Asaṅga: Mahāyānasūtrālaṃkāra

Header

This file is an html transformation of sa_asaGga-mahAyAnasUtrAlaMkAra-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa030_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Mahayanasutralamkara
Based on the ed. by S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti.
Darbhanga : The Mithila Institute, 1970, 1-180 (karika only).

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 30

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

Mahāyānasūtrālaṃkāraḥ

om

namaḥ sarvabuddhabodhisatvebhyaḥ

prathamo 'dhikāraḥ

arthajño 'rthavibhāvanāṃ prakurute vācā padaiścāmalair duḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ /
dharmasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu śliṣṭāmarthagatiṃ niruttaragataṃ pañcātmikāṃ darśayan // MSA_1.1 //

ghaṭitamiva suvarṇaṃ vārijaṃ vā vibuddhaṃ sukṛtamiva subhojyaṃ bhujyamānaṃ kṣudhārtaiḥ /
vidita iva sulekho ratnapeṭeva muktā vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti // MSA_1.2 //

yathā bimbaṃ bhūṣāprakṛtiguṇavaddarpaṇagataṃ viśiṣṭaṃ prāmodyaṃ janayati nṛṇāṃ darśanavaśāt /
tathā dharmaḥ sūktaprakṛtiguṇayukto 'pi satataṃ vibhaktārthastuṣṭiṃ janayati viśiṣṭāmiha satām // MSA_1.3 //

āghrāyamāṇakaṭukaṃ svādurasaṃ yathauṣadhaṃ tadvat /
dharma[rmo] dvayavyavasthā[stho] vyañjanato 'rtho na ca[rthataśca] jñeyaḥ // MSA_1.4 //

rājeva durārādho dharmo 'yaṃ vipulagāḍhagambhīraḥ /
ārādhitaśca tadvadvaraguṇadhanadāyako bhavati // MSA_1.5 //

ratnaṃ jātyamanarthaṃ[rghaṃ]yathā 'parīkṣakajanaṃ na toṣayati /
dharmastathāyamabudhaṃ viparyayātteṣayati tadvat // MSA_1.6 //

ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ /
bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt // MSA_1.7 //

pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ /
adhmamanyanāvṛtajñānā upekṣāto na yujyate // MSA_1.8 //

vaikalyato virodhādanupāyatvāttthāpyanupadeśāt /
na śrāvakayānamidaṃ bhavati mahāyānadharmākhyam // MSA_1.9 //

āśayasyopadeśasya prayogasya virodhataḥ /
upastambhasya kālasya yat hīnaṃ hīnameva tat // MSA_1.10 //

svake 'vatārātsvasyaiva vinaye darśanādapi /
audāryādapi gāmbhīryādaviruddhaiva dharmatā // MSA_1.11 //

niśrito 'niyato 'vyāpī sāṃvṛtaḥ khedavānapi /
bālāśrayo matastarkastasyāto viṣayo na tat // MSA_1.12 //

audāryādapi gāmbhīryātparipāko 'vikalpanā /
deśanā'to dvayasyāsmin sa copāyo niruttare // MSA_1.13 //

tadasthānatrāso bhavati jagatāṃ dāhakaraṇo mahā'puṇyaskandhaprasavakaraṇāddīrdhasamayam /
agotro 'sanmitro 'kṛtamatirapūrvā'citaśubhasrasatyasmin dharme patati mahato 'rthādgata iha // MSA_1.14 //

tadanyānyā[nyasyā?]bhāvātparamagahanatvādanugamāt vicitrasyākhyānād dhruvakathanayogādbahumukhāt /
yathākhyānaṃ nārthādbhagavati ca bhāvātigahanāt na dharme 'smiṃsrāso bhavati viduṣāṃ yonivicayāt // MSA_1.15 //

śrutaṃ niśrityādau prabhavati manaskāra iha yo manaskārājñānaṃ prabhavati ca tatvārthaviṣayam /

tato dharmaprāptiḥ prabhavati ca tasminmatirato yadā pratyātmaṃ sā kathamasati tasminvyavasitiḥ // MSA_1.16 //

ahaṃ na boddhā na gabhīraboddhā buddhau gabhīraṃ kimatarkagamyam /
kasmād gabhīrārthavidāṃ na mokṣa ityetaduttrāsapadaṃ na yuktam // MSA_1.17 //

hīnādhimuktaḥ sunihīnadhātor hī naiḥ sahāyaiḥ parivāritasya /
audāryagāmbhīryasudeśite 'smin dharme 'dhimuktiryadi nāsti siddham // MSA_1.18 //

śrutānusāreṇa hi buddhimattaṃ labdhvā'śrute yaḥ prakarotyavajñām /
śrute vicitre sati cāprameye śiṣṭe kuto niścayameti mūḍhaḥ // MSA_1.19 //

yathārute 'rthe parikalpyamāne svapratyayo hānimupaiti buddheḥ /
svākhyātatāṃ ca kṣipati kṣatiṃ ca prāpnoti dharme pratighāvatīva[pratighātameva] // MSA_1.20 //

manaḥ pradoṣaḥ prakṛtipraduṣṭo ['yathārute cāpi] hyayuktarūpaḥ /
prāgeva saṃdehagatasya dharme tasmādupekṣaiva varaṃ hyadoṣā // MSA_1.21 //

mahāyānasūtrālaṃkāre mahāyānasiddhyadhikāraḥ prathamaḥ

dvitīyo 'dhikāraḥ

śaraṇagamanaviśeṣasaṃgrahaślokaḥ /

ratnāni yo hi śaraṇapragato 'tra yāne jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṃ] gatānām /
sarvatragābhyupagamādhigamābhibhūtibhedaiścaturvidhamayārthaviśeṣaṇena // MSA_2.1 //

yasmādādau duṣkara eṣa vyavasāyo duḥsādho 'sau naikasahasrairapi kalpaiḥ /
siddho yasmātsattvahitādhānamahārthas tasmādagre yāna ihāgraśaraṇārthaḥ // MSA_2.2 //

sarvān sattvāṃstārayituṃ yaḥ pratipanno yano jñāne sarvagate kauśalyayuktaḥ /
yo nirvāṇe saṃsaraṇe 'pyekaraso 'sau [saṃsṛtiśāntyekaraso 'sau] jñeyo dhīmāneṣa hi sarvatraga evam // MSA_2.3 //

śaraṇagatimimāṃ gato mahārthāṃ guṇagaṇavṛddhimupaiti so 'prameyām /
sphurati jagadidaṃ kṛpāśayena prathayati cāpratimaṃ mahā[rdhaṃ]dharmam // MSA_2.4 //

mahāyānasūtrālaṃkāre śaraṇagamanādhikāro dvitīyaḥ

tṛtīyo 'dhikāraḥ

gotraprabhedasaṃgrahaślokaḥ

sattvāgratvaṃ svabhāvaśca liṅgaṃ gotraprabhedatā /
ādīnavo 'nuśaṃsaśca dvidhaupamyaṃ caturvidhā // MSA_3.1 //

dhātūnāmadhimukteśca pratipatteśca bhedataḥ /
phalabhedopalabdheśca gotrāstitvaṃ nirūpyate // MSA_3.2 //

udagratve 'tha sarvatve mahārthatve 'kṣayāya ca /
śubhasya tatrimittatvāt gotrāgratvaṃ vidhīyate // MSA_3.3 //

prakṛtyā paripuṣṭaṃ ca āśrayaścāśritaṃ ca tat /
sadasaccaiva vijñeyaṃ guṇottāraṇatārthataḥ // MSA_3.4 //

kāruṇyamadhimuktiśca kṣāntiścādiprayogataḥ /
samācāraḥ subhasyāpi gotreliṅgaṃ nirupyate // MSA_3.5 //

niyatāniyataṃ gotramahāryaṃ hāryameva ca /
pratyairgotrabhedo 'yaṃ samāsena caturvidhaḥ // MSA_3.6 //

kleśābhyāsaḥ kumitratvaṃ vidhātaḥ paratantratā /
gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ // MSA_3.7 //

cirādapāyagamanamāśumokṣaśca tatra ca /
tanuduḥkhopasaṃvittiḥ sodvegā sattvapācanā // MSA_3.8 //

suvarṇagotravat jñeyamameyaśubhatāśrayaḥ /
jñānanirmalatāyogaprabhāvāṇāṃ ca niśrayaḥ // MSA_3.9 //

suratnagotravatjñeyaṃ mahābodhinimittataḥ /
mahājñānasamādhyāryamahāsattvārthaniśrayāt // MSA_3.10 //

aikāntiko duścarite 'sti kaścit kaścit samudghātitaśukladharmā /
amokṣabhāgīyaśubho 'sti kaścin nihīnaśuklo 'styapi hetuhīnaḥ // MSA_3.11 //

gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme ajñātvaivādhimuktirbhavati suvipulā saṃprapattikṣamā ca /
saṃpattiścāvasāne dvayagataparamā yadbhavatyeva teṣāṃ tajjñeyaṃ bodhisattvaprakṛtiguṇavatastatprapuṣṭācca gotrāt // MSA_3.12 //

suvipulaguṇabodhivṛkṣavṛddhyai dhanasukhaduḥkhaśamopalabdhaye ca /
svaparahitasukhakriyā phalatvād bhavati samudagra[samūlamudagra]gotrametat // MSA_3.13 //

mahāyānasūtrālaṃkāre gotrādhikārastṛtīyaḥ

caturtho 'dhikāraḥ

cittotpādalakṣaṇe ślokaḥ /

mahotsāhā mahārambhā mahārthāya mahodayā /
cetanā bodhisattvānāṃ dvayārthā cittasaṃbhavaḥ // MSA_4.1 //

cittotpādo 'dhimokṣo 'sau śuddhādhyāśayiko 'paraḥ /
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ // MSA_4.2 //

karuṇāmūla iṣṭo 'sau sadāsattvahitāśayaḥ /
dharmādhimokṣastajjñānaparyeṣṭyālambanastathā // MSA_4.3 //

uttaracchandayāno 'sau pratiṣṭhāśīlasaṃvṛtiḥ /
utthāpanā vipakṣasya paripantho 'dhivāsanā // MSA_4.4 //

śubhavṛddhyanuśaṃso 'bhau puṇyajñānamayaḥ sa hi /
sadāpāramitāyoganiryāṇaśca sa kathyate // MSA_4.5 //

bhūmiparyavasāno 'sau pratisvaṃ tatprayogataḥ /
vijñeyo bodhisattvānāṃ cittotpādaviniścayaḥ // MSA_4.6 //

mitrabalād hetubalānmūlabalācchū tabalācchubhābhyāsāt /
adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt // MSA_4.7 //

sūpāsitasaṃbuddhe susaṃbhṛtajñānapuṇyasaṃbhāre /
dharmeṣu nirvikalpajñānaprasavātparamatāsya // MSA_4.8 //

dharmeṣu ca satveṣu ca tatkṛtyeṣūttame ca buddhatve /
samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya // MSA_4.9 //

janmaudāryaṃ tasminnutsāhaḥ śuddhirāśayasyāpi /
kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam // MSA_4.10 //

dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ /
dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī // MSA_4.11 //

audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt /
utsāho boddhavyo duṣkaradīghāghikākhedāt // MSA_4.12 //

āsannabodhibodhāttadupāyajñānalābhataścāpi /
āśayaśuddhirjñeyā kauśalyaṃ tvanyabhūmigatam // MSA_4.13 //

niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa /
tatkalpanatājñānādavikalpanayā ca tasyaiva // MSA_4.14 //

pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaścānyaḥ /
śuklanavacandrasadṛśo vahniprakhyo 'parocchrāyaḥ [jñeyaḥ] // MSA_4.15 //

bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ /
sāgarasadṛśo jñeyo vajraprakhyo 'calendranibhaḥ // MSA_4.16 //

bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho 'paro jñeyaḥ /
cintāmaṇiprakāśo dinakarasadṛśo 'paro jñeyaḥ // MSA_4.17 //

gandharvamadhuraghoṣavadanyo rājopamo 'paro jñeyaḥ /
koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ // MSA_4.18 //

yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ /
ānandaśabdasadṛśo mahānadīśrota[srotaḥ]sadṛśaśca // MSA_4.19 //

meghasadṛśaśca kathataścittotpādo jinātmajānāṃ hi /
tasmāttathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam // MSA_4.20 //

parārthacittāttadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt /
mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tatsukham // MSA_4.21 //

sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt /
sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana, dvayam // MSA_4.22 //

yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam /
paropaghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravatsyati // MSA_4.23 //

māyopamānvīkṣya sa sarvadharmānudhānayātrāmiva copapattīḥ /
kleśācca duḥkhācca bibheti nāsau saṃpattikāle 'tha vipattikāle // MSA_4.24 //

svakā guṇāḥ sattvahitācca modaḥ saṃcintyajanmarddhivikurvitaṃ ca /
vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām // MSA_4.25 //

parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato 'sya ramyatām /
kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave // MSA_4.26 //

mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ /
parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato 'tilajjanā // MSA_4.27 //

śirasi vinihitoccasatvabhāraḥ śithilagatirnahi śobhate 'grasattvaḥ /
svaparavavidhabandhanātibaddhaḥ śataguṇamutsahamarhati prakartum // MSA_4.28 //

mahāyānasūtrālaṃkāre cittotpādādhikāraścaturthaḥ

pañcamo 'dhikāraḥ

pratipattilakṣaṇe ślokaḥ /

mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate /
sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā // MSA_5.1 //

paratralabdhvātmasamānacittatāṃ svato 'dhi vā śreṣṭhatareṣṭatāṃ pare /
tathātmano 'nyārthaviśiṣṭasaṃjñinaḥ svakārthatā kā katamā parārthatā // MSA_5.2 //

paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau /
yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate // MSA_5.3 //

nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā /
vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ // MSA_5.4 //

guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā /
tathāgatajñānamanuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ // MSA_5.5 //

janānurūpā 'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā /
kṣamā ca dāntā ca sudūragā'kṣayā jinātmajānāṃ pratipattiruttamā // MSA_5.6 //

mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ /
pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ // MSA_5.7 //

jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām /
sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim // MSA_5.8 //

yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ /
tathā tathā yuktasamānatāpadairhitāya sattveṣvabhisaṃskaroti tat // MSA_5.9 //

sadā 'svatantrīkṛtadoṣacetane jane na saṃdoṣamupaiti buddhimān /
akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ // MSA_5.10 //

bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva /
vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ?]hya sadā kṛpāśayena // MSA_5.11 //

mahāyānasūtrālaṃkāre pratipattyadhikāraḥ pañcamaḥ

ṣaṣṭho 'dhikāraḥ

paramārthalakṣaṇavibhāge ślokaḥ /

na sanna cāsanna tathā na cānyathā na jāyate vyeti na cāvahīyate /
na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam // MSA_6.1 //

na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā /
dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṃkṣayaḥ // MSA_6.2 //

kathaṃ jano vibhramamātramāśritaḥ paraiti duḥkhaprakṛtiṃ na saṃtatām /
avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ // MSA_6.3 //

pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate 'nyakāritam /
tamaḥ prakāraḥ katamo 'yamīdṛśo yato 'vipaśyansadasannirīkṣate // MSA_6.4 //

ta cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha /
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām // MSA_6.5 //

saṃbhṛtya saṃbhāramanantapāraṃ jñānasya puṇyasya ca bodhisattvaḥ /
dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṃ paraiti // MSA_6.6 //

arthānsa vijñāya ca jalpamātrān saṃtiṣṭhate tannibhacittamātre /
pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena // MSA_6.7 //

nāstīti cittātparametya buddhyā cittasya nāstitvamupaiti tasmāt /
dvayasya nāstitvamupetya dhīmān saṃtiṣṭhate 'tadgatidharmaghātau // MSA_6.8 //

akalpanājñānabalena dhīmataḥ samānuyātena samantataḥ sadā /
tadāśrayo gahvaradoṣasaṃcayo mahagadeneva viṣaṃ nirasyate // MSA_6.9 //

munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau /
smṛtima[ga]timavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśudhīraḥ // MSA_6.10 //

mahāyānasūtrālaṃkāre tatvādhikāraḥ ṣaṣṭhaḥ

saptamo 'dhikāraḥ

prabhāvalakṣaṇavibhāge ślokaḥ /

utpattivāk cittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam /
jñānaṃ hi sarvatragasaprabhedeṣvavyāhataṃ dhīragataḥ prabhāvaḥ // MSA_7.1 //

dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa /
yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṃ paramāṃ paraiti // MSA_7.2 //

yenāryadivyāpratimairvihārair brāhmaiśca nityaṃ viharatyudāraiḥ /
buddhāṃśca sattvāṃśca sa dikṣu gatvā saṃmānayatyānayate viśuddhim // MSA_7.3 //

māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān /
saṃdarśayatyeva ca tānyatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ // MSA_7.4 //

raśmipramokṣairbhṛśaduḥkhitāṃśca āpāyikānsvargagatānkaroti /
mārānvayān kṣubdhavimānaśobhān saṃkampayaṃsrāsayate samārān // MSA_7.5 //

samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasyamadhye /
sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam // MSA_7.6 //

jñānavaśitvātsamupaiti śuddhiṃ kṣetraṃ yathākāmanidarśanāya

abuddhanāmeṣu[?] ca buddhanāma saṃśrāvaṇāttānkṣipate 'nyadhātau // MSA_7.7 //

śakto bhavatyeva ca satvapāke saṃjātapakṣaḥ śakuniryathaiva /
buddhātpraśaṃsāṃ labhate 'timātrām ādeyavākyo bhavati prajānām // MSA_7.8 //

