Atharvaprāyaścittāni

Header

This file is an html transformation of sa_atharvaprAyazcittAni.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Arlo Griffiths and Reinhold Grünendahl

Contribution: Arlo Griffiths and Reinhold Grünendahl

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from avpray_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Atharvavedaprayascittani
Based on the ed.: Atharvaprāyaścittāni, Text mit Anmerkungen
von Prof. Julius von Negelein, University of Koenigsberg, Germany.
Published in JAOS 33 [1913], 71-144 (text); 217-253 (indices and corrigenda);
34 [1914], 229-277 (preface and introduction).

Electronic Text prepared (2006-07) by Arlo Griffiths in collaboration with Reinhold Gruenendahl.

STRUCTURE OF REFERENCES:
AVPr_n.n:nn/nn = Atharvavedaprāyaścittāni_adhyāya.section:page/line number (of von Negelein's edition)
% precedes notes by Arlo Griffiths

Revisions:


Text

(AVPr_1.1:71/1) om namo 'tharvavedāya ||

(AVPr_1.1:71/1-2) athāto yājñe karmaṇi prāyaścittāni vyākhyāsyāmo vidhy-aparādhe |

(AVPr_1.1:71/2-4) sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānaṃ |

(AVPr_1.1:71/4-5) yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati |

(AVPr_1.1:71/5-6) yad uttarataḥ svargeṇaivainaṃ tal lokena samardhayati |

(AVPr_1.1:71-72/6-1) katham agnīn ādhāyānvāhārya śrapaṇam āharet |

(AVPr_1.1:72/1) katham iti |

(AVPr_1.1:72/1-2) prāṇā vā ete yajamānasyādhyātmaṃ nidhīyante yad agnayas |

(AVPr_1.1:72/2-3) teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād <agnaye 'nnādāyānnapataye svāhā [cf. PS 20.43.9, ;SS 19.55.5]>_iti |

(AVPr_1.1:72/3-4) katham agnīn ādhāya pravasati |

(AVPr_1.1:72/4-5) yathainān na virodhayed api ha śaśvad brāhmaṇanigamo bhavati |

(AVPr_1.1:72/5-6) prāṇān vā eṣo 'nucarān kṛtvā carati yo 'gnīn ādhāya pravasatīti |

(AVPr_1.1:72/6-7) katham agnīn ādhāya pravatsyan proṣya vopatiṣṭheta |

(AVPr_1.1:72/7-8) tūṣṇīm evety āhus | [ed. tūṣnīm]

(AVPr_1.1:72/8) tūṣṇīṃ vai śreyāṃsam ākāṅkṣanti |

(AVPr_1.1:72/8-10) yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya ||

(AVPr_1.1:72/10-11) ekavacanam ekāgnau |

(AVPr_1.1:72/11-12) purā chāyānāṃ saṃbhedād gārhapatyād āhavanīyam abhyuddharet | [ed. abyuddh-]

(AVPr_1.1:72/12-13) mṛtyuṃ vai pāpmānaṃ chāyāṃ tarati |

(AVPr_1.1:72/13) saṃpraiṣaṃ kṛtvoddharāhavanīyam iti |

(AVPr_1.1:72/13-14) saṃpraiṣavarjam ekāgnau || 1 ||

(AVPr_1.2:72/14-17) vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmy |

(AVPr_1.2:72/17-18) uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra |

(AVPr_1.2:72/18-19) ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād enasa uddhṛto muñca tasmād iti sāyaṃ |

(AVPr_1.2:72/19-20) rātryā yad enaḥ kṛtam asti pāpam iti prātar |

(AVPr_1.2:72/20-21) amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyā adityā upasthe |

(AVPr_1.2:72/21-22) tayānantaṃ lokam ahaṃ jayāmi prajāpatir yaṃ prathamo jigāya |

(AVPr_1.2:72-73/22-1) agnir jyotir jyotir agnir iti sāyaṃ |

(AVPr_1.2:73/1) sūryo jyotiḥ jyotiḥ sūrya iti prātar |

(AVPr_1.2:73/2) hiraṇyam antar dhārayet |

(AVPr_1.2:73/2-3) ārṣeyas tat paśyann āhavanīyam abhyuddharet |

(AVPr_1.2:73/3-4) atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyastam iyāt kā tatra prāyaścittir |

(AVPr_1.2:73/4-5) darbheṇa hiraṇyaṃ baddhvā paścād dhārayet |

(AVPr_1.2:73/5-6) ārṣeyas tat paśyann agnim āhavanīyam abhyuddharet |

(AVPr_1.2:73/6-7) atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyudiyāt kā tatra prāyaścittir |

(AVPr_1.2:73/7-8) darbheṇa rajataṃ baddhvā purastād dhārayet | [see corrigenda p. 251]

(AVPr_1.2:73/8-9) ārṣeyas tat paśyann āhavanīyam abhyuddharet |

(AVPr_1.2:73/9-10) atha yasya sāyam ahutam agnihotraṃ prātar ādityo 'bhyudiyāt kā tatra prāyaścittir |

(AVPr_1.2:73/10-11) maitraḥ puroḍāśaś carur vā |

(AVPr_1.2:73/11-13) nityāḥ purastāddhomāḥ saṃsthitahomeṣu <mitraḥ pṛthivyā adhyakṣa [PS 15.7.1]> iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_1.2:73/13-14) atha yasya prātar akṛtam agnihotraṃ sāyam ādityo 'bhyastamiyāt kā tatra prāyaścittir |

(AVPr_1.2:73/14-15) vāruṇaḥ puroḍāśo nityāḥ purastāddhomāḥ |

(AVPr_1.2:73/15-16) saṃsthitahomeṣu <yat kiṃ cedaṃ varuṇa [PS 19.43.5, ;SS 6.51.3]> |

(AVPr_1.2:73/16) iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_1.2:73/17-18) atha yasya prātar ahutam agnihotram ādityo 'bhyudiyāt kā tatra prāyaścittir |

(AVPr_1.2:73/18) maitraḥ puroḍāśo nityāḥ purastāddhomāḥ |

(AVPr_1.2:73/19-20) saṃsthitahomeṣu <mitraḥ pṛthivyā adhyakṣa [PS 15.7.1]> iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_1.2:73/20-21) āhutī vaitābhyām ṛgbhyāṃ juhuyāt || 2 ||

(AVPr_1.3:73/22-23) atha yo 'gnihotreṇodeti svargaṃ vā eṣa lokaṃ yajamānam abhivahati |

(AVPr_1.3:73/23) nāhutvāvarteta |

(AVPr_1.3:73/23-24) sa yady āvarteta svargād evainaṃ tal lokād āvarteta |

(AVPr_1.3:73-74/24-1) atha yasyāgnihotraṃ hūyamānaṃ skandet kā tatra prāyaścittir |

(AVPr_1.3:74/1-2) apareṇāhavanīyaṃ dakṣiṇaṃ jānv ācyopaviśati |

(AVPr_1.3:74/2) yat srucy atiśiṣṭaṃ syāt taj juhuyāt |

(AVPr_1.3:74/3-5) atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya <vimṛgvarīṃ pṛthivīm ā vadāmi [PS 17.3.9, ;SS 12.1.29]>_iti prāṅmukho(!)paviśya_<agnir bhūmyām [PS 17.2.8, ;SS 12.1.19]> iti tisṛbhir ālabhyābhimantrayeta |

(AVPr_1.3:74/5-7) atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt |

(AVPr_1.3:74/5-7) athāhavanīya ājyāhutiṃ juhuyāt |

(AVPr_1.3:74/7-8) <yan me skannam [KauśS 6.1, VaitS 16.17]> ity etayarcā |

(AVPr_1.3:74/8-10) <yan me skannaṃ manaso jātavedo yad vā 'skandad dhaviṣo yatra-yatra utpruṣo viprusaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāhā [KauśS 6.1]>_ity |

% note case of pratīka/sakalapāṭha

(AVPr_1.3:74/10-11) atha yasyāgnihotre 'medhyam āpadyeta kā tatra prāyaścittir |

(AVPr_1.3:74/11-13) apareṇāhavanīyam uṣṇam iva bhasma nirūhya tatra tām āhutiṃ juhuyāt |

(AVPr_1.3:74/13) tad dhutaṃ cāhutaṃ ca bhavati |

(AVPr_1.3:74/13-14) yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt |

(AVPr_1.3:74/14-15) atha cec carusthālyām evāmedhyam āpadyeta kā tatra prāyaścittis |

(AVPr_1.3:74/15-17) tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyur |

(AVPr_1.3:74/17-18) (atha ūrdhvaṃ prasiddham agnihotram) |

(AVPr_1.3:74/18-20) atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho vā nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittir |

(AVPr_1.3:75/1-2) mantravanti ca kāryāṇi sarvāṇy adhyayanaṃ ca yat | nāntarāgamanaṃ teṣāṃ sādhu vichedanād bhayam ||

(AVPr_1.3:75/3-4) iti gārhapatyād adhy āhavanīya udatantuṃ niṣiñcan iyāt ||

(AVPr_1.3:75/4-6) <tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān || anulbaṇaṃ vayata joguvām apo || manur bhava janayā daivyaṃ janam || [.RV 10.53.6 etc.]>

(AVPr_1.3:75-76/6-1) <taṃnvaṃs tantur upa sedur agne tvaṃ pathā rajasi devayānaḥ | tvayā 'gne pṛṣṭhaṃ vayam āruhemādhā devaiḥ sadhamādaṃ madema ||> [cf. Baudh;SS 13.43:150.8 <tvaṃ nas tantur uta setur agne><tvaṃ panthā bhavasi devayānaḥ><tvayāgne pṛṣṭhaṃ vayam āruhema [TB.2.4.2.6]><athā devaiḥ sadhamādaṃ madema>]

(AVPr_1.3:76/1-2) svāheti sarvatraitat prāyaścittam antarāgamane smṛtam ||

(AVPr_1.3:76/3) yajñasya saṃtatir asi yajñasya tvā saṃtatyā saṃtanomi |

(AVPr_1.3:76/4-6) vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām a"ngirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā samtatyā saṃtanomi |

(AVPr_1.3:76/6-8) <yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃ dadhātu bṛhaspatiḥ [PS 19.38.6, ;SS 19.40.1]> || 3 ||

(AVPr_1.4:76/8-10) <mā na āpo medhāṃ mā brahma pramathiṣṭana | śuṣyadā yūyaṃ syandadhvam upahūto 'haṃ sumedhā varcasvī [PS 20.60.3, ;SS 19.40.2]> |

(AVPr_1.4:76/10-12) <mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ [PS 20.60.4, ;SS 19.40.3]> |

(AVPr_1.4:76/12-13) <namas te pathyā revati svasti mā parā-yaṇaḥ | svasti mā punarāyaṇaḥ [PS 20.61.1/2]> |

% note mantra from PS 20, and relevance for stanza division in PS!

(AVPr_1.4:76/13) <mā na āpo medhām [PS 20.60.3, ;SS 19.40.2]> |

(AVPr_1.4:76/14) <punar maitv indriyam [PS 3.13.6, ;SS 7.67.1]> iti ca ||4||

(AVPr_1.5:76/14-15) atha yasyāhavanīyo 'gnir jāgṛyād gārhapatya upaśāmyet kā tatra prāyaścittir |

(AVPr_1.5:76-77/15-2) yat prā~ncam udvartayati tenāyatanā[c] cyavate yat pratyañcam asuravad yajñaṃ tanoti |

(AVPr_1.5:77/2-3) yad anugamayatīśvarā vainaṃ tat prāṇā hāsyur iti vā |

(AVPr_1.5:77/3) atha nu katham iti |

(AVPr_1.5:77/4-6) sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇayet |

(AVPr_1.5:77/6-8) <bhadrād abhi śreyaḥ prehi [cf. PS 20.4.2, ;SS 7.8.1: adhi]> ity etayarca@@ gārhapatya ājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇa vyavetya juhuyāt |

(AVPr_1.5:77/8-11) <ayaṃ no agnir adhyakṣa [PS 20.61.5-6, sakala at KauśS 89.13]> iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv <ayaṃ mā loko 'nusaṃtanutām [VaitS 7.12]> ity | [ed. janitā vayaṃ]

(AVPr_1.5:77/11-12) etena ha vā asya saṃtvaramāṇasyāhavanīyagārhapatyau pāpmānam apahataḥ |

(AVPr_1.5:77/12-13) so 'pahatapāpmā jyotir bhūtvā devān apy etīti |

(AVPr_1.5:77/13-14) athāhavanīya ājyāhutiṃ juhuyād <asapatnaṃ purastād [PS 10.8.4/12.6.5, ;SS 19.16.1]> ity etayarcā |

(AVPr_1.5:77/14-15) atha yasyāgnihotraṃ śrapyamāṇaṃ viṣyandet tad adbhir upaninayet |

(AVPr_1.5:77/16) tad anumantrayate |

(AVPr_1.5:77/16) <pṛthivīṃ turīyam [cf. AB 7.5.3]> ity etābhiḥ |

(AVPr_1.5:77/16-17) <pṛthivīṃ turīyaṃ manuṣyān yajño 'gāt | tato mā draviṇam āṣṭa |

(AVPr_1.5:77/18-20) aṃtarikṣe turīyaṃ | divi turīyam | (apsu turīyam | apsv ity āha bhūtāni tāni | devān yajño 'gāt | tato mā draviṇam āṣṭa |)

(AVPr_1.5:77/20-21) <trātāram indram [PS 5.4.11, ;SS 7.86.1] | <yayor ojasā [PS 20.15.10, ;SS 7.25.1]>_iti caitā viṣṇuvaruṇadevatyā ṛco japati |

(AVPr_1.5:77/21-22) yad vai yajñasya viriṣṭaṃ tad vaiṣṇavaṃ |

(AVPr_1.5:77/22) yad guṣpitaṃ tad vāruṇaṃ |

(AVPr_1.5:77/23) yajñasya vā ṛddhir |

(AVPr_1.5:77/23-24) bhūyiṣṭhām ṛddhim āpnoti yatraitā viṣṇuvaruṇadevatyā ṛco japaty |

(AVPr_1.5:77-78/24-1) athādbhuteṣv etā eva tisro japet |

(AVPr_1.5:78/1-2) tisro japet || 5 || iti yajñaprāyaścittasūtre prathamo 'dhyāyah samāptaḥ |

