis_43,1.20) rudrebhyo nama (AVParis_43,1.21) ādityebhyo namaḥ (AVParis_43,1.22) siddhebhyo namaḥ (AVParis_43,1.23) sādhyebhyo nama (AVParis_43,1.24) āpyebhyo namo (AVParis_43,1.25) aśvibhyāṃ namo (AVParis_43,1.26) gurubhyo namo

(AVParis_43,1.27) gurupatnībhyo namaḥ
(AVParis_43,1.28) pitṛbhyo namo
(AVParis_43,1.29) mātṛbhyo namaḥ ||

(AVParis_43,2.1) agnis tṛpyatu ||

(AVParis_43,2.2) vāyus tṛpyatu ||

(AVParis_43,2.3) sūryas tṛpyatu ||

(AVParis_43,2.4) viṣṇus tṛpyatu ||

(AVParis_43,2.5) prajāpatis tṛpyatu ||

(AVParis_43,2.6) virūpākṣas tṛpyatu ||

(AVParis_43,2.7) sahasrākṣas tṛpyatu ||

(AVParis_43,2.8) somas tṛpyatu ||

(AVParis_43,2.9) brahmā tṛpyatu ||

(AVParis_43,2.10) devās tṛpyantu ||

(AVParis_43,2.11) vedās tṛpyantu ||

(AVParis_43,2.12) ṛṣayas tṛpyantu ||

(AVParis_43,2.13) ārṣeyās tṛpyantu ||

(AVParis_43,2.14) sarvāṇi chandāṃsi tṛpyantu ||

(AVParis_43,2.15) omkāravaṣaṭkārau tṛpyatām ||

(AVParis_43,2.16) mahāvyāhṛtayas tṛpyantu ||

(AVParis_43,2.17) sāvitrī tṛpyantu ||

(AVParis_43,2.18) gāyatrī tṛpyatu ||

(AVParis_43,2.19) dyāvāpṛthivyau tṛpyatām ||

(AVParis_43,2.20) yajñās tṛpyantu ||

(AVParis_43,2.21) grahās tṛpyantu ||

(AVParis_43,2.22) nakṣatrāṇi tṛpyantu ||

(AVParis_43,2.23) antarikṣaṃ tṛpyatu ||

(AVParis_43,2.24) ahorātrāṇi tṛpyantu ||

(AVParis_43,2.25) saṃkhyās tṛpyantu ||

(AVParis_43,2.26) saṃdhyās tṛpyantu ||

(AVParis_43,2.27) samudrās tṛpyantu ||

(AVParis_43,2.28) nadyas tṛpyantu ||

(AVParis_43,2.29) girayas tṛpyantu ||

(AVParis_43,2.30) keṣetrauṣadhivanaspatayas tṛpyantu ||

(AVParis_43,2.31) gandharvāpsarasas tṛpyantu ||

(AVParis_43,2.32) nāgās tṛpyantu ||

(AVParis_43,2.33) vayāṃsi tṛpyantu ||

(AVParis_43,2.34) siddhās tṛpyantu ||

(AVParis_43,2.35) sādhyās tṛpyantu ||

(AVParis_43,2.36) viprās tṛpyantu ||

(AVParis_43,2.37) yakṣās tṛpyantu ||

(AVParis_43,2.38) rakṣāṃsi tṛpyantu ||

(AVParis_43,2.39) mantrās tṛpyantu ||

(AVParis_43,2.40) bhūtāny evamādīni tṛpyantu ||

(AVParis_43,2.41) śrutiṃ tarpayāmi ||

(AVParis_43,2.42) smṛtiṃ tarpayāmi ||

(AVParis_43,2.43) dhṛtiṃ tarpayāmi ||

(AVParis_43,2.44) ratiṃ tarpayāmi ||

(AVParis_43,2.45) gatiṃ tarpayāmi ||

(AVParis_43,2.46) matiṃ tarpayāmi ||

(AVParis_43,2.47) diśaṃ tarpayāmi ||

(AVParis_43,2.48) vidiśaṃ tarpayāmi ||

(AVParis_43,2.49) śraddhāmedhe tarpayāmi ||

(AVParis_43,2.50) dhāraṇāṃ tarpayāmi ||

(AVParis_43,2.51) gobrāhmaṇāṃs tarpayāmi ||

(AVParis_43,2.52) sthāvarajaṅgamāni tarpayāmi ||

(AVParis_43,2.53) sarvān devāṃs tarpayāmi ||

(AVParis_43,2.54) sarvabhūtāni tarpayāmi ||

(AVParis_43,3.1) yajñopavītaṃ grīvāyām avalambya sanakādimanuṣyāṃs tarpayati || sanakas tṛpyatu (AVParis_43,3.2) sanandanas tṛpyatu ||

(AVParis_43,3.3) sanātanas tṛpyatu ||

(AVParis_43,3.4) kapilas tṛpyatu ||

(AVParis_43,3.5) voḍhas tṛpyatu ||

(AVParis_43,3.6) āsuris tṛpyatu ||

(AVParis_43,3.7) pañcaśikhas tṛpyatu ||

(AVParis_43,3.8) sanandanaṃ tarpayāmi ||

(AVParis_43,3.9) sasanakaṃ tarpayāmi ||

(AVParis_43,3.10) vidvāṃsaṃ sanātanaṃ tarpayāmi ||

(AVParis_43,3.11) sanatkumāraṃ tarpayāmi ||

(AVParis_43,3.12) sanakaṃ tarpayāmi ||

(AVParis_43,3.13) sahadevaṃ sanātanaṃ tarpayāmi ||

(AVParis_43,3.14) plutiṃ tarpayāmi ||

(AVParis_43,3.15) pulastyaṃ tarpayāmi ||

(AVParis_43,3.16) pulahaṃ tarpayāmi ||

(AVParis_43,3.17) bhṛguṃ tarpayāmi ||

(AVParis_43,3.18) aṅgirasaṃ tarpayāmi ||

(AVParis_43,3.19) marīciṃ tarpayāmi ||

(AVParis_43,3.20) kratuṃ tarpayāmi ||

(AVParis_43,3.21) dakṣaṃ tarpayāmi ||

(AVParis_43,3.22) atriṃ tarpayāmi ||

(AVParis_43,3.23) vasiṣṭhaṃ tarpayāmi ||

(AVParis_43,3.24) mānasāṃs tarpayāmi ||

(AVParis_43,3.25) añjalī dvirdviḥ ||

(AVParis_43,4.1) athāpasavyaṃ kṛtvā pitryāṃ diśam īkṣamāṇaḥ śatarcinādyṛṣīṃs tarpayati || śatarcinas tṛpyantu ||

(AVParis_43,4.2) mādhyamikās tṛpyantu ||

(AVParis_43,4.3) gṛtsamadas tṛpyatu ||

(AVParis_43,4.4) viśvāmitras tṛpyatu ||

(AVParis_43,4.5) aghamarṣaṇas tṛpyatu ||

(AVParis_43,4.6) vāmadevas tṛpyatu ||

(AVParis_43,4.7) atris tṛpyatu ||

(AVParis_43,4.8) bharadvājas tṛpyatu ||

(AVParis_43,4.9) vasiṣṭhas tṛpyatu ||

(AVParis_43,4.10) pragāthās tṛpyantu ||

(AVParis_43,4.11) pāvamānyas tṛpyantu ||

(AVParis_43,4.12) kṣudrasūktamahāsuktau tṛpyatām ||

(AVParis_43,4.13) śunas tṛpyatu ||

(AVParis_43,4.14) jaiminis tṛpyatu ||

(AVParis_43,4.15) vaiśampāyanas tṛpyatu ||

(AVParis_43,4.16) pāṇinis tṛpyatu ||

(AVParis_43,4.17) pailas tṛpyatu ||

(AVParis_43,4.18) sumantus tṛpyatu ||

(AVParis_43,4.19) bhāṣyagārgyau tṛpyatām ||

(AVParis_43,4.20) babhrubābhravyau tṛpyatām ||

(AVParis_43,4.21) maṇḍumāṇḍavyau tṛpyatām ||

(AVParis_43,4.22) gārgī tṛpyatu ||

(AVParis_43,4.23) vācaknavī tṛpyatu ||

(AVParis_43,4.24) vaḍavā tṛpyatu ||

(AVParis_43,4.25) prātitheyī tṛpyatu ||

(AVParis_43,4.26) sulabhā tṛpyatu ||

(AVParis_43,4.27) maitreyī tṛpyatu ||

(AVParis_43,4.28) kaholaṃ tarpayāmi ||

(AVParis_43,4.29) kauṣītakiṃ tarpayāmi (AVParis_43,4.30) mahākauṣītakiṃ tarpayāmi ||

(AVParis_43,4.31) suyajñaṃ tarpayāmi ||

(AVParis_43,4.32) śāṅkhāyanaṃ tarpayāmi ||

(AVParis_43,4.33) mahāśāṅkhāyanaṃ tarpayāmi ||

(AVParis_43,4.34) āśvalāyanaṃ tarpayāmi ||

(AVParis_43,4.35) aitareyaṃ tarpayāmi ||

(AVParis_43,4.36) mahaitareyaṃ tarpayāmi ||

(AVParis_43,4.37) paiṭhīnasiṃ tarpayāmi ||

(AVParis_43,4.38) madhuchandāṃsi tṛpyantu ||

(AVParis_43,4.39) bhāradvājaṃ tarpayāmi ||

(AVParis_43,4.40) jātūkarṇyaṃ tarpayāmi ||

(AVParis_43,4.41) paiṅgyaṃ tarpayāmi ||

(AVParis_43,4.42) mahāpaiṅgyaṃ tarpayāmi ||

(AVParis_43,4.43) śākalaṃ tarpayāmi ||

(AVParis_43,4.44) bāṣkalaṃ tarpayāmi ||

(AVParis_43,4.45) gārgyaṃ tarpayāmi ||

(AVParis_43,4.46) māṇḍukeyaṃ tarpayāmi ||

(AVParis_43,4.47) paiṅgyas tṛpyatu ||

(AVParis_43,4.48) mahāpaiṅgyas tṛpyatu ||

(AVParis_43,4.49) madamitraṃ tarpayāmi ||

(AVParis_43,4.50) mahāmadamitraṃ tarpayāmi ||

(AVParis_43,4.51) audavāhaṃ tarpayāmi ||

(AVParis_43,4.52) sauyāmiṃ tarpayāmi ||

(AVParis_43,4.53) śaunakiṃ tarpayāmi ||

(AVParis_43,4.54) paiṭhīnasiṃ tarpayāmi ||

(AVParis_43,4.55) mahāpaiṭhīnasiṃ tarpayāmi ||

(AVParis_43,4.56) śākapūṇiṃ tarpayāmi ||

(AVParis_43,4.57) ye cānya ācāryās tān sarvāṃs tarpayāmi ||

(AVParis_43,4.58) pratipuruṣaṃ pitaraḥ ||

(AVParis_43,4.59) pitṛvaṃśas tṛpyatu ||

(AVParis_43,4.60) mātṛvaṃśas tṛpyatu ||

(AVParis_43,4.61) añjalīṃ trīṃstrīn ||

(AVParis_43,5.1) dharas tṛpyatu ||

(AVParis_43,5.2) dhruvas tṛpyatu ||

(AVParis_43,5.3) somas tṛpyatu ||

(AVParis_43,5.4) āpas tṛpyatu ||

(AVParis_43,5.5) analas tṛpyatu ||

(AVParis_43,5.6) anilas tṛpyatu ||

(AVParis_43,5.7) pratyūṣas tṛpyatu ||

(AVParis_43,5.8) prabhāsas tṛpyatu || iti vasavaḥ ||

(AVParis_43,5.9) mṛgavyādhas tṛpyatu ||

(AVParis_43,5.10) sarpas tṛpyatu ||

(AVParis_43,5.11) nirṛtir mahāśayas tṛpyatu ||

(AVParis_43,5.12) aja ekapāt tṛpyatu ||

(AVParis_43,5.13) ahir budhnyas tṛpyatu ||

(AVParis_43,5.14) pinākī paraṃtapas tṛpyatu ||

(AVParis_43,5.15) bhuvanas tṛpyatu ||

(AVParis_43,5.16) īśvaras tṛpyatu ||

(AVParis_43,5.17) kapālī mahādyutis tṛpyatu ||

(AVParis_43,5.18) sthāṇus tṛpyatu ||

(AVParis_43,5.19) bhavo bhagavāṃs tṛpyatu || iti rudrāḥ (AVParis_43,5.20) bhagas tṛpyatu ||

(AVParis_43,5.21) aṃśas tṛpyatu ||

(AVParis_43,5.22) aryamā tṛpyatu ||

(AVParis_43,5.23) mitras tṛpyatu ||

(AVParis_43,5.24) varuṇas tṛpyatu ||

(AVParis_43,5.25) savitā tṛpyatu ||

(AVParis_43,5.26) dhātā tṛpyatu ||

(AVParis_43,5.27) tvaṣṭā tṛpyatu ||

(AVParis_43,5.28) pūṣā tṛpyatu ||

(AVParis_43,5.29) vivasvān mahābalas tṛpyatu ||

(AVParis_43,5.30) indras tṛpyatu ||

(AVParis_43,5.31) viṣṇus tṛpyatu ||

(AVParis_43,5.32) kavyavālaṃ tarpayāmi ||

(AVParis_43,5.33) analaṃ tarpayāmi ||

(AVParis_43,5.34) anilaṃ tarpayāmi ||

(AVParis_43,5.35) somaṃ tarpayāmi ||

(AVParis_43,5.36) yamaṃ tarpayāmi ||

(AVParis_43,5.37) aryamaṇaṃ tarpayāmi ||

(AVParis_43,5.38) agniṣvāttāṃs tarpayāmi ||

(AVParis_43,5.39) somapāṃs tarpayāmi ||

(AVParis_43,5.40) barhiṣadas tarpayāmi || iti devapitaraḥ ||

(AVParis_43,5.41) yamāya namo (AVParis_43,5.42) dharmarājāya namo (AVParis_43,5.43) mṛtyave namo (AVParis_43,5.44) antakāya namo (AVParis_43,5.45) vaivasvatāya namaḥ (AVParis_43,5.46) kālāya namaś (AVParis_43,5.47) citrāya namaś (AVParis_43,5.48) citraguptāya namaḥ (AVParis_43,5.49) sarvabhūtakṣayāya namaḥ (AVParis_43,5.50) kṛtāya namaḥ (AVParis_43,5.51) kṛtāntāya namo (AVParis_43,5.52) mahodarāya namo (AVParis_43,5.53) dhātre namo

(AVParis_43,5.54) vidhātre namo
(AVParis_43,5.55) yamebhyo namo
(AVParis_43,5.56) yamadūtebhyo namaḥ ||

(AVParis_43,5.57) viśveśās tṛpyantu ||

(AVParis_43,5.58) sikatās tṛpyantu ||

(AVParis_43,5.59) pṛśnijās tṛpyantu ||

(AVParis_43,5.60) nīlās tṛpyantu ||

(AVParis_43,5.61) śṛṅgiṇas tṛpyantu ||

(AVParis_43,5.62) śvetās tṛpyantu ||

(AVParis_43,5.63) kṛṣṇās tṛpyantu ||

(AVParis_43,5.64) ajās tṛpyantu || iti yamadūtāḥ ||

(AVParis_43,6.1) yāṃ kāṃ cit saritaṃ gatvā kṛṣṇapakṣe caturdaśīm | ekaikasya tilair miśrān dadyāt trīn udakāñjalīn ||

(AVParis_43,6.2) ā yāteti hi tisṛbhiḥ pitṝn āvāhayet tataḥ | ud īratām iti tisṛbhiḥ pitṛbhyo dadyāt tilodakam ||

(AVParis_43,6.3) nābhimātre jale sthitvā cintayen manasā pitṝn | tathā mātāmahebhyaś ca śucau deśe 'tha barhiṣi ||

(AVParis_43,6.4) parā yātety etayā pitṝṃs tṛptān visarjayet | mano nv ā hvāmahīty evaṃ pañcabhir mana upāhvayeta ||

(AVParis_43,6.5) etadd hi tarpaṇaṃ śreṣṭhaṃ svayam uktaṃ svayaṃbhuvā | śraddhadhānaḥ samācaṣṭe brahmalokaṃ sa gacchati ||

(Pariśiṣṭa_44. śrāddhavidhiḥ) (AVParis_44,1.1) om athātaḥ śrāddhavidhiṃ vyākhyāsyāmaḥ ||

(AVParis_44,1.2) catuṣprakāraṃ śrāddhaṃ bhavati ||

(AVParis_44,1.3) nityam ābhyudayikaṃ kāmyam ekoddiṣṭaṃ ceti ||

(AVParis_44,1.4) tatra nityam amāvāsyāyām ||

(AVParis_44,1.5) ābhyudayikaṃ mātṛpūrvakaṃ puṃsavanādiṣu saṃskāreṣu ||

(AVParis_44,1.6) kāmyaṃ tithidravyabrāhmaṇasaṃyoge ||

(AVParis_44,1.7) ekoddiṣṭaṃ saṃcayanaprabhṛty ā sapiṇḍīkaraṇāt ||

(AVParis_44,1.8) tatra nitye yugmān daive brāhmaṇān upāmantrayet ||

(AVParis_44,1.9) ābhyudayike ubhayatra yugmān ||

(AVParis_44,1.10) yavais tilārthā ṛjavo darbhāḥ pradakṣiṇaṃ kuryāt ||

(AVParis_44,1.11) kāmyaṃ tu nityavat ||

(AVParis_44,1.12) athaikoddiṣṭaṃ tūṣṇīṃ yāvad uktam ||

(AVParis_44,1.13) nāgnevaṃ na daivam ayugmānbrāhmaṇān ||

(AVParis_44,1.14) dakṣiṇāmukha upaviśya pitryeṇopacaryaikaṃ pavitram ekam udapātram apratyāvṛttim āsanaṃ nāmagotreṇaikaṃ piṇḍam etat te annam iti ||

(AVParis_44,2.1) śve 'dyeti vā śrāddhaṃ kariṣyāmīti brāhmaṇān upāmantrayet ||

(AVParis_44,2.2) trīn pañca sapta vā na prasajyeta vistara iti vacanāt ||

(AVParis_44,2.3) prāṅmukhān viśvedevān udaṅmukhān pitṝn ||

(AVParis_44,2.4) vedavedāṅgavidaḥ pañcāgnir anūcāno 'vyavahārī śrotriyas triṇāciketas trimadhus trisuparṇī chandogo jyeṣṭhasāmago 'tharvaśiraso 'dhyetā saṃdhyāsnāyī devapitṛsadāhniko mātṛpitṛśuśrūṣur bhṛgvaṅgirovid dharmaśāstravid iti ||

(AVParis_44,2.5) prayato 'parāhṇe śuciḥ śuklavāsāḥ ||

(AVParis_44,2.6) svāgatenābhyarcyācamanīyaṃ kṛtvā dattvā brāhmaṇān upasaṃgṛhyopaveśayed

(AVParis_44,2.7) daive pitrye ca sadarbheṣv āsaneṣu
(AVParis_44,2.8) tato 'nujñāpayed devān pitṝṃś cāvāhayiṣyāmīti
(AVParis_44,2.9) āvāhaya saumyās te santv ity anujñātaḥ pūrvaṃ devān āvāhayed viśve devāsa ā gateti ||

(AVParis_44,2.10) viśve devāsa ā gata śṛṇutā ma imaṃ havam | edaṃ barhir ni ṣīdata iti ||

(AVParis_44,2.11) ā yāteti pitṝn āvāhayed ācyā jānv ity upaveśayet saṃ viśaṃtv iti saṃveśayed iti ||

(AVParis_44,3.1) yajñopavītī sāvitryodapātram abhimantrya (AVParis_44,3.2) viśvebhyo devebhyaḥ pādayam arghyam ācamanīyam iti brāhmaṇahasteṣu ninayet ||

(AVParis_44,3.3) trīṇy udapātrāṇi kalpayed gandhamālyatilair miśrāṇi kṛtvā' (AVParis_44,3.4) 'ud īratām iti tisṛbhir udapātrāṇy anvṛcaṃ sapavitreṣu brāhmaṇahasteṣu ninayet ||

(AVParis_44,3.5) prapitāmahebhyaḥ pitāmahebhyaḥ pitṛbhyaś ceti dattvā (AVParis_44,3.6) gandhamālyadhūpāñjanādarśapradīpasyopaharanam (AVParis_44,3.7) sarvānnaprakāram ādāyāgnau kariṣyāmīty anujñāpya kuruṣvety anujñāto darbhair dakṣiṇāgrair agniṃ paristīrya juhuyād agnaye kavyavāhanāyeti tisṛbhir

(AVParis_44,3.8) hutaśeṣaṃ brāhmaṇebhyo dadyād
(AVParis_44,3.9) aṅguṣṭham upayamya pradakṣiṇaṃ daive prasavyaṃ pitrya idaṃ viṣṇur iti japej jānuṃ niṣadya bhūmāv
(AVParis_44,3.10) atas tilair māṃsaiḥ śākair yuṣaiḥ kṛsarāpāyasāpūpair lājair bhakṣair ikṣuvikāraiḥ pānair madhunā ghṛtena dadhnā payasā caiva prabhūtamṛṣṭato 'nnaṃ dadyād anasūyaḥ ||

(AVParis_44,4.1) pavitrapāṇir dharbheṣv āsīno madhu vātā iti japet
(AVParis_44,4.2) pavitraṃ dharmaśāstram apratirathaṃ prāṇasūktaṃ puruṣasūktam upaniṣadam anyad vādhyātmikaṃ kiṃ cit
(AVParis_44,4.3) tṛptāñ jñātvānnaṃ prakīrya dattvā cāpaḥ sakṛtsakṛd annaṃ ye 'gnidagdhā iti vikiram ||

(AVParis_44,4.4) darbhir āstīrya dyuaur darvir akṣiteti tisṛbhiḥ sarvānnaprakāram uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty (AVParis_44,4.5) etat te pratatāmaheti dakṣiṇataḥ patnībhya idaṃ vaḥ patnyā itīdam āśaṃsūnām idam āśaṃsamānānām ity annena prasavyaṃ parikiranam || ye dasyava ity ulmukenābhipariharaṇam

(AVParis_44,4.6) ekoddiṣṭe tv ekaṃ piṇḍam ekam udapātram ācamyopotthāya etaṃ bhāgam etaṃ sadhasthāḥ śyeno nṛcakṣā iti ca śrāddhaṃ dattvābhimantrayec cheṣam
(AVParis_44,4.7) anujñāpyācamanīyaṃ dattvā puṇyāhaṃ vācayed dakṣiṇāṃ ca dattvā yathāśakty udapātraśeṣaṃ sapavitreṣu brāhmaṇahasteṣu ninayet
(AVParis_44,4.8) putraṃ pautram ity ekam āpo agnim iti dvitīyaṃ yuktābhyāṃ tṛtīyaṃ putraṃ pautram ity ekayodapātram iti kauśikaḥ ||

(AVParis_44,4.9) prapitāmahebhyaḥ pitāmahebhyaḥ pitṛbhyo mātulamātāmahebhyo nirdiṣṭaṃ tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astv akṣayyam astv iti vrāhmaṇavacanam ||

(AVParis_44,4.10) dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca | śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv ity (AVParis_44,4.11) evaṃ varān vācayitvā namo vaḥ pitara ity evamādi mano nv ā hvāmahīty evamantaṃ samānaṃ piṇḍapitṛyajñena madhyamapiṇḍapradānaṃ ceti ||

(AVParis_44,4.12) vājevāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ | asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ ||

(AVParis_44,4.13) iti brāhmaṇān hasteṣu gṛhītvotthāpya pradakṣiṇaṃ kuryād (AVParis_44,4.14) eṣa śrāddhavidhir anena vidhinā putrān paśūn dhānyaṃ hiraṇyam āyuś ca labhate ya evaṃ vedeti ca brāhmaṇam ||

(AVParis_44,4.15) māhakiḥ kauśikāc ca māhakiḥ kauśikāc ceti ||

(Pariśiṣṭa_45. agnihotrahomavidhiḥ) (AVParis_45,1.1) om agnihotram ||

(AVParis_45,1.2) sāyam ārambhaḥ prātar apavargaḥ ||

(AVParis_45,1.3) nāntareṇānyat kuryāt ||

(AVParis_45,1.4) prātar ārambhamity eke ||

(AVParis_45,1.5) yajñapātrāṇi prakṣālyāgnihotraṃ śrapayet ||

(AVParis_45,1.6) śrapyamāṇaṃ ced viṣyandet tad adbhir upaninayet
(AVParis_45,1.7) tad anumantrayate pṛthivīṃ turīyam ity etābhiḥ
(AVParis_45,1.8) pratyānīyodag udvāsya barhir udapātram undayati paryukṣya ||

(AVParis_45,1.9) ṛtaṃ tvā satyena pariṣiñcāmīti hoṣyan ||

(AVParis_45,1.10) satyaṃ tva rteneti hute ||

(AVParis_45,1.11) gārhapatyād āhavanīyam udakadhārāṃ ninayati || amṛtam asy amṛtam amṛtena saṃdhehīti ||

(AVParis_45,1.12) āhavanīyaṃ paryukṣya gārhapatyaṃ prāpyāṅgārān avaloḍya carusthālyā saṃsparśayati ||

(AVParis_45,1.13) nirūḍhaṃ japaty ubhayam iti pratyūḍham iti pratininayati

(AVParis_45,1.14) sruvaṃ srucaṃ ca pratitapati niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity
(AVParis_45,1.15) adbhir abhyukṣya carusthālyāṃ sruveṇa sruci gṛhītam iti samānam
(AVParis_45,1.16) srucam ādāya <mukhasaṃmitām ud> gṛhyāhavanīyam abhikrāmatīdam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti ||

(AVParis_45,1.17) barhiṣi srucaṃ nidhāya samidham ādadhāti ||

(AVParis_45,1.18) agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīṃ svāheti <sāyam || sūryajyotiṣam iti prātaḥ> ||

(AVParis_45,1.19) samidhaṃ pradīptām abhijuhoti ||

(AVParis_45,1.20) sajūr devena savitrā sajū rātryendravatyā juṣāṇo agnir vetu svāheti sāyam ||

(AVParis_45,1.21) sajūr devena savitrā sajūr uṣasendravatyā juṣāṇaḥ sūryo vetu svāheti prātar
(AVParis_45,1.22) āhutir udayahome 'gner eva
(AVParis_45,1.23) jyotiṣmān udety āyaṃtanatām iti ||

(AVParis_45,1.24) prajāpate na tvad etāny anya iti manasaivobhayatra prājāpatyottarābhutīr hutvā

(AVParis_45,1.25) sruvaṃ trir udañcam unnayati rudrān prīṇāmīti
(AVParis_45,1.26) barhiṣi sruvaṃ nidhāyonmṛjya
(AVParis_45,1.27) pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti ||

(AVParis_45,2.1) hutam agnihotraṃ sarveṣv ity eke ||

(AVParis_45,2.2) carusthālyāḥ sruveṇa ||

(AVParis_45,2.3) iha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ janayatu prajāpatiḥ | agnaye gṛhapataye rayimate paśupataye puṣṭipataye svāheti gārhapatye ||

(AVParis_45,2.4) agnaye 'nnādāyānnapataye svāheti dakṣiṇāgnau hutvā ||

(AVParis_45,2.5) manasaivobhayatra prajāpateś carusthālī (AVParis_45,2.6) srucaṃ sruvaṃ barhiṣy ādhāyottarato 'gner upaviśya prāśnāti ||

(AVParis_45,2.7) prāṇān prīṇāmīty upaspṛśya garbhān prīṇāmīti dvitīyaṃ viśvān devān prīṇāmīty antataḥ sarvam
(AVParis_45,2.8) aprakṣālitayodakaṃ srucā ninayati sarpetarajanān prīṇāmīti
(AVParis_45,2.9) barhiṣā prakṣālya sarpapuṇyajanān prīṇāmīti dvitīyam ||

(AVParis_45,2.10) gandharvāpsarasaḥ prīṇāmīti apareṇāhavanīyam udakaṃ tṛtīyam ||

(AVParis_45,2.11) sapta rṣīn prīṇāmīti srucaṃ sruvaṃ ca pratitapati (AVParis_45,2.12) dakṣiṇān nayāmīti rātrau srugdaṇḍam avamārṣṭi ||

(AVParis_45,2.13) prātar unmārṣṭi ||

(AVParis_45,2.14) ity uktaṃ samidādhānam (AVParis_45,2.15) agnyupasthānam || rātriṃ rātrim aprayātaṃ bharanta iti ||

(AVParis_45,2.16) yathākālaṃ sāyamsāyaṃ gṛhapatir ayaṃ no agnir iti dve (AVParis_45,2.17) gārhapatyapaścād dugdhānnasyāgnihotraśrapaṇī vidhīyate ||

(AVParis_45,2.18) yajña te veda pṛṣṭham ity etayālabhyābhimantrayate ||

(AVParis_45,2.19) ukhāyaṃ sravantyāṃ sa mardakarmabhyo 'nyasyāṃ dṛḍhatarāyāṃ pratyāsicya sutā deveṣv ity anumantrayate ||

(AVParis_45,2.20) evaṃ sarvāsūkhāsu somakalaśamahāvīre vā (AVParis_45,2.21) atha yasyāgnihotradhenvādi vyāpadyeta | tatra yathādevataṃ juhuyād apratibhāve vyāhṛtibhiḥ ||

(Pariśiṣṭa_46. uttamapaṭalam) (AVParis_46,1.1) atha vedavratasyādeśanavidhiṃ vyākhyāsyāmaḥ ||

(AVParis_46,1.2) sāṃvatsarikaṃ vedavratam ||

(AVParis_46,1.3) kalpānāṃ ṣāṇmāsikam ||

(AVParis_46,1.4) romanakhāni dhārayet triṣavaṇaṃ tu snāyād dhaviṣyam aśnīyān na tu naktam aṇūn māśān masūrāṃs tu ||

(AVParis_46,1.5) daṇḍamathitam uddhṛtasnehaṃ nāśīyāt ||

(AVParis_46,1.6) daṇḍakamaṇḍaludhāraṇaṃ vāsaś cāthorṇam (AVParis_46,1.7) śirasvrataṃ ca sāṃvatsarikaṃ vedavratenaiva vyākhyātam ||

(AVParis_46,1.8) atha pramāṇāni vakṣyāmo

(AVParis_46,1.9) yamānāṃ mitrasya mṛgārthasyākṣīrākṣārabhojanam ayugmam āchādanam anantarhitā śayyā
(AVParis_46,1.10) mṛgārtheṣv aviśeṣeṇa yameṣu sarvam eva śamīdhānyaṃ na bhuñjītā
(AVParis_46,1.11) athopasamādadhāti ||

(AVParis_46,2.1) samās tvāsmai kṣatrāṇy etam idhmam agnir bhūmyām iti tisṛbhir mamāgne varca iti sarvasūktenāyuṣyair varcasyaiḥ svastyayanair abhayair aparājitaiḥ śarmavarmabhiś copasamādadhāti ||

(AVParis_46,2.2) vrataṃ nivedya vrātapatībhiḥ samidho 'bhyādadhyād

(AVParis_46,2.3) āṅgirasān samāsān hutvā bhārgavair viparyastām āṅgirasīm
(AVParis_46,2.4) vedādibhir vedottamaiḥ vargādibhir vargottamaiḥ padādibhiḥ padottamaiḥ kāṇḍādibhiḥ kāṇḍottamair anuvākādibhir anuvākottamair mahatkāṇḍair viśeṣeṇa sūktādibhiḥ sūktottamair
(AVParis_46,2.5) atraitāny aṣṭarcaprabhṛtīni vyākhyātāni ||

(AVParis_46,2.6) brahmajyeṣṭheti ekā kāmojajñe kāmas tad iti hutvā (AVParis_46,2.7) kalpavrate viśeṣo vacanakarmasu brāhmaṇaṃ śrāvayet ||

(AVParis_46,2.8) keśībrāhmaṇaṃ ca (AVParis_46,2.9) yeṣu vrataviśeṣaḥ syān na tān mantrān udāharet samāsavat sa hotavyaḥ purāṇārthaṃ vijānatā ||

(AVParis_46,3.1) agnim īLe purohitaṃ yajñasya devam ṛtvijam | hotāraṃ ratnadhātamam ||

(AVParis_46,3.2) tac chaṃ yor āvṛṇīmahe gātuṃ yajñāya gātuṃ yajñapataye | daivī svastir astu naḥ svastir mānuṣebhyaḥ | ūrdhvaṃ jigātu bheṣajaṃ śaṃ no astu dvipade śaṃ catuṣpade ||

(AVParis_46,3.3) iṣe tvorje tvā vāyava sthopāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgam [ūrjasvatīḥ payasvatīḥ] prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu dhruvā asmin gopatau syāta bahvīr yajamānasya paśūn pāhi ||

(AVParis_46,3.4) dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ | surabhi no mukhā karat pra ṇa āyumṣi tāriṣat ||

(AVParis_46,3.5) agna ā yāhi vītaye gṛṇāno gavyadātaye | ni hotā satsi barhiṣi ||

(AVParis_46,3.6) eṣa sya te dhārayā suto 'vyo vārebhir yavane maditavyam | krīḍan raśmir apārthivaḥ ||

(AVParis_46,4.1) ye triṣaptā vasyobhūyāya ye triṣaptā marmāṇi te vasyobhūyāya ye triṣaptā ye diśāṃ marmāṇi te yāṃ devā vasyobhūyāya ye triṣaptāḥ samānāṃ māsām ā te nayatv ā arjanyasya ye diśāṃ kṛtyākṛtaṃ valaginam akṣitās te marmāṇi te viṣam evendraṃ mitraṃ vaśāṃ devā yāṃ deyāḥ sūrya enam annādyena yaśasā pra budhyasvāhnā pratyag vasyobhūyāya ||

(AVParis_46,5.1) ye triṣaptāḥ śaṃ na āpo yathā vāto yadi no gāṃ haṃsy apendra dviṣataḥ putram attu samānāṃ vṛṣāyamāṇaḥ sūryam ṛtaṃ paripāṇam asy ā harāmiye krimaya (AVParis_46,5.2) ā te nayatu parṇo 'sīndraputre viśvāhā te gosaniṃ vy asmai mitrāvaruṇāv ā parjānyasya svapna svapnābhikaraena devānām asthi mahāntaṃ kośaṃ yo antarikṣeṇopa śreṣṭhā aham eva vāta ivāva bādhe ye diśām

(AVParis_46,5.3) ardham ardhenaivā mahān arvāñcam indraṃ śīrṣāmayam upahatyām aśvasyāśna indrasya varūthaṃ hiraṇyavarṇā subhagā atrainān indrod āyur ud bṛhatā mano
(AVParis_46,5.4) devo devāya sadyo jātas tastuvann agnir ivaitu śataṃ ca me yady ekādaśo 'si nāsya dhenur iṣur iva digdhā na varṣam acyutacyud etā devasenā
(AVParis_46,5.5) gandhāribhyaḥ sarveṣāṃ ca krimīṇāṃ tatas tatāmahāḥ prajāpate śreṣṭhenāśvinā brahmaṇāgne svāhā ghṛtād ulluptaṃ tārṣṭāghīr ayaṃ lokaḥ kṛtyākrtaṃ valaginam ||

(AVParis_46,6.1) dive cakṣuṣe ayaṃ nas triṃśad dhāma mā no hāsiṣur yat kiṃ cedam ahaṃ jajāna yāvadaṅgīnaṃ yas te 'ṅkuśas tānūṣ ṭe vājinn āñjanasya dvādaśadhā (AVParis_46,6.2) abhyañjanam akṣitās te yāvanto mā bradhnaḥ samīcīr yadi vāsi bṛhaspatir no yo naḥ śapāt sūyavasād yaṃ devā yathā śepo namaskṛtya marmāṇi te agneḥ śarīram

(AVParis_46,6.3) prati cakṣvāprajāstvam ito jaya [yat pratyāhanti] viṣam eva yās te śivā etaṃ vo yuvānaṃ jyotiṣmato lokān saṃ te śīrṣṇa indraṃ mitraṃ prabhrājamānām āre abhūd
(AVParis_46,6.4) etam idhmam akāmo dhīro vaśāṃ devā namas te ghoṣiṇībhyaḥ prāṇa mā mad yan mātalī apsu stīmāsu yāṃ devā bhūme mātaḥ pratyañcam arkam ūrdhvāyai tvā yadi hutām
(AVParis_46,6.5) sūrya enaṃ yo yajñasyābodhy agniḥ kṛṣṇāyāḥ putro annādyena yaśasā brahmāparaṃ pra budhyasvainaṃ śraddhā ahnā pratyaṃ śakvarī stha vasyobhūyāya ||

(AVParis_46,7.1) vratair bhṛgvaṅgiraḥproktair ānupūrvyād vidhānataḥ | upasanne guruḥ kuryād vratavid brahmacāriṇi ||

(AVParis_46,7.2) grāmād yathoktaṃ bāhyena sthaṇḍile 'gniṃ praṇīya tu | nityenopasamādhāya saṃskṛtya juhuyādd haviḥ ||

(AVParis_46,7.3) aupagavyā vyāhṛtayaḥ sāvitrī śāntir eva ca | vrātapatyaḥ samāsau ca tanmantrāṃhomucaiḥ saha ||

(AVParis_46,7.4) kūṣmāṇḍyaḥ kāmasūktaṃ ca brahmavatyo 'tha devatāḥ | vratādeśe tathotsarge homaḥ kṣīrodanaḥ smṛtaḥ ||

(AVParis_46,7.5) utsarge kāmasūktaṃ ca pūrvāṃ cāhutim uddharet | nivedya vrātapatyo 'nte idāvatsara eva ca ||

(AVParis_46,8.1) āvartanāntaṃ sāmānyaṃ vyāhṛtyādy ubhayor api | etat sāmāsikaṃ proktam ādeśoddīkṣaṇaṃ budhaiḥ ||

(AVParis_46,8.2) vrateṣu dakṣiṇā dhenuḥ kalyāṇī taruṇī ca yā | anaḍvān vā dhuraṃdharas tatsamaṃ vāpi kāñcanam ||

(AVParis_46,8.3) sāvitryā atha vedasya kalpānāṃ tadanantaram | mailaṃ mailottaraṃ caiva ṣaṣṭhaṃ saṃmitam ucyate ||

(AVParis_46,8.4) ṣaḍvrataṃ brāhmaṇaṃ vidyāt trivrataṃ kṣatriyaṃ viduḥ | dvivratas tu bhaved vaiśya etad ācāryaśāsanam ||

(AVParis_46,8.5) viṣāsahiṃ sahamānam agnir mā goptā o cit sakhāyam ita eta udāruhan dhanur hastād etad ā roha candramā apsv iti ||

(AVParis_46,9.1) om āṅgirasānām ādyaiḥ pañcānuvākaiḥ svāhā ||

(AVParis_46,9.2) ṣaṣṭhāya svāhā ||

(AVParis_46,9.3) saptamāṣṭamābhyāṃ svāhā ||

(AVParis_46,9.4) nīlanakhebhyaḥ svāhā ||

(AVParis_46,9.5) haritebhyaḥ svāhā ||

(AVParis_46,9.6) kṣudrebhyaḥ svāhā ||

(AVParis_46,9.7) paryāyikebhyaḥ svāhā ||

(AVParis_46,9.8) prathamebhyaḥ śaṅkhebhyaḥ svāhā ||

(AVParis_46,9.9) dvitīyebhyaḥ śaṅkhebhyaḥ svāhā ||

(AVParis_46,9.10) tṛtīyebhyaḥ śaṅkhebhyaḥ svāhā ||

(AVParis_46,9.11) upottamebhyaḥ svāhā ||

(AVParis_46,9.12) uttamebhyaḥ svāhā ||

(AVParis_46,9.13) uttarebhyaḥ svāhā ||

(AVParis_46,9.14) ṛṣibhyaḥ svāhā ||

(AVParis_46,9.15) śikhibhyaḥ svāhā ||

(AVParis_46,9.16) gaṇebhyaḥ svāhā ||

(AVParis_46,9.17) mahāgaṇebhyaḥ svāhā ||

(AVParis_46,9.18) sarvebhyo 'ṅgirobhyo vidagaṇebhyaḥ svāhā ||

(AVParis_46,9.19) pṛthak sahasrābhyāṃ svāhā ||

(AVParis_46,9.20) brahmaṇe svāhā ||

(AVParis_46,9.21) brahmajyeṣṭhā saṃbhṛtā vīryāṇi brahmāgre jyeṣṭhaṃ divam ā tatāna | bhūtānāṃ brahmā prathamo 'tha jajñe tenārhati brahmaṇā spardhituṃ kaḥ ||

(AVParis_46,10.1) ātharvaṇānāṃ caturṛcebhyaḥ svāhā ||

(AVParis_46,10.2) pañcarcebhyaḥ svāhā ||

(AVParis_46,10.3) ṣaḍarcebhyaḥ svāhā ||

(AVParis_46,10.4) saptarcebhyaḥ svāhā ||

(AVParis_46,10.5) aṣṭarcebhyaḥ svāhā ||

(AVParis_46,10.6) navarcebhyaḥ svāhā ||

(AVParis_46,10.7) daśarcebhyaḥ svāhā ||

(AVParis_46,10.8) ekādaśarcebhyaḥ svāhā ||

(AVParis_46,10.9) dvādaśarcebhyaḥ svāhā ||

(AVParis_46,10.10) trayodaśarcebhyaḥ svāhā ||

(AVParis_46,10.11) caturdaśarcebhyaḥ svāhā ||

(AVParis_46,10.12) pañcadaśarcebhyaḥ svāhā ||

(AVParis_46,10.13) ṣoḍaśarcebhyaḥ svāhā ||

(AVParis_46,10.14) saptadaśarcebhyaḥ svāhā ||

(AVParis_46,10.15) aṣṭādaśarcebhyaḥ svāhā ||

(AVParis_46,10.16) ekanaviṃśarcebhyaḥ svāhā ||

(AVParis_46,10.17) viṃśatiḥ svāhā ||

(AVParis_46,10.18) mahatkāṇḍāya svāhā ||

(AVParis_46,10.19) tṛcebhyaḥ svāhā ||

(AVParis_46,10.20) ekarcebhyaḥ svāhā ||

(AVParis_46,10.21) kṣudrebhyaḥ svāhā ||

(AVParis_46,10.22) ekānṛcebhyaḥ svāhā ||

(AVParis_46,10.23) rohitebhyaḥ svāhā ||

(AVParis_46,10.24) sūryābhyāṃ svāhā ||

(AVParis_46,10.25) vrātyābhyāṃ svāhā ||

(AVParis_46,10.26) prājāpatyābhyāṃ svāhā ||

(AVParis_46,10.27) viṣāsahyai svāhā ||

(AVParis_46,10.28) maṅgalikebhyaḥ svāhā ||

(AVParis_46,10.29) brahmaṇe svāhā ||

(AVParis_46,10.30) brahmajyeṣṭhā saṃbhṛtā vīryāṇi brahmāgre jyeṣṭhaṃ divam ā tatāna | bhūtānāṃ brahmā prathamo 'tha jajñe tenārhati brahmanā spardhituṃ ka iti ||

(Pariśiṣṭa_47. varṇapaṭalam) (AVParis_47,1.1) oṃ varṇān pūrvaṃ vyākhyāsyāmaḥ prākṛtā ye ca vaikṛtāḥ | śrutinirvacanāt sarve vivadante vivṛttiṣu ||

(AVParis_47,1.2) vṛttiḥ karaṇaṃ varṇānāṃ karṇayos tu śrutir yathā | śrutipradeśād vimatas tad yathā varṇa ucyate ||

(AVParis_47,1.3) samānasaṃdhyakṣarāṇi sparśā antaḥsthā ūṣmāṇaḥ | etair anye na dṛśyante etāvān varṇasaṃcayaḥ ||

(AVParis_47,1.4) [yeṣāṃ ca śrutisaṃhitāyāṃ vibhāge asadṛśī syāt || tān eva varnān virudrādaye ca pradise kṛtaḥ] ||

(AVParis_47,1.5) ye varṇābhyāṃ śrūyante ca yeṣāṃ nāsti vibhāgataḥ | mānasāṃś cāpi saṃgrāhyān upadeśena vartayet ||

(AVParis_47,1.6) krāntān bahir nidhānasya yamāṃś cānanunāsikān | savyākṣepaṃ tato varṇān upadeśena vartayet ||

(AVParis_47,1.7) iti varṇāḥ svarāḥ proktās teṣām ādyāś caturdaśa | samānākṣarāṇy ucyante śeṣaḥ saṃdhyakṣarāṇi tu ||

(AVParis_47,1.8) anavarṇasvaro nāmi kādayo vyañjanaṃ smṛtam | pañcaviṃśatir ādyaiṣāṃ sparśā vargāś ca pañcakāḥ ||

(AVParis_47,1.9) catvāro yādayo 'ntaḥsthāḥ śādir ūṣmāṣṭako gaṇaḥ | ayogavāhā vartante teṣām ādyāḥ pṛthagvidhāḥ ||

(AVParis_47,1.10) visarjanīyo 'nusvāro jigvāmūlīya [ity adhaḥ] | upadhmānīya ity ete catvāro 'tha pare yamāḥ ||

(AVParis_47,1.11) nāsikyābhinidhānau ca vidyate yena pūraṇam | pañcaṣaṣṭir iyān vāco rāśir yo vedalokayoḥ ||

(AVParis_47,1.12) mukhanāsike ye varṇā ucyante te 'nunāsikāḥ | samānāsyaprayatnā ye te savarṇā iti smṛtāḥ ||