ṣaḍdhāpyabhijñā trividhā ca vidyā aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau /
daśāpi kṛtsnāyatanānyameyāḥ samādhayo dhīragataḥ prabhāvaḥ // MSA_7.9 //

sa hi paramavaśitvalabdhabuddhirjagadavaśaṃ svavaśe vidhāya nityam /
parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṃhavatsudhīraḥ // MSA_7.10 //

prabhāvādhikāraḥ mahāyānasūtrālaṃkāre saptamaḥ

aṣṭamo 'dhikāraḥ

bodhisattvaparipāke saṃgrahaḥ ślokaḥ /

rūciḥ prasādaḥ praśamo 'nukampanā kṣamātha medhā prabalatvameva ca /
ahāryatāṅgaiḥ samupetatā bhṛśaṃ jinātmaje tatparipākalakṣaṇam // MSA_8.1 //

sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṃgrahaḥ /
kṛpālusaddharmamahāparigrahe mataṃ hi samyakparipākalakṣaṇam // MSA_8.2 //

guṇajñatāthāśusamādhilābhitā phalānubhūtirmanaso 'dhyabheda[dya?]tā /
jinātmaje śāstari saṃprapattaye mataṃ hi samyakparipākalakṣaṇam // MSA_8.3 //

susaṃvṛttiḥ kliṣṭavitarkavarjanā nirantarāyo 'tha śubhābhirāmatā /
jīnātmaje kleśavinodanāyatan mataṃ hi samyakparipākalakṣaṇam // MSA_8.4 //

kṛpā prakṛtyā paraduḥkhadarśanaṃ nihīnacittasya ca saṃpravarjanam /
viśeṣagatvaṃ jagadagrajanmatā parānukampāparipākalakṣaṇam // MSA_8.5 //

dhṛtiḥ prakṛtyā pratisaṃkhyabhāvanā sudaḥkhaśītādyadhivāsanā sadā /
viśeṣagāmitvaśubhābhirāmatā mataṃ kṣamāyāḥ paripākalakṣaṇam // MSA_8.6 //

vipākaśuddhiḥ śravaṇādyamoṣatā praviṣṭatā sūktadurūktayostathā /
smṛtermahābuddhayudaye ca yogyatā sumedhatāyāḥ paripākalakṣaṇam // MSA_8.7 //

śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā /
manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam // MSA_8.8 //

sudharmatāyuktivicāraṇāśayo viśeṣalābhaḥ parapakṣadūṣaṇam /
punaḥ sadā māranirantarāyatā ahāryatāyāḥ paripākalakṣaṇam // MSA_8.9 //

śubhācayo 'thāśrayayatnayogyatā vivekatodagraśubhābhirāmatā /
jinātmaje hyaṅgasamanvaye punarmataṃ hi samyakparipākalakṣaṇam // MSA_8.10 //

iti navavidhavastupācitātmā paraparipācanayogyatāmupetaḥ /
śubha[dharma]mayasatatapravardhitātmā bhavati sadā jagato 'grabandhubhūtaḥ // MSA_8.11 //

vraṇe 'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā /
tathāśraye 'smindvayapakṣaśāntatā[tāṃ]tathopabhogatvasuśāntapakṣatā [muśantipakvatām] // MSA_8.12 //

vipācanoktā paripācanā tathā prapācanā cāpyanupācanāparā /
supācanā[cā]pyadhipācanā matā nipācanotpācananā ca dehiṣu // MSA_8.13 //

hitāśayeneha yathā jinātmajo vyavasthitaḥ sarvajagadvipācayan /
tathā na mātā na pitā na bandhavaḥ suteṣu bandhuṣvapi suvyavasthitāḥ // MSA_8.14 //

tathājano nātmani vatsalo mataḥ kuto 'pi susnigdhaparāśraye jane /
yathā kṛpātmā parasatvavatsalo hite sukhe caiva niyojanātmataḥ // MSA_8.15 //

na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṃ punarasti sarvathā /
anugraheṇa dvividhena pācayan paraṃ samairdānaguṇairna tṛpyate // MSA_8.16 //

sadāprakṛtyādhyavihiṃsakaḥ svayaṃ rato 'pramatto 'tra paraṃ niveśayan /
paraṃparānugrahakṛt dvidhā pare vipākaniṣyandaguṇena pācakaḥ // MSA_8.17 //

pare 'pakāriṇyupakāribuddhimān pramarṣayannugramapi vyatikramam /
upāyacittairapakāramarṣaṇaiḥ śubhe samādāpayate 'pakāriṇaḥ // MSA_8.18 //

punaḥ sa yatnaṃ paramaṃ samāśrito na khidyate kalpasahasrakoṭibhiḥ /
jinātmajaḥ sa[ttva]gaṇaṃ prapācayan paraikacittasya śubhasya kāraṇāt // MSA_8.19 //

vaśitvamāgamya manasyanuttaraṃ paraṃ samāvarjayate 'tra śāsane /
nihatya sarvāmavamānakāmatāṃ śubhena saṃvardhayate ca taṃ punaḥ // MSA_8.20 //

sa tatvabhāvārthanaye suniścitaḥ karoti satvānsuvinīta saṃśayān /
tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ // MSA_8.21 //

iti sugatigatau śubhatraye vā jagadakhilaṃ kṛpayā sa bodhisattvaḥ /

tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā // MSA_8.22 //

mahāyānasūtrālaṃkāre paripākādhikāro 'ṣṭamaḥ

navamo 'dhikāraḥ

sarvākārajñatāyāṃ dvau ślokau / tṛtīyastayoreva nirdeśabhūtaḥ /

ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ /
aprameyeṇa kālena ameyāvaraṇakṣayāt // MSA_9.1 //

sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā /
vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam // MSA_9.2 //

kṛtvā duṣkaramadbhutaṃ śramaśataiḥ saṃcityasarvaśubhaṃ kālenottamakalpayānamahatā sarvāvṛtīnāṃ kṣayāt /
sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā ratnānāmiva sā prabhāvamahatāṃ peṭā samuddhāti[ṭi?]tā // MSA_9.3 //

sarvadharmāśca buddhatvaṃ dharmo naiva na kaścana /
śukladharmamayaṃ tacca na ca taistannirūpyate // MSA_9.4 //

dharmaratnanimittatvāllabdharatnākaropamam /
śubhasyanimittatvāllabdhameghopamaṃ matam // MSA_9.5 //

buddhatvaṃ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṃ prodbhūterdharmaratnapratatasumahato dharmaratnākarābham /
bhūtānāṃ śuklasasyaprasavasumahato hetuto meghabhūtaṃ dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu // MSA_9.6 //

paritrāṇaṃ hi buddhatvaṃ sarvakleśagaṇātsadā /
sarvaduścaritebhyaśca janmamaraṇato 'pi ca // MSA_9.7 //

upadravebhyaḥ sarvebhyo apāyādanupāyataḥ /
satkāyāddhīnayānācca tasmāccharaṇamuttamam // MSA_9.8 //

śaraṇamanupamaṃ tacchreṣṭhabuddhatvamiṣṭaṃ jananamaraṇasarvakleśapāpeṣu rakṣā /
vividhabhayagatānāṃ sarvarakṣāpayānaṃ pratatavividhaduḥkhāpāyanopāyagānāṃ // MSA_9.9 //

bauddhairdharmairyacca susaṃpūrṇaśarīraṃ yatsaddharme vetti sa sattvānpravinetum /
yātaṃ pāraṃ yatkṛpayā sarvajagatsu tad buddhatvaṃ śreṣṭhamihatyaṃ[heṣṭaṃ] śaraṇānām // MSA_9.10 //

ālokāt[kālāt]sarvasattvānāṃ buddhatvaṃ śaraṇaṃ mahat /
sarvavyasanasaṃpattivyāvṛttyabhyudaye matam // MSA_9.11 //

kleśajñeyavṛtīnāṃ satatamanugataṃ bījamutkṛṣṭakālaṃ yasminnastaṃ prayātaṃ bhavati suvipulaiḥ sarvahāniprakāraiḥ /
buddhatvaṃ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāptis tatprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt // MSA_9.12 //

sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate /
śamābhirāmaṃ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā // MSA_9.13 //

pravṛttirūddhittiravṛtirāśrayo nivṛttirāvṛttiratho dvayādvayā /
samāviśiṣṭā api sarvagātmikā tathāgatānāṃ parivṛttiriṣyate // MSA_9.14 //

yathāmbaraṃ sarvagataṃ sadāmataṃ tathaiva tatsarvagataṃ sadāmatam /
yathāmbaraṃ rūpagaṇeṣu sarvagaṃ tathaiva tatsatvagaṇeṣu sarvagam // MSA_9.15 //

yathodabhājane bhinne candrabimbaṃ na dṛśyate /
tatha duṣṭeṣu sattveṣu buddhabimbaṃ na dṛśyate // MSA_9.16 //

yathāgnirjvalate 'nyatra punaranyatraśāmyati /
buddheṣvapi tathā jñeyaṃ saṃdarśanamadarśanam // MSA_9.17 //

aghaṭitebhyastūryebhyo yathā syācchabdasaṃbhavaḥ /
tathā jiṇe vinābhogaṃ deśanāyāḥ samudbhavaḥ // MSA_9.18 //

yathā maṇervinā yatnaṃ svaprabhāva[sa]nidarśanam /
buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam // MSA_9.19 //

yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ /
tathaivānāsrave ghātau avicchinnā jinakriyāḥ // MSA_9.20 //

yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā /
tathaivānāsrave dhātau buddhakāryodayavyayaḥ // MSA_9.21 //

paurvāparyāviśiṣṭāpi sarvāvaraṇanirmalā /
naśuddhā nāpi cāśuddhā tathatā buddhatā matā // MSA_9.22 //

śūnyatāyāṃ viśuddhāyāṃ nairātmyānmārgalābhataḥ /
buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām // MSA_9.23 //

na bhāvo nāpi cābhāvo buddhatvaṃ tena kathyate /
tasmādbuddhatathāpraśne avyākṛtanayo mataḥ // MSA_9.24 //

dāhaśāntiryathā lohe darśane timirasya ca /
cittajñāne tathā bauddhe bhāvābhāvo na śasyate // MSA_9.25 //

buddhānāmamale dhātau naikatā bahutā na ca /
ākāśavadadehatvātpūrvadehānusārataḥ // MSA_9.26 //

balādibuddhadharmeṣu bodhī ratnākaropamā /
jagatkuśalasasyeṣu mahāmeghopamā matā // MSA_9.27 //

puṇyajñānasupūrṇatvātpūrṇacandropamā matā /
jñānālokakaratvācca mahādityopamā matā // MSA_9.28 //

ameyā raśmayo yadvadvyamiśrā bhānumaṇḍale /
sadaikakāryā vartante lokamālokayanti ca // MSA_9.29 //

tathaivānāsrave dhātau buddhānāmaprameyatā /
miśraikakāryā kṛtyeṣu jñānālokakarāmatā // MSA_9.30 //

yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ /
bhānostathaiva buddhānāṃ jñeyā jñānaviniḥsṛtiḥ // MSA_9.31 //

yathaivādityaraśmīnāṃ vṛttau nāsti mamāyitam /
tathaiva buddhajñānānāṃ vṛttau nāsti mamāyitam // MSA_9.32 //

yathā sūryaikamuktābhai raśmibhirbhāsyate jagat /
sakṛt jñeyaṃ tathā sarvaṃ buddhajñānaiḥ prabhāsyate // MSA_9.33 //

yathaivādityaraśmīnāṃ meghādyāvaraṇaṃ matam /
tathaiva buddhajñānānāmāvṛtiḥ satvaduṣṭatā // MSA_9.34 //

yathā pāṃśuvaśādvasre raṅgacitrāvicitratā /
tathā 'vedhavaśānmuktau jñānacitrāvicitratā // MSA_9.35 //

gāmbhīryamamale dhātau lakṣaṇasthānakarmasu /
buddhānāmetaduditaṃ raṅgairvākāśacitraṇā // MSA_9.36 //

sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā /
tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehinaḥ // MSA_9.37 //

śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate /
pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate // MSA_9.38 //

bodhisattvavibhutvasya tatkalāṃ nānugacchati /
tathāgatavibhutvasya tatkalāṃ nānugacchati // MSA_9.39 //

aprameyamacintyaṃ ca vibhutvaṃ bauddhamiṣyate /
yasya yatra yathā yāvatkāle yasminpravartate // MSA_9.40 //

pañcendriyaparāvṛttau vibhutvaṃ labhyate param /
sarvārthavṛttau sarveṣāṃ gunadvādaśaśatodaye // MSA_9.41 //

manaso 'pi parāvṛttau vibhutvaṃ labhyate param /
vibhutvānucare jñāne nirvikalpe sunirmale // MSA_9.42 //

sārthodgrahaparāvṛttau vibhutvaṃ labhyate param /
kṣetraśuddhau yathākāmaṃ bhogasaṃdarśanāya hi // MSA_9.43 //

vikalpasya parāvṛttau vibhutvaṃ labhyate param /
avyāghāte sadākālaṃ sarveṣāṃ jñānakarmaṇām // MSA_9.44 //

pratiṣṭhāyāḥ parāvṛttau vibhutvaṃ labhyate param /
apratiṣṭhitanirvāṇaṃ buddhānāmacale[male]pade // MSA_9.45 //

maithunasya parāvṛttau vibhutvaṃ labhyate param /
buddhasaukhyabihāre 'tha dārā'saṃkleśadarśane // MSA_9.46 //

ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param /
cintitārthasamṛddhau ca gatirūpavibhāvane // MSA_9.47 //

ityemeyaparāvṛttāvameyavibhutā matā /
acintyakṛtyānuṣṭhānādbuddhānāmamalāśraye // MSA_9.48 //

śubhe vṛddho loko vrajati suviśuddhau paramatāṃ śubhe cānārabdhvā vrajati śubhavṛddhau paramatām /
vrajatyevaṃ loko diśi diśi jinānāṃ sukathitair apakvaḥ pakvo vā [na]ca punaraśeṣaṃ dhruvamiha // MSA_9.49 //

tathā kṛtvā caryāṃ [kṛcchrāvāpyāṃ] paramaguṇayogādbhutavartī mahābodhiṃ nityāṃ dhruvamaśaraṇānāṃ ca śaraṇam /
labhante yaddhīrā [diśi diśi] gasadā [sadā]sarvasamayaṃ tadāścaryaṃ loke suvidhacaraṇānnādbhutamapi // MSA_9.50 //

kvaciddharmāñcakaṃ [dharmyaṃ cakraṃ] bahumukhaśatairdarśayati yaḥ kvacijjanmāntardhiṃ kvacidapi vicitrāṃ janacarīm /
kvacitkṛtsnāṃ bodhiṃ kvacidapi ca nirvāṇamasakṛt na ca sthānāttasmādvicalati sa sarvaṃ ca kurute // MSA_9.51 //

na buddhānāmevaṃ bhavati mamapakvo 'yamiti cāprapācyo 'yaṃ dehī api ca adhunāpācyata iti /
vinā saṃskāraṃ tu prapacamupayātyeva janatā śubhairdharmairnityaṃ diśi diśiḥ samantāttrayamukham // MSA_9.52 //

yathāyatnaṃ bhānuḥ pratataviṣadairaṃśavisaraiḥ prapāka[kaṃ] sasyānāṃ diśi [diśi] samantātprakurūte /
tathā dharmārko 'pi praśamavidhidharmāṃśuvisaraiḥ prapākaṃ sasyānāṃ diśi diśi samantātprakurūte // MSA_9.53 //

yathaikasmāddīpādbhavati sumahāndīpanicayo 'prameyo 'saṃkhyeyo na ca sa punareti vyayamataḥ /
tathaikasmād buddhād [pākā]bhavati sumahān paripāka[pāka]nicayo 'prameyo 'saṃkhyeyo na ca punareti[punarupaiti] vyayamataḥ // MSA_9.54 //

yathā toyaistṛptiṃ vrajati na mahāsāgara iva na vṛddhiṃ vā yāti pratataviṣadāmbu praviśanaiḥ /
tathā bauddhau dhātuḥ satatasamitaiḥ śuddhiviśanair natṛptiṃ vṛddhiṃ vā vrajati paramāścaryamiha tat // MSA_9.55 //

sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ /
vastujñānatadālambavaśitākṣayalakṣaṇaḥ // MSA_9.56 //

kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca /
sarvatastathatājñānabhāvanā samudāgamaḥ sarvasatvadvayādhānasarvathā'kṣayatā phalam // MSA_9.57 //

kāyavākcittanirmāṇaprayogopāyakarmakaḥ /
samādhidhāraṇīdvāradvayāmeyasamanvitaḥ // MSA_9.58 //

svabhāvadharmasaṃbhoganirmāṇairbhinnavṛttikaḥ /
dharmadhāturviśuddho 'yaṃ buddhānāṃ samudāhṛtaḥ // MSA_9.59 //

svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ /
kāyabhedā hi buddhānāṃ prathamastu dvayāśrayaḥ // MSA_9.60 //

sarvadhātuṣu sāṃbhogyo bhitro gaṇaparigrahaiḥ /
kṣetraiśca nāmabhiḥ kāyairdharmasaṃbhogaceṣṭitaiḥ // MSA_9.61 //

samaḥ sūkṣmaśca tacchiṣṭaḥ[cchliṣṭaḥ] kāyaḥ svābhāviko mataḥ /
saṃbhogavibhutāheturyatheṣṭaṃ bhogadarśane // MSA_9.62 //

ameyaṃ buddhanirmāṇaṃ kāyo nairmāṇiko mataḥ /
dvayordvayārthasaṃpattiḥ sarvākārā pratiṣṭhitā // MSA_9.63 //

