Arcaṭa: Hetubinduṭīkā

Header

This file is an html transformation of sa_arcaTa-hetubinduTIkA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from arhebt2u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Arcata: Hetubindutika (= Hbṭ)
Based on the ed. Pandit S. Sanghavi and Muni Shri Jinavijayaji. Hetubinduṭīkā of Bhaṭṭa Arcaṭa,
with the sub-commentary entitled Āloka of Durveka Miśra. Baroda 1949.

Supplied by: Nagarjuna Institute of Exact Methods, Nepal
Sponsor: University of the West, Rosemead, California, USA

Input by members of the Digital Sanskrit Buddhist Canon Input Project Member.
Proof reader: Milan Shakya
Input Year: 2008
[Last Modified: 2009-04-28 10:37:48

With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
www.uwest.edu/sanskritcanon

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

In this GRETIL version the missing pp. 176 and 177 have been supplied by Klaus Wille.

BOLD for references to the printed edition (added)

Revisions:


Text

Hbṭ 1

śrīmadarcaṭaviracitā

|| hetubinduṭīkā ||

|| namaḥ sarvajñāya ||

[jinamanaskāreṇa maṅgalam |]

yaḥ sañjātamahākṛpo vyasaninaṃ trātuṃ samagraṃ janam,
puṇyajñānamayaṃ pracitya vipulaṃ hetuṃ vidhūtaśramaḥ |
kṛtsnajñeyavisarpi[nirmalataraprajñoda]yādriṃ śrito
loke hārddatamopaho jinaravirmūrdhnā namasyāmi tam || 1 ||

[dharmakīrtivacasāṃ sarasatamatvakhyāpanam |]

varaṃ hi dhārmakīrteṣu carviteṣvapi carvaṇam |
niṣpīḍitāpi mṛdvī[kā nanu svādaṃ jahā]ti kim? || 2 ||

[svalāghavaṃ prakhyāpya granthavivaraṇapratijñā |]

nyāyamārgatulārūḍhaṃ jagadekatra yanmatiḥ |
jayet tasya kva gambhīrā giro 'haṃ jaḍadhīḥ kva ca? || 3 ||

tathāpi mandamatayaḥ santi matto ['pi kecana |
teṣāṃ kṛte] mayāpyeṣa hetubindurvibhajyate || 4 ||

[ādivākyasya prayojanaprakaṭanam |]

"parokṣe"- tyādinā prakaraṇārambhe prayojanamāha | tacca śrotṛjanapravṛttyartham iti kecit |

taduktam[m-

"sarvasyaiva hi śā]strasya karmaṇo vāpi kasyacit |
yāvat prayojanaṃ noktaṃ tāvat tat kena gṛhyatām ||"

iti | tadayuktam | yato 'sya prakaraṇasyedaṃ prayojanamiti [pradarśane prayo]janaviśeṣaṃ prati upāyatāṃ prakaraṇasya niścityānupāye pravṛttyasambhavāt (Hbṭ 2) prekṣāvatāṃ tadarthitayā pra[karaṇaśravaṇādau pravṛttiḥ] syāditi tadabhidhānasyārthavattā varṇyate | na caitad yuktam | yataḥ prekṣāvatāṃ pravṛttiḥ prayojanārthināṃ tadupāye tadbhāvaniścayāt | yathā kṛṣīva[lādīnāṃ sasyā]dyupāye bījādāvabījādivivekenāvadhṛtabījādibhāvānām | anyathā hyaniścitopāyānāmupeyārthināṃ pravṛttau prekṣāvattaiva hīyeta | upeye tu [pramā]ṇavyāpārāsambhavādaniścaye 'pi vivecitopāyāḥ pratibandhavaikalyayorasambhave ‘yogyametadvivakṣitaṃ kāryaṃ niṣpādayitum'; iti saṃ[bhāvanayā pravṛttau] prekṣāvattāto na hīyeran |

niścayaśca pramāṇādeva | na ca prayojanavākyasya prāmāṇyamasti, śābdānāṃ bahirarthe pratibandhābhāvāt | vivakṣāyāṃ [tasya prāmāṇye 'pi yathā] vastupravṛttiniyamābhāvāt na tataḥ prakaraṇasya prayojanavise(śe)ṣaṃ prati upāyatāniścayaḥ samasti | na hi ye yathā yamarthaṃ vivakṣanti te tathaiva tamanu[tiṣṭhanti vi]saṃvādanābhiprāyāṇāmanyathābhidhāyānyathāpravṛttidarśanālloke sarvatrānāśvāsāt |

prayojanaviśeṣopanyāsāt prakaraṇasya tadupāyatā[viṣaye saṃśayaḥ ja]nyate tatastadbhāvanirdhāraṇāya kṛṣīvalāderiva bījādyavadhṛtaye pravṛttiryukteti cet; na, prayojanaviśeṣopāyatāsaṃśayasya tadabhidhā[nāt prāgapi] bhāvāt | tatsādhakabādhakapramāṇābhāve tasya nyāyaprāptatvāt | anumānādivyutpattyarthānāṃ ca prakaraṇānāṃ darśanāt kimasyānumā[navyutpādanaṃ pra]yojanamanyaddhā, na vā kiñcidapītyevaṃrūpaśca saṃśayaḥ prāk pravartamānaḥ kena nivāryeta | api ca kimidaṃ niṣprayojanam, uta prayojana[vat, athāsmadabhima]tena vā prayojanena tadvaditi jijñāsoḥ pravṛttisambhave vyartha eva prayojanavākyopanyāsaḥ |

tasmād ‘yat prayojanarahitaṃ vākyam, tadartho vā, na tat prekṣāvatārabhyate kartuṃ pratipādayituṃ vā | tadyathā (Hbṭ 3) daśadāḍimādivākyaṃ kākadanta[parīkṣā ca | niṣprayojanaṃ cedaṃ] prakaraṇaṃ tadartho vā'; iti vyāpakānupalabdhyā pratyavatiṣṭhamānasya tadasiddhatodbhāvanārthamādau prayojanavākyopanyāsaḥ |

[prakaraṇatadabhidheyayoḥ prayojanacintā |]

tatra "tadyutpādanārtham" iti vākyena svayamasya prakaraṇasya prayojanamāha | yathāsvamabhidheyapratītirhi vākyasya prayojanam | taccehāsti padānāmavāntaravākyānāṃ ca parasparasaṃsargāt samāsārthapratīteḥ | tathā hi- anumānamatra prakaraṇe vyutpādyata iti tad abhidheyam | tasyaiva tacchabdena sambandhāt | yadyapi parokṣārthapratipattau gu[ṇabhūtamanu]mānaṃ tathāpi vakturabhiprāyānuvidhāyitayā śabdavṛtteḥ tacchabdena parāmṛśyate | anyathā pradhānasaṃsparso(rśo)pi kathaṃ syāt? | śabdānāṃ sva[bhāvataḥ] sambaddhā(ndhā)yogāt | "pakṣadharma" ityādinā cānumānasyaiva vyutpādanāt | tasya vyutpatti [raviparītasvarū]papratītirasya prakaraṇasya prayojanam, tatsādhyatvāt | ata eva cānumānavyutpattiviṣayaṃ prakaraṇa[vyāpāraṃ pratipāda]yituṃ ṇicā nirdiśati- "tadvayutpādanārtham" iti | tataśca prakaraṇaprayojanayoḥ sādhyasādhanalakṣaṇaḥ sambandho 'pyukto bhavati | yadyapi śabdavṛttenā[numānavyutpattivi]ṣayasya prakaraṇavyāpārasya prādhānyaṃ tathāpi vastuvṛttena vyutpattereva pradhānatā tasyāstatsādhyatvāt | itarasya ca tadupāyatvenāpradhānatvāt | tasmādanumānavyutpatti reva prayojanatayā pratīyate na prakaraṇavyāpāra iti |

"parokṣārthaprati[patteḥ amumānāśraya]tvāt" ityanena tu prakaraṇārthasyānumānalakṣaṇasya prayojanamāha | na hi vākyasya svārthapratītilakṣaṇaṃ phalamastītyetā[vataiva prekṣāvān prava]rtate 'pi tu tadabhidheyārthasya puruṣārthopayogitve sati | taccehāsti yataḥ parokṣārthasya yā pratipattiḥ- niścayaḥ- tasyā anumā[naṃ- trirūpaliṅgam] kāraṇe kāryopacārāt | ananyopāyasādhyatāṃ darśayituṃ paramatanirāsārtham (Hbṭ 4) āśrayaḥ- kāraṇam, anumānamāśrayo yasyeti sāmānyena vigṛhya | [tadanu ca] kasyānumānāśrayatvāditi viśeṣāpekṣāyām-yadyapi parokṣārthapratipattiśabdasambandhe strītvaṃ gamyate tathāpi tat padasaṃskāravelāyāṃ buddhyasaṃnihitatvāt bahiraṅgamiti na strīpratyayanimittaṃ yathā bhūtamiyaṃ brāhmaṇī, āvapanamiyamuṣṭriketi |

[sarvaparokṣapratīterliṅgajatvādevānumānatvasūcanam |]

anena ca sarvā parokṣā[rtha]pratipattiḥ pramāṇabhūtā, anyasmāt tatpratipattyayogāt, trirūpaliṅgāśrayaivetyuktaṃ bhavati anumānāśrayatvādeveti avadhāraṇāt | [tataśca śabdādī]nāṃ sati prāmāṇye 'numānatā, anyathā teṣāmapi vyutpādyatāprasaṅgo nimittasya samānatvāt |

tathā hi- sarvā parokṣārthapratipattiḥ pra[māṇabhūtā], na svatantrā bhavati | tasyāḥ svārthapratibandhābhāvena niyamena tatsaṃvādāyogāt | avisaṃvādalakṣaṇatvācca pramāṇasya | anyato 'pi [yadi syā]t sarvataḥ sarvapratipattiprasaṅgāt dharmyasambandhe 'pi sarvatra pratītiṃ janayet, pratyāsattiviprakarṣābhāvāt | evambhūtaśca trirūpa[liṅgamevārtho bhava]tīti sarvā parokṣārthapratipattistrirūpaliṅgajatvenānumānāt na bhidyata iti | eṣa cārthaḥ "pakṣadharmastadaṃśena vyāpto hetuḥ", kasya?, parokṣā[rthapratipatte]riti prakṛtena saṃbandhād darśitaḥ, pakṣadharma eva tadaṃśena vyāpta eva ca parokṣārthapratipatterheturityavadhāraṇāt |

[svalakṣaṇasyaiva vastutvaṃ na sāmānyasyeti sthāpanam]

arthagrahaṇaṃ tu parokṣārthapratipatteritya[numā]nasyāpi svalakṣaṇaviṣayaṃ prāmāṇyaṃ darśayitum | arthakriyāsamartho hyarthaḥ, svalakṣaṇaṃ caivamātmakam | ata eva- "vastvadhiṣṭhānatvāt pramāṇavyavasthāyāḥ"- [iti va]kṣyati | anyathānumānāt tatra pravṛttirna syādarthakriyārthinaḥ |

Hbṭ 5

sāmānyasyāvastutve 'pi jñānamātralakṣaṇatvāt tadarthakriyāyāḥ tasyāśca tadu[tpādya]tvena siddhatvāt | na hi jātirdāhapākādāvupayujyate, svalakṣaṇasyaiva tatropayogāt | tatsambandhāt tatra pravṛttiriti cet; na, nityasyānupakāra[katvena] kenacitsambandhābhāvāt | satyapi ca sambandhe kathamanyapratipattāvanyatra pravṛttiḥ, atiprasaṅgāt | samavāyasya sūkṣmatvenānavasitavivekasyāvasāyād bhrāntyā tatra pravṛttiriti cet; evaṃ tarhi bhrāntimātramevāstu, kimantargaḍunā sāmānyena? | nirbbījabhrāntyayogāditi cet; tā eva vyaktayastadekakā[ryakāriṇyo bhrānterbījam] | varṇākṛtisamānākāraṃ hi sāmānyajñānam | na ca sāmānyaṃ tadrūpam, tat kathaṃ tad bhrānterbbījam | sādṛśyanibandhanā hi bhrāntiriṣyate paraiḥ | vyaktaya eva cā[samānajā]tīyavyāvṛttāḥ sāmānyākārajñānasvarūpāstatastā eva bhrāntibījam, atadrūpavyāvṛttestāsu bhāvāt | vastubhūtasya tu sāmānyasya sambandha[āsaṃbhave]na tāsu bhāvāyogācca |

yaistu vyaktyātmakameva sāmānyaṃ kalpitaṃ taiḥ svalakṣaṇaviṣayamanumānasya prāmāṇyamabhyupagatameva bhavati | svalakṣaṇātmakaṃ tu sāmānyaṃ kathamanumāne pratibhāsate iti cintyam | na ca vyaktirūpamapāsyāparaṃ sāmānyasya rūpamiṣyate, vaiśeṣikadarśanopagamaprasaṅgāt | ...........................................................................................................

Hbṭ 6

[1. hetoḥ sāmānyanirūpaṇam |]

[1. hetostritvena vyāptiḥ kathaṃ phaliteti carcā |]

.............hi kathitam | tatra kāryasvabhāvayorvidhisādhanatvānna pratiṣedhe sādhye vyāpāraḥ | anupalabdhito 'pi na hetvantarābhāvaniścayo yataḥ sā caturddhāvasthitā svabhāva[kāraṇa]vyāpakānupalabdhayo viruddha vidhiśceti | tulyayogyatārūpasyaikajñānasaṃsargiṇaḥ svabhāvānupalabdhiranyopalabdhirūpā abhāvavyavahāraheturiṣyate | na [ca hetvan]taramatyantābhāvatayopagatamanukrāntarūpam, yadi hi syāddeśādiniṣedha evāsya syāt nātyantābhāvaḥ | kāraṇavyāpakānupalabdhī tu siddhe kārya[kāraṇa]vyāpyavyāpakabhāve bhavataḥ | na ca hetvantaretyantāsattayāṅgīkṛte prakāro 'yaṃ sambhavati | tat kathaṃ te tadabhāvaṃ gamayiṣyataḥ | virodho 'pyavikala[kāraṇasya] bhavato 'nyabhāve 'bhāvādavagamyata iti viruddhopalabdhirapyasambhavinī | sambhave vā kāraṇānupalabdhyādīnāṃ kathamatyantaniṣedhaḥ? ityāśaṅkayāha- "hetvābhāsāstato 'pare" iti | "tataḥ" trividhāddhetoḥ "apare" anye "hetvābhāsāḥ" yatastatastridhaiva sa iti |

evaṃ manyate- iha yad yatra niyamyate [taddhi]paryayeṇa tadvipakṣasya vyāptau sa niyamaḥ siddhyati | yathā yat sat tat kṣaṇikameveti sattvasya kṣaṇikeṣu niyama ucyamānaḥ sattvaviparyayeṇā[sa]ttvena kṣaṇikavipakṣasyākṣaṇikasya vyāptau siddhyati | evamihāpi tritve heturniyamyamāno hetuviparyayeṇa hetvābhāsatvena trisaṃkhyābā[hyasyārtha]sya vyāptau trisaṃkhyāyāmeva niyato bhavati | tatastrividhahetuvyatiriktānāmarthānāṃ hetvābhāsatāṃ darśayati | tena svabhāvaviruddhopalabdhyā [kārya-sva]bhāvānupalambhavyatiriktānāmarthānāṃ hetutvābhāvaniścaya iti | hetutadābhāsayośca parasparaparihārasthitalakṣaṇatayaiva virodho [hetula]kṣaṇapratītikāla (Hbṭ 7) eva pratipannaḥ | tadātmaniyatapratibhāsajñānādeva tadviparītasyānyatayā tadābhāsatāpratīteḥ, parasparamitaretararūpābhāva[niśca]yāt | tatra trividhahetuvyatirikteṣvartheṣu hetvābhāsatvamupalabhyamānaṃ svaviruddhaṃ hetutvaṃ nirākaroti | te ca hetutrayabāhyā arthā nātyantāsatta[yopa]gatā nāpi hetutvaṃ teṣu niṣidhyamānaṃ, kevalaṃ vyāmohāt hetutvamanyatra prasiddhameva tatrāropitamāśaṅkitaṃ vā tadviruddhopalambhādapasāryate | tat kimucyate- "[atyantāsaṃbha]vinaḥ kathaṃ virodhaḥ" iti | na ca sahānavasthānalakṣaṇa eva virodho yena tannyāyaḥ sarvatropavarṇyeta | nāpi yad yatra pratiṣidhyate tasya tatraiva viro[dhaḥ prati]pattavyo yena "kathamasataḥ kenacid virodhagatiḥ?" iti codyeta | na hi nātra śītasparśo 'gneriti sādhyadharmiṇyeva śītasparśasyāgninā virodha[saṃba]ndho (?) yathā tu asyānyatra pratītavirodhasyāgninā sādhyadharmiṇi niṣedhaḥ tathā hetvābhāsatvopalambhād hetutrayabāhyeṣvartheṣu hetutvanirāsaḥ | [atyantāsa]to 'pi ca lākṣaṇiko virodhaḥ pratīyate yathā kṣaṇikatvenākṣaṇikatvasya tasya vastuni kvacidapyasambhavāt, bhāvena vā yadvadabhāvasya sarva[śaktivirahala]lakṣaṇasyetyalaṃ durmativiṣpanditeṣvatyādareṇeti sthitametat- tritve hetutvaṃ niyamyamānaṃ [tadviparyayasyā] 'pi ca vyāptau satyāṃ tatra niyataṃ bhavatītyabhiprāyavatā viparyayavyāptiṃ pradarśayitumidamuktam- "hetvābhāsa(sā)stato 'pare" iti |