(AVParis_47,1.13) hrasvo 'varṇaparas tasya savarṇasya ca vācakaḥ | hrasvottaras tu dīrgho 'pi tasmāt tasmāt tasyaiva vācakaḥ ||

(AVParis_47,1.14) vargāntaras tu vargādir vargasya grāhako mataḥ | vargāṇāṃ ca yathāsaṃkhyaṃ prathamāditvam iṣyate ||

(AVParis_47,1.15) akāreṇocyate 'tas tu kāro yasmāt paro bhavet | tasya tad grahaṇaṃ bodhyaṃ kakāro 'tra nidarśanam ||

(AVParis_47,1.16) vyañjanaṃ ghoṣavatsaṃjñam antaḥsthā haḥ parau yamau | trayastrayaś ca vargāntyā agoṣaḥ śeṣa ucyate ||

(AVParis_47,1.17) śaṣasāś ca yamau dvau ca dvitīyāḥ prathamāś ca ye | aghoṣā vyañjanaśeṣaṃ ghoṣavad dṛśyate budhaiḥ ||

(AVParis_47,1.18) ataḥ sthānāni varṇānāṃ kaṇṭho 'varṇahakārayoḥ | vosarjanīya ai au ca svādyayor mātrayoḥ smṛtaḥ ||

(AVParis_47,1.19) śeṣas tālvoṣṭhayor bodhyaḥ sa yathāsaṃkhyam iṣyate | dvisthānaṃ yamayoś cāpi vargāntyānāṃ ca śiṣyate ||

(AVParis_47,1.20) jihvāmūlām ṛvarṇasya kavargasya ca bhāṣyate | yaś caiva jihvāmūlīya Lvarṇaś ceti ca smṛtaḥ ||

(AVParis_47,2.1) tālv eyaśacavargāṇām ivarṇasya ca bhāṣyate | mūrdhā sthānaṃ ṣakārasya ṭavargasya tathā mataḥ ||

(AVParis_47,2.2) dantā lasatavargāṇām uvarṇas tv oṣṭhya ucyate | upadhmānīya okāro vaḥ pavargaś ca tathā matāḥ ||

(AVParis_47,2.3) nāsikye nāsikā sthānaṃ tathānusvāra iṣyate | yamā vargottamāś cāpi yathoktaṃ caiva te matāḥ ||

(AVParis_47,2.4) rephasya dantamūlāni pratyag vā tebhya iṣyate | iti sthānāni varṇānāṃ kīrtitāni yathākramam ||

(AVParis_47,2.5) apara āha | hanumūle tu rephaḥ syād dantamūleṣu vā punaḥ | pratyag vā dantamūlebhyo mūrdhanya iti cāpare ||

(AVParis_47,2.6) uraḥstho ghoṣo visṛṣṭaḥ kaṇṭhadeśe nihanyate | tato nādo vitiṣṭhate tasya vikṛtir akṣaram ||

(AVParis_47,2.7) pūrvābhir aṇumātrābhiḥ kaṇṭhyaṃ saṃsevyate 'kṣaram | uttarābhis tu mātrābhir mukhavikṛtir ucyate ||

(AVParis_47,2.8) api prayogasya hetoḥ saṃyogaḥ saha dhāryate | avyavahito 'kṣareṇa nānāvarṇaḥ svarodayaḥ ||

(AVParis_47,2.9) dvitīyeṣu tathoṣmaṇāṃ tṛtīyeṣu ca ghoṣāṇām | caturtheṣu ghoṣoṣmaṇām upadeśena vartayet ||

(AVParis_47,2.10) uttameṣu tu nāsikyam antaḥstheṣu ghoṣaṃ smṛtam | hakārasya ghoṣoṣmāṇāv upadeśena vartayet ||

(AVParis_47,3.1) ṛkārākṣarayo repham aṇumātra sarva... | svaritasya dvaidhībhāve upadeśena vartayet ||

(AVParis_47,3.2) ṛvarṇadeśasaṃdeho 'svaraḥ syāt syād anantaram | paro vā yadi vā pūrvo repham eva tu viddhi tam ||

(AVParis_47,3.3) akāraś ca ikāraś ca ukāra ṛkāra eva ca | hrasvadīrghaplutāḥ sarve Lvarṇe nāsti dīrghatā ||

(AVParis_47,3.4) ekāraś ca tathāikāra okāra aukāra eva ca | dīrghamātraplutās teṣāṃ saṃjjā saṃdhyakṣarāṇi ca ||

(AVParis_47,3.5) udāttaś cānudāttāś ca svaritāḥ kampitāś ca ye | anunāsikās tathā śuddhā dṛśyate hrasvatā budhaiḥ ||

(AVParis_47,3.6) varṇāḥ pañcaṣaṣṭiḥ svarā dvāviṃśatiḥ samānākṣarāṇi caturdaśa aṣṭau saṃdhyakṣarāṇy ekonaviṃśatir nāminas tricatvāriṃśad vyañjanānisparśāḥ pañcaviṃśatiś catvāras tv antaḥsthāḥ catvāro yamāś cāṣṭāv ūṣmāṇo 'yogavāhā daśāyogavāhā daśa ||

(Pariśiṣṭa_48. kautsavyaniruktanighaṇṭuḥ) (AVParis_48,1) om atharvaṇe namaḥ ||

(AVParis_48,2) [pacati | pacate | aśanaśi | sisrate | gameḥ | vāyi | cāyi ||1 || vyāpi | cakri | devā caṣṭe | ava cākaśat | vyānaśe | triṣi niṣāmayatyoḥ | yoṣṭiḥ sapte ca ||2 || riñjati] | (AVParis_48,3) vaśmi | vaśmi | uśmasi | ava veti | vāñchati | veṣṭi | vanoti | juṣate | haryati | ācake | uśik | manyate | achāntsuḥ ||3 || chantsat | cākanat | cakamānaḥ | kanati | kāniṣat | kāme ||

(AVParis_48,4) mimeti ||4 || nardati | dhvanati ||

(AVParis_48,5) dhvaṃsate | [kṛṇati | kiṃśakte ||] (AVParis_48,6) vanati | bhanati | [starṣati |] sphūrjati ||

(AVParis_48,7) hlādate | [nirṛte |] hlādayati ||

(AVParis_48,8) śabdayati ||

(AVParis_48,9) arcati | arcati | rebhati | gāyati | jalpati | stobhati | stauti | yauti | rauti | nauti | gadati | nadati | bhanati | bhanate | [tatrate |] paṇate | paṇasyati | paṇāyate | bhandate | [yatrasyate. kṛkṛmdhampāt] kṛpaṇyati | dhamati | sapati | papṛkṣāḥ | gūrdhayati | vedayati | vādayati ||5 || valgūyati | mahayati | mantrayate | sevate | pṛcchati ||6 || chandati | śaśamānaḥ | jarate | [charati |] venati | vandate ||

(AVParis_48,10) irajati | irajyati ||7 ||vidhema | duvasyati | namasyati | vivāsati | ṛdhnoti | ṛṇaddhi | ṛcchati ||

(AVParis_48,11) pari srava | parisrava ||8 || pavasva | abhy arṣa | āśiṣaḥ ||

(AVParis_48,12) īmahe | īmahe | yāmi | manmahe | daddhi | pūrdhi | śagdhi | mimīhi | rirīhi | ririḍhḍhi | mimiḍhḍhi | pīparat | yantāraḥ | iṣudhyati | vanemahi | manāmahe | yācate ||

(AVParis_48,13) <dāsati |> dāsati ||9 || dāśati | śikṣati | mahate | pṛṇāti | rāti | rāsati | prāti | tuñjati | [matsyati |] dadāti ||

(AVParis_48,14) yryṣyati | uruṣyati ||10 || piparti | pārayati | pāti | pāsati | prāti | tuñjati | pṛṇāti | rakṣe ||

(AVParis_48,15) <ā vayati |> ā vayati | bharvati | babhasti | venati | veti | veveṣṭi | aviṣyan | [praga] psāti | bapsati | bhasathaḥ | babdhām | (AVParis_48,16) [vadati | ādeti | tirati | tviṣyati | hinoti | vṛddheḥ ||] (AVParis_48,17) [utpapīti | utpapīti ||11 || tapati | pippahu | sahoti | yugbhidī bhedayojanayoś ca ||] (AVParis_48,18) heḍate | heḍate ||12 || bhāmate | hṛṇīyate | bhrīṇāti | bhreṣate | dodhati | heḍaḥ | haraḥ | hṛṇiḥ | tyajaḥ | bhāmaḥ | manyuḥ | krodhe nāmāni ca krodhasya ||

(AVParis_48,19) śnathati | śnathati ||13 || [dovati | kurvati |] tūrvati | [manuṣyati | dhanuṣyati |] śṛṇāti | mṛṇāti | bhṛjjati | amati | tṛṇeḍhi | dabhnoti | [śūṣati |] dhvarati | dhūrvati | kṛntati | śvasati | snehayati | mṛdnāti | [sradhnāti |] dāsati | stṛṇute | starate | [kṛṇāti |] ni tojati | ni vapati | [amati | riti |] yātayate | ākhaṇḍala | taḍit | hiṃsāyām ||

(AVParis_48,20) inaddhi | inaddhi ||14 || svarati | hṛṣyati | pathati | sṛjati | jyotate | dyotate | [dyopyate |] bhrājate | bhrāśate | dīdayati | sādhate | dyumat | jamat | kalmalīkinam | malmalābhavan | jañjaṇābhavan | arciḥ | śociḥ | tapaḥ | tejaḥ | haraḥ | sṛṅgāṇi | jvalejvalataś ca nāmāni ||

(AVParis_48,21) <irajyati |> irajyati ||15 || patyate | kṣayti | rājati | īśvare ||

(AVParis_48,22) [svastyayalepī | svape ||] (AVParis_48,23) siṣakti | secati | secate ||

(AVParis_48,24) [abibhaste |] abhi dāsate | abhi manyate ||

(AVParis_48,25) bibharti | dadhati | dhārayate ||

(AVParis_48,26) hṛṇīyate | bhṛṇīyate ||

(AVParis_48,27) vādayate | punāti | paṇāyati | pūjayati | vadati | [kusī | hūrchi | sāsudyati |] ślāghāyām ||

(AVParis_48,28) sūrkṣati | [rādale | cvyucchati | ra prasāde | śarulipsāyām | mukṣati |] sādare | [vyucchati | apramāde | śarulipsāyām | vyākhadi | pṛthagbhāve oṣadhikicchrajīvane | daśasyati | drohe | pīyati | spardhāyām | vakṣati | nivāse | iṣṭāti | svādane ||] (AVParis_48,29) pibati | pāne ||

(AVParis_48,30) dhinoti | prītau ||

(AVParis_48,31) jinvati | ubhayatra ||

(AVParis_48,32) jigharti | secane ||

(AVParis_48,33) [visvati | visyāpye ||] (AVParis_48,34) gopayati | gopane ||

(AVParis_48,35) śumbhati | śobhane ||

(AVParis_48,36) muñcati | śuddhau ca ||

(AVParis_48,37) śardhati | dhvaṃsane ||

(AVParis_48,38) mṛdati | sukhane ||

(AVParis_48,39) cakṣurbhir māhate | dṛśihāne ||

(AVParis_48,40) vindati | lābhe ||

(AVParis_48,41) puṣyati | vṛddhau ||

(AVParis_48,42) [kobhati] | kṣaye | dasyati ca ||

(AVParis_48,43) [srośita ca | litagutau ||] (AVParis_48,44) ṛñjati | [pārjanyaḥ |] ṛjugamane ||

(AVParis_48,45) [vācauṣṭayati | vilāse ||] (AVParis_48,46) radati | khanane ||

(AVParis_48,47) [sevati | ā krośati | sparśe ||

(AVParis_48,48) nasati | rnacate ||

(AVParis_48,49) jigharti | grahaṇe | giraṇe ca ||] (AVParis_48,50) mandati | tṛptau ||

(AVParis_48,51) [amani | bhāvane ||] (AVParis_48,52) cakrati | prativedane ||

(AVParis_48,53) jakṣati | kṣutsahane ||

(AVParis_48,54) śliṣyati | āśleṣe ||

(AVParis_48,55) bhajati | prepsāyām ||

(AVParis_48,56) sevati | sevāyām ||

(AVParis_48,57) hlādayati | śītībhāvane ||

(AVParis_48,58) kāśati | prakāśane ||

(AVParis_48,59) [dānapanuparivasyate ||] (AVParis_48,60) rodasī ||16 || rodasī | rodhasī | kṣoṇī | svadhe | puraṃdhī | ṛtāvṛtau | prapitve | pratiṣṭhe | praśasye | urūcī | [sāntāpe] | rajasī | viṣāṇe | dhiṣṇye | gabhīre | gambhīre ||17 || oṇyau | caṃvau | naptyau | naptyau ||18 || pārśvau | dūre ante | anante | dyāvāpṛthivyoḥ ||

(AVParis_48,61) apaḥ | apaḥ ||19 || apnaḥ | daṃsaḥ | vepaḥ | [vedaḥ |] veṣaḥ | viṣṭvī | vratam | karvaram | śakma | kratuḥ | karaṇāni | karāṃsi | karikrat | karantī | cakrat | kartum | kartā | kartave | [thalita | hiṃsāyām | inaddhi |] dhīḥ | savaḥ | śamī | śaktiḥ | śilpam | karmaṇaḥ ||

(AVParis_48,62) asremā | asremā ||20 || anedyaḥ | anindyaḥ | ababhiśastiḥ | anavadyaḥ | ukthyaḥ | sunīthaḥ | pākaḥ | praśasyasya ||

(AVParis_48,63) āgaḥ | āgaḥ | enaḥ | aṃhaḥ | ripuḥ | duritam | aśastiḥ | śamalam | vṛjinam | aghasya ||

(AVParis_48,64) śimbātā | śimbātā ||21 || śatarā | śātavantā | śilpam | śevṛdham | syūmakam | mayaḥ | dyotanam | sudinam | śūṣam | dyumnam | indriyam | śevam | śivam | śunam | śam | bheṣajam | jalāṣam | sukhasya ||

(AVParis_48,65) nirṛtiḥ | nirṛtiḥ ||22 ||kṛcchram | tṛpram | duḥkhasya ||

(AVParis_48,66) <tuvi> tuvi | puru | bhūri | śaśvat | viśvam | vyānaśiḥ | vyomanī | śatam | sahasram | ayutam | niyutam | prayutam | arbudam | atyarbudam | asaṃkhyeyam | sariram | bahoḥ ||

(AVParis_48,67) ṛhan | ṛhan | nighṛṣvaḥ | kṛśamaḥ | māyukaḥ | pratiṣṭhā | kṛdhukaḥ | daharakaḥ | vamrakaḥ | arbhakaḥ | [athurāṇaḥ] | hrasvasya ||

(AVParis_48,68) mahaḥ | mahaḥ | bradhnaḥ | ṛṣvaḥ | ukṣaḥ | gabhīraḥ | abhvaḥ | tavasaḥ | ṛbhukṣā | ukṣā | [ukṣitā |] vihāyāḥ | yahvaḥ | uru | bṛhat | ambhṛṇaḥ | virapśī | adbhutaḥ | [vaviṣipuḥ | variṣīḥ] | mahataḥ ||

(AVParis_48,69) navam | navam ||23 || nūtanam | nūtanam | navyam | adhunā | idānīm | navasya ||

(AVParis_48,70) pratnam ||24 || pratnam | pradivaḥ | pravayāḥ | sanemi | [moktaḥ | māhuḥ | yataḥ |] purāṇasya ||

(AVParis_48,71) [adhāhyaḥ] ||25 || satrā | baṭ | ṛtam | addhā | satyasya ||

(AVParis_48,72) gauḥ | gauḥ ||26 || gmā | jmā | kṣmā | kṣā | kṣamā | kṣoṇī | kṣitiḥ | avaniḥ | urvī | mahī | ripaḥ | aditiḥ | iḍā | nirṛtiḥ | gātuḥ | bhūḥ | bhūmiḥ | pūṣā | gotrā | pṛthivyāḥ | parāṇi tadāyatanānām ||

(AVParis_48,73) <taḍit |> taḍit | āsāt | ambaram | turvaśe | astamīle | upāke | arvāke | antamānām | avame | upame | antikasya ||

(AVParis_48,74) <śyāvī |> śyāvī | kṣapā | śarvarī | aktuḥ | [urvī |] ūrmyā | ramyā | namyā | [coṣā |] doṣā | naktā | tamaḥ | rajaḥ | asiknī | tamasvatī | [damasvatī |] mahasvatī | yaśasvatī | ghṛtācī | śiriṇā | mokī | śokī | ūdhaḥ | payaḥ | himā | vasvī | rātreḥ ||

(AVParis_48,75) araṇaḥ | araṇaḥ ||27 || garaḥ | kṣodaḥ | kṣadma | nabhaḥ | ambhaḥ | kabandham | salilam | vāḥ | vanam | ghṛtam | madhu | purīṣam | pippalam | kṣīram | viṣam | retaḥ | śakam | jahma | bṛbūkam | busam | tugryāḥ | sukṣemam | varuṇaḥ | surā | ararindrāni | dhvasmanvat | jāmi | āyudhāni | kṣapaḥ | ahiḥ | akṣarāḥ | tṛptiḥ | rasaḥ | saraḥ | payaḥ | bheṣajam | sravaḥ | śavaḥ | sahaḥ | ojaḥ | sukham | kṣatram | āvayāḥ | śubham | yādaḥ | bhūtam | bhuvanam | bhaviṣyat | āpaḥ | mahat | vyoma | yaśaḥ | sarṇīkam | [svarṇīkaram |] gahanam | gabhīram | [gambhīram |] gahvaram | kam | annam | [su] haviḥ | sadma | sadanam | ṛtam | [ṛta] yoniḥ | ṛtasya yoniḥ | satyam | nīram | rayiḥ | sat | pūrṇam | sarvam | akṣitam | sarpiḥ | apaḥ | pavitram | amṛtam | induḥ | hema | sargāḥ | śambaram | abhvam | vapuḥ | ambu | toyam | tūyam | kṛpīṭam | akṣaram | kṣarāḥ | vāri | jalam | [cūrṇāḥ | saṃstyānāḥ | dhānāpyam |] visrutam | jalāṣam ||28 || karburam | kāṣṭhāḥ | [idam] idam | śukram | medhyam | pāvakam | pāvanam | hrādanam | hlādanam | [pārvam |] ambhaḥ | [bhūrī |] udakasya ||

(AVParis_48,76) avanayaḥ | avanayaḥ ||29 || yahvyaḥ | khāḥ | sīrāḥ | srotyāḥ | enyaḥ | dhunayaḥ | rujānāḥ | vakṣaṇāḥ | khādo arṇāḥ | rodhacakrāḥ | haritaḥ | yoṣitaḥ | svasṛtaḥ | arṇavāḥ | sindhavaḥ | kulyāḥ | vahāḥ | urvyaḥ | irāvatyaḥ | pārvatyaḥ | ojasvatyaḥ | sarasvatyaḥ | harasvatyaḥ | ajirāḥ | mātaraḥ | nadīnām || [madhuḥ | vathaḥ] (AVParis_48,77) kāṭaḥ | kāṭaḥ | khātaḥ | avataḥ | avaṭaḥ | kriviḥ | sūdaḥ | utsaḥ | ṛśyadaḥ | kārotaraḥ | kuśayaḥ | kevataḥ | [trapuḥ] kūpasya ||

(AVParis_48,78) narāḥ | narāḥ ||30 || jantavaḥ | viśaḥ | kṣitayaḥ | kṛṣṭayaḥ | carṣaṇayaḥ | nahuṣaḥ | arayaḥ | aryāḥ | maryāḥ | martāḥ | vrātāḥ | pūrvāḥ | turvaśāḥ | druhyavaḥ | āyavaḥ | yadavaḥ | anavaḥ | pūravaḥ | jagataḥ | tasthuṣaḥ | pañcajanāḥ | vivasvantaḥ | mānavaḥ | manuṣyāṇām ||

(AVParis_48,79) nirṇik | nirṇik ||31 || vavriḥ | varpaḥ | vapuḥ | amatiḥ | apsaḥ | rapsu | piṣṭam | śaṣyam | kṛśanam | peśaḥ | marut | rūpasya ||

(AVParis_48,80) jaṭharam ||32 || jaṭharam | [parīsānam | jagṛtam | gardanam |] kṛdaram | udaram | [darduram |] udarasya ||

(AVParis_48,81) āyatī | āyatī | cyavānā | abhīśū | apnavānā | vinaṅgṛsau | gabhastī | bāhū | bhurijau | śakvarī | bharitre | bāhvoḥ ||

(AVParis_48,82) <agruvaḥ |> agruvaḥ ||33 || aṇvyaḥ | vriśaḥ | śaryāḥ | raśanāḥ | dhītayaḥ | atharyaḥ | vipaḥ | kakṣyāḥ | haritaḥ | svasāraḥ | jāmayaḥ | yoktrāṇi | yojanāni | dhuraḥ | śākhāḥ | abhīśavaḥ | dīdhitayaḥ | aṅgulīnām ||34 ||

(AVParis_48,83) [vrajiḥ | dhuniḥ | tarthāḥ |] takvā | <ripuh> | ribhvā | rikvā | rihvā | tāyuḥ | taskaraḥ | vanarguḥ | malimlucaḥ | aghaśaṃsaḥ | vṛkaḥ | stenasya ||

(AVParis_48,84) dhīḥ | dhīḥ | medhā | ketuḥ | cetaḥ | cittam | kratuḥ | asuḥ | śacī | vayunam | māyā | buddheḥ ||35 ||

(AVParis_48,85) vipraḥ | vipraḥ | vigraḥ | gṛtsaḥ | dhīraḥ | [renuḥ |] venaḥ | medhāḥ | kaṇvaḥ | ṛbhuḥ | navedāḥ | kaviḥ | manīṣī | mandhātā | manaścit | ākenipāsaḥ | uśijaḥ | kīstāsaḥ | addhātayaḥ | matayaḥ | matuthāḥ | medhāvinaḥ ||

(AVParis_48,86) menā | menā | gnā | yoṣā | nanā | aṅganā | ratayaḥ | strīṇām ||36 ||

(AVParis_48,87) tuk | tuk | tokam | tanayam | takma | śeṣaḥ | prajā | bījam | apnaḥ | gayaḥ | [ṛṣaḥ] jāḥ | yahuḥ | sūnuḥ | napāt | apatyasya ||37 ||

(AVParis_48,88) [kaṅkam |] andhaḥ | [ghā] sinam | śravaḥ | [śavaḥ | śāhaḥ | vanaḥ |] annam | vājaḥ | payaḥ | pṛkṣaḥ | pituḥ | sutam | kṣu | dhāsiḥ | iḍā | iṣam | ūrjaḥ | rasaḥ | svadhā | arkaḥ | nemaḥ | sasam | namaḥ | vayaḥ | sūnṛtā | brahma | kīlālam | annasya ||38 ||

(AVParis_48,89) ..... gartaḥ | harmyam | nīram | pastyam | duroṇam | duryāḥ | svasarāṇi | amā | damaḥ | kṛttiḥ | yoniḥ | varma | śarma | śaraṇam | varūtham | kṣayā | chandaḥ | chadiḥ | chardiḥ | chāyā | veśma | ajmaḥ | kulāyam | tukaḥ | gṛhasya ||39 ||

(AVParis_48,90) magham | magham | rekṇaḥ | riktham | vedaḥ | śvātram | ratnam | rayiḥ | kṣatram | kṣetram | bhagaḥ | mīḍham | dyumnam | indriyam | vasu | rāyaḥ | rādhaḥ | dānaḥ | vṛtram | dānam | vṛtam | vāmam | dhanasya ||40 ||

(AVParis_48,91) hema | hema | candram | rukmam | araḥ | peśaḥ | kṛśanam | loham | kanakam | kāñcanam | haritam | bhargaḥ | amṛtam | marut | datram | jātarūpam | hiraṇyam | suvarṇasya ||41 ||

(AVParis_48,92) aghnyā | aghnyā | usrā | usriyā | strī | mahī | aditiḥ | iḍā | nirṛtiḥ | goḥ ||42 ||

(AVParis_48,93) atyaḥ | atyaḥ | hayaḥ | arvā | vājī | saptiḥ | vahniḥ | dadhikrāḥ | dadhikrāvā | etagvaḥ | etaśaḥ | paidvaḥ | daurgahaḥ | uccaihśravasaḥ | tārkṣyaḥ | āśuḥ | bradhnaḥ | aruṣaḥ | māṃścatvaḥ | avyathayaḥ | śyenāsaḥ | suparṇāḥ | narāḥ | vāryāṇām | haṃsāsaḥ | aśvānām ||43 ||

(AVParis_48,94) rohitaḥ | rohito 'gneḥ | niyuto vāyoḥ | harī indrasya | viśvarūpā bṛhaspateḥ | pṛṣatyo marutām | rāsabhāv aśvinoḥ | aruṇyo gāva uṣasām | haraya ādityasya | haritaḥ sūryasya | śyāvāḥ savituḥ | ajāḥ pūṣṇaḥ ||44 ||

(AVParis_48,95) adhvaraḥ | adhvaraḥ | veṣaḥ | vedaḥ | [vepaḥ | bhāyī |] vidathaḥ | savanam | hotrā | iṣṭiḥ | devatātā | makhaḥ | viṣṇuḥ | induḥ | prajāpatiḥ | gharmaḥ | kratuḥ | karma | yajñasya ||

(AVParis_48,96) <bharatāḥ |> bharatāḥ ||45 || kuravaḥ | vāghataḥ | vṛktavarhiṣaḥ | sabādhaḥ | yatasrucaḥ | vṛkaḥ | marutaḥ ||46 || devayavaḥ | ṛtvijaḥ ||

(AVParis_48,97) <rebhaḥ |> rebhaḥ | jaritā | kāruḥ | kīriḥ | sūriḥ | nadaḥ | nādaḥ | chandasyaḥ | [kvosanaḥ |] rudraḥ | kṛpaṇyuḥ | stāmuḥ | <stotuh> ||47 ||

(AVParis_48,98) <ambaram |> ambarahm | viyat | vyoma | barhiḥ | svaḥ | ākāśam | āpaḥ | pṛthivī | bhūḥ | svayaṃbhūḥ | adhvā | bradhnaḥ | [pīriṭham | pīṭham |] sagaraḥ | salilam | samudraḥ | antarikṣasya | parāṇi tadāyatanānām ||48 ||

(AVParis_48,99) <ātāḥ |> ātāḥ | āśāḥ | āṣṭhāḥ | uparāḥ | kāṣṭhāḥ | vyoma | kakubhaḥ | diśām ||49 ||

(AVParis_48,100) sasniḥ | sasniḥ | alātṛṇaḥ | kvaṇan kuṇāruḥ | dānavaḥ | udadhiḥ | [siriḥ |] vṛtraḥ | parvataḥ | camasaḥ | ahiḥ | abhram | balāhakaḥ | dṛtiḥ | odanaḥ | vṛṣandhiḥ | vṛtraḥ | kośaḥ | asuraḥ | meghasya ||50 ||

(AVParis_48,101) <adriḥ |> adriḥ | grāvā | gotraḥ | valaḥ | aśnaḥ | purubhojāḥ | valiśānaḥ | aśmā | giriḥ | vrajaḥ | caruḥ | varāhaḥ | śambaraḥ | rauhiṇaḥ | raivataḥ | parighaḥ | [pāṇighaḥ |] uparaḥ | upalaḥ | sānau | rudraḥ | parvatasya ||51 ||

(AVParis_48,102) gauḥ | gauḥ | gaurī | gāndharvī | gabhīrā | gambhīrā mandrā | mandrājanī | [vāṇīḥ] | vāśī | vāṇī | vāṇīcī | vāṇaḥ | paviḥ | bhāratī | dhamaniḥ | meḍiḥ | sūryā | sarasvatī | nivit | svāhā | vagnuḥ | upabdiḥ | kākuḥ | māyuḥ | jihvā | ghoṣaḥ | ślokaḥ | śabdaḥ | svaraḥ | svanaḥ | ṛk | hotrā | gīḥ | gāthā | gaṇaḥ | dhenā | gnāḥ | vipā | nanā | kaśā | dhiṣaṇā | nauḥ | akṣaram | mahī | aditiḥ | śacī | [tsaghīḥ |] anuṣṭup | [śabdaḥ |] rasaḥ | [vasā | madhu | kaśā |] virāṭ | vācaḥ ||52 ||

(AVParis_48,103) ojaḥ | ojaḥ | pājaḥ | śavaḥ | śardhaḥ | tvakṣaḥ | bādhaḥ | nṛmṇam | taraḥ | taviṣī | śuṣmam | śuṣṇam | dakṣaḥ | vīḍu [tu] | cyautnam | dyumnam | indriyam | sahaḥ | vayaḥ | vadhaḥ | vargaḥ | majmanā | pauṃsyāni | dharṇasi | syandrāsaḥ | draviṇam | balasya ||53 ||

(AVParis_48,104) vidyut | vidyut | nemiḥ | paviḥ | vajraḥ | sṛkaḥ | [yataḥ |] vadhaḥ | arkaḥ | śambaḥ | kuliśaḥ | kutsaḥ | sāyakaḥ | trapuṣī | vajrasya ||54 ||

(AVParis_48,105) raṇaḥ | raṇaḥ | vivāk | vadanuḥ | vikhādaḥ | bhare | krandaḥ | āhāvaḥ | sam[an]īke | mamasatyam | nemadhitiḥ | saṅkā | samanam | spṛdhaḥ | pṛtsu | samatsu | samaraṇe | samohe | saṃkhye | vṛtratūrye | samarye | āṇau | prataraṇe | [maṃtasā |] samanīke | [khāya | sene |] khale | khaje | pauṃsye | mahādhane | pṛtanā | jyeṣṭhaḥ | saṃgrāmasya ||55 ||

(AVParis_48,106) [khare | svāram | suṣṭi |] nu | nu | makṣu | dravat | oṣam | jīrāḥ | jūrṇiḥ | śūrtāḥ | śūghanāḥ | śībham | tṛṣu | tūyam | tūrṇiḥ | ajiram | bhuraṇyuḥ | āśu | prāśu | tūtujānaḥ | tūtujiḥ | tujyamānāsaḥ | ajrāḥ | sācīvit | dyugat | tājat | taraṇiḥ | vātaraṃhā | kṣiprasya ||56 ||

(AVParis_48,107) niṇyam | niṇyam | apīcyam | sasvaḥ | <hiruk |> [tatra | tattanta | tāyatam |] antarhitasya ||

(AVParis_48,108) <svaḥ |> svaḥ | pṛśniḥ | nākaḥ | gauḥ | viṣṭap | iṣṭam | nabhaḥ | divaḥ | antarikṣasya ca | parāṇi tadāyatanānām ||57 ||

(AVParis_48,109) [hiruk | hiruk |] āke | parācaiḥ | āre | parāvate | iti dūrasya ||58 ||

(AVParis_48,110) vibhāvarī | vibhāvari | sūnarī | [bhāvatī | sunarī] bhāsvarī | ahanā | dyotanā | śvetyā | aruṣī | sūnṛtāvarī | uṣasaḥ ||59 ||

(AVParis_48,111) vastoḥ | vastoḥ | bhānuḥ | vāsaram | svasarāṇi | ghraṃsaḥ | gharmaḥ | ghṛṇiḥ | divā | dinam | dive<dive> | dyavidyavi | ahnaḥ ||60 ||

(AVParis_48,112) dīdhitayaḥ | gabhastayaḥ | vanam | usrāḥ | vasavaḥ | marīcayaḥ | sapta ṛṣayaḥ | sādhyāsaḥ | suparṇāsaḥ | mayūkhāḥ | raśmīnām ||61 ||

(AVParis_48,113) khedayaḥ | khedayaḥ | kiraṇāḥ | gāvaḥ | abhīśavaḥ | [raśmīn |] raśmīnāṃ ca ||62 ||

(AVParis_48,114) āryaḥ | āryaḥ | rāṣṭrī | niyutvān | inaḥ | īśvarasya ||63 ||

(AVParis_48,115) saṃyogaḥ | saṃyogaḥ | āśuśukṣaṇiḥ | jahā | śitāma | mehanā | mūṣaḥ | mandū | īrmāntāsaḥ | [vājarāndhyam |] kāyamānaḥ | vidradhe | tugvani | [nodhāt | nadaḥ |] cyavanaḥ | kaśyapaḥ | nū cit | akūpārasya | aprāyuvaḥ | rajaḥ | juhure | krāṇā | viṣuṇaḥ | jāmiḥ | jasuriḥ | cayase | andhaḥ | dugdham | āhanaḥ | nadaḥ | arkaḥ | sacā | cit | pavitram | pṛthujrayāḥ | kāṇukā | adhriguḥ | āṅgūṣaḥ | āpāntamanyuḥ | śmaśā | vājagandhyam | [jarādhya |] pākasthāmā kaurayāṇaḥ | vrandī | niṣṣapī | kṣumpam | nicumpuṇaḥ | [majāyema | dhṛruḥ |] joṣavākam | kuṭasya | kepayaḥ | salalūkam | askṛdhoyuḥ | niśṛmbhāḥ | [dhruvadrakṣam |] upalaprakṣiṇī | upasi | savīmani | vidathāni | śrāyanta iva | amūraḥ | vijāmātuḥ | amavān | amīvā | amatiḥ | riśādasaḥ | ānuṣak | girvaṇāḥ | amyak | yādṛśmin | śurudhaḥ | apratiṣkutaḥ | dvibarhāḥ | urāṇaḥ | javāru | tatanuṣṭim | ilībiśaḥ | [irāviṇaḥ |] kiyedhāḥ | turīpam | pratadvasū | diviṣṭiṣu | dūtaḥ | ṛcīṣamaḥ | anarśarātim ||64 || anarvā | [anarvā | cāṇḍā | vālhā] jaḍhavaḥ | bakuraḥ | [vaktāraḥ] bekanāṭān | abhi dhetana | sadānve | parāśaraḥ | karūḍatī | danaḥ ||

(AVParis_48,116) ikṣuṇā | kīlālam | vijāmni | doṣā | [aṣṭamartyaḥ] ||65 || jyeṣṭham | [jyeṣṭham | asipakva |] viśvāhā | vivasavān | vāte | [tanyantaḥ | vrālma | kāmpīvakaṃsam | jasyatyam | jalālī |] andhaḥ | vipaśyan | ayā ciṣṭhā | [āṃsā | rantu | tamāyīvayaḥ |] śamopyāt | gulphaḥ | biṣkale khargalā | pratodaḥ | vedaḥ | [yatrāsmannataḥ | radhraḥ | cikriḥ | nuluḥ |] pucchadhau | [suniḥ |] apāṣṭhaḥ | medī | [jyenā |] maryaḥ | [saptaghnetaḥ |] vālini | yātāram | [ruṣaṃkiḥ | siktaḥ |] sagaṇāḥ | [muḍimnānā | liṅgakāḥ | nādinā |] malvaḥ | amnaḥ | [juguḥ |] nīlāgalasālā | ailabaḥ | [daridraḥ |] nīlalohitaḥ | śvāpadaḥ | kunakhī | kurīram | [upasaḥ |] tāduri | [kamatha | rumathā | sarvartebhyaḥ | idam | adhvaryuḥ | dyumnī | kuvitaḥ | damnanā |] duroṇe | [parektauti] | titau | [utpavādhata |] kimīdī | vāmasya | ekacakram | amatiḥ | sumatiḥ | [dayate | dayanti | vrīhi | vṛtte] ||66 || īḍe | īḍe | kṣayati | tapati | rajati | anekārthāḥ ||

(AVParis_48,117) prapitve | abhīke | prāptasya ||

(AVParis_48,118) tiraḥ | sataḥ | aprāptasya ||

(AVParis_48,119) tvaḥ | nemaḥ | ardhasya ||

(AVParis_48,120) ṛkṣāḥ | stṛbhiḥ | iti nakṣatrāṇām ||

(AVParis_48,121) vamrībhiḥ | upajihvikā | sīmikānām ||

(AVParis_48,122) rambhaḥ | [rathaḥ |] pinākam | iti daṇḍasya ||

(AVParis_48,123) śepaḥ | vaitasaḥ | iti puṃsprajananasya ||

(AVParis_48,124) [paraṃgativilīke] | iti strīprajananasya ||

(AVParis_48,125) anena | anayā | [panasya]] (AVParis_48,126) maki | hvakir] | iti pratiṣedhasya ||

(AVParis_48,127) varūtham | [asagram] | carmaṇo 'rutsāhasya ||

(AVParis_48,128) paṇiḥ prakalavid vaṇijaḥ ||

(AVParis_48,129) śvaghnī | kitavasya | akṣadhūrtasya ||

(AVParis_48,130) [mṛṇyaḥ] | sīmikasya ||

(AVParis_48,131) kuṭasya | kuliśaḥ ||

(AVParis_48,132) agniḥ | jātavedāḥ | vaiśvānaraḥ | draviṇodāḥ | vanaspatir iti sūktabhāñji ||

(AVParis_48,133) idhmaḥ | [viṣṇuḥ |] tanūnapāt | narāśaṃsaḥ | devīr dvāraḥ | uṣāsānaktā | daivyā hotārā | tisro devīḥ | tvaṣṭā | vanaspatiḥ | svāhākṛtaya iti nipātabhāñji ||

(AVParis_48,134) indraḥ | viṣṇuḥ | somaḥ | parjanyaḥ | ṛtuḥ | agnāyī | pṛthivī | iḍā | bhṛgavaḥ | atharvāṇa iti saṃstavikās tasyaikavad bahuvat strīvac ca ||

(AVParis_48,135) vahanam <ca haviṣām āvāhanaṃ ca> devānāṃ yac ca dāeṣṭiviṣayikaṃ tad asya karma ||

(AVParis_48,136) ayaṃ lokaḥ | vasantaḥ | prātaḥsavanam | gāyatrī trivṛd rathaṃtaram iti tadbhaktīni ||67 ||

(AVParis_48,137) vāyuḥ | varuṇaḥ | indraḥ | rudraḥ | parjanyaḥ | bṛhaspatiḥ | brahmaṇaspatiḥ | vāstoṣpatiḥ | kṣetrasya patiḥ | kaḥ | yamaḥ | apāṃ napāt | mitraḥ | viśvakarmā | manyuḥ | tārkṣyaḥ | dadhikrāḥ | sarasvān | agniḥ | asunītiḥ | vājaḥ | kutaḥ | vātaḥ | ṛtaḥ | mṛtyuḥ | dhātā | vidhātā | purūravāḥ | gandharvāḥ | anaḍvān | prāṇāḥ | stambhaḥ | vrātya iti sūktabhāñji ||

(AVParis_48,138) prajāpatiḥ | candramāḥ | somaḥ | induḥ | aditiḥ | dhenavaḥ | ahir budhnya iti nipātabhāñji ||

(AVParis_48,139) sarasvatī | vāk | aditiḥ | urvaśī | gauḥ | dhenuḥ | saramā | uṣā | indrāṇī | pṛthivī | dasya | godhukasā | virāṭ | aghnyā | sinīvālī | kuhūḥ | anumatiḥ | rākā | yamī | saraṇyūḥ | pathyā | rodasī | devapatnyaḥ | marutaḥ | rudrāḥ | ṛbhavaḥ | aṅgirasaḥ | bhṛgavaḥ | atharvāṇa iti saṃstavikās tasyaikavad bahuvat strīvac ca ||

(AVParis_48,140) snehānupradānaṃ vṛtravadho yā cakā ca balakṛtis tad asya karma ||

(AVParis_48,141) antarikṣalokaḥ | grīṣmaḥ | madhyaṃdinaṃ savanam | triṣṭup pañcadaśaḥ | bṛhad iti tadbhaktīni ||68 ||

(AVParis_48,142) ādityaḥ | savitā | bhagaḥ | sūryaḥ | pūṣā | viṣṇuḥ | keśī | viśvānaraḥ | vṛṣākapiḥ | kālaḥ | brahmacārī | rohita iti sūktabhāñji ||

(AVParis_48,143) dadhyaṅ | atharvā | yamaḥ | aja ekapāt | manuḥ | vivasvān | dakṣaḥ | aryamā | vaiśvānaraḥ | suparṇa iti nipātabhāñji ||

(AVParis_48,144) uṣāḥ | sūryā | vṛṣākapāyī | sādhyāḥ | vasavaḥ | ādityā | sapta ṛṣayaḥ | vājinaḥ | viśve devā iti saṃstavikās tasyaikavad bahuvat strīvac ca ||

(AVParis_48,145) <rasādānam> raśmibhiś ca rasādhāraṇaṃ yac ca <pravalhitam> tad asta karma ||

(AVParis_48,146) asya lokaḥ | varaṣās | tṛtīyasavanam | jagatī | saptadaśaḥ | vairūpām iti tadbhaktīni ||

(AVParis_48,147) eteṣām eva lokānām ṛtuchandaḥstomapṛṣṭhānām ānupūrveṇa bhaktiśeṣo 'nukalpo (AVParis_48,148) devatādvandve ca pūrvasyāparaḥ saṃstavikaḥ || pūrvasyāparaḥ saṃstavikaḥ ||69 ||

(Pariśiṣṭa_49. caraṇavyūhaḥ) (AVParis_49,1.1) om athātaś caraṇavyūhaṃ vyākhyāsyāmaḥ ||

(AVParis_49,1.2) tatra catvāro vedā bhavanti | ṛgvedo yajurvedaḥ sāmavedo brahmavedaś ceti ||

(AVParis_49,1.3) tatra ṛgvedasyārthaśāstram upavedaḥ | yajurvedasya dhanurvedopavedaḥ | sāmavedasya gāndharvavedopavedaḥ | brahmavedasyāyurvedopavedaḥ | abhicārakārthaśāstram ity ucyate ||

(AVParis_49,1.4) ṛgveda ātreyasagotro 'gnir devatā | yajurvedaḥ kāśyapasagotro vāyur devatā | sāmavedo bhāradvājasagotro viṣṇur devatā | brahmavedo vaitāyanasagotro brahmā devatā ||

(AVParis_49,1.5) athāta ṛgvedaḥ pītavarṇaḥ padmapattrākṣaḥ suvibhaktagrīvaḥ kuñcitakeśaśmaśruḥ supratiṣṭhitajānujaṅghaḥ | pramāṇena sa vitastayaḥ pañca ||

(AVParis_49,1.6) tatra ṛgvedasya sapta śākhā bhavanti | tad yathā | āśvalāyanāḥ | śāṅkhāyanāḥ | sādhyāyanāḥ | śākalāḥ | bāṣkalāḥ | audumbarāḥ | māṇḍūkāś ceti ||

(AVParis_49,1.7) teṣām adhyayanam | ṛcāṃ daśa sahasrāṇi ṛcāṃ pañca śatāni ca | ṛcām aśītiḥ pādaś ca etat pāraṇam ucyate ||

(AVParis_49,2.1) tatra yajurvedasya caturviṃśatir bhedā bhavanti || tad yathā | kāṇvāḥ | mādhyaṃdināḥ | jābālāḥ | śāpeyāḥ | śvetāḥ | śvetatarāḥ | tāmrāyaṇīyāḥ | paurṇavatsāḥ | āvaṭikāḥ | paramāvaṭikāḥ | hauṣyāḥ | dhauṣyāḥ | khāḍikāḥ | āhvarakāḥ | carakāḥ maitrāḥ | maitrāyaṇīyāḥ | hāritakarṇāḥ | śālāyanīyāḥ | marcakaṭhāḥ | prācyakaṭhāḥ | kapiṣṭhalakaṭhāḥ | upalāḥ | taittirīyāś ceti ||

(AVParis_49,2.2) teṣām adhyayanam | dve sahasre śate nyūne vede vājasaneyake | sakalaṃ parisaṃkhyātaṃ brāhmaṇaṃ tu caturguṇam ||

(AVParis_49,2.3) aṣṭādaśa śatāni bhavanti | tāny eva triguṇam adhītya kramapāro bhavati | saptasu vīrāś ceti ||

(AVParis_49,2.4) śākhās tisro bhavanti | tad yathā | vārcikam arthādhyayanīyāḥ | pāraścaryāḥ | pāraśramaṇīyāḥ | pārakramavaṭaḥ | kramapāraś ceti ||

(AVParis_49,2.5) ṣaḍ aṅgāny adhītya ṣaḍaṅgavid bhavati | śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣam iti ṣaḍ aṅgāni ||

(AVParis_49,2.6) atha yajurvedaḥ prāṃśuḥ pralambajaṭharaḥ sthūlagalakapālo rakto varṇena prādeśāḥ ṣaḍ dīrghatvena yajurvedasyaitad rūpaṃ bhavati ||

(AVParis_49,3.1) tatra sāmavedasya śākhāsahasram āsīd anadhyāyeṣv adhīyānāḥ sarve te śakreṇa vinihatāḥ | [pravilīnās] (AVParis_49,3.2) tatra ke cid avaśiṣṭāḥ pracaranti | tad yathā | rāṇāyanīyāḥ | sādyamugrāḥ | kālapāḥ | mahākālapāḥ | kauthumāḥ | lāṅgalikāś ceti ||

(AVParis_49,3.3) kauthumānāṃ ṣaḍ bhedā bhavanti | tad yathā | sārāyaṇīyāḥ | vātarāyaṇīyāḥ | vaitadhṛtāḥ | prācīnās tejasāḥ | aniṣṭakāś ceti ||

(AVParis_49,3.4) teṣām adhyayanam | aṣṭau sāmasahasrāṇi sāmāni ca caturdaśa | sohyāni sarahasyāni etat sāmagaṇaṃ smṛtam ||