śilpajanmamahābodhisadānirvāṇadarśanaiḥ /
buddhanirmāṇakāyo 'yaṃ mahāmāyo[mahopāyo] vimocane // MSA_9.64 //

tribhiḥ kāyaistu vijñeyo buddhānāṃ kāyasaṃgrahaḥ /
sāśrayaḥ svaparārtho yastribhiḥ kāyairnirdarśitaḥ // MSA_9.65 //

āśrayeṇāśayenāpi karmaṇā te samā matāḥ /
prakṛtyā 'sraṃsanenāpi prabandhenaiṣu nityatā // MSA_9.66 //

ādarśajñānamacalaṃ trayajñānaṃ tadāśritam /
samatāpratyavekṣāyāṃ kṛtyānuṣṭhāna eva ca // MSA_9.67 //

ādarśajñānamamamāparicchinnaṃ sadānugam /
sarvajñeyeṣvasaṃmūḍhaṃ na ca teṣvāmukhaṃ sadā // MSA_9.68 //

sarvajñānanimittatvānmahājñānākaropamam /
saṃbhogabuddhatā jñānapratibimbodayācca tat // MSA_9.69 //

sattveṣu samatājñānaṃ bhāvanāśuddhito 'malaṃ [matam] /
apratiṣṭhasa[śa]māviṣṭaṃ samatājñānamiṣyate // MSA_9.70 //

mahāmaitrīkṛpābhyāṃ ca sarvakālānugaṃ matam /
yathādhimokṣaṃ satvānāṃ buddhabimbanidarśakam // MSA_9.71 //

pratyavekṣaṇakaṃ jñāne [naṃ]jñeyeṣvavyāhataṃ sadā /
dhāraṇīnāṃ samādhīnāṃ nidhānopamameva ca // MSA_9.72 //

pariṣanmaṇḍale sarvavibhūtīnāṃ nidarśakam /
sarvasaṃśayavicchedi mahādharmapravarṣakam // MSA_9.73 //

kṛtyānuṣṭhānatājñānaṃ nirmāṇaiḥ sarvadhātuṣu /
citrāprameyācintyaiśca sarvasattvārthakārakam // MSA_9.74 //

kṛtyaniṣpattibhirbhedaiḥ saṃkhyākṣetraiśca sarvadā /
acintyaṃ buddhanirmāṇaṃ vijñeyaṃ tacca sarvathā // MSA_9.75 //

dhāraṇātsamacittācca samyagdharmaprakāśanāt /
kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ // MSA_9.76 //

gotrabhedādavaiyarthyātsākalyādapyanāditaḥ /
abhedānnaikabuddhatvaṃ bahutvaṃ cāmalāśraye // MSA_9.77 //

yā 'vidyamānatā saiva paramā vidyamānatā /
sarvathā 'nupalambhaśca upalambhaḥ paro mataḥ // MSA_9.78 //

bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām /
pratilambhaḥ paraśceṣṭaḥ pratilambhaṃ ca paśyatām // MSA_9.79 //

paśyatāṃ gurutvaṃ [tāṃ] dīrghaṃ nimittaṃ vīryamātmanaḥ /
mānināṃ bodhisattvānāṃdu [dū]re bodhirnirūpyate // MSA_9.80 //

paśyatām, kalpanāmātraṃ sarvametadyathoditaṃ /
akalpabodhisatvānāṃ prāptā bodhirnirūpyate // MSA_9.81 //

bhinnāśrayā bhinnajalāśca nadyaḥ alpodakāḥ kṛtyapṛthaktvakāryāḥ /
jalāśritaprāṇitanūpabhogyā bhavanti pātālamasaṃpraviṣṭāḥ // MSA_9.82 //

samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca /
miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam // MSA_9.83 //

bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ /
parīttasatvārthasadopabhogyā bhavanti buddhatvamasaṃpraviṣṭāḥ // MSA_9.84 //

buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ /
miśrekakāryāśca mahopabhogyāḥ sadā mahāsatvagaṇasya te hi // MSA_9.85 //

itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ /
śubhaparamasukhākṣayākaratvāt śubhamatirarhati bodhicittamāptum // MSA_9.86 //

mahāyānasūtrālaṃkāre bodhyadhikāro navamaḥ

daśamodhikāraḥ

uddānam

ādiḥ siddhiḥ śaraṇaṃ gotraṃ citte tathaiva cotpādaḥ /
svaparārthastatvārthaḥ prabhāvaparipākabodhiśca // MSA_10.1 //

jātā jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca /
abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca // MSA_10.2 //

hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā'nāvṛtā ca /
yuktā'yuktā saṃbhṛtā'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ // MSA_10.3 //

amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ /
kumitraṃ śubhadaurbālyamayoniśomanaskriyā // MSA_10.4 //

pramādo 'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā /
śamamātrābhimānaśca tathā 'parijayo mataḥ // MSA_10.5 //

anudvegastathodvega āvṛtiścāpyayuktatā /
asaṃbhṛtiśca vijñeyā'dhimuktiparipanthatā // MSA_10.6 //

puṇyaṃ mahadakaukṛtyaṃ saumanasyaṃ sukhaṃ mahat /
avipraṇāśaḥ sthairyaṃ ca viśeṣagamanaṃ tathā // MSA_10.7 //

dharmābhisamayaścātha svaparārthāptirūttamā /
kṣiprābhijñatvamete hi anuśaṃsādhimuktitaḥ // MSA_10.8 //

kāmināṃ sā śvasadṛśī kūrmaprakhyā samādhinām /
bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām // MSA_10.9 //

tathā kāmisthātṛsvaparajanakṛtyārthamudite viśeṣo vijñeyaḥ satatamadhimuktayā vividhayā /
mahāyāne tasya vidhivadiha matvā paramatāṃ bhṛśaṃ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt // MSA_10.10 //

manuṣa[ṣya] bhūtāḥ saṃbodhiṃ prāpnuvanti pratikṣaṇam /
aprameyā yataḥ sattvā layaṃ nāto 'dhivāsayet // MSA_10.11 //

yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat /
na tu svayaṃ sa bhuñjānastathā puṇyamahodayaḥ // MSA_10.12 //

sūtrokto labhyate dharmātparārthāśrayadeśitāt /
na tu svārthāśrayāddharmāddeśitādupalabhyate // MSA_10.13 //

iti vipulagatau mahogha[mahārya]dharme janiya[parijanayan?] sadā matiṃmānmahādhimuktim /
vipulasatatapuṇyatadvivṛddhiṃ vrajati guṇairasamairmahātmatāṃ ca // MSA_10.14 //

mahāyānasūtrālaṃkāre adhimuktyadhikāro daśamaḥ

ekādaśo 'dhikāraḥ

dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ

piṭakatrayaṃ dvayaṃ vā [ca?] saṃgrahataḥ kāraṇairnavabhiriṣṭam /
vāsanabodhanaśamanaprativedhaistadvimocayati // MSA_11.1 //

sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena /
teṣāṃ jñānāddhīmānsarvākārajñatāmeti // MSA_11.2 //

āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram /
abhimukhato 'thābhīkṣṇyādabhibhavagatito 'bhidharmaśca // MSA_11.3 //

āpatterūtthānādvyutthānānniḥsṛteścavinayatvam /
pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva // MSA_11.4 //

ālambanaṃ mato dharmaḥ ādhyātmaṃ bāhyakaṃ[dvayam?] /
[lābho dvayordvayārthena dvayoścānupalambhataḥ] // MSA_11.5 //

manojalpairyathoktārthaprasannasya pradhāraṇāt /
arthakhyānasya jalpācca nāmni sthānācca cetasaḥ // MSA_11.6 //

dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ /
trividhālambanalābhaśca pūrvoktastatsamāśritaḥ // MSA_11.7 //

tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo 'paraḥ /
adhimuktiniveśī ca tīvracchandakaro 'paraḥ // MSA_11.8 //

hīnapūrṇāśrayo dvedhā sajalpo 'jalpa eva ca /
jñānena saṃprayuktaśca yogopaniṣadātmakaḥ // MSA_11.9 //

saṃbhinnālambanaścāsau vibhinnālambanaḥ sa ca /
pañcadhā saptadhā caiva parijñā pañcadhā 'sya ca // MSA_11.10 //

catvāraḥ saptatriṃśacca ākārā bhāvanāgatāḥ /
mārgadvayasvabhāvo 'sau dvyunuśaṃsaḥ pratīcchakaḥ // MSA_11.11 //

prayogī vaśavartī ca parītto vipulātmakaḥ /
yogināṃ hi manaskāra eṣa sarvātmako mataḥ // MSA_11.12 //

tatvaṃ yatsatataṃ dvayena rahitaṃ, bhrānteśca saṃniśrayaḥ śakyaṃ naiva ca sarvathābhilapituṃ yañcāprapañcātmakam /
jñeyaṃ heyamatho viśodhyamamalaṃ yacca prakṛtyā matam yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā // MSA_11.13 //

na khalu jagati tasmādvidyate kiṃcidanyajjagadapi tadaśeṣaṃ tatra saṃmūḍhabuddhi /
kathamayamabhirūḍho lokamohaprakāro yadasadabhiniviṣṭaḥ satsamantādvihāya // MSA_11.14 //

yathā māyā tathā'bhūtaparikalpo nirucyate /
yathā māyākṛtaṃ tadvat dvayabhrāntirnirucyate // MSA_11.15 //

yathā[']tasmitra tadbhāvaḥ paramārthastatheṣyate /
yathā tasyopalabdhistu tathā saṃvṛtisatyatā // MSA_11.16 //

tadabhāve yathā vyaktistannimittasya labhyate /
tathāśrayaparāvṛttāvasatkalpasya labhyate // MSA_11.17 //

tannimitte yathā loko hyabhrāntaḥ kāmataścaret /
parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ [yatiḥ] // MSA_11.18 //

tadākṛtiśca tatrāsti tadbhāvaśca na vidyate /
tasmādastitvanāstitvaṃ māyādiṣu vidhīyate // MSA_11.19 //

na bhāvastatra cābhāvo nābhāvo bhāva eva ca /
bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate // MSA_11.20 //

tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate /
tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate // MSA_11.21 //

na bhāvastatra cābhāvo nābhāvo bhāva eva ca /
bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate // MSA_11.22 //

samāropāpavādābha[nta?]pratiṣedhārthamiṣyate /
hīnayānena yānasya pratiṣedhārthameva ca // MSA_11.23 //

bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate /
arūpiṇī ca vijñaptirabhāvātsyānna cetarā // MSA_11.24 //

māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam /
dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate // MSA_11.25 //

bimbasaṃkalikāgrāhabhrānterdvayamudāhṛtam /
dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate // MSA_11.26 //

tathā bhāvāttathā'bhāvād bhāvābhāva[vā?]viśeṣataḥ /
sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ // MSA_11.27 //

tathā 'bhāvāttathā ' bhāvāttathā 'bhāvādalakṣaṇāḥ /
māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ // MSA_11.28 //

māyārājeva cānyena māyārājñā parājitaḥ /
ye sarvadharmān paśyanti nirmārāste jinātmajāḥ // MSA_11.29 //

māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkomapā vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ /

ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ saṃskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ // MSA_11.30 //

abhūtakalpo na bhūto nābhūto 'kalpa eva ca /
na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate // MSA_11.31 //

svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ /
vikalpāḥ saṃpravartante dvayadravyavivarjitāḥ // MSA_11.32 //

ālambanaviśeṣāptiḥ svadhātusthānayogataḥ /
ta eva hyadvayābhāsā vartante carmakāṇḍavat // MSA_11.33 //

cittaṃ dvayaprabhāsaṃ rāgādyābhāsamiṣyate tadvat /
śraddhādyābhāsaṃ na tadanyo dharmaḥ kliṣṭakuśalo 'sti // MSA_11.34 //

yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ /
iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate // MSA_11.35 //

lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ /
anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ saṃprakāśitā // MSA_11.36 //

sadṛṣṭikaṃ ca yaccittaṃ tatrāvasthāvikāritā /
lakṣyametatsamāsena hyapramāṇaṃ prabhedataḥ // MSA_11.37 //

yathājalpārthasaṃjñāyā nimittaṃ tasya vāsanā /
tasmādapyarthavikhyānaṃ parikalpitalakṣaṇaṃ // MSA_11.38 //

yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā /
asaṃ[sat?] kalpanimittaṃ hi parikalpitalakṣaṇam // MSA_11.39 //

trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ /
abhūtaparikalpo hi paratantrasya lakṣaṇam // MSA_11.40 //

abhāvabhāvatā yā ca bhāvābhāvasamānatā /
aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam // MSA_11.41 //

niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā /
cittasya dhātau sthānaṃ ca sadasattārthapaśyanā // MSA_11.42 //

samatāgamanaṃ tasminnāryagotraṃ hi nirmalam /
samaṃ viśiṣṭamanyūnānadhikaṃ lakṣaṇā matā // MSA_11.43 //

padārthadehanirbhāsaparāvṛttiranāsravaḥ /
dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ // MSA_11.44 //

caturdhā vaśitā vṛttermanasaścodgrahaśca ca /
vikalpasyāvikalpe hi kṣetre jñāne 'tha karmaṇi // MSA_11.45 //

acalāditribhūmau ca vaśitā sā caturvidhā /
dvidhaikasyāṃ tadanyasyāmekaikā vaśitā matā // MSA_11.46 //

viditvā nairātmyaṃ dvividhamiha dhīmānbhavagataṃ samaṃ tacca jñātvā praviśati sa tatvaṃ grahaṇataḥ /
tatastatra sthānānmanasa iha na khyāti tadapi tadakhyānaṃ muktiḥ parama upalambhasya vigamaḥ // MSA_11.47 //

ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan /
paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ // MSA_11.48 //

cittametatsadauṣṭhulyamātmadarśanapāśitam /
pravartate nivṛttistu tadadhyātmasthitermatā // MSA_11.49 //

svayaṃ svenātmanā 'bhāvātsvabhāve cānavasthiteḥ /
grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate // MSA_11.50 //

[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ /
anutpādo 'nirodhaścādiśantiḥ parinirvṛtiḥ] // MSA_11.51 //

ādau tatve 'nyatve svalakṣaṇe svayamathānyathābhāve /
saṃkleśe 'tha viśeṣe kṣāntiranutpattidharmoktā // MSA_11.52 //

dharma nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ /
dvyāśayāpteśca nirmāṇātparyantādekayānatā // MSA_11.53 //

ākarṣaṇārthamekeṣāmanyasaṃdhāraṇāya ca /
deśitāniyatānāṃ hi saṃbuddhairekayānatā // MSA_11.54 //

śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ /
dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ // MSA_11.55 //

tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt /
acintyapariṇāmikyā upapattyā samanvitau // MSA_11.56 //

praṇidhānavaśādeka upapattiṃ prapadyate /
eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate // MSA_11.57 //

nirvāṇābhiratatvācca tau dhandhagatikau matau /
punaḥ punaḥ svacittasya samudācārayogataḥ // MSA_11.58 //

so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ /
nirmāṇārthī tadāśritya parāṃ bodhimavāpnute // MSA_11.59 //

vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcitparamāryaḥ /
ityanyeṣāṃ nigrahaṇānugrahaṇāya svājñārthaṃ vā tatra karotyeva sa yogam // MSA_11.60 //

hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ /
sādhāraṇaphalecchā ca yathābodhādhimucyanā // MSA_11.61 //

caturvidhānubhāvena prīyaṇā khedaniścayaḥ /
vipakṣe pratipakṣe ca pratipattiścaturvidhā // MSA_11.62 //

prasādaḥ saṃpratīkṣā ca dānacchandaḥ paratra ca /
saṃnāhaḥ praṇidhānaṃ ca abhinandamanaskriyā // MSA_11.63 //