[2. trividhabāhyārthānāṃ hetvābhāsatvena vyāpteścarcā |]

tatraitatsyāt- kṣaṇikavipakṣa[sya sattva]viparyayeṇa vyāptirbādhakapramāṇavaśādavasitā iha tu trisaṅkhyābāhyānāmarthānāṃ hetvābhāsatvena vyāptiḥ katareṇa pramāṇenāvasitetya [trāha]- "avinābhāvaniyamāt" iti | trividhahetuvyatirikte liṅgatayopagate śaṅkayamāne vā vastuni pakṣadharmatāsadbhāve 'pyavinābhāvābhāvā[dityarthaḥ] | (Hbṭ 8) tathā ca vakṣyati- "na sa trividhāddhetoranyatrāstītyatraiva niyata ucyate" iti | avinābhāvavaikalyaṃ ca hetvābhāsatvenāsiddhaviruddhānaikāntikasāmānya[dharme]ṇa vyāptaṃ prameyatvādau niścitamiti hetvābhāsatve sādhye 'vinābhāvavaikalyaṃ svabhāvahetuḥ |

avinābhāvavaikalyaṃ ca trividhahetuvyatiriktatvādeva [tadanyeṣāṃ] [vyāpa]kānupalabdhitaḥ siddham | tathā hi- tādātmyatadutpattibhyāmavinābhāvo vyāptaḥ, tayostatrāvaśyaṃbhāvāt | tasya ca tayoreva bhāvādatatsvabhāvasyātadutpatteśca [tadanāyattata]yā tadavyabhicāraniyamābhāvāt | taduktam-

"kāryakāraṇabhāvādvā svabhāvādvā niyāmakāt |
avinābhāvaniyamo 'darśanānna na darśanāt ||

[avaśyaṃbhāva]niyamaḥ kaḥ parasyānyathā paraiḥ | ana(arthā)ntaranimitte vā dharme vāsasi rāgavat ||" iti |

rūpādināpi hi rasāderavinābhāvo na sva[taḥ kintu svakāra]ṇāvyabhicāradvāraka iti tatkāraṇotpattirevāvinābhāvanibandhanam | anyathā tadanāyattasya tatkāraṇānāyattasya vā tenā[vinābhāvakalpa]nāyāṃ sarvasya sarvārthairavinābhāvaḥ syāt, aviśeṣāt | ekārthasamavāyanimitto rūparasāderavinābhāva iti cet | nanu samavāyo 'pyādhāryā[dhāra]bhūtānāmupavarṇyate | sa cādhārādheyabhāvastadātmānupakāretiprasaṅgato na sidhyatītyekasāmagryadhīnataivaikārthasamavāyo['vase]yaḥ | anyo vā vastubhūtaḥ saṃbandho 'sambhavī tathā sambandhaparīkṣāyāṃ vistarataḥ śāstrakṛtā pratipādimeveti tata evāvadhāryam | asa - - na vā (Hbṭ 9) ja(nanvasatyapi ja)nyajanakabhāve, tādātmye vā, tenaivāvinābhāvo nānyenetyatra vastusvabhāvairevottaraṃ vācyam ye evaṃ bhavanti nāsmābhiḥ, ke[valaṃ vayaṃ draṣṭāra] iti cet; ākasmikastarhi sa vastūnāṃ svabhāva iti na kasyacinna syāt | na hyahetorddeśakāladravyaniyamo yuktaḥ | [taddhi kiñcit kvacidupa]nīyeta na vā yasya yatra kiñcidāyattamanāyattaṃ vā | anyathā viśeṣābhāvādiṣṭadeśakāladravyavadanyadeśādibhāvaḥ ke[na vāryeta viśeṣābhāvāt | tato ya]dyenāvinābhūtaṃ dṛśyate tasya tenāvyabhicārakāraṇaṃ tattvacintakairabhidhānīyam, na tu pādaprasārikāvalambanīyā | taccāvyabhicārakāraṇam yathoktādanyanna yujyate iti tadvikalā na hetulakṣaṇabhāja iti | tathā cāha-

"saṃyogyādiṣu yeṣvasti pratibandho na tādṛśaḥ | na te hetava [ityuktaṃ] vyabhicārasya saṃbhavāt ||" iti |

atra prayogaḥ- yasya yena saha tādātmyatadutpattī na sto na sa tadavinābhāvī, yathā prameyatvādiranityatvādinā, na staśca kenacit tādātmyatadutpatti svabhāvakāryavyatirekiṇāmarthānāmiti vyāpakānupalabdhiḥ | svabhāvānupalabdhistu svabhāvahetāvantarbhāviteti tasyāḥ [tādātmya]lakṣaṇa eva pratibandhaḥ | vyāpakakāraṇānupalabdhī tu tādātmyatadutpattilakṣaṇapratibandhavaśādeva vyāpyakāryayornivṛtti sādhayataḥ |

[taduktam-

"tasmā]t tanmātrasaṃbaddhaḥ svabhāvo bhāvameva vā | nivartayetkāraṇaṃ vā kāryamavyabhicārataḥ ||" iti |

tadevaṃ hetulakṣaṇaṃ 1 saṃkhyāniyamaḥ 2 tadupadarśa[kaṃ ca pramāṇa]m 3 atra śloke nirdiṣṭamiti |

[3. avinābhāvaniyamādityasya prakārāntareṇa vyākhyānam]

athavā ‘tridhaiva saḥ'; iti sa pakṣadharmastriprakāra eva svabhāvakāryānupalambhākhyastadaṃśena vyāpto nānyaḥ | [sa] triprakārastadaṃśena (Hbṭ 10) vyāpta eveti sambandhaḥ | kiṃ kāraṇam? | "avinābhāvaniyamāt" | avinābhāvasya- vyāpteḥ | trividha eva pakṣadharme niyamāt | trividhasya ca pakṣadharmasyāvinābhāvaniyamāt | tena ca [sva]bhāvakāryānupalambhātmakatrividhapakṣadharmavyatiriktā na tadaṃśena vyāptā iti | trividhaśca kāryasvabhāvānupalabdhirūpaḥ pakṣadharmastadaṃśena vyāpta eveti na tasyāhetutvamityuktaṃ bhavati | tatastrividhahetubāhyeṣvavi[nābhā]bāddhetuvyavahāraṃ kurvantaḥ, trividhe ca hetāvavinābhāvasyāvaśyambhāvā[bhāvā]dahetutvamācakṣāṇā nirastā bhavanti |

[4. hetvābhāsalakṣaṇānabhidhānepi tatsūcanam |]

tatraitat syāt- hetvābhāsānamapi [lakṣaṇam]bhidhānīyaṃ tatra śiṣyāṇāṃ hetuvyavahāranivṛttaya ityāha "hetvābhāsāstato 'pare" iti | "tataḥ" pakṣadharmastadaṃśena vyāpta iti hetulakṣaṇād "apare" a[nye ta]lakṣaṇavikalā hetvābhāsā gamyanta eveti na tallakṣaṇamucyate | tathā hi- "pakṣadharmaḥ" ityukte yatra pakṣadharmatā nāsti na sa hetuḥ | "tadaṃśena vyāptaḥ" iti vacane yatra tadaṃśavyāptiviraho viparyayavyāptervyāpakasya vā tatrāvaśyambhāvābhāvāt, te heturūpavikalatayā "hetvābhāsāḥ" asiddhaviruddhānaikāntikā gamyanta eva | tathā hi- yallakṣaṇo yo 'rthaḥ śiṣyasya vyutpāditaḥ tallakṣaṇavirahite na tadvayavahāraṃ svayameva pravartayiṣyati a[tadrūpa]parihāreṇaiva tadrūpapratipatteriti na tatra yatnaḥ phalavān bhavati | yattvanyatra hetvābhāsavyutpādanaṃ tanmandabuddhīnadhikṛtya | idaṃ tu prakaraṇaṃ vipulamatīnuddiśya praṇītam "saṃkṣepataḥ" iti vacanāt | ta eva hi saṃkṣepoktaṃ yathāvadavagantuṃ kṣamāḥ na mandamatayaḥ, teṣāṃ vistarābhidhānamantareṇa yathāvadarthapratipatterabhāvāt | ata evārthākṣiptopanyāsapūrvakameva hetvābhāsalakṣaṇaṃ tatropavarṇitamiti | tadatra vyākhyāne hetulakṣaṇaṃ 1 hetusaṃkhyāniyamaḥ 2 (Hbṭ 11) tasya ca trividhasya hetutvāvadhāraṇaṃ 3 tadubhayakāraṇaṃ 4 śliṣṭanirddeśā[khyānaṃ 5] hetvābhāsalakṣaṇānabhidhānakāraṇaṃ 6 ceti ṣaḍarthāḥ śloke 'tra nirdiṣṭā iti |

kiñca- idamapi sādhu dṛśyate- "tridhaiva" kāryasvabhāvānupalabdhi[bheda]bhinnaḥ sa hetuḥ | tathā, tridhaiva pakṣadharmānvayavyatirekarūpabhedāt "triprakāra eva" trirūpa eva | tadaṃśavyāptivacanenānvayavyatirekayorabhidhānāt | nābādhitaviṣayatvādirūpāntarayogyapi sa hetuḥ | kutaḥ? yataḥ "hetvābhāsāstato 'pare" "tataḥ" trividhāt svabhā[vā]deḥ, pakṣadharmādirūpatrayayogino vā "apare" anye saṃyogyādayo 'bādhitaviṣayatvādivyatiriktarūpavanto vā | kasmād? | avinābhāvasya atraiva trividha eva trirūpa eva ca hetau niyamādanyatra svabhāvādivyatirikta(kte) rūpāntarasambhavini vā avinābhāvābhāvādityarthaḥ | na hi svabhāvādivya[ti]rikte pratibandhanibandhanasyāvinābhāvasya saṃbhavaḥ tadvati vā rūpāntarasya | yathā cā(ca) satyevāvinābhāve rūpāntarasya na sambhavastathā "ṣaḍlakṣaṇa" ityādinā vakṣyati |

[5. diṅnāgānusāreṇa pakṣaśabdasya dharmimātraparatvam |]

"pakṣadharmaḥ" ityatra hetulakṣaṇe 'pi kriyamāṇe yadi samudāyaḥ pakṣe(kṣo) gṛhyate yo 'numānaviṣayastadā sarvo heturasiddhaḥ, siddhau vānumānavaiyarthyamityāha "pakṣo dharmī" iti | kathaṃ punaḥ samudāyavacanaḥ pakṣaśabdo dharmimātre vartata iti cet? "avayave samudāyopacārāt" | pakṣākhyasya hi samudāyasya dvāvavayavau dharmī dharmaśca | tadatra dharmimātre samudāyopacārāt pakṣaśabdo vartate | tadekadeśatvaṃ ca samudāyopacāranimittamiti na sādhyadharmiṇo 'nyatra tatprasaṅgaḥ | taduktam-

"samudāyasya sādhyatvāt dharmamātre [ca]dharmiṇi | amukhye 'pyekadeśatvāt sādhyatvamupacaryate || "iti |

Hbṭ 12

[6. diṅnāgavyākhyāne īśvarasenākṣepastatuddhāraśca |]

tadetadācāryīyaṃ vyākhyānamīśvarasenenākṣiptaṃ parihartuṃ pūrvapakṣayannāha "prayo[jane]" tyādinā |

"narte, prayojanādiṣṭraṃ(ṣṭaṃ) mukhyaśabdārthalaṅghanam |"

ityasati prayojane nopacāro yuktaḥ | tato dharmidharma ityevāstviti paraḥ | "na" prayojanābhāvaḥ | kutaḥ? sarvaścāsau vivādāśrayo 'nyo vā dharmī yastasya pratiṣedho 'rthaḥ prayojanaṃ yasyopacārasya tadbhāvastasmāt "sarvadharmidharmapratiṣedhārthatvādupacārasya" iti prayojanābhāvādityasiddho hetuḥ |

ka evaṃ sati guṇaḥ? iti cedāha "evaṃ hi" upacāre sati "cākṣuṣatvādi" ādigrahaṇāt ‘kākasya kārṣṇyāt'; ityādi vyadhikaraṇāsiddhaṃ "parihṛtaṃ" hetutvena nirastaṃ "bhavati" | dharmidharma iti tu sāmānye [nābhi]dhānāt teṣāmapi hetutā syāditi |

asatyupacāre dharmigrahaṇādapyetat sidhyati | tato 'narthaka evopacāra ityāha paraḥ- "dharmavacanenāpi" na kevalaṃ dha[rmiva]canena | "dharmyāśrayasiddhau" dharmiṇa āśrayaṇamāśrayaḥ parigrahastasya siddhistasyāṃ satyām | kiṃ punarddharmasya dharmyākṣepanimittamiti cet? "parā[śrayatvā]t"- dharmiparatantratvāt "dharmasya" avaśyamasau dharmiṇamākṣipati | tato dharmivacanamatiricyamānaṃ viśiṣṭaṃ sādhyadharmiṇameva pratipādayati, [na dharmimātram] | syānmatam- dharmigrahaṇād viśiṣṭo 'tra dharmī kaścidabhipreta iti gamyeta | sa tu sādhyadharmīti kutaḥ? ityāha- "pratyāsatte"rnyāyāt | pratyāsattiścātra dharmi[vacanasāmarthyāda]bhipreteti gamyate | vyāptau tu nyāye dharmavacanenāpi dharmimātrākṣepat dharmigrahaṇavaiyarthyam | pratyāsannatā ca sādhyadharmiṇa eva, tatra prathamaṃ (Hbṭ 13) he[tūpa]darśanāt | na pratyāsatteḥ sādhyadharmiparigrahaḥ | kutaḥ? | "dṛṣṭāntadharmiṇo 'pi" na kevalaṃ sādhyadharmiṇaḥ pratyāsatteḥ | kadācid vyāptidarśanapūrvake prayoge dṛṣṭāntadharmiṇyapi prathamaṃ hetusadbhāvopadarśanāt |

yadi na pratyāsatteḥ sādhyadharmisiddhiḥ pāriśeṣyāt tarhi bhaviṣyati | yataḥ "tadaṃśavyāptyā" hetubhūtayā "dṛṣṭāntadharmiṇi" dharmasya satva(ttva)siddheḥ | nahi dṛṣṭāntamantareṇa hetoḥ sādhyena vyāptiḥ pradarśayituṃ śakyata iti manyate | tato dharmigrahaṇādvayatiricyamānāt sādhyadharmiṇa eva parigrahaḥ | "tadaṃśena" iti ca tacchabdena dharmavacanākṣipto dharmī sambhantsyata iti tatsambandhanārthamapi dharmigrahaṇaṃ nāśaṅkanīyam | yatra prayojanāntaraṃ na sambhavati sa pāriśeṣyaviṣayaḥ, dharmivacanasya tvanyadapi prayojanaṃ sambhāvyate | tat kutaḥ pāriśeṣyāt "dharmivacanāt sādhyadharmiparigrahaḥ"? iti manyamānaḥ siddhāntavādyāha- "siddhe tadaṃśavyāptyā dṛṣṭāntadharmiṇi satva(ttve) punarddharmiṇo vacanaṃ dṛṣṭāntadharmiṇa eva yo dharmaḥ sa heturiti niyamārthamāśaṅkayeta | tataśca cākṣuṣatvādaya eva hetavaḥ syuḥ, na kṛtakatvādaya iti aniṣṭameva syāt tasmādupacāraḥ kartavyaḥ" iti |

kiṃ punastarkaśāstra dṛṣṭaṃ kvacit niyamārthavacanamitya āha- "dṛṣṭaṃ sajātīya eva" ityādi | "tatra yaḥ san sajātīye-" [nyāyamukha 7] ityatrācāryīye hetulakṣaṇe ‘sajātīya e[va] satva(ttva)mi'tyavadhāraṇena siddhe 'pi hetorvyatireke | kutra? | sādhyābhāve | yadetat "asaṃstadatyaye" [nyāyamukha 7] iti asatva(ttva)vacanaṃ tanniyamārthamācāryeṇa vyākhyāta[m a]satyeva nāstitā yathā syāt nānyatra na viruddha iti | tathehāpi dharmivacanaṃ tatraiva bhāvaniyamārthamāśaṅkayeta | kadā? siddhe 'pi dṛṣṭāntadharmiṇi [sa]tve(ttve) | kutaḥ? tadaṃśavyāptivacanāt | (Hbṭ 14) kva bhāvaniyamārtham? "[ta]traiva" dṛṣṭāntadharmiṇi, sati cāśaṅkāsambhave | kutaḥ? | pāriśeṣyāt sādhyadharmiparigrahaḥ | nanu apakṣadharmasyāhetutvāt na niyamārthatāśaṅkā | tathā hi- sādhyadharmeṇa vyāpto 'pi dharmo yadi kvacid dharmiṇyupalabhyeta tadā tatraiva svavyāpakapratītiṃ janayet nānyatra [pratyā]sattiviprakarṣābhyāṃ yathākramam | anupalavdhastu kvacid dharmiṇi kathaṃ gamakaḥ? | tathābhāve vā sarvatra svavyāpakaṃ gamayet pratyāsattiviprakarṣābhāvāde[vetyata] āha- "tasmāt sāmarthyāt" ityādi | yadidamanantaraṃ sāmarthyaṃ samupavarṇitam āsmāt sāmarthyādarthasya sādhyadharmiparigrahalakṣaṇasya bhavati pratīti[rpa]ṭudhiyāṃ śrotṛṇām, kintvaśabdakamarthaṃ svayamanusaratāṃ pratipattigauravaṃ syāt | tadupacāramātrāt svayamaśabdakārthābhyūharahitād dharmidharma ityane [na pa]kṣadharma iti "samānanirddeśāt [pratipattigauravaṃ ca] parihṛtaṃ bhavati |" "pratipattigauravaṃ ca" iti ‘ca'śabdenaitadāha- ye paropadeśamākāṅkṣanti tairayamartho lakṣaṇa[vaca]nād boddhavya iti |

yathālakṣaṇaṃ pratīterapakṣadharmo na heturiti kutaḥ? iyamāśaṅkā | tatasteṣāṃ lakṣaṇānusāriṇāṃ niyamāśaṅkāparihārārthaṃ copacārakara[ṇami]ti |