(AVParis_49,3.5) atha sāmavedaḥ suvarcāḥ sugandhis tejasvī mṛduvaktā brahmaṇyaḥ pralambabāhur duścarmī kṛṣṇo varṇena kātaraḥ svareṇeti ||

(AVParis_49,3.6) ṣaḍaratniḥ pramāṇena ca smṛtaḥ | stuvanty ṛṣayo brahmā sāmāni tiṣṭhati saṃnidhau sa bhagavān sāmavedo maheśvarabhaktaḥ ||

(AVParis_49,4.1) tatra brahmavedasya nava bhedā bhavanti | tad yathā | paippalādāḥ | staudāḥ | maudāḥ | śaunakīyāḥ | jājalāḥ | jaladāḥ | brahmavadāḥ | devadarśāḥ | cāraṇavaidyāś ceti | (AVParis_49,4.2) teṣām adhyayanam | ṛcāṃ dvādaśa sahasrāṇy aśītis triśatāni ca | paryāyikaṃ dvisahasrāṇy anyāṃs caivārcikān bahūn ity (AVParis_49,4.3) etadgrāmyāraṇyakāni ṣaṭ sahasrāṇi bhavanti ||

(AVParis_49,4.4) tatra brahmavedasyāṣṭāviṃśatir upaniṣado bhavanti | muṇḍakā praśnakā brahmavidyā kṣurikā cūlikā atharvaśiro atharvaśikhā garbhopaniṣan mahopaniṣad brahmopaniṣat prāṇāgnihotraṃ māṇḍukyaṃ nādabindu brahmabindu amṛtabindu dhyānabindu tejobindu yogaśikhā yogatattvaṃ nīlarudraḥ pañcatāpinī ekadaṇḍī saṃnyāsavidhiḥ aruṇiḥ haṃsaḥ paramahaṃsaḥ nārāyaṇopaniṣad vaitathyaṃ ceti ||

(AVParis_49,4.5) tatra gopathaḥ śataprapāṭhakaṃ brāhmaṇam āsīt tasyāvaśiṣṭe dve brāhmaṇe pūrvam uttaraṃ ceti ||

(AVParis_49,4.6) tatra ṣaḍ aṅgāny adhītya ṣaḍaṅgavid bhavati ṣaḍ aṅgāni bhavanti, śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣam iti ||

(AVParis_49,4.7) paKca kalpā bhavanti | nakṣatrakalpo vaitānakalpas tṛtīyaḥ saṃhitāvidhiḥ | caturtha āṅgirasaḥ kalpaḥ śāntikalpas tu pañcamaḥ ||

(AVParis_49,4.8) lakṣaṇagranthā bhavanti | caturādhyāyikā prātiśākhyaṃ pañcapaṭalikā dantyoṣṭhavidhir bṛhatsarvānukramaṇī ceti ||

(AVParis_49,4.9) tatra dvāsaptatiḥ pariśiṣṭāni bhavanti kauśikoktāni | kṛttikārohiṇī | rāṣṭrasaṃvargaḥ | rājaprathamābhiṣekaḥ | purohitakarmāṇi | puṣyābhiṣekaḥ | piṣṭarātryāḥ kalpaḥ | ārātrikam | ghṛtāvekṣaṇam | tiladhenuḥ | bhūmidānam | tulāpuruṣaḥ | ādityamaṇḍakaḥ | hiraṇyagarbhaḥ | hastirathaḥ | aśvarathaḥ | gosahasradānam | hastidīkṣā | aśvadīkṣā | vṛṣotsargaḥ | indrotsavaḥ | brahmayāgaḥ | skandayāgāḥ | saṃbhāralakṣaṇam | araṇilakṣaṇam | yajñapātralakṣaṇam | vedilakṣaṇam | kuṇḍalakṣaṇam | samillakṣaṇam | sruvalakṣaṇam | hastalakṣaṇam | jvālālakṣaṇam | lakṣahomaḥ | kāṅkāyanokto bṛhallakṣahomaḥ | koṭihomaḥ | gaṇamālā | ghṛtakambalam | anulomakalpaḥ | āsurīkalpaḥ | ucchuṣmakalpaḥ | samuccayaprāyaścittāni | brahmakūrcavidhiḥ | paiṭhīnasitaḍāgavidhiḥ | pāśupatavratavidhiḥ | saṃdhyopāsanavidhiḥ | snānavidhiḥ | tarpaṇavidhiḥ | śrāddhavidhiḥ | agnihotravidhiḥ | uttamapaṭalam | varṇapaṭalam | nighaṇtuḥ | caraṇavyūhaḥ | candraprātipadikam | grahayuddham | grahasaṃgrahaḥ | rāhucāraḥ | ketucāraḥ | ṛtuketulakṣaṇam | kūrmavibhāgaḥ | maṇḍalāni | digdāhalakṣaṇam | ulkālakṣaṇam | vidyullakṣaṇam | nirghātalakṣaṇam | pariveṣalakṣaṇam | bhūmikampalakṣaṇam | nakṣatragrahotpātalakṣaṇam | utpātalakṣaṇam | sadyovṛṣṭilakṣaṇam | gośāntiḥ | adbhutaśāntiḥ | svapnādhyāyaḥ | atharvahṛdayam | bhārgavīyagārgyabārhaspatyośanasādbhutāni | mahādbhutāni bṛhatsarvānukramaṇī ceti ||

(AVParis_49,4.10) tatra pañcadaśopaniṣado bhavanti | muṇḍakā | praśnakā | brahmavidyā | kṣurikā | cūlikā | atharvaśiraḥ | atharvaśikhā | garbhopaniṣat | mahopaniṣat | brahmopaniṣat | prāṇāgnihotram | māṇḍūkyam | vaitathyam | advaitam | alātaśāntiś ceti ||

(AVParis_49,4.11) tatra brahmavede 'ṣṭādaśa vratāni cariṣyan sāvitrīvratam | vedavratam | vedottaravratam | mailavratam | mailottaravratam | mṛgāravratam | rohitavratam | viṣāsahivratam | yamavratam | śāntivratam | śikhivratam | gaṇavratam | śirovratam | śikhāvratam | marudvratam | adhivratam | aṅgirovratam | pāśupatavrataṃ caret ||

(AVParis_49,4.12) kṛcchram | taptakṛcchram | atikṛcchram | sarvakṛcchram | maundabhāyaḥ | tulāpuruṣaḥ | sāṃtapanam | mahāsāṃtapanaṃ ceti ||

(AVParis_49,5.1) yo vai brahmavedeṣūpanītaḥ sa sarvavedeṣūpanito (AVParis_49,5.2) yo vai brahmavedeṣv anupanītaḥ sa sarvavedeṣv anupanītaḥ ||

(AVParis_49,5.3) anyavede dvijo yo brahmavedam adhītukāmaḥ sa punar upaneyo (AVParis_49,5.4) devāś ca ṛṣayaś ca brahmāṇam ūcuḥ ||

(AVParis_49,5.5) ko no [smo] jyeṣṭhaḥ | ka upanetā | ka ācāryaḥ | ko brahmatvaṃ ceti ||

(AVParis_49,5.6) tān brahmābravīt ||

(AVParis_49,5.7) atharvā vo jyeṣṭho 'tharvopanetātharvācāryo 'tharvā brahmatvaṃ ceti ||

(AVParis_49,5.8) tad apy etad ṛcoktam | brahmajyeṣṭheti etayā | (AVParis_49,5.9) iti tasyārhaṃ brahmavedaś caturṇāṃ vedānāṃ sāṅgopāṅgānām [tam] savākovākyānāṃ setihāsapurāṇānām ||

(AVParis_49,5.10) athāto brahmavedaḥ kapilo varṇena tīkṣṇaḥ pracaṇḍaḥ kāmarūpī viśvātmā jitendriyaḥ | sa tasmin bhagavati durvārajvālaḥ | (AVParis_49,5.11) kṣudrakarmā sa ca bhagavān brahmavedaś caturmukho dvipakṣo dānto dharmī balavān prājñaḥ kṛtotthāpanīyaḥ krūraḥ ṣaḍrātrāṇi vimṛśī [ṣaḍrātrāṇi ṣaḍ] vaitāyano gotreṇa (AVParis_49,5.12) ya ekaikasmin vedānāṃ nāmavarṇagotrarūpapramāṇaṃ ca kīrtayed yo vidvān jātismaro bhavati mṛtaḥ sa brahmalokaṃ gacchati ||

(Pariśiṣṭa_50. candraprātipadikam) (AVParis_50,1.1) oṃ vṛttaṃ prātar amāvāsyāṃ paścād dṛśyeta candramāḥ | tasya varṇaṃ gatiṃ rūpaṃ sthānaṃ caivoccanīcatām ||

(AVParis_50,1.2) hrāsavṛddhiṃ ca śṛṅgāṇāṃ nakṣatraṃ yac ca yojayet | tāni lakṣeta somasya varṣāvarṣaṃ bhayābhayam ||

(AVParis_50,1.3) prathame darśane tv indoḥ samāsādya yadā graham | uttaraṃ vardhate śṛṅgaṃ nīcībhavati dakṣiṇam ||

(AVParis_50,1.4) evam eva śraviṣṭhābhyas teṣām ante ca candramāḥ | udyacched dakṣiṇaṃ śṛṅgaṃ nīcībhavati cottaram ||

(AVParis_50,1.5) anupaśyeta rāṣṭraṃ ca antargirimahāgirim | vidarbhān madrakāṃś caiva bharatāṃś cāpi sarvataḥ ||

(AVParis_50,2.1) sārāṇāṃ vijarāṇāṃ ca samudre ye ca dakṣiṇe | etāñ janapadān hanti yadā syād uttaronnataḥ ||

(AVParis_50,2.2) kāśmīrān daradān darvāñ śūrasenān yayāvarān | śālvānāṃ ca virājānāṃ samudre ye ca paścime ||

(AVParis_50,2.3) etāj janapadān hanti yadā syād dakṣinonnataḥ | puruṣaḥ strīnṛpaṃ hanti aparānto vinaśyati ||

(AVParis_50,2.4) bālhikān yavanakāmbojāñ śālvān madrān uśīnarān | godhāṃś ca bhadrakāṃś caiva madhyaṃ ca kurubhiḥ saha ||

(AVParis_50,2.5) saurāṣṭrān sindhusauvīrān vāneyāṃś cāpi siṃsakān | kṣudrakān mālavān matsyān mlecchān saha pulindakaiḥ ||

(AVParis_50,2.6) śastropajījikuḍyāṃś ca brāhmaṇā yodhinaś ca ye | etāñ janapadān hanti somaḥ puruṣalakṣaṇaḥ ||

(AVParis_50,3.1) lakṣaṇād vā bhavet sthūlaḥ kāye śṛṅge ca hīyate | alpe śarīre durbhikṣaṃ bhayaṃ rogaṃ vinirdiśet ||

(AVParis_50,3.2) yadā pratipadaś candraḥ prakṛtyā vikṛto bhavet | anudbhinno vilūno vā rājamṛtyuṃ vinirdiśet ||

(AVParis_50,3.3) ṣaṣṭhyāṃ madhyaṃ yadā gacched rājā vadhyeta pārthivaḥ | avantīnāṃ ca pūrvārdhaṃ māgadhāś ca viśeṣataḥ ||

(AVParis_50,3.4) paraṃ kumāreṣv aṣṭamyāṃ rājānaṃ daśamī param | evaṃ ca pakṣāpacaye madhye dṛśyeta dvādaśī ||

(AVParis_50,3.5) hanti pañcanadaṃ tatra rājānaṃ sumahadbalam | sarvāṃś ca kuryād rājñas tu tasminn utpātadarśane ||

(AVParis_50,4.1) adbhutāni ca dṛśyante tasminn utpātadarśane | vaiśvānarapathaṃ prāptaḥ samudram api śoṣayet ||

(AVParis_50,4.2) kṛttikānāṃ maghānāṃ ca rohiṇyāś ca viśākhayoḥ | eteṣām uttaro mārgo rājavīthīti tāṃ viduḥ ||

(AVParis_50,4.3) yadīmaṃ mārgam āsthāya candramā vinivartate | nāvarṣā uttamā jñeyā yogakṣemaṃ tathaiva ca ||

(AVParis_50,4.4) gajavīthīṃ nāgavīthīṃ yadi gacchati candramāḥ | ..... govīthīti tadāpy āhur gargasya vacanaṃ yathā ||

(AVParis_50,4.5) aṣṭau sthānāni candrasya kroṣṭukir yāni veda vai | nausthāyī lāṅgalī caiva tṛtīyaś cottaronnataḥ ||

(AVParis_50,4.6) daṇḍasthāyī caturthas tu daṇḍaśāyī tu pañcamaḥ | ṣaṣthas tu yūpasthāyī syāt pārśvaśāyī tu saptamaḥ ||

(AVParis_50,4.7) aṣṭamo 'vāṅśirāś caiva phalam asya nibodhata | rājānaḥ sveṣu rāṣṭreṣu yuktadaṇḍāḥ praśāsati ||

(AVParis_50,5.1) lāṅgalī grasate lokān yugāntaṃ pratipādayet | mārīṃ samadhikām āhur yadā syād uttaronnataḥ ||

(AVParis_50,5.2) daṇḍasthāyī tv amātyānāṃ bhayaṃ rogaṃ vinirdiśet | śaktichedā granthichedā gostenāḥ pāradārikāḥ ||

(AVParis_50,5.3) ete deśān vilumpanti daṇḍasthāyī yadā bhavet | daṇḍaśāyī tu viprāṇāṃ bhayaṃ tatra vinirdiśet ||

(AVParis_50,5.4) yūpasthāyī tu dhānyānāṃ bhayaṃ tatra vinirdiśet | harite śarīre somasya paśūnāṃ vadham ādiśet ||

(AVParis_50,5.5) kṛṣṇe śarīre somasya śūdrāṇāṃ vadham ādiśet | pīte śarīre somasya vaiśyānāṃ vadham ādiśet (AVParis_50,5.6) rakte śarīre somasya rājñāṃ tu vadham ādiśet | śukle śarīre somasya brahmavṛddhiṃ vinirdiśet ||

(AVParis_50,6.1) snigdhaḥ pītaḥ suvarṇābhaḥ pakṣādau yadi candramāḥ | gosthāyī saṃpradṛśyeta vipravṛddhiṃ vinirdiśet ||

(AVParis_50,6.2) uccasthāne yadā pītaḥ samaśṛṅgaḥ śaśī bhavet | nāgavīthīgataḥ snigdhaḥ sa sarvaguṇapūjitaḥ ||

(AVParis_50,6.3) dhūmrābho lāṅgalasthāyī śrīmān salakṣmamaṇḍalaḥ | pakṣādau yadi dṛśyeta brahmakṣatrasukhāvaḥ ||

(AVParis_50,6.4) rājavīthīṃ tu saṃprāpta ugradaṇḍī yadā bhavet | haridrākuṅkumābhaś ca śmaśānam avalokayet ||

(AVParis_50,6.5) mṛtyuṃ saṃyojayet somo bālākṛtir avāṅchirāḥ | lākṣārudhirasaṃkāśo dhanuḥsthāyī yadā bhavet ||

(AVParis_50,7.1) saṃgrāmaṃ yojayet somo loke tu tumulaṃ bhayam | dvicandraṃ gaganaṃ dṛṣṭvā brūyād brahmavadho mahān ||

(AVParis_50,7.2) dvau sūryau vā yadā syātāṃ tadā kṣatravadho mahān | dṛṣṭvā tu caturaḥ sūryān uditān sarvatodiśam ||

(AVParis_50,7.3) śastreṇa janamāreṇa tad yugāntasya lakṣaṇam | āditye pāṇḍuraṃ chattraṃ saṃdhyāvelāṃ yadā bhavet ||

(AVParis_50,7.4) deśasya vidravaṃ sūryo rājamṛtyuṃ vinirdiśet | ādityasya rathaḥ śvetaḥ saṃdhyāvelāṃ yadā bhavet ||

(AVParis_50,7.5) pratyāsannaṃ bhayaṃ vidyāt tasminn utpātadarśane ||

(AVParis_50,8.1) ādityaḥ sarvataś chinno dvaidhībhutaḥ pradṛśyate. deśasya vidravaṃ sūryo rājamṛtyuṃ vinirdiśet ||

(AVParis_50,9.1) kṣemaṃ vikukṣile brūyāt sthālīpiṭharasaṃsthite | saṃkṣipte kṣīyate loko durbhikṣaṃ vajrasaṃsthite ||

(AVParis_50,9.2) divā hy asmin pataty ulkā satataṃ kampate mahī | aparvāśaninirghoṣāḥ saṃdhyā ca jvalanacchavā ||

(AVParis_50,9.3) nakṣatrapātasyotpattir dhūmasya rajaso 'pi vā | śṛṅgaṃ bhavaty ādityasya tṛṇakāṣṭhaṃ ca śuṣyati ||

(AVParis_50,9.4) rājāno hy aśivās tatra citraṃ varṣati mādhavaḥ | dvādaśānāṃ tu māsānāṃ madhye naśyati pārthivaḥ ||

(AVParis_50,9.5) kārttikyāṃ śuklapakṣasya bahulasya trayodaśīm | vidyāt tu svātisaṃpātaṃ divasān ekaviṃśatim ||

(AVParis_50,9.6) saptāhaṃ tu bhaved goṣu saptāhaṃ mṛgapakṣiṣu | mānuṣeṣu ca saptāhaṃ tataḥ śreyas tu kalpayet ||

(Pariśiṣṭa_51. grahayuddham) (AVParis_51,1.1) oṃ ke cid grahā nārarān āśrayante ke cid grahā [jyotiṣi] saṃgrahe ca | graho graheṇaiva hataḥ kathaṃ syād vijñāya tattvaṃ bhagavān bravītu ||

(AVParis_51,1.2) evaṃ sa pṛṣṭo munibhir mahātmā provāca gargo grahayuddhatantram | parājayaṃ caiva jayaṃ ca teṣāṃ śubhāsubham(aśubhamñ) caiva jagaddhitāya ||

(AVParis_51,1.3) arko jātaḥ kaliṅgeṣu yavaneṣu ca candramāḥ | aṅgārakas tv avantyāyāṃ magadhāyāṃ budhas tathā ||

(AVParis_51,1.4) bṛhaspatiḥ saindhaveṣu mahārāṣṭre tu bhārgavaḥ | śanaiścaraḥ surāṣṭrāyāṃ rāhus tu giriśṛṅgajaḥ | ketur malayake jāta ity etad grahajātakam ||

(AVParis_51,1.5) yasmin deśe tu yo jātaḥ sa grahaḥ pīḍyate yadā taṃ deśaṃ ghātitaṃ vidyād durbhikṣeṇa bhayena vā ||

(AVParis_51,2.1) divākaraś caiva śanaiścaras tathā bṛhaspatiś caiva budhaś ca nāgarāḥ | prajāpatiḥ ketur athāpi candramās tathaiva rāhūśanasau ca yāyinaḥ ||

(AVParis_51,2.2) yadā graho nagara eva nāgaraṃ vijeṣyate yāyy atha vāpi yāyinam | tadā nṛpo nāgara eva nāgaraṃ vijeṣyate vāyy atha vāpi yāyinam ||

(AVParis_51,2.3) ārohaṇaṃ ca bhedaś ca lekhanaṃ savyadakṣiṇam | raśmisaṃsarjanaṃ caiva grahayuddhaṃ caturvidham ||

(AVParis_51,2.4) prasavye vigrahaṃ brūyāt saṃgrāmaṃ raśmisaṃgame | lekhane 'mātyapūḍā syād bhedane tu janakṣayaḥ ||

(AVParis_51,2.5) sarveṣāṃ nabhasi samāgame grahāṇām uktṛṣṭo bhavati tathaiva raśmivān yaḥ | snigdhatvaṃ bhavati tu yasya [sa graho graheṇa] saṃyukto bhavati [tu yaḥ] parājayeta śeṣaḥ ||

(AVParis_51,3.1) śyāmo vā vyapagataraśmimaṇḍalo vā rūkṣo vā vyapagataraśmivān kṛśo vā | ākrānto vinipatitas tato 'pasavyo vijñeyo hata iti sa graho graheṇa ||

(AVParis_51,3.2) budhaś ca bhaumaḥ śanibhārgavāṅgirāḥ pradakṣiṇaṃ yāti yadā niśākaram | anamayatvaṃ triṣu saukhyam uttamaṃ viparyaye cāpi mahāñ janakṣayaḥ ||

(AVParis_51,3.3) dhanakanakarajatasaṃcayāś ca sarve śamadamamantraparāś caye manuṣyāḥ | śakayavanatukhārabālhikāś ca kṣayam upayānti divākarasya ghāte ||

(AVParis_51,3.4) atha some hate vidyād dhrvaṃ rājño viparyayaḥ | saṃharanti ca bhūtāni bhūmipālāḥ pṛthakpṛthak ||

(AVParis_51,3.5) parasparaṃ virudhyante kṣudbhayaṃ cāpi dāruṇām | anāvṛṣṭibhayaṃ ghoraṃ vidyāt somaviparyaye ||

(AVParis_51,4.1) traigartāḥ kṣitipatayaḥ sayodhamukhyāḥ pīḍyante girinilayāgnijīvinaś ca | saṃgrāmāḥ sarudhirapāṃsuvarṣamiśrā durbhikṣaṃ bhavati dharāsutasya ghāte ||

(AVParis_51,4.2) sāgaranilayāḥ paurāḥ kṣayam upayānti narā vaṇikpradhānāḥ | bhavati tu [rājā] vijayī prayāyī budhabandhane prapatanti cātra sobhyāḥ ||

(AVParis_51,4.3) daivajñās tapasi ciraṃ suniścitārthāḥ syur dāntā nṛpatigaṇaḥ purohitāś ca | āgantur jayati vadhaś ca nāgarāṇāṃ trailokyam <ca> bhayam upaiti guros tu ghāte ||

(AVParis_51,4.4) yo rājā prathitaparākramaḥ pṛthivyāṃ vaṅgāṅgādiṣu madadhāḥ saśūrasenāḥ | ye yodhāḥ samaraṇabhumilabdhaśabdās te sainyaiḥ kṣayam upayānti śukraghāte ||

(AVParis_51,4.5) mahiṣakavṛṣabhāḥ sabhasmapauṇḍrāḥ kṛṣipaśupālyaratāś ca ye manuṣyāḥ | vividhabhayasamāhitās tu sarve kṣayam upayānti śanaiścarasya ghāte ||

(AVParis_51,5.1) ye ke cin nṛpatiṣu dāmbhikāḥ piśācāḥ kāryāṇāṃ vrataniyameṣu channapāpāḥ | ye cānye śabarapulindacedigādhā bādhyante yadi bhavate 'tra rāhughātaḥ ||

(AVParis_51,5.2) ākrāntaṃ samanubhavanti yāyisaṃghā vadhyante yadi bhavate [paras] paro 'highātaḥ | saṃgrāmāḥ sarudhirapāṃsuvarṣamiśra durbhikṣaṃ bhavati tu ketupīḍanena ||

(AVParis_51,5.3) yat kiṃ cid divigatam antarikṣajaṃ vā bhaumaṃ vā bhavati nimittam apraśastam | tat savaṃ stanitamahābhrabidyudvarṣaiḥ śāntaṃ syād bhavati sadakṣiṇaiś ca homaiḥ ||

(AVParis_51,5.4) ye deśā grahagaṇabhinnabhūmikampā yeṣāṃ vā graha upayātacandrasūryaḥ | tān deśān [grahagaṇabhinnabhumikampān] parjanyaḥ śamayati saptarātravṛṣṭyā ||

(AVParis_51,5.5) prasavyas triṣu māseṣu saṃsargo māsikaḥ smṛtaḥ | lekhane pakṣa ity āhur bhedane saptarātrikam ||

(AVParis_51,5.6) āgneyā vāsavāś caiva vāyavyā vāruṇās tathā | sarva eva śubhā jñeyā gargasya vacanaṃ yathā ||

(Pariśiṣṭa_52. grahasaṃgrahaḥ) (AVParis_52,1.1) om atharvāṇaṃ namaskṛtya uvāca bhagavān ṛṣiḥ | kīdṛśā grahaputrāś ca kiyanto vā vadasva me ||

(AVParis_52,1.2) pṛṣṭaha sa śaunakenātha brāhmaṇānāṃ hitāya vai | saṃkhyām uvāca bhagavān padmayonimataṃ yathā ||

(AVParis_52,1.3) dikcāriṇo divicarā bhūcarā vyomacāriṇaḥ | divācarā rātricarā divārātricarāś caye ||

(AVParis_52,1.4) pṛthikcarāś ca ye tatra te ca syuḥ saṃghacāriṇaḥ | caranty aparavīthīṣu ye ca vibhrāntamaṇḍalāḥ ||

(AVParis_52,1.5) te grahāḥ saṃgraheṇāhaṃ śataśo 'tha sahasraśaḥ | anekavidhasaṃsthānaṃ pravakṣyāmy anupūrvaśaḥ ||

(AVParis_52,2.1) gokṣīrakumudaprakhyās tīvreṇa vapuṣānvitāḥ | caranty antaravīthīṣu snigdhā vipulatejasaḥ ||

(AVParis_52,2.2) ete visarpakā nāma arciṣmanto mahāprabhāḥ | vijñeyāś caturaśītiḥ śukraputrā mahāgrahāḥ ||

(AVParis_52,2.3) śuklā nikarāḥ saurābhās tyajanta iva cārciṣaḥ | sphuranta iva cākāśe bimbakā raśmibhir vṛtāḥ ||

(AVParis_52,2.4) prāyaśo dakṣiṇe mārge nīcair vibhrāntamaṇḍalāḥ | vikacāḥ pañcaṣaṣṭis te bṛhaspatisutāḥ smṛtaḥ ||

(AVParis_52,2.5) ye śvetāḥ kiṃcid ākṛṣṇā viśikhāḥ syur vitārakāḥ | te ṣaṣṭiḥ kanakā nāma śanaiścarasutā grahāḥ ||

(AVParis_52,3.1) ekapaKcāśato jñeyās taskarāḥ sūkṣmaraśmayaḥ | baudhāḥ kamalagarbhābhāḥ kiṃcit pāṇḍuratejasaḥ ||

(AVParis_52,3.2) kauṅkumā lohitāṅgasya putrā vidrumatejasaḥ | triśikhā vā tribhāgā vā ṣaṣṭir ity uttare pathi ||

(AVParis_52,3.3) nānādhūmanibhā rūkṣā dhūmavyākularaśmayaḥ | śatam ekādhikaṃ mṛtyoḥ putrāḥ syur dhūmaketavaḥ ||

(AVParis_52,3.4) kṛṣṇābhāḥ kṛṣṇaparyantāḥ kaluṣākṛtiraśmayaḥ | rāhoḥ putrās trayas triṃśad grahās tāmasakīlakāḥ ||

(AVParis_52,3.5) nānāvarṇāgnisaṃkāśā jvālāmālā visarpiṇaḥ | viśvarūpāḥ sutā agner grahā viṃśaṃ śataṃ smṛtam ||

(AVParis_52,4.1) aruṇās tu sutā vāyor dāruṇāḥ saptasaptatiḥ | vāteritā bhramantīva rūkṣā vikīrṇaraśmayaḥ ||

(AVParis_52,4.2) tārāpuñjapratīkāśās tārāmaṇḍalasaṃvṛtāḥ | prājāpatyā grahās tv aṣṭau gaṇakā nāmanāmataḥ ||

(AVParis_52,4.3) catvāras tārajā yuktāḥ sūkṣmāṇo rūparaśmayaḥ | brahmasaṃtānakā nāma dve śate caturuttare ||

(AVParis_52,4.4) vaṃśagulmapratīkāśā [vaṃśagulmasaraśmayaḥ] | kākatuṇḍanibhābhiś ca raśmibhiḥ kiṃcid āvṛtāḥ ||

(AVParis_52,4.5) udakaṃ cotsṛjantīva snigdhatvāt saumyadarśanāḥ | ete nāmnā smṛtāḥ kaṅkās triṃśad dvau vāruṇā grahāḥ ||

(AVParis_52,5.1) muṇḍatārāḥ kabandhābhā rukmakeśāś ca raśmayaḥ | kālaputrāḥ kabandhās te smṛtāḥ ṣaṇṇavatir grahāḥ ||

(AVParis_52,5.2) arciṣmāṃś ca prabhāsaś ca romaśo viṣamāṃs tathā | asnigdhāś cātikāyāś ca kiṃśuko rājasāyakaḥ ||

(AVParis_52,5.3) ṛṣakaiś caiva rādhātaḥ kumudaḥ phanako ghanaḥ | eṣām aśveti vijñeyā ārās tu parisarpakāḥ ||

(AVParis_52,5.4) nakṣatracāriṇo hy ete bhṛguputrā mahābalāḥ | pāṇḍurābhiḥ sudīrghābhiḥ śikhābhiḥ śītaraśmayaḥ ||

(AVParis_52,5.5) atisaṃtānakāś tv anye ṣaṣṭir vāyoḥ sutā grahāḥ | vikesarāḥ prakāśante kṛṣṇalohitaraśmayaḥ ||

(AVParis_52,6.1) miśrībhūtās tu te jñeyā guṇṭhitā iva reṇunā | dhūmaketoḥ sutā jñeyāḥ śatam ekādhikaṃ ca tat ||

(AVParis_52,6.2) atyarthaṃ kanakās tv anye prataptakanakaprabhāḥ | antakaputrakāḥ ṣaṣṭir asnigdhā madhyacāriṇaḥ ||

(AVParis_52,6.3) ye tu nakṣatravaṃśasya bhāgam uttaram āśritāḥ | ekatārā vapuṣmanto mahākāyāḥ prabhānvitāḥ ||

(AVParis_52,6.4) vyālakasya tu ye putrāḥ saptaṣaṣṭiḥ samantataḥ | nāmato 'dhikacā nāma tattvajñaiḥ parikīrtitāḥ ||

(AVParis_52,6.5) saṃtānakanibhā ye tu dṛśyante sūkṣmaraśmayaḥ | ekatārā dvitārā vā atha vā pañcatārakaḥ ||

(AVParis_52,7.1) brahmarāśes tu te putrā grahāḥ saṃtānasaṃsthitāḥ | saṃcaranti nabhaḥ sarvam utpanne puruṣakṣaye ||

(AVParis_52,7.2) aṇavo lohitās tv anye prakāśante 'dhikeśakāḥ | pañcaṣaṣṭis tu te jñeyāḥ prājāpatyā grahāḥ smṛtāḥ ||

(AVParis_52,7.3) pariveṣeṣu jāteṣu grahāṇāṃ maṇḍaleṣu ca | dṛśyante kārmukā nāma saptatyekā samāḥ smṛtāḥ ||

(AVParis_52,7.4) adharmasaṃbhavās tv anye caturdaśa parikramāḥ | adhaḥśikhāḥ prakāśante vivarṇā ghoratārakāḥ ||

(AVParis_52,7.5) karṇachidraprātīkāśāḥ kṛṣṇās te tārakākṛtau | kīlakā rāhuputrās tu candrasūryatalāśrayāḥ ||

(AVParis_52,8.1) vajraḥ kavandhas triśirāḥ śaṅkhabhedī śikhāvataḥ | daṇḍāś ca rāhuputrāḥ syur nāmabhis tulyavarcasaḥ ||

(AVParis_52,8.2) yathā somārkayor jyoter maṇḍalābhyāśasevinaḥ | rājanyatvāt pradṛśyante prajānāṃ saṃkṣayāvahāḥ ||

(AVParis_52,8.3) tatra mandaphalā jñeyāḥ śaśāṅkatalasevinaḥ | divākaratalābhyāśaṃ sevino bhṛśadāruṇāḥ ||

(AVParis_52,8.4) pannagās tu caturviṃśat kṛṣṇā dvātriṃśatir grahāḥ | dakṣiṇādyāsu vīkṣyante nīcair vibhrāntamaṇḍalāḥ ||

(AVParis_52,8.5) kevalaṃ tārakākārā dṛśyante niḥprabhaprabhāḥ | pītaraktā grahāḥ pañca pūrvadakṣiṇataḥ smṛtaḥ ||

(AVParis_52,9.1) dakṣiṇāparataś cāpi pītaraktau grahau smṛtau | uttarāparatas tv ekaḥ pītarakto grahaḥ smṛtaḥ ||

(AVParis_52,9.2) aiśānyāṃ śvetaraktābha ekas tiṣṭhati sūryakaḥ | yaḥ saṃdhivelāsv arkābho dikṣu sarvāsu dṛśyate ||

(AVParis_52,9.3) nātidūre raveḥ snigdhaḥ sa varṣāyābhayāya ca | yavakrītoṣaraibhyāś ca nāradaḥ sarvatas tathā ||

(AVParis_52,9.4) karṇaś ca raibhyasya putrau cārvāvasuparāvasū | saptaite sthāvarā jñeyāḥ saha sūryeṇa sarpiṇaḥ ||

(AVParis_52,9.5) sthāvarāṇāṃ narendrāṇāṃ prācyānāṃ pakṣam āśritāḥ | svastyātreyo mṛgavyādha ṛmucuḥ pramṛcus tathā ||

(AVParis_52,10.1) prabhāsaś candrabhāsaś ca tathāgastyaḥ pratāpavān | dṛḍhavratas triśaṅkuś ca ajau vaiśvānare mṛḍaḥ ||

(AVParis_52,10.2) aruṇaś ca danuś caiva yāmyāyāṃ sthāvarāḥ smṛtāḥ | gautamo 'trir vasiṣṭhaś ca viśvāmitras tu kaśyapaḥ ||

(AVParis_52,10.3) ṛcīkaputraś ca tathā bharadvājaś ca vīryavān | ete sapta mahātmāna udīcyāṃ sthāvarāḥ smṛtāḥ ||

(AVParis_52,10.4) śiśumāreṇa sahitā dhruveṇa ca mahātmanā | pulastyaḥ pulahaḥ somo bhṛgur aṅgirasā saha ||

(AVParis_52,10.5) hāhāhūhū ca vijñeyau viṣṇoś ca padam uttamam | madhyāntasthāvarāṇāṃ tu niyatāv iti buddhimān ||

(AVParis_52,11.1) kūṭasthānāni sarvāṇi dikṣv etāny upadhārayet | prabhānvitāni śvetāni snigdhāni vimalāni ca ||

(AVParis_52,11.2) arciṣmanti prasannāni tāni kuryuḥ prajāhitam | niḥprabhāṇi vivarṇāni nirarcīmṣy amalāni ca ||

(AVParis_52,11.3) hrasvāny asnehayuktāni na bhāvāya bhavanti hi | yat kiṃcit sthāvaraṃ loke tat prasanneṣu vardhate ||

(AVParis_52,11.4) kūṭastheṣv aprasanneṣu sthāvaraṃ parihīyate | ādityaś caiva śukraś ca lohitāṅgas tathaiva ca ||

(AVParis_52,11.5) rāhuḥ somaḥ śanaiścaro bṛhaspatibudhau tathā | aindra āgneyo yāmyaś ca nairṛto vāruṇas tathā ||

(AVParis_52,12.1) vāyavyaś caiva saumyaś ca brāhmaś caivāṣṭamo grahaḥ | navamaś caiva vijñeyo dhūmaketur mahāgrahaḥ ||

(AVParis_52,12.2) yugagrahā na cānye te tatrāṣṭau diggrahāḥ smṛtāḥ | sanakṣatreṣu mārgeṣu dṛśyante tu yugagrahāḥ ||

(AVParis_52,12.3) vibhrāntamaṇḍalāḥ śeṣā dṛśyante khacarā grahaḥ | mṛtyor niśvāsajāś cānye jñeyāḥ ṣoḍaśa ketavaḥ ||

(AVParis_52,12.4) kūṣmāṇḍavad visaṃchannas triṇavā dakṣiṇe pathi | ekādaśaiva vijñeyā dvādaśādityasaṃbhavāḥ ||

(AVParis_52,12.5) sūryavarcanirīkṣās te tejodhātumayā grahāḥ | dakṣayajñe tu rudrasya krodhād anye tu niḥsṛtāḥ ||

(AVParis_52,13.1) bhīmarūpā daśaikaś ca jvalāṅkuśadharā grahāḥ | sapta paitāmahās tv anye tiryaggā jarjaragrahāḥ ||

(AVParis_52,13.2) śikhāḥ sṛjanto vitatās tantuśuklapaṭopamāḥ | śvetaketava ity anye vyākhyātā daśa pañca ca ||

(AVParis_52,13.3) uddālakarṣiputrās te nīcair vibhrāntamaṇḍalāḥ | te syuḥ śvetaśikhāḥ sarve saumyāḥ kāntās tanuprabhāḥ ||

(AVParis_52,13.4) aṣṭādaśendunā sārdhaṃ mathyamāne purāmṛte | ketavaḥ kundapuṣpābhāḥ kṣīrodanabhasi smṛtāḥ ||

(AVParis_52,13.5) viraśmayaś ca viśikhā mahākāyā nirarciṣaḥ | raupyakumbhanibhāḥ saumyā grahāḥ syuḥ śītatejasaḥ ||

(AVParis_52,14.1) brahmakopamayas tv eko viśvātmā sarvato grahaḥ | caturyugānte lokānām udayas tasya vidyate ||

(AVParis_52,14.2) nakṣatrapatham utsṛjya nabhoaṃśāḥ pārśvacāriṇaḥ | pūrvato 'bhyuditā vā syur nīcair uttaratas tathā ||

(AVParis_52,14.3) bhūmyām abhyuditā vā syur hrasvasnehapariplutāḥ | sarva eva tu vijñeyā grahā mandaphalodayāḥ ||

(AVParis_52,14.4) sarveṣāṃ paitṛkaṃ karma prajābhāgyodbhavaṃ mahat | sarve te sarvato hanyur aśubhaṃ yad vadanti ca ||

(AVParis_52,14.5) tatkarmajanmamāhātmyaṃ śīlābhijanam eva ca | tadrūpāṃs tadguṇāṃś cāpi tanmayāṃs tatparigrahān ||

(AVParis_52,15.1) sarva eva rogapradā mṛtyuśastrāgnitaskaraiḥ | paśusasyopaghātaiś ca hanyur anyaiś ca kāraṇaiḥ ||

(AVParis_52,15.2) dhūpanāt sparśanāt sthānād udayāstamasaṃbhavāt | hanyuḥ pañcavidhaṃ sarve ketavo nātra saṃśayaḥ ||

(AVParis_52,15.3) mṛdudhruvograkṣipreṣu sādhāraṇacareṣu ca | dāruṇeṣu ca ṛkṣeṣu sādhāraṇacareṣu ca | dāruṇeṣu ca ṛkṣeṣu vidyāt tatsadṛśaṃ phalam ||

(AVParis_52,15.4) yathādiṣṭaṃ yathāvarṇaṃ yathāvargaparigraham | sarva evoditā hanyuḥ sarva eva mahāgrahāḥ ||

(AVParis_52,15.5) mṛtyoḥ kālasya sūryasya brahmaṇas tryambakasya ca | bhaumasya rāhor agneś ca prajātā ye sudāruṇāḥ ||

(AVParis_52,16.1) prajāpateś ca dharmasya somasya varuṇasya ca | pītādyāś ca diśāṃ putrā vijñeyā mṛdudāruṇāḥ ||

(AVParis_52,16.2) kaśyapasya ca marīcer uddālakaṛṣes tathā | putrā mandaphalā jñeyās teṣām amṛtasaṃbhavāḥ ||

(AVParis_52,16.3) śukrādīnāṃ ca ye putrā grahāṇāṃ parikīrtitāḥ | teṣāṃ vīryāṇi jāniyāt pitṛbhyaḥ sādhikāni tu ||

(AVParis_52,16.4) nāradātreyagargāṇāṃ guror uśanasas tathā | grahāṇāṃ saṃgraho hy evam eṣa kārtsnyena kīrtitaḥ ||

(AVParis_52,16.5) anekaśatasāhasra anekaśatalakṣaṇaḥ | devalabdhavarākāśe prāha sarvān pṛthakpṛthak ||

(AVParis_52,16.6) etadutthe tu sarvasmin bhaye 'tha samupasthite | mahāśāntiṃ prakurvīta rājā rāṣṭrasya rakṣaṇe ||

(AVParis_52,16.7) tat prayāti śamaṃ sarvaṃ prajānāṃ tu sukhaṃ bhavet | rājāno muditās tatra pālayanti vasuṃdharām ||

(Pariśiṣṭa_53. rāhucāraḥ) (AVParis_53,1.1) om upetya yaś candramasaṃ raviṃ vā gṛhṇāti sūnor asurasya putraḥ | nibodhataitasya śubhāśubhāni grahasya mṛtyoḥ praticeṣṭitāni ||

(AVParis_53,1.2) yadā tu rāhuḥ śaśino raver <vā> [grahe] grahītukāmo bhavati prasahya | tadā karoty adbhutadarśanāni yair jñāyate rāhur upaiṣyatīti ||

(AVParis_53,1.3) udvepate tadā candro yadā rāhuḥ pradṛśyate || pāṇḍur vā jāyate klībaḥ śaśo vāsya vivardhate ||

(AVParis_53,1.4) rekhāntarāpurārāṇi kalmaṣāṇi divākare | vadanti ca bhaṛśaṃ śvāno vānti vātāś ca bhīṣaṇāḥ ||

(AVParis_53,1.5) saṃdhyayor ubhayoś colkā gavāṃ prakṣīyate payaḥ | kṣīriṇām aiva vṛkṣāṇāṃ tad ahar naśyate payaḥ ||

(AVParis_53,2.1) apsu snigdhāni dṛśyante kākābadhnanti maṇḍalam | ūrdhvaṃ vadati gomāyur yadā rāhuḥ pradṛśyate ||

(AVParis_53,2.2) candragrahanimittāni śuklapakśāṣṭamīparam | ā paurṇamāsyā dṛśyeran sūryasya ca tathobhayoḥ ||

(AVParis_53,2.3) udito gṛhyamāṇas tu hanti vedavido janān | bālāṃś ca jaṭilān hanti ye ca kāṣāyavāsasaḥ ||

(AVParis_53,2.4) yauvanasthāṃś ca pūrvāhṇe hanti yajñavido janān | audakāni ca sarvāṇi nāgendrāś cātra duḥkhitāḥ ||

(AVParis_53,2.5) atha madhyapathaṃ prāptaḥ śūdrān hanti ca taskarān | parivṛkto nṛpaṃ hanti candraś caraṇacāraṇān ||

(AVParis_53,3.1) pralambaḥ pramadān hanti kṣatraṃ rāṣṭraṃ ca sarvaśaḥ | traigartāś cātra pīḍyante ye ca daṇḍabhṛto janāḥ ||

(AVParis_53,3.2) uparakto yadodeti yadā vā pratitiṣṭhati | ayogakṣemam ādiśyet triṣu lokeṣu dāruṇam ||

(AVParis_53,3.3) śāradaṃ trīṇi varṣāṇi sasyaṃ jātaṃ na pacyate | naidāghenātra jīvanti prajā mūlaphalena vā ||

(AVParis_53,3.4) sarvaṃ saṃgrasate jyotiś ciram antardadhāti vā | hanti sphītāni rāṣṭrāṇi pradhānaṃ ca mahīpatim ||

(AVParis_53,3.5) yadi <tu> rāhur ubhau śaśibhāskarau grasati pakṣam anantaram antataḥ | puruṣaśoṇitakardamavāhinī bhavati bhūr na ca varṣati mādhavaḥ ||

(AVParis_53,4.1) gṛhītvā bhāskaraṃ pūrvaṃ gṛhṇāti śaśinaṃ yadi | taṃ tu somottaraṃ nāśas tatra rdhyante hi devatāḥ ||

(AVParis_53,4.2) vayasāṃ maraṇaṃ chidre prakīrṇe rakṣasāṃ vadhaḥ | nāgānāṃ tu mahānāge chidre devo na varṣati ||

(AVParis_53,4.3) śveto varṇo brāhmaṇānāṃ kṣatriyāṇāṃ tu lohitaḥ | vaiśyānāṃ pītako varṇaḥ śūdrāṇāṃ kṛṣṇa ucyate ||

(AVParis_53,4.4) eteṣāṃ yena varṇena rāhuś carati bhāskare | yā jātis tasya varṇasya tāṃ sa pīḍayate grahaḥ ||

(AVParis_53,4.5) śyāmo bhavati vātāya draukṣo bhavati vṛṣṭaye | haridraḥ sarvadhānyānāṃ kopaṃ sṛjati dāruṇam ||

(AVParis_53,5.1) tāmro bhavati śastrāya śastrāya rūkṣo bhavati mṛtyave | bahvākāras tu bhūtānāṃ ghoraṃ janayate jvaram ||

(AVParis_53,5.2) dhūmavarṇo 'gnivarṇo vā grāmeṣu nagareṣu vā | agnyutpātān gṛhasthānāṃ karotīha mahāgrahaḥ ||

(AVParis_53,5.3) nīlalohitaparyanto rāhuś carati bhāskare | amātyo hanti rājānaṃ rājā vāmātyam ātmaha ||

(AVParis_53,5.4) yasya rājñaś ca nakṣatre svarbhānur uparajyati | rājyabhraṃśaṃ suhṛnnāśaṃ maraṇaṃ cātra nirdiśet ||

(AVParis_53,6.1) snigdhavarṇo yadārciṣmān parvasthaḥ snehavān grahaḥ | kṣipraṃ vāpy uditaṃ brūhi sarvabhūtabhayāya vai ||

(AVParis_53,6.2) pradakṣiṇe tu somasya apasavye tu vigrahaḥ | raśmibhede bhayaṃ ghoram ullekhe mantriṇāṃ vadhaḥ ||