śaktilābhe sadautsukyaṃ dānādau ṣaḍvidhedyanam /
paripāke 'tha pūjāyāṃ sevāyāmanukampanā // MSA_11.64 //

akṛte kukṛte lajjā kaukṛtyaṃ viṣaye ratiḥ /
amitrasaṃjñā khede ca racanodbhāvanāmatiḥ // MSA_11.65 //

dānādayaḥ pratisaraṇaṃ sambodhau neśvarādayaḥ /
doṣāṇāṃ ca guṇānāṃ ca pratisaṃvedanād [?]dvayoḥ // MSA_11.66 //

cayānusmaraṇaprītirmāhārthyasya ca darśanam /
yoge 'bhilāṣo 'vikalpe taddhṛtyāṃ pratyayāgame // MSA_11.67 //

saptaprakārāsadgrāhavyutthāne śaktidarśanam /
āścaryaṃ cāpyanāścaryaṃ saṃjñā caiva caturvidhā // MSA_11.68 //

samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā /
paraguṇapratikārastrayāśāstirnirantaraḥ // MSA_11.69 //

buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā] /
taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā // MSA_11.70 //

prativarṇikāyāṃ[varṇikā]bhūtāyāṃ bhāvanāyāṃ ca nārūciḥ /
nādhivāsamanaskāro vyākṛtaniyate spṛhā // MSA_11.71 //

āyatyāṃ darśanādvṛtticetanā samatekṣaṇā /
agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā] // MSA_11.72 //

ete śubhamanaskārā daśapāramitānvayāḥ /
sarvadā bodhisattvānāṃ dhātupuṣṭau bhavanti hi // MSA_11.73 //

puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre /
savivāsā hyavivāsā tathaiva vaibhutvikī teṣām // MSA_11.74 //

asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām /
bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā // MSA_11.75 //

rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṃ[gye] /
aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām // MSA_11.76 //

abhāvabhāvādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ /
yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṃparivarjanīyāḥ // MSA_11.77 //

iti śubhamatiretya yatnamugraṃ dvayaparyeṣitadharmatāsatatvaḥ /
pratiśaraṇamataḥ sadā prajānāṃ bhavati guṇaiḥ sa samudravatprapūrṇaḥ // MSA_11.78 //

mahāyānasūtrālaṃkāre dharmaparyeṣṭyadhikāra ekādaśaḥ

dvādaśo 'dhikāraḥ

dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ

prāṇānbhogāṃśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān satvebhyo duḥkhitebhyaḥ satatamavasṛjantyuccadānaprakāraiḥ /
prāgevodāradharmaṃ hitakaramasakṛtsarvathaiva prajānāṃ kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca // MSA_12.1 //

dharmo naiva ca deśito bhagavatā pratyātmayavedyo yata ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svarkī dharmatāṃ /
svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā // MSA_12.2 //

tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṃ tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī /
dṛṣṭo 'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā // MSA_12.3 //

āgamato adhigamato vibhutvato deśanāgrasatvānāṃ /
mukhato rūpātsarvā[rvataḥā]kāśāduccaraṇatā'pi............ // MSA_12.4 //

viṣadā saṃdehajahā ādeyā tatvadarśikā dvividhā /
saṃpannadeśaneyaṃ vijñeyaṃ[yā] bodhisattvānāṃ // MSA_12.5 //

madhurā madavyapetā na ca khinnā deśanāgrasatvānāṃ /
sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva // MSA_12.6 //

adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje] /
[yathārhā nirābhiṣā ca parimitākṣayā tathā] // MSA_12.7 //

uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt /
prātītyadyāthārhānnairyāṇyādānukūlyatvāt // MSA_12.8 //

vyañjanasaṃpaccaiṣā vijñeyā sarvathāgrasattvānāṃ /
ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṃ // MSA_12.9 //

vācā padaiḥ suyuktairanudeśavibhāgasaṃśayacchedaiḥ /
bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu // MSA_12.10 //

śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ /
doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā // MSA_12.11 //

kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam /
saṃdehasyācchedastadvigamasyādṛḍhīkaraṇam // MSA_12.12 //

khedo 'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi /
tadabhāvādbuddhānāṃ nirūttarā deśanā bhavati // MSA_12.13 //

kalyāṇo dharmo 'yaṃ hetutvādbhaktituṣṭibuddhīnāṃ /
dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ // MSA_12.14 //

parairasādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam /
svabhāvaśuddhaṃ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate // MSA_12.15 //

avatāraṇasaṃdhiśca saṃdhirlakṣaṇato 'paraḥ /
pratipakṣābhisaṃdhiśca saṃdhiḥ pariṇatāvapi // MSA_12.16 //

śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā /
abhidhānasya gāmbhīrye saṃdhireṣa caturvidhaḥ // MSA_12.17 //

asāre sāramatayo viparyāse ca susthitāḥ /
kleśena ca susaṃkliṣṭā labhante bodhimuktamāṃ // MSA_12.17* //

|| iti ||

samatā 'rthāntare jñeyastathā kālāntare punaḥ /
pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ // MSA_12.18 //

buddhe dharme 'vajñā kauśīdyaṃ tuṣṭiralpamātreṇa /
rāge māne caritaṃ kaukṛtaṃ cāniyatabhedaḥ // MSA_12.19 //

sattvānāmāvaraṇaṃ tatpratipakṣo 'grayānasaṃbhāṣā /
sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati // MSA_12.20 //

yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta /
sa hi daśavidhamanuśaṃsaṃ labhate satvottamo dhīmān // MSA_12.21 //

kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle /
janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra // MSA_12.22 //

buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya /
adhimuktiṃ saha buddhyā dvayamukhatāmāśubodhiṃ ca // MSA_12.23 //

iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ /
bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ // MSA_12.24 //

mahāyānasūtrālaṃkāre deśanādhikāro dvādaśaḥ

trayodaśo 'dhikāraḥ

pratipattivibhāge ṣaṭ ślokāḥ /

dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ /
dvayamithyātvasamyaktvaṃ vivarjyeta trayeṇa hi // MSA_13.1 //

arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatāṃ /
śrutatuṣṭiprahāṇāya dharmajñastena kathyate // MSA_13.2 //

pārthagjanena jñānena pratividhya dvayaṃ tathā /
tajjñānapariniṣpattāvanudharmaṃ prapadyate // MSA_13.3 //

tato jñānaṃ sa labhate lokottaramanuttaraṃ /
ādibhūmau samaṃ sarvairbodhisattvaistadātmabhiḥ // MSA_13.4 //

kṛtvā darśanajñeyānāṃ[heyānāṃ] kleśānāṃ sarvasaṃkṣayam /
jñeyāvaraṇajñānāya[hānāya] bhavanāyāṃ prayujyate // MSA_13.5 //

vyavasthānāvikalpena jñānena sahacāriṇā /
anudharmaṃ caratyevaṃ pariśiṣṭāsu bhūmiṣu // MSA_13.6 //

sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ /
suyogo guṇavān deśo yatra dhīmān prapadyate // MSA_13.7 //

bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ /
akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān // MSA_13.8 //

svālambanā susaṃ bhārā [susaṃstabdhā] subhāvanaiva [supāyācaiva ?] deśitā /
suniryāṇaprayogā ca ātmasamyakpradhānatā // MSA_13.9 //

rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṃ /
samādhervicayasyāpi pūrve hi kṛtapuṇyatā // MSA_13.10 //

dharmadhātuvinirmukto yasmāddharmo na vidyate /
tasmādrāgādayasteṣāṃ buddhairniḥsaraṇaṃ matāḥ // MSA_13.11 //

dharmadhātuvinirmukto yasmāddharmo na vidyate /
tasmātsaṃkleśanirdeśe sa saṃvid[saṃdhira]dhīmatāṃ mataḥ // MSA_13.12 //

yatastāneva rāgādīnyoniśaḥ pratipadyate /
tato vimucyate tebhyastenaiṣāṃ niḥsṛtistataḥ // MSA_13.13 //

na khalu jinasutānāṃ bādhakaṃ duḥkhamugraṃ narakabhavanavāsaiḥ satvahetoḥ kathaṃcit /
śamabhavaguṇadoṣapreritā hīnayāne vividhaśubhavikalpā bādhakā dhīmatāṃ tu // MSA_13.14 //

na khalu narakavāso dhīmatāṃ sarvakālaṃ vimalavipulabodherantarāyaṃ karoti /
svahitaparamaśītastvanyayāne vikalpaḥ paramasukhavihāre 'pyantarāyaṃ karoti // MSA_13.15 //

dharmābhāvopalabdhiśca niḥsaṃkleśaviśuddhitā /
māyādisadṛśī jñeyā ākāśasadṛśī tathā // MSA_13.16 //

yathaiva citre vidhivadvicitrite natonnataṃ nāsti ca dṛśyate 'tha ca /
abhūtakalpe 'pi tathaiva sarvathā dvayaṃ sadā nāsti ca dṛśyate 'the ca // MSA_13.17 //

yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ /
malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi // MSA_13.18 //

mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitaṃ /
na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṃ prakṛtau vidhīyate // MSA_13.19 //

bodhisattvasya sattveṣu prema majjagataṃ mahat /
yathaikaputrake tasmātsadā hitakaraṃ matam // MSA_13.20 //

satveṣu hitakāritvānnaityāpattiṃ sa rāgajāṃ /
dveṣo virudyate tvasya sarvasatveṣu satpathā[sarvathā] // MSA_13.21 //

yathā kapotī svasutātivatsalā svabhāvakāṃstānupaguhya tiṣṭhati /
tathāvidhāyaṃ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu // MSA_13.22 //

maitrī yataḥ pratighacittamato viruddhaṃ śāntiryato vyasanacittamato viruddhaṃ /
artho yato nikṛticittamato viruddhaṃ lhādo yataḥ pratibhayaṃ na[ca] tato viruddhaṃ // MSA_13.23 //

yathāturaḥ subhaiṣajye saṃsāre pratipadyate /
āture ca yathā vaidyaḥ satveṣu pratipadyate // MSA_13.24 //

aniṣpanne yathā ceṭe svātmani pratipadyate /
vaṇigyathā punaḥ puṇye kāmeṣu pratipadyate // MSA_13.25 //

yathaiva rajako vastre karmaṇe pratipadyate /
pitā yathā sute bāle satvāheṭhe prapadyate // MSA_13.26 //

agnyarthī vādharāraṇyāṃ sātatye pratipadyate /
vaiśvāsiko vāniṣpanne adhicitte prapadyate // MSA_13.27 //

māyākāra iva jñeye prajñayā pratipadyate /
pratipattiryathā yasmin bodhisattvasya sā matā // MSA_13.28 //

iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ /
paramavimalanirvikalpabuddhyā vrajati sa siddhimanuttamāṃ krameṇa // MSA_13.29 //

mahāyānasūtrālaṃkāre pratipattyadhikārastrayodaśaḥ

caturdaśo 'dhikāraḥ

avavādānuśāsanīvibhāge ślokā ekapañcāśat /

kalpāsaṃkhyeyaniryāto hyadhimuktiṃ vivardhayan /
saṃpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā // MSA_14.1 //

tathā saṃbhṛtasaṃbhāro hyādiśuddhau jinātmajaḥ /
suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṃ prayujyate // MSA_14.2 //

dharmasrotasi buddhebhyo 'vavādaṃ labhate tadā /
vipulaṃ śamathajñānavaipulyagamanāya hi // MSA_14.3 //

tataḥ sūtrādike dharme so 'dvayārthavibhāvake /
sūtrādināmni bandhīyāccittaṃ prathamato yatiḥ // MSA_14.4 //

tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ /
vicārayettadarthāṃśca pratyātmayoniśaśca saḥ // MSA_14.5 //

avadhṛtya ca tānarthāndharme saṃkalayetpunaḥ /
tataḥ kuryātsamāśāstiṃ tadarthādhigamāya saḥ // MSA_14.6 //

eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ /
nirjalpaikarasaiścāpi manaskārairvicārayet // MSA_14.7 //

jñeyaḥ śamathamārgo 'sya dharmanāya ca piṇḍitaṃ /
jñeyo vipaśyanāmārgastadarthānāṃ vicāraṇā // MSA_14.8 //

yuganaddhaśca vijñeyo mārgastatpiṇḍitaṃ punaḥ /
līnaṃ cittasya gṛhṇīyāduddhataṃ śamayetpunaḥ // MSA_14.9 //

śa[sa]maprāptamupekṣeta tasminnālambane punaḥ /
sātatyenātha satkṛtya sarvasminyojayetpunaḥ // MSA_14.10 //

nibadhyālambane cittaṃ tatpravedhaṃ[vāhaṃ] na vikṣipet /
avagamyāśu vikṣepaṃ tasmin pratiharetpunaḥ // MSA_14.11 //

pratyātmaṃ saṃkṣipeccittamuparyupari buddhimān /
tataścara [da]mayeccittaṃ samādhau guṇadarśanāt // MSA_14.12 //

aratiṃ śamayettasminvikṣepadoṣadarśanāt /
abhidhyādaurmanasyādīnvyutthitān śamayettathā // MSA_14.13 //

tataśca sābhisaṃskārāṃ citte svarasavāhitāṃ /
labhetānabhisaṃskārān[rāṃ] tadabhyāsātpunaryatiḥ // MSA_14.14 //

tataḥ sa tanukāṃ labdhvā praśrabdhiṃ kāyacetasoḥ /
vijñeyaḥ samanaskāraḥ punastān [stāṃ] sa vivardhayan // MSA_14.15 //

vṛddhidūraṃgamatvena maurlī sa labhate sthitiṃ /
tāṃ śodhayannabhijñārthameti karmaṇyatāṃ parāṃ // MSA_14.16 //

dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati /
pūjārthamaprameyāṇāṃ buddhāyāṃ śravaṇāya ca // MSA_14.17 //

aprameyānupāsyāsau buddhānkalpairameyagaiḥ /
karmaṇyatāṃ parāmeti cetasastadupāsanāt // MSA_14.18 //

tato 'nuśaṃsān labhate pañca śuddhaiḥ sa pūrvagān /
viśuddhibhājanatvaṃ ca tato yāni niruttaraṃ // MSA_14.19 //

kṛtsnādausvalpa[dauṣṭhulya] kāyo hi dravate 'sya pratikṣaṇaṃ /
āpūryate ca praśrabdhyā kāyacittaṃ samantataḥ // MSA_14.20 //

aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ /
akalpitāni saṃśuddhau nimittāni prapaśyati // MSA_14.21 //

prapūrau ca viśuddhau ca dharmakāyasya sarvathā /
karoti satataṃ dhīmānevaṃ hetuparigrahaṃ // MSA_14.22 //

tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ /
manojalpādvinirmuktān sarvārthānna prapaśyati // MSA_14.23 //

dharma[rmā]lokasya vṛdhdyarthaṃ vīryamārabhate dṛḍhaṃ /
dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate // MSA_14.24 //

sarvārthapratibhāsatvaṃ tataścitte prapaśyati /
prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau // MSA_14.25 //

tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate /
ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ // MSA_14.26 //

yato grāhakavikṣepo hīyate tadanantaraṃ /
jñeyānyuṣmagatādīni etāni hi yathākramaṃ // MSA_14.27 //

dvayagrāhavisaṃyuktaṃ lokottaramanuttaraṃ /
nirvikalpaṃ malāpetaṃ jñānaṃ sa labhate punaḥ // MSA_14.28 //

sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate /
ameyaiścāsya sā kalpaiḥ suviśuddhiṃ nigacchati // MSA_14.29 //

dharmadhātośca samatāṃ pratividhya punastadā /
sarvasatveṣu labhate sadātmasamacittatāṃ // MSA_14.30 //

nirātmatāyāṃ duḥkhārthe kṛtye niḥpratikarmaṇi /
satveṣu samacitto 'sau yathānye 'pi jinātmajāḥ // MSA_14.31 //

traidhātukātmasaṃskārānabhūtaparikalpataḥ /
jñānena suviśuddhena advayārthena paśyati // MSA_14.32 //

tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ /
labdhvā darśanamārgo hi tadā tena nirūcyate // MSA_14.33 //

abhāvaśūnyatāṃ jñātvā tathābhāvasya śūnyatāṃ /
prakṛtyā śūnyatāṃ jñātvā śūnyajña iti kathyate // MSA_14.34 //

animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ /
abhūtaparikalpaśca tadapraṇihitasya hi // MSA_14.35 //

tena darśanamārgeṇa saha lābhaḥ sadā mataḥ /
sarveṣāṃ bodhipakṣāṇāṃ vicitrāṇāṃ jinātmaje // MSA_14.36 //

saṃskāramātraṃ jagadetya buddhyā nirātmakaṃ duḥkhivirūḍhimātraṃ /
vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṃ śrayate mahārthāṃ // MSA_14.37 //

vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca /
sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā // MSA_14.38 //

yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena /
duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva // MSA_14.39 //

svaṃ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṃ /
janmaikamālokayate[gataṃ] tvacinto viparyayāttasya tu bodhisattvaḥ // MSA_14.40 //

yatprema yā vatsalatā prayogaḥ satveṣvakhedaśca jinātmajānāṃ /
āścaryametatparamaṃ bhaveṣu na caiva satvātmasamānabhāvāt // MSA_14.41 //