[7. pakṣadharma ityatra niyamavyavasthā |]

iha vyavacchedaphalatvāt śabdaprayogasyāvaśyamevāvadhārayitavyam | ṣaṣṭhīsamāsācca pakṣadharma ityatra nānyaḥ samāsaḥ sambhavati | tathā ca pakṣasyaiva dharma [i]tyevamavadhāraṇāt tadaṃśavyāptirvirudhyata iti viruddhalakṣaṇatāmudbhāvayannāha "pakṣasya dharmatve tvaṃ(taṃ) pakṣaṃ viśeṣaṇamanyato vyavacchedakamapekṣata" iti "tadviśeṣaṇāpekṣasya" dharmasya "anyatra" pakṣīkṛtādanyasmin sapakṣe "ananuvṛttiḥ" | tathā hi- yaḥ pakṣeṇa viśeṣyate sa pakṣasyaiva bhavati nānya[sya] | yathā- yo devadattasya putraḥ sa tasyaiva putro na yajñadattasyāpi | (Hbṭ 15) tato 'nyatrānanuvṛtteḥ "asādhāraṇatā"- sādhāraṇatā na syāt | tadaṃ śavyāptivirodha [i]ti yāvat | sādhāraṇatāyāstva(yāśca) tadaṃśavyāptyā pratipādanāt | tato yadi pakṣadharmo na ta[daṃśe]na vyāptiḥ, atha tadaṃśavyāptirna pakṣadharma iti vyāhataṃ lakṣaṇamiti |

nanu ca tadaṃśavyāptirnāma sādhyadharmasya vyāpakasya tatra hetau sati tadādhāradharmiṇi bhāva, eva, vyāpyasya vā hetostatraiva vyāpake sādhyadharme satyeva bhāva iti svasādhyāvinābhāvalakṣaṇā vakṣyate | na cānayāvaśyaṃ pakṣīkṛtādanyatra vṛttirākṣipyate, yato lakṣaṇavyāghāta āśaṅkyeta | tathā hi- tatraiva pakṣīkṛte satyeva sādhyadharme heturvartamānastadaṃśavyāptiṃ pratipadyata eva | yaiva cāsya sādhyadharmiṇi svasādhyāvinābhāvitā saiva gamakatve nibandhanaṃ nānyadharmiṇi | sa ca svasādhyāvinābhāvaḥ pratibandhasādhakapramāṇanibandhanaḥ, na sapakṣe kvacid bahulaṃ vā sahabhāvamātradarśananibandhanaḥ | na hi lohalekhyaṃ vajram pārthivatvāt kāṣṭhādivat iti tadanyatra pārthivatvasya lohalekhyatāvinābhāvo 'pi tathābhāvo bhavati | yadi ca pakṣīkṛtādanyatraiva vyāptirādarśayitavyeti niyamastadā satvaṃ(ttvaṃ) kathaṃ kṣaṇikatāṃ bhāveṣu pratipādayet? | yo hi sakalapadārthavyāpinīmākṣa(nīṃ kṣa)ṇīkatāmicchati taṃ prati kasyacit [sa]pakṣasyaivābhāvāt | yadapi kaiścit jvālādeḥ kṣaṇikatvamabhyupagamyate tadapi na pratyakṣataḥ, kṣaṇavivekasyātisūkṣmatayānupalakṣaṇāt | anyatraiva ca vyāptirādarśanīyā na sādhyadharmiṇyapīti ko 'yaṃ nyāyaḥ? | evaṃ hi kālpanikatvaṃ hetulakṣaṇasya pratipannaṃ syāt, na vastubalapravṛttatvam, tasmāt svasādhyapratibandhād hetustena vyāptaḥ sidhyati | sa ca viparyaye bādhakapramāṇavṛttyā sādhyadharmiṇyapi sidhyatīti na kiñcidanyatrānuvṛttyapekṣayā | (Hbṭ 16) ata evānyatroktam- "yat kvacid dṛṣṭaṃ tasya yatra pratibandhaḥ tadvidaḥ tasya tad gamakaṃ tatreti vastugatiḥ" iti |

yadapi "anumeye 'tha tattalye sadbhāvaḥ-" ityādi lakṣaṇaṃ tatrāpi sādhyadharmavāneva sapakṣa ucyate | tataḥ satyeva sādhyadharme vāstītyevaṃparametat | tataśca taddharmaṇaḥ sādhyadharmiṇo 'pi vāstavaṃ sapakṣatvaṃ na vyāvartate | sādhyatveneṣṭatayecchāvyavasthitalakṣaṇena pakṣatvena tasya nirākartumaśakyatvāt | tasmāt tadaṃśavyāptivacanena svasādhyāvinābhāvitvasya pratibandhanibandhanasyānyathā tadayogādabhidhānānnāvaśya manyatra vṛttirākṣipteti, kathamidamāśaṅkitam? | satyam, naivedamāśaṅkanīyam, yadi sarvasya hetoḥ pakṣīkṛte eva dharmiṇi svasādhyapratibandhaḥ pramāṇato niścetuṃ śakyeta | yathā sattvalakṣaṇasya svabhāvahetoḥ kṣaṇikatāyāṃ sādhyāyāṃ tādātmyaṃ viparyaye bādhakapramāṇavṛttyā | kāryahetostu pa[kṣīkṛtadharmiṇā | kasyacit svabhāvahetoḥ] pratyakṣānupalambhasādhanaḥ pratibandhaḥ kathaṃ parokṣe sādhyadharme gṛhyeta? | tasmāt tasyānyatraiva [prasiddhiriti tadviśeṣaṇāpekṣasya tatra apekṣaṇāt anya]trānanuvṛtteḥ asādhāraṇatā sambhavamātreṇāśaṅkitā | tadā hyanyatrāvartamānaḥ sādhyaviparīta[vyatireka]...........................................................tadubhayabahirbhāvāyogāt taddharmiṇaḥ sādhyavṛttivyavacchedābhyāṃ sarvasaṃgrahāt tatra saṃśayahetu[rbhavati | syānmatam- kvacidāśraye sattāyāḥ prākpravṛttapūrvagṛhī]tavismṛtapratibandhasādhakapramāṇasmṛtaye 'nyatra vṛttirapekṣaṇīyā | etat pariharati | "na" ityādi | [nānyatrānanubhavattiḥ | kutaḥ? (Hbṭ 17) ayogo 'samba]ndhaḥ tavdyavacchedena viśeṣaṇāt pakṣasya | na hyanyayogavyavacchedenaiva viśeṣaṇaṃ bhavati | [kintu ayogavyavacchedenāpi | yatra dharmiṇi dha]rmasya sadbhāvaḥ saṃdihyate tatrāyogavyavacchedasya nyāyaprāptatvāt | atra ca dṛṣṭāntaḥ["yathā caitro dharnurdhara iti" | caitre hi dhanurdhara]tvaṃ saṃdihyate kimasti nāsti iti | tataścaitro dhanurddhara iti tatsadbhāvapratipādikā śrutīḥ [pakṣāntaramadhanurdharatvaṃ śroturāśaṅkopasthāpitaṃ] nirākarotītyayogavyavacchedo 'tra nyāyaprāptaḥ | parābhimatavyavacchedanirācikīrṣayāha- ["na, anyayogavyavacchedena viśeṣaṇāt" anyatrānanuvṛttera]sādhāraṇateti sambandhaḥ | atrāpi dṛṣṭānto "yathā pārtho dhanurddhara iti" | sāmānyaśabdo 'pyayaṃ dha[nurdharaśabdaḥ prakaraṇasāmarthyādinā prakṛṣṭaguṇavṛttiḥ | iha pārthe] hi dhanurddharatvaṃ siddhameveti nāyogāśaṅkā | [tādṛ]śaṃ tu sātiśayaṃ kimanyatrāsti nāstītyanyayoga [śaṅkāyāṃ śrotuḥ yadā pārtho dhanurdhara iti ucya]te tadānyayogavyavacchedo nyāyaprāptaḥ, pratipādyāśaṅkopasthāpitayoreva pakṣayoḥ para[sparaṃ virodhāt ekanirdeśena anyayogavyavacchedasya] nyāyabalāyātatvāt | tadiha pakṣe 'styayaṃ dharmo na veti saṃśītau [pakṣadharma ityukte pakṣasya dharma eva nādharmaḥ | dharmaśca āśritatvādviśeṣaṇaṃ tenāyogo vya]vacchidyate nānyayogastadaṃśavyāptyā tasya pratipādita[tvena dṛṣṭānte saṃdehābhāvāt |

"tadaṃśaḥ" taddharma iti] | tacchabdena pakṣaḥ parāmṛśyate na dharmaḥ, dharmasya dharmāsambhavāt | aṃśaśca dharmo naikadeśaḥ, pakṣa[śabdena dharmimātravacanāt | na tadaṃśaḥ tasya eka]deśābhāvāditi |

[8. vyāptervyāpyavyāpakobhayadharmatvam |]

tasya pakṣadharmasya sato vyāptiḥ- yo vyāpnoti yaśca vyāpyate [tadubhayadharmatayā pratīteḥ | yadā vyāpakadharmatayā vivakṣyate ta]dā vyāpakasya gamyasya | tatrāta satsaptabhyarthapradhānametat nādhārapradhānam, dharmāṇāṃ dharma[āntaratvābhāvāt | tenāyamarthaḥ]- (Hbṭ 18) yatra dharmiṇi vyāpyamasti tatra sarvatra bhāva eva vyāpakasya svagato dharmo vyāptiḥ | tata[śca vyāpyabhāvāpekṣayā vyāpyasyaiva vyāptatāpratītiḥ] | na tvevamavadhāryate | vyāpakasyaiva tatra bhāva iti | hetvabhāvaprasaṅgādavyāpakasyāpi mūrtatvādestatra bhāvāt | nāpi ‘tatraive'ti prayatnānantarīyakatvāderahetutāpatteḥ | sādhāraṇaśca hetuḥ syāt | nityatvasya prameyeṣveva bhāvāt | yadā tu vyāpyadharmatā(rmatayā) vivakṣā vyāptestadā vyāpyasya vā gamakasya tatraiva vyāpake gamye sati | ytatra dharmiṇi vyāpako 'sti tatraiva bhāvo, na tadabhāve 'pi vyāptiriti | atrāpi vyāpyasyaiva tatra bhāva ityavadhāraṇaṃ hetvabhāvaprasaktereva nāśritam, avyāpyasyāpi tatra bhāvāt | nāpi vyāpyasya tatra bhāva eveti sapakṣaikadeśavṛtterahetutvaprāpteḥ | sādhāraṇasya [ca] hetutvaṃ syāt | prameyatvasya nityeṣvavaśyaṃbhāvāditi | vyāpyavyāpakadharmatāsaṃvarṇanaṃ tu vyāpterubhayatra tulyadharmatayaikākārā pratītiḥ saṃyogivat mā bhūditi pradarśanārtham | tathā hi- pūrvatrāyogavyavacchedenāvadhāraṇam uttaratrānyayogavyavacchedeneti kuta ubhayatraikākāratā vyāpteḥ? | taduktam-

"liṅge liṅgī bhavatyeva liṅginyevetarat punaḥ | niyamasya viparyāse 'sambandho liṅgaliṅginoḥ ||" iti |

etenācāryeṇa saṃyogabalāt gamakatve yo doṣa uktaḥ-

"na ca kenacidaṃśena na saṃyogī hutāśanaḥ | dhūmo vā sarvathā tena prāptaṃ dhūmāt prakāśanam ||" iti |

sa iha nāvataratītyākhyātaṃ bhavati | tathā hi- saṃyogasya ubhayatrāviśeṣāt eṣa prasaṅgo na tu vyāpteḥ | na hi yādṛśī (Hbṭ 19) vyāpakadharma vyāptiḥ tādṛśyeva vyāpyadharma iti | tathā cāha-

"sambandho yadyapi dviṣṭhaḥ sahabhāvyaṅgaliṅginoḥ | ādhārādheyavad vṛttistasya saṃyogivanna tu ||" iti |

tena vyāpako vyāpyo na bhavati vyāpyaśca [na] vyāpaka iti | "tadaṃśena vyāpto hetuḥ" iti vacanāt na saṃyogipakṣokto doṣaḥ | nāpyubhayorgamyagamakatāprasaṅgaḥ, yathoktād hetulakṣaṇād vyāpakasyaiva gamyatvapratīteḥ, vyāpyasyaiva gamakatāsampratyayāditi |

[9. vyāpteranvayavyatirekarūpayossūcanam |]

yadi tarhi "pakṣadharmastadaṃśena vyāptaḥ" ityetaddhetulakṣaṇaṃ tataḥ pakṣadharmatvaṃ tadaṃśavyāptiśceti dvirūpo hetuḥ syāt, anyatra ca trirūpa uktaḥ tat kathaṃ na vyāghātaḥ? ityāha "etena" tadaṃśavyāptivacanena "anvayo vyatireko vā uktaḥ" veditavya iti sambandhaḥ | anvayavyatirekarūpatvād vyāpteriti bhāvaḥ | tathā hi- ya eva yenānvito yannivṛttau ca nivartate sa eva tene vyāpta ucyate iti tadātmakatvād vyāptervyāptivacanenānvayavyatirekābhidhānam | tato vyāptivacanena rūpadvayābhidhānāt na vyāghāta iti |

[10. vyāpteḥ pratyakṣeṇānumānena vā niścayaḥ |]

tau ca jñapakahetvadhikārāt niścitau | "niścayaśca tayornaikenaiva pramāṇena api tu yathāsvam |" yasya yad ātmīyaṃ pramāṇaṃ niścāyakaṃ tena | yasya ca yat niścāyakaṃ pramāṇaṃ tad uttaratra vakṣyati |

"anvayo vyatirako vā" iti tulyakakṣatāsūcanārtho ‘vāśabdaḥ | tena sādharmyavaidharmyavatoḥ prayogayorekenaiva dvitīyagatervidhipratiṣedharūpatayā vyāvṛttibhede 'pi paramārthatastādātmyāt nobhayopadarśanamiti sūcitaṃ bhavati | vyatireko hi sādhyanivṛttau liṅgasya nivṛttidharmakatvaṃ svabhāvabhūto dharma ityanvayarūpatā vastuto 'sya na virudhyate | "pakṣadharmaśca" | kiṃ? | "yathāsvaṃ pramāṇena niścitaḥ" (Hbṭ 20) ukta iti sambandhaḥ | niścayaprasaṅgena so 'pyatra pratipādyate, niścitasya gamakatvāmākhyātum | .................................................................................... iti pradarśanārtho ‘vāśabdaḥ | "pratyakṣeṇa ca svayaṃ svalakṣaṇākāratve 'pyanantarasāmānyavikalpajananāt prasiddhiḥ" upacārato niścaya ucyate- pratyakṣapṛṣṭhabhāvino vikalpasyānadhigatārthādhigantṛtvābhāvaṃ darśayituṃ | tena yadyapi sāmānyarūpaṃ liṅgamavasthāpyate tathāpi svalakṣaṇapratītireva tadvyavasthānibandhanamiti pratyakṣataḥ pakṣadharmasya sādhyadharmiṇi prasiddhirucyate | etaccānantarameva vyaktīkariṣyate | "anumānato vā sādhyadharmiṇi pakṣadharmasya prasiddhi" rniścayaḥ | pramāṇaphalabhedācca "anumānataḥ" anumānena niścaya iti āha | "atrodāharaṇe" yathākramaṃ "yathā pradeśe dhūmasya" dhūmasāmānyasya pratyakṣato niścayaḥ iti |

[11. uddayotakaramataṃ nirasya deśādyapekṣakāryahetorgamakatvoktiḥ |]

yastu manyate- ‘yaḥ pradeśo 'gnisambandhī so 'pratyakṣo yastu pratyakṣo nabhobhāgarūpa ālokādyātmā dhūmavattayā dṛśyamāno na so 'gnimān ataḥ kathaṃ pradeśe dhūmasya pratyakṣataḥ prasiddhiḥ | tasmād dhūma eva dharmī yuktaḥ | sāgnirayaṃ dhūmaḥ dhūmatvāt ityevaṃ sādhyasādhanabhāvaḥ'; iti- tasyāpi sāgneḥ dhūmāvayavasyāpratyakṣatvāt, paridṛśyamānasya corddhavabhāgavartino 'gninā sahāvṛtteḥ, kathaṃ dhūmasāmānyasya sādhyadharmiṇi pratyakṣataḥ prasiddhiḥ? | dhūmāvayavī pratyakṣa iti cet; na, avayavavyatirekeṇa tasyābhāvāt | lokādhyavasāyatastasyaikatve vā pradeśasyāpi tāvataḥ (Hbṭ 21) kalpitamekatvaṃ na nivāryate | pradeśe eva ca loko 'gni pratipadyate, na dhūme | deśakālādyapekṣayaiva ca kāryaheturgamakaḥ | yadāha-

"iṣṭaṃ viruddhakārye 'pi deśakālādyapekṣaṇam |
anyathā vyabhicāri syād bhasmevāśītasādhanaḥ (dhane) ||

iti |

"tato deśādyapekṣāgnisādhane dhūmavattayā |
gṛhyamāṇasya deśasya dharmitā na virudhyate ||"

yathā balākāvato vṛkṣāderddeśādyapekṣayā jalasādhanatvamiti | "śabde vā kṛtakatvasya" pratyayabhedabhiditvādinānumāneneti |

[12. nirvikalpaṃ kathaṃ sāmānyagrāhīti kumārilākṣepasyottaram |]

atra yathopavarṇitaṃ pratyakṣataḥ pakṣadharmasya sādhyadharmiṇi prasiddhāvabhiprāyamapratipadyamānaḥ kumārilaḥ- ‘kathaṃ pratyakṣeṇa(ṇā)vikalpena sāmānyātmano liṅgasya dhūmādeḥ svarūpagra[haṇa]mapi tāvad yujyate, dharmiṇo vā kuta eva tatsambandhagrahaṇam'- iti pratyavatasthe | tena hi "pratyakṣapūrvakatvāccānumānāderddharmaṃ pratyanimittatvam" ityetad bhāṣyam-

"kathaṃ pratyakṣapūrvatvamanumānādino bhavet? |
yadā smṛtyasamarthatvānnirvikalpendriyasya dhīḥ ||

na cāvikalpyaliṅgasya dharmisambandhayostathā |

gṛhītiḥ"

ityākṣipya-

" pratyakṣāgrahaṇaṃ yattu liṅgāderavikalpanāt |
tanneṣṭatvād vikalpasyāpyartharūpopakāriṇaḥ ||

asti syālocanājñānaṃ prathamaṃ nirvikalpakam |
bālamūkādivijñānasadṛśaṃ śuddhavastujam ||

tataḥ paraṃ punarvastu dharmairjātyādibhiryayā |
buddhyāvasīyate sāpi pratyakṣatvena sammatā ||"