(AVPr_2.1:78/3-4) atha yasya purodāśe 'medhyam āpadyeta kā tatra prāyaścittir |

(AVPr_2.1:78/4-6) ājyenābhighārya <apsv antar [PS 1.2.4, ;SS 1.4.4]> iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād <asapatnaṃ purastād [PS 10.8.4/12.6.5, ;SS 19.16.1]> ity etābhyām ṛgbhyām |

(AVPr_2.1:78/6-7) atha yasya puroḍāśaḥ kṣāmo bhavati kā tatra prāyaścittiḥ |

(AVPr_2.1:78/7-8) so 'gnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet |

(AVPr_2.1:78/8) nityāḥ purastāddhomāḥ |

(AVPr_2.1:78/8-10) saṃsthitahomeṣu <pṛtanājitaṃ sahamānam [PS 20.33.9, ;SS 7.63.1]> iti madhyata opya tathā saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.1:78/10-11) athāhavanīye tābhyām ṛgbhyām |

(AVPr_2.1:78/11-12) atha yasyāgnihotraṃ tṛtīye nityahomakāle vichidyeta kā tatra prāyaścittiḥ |

(AVPr_2.1:78/12-13) so 'gnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet |

(AVPr_2.1:78/13) nityāḥ purastāddhomāḥ |

(AVPr_2.1:78/13-16) saṃsthitahomeṣu <tvam agne saprathā asi juṣṭo hotā vareṇyaḥ | tvayā yajñaṃ vi tanvate [PSK 20.51.7]> iti madhyata opya saṃsrāvabhāgaiḥ samsthāpayet |

% note mantra from PSK 20 untraced in PSO

(AVPr_2.1:78/16-17) <asapatnaṃ purastād [see above]> ity etābhyām ṛgbhyām |

(AVPr_2.1:78/17-18) atha yasya sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ |

(AVPr_2.1:78/18) prātardohaṃ dvaidhaṃ kṛtvā tena yajeta |

(AVPr_2.1:78/19-20) atha āhavanīya ājyāhutiṃ juhuyāt <trātāram indram [see above]> ity etayarcā |

(AVPr_2.1:78/20-21) prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidhaṃ kṛtvā tena yajeta |

(AVPr_2.1:78/21-22) athāhavanīya ājyāhutiṃ juhuyāt <trātāram indram [see above]> ity etayarcā |

(AVPr_2.1:78/22-23) atha cet sarvam eva sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittir |

(AVPr_2.1:78/23-25) aindraṃ puroḍāśaṃ māhendraṃ vā sāṃnāyyasyāyatane pratiṣṭhāpya tena yajeta |

(AVPr_2.1:78/25-26) athāhavanīya ājyāhutiṃ juhuyāt <trātāram indram [see above]> ity etayarcā |

(AVPr_2.1:78/26-27) atha yasya havīṃṣi vyāpadyeran kā tatra prāyaścittir |

(AVPr_2.1:78/27) ājyasyaitāni nirupya tena yajeta |

(AVPr_2.1:78-79/27-1) athāhavanīya ājyāhutiṃ juhuyāt <trātāram indram [see above]> ity etayarcā |

(AVPr_2.1:79/1-2) atha cet sarvāṇy eva havīṃṣi vyāpadyeran kā tatra prāyaścittir |

(AVPr_2.1:79/2-3) ājyasyaitāni nirupyaitayājyahaviṣeṣṭyā yajeran |

(AVPr_2.1:79/3) ity api hi kīrtita[ṃ] |

(AVPr_2.1:79/3) madhyā[s] tv eva bhavanti |

(AVPr_2.1:79/4) tair yajeta |

(AVPr_2.1:79/4-5) athāhavanīya ājyāhutiṃ juhuyāt <trātāram indram [see above]> ity etayarcā || 1 ||

(AVPr_2.2:79/5-6) athāto dṛṣṭābhyuddṛṣṭāṇīty ācakṣate |

(AVPr_2.2:79/6) adya sāyam amāvāsyā bhaviṣyatīti |

(AVPr_2.2:79/6-7) na pratiharaṇāya ca sa syāt |

(AVPr_2.2:79/7-8) atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt |

(AVPr_2.2:79/8) atha vā |

(AVPr_2.2:79/8-9) sa syād evādhas |

(AVPr_2.2:79/9) tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ |

(AVPr_2.2:79/10) kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ |

(AVPr_2.2:79/10-11) samāpyaiva tena haviṣā yaddaivataṃ tad dhavi[ḥ] syāt |

(AVPr_2.2:79/12-13) athānyad dhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣnave śipiviṣṭāya puroḍāśam |

(AVPr_2.2:79/13-14) athaitān yathāniruptāṃs tredhā kuryād yathā brāhmaṇoktaṃ |

(AVPr_2.2:79/15) nityāḥ purastaddhomāḥ |

(AVPr_2.2:79-80/15-1) saṃsthitahomeṣv <agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayata[ḥ] | [PS 2.50.1]>

% note PS mantra

(AVPr_2.2:80/1) <trātāram indram [see above]> |

(AVPr_2.2:80/1-2) <uru viṣṇo vikramasva [PS 20.7.7, ;SS 7.26.3c]>_iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.2:80/2-3) pāthikṛtīty ācakṣate paurṇamāsyamāvāsyeti cātipanne || 2 ||

(AVPr_2.3:81/1) athāto 'bhyu[d]dṛṣṭānīty ācakṣate |

(AVPr_2.3:81/1-2) adya sāyam amāvāsyā bhaviṣyatīti na pratiharaṇāya ca sa syāt |

(AVPr_2.3:81/2-4) atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt |

(AVPr_2.3:81/4) atha vā sa syād evādhas |

(AVPr_2.3:81/4-5) tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ |

(AVPr_2.3:81/5-6) kṛtasya vai prāyaścittir bhavatīti lāṅgalir |

(AVPr_2.3:81/6-8) <yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajā[na]n vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ [PS 5.6.7]> |

% note PS mantra, not closed by iti

(AVPr_2.3:81/8-9) samāpyaiva tena haviṣā yad daivataṃ tad dhaviḥ syāt |

(AVPr_2.3:81/9) athānyad dhavir nirvapet |

(AVPr_2.3:81/9-11) agnaye pathikṛte puroḍāśam indrāya vṛtraghne puroḍāśaṃ vaiśvānaraṃ dvādaśakapālaṃ puroḍāśaṃ |

(AVPr_2.3:81/11) nityāḥ purastāddhomāḥ |

(AVPr_2.3:81/12) saṃsthitahomeṣu <tvam agne saprathā asi [see above]> |

(AVPr_2.3:81/12-13) <yena pathā vaivasvataḥ [see above]> |

(AVPr_2.3:81/13) <śāsa itthā mahān asi [PS 2.88.1, ;SS 1.20.4]> |

(AVPr_2.3:81/13-14) <vaiśvānaro na ūtaye [PS 19.9.4, ;SS 6.35.1]> iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.3:81/14-15) mahāpāthikṛtīty ācakṣate |

(AVPr_2.3:81/15) ubhayor api pattayos |

(AVPr_2.3:81/15-16) tad āhur na te vidur ye tathā kurvanty |

(AVPr_2.3:81/16) atha nu katham iti |

(AVPr_2.3:81/16-18) gārhapatyājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇātivrajya juhuyāt |

(AVPr_2.3:81/18-20) <asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāhā [?]>_ity |

(AVPr_2.3:81/20) evam evābhyu[d]dṛṣṭe |

(AVPr_2.3:81/20-22) <asau ya udayāt paścād vasāno nīlalohito [tya] 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāhā [?]>_iti |

% cf. with the mantra(s) just quoted: PS 20.25.1d

(AVPr_2.3:81-82/22-1) sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dṛṣṭaḥ prāṇān yaśasā prīṇāti || 3 ||

(AVPr_2.4:82/1-2) atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet kā tatra prāyaścittiḥ |

(AVPr_2.4:82/2-3) so 'gnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet |

(AVPr_2.4:82/3) nityāḥ purastāddhomāḥ |

(AVPr_2.4:82/3-4) saṃsthitahomeṣv <agne prāśnāhi prathamas tvaṃ hi vettha yathā haviḥ [?]> |

(AVPr_2.4:82/4-6) <vanvan havir yathā devebhyo yajamānaṃ ca varddhaya [?]> <agniś ca deva savitas [PS 19.27.1]> |

(AVPr_2.4:82/6-7) <tvam agne vratapā asi [PS 19.47.4, ;SS 19.59.1]>| <idāvatsarāya [PS 19.51.1]>_iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

% note PS mantras

(AVPr_2.4:82/7-11) yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigacheyur <bhadrād adhi śreyaḥ prehi [PS 20.4.2, ;SS 7.8.1]>_iti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin <punas tvā prāṇaḥ [PS 12.19.3 (20.14.2?)]>_iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttir |

(AVPr_2.4:82/11-12) atha yasyāgnihotrī gharmadughā duhyamānā vāśyet kā tatra prāyaścittir |

(AVPr_2.4:82/12-15) aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet <sūyavasād bhagavatī [PS 16.69.10/20.12.4, ;SS 7.73.11/9.10.20]>_ity etayarcā |

(AVPr_2.4:82/15-16) athāhavanīya ājyāhutīr juhuyād <dhātā dadhātu naḥ [PS 1.39.4, ;SS 7.17.1]> <pūrṇā darva [PS 1.106.5, ;SS 3.10.7]> iti dvābhyām ṛgbhyām |

(AVPr_2.4:82/16-18) atha yasyāgnihotrī gharmadughā (vā) duhyamānopaviśet kā tatra prāyaścittir |

(AVPr_2.4:82-83/18-1) bhayaṃ vā eṣā yajamānasya prakhyāyopaviśati |

(AVPr_2.4:83/1-2) tasyā ūdhasy udapātraṃ ninayet_<śaṃ no devīr abhiṣṭaye [PS 1.1, ;SS 1.6.1]>_iti dvābhyāṃ |

(AVPr_2.4:83/2-4) tām anumantrayate <yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣe [?]>_ity |

(AVPr_2.4:83/4-5) athainām utthāpayaty <ut tisṭha devy adite devān yajñena bodhaya | indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ca [cf. ;SS 19.63.1]>_ity |

(AVPr_2.4:83/5-8) utthitām anumantrayate <ud asthād devy adite devān yajñena bodhaya | āyuś ca tasya bhūtiṃ ca yajamānaṃ ca vardhaya [cf. ;SS 19.63.1]>_ity |

(AVPr_2.4:83/8-10) athāhavanīya ājyāhutīr juhuyān <mā no vidan [PS 1.20.1, ;SS 1.19.1]> ity etair abhayai raudraiś ca || 4 ||

(AVPr_2.5:83/10-12) atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet kā tatra prāyaścittir |

(AVPr_2.5:83/12-13) <divaṃ pṛthivīm [PS 3.12.7, ;SS 3.21.7]> ity abhimantryāthāhavanīya ājyāhutīr juhuyād <vāta ā vātu bheṣajam [PS 19.46.7, KauśS 117.3-4]> iti sūktena |

(AVPr_2.5:83/14) atha yasya somagraho gṛhīto 'tisrāvet kā tatra prāyaścittir |

(AVPr_2.5:83/15-16) <drapsaś caskanda [PS 18.78.7/20.13.7, ;SS 18.4.28]>_ity abhimantryāthāhavanīya ājyāhutīr juhuyān <manase cetase dhiye [PS 19.10.1, ;SS 6.41.1]>_iti sūktena |

(AVPr_2.5:83/16-17) atha yasyāṣṭāpadī vaśā syāt kā tatra prāyaścittir |

(AVPr_2.5:83/17-18) darbheṇa hiraṇyaṃ baddhvādhyadhi garbhaṃ hiraṇyagarbheṇa juhuyāt |

(AVPr_2.5:83/18-23) yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgan <dhītī vā [PS 20.1.1, ;SS 7.1.1]>_ity aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā | [ed. dhīti]

(AVPr_2.5:83/23-24) atha yasyāsamāpte karmaṇi tāntriko 'gnir upaśāmyet kā tatra prāyaścittir |

(AVPr_2.5:83-84/24-2) <yaṃ tvam agne [PS 18.69.4, ;SS 18.3.6]> <punas tvādityā rudrā vasavaḥ [PS 17.30.6, ;SS 12.2.6]>_ity anyaṃ praṇīya prajvālya <mamāgne varcaḥ [PS 5.4.1, ;SS 5.3.1]>_iti sūktenopasamādhāya karmaśeṣam samāpnuyur |

(AVPr_2.5:84/2-5) atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād <yad agnir barhir adahad vedyā vāso apoṃ bhata tvam eva no jātavedo duritāt pāhi tasmāt [AVPariś 37.5.2]> ||

(AVPr_2.5:84/5-6) <nirdagdhā no amitrā yathedaṃ barhis tathā | amitrāṇāṃ śriyaṃ bhūtiṃ tām eṣāṃ parinirjahi [AVPariś 37.5.3]> |

(AVPr_2.5:84/7-8) <yatkāmās te juhumas tan no astu viśāmpate | ye devā yajñam āyānti te no rakṣantu sarvataḥ [AVPariś 37.5.4]> |

(AVPr_2.5:84/8-9) <avadagdhaṃ duḥsvapnyam avadagdhā arātayaḥ sarvāś ca yātudhānyaḥ | mā tvā dabhyan yātudhānāḥ [AVPariś 37.5.5 (PS 7.7.9)]> |

(AVPr_2.5:84/9-11) <mā bradhnaḥ śarmabhiḥ ṣṭuhi darbho rājā samudriyaḥ | pari naḥ pātu viśvataḥ [AVPariś 37.5.6 (PS 7.7.10)]> |

(AVPr_2.5:84/11-12) athānyad barhir upakalpyodakena saṃprokṣya punaḥ sṭṛṇāti |

(AVPr_2.5:84/12-14) <idaṃ barhir amṛteneha siktaṃ hiraṇmayaṃ haritaṃ tat stṛtaṃ naḥ [AVPari;S 37.5.8]> |

(AVPr_2.5:84/14-15) <tad vai purāṇam abhinavaṃ stṛṇīṣva vāsaḥ praśastaṃ prati me gṛhāṇa [AVPari;S 37.5.8]>_iti |

(AVPr_2.5:84/15-16) atha yasya pitrye praṇīto 'gnir upaśāmyet kā tatra prāyaścittir |

(AVPr_2.5:84/16-20) bhasmālabhyābhimantrayed <dviṣantam agne dviṣatāṃ ca vittaṃ | prajāṃ dviṣadbhyo naya dakṣiṇena | pitrye praṇīta upaśāmyamānaḥ pāpmānam agne tam ito nudasva [?]> |