tato 'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu /
jñānasya dvividhasyeha bhāvanāyai prayujyate // MSA_14.42 //

nivirkalpaṃ ca tajjñānaṃ buddhadharmaviśodhakaṃ /
anyadyathāvyavasthānaṃ satvānāṃ paripācakaṃ // MSA_14.43 //

bhāvanāyāśca niryāṇaṃ dvayasaṃkhyeyasamāptitaḥ /
paścimāṃ bhāvanāmetya bodhisatvau 'bhiṣiktakaḥ // MSA_14.44 //

vajropamaṃ samādhānaṃ vikalpābhedyametya ca /
niṣṭhāśrayaparāvṛttiṃ sarvāvaraṇanirmalāṃ // MSA_14.45 //

sarvākārajñatāṃ caiva labhate 'nuttaraṃ padaṃ /
yatrasthaḥ sarvasatvānāṃ hitāya pratipadyate // MSA_14.46 //

kathaṃ tathā durlabhadarśane munau bhavenmahārthaṃ na hi nityadarśanaṃ /
bhṛśaṃ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ // MSA_14.47 //

a[pra]codyamānaḥ satataṃ ca saṃmukhaṃ tathāgatairdharmasu[mu]khe vyavasthitaḥ /
nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau sa balānniveśyate // MSA_14.48 //

sa sarvalokaṃ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā /
mahāndhakāraṃ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ // MSA_14.49 //

buddhāḥ samyakpraśaṃsāṃ vidadhati satataṃ svārthasamyakprayukte, nindāmīrṣyāprayukte sthitivicayapare cāntarāyānukūlān /
dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasatve, yān varjyāsevya yoge bhavati vipulatā saugate śāsane 'smim // MSA_14.50 //

iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṃ /
munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasatvaḥ // MSA_14.51 //

mahāyānasūtrālaṃkāre avavādānuśāsanyadhikāraścaturdaśaḥ

pañcadaśo 'dhikāraḥ

uddānama

upāyasahitakarmavibhāge catvāraḥ ślokāḥ

adhimukterbahulatā dharmaparyeṣṭideśane /
pratipattistathā samyagavavādānuśāsanaṃ // MSA_15.1 //

yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī samantataḥ /
tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṃ nirucyate // MSA_15.2 //

suduṣkaraiḥ karmabhirudyatātmānāṃ vicitrarūpairbahukalpanirgataiḥ /
na kāyavāk cittamayasya karmaṇo jinātmajānāṃ bhavatīha saṃnatiḥ // MSA_15.3 //

yathā viṣācchastramahāśanād[ne] ripornivārayedātmahitaḥ svamāśrayaṃ /
nihinayānadvividhājjinātmajo nivārayetkarma tathā trayātmakaṃ // MSA_15.4 //

na karmiṇaḥ karma na karmaṇaḥ kriyāṃ sadāvikalpaḥ samudīkṣate tridhā /
tato 'sya tatkarma viśuddhipāragaṃ bhavatyanantaṃ tadupāyasaṃgrahāt // MSA_15.5 //

mahāyānasūtrālaṃkāre upāyasahitakarmādhikāraḥ pañcadaśaḥ

ṣoḍaśo 'dhikāraḥ

pāramitāprabhedasaṃgrahe uddānaślokaḥ

saṃkhyāvibhāge ṣṭ ślokāḥ

sāṃkhyātha tallakṣaṇamānupūrvī niruttirabhyāsaguṇaśca tāsāṃ /
prabhedanaṃ saṃgrahaṇaṃ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca // MSA_16.1 //

bhogātmabhāvasaṃpatparicārārambhasaṃpadabhyudayaḥ /
kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ // MSA_16.2 //

satvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute /
sanidānasthitimuktyā ātmārthaṃ sarvathā carati // MSA_16.3 //

avighātairaviheṭhairviheṭhasaṃmarṣaṇaiḥ kriyākhedaiḥ /
āvarjanaiḥ sulapitaiḥ parārtha ātmārtha etasmāt // MSA_16.4 //

bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca /
yogaśca nirvikalpaḥ samastamidamuttamaṃ yānaṃ // MSA_16.5 //

viṣayeṣvasaktimārgastadāptivikṣepasaṃyameṣvaparaḥ /
sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ // MSA_16.6 //

śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ /
ādyā tisro dvedhā antyadvayatastisṛṣvekā // MSA_16.7 //

dānaṃ vipakṣahīnaṃ jñānena gataṃ ca nivikalpena /
sarvecchāparipūrakamapi satvavipācakaṃ tredhā // MSA_16.8 //

śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena /
sarvecchāparipūrakamapi satvavipācakaṃ tredhā // MSA_16.9 //

kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena /
sarvecchāparipūrā api satvavipācikā tredhā // MSA_16.10 //

vīryaṃ vipakṣahīnaṃ jñānena gataṃ ca nivikalpena /
sarvecchāparipūrakamapi satvāvipācakaṃ tredhā // MSA_16.11 //

dhyānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena /
sarvecchāparipūrakamapi satvavipācakaṃ tredhā // MSA_16.12 //

prajñā vipakṣahīnā jñānena gatā ca nirvikalpena /
sarvecchāparipūrā api satvavipācikā tredhā // MSA_16.13 //

pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ /
hīnotkarṣasthānādaudārikasūkṣmataścāpi // MSA_16.14 //

dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ /
varayogamanodhāraṇaparamātha[rtha]jñānataścoktiḥ // MSA_16.15 //

bhāvanopadhimāśritya manaskāraṃ tathāśayaṃ /
upāyaṃ ca vibhutvaṃ ca sarvāsāmeva kathyate // MSA_16.16 //

pratipādanamarthasya cetanā mūlaniścitā /
bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ // MSA_16.17 //

amātsaryayutaṃ tacca dṛṣṭadharmāmiṣābhaye /
dānameva[vaṃ] parijñāya paṇḍitaḥ samudānayet // MSA_16.18 //

ṣaḍaṅga[ṅgaṃ]śamabhāvāntaṃ sugatisthitidāyakaṃ /
pratiṣṭhāśāntanirbhītaṃ puṇyasaṃbhārasaṃyutaṃ // MSA_16.19 //

saṃketadharmatālabdhaṃ savaṃrastheṣu vidyate /
śīlamevaṃ parijñāya paṇḍitaḥ samudānayet // MSA_16.20 //

marṣādhivāsanajñānaṃ kāruṇyāddharmasaṃśrayāt /
pañcānuśaṃsamākhyātaṃ dvayorarthakaraṃ ca tat // MSA_16.21 //

tapaḥ prābalyasaṃyuktaṃ teṣu tattrividhaṃ mataṃ /
kṣāntimevaṃ parijñāya paṇḍitaḥ samudānayet // MSA_16.22 //

dvayorarthaṃ sa kurūte ātmanaśca parasya ca /
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati // MSA_16.22* //

|| iti ||

utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ /
smṛtyādiguṇavṛddhau ca saṃkleśaprātipakṣikaḥ // MSA_16.23 //

alobhādiguṇopetasteṣu saptavidhaśca saḥ /
vīryameva parijñāya paṇḍitaḥ samudānayeta // MSA_16.24 //

sthitiścetasa adhyātmaṃ smṛtivīryapratiṣṭhitaṃ /
sukhopapattaye 'bhijñāvihāravaśavartakam // MSA_16.25 //

dharmāṇāṃ pramukhaṃ teṣu vidyate trividhaśca saḥ /
dhyānamevaṃ parijñāya paṇḍitaḥ samudānayet // MSA_16.26 //

samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ /
suvimokṣāya saṃkleśātprajñājīvasudeśanaḥ // MSA_16.27 //

dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ /
prajñāmevaṃ parijñāya paṇḍitaḥ samudānayet // MSA_16.28 //

sarve śuklā dharmā vikṣiptasamāhitobhayā jñeyāḥ /
dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ // MSA_16.29 //

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dānaṃ /
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām // MSA_16.30 //

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca śīlaṃ /
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisatvānām // MSA_16.31 //

na ca saktā na ca saktā na ca saktā sattikā na kṣāntiḥ /
na ca saktā na ca saktā na ca saktā bodhisattvānām // MSA_16.32 //

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva ca na vīryaṃ /
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām // MSA_16.33 //

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dhyānaṃ /
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām // MSA_16.34 //

na ca saktā na ca saktā na ca saktā saktikā na ca prajñā /
na ca saktā na ca sakta na ca saktā bodhisattvānām // MSA_16.35 //

tyaktaṃ buddhasutaiḥ svajīvitamapi prāpyārthinaṃ sarvadā kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitaṃ /

dānenaiva ca tena sarvajanatā bodhitraye ropitā dānaṃ jñānaparigraheṇa ca punarloke 'jñayaṃ sthāpitam // MSA_16.36 //

āttaṃ buddhasutairyamodyamamayaṃ śīlatrayaṃ sarvadā svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā /
śīlenaiva ca tena sarvajanatā bodhitraye ropitā śīlaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam // MSA_16.37 //

kṣāntaṃ buddhasutaiḥ suduṣkaramatho sarvāpakāraṃ nṛṇāṃ na svargārthamasa[śa]ktimato na ca bhayānnaivopakārekṣaṇāt /
kṣāntyānuttarayā ca sarvajanatā bodhitraye ropitā kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā // MSA_16.38 //

vīryaṃ buddhasutaiḥ kṛtaṃ nirūpamaṃ saṃnāhayogātmakaṃ hantuṃ kleśagaṇaṃ svato 'pi parataḥ prāptuṃ ca bodhiṃ parāṃ /
vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā vīryaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam // MSA_16.39 //

dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā /
dhyānenaiva ca tena sarvajanatā bodhitraye ropitā dhyānaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam // MSA_16.40 //

jñātaṃ buddhasutaiḥ satatvamakhilaṃ jñeyaṃ ca yatsarvathā saktirnaiva ca nirvṛtau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṃvṛtau /
jñānenaiva ca tena sarvajanatā bodhitraye ropitā jñānaṃ satvaparigraheṇa punarloke 'kṣayaṃ sthāpitam // MSA_16.41 //

audāryānāmiṣatvaṃ ca mahārthākṣayatāpi ca /
dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam // MSA_16.42 //

darśanapūraṇatuṣṭiṃ yācanake 'tuṣṭimapi samāśāstiṃ /
abhibhavati sa tāṃ dātā kṛpālurādhikyayogena // MSA_16.43 //

prāṇānbhogāndārānsatveṣu sadānya[tya]janakṛpālutvāt /
āmodate nikāmaṃ tadviratiṃ pālayetra katham // MSA_16.44 //

nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ /
mithyāvādaṃ brūyātparopaghātāya kathamāryaḥ // MSA_16.45 //

samahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīrūśca /
satvavinaye suyukteḥ suvidūre trividhavāgdoṣāt // MSA_16.46 //

sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca /
adhivāsayetkathamasau sarvākāraṃ manaḥ kleśam // MSA_16.47 //

upakarasaṃjñāmodaṃ hyapakāriṇiparahita saṃjñāṃ[parahite sadā] duḥkhe /
labhate yadā kṛpāluḥ kṣamitavyaṃ ..........[kiṃ kutasyasya] // MSA_16.48 //

paraparasaṃjñāpagamātsvato 'dhikatarātsadā parasnehāt /
duṣkaracaraṇātsakṛpe hyaduṣkaraṃ vīryaṃ // MSA_16.49 //

alpasukhaṃ hyātmasukhaṃ līnaṃ parihāṇikaṃ kṣayi samohaṃ /
dhyānaṃ mataṃ trayāṇāṃ viparyayādvodhisatvānām // MSA_16.50 //

āmoṣaistamasi yathā dīpairnunnaṃ[śchanne] tathā trayajñānaṃ /
dinakarakiraṇauriva tu jñānamatulyaṃ kṛpālunām // MSA_16.51 //

āśrayādvastuto dānaṃ nimittātpariṇāmanāt /
hetuto jñānataḥ kṣetranniśrayācca paraṃ matam // MSA_16.52 //

āśrayādvastutaḥ śīlaṃ nimittātpariṇāmanāt /
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam // MSA_16.53 //

[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt /

hetuto jñānataḥ kṣetrānniśrayācca parā matā
āśrayādvastuto vīryaṃ nimittātpariṇāmanāt /
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam // MSA_16.54 //

āśrayādvastuto dhyānaṃ nimittātpariṇāmanāt /
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam // MSA_16.55 //

āśrayādvastutaḥ prajñā nimittātpariṇāmanāt /
hetuto jñānataḥ kṣetranniśrayācca parā matā // MSA_16.56 //

ekasatvasukhaṃ dānaṃ bahukalpavighātakṛt /
priyaṃ syadvodhisatvānāṃ prāgeva tadviparyayāt // MSA_16.57 //

yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu /
śarīrahetordhanamiṣyate janaistadeva dhīraiḥ śataśo visṛjyate // MSA_16.58 //

śarīrāmevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā /
tadasya lokottaramiti yanmudaṃ sa tena tattasya taduttaraṃ punaḥ // MSA_16.59 //

pratigrahairiṣṭanikāmalabdharna tuṣṭimāyāti tathārthiko 'pi /
sarvāstidānena yatheha dhīmān tuṣṭiṃ vrajatyarthijanasya tuṣṭyā // MSA_16.60 //

saṃpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi /
sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṃ // MSA_16.61 //

suvipulamapi vittaṃ prāpya naivopakāraṃ vigaṇayati tathāthī dāyakāllābhahetoḥ /
vidhivadiha sudānairarthinastarpayitvā mahadupakarasaṃjñāṃ teṣu dhīmānyathaiti // MSA_16.62 //

svayamapagataśokā dehinaḥ svastharūpā vipulamapi gṛhītvā bhuñjate yasya vittaṃ /
pathi paramaphalāḍhyādbhogavṛkṣādyathaiva pravisṛtiratibhogī bodhisattvānna so 'nyaḥ // MSA_16.63 //

prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca /
caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam // MSA_16.64 //

vīryaṃ paraṃ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ /
vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatāṃ ca siddhiḥ // MSA_16.65 //

vīryāvadavāptaṃ bhavabhogamiṣṭaṃ vīryeṇa śuddhiṃ prabalāmupetāḥ /
vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṃ paramāṃ vibuddhāḥ // MSA_16.66 //

punarmataṃ hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣamanyat /
tattve praviṣṭaṃ parivartakaṃ ca vīryaṃ mahārthaṃ ca niruktamanyat // MSA_16.67 //

saṃnāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivatprahitaṃ /
alīnamakṣobhyamatuṣṭivīryaṃ sarvaprakāraṃ pravadanti buddhāḥ // MSA_16.68 //

nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa /
līnātyudārāśayabuddhiyogāt vīryaṃ tadalpārthamahārthamiṣṭam // MSA_16.69 //

na vīryavānbhogaparājito 'sti no vīryavān kleśaparājito 'sti /
na vīryavān khedaparājito 'sti no vīryavān prāptiparājito 'sti // MSA_16.70 //

anyonyaṃ saṃgrahataḥ prabhedato dharmato nimittācca /
ṣaṇāṃ pāramitānāṃ viniścayaḥ sarvathā jñeyaḥ // MSA_16.71 //

dānaṃ samaṃ priyākhyānamarthacaryā samārthatā /
taddeśanā samādāya svānuvṛttibhiriṣyate // MSA_16.72 //

upāyo 'nugrahakaro grāhako 'tha pravartakaḥ /
tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ // MSA_16.73 //

ādyena bhājanībhāvo dvitīyenādhimucyanā /
pratipattistṛtīyena caturthena viśodhanā // MSA_16.74 //

catuḥ saṃgrahavastutvaṃ saṃgrahadvayato mataṃ /
āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi [dinā] // MSA_16.75 //

hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṃgrahaḥ /
abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ // MSA_16.76 //

parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ /
sarvārthasiddhau sarveṣāṃ sukhopāyaśca śasyate // MSA_16.77 //

saṃgṛhītā grahīṣyante saṃgṛhyante ca ye 'dhunā /
sarve ta evaṃ tasmācca vartma tatsatvapācane // MSA_16.78 //

iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā /
bhavaviṣayanimittanirvikalpo bhavati sa satvagaṇasya saṃgṛhītā // MSA_16.79 //

mahāyānasūtrālaṃkāre pāramitādhikāraḥ [ṣoḍaśaḥ] samāptaḥ

saptadaśo 'dhikāraḥ

buddhapūjāvibhāge sapta ślokāḥ /

saṃmukhaṃ vimukhaṃ pūjā buddhānāṃ cīvarādibhiḥ /
gāḍhaprasannacittasya saṃbhāradvayapūraye // MSA_17.1 //

abandhyabuddhajanmatve praṇidhānavataḥ sataḥ /
trayasyānupalambhastu niṣpannā buddhapūjā // MSA_17.2 //

satvānāmaprameyānāṃ paripākāya cāparā /
upadheścittataścānyā adhimukternidhānataḥ // MSA_17.3 //

anukampākṣamābhyāṃ ca samudācārato 'parā /
vastvābhogāvabodhācca vimukteśca tathātvataḥ // MSA_17.4 //