(AVParis_53,6.3) darśayitvā tu rūpāṇi yadā rāhur na dṛśyate | śastradurbhikṣasaṃpātair bhayaṃ ghoraṃ vinirdiśet ||

(AVParis_53,6.4) gṛhītāstamitayos tu na bhuñjīran dvijātayaḥ | ā punardarśanāt tābhyāṃ japahomau vivartayet ||

(AVParis_53,6.5) candrasūryagrahe nādyād adyāt snātvā tu muktayoḥ | amuktayor astaṃgayor adyāt snātvā pare 'hani ||

(AVParis_53,6.6) tataḥ ṣaṭsu tataḥ ṣaṭsu tato 'dhyardheṣū vā punaḥ | ardhavarṣeṣu māseṣu ādityasya tato grahaḥ ||

(AVParis_53,6.7) tataḥ ṣaṭsu tataḥ ṣaṭsu triṣu varṣeṣu vā punaḥ | etāvad eva rāhos tu cāram āhur manīṣiṇaḥ ||

(Pariśiṣṭa_54. ketucārāḥ) (AVParis_54,1.1) oṃ bhārgavas tu purovāca maharṣīn bhagavān ṛṣiḥ | ketusaṃcāraṃ śṛṇuta utthānaṃ caiva yādṛśam ||

(AVParis_54,1.2) nimittani ca vakṣyāmitasyoktāni hi yāni tu | tāni sarvāṇi jāniyād utpātajñānakovidaḥ ||

(AVParis_54,1.3) viprāñ śvetākṛtir hanti kṣatriyān hanti lohitaḥ | vaiśyāṃs tu pītako hanti śūdrān hanti tathāsitaḥ ||

(AVParis_54,1.4) itarān pīḍayet ketur anyavarṇo yadā bhavet | ṣaṇmāsābhyantare rājño maraṇaṃ ca tadādiśet ||

(AVParis_54,1.5) śvetaḥ śastrākulaṃ kuryāl lohitas tv agnito bhayam. kṣudbhayaṃ pītakaḥ kuryāt kṛṣṇo rogam atholbaṇam ||

(AVParis_54,2.1) yasmin deśe śiras tasya sa deśaḥ pīḍyate bhṛśam | madhye tu madhyamā pīḍā yato pucchaṃ tato jayaḥ ||

(AVParis_54,2.2) śaktyākāro 'tināśāya duḥkhāya musalākṛtiḥ | dīrghaḥ sūkṣmaḥ sukhāyaiva hrasvaḥ sthūlo vināśakṛt ||

(AVParis_54,2.3) utthānaṃ caiva ketūnāṃ vināśāyaiva hi smṛtam | tasmād ātharvaṇair mantraiḥ śamanam ārayed budhaḥ ||

(AVParis_54,2.4) māhendrūn anṛtān raydrūn vauśvadevīm athāpi vā | utpāteṣu mahāśāntiṃ kārayed bahudakṣiṇām ||

(AVParis_54,2.5) ārādhitāḥ śamaṃ yānti tadutpātā na saṃśayaḥ | homair japyaiś ca vividhair dānaiś cabahurūpakaiḥ ||

(AVParis_54,2.6) tasya yatra śiro deśe tata utthāya vāvrajet | dhanaṃ vā sarvam utsṛjya mṛtyor mucyetā vā na vā ||

(AVParis_54,2.7) dattvā vā pṛthivīṃ sarvāṃ rājā śāntiṃ niyacchati ||

(Pariśiṣṭa_55. ṛtuketulakṣaṇam) (AVParis_55,1.1) om ṛtuketūn pravakṣyāmi yathāvad anupūrvaśaḥ | yāvanto yasya putrāḥ syuḥ kuryur yac coditā divi ||

(AVParis_55,1.2) sarve te dharaṇījātā māsā ye devanirmitāḥ | ādityaraśmibhir baddhāḥ saure tiṣṭhanti maṇḍale ||

(AVParis_55,1.3) daśa vai vāruṇās tatra sūryaputrās tu viṃśatiḥ | caturviṃśatir āgneyā yamaputrā nava smṛtāḥ ||

(AVParis_55,1.4) aṣṭādaśa ca kauberā vāyuputrās tu viṃśatiḥ | eṣā saṃkhyā tu ketūnāṃ śatam ekottaraṃ smṛtam ||

(AVParis_55,1.5) śrāvaṇaprauṣṭhapadayor vāruṇāṃs tu vinirdiśet ||

(AVParis_55,1.6) [ārādhitāḥ śamaṃ yānti tadutpātā na saṃśayaḥ | homair jāpaiś ca vividhair dānaiś ca bahurūpakaiḥ ||] (AVParis_55,1.7) āvāhayet tato meghān pūrṇāṃ kuryād vasuṃdharām | unmattāḥ sarito yānti jalavegasamāhitāḥ ||

(AVParis_55,1.8) dhānyaṃ samarghatāṃ yāti ītayo na bhavanti hi udaye vāruṇānāṃ tu etad bhavati lakṣaṇam ||

(AVParis_55,2.1) aśvayuji kārttike ca sūryaputrān vinirdiśet | teṣāṃ caiva tu karmāṇi lakṣaṇaiḥ śṛṇu yādṛśaiḥ ||

(AVParis_55,2.2) tato dahati dīptāṃśuḥ sarvānnāni divākaraḥ | mriyante ca tathā gāvaḥ śvāpadāś ca viśeṣataḥ ||

(AVParis_55,2.3) viṣaṃ ca prabalaṃ tatra sarvadamṣṭriṣu dāruṇam | udaye sūryaputrāṇām etad bhavati lakṣaṇam ||

(AVParis_55,3.1) mārgaśīrṣe ca pauṣe ca agniputrān vinirdiśet | teṣāṃ caiva tu karmāṇi lakṣaṇaiḥ śṛṇu yādṛśaiḥ ||

(AVParis_55,3.2) agnir dahati rāṣṭrāṇi haritāni vanāni ca vidravanti tato deśāḥ samantād bhayapīḍitāḥ ||

(AVParis_55,3.3) kasmiṃś cij jāyate kṣemaṃ kasmiṃś cij jāyate bhayam | udaye hy agniputrāṇām etad bhavati lakṣaṇam ||

(AVParis_55,4.1) māghaphālbunayor madhye yamaputrān vinirdiśet | teṣāṃ caiva tu karmāṇi lakṣaṇaiḥ śṛṇu yādṛśaiḥ ||

(AVParis_55,4.2) śīghraṃ bhavati durbhikṣaṃ hāhābhūtam acetanam | chardijvarātisārāś ca glāniś caivākṣivedanā ||

(AVParis_55,4.3) udaye yamaputrāṇām etad bhavati lakṣaṇam ||

(AVParis_55,5.1) caitravaiśākhayor madhye kauberāṃs tu vinirdiśet | teṣāṃ caiva tu karmāṇi lakṣaṇaiḥ śṛṇu yādṛśaiḥ ||

(AVParis_55,5.2) ucchritair dhvajavedībhir ucchritair dhvajatoraṇaiḥ | havirdhūmākulā tatra dṛśyate vasudhā tadā ||

(AVParis_55,5.3) triviṣṭapaṃ samāpannas tadā śakro mahīpatiḥ | evaṃ prajñās tu manyante kubere graham āgate ||

(AVParis_55,5.4) udaye tu kuberāṇām etad bhavati lakṣaṇam ||

(AVParis_55,6.1) jyaiṣṭhe caiva tathāṣāḍhe vāyuputrān vinirdiśet | teṣāṃ caiva tu karmāṇi lakṣaṇaiḥ śṛṇu yādṛśaiḥ ||

(AVParis_55,6.2) vāyanti ca mahāvātā mahāyuddhaṃ mahābhayam | bhajyante ca mahāvṛkṣās toraṇāṭṭālakāni ca ||

(AVParis_55,6.3) gṛhāṇi rāmaṇīyāni kṣayaṃ yānti jalāni ca | udaye vāyuputrāṇām etad bhavati lakṣaṇam ||

(AVParis_55,6.4) ṛtugatam udayanam eṣāṃ mahaujasāṃ vāruṇādiketūnām | jānāti yaḥ phalaṃ ca protkṛṣṭāḥ saṃpadas tasya ||

(Pariśiṣṭa_56. kūrmavibhāgaḥ) (AVParis_56,1.1) oṃ kṛttikārohiṇīsaumyaṃ madhyaṃ kūrmasya nirdiśet || śeṣān ṛkṣavibhāge tu trikaṃ prati vinirdiśet ||

(AVParis_56,1.2) sāketamithile mekalālayāv ahichattranāgapuraṃ kāśipāriyātrakurupāñcālāḥ || atha kosalakauśāmbītīraṃ pāṭaliputraṃ kaliṅgapurapṛthivīmaṇḍalamadhye 'bhihate 'bhihanyāt ||

(AVParis_56,1.3) aṅgavaṅgakaliṅgamāgadhamahendragavasam ambaṣṭhāḥ || bhāgāḥ pūrvasamudrāḥ śirasy abhihate 'bhihanyāt ||

(AVParis_56,1.4) khaśabhadrā samataṭasamavardhamānakavaidehā gāndhārāḥ || kosalatosalaveṇātaṭasajjapurā mādreyatāmaliptā dakṣiṇapūrve hate 'bhihanyāt ||

(AVParis_56,1.5) āvantyakā vidarbhā matsyā cakorabhīma[gam]rathā yavanavalayakāntīsiṃhalalaṅkuṇanāsikyakarmaṇoyāmimahi^narmadabhṛgukacchā dakṣiṇapaścād dhate 'bhihanyāt ||

(AVParis_56,1.6) sahyagirivaijayantī kuṇkuṇanāsikyakarmaṇoyāmimahinarmadabhṛgukacchā dakṣiṇapaścād dhate 'bhihanyāt ||

(AVParis_56,1.7) saurāṣṭrasindhusauvīramālavā rāmarāṣṭrakānvītān || ānartagacchayantrān pucche 'bhihate 'bhihanyāt ||

(AVParis_56,1.8) sārasvatāṃs trigartān matsyān nānvārabālhikān || mathurāpuraṃgadeśān uttarabhāge hate 'bhihanyāt ||

(AVParis_56,1.9) brahmāvartaṃ śatadruhimavantaṃ parvataṃ ca mainākaṃ kāśmīraṃ caiva tathā uttarapārśve hate 'bhihanyāt ||

(AVParis_56,1.10) nepālakāmarūpaṃ ca videhodumbaraṃ tathā || tathāvantyaḥ kaikayaś ca uttarapūrve hate 'bhihanyāt ||

(Pariśiṣṭa_57. maṇḍalāni) (AVParis_57,1.1) viśākhe kṛttikāḥ puṣyaḥ pūrvau proṣṭhapadau tathā | bharaṇyaś ca maghāś caiva phalgunyau prathame tathā ||

(AVParis_57,1.2) yady atra calate bhūmir nirghātolkāsta eva vā | aśarīrāś ca nardante kampante daivatāni ca ||

(AVParis_57,1.3) ādityo vātra gṛhyeta somo vāpy uparajyate | āgneyaṃ tad vijānīyād durbhikṣaṃ cātra nirdiśet ||

(AVParis_57,1.4) alpakṣīrās tathā gāvo agner vyādhiś ca jāyate | purāṇi deśā grāmāś ca pīḍyante hy agninā tadā ||

(AVParis_57,1.5) pīḍyante cāgnikarmāṇo agniveśāś ca ye narāḥ | pittajvaras tathā śvāsaha prajāḥ pīḍayate tadā ||

(AVParis_57,1.6) akṣirogās tathā ghorāḥ puruṣāṇāṃ viśeṣataḥ | āpagāś cātra śuṣyanti na ca sasyavatī mahī ||

(AVParis_57,1.7) tapyate ca tadā bhūmir na ca devo 'bhivarṣati | nīlalohitaparyaktā aphalāḥ pādapās tathā ||

(AVParis_57,1.8) durbhikṣaṃ marako vyādhiḥ paracakrabhayaṃ tathā | etai rūpais tu vijñeyam āgneyaṃ caladarśanam ||

(AVParis_57,2.1) hasto 'śvinyau tathā citrā ṛkṣam aryamadaivatam | brāhmaṃ mṛgaśiraḥ svātir vāyavyaṃ maṇḍalaṃ smṛtam ||

(AVParis_57,2.2) yady atra calate bhūmir nirghātolkāsta eva vā | aśarīrāś ca nardante kampante daivatāni ca ||

(AVParis_57,2.3) ādityo vātra gṛhyeta somo vāpy uparajyate | vāyavyaṃ tad vijānīyād akṣemaṃ cātra nirdiśet ||

(AVParis_57,2.4) pāṃsuvarṣaṃ tadā ghoraṃ kṣīre sarpir na vidyate | prāsādatoraṇādīni prapatanti mahītale ||

(AVParis_57,2.5) madrakā yavanāś caiva śakāḥ kāmbojabālhikāḥ | gandhārāś ca vinaśyanti etaiḥ sārdhaṃ tathā kila ||

(AVParis_57,2.6) gajā vājina uṣṭrāś ca vṛkā nakulaceṭakāḥ | pīḍyante vyādhinā sarve ye ca śastropajīvinaḥ ||

(AVParis_57,2.7) pure śreṣṭhā vinaśyanti gaṇeṣu guṇasaṃmitāḥ | gṛhāṇi ramaṇīyāni viśīryante ca sarvaśaḥ ||

(AVParis_57,2.8) āyāsaś colbaṇas tatra śastrabhrāmaḥ samantataḥ | etai rūpais tu vijñeyaṃ vāyavyaṃ caladarśanam ||

(AVParis_57,3.1) ārdrāśleṣās tathā mūlan pūrvāṣāḍhās tathaiva ca | vāruṇaṃ revatī caiva sūryadaivatyam eva ca ||

(AVParis_57,3.2) yady atra calate bhūmir nirghātolkāsta eva vā | aśarīrāś ca nardante kampante daivatāni ca ||

(AVParis_57,3.3) ādityo vātra gṛhyeta somo vāpy uparajyate | vāruṇaṃ tad vijānīyāt subhikṣaṃ cātra nirdiśet ||

(AVParis_57,3.4) bahukṣīrās tathā gāvo nāgāś ca phalinas tathā | śāntārayaḥ prajāḥ sarvā gomino jaṅgalaṃ payaḥ ||

(AVParis_57,3.5) jalopajīvinaḥ sarve prāpnuvanty ṛddhim uttamām | khecarāś cātra dṛśyante snigdhavarṇāḥ samantataḥ ||

(AVParis_57,3.6) nyastaśastrāś ca rājāno brahmakṣatraṃ ca vardhate | etai rūpais tu vijñeyaṃ vāruṇaṃ caladarśanam ||

(AVParis_57,4.1) jyeṣṭhānurādhā śravaṇaḥ śraviṣṭhāś ca punarvasū | prājāpatyam āṣāḍhāś ca māhendraṃ maṇḍalaṃ smṛtam ||

(AVParis_57,4.2) yady atra calate bhūmir nirghātolkāsta eva vā | aśarīrāś ca nardante kampante daivatāni ca ||

(AVParis_57,4.3) ādityo vātra gṛhyeta somo vāpy uparajyate | māhendraṃ tad vijānīyāt sukṣemaṃ cātra nirdiśet ||

(AVParis_57,4.4) gāvaḥ samagravatsāś ca striyaḥ putrasamanvitāḥ | kīṭā vyālā mriyante ca ye cānye svedajantavaḥ ||

(AVParis_57,4.5) vedādhyayanayajñeṣu brāhmaṇā niratāḥ sadā | viṭkṣatriyāḥ svakarmāṇaḥ śūdrāḥ śuśrūṣakārakāḥ ||

(AVParis_57,4.6) viṃśatiśataṃ tv āgneyaṃ vāyavyaṃ navatiṃ calet | aśītiṃ calate tv aindraṃ vāruṇaṃ saptatiṃ calet ||

(AVParis_57,4.7) āgneyo bhūmikampo yaḥ sa dvimāsād vipacyate | vāruṇas tu phalaṃ sadyo vāyavyas tu trimāsikaḥ || māhendrasya phalaṃ vidyān māsam ardhaṃ tathaiva ca ||

(Pariśiṣṭa_58. digdāhalakṣaṇam) (AVParis_58,1.1) om ata ūrdhvaṃ ca digdāhān kīrtyamānān nibodhata | yathā diśaḥ pradahyante tāsāṃ dāhaphalaṃ ca yat ||

(AVParis_58,1.2) indro 'gnir marutaś caiva pradahanti diśo daśa | śubhāśubhāya lokānāṃ kṛtāntenābhicoditāḥ ||

(AVParis_58,1.3) yadāstamita āditye vahner jvālā pradṛśyate. diśāṃ dāhaṃ tu tad vidyād bhārgavasya vaco yathā ||

(AVParis_58,1.4) nānārāgasamutthānāṃ nānāvidhaphalodayāḥ | pāṃśuneva ca saṃchannā digdāhāyogam āśritāḥ ||

(AVParis_58,1.5) diśaḥ sarvāḥ pradahyante akṣemāya phalāya ca | avadāhād ṛte dāhaṃ yadi snigdhāḥ pradarśanāḥ ||

(AVParis_58,1.6) tamodhūmarajaskā ye dīptadvijamṛgāvṛtāḥ | pradīptalakṣaṇāḥ satyāḥ sarva evāhitāvahāḥ ||

(AVParis_58,1.7) tathā kanakakiṃjalkataḍitkalpāḥ śivāś ca ye | rūkṣāḥ kṛṣṇātha māñjiṣṭhā bandhujīvakavac ca ye ||

(AVParis_58,1.8) śvetā raktāś ca pītāś ca dāhāḥ kṛṣṇāś ca varṇataḥ | brahmakṣatriyaviṭśūdravināśāya prakīrtitāḥ ||

(AVParis_58,1.9) raktāḥ śastrabhayaṃ kuryur pītā vyādhiprakopanāḥ | agnivarṇās tathā kuryur agniśastrabhayaṃ mahat ||

(AVParis_58,1.10) sapītaparuṣaśyāmā ye ca vāruṇasaṃnibhāḥ | sarva eva kṣudhārogamṛtyuśastrāgnikopanāḥ ||

(AVParis_58,1.11) ṛtau tu varṣaṃ tīvraṃ syāt sainyavidravam eva ca | bhṛśam uddyotanī saṃdhyā kurute vā grahāgamam ||

(AVParis_58,1.12) dikṣu dagdhāsu pīḍyante yathādig deśabhaktayaḥ | śakunajñānanirdiṣṭā ye ca tatrādhikārakāḥ ||

(AVParis_58,1.13) yathoktā tu mahāśāntir yathoktavidhinā kṛtā | sarvaṃ digdāhajaṃ ghoraṃ śamayet sā sadakṣiṇā ||

(Pariśiṣṭa_58b. ulkālakṣaṇam) (AVParis_58b,1.1) om ulkādayo hi nirdiṣṭā nirghātās tu purātra ye | teṣām idānīṃ vakṣyāmi viśeṣāṃs tu pṛthakpṛthak ||

(AVParis_58b,1.2) aṅgānām āntarikṣāṇāṃ yad aṅgam abhipūjitam | tad ulkālakṣaṇaṃ śrīmad aṅgaṃ kārtsnyena vakṣyate ||

(AVParis_58b,1.3) apradhṛṣyāṇi yāni syuḥ śarīrāṇīndriyair dṛḍhaiḥ | kṣamāvanti viśuddhāni satyavratarātāni ca ||

(AVParis_58b,1.4) tāny etāni prakāśante bhābhir vitimiraṃ nabhaḥ | samantāj jvalayantīha yasmād asukaraṃ nabhaḥ ||

(AVParis_58b,1.5) tāni bhāvakṣayād bhūyaḥ pracyutāni nabhastalāt | kṣitau salakṣaṇāny eva nipatantīha bhārgava (AVParis_58b,1.6) teṣāṃ nipatatāṃ tatra yatrayatropalakṣyate | tatratatraiva vividhaṃ prajānāṃ jāyate bhayam ||

(AVParis_58b,1.7) rūpavarṇaprabhāsnehapramaṇākṛtisaṃgamaiḥ | teṣāṃ balābalaṃ jñātvā guṇadoṣaḥ pravakṣyate ||

(AVParis_58b,1.8) tārā dhiṣṇyās tatholkāś ca vidyuto 'śanayas tathā | vikalpāḥ pañcadhā caiṣāṃ parasparabalottarāḥ ||

(AVParis_58b,1.9) tatra śabdenba mahatā visvareṇa vikarṣiṇā | mahācakram ivāgacchad āyatākṣā nabhastalāt ||

(AVParis_58b,1.10) manuṣyamṛgahastyaśvavṛkṣāśmapathaveśmasu | patanty aśanayo dīptāḥ sphoṭayantyo dharātalam ||

(AVParis_58b,2.1) sahasaivopapanneṣu bhṛśaṃ tadanuyāyinā | sattvavibhraṃśinātyarthaṃ śabdenodvegakāriṇā ||

(AVParis_58b,2.2) jvālābhāravisarpiṇyaḥ prakṛtyā duḥkhadarśanāḥ | vidyuto nipatanty āśu jīveṣu vanarāśiṣu ||

(AVParis_58b,2.3) tīkṣṇaśūlaviśālāgrā patantī cāpi vardhate | prakṛtyā pauruṣī tūlkā tasyā bhedān nibodhata ||

(AVParis_58b,2.4) kṛśā nārīva dīptā syāc chikhā sāṅgāravarṣiṇī | uddyotayantī gaganaṃ kāñcanenaiva varmaṇā ||

(AVParis_58b,2.5) pītena pāṇḍunā vāpi dhūmadhūmāruṇena vā | viśīryatā mahābhreṇa mahatā cānuṣaṅgiṇā ||

(AVParis_58b,2.6) vaṃśagulmanibhāś cāpi kāś cid indradhvajopamāḥ | kāś cid indrāyudhaprakhyāḥ kāś cin maṇḍalasaṃsthitāḥ ||

(AVParis_58b,2.7) chattravac cāpu dṛśyante cakravan nipatanti ca | daṇḍavac cāpi tiṣṭhanti pradhāvanti ca sarpavat ||

(AVParis_58b,2.8) prakīrṇena kalāpena khe gacchantīva barhiṇaḥ | abhyucchritena pucchena yāti kā cid dharātalam ||

(AVParis_58b,2.9) tejāṃsi vikiranty anyāḥ pradhāvanti ca golavat ||

(AVParis_58b,3.1) pranṛttapretamārjātavarāhānugatās tathā | sasvanā niḥsvanāś cāpi patanti dharaṇītale ||

(AVParis_58b,3.2) etāsāṃ phalam ulkānāṃ pravakṣyāmi pṛthakpṛthak | tantunaiva hi saṃbaddhā uhyamāneva vāyunā ||

(AVParis_58b,3.3) patantī dṛśyate kā cit kā cid bhramati cāmbare | ulkāsaṃghaiḥ parivṛtā kā cid yāti dharātalam ||

(AVParis_58b,3.4) sāmānyaṃ tu phalaṃ tāsāṃ tat samāsena vakṣyate | varāhapretaśārdūlasiṃhamārjāravārāiḥ ||

(AVParis_58b,3.5) tulyā bhayāvahā ulkā nikṛṣṭāhinibhā ca yā | śūlapaṭṭiśaśaktyṛṣṭimudgarāsiparaśvadhaiḥ ||

(AVParis_58b,3.6) vṛṣṭyākāreṇa tulyāś ca vṛkṣābhāś ca vigarhitāḥ | padmaśaṅkhenduvajrāhimatsyadhvajanibhāḥ śubhāḥ ||

(AVParis_58b,3.7) śrīvṛkṣasvastikāvārtahaṃsadviradavarcasaḥ | jvalitāṅgārasaṃkāśā jihmagā atha śīghragāḥ ||

(AVParis_58b,3.8) vinā pucchāvakāśena hrasvenātikṛśena vā | daśāntarāṇi dhanuṣaḥ pucchaṃ cāpi pradṛśyate ||

(AVParis_58b,3.9) ulkāvikāro boddhavyo dhiṣṇya ity abhisaṃjñitaḥ | yas tu śuklena varṇena vapuṣā pelavena vā ||

(AVParis_58b,3.10) padmatantunikāśena dhūmarājīnibhena vā | ulkāvikāraḥ so 'py uktas tārakā nāmanāmataḥ ||

(AVParis_58b,3.11) evaṃ pañcavidhā hy etāḥ śaunakena prakīrtitāḥ | svargacyutānāṃ patatāṃ lakṣaṇaṃ puṇyakarmaṇām ||

(AVParis_58b,4.1) etāsām indraśirasi patanaṃ nṛpater bhayam | devatārcāsu patane rājarāṣṭrabhayaṃ bhavet ||

(AVParis_58b,4.2) puradvare purakṣobha indrakīle janakṣayaḥ | brahmāyatanaghāteṣu brāhmaṇānām upadravaḥ ||

(AVParis_58b,4.3) caityavṛkṣābhighāteṣu satkṛtyānāṃ mahad bhayam | dvāre cāyuḥkṣayaṃ vidyād gṛhe tu svāmino bhayam ||

(AVParis_58b,4.4) goṣṭheṣu gomināṃ vidyāt karṣakāṇāṃ khaleṣu ca | gṛheṣu rājñāṃ jānīyād bheṣu tadbhaktināṃ bhayam ||

(AVParis_58b,4.5) āśāgrahopaghāteṣu taddeśyānāṃ tapasvinām | adhomukhīnṛpaṃ hanyād brāhmaṇān ūrdhvagāminī ||

(AVParis_58b,4.6) tiryaggā rājapatnīṃ ca śreṣṭhinaḥ pratilomanī | vaṃśagulmanibhā rāṣṭraṃ nṛpam indradhvajopamā ||

(AVParis_58b,4.7) gajam indrāyudhaprakhyā puraṃ maṇḍalasaṃsthitā | mantriṇaś cakrasaṃsthānā chattrākārā purodhasam ||

(AVParis_58b,4.8) mayūrapucchānugatā kuryād ulkā jalakṣayam | vilīyamānā nabhasi pibaty ulkā payodharān ||

(AVParis_58b,4.9) sphuliṅgān visṛjantyo yāḥ pradhāvanti samantataḥ | golavac ca pradhāvanti tāsu rāṣṭrabhayaṃ bhavet ||

(AVParis_58b,4.10) ulkāsaṃghaiḥ parivṛtā yāḥ patanti nabhastalāt | anusāriṇya ulkās tā rājarāṣṭrabhayāvahāḥ ||

(AVParis_58b,4.11) pretānugatamārgāś ca varāhānugatāś ca yāḥ | kravyāgnivyālarūpāś ca tā janakṣayakārikāḥ ||

(AVParis_58b,4.12) kṣeveḍitāsphoṭitotkruṣṭā gītavāditranisvanāḥ | ulkāpāteṣu boddhavyā rājarāṣṭrabhayāvahāḥ ||

(AVParis_58b,4.13) sasvanā dāruṇāḥ saṃdhyāvāyoś ca pratilomagāḥ | nabho madhyaṃ ca yā yānti yāś ca kuryur gatāgatam ||

(AVParis_58b,4.14) hinasti śuklā śirasā madhyena kṣatajaprabhā | pārśvābhyāṃ pītakā hanti kṛṣṇolkā pucchayoginī ||

(AVParis_58b,4.15) śuklā devanṛpān hanyāt kṣatriyān kṣatajaprabhā | pītā vaiśyopaghātāya śūdrān hanyāt sitetarā ||

(AVParis_58b,4.16) patantyo nopalakṣyante karma tāsāṃ prakāśate | kṣitāv aśanayo yatra tatra nāsti bhayāgamaḥ ||

(AVParis_58b,4.17) satārā nipatanty anyā mārutapratilomagāḥ | bhavanti vidyuto neṣṭā iṣṭāś ca syur ato 'nyathā ||

(AVParis_58b,4.18) tārā dhiṣṇyāś ca boddhavyāś cirān mṛduphalodayāḥ | tāsām api ca bhūyiṣṭhaṃ patanaṃ doṣakārakam ||

(AVParis_58b,4.19) yatoyato vikārāḥ syur nipatanty atimātraśaḥ | tatastato nṛpo yāyād daivo mārgaḥ sa ucyate ||

(AVParis_58b,4.20) nimitteṣu mahāśāntim ulkāyāṃ ca viśeṣataḥ | kṛtvā siddhim avāpnoti ulkādoṣāc ca mucyate ||

(Pariśiṣṭa_59. vidyullakṣaṇam) (AVParis_59,1.1) ata ūrdhvaṃ pravakṣyāmi vidyullakṣaṇam uttamam | varṇarūpavikārāṃś ca deśabhāgāñ śubhāśubhān ||

(AVParis_59,1.2) caturthīṃ pañcamīṃ caiva pratīkṣeta sadā śuciḥ | āṣāḍhaśuddhe niyataṃ vidyuddarśanam adbhutam ||

(AVParis_59,1.3) ativṛṣṭim anāvṛṣṭiṃ bhāvābhāvau tathaiva ca | sarvasasyeṣu niṣpattir vidyuto darśane naraḥ ||

(AVParis_59,1.4) aindryāṃ cet syandate vidyud aindrasthaś cāpi mārutaḥ | subhikṣaṃ kṣemam ārogyaṃ nirītiṃ ca vinirdiśet ||

(AVParis_59,1.5) āgneyyāṃ ced ubhau syātāṃ bhayaṃ śastrāgnivṛṣṭihtaḥ | yāmyāyāṃ viṣamāriś ca vyādhimṛtyubhayaṃ tathā ||

(AVParis_59,1.6) kanīyasī tu nairṛtyāṃ tathā bahvītikā samā | madhyamā sasyasaṃpattir vāruṇyāṃ vyādhisaṃkulā ||

(AVParis_59,1.7) pataṃgadaṃśamaśakā vāyavyāṃ madhyasapadaḥ | ativāribhayaṃ vidyāt saumyāyāṃ bhūrisaṃpadaḥ ||

(AVParis_59,1.8) nirītiḥ sasyasaṃpat tu pradhānāiśyāṃ manoramā | pratilomeṣu vāteṣu ītibāhulyam ādiśet ||

(AVParis_59,1.9) anulomeṣu vāteṣu nirītiṃ tu samādiśet | śubhāyāṃ syandamānāyām aniṣṭā syandate yadi ||

(AVParis_59,1.10) saṃpadyate mahāsasyān mahāṃś cet syād avagrahaḥ | aśubhā syandate pūrvaṃ yadi paścāc ca śobhanā ||

(AVParis_59,1.11) suvṛṣṭim eva tatrāhur na ca sasyaṃ samṛdhyati | yadā tu sarvāḥ syandante viṣamāṃ vṛṣṭim ādiśet ||

(AVParis_59,1.12) bahulāyāṃ vidyuti tu bahuvāribhayaṃ bhavet | savidyutaḥ sastanito darśayanti yadā śubhām ||

(AVParis_59,1.13) pūrvottarāṃ diśaṃ meghāḥ suvṛṣṭiṃ tāṃ vijānate | pūrvataḥ pūrvavarṣeṣu dṛśyante yadi toyadāḥ ||

(AVParis_59,1.14) pradakṣiṇāvartaśubhāḥ suvṛṣṭim iti nirdiśet | āgneyeṣv ativṛṣṭiḥ syāt sasyaṃ cāpi vipadyate ||

(AVParis_59,1.15) viṣamā vṛṣṭir yāmyeṣu vyādhiṃ mṛtyuṃ ca nirdiśet | bahvītikā nairṛteṣu samūlaphaladāyinī ||

(AVParis_59,1.16) vāruṇeṣu payodeṣu madhyamaṃ sasyam ādiśet | vāyavyāṃ prathamaṃ varṣaṃ yatra varṣati vāsavaḥ ||

(AVParis_59,1.17) tatrātivṛṣṭir bhavati svalpabījāni vāpayet | varṇasnebhopapannās tu pūrvavṛṣṭyāṃ payodharāḥ ||

(AVParis_59,1.18) saumyāṃ yatra pravarṣeyus tatra sarvavṛṣṭyāṃ payodharāḥ ||

(AVParis_59,1.19) ity etat pūrvavarṣeṣu lakṣaṇaṃ vidyutāṃ sphuṭam | varṣārāvagataṃ sarvaṃ yathāvat parikīrtitam ||

(AVParis_59,1.20) śubheṣv api mahāśāntir avighātāya vocyate | aśubheṣu samarghāya tasmāt sarveṣu śāntikam iti ||

(Pariśiṣṭa_60. nirghātalakṣaṇam) (AVParis_60,1.1) aṣṭau bhavanti nirghātās teṣām indraḥ praśasyate | pūrveṇa vṛṣṭiṃ sasyaṃ ca rājavṛddhiṃ ca nirdiśet ||

(AVParis_60,1.2) pūrvottare subhikṣaṃ tu bhūmilābhas tathottare | aparottare caurabhayaṃ vājināṃ cāpy upadravaḥ ||

(AVParis_60,1.3) paścimāyāṃ bhayaṃ rājño jalajātiś ca pīḍyate | nairṛte sasyagostrīṇāṃ gaṇānāṃ ca mahad bhayam ||

(AVParis_60,1.4) dakṣiṇe rājapīḍā syād āyuś cātra vinirdiśet | ānartasya bhayaṃ vidyād yadi syāt pūrvadakṣiṇaḥ ||

(AVParis_60,1.5) sa yojanaparaḥ śabdo nirghātasya viśāmyati | sarvatra ca bhayaṃ vidyāt tatra yatra viśāmyati ||

(AVParis_60,1.6) bhaye raudrīṃ prakurvīta abhayāṃ vābhayapradām | tayā śāmyanti cotpātāḥ sukhaṃ cātyantikaṃ bhavet ||

(Pariśiṣṭa_61. pariveṣalakṣaṇam) (AVParis_61,1.1) om athātaḥ pariveṣāṇāṃ lakṣaṇaṃ caiva vakṣyate | vṛddhagargo yathā pūrvam uvāca mama suvrata ||

(AVParis_61,1.2) svāyaṃbhuvaniyogena vikāraṃ kurute 'malaḥ ||

(AVParis_61,1.3) śvetaḥ śyāmo hariḥ kṛṣṇa iti varṇā vyavasthitāḥ | proktā megheṣu catvāro vyaktāḥ snigdhāḥ supūjitāḥ ||

(AVParis_61,1.4) snigdheṣu pariveṣeṣu vaturṣv eteṣu nārada | saṃdhyāyām atra varṇeṣu vṛṣṭiṃ teṣv abhinirdiśet ||

(AVParis_61,1.5) kācanīlāñjanāriṣṭāśanisarpanibheṣu ca | raupyadravasamābheṣu meghas triṣv api varṣati ||

(AVParis_61,1.6) nimagnā tu yadā saṃdhyā bhavaty etat suvṛṣṭaye | ebhyaś ca viparītā ye te 'vṛṣṭibhayadā ghanāḥ ||

(AVParis_61,1.7) varāhair makarair uṣṭrair vṛkaiḥ kaṅkais tathā kharaiḥ | śaśakākṛtayaḥ kuryuḥ saṃdhyāyāṃ jaladā bhayam ||

(AVParis_61,1.8) hemapāvakavarṇāś ca vipulaṃ ca janakṣayam | śabdaṃ śvakharagomāyugṛdhravāyasasaṃsthitāḥ ||

(AVParis_61,1.9) pūrvāparāsu saṃdhyāsu saṃgrāmaṃ prāhur unmukhāḥ | aśvasthā vāraṇasthāś ca yeṣu yodhā narā iva ||

(AVParis_61,1.10) megheṣu saṃpradṛśyante ye pāśāṅkuśasaṃnibhāḥ | tathā savāraṇāś caiva vinighnantaḥ parasparam ||

(AVParis_61,1.11) kravyādbhir bhakṣyamāṇāś ca gṛdhragomāyuvāyasaiḥ | udyudhyante yadā yuktā rāñjaḥ saṃśayakārakāḥ ||

(AVParis_61,1.12) mayūrāṭṭālapadmendukāśanīlanibhāni tu | saṃdhyāsv abhrāṇi dṛśyante tīvraṃ varṣam upasthitam ||

(AVParis_61,1.13) savidyut sadhanuṣkaś ca saghoṣaḥ śikhisaṃnibhaḥ | saṃdhyāsv abhrāṇi dṛśyante tīvraṃ varṣam upasthitam ||

(AVParis_61,1.14) nīlalohitaparyantaṃ kṛṣṇagrīvaṃ savidyutam | vivarṇaṃ parighaṃ dṛṣṭvā vidyād udakavāhakam ||

(AVParis_61,1.15) trivarṇe parighe vāpi trivarṇair vā balāhakaiḥ | udayāstamayam iyād yadi sūryaḥ kadā cana ||

(AVParis_61,1.16) pṛthivyāṃ rājavaṃśyānāṃ mahad bhayam upasthitam | lokakṣayakaraṃ vidyād yadi devo na varṣati ||

(AVParis_61,1.17) matsyarūpī sādṛśyena yady uttiṣṭheta bhāskaraḥ | sphuṭaraśmis tadādityaḥ sa nirdahati medinīm ||

(AVParis_61,1.18) etad dṛṣṭvā mahad rūpam āditye samupasthite | vispaṣṭaṃ jyotir vispaṣṭaṃ sadyovarṣasya lakṣaṇam ||

(AVParis_61,1.19) grahasaṃchādanaṃ cāpi garjanaṃ pratigarjanam | paraspareṇa kurvanti meghā vegasamīritāḥ ||

(AVParis_61,1.20) tasmiṃś caturvidhe yuddhe meghānāṃ vyomacārinām | utpadyante trayo bhāvās tan me nigadataḥ śṛṇu ||

(AVParis_61,1.21) garjamāneṣu megheṣu vāraṇaḥ pratigarjati | tāṃ diśaṃ yojayet snenāṃ garjanaṃ yatra mīyate ||

(AVParis_61,1.22) vidyuto 'bhravikāreṣu śakrāyudhanibhāyudhāḥ | sphoṭitāśanighaṇṭāś ca yāṃ diśaṃ meghavāraṇāḥ ||

(AVParis_61,1.23) saṃghaṭṭeṣu samudbhutāḥ parasparajighāṃsavaḥ | tāṃ diśaṃ yojayet senāṃ rājā jayati tāṃ diśam ||

(AVParis_61,1.24) grahaṇāchādane caiva garjane pratigarjane | evam eva vidhir jñeyaḥ sarvaś caiva viniścayaḥ ||

(AVParis_61,1.25) parimāṇaṃ na śakyaṃ tat samīritum aśeṣataḥ | aparābhravikārāṇāṃ ratnānām iva sāgare ||

(AVParis_61,1.26) saṃdhyā yojanabhāk proktā stanitaṃ tu dviyojanam | parighaḥ pañcayojanyaḥ pratyādityas triyojanaḥ ||

(AVParis_61,1.27) nirghātaḥ ṣaṭ tathā vidyut pariveṣo dviṣaḍyataḥ | dāhaṃ yojanakaṃ cāpi ulkā tv amitabhāginī ||

(AVParis_61,1.28) daśasaṃsthā samāptāni śāyāṅgāni pramāṇataḥ | aṅgāni tv āntarikṣāṇi vijñeyāni samāsataḥ ||

(Pariśiṣṭa_62. bhūmikampalakṣaṇam) (AVParis_62,1.1) oṃ catvāro bhumikampās tu gargaḥ provāca buddhimān | agnir vāyus tathāpaś ca caturthas tv indra ucyate ||

(AVParis_62,1.2) teṣāṃ rūpaṃ vikārāṃś ca vyākhyāsyāmo 'nupūrvaśaḥ | yaj jñātvā buddhimān dhīro nirdiśed vividhaṃ phalam ||

(AVParis_62,1.3) prakampitāyāṃ bhūmau cet saptāhābhyantareṇā tu | [bhaveyur atra saṃgrāmā rājñāṃ mṛtyubhayapradāḥ ||

(AVParis_62,1.4) rājñāṃ virodho bhavati maraṇāni bhavanti ca |] tāmraḥ sūryaś ca candraś ca pītāś ca mṛgapakṣiṇaḥ ||

(AVParis_62,1.5) diśaḥ sarvā bhaveyuś ca sūryodayasamaprabhāḥ | yad etallakṣaṇopetaṃ vidyād agniprakampitam ||

(AVParis_62,1.6) tasmin bhavati nirdeśaḥ śaunakasya vaco yathā | hiraṇyaṃ ca suvarṇaṃ ca yac cānyad vidyate gṛhe ||

(AVParis_62,1.7) sarvam etat parityajya kartavyo dhānyasaṃgrahaḥ | rāṣṭrāṇi saṃdahed agnir grāmāṃś ca nagarāṇi ca (AVParis_62,1.8) saṃgrāmāś cātra vartante māṃsaśoṇitakardamāḥ | rājānaś ca virudhyante devaś cātra na varṣati ||

(AVParis_62,1.9) evam etatprakampānāṃ garhitam agnikampitam ||

(AVParis_62,2.1) prakampitāyāṃ bhūmau ced iti ||

(AVParis_62,2.2) atipracaṇḍo bahulo vāyur bhavati dāruṇaḥ | śarkarākarṣaṇaś cāpi dikṣu caiva vidikṣu ca ||

(AVParis_62,2.3) tad etallakṣaṇopetaṃ vidyād vāyuprakampitam | śastrair āvaraṇaṃkuryāt prākāraṃ parikhāṃ tathā ||

(AVParis_62,2.4) na tadā pravased grāmaṃ jñātvātmānaṃ tu gopayet | saṃgrāmāś cātra vardhante māṃsaśoṇitakardamāḥ ||

(AVParis_62,2.5) virudhyante ca rājāno maraṇāni bhavanti hi | rājaputrasahastrāṇāṃ bhūmiḥ pibati śoṇitam ||

(AVParis_62,2.6) māsaṃ viṃśatirātraṃ vā devas tatra na varṣati | dvābhyāṃ gatābhyāṃ māsābhyāṃ paraṃ syād bahulaṃ jalam ||

(AVParis_62,2.7) daṣṭaṃ dūṣayate cātra kṣatabaddhāni cādhikam | eṣām eva tu kampānāṃ garhitaṃ vāyukampitam ||

(AVParis_62,3.1) prakampitāyāṃ bhūmau ||

(AVParis_62,3.2) varṣantas tu samāyānti mahāmeghāḥ samantataḥ | nakrāś ca śiśumārāś ca kūrmā makarasaṃsthitāḥ ||

(AVParis_62,3.3) abhrākṛtiṣu dṛśyante grasantaś candrabhāskarau | tad etallakṣaṇopetaṃ vidyād ambuprakampitam ||

(AVParis_62,3.4) parvateṣu vaped bījam ūṣare jāṅgale tathā | tatroptaṃ nandate bījam anyatra bhuvi naśyati ||

(AVParis_62,3.5) udajāni tu puṣpāṇi mūlāni ca phalāni ca | gacchanti tatra vṛddhiṃ ca sattvāny udakajāni ca ||

(AVParis_62,3.6) [kṣemaṃ subhikṣam ārogyaṃ suvṛṣṭiṃ cātra nirdiśet] ||

(AVParis_62,4.1) prakampitāyāṃ bhūmau ||

(AVParis_62,4.2) gambhīraṃ garjamānas tu megha āyāti pārthivaḥ | snigdho hy añjanasaṃkāśaḥ sumahatparvatopamaḥ ||

(AVParis_62,4.3) vitrāsayan diśaḥ sarvā drutaṃ cāpi pravarṣati | indrāyudhaṃ bhavec cātra vidyut stanitam eva ca ||

(AVParis_62,4.4) suvṛṣṭiṃ kṣemam ārogyaṃ subhikṣaṃ paramā mudaḥ | yajñodbhavais tu modante ānandair moditāḥ prajāḥ ||

(AVParis_62,4.5) eteṣāṃ bhūmikampānāṃ praśastaṃ hīndrakampanam | jānīyāl lakṣaṇair etaiḥ sarvam eva śubhāśubham ||

(AVParis_62,4.6) eteṣu triṣu kampeṣu atharvā śāstrakovidaḥ | māhendrīm amṛtāṃ vāpi kuryāc chāntiṃ sadakṣiṇām ||

(AVParis_62,4.7) indrakampe tu vidhivad aindrair mantrair vidhānavit | tatohalasya pradhānārthaṃ juhuyāc ca japet tathā ||

(Pariśiṣṭa_63. nakṣatragrahotpātalakṣaṇam) (AVParis_63,1.1) om atha paraṃ pravakṣyāmi vakṣatreṣu graheṣu ca | pariveṣān bahuvidhān nānāvidhaphalodayān ||

(AVParis_63,1.2) aindravāruṇakauberān raktapāṇḍuramecakān | pāṇḍūn babhrūṃś ca pītāṃś cānīlānalayamātmanaḥ ||

(AVParis_63,1.3) prājāpatyāṃś ca raudrāṃś ca nairṛtyāṃś cāpi bhārgava | hariśabalakāpotān pariveṣān uvāca ha ||

(AVParis_63,1.4) navaite pariveṣāṇāṃ varṇā daivatayonayaḥ | bahutvam ete gacchanti anyonyaguṇasaṃśrayāt ||

(AVParis_63,1.5) gṛhītvābhrarajaḥ sūkṣmaṃ varṇayog saṃnipatya ca | pitāmahaniyogena māturo maṇḍalīkṛtaḥ ||

(AVParis_63,1.6) śubhāśubhārthaṃ lokānāṃ jyotīmṣy avaruṇaddhi saḥ | tasya rūpaṃ guṇaṃ jñātvā guṇadoṣaḥ pracakṣyate ||