Hbṭ 22

iti bruvatā- ‘saugatānāmevāyaṃ liṅgadharmitatsambandhāgrahaṇalakṣaṇo doṣo yeṣāmavikalpakameva pratyakṣaṃ, nāsmākaṃ savikalpamapi pratyakṣamicchatām'; ityuktaṃ bhavati | tatastadupavarṇitadoṣapratividhānāyāha- "sadhūmaṃ hi" ityādi | ayamatra samudāyārthaḥ- pratyakṣaṃ hi purovasthitamauttarādharyeṇa dhūmapradeśādikaṃ vidhirūpeṇa dhūmādisvalakṣaṇaṃ sakalasajātīyavijātīyavyāvṛttaṃ ca svasvabhāvavyavasthiteḥ sarvāsāmarthamātrāṇāṃ parasparamasaṃkīrṇarūpatvāt tatsāmarthyabhāviyathāsthānamanukurvatpāścāttyavidhipratiṣedhavikalpadvayaṃ janayati yena dhūmapradeśākhyau dharmadharmiṇau tayoścauttarādharyam ‘evametat nānyathā iti vikalpayati | yathānubhavamabhyāsapāṭavādipratyayāntarasahakāriṇāṃ vikalpānāmudayāt | tato dharmadharmiṇoḥ svarūpaniścayaḥ sambandhaniścayaśca pratyakṣanibandhanaḥ sampadyate | tathā hi- ayameva dhūmapradeśayoḥ sambandhasya niścayo yaḥ ‘atrāyam'; ityadhyavasāyaḥ | sa cāvikalpenāpi pratyakṣeṇa yathoktena prakāreṇa sampādita eva | na cauttarādharyāvasthitād vastudvayādanya eva kaścidādhā[rādhe]yabhāvalakṣaṇaḥ sambandhaḥ yataḥ tasya pratyakṣeṇānanubhūtatvāt paścāda(d) vikalpanaṃ syāt | vastubhūtasya tasyānyatra niṣedhāt | tasmādayaṃ tadeva tathāvasthitamarthadvayamāśritya kalpanāsamāropita eva | tena sambandhaḥ sambandhīti bhedāntarapratikṣepāpratikṣepābhyāṃ dharmadharmitayā vyavahāro loke na tu pāramārthikaḥ | sāmānyavyavahāro 'pi vijātīyavyāvṛttāneva bhāvānāsṛ(śri)tya kalpanāsamāropita eva pratanyate | teṣāmeva bhinnānāmapyanubhavadvāreṇa vijātīyavyāvṛttatayā prakṛtyaivaikākāraparāmarśapratyayahetutvāt | tathā cāha-

"ekapratyavamarśārthajñānādyekārthasādhane |
bhede 'pi niyatāḥ kecit svabhāvenendriyādivat ||"

Hbṭ 23

tataḥ sāmānyavi[kalpajananadvārā] tatpratibhāsino dhūmākārasya vijātīyavyāvṛ[ttarūpasya sāmānyarūpatayā] pratyakṣeṇaiva gṛhītatvāt | na hi vijātīyavyāvṛttirvyāvṛttādanyaiva kācid yasyāḥ pratyakṣeṇāgrahaṇaṃ syāt | tasmād yathāparidṛṣṭaṃ dhūmādisvalakṣaṇamevānyato vyāvṛ[ttātmanā vi]kalpyata iti pratipatradhyavasāyavaśāt smṛtireva | dvividho vikalpaḥ pratyakṣapṛṣṭhabhāvī vastutaḥ punarnirviṣaya eva | tato yadāha- sāmānyasyānanubhūtatayā-

"smārtametadabhedena vijñānamiti yo vadet |
tasya vandhyāsute 'pyasti nūnaṃ smaraṇaśaktatā ||"

iti tadapyapāstamiti ||

[13. anumiteḥ sāmānyaviṣayatve 'navastheti kumārilākṣepasyottaram |]

athavāparaṃ kumārilenābhihitam- "svalakṣaṇaviṣayaṃ pratyakṣaṃ sāmānyalakṣaṇaviṣayamanumānam" iti vacanāt dhūmādisāmānyamanumānagrāhyameva | tatra cānavasthā liṅgagrāhiṇo 'pyanumānasya tadanyaliṅgabalenotpatteḥ | tasya ca sāmānyarūpatayā tadanyānumānamānaviṣayatvāt tathā tadanyasyāpīti kasyacidekasyāpi liṅginaḥ pratipattiḥ yugasahasrairapi na sambhavati | kimaṅga punarekena puruṣāyuṣkeṇeti | tathā cāha-

"sāmānyaṃ nānumānena vinā yasya pratīyate |
na ca liṅgavinirmuktamanumānaṃ pravartate ||

asāmānyasya liṅgatvaṃ na ca kenacidiṣyate |
na cānavagataṃ liṅgaṃ kiñcidasti prakāśakam ||

tasyāpi cānumānena syādanyena gatiḥ punaḥ |
tadudbhūtiśca liṅgāt syāt sāmānyajñānasaṃhitāt ||

tasya cāpyanumānatvaṃ liṅgena ca tadudbhavaḥ |
anumānāntarādeva jñātenaivaṃ ca kalpane ||

liṅgaliṅgyanumānānāmānantyādekaliṅgini |
gatiryugasahastreṣu bahuṣvapi na vidyate ||"

ityāśaṅkayāha "sadhūmaṃ hi" ityādi | evaṃ manyate | yasyānumānantareṇa sāmānyaṃ na pratīyate bhavatu tasyāyaṃ doṣaḥ, (Hbṭ 24) asmākaṃ tu pratyakṣapṛṣṭhabhāvināpi vikalpena prakṛtivibhramāt sāmānyaṃ pratīyate | liṅgavikalpasya ca svalakṣaṇadarśanāśrayatvāt paramparayā vastupratibandhādavisaṃvādakatvam, maṇiprabhāyāmiva maṇibhrānteḥ | kāryahetutvamapi vikalpāvabhāsino dhūmasāmānyasya liṅgatayāvasthāpyamānasya kāryadarśanāśrayatayā tadadhyavasāyācca | na hi dhūmasvalakṣaṇasya liṅgatāvasthāpayituṃ yuktā, tasyāsādhāraṇasya sapakṣe vṛttyabhāvāt, tadaṃśavyāptyayogāt, sādhyasādhanasaṃkalpe vastudarśanāsambhavācceti |

yattūktam ‘sāmānyalakṣaṇaviṣamanumānam‘ iti tatra naivamavadhāryate- sāmānyalakṣaṇaviṣayamanumānameveti | pratyakṣapṛṣṭhabhāvino vikalpasyāpi tadviṣayatvāt tadanyasya ca vikalpasya | kintu sāmānyalakṣaṇaviṣayamevānumānamityavadhāryate svalakṣaṇaviṣayatvaniṣedhārthamiti | tatra saha dhūmena vartata iti "sadhūmaḥ" | pakṣadharmatāpratipadanārthamevamuktam | vidhivikalpasya caitadeva bījam | taṃ "sadhūmaṃ pradeśaṃ dṛṣṭavataḥ" pratyakṣeṇeti sambandhaḥ | kīdṛśam "arthāntaraviviktarūpam" arthāntaraiḥ sajātīyavijātīyairviviktamasaṅkīrṇaṃ rūpamasyeti vigrahaḥ | sarvabhāvānāṃ svasvabhāvavyavasthiteḥ svabhāvasāṅkaryābhāvāt | anyathā sarvasya sarvatropayogādatiprasaṅgaḥ | anena pratiṣedhavikalpasya nimittamākhyātam, sāmānyotprekṣāyāśca bījam | taduktam-

"itaretarabhedo 'ntya(sya) bījaṃ saṃjñā yadarthikā" iti |

tathā hi- arthāntaravyāvṛttiṃ parasparavyāvṛttānāmapi samānāmutpaśyato bhinnameṣāṃ rūpaṃ tirodhāyābhinnaṃ svabhāvamāropayantī kalpanotpadyate | "asādhāraṇātmanā" iti arthāntaravyāvṛttena svabhāvena | na tu yathā kumārilo manyate- ‘arthāntaraviveko 'bhāvapramāṇagrāhyo na pratyakṣāvaseyaḥ'; iti | nahi vastubalabhāvinā pratyakṣeṇa anyathādarśanasambhavo bhrāntatāprasaṅgāt | tenātmanā (Hbṭ 25) dṛṣṭavataḥ sataḥ puṃso 'nantaraṃ "smārtaṃ liṅgajñānamutpadyate" iti sambandhaḥ | smṛtireva "smārtam" | liṅgapratibhāsi jñānaṃ "liṅgajñānam" | anena pratyakṣapṛṣṭhabhāvini vikalpe yatsāmānyamābhāti tasya līṅgavyavasthāmāha |

paramārthataḥ kiṃ viṣayaṃ? | "yathādṛṣṭabhedaparamārtha[viṣayam"].............................................................................

[14. darśanavidhipratiṣedhavikalpeṣu prāmāṇyāprāmāṇyavyavasthā |]

[da]rśanavidhipratiṣedhavikalpānāṃ pramāṇāpramāṇacintāmārabhate | "tatra" teṣu darśanavidhipratiṣedhavikalpeṣu | tadādyaṃ yadetat-

"asti hyālocanājñānaṃ prathamam-" iti

ādau vikalpapravṛtterbhavamiti "ādyam" ākhyātam "asādhāraṇaviṣayam" svalakṣaṇaviṣayaṃ darśanaṃ tad "eva" pramāṇaṃ na vidhipratiṣedhavikalpāvapi | tasyaiva pramāṇalakṣaṇayogāditarayośca tadasambhavāt | tathā hi- anadhigataviṣayatvamarthakriyāsādhanaviṣayatvaṃ ca pramāṇalakṣaṇam | tad darśanasyaivāsti |

tatra "ādyam" ityapūrvārthavijñānatvamākhyātam "asādhāraṇaviṣayam" iti arthakriyāsādhanaviṣayatvam | svalakṣaṇasyaivārthakriyāsādhanatvāt |

[15. pratiṣedhavikalpasyāprāmāṇyasthāpanam |]

tatra pratiṣedhavikalpasya tāvat pratyakṣagṛhītārthaviṣayatayā smṛtitvaṃ pratipādayannāha- "tasmin" asādhāraṇe "tathābhūte" arthāntarairasaṅkīrṇarūpe "darśanena" asaṅkīrṇarūpasāmarthyabhāvinā "dṛṣṭe" adhigate "sati" | tathā hi- vyatiriktamapi bhāvāṃśādabhāvāṃśamicchatā bhāvāṃśaḥ svabhāvenāsaṅkīrṇarūpaḥ kalpanīyaḥ, anyathā sa evābhāvāṃśo na sidhyet | na ca svabhāvenāsaṅkīrṇarūpatāyāmasatyāṃ (Hbṭ 26) pṛthagbhūtābhāvāṃśasadbhāve 'pi sā yuktimatī, svahetubalāyātasya saṅkīrṇarūpasyākiñcitkarābhāvāṃśasambhave 'pi tyāgāyogāt | na ca tenaiva tadvināśanam, vināśahetvayogasya pratipādayiṣyamāṇatvāt | tena saṅkīrṇarūpavināśane ca varaṃ svahetoreva svabhāvato 'saṅkīrṇarūpāṇāmudayo 'stu kiṃ parivrāḍmodakanyāyopagamena? | tasmāt svabhāvata eva bhāvānāṃ pararūpavikalatvamabhāvāṃśaḥ nānyaḥ | sa ca tathābhūto darśanena gṛhīta eva | tasmiṃstathābhūte dṛṣṭe "sa" padārtho "yena" vastunā "asādhāraṇaḥ" samānasvabhāvo na bhavati tadrūpavikalasvabhāvatvāt "tadasādhāraṇatāṃ" tena tenātadrūpeṇāsamānasvabhāvatāṃ etadeva vyanakti | "tataḥ" arthāntarād "bhedaṃ" vailakṣaṇyamanyarūpamidaṃ na bhavatīti "abhilapantī" abhimukhayantī dṛṣṭavailakṣaṇye pravartamānatayā "smṛtirutpannā pratyakṣabalena" | yadi tu liṅgabalenotpadyeta vyavacchedaviṣayāpi smṛtirna syāditi bhāvaḥ | kiṃ viṣayā? | "atadvyāvṛttiviṣayā |" tacchabdena darśanaviṣayasya vastunaḥ parāmarśaḥ kṛtaḥ | na tat atat vijātīyam | atasmād vyāvṛttiḥ atavdyāvṛttiḥ | sā viṣayo yasyāḥ sā tathā | athādṛṣṭa evārthāntarebhyo bhedo mayāpi kalpyate iti pratipatra (ttara) dhyavasāyāccaivamuktam | parāmarthato nirviṣayatvāt | sā "na pramāṇaṃ" nābhāvapramāṇaphalamityarthaḥ | na hi smṛtijanakatvena pramāṇatā yuktā | kasmāt na pramāṇam? | yathādṛṣṭasyākāro 'bhyāsapāṭavādipratyayāntarasāpekṣo viśeṣastasya grahaṇāt | na hi dṛṣṭimityeva vikalpena gṛhyate, darśanāviśeṣāt sarvākāreṣu vikalpodayaprasaṅgāt, api tu kaścidevābhyāsādipratyayāpekṣa ityākāragrahaṇenācaṣṭe |

bhavatu yathādṛṣṭākāragrahaṇam | pramāṇaṃ tu kasmānna bhavatīti parasya taduktapramāṇalakṣaṇavirahaṃ darśayannāha- "prāg" (Hbṭ 27) ālocanājñānodayakāle "asādhāraṇam" assaṅkīrṇarūpaṃ dṛṣṭvā asādhāraṇamarthāntararūpaṃ na bhavatīti "abhilapataḥ" vikalpayataḥ "pratiṣedhavikalpasyāpūrvārthādhigamābhāvād" apūrvārthavijñānatāvirahāt | apūrvārthavijñānaṃ ca pramāṇaṃ bhavatocyata iti bhāvaḥ |

[16. vidhivikalpasyāsyaprāmāṇyavyavasthāpanam |]

yadyuktena prakāreṇa pratiṣedhavikalpo na pramāṇaṃ, vidhivikalpastarhi pramāṇaṃ bhaviṣyati | nahi tasyāpūrvārthavijñānatvābhāvaḥ sambhavati | tatpratibhāsino 'nugatasya sāmānyākārasyāsādhāraṇarūpāvalambinā darśanenānadhigamāt tat kuto 'syāprāmāṇyam | taduktam-

"tataḥ paraṃ punarvastu"

ityādi | tadetat kumarilavacanamāśaṅkya vidhivikalpasyāpi prāmāṇyamanupa(mapa)nudannāha- "arthakriyāsādhanasya" svalakṣaṇasya "ālocanājñānena darśanādadṛṣṭasya punastatsādhanasya" arthakriyāsādhanasya svabhāvasya "vikalpenāpratipatteḥ vidhivikalpo na pramāṇam" | yadyapi tenānadhigataṃ sāmānyamadhigamyata iti varṇyate tathāpi tad arthakriyāsādhanaṃ na bhavati iti tadadhigantā taimirikādijñānaprakhyo vidhivikalpo na pramāṇam |

"tataḥ paraṃ punarvastu dharmairjātyādibhiryayā | budhyāḥ(ddhyā)'vasīyate"

iti cocyate | tatra punarvastugrahaṇena nirvikalpakapratyakṣaviṣayasyaiva vastuno jātyādi viśiṣṭasya vikalpabudhyā(ddhyā)'vasāya ucyate | tasya ca nirvikalpajñānenaivādhigamāt na tatra prāmāṇyam, jātestvarthakriyāsādhanatvābhāvādanadhigatāyā adhigame 'pi keśādijñānasyeva na prāmāṇyam | ata evārthakriyāsāmarthyavirahiṇā sāmānyenendriyāṇāṃ samprayogābhāvāt pratyakṣatāpyasambhavinī | ‘ca'kāreṇa smṛtitvācceti pūrvoktakāraṇasamuccayaḥ | smṛtitvaṃ cāsyottaratra pratipādayiṣyate | "anumānavad" (Hbṭ 28) iti vaidharmyadṛṣṭāntaḥ | yathā pratyakṣeṇārthakriyāsādhane pradeśākhyai dharmiṇyadhigate 'pyanadhigatasyāgnerarthakriyāsādhanasyāsāmānyākāreṇa parokṣasya svalakṣaṇākāreṇa pratipattumaśakyatvāt pratipattirnaivaṃ vidhivikalpena sāmānyakāreṇānadhigamarthakriyāsādhanamadhigamyate, taisyālocanājñānenaivādhigamāt | tasmiṃ(smin) smṛtirevāsāviti na pramāṇamiti |

[17. arthakriyāsādhanaviṣayajñānasyaiva prāmāṇyasamarthanam |]

"arthakriyāsādhanaviṣayameva pramāṇam" netaraditi kuta etat? iti cet "arthakriyārthī hi" puruṣo yasmāt hitāhitaprāptiparihārārthī "sarvo" na kākatālīyanyāyena kaścideva, "prekṣāvān" buddhipurvakārī "pramāṇamapramāṇaṃ vā" pramāṇādeva sarvadā pravarta(rte)ya apramāṇāt mā kadācit, vipralambhasambhavād, "ubhayamanveṣate" na vyasanitayā | tato 'yamarthakriyāsādhanaviṣayameva pramāṇaṃ bravīti, tasyārthakriyāsādhane pravṛttyaṅgatvāt | netarat, tadviparītatvāt | tathāhi- pramāṇamavisaṃvādakamapratārakamucyate loke 'pi | yaccārthakriyāsādhanamanadhigacchanna tatra pravartayati, kuta eva tat prāpayet tat kathamavisaṃvādakatayā prekṣāpūrvakārī pramāṇamācakṣīta? |