(AVPr_2.5:84/20-26) <dviṣantam agne dviṣatāṃ ca vittaṃ gaccha tvam ādāya parāvato 'nyān pitrye praṇīta upaśāmyamāna iha prajāṃ dīrgham āyuś ca dhehi | yas tvam agne pramattānāṃ praṇīta upaśāmyasi [?]> <sukalpam agne ta[t] tvayā punas tvoddīpayāmasi [PS 17.30.5cd, ;SS 12.2.5cd]>_ity ucyamāne 'gniṃ praṇīya prajvālya_<indrasya kukṣir asi [PS 20.10.9, ;SS 7.111.1]>_iti dvābhyāṃ samidhāv abhyādadhyāt || 5 ||

(AVPr_2.6:84-85/26-4) atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt <yūpo virohañ chataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke | vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokam || yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt | saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi [KauśS 125.2]> ||

(AVPr_2.6:85/4-6) <yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade [KauśS 135.9]> ||

(AVPr_2.6:85/6-9) <yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma | sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān | tvaṣṭre svāhā [KauśS 135.9]>_iti hutvā |

(AVPr_2.6:85/9-10) <tvaṣṭā me daivyaṃ vacaḥ [PS 19.2.1, ;SS 6.4.1]>_iti tvāṣṭraṃ vaiśvarūpam ālabheta |

(AVPr_2.6:85/10-11) atha yasyāsamāpte karmaṇi yūpaḥ prapatet tatra juhuyāt |

(AVPr_2.6:85/12-15) <ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya | taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade || tvaṣṭre svāhā [?]>_iti hutvā <tvaṣṭā me daivyaṃ vacaḥ [see above]>_iti tvāṣṭraṃ sarvarūpam ālabheta |

(AVPr_2.6:85/15-19) atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt <ā pavasva hiraṇyavad aśvāvat soma vīravat | vājaṃ gomantam ā bhara svāhā [.RV 9.63.18]>_iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.6:85-86/19-1) yadi duṣṭaṃ haviḥ syāt kīṭāvapannaṃ vā tat tasmin bhasmany upavaped apsu vety eke |

(AVPr_2.6:86/1-2) <bhuvāya svāhā | bhuvanāya svāhā | bhuvanapataye svāhā | bhuvāṃ pataye svāhā | viṣṇave svāheti |

(AVPr_2.6:86/2-3) ete ha vai devānām ṛtvijas |

(AVPr_2.6:86/3-4) ta evāsya tad dhutam iṣṭaṃ kurvanti |

(AVPr_2.6:86/4-6) yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca |

(AVPr_2.6:86/6-7) yadi pratyag ghotre ca patnyai ca | [ed. dhotre]

(AVPr_2.6:86/7-8) yady udag agnīdhe ca yajamānāya ca paśubhyaś cāghaṃ syāt |

(AVPr_2.6:86/8) tam anupraharet |

(AVPr_2.6:86/9) <sahasrasṛṅgaḥ [PS 18.16.2, ;SS 13.1.2]> | ity etayarcā || 6 ||

(AVPr_2.7:86-87/9-1) atha yasyāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittiḥ |

(AVPr_2.7:87/1-2) so 'gnaye vītaye 'ṣṭākapālaṃ puroḍāśaṃ (prāṅ) nirvapet |

(AVPr_2.7:87/2-3) nityāḥ purastāddhomāḥ |

(AVPr_2.7:87/3-5) saṃsthitahomeṣv <agna āyāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi [SV 1.1]>_iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.7:87/5-6) atha yasyāgnayo grāmyeṇāgninā saṃsṛjyeran kā tatra prāyaścittiḥ |

(AVPr_2.7:87/6-7) so 'gnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet |

(AVPr_2.7:87/7) nityāḥ purastāddhomāḥ |

(AVPr_2.7:87/8-10) saṃsthitahomeṣv <agnim ī;le purohitaṃ viviciṃ ratnadhātamaṃ pra ṇa āyūṃṣi tāriṣat [?]> | iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.7:87/10-11) atha yasyāgnayaḥ śāvenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ |

(AVPr_2.7:87/11-12) so 'gnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet |

(AVPr_2.7:87/12) nityāḥ purastaddhomāḥ |

(AVPr_2.7:87/12-16) saṃsthitahomeṣv | <agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ | śucī rocata āhutaḥ [TS 1.3.14.8bb, .RV 8.44.21]> || <ud agne śucayas tava śukrā bhrājanta īrate | tava jyotīṃṣy arcayaḥ [TS 1.3.14.8cc, .RV 8.44.17] svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.7:87/16-17) atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir |

(AVPr_2.7:87-88/17-2) annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti |

(AVPr_2.7:88/2-3) so 'gnaye 'nnādāyā 'nnapataye 'sṭākapālaṃ puroḍāśaṃ nirvapet |

(AVPr_2.7:88/3) nityāḥ purastāddhomāḥ |

(AVPr_2.7:88/4-5) saṃsthitahomeṣv | <apaścādaghvānnasya bhūyāsam [PS 20.43.9, ;SS 19.55.5]> | iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.7:88/4-6) atha yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ |

(AVPr_2.7:88/6-7) so 'gnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet |

(AVPr_2.7:88/7-8) nityāḥ purastāddhomāḥ |

(AVPr_2.7:88/8-10) saṃsthitahomeṣu | <vidyotate dyotate | vidyuto 'gnir jihvā | vidyutā bhrājanti dyotata ā ca dyotata [? Cf. PS 16.151.5a, 16.150.7a, 8a]> | iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.7:88/11) atha yasyāgnayo 'bhiplaveran kā tatra prāyaścittiḥ |

(AVPr_2.7:88/11-12) so 'gnaye 'psumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet |

(AVPr_2.7:88/12-13) nityāḥ purastāddhomāḥ |

(AVPr_2.7:88/13-14) saṃsthitahomeṣv <apām agnis tanūbhiḥ [PS 5.7.8, ;SS 4.15.10]> | iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.7:88/14-15) atha yady anugatam abhyuddharet kā tatra prāyaścittiḥ |

(AVPr_2.7:88-89/15-1) so 'gnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet |

(AVPr_2.7:89/1-2) nityāḥ purastāddhomāḥ |

(AVPr_2.7:89/2-7) saṃsthitahomeṣu | <śivau bhavatam adya naḥ [KauśS 108.2] | <agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ [KauśS 108.2]> | <tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase [KauśS 108.2]> || <sa no rāsva suvīryam [.RV 5.13.5c; 8.98.12c; ;SS 20.108.3c]> iti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet || 7 ||

(AVPr_2.8:89/7-8) atha ya āhitāgnis tantre pravāse mṛtaḥ syāt kathaṃ tatra kuryāt |

(AVPr_2.8:89/8-9) katham asyāgnihotraṃ juhuyur |

(AVPr_2.8:89/9-10) anyavatsāyā goḥ payasety āhur adugdhāyā vā śūdradugdhāyā vā |

(AVPr_2.8:89/10-12) asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotraṃ |

(AVPr_2.8:89-90/12-1) tāvad agniṃ paricareyur yāvad asthnām āharaṇam |

(AVPr_2.8:90/2) āhṛtyāgnibhiḥ saṃspṛśya taṃ pitṛmedhena samāpnuyur |

(AVPr_2.8:90/3-4) atha yaḥ samāropitāsamāropite mṛtaḥ syāt kathaṃ tatra kuryāt |

(AVPr_2.8:90/4-5) so 'gnaye tantumate pathikṛte vratabhṛte puroḍāśaṃ nirvaped ekakapālaṃ saptakapālaṃ navakapālaṃ |

(AVPr_2.8:90/5-6) nityāḥ purastāddhomāḥ |

(AVPr_2.8:90/6-8) saṃsthitahomeṣu | <tvam agne saprathā asi [see above] <yena pathā vaivasvataḥ [see above] <tvam agne vratapā asi [see above]>_iti madhyata opya (atha) saṃsrāvabhāgaiḥ saṃsthāpayet |

(AVPr_2.8:90/8-10) atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ || 8 ||

(AVPr_2.9:90-91/10-1) atha yasyopākṛtaḥ paśuḥ prapatet kā tatra prāyaścittiḥ |

(AVPr_2.9:91/1-3) spṛtibhir juhuyād vāyave niyutvate yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam ālabheta |

(AVPr_2.9:91/3-4) ājyenābhigbārya paryagni kṛtvopākurvīta |

(AVPr_2.9:91/4) ete vai devaspṛtayo |

(AVPr_2.9:91-92/4-4) <agneṣ ṭe vācaṃ spṛṇomi svāhā | vātāt te prāṇaṃ spṛṇomi svāhā | sūryāt te cakṣu spṛṇomi svāhā | candrāt te mana spṛṇomi svāhā | digbhyas te jyoti spṛṇomi svāhā | adbhyas te rasaṃ spṛṇomi svāhā | asthibhyas te majjānaṃ spṛṇomi svāhā | snehebhyas te snāvānaṃ spṛṇomi svāhā | oṣadhībhyas te lomāni spṛṇomi svāhā | pṛthivyās te śarīraṃ spṛṇomi svāhā | antarikṣāt ta ākāśaṃ spṛṇomi svāhā | mānuṣāt ta ākāśād divyam ākāśaṃ spṛṇomi svāhā | indrāt te balaṃ spṛṇomi svāhā | somāt te rājñaḥ kīrttiṃ yaśaś ca spṛṇomi svāhā> |

(AVPr_2.9:92/5) iti ca hutvāthainaṃ punaḥ pradiśati <vāyave tvā [VSM 7.7 etc.]>_ity |

(AVPr_2.9:92/6) atha yasyopākṛtaḥ paśur mriyeta kā tatra prāyaścittiḥ |

(AVPr_2.9:92/7) spṛtibhir eva hutvāthainam anudiśaty <ṛtave tvā [?]>_ity |

(AVPr_2.9:92/8) atha yasyopākṛtaḥ paśuḥ saṃśīryeta kā tatra prāyaścittiḥ |

(AVPr_2.9:92/9-10) spṛtibhir eva hutvāthainam anudiśati | <rakṣobhyas tvā [?]>_iti |

(AVPr_2.9:92/10) nānudeśanam ity āhur |

(AVPr_2.9:92/10-11) yo vā eṣa prapatito bhavati tad yad enam adhigacheyur atha tena yajeta |

(AVPr_2.9:92/11-14) atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhir |

(AVPr_2.9:92/14-16) yadi vānyaḥ syā[c] chāmitram enaṃ prāpayeyus....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyur |

(AVPr_2.9:92/16-17) ata ūrdhvaṃ prasiddhaḥ paśubandho |

(AVPr_2.9:92/17-18) atha ya upatāpinaṃ yājayet kā tatra prāyaścittiḥ |

(AVPr_2.9:92/18) spṛtibhir eva hutvāgado haiva bhavati |

(AVPr_2.9:92/18-19) atha ced bahava upatāpinaḥ syuḥ kā tatra prāyaścittiḥ |

(AVPr_2.9:92/19-20) spṛtibhir eva hutvāgado haiva bhavaty |

(AVPr_2.9:92/20-21) atha yo 'dhiśrite 'gnihotre yajamāno mriyeta kathaṃ tatra kuryāt |

(AVPr_2.9:92/21-22) tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyeteti |

(AVPr_2.9:92/22-23) athāhavanīya ājyāhutiṃ juhuyāt |

(AVPr_2.9:92-93/23-1) <yajña eti vitataḥ kalpamānaḥ [PS 18.77.3, ;SS 18.4.13]> | ity etayarcā |

(AVPr_2.9:93/1-2) atha ya aupavasathye 'hani yajamāno mriyeta kathaṃ tatra kuryāt |

(AVPr_2.9:93/2-3) tatraivaitat pradadhyād yathā sarvaśaḥ saṃdahyetety |

(AVPr_2.9:93/3) athāhavanīya ājyāhutiṃ juhuyāt |

(AVPr_2.9:93/3-4) <yajña eti vitataḥ kalpamānaḥ [see above]> ity etayarcā |

(AVPr_2.9:93/4-5) atha yaḥ samāsanneṣu haviḥṣu yajamāno mriyeta kathaṃ tatra kuryāt |

(AVPr_2.9:93/6-7) tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyerann iti |

(AVPr_2.9:93/7) athāhavanīya ājyāhutiṃ juhuyāt |

(AVPr_2.9:93/7-8) <apemaṃ jīvā arudhan gṛhebhyaḥ [PS 18.64.10, ;SS 18.2.27]> | ity etayarcā |

(AVPr_2.9:93/8-9) atha yo dīkṣito mriyeta katham enaṃ daheyus |

(AVPr_2.9:93/9) tair evāgnibhir ity āhur |

(AVPr_2.9:93/10) havyavāhanāś caite me bhavanti tat kavyavāhanā iti |

(AVPr_2.9:93/10-11) atha nu katham iti |

(AVPr_2.9:93/11-12) śakṛtpiṇḍais tisra ukhāḥ pūrayitvā tāḥ prādadh[y]us |

(AVPr_2.9:93/12) tā dhūnuyus |

(AVPr_2.9:93/12-13) tā susaṃtāpā ye 'gnayo jāyeraṃs taiḥ samāpnuyuḥ |

(AVPr_2.9:93/13-14) bahir vā evaṃ (bhavan)ti te no vaite |

(AVPr_2.9:93/14-15) tasya tad eva brāhmaṇaṃ yad adaḥpuraḥ savane pitṛmedha āśiṣo vyākhyātās |

(AVPr_2.9:93/15-18) taṃ yadi purastāt tiṣṭhantam upavadet taṃ brūyād <vasūnāṃ tvā devānāṃ vyātte 'pi dadhāmi | gāyatrīṃ parṣām adhaḥśirāvapadyasva [?]>_iti |

(AVPr_2.9:93/18-20) taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād <rudrāṇāṃ tvā devānāṃ vyātte 'pi dadhāmi | traiṣṭubhīṃ parṣām adhaḥśirāvapadyasva [?]>_iti |

(AVPr_2.9:93/20-23) taṃ yadi paścāt tiṣṭhantam upavadet taṃ brūyād <ādityānāṃ tvā devānāṃ vyātte 'pi dadhāmi | jāgatīṃ parṣām adhaḥśirāvapadyasva [?]>_iti |