(AVParis_63,1.7) nakṣatratārakāṇāṃ ca parato viṣayasya ca niviṣṭo bhāva āgantuṃ pariveṣa iti smṛtaḥ ||

(AVParis_63,1.8) dhṛtatīkṣṇārkakiraṇe prasannā mṛdumaṇḍale | prasnigdhe caikavarṇe ca māṃsale vyaktalakṣaṇe ||

(AVParis_63,1.9) lohitākṣau kṣurakrānte saraśmau pītamaṇḍale | ā pradoṣād vimadhyāhnād ā nakṣatrāntagāmini ||

(AVParis_63,1.10) sahābhrabhārastanite pariveṣe prakāśini | anṛtāv api jānīyān mahad bhayam upasthitam ||

(AVParis_63,2.1) kṛṣṇanīhāratimire prakṛtyākrāntamaṇḍale | vikārair nābhasaiḥ kīrṇe sphuliṅgopacite 'śubhe ||

(AVParis_63,2.2) viṣame vigatasnehe vidhvastakaluṣābhrake | triṣu saṃdhiṣu bhūyiṣṭhaṃ darśanaṃ copagacchati ||

(AVParis_63,2.3) dvitrinakṣatrage vāpi nakṣatrārdhagate 'pi vā | pradīptair vā rasadbhiś ca vīkṣyamāṇe mṛgadvijaiḥ ||

(AVParis_63,2.4) pariveṣe vijānīyān nṛpādyānām upasthitam | saptarātrād bhayaṃ ghoraṃ cauraśastrāgnimṛtyubhiḥ ||

(AVParis_63,2.5) dhūmakarburamāñjiṣṭharaktapītāsitākṛtiḥ | bhavaty ekatare pārśve rūpeṇāvilamaṇḍalaḥ ||

(AVParis_63,2.6) tanunā cātra jālena samantāt pariveṣṭitaḥ | muhurmuhuś ca vilayaṃ saṃsthānaṃ cāpi gacchati ||

(AVParis_63,2.7) so 'pi vāyvātmako jñeyo mṛdumandadivākaraḥ | pariveṣo 'lpaphalado vātavṛṣṭiḥ pravṛṃhate ||

(AVParis_63,2.8) atha ced vātavṛṣṭis tu trirātrān nāpajāyate | jalajvalanacaurāṇāṃ prādurbhāvaḥ prajāyate ||

(AVParis_63,2.9) pariveṣagato 'lkā syād dvimaṇḍalaparigrahe | dvābhyāṃ senāpatibhayaṃ yuvarājabhayaṃ tribhiḥ ||

(AVParis_63,3.1) maṇḍalaiḥ purarodhaḥ syāt tribhir abhyadhikair dhryvan | trāṇi yatrāvarudhyante nakṣatragrahacandramāḥ ||

(AVParis_63,3.2) tryahād varṣaṃ samācaṣṭe sa māsād vigrahaṃ vadet | senāpatikumārāṇāṃ senāyāś cāpi vidravaḥ ||

(AVParis_63,3.3) lohitāṅgapariveṣe śastrāgnyutpāta eva ca | sthāvarāḥ karṣakāś cāpi kṣudradhānyaṃ ca pīḍyate ||

(AVParis_63,3.4) vātavṛṣṭiṃ ca janayet pariviṣṭaḥ śanaiścaraḥ | rājyam eva hi garbhāṃś ca rāhuḥ pīḍayate dhruvam ||

(AVParis_63,3.5) vyādhīṃś caiva prajanayet pariviṣṭaś ca candramāḥ | kṣucśvāsāgnibhayaṃ ghoraṃ rājato mṛtyutas tathā ||

(AVParis_63,3.6) pariviṣṭo 'mbare ketuḥ śikhinaś ca hinasti saha | dvayoḥ saṃgrāmam ācaṣṭe grahayoḥ pariviṣṭayoḥ ||

(AVParis_63,3.7) kṣudbhayaṃ triṣu vijñeyaṃ varṣanigraha eva ca | caturbhir mriyate rājā sāmātyaḥ sapurohitaḥ ||

(AVParis_63,3.8) yugānta iva jānīyāt patriviṣṭeṣu pañcasu | brahmakṣatriyaviṭśūdrān hanyāt pratipadādiṣu ||

(AVParis_63,3.9) grāmān puraṃ ca kośaṃ ca pañcamyādiṣv atas triṣu | aṣṭamyāṃ yuvarājānāṃ camūpālān hinasti saha ||

(AVParis_63,3.10) navamyāṃ ca daśamyāṃ ca ekādaśyāṃ ca pārthivān | trayodaśyāṃ balakṣobho dvādaśyāṃ rudhyate puram ||

(AVParis_63,4.1) rājapatnīṃ caturdaśyāṃ pajcadaśyāṃ nṛpasya ca | purohitāmātyanṛpā hanyur anyonyam eva tu ||

(AVParis_63,4.2) purarodhaṃ vijānīyāt pariviṣṭe bṛhaspatau | mantriṇo lekhakāś cāpi rudhyante sthāvarāṇi ca ||

(AVParis_63,4.3) vṛṣṭiṃ cāpi vijānīyāt pariviṣṭe budhe grahe | yāyinaḥ kṣatriyāś cāpi rājapakṣaś ca pīḍyate ||

(AVParis_63,4.4) dhānyārghaṃ ca priyaṃ kuryāt pariviṣṭo bhṛgoḥ sutaḥ | tārāgrahapariveṣā nakṣatrāṇāṃ ca kevalam ||

(AVParis_63,4.5) mahāgrahodayaṃ kuryān maraṇaṃ vā mahīpateḥ | rakte pīte 'site tāmre kṛṣṇe ca harite 'ruṇe ||

(AVParis_63,4.6) kṣucśastravyādhivarṣāgnimṛtyusasyānilānayoḥ | varṇānāṃ ca bhayaṃ jñeyaṃ yathā varṇaparigrahaḥ ||

(AVParis_63,4.7) kāpotaḥ śabalaś cāpi tiryagyonibhayāvahau | mayūragalaśaṅkhendumuktāgokṣīrapāṇḍurāḥ ||

(AVParis_63,4.8) madhūkaghṛtamaṇḍābhā dūrvāśyāmāś ca vṛṣṭaye | vimuktāriṣṭakākārās tailāmalakasaṃnibhāḥ ||

(AVParis_63,4.9) snigdhāmalajalaprakhyā darpaṇābhās ca pūjitāḥ | babhravaḥ paruṣā rukṣā haridrāruṇasaṃnibhāḥ | vichinnā lohitā hrasvā vivarṇāś ca śubhāvahāḥ ||

(AVParis_63,4.10) yāyināṃ sthāvarāṇāṃ ca tathaivākrandasāriṇām | pariveṣān vijānīyād bāhyābhyantaramadhyataḥ ||

(AVParis_63,5.1) saṃraktaśyāmakaluṣo yeṣāṃ bhāgo hataprabhaḥ | teṣāṃ parājayaṃ vidyāt snigdhe śvete ca vai jayaḥ ||

(AVParis_63,5.2) yenayenābhravarṇena yoyo bhāgo 'nurajyate | tattat teṣāṃ phalaṃ vidyāt tad bhūtyādiṣu kīrtitam ||

(AVParis_63,5.3) chidrāṇy etāny ataś cāhur mahānti vimalāni ca | tair dvāraiḥ pārthivo yāyāt panthānas te vikaṇṭakāḥ ||

(AVParis_63,5.4) kālāmbudaparisrāvair grahodayanimittakam | ityarthaṃ janma sarveṣāṃ śeṣam utpātalakṣaṇam ||

(AVParis_63,5.5) raudrī sadakṣiṇā śāntir utpāteṣu prakīrtitā | samuccaye tu vijñeyā vaiśvadevy abhayā tathā ||

(AVParis_63,5.6) atharvotpātahṛdayaṃ jñātvā svayam anāturaḥ | prayuñjīta mahāśāntiṃ sarvakalmaṣanāśinīm ||

(Pariśiṣṭa_64. utpātalakṣaṇam) (AVParis_64,1.1) oṃ yān provācāṅgirāḥ pūrvaṃ yāṃśca vedo 'śanāḥ kaviḥ | tān ahaṃ saṃpravakṣyāmi utpātāṃs trividhān api ||

(AVParis_64,1.2) prakṛter anyathābhavo yatrayatropajāyate | tatratatra vijānīyāt sarvam utpātalakṣaṇam ||

(AVParis_64,1.3) pārthivaṃ cāntarikṣaṃ ca divyaṃ cotpātalakṣaṇam | nakṣatropadraveṣūktaṃ yathāvidhi tathaiva tat ||

(AVParis_64,1.4) teṣūtpātagaṇeṣu āhū rasātalasamudbhavān | nirghātān bhūmikampāṃś ca kīrtyamānān nibodhata ||

(AVParis_64,1.5) vāruṇāgneyavāyavyāḥ kampayanti vasuṃdharām | śubhāśubhārthaṃ lokānāṃ rātrau ahani cakravat ||

(AVParis_64,1.6) teṣāṃ vakṣyāmi kampānāṃ lakṣaṇāni phalāni ca | yatrovācāuśanāḥ khyātān nāradāya sma pṛcchate ||

(AVParis_64,1.7) saptāhābhyantare kampe bhaved vajradharātmake | sasvanair āptaparyantaṃ svastikābhraghanair nabhaḥ ||

(AVParis_64,1.8) saindracāpāyudhā kampād vidyudgaṇagavākṣakaiḥ | pāśorminagarākārair naganāganibhair ghanaiḥ ||

(AVParis_64,1.9) nabhaso 'ntaṃ ca sevinyo vidyutaḥ svārkasaṃnibhāḥ | prānte susaṃvṛtāś cāpi śītāśītāś ca mārutāḥ ||

(AVParis_64,1.10) dhārāṅkuraparisrāvair nīlotpaladalaprabhaiḥ | svanadbhiś chādyate vyoma kampayed varuṇaḥ svayam ||

(AVParis_64,2.1) tārāpātair diśaṃ dāhair ulkāpātaiś ca sasvanaiḥ | hāhākṛtam ivābhūti pradīpitapathaṃ nabhaḥ ||

(AVParis_64,2.2) saptāhābhyantare vāpi kṣitau vahniḥ prakupyate | sa āgneyo bhavet kampo rājarāṣtrabhayāvahaḥ ||

(AVParis_64,2.3) niḥprakāśam ivākāśe bhāskaro nātibhāskaraḥ | diśas tu na prakāśante duḥkhāṛtā iva yoṣitaḥ ||

(AVParis_64,2.4) saghoṣā mārutā rūkṣā vānti śarkarakarṣiṇaḥ | saptāhābhyantare kampe mārute 'tibhayāvahe ||

(AVParis_64,2.5) subhikṣakṣemadau kampau vijñeyāv aindravāruṇau | vāyavyāgneyajau kampau rājarāṣtrabhayāvahau ||

(AVParis_64,2.6) yasyāṃ yasyāṃ diśi dharā virauti vikṛtasvarā | tasyāṃ tasyāṃ diśi bhayṃ sārdhaṃ syād adhikāridbhiḥ ||

(AVParis_64,2.7) nirghātā bhūmikampāś ca sasamāsam udāhṛtāḥ | ataḥ paraṃ pravakṣyāmi śeṣam utpātalakṣaṇam ||

(AVParis_64,2.8) prāgyāmyāparasaumyānāṃ gandharvanagaraṃ tathā | raktapītāśitaiś caiva varṇair dikṣu pradṛśyate ||

(AVParis_64,2.9) rājñaḥ senāpateś cāpi yuvarājapurodhasām | vyasanaṃ maraṇaṃ vāpi vijñeyam anupūrvaśaḥ ||

(AVParis_64,2.10) varuṇāmāṇ ca bhayaṃ jñeyaṃ yathāvarṇaparigrahāt | vidikṣu ca vivarṇāsu pīḍā jñeyā vivarṇinām ||

(AVParis_64,3.1) satataṃ dṛśyamāne ca rājarāṣṭrabhayāvaham | āśādhikārikāṇāṃ ca pīḍā jñeyā yathāvidhi ||

(AVParis_64,3.2) viruddhayonigamanam anyasattvaprasūtayaḥ | hastapādākṣiśirasām adhikānāṃ pradarśanam ||

(AVParis_64,3.3) abhyaṅgatā ca saṃyoge gatihīnaṃ ca ceṣṭitam | viruddhānāṃ ca sattvānām anyonyapratisaṃgamam ||

(AVParis_64,3.4) calatvam acalānāṃ ca calānām acalakṛyā | bhāṣitaṃ cāpi abhāṣāṇām aśabdānāṃ ca bhāṣaṇam ||

(AVParis_64,3.5) anagnau darśanaṃ cāgneḥ śītoṣṇasya viparyayaḥ | lohādīnāṃ plavaś cāpsu nodake cāmbhasāṃ sravaḥ ||

(AVParis_64,3.6) akālapuṣpaprasavaḥ sasyāḥ pañcacaturguṇāha | saṃyogo lāṅgalānāṃ ca prabhānāṃ ceṣṭitāni ca ||

(AVParis_64,3.7) vicitrair devatāsadbhir vṛkṣaprasravaṇāni ca | diśo dhūmāndhakārāś ca dīptāś ca mṛgapakṣiṇaḥ ||

(AVParis_64,3.8) rajastamāśritaṃ vyoma kaluṣau candrabhāskarau | vastramāṃsāmbhasāṃ dīptirāgaprajvalitāni ca ||

(AVParis_64,3.9) akasmād gopurāṭṭālaśailaprasādaveśmanām | daraṇaṃ jvalanaṃ vāpi kampo dhūmapravartanam ||

(AVParis_64,3.10) abhīkṣṇā mārutāś caṇḍā vānti śarkarakarṣiṇaḥ | saṃhitā maṇḍalānāṃ ca nīlalohitapītakāḥ ||

(AVParis_64,4.1) dhvajastambhendrakīlānāṃ śuṣkacaityādibhiḥ saha | chinne bhinne drumāṇāṃ ca skandhaśākhāṅkurodbhavaḥ ||

(AVParis_64,4.2) gītānāṃ ca mṛdaṅgānāṃ vāditrāṇāṃ nisvanāḥ | bhaveyur ākāśapathe sagandharvapurogamāḥ ||

(AVParis_64,4.3) chāyādarśanam adravye virātre virutāni ca | divārātricarāṇāṃ ca viparītapracāratā ||

(AVParis_64,4.4) nirabhravṛṣṭayaś caiva nirabhrastanitāni ca | sasvanānām adhūmānām ulkānāṃ patanaṃ divā ||

(AVParis_64,4.5) indor arkasya vā cāpi pāṃsvaśmādiṣu darśanam | abhīkṣṇapariveṣāśca kaluśā ravisomayoḥ ||

(AVParis_64,4.6) mayūrakokilādīnāṃ madāvāptir anārtavā | vanānāṃ ca nagānāṃ ca devatānāṃ ca nirgamāḥ ||

(AVParis_64,4.7) āraṇyānāṃ ca sattvānāṃ puragrāmaniveśanam | abhūtānāṃ pravṛtiśca pravṛttānāṃ ca nāśanam ||

(AVParis_64,4.8) etad utpātajaṃ rājño yasyā deśe abhyudīryate | tasya deśo vinaśyeta kṣīyate ca sapārthivaḥ ||

(AVParis_64,4.9) tyajanti vāpi yaṃ deśaṃ pāṣaṇḍā dvijadevatāḥ | vidveṣaṃ vāpi gacchanti so 'pi deśo vinaśyati ||

(AVParis_64,4.10) nartanaṃ ca kuśūlānāṃ dhānyarāśeśca kampanam | ulūkhālānāṃ saṃsarpo musalānāṃ praveśanam ||

(AVParis_64,5.1) ceṣṭitaṃ rājadarvīṇāṃ mṛdbhāṇḍānāṃ tathaiva ca | dahanaṃ caiva śītānām [śabdā hy uttarāṇi ca] ||

(AVParis_64,5.2) purīṣabhakṣaṇaṃcaiva dīnānāṃ mṛgapakṣiṇām | grāmyāṇāṃ dīnavapuṣāṃ pradhānyastanitāni ca ||

(AVParis_64,5.3) vālukāṅgāradhānyānāṃ bhakṣaṇaṃ vāpi vṛṣṭayaḥ | puradvāre ca bakavad vāyasānāṃ ca ceṣṭitam ||

(AVParis_64,5.4) biḍālamatsyamajjānāṃ jantūnāṃ kṣudrasaṃjñinām | anyonyabhakṣaṇāni syur ekasaṃsthāśca rātrayaḥ ||

(AVParis_64,5.5) māṃsasasyānnavidveṣaḥ kriyāvyuparamas tathā | yasmin deśe pradṛśyante tasmin kṣudbhayam ādiśet ||

(AVParis_64,5.6) śastrajvalanasaṃsarpaḥ sthūṇīsaraṇapūraṇam | chattravastradhvajānāṃ ca valmīkeṣu pradarśanam ||

(AVParis_64,5.7) arke abhraparighādīnāṃ pariveṣo arkacandrayoḥ | lākṣālohitavarṇatvaṃ sarveṣāṃ ca vicāraṇam ||

(AVParis_64,5.8) tvacmāṃsarudhirāsthīnāṃ medomajjāsthivṛṣṭayaḥ | nirabhravṛṣṭayaścāsya rajatakṣatasaprabham ||

(AVParis_64,5.9) praghātākampanirghātāvidyutā cābhrapātanam | bhavecca devatādīnāṃ śiroabhiṣṭhānavarjanam ||

(AVParis_64,5.10) strīṇāṃ nṛṇāṃ ca prasavaṃ tṛṇādīnāṃ ca mānuṣam | amānuṣāṇāṃ sattvānāṃ bhāṣitāni manuṣyavat ||

(AVParis_64,6.1) vasāśoṇitagandhatvaṃ gajadaivatavājinām | yasmin deśe bhavet tasmin śastrakopabhayaṃ mahat ||

(AVParis_64,6.2) śoṇitāśruparisrāvāḥ prahāsodvīkṣaṇakriyā | nṛtyavāditragītāni sākrośābhāṣitāni ca ||

(AVParis_64,6.3) prakampanaṃ devatānāṃ tathaiva jvalanāni ca | apāṃ śoṣavikārāśca ceṣṭitaṃ ca manuṣyavat ||

(AVParis_64,6.4) daraṇaṃ rasanaṃ rājño vaikṛtyodvartanāni ca | kṣiteḥ kampaprahāsāśca rodanotkrośāani ca ||

(AVParis_64,6.5) pīṭhikāvyañjanaṃ chattra[m]śasatrakīlakamaṇḍalau | nīlāṅgalohitatalau udye arkaniśāakarau ||

(AVParis_64,6.6) candrārkolkāprabhedāśca bhāskarendudvayaṃ tathā | pratisrotavahā nadya iṣavaḥ pratikomagāḥ ||

(AVParis_64,6.7) dantabhaṅgāḥ sakūrmāśca naravarṇavājinām | chattrabhaṅgāḥ sakūrmāśca naravāraṇavājinām ||

(AVParis_64,6.8) māṃsatailavipākaśca caityatailaparisravāḥ | śakradhvajapatākānāṃ bhaṅgakravyadasvanam ||

(AVParis_64,6.9) biḍalolūkyor yuddhaṃ nṛpaprāsādasaṃnidhau | pāṃsunā cāvṛtaṃ vyoma rajasā tamasāpi vā ||

(AVParis_64,6.10) lohitāgniprabhākāśaṃ dīptā dvijamṛgas tathā | vātāvartās tusaṃdhyāsu prasphuranto apasavyagāḥ ||

(AVParis_64,7.1) maṇḍalāni samājāśca sarvato mṛgapakṣiṇām | kravyādair ārasadbhiśca vyākulāḥ sarvato diśaḥ ||

(AVParis_64,7.2) trirātrād aparaṃ vṛṣṭiḥ pranaṣṭendudivākarau | anṛtau cāpi dṛśyeta ghorastanitadīrghatā ||

(AVParis_64,7.3) vajrādayo rāhuputrā vṛkṣāḥ śakunayas tathā | maṇḍalābhyantarasthāśca bhavanti ravisomayoḥ ||

(AVParis_64,7.4) ākāśe vā pradṛśyante prakampanti va parvatāḥ | viṣyeta ravisomau ca ābhīkṣaṃ tārakās tathā ||

(AVParis_64,7.5) naradanaṃ ca biḍālāṇāṃ kṣīravṛkṣaniṣevaṇam | kharair dīptair ulūkaiśca rasadbhiḥ saha vigrahaḥ ||

(AVParis_64,7.6) siṃhāsanāni chattrāṇi bhṛṅgārāḥ śayanās tathā | kampanti akasmād bhajyante saṃsarpanti ārasanti ca ||

(AVParis_64,7.7) rājñāṃ bhayakaraṃ sarvam etad utpātalakṣaṇam | deśasya ca vijānīyād gargasya vacanaṃ yathā ||

(AVParis_64,7.8) saṃdhyādaṇḍapariveṣā rajoarkaparighādayaḥ | maṇḍalānāṃ samūhāśca dikṣu pītāruṇaprabhāḥ ||

(AVParis_64,7.9) kravyādā vānarā dvāri visphūrjanti ārasanti ca | tuṇḍaiśca vāyasā bhūmiṃ kuṭṭayanto ramanti ca ||

(AVParis_64,7.10) mlāyate mālyam atyarthaṃ gandhāḥ kuṇapagandhinaḥ | vastreṣu bhakṣabhojyeṣu bhavati utpātalakṣaṇam ||

(AVParis_64,8.1) kṣaudraṃ ghṛtaṃ ca dadhi ca prasravet prathitā drumāḥ | sārameyāḥ śmaśāneṣu rudanti viruvanti ca ||

(AVParis_64,8.2) etad autpātikaṃ grāme yasmiṃś ca dṛśyate pure | tasmin grāme pure vāpi vidyād atibhayaṃ mahat ||

(AVParis_64,8.3) aśvatthodumbaraplakṣanyagrodhe kusumodbhavaḥ | śvetalohitapītāni kṛṣṇānīndrāyudhāni ca ||

(AVParis_64,8.4) evaṃ varṇaduṇānāṃ ca patanaṃ devaveśmanām | brahmakṣatriyaviṭśūdravināśo rājasaṃvṛtām ||

(AVParis_64,8.5) rūkṣasrāvā citivṛkṣe tadbhayaṃ sumahad bhavet | ghṛtakṣīraphalāśrāve ghṛtakṣīrāmbhasāṃ kṣayaḥ ||

(AVParis_64,8.6) surāśrāve mithobhedo rudhire rāṣṭravidravaḥ | rudhire goviṣāṇācca srute gobrāhmaṇakṣayaḥ ||

(AVParis_64,8.7) phale phalaṃ yadā paśyet puṣpe puṣpaṃ samāvṛtam | garbhāḥ sravanti nārīṇāṃ yuddhaṃ rājavadho api vā ||

(AVParis_64,8.8) phaṇābhṛto mahatsarpān maṇḍūlā atha vṛścikāḥ | maṇḍūkā grasate yatra tatra rājāvahanyate ||

(AVParis_64,8.9) himapātānilotpātā vikṛtādbhutadarśanam | kṛṣṇāñjanābhram ākāśaṃ tārolkāpātapiṅgalam ||

(AVParis_64,8.10) citrā garbhodbhavāḥ strīṣu goajāśvamṛgapakṣiṣu | pattrāṅkuralatānāṃ ca vikārāḥ śiśire śubhāḥ ||

(AVParis_64,9.1) vajrāśanimahīkampāḥ saṃdhyānirghātanisvanāḥ | pariveṣarajodhūmā raktārkāstamanodayāḥ ||

(AVParis_64,9.2) drumebhyo annarasasnehamadhupuṣpaphalodgamāḥ | gopakṣiśabdavṛddhiśca śivāni madhumādhave ||

(AVParis_64,9.3) tārolkāpātakaluṣaṃ kapilārkendumaṇḍalam | anagnijvalanasphoṭadhūmareṇvanilāhatam ||

(AVParis_64,9.4) raktapītāruṇāṃ saṃdhyāṃ nabhaḥ saṃkṣubhītārṇavam | saritāṃ cāmbusaṃśoṣaṃ dṛṣṭvā grīṣme śubhaṃ vadet ||

(AVParis_64,9.5) śakrāyudhaparīveṣavidyutśuṣkavirohaṇam | akasmād varṇavaikṛtyaṃ rasanaṃ daraṇaṃ kṣiteḥ ||

(AVParis_64,9.6) saronadyudapānānāṃ vṛddhir vā uttaraṇaplavāḥ | taraṇaṃ cārdravegānāṃ varṣāsu na bhayāvaham ||

(AVParis_64,9.7) divyastrīgītagandharvavimānādbhutanisvanāḥ | grahanakṣatratārāṇāṃ darśanaṃ ca divāmbare ||

(AVParis_64,9.8) gītavāditranirghoṣo vanaparvatasānuṣu | sasyavṛddhī rasotpattir na pāpāḥ śaradi smṛtāḥ ||

(AVParis_64,9.9) śītānilatuṣāratvaṃ nardanaṃ mṛgapakṣiṇām | rakṣoyakṣādisattvānāṃ darśanaṃ vāg amānuṣī ||

(AVParis_64,9.10) dīptadhūmarajasdhvastā diṅnāgā vanaparvatāḥ | uccais toyadasomārkā hemante śobhanāḥ smṛtāḥ ||

(AVParis_64,10.1) ṛtusvabhāvā ete hi dṛṣṭāḥ svartau śubhapradāḥ | ṛtau anyatra ca utpātā dṛṣṭāḥ svartau śubhapradāḥ ||

(AVParis_64,10.2) unmattānāṃ ca yā gāthā bālānāṃ ceṣṭitaṃ ca yat | striyaśca yat prabhāṣante tatra nāsti vyatikramaḥ ||

(AVParis_64,10.3) pūrvaṃ vadati deveṣu paścād gacchati mānuṣe | nācoditā āg vadati satyā hi eṣā sarasvatī ||

(AVParis_64,10.4) utpātāḥ sarva eva ete kadācid rājamṛtyave | jñeyā deśavināśāya rāhor āgamanāyā vā ||

(AVParis_64,10.5) kālāmbudaparisrāvā grahāṇām udayāya vā | svacakraparacakrebhyo bhaye vā samupasthite ||

(AVParis_64,10.6) rāṣṭre senāpatau putre pure vātha purodhasi | amātye vāhane dāre nṛpatau vā palanti ca ||

(AVParis_64,10.7) etān samutthitāṃ jñātvā rājā sabalavāhanaḥ | praṇipatya guruṃ brūyād bhagavan śamayasva me ||

(AVParis_64,10.8) bhayam utpātajaṃ sarvaṃ brūhi kiṃ karavāṇi te | iti uktaḥ śraddadhānena rājñā svahitam icchatā ||

(AVParis_64,10.9) nimittāni samālokya kṛtvā pāvanam āditaḥ | mahāśāntiṃ prayuñjīta sarvopadravanāśinīm ||

(AVParis_64,10.10) sarvarogapraśamanīm utpātaphalanāśinīm | raudrīṃ kuryān mahāśāntiṃ śraddhayā bahudakṣiṇāṃ śraddhayā bahudakṣiṇām ||

(Pariśiṣṭa_65. sadyovṛṣṭilakṣaṇam) (AVParis_65,1.1) om atha ato lakṣaṇopāṅge sadyovṛṣṭilakṣaṇaṃ vyākhyāsyāmaḥ ||

(AVParis_65,1.2) snigdhavimalataladarśane 'rciṣmaty atitejasi sthūlaraśmau harijvalanasaṃnibhe savitari sadyo varṣati parjanyo viśuddhāsu ca dikṣu kākāṇḍavarṇeṣu giriṣv atirajaskandheṣu hradamagneṣu vimalavipulasnigdhaprasannahṛṣṭapradarśaneṣu nīcair iva jyotirgaṇeṣv anukūleṣu śive śite nīce mārute bhavati cātra ślokaḥ ||

(AVParis_65,1.3) pūrvo 'bhrajanamo vāyur itaro 'bhravināśanaḥ | udag janayate vṛṣṭiṃ varṣaty eva ca dakṣiṇaḥ ||

(AVParis_65,1.4) abhreṣu timiramakaranaganāganakragrāhaśiṃśumāraśaṅkhadrumakūrmormijhaṣamahiṣavarāhadigdviradanavakumudakhaṇḍākṛtinalakalaśakuḍmalāpīḍatoraṇāvartasvastikavardhamānaravauhvarajatamadrāṇipatākāśvatātyāsthānavividhajalacarapakṣivirutacatuṣpadākāreṣu naktanīlotpalakamalapalāśakomaleṣu ||

(AVParis_65,1.5) [muktā]sphaṭikarajatavaiḍuryāñjanabhramarasarpasaṃnikāśeṣu | kṣaudrakṣīrapalāśadhūma[dūrvā]rajatakanakavidrumaprabheṣ ||

(AVParis_65,1.6) dviguṇatriguṇadarśaneṣu mūlavatsu viśikhareṣu mahāvarteṣu taralarathanemighoṣeṣu udadhijalanirghoṣasaṃhrādeṣu kṣubdhadundubhininādeṣu kiñjalkāravindasaṃnibheṣu vā kumudamayūragalakālakeṣu cābhrajālāvanādeṣu chinnābhreṣu vā chinnamūleṣu kāleṣu kāñcanamanahśiloupameṣu suvarṇapūrṇeṣu jaleṣv asmin na cābhyantarato deśaśobhiteṣu dakṣiṇamāruteritaparitate grahāntargatastanitagambhīranisvaneṣu ardhāntareṣu sadyovarṣam ādiśet || atra ślokau ||

(AVParis_65,1.7) udayāstamaye meghā garbhabhūtā divākare | pradīptā iva citrāsu viṣamāsu khakoṭiṣu ||

(AVParis_65,1.8) pañca mārutaparyaṅkā maṇayaḥ kāñcanā iva | yatrayatropalakṣyante tatratatra pravarṣati ||

(AVParis_65,1.9) ghananicayaṃ virohaṇe vādhirohaṇāstagamane vā savitur dṛṣṭvā ca varṣad udadhijīvarādrariṣṭakavaiḍūryotpalakamalapalāśadhūmaśevālavadhrajabakasaṃnikāśasnigdhaghoṣagambhīragabhastividvanbhaiḥ pravṛddhaiḥ samārutān vañcibhiḥ pravṛddhaskandhaśākhānvitapāvanitalaruhān sadyovarṣam ādiśet || atra ślokau ||

(AVParis_65,1.10) antarājitadīptāgnikāñcanāmalasaṃnibhaiḥ | abhraiś cotpalavaidūryaprabhāvāñjanasaṃnibhaiḥ ||

(AVParis_65,1.11) nīlarśmiprarohantaḥ śākhāvanta iva drumāḥ | yatrayatra pradṛśyante dhruvaṃ tara pravarṣati ||

(AVParis_65,2.1) saṃdhyā ca jvalanaravīndīvarakaraṇdatapanīyārkodayaharitālanīlotpalaghṛtamadhubandhujīvakajapāpuṣpakiṃśukarāśisaṃnikāśā tathā drutakanakavidrumasphaṭikavaiḍūryavarṇam uddyotayanti diśaḥ śāntamṛgaśakuniviśeṣāḥ ||

(AVParis_65,2.2) kiṃtanā snigdhā ghanā gabhastimālini saṃprati saṃdhyāṃ dṛṣṭvā nīcair nirmalasnigdhaparidhipariveṣābhravṛkṣapratisūryakā lohitākṣapakṣiptā sārdhaṃ pañcakāvaliptaiś ca mahiṣavṛṣavarāhādidviradajalagaṇair ivācaritaviṣayā atra ślokaḥ ||

(AVParis_65,2.3) sāṃdhyaiś ca pariveṣaiś ca pratighaiḥ pratisūryakaiḥ | jalajaiś cāvṛtānindyaiḥ sadyaḥ saṃdhyā pravarṣati ||

(AVParis_65,2.4) yathālakṣaṇaṃ śastrakāṃsyatāmrāyasānāṃ kledavatāṃ khadyotāni || tatra svedanti kāmahurdhunināś ca uttaṭaprākāragopuragṛhāgādhirohaṇapāṃsusnānam aṇḍajānām (AVParis_65,2.5) pracaraṇe taḍāgakūpān setubandhākrītāś ca śiśūnāṃ dṛṣṭvā prasaṃkhyāyāś ca citrāviśākhāsvātibahulāṣāḍhāhirbudhnyayāmyasya saṃgrahasaṃpāteṣu mahadvarṣasaṃvṛte ca tryahād ūrdhvaṃ cātra ślokau ||

(AVParis_65,2.6) ākrīḍāś caiva matsyānāṃ gavāṃ dṛṣṭvāgamo gṛham | prācuryadaṃśamaśakair dhiṣṇyānāṃ cātha mokṣeṇe ||

(AVParis_65,2.7) jalājalajasaṃtānān ekatra bilavāsinām | pipīlikāṇḍasaṃkrāntir athoṣṇaṃ cāmbu vṛṣṭaye ||

(AVParis_65,2.8) satkṛtya ca daivajñaṃ palvalakūpataḍāganadītīre || sāddālagṛheṣu deśeṣv ārdravāsārdrapāṇiḥ prṛcchet || sadyovarṣam adiśet ||

(AVParis_65,2.9) diśy aiśānyāṃ vā madhurasvarariṣṭavyāharaṇaṃ jalagotrasābhūtaṃ talliṅgānām antarālaṃ bālānāṃ śrutvā dṛṣṭvā varṣatīti brūyāt ||

(AVParis_65,2.10) rātristanito divā vidyudbhir vādyamākṣetre varṇaḥ snigdho dviguṇendracāpa darśane vyomni nirabhre paśuvirāvābhradaṇḍābhasvalpāñ cābhrarājiprādurbhāvaiḥ sadyovṛṣṭir atra ślokāḥ ||

(AVParis_65,2.11) pratisūryako bhaved yas tu raver uttarato yadā | toyaṃ nivārayen nityaṃ dakṣiṇe salilād bhayam ||

(AVParis_65,2.12) tridhā nimittasaṃpannā vṛṣṭir bhavati pārthivī | nimitte tāvad ekasmin pañcayojanikaṃ bhavet ||

(AVParis_65,2.13) yeṣuyeṣu nimitteṣu nakṣatreṣu ca vartmani | praśastam iti teṣv eva prādurbhūteṣu varṣati ||

(AVParis_65,3.1) viparyayanimittāni pratibandhakarāṇi tu | teṣu śāntiṃ prakurvīta atharvā śamanāya vai ||

(AVParis_65,3.2) sam ut patantu sūktena pra nabhasveti cāpare | vaitasyaḥ samidho 'nye tu śamīmayyo 'pare viduḥ ||

(AVParis_65,3.3) [samidhāṃ vaitasīnāṃ tu agnāv arkendhanāhute | ahorātrikahomaḥ syāt parjanyo bahuvarṣadaḥ ||

(AVParis_65,3.4) sam ut patantu sūktena maruto yajate pākayajñavidhānena yathā varuṇaṃ vṛṣṭikāmaḥ || pra nabhasvety ṛcau dve maruto yajate vṛṣṭikāmo yathā varuṇaṃ juhoti ||] (AVParis_65,3.5) ādadhyāt samidhaḥ plākṣīḥ sakṣīrā ghṛtasaṃyutāḥ | tatas tac chamam āyāti kṛtsnam utpātalakṣaṇam ||

(AVParis_65,3.6) aindrīṃ vā vāruṇīṃ vāpi mahāśāntiṃ vidhānataḥ | varṣādau tu prayuñjīta avṛṣṭes tu vināśanīm ||

(AVParis_65,3.7) vṛṣṭer yāni nimittāni tāny apratihatāni tu | bhavanti vṛṣṭidāyīni sasyavṛddhikarāṇi tu ||

(AVParis_65,3.8) vaitasānāṃ tu pattrāṇāṃ lakṣaṃ kṣīrasamāyutam | vratānte bhārgavo juhvad avarṣāsv api varṣayed iti ||

(Pariśiṣṭa_66. gośāntiḥ) (AVParis_66,1.1) oṃ bhagavan devadeveśa surāsuranamaskṛta | gavāṃ sarveṣu rogeṣu pratijñāteṣu vai prabho ||

(AVParis_66,1.2) kathaṃ śāntiṃ dvijaḥ kuryāt kena mantreṇa prokṣaṇam | homamantrāś ca ke proktāḥ kasmiṃs tantre prayojayet ||

(AVParis_66,1.3) uvāca paripṛṣṭaḥ san brahmā sarvajagatpatiḥ | śṛṇvantu ṛṣayaḥ sarve gośāntiṃ mahaduttamām ||

(AVParis_66,1.4) atharvavihitāṃ samyak sarvarogavināśanīm | yāṃ śrutvā savarogās tu vidravanti sahasraśaḥ ||

(AVParis_66,1.5) goṣṭhamadhye gṛhe vāpi govāṭe gokulāntile | ācāryas tu śucir bhūtvā kārayen maṇḍalaṃ śubham ||

(AVParis_66,2.1) snātaś cāhatavāsāś ca ahorātroṣitaḥ śuciḥ | caturaśraṃ caturdvāram ālikhet tatra maṇḍalam ||

(AVParis_66,2.2) tasya madhye tu deveśaṃ gomayena nidhāpayet | tataḥ kṣīraṃ ghṛtaṃ caiva gugguluṃ candanāgurum ||

(AVParis_66,2.3) puṣpāṇi ca sugandhīni tathā vai sarṣapāṃs tilān | lājāś ca samidhaś caiva samāhṛtya vicakṣaṇaḥ ||

(AVParis_66,2.4) prāṇāṃs tu tarpayet tatra dadhikṣīraghṛtādibhiḥ | tataḥ śāntiṃ prayuñjita namaskṛtvā svayaṃbhuvam ||

(AVParis_66,2.5) ājyabhāgāntājyatantram abhyātānāni caiva hi ||

(AVParis_66,2.6) namojñāya sureśāya namas te viśvatomukha | namaḥ kālāya tīkṣṇāya [jaṭilāya] sarvabhūtahitāya ca ||

(AVParis_66,3.1) tataḥ sarṣapatilalājā ūrdhvāḥ samidhaś ca dadhimadhughṛtāktā juhuyāt ||

(AVParis_66,3.2) yajāmi || kālāya svāhā || piṅgalāya tīkṣṇāya jaṭilāya babhrave oṃ bhūr oṃ bhuva oṃ svar oṃ bhūr bhuvaḥ svar jayavijayāya jayādhipataye kapardine karālāya vikaṭāya kaṭiramāṭarāyāṅgirasabārhaspatyakakapilamaṇḍalamuṇḍajaṭilakapāleśvarādhipataye kapardine svāheti ||

(AVParis_66,3.3) eṣa karmasu tu gośānteḥ saṃsṛṣṭa ṛṣibhiḥ purā | proktā svayaṃbhuvā caiṣā gośāntis tu hitāya vai ||

(AVParis_66,3.4) yo vipraḥ paṭhatīmāṃ hi gokule cāpi hitāya vai | gāvas tasya pravardhante mahatīṃ cāśnute śriyam ||

(Pariśiṣṭa_67. adbhutaśāntiḥ) (AVParis_67,1.1) oṃ puruṣas putradāraṃ vā dhanadhānyam atha api vā | nimittair yair vinaśyeta śāntiṃ tatra nibodhata ||

(AVParis_67,1.2) indrāyudhaṃ bhavet rātrau dṛśyate yasya kasya cit | darvī kare vā bhidyeta maṇis kumbhas tathā eva ca ||

(AVParis_67,1.3) chattraṃ śayyā āsanaṃ ca eva anyat vā api svayaṃ kva cit | strī hanyāt ca striyaṃ vā api gaur avaghret ulūkhalam ||

(AVParis_67,1.4) śvā pidet gām anaḍvāhaṃ kalis saṃpadyate kule | gajavājino mriyante vivādo rājakīyakas ||

(AVParis_67,1.5) kuṭumbam aśubhaṃ sarvam aindrāṇi etāni nirdiśet | śāmyanti yena sarvāṇi nirvapet pāyasaṃ carum ||

(AVParis_67,1.6) samāvaoya ghṛtaṃ tatra āhutiṃ jihuyāt imām | indram id devatātaye sthālīpākasya homayet ||

(AVParis_67,1.7) indras śacīpatis śakro vajrapāṇis sureāśvaras | sarvādbhutānāṃ śamano mahāvyāhṛtayas tathā ||

(AVParis_67,1.8) hutvā sviṣṭakṛtaṃ ca eva carutantraṃ samāpayet | vimuktotpātadoṣas tu jīvet tu śaradas śatam ||

(AVParis_67,2.1) uddīpikā gṛhe yasya valmīkā madhujālakam | abjānāṃ maṇike śabde tailaṃ sthīyata eva vā ||

(AVParis_67,2.2) aśubhā vikṛtir dadhnāṃ dugdhānāṃ vā yadā bhavet | akasmāt ca praroheyur bījāni kṛmayas tathā ||

(AVParis_67,2.3) kāryo varuṇayāgas tu vāruṇīvidhipūrvakas | ud uttamaṃ pradhānaṃ syāt pañcājyāhutayas tathā ||

(AVParis_67,2.4) varuṇas pāśapāṇis ca yadāsāṃ patir eva ca | śe.aṃ tu pūrvavat ca eva carutantraṃ samāpayet ||

(AVParis_67,2.5) vimuktotpātadoṣas tu jīvet tu śaradas śatam ||

(AVParis_67,3.1) gṛhe yasya patet gṛdhra ulūko vā kathaṃ cana | kapotas praviśet ca eva jīvā vā araṇyasaṃbhavās ||

(AVParis_67,3.2) dhuryau ca patato yuktau gostrījanma ca vaikṛtam | jāyante yamalāni eva ghoras svapnas ca dṛśyate ||

(AVParis_67,3.3) abhidravanti rakṣāṃsi yatra ca eva kumārakān | unnidrako atunidro vā atyalpam atibhojanam ||

(AVParis_67,3.4) ālasya ca evam eteṣāṃ devatā yama ucyate | nāke suparṇam iti etat sthālīpākasya homayet ||

(AVParis_67,3.5) yamas pretapatis ca eva daṇḍapāṇis tathā īśvaras | śamanaḥ sarvādbhutānām... ||

(AVParis_67,4.1) anagnir utthito yasya dhūmo vā api gṛhe kva cit | āmaṃ vā jvalate māṃsaṃ bhaveyur visphuliṅgakās ||

(AVParis_67,4.2) chattradhvajapatākās ca jvalante toraṇāni ca || āsanaṃ ca eva ;ayyā ca vastrāṇi kusumāni ca ||

(AVParis_67,4.3) hastyaśvānāṃ ca pucchāni varṣatyaṅgāravarṣaṇam | akāle ca diśāṃ dāha oṣadhīnāṃ ca pācanam ||

(AVParis_67,4.4) hastinyas ca eva madyante agnirūpaṃ tad adbhutam | agniṃ dūtaṃ vṛṇīmahe sthālīpākasya homayet ||

(AVParis_67,4.5) agnir hiraṇyapatis ca arciṣpāṇis tathā īśvaras | śamanas sarvādbhutānām... ||

(AVParis_67,5.1) suvarṇaṃ rajataṃ vajraṃ vaiḍūryaṃ mauktikāni ca | pravālavastranāśas ca mitrāṇāṃ ca viparyayas ||

(AVParis_67,5.2) ārambhās ca vipadyante na soddhis karmaṇām api | carur vaiśravaṇas tatra abhi tyaṃ devam ṛk smṛtā ||

(AVParis_67,5.3) vaiśravaṇo yakṣapatis arthapāṇis tathā īśvaras | śamanas sarvādbhutānām... ||

(AVParis_67,6.1) atha yasya svanakṣatre ulkā nirghāta eva vā | rāhur grasati candrārkau kabandhaṃ darpaṇe bhavet ||

(AVParis_67,6.2) patet svayaṃ vā musalaṃ devatā vā kathaṃ cana | unmīlate ca eva yadā tathā ca api nimīlate ||

(AVParis_67,6.3) prachidyate ca yadi vā tathā vā api prakampate | prayāto vā api dṛśyeta pratisroto nadī vahet ||

(AVParis_67,6.4) vimale na eva arkachāyā pratīpā vā api tu sāyakās | pariveṣas tu anabhreṣu dṛśyate candrasūryayos ||

(AVParis_67,6.5) kośāt khaḍgā nirgirante tūṇāt ca eva tu sāyakās | anāhatāni vādyante nadante śabdam āturam ||

(AVParis_67,6.6) caruṇā vaiṣṇavena eṣāṃ yāgas kartavyas eva tu | idaṃ viṣṇus pradhānaṃ syāt pañcājyāhutayas tathā ||

(AVParis_67,6.7) sarvabhūtapatis viṣnus cakrapāṇis tathā īśvaras | śamanas sarvādbhutānām... ||

(AVParis_67,7.1) ativāto yatra bhavet rūpaṃ vā yatra vaikṛtam | kharakarabhamahiṣā varāhā vyāghrasiṃhakās ||

(AVParis_67,7.2) gṛdhrās ca tathā gomāyus kṛkalāsā vadanti ca | māṃsapeśaṃ ca rudhiraṃ pāṃsuvṛṣṭis tathā eva ca ||

(AVParis_67,7.3) vāyurūpam idaṃ sarvam adbhutaṃ parikīrtitam | vāta ā vātu bheṣajaṃ vāyau ā yāhi darśata iti sthālīpākasya homayet ||

(AVParis_67,7.4) vāyur mahān nabhapatir vajrapāṇis tathā īśvaras | śamanas sarvādbhutānāṃ mahāvyāhṛtayas tathā ||