[18. sāmānyasya vistareṇāvastutvasādhanam |]

yadyevaṃ sāmānyamapyarthakriyāsādhanameva tatastadviṣayo vidhivikalpaḥ pramāṇaṃ bhaviṣyatīti ced āha- "na ca"naiva "sāmānyaṃ kāñcit" tatsādhyatayopagatāmabhinnajñānābhidhānalakṣaṇāmanyāṃ vā vyaktisādhyām "arthakriyāmupakalpayati" | kīdṛśam?, "svalakṣaṇapratipatteḥ" vyaktipratipatterālocanājñānasaṃjñitāyā "urddham" uttarakālaṃ "tatsāmarthyotpannavikalpavijñānagrāhyam" iti | tacchabdena svalakṣaṇapratipattiḥ sambadhyate | ‘tataḥ paraṃ punarvastu'; ityādi parairabhidhānādevaṃ bravīti darśanapṛṣṭhabhāvino vikalpasya pratyakṣapramāṇatāṃ nirākartum | sarvameva tu sāmānyaṃ na kāñcidarthakriyāmupakalpayati | (Hbṭ 29) yat tu sāmānyamanumānavikalpagrāhyaṃ tat kāraṇavyāpakasambaddhaliṅganiścayadvārāyātaṃ sambaddhasambandhādanadhigatārthakriyāsādhanaviṣayāmarthakriyāmupakalpayatīti tadviṣayo vikalpaḥ pramāṇam | idaṃ tu naivam, adhigatatvādarthakriyāsādhanasyālocanājñāneneti | atrodāharaṇam "yathā- nīlaṃ dṛṣṭvā nīlamiti jñāne" pratibhāsamānamiti śeṣaḥ | na sāmānyaṃ kāñcidarthakriyāmupakalpayatīti prakṛtena sambandhaḥ |

nanu ca liṅgavikalpapratibhāsi sāmānyaṃ prakṛtam tat kimanyadudāhriyate? | sarvasya darśanapṛṣṭhabhāvino vikalpasya paropagatāṃ pratyakṣapramāṇatāṃ tulyanyāyatayā nirākartum | kāṃpunarnīlamiti vikalpajñāne darśanapṛṣṭhabhāvini pratibhāsamānaṃ sāmānyamarthakriyāṃ nopakalpayati? | yadi vyaktisādhyām; tadānyo 'pi padārtho 'nyadīyāmarthakriyāṃ nopakalpayatīti tasyāpyanarthakriyāsādhanatvādavastutvaprasaṅgaḥ | atha svasādhyām; tadasiddham, abhinnajñānābhidhānalakṣaṇāyāḥ svasādhyāyāḥ karaṇādityāśaṅkayāha- "tadeva hi" yat tadālocanājñāne nopalabdhaṃ "nīlasvalakṣaṇam" nīlavyaktiḥ "tathāvidhasādhyārthakriyākāri" | tathāvidhaśabdena sāmānyamatrābhipretam, tādṛśaparyāyatvādasya, sādhāraṇarūpasya ca tādṛśatvāt | tena tathāvidhasādhyāṃ nīlasāmānyasādhyāmabhinnajñānābhidhānalakṣaṇāmarthakriyāṃ kartuṃ śīlamasya svalakṣaṇasyeti tat tathoktam |

evaṃ manyate- yathā bhinnā api vyaktayaḥ kayācit pratyāsattyā tadekakāryapratiniyamalakṣaṇayā tadekamabhinnaṃ sāmānyamupakurvanti, tadaparasāmānyayogamantareṇāpi, anyathānavasthāprasaṅgāt, tathābhinnajñānābhidhānātmikāmapyarthakriyāṃ sādhayiṣyanti | kimapramāṇakena pramāṇabādhitena ca sāmānyenopagatena? | tathā hi- anumānādike jñāne yathāvidhamasyāspaṣṭaṃ rūpaṃ pratibhāsate na tathāvidhaṃ vyaktiṣu dṛśyamānāsupalakṣayāmaḥ | ekameva hi vyaktidarśanakāle spaṣṭaṃ nīlādirūpaṃ vibhāvayāmaḥ | (Hbṭ 30) tat kathamadṛṣṭakalpanayātmānaṃ svayameva vipralabhemahi? | vyaktirūpasaṃsargād ayogolakavanhivadavibhāvanamiti cet; na, sarvatra bhedābhedavyavasthāyā abhāvaprasaṅgāt | asyottarasyānyatrāpi sulabhatvāt | na ca sāmānyasya dve rūpe staḥ spaṣṭamaspaṣṭaṃ ca, yenaikena darśane pratibhāseta anyenānumānādijñāne, padārthadvayopagamaprasaṅgāt, pratibhāsabhedasyaiva sarvatra bhāvabhedavyavasthānibandhanatvāt, sāmānyasyāparasāmānyaprasakterniḥsāmānyasya cāsyopagamāt |

[19. kumāriloktadvayātmakabuddhernirasanam |]

etenaitadapi nirastam yadāha-

"sarvavastuṣu buddhiśca vyāvṛttyanugamātmikā |
jāyate dvayātmakatvena vinā sā ca na yujyate ||"

"na cātrānyatarā bhrāntirupacāreṇa ceṣyate |
dṛḍhatvāt sarvadā buddherbhrāntistadbhāntivādinām ||"

iti | yato yadīndriyabuddhimabhipretyocyate; tadāsiddham, aspaṣṭasya nīlādyākārasya spaṣṭanīlādyābhāsāyāṃ tatrānupalakṣaṇāt, spaṣṭasyāpi ca dvitīyasyānuyāyinaḥ | tadbhāve ca vyaktidvayāntarālamapyāpnuvataḥ kathaṃ tadanugamaḥ? | vyāptau(vyaktau) copalabhyasya sataḥ tatrānupalakṣaṇaṃ kutaḥ? | nahi tasya vyaktāvyaktarūpasambhavaḥ, ekatvāt | tathā cāha-

"vyaktāvekatra sā vyaktābhedāt sarvatragā yadi |
jātirdṛśyeta sarvatra [sāpi na vyaktapekṣiṇi] ||"

iti | ekatrāpi ca vyaktāvupalabhyamānāyāṃ sakalatrailokyavyāpi rūpaṃ sakalasvāśrayavyāpi vā dṛśyeta? | na hyekasyāḥ kiñcid dṛṣṭamadṛṣṭaṃ vā nāma kṣaṇikatādivad | dṛṣṭāyāmapyekatraivāśraye darśanāvasāyo na sarvatreti cet; na, vikalpena taddarśanābhyupagamāt | na hi niścayaviṣayīkṛtaṃ cāniścitaṃ ceti yuktam | tataḥ sarvagatarūpadarśane sarvārthānāṃ darśanaprasaṅgaḥ | na hi taddarśane (Hbṭ 31) tatsahacāriṇa upalabhyasya tadabhinnasvabhāvasya cānupalambho yuktaḥ | tataḥ kathamindriyabuddherdvyātmakatā? |

athānumānādibuddhim; tasyāmapi svalakṣaṇāpratibhāsanāt kuto dvayātmakatvam? | na hi tāsu sāmānyagrāhiṇīṣvaspaṣṭo vyaktyākāra iva lakṣyamāṇaḥ svalakṣaṇapratibhāsaḥ | tadabhāve 'pi tāsāṃ bhavāt | ākārāntareṇa ca svajñāne[']pratibhāsanāt anekākārāyogād ekasya, apratiprasaṅgācca | tasmānneyaṃ bhinnārthagrāhiṇyabhinnā sāmānyabuddhiḥ pratibhāti svalakṣaṇodbhavā satī | kintvanādivitatha vikalpābhyāsavāsanājanitā satī tathāvabhāsate | dṛḍhatvaṃ ca buddhernāvināśitvam, kṣaṇikatvābhyupagamāt kintvabādhyamānatvam | na cāsyāstat sambhavati, leśato bādhakasyoktatvāt | vistaratastu syāvdādabhaṅgād yathāvasaramihaiva tatra tatra vidhāsyamānād bādhakamavadhāryam | tasmād yathā vyaktayaḥ sāmānyāntaramantareṇa tadekamupakurvanti tathābhinnajñānābhidhāne api pravartayiṣyantīti tadeva nīlasvalakṣaṇaṃ sāmānyasādhyatvopagatārthakriyākāri |

[20. kumāriladattasya doṣasya saugatabuddhyabādhakatvadarśanam |]

yastu-

"sāmānyaṃ nānyadiṣṭaṃ cet tasya vṛtterniyākam |
gotvenāpi vinā kasmād gobuddhirna niyamyate ||

yathā tulye 'pi bhinnatve keṣucid vṛttyavṛttitā |
gotvāderanimittāpi tatha buddhirbhaviṣyati ||"

iti pūrvapakṣayitvā-

"viṣayeṇa hi buddhīnāṃ vinā notpattiriṣyate |
viśeṣādanyadicchanti sāmānyaṃ tena tad dhruvam ||

tā hi tena vinotpannā mithyā syurviṣayādṛte |
na tvanyena vinā vṛttiḥ sāmānyasyeha duṣyati ||"

Hbṭ 32

iti mithyātvaprasaṅgadoṣa ukto nāsau tathāgatasamayanayāvadātabuddhīn bādhate | sāmānyabuddhīnāṃ bādhakapratyayanibandhanasya mithyātvasyopagatatvāt | tathā hi-

"kasmāt sāsnādimatsveva gotvaṃ? yasmāt tadātmakam |
tādātmyamasya kasmāt cet, svabhāvāditi gamyatām ||"

iti vacanāt ‘vyaktisvabhāvaṃ ca sāmānyam | na cāsādhāraṇam vyaktyudayavināśayordhyā(yośca) nodayavyayayogi'; ityuyuktam, viruddhadharmādhyāsato bhedaprasaṅgāditi | āha ca-

"tādātmyaṃ cetmataṃ jātervyaktijanmanyajātatā |
nāśe 'nāśaśca keneṣṭaḥ? tadvaccānanvayo na kim? ||

vyaktijanmanyajāta cedāgatā nāśrayāntarāt |
prāgāsīnna ca taddeśe sā tayā saṅgatā katham? ||

vyaktināśe na cennaṣṭā gatā vyaktyantaraṃ na ca |
tacchūnye na sthitā deśe sā jātiḥ kveti kathyatām ||

vyakterjanmādiyoge 'pi yadi jāteḥ sa neṣyate | tādātmyaṃ kathamiṣṭaṃ syādanupaplutacetasām ||" iti |

[21. nīlavikalpasyāprāmāṇyasamarthanam |]

yadi nīlasvalakṣaṇameva sāmānyasādhyārthakriyākāri tadeva tarhyadhigacchan vikalpaḥ pramāṇaṃ bhaviṣyatītyāha- "tacca" nīlakhalakṣaṇam | "tenātmanā" nīlasādhyārthakriyākāriṇā svabhāvena "dṛṣṭameva" ālocanāpratyayena | tato niṣpāditakriye karmaṇyaviṣeṣādhāyi vikalpajñānaṃ kathaṃ pramāṇaṃ syāt? | atha matam- sāmānyameva tarhyadhigacchan nīlavikalpaḥ pramāṇamastu | tacca sāmānyamarthakriyākāri | yato nīlasādhyāmevārthakriyāṃ nīlena saha sambhūya kariṣyati | vyaktisvabhāvānyeva hi sāmānyānītyāha- "na ca" naiva "tat svalakṣaṇagrahaṇottarakālabhāvino" nīlavyaktidarśanottarakālaṃ bhavanaśīlasya | liṅgagrahaṇottarakālabhāvinastu pūrvoktena prakāreṇa vyaktisādhyārthakriyā sāmānyasya kalpitasya (Hbṭ 33) vyavasthāpayituṃ śakyata iti bhāvaḥ | "nīlavikalpasya viṣayeṇa" nīlasāmānyena "nīlasādhyārthakriyā" rañjanādikā "kriyate" | tasya vyaktisvābhāvyāyoge sati kalpitarūpasya tadasambhavāt | na ca nityasvabhāvatāmābibhrāṇena nīlavikalpasya viṣayeṇa nīlasādhyānyā vārthakriyā kriyate | kramayaugapadyavirodhāditi manyate |

[22. mīmāṃsakasaṃmatapramāṇalakṣaṇe doṣadarśanam |]

tadevaṃ ‘nīlaṃ dṛṣṭvā nīlam'; iti jñāne pratibhasamānaṃ sāmānyaṃ na kāñcidarthakriyāmupakalpayatīti prasādhya anarthakriyākāriviṣayasyāpi vikalpasya pratyakṣapṛṣṭhabhāvinaḥ prāmāṇyaprasaṅgādativyāptiriti "tatrāpūrvārthavijñānam" iti pramāṇalakṣaṇe mīmāṃsakairviśeṣaṇamupādeyamiti darśayannāha- "tasmād" yata evamanarthakriyāsādhanaviṣayatayā darśanapṛṣṭhabhāvino vikalpasya prāmāṇyamayuktam tasmādasmadabhimataṃ "pramāṇamavisaṃvādi jñānam" iti pramāṇalakṣaṇaṃ vyudasya "anadhigatārthaviṣayaṃ pramāṇam", "tatrāpūrvārthavijñānaṃ pramāṇam" "iti api" etasminnapyāhopuruṣikayānyasmiṃ(smin) "pramāṇalakṣaṇe" kriyamāṇe "ativyāptiparihārāya viśeṣaṇīyaṃ" viśeṣaṇamupādeyam | kathaṃ viśeṣaṇīyam "anadhigate svalakṣaṇe iti" | anena hi viśeṣaṇenānumānavikalpasya ca prāmāṇyaṃ sidhyati, ālocanājñānapṛṣṭhabhāvinaśca vikalpasya prāmāṇyaṃ vyudasyata iti sarvaṃ sustham |

tadevaṃ vidhivikalpasyānarthakriyāsādhanaviṣayatayānadhigatasāmānyadhigame 'pi prāmāṇyaṃ nirākṛtya caśabdasamuccitaṃ smṛtitvaṃ pratiṣedhavikalpena sādhāraṇamaprāmāṇyakāraṇaṃ darśayannāha- "adhigate tu svalakṣaṇe" ālocanājñānena "tatsāmarthyajanmā" svalakṣaṇādhigamabalabhāvī "vikalpastadanukārī" sākṣādanutpatterddarśanasaṃskārādheyavaśaccāspa(cca spa)ṣṭanīlasvalakṣaṇākārānukārī dṛśyavikalpyayoścaikīkaraṇādevamucyate | vastutastu (Hbṭ 34) na kiñcidasāvanukaroti | "sa smṛtireva" | kutaḥ? "kāryatastadviṣayatvāt" na paramārthataḥ | kāryamatra svalakṣaṇe puruṣasya pravartanam, tadadhyavasāyaśca | yataśca kāryataḥ tadviṣayatvāt smṛtirevāto "na pramāṇam" darśanabalotpanno vikalpaḥ | tathā hi- smṛterapyanubhūtasvalakṣaṇāṃśaviṣayāyā na paramārthatastadviṣayatvam | svalakṣaṇasyendriyabuddhāviva sphuṭarūpatayā smṛtāvapratibhāsanāt | kintu yathoktāt kāryata eva | tacca vidhivikalpe 'pi samānamiti kathamasau smṛtirna syāditi |

[23. anumānasya vidhivikalpavailakṣaṇyena prāmāṇyasamarthanam |]

tatraitat syāt- nanvanumānavikalpaḥ smṛtirūpo 'pi pramāṇamiṣyate | tathā hi- yadevānagnivyāvṛttaṃ vastumātraṃ mahānasādāvanubhūtamāsīt tadeva pradeśaviśeṣe dhūmadarśanāt smaryate | tadvad vidhivikalpo 'pi pramāṇaṃ bhaviṣyatītyata āha- "anadhigata"sya "vastu"no "rūpa"sya "anadhigateriti" | evammanyate- yat mahānasādāvanagnivyāvṛttaṃ vastumātraṃ prāganubhūtaṃ na tat taddeśādisambandhitayaivānumānavikalpena smaryate kintu yatra pradeśe prāgananubhūtaṃ tatsambandhitayā | tataḥ sādhyadharmidṛṣṭāntadharmigrāhidarśanadvayānadhigatasyānagnivyāvṛttasya vasturūpasyāyogavyavacchedenādhigamād yuktamasya prāmāṇyam | na tu darśanapṛṣṭhabhāvino vikalpasya, tadviparītatvāditi |

[24. pramāṇavyavasthāyāḥ vastvadhiṣṭhānatvaṃ, svalakṣaṇasyaiva ca vastutvam |]

yadi nāmānadhigataṃ vasturūpaṃ nādhigacchati, pramāṇaṃ tu kasmānna bhavatīti ced āha- "vastvadhiṣṭhānatvāt" ityādi | vastvadhiṣṭhānatvaṃ ca "pramāṇavyavasthāyāḥ" pramāṇavyāpāraviṣayamabhipretyocyate nālambanalakṣaṇam, anyathānumānasya parikalpitasāmānyālambanatayā vastvadhiṣṭhānatvābhāvādavyāpinī pramāṇavyavasthā syād | yadi vastvadhiṣṭhānā pramāṇavyavasthā kathaṃ viprakṛṣṭaviṣayāyā (Hbṭ 35) anupalabdheḥ prāmāṇyam iti cet; tatrāpi pradhānādivikalpasyaiva bhāvānupādānatayā sādhyatvāt tasyā api vastvadhiṣṭhānatāstyevetyadoṣaḥ |

atha vastvadhiṣṭhānaiva pramāṇavyavastheti kuta etad? ityāha- "arthakriyāyāṃ" sukhaduḥkhalakṣaṇāyāṃ yad "yogyaṃ" śaktaṃ "tadviṣayatvāt tadarthinām" arthakriyārthināṃ "pravṛtteḥ" prāptityāgalakṣaṇāyāḥ | yadi nāmarthakriyāyogye tadarthināṃ pravṛttistathāpi kathaṃ vastvadhiṣṭhānā pramāṇavyavasthā?, arthakriyāyogyādhiṣṭhānā hi tathā sati syāt iti cet; āha- "arthakriyā"yāṃ yad "yogyaṃ" ta"llakṣaṇa"meva "hi vastu" | tato 'rthakriyāyogyādhiṣṭhānatvena vastvadhiṣṭhānatvaṃ kathaṃ na syāt iti bhāvaḥ |

idaṃ ca vastvāśrayeṇa pramāṇavyavasthāpratipādanamanadhigate svalakṣaṇa ityukte kadācit paro brūyāt- vastumātranibandhanā hi pramāṇavyavasthā na svalakṣaṇāśrayaiva | tato yadyapyanadhigataṃ svalakṣaṇaṃ nādhigacchati tathāpyanadhigatavasturūpamadhigacchato vikalpasya prāmāṇyaṃ bhaviṣyatīti tadasiddhatodbhāvanārthamuktam- "anadhigatavasturūpe"tyādi | tadasiddhatodbhāvane cānadhigatavasturūpādhigantureva prāmānyaṃ netarasyeti kutaḥ? iti paryanuyoge "arthakriyāyogye"tyādi uktam | tathā ca vastuviṣayamapi prāmāṇyaṃ bruvatā svalakṣaṇaviṣayamevoktaṃ bhavati, tasyaivārthakriyāsāmarthyalakṣaṇatvāt, sāmānyasya ca tadviparītatvāt iti manyate |

punarapyanubhavottarakālabhāvino nīlavikalpasya prāmāṇyamapanetumupacayahetumāha- "tato 'pi" yathoktād vikalpād na kevalaṃ nīlasvalakṣaṇānubhavād "vastunyeva" svalakṣaṇa eva "tadadhyavasāyena" svalakṣaṇādhyavasāyena anyathā tatra pravṛttyayogāt "puruṣasya pravṛtte" adhigate svalakṣaṇe tatsāmarthyajanmā vikalpo na pramāṇamiti sambandhaḥ | pūrvamanadhigatavasturūpānadhigateraprāmāṇyamuktam | adhunā tvadhigatasyaivādhigamāditi vidhipratiṣedharūpatayopapattyorbhedaḥ | (Hbṭ 36) yadvā "kāryatastadviṣayatvāt" iti yaduktaṃ tadevopacayahetuvyājena sphuṭīkṛtanam |