(AVPr_2.9:93/23-25) taṃ yady uttaratas tiṣṭhantam upavadet taṃ brūyād <viśvesāṃ tvā devānāṃ vyātte 'pi dadhāmi | ānuṣṭubhīṃ parṣām adhaḥśirāvapadyasva [?]>_iti |

(AVPr_2.9:93-94/25-1) taṃ yady antardeśebhyo vā tiṣṭhantam upavadet taṃ brūyāt ......... |

(AVPr_2.9:94/1-2) tasmai namas kuryāt |

(AVPr_2.9:94/2-3) sa cet prati namas kuryāt kuśalenaivainam yojayet |

(AVPr_2.9:94/3) sa cen na prati namas kuryāt tenābhicaret |

(AVPr_2.9:94/4) savyam agranthinā prasavyam agnibhiḥ parīyāt |

(AVPr_2.9:94/4-5) <vatsaro 'si parivatsaro 'si saṃvatsaro 'si [VSM 27.45]>_iti |

(AVPr_2.9:94/5-7) taṃ yadi jighāṃsed <yayoḥ sarvam [PS 19.55.1]> iti sūktena bādhakīḥ samidho 'bhyādadhyāt |

% note PS mantra in pratīka? Has the mantra been correctly identified? The following (tṛtīyāhaṃ: cf. 19.55.2e, 3e, 4d; ucchiṣṭaḥ: 19.55.1d) suggests it has

(AVPr_2.9:94/7) tṛtīyāhaṃ nātijīvati |

(AVPr_2.9:94/7-11) atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamya_<agnir mā pātu vasubhiḥ purastāt [PS 7.16.1, ;SS 19.17.1]>_ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt || 9 || iti yajñaprāyāścitte dvitīyo 'dhyāyah samāptaḥ || [ed. purastad]

(AVPr_3.1:94/12) athāto somarūpāṇi vyākhyāsyāmaḥ |

(AVPr_3.1:94/12) prajāpatir manasi |

(AVPr_3.1:94/13) sārasvato vāci visṛṣṭāyāṃ |

(AVPr_3.1:94/13) vidhānaṃ dīkṣāyāṃ |

(AVPr_3.1:94/13-15) brahmavrate savitā saṃdhīyamāne 'ndho 'cheto divyaḥ suparṇaḥ parikhyāto |

(AVPr_3.1:94/15) aditiḥ prāyaṇīye |

(AVPr_3.1:94/15-16) paśuṣṭhā nyupto |

(AVPr_3.1:94/16) yajño hūyamāno |

(AVPr_3.1:94/16) bhadro vicīyamānaḥ |

(AVPr_3.1:94/17) chaṃdāṃsi mīyamāno |

(AVPr_3.1:94/17) bhagaḥ paṇyamāno |

(AVPr_3.1:94/17-18) asuraḥ krīto |

(AVPr_3.1:94/18) varuṇo 'pasaṃnaddhaḥ |

(AVPr_3.1:94/18) pūṣā somakrayaṇe |

(AVPr_3.1:94/18-19) śipiviṣṭo 'rāv āsādyamāno |

(AVPr_3.1:94/19) bṛhaspatir utthito |

(AVPr_3.1:94/19-20) vāyur abhihriyamāṇo |

(AVPr_3.1:94/20) adhipatiḥ prohyamāṇo |

(AVPr_3.1:94/20-21) agnīṣomīyaḥ paśav |

(AVPr_3.1:94/21) atithi (rudro | varuṇaḥ) sadātithye |

(AVPr_3.1:94/21-22) varuṇaḥ saṃrāḍ |

(AVPr_3.1:94/22) āsandyām āsādyamāna |

(AVPr_3.1:94-95/22-1) aindrāgno 'gnau mathyamāna |

(AVPr_3.1:95/1) aindrāgno 'gnau praṇīyamāne |

(AVPr_3.1:95/1-2) sāma tānūnaptre |

(AVPr_3.1:95/2) tapo 'vāntaradīkṣāyāṃ |

(AVPr_3.1:95/2) pṛthivy upasady |

(AVPr_3.1:95/2-3) antarikṣam upasadi |

(AVPr_3.1:95/3) dyaur upasadi |

(AVPr_3.1:95/3-4) yajñasya pramābhimomnā pratimā vedyāṃ kriyamāṇāyāṃ |

(AVPr_3.1:95/4-5) paśava uttaravedyāṃ |

(AVPr_3.1:95/5) dyaur havirdhāne |

(AVPr_3.1:95/5) antarikṣam āgnīdhrīye |

(AVPr_3.1:95/6) pṛthivī sadasi || 1 ||

(AVPr_3.2:95/6) prāṇa uparaveṣu |

(AVPr_3.2:95/6) bhrātṛvyā dhiṣṇyeṣu |

(AVPr_3.2:95/6-7) paśavo barhiṣi | vedyāṃ stīryamāṇāyām |

(AVPr_3.2:95/7) apsu visarjane |

(AVPr_3.2:95/7-8) prajāpatir hriyamāṇo |

(AVPr_3.2:95/8) agnir āgnīdhrīye |

(AVPr_3.2:95/8-9) vaiṣṇava āsannakarmaṇi |

(AVPr_3.2:95/9) hasto visṛṣṭo |

(AVPr_3.2:95/9) vaiṣṇavo yūpa |

(AVPr_3.2:95/9-10) oṣadhayo raśanāyāṃ |

(AVPr_3.2:95/10) medha āprīṣu |

(AVPr_3.2:95/10) haviḥ paryagnikṛtaḥ |

(AVPr_3.2:95/10-11) pitṛdevatyaḥ paśau saṃjñapyamāne |

(AVPr_3.2:95/11-12) yajñasya mithunaṃ pannejaneṣu |

(AVPr_3.2:95/12) rakṣasāṃ bhāgadheyaṃ vapāyām udgṛhyamāṇāyāṃ |

(AVPr_3.2:95/13) yajñasya saṃtatir vasatīvarīṣv abhihriyamāṇāsv |

(AVPr_3.2:95/13-15) indrāgnyor dhenur dakṣiṇasyām uttaravediśroṇyām avasādayati |

(AVPr_3.2:95/15) mitrāvaruṇayor dhenur |

(AVPr_3.2:95/15-16) uttarasyām uttaravediśroṇyām avasādayati |

(AVPr_3.2:95/16-17) viśveṣāṃ devānām āgnīdhrīye |

(AVPr_3.2:95/17) chaṃdāṃsy upavasathe |

(AVPr_3.2:95/17) havirupāvahṛtaḥ |

(AVPr_3.2:95/18) sārasvataḥ prātaranuvāke |

(AVPr_3.2:95/18) atharvābhyuptaḥ |

(AVPr_3.2:95/18-19) prajāpatir vibhajyamāne |

(AVPr_3.2:95/19) devatā vibhakte |

(AVPr_3.2:95/19-29) indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamāna |

(AVPr_3.2:95/20-21) āyur upāṃśvantaryāmayor |

(AVPr_3.2:95/21) yamo 'bhihitaḥ || 2 ||

(AVPr_3.3:95-96/21-1) nibhūyapurādhāvanīye supūtaḥ pūtabhṛti suśukraśrīr manthaśrīḥ saktuśrīḥ kṣīraśrīḥ kakubhaḥ pātreṣu |

(AVPr_3.3:96/1-2) vāyur bahiṣpavamāne |

(AVPr_3.3:96/2) hotrā pravare |

(AVPr_3.3:96/2) vasavaḥ prayājeṣu |

(AVPr_3.3:96/2-3) yaddevatyaḥ somas taddevatyaḥ paśur |

(AVPr_3.3:96/3) vaiśvadeva unnīyamāna |

(AVPr_3.3:96/4) aindrāgna unnīto |

(AVPr_3.3:96/4) rudro hūyamāno |

(AVPr_3.3:96/4-5) vāto māruto gaṇo 'bhyāvṛtto |

(AVPr_3.3:96/5) nṛcakṣāḥ pratikhyāto |

(AVPr_3.3:96/5-6) bhakṣo bhakṣyamāṇaḥ |

(AVPr_3.3:96/6) sakhā bhakṣitaḥ |

(AVPr_3.3:96/6) pitaro nārāśaṃsā |

(AVPr_3.3:96/6-7) [ā]gneyaṃ prātaḥsavanam |

(AVPr_3.3:96/7) aindraṃ mādhyaṃdinaṃ savanaṃ |

(AVPr_3.3:96/7-8) yajño dakṣiṇāyām |

(AVPr_3.3:96/8) aindrāṇi pṛṣṭhāni |

(AVPr_3.3:96/8-9) vaiśvadevaṃ tṛtīyasavanaṃ |

(AVPr_3.3:96/9) vaiśvānaro 'gniṣṭomam |

(AVPr_3.3:96/10) aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavati |

(AVPr_3.3:96/10-11) aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavati |

(AVPr_3.3:96/11-12) aindrāvaiṣṇavam achāvākasyokthaṃ bhavati |

(AVPr_3.3:96/12) aindraḥ ṣoḍaśīrātraḥ |

(AVPr_3.3:96/12-13) paryāyāgneyo |

(AVPr_3.3:96/13) rāthaṃtaraḥ sandhiḥ |

(AVPr_3.3:96/13) sauryam āśvinam |

(AVPr_3.3:96/13-14) ahar yajña |

(AVPr_3.3:96/14) ādityā anuyājeṣu |

(AVPr_3.3:96/14) yad antarā kriyate sa samudro |

(AVPr_3.3:96/14-15) varuṇo 'vabhṛthe |

(AVPr_3.3:96/15) samudra rjīṣe |

(AVPr_3.3:96/15-16) yad avāre tīrthaṃ tat prāyaṇīyaṃ |

(AVPr_3.3:96/16) yat pare tad udayanīyaṃ |

(AVPr_3.3:96/16) vaiṣṇavo vaśāyāṃ |

(AVPr_3.3:96/17) svar divi |

(AVPr_3.3:96/17) kāsu brahma samiṣṭyām || 3 ||

(AVPr_3.4:96/17-19) yasyā yasyāntataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān vā |

(AVPr_3.4:96/19) atha juhuyāt |

(AVPr_3.4:96/19-20) tvāṃ yajño viṣṇur iti ca |

(AVPr_3.4:96/20-21) tvāṃ yajño viṣṇur yajñaviṣṇū anūnaṃ hitvā ātmānaṃ deveṣu vidayāmīti |

(AVPr_3.4:96/21-23) vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya <yan me skannam [see above]> iti skanne |

(AVPr_3.4:96-97/24-1) <yad asmṛti [PS 20.8.9, ;SS 7.106.1]>_iti ca karmaviparyāseti ca tad <yad ṛkta oṃ bhūr janad [cf. GB 1.3.3e]> iti gārhapatye juhuyāt |

(AVPr_3.4:97/1-2) yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt |

(AVPr_3.4:97/3) yadi sāmata oṃ svar janad ity āhavanīye juhuyāt |

(AVPr_3.4:97/4-5) yady atharvata oṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt |

(AVPr_3.4:97/5) atha daivatāny |

(AVPr_3.4:97/5) āgneyaṃ hautraṃ |

(AVPr_3.4:97/6) vāyavyam ādhvaryavaṃ |

(AVPr_3.4:97/6) sauryam audgātraṃ |

(AVPr_3.4:97/6-7) cāndramasaṃ brahmatvaṃ |

(AVPr_3.4:97/7) tasya ha vā agnir hotāsīt |

(AVPr_3.4:97/7) vāyur adhvaryuḥ |

(AVPr_3.4:97/8) sūrya udgātā |

(AVPr_3.4:97/8) candramā brahmā |

(AVPr_3.4:97/8-9) pṛthivī vā ṛcām āyatanam |

(AVPr_3.4:97/9) agnir jyotir antarikṣaṃ (vai) yajuṣām āyatanaṃ |

(AVPr_3.4:97/10) vāyur jyotir dyaur (vai) sāmnām āyatanam |

(AVPr_3.4:97/10-12) āditya jyotir āpo 'tharvaṇām āyatanaṃ candramā jyotir iti ca || 4 ||

(AVPr_3.5:97/12-15) atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur vā bhavet | ity āhāśmarathyaḥ |

(AVPr_3.5:97/15) nety āhatuḥ kāṇvagopāyanau |

(AVPr_3.5:97/15-17) yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ | ity āhur ācāryāḥ |

(AVPr_3.5:97/17-18) atha katham atra yajamānakarmāṇi syur |

(AVPr_3.5:97/18-19) upacārabhakṣapratiś cety adhvaryur asya yajamānakarmāṇi kuryāt |

(AVPr_3.5:97/19-21) atra yajamānāsane mārjālīye vā camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt |

(AVPr_3.5:97-98/21-2) prāk samiṣṭayajur homāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayec cheṣaṃ |

(AVPr_3.5:98/2-3) samāpyāvabhṛtham abhyupeyuḥ || 5 ||

(AVPr_3.6:98/3-4) atha ha yaṃ jīvan na śrutipathaṃ gachet kiyantam asya kālam agnihotraṃ juhuyur |

(AVPr_3.6:98/4-7) yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyā[ya] tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyur |

(AVPr_3.6:98/7-8) vyākhyātaḥ pātraviniyogo 'pi yathaiva śarīrādarśane |

(AVPr_3.6:98/8-9) sa cej jīvann āgachet kathaṃ vā proṣyāgatāya yathākāryaṃ karmāṇi kuryāt | [ed. karṃāṇi]

(AVPr_3.6:98/9-11) sa cet svayamuttha[ḥ] syād punar asyāgnīn ādhāyādbhutāni vācako japam |

(AVPr_3.6:98/11) iti hutvā mārjayitvā tato 'yam āgataḥ karmāṇi kuryāt |

(AVPr_3.6:98/12-13) sa cet punar anuttha[ḥ] syāt tathā saṃsthitam evāsya tad agnihotraṃ bhavati |

(AVPr_3.6:98/13-14) jarāmaryaṃ vā etat sattraṃ yad agnihotram |

(AVPr_3.6:98/14) iti ha śrutir bhavati || 6 ||

(AVPr_3.7:98/14-16) atha ya āhitāgnir vipravasann agnibhiḥ pramīyeta kathaṃ tatra pātraviniyogaṃ pratīyāt | ity āhāśmarathyaḥ |

(AVPr_3.7:98/17-18) yady anyāni pātrāṇi yajñāyudhānīty upasādya vihṛtyāgnim āhṛtya prajvālya vihareyur nirmathyam vā prajvālya viharet |

(AVPr_3.7:98/19-20) ity etāvatāṅgaprabhṛtibhiḥ saṃsthāpyaivaṃ pātraviniyogam ity anuchādayet |