(AVParis_67,7.5) hutvā sviṣṭakṛtaṃ ca eva carutantraṃ samāpayet | vimuktotpātadoṣas tu jīvet tu śaradas śatam ||

(AVParis_67,8.1) atha ced anyaśākhasu kartā bhavati vedavit | japtvā sa ṛgyajuḥsāmnaṃ śatamātraṃ samāhitas ||

(AVParis_67,8.2) gāyatryaṣṭaśataṃ japtvā yayajamānas samāhitas | vācayet tam upādhyāyaṃ vastreṇa kanakena vā ||

(AVParis_67,8.3) dṛṣṭāṃ ca eva adbhutaṃ yasmins tat ca api pratipādayet | etās tu dakṣiṇās sarvās śaktiyukto na hāpayet ||

(AVParis_67,8.4) yajamānas tatsuto vā yas svayaṃ kartum arhati | brāhmaṇāya viśeṣeṇa dadyāt tāṃ dakṣiṇāṃ śubhām ||

(AVParis_67,8.5) japtvā atharvaśiras ca eva kuryāt vipreṣu pūjanam | śaktyā atha bhojanaṃ ca eva kuryāt vipreṣu pūjanam ||

(AVParis_67,8.6) etad evaṃ samākhyātam adbhutānāṃ viśodhanam | caturṇām api varṇānāṃ yas kuryāt śraddhayā anvitas ||

(AVParis_67,8.7) maraṇaṃ na bhavet tasya na duḥkhaṃ na daridratā | sidhyanti sarvakāryāṇi dharme ca asya matir bhavet ||

(AVParis_67,8.8) etat puṇyaṃ paritraṃ ca devatāyāgapūjanam | sarvaśāntikaṃ ca eva pratipuruṣaṃ nibodhata || pratipuruṣaṃ nibodhata iti ||

(Pariśiṣṭa_68. svapnādhyāyaḥ) (AVParis_68,1.1) om athātaḥ saṃpravakṣyāmi yad uktaṃ padmayoninā | upāṅgaṃ śukracārasta śubhāśubhanivedakam ||

(AVParis_68,1.2) svapnādhyāyaṃ pravakṣyāmi kroṣṭuker vacanaṃ yathā | śaśaṃsire purā yaṃ hi śaunakāya mahātmane ||

(AVParis_68,1.3) nimittajñānakuśalāḥ sarvaṃ tasya tu pṛcchataḥ | grahā bhārgavabhaumārkāḥ paittikā dīptitejasaḥ ||

(AVParis_68,1.4) kaphaprakṛtayo madhyā bṛhaspatibudhendavaḥ | vātaprakṛtayaḥ krūrā rāhuketuśanaiścarāḥ ||

(AVParis_68,1.5) teṣāṃ tathā phalaṃ vidyāt saṃnipāte yathākramam | ete nava grahā jñeyā vātapittakaphātmakāḥ ||

(AVParis_68,1.6) eṣāṃ prakṛtitulyānāṃ niṣiktānāṃ tu teṣu vai | saṃyogeṣu ca jātānāṃ tulya prakṛtitā bhavet ||

(AVParis_68,1.7) arkenduprabhavā deham upatiṣṭhanti dehinaḥ | tasmān niṣicyamāneṣu vātapittakapheṣu yaḥ ||

(AVParis_68,1.8) eṣām anyatamo deho yātiriktaḥ prakāśate | pracakṣate sā prakṛtiḥ prakṛtijñānakovidāḥ ||

(AVParis_68,1.9) tatra ye mānisvāṅgāni ṛjavaḥ kalahapriyāḥ | uṣṇāḥ kapilaromāṇāaḥ svedanā anavekṣaṇāḥ ||

(AVParis_68,1.10) bahvāśidurbhagāś caiva mṛdvaṅgāḥ śiśirapriyāḥ | lālanāḥ śithilāṅgāś ca priyāś ca priyāś ca lavaṇās tathā ||

(AVParis_68,1.11) tanutvaṅnakharomāṇas tv ācāryās tīkṣṇa eva ca | valīpalitabhūyiṣṭhās tathā khalatino narāḥ ||

(AVParis_68,1.12) glayate śuṣyate caiṣām āśu mālyānulepanam | dāhātmikāḥ śaśāṅke 'pi pittaprakṛtayas tu te ||

(AVParis_68,1.13) svapne caiva prapaśyanti diśaḥ kanakapiṅgalāḥ | maṇḍalāni samūhāṃś ca dikṣu pītāruṇaprabhān ||

(AVParis_68,1.14) śṛṅgārimadirān deśāñ śuṣkāṃ malajalāṃ mahīm | śuṣkagulmadrumalatā dahyamānaṃ mahad vanam ||

(AVParis_68,1.15) viśuṣkāṇi ca vastrāṇi rudhirāṅgāṃs tathaiva ca | dahanādīṃś ca devāṃś ca raktam induṃ sugandhikān ||

(AVParis_68,1.16) palāśāni ca puṣpāṇi karṇikāravanāni ca | digdāhavidyucchulkāś ca dīpyamānaṃ ca pāvakam ||

(AVParis_68,1.17) bhūyiṣṭhaṃ bhūṣitāś cāpi pibanti subahūdakam | saritsaravanānteṣu kūpaprasravaṇeṣu ca ||

(AVParis_68,1.18) uṣṇārtāḥ śītakāmās tu nimajjanti pibanti ca | kalahaṃ caiva kurvanti duḥkhāny anubhavanti ca ||

(AVParis_68,1.19) strībhiś caiva vimānyante kṣayante klāmayanti ca | ity evaṃ paittikā jñeyāḥ prakṛtisvapnalakṣaṇe ||

(AVParis_68,1.20) prakṛtisvapnabhāvaiś ca śleṣmikāṇy api me śṛṇu | snigdhakeśanakhaśmaśrutatatvagroma[bhāṣiṇaḥ] ||

(AVParis_68,1.21) mahodarabhojoraskadīrghakeśanakha[dvijāñ] | vaiḍūryopalabaddhe tu saṃnibhair niyamaiḥ śubhaiḥ ||

(AVParis_68,1.22) sthiropacitasarvāṅgā bhavanti sukhabhāginaḥ | śirodarakaṭiskandhapakṣayor vimalekṣaṇāḥ ||

(AVParis_68,1.23) priyāḥ priyamvadāḥ śūrāḥ kṛtajñā dṛḍhabhaktayaḥ | cirād gṛhṇanti suciraṃ gṛhītaṃ dhārayanti ca ||

(AVParis_68,1.24) na krudhyanti cirāt kruddhāḥ saṃbhavanty antakopamāḥ | pūjābhir vipulāṃ bhūmim āvahanti kulasya ca ||

(AVParis_68,1.25) khyāpayanti ca sarvatra guṇaiś ca vipulair yaśaḥ | māṃśoṣṇatātimadhurapayohārātha suprajāḥ ||

(AVParis_68,1.26) na cirāc chuṣyate caiṣāṃ toyamālyānulepanam | nimīlitāsyanayanā niḥśabdā niḥprakampinaḥ ||

(AVParis_68,1.27) svapanty ekena pārśvena ciraṃ sukhanibodhanāḥ | nātiduḥkhena jīvanti votpadyante sukhena tu ||

(AVParis_68,1.28) śyāmāḥ śyāmāvadātāś ca śrīmanto 'dṛḍharogiṇaḥ | alpāśidīrghakāmās tu bhavanty arthasahiṣṇavaḥ ||

(AVParis_68,1.29) kṣutpipāsāsahāś cāpi kaphaprakṛtayo narāḥ | svapneṣu caiva paśyanti ramyaṃ candanakānanam ||

(AVParis_68,1.30) vikuḍmalapalāśāni pauṇḍarīkavanāni ca | śubhāś ca śiśiraprāyā nadyaḥ śubhajalāvahāḥ ||

(AVParis_68,1.31) tuṣāreṇāvṛtāś cāpi himavāghapaṭalāni ca | muktāmaṇisuvāśṛṅgā mṛṇālaphalakāni ca ||

(AVParis_68,1.32) varāhakhaḍgamahiṣā mṛgāś ca rathakuñjarāḥ | spaṣṭatāraṃ tu haṃsāś ca vyopoḍhanti nabhastalam ||

(AVParis_68,1.33) kundagokṣīragaurābhir indoḥ kīrṇagabhastiṣu | protphullakumudākārā vyomni sudhāmbusaprabhaiḥ ||

(AVParis_68,1.34) rājahaṃsapratīkāśaṃ śaśāṅkaṃ cāmaladyutim | śubhrāṇi ca vimānāni phalāni madhurāṇi ca ||

(AVParis_68,1.35) kṛtapuṣpopahārāṇi mahānti bhavanāni ca | brāhmaṇān yajñavādāṃś ca dadhikṣīrāmṛtāni ca ||

(AVParis_68,1.36) striyaś ca paramodāktāḥ suveṣāḥ svabhyalaṃkṛtāḥ | madhuraśvetapītāni prāyaśaś ciram eva tu ||

(AVParis_68,1.37) svapneṣu caivaṃ paśyanti kaphaprakṛtayo narāḥ | prakṛtisvapnabhāveṣu vātikāny api lakṣayet ||

(AVParis_68,1.38) calāś ca calavikrāntāḥ kṣipramkṣipraṃ pralāpinaḥ | suptāḥ pralāpinas tv anye kaṣāyakaṭukapriyāḥ ||

(AVParis_68,1.39) tvagromanakhadantoṣṭhapāṇipādatalādiṣu | rūkṣasphuṭitadurdarśā durbalā duḥkhabhāginaḥ ||

(AVParis_68,1.40) kaṭhinopacitāṅgāś ca bhrāntacittāphutekṣaṇāḥ | lāpino mṛdavaḥ krūrā vidyād asthirabuddhayaḥ ||

(AVParis_68,1.41) nṛtyagītakathāśīla jambhino duḥkhabhāginaḥ | hrasvalomāḥ suvapuṣo durbalā dhamanās tathā ||

(AVParis_68,1.42) kṣāmā bhinnāḥ sadoṣāś ca satataṃ vānavasthitāḥ | hastanakhatvagoṣṭhānāṃ pādānāṃ ca vikāriṇaḥ ||

(AVParis_68,1.43) akasmāt kopanāś cāpi rodanā dhamānās tathā | paraprakṛtiśīlāś ca valganāsphoṭanapriyāḥ ||

(AVParis_68,1.44) durbalāḥ śiśirāś cāpi vātaprakṛtayo naraḥ | svapneṣu caiva paśyanti vātābhravimalā diśaḥ ||

(AVParis_68,1.45) mārutavegatuṅgāni bhuvanāni vānāni ca | śyāmatārāgrahagaṇaṃ vidhvastārkendumaṇḍalam ||

(AVParis_68,1.46) dhārācaradbhir viśvābhaiḥ saṃkulaṃ gaganaṃ ghanaiḥ | bhramantaḥ pakṣisaṃghāś ca mṛgāś codbhrāntayūthapāḥ ||

(AVParis_68,1.47) anyāś cāpu śambarāś ca girigahvarakānanāḥ | bhramanti ghnanti dhāvanti ūrdhvebhyaḥ prapatanti ca ||

(AVParis_68,1.48) svapneṣv etāni paśyanti vātaprakṛtayo narāḥ | miśrasvapnasvabhāveṣu saṃnipātātmakāḥ viduḥ ||

(AVParis_68,1.49) etās tisraḥ prakṛtayaḥ saṃsṛṣṭāś ca sarvaśaḥ ||

(AVParis_68,1.50) samyak karaṇavijñānaṃ tathā svapnād bhavet phalam | śubhaṃ vāpi aśubhaṃ vāpi nirdeṣṭavyam aśeṣataḥ ||

(AVParis_68,1.51) yenayenendriyārthena viddhaḥ svapiti mānavaḥ | tasyatasyendriyārthasya suptaḥ karmāṇi paśyati ||

(AVParis_68,1.52) prakṛtyākṛtasaṃkalpasaṃbhavā devatāsv api | svapnamālāṃ tu yaḥ paśyed yāṃ tu dṛṣṭvā na tu smaret ||

(AVParis_68,1.53) naite phalaṃ prayacchanti gargasya vacanaṃ yathā | prakṛtyānūkajān āhur eke śubhaphalodayān ||

(AVParis_68,1.54) sārasvataṃ yathānūkaṃ saṃghātasaṃśrayaṃ śṛṇu | dṛṣṭvā bhogam asuptavyaṃ tataḥ prāpya śubhaṃ phalam ||

(AVParis_68,1.55) svapnaprakṛtibhāvaṃ tu jñātvā tattvaṃ samādiśet ||

(AVParis_68,2.1) gṛhṇīta samudgendvindravāyvagnyarkanadīṃ kṣitim | samudraṃ vāhinīṃ dvīpaṃ laṅghayed vā vasuṃdharām ||

(AVParis_68,2.2) vāhinīṃ caturaṅgāṃ ca jīvachattrapatākinīm | dorbhyāṃ ca pratigṛhṇīyāt tathāketuvasuṃdharām ||

(AVParis_68,2.3) ekapuṣkariṇīparṇe sauvarṇe bhāhane 'pi vā | sarpiṣā pāyasaṃ bhuṅkte gāṃ duhan yaś ca budhyati ||

(AVParis_68,2.4) pariveṣaḥ svayaṃ candre yo 'navastravasuṃdharām | parvatāgraṃ samāruhya kṣitiṃ yaś cāvalokayet ||

(AVParis_68,2.5) ā kaṇṭhaṃ majjate yo hi mānavaḥ śoṇitārṇave | rathena siṃhayuktena parvataṃ cādhirohati ||

(AVParis_68,2.6) mahīṃ vā kampayed yas tu cālayed vā punar girīm | śvetam aśvam athāruhya pāṇḍuraṃ vāpu yo gajam ||

(AVParis_68,2.7) bhuṅkte puṣkariṇīparṇe pāyasaṃ vāpi sarpiṣā | aṅgavṛddhiṃ śirovṛddhiṃ prāpnuyād yas tu mānavaḥ ||

(AVParis_68,2.8) brāhmaṇo vāpi rājā vā svapne yad abhiṣecayet | rājā tu pārthivo jñeyaḥ kroṣṭuker vacanaṃ yathā ||

(AVParis_68,2.9) śiro vā chidyate yasya vimānaṃ śoṇitaṃ tathā | senāpatyaṃ mahac cāyur arthalābhaṃ tathaiva ca ||

(AVParis_68,2.10) vibhūṣaṇaṃ ca vidyāṃ ca karṇachedam avāpnuyāt | hastachede labhet putraṃ bāhuchede dhanāgamam ||

(AVParis_68,2.11) uraḥ sahasralābhaḥ syāt pādachede tathaiva ca | uraḥprajananachede atyantaṃ sukhaṃ dedhate ||

(AVParis_68,2.12) chatrādarśaphaloṣṇīṣaśuklamālyāgame tathā | matsyamāṃsadadhikṣīrarudhirāgama eva ca ||

(AVParis_68,2.13) śaktyaṅkuśapatākānāṃ chattrāsidhanuṣāṃ tathā | vimalānāṃ jalānāṃ ca pūrvoktaṃ tu nidarśanam ||

(AVParis_68,2.14) sūkarakharavāhyānāṃ vadhaś caikapaśor api | narayuktasya yānasya nikṣiptasya gavasya ca ||

(AVParis_68,2.15) darśanaṃ cāpy adṛṣṭānām agamyāgamanaṃ tathā | kṣīriṇāṃ phalamvṛkṣāṇāṃ darśanārohaṇāni ca ||

(AVParis_68,2.16) viṣadarśanadaṃsparśo dhānyenotsaṅgapūraṇam | dasyubhir hanyamānasya rudataḥ pratibodhanam ||

(AVParis_68,2.17) dvijebhyo dadhimāṃsasya lābhaḥ piśitabhakṣane | abhakṣyabhakṣaṇe cāpu śvetamālyānulepanam ||

(AVParis_68,2.18) ghātanaṃ śvāpadānāṃ ca pāṇau ca rudhirāgamaḥ | arthalābhāya boddhavyaḥ suhṛnmitrasamāgamaḥ ||

(AVParis_68,2.19) labhate nātra saṃdeho bhārgavasya vaco tathā | śuklāḥ sumanasaḥ kanyā dadhi gobrāhmaṇaṃ vṛṣam ||

(AVParis_68,2.20) daivatāni nṛpādhyakṣāḥ pāṇḍurāṇi gṛhāṇi ca | suhṛdaḥ saphalā vṛkṣā nakṣatrāṇy amalaṃ jalam ||

(AVParis_68,2.21) iṣṭakalyāṇaśabdāś ca śuklāmbaradharāḥ striyaḥ | nabho vimalanakṣatraṃ pāvakaṃ viṣamārciṣam ||

(AVParis_68,2.22) dṛṣṭvā yas tatkṣaṇaṃ budhyet tasya kalyāṇam ādiśet | vṛkṣān gulmāṃś ca vallīś ca svagṛhe puṣpitā naraḥ ||

(AVParis_68,2.23) śuklavāsāḥ striyaś cāpi yaḥ paśyec chrīs tu taṃ bhajet | viṣaśoṇitadigdhāṅgaḥ prītīm āpnoti mānavaḥ ||

(AVParis_68,2.24) dīptāṅgo labhate bhūmiṃ vardhamānāṅga eva ca | parivāryābhirudito bāndhavaiḥ karuṇaṃ naraḥ ||

(AVParis_68,2.25) śokārto labhate tuṣṭiṃ mṛtaś cāyur avāpnuyāt | śuklamālyāmbaradharo dahyamānaḥ pralīyate ||

(AVParis_68,2.26) yaḥ svapne saṃbhayed ugraṃ pārakyaṃ so 'rtham āpnuyāt | nāgadantakamudrāṃ ca vīṇāṃ mālāñjanaṃ tathā ||

(AVParis_68,2.27) kāñcanaṃ paśyate yas tu tathā strīṃ labhate naraḥ | uḍḍīyamānān vihagān tathā puṣkariṇīgatān ||

(AVParis_68,2.28) mattaṃ kareṇum āruhya parastrīṃ labhate naraḥ | kumārīṃ labhate nārīm āyasair nigaḍair naraḥ ||

(AVParis_68,2.29) baddhvā navāṃ tu yo mālām utpālānāṃ vibudhyate | kavāṭale ca saṃyukte tathaivotpalahastake ||

(AVParis_68,2.30) bhṛṅgāro darpaṇo vāpi labdhvā putrāgamaṃ vadet | taḍāgārāmakūpānāṃ purārañjanayor api ||

(AVParis_68,2.31) pūrṇakumbhasya cādeśyaṃ varṣam uttaraṇād bhruvam | cipiṭaḥ kālako nagnaḥ śravaṇo mehate yadi ||

(AVParis_68,2.32) vidikthaḥ sravate cārmiḥ svapne varṣaṃ samādiśet | sūkarīṃ mahiṣīṃ vāpi hastinīṃ śakunīṃ tathā ||

(AVParis_68,2.33) svapne yadā prasūyeta subhikṣaṃ nirdiśet tadā | śayanāsanayānāni gṛhagrāmapurāṇi ca ||

(AVParis_68,2.34) yeṣāṃ svapne pralīyante teṣāṃ vṛddhim athādiśet | govṛṣaṃ puruṣaṃ vṛkṣaṃ hastinaṃ parvataṃ gṛham ||

(AVParis_68,2.35) narasyārohaṇād vṛddhiḥ pāṇḍurāṇi viśeṣataḥ | daivatāni dvijā gāvaḥ pitaro liṅgino grahāḥ ||

(AVParis_68,2.36) yad vadanti naraṃ svapne tat tathaiva vinirdiśet | saritsarasamudrāṇāṃ taraṇe śokatāraṇam ||

(AVParis_68,2.37) narasya śoṇitaṃ pītvā prakṛtāṇl labhate naraḥ | candrendradhvajasūryāṇāṃ patane nṛpater bhayam ||

(AVParis_68,2.38) mahārṇavamahendrāṇāṃ kṣobhe kṣobhaṃ vinirdiśet | keśaśmaśrunakhānāṃ ca patane śokasaṃbhavaḥ ||

(AVParis_68,2.39) kṛmiṇatvaṃ bhaved dhanyaṃ kroṣṭuker vacanaṃ yathā | kravyādair damṣṭribhiś cāpi vināśo bhūtavigrahe ||

(AVParis_68,2.40) śastramuṣṭiprahāreṣu vijānīyāj jvarāgamam | yadyad ujjvalavad dravyaṃ tattat sukhakaraṃ bhavet ||

(AVParis_68,2.41) yadyad virudhyate vāpi svapne tat tasya nirdiśet | [nopānena] prajātānāṃ darśane sthānam ādiśet ||

(AVParis_68,2.42) upānahabalachattradarśane ca grhe tathā | hasadbhir vā parivṛto nṛtyadbhiḥ svajanair api ||

(AVParis_68,2.43) saṃyuktaṃ sūkarakharair uṣṭraiḥ kṛṣṇacatuṣpadaiḥ | ratham āruhya yo yāyād akṣatas tu yugaṃdharaḥ ||

(AVParis_68,2.44) prakīrṇakeśo hriyate dakṣiṇenāpareṇa vā | dakṣiṇenāgatā kanyā kālikākulavāsinī ||

(AVParis_68,2.45) nīyate puruṣair yaś ca pāśahastair viśeṣataḥ | nirastānāṃ viṣamāṇāṃ pretenākuśalaṃ bhavet ||

(AVParis_68,2.46) piṇyākasya tilānāṃ ca karṣāsu lavaṇasya ca | rūḍhaśmaśrunakhānāṃ ca duścelānāṃ ca vāsasām ||

(AVParis_68,2.47) virāgavāsasāṃ vāpi vikṛtānāṃ tathaiva ca | sarīsṛpāṇāṃ vyālānāṃ śatrūṇāṃ cāpi darśanam ||

(AVParis_68,2.48) kṛṣṇānāṃ vāpi sarveṣāṃ rājadvijavṛṣād ṛte | darśanaṃ gamanaṃ vāpi śokam āyāsavedanam ||

(AVParis_68,2.49) padmair vā jalabhāṇḍair vā krīḍitāyāsadarśanam | padmāni vāharet svapne hastachedam avāpnuyāt ||

(AVParis_68,2.50) prasanne tu dhruvaṃ śoko rajjuchede mriyeta saḥ | rūḍhasya srotasā śoko mṛtyuḥ sriotasi naśyataḥ ||

(AVParis_68,2.51) dantā bāhuṃ tathā śīrṣṇo chinnāṃśadravyadarśanam | bhrātaraṃ pitaraṃ vāpi putraṃ vā nāśayanti te ||

(AVParis_68,2.52) dvāre vā sārgale vāpi śayyāṃ śakhāṃ tathaiva ca | svapne yasya pranaśyanti bhāryā tasya vinaśyati ||

(AVParis_68,2.53) kṛkalāso vṛko vāpi puruṣo vāpi piṅgalaḥ | śayyāṃ yasyādhirohanti bhāryā tasyāpi duṣyati ||

(AVParis_68,2.54) svapne yo mārayet sarpaṃ śvetapītakalohitam | kṛṣṇasya vā śiraś chindyāt putras tasya vinaśyati ||

(AVParis_68,2.55) rājaputraś ca coraś ca rājabhṛṭyaś ca yo bhavet | tasya svapnāḥ phalaṃ dadyur eteṣu yad udāhṛtam ||

(AVParis_68,2.56) yeṣāṃ lābhe bhaved vṛddhis teṣāṃ nāśe guṇo bhavet | yeṣāṃ lābhe bhaved dhānis teṣāṃ lābhe guṇo bhavet ||

(AVParis_68,2.57) śubhaṃ dṛṣṭvā tu yaḥ svapne punaḥ paśyaty apūjitam | śubhaṃ vāpy aśubhaṃ vāpi yat paścāt tatphalaṃ labhet ||

(AVParis_68,2.58) svapnās tu prathame yāme saṃvatsaravipākinaḥ | dvitīye 'ṣṭasu māseṣu tṛtīye tu tadardhabhāk ||

(AVParis_68,2.59) māsiko govisarge tu sadyaḥpākaḥ prabhātike. kālaḥ pañcasv avasthāsu śarvaryāḥ kīrtitaḥ pṛthak ||

(AVParis_68,2.60) viprebhyaḥ śaktito dānaṃ śāntiḥ svaṣṭyayanādayaḥ | vināśayanti duḥsvapnaṃ prātaś cāśvatthasevanam ||

(AVParis_68,2.61) aśvatthasevā tilapātradānaṃ gosparśanaṃ brāhmaṇatarpaṇaṃ ca | śāntikriyā svastyayanakriyā ca duḥsvapnam etāni vināśayanti ||

(AVParis_68,2.62) vasnakanakadānadevapūjāgurugoṣṭhaniṣevitāni kuryuḥ | dvijavṛṣabḥgavāśvapārthivānāṃ darśanam itihāsamaṅgalāḥ syuḥ ||

(AVParis_68,3.1) imān dṛṣṭvāśubhān svapnān prātar utthāya satvaraḥ | nadīsaṃgamatoyena mukhaṃ saṃmārjya tattvataḥ ||

(AVParis_68,3.2) hiraṇyavarṇābhir udakaṃ śaṃtātīyamayobhuvā | abhimantrya prayatnena mukhaṃ saṃmārjya tattvataḥ ||

(AVParis_68,3.3) yo na jīvaḥ paro 'pehi vidma te svapna vedanam | rocanā sarṣapā mṛdā samit sakusumaṃ dadhi ||

(AVParis_68,3.4) gām ajaṃ kanakaṃ sattvaṃ kumārīṃ brāhmaṇaṃ śubham | abhivandya nṛpo yāyāt suhṛdāṃś ca manoharān ||

(AVParis_68,3.5) yadā tu yātrāṃ nṛpatiḥ kartum icched vidhānavit | atha svastyayanaiḥ [saumyaiḥ saumyais tam abhimantrayet ||

(AVParis_68,3.6) tataḥ śuklāmbaradharo vāgyataḥ saṃyatendriyaḥ | tāṃ niśaṃ saṃviśed rājā bhūmau caivābhimantrayet ||

(AVParis_68,3.7) [anyathaiva hi na svapnadarśanārthanidarśanam] | evam uktvā narapatiḥ prayatātmā tataḥ svapet ||

(AVParis_68,3.8) praśastasvapnatāṃ dṛṣṭvā tato yāyān narādhipaḥ | svapneṣu vāpraśastreṣu tataḥ śāntiṃ samārabhet ||

(AVParis_68,3.9) māhendrīm amṛtāṃ raudrīṃ kuryād vāpy aparājitām | kauberīṃ vā prayuñjīta ādityāṃ vā sadakṣiṇām ||

(AVParis_68,3.10) rajanikaradivākarau karābhyāṃ spṛśati yadā grasate 'tha vā narendraḥ | lavaṇajalanidhiṃ nadīṃ ca dorbhyāṃ tarati hradāpadakardamaṃ tamo vā ||

(AVParis_68,3.11) naraturagamahīruhān nagān vā bhavanacarān na virohayed gajān vā | jvalanamaraṇakālavṛddhayogān yadi nṛpa ātmagatāṃś ca paśyatīha ||

(AVParis_68,3.12) yadi ca nṛpatir ātmano 'bhracārair bhramati mahīṃ sapurāṃ parikṣipet | yadi ca sa ciramagnagātramātro bhramati nṛpo grasate 'tha medinīṃ vā ||

(AVParis_68,3.13) yadi ca jayati damṣṭriṇo narān vā yadi ca bhavet sitamālyadānadhārī | yadi ca ruditi caivam ādi dṛṣṭvā paraviṣayaṃ hṛṣitas tatas tu yāyāt ||

(AVParis_68,4.1) sa kaluṣasalilāvapāṃsumagno madhugh}ṛtatailavasāpradigdhagātraḥ | malinavasanajīrṇaraktavāsā yadi sumanobhir alaṃkṛtaḥ svayaṃ vā ||

(AVParis_68,4.2) svapiti jayati khādati prahṛṣṭo vilapati nartati gāyanaprahāsaiḥ | bhavati ca mudito labheta kanyāṃ yadi nṛpatir nayaśo bhavej jayārthī ||

(AVParis_68,4.3) mayakharasūkaravānarādhirūḍho hṛtamukuṭāṅgadavastracihnanagnaḥ | vinihataturagadvipo narendro yadi patitadhvajavāṃs tato na yāyāt ||

(AVParis_68,4.4) narapatir aparājitaḥ parair yo yadi ca paraiḥ parihasyate madadbhiḥ | yadi ca bhavati durdṛśograrūpo <atha> na sa īdṛśakaḥ parān prayāyāt ||

(AVParis_68,4.5) svapnān dṛṣṭvā śubhān rājā japadbhir abhimantritaḥ | yuktaḥ sa śakunair bhūpa utpātagaṇavarjitaḥ ||

(AVParis_68,4.6) sahāyavān susaṃnaddho nimittajñaiḥ samanvitaḥ | sumuhūrte sunakṣatre prayāyād vasudhādhipaḥ ||

(AVParis_68,5.1) tailābhyaktaś ca kṛsarāṃ bhuṅkte tailapariplutām | mātaraṃ praviśed yaś ca jvalitaṃ ca hutāśanam ||

(AVParis_68,5.2) prāsadāt parvatāgrād vā pated yaś cāpi mānavaḥ | magnaḥ kardamakūpeṣu jale yaś cāpi naśyati ||

(AVParis_68,5.3) drumam unmūlayed yas tu paśyed rājñopasevakam | kumārīvadane yaś ca vānarīṃ vādhigacchati ||

(AVParis_68,5.4) raktakaṇṭhagate vāpi yasya kaṇṭhe visarjati | vivarṇo vāpi pāśair yo badhyate mriyate tu saḥ ||

(AVParis_68,5.5) kāṃsyaṃ vā kāṃsyapātrīṃ vā yasya tejo 'dhirohati | acireṇaiva kālena so 'sinā vadhyate naraḥ ||

(AVParis_68,5.6) yūpāgram adhiruhyātha nāvāgram adhirohati | acireṇaiva kālena śūlāgraṃ so 'dhirohati ||

(AVParis_68,5.7) muṇḍaḥ kāṣāyavāso vā śvetaraktapaṭo 'pi vā | svapne yasyādhirohanti vyādhis tasyādhirohati ||

(AVParis_68,5.8) śvā vā ajagaro godhā tarakṣu śalyako 'pi vā | kṛkalāso rurur vyāghro dvīpī yasyādhirohati ||

(AVParis_68,5.9) ahiś ca raudrajaṭilaḥ śvetaraktapaṭo 'pi vā | svapne yam upatiṣṭhanti vyādhis tam upatiṣṭhati ||

(AVParis_68,5.10) mahībhasmapradigdhāṅgo nirāvaraṇa eva ca | samasyānāṃ sajātānām utsavānāṃ ca darśanam ||

(AVParis_68,5.11) durgam adhvānagamanam anūpānāṃ ca sevanam | abhyaṅgaś caiva gātrāṇāṃ tilagomayakardamaiḥ ||

(AVParis_68,5.12) suvarṇamaṇimuktāni bhūṣaṇaṃ rajatāni ca | darśanaṃ vāpy athaiteṣāṃ vyādhīnāṃ saṃpraveśanam ||

(AVParis_68,5.13) gāyanaṃ nartanaṃ hāsyaṃ vivāhakaraṇaṃ tathā | ānandaś ca pramodaś ca vyasanasya ca darśanam ||

(AVParis_68,5.14) purāṇaghṛtadigdhāṅgo naro maraṇam āpnuyāt | evam uktā mahotpātā vividhāḥ pūrvacoditaḥ ||

(AVParis_68,5.15) ulkābhedās tathā pañca pariveṣā nava smṛtāḥ | digdāho 'ṣṭavidhaḥ prokto vidyud aṣṭavidhā tathā ||

(AVParis_68,5.16) catvāro bhūmikampāś ca nirghāto 'ṣṭavidhas tathā | viṃśatī dve ca vijñeyā bhedā hy ulkādiṣu smṛtāḥ ||

(AVParis_68,5.17) mahotpātāś ca bahavaḥ śāntiyogeṣu kīrtitāḥ | teṣu sarveṣu vidhivac chāntikāmo narādhipaḥ ||

(AVParis_68,5.18) atharvāṇaṃ ca vṛṇuyāt sarvaśāstravidaṃ nṛpaḥ | sa vṛto bhayabhītena śamanārthaṃ mahātmanā ||

(AVParis_68,5.19) prajānām abhayaṃ samyag dāpayet pṛthivīpatiḥ | anantaraṃ gavāṃ pūjā brāhmaṇānāṃ viśeṣataḥ ||

(AVParis_68,5.20) devatāyatane sadyo dohān bhūmau prakārayet | satataṃ cānulipyas tu puṣpair dhūpair yathoditaiḥ ||

(AVParis_68,5.21) pradīpair vividhaiḥ śubhraiḥ sarvadikṣuprakalpitaiḥ | tathā balyupahāraiś ca pāyasāpūpasaṃyutaiḥ ||

(AVParis_68,5.22) hṛdyair bahuvidhair bhakṣaiḥ sarvadikṣuprakalpitaiḥ | tasminn evāntare śānte goṣṭhe vā jalasaṃnidhau ||

(AVParis_68,5.23) nirgatya nagarād vāpi śucau deśe samāhitaḥ | vṛṇuyāc chāntitattvajñān utpātavihitāñ śubhān ||

(AVParis_68,5.24) ṣoḍaśāṣṭau vṛtās te ca puraścaraṇaśodhitāḥ | aṅgāni kuryur anye ca śatasaṃkhyā dvijottamāḥ ||

(AVParis_68,5.25) udayāste sukhāsīnā japaṃ kuryur atandritāḥ | te sadasyā iti proktā vācane yajñakarmaṇi ||

(AVParis_68,5.26) teṣāṃ variṣṭhaḥ śāntijña upadraṣṭā manoharaḥ | sarvakarmasu vettā ya ānayet so 'py athādarāt ||

(AVParis_68,5.27) bhūmiṃ saṃśodhya vidhivat kṛtvā tatra ca maṇḍapam | vidhivat kalpayed vediṃ yajñapātrāṇi ca svayam ||

(AVParis_68,5.28) evaṃ yathoktavidhinā agnimanthanapūrvakām | mahāśāntiṃ prayuñjīta sarvopadravanāśinīm ||

(AVParis_68,5.29) annair vastraiś ca vividhaiḥ saṃyuktāṃ bahudakṣiṇām | kārayitvā mahāśāntiṃ varaṃ gāṃ ca nivedayet ||

(AVParis_68,5.30) gṛham ābharaṇaṃ chattram anaḍudvājinaṃ tathā | kuñjaraṃ vā tathā dattvā ghaṇtābharaṇabhūṣitam ||

(AVParis_68,5.31) mahat sukham avāpnoti kāryasiddhiṃ ca vindati | kāryasiddhiṃ ca vindati ||

(Pariśiṣṭa_69. atharvahṛdayam) (AVParis_69,1.1) om upasaṃgamya munayaḥ sarvajñaṃ śāntamānasam | apṛcchan gatamātsyaryaṃ bhṛguṃ brahmavidāṃ varam ||

(AVParis_69,1.2) kāmā hi bahavo loke saṃsthitā bhinnasādhanāḥ | ekam eva paraṃ teṣāṃ samyak tvaṃ brūhy asaṃśayam ||

(AVParis_69,1.3) samāsena pravakṣyāmi yena sarvaṃ pradadyate | atipraśno 'yam udgīrṇas tathāpi kathayāmy aham ||

(AVParis_69,1.4) sarvārthasādhanārthāya śrutir āṅgirasī hitā | svatejasā prajvalantī hṛdayaṃ tad athārvaṇām ||

(AVParis_69,1.5) prabhāvaṃ tasya vakṣyāmi upariṣṭād yathāvidhi | duḥsādhyāni nimittāni tāni vedmi hi kāni cit ||

(AVParis_69,2.1) akāle yasya jāyante dantāḥ keśair vivarjitaḥ | prabhūtalambakeśo vā tathā hīnādhikāṅguliḥ ||

(AVParis_69,2.2) dvidantaś cāpi jāyeta tasya karma svaśākhikam | svaśākhāyāṃ tu yat proktaṃ kuryād vātharvaṇaṃ vidhim ||

(AVParis_69,2.3) dvimūrdhā vā trinetro vā tathaikākṣir dvināsikaḥ | hīnahasto 'paro hy arthe na tv atharvaśirāḥ sa ca ||

(AVParis_69,2.4) kṛtopacāraḥ pañca sapta śuddhātmā sādhyasatkṛtaḥ | sa śāntyudakam ācamya śāntavṛkṣasamīpataḥ ||

(AVParis_69,2.5) śāntavṛkṣasamidbhis tu tilais trimadhurais tathā | homaṃ kuryād atharvā tu tena nandati satkulam ||

(AVParis_69,3.1) na labhed yady atharvāṇaṃ kuryād daśaguṇaṃ svayam | mahāvyāhṛtihomaṃ ca sāvitraṃ japam eva ca ||

(AVParis_69,3.2) vikṛtāṅgo 'dhikāṅgo vā jāto hīnāṅgo eva vā | kulasyādbhutam atyarthaṃ tad atharvā śamaṃ nayet ||

(AVParis_69,3.3) kapyuṣṭrebhagavādīnāṃ jāyante 'ṅgamukhaiḥ samāḥ | yasmin rāṣṭre nṛpas tatra ṣaṇmāsādd hi vinaśyati ||

(AVParis_69,3.4) kapyādayo va jāyante anyasya tulyagātrakāḥ | vṛkṣe 'nyavṛkṣajaṃ puṣpaṃ jāyate phalam eva vā ||

(AVParis_69,3.5) dvijottamam atharvāṇaṃ tatrecchec chāntim ātmanaḥ | kārayeta mahāśāntiṃ rāṣṭrasya ca purasya ca ||

(AVParis_69,4.1) upasthite rājyanāśe mahāraurava eva vā | durbhikṣe marake vāpi anāvṛṣṭibhaye 'pi vā ||

(AVParis_69,4.2) sarvaṃ rāṣṭre vinaśyeta sasyaṃ śalabhamūṣakaiḥ | akasmān nirjalā vā syād aśoṣā vā mahāsarit ||

(AVParis_69,4.3) tathānyeṣv apu anukteṣu ghoreṣūpasthiteṣu ca | kuryuḥ śāntim atharvāṇo dvijā hy eteṣu bheṣajam ||

(AVParis_69,4.4) labhate rājyayogyo 'pi na rājyaṃ raja^nandanaḥ | paṭhan na labhate vidyāṃ dvijaḥ śṛṇvann api śrutam ||

(AVParis_69,4.5) ādhitsur api nādhānaṃ kuryād āvāsam eva ca | kanyā pariṇinīṣur vā kāmyeṣv iṣṭapatiṃ na ca ||

(AVParis_69,5.1) vandhyā vā mṛtavatsā yā durbhagā strīprasū ca yā | sakṛtprasūtā yā nārī garbhaṃ gṛhṇāti naiva ca ||

(AVParis_69,5.2) sūtikāle 'py atikrānte garbhe sphuraṇavaty api | na sūtiṃ labhate yā tu bahuputrīyate ca yā ||

(AVParis_69,5.3) kṛṣīvalaḥ kṛṣīvalaṃ jayaty āyudhajīvy api | jayāpsur vyavahāre vā saubhāgyaṃ sārvabhautikam ||

(AVParis_69,5.4) athāpahantuṃ bhayam evamādikaṃ yadābhilaṣyet phalam uktam eva vā | tadāṅgirasyaṃ varamantrasaṃpadā sphurantam uccaiḥ śaraṇaṃ vrajed dvijam ||

(AVParis_69,5.5) rātrau dvichāyavṛkṣaṃ vā kusvapnaṃ vāpi riṣṭadam | divā grahān nirīkṣeta bhūmikampaivamādikam ||

(AVParis_69,6.1) jvālādbhutāny atha proktāni yāni ulkādibhedā gaditās tathā ye | svapnādbhutāny api vānyādbhutāni gṛheṣu yāny arthavido vadanti ||

(AVParis_69,6.2) eteṣu śāntiṃ kurvīta amṛtāṃ vā sadakṣiṇām | raudrīṃ vā vaiśvadevīṃ vā abhayāṃ vāparājitām ||

(AVParis_69,6.3) gobhūhiraṇyavastrānnais tilair vā saphalaiḥ śubhaiḥ | upānacchattrasaṃyuktāṃ gurvābharaṇasaṃyutām ||

(AVParis_69,6.4) pratipatīyathoktaṃ vā yaḥ kurvīta vidhānvit | etad utpātajaṃ sarvaṃ mahāśāntyā pralīyate ||

(AVParis_69,6.5) yasya rājño janapade atharvā śāntipāragaḥ | nivasaty api tadrāṣṭraṃ vardhate nirupadravam ||

(AVParis_69,7.1) yasya rājño janapade sa nāsti vividhair bhayaiḥ | pīḍyate tasya tad rāṣṭraṃ paṅle gaur iva majjati ||

(AVParis_69,7.2) tasmād rājā viśeṣeṇa atharvāṇaṃ jitendriyam | dānasaṃmānasatkārair nityaṃ samabhipūjayet ||

(AVParis_69,7.3) nityaṃ ca kārayec chāntiṃ grahaṛkṣāṇi pūjayet | bhūmidohān prakurvīta devatāyataneṣu ca ||

(AVParis_69,7.4) catuṣpatheṣu goṣṭheṣu tīrtheṣv apsu ca kārayet | gotarpaṇaṃ ca vidhivat sarvadoṣavināśanam ||

(AVParis_69,7.5) evaṃ tu khyāpayan rājā sarvakālaṃ jitendriyaḥ | anantaṃ sukham āpnoti kṛtsnāṃ bhuṅkte vasuṃdharām ||

(AVParis_69,8.1) upasthitaṃ mṛtyum api dvijottamaḥ śamaṃ nayet | adhītyātharvāṅgirasas tādṛśam ādhṛtavrataḥ ||

(AVParis_69,8.2) dyutiṃ prabhāṃ sadā sphuran mantrapavitravān naraḥ | nṛpe dhanini cānyatra śāntyāptvā dakṣiṇāṃ budhaḥ ||

(AVParis_69,8.3) sīdan kuṭumbakaḥ poṣaṃ gṛhītvānyat samutsṛjet | triḥ saṃhitāṃ haviṣyādyaṃ japet kṛcchraṃ ca śuddhaye ||

(AVParis_69,8.4) sāvitrīlakṣam ayutaṃ sahasaram atha cottaram | japtvā daśāṃśako homaḥ kāryo doṣānusārataḥ ||

(AVParis_69,8.5) śatīranirmalo yas tu nārcito 'pi dvijottaram | amatsarī nitāntaṃ yaḥ so 'tra śāntiṃ samārabhet ||

(AVParis_69,8.6) evaṃvidho 'ṅgirā yatra yāni sādhyāni sādhayet | na nyūnaṃ tatra kiṃcit syād iti tad bhṛgubhāṣitam ||

(AVParis_69,8.7) laghuśāntyudakavidhinā gāyatryā vāpu atharvakaḥ | kuryāt sarvam idaṃ jānann atharvahṛdayaṃ budhaḥ ||

(AVParis_69,9.1) ye na jānanty adhītā api śrutim āṅgirasīṃ dvijāḥ | atharvahṛdayaṃ cāpi na te vedavidaḥ smṛtāḥ ||

(AVParis_69,9.2) atharvahṛdayaṃ vettā atharvā paramaḥ smṛtaḥ | nātharvaṇe 'py idaṃ deyaṃ guror vidveṣayāyini ||

(AVParis_69,9.3) anyaśākhyaṃ dvijo mohāt pāṭhayan pravilīyate | atharvahṛdayaṃ buddhvā yaḥ paṭhed bhaktipūrvakam ||

(AVParis_69,9.4) atharvā nādbhutaṃ tasya śāntir eva sadā bhavet | śāntir eva sadā bhavet ||

(Pariśiṣṭa_70. bhārgavīyāṇi) (AVParis_70,1.1) oṃ saṃpūjya vidhivat prājñaṃ vidvāṃso munayaḥ purā | apṛcchan bhṛgum avyagraṃ sarvasattvahite ratam ||

(AVParis_70,1.2) lokatrayaniviṣṭānām utpātānām anekadhā | bhinnānāṃ śamanaṃ noktaṃ vada tv asaṃśayaṃ mune ||

(AVParis_70,1.3) pratyuvāca bhṛgur viprān śṛṇutāhitamānasaḥ | utpātaśamanatritvaṃ kathyamānam asaṃśayam ||

(AVParis_70,1.4) tatra viprān pravakṣyāmi duriṣṭaśamanakṣamān | atharvāṅgiraso vede vidhijñān sarvakarmaṇām ||

(AVParis_70,1.5) ahiṃsāsatyadākṣiṇyaśaucaśraddhāsamanvitāḥ | śrutismṛtisadācārāḥ kulaśīlavayo 'nvitāḥ ||

(AVParis_70,1.6) teṣām ekaḥ pradhānatve yaḥ śānto dvijasattamaḥ | bhṛgvaṅgirovid atyarthaṃ śuciḥ syāt sādhusaṃmataḥ ||

(AVParis_70,1.7) brahmāṇaṃ taṃ nṛpaḥ kuryād dhotāraṃ sarvavedinam | evam ukte bhṛguṃ viprāḥ procur vigatakalmaṣam ||

(AVParis_70,1.8) hotāro bhūmibhartṝṇāṃ mahāśānteḥ prakīrtitāḥ | nanu kṣīṇe vidvan svadharmapracyute 'pi vā ||