[25. vikalpasya darśanāt pṛthakpramāṇyābhāvaḥ |]

yadi nāma tadadhyavasāyena vastunyeva puruṣasya pravṛttistathāpyanadhigatasāmānyagrāhiṇo 'sya darśanāt pṛthak prāmāṇyaṃ kimiti neṣyate? iti cet; āha- "pravṛttau" svalakṣaṇa eva satyāṃ "pratyakṣeṇa" ālocanājñānākhyena "abhinnayogakṣematvāt" | yogaḥ aprāptasya viṣayasya paricchedalakṣaṇā prāptiḥ, kṣemaḥ tadarthakriyānuṣṭhānalakṣaṇaṃ paripālanam | abhinnau yogakṣemāvasyeti sa tathoktaḥ | tatra vikalpasya nirvikalpapratyakṣeṇābhinno yogaḥ svalakṣaṇādhyavasāyataḥ | abhinnaḥ kṣema ālocanāvijñānādiva vikalpādapi svalakṣaṇa eva pravṛtteḥ | ayamasyābhiprāyaḥ- yadi vikalpo nirvikalpacetasaḥ prameyāntaraviṣayastadā tatraiva puruṣaṃ pravartayatu tatsādhyāmarthakriyāmadhigantum | naiva vā pravartayet, tadviṣayatvābhimatasya sāmānyasyābhinnajñānalakṣaṇāyā evārthakriyāyā upagamād vikalpodayādeva ca tatsiddheḥ | nahi nīlānubhavāt prameyāntaraviṣayāḥ pītādipratyayāḥ puruṣaṃ nīlavastuni pravartayanti, sādhitārthakriyā vā kvacidapīti | tasmādālocanājñānānaivāyaṃ prameyāntaraviṣayaḥ | viśeṣeṇa yaireva vyākhyāyate-

"nirvikalpakabodhena dvayātmakasyāpi vastunaḥ | grahaṇam"

iti | tato nīladarśanasyaiva nirvikalpasya prāmāṇyaṃ yuktam, na tadabhinnopayogasya smṛteriva vikalpasyāpi darśanāt pṛthageva | anyathā niṣphalāṃ pramāṇāntarakalpanāṃ kurvataḥ smṛticchādveṣaprayatnādi pramāṇamanuṣajyata iti pramāṇānāmiyattā viśīryeteti |

Hbṭ 37

[26. dhārāvāhikajñāneṣu yogitaditarāpekṣayā prāmāṇyāprāmāṇye |]

yadaikasminneva nīlādivastuni dhārāvāhīnīndriyajñānānyutpadyante tadā pūrveṇābhinnayogakṣematvād uttareṣāmindriyajñānānāmaprāmāṇyaprasaṅgaḥ | na caivam, ato 'nekānta iti pramāṇasaṃplavavādī darśayannāha- "pūrvapratyakṣakṣaṇena" ityādi | etat pariharati- "na", uttareṣāṃ prāmāṇyaprasaṅgaḥ | kutaḥ? | "nānāyogakṣematvāt" | tathā hi- pratikṣaṇaṃ viṣayaparicchedalakṣaṇo yogaḥ, tadarthakriyānuṣṭhānalakṣaṇaśca kṣemaḥ paripālanarūpo bhidyate | tato vipakṣe vṛttyabhāvāt na heturanaikāntikaḥ | kadā nānāyogakṣematvam? | "kṣaṇaviśeṣasādhyārthavāñchāyām" | yadā kṣaṇaviśeṣasādhye 'rthe hitāhitalakṣaṇe vāñchā prāptiparihārecchā yogināṃ paropakāramuddiśya bhavati kasyacit kathañcit kvacidupayogāt tadā | yathā darśanamārge duḥkhe dharmajñānakṣāntirddamānāmanuśayānāṃ vāsanāṃ nirodhayati, tadviruddhāśayotpādanāt | duḥkhe dharmajñānaṃ kleśaviviktatālakṣaṇāṃ nirvāṇaprāptimutpādayati, anuśayaviruddhāśayadārḍhyotpādanāt | tat eṣāṃ grāhakāṇi paracittajñānāni pṛthageva pramāṇāni | parahitādhānadīkṣāvatāṃ ca samastavastuvistaravyāpijñānālokāvabhāsitāntarātmanāṃ bhagavatāṃ kaścidevārthakṣaṇaḥ kasyacideva parārthasyānugrāhako biabandhako veti sarvabhāvān pratikṣaṇaṃ vīkṣamāṇānāmadhyakṣacetasāṃ tadviṣayakṣaṇānāṃ bhinnārthakriyāsūpayogato nānāyogakṣematvāt | tad yadi pratikṣaṇaṃ kṣaṇavivekadarśino 'dhikṛtyocyate tadā bhinnopayogitayā pṛthak prāmāṇyāt nānekāntaḥ | atha sarvapadārtheṣvekatvādhyavasāyinaḥ sāṃvyavahārikān puruṣānabhipretyocyate tadā sakalameva (Hbṭ 38) nīlasantānamekamarthaṃ sthirarūpaṃ tatsādhyāṃ cārthakriyāmekātmikāmadhyavasyantīti prāmāṇyamapyuttareṣāmaniṣṭameveti kuto 'nekāntaḥ? iti darśayannāha- "sādhāraṇe hi" iti | tatsantānavartināṃ sarvakṣaṇānāmekatvenādhyavasitānāṃ vyavahartṛbhiryat sādhāraṇaṃ pratikṣaṇamanyānyakāraṇatayā vibhinnamapi paramārthato viparyāsādekatāyābhiniviṣṭaṃ rañjanādikaṃ nīlādikakārtyaṃ tatra "na teṣām" uktareṣāṃ jñānakṣaṇānāṃ "sāmarthya" syārthaprāpaṇaśakte"rbhedaḥ" | pūrvapratyakṣakṣaṇaviṣaya eva tebhyo 'pi pravṛtterādyasyaiva tatra prāmāṇyam | tathā hi- arthakriyārthināṃ tatsādhanaprāpaṇasamarthe jñāne pramāṇavyavahāraṃ kurvatāmaviklavadhiyāmarthakriyāsādhanabhedādeva prāmāṇyabhedavyavahāro jñāneṣu yuktaḥ anyathā smṛtyāderapi prāmāṇyaprasaṅgaḥ kathamapākriyeta?, ādriyeta vā niṣphalā pramāṇavyavasthā prekṣāvatā iti? |

keṣāmiva sādhāraṇe kārye na sāmarthyabhedaḥ? ityāha- "aparāpare" ca te "dhūmā"śca taiḥ "pramitā"śca te "sannikṛṣṭāgraya"śca teṣviva tadviṣayāṇamiva "anumānajñānāmagnimātrasādhye 'rthe" sandhukṣaṇādike vāñchite tadarthakriyāsādhanaprāpaṇavyaktibhedābhāvāt yathā prāmāṇyabhedo na yukto viduṣāṃ tathātrāpi | yadā tu pañcatapastaptukāmo bhavati tadāparāparadhūmapramitasannikṛṣṭāgniviṣayāṇāmapyanumānānāṃ sāmarthyabhedāt prāmāṇyamanivāritameva |

[27. vikalpaprāmāṇyanirāsasya phalitārthaḥ |]

tadevaṃ ‘yathā nīlaṃ dṛṣṭvā nīlamiti jñān(m)'; ityudāharaṇe nīlavikalpasya prāmāṇyaṃ nirākṛtya prakṛte yojayannāha- "etena" nīlasvalakṣaṇadarśanottarakālabhāvino nīlavikalpasya prāmāṇyanirākaraṇena |

"tanneṣṭatvād vikalpasyārtharūpopakāriṇaḥ |"

iti brūvatā kumārilena pradeśādidarśanottarakālabhāvino (Hbṭ 39) dharmivikalpasya, tatā sambandhapratipattikāle 'gnisvalakṣaṇadarśanasāmarthyabhāvino 'gnisāmānyaviṣayasya sādhyadharmavikalpasya, dhūmālocanājñānapṛṣṭhabhāvino dhūmasāmānyavabhāsino liṅgavikalpasya, ādigrahaṇād, dharmadharmisambandhavikalpasya ca pramāṇapṛṣṭhabhāvino " dharmyādisvarūpamātraviṣayālocanākhyapratyakṣapūrvakasya"

"na cāvikalpyaliṅgasya dharmisambandhayostathā gṛhītiḥ"

ityākṣepabhayād yad abhyupagataṃ "prāmāṇyaṃ" tat "pratyuktaṃ" pratyākhyātam | pūrvakameva svalakṣaṇaviṣayaṃ darśanaṃ yat pareṇālocanājñānamiti vyavahṛta tat pramāṇaṃ na tu tadvalabhāvī vikalpo yathoktena nyāyeneti sthitametat- "pakṣadharmasya sādhyadharmiṇi pratyakṣato 'numānato vā prasiddhiḥ" niścaya iti |

tadevaṃ pratyakṣataḥ pakṣadharmaniścayaṃ bruvatā prasaṅgena darśanapṛṣṭhabhāvino vikalpasya prāmāṇyanirākaraṇāt

"pratyakṣaṃ kalpanāpoḍham" iti pratipāditam |

[28. anumānaprādhānyajñāpanam]

yadyevaṃ kasmad "anumānavyutpādanārthamidamārabhyate" ityuktam na sāmānyena ‘samyagjñānavyutpādanārtham'; iti? | saṅkhayādivipratipattirapyatra tadviṣayā nirastaiva | parokṣārthapratipatteranumāna[mevāśra]yaḥ | kasmād? yataḥ pakṣadharma eva tadaṃśena vyāpta eva ca hetuḥ kāraṇaṃ tasyāḥ, nānya ityabhidhānāt parokṣārthaviṣayaṃ sarvaṃ pramāṇamanumāne 'ntarbhāvitamiti saṅkṣepataḥ saṅkhayāvipratipattiḥ samyagjñānaviṣayā nirastā | tathā, vyāpakāṃśasya gamyatvapratīteḥ tadaṃśavyāptivacanena sāmānyaviṣayamanumānaṃ na svalakṣaṇaviṣayamityākhyātam tasyāsādhāraṇatvāt, asādhāraṇasya ca vyāpakatvāyogāt, vikalpāviṣayatvācca | "tatra tadādyamasādhāraṇaviṣayam" ityācakṣāṇena svalakṣaṇaviṣayameva pratyakṣamuktam | (Hbṭ 40) "darśanameva pramāṇam" ityākhyānāt pramāṇameva phalamiti sūcitam, tasyārthapratītirūpatvāt | tathā, tasya dvidhā prayoga iti vakṣyamāṇatvāt parārthānumānaṃ kathayiṣyate, tasya trirūpaliṅgākhyānarūpatvāt | saṅkṣepataścānumānavyutpādanamapyabhimatam | tacca sarvatrāsyeveti kasmāt "anumānavyutpādanārtham" ityuktam? |

satyam, prādhānyāt tu tadgrahaṇam | tatā hi- pradhānapuruṣārthopayoginastattvasya caturāryasatyalakṣaṇasyānumānata eva niścayāt tasya prādhānyam | tathā pratyakṣe 'pi viṣaye vivādasambhave, nānumānādanyannirṇayanibandhanam ityato 'pyasya prādhānyam | pravartakatvācca prādhānyamasya | tathā hi- yadanubhūtaphalaṃ sukhaduḥkhasādhanam, anubhūyamānaphalaṃ vā dṛśyamānaṃ tatpravṛttiviṣayo nispannatvāt phalasya | tasmād yadanāgataphalaṃ sukhaduḥkhasādhanaṃ pratyakṣamapi tatrāpyanumānameva pravartakam | na hi tasyānāgate sukhaduḥkhe prati yogyatāṃ pratyakṣaṃ nirddhārayati, phalasya parokṣatvāt | taduktam- " na hyapratyakṣe kārye kāraṇabhāvagatiḥ" iti |

tasmāt pūrvānubhūtasukhaduḥkhasādhanasādharmyāt pratyakṣaviṣayasyāpi vastuno 'nāgataphalayogyatāniścayaḥ na pratyakṣataḥ | tathā cāha- "tadyathādṛṣṭasādharmyāt tathāprasādhitaṃ nānumeyatāmatipatati" iti | kathaṃ tarhi dvayorapi pravartakatvam? "na hyābhyāmarthaṃ paricchidya pravartamāno 'rthakriyāyāṃ visaṃvādyate" ityuktam | sukhaduḥkhasādhanasya jalānalādeḥ svarūpasya pratyakṣataḥ prasiddheḥ, phalamanāgataṃ prati yogyatāyā anumānata ityubhayorapi pravartakatvam | samyagjñānapūrvakatvaṃ ca hitāhitaprāptiparihārayoraktam na tvanāgataphalaṃ prati yogyatāyāḥ pratyakṣato 'niścayāt | na hyarvāgdarśināṃ bhāviphalayogyatāyāstato niścayaḥ, tataḥ prādhānyādanumānagrahaṇamityalamativistareṇeti |

Hbṭ 41

[29. svabhāvahetāvanvayaniścayaḥ svapramāṇāyattaḥ |]

tatra svabhāvakāryānupalambhānāṃ pakṣadharmaniścayastulyopāyasādhyatayābhedenaivoktaḥ anvayavyatirekaniścayasya tu bhinnopāyasādhyatayā bhedenaiva nirddeśaḥ kārya iti svabhāvahetau tāvadanvayaniścayaṃ svapramāṇanibandhanaṃ darśayannāha- "anvayaniścayo 'pi" na kevalaṃ pakṣadharmaniścaya uktaḥ kintvanvayaniścayo 'pi "svabhāvahetau" ucyata iti śeṣaḥ | "sādhanadharma" sya yad "bhāvamātraṃ" sattāmātraṃ mugdarādinimittantarānapekṣaṃ tasya "anubandho" anugamanaṃ vyāptiḥ tasya "siddhiḥ" yā sa svabhāvahetāvanvayaniścayaḥ | kasya sādhanadharmabhāvamātrānubandhasiddhiḥ? | "sādhyadharmasya" sādhyaścāsau asiddhatvāt dharmadharmisamudayaikadeśatvāt dharmaśceti tathoktaḥ | yatra yatra sādhanadharmasya bhāvaḥ tatra tatra sādhyadharmasyāpi nimittāntarānapekṣo bhava ityetasyārthasya siddhiḥ svabhāvahetāvanvayaniścayaḥ | kathaṃ punaḥ sādhyadharmaḥ sādhanadharmabhāvamātramanubadhnāti |? "tadbhāvatayā" sa sādhanadharmo bhāvaḥ- svabhāvo yasya tasya bhāvatayā tadbhāvatayā | yo hi sādhanadharmaḥ sādhyadharmasya svabhāvaḥ sa kathaṃ taṃ nānubadhnīyāt, nīrūpatvaprasaṅgāt? |

[30. svabhāvahetāvaikyepi sādhyasādhanabhāvavyavasthā |]

nanu tatsvabhāvatve bhedābhāvāt kathaṃ sādhyasādhanabhāvaḥ? ityāha- "vastutaḥ" paramārthataḥ | sādhyasādhanasaṃkalpakāle tu paramparayā tattadvayāvṛttapadārthanibandhanāyāṃ kalpanābuddhau bhedena pratibhāsanāt sādhyasādhanabhāvo na vihanyate | na hyasau pāramārthikaṃ sādhyasādhanadharmayorddharmiṇaśca kṛtakatvādau bhedamavalambate, sambandhābhāvena sādhyasādhanabhāvāyogāt |

ekārthasamavāyaḥ kṛtakatvānityatvādeḥ sambandhaḥ iti cet; na, tasyāpi tato 'rthāntaratve ‘ayamanayorasminnarthe samavāyaḥ'; iti (Hbṭ 42) sambandhābhāvasya tadavasthatvāt, sambandhāntarakalpanāyāṃ cānavasthāprasaṅgāt | samavāyād vṛttikalpanāyāṃ ca kṛtakatvādayo nityābhimateṣvapyātmādiṣu varteran | ya eva hi kṛtakatvādeḥ śabde samavāyo yabdalāt tatraiva tad vartate sa eva nityābhimateṣvapi, tasyaikatvenopagatatvāt ityātmādau vṛttiḥ kṛtakatvādeḥ kena nivāryeta? | atha ‘ya evābhūtvā bhavanadharmā bhūtvā cābhavanadharmāsthirarūpo bhāvaḥ tatraiva kṛtakatvādayo dharmā vartante '; iti vyavasthāpyate | saiva tarhyabhūtvā bhavanasvabhāvatā bhūtasya cāsthirasvabhāvatā tadviparītarūpasamāropavyavacchedaviṣayāyāḥ kalpanābuddhernibandhanaṃ kiṃ neṣyate? | tayaiva paramārthābhedavatorddharmayoḥ sādhyadharmiṇi vṛtteḥ kimantarālagaḍunā kṛtakatvādinā vyatirekavatā upagatena? | tathā hi- na sattāmātreṇa kṛtakatvādayo dharmāḥ sādhyadharmapratipattinibandhanam, teṣāṃ sadā sannihitatvenānavarataṃ taddharmapratītiprasaṅgāt, kintu vikalpapratibhāsina eva | sa ca vikalpaḥ svapratibhāsinamevakāraṃ bahīrūpatayādhyavasitamanusaran kṛtakānityādirūpatāṃ vastunaḥ pratipadyate, paramārthato 'saṃsparśe 'pi tadrūpasya, paramparayā tadupādānatvāt | vyatiriktāstu dharmāstudutpattinimittamātratayā parikalpyante, tad varaṃ yadeva tatkalpanānnibandhanaṃ tadeva tathāvidhavikalpaprasavanimittamastu, tasyāvaśyamabhyupagamanīyatvāt, tadabhyupagame ca caritārthā vyatirekavanto dharmā ityalaṃ tatkalpanayā | avaśyaṃ ca vyatiriktānityatādvāreṇāpi vastuna evānavasthāyinamātmānaṃ pratipadyate, tadanurūpārthakṛ(kri)yārthitayā pravṛtteḥ, anyathā vyatiriktānityatayā nityatvāt tadavagamārthitvenāyamanityasādhyārthakriyārthī nityaṃ śabdādikamāśaṅkamānaḥ kimanityatāvicāraṃ prati āhītāsthaḥ? | (Hbṭ 43) vyatiriktāyāṃ cānityatāyāmavagatāyāṃ tatraiva pravartatām, kimiti nitye śabdātmani? | tadvā(ddvā)reṇa pratipatteḥ iti cet; tat kimanena vyavadhinā? | varamavyavahitasyaiva pratipattirastu, tenaivārthitvāditi | tadetadatipracarccyamānamatigahanaṃ sampadyata ityāstāṃ tāvat |