(AVPr_3.7:98/20-21) yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet |

(AVPr_3.7:98/21) eṣā te 'gne |

(AVPr_3.7:99/1) yo agnis |

(AVPr_3.7:99/1-3) tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt |

(AVPr_3.7:99/3) daśarātraṃ niyatavratā[ḥ] syuḥ |

(AVPr_3.7:99/3-4) saṃvatsaraṃ cāpi gotriṇaḥ |

(AVPr_3.7:99/4) ekādaśyāṃ keśaśmaśrulomanakhāni vāpayitvā |

(AVPr_3.7:99/5-6) adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti || 7 ||

(AVPr_3.8:99/6-9) atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyogeti patnya bhavatīty āhāśmarathyaḥ |

(AVPr_3.8:99/9) nety āhatuḥ kāṇvagopāyanau |

(AVPr_3.8:99/9-11) yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ | ity āhur ācāryāḥ |

(AVPr_3.8:99/11-13) atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ |

(AVPr_3.8:99/14-16) araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ |

(AVPr_3.8:99/16-17) bhāruṇḍasāmāni gāpayet |

(AVPr_3.8:99/17-18) yady agāthaḥ syād athāpy asāma kuryāt |

(AVPr_3.8:99/18-20) śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛt[en]ābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate | [ed. vi(r)jñā-]

(AVPr_3.8:99/20-22) yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ |

(AVPr_3.8:99/22-23) yadi yugapat sarveṣv asya lokeṣv avaruddhaṃ bhavatīti ha vijñāyate |

(AVPr_3.8:99/23-25) tasmād yugapad eva sarvāṃt sādayitvātha yady enam an[v]ālabheta punar dahet |

(AVPr_3.8:99/25) stenam iva tv eva brūyāt |

(AVPr_3.8:99/25-27) yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya k;lptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati |

(AVPr_3.8:99-100/27-1) athāpy atrāgner ayatā somatanūr bhavati |

(AVPr_3.8:100/1-2) samanvāgamevāvāṃ karmasu samanv ātrāgamayet |

(AVPr_3.8:100/2-4) yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya k;lptiḥ sārvasya prāyaścittiś ca | iti hi śrutir bhavati || 8 ||

(AVPr_3.9:100/4-5) athātaḥ sattriṇāṃ vakṣyāmaḥ |

(AVPr_3.9:100/5-7) pravṛtte tantre 'ntastantre vā gṛhapatir upatāpaḥ yasyāyur gṛhī[t]vānugacheḥ kāmaṃ tasya putraṃ bhrātaraṃ vopadīkṣya samāpnuyur |

(AVPr_3.9:100/7-8) (na samāpnuyur) |

(AVPr_3.9:100/8) na vā ṛtvijāṃ caikam iva |

(AVPr_3.9:100/8-9) nety āhāśmarathyaḥ |

(AVPr_3.9:100/9) na hi gṛhapater upadīkṣā vidyate |

(AVPr_3.9:100/9-10) gṛhapatiṃ samīkṣya yadi manyeta |

(AVPr_3.9:100/10-11) jīved ayam ahorātrāv ity ekāhāny (ekadvivāsavane) sarvāṇi savanāni samāveśayet |

(AVPr_3.9:100/11-12) yasmiṃs tu samāveśayet tasya savanasya vaśam upayāntītarāṇi |

(AVPr_3.9:100/12-14) savanāni nānātantrāṇi ced api bhavanti durgāpattau ca samāse veṣṭīnāṃ samāveśa[yed] vakṣyakāmaḥ |

(AVPr_3.9:100/14-16) yāḥ kāś caikatantrā iṣṭaya[ḥ] syur avyavahitāḥ kāmaṃ tā ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret |

(AVPr_3.9:100/16-17) prāk sviṣṭakṛto mukhaṃ tu pañcājyāhutīr juhuyāt |

(AVPr_3.9:100/17-18) agnaye somāya viṣṇava indrāgnibhyāṃ prajāpataya iti |

(AVPr_3.9:100/18-20) yadi sauviṣtakṛtyā pracaranti khalu vai yadi bahūni vā sruveṇa yathāvadānenātikrāmet || 9 ||

(AVPr_3.10:100/20) athātaḥ sa[t]triṇāṃ vakṣyāmaḥ |

(AVPr_3.10:100/21-22) pravṛtte tantre saṃnaddhedhmābarhiṣi paścāc candramasaṃ paśyet |

(AVPr_3.10:100/22-23) ya eṣāmā(mā)vāsyāyām āgneyaḥ puroḍāśas taṃ pāthikṛtaṃ karoti prakṛtyetaraṃ vinā |

(AVPr_3.10:100/23-24) etad yajñaś chidyate ya etām antareṣṭiṃ tanvīta | iti hi śrutir bhavati |

(AVPr_3.10:100-101/24-2) atha yasya paurṇamāsyaṃ (vā) vyāpadyeta kāmaṃ tatra prākṛtīḥ kuryāt |

(AVPr_3.10:101/2-3) tad ya[ḥ] kratur [dyāvākrato vā vāyo] vidyate 'tha nirvapati |

(AVPr_3.10:101/3-4) āgneyam aṣṭākapālam aindram ekādaśakapālam āsādya havīṃṣi prāyaścittīr juhuyāt |

(AVPr_3.10:101/4-6) yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad duchunā kācid anyā | [ed. uchunā, cf. PS 19.16.5d]

(AVPr_3.10:101/6-7) kasmai devāya haviṣā paridadema svāheti |

(AVPr_3.10:101/7) athātaḥ paśubandhaḥ |

(AVPr_3.10:101/7-9) pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇaṃ |

(AVPr_3.10:101/9-10) tad yathā |

(AVPr_3.10:101/10-12) varāha-mārjā[ra]-māhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṃgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt |

(AVPr_3.10:101/12-19) sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet | iti hi śrutir bhavati ||10|| (ity atharvavede vaitānasūtre prāyaścittaprasaṃge ekādaśo 'dhyāyaḥ iti yajñaprāyaścitte tṛtīyo 'dhyāyaḥ samāptaḥ) [ed. tritīyo]

(AVPr_4.1:101/20-21) (sānnāyyaṃ yad udbo)dhayeyuś ced vatsā vāyavyā(yā) yavāgvā sā[nnāy]yaṃ yajeta |

(AVPr_4.1:101-102/21-1) apy ekasyā[ṃ] dhītāyām adhītā dohayet |

(AVPr_4.1:102/1-2) adhītābhiḥ saṃsthāpya dhītānām vatsān apākṛtya śvaḥ sāṃnāyyena yajeta |

(AVPr_4.1:102-103/2-2) sāyaṃ dohaṃ ced apahareyuḥ prātardohaṃ dvaidhaṃ kṛtvānyatarat sāyaṃdohasthāne kṛtvobhābhyāṃ yajeta |

(AVPr_4.1:103/2-5) prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidhaṃ kṛtvānyatarat prātardohasthāne kṛtvobhābhyāṃ yajeta |

(AVPr_4.1:103/5-7) ubhau ced duṣyeyātām aindraṃ pañcaśarāvam odanaṃ nirupyāgneyena pracaryaindreṇānupracared uttarām upoṣya(to) v(ād)obhābhyāṃ yajeta |

(AVPr_4.1:103-104/7-1) sarvāṇi ced dhavīṃṣy apahareyur duṣyeyur vājyena ca devatā yajeta |

(AVPr_4.1:104/1-2) athānyām adoṣām iṣṭiṃ tanvītā(m | a)po duṣṭam abhyavahareyur |

(AVPr_4.1:104/2) brāhmaṇair abhakṣ[y]a[ṃ] duṣṭaṃ havir |

(AVPr_4.1:104/3-5) bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhir prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ |

(AVPr_4.1:104/5-6) yajñasya tvā pramayeti catasṛbhiḥ parigṛhṇīyāt |

(AVPr_4.1:104/6-7) yajñasya tvā pramayonmayābhimayā pratimayā (paridadema) svāheti |

(AVPr_4.1:104-105/7-1) anutpūtaṃ ced ājyaṃ skanded vittaṃ prāṇaṃ dadyāt |

(AVPr_4.1:105/1-4) tathotpūtam utpūyamānaṃ ced ghṛtaṃ dadyād athotpūtam utpūyamānaṃ ced ghṛtaṃ prāṇaṃ dadyād devatāntare ced ghṛtam |

(AVPr_4.1:105/4) āhutilopavyatyāse |

(AVPr_4.1:105/4-5) tvaṃ no agne | sa tvaṃ na | iti sarvaprāyaścittaṃ juhuyāt |

(AVPr_4.1:105/6-8) <tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ | yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat [.RV 4.1.4]> ||

(AVPr_4.1:105/8-10) <sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaṣo vyuṣṭau | ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāhā [.RV 4.1.5]>_iti |

(AVPr_4.1:105-106/10-2) devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt | [ed. -vyatyāsa]

(AVPr_4.1:106/2) yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt |

(AVPr_4.1:106/3) yadi sāmata oṃ svar janad ity āhavanīye juhuyāt |

(AVPr_4.1:106/3-7) yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyai(va) havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya |

(AVPr_4.1:106/7-9) yadi bhāginīṃ nāvāhayed yatra smaret tatrainām upotthāyāvāhyāvāpasthāne yajeta |

(AVPr_4.1:106/9) barhiṣi skanne nādriyeta |

(AVPr_4.1:106-107/9-1) dakṣiṇena ced yajetārddharcāt pratiṣṭhāṃ dadyāt |

(AVPr_4.1:107/1-2) puroḍāśe du[ḥ]śrite sarpiṣy annaṃ catuḥśarāvam odanaṃ brāhmaṇebhyo dadyāt |

(AVPr_4.1:107/3) tatas tam eva punar nirvapet |

(AVPr_4.1:107/4-5) puroḍāśe vikṣāme yato 'syākṣāmaḥ syāt tato yajeta | [ed. purodāṣe]

(AVPr_4.1:107/5) dveṣyāya taṃ dadyād dakṣiṇāṃ ca |

(AVPr_4.1:107-108/5-1) puroḍāśe sarvakṣāme nirvapaṇaprabhṛtyām udāhṛtya |

(AVPr_4.1:108/1-2) kapāle naṣṭa ekahāyanaṃ dadyāt |

(AVPr_4.1:108-109/2-2) <dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāhā [cf. Mān;SS 3.1.24-25]>_iti juhuyāt |

(AVPr_4.1:109/2-3) kapāle bhinne <gāyatryā tvā śatākṣarayā saṃdadhāmi [MS 1.4.13:62.19]>_iti saṃdhāya <dhātā dadhātu [see above]>_ity eva juhuyāt |

(AVPr_4.1:109/4-5) āgneya[m] ekakapālaṃ nirvaped āśvinaṃ dvikapālaṃ vaiṣṇavaṃ trikapālaṃ saumyaṃ catuḥkapālaṃ |

(AVPr_4.1:109/5-8) naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena <mahī dyauḥ [.RV 1.22.13]>_ity antaḥparidhideśe ninayet |

(AVPr_4.1:109-110/8-1) <mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ | piprtāṃ no bharīmabhiḥ svāhā [.RV 1.22.13]>_iti |

(AVPr_4.1:110-111/1-5) prāk prayājebhyo 'ṅgāraṃ barhisy adhiṣkanden <namas te astv āyate namo astu parāyate | namo yatra niṣīdasi [TB 3.7.2.7]>_ity abhimantrya_<āhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān | suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yachata>_ity ādāya <sahasraśṛṅgaḥ [PS 18.16.2, ;SS 4.5.1]>_ity anuprahṛtya |

(AVPr_4.1:111/5) <mā no mahāntaṃ [PS 16.106.9, ;SS 11.2.29]> |

(AVPr_4.1:111/5) <tvaṃ no agne [see above]> |

(AVPr_4.1:111/5-7) <somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate kakṣīvantaṃ ya auśijaḥ [.RV 1.18.1]> |

(AVPr_4.1:111/7) <sa tvaṃ no 'gne [see above]> |

(AVPr_4.1:111/7-8) <vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyaṃ bṛhaspatiṃ vareṇyaṃ [.RV 3.62.6]> |

(AVPr_4.1:111/8-9) <ud uttamaṃ mumugdhi no vi pāśaṃ madhyamaṃ cṛta avādhamāni bādhata [cf. .RV 1.25.21]> |

(AVPr_4.1:111/9-10) <ud uttamaṃ varuṇa [PS 18.82.6, ;SS 7.83.3/18.4.69]>_ity etābhir juhuyāt || 1 ||

(AVPr_4.2:111/10-12) sarvāṇi ced āhutivelāyāṃ patny anālambhukā syāt tām aparudhya yajeta |

(AVPr_4.2:111-112/12-1) samāpyāmo 'ham asmi sā tvam iti tasyā dakṣiṇaṃ hastam anvālabhyopāhvayīta |

(AVPr_4.2:112/1-3) āhutiś ced bahiṣparidhi skanded āgnīdhraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudhīti |

(AVPr_4.2:112/3-4) tasmai pūrṇapātraṃ dadyāt |

(AVPr_4.2:112/4-6) puroḍāśaś ced adhiśrita udvijed utpated vā tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭhāḥ śāntaḥ śānter ihāgahi |

(AVPr_4.2:112-113/6-1) aghoro yajñiyo bhūtvāsīda sadanaṃ svam āsīda sadanaṃ svam ||

(AVPr_4.2:113/1-3) mā hiṃsīr deva preṣita ājyena tejasājyasva mā naḥ kiṃcana rīriṣo | yogakṣemasya śāntyā asmin āsīda barhir iti |

(AVPr_4.2:113/3-4) taptaṃ cet karma (guṇo) tv antariyāt sarvaprāyaścittaṃ hutvā modvijet |

(AVPr_4.2:113/4-6) (nāṅgāhutim antarhitāṃ dadyān | na ta-pa-varga-nimittābhāvāt pradhānalope 'ntarāye vā nirvaped vyāpadyeta) |

(AVPr_4.2:113/6-7) śeṣ(ād avadyeṣ)aś ced vyāpadyetājyena sviṣṭakṛdiḍe samāpnuyāt |

(AVPr_4.2:113/8-9) samāpte ced duṣṭo na kṛtām antarāṃ vā vidyāt punariṣṭir abhyāvarteta |

(AVPr_4.2:113/9) yajño yajñasya prāyaścittir bhavatīti || 2 [||]

(AVPr_4.3:113/10-11) agnyādheye samitsv āhitāsu nāgniṃ gṛhād uddhareyur nānyata āhareyur |

(AVPr_4.3:113/11) na prayāyān nānugachet |

(AVPr_4.3:113/11-13) yadi prayāyād anugached vā saṃvatsaraṃ saṃvatsarābhiprāyo vā yadi tvared brahmaudanaṃ paktvā punaḥ samidham abhyādadhyāt |

(AVPr_4.3:113/13-15) agnihotraṃ ced anabhyuddhṛtaṃ śaraśarāsyād amuṃ samūheti brūyāt |

(AVPr_4.3:113/15-16) viṣyannam <agne tvaṃ naḥ [.RV 5.24.1, KauśS 68.31]>_iti juhuyāt |

(AVPr_4.3:113/16-19) madhyamena parṇena <mahī dyaur [see above]> iti tan (madhyame palāśāvāṇaparṇena <mahī dyaur> iti tan mamadhyame palāśāvāṇaparṇena <mahī dyaur> ity) antaḥparidhideśe ninayet |

(AVPr_4.3:113-114/19-1) [d]uhyamānā ced avabhi[n]dyād anyasyāṃ sthālyāṃ dohayitvādhiśrayet |

(AVPr_4.3:114/1-4) adhiśriyamāṇaṃ ce[t] skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt |

(AVPr_4.3:114/4-6) prācīnaṃ ced dhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti | [ed. prajapater]

(AVPr_4.3:114-115/6-3) dohanaprabhṛtyā homa skandet <samudraṃ tvā prahiṇomi [PS 20.27.7, cf. ;SS 10.5.23]>_ity apo ninīya_<ud uttamam> ity abhimantrya_<ud uttamaṃ mumugdhi naḥ [see above]>_<ud uttamam varuṇa [see above]>_iti vāruṇy(en)ājyāhutīr juhuyāt |

% note samudraṃ tvā = Paippalāda form of the mantra; ;SS has samudraṃ vaḥ.