āśrayādvastutaḥ pūjā nimittātpariṇāmanāt /
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā // MSA_17.5 //

hetutaḥ phalataścaiva ātmanā ca parairapi /
lābhasatkārataścaiva pratipatterdvidhā ca sā // MSA_17.6 //

parīttā mahatī pūjā samānāmānikā ca sā /
prayogādgatitaścaiva praṇidhānācca sā matā // MSA_17.7 //

buddheṣu pūjā paramā svacittāt dharmādhimuktyāśayato vibhutvāt /
akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca // MSA_17.8 //

āśrayādvastutaḥ sevā nimittātpariṇāmanāt /
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā // MSA_17.9 //

mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyaṃ /
prabuddhatatvaṃ vacasābhyupetaṃ kṛpātmakaṃ khedavivarjitaṃ ca // MSA_17.10 //

satkāralābhaiḥ paricaryayā ca seveta mitraṃ pratipattitaśca /
dharme tathājñāśaya eva dhīmān mitraṃ pragacchetsamaye nataśca // MSA_17.11 //

satkāralābheṣu gataspṛho 'sau prapattaye taṃ pariṇāmayecca /
yathānuśiṣṭapratipattitaśca saṃrādhayeccittamato 'sya dhīraḥ // MSA_17.12 //

yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau /
iti mānatrayakauśalāt jñānaṃ /
satvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya // MSA_17.13 //

dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravesatsa mitram /
hetoḥ phalāddharmamukhānuyānātseveta mitraṃ bahitaśca dhīmān // MSA_17.14 //

śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt /
gatiprayogapraṇidhānataśca kalyāṇamitraṃ hi bhajet dhīmān // MSA_17.15 //

sanmitrasevā paramā svacittād dharmādhimuktyāśayato vibhutvaiḥ /
akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca // MSA_17.16 //

brāhmā vipakṣahīnā jñānena gatāśca nirvikalpena /
trividhālambanavṛttāḥ satvānāṃ pācakā dhīre // MSA_17.17 //

saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante /
taddeśite ca dharme tattathatāyāṃ ca dhīrāṇām // MSA_17.18 //

tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ /
karmadvayādanālambā maitrī kleśakṣayādapi // MSA_17.19 //

te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ /
acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu // MSA_17.20 //

asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye 'pi /
hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ // MSA_17.21 //

brāhmyairvihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān /
saṃbhārānpūrayate satvāṃśca vipācayati tena // MSA_17.22 //

sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa /
tatpratyayairapi bhṛśairna yāti vikṛtiṃ pramatto 'pi // MSA_17.23 //

vyāpādavihiṃsābhyāmarativyāpādakāmarāgaiśca /
yukto hi bodhisattvo bahuvidhamādīnavaṃ spṛśati // MSA_17.24 //

kleśairhantyātmānaṃ satvānupahanti śīlamupahanti /
savilekhalābhahīno rakṣāhīnastathā śāstrā[tā] // MSA_17.25 //

sādhikaraṇo 'śayasvī paratra saṃjāyate 'kṣaṇeṣu sa ca /
prāptāprāptavihīno manasi mahad duḥkhamāpnoti // MSA_17.26 //

ete sarve doṣā maitryādiṣu susthitasya na bhavanti /
akliṣṭaḥ saṃsāraṃ satvārthaṃ no ca saṃtyajati // MSA_17.27 //

na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasatvānāṃ /
maitryādicetaneyaṃ satveṣu yathā jinasutānāṃ // MSA_17.28 //

pradīptān śatruvaśagān duḥkhākrāntāṃstamovṛtān /
durgamārgasamārūḍhānmahābandhanasaṃyutān // MSA_17.29 //

mahāśanaviṣākrāntalolānmārgapranaṣṭakān /
utpathaprasthitān satvāndurbalān karuṇāyate // MSA_17.30 //

heṭhāpahaṃ hyuttamabodhibījaṃ sukhāvahaṃ tāya[pa]kamiṣṭahetuṃ /
svabhāvadaṃ dharmamupāśritasya bodhirna dūre jinātmajasya // MSA_17.31 //

vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca /
nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ // MSA_17.32 //

duḥkhātmakaṃ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat /
tasyābhyupāyaṃ parivarjane ca na khedamāyatyapi vā kṛpāluḥ // MSA_17.33 //

kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt /
vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karūṇātmakānāṃ // MSA_17.34 //

na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā /
vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ // MSA_17.35 //

karuṇā kṣāntiścintā praṇidhānaṃ janmasatvaparipākaḥ /
karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra] (paścimānta)phalaḥ // MSA_17.36 //

mūlaṃ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet /
duḥkhākṣamaśca dhīmān satvārthaṃ cintayennaiva // MSA_17.37 //

cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt /
śubhajanmānanugacchansatvānparipācayennaiva // MSA_17.38 //

karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ /
śākhāvṛddhirviśadā yonimanaskārato jñeyā // MSA_17.39 //

parṇatyāgādānaṃ praṇidhīnāṃ saṃtateranucchedāt /
dvividhapratyayasiddheḥ puṣpamabandhyaṃ phalaṃ cāsmāt // MSA_17.40 //

kaḥ kurvīta na karuṇāṃ satveṣu mahākṛpāguṇakareṣu /
duḥkhe 'pi saukhyamatulaṃ bhavati yadeṣāṃ kṛpājanitaṃ // MSA_17.41 //

aviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṃ /
kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ // MSA_17.42 //

sneho na vidyate 'sau yo 'niravadyo na laukiko yaśca /
dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ // MSA_17.43 //

duḥkhājñānamahaughe mahāndhakāre ca niśritaṃ lokaṃ /
uddhartuṃ ya upāyaḥ kathamiva na syātsa niravadyaḥ // MSA_17.44 //

sneho na so 'styarihatāṃ loke pratyekabodhibuddhānāṃ /
prāgeva tadanyeṣāṃ kathamiva lokottaro na syāt // MSA_17.45 //

duḥkhābhāve duḥkhaṃ yatkṛpayā bhavati bodhisattvānāṃ /
saṃtrāsayati tadādau spṛṣṭaṃ tvabhinandayati gāḍhaṃ // MSA_17.46 //

kimataḥ paramāścaryaṃ yad duḥkhaṃ saukhyamabhibhavati sarva /
kṛpayā janitaṃ laukyaṃ yena vimukto api kṛtārthaḥ // MSA_17.47 //

kṛpayā sahitaṃ dānaṃ yaddānasukhaṃ karoti dhīrāṇāṃ /
traidhātukamupabhogairna tatsukhaṃ tatkalāṃ spṛśati // MSA_17.48 //

duḥkhamayaṃ saṃsāraṃ yatkṛpayā na tyajati satvārthaṃ /
parahitahetorduḥkhaṃ kiṃ kārūṇikairna samupetam // MSA_17.49 //

karūṇā dānaṃ bhogāḥ sadā kṛpālorvivṛddhimupayānti /
snehānugrahajanitaṃ tacchaktikṛtaṃ sukhaṃ cāsmāt // MSA_17.50 //

vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi /
ākarṣāmi nayāmi ca karuṇā sannānpravadatīva // MSA_17.51 //

duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt /
sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam // MSA_17.52 //

svaṃ dānaṃ kārūṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ /
bhogaiḥ sukhaya paraṃ vā māmapyayutasaukhyam // MSA_17.53 //

saphalaṃ dānaṃ dattaṃ tanme satveṣu tatsukhasukhena /
phala teṣveva nikāmaṃ yadi me kartavyatā te 'sti // MSA_17.54 //

bhogedveṣṭurdāturbhogā bahuśubhataropasarpanti /
na hi tatsukhaṃ mataṃ me dāne pāraṃparo 'smi yataḥ // MSA_17.55 //

sarvāstiparityāge yatkṛpayā māṃ nirīkṣase satataṃ /
nanu te tena jñeyaṃ na matphalenārthitā 'syeti // MSA_17.56 //

dānābhirato na syāṃ prāptaṃ cettatphalaṃ na visṛjeyaṃ /
kṣaṇamapi dānena vinā dānābhirato bhavati naiva // MSA_17.57 //

akṛtaṃ na phalasi yasmātpratikārāpekṣayā na me tulyaṃ /
pratikāranirvyapekṣaḥ paratra phalado 'sya kāmaṃ te // MSA_17.58 //

niravadyaṃ śuddhapadaṃ hitāvahaṃ caiva sānurakṣaṃ ca /
nirmṛgyaṃ nirlepaṃ jinātmajānāṃ kṛpādānam // MSA_17.59 //

sakalaṃ vipulaṃ śreṣṭhaṃ satataṃ muditaṃ nirāmiṣaṃ śuddhaṃ /
bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛṣādānam // MSA_17.60 //

na tathopabhogatuṣṭiṃ labhate bhogī yathā parityāgāt /
tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ // MSA_17.61 //

kṛpaṇakṛpā raudrakṛpā saṃkṣubdhakṛpā kṛpā pramatteṣu /
viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca // MSA_17.62 //

karuṇā bodhisatvānāṃ sukhād duḥkhāttadanvayāt /
karuṇā bodhisattvānāṃ hetormitrātsvabhāvataḥ // MSA_17.63 //

karuṇā bodhisattvānāṃ samā jñeyā tadāśayāt /
pratipattervirāgācca nopalambhādviśuddhitaḥ // MSA_17.64 //

maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca /
āśayato 'pi vibhutvādavikalpādaikyataścāpi // MSA_17.65 //

iti bhagavati jātasuprasādo mahadupadhidhruvasatkiryāmipūjī /
bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṃ // MSA_17.66 //

mahāyānasūtrālaṃkāre pūjāsevā'pramāṇādhikāraḥ [ saptadaśaḥ] samāptaḥ

aṣṭādaśo 'dhikāraḥ

lajjāvibhāge ṣoḍaśa ślokāḥ /

lajjā vipakṣahīnā jñānena gatā ca nirvikalpena /
hīnānavadyaviṣayā satvānāṃ pācikā dhīre // MSA_18.1 //

ṣaṇāṃ pāramitānāṃ niṣevaṇālasyato bhavati lajjā /
kveśānukūladharmaprayogataścaiva dhīrāṇāṃ // MSA_18.2 //

asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā /
hīnāśayā samānā hīnā hi tadanyathā tvadhikā // MSA_18.3 //

lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ /
pratighopekṣāmānaḥ satvānupahanti śīlaṃ ca // MSA_18.4 //

kaukṛtyātsavilekho bhavati sa saṃmānahānimāpnoti /
śrāddhātmā[mā]nuṣasaṃghācchāstrā copekṣyate tasmāt // MSA_18.5 //

sahadhārmi kairjinasutairvinindyate lokato 'yaśo labhate /
dṛṣṭe dharme 'nyatra kṣaṇarahito jāyate bhūyaḥ // MSA_18.6 //

prāptāprāptavihāniṃ śuklairdharmaiḥ samāpnute tena /
duḥkhaṃ viharati tasmānmanaso 'pyasvasthatāmeti // MSA_18.7 //

ete sarve doṣā himatsu bhavanti no jinasuteṣu /
deveṣu ca manujeṣu ca nityaṃ saṃjāyate ca budhaḥ // MSA_18.8 //

saṃbhārāṃśca sa bodheḥ kṣipraṃ pūrayati lajjayā dhīmān /
satvānāṃ pācanayā na khidyate caiva jinaputraḥ // MSA_18.9 //

sa vipakṣapratipakṣai rahito 'rahitaśca jāyate satataṃ /
ityetamānuśaṃsaṃ hrīmānāpnoti jinaputraḥ // MSA_18.10 //

doṣamalino hi bālo hrīvirahātsuvasanaiḥ sugupto 'pi /
nirvasano 'pi jinasuto hrīvasano muktadoṣamalaḥ // MSA_18.11 //

ākāśamiva na lipto hrīyuktaḥ jinasuto bhavati dharmaiḥ /
hrībhūṣitaśca śobhati saṃparkagato jinasutānām // MSA_18.12 //

māturiva vatsalatvaṃ hriyo vineyeṣu bodhisatvānāṃ /
ārakṣā cāpi hrīḥ saṃsaratāṃ sarvadoṣebhyaḥ // MSA_18.13 //

sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca /
sarveṣu ca pravṛttirhrīvihitaṃ hrīmato liṅgam // MSA_18.14 //

hrībhāvanā pradhānā svacittato dharmato 'dhimokṣācca /
āśayato 'pi vibhutvādakalpanādaikyataścāpi // MSA_18.15 //

dhṛtiśca bodhisatvānāṃ lakṣaṇena prabhedataḥ /
dṛḍhatvena ca sarvebhyastadanyebhyo viśiṣyate // MSA_18.16 //

vīryaṃ samādhiḥ prajñā ca satvaṃ dhairyaṃ dhṛtirmatā /
nirbhīto bodhisatvo hi trayādyasmātpravartate // MSA_18.17 //

līnatvācca calatvācca mohāccotpadyate bhayaṃ /
kṛtyeṣu tasmādvijñeyā dhṛtisaṃjñā nije traye // MSA_18.18 //

prakṛtyā praṇidhāne ca nirapekṣatva eva ca /
satvavipratipattau ca gambhīryaudāryasaṃśrave // MSA_18.19 //

vineyadurvinayatve kāyācintye jinasya ca /
duṣkareṣu vicitreṣu saṃsārātyāga eva ca // MSA_18.20 //

niḥsaṃkleśe ca tatraiva dhṛtirdhīrasya jāyate /
asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṃ yataḥ[mataḥ] // MSA_18.21 //

kumitraduḥkhagambhīraśravādvīro na kampate /
śalabhaiḥ pakṣavātaiśca samudaiśca sumeruvat // MSA_18.22 //

akhedo bodhisattvānāmasamastriṣu vastuṣu /
śrutātṛptimahāvīryaduḥkhe hrīghṛtiniśritaḥ // MSA_18.23 //

tīvracchando mahābodhāvakhedo dhīmatāṃ mataḥ /
aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu // MSA_18.24 //

vastunā cādhikāreṇa karmaṇā ca viśiṣyate /
lakṣaṇenākṣayatvena phalasyodāgamena ca // MSA_18.25 //

śāstrajñatā hi dhīrāṇāṃ samādhimukhadhāraṇī /
gṛhītā satvapākāya saddharmasya ca dhāraṇe // MSA_18.26 //

kāyena vacasā caiva satyajñānena cāsamā /
lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate // MSA_18.27 //

sā punaḥ kimarthamityāha satvānāṃ bhājanatvāya /
kasminnarthe bhājanatvāya saddharmapratipattaye // MSA_18.28 //

satyadvayādyataśceṣṭo lokānāmudayo 'sakṛt /
dvayādastaṃgamastasmāt tajjño lokajña ucyate // MSA_18.29 //

śamāya prāptaye teṣāṃ dhīmān satyeṣu yujyate /
satyajñānadyato dhīmān lokajño hi nirucyate // MSA_18.30 //

ārṣaśca deśanādharmo artho 'bhiprāyiko 'sya ca /
prāmāṇikaśca nītārtho nirjalpā prāptirasya ca // MSA_18.31 //

pratikṣepturyathoktasya mithyāsaṃtīritasya ca /
sābhilāṣa[pa]sya ca prāpteḥ pratiṣedho 'tra deśitaḥ // MSA_18.32 //

adhimuktervicārācca yathāvatparataḥ śravāt /
nirjalpādapi ca jñānādapraṇāśo hi dhīmatāṃ // MSA_18.33 //

asamā bodhisattvānāṃ catasraḥ pratisaṃvidaḥ /
paryāye lakṣaṇe vākye jñāne jñānācca tā matāḥ // MSA_18.34 //

deśanāyāṃ prayuktasya yasya yena ca deśanā /
dharmārthayordvayorvācā jñānenaiva ca deśanā // MSA_18.35 //

dharmasyoddeśanirdeśātsarvathā prāpaṇād dvayoḥ /
parijñānā[hānā]cca codyānāṃ pratisaṃviccatuṣṭayam // MSA_18.36 //

pratyātmaṃ samatāmetya yottaratra pravedanā /
sarvasaṃśayanāśāya pratisaṃvinnirucyate // MSA_18.37 //

saṃbhāro bodhisatvānāṃ puṇyajñānamayo 'samaḥ /
saṃsāre 'bhyudayāyaikaḥ anyo 'saṃkliṣṭasaṃsṛtau // MSA_18.38 //

dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya saṃbhṛtiḥ /
trayaṃ cānyaddvyasyāpi pañcāpi jñānasaṃbhṛtiḥ // MSA_18.39 //

saṃtatyā bhāvanāmetya bhūyo bhūyaḥ śubhasya hi /
āhāro yaḥ sa saṃbhāro vī[dhī]re sarvārthasādhakaḥ // MSA_18.40 //

praveśāyānimittāya anābhogāya saṃbhṛtiḥ /
abhiṣekāya niṣṭhāyai dhīrāṇāmupacīyate // MSA_18.41 //

caturdaśabhirākāraiḥ smṛtyupasthānabhāvanā /
dhīmatāmasamatvātsā tadanyebhyo viśiṣyate // MSA_18.42 //

niśrayātpratipakṣācca avatārāttathaiva ca /
ālambanamanaskāraprāptitaśca viśiṣyate // MSA_18.43 //