ye 'pi jaiminīyā manyante- ‘yeṣāmatyantavyatirekavanto dharmāḥ teṣāmevāyaṃ naiyāyikādīnāṃ doṣaḥ, asmākaṃ tu kathañcid bhedābhedavatāṃ dharmāṇāṃ tatsvabhāvatayā naiṣa doṣaḥ'; iti; teṣāmapi vastutaḥ sādhanadharmarūpatopagame sādhyadharmasya, kathañcid bhedābhyupagame na kiñcit phalamutpaśyāmaḥ, sādhyasādhanabhāvasya kalpitabhedadvāreṇāpyupapatteḥ | na caikātmye kathañcidapi bhedo yuktaḥ, ekasmāt svabhāvādabhedāt | tato 'pi tayoḥ kathañcid bhedābhedau sta eveti cet; na, anavasthāprasaṅgāt | tathā hi- dharmayostadekasvabhāvādapi bhedavatostena svabhāvena kathañcidabhedanimittamabhinno 'paraḥ svabhāvo 'bhyupagantavyaḥ, tathā tenāpyaparaḥ ityanantaiva bhinnābhinnasvabhāvaparamparā syāt | na ca kalpanābuddhāvanantobhayarūpasvabhāvaparamparā pratibhāsata iti kimiti tatkalpanayātmānaṃ vipralabhante bhavantaḥ? | kathañcit ca bhedopagamāt kathaṃ bhedapakṣabhāvināṃ doṣāṇāmanavasaraḥ? | yaṃ cātmānaṃ purodhāya ‘imau dharmau, ayaṃ dharmī'; iti vyavasthāpyate yadi tena bhedastadā bheda eveti kuto 'nekāntavādaḥ? | athābhedaḥ; tadā ‘ayaṃ sādhanadharmaḥ, ayaṃ sādhyadharmaḥ, dharmī cāyam'; iti kathaṃ pāramārthikaṃ tṛ(tri)tayaṃ sidhyet? | tasmāt tattatpararūpavyāvṛttisamāśrayāyāṃ kalpanābuddhau bhedavatāmiva dharmadharmiṇāṃ pratibhāsanāt sādhyasādhanabhāvaḥ | tanmātrānubandhastu vastutaḥ tattatsvabhāvatayaiva yuktaḥ iti manyamānena "vastutastadbhāvatayā" ityuktam |

Hbṭ 44

[31. bādhakapramāṇādeva svabhāvahetau sādhyasādhanatādātmyam |]

kā punarasau vastutastadbhāvatā yayā hetubhūtayā sādhyadharmasya sādhanadharmabhāvamātrānubandhaḥ sidhyati? ityāha- "sā" vastutastadbhāvatā "sādhya"sya "viparyayo" vipakṣaḥ tatra, "hetoḥ" yad "bādhakaṃ pramāṇaṃ" tadviparītadharmapratyavasthāpakam, yena bādhyamāno hetustatra na pravartate, viruddhayorekatra sahabhāvāsambhavāt, tasya yā "vṛtti" pravṛttiḥ "bādhakapramāṇavṛttiḥ" tatsādhyatvācca vastutastadbhāvatāyāḥ sā bādhakapramāṇavṛttiruktā | tasyāṃ hi satyāṃ vipakṣāt nivṛtto hetuḥ sādhyadharmavatyeva dharmiṇi vartate iti sādhyadharmasyānarthāntarasya sādhanadharmasvabhāvatā sidhyati | "tayā ca" vastutastadbhāvatayā sādhanadharmabhāvamātrānubandhaḥ sādhyadharmasya sidhyatīti "anvayaniścayaḥ" ‘yatra yatra sādhanadharmastatra tatra sādhyadharmaḥ'; ityevaṃrūpo jāyate |

atrodāharaṇaṃ "yathā- yat sat tat kṣaṇikameva |" avadhāraṇena vyāptimāha | sādhanadharmabhāvamātrānubandhasya caitadrūpamākhyātaṃ, nimittāntaramantareṇa sat ityeva kṛtvā kṣaṇikamityupadarśanāt | sa ca vastutastadbhāvatayā sidhyatīti tatsiddhyupāyaṃ bādhakapramāṇavṛttiṃ darśayati- "akṣaṇikatve" kṣaṇikaviparyaye sati "artha kriyāvirodhāt" arthasya- kāryasya kriyā- niṣpattistasyā virodhāt "tallakṣaṇaṃ" sārthakriyā lakṣaṇaṃ yasya "vastutvasya" arthakriyāsāmarthyātmana, tattathoktam | arthakriyayā hi tatsāmarthyarūpaṃ vastutvaṃ lakṣyate | "tad" evaṃvidhaṃ vastutvaṃ "hīyate" nivartate, tadviparyayarūpasyāsattvasyākarṣaṇāt | etacca bādhakaṃ pramāṇaṃ vyāpakānupalabdhirūpamuttaratrāvasaraprāptaṃ svayameva vakṣyati | tadanayā bādhakapramāṇavṛttyā sādhyadharmasya vastutaḥ sādhanadharmasvabhāvatā sidhyati | tayā ca vastutastadbhāvatayā sādhanadharmabhāvamātrānubandha iti |

Hbṭ 45

[32. kāryahetāvanvayaniścayanirūpaṇam |]

evaṃ svabhāvahetau viparyaye bādhakapramāṇavṛttyā tādātmyasiddhito 'nvayaniścayaṃ pratipādya koryahetau pratipādapannāha- "kāryahetau" anvayaniścayaḥ iti prakṛtam | kaḥ punarasau kāryakāraṇayorbhāvaḥ? | "kāryatvaṃ" "kāraṇatvaṃ" ca | tasya yā "siddhiḥ" pratītiḥ sā kāryahetāvanvayaniścayaḥ | yathā ca kāryakāṃraṇabhāvasiddhirbhavati tathopadarśayannāha- "yathā" ityādi | yathāśabda upadarśanārthaḥ | "idaṃ" dhūmādikam "asya" agneḥ "upalambhe" sati "upalabhyata" iti sambandhaḥ | anena kāryakāraṇabhāvasiddhau pratyakṣavyāpāramāha | na ca kevalaṃ pratyakṣaṃ kāryakāraṇabhāvamasandigdhaṃ sādhayati, kintu prākpravṛttānupalambhasahāyamiti darśayitumāha- "upalabdhilakṣaṇaprāptamānupalabdham" iti | yadi tad dhūmādikamupalabdhilakṣaṇaprāptaṃ satsvanyai(nye)ṣūpalambhapratyayeṣu dṛśyātmakaṃ sat nopalabdhaṃ bhavati agnyādisāmagrīsannidhānāt prāk tādātmyādisāmagryāmupalabhyamānāyāmupalabhyamānaṃ tatkāryaṃ sidhyati | na tūpalambhapratyayāntaravaikalyādanupajātopalabdhiyogyarūpaṃ sat, taddeśasannihitamapyanupalabdhilakṣaṇaprāptatayāgnyādisāmagrīsannidhānāt prāganupalabdhamiti | upalabdhilakṣaṇaprāptasya cānupalambhe nāgnyādisāmagrīsannidhānāt prāganyata āgamanaṃ, taddeśakālasaṃnnihitāt katakuṭyā derutpattiḥ, taddeśe cāsannidhānamiti, tritayamapākriyate | etāvadbhiśca prakārairatatkāryatā bhavantī bhavet | tato 'nupalambhenātatkāryatāśaṅkānirāsād tadbhāve bhāvagrāhipratyakṣanibandhanaḥ kāryakāraṇabhāvo 'sandigdhaḥ sidhyati |

na cāgnīndhanādibhāve niyatasannidheradṛśyātmanaḥ kutaścit dhūmasya bhāvaḥ syāt ityāśaṅkanīyam | agnīndhanādibhedānuvidhānād dhūmasya | candanāgurukarpūrakeśorṇādīndhanabhede tadanurūpabhedasyāsya darśanādalpamahadindhanavikārakāriṇaścāgnestadanurūpasya | na cāgnīndhanādisannidhāvadṛśyātmano niyatasannidhānatā yuktā, (Hbṭ 46) pratibandhābhāvāt | pratibandhe vā tatkāryatā tatkāraṇatā vā syāt | tatkāryatve, nāgnīndhanasamparkānantaraṃ dhūmajanma syāt, tadbhāvābhāvānuvidhānādeva cāsyāpi tatkāryatvam | tacca dhūme 'pi samānam | nāpīndhanādikāraṇatvam adṛśyātmanaḥ, indhanādeḥ svahetoreva vṛkṣāderbhāvadarśanāt | tatrāpi tathābhāvakalpanāyāṃ tadevottaraṃ vācyam | punaścodye sa eva parihāro 'navasthā ca | etenaikasāmagryadhīnatāpi pratyuktā | tadanvayavyatirekānuvidhānādeva ca dhūmasya tat kāraṇaṃ kalpeta | taccāgnyādāvapi tulyam | tadapi tatra kāraṇamastu iti cet; na, agnayādibhāve 'vaśyambhāvino 'nyasyāpi kāraṇatvakalpanāyāṃ nimittābhāvāt, kāryavyatirekanibandhanatvāt kāraṇabhāvakalpanāyāḥ | yathā agnīndhanā derevānyatarābhāve abhavataḥ | bhavatu vānyasyāpi tadbhāve niyatasannidheḥ kāraṇatā | na tu tāvatāgnyādeḥ kāraṇatvahāniḥ, yato dhūmadarśanāt tanniścayena pravṛttau tadvisaṃvādaḥ syāt | nahi sarvasattvakarmādhipatyajanitatve 'pi jagadvaicitryasya dṛṣṭakāraṇahānitastatkāryadarśanād vā pravṛttānāṃ atatprāptirityalamatiprasaṅgena |

kiṃrūpaḥ punarasau kāryakāraṇabhāvo 'nupalambhasahāyapratyakṣanibandhana ityāha- "tadbhāve bhāvaḥ tadabhāve 'bhāvaśca" iti | ya eva hi kāraṇābhimatasya bhāve bhāva eva | kāryatvenābhimatasya bhāvaḥ | "tadabhāve" kāraṇatvābhimatasyābhāve "abhāva eva" kāryatvenābhimatasyābhāvaśca | sa eva kāryakāraṇābhāvo nānyaḥ |

sa hi tābhyāmanyo bhavan svabhāvato 'pratipannakāryakāraṇarūpayorvā bhaved, yadvā svabhāvenaiva kāryakāraṇātmanoḥ | yadyādyaḥ pakṣaḥ tadā sarvatraivākāryaka(kā)raṇabhūte 'pi vastuni bhavet tanniyamakāraṇābhāvāt | tataḥ sarvaṃ sarvasya kāryaṃ syāt | (Hbṭ 47) svabhāvena cātadrūpasyānyayoge 'pi na tadrūpatā | nahi bhāvāḥ pratiniyatarūpatyāgenānyayoge 'pi rūpāntaramābhajante, yato nānyayogasteṣāṃ pūrvarūpaṃ nāśayati vināśahetvayogād vakṣyamāṇakāt | nāpyapūrvamutpādayati tasya tato 'rthāntaratvaprasaṅgāt | nahi teṣu niṣpanneṣvaniṣpanno bhinnahetuko vā tatsvabhāvo yuktaḥ | ayaṃ hi bhedo bhedaheturvā viruddhadharmādhyāsaḥ kāraṇa bhedaśca tataścet na bhedaḥ, anyanimittābhāvāt ekaṃ dravyaṃ viśvaṃ syāt ityādi prasajyeta | pratibhāsabhedo 'pi hi itaretarābhāvarūpatayā viruddhadharmādhyāsatāṃ nātikrāmati | tataśca pūrvake vastunī tadavasthe eveti na tayoranyayoge 'pi kāryakāraṇarūpatāpattiḥ |

atha dvitīyaḥ pakṣaḥ, tadā svabhāvata eva tayoḥ kāryakāraṇarūpatvādanyastadbhāvaḥ kathaṃ na vaiyarthyamanubhavet? | kāryakāraṇavuddhī api tadbhāvabhāvitvamātranibandhane nārthāntaranimitte, tasyopapalabdhilakṣaṇaprāptasya kāryakāraṇarūpavivekinā rūpāntareṇāpratibhāsanāt | tathāvidhasyāpi grahaṇakalpanāyāmatiprasaṅgaḥ | anupalabdhilakṣaṇaprāptatāyāṃ kathaṃ kāryakāraṇabhāvabuddhī tannibandhane? | nahi tad arthāntaraṃ svasattāmātreṇa tabduddhī pravartayati | sadā sannihitatvenāsya tayoḥ sarvadodayaprasaṅgāt | na ca viśeṣaṇamagṛhītaṃ viśeṣye svaviśiṣṭapratyayanibandhanamityayuktāsyānupalabdhilakṣaṇaprāptatā | na ca dṛṣṭasyāpyanupalakṣaṇaṃ yuktam, kāryakāraṇabuddhyostannibandhanatopagamāt | na hi yannimito yo 'nyatrātabduddhibhāji tabdyavasāyaḥ sa tadanupalakṣaṇe yuktaḥ | devadatte daṇḍivyavasāyavad daṇḍānupalakṣaṇe | na cārthāntarasya kāryakāraṇābhyāṃ sambandho ghaṭate, sambandhāntarakalpanāyāmanavasthāprasakteḥ | kāryakāraṇabhāvābhyupagame kāryakāraṇābhyāmasahabhāvitā sadbhāvasya | tataśca kāryakāraṇakāle tasyāsannidhānāt kathaṃ kāryakāraṇabuddhihetutā? | (Hbṭ 48) niruddhayoradhyāhṛtya tatpratyayakalpanāyāṃ ca kalpitaviṣaya eva kāryakāraṇatādhyavasāyaḥ syāt na vastuviṣayaḥ | sa ca viśiṣṭabhāvābhāvanibandhano 'bhyupagata eveti kimarthāntarakalpanayā? | kalpitaviṣayatve tavdhyavasāyasya, tasyā vaiyarthyāt kāryakāraṇayoścāyaugapadyāt | hani tābhyāmasau janyate, pratyekajanyaśca kathaṃ kāryakāraṇabhāvaḥ? | yadā ca kāraṇena janyate tadā kiṃ svakāryasahito janyate, atha kevalaḥ? | kevalo 'pi kiṃ svakāryāt prāg, atha paścāt? | yadi svakāryasahitastudubhayoranyata eva bhāvāt parasparamasambandha iti kāryasambandhitāsya hīyeta | atha kevalaḥ svakāryāt prāk; tadā kṣaṇikatayā kāraṇasya tameva janayitvā dhvaṃsāt kathaṃ svakāryakrīyā? | tasyāṃ cāsatyāṃ kathaṃ tadapekṣamasya kāraṇatvam? | tasmiṃścāsati kathamakāraṇena kāryakāraṇasambandho janyate? | atha svakāryaṃ kṛtvā paścājjanyeta tadāpi svakāryakāle eva vinaṣṭatvād asatastaduttarakālabhāvikāryakāraṇabhāvajananaṃ kutaḥ? | tadbhāvaśca sambandha ucyate |

....................................................................................................................................................................................... janyatāyāṃ vā yadi samagrāḥ svarūpata eva tāṃ janayanti kārye ka eṣāṃ śaktivyāghātaḥ? yato 'nyatra kalpyate | tatrāpyaparasāmagrīyogāpekṣāyāṃ cānavasthāprasaṅgaḥ | tataḥ samagrā eva janakāḥ |

teṣāṃ ca kāraṇatvamekaikāpāye kāryavyatirekataḥ samunnīyata ityāha- "satsvapyanyeṣu" tatsāmagryantargateṣu "hetuṣu" janakeṣu (Hbṭ 49) pratyekaṃ teṣāṃ vyañjanakatvād "asyābhāve" janakatvena nirddhāryamāṇatayā vivakṣitasyābhāve "na bhavati" ityanenānupalambhasya viṣaya uktaḥ | pratyakṣavṛttistu pūrvoktaivānupalambharahitā tadbhāve bhāvagrāhiṇī saṃbandhyate |

tathā cāyamapi tadbhāve bhāvaḥ tadabhāve 'bhāvaśca kāryakāraṇabhāvaḥ kiṃsādhanaḥ? ityāha- "pratyakṣānupalambhasādhanaḥ" pratyakṣapūrvako 'nupalambhaḥ tavdivikrānyapadārthagrāhipratyakṣātmakaḥ sādhanamasyeti "pratyakṣānupalambhasādhanaḥ kāryakāraṇabhāvaḥ" | yastvanupalambhasāpekṣeṇa pratyakṣeṇa sādhyata iti prāguktaḥ so 'nupalambhapūrvakaṃ pratyakṣaṃ sādhanamasyeti anupalambhapratyakṣasādhana iti vaktavyaḥ | "tasya" kāryakāraṇabhāvasyānvayavyatirekātmanaḥ "siddhiḥ" niścayo "yathoktābhyāṃ" pratyakṣānupalambhābhyāṃ kāryahetāvanvayaniścaya iti sambandhate |

nanu cānvayaniścayo nāma kāryahetoḥ sarvatra kāryasya bhavataḥ svakāraṇasattayānugamanamityevamavasāyaḥ tat kathaṃ kāryakāraṇabhāvasiddhirevāsāvucyate? ityāśaṅkya kāryakāraṇabhāvasiddhinibandhanatvādanvayaniścayasya kāraṇe kāryopacārādananyopāyasādhyatāṃ darśayitum, darśanamātranibandhanaṃ ye tamicchanti tanmataniṣedhārthamasāvevamukta iti darśayannāha- "kāryakāraṇabhāva eva hi" kāryakāraṇabhāve satyeva ‘hiḥ'; yasmāt "arthāntarasya" sādhyād vyatiriktasya, yastvavyatiriktaḥ tasya viparyaye bādhakapramāṇavṛttyā tādātmyaniścayādevānvayaniścaya iti pūrvamuktamevetyarthāntaragrahaṇam | tasyārthāntarasya "evaṃ syāt" | katham? | ‘yatra nāma kvacid dhūmaḥ tatrāvaśyamagniḥ'; iti niyamena ‘agneḥ tatra bhāvaḥ'; ityevaṃrūpo 'nvayaniścayaḥ | yastvakāryakāraṇabhāve 'pi rasasyārthāntarasya rūpeṇānvayaniścayaḥ sa ekasāmagryadhīnatayā tasya svakāraṇāvyabhicāradvāraka evetyadoṣaḥ |