(AVPr_4.3:115-116/3-1) (chāvalīṃ deva) sāyaṃ [yasya] skanno homaḥ syāt prātar nāśnīyāt |

(AVPr_4.3:116/2) prāta[r ya]sya skanno homaḥ [syāt] sāyaṃ nāśnīyān |

(AVPr_4.3:116/3-4) (mantraskannaṃ) ced abhivarṣen <mitro janān yātayati [.RV 3.59.1]>_iti samidham ādhāyānyā(ṃ) dugdhvā punar juhuyāt |

(AVPr_4.3:116/4-7) <mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyāṃ | mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāhā [see above]>_iti mantrasaṃskṛtaṃ |

(AVPr_4.3:116/7-9) kīṭāvapannaṃ <hiraṇyagarbhaḥ [PS 4.1.1, ;SS 4.2.7]>_iti valmīkavapāyām avanīyānyāṃ dugdhvā punar juhuyāt || 3 ||

(AVPr_4.4:116-117/9-3) agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād <ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam [Aap;SS 9.7.6]> iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ |

(AVPr_4.4:117/4) varo dakṣiṇā |

(AVPr_4.4:117/4-5) agnīn upasamādhāya yajamānaḥ patnī vābhuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām |

(AVPr_4.4:117/6) dvayor gavoḥ sāyam agnihotraṃ juhuyāt |

(AVPr_4.4:117-118/6-1) agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet |

(AVPr_4.4:118/1-5) yadi hy ayaṃ divā prajāsu hi manyeta <sajūr jātavedo divā pṛthivyā haviṣo vīhi svāhā [cf. MS 1.8.6:123.1]>_iti sajūruho vā syāt <sajūr agnaye divā pṛthivyā haviṣo vīhi svāhā [cf. KS 6.8:57.20/KauśS 74.15]>_iti dvādaśarātram agnihotraṃ juhuyāt |

(AVPr_4.4:118-119/5-1) yadi na viramayed <agnaye suśīryatamo juṣasva svāhā [?]>_ity aparaṃ dvādaśarātraṃ niśāyāḥ sāyamāhuter atipattir prātarāśe prātarāhuter āsādyāgnihotram ā tamitor āsīta |

(AVPr_4.4:119/1-2) saṃsthāpyauṃ bhūr bhuvaḥ svar janad [d]oṣā vastoḥ svāheti juhuyāt |

(AVPr_4.4:119/2-3) atha prātar aharaha rātriṃrātrim ity upasthāne syāt |

(AVPr_4.4:119/3-4) agnaye 'bhyujjuṣasva svāhā_iti sruveṇa gārhapatye juhuyāt |

(AVPr_4.4:119/4-6) yasyānnaṃ nādyāt tasmai brāhmaṇāya dadyāt adhastāt samidham āharet |

(AVPr_4.4:119/6) smṛtāgnihotrī tiraśco darbhān dakṣiṇāgrān kuryāt |

(AVPr_4.4:119-120/7-2) yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta || 4 || iti yajnaprāyaścitte caturtho 'dhyāyaḥ samāptaḥ ||

(AVPr_5.1:121/1-2) agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhinimloced brāhmaṇo bahuvid uddharet |

(AVPr_5.1:121/2-3) yo brāhmaṇo bahuvit syāt samuddharet |

(AVPr_5.1:121/3-4) sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhita[ṃ] hiraṇyam agrato haret |

(AVPr_5.1:121/4-5) vāruṇaṃ yavamayaṃ caruṃ nirvaped <ita eva prathamam> iti |

(AVPr_5.1:121-122/5-4) <ita eva prathamaṃ jājñe agnir ābhyo yonibhyo adhi jātavedāḥ | sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānan [KauśS 133.6, TB 1.4.4.8]>_iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā |

(AVPr_5.1:121/1-2) <iṣe rāyyai ramasva [TB 1.4.4.8]>_ity ādadhyāt |

(AVPr_5.1:122/4-6) <iṣe rāyyai ramasva sahase dyumna ūrje 'patyāya | saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām [cf. TB 1.4.4.8]> iti | [ed. rayyai]

(AVPr_5.1:122/6-7) yaḥ kaś cāgnīnām anugachen nirmanthyaś ced dakṣiṇāgnim |

(AVPr_5.1:123/1-2) ahute cet sāyaṃ pūrvo 'nugached agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet |

(AVPr_5.1:123/3) adattapūrvadhanaṃ dadyāt |

(AVPr_5.1:123/3) śvas tapasvatīṃ nirvapet |

(AVPr_5.1:123/4-6) <āyāhi tapasā janiṣv agne pāvako arciṣā | upemāṃ suṣṭutiṃ mama | ā no yāhi tapasā janeṣv āgne pāvaka dīdyat | havyā deveṣu no dadhat [Aap;SS 9.3.3]>_iti havīṃṣi dadyāt |

(AVPr_5.1:123/6-7) sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet |

(AVPr_5.1:123/8-9) ahute cet prātaḥ pūrvo 'nugacched avadāheṣum aśnīyāt |

(AVPr_5.1:123/9-10) teṣv alabhyamāneṣu bhasmanāraṇiṃ saṃspṛśya mathitvāvadadhyāt |

(AVPr_5.1:123/10) agnaye jyotiṣmata iṣṭiṃ nirvapet |

(AVPr_5.1:123-124/10-2) ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt |

(AVPr_5.1:124/2-3) tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt || 1 ||

(AVPr_5.2:124-125/4-1) uparuddhe cen mathyamāno na jāyeta yatra dīpyamānaṃ parāpaśyet tata āhṛtyāgnihotraṃ juhuyāt |

(AVPr_5.2:125/1-2) yadi taṃ na vinded brāhmaṇasya dakṣiṇe pāṇau juhuyāt |

(AVPr_5.2:125/2-3) tato brāhmaṇaṃ na paricakṣīta |

(AVPr_5.2:125/3-4) yadi taṃ na vinded ajāyā dakṣiṇe karṇe juhuyāt |

(AVPr_5.2:125/4) tato 'jāṃ nāśnīyāt |

(AVPr_5.2:125/4-5) yadi tāṃ na vinded darbhastambeṣu juhuyāt |

(AVPr_5.2:125/5) tato darbheṣu nāsīta |

(AVPr_5.2:125/5-6) yadi tān na vinded apsu juhuyāt |

(AVPr_5.2:125/6) tato 'dbhiḥ pādau na prakṣālayīta |

(AVPr_5.2:125/6-7) yadi tān na vinded dhiraṇye juhuyāt |

(AVPr_5.2:125/7) tato hiraṇyaṃ na bibhṛyāt |

(AVPr_5.2:125/8) āpadi mathitvā vihṛtyāgnihotraṃ juhuyāt |

(AVPr_5.2:125/8-10) agnihotre ced anabhyuddhṛte haviṣi vā nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād <idaṃ viṣṇur [;SS 7.26.4]> iti |

(AVPr_5.2:125/10-11) <idaṃ viṣṇur vicakrame tredhā nidadhe padaṃ | samūḍham asya pāṃsure [;SS 7.26.4]> |

% note ;SS mantra in pratīka+sakalapāṭha

(AVPr_5.2:125/11-12) <pra tad viṣṇur [PS 20.7.10, ;SS 7.26.2]> iti bhasmanā padam upavapet |

(AVPr_5.2:125/12-16) ano rathāsya puruṣo [vā] vyaveyād <yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna | tatra rayiṣṭhām anusaṃbharaitāṃ saṃ naḥ sṛja sumatyā vājavatyā [Mān;SS 3.4.10]>_ity ādadhyāt || 2 ||

(AVPr_5.3:125-126/16-2) anvāhitāgniś cet prayāyāt <tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire [.RV 8.43.18, Mān;SS 1.6.3.1]> iti hutvā prayāyāt |

(AVPr_5.3:126/2-4) anvāhitaś ced anugached <anv agnir [;SS 7.82.4/18.1.27]> ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet |

% note anv agnir not in PS

(AVPr_5.3:126/4-5) pāthikṛtī syāt patho 'ntikād darbhān āharet |

(AVPr_5.3:126/5) anaḍvān dakṣiṇā |

(AVPr_5.3:126-127/5-1) sarvatra pāthikṛtyām anaḍvān |

(AVPr_5.3:127/1-3) agnīnāṃ cet kaś cid upavakṣ(ay)et sa śam[yā]yā[ḥ] prāg vāsaṃ pāthikṛtī syāt |

(AVPr_5.3:127/3-5) śam[yā]yāḥ parā(k) parās(y)āc ced <idaṃ ta ekam [PS 18.69.5, ;SS 18.3.7]> iti tānt saṃbharet <para ū ta ekam [ibid.]> iti dvitīyaṃ dvitiyena |

% para ū: does ;SS really have pura ū (e-text)?

(AVPr_5.3:127/5) tṛtīyaṃ <tṛtīyena jyotiṣā [ibid.]>_iti |

(AVPr_5.3:127/5-6) tasmād avakhyāyās tatra nirvapet |

(AVPr_5.3:127/6-7) adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ |

(AVPr_5.3:128/1-2) vidhyardhasamāpte ced aparādhaṃ vidyāt (samāpte cet s)trīn haviṣyāt |

(AVPr_5.3:128/2-3) agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet |

(AVPr_5.3:128/3-4) yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet |

(AVPr_5.3:128/4-5) ye madhyamās tan agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet |

(AVPr_5.3:128/5-6) ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ |

(AVPr_5.3:128/6-7) ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya |

(AVPr_5.3:128/7-8) śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt || 3 ||

(AVPr_5.4:128/8-9) agnaye vītaye 'ṣṭākapālam puroḍāśaṃ nirvaped yasyāgnayo mithaḥ saṃsṛjyeran |

(AVPr_5.4:128/9-11) agnaye vivicaye 'ṣtākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsṛjyeran |

(AVPr_5.4:128/11-13) agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayaḥ śāvenāgninā saṃsṛjyeran |

(AVPr_5.4:128/13-14) agnaye 'nnādāyā 'nnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo dāvenāgninā saṃsṛjyeran |

(AVPr_5.4:128/14-16) agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsṛjyeran |

(AVPr_5.4:128/16-17) agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo 'bhiplaveran |

(AVPr_5.4:128-129/17-2) agnaye 'gnimate 'sṭākapālaṃ puroḍāśaṃ nirvaped ya āhavanīyam anugatam abhyuddharet |

(AVPr_5.4:129/2-4) agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā |

(AVPr_5.4:129/4-6) agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ ni[r]vaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset |

(AVPr_5.4:129-130/6-2) agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvaped parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāṣaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ || 4 ||

(AVPr_5.5:130/2-3) atha saṃnipatiteṣu prāyaścitteṣu vaivicīṃ prathamāṃ kuryāt |

(AVPr_5.5:130/3-4) tato 'gnaye śucaye |

(AVPr_5.5:130/4-5) vrātapatīm antataḥ kṣāmavatīṃ parivarttayed yasyāgniṣv anyaṃ yājayed yo vā yajet |

(AVPr_5.5:130/5-7) mārutaṃ trayodaśakapālaṃ puroḍāśaṃ nirvaped yasya yamau putrau jāyeyātāṃ gāvo vā |

(AVPr_5.5:130/7-8) yamasūr dakṣiṇā dhenur bhāryā vā |

(AVPr_5.5:130/8-9) pṛṣadājyaṃ cet skannaṃ <skannā dyaur [Aap;SS 9.17.1]> ity abhimantrya |

(AVPr_5.5:130-131/9-5) <skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannā[t] prāyatāṃ havir [Aap;SS 9.17.1]> ity abhimantrya_<iha gāvaḥ prajāyadhvam [PS 19.21.10, ;SS 20.127.12]> ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyur |

(AVPr_5.5:131/5-6) [yady] avadānaṃ na vindet tadājyasyāvadyet |

(AVPr_5.5:131/6-8) upākṛtaś cet paśuḥ prapated vāyavyāṃ yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam iti samānaṃ || 5 ||

(AVPr_5.6:131/8-11) atha yasyāhargaṇe [']visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya <tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ [.RV 3.18.2, Aap;SS 14.29.3]> |

(AVPr_5.6:131/11-14) <yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt | tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān [.RV 6.5.4]> |

(AVPr_5.6:131/14-16) <yasmāt kṛṇoti ketum ā naktaṃ cid dūra ā sate | pāvako yad vanaspatīn yasmān minoty ajaro (nabhihita) [.RV 5.7.4, Aap;SS 14.29.3]> iti dve |