ānukūlyānuvṛttibhyāṃ parijñotpattito 'parā /
mātrayā paramatvena bhāvanāsamudāgamāt // MSA_18.44 //

samyakprahāṇaṃ dhīrāṇāmasamaṃ sarvadehibhiḥ /
samṛtyupasthānadoṣāṇāṃ pratipakṣeṇa bhāvyate // MSA_18.45 //

saṃsārasyopabhoge ca tyāge nivaraṇasya ca /
manaskārasya ca tyāge praveśe caiva bhūmiṣu // MSA_18.46 //

animittavihāre ca labdhau vyākaraṇasya ca /
satvānāṃ paripāke ca abhiṣeke ca dhīmatāṃ // MSA_18.47 //

kṣetrasya ca viśuddhyarthaṃ niṣṭhāgamana eva ca /
bhāvyate bodhisatvānāṃ vipakṣapratipakṣataḥ // MSA_18.48 //

chandaṃ niśritya yogasya bhāvanā sanimittikā /
sarvasamyakprahāṇeṣu pratipakṣo nirucyate // MSA_18.49 //

ṛddhipādāśca catvāro dhīrāṇāmagralakṣaṇāḥ /
sarvārthasiddhau jāyante ātmanaśca parasya ca // MSA_18.50 //

niśrayācca prabhedācca upāyadabhinirhṛteḥ /
vyavasthā ṛddhipādānāṃ dhīmatāṃ sarvatheṣyate // MSA_18.51 //

dhyānapāramimāśritya prabhedo hi caturvidhaḥ /
upāyaścābhinirhāraḥ ṣaḍvidhaśca vidhīyate // MSA_18.52 //

vyāvasāyika ekaśca dvitīyo 'nugrahātmakaḥ /
naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ // MSA_18.53 //

darśanasyāvavādasya sthitivikrīḍitasya ca /
praṇidhervaśitāyaśca dharmaprāpteśca nirhṛtiḥ // MSA_18.54 //

bodhiścaryā śruta cātra[graṃ]śamatho 'tha vipaśyanā /
śraddhādīnāṃ padaṃ jñeyamarthasiddhyadhikārataḥ // MSA_18.55 //

bhūmipraveśasaṃkliṣṭāśceṣṭāḥ śraddhādayaḥ punaḥ /
vipakṣadurbalatvena ta eva balasaṃjñitāḥ // MSA_18.56 //

bhūmiviṣṭasya bodhyaṅgavyavasthānaṃ vidhīyate /
dharmāṇāṃ sarvasatvānāṃ samatāvagamātpunaḥ // MSA_18.57 //

smṛtiścarati sarvatra jñeyājitavinirjaye /
sarvakalpanimittānāṃ bhaṅgāya vicayo 'sya ca // MSA_18.58 //

yathā hastiratnaṃ pratyarthikabhaṅgāya /
āśu cāśeṣabodhāya vīryasya pravartate /
dharmālokavivṛddhyā ca prītyā āpūryate dhruvam // MSA_18.59 //

sarvāvaraṇanirmokṣāt praśrabdhyā sukhameti ca /
cintitārthasamṛddhiśca samādherūpajāyate // MSA_18.60 //

upekṣayā yathākāmaṃ sarvatra viharatyasau /
pa[pṛ]ṣṭhalabdhāvikalpena vikalpena [vihāreṇa] sadottamaḥ // MSA_18.61 //

evaṃguṇo bodhisattvaścakravartīva vartate /
saptaratnopamairnityaṃ bodhyaṅgaiḥ parivāritaḥ // MSA_18.62 //

niśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakaṃ /
caturthamanuśaṃsāṅgamakleśāṅgaṃ trayātmakam // MSA_18.63 //

yathābodhānuvṛttiśca tadūrdhvamupajāyate /
yathābodhavyavasthānaṃ praveśaśca vyavasthitau // MSA_18.64 //

karmatrayaviśuddhiśca pratipakṣasya bhāvanā /
jñeyāvṛtteśca mārgasya vaiśeṣikaguṇasya ca // MSA_18.65 //

cittasya citte sthānācca dharmapravicayādapi /
samyak sthitimupāśritya śamatho 'tha vipaśyanā // MSA_18.66 //

sarvatragā ca saikāśāṃ naikāṃśopaniṣanmatā /
prativedhe ca niryāṇe animitte hyasaṃskṛte // MSA_18.67 //

pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā /
sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ // MSA_18.68 //

pūraye buddhadharmāṇāṃ satvānāṃ paripācane /
kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṃ // MSA_18.69 //

upāye bodhisattvānāmasamaṃ sarvabhūmiṣu /
yatkauśalyaṃ samāśritya sarvārthānsādhayanti te // MSA_18.70 //

vipākena śrutābhyāsāt dhāraṇyapi samādhinā /
parīttā mahatī sā ca mahatī trividhā punaḥ // MSA_18.71 //

apraviṣṭapraviṣṭānāṃ dhīmatāṃ mṛdumadhyamā /
aśuddhabhūmikānāṃ hi mahatī śuddhabhūmikā // MSA_18.72 //

dhāraṇī[ṇīṃ]tāṃ samāśritya bodhisatvā punaḥ punaḥ /
prakāśayanti saddharmaṃ nityaṃ saṃdhārayanti ca // MSA_18.73 //

cetanā chandasahitā jñānena preritā ca tat /
praṇidhānaṃ hi dhīrāṇāmasamaṃ sarvabhūmiṣu // MSA_18.74 //

hetubhūtaṃ ca vijñeyaṃ cittātsadyaḥ phalaṃ ca tat /
āyatyāmarthasiddhyarthaṃ cittamātrātsamṛddhitaḥ // MSA_18.75 //

citraṃ mahadviśuddhaṃ ca uttarottarabhūmiṣu /
ābodherbodhisattvānāṃ svaparārthaprasādhakaṃ // MSA_18.76 //

nairātmyaṃ dvividhaṃ jñeyo hyātmagrāhasya cāśrayaḥ /
tasya copaśamo nityaṃ samādhitrayagocaraḥ // MSA_18.77 //

samādhistrividho jñeyo grāhyagrāhakabhāvataḥ /
nirvikalpo 'pi vimukho ratiyuktaśca sarvadā // MSA_18.78 //

parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca /
śūnyatādisamādhīnāṃ tridhārthaḥ parikīrtitaḥ // MSA_18.79 //

samādhyupaniṣattvena dharmoddānacatuṣṭayaṃ /
deśitaṃ bodhisattvebhyaḥ satvānāṃ hitakāmyayā // MSA_18.80 //

asadartho 'vikalpārthaḥ parikalpārtha eva ca /
vikalpopaśamārthaśca dhīmatāṃ taccatuṣṭayam // MSA_18.81 //

ayogāddhetutotpattervirodhātsvayamasthiteḥ /
abhāvāllakṣaṇaikāntyādanuvṛtternirodhataḥ // MSA_18.82 //

pariṇāmopalabdheśca taddhetutvaphalatvataḥ /
upāttatvādhipatvā[tyā]cca śuddhasatvānuvṛttitaḥ // MSA_18.83 //

ādyastaratamenāpi cayenāśrayabhāvataḥ /
vikāraparipākābhyāṃ tathā hīnaviśiṣṭataḥ // MSA_18.84 //

bhāsvarābhāsvaratvena deśāntaragamena ca /
sabījābījabhāvena pratibimbena codayaḥ // MSA_18.85 //

caturdaśavidhotpattau hetumānaviśeṣataḥ /
cayāyā[pā]rthādayogācca āśrayatva asaṃbhavāt // MSA_18.86 //

sthitasyāsaṃbhavādante ādyanāśāvikārataḥ /
tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca // MSA_18.87 //

gatyabhāvātsthitāyogāccaramatva asaṃbhavāt /
anuvṛtteśca cittasya kṣaṇikaṃ sarvasaṃskṛtam // MSA_18.88 //

bhūtānāṃ ṣaḍvidhārthasya kṣaṇikatvaṃ vidhīyate /
śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ // MSA_18.89 //

tatsaṃbhavātpṛthivyāśca pariṇāmacatuṣṭayāt /
varṇagandharasasparśatulyatvācca tathaiva tat // MSA_18.90 //

indhanādhīnavṛttitvāttāratamyopalabdhitaḥ /
cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṃ bāhyamapyataḥ // MSA_18.91 //

prajñaptyastitayā vācyaḥ pudgalo dravyato na tu /
nopalambhādviparyāsāt saṃkleśāt kliṣṭahetutaḥ // MSA_18.92 //

ekatvānyatvatovācyastasmāddoṣadvayādasau /
skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ // MSA_18.93 //

dravyasan yadyavācyaśca vacanīyaṃ prayojanaṃ /
ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ // MSA_18.94 //

lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate /
indhanāgnyoravācyatvamupalabdherdvayena hi // MSA_18.95 //

dvaye sati ca vijñānasaṃbhavātpratyayo na saḥ /
nairarthakyādato draṣṭā yāvanmoktā na yujyate // MSA_18.96 //

svāmitve sati cānityamaniṣṭaṃ na pravartayet /
tatkarmalakṣaṇaṃ sādhyaṃ saṃbodho bādhyate tridhā // MSA_18.97 //

darśanādau ca tadyatnaḥ svayaṃbhūrna trayādapi /
tadyatnapratyayatvaṃ ca niryatnaṃ darśanādikaṃ // MSA_18.98 //

akartṛtvādanityatvātsakṛtrityapravṛttitaḥ /
darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate // MSA_18.99 //

tathā sthitasya naṣṭasya prāgabhāvādanityataḥ /
tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate // MSA_18.100 //

sarvadharmā anātmānaḥ paramārthena śūnyatā /
ātmopalambhe doṣaśca deśito yata eva ca // MSA_18.101 //

saṃkleśavyavadāne ca avasthācchedabhinnake /
vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ // MSA_18.102 //

ātmadṛṣṭiranutpādyā abhyāso 'nādikālikaḥ /
ayatnamokṣaḥ sarveṣāṃ na mokṣaḥ pudgalo 'sti vā // MSA_18.103 //

prajñaptyastitayā vācyaḥ pudgalo dravyato na tu /

ekatvānyatvatovācyastasmādasau /

skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ /

dravyasanyadyavācyaśca vacanīyaṃ prayojanaṃ /

ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ /

lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate /

indhanāgnyoravācyatvamupalabdherdvayena hi /

dvayaṃ pratītya vijñānasaṃbhavātpratyayo na saḥ /

svāmitve sati vānityamaniṣṭaṃ na pravartayet //

tadyatnapratyayatvaṃ ca niryatnaṃ darśanādikam /

akartṛtvādanityatvātsakṛnnityapravṛttitaḥ /
darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate //

tathā sthitasya naṣṭasya prāgabhāvādanityataḥ /
tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate //

sarve dharmā anātmānaḥ paramārthena śūnyatā /
ātmopalambhe doṣaśca deśito yata eva ca //

saṃkleśe vyavadāne ca avasthācchedabhinnake /
vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ //

ātmadṛṣṭiranūtpādyā pūrvamevotpannatvāt / nāpi tadabhyāsārthaṃ yasmādātmadṛṣṭer

abhyāso 'nādikālikaḥ /

yadi cātmadarśanena mokṣa ityasau deśyeta / evaṃ sati syāt

ayatnamokṣaḥ sarveṣāṃ

evamebhirguṇairnityaṃ bodhisatvāḥ samanvitāḥ /
ātmārthaṃ ca na riñcanti parārthaṃ sādhayanti ca // MSA_18.104 //

mahāyānasūtrālaṃkāre bodhipakṣādhikāraḥ[aṣṭādaśaḥ] samāptaḥ

ekonaviṃśatyadhikāraḥ

āścarya vibhāge trayaḥ ślokāḥ /

svadehasya parityāgaḥ saṃpatteścaiva saṃvṛttau /
durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ // MSA_19.1 //

vīryārambho hyanāsvādo dhāneṣu sukha eva ca /
niṣkalpanā na prajñāyāmāścaryaṃ dhīmatāṃ ga[ma]taṃ // MSA_19.2 //

tathāgatakule janmalābho vyākaraṇasya ca /
abhiṣekasya ca prāptirbodheścāścaryamiṣyate // MSA_19.3 //

vairāgyaṃ karuṇāṃ caitya bhāvanāṃ paramāmapi /
tathaiva samacittatvaṃ nāścaryaṃ tāsu yuktatā // MSA_19.4 //

na tathātmani dāreṣu sutamitreṣu bandhuṣu /
satvānāṃ pragataḥ sneho yathā satveṣu dhīmatāṃ // MSA_19.5 //

arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṃ /
kṣāntiḥ sarvatra satvārthaṃ[sarvārthaṃ]vīryārambho mahānapi // MSA_19.6 //

dhyānaṃ ca kuśalaṃ nityaṃ prajñā caivāvikalpikā /
vijñeyā bodhisatvānāṃ tāsveva samacittatā // MSA_19.7 //

sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṃ /
marṣaṇā cāpakārasya arthe vyāpāragāmitā // MSA_19.8 //

āvarjanā śāsane 'smiṃśchedanā saṃśayasya ca /
satveṣu upakāritvaṃ dhīmatāmetadiṣyate // MSA_19.9 //

samāśayena satvānāṃ dhārayanti sadaiva ye /
janayantyāryabhūmau ca kuśalairvardhayanti ca // MSA_19.10 //

duṣkṛtātparirakṣanti śrutaṃ vyutpādayanti ca /
pañcabhiḥ karmabhiḥ satvamātṛkalpā jinātmajāḥ // MSA_19.11 //

śraddhāyāḥ sarvasatveṣu sarvadā cāvaropaṇāt /
adhiśīlādiśikṣāyāṃ vimuktau ca niyojanāt // MSA_19.12 //

buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt /
pañcabhiḥ karmabhiḥ satvapitṛkalpā jinātmajāḥ // MSA_19.13 //

anarhadeśanāṃ ye ca satvānāṃ gūhayanti hi /
śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam // MSA_19.14 //

avavādaṃ ca yacchanti mārānāvedayanti hi /
pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ // MSA_19.15 //

saṃkleśe vyavadāne ca svayamaśrāntabuddhayaḥ /
yacchanti laukikīṃ kṛtsnāṃ saṃpadaṃ cātilaukikīm // MSA_19.16 //

sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ /
pañcabhiḥ karmabhiḥ satvamitrakalpā jinātmajāḥ // MSA_19.17 //

sarvadodyamavanto ye satvānāṃ paripācane /
samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu // MSA_19.18 //

dvayasaṃpattidātārastadupāye ca kovidāḥ /
pañcabhiḥ karmabhiḥ satvadāsakalpā jinātmajāḥ // MSA_19.19 //

anutpattikadharmeṣu kṣāntiṃ prāptāśca ye matāḥ /
sarvayā[no]padeṣṭāraḥ sidvayogāniyojakāḥ // MSA_19.20 //

sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ /
pañcabhiḥ karmabhiḥ satvācāryakalpā jinātmajāḥ // MSA_19.21 //

satvakṛtyārthamudyuktāḥ saṃbhārānpūrayanti ye /
saṃbhṛtānmocayantyāśu vipakṣaṃ hāpayanti ca // MSA_19.22 //

lokasaṃpattibhiścitrairalokairyojayanti ca /
pañcabhiḥ karmabhiḥ satvopādhyāyakalpā jinātmajāḥ // MSA_19.23 //

asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ /
kṛtajñatānuyogācca pratipattau ca yogataḥ // MSA_19.24 //

ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ /
bhavanti bodhisatvānāṃ tathā pratyupakāriṇaḥ // MSA_19.25 //

vṛddhiṃ hāniṃ ca kāṅkṣanti satvānāṃ ca prapācanaṃ /
viśeṣagamanaṃ bhūmau bodhiṃ cānuttarāṃ sadā // MSA_19.26 //

trāsahānau samutpāde saṃśayacchedane 'pi ca /
pratipattyavavāde ca sadābandhyā jinātmajāḥ // MSA_19.27 //

dānaṃ niṣpratikāṅkṣasya niḥspṛhasya punarbhave /
śīlaṃ kṣāntiśca sarvatra vīryaṃ sarvaśubhodaye // MSA_19.28 //

vinā[ā?]rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā /
samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsuhi // MSA_19.29 //

bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā /
āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ // MSA_19.30 //

sthitānāṃ bodhisatvānāṃ pratipakṣeṣu teṣu ca /
jñeyā viśeṣabhāgīyā dharmā etadviparyayāt // MSA_19.31 //

pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā /
lobhatvena tatha vṛttiḥ śāntavākkāyatā tathā // MSA_19.32 //

suvākkaraṇasaṃpacca pratipattivivarjitā /
ete hi bodhisatvānāmabhūtatvāya deśitāḥ /
viparyayātprayuktānāṃ tadbhūtatvāya deśitāḥ // MSA_19.33 //

te dānādyupaṃsahāraiḥ satvānāṃ vinayanti hi /
ṣaṭprakāraṃ vipakṣaṃ hi dhīmantaḥ sarvabhūmiṣu // MSA_19.34 //

dhīmadvyākaraṇaṃ dvedhā kālapudgalabhedataḥ /
bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṃ // MSA_19.35 //

notpattikṣāntilābhena mānābhogavihānitaḥ /
ekībhāvagamatvācca sarvabuddhajinātmajaiḥ // MSA_19.36 //

kṣetreṇaṃ nāmnā kālena kalpanāmnā ca tatpunaḥ /
parivārānuvṛtyā ca saddharmasya tadiṣyate // MSA_19.37 //

saṃpatyutpattinaiyamyapāto 'khede ca dhīmatāṃ /
bhāvanāyāśca sātatye samādhānācyutāvapi /
kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā // MSA_19.38 //

pūjā śikṣāsamādānaṃ karuṇā śubhabhāvanā /
apramādastathāraṇye śrutārthātṛptireva ca /
sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā // MSA_19.39 //

kāmeṣvādīnavajñānaṃ skhaliteṣu nirīkṣaṇā /
duḥkhādhivāsanā caiva kuśalasya ca bhāvanā // MSA_19.40 //

anāsvādaḥ sukhe caiva nimittānāmakalpanā /
sātatyakaraṇīyaṃ hi dhīmatāṃ sarvabhūmiṣu // MSA_19.41 //

dharmadānaṃ śīlaśuddhirnotpattikṣāntireva ca /
vīryārambho mahāyāne antyā sakaruṇā sthitiḥ /
prajñā pāramitānāṃ ca pradhānaṃ dhīmatāṃ matam // MSA_19.42 //

vidyāsthānavyavasthānaṃ sūtrādyākārabhedataḥ /
jñeyaṃ dharmavyavasthānaṃ dhīmatāṃ sarvabhūmiṣu // MSA_19.43 //

punaḥ satvavyavasthānaṃ saptadhā tathatāśrayāt /
caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ // MSA_19.44 //

yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā /
pramāṇairvicayo 'cintyaṃ jñeyaṃ yukticatuṣṭayam // MSA_19.45 //

āśayāddeśanāccaiva prayogātsaṃbhṛterapi /
samudāgamabhedācca trividhaṃ yānamiṣyate // MSA_19.46 //

āgantukatvaparyeṣā anyonyaṃ nāmavastunoḥ /
prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā // MSA_19.47 //

sarvasyānupalambhācca bhūtajñānaṃ caturvidhaṃ /
sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate // MSA_19.48 //

pratiṣṭhābhogabījaṃ hi nimittaṃ bandhanasya hi /
sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ // MSA_19.49 //

purataḥ sthāpitaṃ yacca nimittaṃ yatsthitaṃ svayaṃ /
sarvaṃ vibhāvayandhīmān labhate bodhimuttamām // MSA_19.50 //

tathatālambanaṃ jñānaṃ dvayagrāhavivarjitaṃ /
dauṣṭhulyakāyapratyakṣaṃ tatkṣaye dhīmatāṃ matam // MSA_19.51 //

tathatālambanaṃ jñānamanānākārabhāvitaṃ /
sadasattārthe pratyakṣaṃ vikalpavibhu cocyate // MSA_19.52 //

tattvaṃ saṃcchādya bālānāmatattvaṃ khyāti sarvataḥ /
tattvaṃ tu bodhisatvānāṃ sarvataḥ khyātyapāsya tat // MSA_19.53 //

akhyānakhyānatā jñeyā asadarthasadarthayoḥ /
āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ // MSA_19.54 //

anyonyaṃ tulyajātīyaḥ khyātyarthaḥ sarvato mahān /
antarāyakarastasmātparijñāyainamutsṛjet // MSA_19.55 //

paripācyaṃ viśodhyaṃ ca prāpyaṃ yogyaṃ ca pācane /
samyaktvadeśanāvastu aprameyaṃ hi dhīmatām // MSA_19.56 //

bodhisatva[citta]sya cotpādo notpādakṣāntireva ca /
cakṣuśca nirmalaṃ hīnamāśravakṣaya eva ca // MSA_19.57 //

saddharmasya sthitirdīrghā vyutpatticchittibhogatā /
deśanāyāḥ phalaṃ jñeyaṃ tatprayuktasya dhīmataḥ // MSA_19.58 //

ālambanamahatvaṃ ca pratipatterdvayostathā /
jñānasya vīryārambhasya upāye kauśalasya ca // MSA_19.59 //

udāgamamahatvaṃ ca mahatvaṃ buddhakarmaṇaḥ /
etanmahatvayogāddhi mahāyānaṃ nirucyate // MSA_19.60 //

gotraṃ dharmādhimuktiśca cittasyotpādanā tathā /
dānādipratipattiśca nyāyā[mā]vakrāntireva ca // MSA_19.61 //

satvānāṃ paripākaśca kṣetrasya ca viśodhanā /
apratiṣṭhitanirvāṇaṃ bodhiḥ śreṣṭhā ca darśanāt[darśanā] // MSA_19.62 //

ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ /
nimitte cānimitte ca cāryapyanabhisaṃskṛte /
bodhisatvā hi vijñeyāḥ pañcaite sarvabhūmiṣu // MSA_19.63 //

kāmeṣvasaktasstriviśuddhakarmā krodhābhibhūmyaṃ guṇatatparaśca /
dharme 'calastatvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ // MSA_19.64 //

anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca /
dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ // MSA_19.65 //

ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ /
yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṃsthaḥ khalu bodhisattvaḥ // MSA_19.66 //

dayānvito hrīguṇasaṃniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ /
smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ // MSA_19.67 //

duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ /
duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ // MSA_19.68 //

dharmerato 'dharmarataḥ [dharme 'rato 'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ /
dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ // MSA_19.69 //

bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ /
sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ // MSA_19.70 //

vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ /
viśāla[visāra]lajjastanudṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ // MSA_19.71 //

ihāpi cāmutra upekṣaṇena saṃskārayogena vibhutvalābhaiḥ /
śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ // MSA_19.72 //

bodhisatvo mahāsatvo dhīmāṃścaivottamadyutiḥ /
jinaputro jinādhāro vijetātha jināṅkuraḥ // MSA_19.73 //

vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ /
kṛpāluśca mahāpuṇya īśvaro dhārmikastathā // MSA_19.74 //

sutatvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ /
upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisatvaḥ // MSA_19.75 //

ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca /
sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisatvaḥ // MSA_19.76 //

abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt /
abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ // MSA_19.77 //

anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt /

boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ // MSA_19.78 //

niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya /
bodhādbhṛśaṃ saṃśayahānibodhāt tenocyate hetuna bodhisattvaḥ // MSA_19.79 //

lābhī hyalābhī dhīsaṃsthitaśca boddhānuboddhā pratideśakaśca /
nirjalpabuddhirhatamānamānī hyapakkasaṃpakkamatiśca dhīmān // MSA_19.80 //

mahāyānasūtrālaṃkāre guṇādhikāraḥ [ekonaviṃśatitamaḥ?] samāptaḥ

viṃśatitamaḥekaviṃśatitamaścādhikāraḥ

liṅgavibhāge dvau ślokau

anukampā priyākhyānaṃ dhīratā muktahastatā /
gambhīrasaṃdhinirmokṣo liṅgānyetāni dhīmatāṃ // MSA_20.1 //

parigrahe 'dhimuktyāptāvakhede dvayasaṃgrahe /
āśayācca prayogācca vijñeyaṃ liṅgapañcakaṃ // MSA_20.2 //

bodhisatvā hi satataṃ bhavantaścakravartinaḥ /
prakurvanti hi satvārthaṃ gṛhiṇaḥ sarvajanmasu // MSA_20.3 //

ādānalabdhā pravrajyā dharmatopagatā parā /
nidarśikā ca pravrajayā dhīmatāṃ sarvabhūmiṣu // MSA_20.4 //

aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu /
gṛhiṇo bodhisatvāddhi yatistasmādviśiṣyate // MSA_20.5 //

paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca /
nirvāṇecchā ca dhīrāṇāṃ satveṣvāśaya iṣyate /
aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu // MSA_20.6 //

praṇidhānātsamāccittādādhipatyātparigrahaḥ /
gaṇasya karṣaṇatvācca dhīmatāṃ sarvabhūmiṣu // MSA_20.7 //

karmaṇaścādhipatyena praṇidhānasya cāparā /
samādheśca vibhutvasya cotpattirdhīmatāṃ matā // MSA_20.8 //

lakṣaṇātpudgagalācchikṣāskandhaniṣpattiliṅgataḥ /
nirukteḥ prāptitaścaiva vihāro bhūmireva ca // MSA_20.9 //

śūnyatā paramātmasya karmānāśe vyavasthitiḥ /
vihṛtya sasukhairdhyānairjanma kāme tataḥ param // MSA_20.10 //

tataśca bodhipakṣāṇāṃ saṃsāre pariṇāmanā /
vinā ca cittasaṃkleśaṃ satvānāṃ paripācanā // MSA_20.11 //

upapattau ca saṃcitya saṃkleśasyānurakṣaṇā /
ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ // MSA_20.12 //

animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā /
satvapākasya niṣpattirjāyate ca tataḥ param // MSA_20.13 //

samādhidhāraṇīnāṃ ca bodheścaiva viśuddhatā /
etasmācca vyavasthānādvijñeyaṃ bhūmilakṣaṇam // MSA_20.14 //

viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ /
saṃtānasaṃkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ // MSA_20.15 //

upekṣakaḥ kṣetraviśodhakaśca syātsatvapāke kuśalo maharddhiḥ /
saṃpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisatvaḥ // MSA_20.16 //

dharmatāṃ pratividhyeha adhiśīle 'nuśikṣaṇe /
adhicitte 'pyadhiprajñe prajñā tu dvayagocarā // MSA_20.17 //

dharmatatvaṃ tadajñānajñānādyā vṛttireva ca /
prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ // MSA_20.18 //

śikṣāṇāṃ bhāvanāyāśca phalamanyaccaturvidham /
animittasasaṃskāro vihāraḥ prathamaṃ phalam // MSA_20.19 //

sa evānabhisaṃskāro dvitīyaṃ phalamiṣyate /
kṣetraśuddhiśca satvānāṃ pākaniṣpattireva ca // MSA_20.20 //

samādhidhāraṇīnāṃ ca niṣpattiḥ paramaṃ phalaṃ /
caturvidhaṃ phalaṃ hyetat caturbhūmisamāśritam // MSA_20.21 //

dharmatāṃ pratividhyeha śīlaskandhasya śodhanā /
samādhiprajñāskandhasya tata ūrdhvaṃ viśodhanā // MSA_20.22 //

vimuktimuktijñānasya tadanyāsu viśodhanā /
caturvidhādāvaraṇāt pratighātāvṛterapi // MSA_20.23 //

aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ /
niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ // MSA_20.24 //

niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa /
tatkalpanatājñānādavikalpanayā ca tasyaiva // MSA_20.25 //

bhāvanā api niṣpattiracintyaṃ sarvabhūmiṣu /
pratyātmavedanīyatvāt buddhānāṃ viṣayādapi // MSA_20.26 //

adhimuktirhi sarvatra sālokā liṅgamiṣyate /
alīnatvamadīnatvamaparapratyayātmatā // MSA_20.27 //

prativedhaśca sarvatra sarvatra samacittatā /
aneyānunayopāyajñānaṃ maṇḍalajanma ca // MSA_20.28 //

nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso nāmaitrīkarūṇāśayo na kumatiḥ kalpairvikalpairhataḥ /
no vikṣiptamatiḥ sukhairna ca hato duḥkhairna vā [vyā]vartate satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari // MSA_20.29 //

sarvaṃ puṇyasamuccayaṃ suvipulaṃ kṛtvānyasādhāraṇaṃ saṃbodhau pariṇāmayatyaharaharyo hyuttamopāyavit /

jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmanaḥ // MSA_20.30 //

śamathe vipaśyanāyāṃ ca dvayapañcātmako mataḥ /
dhīmatāmanuśaṃso hi sarvathā sarvabhūmiṣu // MSA_20.31 //

paśyatāṃ bodhimāsannāṃ satvārthasya ca sādhanaṃ /
tīvra utpadyate modo muditā tena kathyate // MSA_20.32 //

dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate /
mahādharmāvabhāsasya karaṇācca prabhākarī // MSA_20.33 //

arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ /
arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ // MSA_20.34 //

satvānāṃ paripākaśca svacittasya ca rakṣaṇā /
dhīmadbhirjīyate duḥkhaṃ durjayā tena kathyate // MSA_20.35 //

ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ /
uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt // MSA_20.36 //

ekāyanapathaśleṣādbhūmirdūraṃgamā matā /
dvyasaṃjñāvicalanādacalā ca nirucyate // MSA_20.37 //

pratisaṃvinmatisādhutvādbhūmiḥ sādhumati matā /
dharmameghā dvayavyāpterdharmākāśasya meghavat // MSA_20.38 //

vividhe śubhanirhāre ratyā viharaṇātsadā /
sarvatra bodhisatvānāṃ vihārabhūmayo matāḥ // MSA_20.39 //

bhūyo bhūyo 'mitāsvāsu ūrdhvaṃgamanayogataḥ /
bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ // MSA_20.40 //

bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt /
prativedhācca bhūmīnāṃ niṣpatteśca caturvidhaḥ // MSA_20.41 //

mahāyāne 'dhimuktānāṃ hīnayāne ca dehināṃ /
dvayorāvarjanārthāya vinayāya ca deśitāḥ /
caryāścatasro dhīrāṇāṃ yathāsūtrānusārataḥ // MSA_20.42 //

anukampakasatveṣu saṃyogavigamāśaya /
aviyogāśaya saukhyahitāśaya namo 'stute // MSA_20.43 //

sarvāvaraṇanirmukta sarvalokābhibhū mune /
jñānena jñeyaṃ vyāptaṃ te muktacitta namo 'stute // MSA_20.44 //

aśeṣaṃ sarvasatvānāṃ sarvakleśavināśaka /
kleśaprahāraka kliṣṭasānukrośa namo 'stute // MSA_20.45 //

anābhoga nirāsaṅga avyāghāta samāhita /
sadaiva sarvapraśnānāṃ visarjaka namo 'stu te // MSA_20.46 //

āśraye 'thāśrite deśye vākye jñāne ca deśike /
avyāhatamate nityaṃ sudeśika namo 'stute // MSA_20.47 //

upetya vacanaisteṣāṃ carijña āgatau gatau /
niḥ sāre caiva satvānāṃ svavavāda namo 'stu te // MSA_20.48 //

satpauruṣyaṃ prapadyante tvāṃ dṛṣṭvā sarvadehinaḥ /
dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te // MSA_20.49 //

ādānasthānasaṃtyāganirmāṇapariṇāmane /
samādhijñānavaśitāmanuprāpta namo 'stu te // MSA_20.50 //

upāye śaraṇe śuddhau satvānāṃ vipravādane /
mahāyāne ca niryāṇe mārabhañja namo 'stu te // MSA_20.51 //

jñānaprahāṇaniryāṇavighnakārakadeśika /
svaparārthe 'nyatīrthyānāṃ nirādhṛṣya namo 'stu te // MSA_20.52 //

vi[ni]gṛhyavaktā parṣatsu dvyasaṃkleśavarjita /
nirārakṣa asaṃmoṣa gaṇakarṣa namo 'stu te // MSA_20.53 //

cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṃ /
sarvadā tava sarvajña bhūtārthika namo 'stu te // MSA_20.54 //

sarvasattvārthakṛtyeṣu kālaṃ tvaṃ nātivartase /
abandhyakṛtya satatamasaṃmoṣaḥ namo 'stu te // MSA_20.55 //

sarvalokamahorātraṃ ṣaṭkṛtvaḥ pratyavekṣase /
mahākaruṇayā yukta hitāśaya namo 'stu te // MSA_20.56 //

cāreṇādhigamenāpi jñānenāpi ca karmaṇā /
sarvaśrāvakapratyekabuddhottama namo 'stu te // MSA_20.57 //

tribhiḥ kāyairmahābodhiṃ sarvākārāmupāgata /
sarvatra sarvasatvānāṃ kāṅkṣāchida namo 'stu te // MSA_20.58 //

niravagraha nirdoṣa niṣkāluṣyānavasthita /
āniṅkṣya sarvadharmeṣu niṣprapañca namo 'stu te // MSA_20.59 //

niṣpannaparamārthoṃ 'si sarvabhūmiviniḥsṛtaḥ /
sarvasatvāgratāṃ prāptaḥ sarvasatvavimocakaḥ // MSA_20.60 //

akṣayairasamairyukto guṇairlokeṣu dṛśyase /
maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ // MSA_20.61 //

mahāyānasūtrālaṃkāreṣu vyavadātasamayamahābodhisatvabhāṣite caryāpratiṣṭhādhikāro nāmaikaviṃśatitamo 'dhikāraḥ

samāptaśca mahāyānasūtrālaṃkāra iti