(AVParis_70,1.9) tatra śāntau prayuktāyāṃ kasya śāntiphalaṃ bhavet | nṛpo 'py adhārmikaḥ kuryād brahmaṇas tarpaṇaṃ purā ||

(AVParis_70,1.10) tataḥ kṛtā mahāśāntī rājānaṃ pāti sarvataḥ | sa vṛtaḥ pāvanaṃ gacched dvijānāṃ pāvanāya vai ||

(AVParis_70,1.11) dvādaśāhaṃ vrataṃ tatra payomūlaphalāśanaiḥ ||

(AVParis_70,2.1) trīṇi tryahāṇi kurvīta payomūlaphalaiḥ śubhaiḥ | anaśnaṃś ca tryahaṃ dhīraḥ sa puraścaraṇo bhavet ||

(AVParis_70,2.2) tathaikonaṃ śataṃ nṝṇāṃ śuśrūṣūṇām akalmaṣam | anuktavac ca tryahaṃ tat karmaṇaḥ karaṇe kṣamam ||

(AVParis_70,2.3) kṛcchraṃ cāpi hitaṃ kṛtvā kuryuḥ karma samāhitāḥ | śuddhātmāno japair homair vaidikair vītamatsarāḥ ||

(AVParis_70,2.4) tataḥ paraṃ purodhaḥsu divyaṃ tatram avāpnuyāt | grahātithyaṃ ca saṃrabhya diśāṃ yāgaṃ ca sarvataḥ ||

(AVParis_70,2.5) nakṣatreṣu ca sarveṣu yāgaṃ kṛtvā vidhānataḥ | tato 'mṛtamahāśāntyā sthāpayet padmasaṃbhavam ||

(AVParis_70,3.1) sāvitryā lakṣahomaṃ tu bhaume tiṣṭhed viśāradāḥ | kuryur deyaṃ ca dānānāṃ viprebhyo yasya yat priyam ||

(AVParis_70,3.2) gobhūmikāñcanāśvānāṃ ratnānāṃ dhānyavāsasām | rathānāṃ vāraṇānāṃ ca dānaṃ kāmam ataḥ param ||

(AVParis_70,3.3) tuṣyeyur yena vā viprāḥ saṃbhavo yasya yasya hi | tat tat sarvam upādeyam eṣa dānavidhiḥ smṛtaḥ ||

(AVParis_70,3.4) dadyāc ca gurave grāmaṃ dhenuṃ vāsoyugaṃ tathā | alaṃkāraiś ca saṃpūjya prīṇayet prītamānasaḥ ||

(AVParis_70,3.5) anena vidhinā bhaumam adbhutaṃ śamayed guruḥ | eṣa eva vidhir jñeyo viyatye 'py adbhutāśraye ||

(AVParis_70,4.1) viśeṣo 'yaṃ tu sāvitryā daśalakṣāṃs tu homayet | homasamāhitamanāḥ kuryāc ca ghṛtakambalam ||

(AVParis_70,4.2) dhenūnāṃ dvādaśaṃ deyaṃ śataniṣkasamanvitam | gurave dīyamānaṃ tac chamayaty ambarādbhutam ||

(AVParis_70,4.3) divyādbhuteṣu kartavyaḥ koṭihomasamanvitaiḥ | gosahasraṃ ca dātavyaṃ gurave dakṣiṇāvidhiḥ ||

(AVParis_70,4.4) eṣa prokto vidhiḥ samyag divyāniṣṭavipatkare | subhikṣakṣemasaṃpattyā prajānāṃ puṣṭivardhanaḥ ||

(AVParis_70,4.5) koṭihomeṣu sarveṣu dravyabhedāśrayaṃ phalam | śāntipuṣṭyabhicārārthaṃ tan me nigadataḥ śṛṇu ||

(AVParis_70,4.6) saumyavṛkṣāśrayāḥ kāryāḥ samidhaḥ śāntim icchatā | arkakāśmaryanimbānāṃ samidbhiḥ śatruśātanam ||

(AVParis_70,4.7) durnāmakaṇṭakambūnāṃ samidbhiś ca viśeṣataḥ | bhagnasphuṭitavṛkṣāṇāṃ phalaṃ śatrunibarhaṇam ||

(AVParis_70,4.8) bilvapadmotpalānāṃ tu śucideśaprarohiṇām | sarvadā sarvakāmāṃs tu homaiḥ prāpnoti mānavaḥ ||

(AVParis_70,4.9) tilavrīhiyavādīnāṃ dadhno madhughṛtasya ca | payogodhūmaśālīnāṃ hotā śāntiṃ samārabhet ||

(AVParis_70,4.10) sarveṣāṃ haviṣāṃ caiva ghṛtaṃ śāntikaraṃ smṛtam | sarvadravye ghṛtaṃ tasmād dhome prakṣepam arhati ||

(AVParis_70,5.1) yajñopavītinā kāryaṃ śāntikarma vipaścitā | upavītaṃ tu pitryeṣu sarveṣv eva samārabhet ||

(AVParis_70,5.2) madhvājyadadhidugdheṣu bhakṣyamāṇe vilepane | yantravāhanaśastreṣu bhavaneṣv āyudheṣu ca ||

(AVParis_70,5.3) darpaṇe bhaktapātre ca maṇimuktāphaleṣu ca | bhūṣaṇeṣu tathānyeṣu śayyāyām āsaneṣu ca ||

(AVParis_70,5.4) kākolūkakapotānāṃ madhor vā darśanaṃ bhavet | anyeṣāṃ cāpraśastānām āgamo mṛgapakṣiṇām ||

(AVParis_70,5.5) aśvetānāṃ ca puṣpāṇāṃ sarīsṛpagaṇasya ca | vasālohitamāṃsānām asthimajjāśiroruhām ||5 ||

(AVParis_70,6.1) akasmāc caiva saṃghāte darśane nakhabhasmanām | rasānyatve rasānāṃ ca durgandhe vānimittaje ||

(AVParis_70,6.2) padmapuṣpākṛtir yatra dṛśyate madhusarpiṣi | kṛsarāpāyase caiva kṣayas tasya dhanāyuṣoḥ ||

(AVParis_70,6.3) ghṛte vā madhudadhni vā yadā padmākṛtir bhavet | svastiko vāpi dṛśyeta tadā maraṇam ādiśet ||

(AVParis_70,6.4) vikāro yatra dṛśyeta kṣīrodanahavihṣu vā | śrotriyāya tu tad dadyād bhāvaiva śamayen naraḥ ||

(AVParis_70,6.5) yatrasthaṃ cādbhutaṃ paśyet tatrāpi pratipādayet | kuryād vā vāruṇīṃ śāntiṃ parameṇa samādhinā ||

(AVParis_70,7.1) anyākṛtiṣu vāpy etad ye sthāne śāntikārakāḥ | teṣām athākṣayaṃ vidyād āyuṣārthadhanena vā ||

(AVParis_70,7.2) calite jvalite pāte sphurita utpatite tathā | mahājanagajāśvānāṃ sthāne vidyān mahad bhayam ||

(AVParis_70,7.3) tatra yudhyanti jātīnāṃ bhayaṃ tat syād asaṃśayam | tatrāpi cārthanicayaiḥ paśubhir vidyayāpi vā ||

(AVParis_70,7.4) utpātaśamanārthaṃ tu ye kriyā na prayuñjate | narāḥ kṣipraṃ vinaśyante sānvayāḥ saparicchadāḥ ||

(AVParis_70,7.5) viprāṇāṃ bhojanaṃ kāryaṃ sahasrasyāyutasya vā | balipuṣpopahāraiś ca devatānāṃ prasādanam ||

(AVParis_70,7.6) kartavyaṃ ca yathānyāyaṃ śāntikarma vipaścitā | evaṃ kṛte bhayaṃ sarvaṃ tatkṣaṇād eva naśyati ||

(AVParis_70,8.1) śubhāśubhasthitaṃ caiva munayo bhṛgum abruvan | sa pratyuvāca puruṣu saṃvatsarasamāśraye ||

(AVParis_70,8.2) śītoṣṇavṛṣṭikāleṣu vītadoṣeṣu sarvadā | saṃvatsarākhyaḥ puruṣo nirupadrava ucyate ||

(AVParis_70,8.3) yadi nirghātabhūkampadigdāhādivivarjitaḥ | ketubhiś caiva yujyeta yadi vādityakīlakaiḥ ||

(AVParis_70,8.4) anyair vā lokanāśārthair adbhutair nāśanākulaiḥ | tata eṣa viśuddhātmā puruṣaḥ sukham edhate ||

(AVParis_70,8.5) atha cet sa bahuvidhair adbhutaiḥ parisaṃyutaḥ | saṃvatsaraṃ bhavec chīghraṃ kuryus tacchamanaṃ budhāḥ ||

(AVParis_70,9.1) tatra śāntiṃ pravakṣyāmi sarvapāpapraṇāśinīm | divyatantravid ācāryo yayā phalam avāpnuyāt ||

(AVParis_70,9.2) pūrvaṃ tāvad viśuddhātmā sa puraścaraṇo bhavet | devatānāṃ tato yāgaṃ yathāśruti samācaret ||

(AVParis_70,9.3) yāgaṃ kṛtvā grahāṇāṃ tu nakṣatrāṇāṃ tataḥ param | ṛtūn athārtavāṃś caiva mahādevagaṇādhipān ||

(AVParis_70,9.4) diśaś ca vidiśaś caiva yamendravaruṇāṃs tathā | viśveśvaraṃ ca viṣṇuṃ ca yajetādbhutakarma ca ||

(AVParis_70,9.5) sūryācandramasāv agniṃ sarvān grahagaṇāṃs tathā | vāyuṃ tathāśvinau caiva mahāśāntiṃ vidhānataḥ ||

(AVParis_70,9.6) kuryād devādṛto dhīmān evaṃ doṣaḥ praśāmyati ||

(AVParis_70,10.1) śvetaṃ vā bhavati payo vilohitaṃ vā pītaṃ vā bhavati hi kṛṣṇapiṅgalaṃ vā | utpātaḥ phalati yathā catuḥprakāras tat sarvaṃ śṛṇuta samāsato mayoktam ||

(AVParis_70,10.2) viprāṇāṃ bhavati hi śuklam ambudoṣe rājānaṃ sapadi nihanti lohitaṃ ca | pītaṃ ced bhavati nihanti vaiśyavargaṃ śūdrāṇāṃ bhavati hi kṛṣṇapiṅgadoṣe ||

(AVParis_70,10.3) bījaṃ yatra praroheta phalam atha pramādataḥ | etad atyadbhutaṃ nāma dampatyos tu vināśanam ||

(AVParis_70,10.4) apūjanāt tu pūjyasya tathāpūjyasya pūjanāt | antaḥkaraṇadoṣāc ca hetoḥ śāntir na jāyate ||

(AVParis_70,10.5) tasmād vedārthaśāstrajñān vītarāgān amatsarān | paricārakamukhyāṃś ca kārayet kuśalān dvijān ||

(AVParis_70,11.1) vicāritaṃ ca vidvadbhir niścitaṃ sudhiyā punaḥ | deśakālasamāyuktaṃ karma kuryād vicakṣaṇaḥ ||

(AVParis_70,11.2) codite karmaṇy anyasmin nānyat kuryād vidhānavit | na ca prārabhya karmāṇi sthātavyaṃ kva cid antare ||

(AVParis_70,11.3) nāpi kurvīta matimān kadā cit karmasaṃkaram | kurvaṃs tu na tathā karma doṣam utpādayed bhṛśam ||

(AVParis_70,11.4) anyathākaraṇe doṣān samīkṣya tu bahūn iha | saṃkalpavān na samāptiḥ [sāvīryākṛtikarmaṇī] ||

(AVParis_70,11.5) dṛṣṭvādbhutaṃ tu kārtsnyena tataḥ śāntiṃ samārabhet | asamīkṣya tu kurvāṇo na śāntiṃ labhate naraḥ ||

(AVParis_70,12.1) vātikasya yathā vaidyaḥ paittikasya ca niścaye | rogasya bhaiṣaje datte karmasiddhim avāpnuyāt ||

(AVParis_70,12.2) tasmāt tāvat parīkṣeta yāvan niṣpannam adbhutam | asadasyasadasyānāṃ kartuḥ kārayitus tathā ||

(AVParis_70,12.3) viguṇaṃ kriyamāṇaṃ tu karma kuryād upadravam | viśeṣato nihanyeta kartāraṃ saparicchadam ||

(AVParis_70,12.4) hetuśrutaṃ ca dṛṣṭaṃ ca tasmāt sāguṇyam ācaret | saguṇe ca kṛte tasmin sarvasaṃpad bhaved dhruvam ||

(AVParis_70,12.5) aśokapuṣpair home tu madhukṣīrasamanvitaiḥ | prāpnoti sukṛtair vipro gandharvapadam uttamam ||

(AVParis_70,12.6) brahmādistambaparyantaṃ yaṃ yaṃ kāmaṃ samīhate | tat tat prāpnoty ayatnena satyam etad dvijottamāḥ ||

(Pariśiṣṭa_70b. gārgyāṇi) (AVParis_70b,1.1) oṃ praṇamya viṣṭarāsīnāṃ brahmāṇaṃ kavisattamam | praṇamya śirasā devaṃ gautamaḥ paryapṛcchata ||

(AVParis_70b,1.2) adbhutāni suraśreṣṭha prajānām ahitāya vai | śamanaṃ ca tathā teṣāṃ prabrūhi vinayena me ||

(AVParis_70b,1.3) tasya tad vacanaṃ śrutvā brahmā lokapitāmahaḥ | abravīt paramaḥ prītaḥ sarvotpātapratikriyām ||

(AVParis_70b,1.4) śṛṇu vatsa yathānyāyaṃ dvādaśādhyāyasaṃgraham | pracyamānam aśeṣaṃ taṃ vātavaikṛtanoditam ||

(AVParis_70b,1.5) yasmāc ca vāyur valavāñ śreṣṭhaḥ sarvādbhutodbhavaḥ | tasmāt tam eva prathamaṃ pravakṣyāmi yathāvidhi ||

(AVParis_70b,2.1) yānti yānāny ayuktāni vinā nṛbhis tathā | yuktāni vā na gacchanti narendrāṇāṃ mahad bhayam ||

(AVParis_70b,2.2) bheryo mṛdaṅgāḥ paṭahā vādyante vāpy anāhatāḥ | āhatāś ca na vādyante acalāni calanti vā ||

(AVParis_70b,2.3) araṇye tūryanirghoṣo yadi śrūyeta nābhasaḥ | śarīraṃ vyathate tatra yadi vā veśmani śrutaḥ ||

(AVParis_70b,2.4) śrūyante ca mahāśabdā gītagāndharvanisvanāḥ | śarīraṃ bādhyate tatra vyādhir vā sumahān bhavet ||

(AVParis_70b,2.5) koṣṭhe vā patate yatra hastād darvī kadā cana | patate musalaṃ cāpi śūrpaṃ vā dhūyate yadi ||

(AVParis_70b,3.1) golāṅgalānāṃ saṃsargo vikāraś candrasūryayoḥ | nārīṃ vā dhayate nārī jāyate tumulaṃ bhayam ||

(AVParis_70b,3.2) pratyāharanti sarpanti stambhaprāsādapādapāḥ | śayanāsanayānāni niyataṃ nṛpater vadhaḥ ||

(AVParis_70b,3.3) vāti cākālilo vāyur ghoraḥ śarkarakarṣaṇaḥ | pātayan vṛkṣaveśmāni kalpānta iva bhīṣaṇaḥ ||

(AVParis_70b,3.4) saptāham atha vā pakṣaṃ nibadhnāty atidāruṇam | tryahād yadi na varṣeta ghoraṃ śastrabhayaṃ bhavet ||

(AVParis_70b,3.5) vāyavyeṣv eva nṛpatir vāyuṃ saptabhir arcayet | dvāv imāv iti tisro hi japtavyāḥ prayatair dvijaiḥ ||

(AVParis_70b,4.1) bahvannadakṣiṇo homaḥ kartavyo 'tiprayatnataḥ | vāyavyām eva śāntau ca vāyoḥ savitur āvapet ||

(AVParis_70b,4.2) ādāv ante ca madhye ca tathaivam anuyojayet | gurave dakṣiṇāṃ dadyād vāyavīśāntisiddhaye ||

(AVParis_70b,4.3) yamakaṃ jāyate puṣpaṃ phalaṃ vā yamakaṃ yadi | kumudotpalapadmāni ekanāle bahūny api ||

(AVParis_70b,4.4) bahuśīrṣā dviśīrṣā vā tathānyaprasavā api | yavā vā vrīhayo vāpi svāmino maraṇāya te ||

(AVParis_70b,4.5) ekavṛkṣe ca saṃpaśyen nānātvaṃ phalapuṣpayoḥ | vyatyāsam anyathātvaṃ vā paracakrāgamo bhavet ||

(AVParis_70b,5) [The manuscripts contain no khaṇḍikā five.] (AVParis_70b,6.1) anṛtu phalapuṣpaṃ vā na yathartu phalanti vā | oṣadhīvīrudho vāpi janamārabhayaṃ bhavet ||

(AVParis_70b,6.2) atha dhānyaviparyāse abhadraṃ cāpi śaṃsati | tilā vā samatailāḥ syuḥ surātailā bhavanti vā ||

(AVParis_70b,6.3) agrāmyaṃ kārayet puṣpaṃ phalaṃ vā vikṛtaṃ nṛpaḥ | dhānyānāṃ vaikṛte kṣetraṃ saha sasyena dāpayet ||

(AVParis_70b,6.4) sauryaṃ caruṃ puṣpaphale vikṛte paśum eva ca | kṣaitrapatyaṃ ca bhaumaṃ ca nirvapet sasyavaikṛte ||

(AVParis_70b,6.5) sauryī śāntiḥ prayoktavyā sauryair mantrair yathāvidhi | uccā patantam ity ṛgbhyāṃ garbhaṃ tu parikīrtitam ||

(AVParis_70b,7.1) bhaumena cānuvākena garbhayet sasyavaikṛte | sadakṣiṇair dvijair bhuktaiḥ kartāraṃ cārcayet tataḥ ||

(AVParis_70b,7.2) pureṣu yeṣu dṛśyante pādapā devacoditāḥ | rudanto vā hasanto vā sravanto vā bahūn rasān ||

(AVParis_70b,7.3) arogā vā nivāte ca śākhā muñcanty asaṃbhrame | phalaṃ puṣpaṃ tathā bālā darśayantīti hāsanam ||

(AVParis_70b,7.4) sarvāvasthāṃ darśayantaḥ phalapuṣpam anārtavam | [kṣipraṃ tatra bhayaṃ ghoraṃ ghoraṃ pravaryteta caturvidham ||

(AVParis_70b,7.5) sarpān matsyān pakṣiṇo vā yatra devaḥ pravarṣati | tatra sasyopaghātaḥ syād bhayaṃ vātipravartate ||

(AVParis_70b,7.6) surāsavaṃ tathā kṣaudraṃ sarpis tailaṃ tathā dadhi | yatra varṣati parjanyaḥ kṣudragas tatra jāyate ||

(AVParis_70b,7.7) ulkātārāś ca dhiṣṇyeṣu yadāṅgārāṃś ca varṣati | tadā vyādhibhayaṃ ghoraṃ teṣu deśeṣu nirdiśet ||

(AVParis_70b,7.8) nārācāḥ śaktayaḥ khaḍgāḥ pradīpyante yadā muhuḥ | tadā śastrabhayaṃ ghoraṃ teṣu deśeṣu nirdiśet ||

(AVParis_70b,7.9) pumān aśvo gajo vāpi yadā yatra pradīpyate | naśyanti sevakās tatra pradhānaś ca vinaṅkṣyati ||

(AVParis_70b,7.10) yatra sravec caityavṛkṣaḥ sahasā vividhān rasān | pṛthakpṛthak samastān vā tat pravakṣyāmi lakṣaṇam ||

(AVParis_70b,7.11) ghṛte madhuni dugdhe ca ghṛte dugdhe tathāmbhasi | kṣaudre madhuni pānīye ghṛte caivāparaṃ payaḥ ||

(AVParis_70b,7.12) yatraitac ca mahotpātaṃ vṛkṣeṣu syāt sudāruṇam | surāsave mithobhedaḥ śoṇite śastrapātanam ||

(AVParis_70b,7.13) taile pradhānā vadhyante bhakte kṣudbhayam ādiśet | anṛtau cet phalaṃ yatra puṣpaṃ vā dṛśyate drume ||

(AVParis_70b,7.14) dhruvaṃ syād daśame māsi rājñas tatra viparyayaḥ | puṣpe puṣpaṃ bhaved yatra phale caiva tathā phalam ||

(AVParis_70b,7.15) parṇe parṇaṃ vijānīyāt tatra nānāvidhaṃ bhayam | śuklena vāsasā yatra caityavṛkṣaḥ samāvṛtaḥ ||

(AVParis_70b,7.16) brāhmaṇānāṃ bhayaṃ ghoraṃ tadā tīvraṃ vinirdiśet | raktavastrāvṛtaiś cānyaiḥ kṣatraiyāṇāṃ mahābhayam ||

(AVParis_70b,7.17) pītavastraiś tu vaiśyānāṃ śūdrāṇāṃ kṛṣṇavāsasaiḥ | nīlaiḥ sasyopaghātāya miśrais tu mṛgapakṣiṇām ||

(AVParis_70b,7.18) vivarṇair vāyavas tīvrāḥ paraṃ syur daśamāsataḥ | daivatāni pralapanti yasya rāṣṭre hasanti vā ||

(AVParis_70b,7.19) udīkṣante puro vāpi tatra vidyān mahad bhayam | vihasanti nimīlanti liṅgāni vikṛtāni ca ||

(AVParis_70b,7.20) māsāntareṇa jānīyāt tatra tatra mahad bhayam | yatra citram udīkṣeta gāyate ceṣṭate muhuḥ ||

(AVParis_70b,7.21) eteṣv aṣṭasu māseṣu rājño maraṇam ādiśet | citrāṇi yatra liṅgāni tathaivāyatanāni ca ||

(AVParis_70b,7.22) vikāraṃ kuryur atyarthaṃ tatra vidyān mahābhayam | utpāṭanaṃ tadāgānāṃ saraso vā fires tathā ||

(AVParis_70b,7.23) samuddeśe pradīpyante vidyāt tatra bhayaṃ mahat | yatra vṛkṣā akālīnaṃ darśanaṃ phalapuṣpayoḥ] ||

(AVParis_70b,7.24) kṣīraṃ snehaṃ surāṃ raktaṃ madhu toyaṃ sravanti vā | śūṣyanty arogāḥ sahasā śuṣkā ruhanti vā punaḥ ||

(AVParis_70b,7.25) uttiṣṭhanti niṣīdanti tat pravakṣyāny ataḥ param ||

(AVParis_70b,8.1) hasane dehanāśaḥ syād yodhā naśyanti śakhayā | saṃbhramo deśanāśāya phalī śilpikṣayāya ca ||

(AVParis_70b,8.2) bālānāṃ maraṇaṃ kuryād bālānāṃ phalapuṣpatā | svarāṣṭrabhedaṃ kurute phalapuṣpam anārtavam ||

(AVParis_70b,8.3) kṣayaḥ kṣīrasrave jñeyaḥ snehe durbhikṣalakṣaṇam | vāhanāpacayaṃ madye rakte saṃgrāmam ādiśet ||

(AVParis_70b,8.4) madhusrāve bhaved vyādhir jalasrāve na varṣati | arogā yadi śuṣyante vidyād durbhikṣalakṣaṇam ||

(AVParis_70b,8.5) bhedaḥ svapatitotthāne rudatsv annakṣayo bhavet | jalpane dhananāśaḥ syād gulmavallīlatāsu ca ||

(AVParis_70b,9.1) pūjitānāṃ jalasrutau rājño mṛtyuṃ samādiśet | ācchādayitvā taṃ vṛkṣāṃ gandhamālyair vibhūṣayet ||

(AVParis_70b,9.2) bhojanaṃ cātra viprāṇāṃ madhusarpiḥsamanvitam | chattradhvajaṃ ca dātavyaṃ parṇahomas tathā param ||

(AVParis_70b,9.3) mantrair auṣadhasaṃyuktair bhvoradāban ataḥ param | baliṃ caivopahārāṃś ca gītanṛtyaṃ samantataḥ ||

(AVParis_70b,9.4) gandhamālyaṃ ca dhūpaṃ ca dīpaṃ dadyāt tathaiva ca | bhakṣabhojyānnapānaṃ ca rudrasyopaharen niśi ||

(AVParis_70b,9.5) pākaś ca daśame māsi śukrasya vacanaṃ yathā | bṛhaspatis tathāditye bruvete yat tathaiva tat ||

(AVParis_70b,10.1) raudrī caivātra kartavyā vṛkṣādbhutavināśinī | durave dakṣiṇāṃ dadyān niṣkaṃ bhūmiṃ ca tatra vai ||

(AVParis_70b,10.2) akālaprasuvo nāryaḥ kālātītāḥ prajās tathā | saṃbaddhayugmaprasavā dviyugmaprasavā api ||

(AVParis_70b,10.3) amānuṣāṇi ruṇḍāni saṃjāyante yadā striyām | atyaṅgāni anaṅgāni hīnāṅgāny atha vā punaḥ ||

(AVParis_70b,10.4) catuṣpatpakṣisadṛśāny ardhamānuṣavanti ca | vināśas tatsya deśasya kulasya ca vinirdiśet ||

(AVParis_70b,10.5) aprāptavayaso garbho dvicatuṣpatstriyo 'pi vā | vidhvastaṃ vikṛtaṃ cāpi prajāyeta bhayāya tat ||

(AVParis_70b,11.1) tāny āśu parabhūmiṣu tyaktavyāni śubhārthibhiḥ | śāntiś cātra prakartavyā brāhmaṇair brahmavādibhiḥ ||

(AVParis_70b,11.2) vaḍavā hastinī gaur vā yadi yugmaṃ prasūyate | vijātaṃ vikṛtaṃ vāpi ṣaṇmāsair mriyate nṛpaḥ ||

(AVParis_70b,11.3) apatyāni ca yūthebhyas tyājyāni parabhūmiṣu | svāmino nagaraṃ yūtham anyathā tu vināśayet ||

(AVParis_70b,11.4) viyoniṣu yadā yānti ṃśrībhāvaḥ prajāsv api | kharoṣṭrahayamātaṅgāḥ pakṣiṇo vā na sādhu tat ||

(AVParis_70b,11.5) akāle vāpi mādyante kāle vāpu amadā yadi | śivoṣṭrahayamātaṅgāḥ pakṣiṇo vā na sādhu tat ||

(AVParis_70b,12.1) athānaḍvān anaḍvāhaṃ dhenur dhenuṃ pibed yadi | śunī vā dhayate dhenuṃ śunīṃ dhenur athāpi vā ||

(AVParis_70b,12.2) [tiryagyonau mānuṣī vā paracakrāgamo bhavet | amānuṣā mānuṣāṇi jalapante prāṇino yadi ||

(AVParis_70b,12.3) viceṣṭāṃ vā virāvaṃ vā māsena mriyate nṛpaḥ] | catuṣpatpakṣibhujagān mānuṣī janayed yadi ||

(AVParis_70b,12.4) tiryagyonau mānuṣaṃ vā paracakrāgamo bhavet | jaṅgame sthāvaraṃ jātaṃ sthāvare vātha jaṅgamam ||

(AVParis_70b,12.5) tasmin yoniviparyāse paracakrāgamo bhavet | tyāgo vivāso dānaṃ vā dattvāpy āśu śubhaṃ bhavet ||

(AVParis_70b,13.1) sthālīpākena yaṣṭavyaṃ paśunā vā purohitaḥ | prājāpatyena mantreṇa yajed bahvannadakṣiṇām ||

(AVParis_70b,13.2) yāmyākarmaprayogas tu prathamaṃ tatra dṛśyate | prājāpatyāṃ tataḥ śāntiṃ prājārthī kārayen nṛpaḥ ||

(AVParis_70b,13.3) ādāv ante ca madhye ca śāntāv uktas tu tadgaṇaḥ | ārogyaṃ ca śivaṃ caiva deśe tasmin nṛpe bhavet ||

(AVParis_70b,13.4) yatrādbhutāni dṛśyante vicitrāṇi samantataḥ | susamṛddho 'pi deśaḥ sa kṣipram eva vinaśyati ||

(AVParis_70b,13.5) rājaveśmasu vaikṛtye prāsādadhvajatoraṇe | autpātikāni dṛśyante rājñas tatra mahad bhayam ||

(AVParis_70b,14.1) prāsādatoraṇāṭṭāladvāraprāsādaveśmanām | akasmāt patanaṃ teṣāṃ rājamṛtyukaraṃ smṛtam ||

(AVParis_70b,14.2) devarājadhvajānāṃ ca patanaṃ bhaṅga eva vā | niṣevaṇaṃ vā kravyādaiḥ..........prabhraṣṭair vītaraśmikaiḥ ||

(AVParis_70b,15.1) prabhraṣṭagrahanakṣatrair diśaḥ sarvāḥ samākulāḥ | saṃdhyā cobhayathā dīptā tatra vidyān mahad bhayam ||

(AVParis_70b,15.2) yadi vā dīryate 'kasmād bhūmiś chidrībhaved yadi | prakampate 'timātraṃ vā sarveṣu ca bhayāya tat ||

(AVParis_70b,15.3) rakṣaḥpataṃgaiḥ panthāno na vahanti bhayānvitāḥ | rakṣorūpāṇi dṛśyante na ca rakṣā gṛheṣv api ||

(AVParis_70b,15.4) saṃpraviṣṭaiḥ piśācair vā rakṣobhir vāpi tannibhaiḥ | acirān nagaraṃ tatra janamāreṇa māryate ||

(AVParis_70b,15.5) ṛtavas tu viparyastā brāhmaṇāś ca vidharmiṇaḥ | nakṣatrāṇi viyogīni bhayam īdṛk pradarśanam ||

(AVParis_70b,16.1) apūjyā yatra pūjyante na pūjyante ca pūjitāḥ | pūjyeṣv adānaniṣṭhā ca bhayam īdṛk pradarśanam ||

(AVParis_70b,16.2) nādīyante na pūjyante brāhmaṇā balibhiḥ surāḥ | na caivātmīyadharmeṣu ratiṃ kurvanty adharmataḥ ||

(AVParis_70b,16.3) bhinnāḥ kauṭilyabahulā gajāḥ puruṣavājinaḥ | kalahe syur nirutsāhāḥ sasatyāḥ satyavarjitāḥ ||

(AVParis_70b,16.4) śīlācāravihīnāś ca madyamāṃsānṛtapriyāḥ | nagnapāṣaṇḍabhūyiṣṭhā vināśe paryupasthite ||

(AVParis_70b,16.5) mahābaliṃ mahāśāntiṃ bhojyāni sumahānti ca | prājāpatyaṃ mahendraṃ ca mahādevam athāpi vā ||

(AVParis_70b,17.1) aindrasthāne tu māhendrīṃ raudre raudrīṃ prayojayet | gavām aṣṭaśataṃ dadyād viprebhyo manujādhipaḥ ||

(AVParis_70b,17.2) gurave tu śataṃ niṣkaṃ prajāsv evaṃ śivaṃ bhavet | anāvṛṣṭyātivṛṣṭyā vā durbhikṣeṇa bhayaṃ bhavet ||

(AVParis_70b,17.3) akālavarṣo rogāya ativṛṣṭir bhayāya ca | anabhraṃ varṣate 'kasmād vaidyutaṃ garjitaṃ tathā ||

(AVParis_70b,17.4) anabhre vāpi nirghātaḥ patito rājamṛtyave | tīkṣṇaṃ ca varṣaty anṛtau ṛtuṣv eva na varṣati ||

(AVParis_70b,17.5) yadā coṣṇe bhavec chītaṃ śīte coṣṇaṃ tathaiva ca | dṛṣṭo bhāvas tu vikṛto na yathartu svarūpakaḥ ||

(AVParis_70b,17.6) anārogyaṃ bhavec caiva prajānām iti nirdiśet ||

(AVParis_70b,18.1) saptarātraṃ yadā varṣet prabaddhaṃ pākaśāsanaḥ | anṛtau tasya deśasya pradhānasya vadho dhruvam ||

(AVParis_70b,18.2) śoṇitaṃ varṣate yatra tatra śastrabhayaṃ bhavet | majjāsthisnehamāṃsaṃ vā janamārībhayaṃ bhavet ||

(AVParis_70b,18.3) aṅgārapāṃsuvṛṣṭes tu nagaraṃ tad vinaśyati | phalaṃ puṣpaṃ śamīdhānyaṃ hiraṇyaṃ vā bhayāya tat ||

(AVParis_70b,18.4) jantavo dīnavikṛtāḥ palālo 'pi vināśanaḥ | chidrāvartāḥ plavaṅgaś ca sasyānām ativardhanam ||

(AVParis_70b,18.5) anabhre vā divā rātrau śvetam indrāyudhaṃ bhavet | pūrvapaścāduttare vā dakṣiṇe vāpi dṛśyate ||

(AVParis_70b,18.6) susamṛddham api sthānaṃ durbhikṣeṇa vinaśyati ||

(AVParis_70b,19.1) yady anabhre 'pi vimale sūryachāyā na dṛśyate | na nirabhre pratīpā vā tatra deśabhayaṃ bhavet ||

(AVParis_70b,19.2) sūryendravāyuparjanyā yaṣṭavyā varṣavaikṛte | annāni sahiraṇyāni dhānyaṃ gāvaś ca dakṣiṇāḥ ||

(AVParis_70b,19.3) vaiśvadevī ca kartavyā sarvādbhutavināśinī | gurave ca hayaḥ śvetaḥ sarvalakṣaṇalakṣitaḥ ||

(AVParis_70b,19.4) śataṃ niṣkaṃ suvarṇasya dātavyaṃ vā gavāṃ śatam ||

(AVParis_70b,19.5) athāto 'gnivaikṛtam adhyāyaṃ vyākhyāsyāmo yathovāca bhagavāñśukraḥ ||

(AVParis_70b,19.6) anindhano 'gnir dīpyeta yatra tūrṇam aghasvanaḥ | na dīpyate sendhano vā sarāṣṭraṃ pīḍayen nṛpam ||

(AVParis_70b,19.7) prajvaled dadhi māṃsaṃ vā tathā dūrvāpi kiṃ cana | agniṃ vinā yadāśuṣkaṃ niyataṃ nṛpater vadhaḥ ||

(AVParis_70b,20.1) prāsādaṃ toraṇaṃ dvāraṃ prākāraṃ kāśyapaṃ gṛham | śayanāsanayānaṃ ca dhvajaṃ chattraṃ sacāmaram ||

(AVParis_70b,20.2) anagninā yadi dahed vidyutā vāpi nirdahet | saptāhābhyantare tatra niyataṃ nṛpater vadhaḥ ||

(AVParis_70b,20.3) aniśāyāṃ tamāṃsi syur yadi vā pāṃsavo rajaḥ | dhūmāś cānagnijā yatra tatra vidyān mahad bhayam ||

(AVParis_70b,20.4) rātrau divā cānabhre vā yadi jvālā pradṛśyate | garhitaṃ jyotiṣāṃ caiva darśanaṃ vā bhaven niśi ||

(AVParis_70b,20.5) purāṇāṃ caiva patanaṃ jvalatāṃ ca muhurmuhur | dṛśyate 'nyac ca sahasā tatrāpy agnibhayaṃ vadet ||

(AVParis_70b,21.1) prāsādādiṣu caityeṣu yadi dhūmo vināgninā | bhavaty agnir adhūmo vā tathaivātibhayāvahaḥ ||

(AVParis_70b,21.2) jvalanti yadi śastrāṇi vinamanty unnamanti vā | kośebhyo vāpi niryānti saṃgrāmas tumulo bhavet ||

(AVParis_70b,21.3) pradīpyante ca sahasā catuṣpatpakṣimānuṣāḥ | vṛkṣā vā parvatā vāpi tatra vidyān mahad bhayam ||

(AVParis_70b,21.4) śayanāsanayāneṣu keśaprāvaraṇeṣu ca | dṛśyate 'tīva sahasā tatrāpy agnibhayaṃ bhavet ||

(AVParis_70b,21.5) garjanty āyudhaśastrāṇi vinamanty unnamanti vā | dhanunā saha vā bāṇāḥ saṃgrāmas tumulo bhavet ||

(AVParis_70b,22.1) samidbhiḥ kṣīraṛkṣāṇāṃ sarṣapais tu ghṛtena ca | hotavyo 'gniḥ svakair mantraiḥ mantraiḥ suvarṇaṃ cātra dakṣiṇā ||

(AVParis_70b,22.2) pāyasaṃ sarpiṣā miśraṃ dvijātīn bhojayet tataḥ | tebhya eva yathāśaktyā dakṣiṇāṃ dāpayen nṛpaḥ ||

(AVParis_70b,22.3) agnir bhūmyām iti tribhir āgneyaṃ tatra kārayet | gurave dakṣiṇāṃ dadyān niṣkam aśvaṃ ca sundaram ||

(AVParis_70b,23.1) gārgyeṇoktaṃ pravakṣyāmi kṛtsnam utpātalakṣaṇam | bhūmikampo bhaved yatra devatāpratimā haset ||

(AVParis_70b,23.2) devatā bhramate yatra mṛtyus tatra vinirdiśet | garjanaṃ vāpi kūpānām upasargas tu jāyate ||

(AVParis_70b,23.3) pratisrotavahā nadyo bhavanti ca kathaṃ cana | ṣaḍbhir māsair vijānīyāt paracakrābhimarśanam ||

(AVParis_70b,23.4) akālajaṃ phalaṃ puṣpaṃ śītoṣṇatvam akālajam | anyaṃ svāminam icchanti nadyaś cākālasaṃbhavāḥ ||

(AVParis_70b,23.5) acalaṃ ca calaṃ yatra calaṃ vā<py> acalaṃ bhavet | rājā vinaśyate tara deśo vāpi vinaśyati ||

(AVParis_70b,23.6) divā tārā yatra paśyec chvetaḥ pakṣy atha vā bhavet | rātrau cendrāyudhaṃ paśyed deśabhaṅgaṃ vinirdiśet ||

(AVParis_70b,23.7) śaśakaṃ jambukaṃ vāpi sūkaraṃ hariṇaṃ tathā | sthānamadhye yadā paśyec chūnyaṃ bhavati niścayam ||

(AVParis_70b,23.8) araṇyamṛgajātīyāḥ svayaṃ yānti nṛpālayam | tat sthānaṃ tu bhavec chūnyaṃ bhagnaprākāratoraṇam ||

(AVParis_70b,23.9) prākāraveśmabhiṭṭīṣu toraṇe gokule 'pi vā | madhūni yatra dṛśyante tatra vai kasya kiṃ phalam ||........................ (AVParis_70b,23.10) kālanaṣṭapathaṃ sīmāṃ tṛṇavallīsamākulām | sa deśo mānuṣair mukto mṛgāṇāṃ gocaro bhavet ||

(AVParis_70b,23.11) pratyādityaṃ yadā paśyet pure devakule 'pi vā | api śakrasamo rājā abdamadhye vinaśyati ||

(AVParis_70b,23.12) vāpīkūpataḍāgeṣu nadyāṃ vā tarate śilā | rājabhaṅgaṃ bhavec caiva cauravyādhibhayaṃ tathā ||

(AVParis_70b,23.13) rājagāmiṣu puṣpeṣu vastreṣv ābharaṇeṣu ca | anagninā yadi dahet parighaṃ tatra vai dhruvam ||

(AVParis_70b,23.14) tat pātaparityakta kadā cid api budhasyādayaṃ bhavati | dahanaṃ pavanajalamaraṇarogarakṣakṣayāya buddhivāk karoti budhaḥ ||

(AVParis_70b,23.15) tatra kuryān mahāśāntim amṛtāṃ viśvabheṣajīm ||

(Pariśiṣṭa_70c. bārhaspatyāni) (AVParis_70c,22.1) om āsīnaṃ tu himavati bṛhaspatiṃ sukhāvaham | gautamaḥ paripṛcchati vinayāt saṃśitavrataḥ ||

(AVParis_70c,22.2) katham agniḥ parīkṣyo 'yaṃ mantrakarmaṇi śobhanaḥ | svarūpaṃ jñāpaya tvaṃ hi śubhāśubhanibodhane ||

(AVParis_70c,23.1) bṛhaspatiḥ pratyāha taṃ gautam || śvetaḥ sugandhiḥ padmābho nirbhūmo dundubhisvanaḥ | asakto 'muṭitaśikhaḥ snigdhotthāyī pradakṣiṇaḥ ||

(AVParis_70c,23.2) hūyamānaḥ pradīptaḥ syād dīptatejāḥ sukhapradaḥ | śāntikarmaṇi yatrāgnir niyataṃ siddhilakṣaṇam ||

(AVParis_70c,23.3) svastikā vardhamānā ca śrīvatsā ca pradakṣiṇā | jvālārūpeṇa dṛśyeta sā vai śrīḥ sarvatomukhī ||

(AVParis_70c,23.4) yadā hotra prasannena hūyamāno yathā śikhī | ghoṣam utpādayan snigdhaṃ kalyāṇaṃ tad vinirdiśet ||

(AVParis_70c,23.5) dīptaś ca ratnasaṃkāśaḥ kṣemo dundubhivad ghanaḥ | dhūmaḥ praśasto bhavati svārthasiddhikaro nṛṇam ||

(AVParis_70c,24.1) snigdhaghoṣo 'lpadhūmaś ca gauravarṇo mahān bhavet | piṇḍitārcir vapuṣmān vā pāvakaḥ siddhikārakaḥ ||

(AVParis_70c,24.2) yadā tv agniḥ sarvadikthā jvālāgraiḥ spṛśate haviḥ | tadāsya nṛpatiḥ śīghraṃ pararāṣṭraṃ ca mardati ||

(AVParis_70c,24.3) tiṣṭhantaṃ sthāvaraṃ snigdhaṃ śrūyate yatra gītakam | vācaḥ prasannā homeṣu maṅgalyāś caiva siddhaye ||

(AVParis_70c,24.4) kokilasya māyurasya bhāsasya kuralasya ca | homeṣu śravaṇaṃ caiva prādakṣiṇyaṃ ca śasyate ||

(AVParis_70c,24.5) śatapattrā rudantī ca cāṣasya nandanaṃ tathā | rambhaṇaṃ caiva dhenūnāṃ havaneṣu praśasyate ||

(AVParis_70c,25.1) padmavaiḍūryanikāśā vāditrāṇāṃ ca nisvanāḥ | gāvaḥ savarṇavatsā ca dṛṣṭā home praśasyate ||

(AVParis_70c,25.2) vikāsipadmasadṛśaḥ prasannārcir hutāśanaḥ | susamānābhir arcābhiḥ snigdhābhir anupūrvaśaḥ ||

(AVParis_70c,25.3) gambhīraṃ nardate yatra tad agryaṃ siddhilakṣaṇam | akṣatān phalapuṣpāṇi vardhamānam apāṃ ghaṭam ||

(AVParis_70c,25.4) dṛṣṭvā vā yadi vā śrutvā karmasiddhiṃ samādiśet | pīṭhachattradhvajanibhā jvālā vāraṇasaṃnibhāḥ ||

(AVParis_70c,25.5) praśastā ujjvalāś caiva vajrakuṇḍalasaṃnibhāḥ | pradakṣiṇagatiḥ śrīmān agniḥ kartur manoharaḥ | yasya syād vijayaṃ kuryāt kṣipraṃ narapater dhruvam ||

(AVParis_70c,26.1) bhūmyāṃ meghābhivṛṣṭānāṃ madhupāyasasarpiṣām | kṛṣṇavartmā sugandhiḥ syāj jayaṃ kṣitipater vadet ||

(AVParis_70c,26.2) śaṅkhasvastikarūpāṇi cakrarūpaṃ tathā gadā | śiromālā ca dṛśyeta tad vai vijayalakṣaṇam ||

(AVParis_70c,26.3) ghṛtavarṇanibhas tv agniḥ snigdhaghoṣo mahāsvanaḥ | citrabhānuḥ prasanno vā niyataṃ siddhilakṣaṇam ||

(AVParis_70c,26.4) mṛgapakṣiṇa āraṇyāḥ praviśanti yadā puram | grāmyā vā tyaktvā nagaram araṇyaṃ yānti nirbhayāḥ ||

(AVParis_70c,26.5) divā rātricarā vāpi rātrau vāpi divācarāḥ | divā vā puramadhyasthā ghoraṃ vāśyanti nirbhayāḥ ||

(AVParis_70c,27.1) rājadvāre puradvāre śivā vāpy aśubhaṃ vadet | [tyaktvāraṇyaṃ ca tiṣṭhanti nagaraṃ mṛgapakṣiṇaḥ] ||

(AVParis_70c,27.2) āṣāḍhe śrāvaṇe vāpi śūnyaṃ bhavati tatpuram | [tyaktvā siṃhāḥ sahariṇā mūṣikaṃ sūkaraṃ rurum ||

(AVParis_70c,27.3) dṛṣṭvā praviṣṭān nagare śūnyaṃ bhavati tatpuram] | abhivācaṃ vadante ca paśavyā mṛgapakṣiṇaḥ ||

(AVParis_70c,27.4) śyenā gṛdhrā bakāḥ kākāḥ sarve maṇḍalacāriṇaḥ | vāśante bhairavaṃ yatra tad apy āśu vinaśyati ||

(AVParis_70c,27.5) niśāyāṃ bahavaḥ śvāno roruvanti yadā tu te | hanyamānā na gacchanti tatra vāso na rocate ||