(AVPr_5.6:131/16-18) pañcabhir aparaṃ paryukṣya <suparṇā vācam [PS 19.31.16, ;SS 6.49.3]> iti virūḍhāni hutvā punaḥsamāyāt tasmiṃs tvāṣṭram ajaṃ piṅgalaṃ paśuṃ bahurūpam ālabheta |

(AVPr_5.6:131/18-19) agninā tapo 'nvabhavat |

(AVPr_5.6:131/19) vācā brahma |

(AVPr_5.6:131/19) maṇinā rūpāṇi |

(AVPr_5.6:131/19) indreṇa devān |

(AVPr_5.6:131/20) vātena prāṇān |

(AVPr_5.6:131/20) sūryeṇa dyāṃ |

(AVPr_5.6:131/20) candramasā nakṣatrāṇi |

(AVPr_5.6:131/21) yamena pitṝn |

(AVPr_5.6:131/21) rājñā manuṣyān |

(AVPr_5.6:131/21) upalena nādeyān |

(AVPr_5.6:131/21-22) ajagareṇa sarpān |

(AVPr_5.6:131/22) vyāghreṇāraṇyān paśūn |

(AVPr_5.6:131/22) śyenena patatriṇaḥ |

(AVPr_5.6:131/23) vṛṣṇāśvān |

(AVPr_5.6:131/23) ṛṣabheṇa gāḥ |

(AVPr_5.6:131/23) bastenājāḥ |

(AVPr_5.6:131/23) vṛṣṇināvīḥ |

(AVPr_5.6:131-132/23-1) vrīhiṇānnāni |

(AVPr_5.6:132/1) yavenauṣadhīḥ |

(AVPr_5.6:132/1) nyagrodhena vanaspatīn |

(AVPr_5.6:132/1-2) udumbarenorjaṃ |

(AVPr_5.6:132/2) gāyatryā chandāṃsi |

(AVPr_5.6:132/2) trivṛtā stomān |

(AVPr_5.6:132/2-4) brāhmaṇena vācam iti brahmā pūrṇāhutiṃ juhuyāt || 6 || iti yajñaprāyaścitte pañcamo 'dhyāyaḥ samāptaḥ |

(AVPr_6.1:132/5) athātaḥ saumikāni vyākhyāsyāmaḥ |

(AVPr_6.1:132/5-7) havirdhāne cet prapateyātāṃ purā bahiṣpavamānād adhvaryur dakṣiṇam udgṛhṇīyāt |

(AVPr_6.1:132/7) pratiprasthātopastabhnuyāt |

(AVPr_6.1:132/7-8) pratiprasthātottaram udgṛhṇīyāt |

(AVPr_6.1:132/8-11) adhvaryur upastabhnuyād yathāprakṛti stambhānopamānau (!) <sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni [.RV 5.42.18 etc.]> |

(AVPr_6.1:132/11-12) <śiro yajñasya pratidhīyatām amṛtaṃ devatāmayaṃ> |

(AVPr_6.1:132/12) vaiṣṇavyāḥ |

(AVPr_6.1:132/12-16) (kriyatāṃ śira āśvinyāḥ pratihrīyatāṃ amṛtāṃ) <dyubhir aktubhiḥ paripātam asmān ariṣṭebhir aśvinā saubhagebhiḥ | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur [.RV 1.112.25]> ity āgnīdhrīye juhuyāt |

(AVPr_6.1:132/16-18) audumbarīṃ ced apahareyur yam eva kāṃ cit prachidyāvadadhyād adhvaryur udgātā yajamānaḥ |

(AVPr_6.1:132/18-19) <ūrg asy ūrjaṃ mayi dhehi | śriyāṃ tiṣṭha pratiṣṭhitā | divaṃ stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhava [Aap;SS 14.33.2]>_iti |

(AVPr_6.1:133/1) <dhartri dharitri janitri yamitri [Aap;SS 14.33.2]>_iti brahmā |

(AVPr_6.1:133/1-2) antaḥsadaso bahiṣpavamānena stūyur |

(AVPr_6.1:133/2-5) dīkṣitasya gārhapatyo 'nte gārhapatyo 'nugacched <agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastaṃ | dūredṛśaṃ gṛhapatim atharyum [.RV 7.1.1, Aap;SS 14.16.1]> iti mathitvāvadadhyāt |

(AVPr_6.1:133/5-6) āśv anupraṇītaś ced anugached etayaiva mathitvāvadadhyāt |

(AVPr_6.1:133/6-7) agnayaś cen mithaḥ saṃsṛjyerann <agnināgniḥ saṃsṛjyate [.RV 1.12.6; cf. KauśS 108.1-2]>_ity ete japet |

(AVPr_6.1:133/7-9) śālāmukhīyaś ced anugacched gārhapatyāt praṇīya <bhadraṃ karṇebhir [see below]> iti catasro japet |

(AVPr_6.1:133/9-11) <bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ | sthirair aṅgais tuṣṭuvāṃsas tanūbhir vyaśema devahitaṃ yad āyuḥ [.RV 1.89.8, Aap;SS 14.16.1]> |

(AVPr_6.1:133/11-13) <svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ | svasti nas tārkṣyo 'riṣṭanemiḥ svasti no bṛhaspatir dadhātu [.RV 1.89.6, Aap;SS 14.16.1]> |

(AVPr_6.1:133/13-16) <pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ | agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha [.RV 1.89.7, Aap;SS 14.16.1]> |

(AVPr_6.1:133/16-18) <śatam in nu śarado anti devā yatra naś cakrā jarasaṃ tanūnāṃ | putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ [.RV 1.89.9, Aap;SS 14.16.1]> | iti |

(AVPr_6.1:133/18-19) <preddho agne [see below]> iti catasṛbhir juhuyāt |

(AVPr_6.1:133/19-20) <preddho agne dīdihi puro no jasrayā sūrmyā yaviṣṭha | tvāṃ śaśvanta upa yanti vājāḥ [.RV 7.1.3]> |

(AVPr_6.1:133/20-23) <sapta te agne samidhaḥ sapta jihvāḥ sapta rṣayaḥ sapta dhāma priyāṇi | sapta hotrāḥ saptadhā tvā yajanti sapta yonīr āpṛṇasva ghṛtena svāhā [TS 1.5.3.2 etc.]> |

(AVPr_6.1:133/23-25) <yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ | ayaṃ devo bṛhaspatiḥ saṃ tat siñcatu rādhasā [Aap;SS 14.16.1]> |

(AVPr_6.1:133/25) <mamāgne varcaḥ [PS 5.4.1, ;SS 5.3.1]>_iti |

(AVPr_6.1:133-134/25-1) ekāgnidhrīyaś ced anugacched gārhapatyāt praṇīya <mamāgne varcaḥ [see above]> iti ṣaḍbhir juhuyāt |

(AVPr_6.1:134/1-2) auttaravedikaś ced anugacchec chālāmukhīyāt praṇīya_<imo agne [see below]>_iti trayodaśabhir juhuyāt |

(AVPr_6.1:134/2-4) <imo agne vītatamāni havyājasro vakṣi devatātim achā prati na īṃ surabhīṇi vyantu [.RV 7.18.1]> |

(AVPr_6.1:134/4-5) <sapta te agne samidhaḥ [see above]> | <yan me manasaś chidraṃ [see above]> | <mamāgne varca [see above]> iti juhuyāt |

(AVPr_6.1:134/5-7) paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya <tvaṃ no agne [see above]> <sa tvaṃ na [see above]> iti sarvaprāyaścittaṃ hutvā |

(AVPr_6.1:134/7-8) yady ukhyo 'nugacchet punaḥ punaḥ prajvālya || 1 ||

(AVPr_6.2:134/8-10) <kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ | na tat te agne pramṛṣe nivartanaṃ yad dūre saṇn ihābhavaḥ [.RV 3.9.2]> |

(AVPr_6.2:134-135/10-2) <yās te agna ārdrā yonayo yāḥ kulāyinīḥ | ye te agna indavo yā u nābhayaḥ | yās te agne tanva ūrjo nāma tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ śataṃ cinvānas tanvā niṣīdata [cf. KS 39.3:121.4]> |

(AVPr_6.2:135/2-4) <sākaṃ hi śucinā śuciḥ praśastā kratunājani | vidvā"n asya vratā dhruvā vayā ivānu rohate [.RV 2.5.4]>_ity ādhāya samidhaṃ kṛṣṇāṃ dadyāt |

(AVPr_6.2:135/4-5) vāsoyugaṃ dhenuṃ vā |

(AVPr_6.2:135/5-8) yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā <syūtā devebhir amṛtenāgāḥ [PS 19.44.1, Aap;SS 16.26.6]> <ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu [Aap;SS 16.26.6]> |

(AVPr_6.2:135/8) <stavādejarudharanamadrir [?]> ity anumantrayet |

(AVPr_6.2:135/9-11) vasatīvarīś cet skandeyuḥ <pṛthivī vibhūvarī sinīvāly uruṃdhety āvṛtte | namas te bhuvo viśva[ṃ] tad [cf. KS 35.3:51.16/Aap;SS 14.17.3. See apparatus note 964, and cf. reading of D with KS/Aap;SS. On this basis, a first step towards improving the edition has been taken]> gṛhītvā <māndā vāśā [see below]> iti catasṛbhir āgnīdhrīye juhuyāt |

(AVPr_6.2:135/11-13) <māndā vāśāḥ śundhyūr ajirāḥ | undatīḥ suphenāḥ jyotiṣmatīs tamasvatīr | mitrabhṛtaḥ kṣatrabhṛtaḥ svarāṣṭrā iha māvata [TS 2.4.7.2] |

(AVPr_6.2:135/13-14) <vṛṣṇo aśvasya saṃdānam asi vṛṣṭyai tvopa nahyāmi [TS 2.4.7.2]> |

(AVPr_6.2:135-136/14-1) <devā vasavā agne indra sūrya | devā udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata [cf. TS 2.4.8.1]> |

(AVPr_6.2:136/1-4) <devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno datto 'dadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata [cf. TS 2.4.8.1]>_iti |

(AVPr_6.2:136/4-5) pravṛttāś cet syuḥ <saṃ mā siñcantu [PS 6.18-19, ;SS 7.33.1]>_iti saṃsiñcet | [em., ed. samā-]

(AVPr_6.2:136/5-6) nivṛttāś cet syur <apām ūrmī [;SS 20.28.4?]>_iti gṛhītvā ṣaḍbhir āhavanīye juhuyāt |

% note mantra not in PS

(AVPr_6.2:136/6-8) <indriyāvān madintamas taṃ vo māva kramiṣam | achinnaṃ tantuṃ pṛthivyā anu geṣam [TS 1.2.3.3]> iti hutvā || 2 ||

(AVPr_6.3:136/8-10) abhivṛṣṭe some <dyauś ca tvā pṛthivī ca śṛṇītām antarikṣaṃ ca [cf. KS 35.11:58.9]> | <indur indum avāgād indor indro 'pāt [TB 3.7.10.6, Aap;SS 14.29.2, cf. KS 35.11:58.14]> |

(AVPr_6.3:136/10-13) <yajñaś ca tvā vāyuś ca śṛṇītām [cf. KS 35.11:58.12]> <ahaś ca tvā rātrīś ca śṛṇītāṃ [KS 35.11:58.9]> <darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ [cf. KS 35.11:58.13]> <yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ [cf. KS 35.11:58.12]> <dakṣaś ca tvā mānasaś ca śṛṇītām [cf. PS 20.37.5a]> <arkaś ca tvāśvamedhaś ca śṛṇītām [KS 35.11:58.14]> |

(AVPr_6.3:136/13-16) <.... ś ca tvā .... indur indum upāgāt sāyāme so ma bhūt sarva tasya ta indav | indrapītasyopahūtasyopahūto bhakṣayāmi [;Sāṅkh;SS 13.12.10, TB 3.7.10.6, Aap;SS 14.29.2]>_ity abhimṛṣṭasya bhakṣayet |

(AVPr_6.3:136/16-18) sasomaṃ cec camasaṃ sadasi stotreṇābhyupākuryāt_<hiraṇyagarbhas [see above, note in combination with next mantra also TAA 1.13.3]> <tad it padam [TB 3.7.10.6]> iti dvābhyāṃ juhuyāt |

(AVPr_6.3:136/19-20) <tad it padaṃ na viciketa vidvān yan mṛtaḥ punar apy eti jīvān [TB 3.7.10.6]> |

(AVPr_6.3:136/20-21) pravṛttā ca sthalī syāt <trivṛd yad bhuvanasya rathavṛj jīvo garbho na mṛtasya jīvāt svāhā [TB 3.7.10.6]>_iti |

(AVPr_6.3:136-137/21-1) anyaś ced āgrāyaṇād gṛhṇīyād āgrāyaṇaś ced upadasyed āgrayaṇād gṛhṇīyād grahebhyo vāhṛtya śukradhruvau varjam |

(AVPr_6.3:137/1) <ātmā yajñasya [.RV 9.6.8]>_iti catasṛbhir juhuyāt | [ed. ā tvā yajñasya]

(AVPr_6.3:137/1-3) <ātmā yajñasya raṃhyā[t] suṣvāṇaḥ pavate sutaḥ | pratnāni pāti kāvyaḥ [.RV 9.6.8, KS 35.6:54.14]> | [ed. ā tvā yajñasya]

(AVPr_6.3:137/3-4) <goṣā indo nṛṣā asy aśvasā vājasā uta | pratnāni pāti kāvyaḥ [.RV 9.2.10, KS 35.6:54.16]> |

(AVPr_6.3:137/4) <devānāṃ devaḥ [PS 15.9.5-6? MS 4.14.12:236.3, TB 2.4.8.3? KauśS 74.12?]> iti dve |

% if the identification with PS 15.9.5-6 is correct (and the iti dve tends to corroborate this, because those two mantras stand at the end of PS 15.9), then deva needs to be emended to devā, and we have here a PS mantra without sakalapāṭha.

(AVPr_6.3:137/4-8) dhruvaś ced upadasyet pravṛttā cet sthālī syād <vasavas tvādīs tarpayantu rudrās tvā tarpayantu | ādityās tvā tarpayantu [?]>_ity utsṛjya <dhruvā dyaur [PS 19.6.9, ;SS 6.88.1]> ity abhimantrya <dhruvaṃ dhruveṇa [PS 19.6.4, ;SS 7.94.1]>_iti gṛhītvā_<āyurdā asi dhruvaḥ>_iti catasṛbhir āgnīdhrīye juhuyāt |

(AVPr_6.3:137/8-11) <āyurdā asi dhruva āyur me dāḥ svāhā | varcodā asi dhruvo varco me dāḥ svāhā | tejodā asi dhruvas tejo me dāḥ svāhā | sahodā asi dhruvaḥ saho me dāḥ svāhā> |

(AVPr_6.3:137/11-13) grāvṇi śīrṇe dyotānasya mārutasya brahmasāmena stuvīrann ity eke bhakṣaṇīyam uparaveṣv apinayet || 3 ||

(AVPr_6.4:137/13-14) apidagdhe some kṛtāṃtvād upakrameraṇyaṃ vacanāt |

(AVPr_6.4:137/14-15) japtvā purā dvādaśyā punar dīkṣāvāṃtādviti |

(AVPr_6.4:137/15-16) tatra tā dadyād yāḥ kasyai tvā dāsya bhavati |

(AVPr_6.4:137/16-17) tathaivainām ṛtvijo yājayeyur |

(AVPr_6.4:137/17-18) yady akrītasomam apahareyur anyaḥ krītavyaḥ |

(AVPr_6.4:137/18-19) yadi krīto naṣṭaḥ syāt sā nityābhiṣicyaḥ |

(AVPr_6.4:137/19) rājāhāra iti kiṃcid deyaṃ |

(AVPr_6.4:137-138/19-1) tenāsya sa parikrīto bhavati |

(AVPr_6.4:138/1-2) yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyur |

(AVPr_6.4:138/2-3) yadi na pūtīkān arjunāny atha yā eva kāś cauṣadhīr āhṛtyābhiṣuṇuyuḥ |

(AVPr_6.4:138/3-4) pañcadaksiṇaṃ kratuṃ saṃsthāpayeyur ekadakṣiṇaṃ vā |

(AVPr_6.4:138/4-5) yena yajñena kāmayeta tena yajeta |

(AVPr_6.4:138/5) [a]tra yat kāmayeta tatra tad dadyāt |

(AVPr_6.4:138/5-7) prātaḥsavanāc cet kalaśo vidīryeta vaiṣṇavīṣu śipiviṣṭavatīṣu tṛcā stūyur |

(AVPr_6.4:138/7-10) (mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā) yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt |

(AVPr_6.4:138/10) yadi tṛtīyasavana etad eva || 4 ||

(AVPr_6.5:138/10-12) <bhūmir bhūmim agān mātā mātaram apy agāt | ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām [KauśS 136.2]> iti |

(AVPr_6.5:138/12-14) yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ <ya ṛte cid abhiśriṣaḥ [PS 18.11.7, ;SS 14.2.47]>_ity etayālabhyābhimantrayate |

(AVPr_6.5:139/1-2) sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā <punar maitv indriyam [PS 3.13.6, ;SS 7.67.1]> ity ādadīta |

(AVPr_6.5:139/2-4) bahiṣpavamānaṃ cet sarpatāṃ prastotā vichidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vrṇīyāt |

(AVPr_6.5:139/4-5) yad udgātā vichidyeta sarvavedasadakṣiṇena yajñena yajeta |

(AVPr_6.5:139/5-6) evaṃ sarveṣāṃ vichinnānāṃ sarpatām ekaikasmin kuryāt |

(AVPr_6.5:139/6-7) <dyauś ca ma indraś ca me [TS 4.7.6.2]> | <tantuṃ tanvan [.RV 10.53.6, TS 3.4.2.2]> | <mā pra gāma patho vayam [PS 17.25.2 / ;SS 13.1.59, .RV 10.57.1]> iti |

(AVPr_6.5:139/7-9) śastrāc cec chastram anuśaṃsan vyāpadyeta <mā pragāma patho vayam [see above]> iti pañcabhir juhuyāt |

(AVPr_6.5:139/9-11) rāthaṃtaraṃ cet stūyamānaṃ vyāpadyeta <samyag digbhyaḥ [von Negelein no doubt correctly refers to PS 15.1.1: samyan digbhyaḥ]> iti dvābhyāṃ juhuyāt |

(AVPr_6.5:139/11-12) yavādīnām avapannānāṃ vyāvṛttānām uttarāsāṃ yathāliṅgaṃ dvābhyāṃ juhuyāt |

(AVPr_6.5:139/12-14) nārāśaṃsā(d) unnetād upadasyerann <ayaṃ no agnir adhyakṣaḥ [PS 20.61.5-6, sakala at KauśS 89.13]> iti dvābhyāṃ |

(AVPr_6.5:139/14) pānnejanyāś ced upadasyet <saṃ mā siñcantu [see above]>_iti saṃsiñcet || 5 ||

(AVPr_6.6:139/15-18) atha ced dhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ <yajñasya hi stha ṛtvijā [.RV 8.38.1]> <gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnīvītaṃ pibata ghṛtam imāṃ ghṛtam [?]> iti dvābhyāṃ juhuyāt |

(AVPr_6.6:139/18-20) prātaḥsavanāc cet kalaśo vidīryeta vaiṣṇavatīṣu śipiviṣṭavatīṣu gaurīvitena stūyuḥ |

(AVPr_6.6:139-140/20-1) samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt |

(AVPr_6.6:140/1-2) nātirātryā prātaranuvākam upākuryāt |

(AVPr_6.6:140/2-4) <abhiṣṭāvyātha saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāhā [Aap;SS 14.26.2]>_iti purastāt prātaranuvākasya juhuyāt |

(AVPr_6.6:140/4-5) <triṣṭubhaḥ>_iti mādhyaṃdine vidviṣāṇayoḥ saṃsavāv iti vijñāyate |

(AVPr_6.6:140/5-7) savanīyānantaram agnaye yaviṣṭhāyāṣṭākapālam ity āhavanīye mahad abhyādadhyāt |

(AVPr_6.6:140/7-8) saṃbhārāṇāṃ caturbhiś caturbhiḥ pratidiśaṃ juhuyāt |

(AVPr_6.6:140/8-9) uttamam āgnīdhrīye somabhāga[ṃ] brāhmaṇeṣu śaṃse[t] |

(AVPr_6.6:140/9-10) vajrāṇāṃ śyenaviṣamasya ca phaṭkāraprabhṛty anujānīyāt |

(AVPr_6.6:140/10-12) sarveṣu cābhicārikeṣu saṃdīkṣitānāṃ ca vyāvarttetāgneran brāhmaṇaḥ procya <jīvā nāma sthā tā imaṃ jīvet(v)a [MS 4.8.7:115.5]> |

(AVPr_6.6:140/12) <upajīvā nāma sthā tā imaṃ jīveta [?]> |

(AVPr_6.6:140/13) <jīvikā nāma sthā tā imaṃ jīveta saṃjīveta [MS 4.8.7:115.5]> |

(AVPr_6.6:140/13-14) <jīvalā nāma sthā tā imaṃ jiveta saṃjīveta [?]> |

(AVPr_6.6:140/14-15) <saṃjīvikā nāma sthā tā imaṃ jīve(s)t(v)a [Aap;SS 14.20.8]> | ity apaḥ paribrūyāt |

(AVPr_6.6:140/15-16) tāsām udagarvāk kuryāt |

(AVPr_6.6:140-141/16-1) <upāṃśvantaryāmau ca cet te prāṇāpānau pātām | upāṃśusavanas te vyānaṃ pātu | śrotraṃ cāśvinau pātāṃ | dakṣakratū te mitrāvaruṇau pātāṃ | stana ity ṛtupātre | ātmānaṃ ta āgrayaṇaḥ pātu | aṅgāni ca ta ukthyaḥ pātu | āyuṣ ṭe dhruvaḥ pātu | vīryaṃ te lakṣmīḥ pātv [Aap;SS 14.21.4]> iti juhuyāt |

(AVPr_6.6:141/1-3) <puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehi [?]>_iti sakṛd etāni juhuyād brahmāṇi sūktāni || 6 ||

(AVPr_6.7:141/3-4) brahmā brāhmaṇācchaṃsī vaindravāyavād grahaṃ gṛhṇīyāt |

(AVPr_6.7:141/4-7) sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyus |

(AVPr_6.7:141/7-8) tasya putraṃ bhrātaraṃ vopadīkṣāṃ samāpnuyuḥ |

(AVPr_6.7:141/8-12) sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnam (ūrttyā) kīrttayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ |

(AVPr_6.7:141/13) saṃvatsare 'sthipuṭaṃ nidadhyuḥ |

(AVPr_6.7:141/13-14) saṃvatsare 'sthīni yājayet |

(AVPr_6.7:141/14-15) samāpte saṃvatsare dīkṣitānāṃ ced upadīkṣeta somaṃ vibhajya viśvajitātirātreṇa |

(AVPr_6.7:141-142/15-2) yady āśvinī[ṣu] śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ (g)ajam upālaṃbhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt |

(AVPr_6.7:142/2-4) aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke |

(AVPr_6.7:142/4-6) vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau || 7 ||

(AVPr_6.8:142/6) somarūpeṣūkta ācāryakalpo |

(AVPr_6.8:142/6-7) brāhmaṇaṃ tu bhavati |

(AVPr_6.8:142/7-9) trayastriṃśad vai yajñasya tanvaḥ | ity ekānnatriṃśo pākanagnim aśvaṇām ity arthalopān nivṛttis |

(AVPr_6.8:142/9-17) trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ k;lptāḥ |

(AVPr_6.8:142/17-18) prajāpataye svāhā dhātre svāhā pūṣṇe svāhety |

(AVPr_6.8:142/18-20) aparāhṇikaś cet pravargyo 'bhyastam iyāt_<śukro 'si [PS 1.57.5/18.56.4/19.44.21, ;SS 2.11.5/17.1.20]> <divo 'chata [?]> iti juhuyād vyāhṛtibhiś ca |

(AVPr_6.8:142/20-22) śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgached <indrāya harivate [Aap;SS 13.17.2, Mān;SS 2.5.4.4]> iti brūyād ihānvīcamatibhir iti tisrbhiḥ |

(AVPr_6.8:142/22-23) prātaranuvākaṃ ced duritam upākuryāt <pra vāṃ daṃsāṃsy aśvināv avocam [see below]> iti pañcabhir juhuyāt || 8 ||

(AVPr_6.9:142-143/23-1) <pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ | uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām [.RV 1.116.25]> || 1 ||

(AVPr_6.9:143/1-3) <madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vāṃ | barhiṣmatī rātrir viśritā gīr iṣā yātaṃ nāsatyo 'pa vājaiḥ [.RV 1.117.1]> || 2 ||

(AVPr_6.9:143/3-5) <yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti | yena gachathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātaṃ [.RV 1.117.2]> || 3 ||

(AVPr_6.9:143/5-7) <ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīṣād atriṃ muṃcatho gaṇena | minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā [.RV 1.117.3]> || 4 ||

(AVPr_6.9:143/7-10) <aśvaṃ na gūḍham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu | saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtāni [.RV 1.117.4]> || 5 || iti |

(AVPr_6.9:143/10-11) prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād <agnir mā pātu vasubhiḥ purastāt [PS 7.16.1, ;SS 19.17.1]>_iti juhuyāt |

(AVPr_6.9:143/12) agnaye svāhā vasubhyaḥ svāhā gāyatryai svāhā |

(AVPr_6.9:143/12-14) mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt <somo mā rudrair dakṣiṇāyā diśaḥ pātu [PS 7.16.3, ;SS 19.17.3]>_iti juhuyāt |

(AVPr_6.9:143/14-15) somāya svāhā rudrebhyaḥ svāhā triṣṭubhe svāhā |

(AVPr_6.9:143/15-17) tṛtīyasavanaṃ ced abhyastamiyād <varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātu [PS 7.16.4-5, ;SS 19.17.4-5]>_iti juhuyāt |

(AVPr_6.9:143/17-18) varuṇāya svāhādityebhyaḥ svāhā jagatyai svāhā |

(AVPr_6.9:143/18-20) <ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ | ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan [.RV 1.109.7]> | indrāgnibhyāṃ svāhā | indrāviṣṇubhyāṃ svāhā |

(AVPr_6.9:143/21-22) rātriparyāyāś ced abhivichidyerann indrāya svāhā | indrāṇyai svāhā | chandobhyaḥ svāhā |

(AVPr_6.9:143/22-24) ṛtvijāṃ ced duritam upākuryād agnaye rathantarāya svāhā | uṣase svāhā | paṅktaye svāhā | aśvibhyāṃ svāhā | <mā naḥ piparid aśvinā [cf. AVPariś 37.4.2]>_iti |

(AVPr_6.9:143/24-27) sarvatrānājñāteṣv agnaye svāhā | yajñāya svāhā | brahmaṇe svāhā | viṣṇave svāhā | prajāpataye svāhā | anumataye svāhā | agnaye sviṣṭakṛte svāheti |

(AVPr_6.9:143/27-28) <trātāram indraṃ [see above]> | <yayor ojasā [see above]>_iti ca |

(AVPr_6.9:143/28) etā viṣṇuvaruṇadevatyāḥ |

(AVPr_6.9:143/28) uktāni prāyaścittāni |

(AVPr_6.9:143/28-30) athaikāgnau yatra puroḍāśā uktā sthālīpākāṃs tatra kuryāt |

(AVPr_6.9:143/30) puroḍāśeṣu japair eva kuryāt |

(AVPr_6.9:143-144/30-2) sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā <punar maitv indriyam [see above]> ity ādadīta |

(AVPr_6.9:144/2-4) sarvatra <mā no vidan [see above]>_ity abhayair aparājitair juhuyāt | abhayair aparājitair juhuyāt || 9 || ṣaṣṭho 'dhyāyaḥ |

(144/4-6) atha yatraitat pārthivam āntarikṣaṃ divyaṃ devair asurair yā prayuktaṃ tad adbhutaṃ śamayaty atharvā prabhur adbhutānāṃ |

(144/6-7) so dūrvājyaṃ gṛhītvāhavanīye juhoti |

(144/7-9) pṛthivyai śrotrāyāntarikṣāya prāṇāya vayobhyo dive cakṣuṣe nakṣatrebhyaḥ sūryāyādhipataye svāhā | iti sūtraprāyaścittis |

(144/9-10) tatra ślokaḥ |

(144/11-12) prāyaścittānāṃ parimāṇaṃ na yajña upalabhyate | tasmād dṛṣṭaḥ samāso 'tra taṃ nibodhata yājñikāḥ |

(144/13-14) ity atharvavede vaitānasūtre prāyaścittaprakaraṇam samāptam |