(AVParis_70c,27.6) prāsādadhvajaśālāsu prākāradvāratoraṇaiḥ | gardabhaṛśyabhāsānāṃ piṇḍān dṛṣṭvā puraṃ tyajet ||

(AVParis_70c,27.7) pūrvamukhaś ca saṃdhyāyām apraśāntasvaro mṛgaḥ | grāmīṇaghātaṃ śaṃset sa grāmaṇyapraticārataḥ ||

(AVParis_70c,27.8) grāmadvāre ca vāśyeta vanād āgatya jambukaḥ | tīkṣṇasvareṇa mahatā diṣṭo grāmavadho hi saḥ ||

(AVParis_70c,27.9) yad yāti veśma kapotaḥ praviśeta viśeṣataḥ | rājaveśmany ulūko vā tat tyājyam acirād gṛham ||

(AVParis_70c,27.10) akasmād veśmaprākāre prāsāde toraṇe dhvaje | patanti bahavo gṛdhrāḥ kākolūkā bakaiḥ saha ||

(AVParis_70c,28.1) athāpy eteṣu sthāneṣu madhu saṃjāyate yadā | nalinī caiva valmīkaḥ ṣaṇmāsair mriyate nṛpaḥ ||

(AVParis_70c,28.2) mṛgaḥ paśur vā pakṣī vā sūkaro vāpi vāśyate | yadi cotthāya śṛṇute sa manuṣyo vinaśyati ||

(AVParis_70c,28.3) kākamūṣikamārjārāñ śvapataṃgān bhayāvahān | atīva bahuśo dṛṣṭvā durbhikṣeṇa kṣayaṃ vadet ||

(AVParis_70c,28.4) śvānaḥ śivābhir vāśyanto bhramantaḥ puramadhyataḥ | asthīni vā mṛtādīnāṃ janamārabhayaṃkarāḥ ||

(AVParis_70c,28.5) kāṣṭhaṃ vā yadi vā śṛṅgaṃ gṛhītvā śunakaḥ svayam | grāmamadhyena dhāvan syāt tathaivāhur mahad bhayam ||

(AVParis_70c,29.1) purohitas tu kurvīta kāpotīṃ śāntim uttamām | devāḥ kapota iti ca sūktaṃ tatra samādiśet ||

(AVParis_70c,29.2) āvāpe vyatiṣaṅge ca upariṣṭāc ca hūyate | kāmikāṃ dakṣiṇāṃ dadyād gurur vā yena tuṣyati ||

(AVParis_70c,29.3) devatārcāḥ pranṛtyanti dīpyanti prajvalanti vā | udvijanti rudante vā prasvidyante hasanti vā ||

(AVParis_70c,29.4) uttiṣṭhanti niṣīdanti pradhāvanti pibanti vā | ejanti vikṣipante vā gātrapraharaṇadhvajān ||

(AVParis_70c,29.5) avāṅmukhā vadante vā sthānāt sthānaṃ vrajanti vā | vapante vāgnim udakaṃ snehaṃ raktaṃ payo vasām ||

(AVParis_70c,30.1) jalpanti vā niśvasanti viceṣṭante rudanti vā | citraṃ saṃvīkṣyate yatra gātrair vāpi viceṣṭitaiḥ ||

(AVParis_70c,30.2) yatraite saṃpradṛśyante vikārāḥ sahasotthitāḥ | liṅgāyatanacaityeṣu tatra vāso na rocate ||

(AVParis_70c,30.3) rājño vā vyasanaṃ tatra sa vā deṣaḥ pralīyate | kṣucśastramaraṇair vāpi kiṃ cit tatrābhiśasyate ||

(AVParis_70c,30.4) devatāyatanair vāpi prayātāḥ sumahotsavaiḥ | japahomaś ca kalpantā sīdatāṃ ca same pathi ||

(AVParis_70c,30.5) same pātam akasmāc ca udāsīnāṃ tathaiva ca | dṛśyate tad vināśāya rājño janapadasya vā ||

(AVParis_70c,31.1) yatra prasthāni bhūtāni liṅgasyāyatanāni ca | tatra śāmyanti ghorāṇi japahomaś ca kalpate ||

(AVParis_70c,31.2) prasādaḥ puṇḍarīkaṃ vā viśīryeta pateta vā | vātavajrahato vāpi puramukhye bhayaṃ bhavet ||

(AVParis_70c,31.3) pitāmahasya dharmeṣu yan nimittaṃ dvijeṣu tat | aśvakrāntāgniyāneṣu yāni tāni purohite ||

(AVParis_70c,31.4) paśūnāṃ rudrajaṃ jñeyaṃ nṛpāṇāṃ lokapālajam | jñeyaṃ māṇḍalikānāṃ ca yat tat skandaviśākhayoḥ ||

(AVParis_70c,31.5) laukikaṃ vaiṣṇavaṃ jñeyaṃ vaiśvadevaṃ ca sarvadā | senāpatau gaṇeśānāṃ gāndharvaṃ saciveṣu ca ||

(AVParis_70c,31.6) devapreṣyaṃ nṛpapreṣye devastrīṇāṃ nṛpastriyām | kāśyapaṃ yantraprāsāde vāstoṣpatyaṃ pure sthitam ||

(AVParis_70c,31.7) kumārīṣu kumārījaṃ kumāreṣu kumārajam | yakṣarākṣasanāgaiś ca yathoktaiḥ pānakarma ca ||

(AVParis_70c,32.1) athātaḥ sarvasarvasamucchayaḥ ekam adhyāyaṃ vyākhyāsyāmo yathovāca bhagavān bṛhaspatiḥ ||

(AVParis_70c,32.2) yad dvādaśabhir adhyāyair vyākhyānaṃ parikīrtitam | tat samāsena bhūyo 'pi śṛṇu paryāyam āgatam ||

(AVParis_70c,32.3) parājito rāhunipīḍitamaṇḍalo vivarṇaḥ saṃdhyāvikṛto niḥprabho yadā | astamanaṃ yāti divākaraḥ tadāśu vidyāt subrahmajanakṣayam ||

(AVParis_70c,32.4) gṛhīto rāhuṇā sārdham uttiṣṭhati divākaraḥ | tadā dharmaphalaṃ kṣīṇaṃ kalim āviśate prajā ||

(AVParis_70c,32.5) amukto rāhuṇā sārdham uttiṣṭhati yadā śaśī | tadā dharmaphalaṃ kṣīṇaṃ kalim āviśate prajā ||

(AVParis_70c,32.6) amukto rāhuṇā sārdham astaṃ gacchati candramāḥ | tadā tato bhayaṃ vidyān mṛtyum āviśate prajā ||

(AVParis_70c,32.7) avādyamānāḥ paṭahāḥ pravadanti muhurmuhuḥ | śastrāṇi vāhanāni ca jvalanty aśubhadāruṇam ||

(AVParis_70c,32.8) vātaprakopo rajasānuviddhā diśaś ca saṃdhyā ca ghanānuyātā | drakṣanti saṃdhyā yadi pañcavarṇā bhayāni rājñaḥ prativedayanti ||

(AVParis_70c,32.9) anabhre stanate yatra nabhogulma gulmāyate | kṣipraṃ vidravate rāṣṭraṃ daśavarṣāṇi pañca ca ||

(AVParis_70c,32.10) anabhre patate vidyud darśayed vāghanotthitām | anabhre vāpi nirghātaḥ patito rājamṛtyave ||

(AVParis_70c,32.11) yady ahni vāteṣu mahendrarekhā mahendracāpaḥ samudeti rātrau | tadā bhayaṃ pārthivamaṇḍalānāṃ vadanti śāstrārthavido dvijendrāḥ ||

(AVParis_70c,32.12) nikalkayukto niśi sendracāpo vivardhamānaḥ samudeti rātrau | viśīryamāṇā patate tatholkā tadā bhayaṃ pārthivamaṇḍalānām ||

(AVParis_70c,32.13) muñcanti nāgā rudhiraṃ karaiś ca lomāni dīpyanti turaṃgamāṇām | dīpyanti khaḍgāni ca khecarāṇi cihnāni rājñaḥ prativedayanti ||

(AVParis_70c,32.14) girivarapatanaṃ svabhūmicālaḥ pratibhayatā ca tathaiva mānuṣāṇām | vikṛtajananam uktim ugravācā mahati bhaye mṛgapakṣiṇo vadanti ||

(AVParis_70c,32.15) chattre gṛhe vāsarathe dhvaje ca dhūmaḥ samuttiṣṭhati yasya cāgniḥ | sa pārthivaḥ kṣīnamanuṣyakośaḥ prāpnoti nāśaṃ ca janakṣayaṃ ca ||

(AVParis_70c,32.16) mahormibhiḥ svair vitatair jaloghair nadyaḥ svakūlāc ca haranti vṛkṣān | yadi pratisrotavahās tadā syur vināśanā deśaparā nṛpasya ||

(AVParis_70c,32.17) yadā tu ghāte ca divākaraprabhāḥ svareṇubhir vāpi vidhūmasaṃbhramāḥ | na tasya vāsaṃ viṣaye vadanti āhur gaṇānāṃ ca vivṛddhināśaḥ ||

(AVParis_70c,32.18) hutāśanasy jvalanaṃ niredhaṃ tathā na caiva jvalate ca sedhmā | .......... bhayāni rājñaḥ prativedayanti ||

(AVParis_70c,32.19) śiloccayānāṃ ca śilānipātaḥ puradrumāṇāṃ ca viṣāṇapātaḥ | caityadrumāṇāṃ ca tathaiva pāto bhayāni rājñaḥ prativedayanti ||

(AVParis_70c,32.20) acālyavatsāḥ puragopureṣu bhramanti gāvaḥ kṛtaraudraśabdāḥ | mṛṇālabāddhāś ca gajā bhavanti bhayāni rājñaḥ prativedayanti ||

(AVParis_70c,32.21) prāsādagopuramukhāś ca patanti yatra indradhvajotthitavanaspativājināṃ ca | teṣāṃ vadanti pacanāni sukhāvahāni saumyādi saṃprabhayatā ca tathādiśanti ||

(AVParis_70c,32.22) ūrdhvaṃ vilokya nagaraṃ pratisaṃniviṣṭāḥ sūryodaye khalu rudanti śivātiraudram | gṛdhrāś ca maṇḍalasamutpatitā bhramanti prāptaṃ bhayaṃ janapadasya samādiśanti ||

(AVParis_70c,32.23) daṇḍāśaniḥ patati yatra savisphuliṅgā bhūḥ kampate dinakarasya bhavet praśāntiḥ | candhre ca yatra vikṛtaṃ ca bhaved aśāntaṃ māsāt samudbhavati tatra bhayo 'tighoraḥ ||

(AVParis_70c,32.24) caityadrumāṇāṃ rudhiraprakopāḥ kabandhayānāni bhavanti yatra | saṃdhyāsu rakṣo 'dhipater janānāṃ prabhūti rājño 'tibhaye bhavanti ||

(AVParis_70c,32.25) vṛṣṭir yadā varṣati reṇuvarṣais tatopariṣṭād dharitālavarṣam | tataḥ paraṃ varṣati śailavarṣaṃ tadā balaṃ naśyati pārthivasya ||

(AVParis_70c,32.26) āraṇyo grāmavāsī mṛgaśakunigaṇo grāmavāsī vanānte gṛdhrāṇāṃ saṃnipāto narapatibhavane gopure vā pure vā | yatra syān mānuṣīṇāṃ kharakarabhamukhānekarūpā prasūtis tatsthāne jīvitārthī sthitim ati kurute naiva pātaiḥ praduṣṭe ||

(AVParis_70c,32.27) prayānti devāḥ sahasāyatasthā vanāni vā yatra patanti bhūmau | sthānāni mucyanti nadanti ke cit tathā paraṃ śoṇitajagdhagātrāḥ ||

(AVParis_70c,32.28) utpātasaṃghair atyugraiḥ kṣātrahāniḥ prajāyate | lokānāṃ pīḍanaṃ caiva rogacaurāgnisaṃbhavam ||

(AVParis_70c,32.29) agnīnāṃ saṃpradoṣāḥ pratibhayajananā dīpyamānā diśaś ca madhyāhne cāntarikṣe grahagaṇakhacitā gṛdhrasaṃghaiḥ prakīrṇāḥ | nirghātaiḥ pāṃsuvarṣaiḥ satatamalinatā bhūpracālaś ca ghoro devānāṃ cāśrupāto nṛpatibhayakarā rāṣṭranāśāya caite ||

(AVParis_70c,32.30) śivādaye yatra divākarasya jvālāvimucy ūrdhvamukhī praroditi | samāvṛtā vāyasagṛdhrasaṃghais tadā bhayaṃ vedavido vadanti ||

(AVParis_70c,32.31) rudanti nāgās tu vimuktahastā vimuktadantās turagā rudanti | rudanti nāryaś ca samāgame ca tadā bhayaṃ syāc chrutiliṅgamūlam ||

(AVParis_70c,32.32) yadā tu vastrāṇi varadrumāṇāṃ prakāśavṛṣṭyā nipatanti mūrdhni | samīkṣya pātaṃ ca yathārthadṛṣṭaṃ bhayāya rāṣṭrasya nṛpasya vidyāt ||

(AVParis_70c,32.33) śakaṭādyāni yānāni yadāyuktāni saṃcalet | tadā janapade vidyān mahābhayam upasthitam ||

(AVParis_70c,32.34) yathaiva nityaṃ dṛśyante tathaiva samudāharet | na tasyātikramaḥ kaś cid akṛte śāntikarmaṇi ||

(AVParis_70c,32.35) kṣayo janapadastrīṇāṃ vidyād gajapurohite | japaṃ homaṃ ca śāntiṃ ca utpāteṣu prayojayet ||

(AVParis_70c,32.36) viśeṣeṇāmṛtāṃ kuryād bṛhaspativaco yathā | homaṃ lakṣamitaṃ kuryāj japed vā vedasaṃhitām | dānāni tu hiraṇyāni śāntikarmaṇi yojayet ||

(Pariśiṣṭa_71. auśanasādbhutāni) (AVParis_71,1.1) papracchośanasaṃ kāvyaṃ nāradaḥ paryavasthitaḥ | divyāṃś caivāntarikṣāṃś ca utpātān pārthivāṃs tathā ||

(AVParis_71,1.2) ṛtūnāṃ ca viparyāse tathaiva mṛgapakṣiṇām | amānuṣāṇāṃ vyāhāre sthāvarāṇāṃ vyatikrame ||

(AVParis_71,1.3) yonivyatikare caiva māṃsaśonitavarṣaṇe | anagnijvalane caiva tathā yānānusarpaṇe ||

(AVParis_71,1.4) śastraprajvalane caiva caityaśuṣkavirohaṇe | liṅgāyatanacitrāṇāṃ rodane garjane tathā ||

(AVParis_71,1.5) udapānataḍāgābān jvalane garjane 'pi vā | matsyasarpadvijātīnāṃ rasānāṃ ca pravarṣaṇe ||

(AVParis_71,2.1) āyudhānāṃ prajvalane garjane ca viśeṣataḥ | puṣpe phale ca vṛkṣāṇām akāle ca virohaṇe ||

(AVParis_71,2.2) prāsādādrivimānānāṃ prākārāṇāṃ ca kampane | gītavāditraśabdāś ca yatra syur animittataḥ ||

(AVParis_71,2.3) ye cānye ke cid utpātā jāyante vikṛtātmakāḥ | teṣāṃ phalaṃ ca kālaṃ ca tattvenācakṣva bhārgava ||

(AVParis_71,2.4) sa tasmai pṛcchate samyaṅ nāradāyāśanāḥ kaviḥ | trividhān apy athotpātān vyākhyātum upacakrame ||

(AVParis_71,2.5) yadā śīte bhavaty uṣṇam uṣṇe śītam atīva ca | navamāsāt paraṃ vidyāt teṣu deśeṣu vai bhayam ||

(AVParis_71,3.1) yatrānṛtau prabaddhena tryahād ūrdhvaṃ pravarṣati | tasmin deśe pradhānasya puruṣasya vadho bhavet ||

(AVParis_71,3.2) kokilāś ca mayūrāś ca akāle madabhāginaḥ | saṃsargaṃ vāpi gaccheyur vidyāj jānapadaṃ bhayam ||

(AVParis_71,3.3) ruravaś caiva raudrāś ca pṛṣatā hariṇās tathā | yeṣu deśeṣu dṛśyante tān araṇyāya nirdiśet ||

(AVParis_71,3.4) pradhānāś caiva vadhyante pakṣe saptadaśe tathā | tasmiñ janapade caiva mahad utpadyate bhayam ||

(AVParis_71,3.5) gāvo 'śvāḥ kuñjarāḥ śvānaḥ kharoṣṭrā vānaroragāḥ | nakulāḥ pakṣiṇo vyālāḥ sūkarā mahiṣā mṛgāḥ ||

(AVParis_71,4.1) sattvāny etāni jalpanti yeṣu deśeṣu mānuṣam | teṣu deśeṣu rājā tu ṣaṣṭhe māsi vinaśyati ||

(AVParis_71,4.2) utpātā vikṛtātmāno dṛśyante yatra tatra vai | deśe bhavati śīghraṃ hi ṣaṇmāsād bhayam uttamam ||

(AVParis_71,4.3) āsanaṃ śayanaṃ yānaṃ yadā yatra prasarpati | vipakṣāt tatra tatsvāmī bhayaṃ prāpnoti dāruṇam ||

(AVParis_71,4.4) dhānyakoṣṭhāyudhāgārāḥ pāṣāṇāḥ kūpaparvatāḥ | etāni yatra sarpanti vikṛtāni vadanti ca ||

(AVParis_71,4.5) bahu vā jāyate tīvraṃ tasmin deśe bhayaṃ mahat | trīn māsān parakāle tu śeṣe saumyātikaṃ phalam ||

(AVParis_71,5.1) deśe vā yadi vā grāme yonivyatikaro bhavet | tatra saṃvatsarād ūrdhvaṃ mahad utpadyate bhayam ||

(AVParis_71,5.2) gaur aśvaṃ vaḍavā vāpi yasmin deśe prasūyate | abhyantareṇa tadvarṣād rājño maraṇam ādiśet ||

(AVParis_71,5.3) mānuṣī janayed yatra tṛṇādān vividhān paśūn | ṣaṇmāsotthaṃ bhayaṃ tīvraṃ tatra tūtpadyate mahat ||

(AVParis_71,5.4) paracakrāgamaṃ caiva nirdiśed iha śāstravit | saṃgrāmāś cātra vipulā jāyante vikṛtātmakāḥ ||

(AVParis_71,5.5) sarpaṃ vā pakṣiṇaṃ vāpi janayed yatra mānuṣī | pracalas tasya deśasya ṣaṇmāsāt tu paraṃ bhavet ||

(AVParis_71,6.1) uṣṭraṃ vā yā prasūyeta vānaraṃ vāpi mānuṣī | anyad vā jaṅgamaṃ kiṃ cit sthāvaraṃ vāpi kiṃ cana ||

(AVParis_71,6.2) rogeṇa śastrapātena durbhikṣeṇa ca pīḍitaḥ | sa deśo vyathate śīghraṃ rājā tatra vinaśyati ||

(AVParis_71,6.3) amānuṣī mānuṣaṃ vā mānuṣī vāpy amānuṣam | prasūyate tu jānīyāt paracakrāgamaṃ dhruvam ||

(AVParis_71,6.4) caturakṣaṃ dviśīrṣaṃ vā gātrair nyūnādhikais tathā | vyañjanaiś copasaṃpannaṃ mānuṣī yā prasūyate ||

(AVParis_71,6.5) dvisaṃvatsaraparyantād rājā tatra vinaśyati | uṣṭro vṛṣo vāpy aśvo vā gajo vā yatra jāyate ||

(AVParis_71,6.6) pakṣān māsāc ca bhavati rājñas tatra bhayaṃ mahat | paracakrasamutthaṃ vā sa deśo bhayam ṛcchati ||

(AVParis_71,7.1) yonivyatikaraṃ yatra kuryur evaṃvidhaṃ striyaḥ | gaur vā sūyet tathānyāni tatra rājyaṃ vinaśyati ||

(AVParis_71,7.2) vasanti yeṣu deśeṣu teṣu vidyān mahad bhayam | tasmād etāni sattvāni rājā kṣipraṃ pravāsayet ||

(AVParis_71,7.3) aśvā kiśoraṃ janayec chṛṅgiṇaṃ yatra tatra tu | ādiśen maraṇaṃ rājño varṣābhyantara eva hi ||

(AVParis_71,7.4) māghe budhe ca mahiṣī śrāvaṇe vaḍavā divā | siṃhe gāvaḥ prasūyante svāmino mṛtyudāyakāḥ | iti śāstrasamuccayāt ||

(AVParis_71,7.5) nārī kharavṛṣoṣṭrāśvāñ śunaḥ sūkaragardabhān | rākṣasān vā piśācān vā yadāpy evaṃ prasūyate ||

(AVParis_71,7.6) vyāpadyante 'tra dhānyāni sasyāni ca dhanāni ca | caturvidhaṃ bhayaṃ ghoraṃ kṣipraṃ tatra pravartate ||

(AVParis_71,8.1) vadhyante hi pradhānās tu sārdhamāsāṣṭame tathā | vyādhīṃś ca teṣu deśeṣu trīṇi varṣāṇi nirdiśet ||

(AVParis_71,8.2) anagnir jvalate yatra deśe tūrṇam anindhanaḥ | yo rājā tasya deśasya sadeśaḥ sa vinaśyati ||

(AVParis_71,8.3) māṃsavarṣeṇa maghavā yatra deśe pravarṣati | asthīni rudhiraṃ majjāṃ vasāṃ caiteṣu vai dhruvam ||

(AVParis_71,8.4) paracakrāgamaḥ śīghraṃ vijñeyas tu mahad bhayam | āhavāś cātra jāyante vipulā vikṛtātmakāḥ ||

(AVParis_71,8.5) aṅgāravālukādhānyaṃ yatra devaḥ pravarṣati | kṣipraṃ tatra bhayaṃ ghoraṃ pravarteta caturvidham ||

(AVParis_71,9.1) sarpān matsyān pakṣiṇo vā yatra devaḥ pravarṣati | tatra sasyopaghātaḥ syād bhayaṃ cātipravartate ||

(AVParis_71,9.2) surāsavaṃ tathā kṣaudraṃ sarpis tailaṃ payo dadhi | yatra varṣati parjanyaḥ kṣudrogas tatra jāyate ||

(AVParis_71,9.3) ulkātārāś ca dhiṣṇyeṣu yadāṅgārāṃś ca varṣati | tadā vyādhibhayaṃ ghoraṃ teṣu deśeṣu nirdiśet ||

(AVParis_71,9.4) pumān aśvo gajo vāpi yadā yatra pradīpyate | daśamāsāt paraṃ tatra jānīyād rāṣṭrasaṃplavam ||

(AVParis_71,9.5) nārācāḥ śaktayaḥ khaḍgāḥ pradīpyante yadā muhuḥ | tadā śastrabhayaṃ ghoraṃ teṣu deśeṣu nirdiśet ||

(AVParis_71,10.1) caityavṛkṣāḥ prabhajyante visvaraṃ vinadanti ca | prahasanti prasarpanti gāyanti ca rudanti ca ||

(AVParis_71,10.2) āgamaḥ paracakrasya teṣu cāpadyate tvaram | sacakrā vāpi naśyanti pradhānaś cātra vadhyate ||

(AVParis_71,10.3) yatra sravec caityavṛkṣaḥ sahasā vividhān rasān | pṛthakpṛthak samastān vā tat pravakṣyāmi lakṣaṇam ||

(AVParis_71,10.4) ghṛte madhuni dugdhe ca ghṛte dugdhe tathāmbhasi | kṣaudre madhuni taile vā vyādhayaḥ syuḥ sudāruṇāḥ ||

(AVParis_71,10.5) surāsave mithobhedaḥ śoṇite śastrapātanam | taile pradhānā vadhyante bhakṣe kṣudbhayam ādiśet ||

(AVParis_71,11.1) anṛtau cet phalaṃ yatra puṣpaṃ vā sūyate drumaḥ | vidyād dvādaśame māsi rājñas tatra viparyayam ||

(AVParis_71,11.2) puṣpe puṣpaṃ bhaved yatra phale vā syāt tathā phalam | parṇe parṇaṃ vijānīyāt tatra jānapadaṃ bhayam ||

(AVParis_71,11.3) śuklena vāsasā yatra caityavṛkṣaḥ samāvṛtaḥ | brāhmaṇānāṃ bhayaṃ ghoram āśu tīvraṃ vinirdiśet ||

(AVParis_71,11.4) raktavastrāvṛtaiś cānyaiḥ kṣatriyāṇāṃ mahad bhayam | pītavastrais tu vaiśyānāṃ śūdrāṇāṃ kṛṣṇavāsasaiḥ ||

(AVParis_71,11.5) nīlaiḥ sasyopaghātaḥ syāc citrais tu mṛgapakṣiṇām | vivarṇair vyādhayas tīvrāḥ paraṃ syur daśamāsataḥ ||

(AVParis_71,12.1) daivatāni prasarpanti yatra rāṣṭre hasanti vā | udīkṣante 'tha rodhāṃsi tatra vidyān mahad bhayam ||

(AVParis_71,12.2) vihasanti nimīlanti gāyanti vikṛtāni ca | māṃsaśonitagandhāni yatra tatra mahad bhayam ||

(AVParis_71,12.3) yatra citram udīkṣeta gāyate ceṣṭate muhuḥ | eteṣv aṣṭasu māseṣu rājño maraṇam ādiśet ||

(AVParis_71,12.4) citrāṇi yatra liṅgāni tathaivāyatanāni ca | vikāraṃ kuryur atyarthaṃ tatra vidyān mahad bhayam ||

(AVParis_71,12.5) udapānaṃ taḍāgaṃ vā saraḥ parvata eva vā | samuddeśeṣu dīpyante vidyād bhayam upasthitam ||

(AVParis_71,13.1) [prahaseyuḥ staneyur vā] śvā vā mārjāravad vadet | tasya deśasya rājā tu pīḍām āpnoti dāruṇām ||

(AVParis_71,13.2) śaṅkhavaiṇavatūryāṇāṃ dundubhīnāṃ ca nisvanaḥ | deśe yatra bhṛśaṃ tatra rājadaṇḍo nipātyate ||

(AVParis_71,13.3) yasya rājño janapade nityodvignāḥ prajāḥ kṣayam | gacchanti na citrāt tatra vināśam api nirdiśet ||

(AVParis_71,13.4) yasya rājño janapade nityam eva gavāṃ kṣayaḥ | bhayaṃ tatra vijānīyād acirāt samupasthitam ||

(AVParis_71,13.5) yasya rājño janapade nadī vahati kardamam | kāṣṭhaṃ tṛṇaṃ copalaṃ vā mṛtamatsyān grahāṃs tathā ||

(AVParis_71,14.1) madyaṃ kṣaudraṃ ca māṃsaṃ ca sarpis tailaṃ payo dadhi | anyarājāgamabhayaṃ tatra deśe samādiśet ||

(AVParis_71,14.2) yasya rājño janapade pratisroto nadī vahet | māsāṣṭakāj jānapadaṃ bhayaṃ syāc chastrapāṇinaḥ ||

(AVParis_71,14.3) kūpo vā garjate yatra yadā vāpy avadīryate | lohitaṃ vātha pūyaṃ vā bhayaṃ tatra vinirdiśet ||

(AVParis_71,14.4) āyudhāni pradhāvanti tīvraṃ pratyāharanti ca | tūṇīrāt sahasā bāṇā udgiranti nadanti ca ||

(AVParis_71,14.5) svabhāvataś ca pūryante dhanūmṣi prajvalanti ca | saṃgrāmo dāruṇas tatra deśe bhavati biścitaḥ ||

(AVParis_71,15.1) akāle puṣpavantaś ca phalavantaś ca pādapāḥ | dṛśyante yasya rāṣṭreṣu tasya nāśo vibhāvyate ||

(AVParis_71,15.2) vṛkṣā vallyaś ca taruṇā yatra syuḥ phalapuṣpadāḥ | akāle cāpi dṛśyeyus tatra vidyān mahad bhayam ||

(AVParis_71,15.3) prāsādāni vimānāni prajvalanti tu yatra vai | dṛḍhāni ca viśīryante yasya sa mriyate 'cirāt ||

(AVParis_71,15.4) vadanty araṇye tūryāṇi śrūyante vyomni nityaśaḥ | nivaseta tadā rājā samāgamya diśo daśa ||

(AVParis_71,15.5) yasya veśmani śrūyante gītavāditranisvanāḥ | akasmān mriyate samyag dhanaṃ cāsya vilupyate ||

(AVParis_71,15.6) śaṅkhavaiṇavavīṇāś ca bherīmurajagomukhāḥ | vādyamānāḥ pradṛśyante deśe yatrāpy aghaṭṭitāḥ ||

(AVParis_71,15.7) saṃbhṛtyaiva tato bhāram anyaṃ janapadaṃ vrajet | mṛgavāṃs tu sa deśo hi vāyuś cātropajāyate ||

(AVParis_71,15.8) anāhatā dundubhayo vāditrāṇi vadanti ca | chidrāṇi ca gṛhe yasya sa śīghraṃ bhayam ṛcchati ||

(AVParis_71,15.9) devarājadhvajānāṃ ca patanaṃ bhaṅga eva vā | kravyādānāṃ praveśaṃ ca rājñaḥ pīḍākaraṃ bhavet ||

(AVParis_71,15.10) vājivāraṇamukhyānām akasmān maraṇaṃ bhavet | itarakṣamāpates tatra vijñeyā satvarāgatiḥ ||

(AVParis_71,16.1) aśvatthe puṣpite kṣatraṃ brāhmaṇaṃ cāpy udumbare | plakṣe vaiśyāś tu pīḍyante nyagrodhe dasyavas tathā ||

(AVParis_71,16.2) śvetam indrāyudhaṃ viprān raktaṃ kṣatriyanāśanam | vaiśyānāṃ pītakaṃ rātrau kṛṣṇaṃ śūdravināśanam ||

(AVParis_71,16.3) nirghāte bhūmikampe ca caityaśuṣkavirohaṇe | deśapīḍāṃ vijānīyāt pradhānaś cātra vadhyate ||

(AVParis_71,16.4) indrayaṣṭir bhajyate vā viśasto vā paśur vrajet | yadā tadā vijānīyād rājñaḥ pīḍām upasthitām ||

(AVParis_71,16.5) pitāmahe vāsudeve somadharmāryameṣv api | nimittam aśubhaṃ yatra brāhmaṇānāṃ bhayāvaham ||

(AVParis_71,17.1) bṛhaspatau vā śukre vā pāvake pākaśāsane | yāni rūpāṇi dṛśyante vidyāt tāni purohite ||

(AVParis_71,17.2) mahādeve kubere ca tathā skandaviśākhayoḥ | nimittaṃ tat pārthiveṣu vijñeyaṃ saṃpravartitam || [akasmād dṛśyate yat tu nimittaṃ saṃprakīrtitam ||] (AVParis_71,17.3) devānāṃ pārthivānāṃ ca ratho yatra nimajjati | bhayaṃ tatra vijānīyāt pārthivasyāśuradbhutam ||

(AVParis_71,17.4) some ca vāsudeve ca varuṇe pākaśāsane | yad bhayaṃ dṛśyate tadd hi jñeyaṃ bhāṇḍādhike kane ||

(AVParis_71,17.5) vāte prājāpatau caiva viśvakarmaṇi caiva hi | pravartate yan nimittaṃ taj jānapadikaṃ bhavet ||

(AVParis_71,17.6) kumārīṣu kumārīṇāṃ kumārāṇāṃ kumārajam | tathā preṣyeṣu sarveṣu kalpayec chāstrataḥ phalam ||

(AVParis_71,17.7) indrāṇi varuṇānī ca bhadrakālī mahābalā | vīramātā ca yad brūyus tad rājamahiṣībhayam ||

(AVParis_71,17.8) ekaivāsāṃ tathā cānyā yāś cānyā devatāḥ striyaḥ | kuryur nimittaṃ tat strīṇāṃ pradhānānāṃ ca nirdiśet ||

(AVParis_71,17.9) gandharveṣu nimittaṃ yat tad anyeṣu pradṛśyate | senāpatīnāṃ bhayakṛt sacivānāṃ bhayāya ca ||

(AVParis_71,17.10) rakṣapannagayakṣeṣu liṅgasyāyataneṣu ca | yathārūpaṃ yathākarma puruṣeṣu vyavasthitam ||

(AVParis_71,18.1) dakṣiṇeṣu śarīreṣu devatānāṃ ca veśmasu | sarveṣv aṅgeṣu nārīṇāṃ tulyaṃ syād ubhayor bhayam ||

(AVParis_71,18.2) svaśarīre yathotpātā vihitā daivacintakaiḥ | tathaiva parisaṃkhyeyaṃ sarvatraiva śubhāśubham ||

(AVParis_71,18.3) māṇibhadrādayo yakṣā gandharvāś citrasenayaḥ | tadbhayaṃ tu pradhānānām amātyānāṃ vibhāvayet ||

(AVParis_71,18.4) yeṣu deśeṣu dṛśyeta daivateṣu śubhāśubham | te ca deśā vinaśyanti rājā vātha vinaśyati ||

(AVParis_71,18.5) brāhmaṇā yatra vadhyante grāme rāṣṭre 'tha vā pure | rājadhānīṣu vā yatra tad abhāvasya lakṣaṇam ||

(AVParis_71,19.1) yatrābalaṃ vadhyamānaṃ rājā naivābhirakṣati | tatra daivakṛto daṇḍo nipataty āśu rājani ||

(AVParis_71,19.2) chattradhvajapatākāsu devasthāne gṛheṣu ca | dvārāṭṭālaka^harmyeṣu [kārayedd homavācanam] ||

(AVParis_71,19.3) yatra prakṛtibhūtāni liṅgāni vikṛtāni ca | devatāś cāpi nadyaś ca kṣarakṣāmamahīruhāḥ ||

(AVParis_71,19.4) senā caiva na dṛśyeta hastyaśvaiś ca padātibhiḥ | hīnāṅgā vikṛtāṅgā vā pralayaṃ tatra nirdiśet ||

(AVParis_71,19.5) stambhavṛkṣā dhvajā yatra sraveyū rudhirāmbu ca | dhūmayeyur jvaleyur vā mantriṇāṃ tatra vai vadhaḥ ||

(AVParis_71,19.6) jagatsvāmini jānīyād yadi ced divi jāyate | āntarikṣaṃ tu deśe syād bhaumaṃ sasyopatiṣṭhati ||

(AVParis_71,19.7) bhāryāyāṃ vāhane putre kośe senāpatau pure | purohite narendre vā patate daivam aṣṭadhā ||

(AVParis_71,19.8) māhendrīm amṛtāṃ raudrīṃ vaiśvadevīm athāpi vā | utpāteṣu mahāśāntiṃ kārayed bahudakṣiṇām ||

(AVParis_71,19.9) śāmyanti yena ghorāṇi yogakṣemaṃ ca jāyate | rājāno muditās tatra pālayanti vasuṃdharām ||

(Pariśiṣṭa_72. mahādbhutāni) (AVParis_72,1.1) atha mahādbhutāni vyākhyāsyāmaḥ ||

(AVParis_72,1.2) kṣipravipākīny amoghāni ghorāṇi grahopahatam ulkābhihataṃ grastaṃ nirastam upadhūpitaṃ vā yadā syāj janmanakṣatraṃ karmanakṣatram abhiṣecanīyajanapadanakṣatram (AVParis_72,1.3) eteṣu kṣipram eva mahāśāntim amṛtāṃ kārayed rājāṣṭame ca candramasaḥ sthāne <vajre> ca devopasṛṣṭe skambhe vā

(AVParis_72,1.4) atha vā nānāvarṇe bahurūpe śṛṅgiṇi cāditye kīlavati c[ādbhutāny] ulkābhihate
(AVParis_72,1.5) kacandha eva niśvasati hasati bhramati
(AVParis_72,1.6) hāse bhāse nāde śabde vāsane ca vaiśvānare 'prajvalite 'ntarikṣe bhasmāsthyaśmāṅgārā vīthī cendradhanuṣi rātrau vīdhra eva tu ||

(AVParis_72,2.1) candrārkau yasya rāṣṭre pariviṣyetātāṃ tān vipakṣān parolakasaṃsthāñ janapadāṃs (AVParis_72,2.2) tathaiva kākakapotakaṅkagṛdhrayakṣarākṣasapiśācaśvāpadeṣu naktaṃ vadatsv abhivadatsu gāyatsu rāyatsu vā cakradhvajaveśmāvasathaprāsādāgre (AVParis_72,2.3) vāpīkūpa udapāne codgirati nadati vidyotati vā (AVParis_72,2.4) rathayantravāraṇapravahaṇavāditrādiṣūlkādayo 'ṅgārā dhūmo 'rcir vā prādurbhāve (AVParis_72,2.5) liṅgaṃ viliṅge rājñaḥ (AVParis_72,2.6) kālolūkakṛkalāsaśyenanipatite rājachattre bhagne dhvaje cakrasya rājño daṇḍe rājñaś ca dante

(AVParis_72,2.7) hastinyāṃ ca mattāyāṃ grāme ca prasūtāyām
(AVParis_72,2.8) rājarathaś ca rājādhirūḍho bhagnākṣaḥ saptarātrād rājño hanti purohitam amātyaṃ senāpatiṃ jāyāṃ hastinaṃ mahiṣīṃ kumāraṃ rājānam eva vā ṛdhnuyād ya evaṃ veda
(AVParis_72,2.9) dvādaśaṃ śataṃ gavāṃ dhenūnāṃ kaṃsavasanaṃ hiraṇyaṃ niṣko 'śva etāś ca dakṣiṇāḥ ||

(AVParis_72,3.1) nānutpanneṣu daiveṣu rājñāṃ śāntir vidhīyate | asthāneṣu kṛtā śāntir nimittāyopapadyate | tasmāt sthānaṃ samuddiśya kārayec chāntim ātmanaḥ ||

(AVParis_72,3.2) sarpasamitau vāyusaṃbhrame udakaprādurbhāvagamaneṣu (AVParis_72,3.3) dhanuḥsaṃdhyolkāpariveṣavidyuddaṇḍāśaniparighaparidhinirghāte (AVParis_72,3.4) rajovarṣam upalavarṣaṃ dadhimadhughṛtakṣīravarṣaṃ majjārudhira<varṣam> varṣati (AVParis_72,3.5) hīnagabhastī dve mārge vīthyau vittakṣaye somasya kṣaye 'pūrṇapūraṇe kṣayasyāvabhāsāḥ sadyo 'pararātrād digdāhopadhūpanam (AVParis_72,3.6) grahavaiṣamyam ārohaṇam ākramaṇaṃ gandharvanagaraṃ mārutaprakopas tithikaraṇamuhūrtanakṣatragrahādīnāṃ somaviyogaḥ (AVParis_72,3.7) pratisrotogāminyo nadyaḥ prāsādatoraṇadhvajeṣu vāyasasamavāyā vṛkaśakaṭārohaṇaṃ vṛṣadaṃśātimārjanam ulūkapratigarjanaṃ śyenagṛdhrādīnāṃ dhvajābhilapanam (AVParis_72,3.8) vikṛtāś ca mānuṣāmānuṣaprabhavāḥ strībālavṛddhapralāpāḥ pradīptendrayaṣṭipādabhagne 'dravyeṣv ekavṛkṣe dvichāye pratichāye parivṛktam (AVParis_72,3.9) ata ūrdhvam [chāyo] 'kasmāc caityavṛkṣastambhapatane virohatsv aviroheṣv achinnaparṇaprapātāc chuṣkaśākhino drumā dhūmarajodakaprādurbhāvagamaneṣu vanaspatiṣu (AVParis_72,3.10) bahuśastrabhaṅga indrakīlagopurāṭṭālakadhvajādīnāṃ bhaṅga ucitānāṃ vyucchedane 'nucitānāṃ pravardhane dṛḍhabhaṅgesu (AVParis_72,3.11) śuṣkavirohe gṛhe valmīke śayanadeśe darhastambotpattau mitravirodhe 'mitraprītau ca devatārcayo tathachedane (AVParis_72,3.12) yatra rājāprasādamukhaḥ paureṣu ca bhṛtyādiṣu bhavati bhavanti cātra ślokāḥ (AVParis_72,3.13) yadā tu pratipat somo vikṛtyā vikṛto bhavet | anudbhinno vilūno vā rājño maraṇam ādiśet ||

(AVParis_72,3.14) āyudhākārarūpāṇi śvetavarṇākṛtīni ca | pañcavarṇāni cābhrāṇi tathā daṇḍanibhāni ca ||

(AVParis_72,3.15) yadā candrārkayor madhye kṛṣṇaṃ bhavati maṇḍalam | sa śaṅkur iti vijñeyo grahaḥ paramadāruṇaḥ ||

(AVParis_72,3.16) tatra rājño vadhaṃ vidyāt sarvabhūtabhayāvaham | tatra kuryān mahāśāntim amṛtāṃ viśvabheṣajīm iti ||

(AVParis_72,4.1) atha yasminn eva janapade gobrāhmaṇasūtasāṃvatsaravaidyānāṃ parivrājakacāraṇavānaprasthabrahmacāriṇāṃ vāpi saṃkaraḥ pravartate tad adbhutaṃ vidyāt
(AVParis_72,4.2) karmasaṃkaraṃ yajñasaṃkaraṃ vyavahārasaṃkaraṃ ca yatra ca dharmo 'dharmeṣa pīḍyate tad adbhutaṃ vidyāt
(AVParis_72,4.3) teṣām ajñātaprāyaścittaṃ yad ajñātam anāmnātam iti madhye juhuyāt puruṣasūktaṃ ca teṣv akṛtaprāyaścitteṣu mahādbhutāni prādurbhavanti ||

(AVParis_72,4.4) divyānīty ācakṣate devagṛheṣv atha hasanti gāyanti rudanti krośanti prasvidyanti pradhūmāyanti prajvalanti prakampanty unmīlayanti nimīlayanti lihitaṃ sravanti parivartayanti vā
(AVParis_72,4.5) teṣām prādurbhāvagamaneṣv anyarājāgamanaṃ vā vidyād udagraṃ vā[ṅgegam] avṛṣṭiśastrabhayaṃ bubhukṣāmāraṃ jānapadam amātyānāṃ rājño vināśam
(AVParis_72,4.6) teṣu sarveṣu bhṛgvaṅgirovidam ity uktaṃ sa catuṣpatha īśānaṃ prapadyeta || oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadya iti prapadyeta

(AVParis_72,4.7) kapilānām aṣṭaśatasya kṣīreṇa pāyasaṃ śrapayitvā kapilāsv alabhyamānāsu dogdhrīṇāṃ śatasya kṣīreṇa pāyasaṃ śarapayitvā prāñcam idhmam upasamādhāya paristīrya barhī raudreṇa gaṇena śāntā juhuyāt || sarpir juhuyāt pāyasaṃ juhuyāc chuklāḥ sumanasa upahared brāhmaṇān bhaktenopepasanti tā eva gā dadyād rājyaṃ vā parimitakālaṃ tasya parituṣṭaye gosahasraṃ kartre dadyād grāmavaraṃ ca ||

(AVParis_72,5.1) atha yatraitac chayane vātha vastre vā jāyate yad dhutāśanaḥ | etad atyadbhutaṃ nāma sarvakṣayakaraṃ nṛṇām ||

(AVParis_72,5.2) atra brāhmīṃ mahāśāntiṃ kārayed bahudakṣiṇām | bahvannāṃ bahusaṃbhārām anūcānasudakṣiṇām | rājyakāmo 'rthakāmo vā pūjayet tu bṛhaspatim ||

(AVParis_72,5.3) sṛjanti devā divyādbhutāni prāg upasargāt pratibodhanārtham | kāryāṇi vighnāni tathā janānāṃ karmākule varṇasamākule ca ||

(AVParis_72,5.4) daivyopasṛṣṭena balena kāryaṃ kārya ca śāntiḥ praṇipatya devān | tatopasargād vighnāt pramucyate divi ced aniṣṭaṃ na punaḥ sa kuryāt ||

(AVParis_72,5.5) pṛthivyām antarikṣe ca divi cāpy upalakṣayet | ceṣṭitaṃ sarvabhūtānāṃ rutaṃ ca mṛgapakṣiṇām ||

(AVParis_72,6.1) grāme kule vā yadi vāpi deśe rājany amātyeṣu tathā dvijeṣu | bhāvaḥ paśūnāṃ vikṛto virūpas tad adbhutaṃ tasya deśasya vidyāt ||

(AVParis_72,6.2) amātyabhedo vividhaikaśīrṣa ekadviśīrṣe bhavati dvirājyam | apādahaste mriyate hy amātyo jāte kavandhe nṛpatir vinaśyet ||

(AVParis_72,6.3) yadādhikāṅgo yadi vāṅgahīno bhavet paśūnāṃ vikṛto virūpaḥ | strīṇāṃ tathaiva vikṛto virūpas tad adbhutaṃ tasya deśasya vidyāt ||

(AVParis_72,6.4) anāsyaṃ vāpy anoṣṭhaṃ vā jāyate ced vidūlakam | arūpam asarūpaṃ vā jāyate ced vidūlakam ||

(AVParis_72,6.5) adharādīnn acakṣur vā jāyate ced vidūlakam | etad atyadbhutaṃ nāma rāṣṭre rājyakṣayamkaram ||

(AVParis_72,6.6) tam adbhiḥ snātaṃ surabhiṃ sugandhiṃ gatāsum agnau juhuyād ghṛtāktam | ganeṇa raudreṇa ghṛtaṃ ca hutvā tathā mahātmā śivam asya kuryāt ||