Hbṭ 50

atha yadi nāma kāryamagnerdhūmastathāpi kimiti yatrāsau tatrāvaśyamagnirbhavati yataḥ kāryakāraṇabhāvasiddhinibandhano 'nvayaniścaya ucyata ityāha- "agneḥ bhāve eva" sattāyāmeva ‘hiḥ'; yasmāt "bhāvaḥ" sattā dhūmasya "kāryatvamiti" | tasmāt kāryakāraṇabhāve satyeva yathokto 'nvayaniścaya iti | yadi hi yatra dhūmastatrāvaśyamagnirna syāt tadāgnimantareṇāpyasya bhāvād agnibhāva eva bhāvalakṣaṇaṃ kāryatvaṃ hīyeta |

[33. anupalabdhāvanvayaniścayopāyakathanam |]

idānīmanupalabdhāvanvayaniścayamāha- "anupalabdhāvapi" na kevalaṃ svabhāvakāryaheto(tvo)ranvayaniścaya uktaḥ kintvanupalabdhāvapyanvayaniścaya ucyate | kiṃrūpo 'sau? ityāha- "asadvyavahārasya" sādhyadharmasya yogyatāyāśca sādhyatvāt tadyogyatāsavdyavahāro 'bhipretaḥ, tasya, upalabdhilakṣaṇaprāptasya yā "anupalabdhiḥ" tadanyopalabdhirūpā ta"nmātre" nimittāntarānapekṣaṇī, yā "vṛttiḥ" pravṛttirasavdyavahārasya tasyāḥ "sādhanaṃ" siddhiḥ anupalabdhavanvayaniścayaḥ | kutaḥ punarasavdyavahārasya tanmātre vṛttirbhavati? ityāha- "nimittāntarābhāvopadarśanāt" iti | yadā hyasavdyavahārasya yathoktānupaladbhivyatiriktaṃ buddhivyapadeśārthakriyāvirahādikaṃ nimittaṃ na bhavatīti sādhyate tadā yathoktānupalabdhimātre 'sya vṛttiḥ siddhā bhavati | tathā(tayā) cānupalabdhāvanvayaniścayaḥ | anyathā hi nimittāntarāpekṣāśaṅkāyāṃ satyāmapi yathoktānupalabdhau nāvaśyamasavdyavahārasya bhāva iti kuto 'nvayaniścayaḥ syāt? | nimittāntarābhāvastu vistarato vādanyāya ukta iti tata evāvadhāryaḥ |

athavā savdyavahārasya yannimittamupalabdhilakṣaṇaprāptasya sattvam tad asavdyavahāranimittādanyatvāt nimittāntaraṃ tatrānupalabdherabhāva upadarśyate yena pramāṇena tadevamuktam, tena, sati vastuni tasyā asambhavaniścayād anupalabdhāvanvayaniścayaḥ | tacca tavdyatirekacintāyāṃ darśayiṣyāmaḥ |

Hbṭ 51

tadevaṃ trayāṇāmapi hetūnāṃ yathāsvaṃ pramāṇenānvayaniścaya uktaḥ | svabhāvahetau viparyaye bādhakapramāṇavṛttyā tādātmyasiddhinibandhanatvāt, kāryahetau pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvasiddhinimittatvāt, anupalabdhau nimittāntarābhāvaprasādhakapramāṇastadabhavasiddhihetutvācceti |

[34. kāryasvabhāvayorvyatirekaniścayopāyakathanam |]

samprati trayāṇāmapi hetūnāṃ svasvapramānanibandhanaṃ vyatirekaniścayaṃ pratipādayitukāma āha- "vyatirekaniścayo 'pi" na kevalamanvayaniścayo yathāsvaṃ pramāṇanibandhanastayoruktaḥ api tu "vyatirekaniścayo 'pi kāryasvabhāvahetvo" ryathāsvaṃ pramāṇanimitta ucyate |

kaḥ punarasau? "sādhyābhāve 'bhāvasiddhiḥ" | yāvatadātmaka[tadātmakau hetū kāraṇavyāpakarūpasādhyasya sādhakau] sādhyābhāve cābhāvasiddhistayoḥ | kena pramāṇena? | "kāraṇavyāpakānupalabdhibhyāṃ" | kāryahetau kāraṇānupalabdhyā sādhyābhāve 'bhāvaniścayaḥ | svabhāvahetau vyāpakānupalabdhyā | kadā punaste anupalabdhī sādhike tasya bhavataḥ? | "kāryakāraṇavyāpyavyāpakabhāvasiddhau" pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvasiddhau satyāṃ kāraṇānupalabdhiḥ kāryahetau sādhyābhāve 'bhāvasya sādhikā, viparyaye ca bādhakapramāṇavṛttyā tadbhāvatāsiddhitaḥ | vyāpyavyāpakabhāvasiddhau satyāṃ vyāpakānupalabdhiḥ svabhāvahetau sādhyābhāve 'bhāvasya sādhiketi | tadevaṃ bruvatā ubhayatra tādātmyatadutpattilakṣaṇapratibandhaniścayādeva dvayorapyanvayavyatirekayoḥ niścaya iti uktaṃ bhavati | ata evānyatra- "kāryakāraṇabhāvād vā" ityādi uktam | kīdṛśībhyām? "dṛśyaviṣayābhyāṃ" dṛśyo viṣayo yayoste tathokte | yadi kāraṇavyāpakāvupalabdhilakṣaṇaprāptau bhavatastadā tadanupalabdhī sādhyābhāve 'bhāvaṃ sādhayata iti yāvat | kadā punastayoḥ dṛśyaviṣayatāviśeṣaṇamapekṣyate? ityāha- "uddiṣṭaviṣayasya" uddiṣṭaḥ- kathito viṣayaḥ- ādhāro vaidharmyadṛṣṭāntalakṣaṇo yasya sādhyābhāve 'bhāvasya tasyopadarśane kriyamāṇe | tatrāpi (Hbṭ 52) kasmād dṛśyaviṣayatāpekṣyate? iti cet āha- "anupalabdhi" ityādi | "anyathā" yadi dṛśyaviṣayatāviśeṣaṇamanupalabdhyornāpekṣyate | yadānupalabdhilakṣaṇaprāptaṃ viṣayaṃ vaidharmyadṛṣṭāntarūpamupādatte tadānupalabdhilakṣaṇaprāptau tatra kāraṇavyāpakāvapi bhavata iti "anupalabdhilakṣaṇaprāptasyaḥ" kāraṇasya vyāpakasya vā "kvacid" viprakṛṣṭe viṣaye sumervādau "abhāvāsiddheḥ" kathamābhyāṃ sādhyābhāve 'bhāvasiddhiḥ syāt, kāraṇavyāpakānupalabdhyorevāsiddhatvāt ityabhiprāyaḥ |

athānuddiṣṭaviṣayasyāpyabhāvasyopadarśane 'nupalabdhyorddaśyaviṣayatāviśeṣaṇaṃ kimitti nāpekṣyate? ityāha- "anuddiṣṭaviṣayam" anuddiṣṭo viṣayaḥ- vaidharmyadṛṣṭāntarūpo yasmin sādhyābhāve hetvabhāvakhyāpane tat "pratibandhamātrasiddhau" satyāṃ dṛśyaviṣayatāviśeṣaṇamantareṇāpi yasmāt "sidhyati iti" tasmāt "na tatra" anuddiṣṭaviṣaye "vyatirekasādhane" anupalabdhyo "rdṛśyaviṣaya tāviśeṣaṇamapekṣyate" aṅgīkriyate | tathā hi- aśeṣapadārthaparigraheṇa sāmānyenāpi bruvato yo yatra pratibaddhasvabhāvaḥ tādātmyatadutpattibhyāṃ sa tadabhāve 'vaśyameva na bhavatīti niḥsvabhāvatvāhetukatvaprasaṅgāt | taduktam-

"svabhāve 'pyavinābhāvo bhāvamātrānurodhinī |
tadabhāve svayaṃ bhāvasyābhāvaḥ syādabhedataḥ ||"

tathā- "kāryaṃ dhūmo hutabhujaḥ kāryadharmānuvṛttitaḥ | sa bhavaṃstadabhāve 'pi hetumattāṃ vilaṅghyet ||" iti |

tatastatra dṛśyaviṣayatāpekṣyamāṇānupakārikaiveti na tayā kiñciditi bhāvaḥ |

"pratibandhamātrasiddhau" ityanena ye pratibandhaṃ hetorna varṇayanti kintvadarśanamātrādeva vyatirekamāhusteṣāṃ tadasambhavaṃ vca darśayati | tathā hi- asati pratibandhe yadi sarve sādhyavirahiṇo 'rthā dṛśyā bhavanti tadā teṣvanupalabdhasya sādhanasyābhāvaḥ śiṣyet | tadāha kumārilo 'pi-

Hbṭ 53

"gatvā gatvā tu tān deśān yadyartho nopalabhyate | tadānyakāraṇābhāvādasannityavagamyate ||" iti |

deśādiviprakarṣitayā tvadṛśyatve satyapi tatra hetāvanupalambhamātrasya sambhavāt sandigdho 'sāva'śeṣe sādhyābhāve sādhanābhāvalakṣaṇo vyatirekaḥ tathāvidhasyaiva yatra yatra sādhyābhāvaḥ tatra tatra sādhanābhāva iti vīpsāpadābhyāmabhidhānāt | anvayaniścayo 'pi prākpratibandhanibandhana eva varṇitaḥ tatastenāpi pareṣāṃ darśananibandhanāmanvayasiddhimicchatāmabhāvo 'syāpi kathita eva, sarvārthānāṃ hetumatāṃ sādhyadharmavattayā draṣṭumaśakyatvādanumātṛbhiḥ | aśeṣadeśādiviṣayasya ca sādhyānugamasya yatra yatra hetuḥ tatra tatra sādhyam iti vīpsayā pratipādanāt | na ca katipayadeśādau sādhanadharmasya sādhyadharmeṇa sahabhāvasya bhūyo darśane 'pi vyāptiḥ sidhyati, asati pratibandhe kvacid bahulaṃ tathādṛṣṭānāmapyanyāthātvasyāpi sambhavāt, tadasambhave bādhakapramāṇābhāvāt |

[35. anupalabdhau vyatirekaniścayopāyākathanam |] anupalabdhimadhikṛtyādhunāha- "vyatirekaniścayo 'nupaladhau" ucyata iti śeṣaḥ | kimātmako 'sau? ityāha "upalabdhilakṣaṇaprāptād" vidyamānopalambhapratyayāntarād dṛśyasvabhāvācca "sataḥ" vidyamānāt sādhyābhāvarūpād "anupalambhasya" tadviviktopalambhātmano yo 'bhāvaḥ sato yadgrāhakaṃ pratyakṣaṃ tadbhāvalakṣaṇastasya "darśanaṃ" darśyate- pratyāyyate 'neneti darśanam upadarśakaṃ pramāṇaṃ tadātmako 'nupalabdhau vyatirekaniścayaḥ | taddhetutvācca tat pramāṇaṃ tathocyate | yadi hi sannihitānyopalambhapratyayo dṛśyasvabhāvo bhāvo vidyamāno 'pi nopalabhyeta kathamasau (Hbṭ 54) dṛśyasvabhāvaḥ syāt? | yo hi satsvanyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavati sa eva dṛśyasvabhāva ākhyāyate | tasmāt tathāvidhe sannihite 'vaśyaṃ pratyakṣavṛttyā bhavitavyam, anyathāsya na kadācidapi pratyakṣatā syāt, viśeṣābhāvāditi | prayogaḥ- yad yanmātranimittaṃ tatsmin sati niyamena bhavati | tad yathā- bījādisāmagrīmātranimitto 'ṅkuraḥ | yathoktopalabdhilakṣaṇaprāptatāmātranimittaṃ ca sati vastuni tathāvidhe pratyakṣamiti svabhāvahetuḥ | [ete]na pramāṇena svabhāvānupalabdhau sādhyābhāve 'bhāvalakṣaṇo vyatireko niścīyate | etacca pramāṇamanvayaniścayasyāpi nimittam | anenaiva nimittāntare 'nupalabdherabhāvopadarśanāt | kāraṇavyāpakānupalabdhyostu vakṣyamāṇayoḥ pratibandhadvayasidvyupāya evānvayavyatirekaniścayanibandhanam | sa ca kāryasvabhāvahetvorupadarśita eveti pṛthagnoktaḥ | tathā hi- kāraṇavyāpakayorabhāvaḥ kāryavyāpyābhāvābhyāmavaśyamanvitaḥ kāryavyāpyābhāvavyatireke ca tadbhāvalakṣaṇe 'vaśyaṃ vyatiricyate kāraṇavyāpakayorbhāvāt | anyathā kāryavyāpyayorahetukatvaniḥsvabhāvatāprasaṅgāditi na kiñcit pṛthagabhidhāneneti |

[36. hetoḥ prakāratrayasya nāmanirdeśaḥ |]

tadetāvatā granthena "pakṣadharmastadaṃśena vyāpto hetuḥ" iti vyākhyātam | adhunā "tridhaiva saḥ" ityetad vyākhyātumāha- "etallakṣaṇaḥ" ‘pakṣadharmaḥ san yastadaṃśena vyāpto hetuḥ'; ityetallakṣaṇaṃ yasya sa etallakṣaṇaḥ | "tridhaiva saḥ" | ‘saḥ'; ityetasya vyākhyānaṃ "hetu"riti, | ‘tridhaiva'; ityasya vivaraṇaṃ "triprakāra eve" ti | tān hetūna svena svena nāmnā kīrtayati- "svabhāvaḥ kāryam anupalabdhiśceti" | "ca"kāro hetutvasamuccayārthaḥ | "iti" śabdaḥ samāptiṃ sūcayannavadhāraṇārthameva sphuṭayati | "yathā- anitye" kasmiṃścit śabdādau "sādhye satva(ttva)miti" svabhāvahetūpadarśanam, (Hbṭ 55) "agnimati pradeśe" sādhye "dhūma iti" kāryahetoḥ pradarśanam, "abhāve ca" abhāvasya vyavahāre ca "upalabdhilakṣaṇaprāptasyānupalabdhiriti" anupalabdherupanyāsaḥ | [37. trividhahetubāhyānāṃ hetvābhāsatve pramāṇopadarśanam |]

kasmāt punaḥ trividha eva hetuḥ? ityāśaṅkaya trividhahetuvyatiriktānāmarthānāṃ hetvābhāsatayā hetuviruddhayā vyāptestriṣveva hetutvaṃ niyataṃ bhavatiti hetvābhāsatāṃ pramāṇavatīṃ tadvyatirekiṇāṃ darśayannāha- "atraiva" svabhāvakāryānupalabdhyākhye "trividhahetau avinābhāvasya niyamāditi" trividhahetuvyatirikteṣvartheṣvavinābhāvābhāvādityarthaḥ | tataścāvinābhāvavikalatvāt svabhāvakāryānupalabdhivyatirekiṇo 'rthā hetvābhāsāḥ prameyatvādivat ityuktaṃ bhavati | avinābhāvābhāvaśca trividhahetuvyatiriktatvādeva tādātmyatadutpattyoravinābhāvavyāpikayorabhāvād vyāpakānupalabdhito 'vagataḥ |

[38. avinābhāvanirūpaṇam |]

atha ko 'yamavinābhāvaḥ? kasya cāsau? kathaṃ vātraiva niyata ucyate? ityata āha- "yathoktā vyāptiḥ vyāpakasya"- tatkāraṇatayā tadbhāvatayā ca | yatra tadvayāpyaṃ kāryaṃ svabhāvo vā sannihitastatra bhāva eva | "vyāpyasya vā"- kāryasya svabhāvasya vā | yatra tatkāraṇasvabhāvākhyaṃ vyāpakaṃ sannihitaṃ tatraiva dharmiṇi na tadabhāve 'pi bhāva iti yā vyāpakavyāpyadharmatayā vyāptiruktā sā "yathoktā vyāptiravinābhāvaḥ" | kasya? | "pakṣadharmasya" | sādhyadharmidharmasya | "sa" evaṃrūpo 'vinābhāvaḥ "tṛ(tri)vidhād" yathoktād hetoḥ "anyatraḥ" tadvyatirekiṇyarthe "nāsti" | yato 'tra ca tṛ(tri)vidhe 'sti tādātmyatadutpattyoravinābhāvena vyāptayorbhāvāt, kṛtakatvānityatvavadanayorvyāpyavyāpakabhāvāditi "tasmādatraiva" trividhe hetau tadanyatrābhāvamukhena "niyataḥ" ucyate | tadanena "hetvābhāsāstato 'pare" ityasya "avinābhāvaniyamāt" ityupapattisahitasyārthaḥ pradarśitaḥ | yathā ca trividhād hetoranyatrāvinābhāvo nāsti tathā prāgevoktam |

Hbṭ 56

yadi vā svabhāvādanyo 'rtho 'rthāntaram, tacca kāryādapyanyat kāraṇamanubhayaṃ vā | anupalabdherapyanyad yathoktāyāḥ anupalabdhimātramupalabdhirvā pratiṣedhyasya tadanyasyāpi viruddhasyāviruddhasya vā | tatrārthāntaram yadyanantarakāryaṃ tasyārvāgdarśibhiḥ itaravivekena lakṣayitumaśakyatvāt aliṅgatvam | kāryadarśanāt vivekāvasāye 'pi sādhyasidyuttarakālabhāvī pakṣadharmatāvasāyo 'nvayānugamanaṃ ca vyarthaṃ | vyavahitakāryamapi kāraṇaṃ na kāryasya liṅgam, antarālapratibandhavaikalyasambhavena vyabhicārāt | taduktam-

"sāmagrīphalaśaktīnāṃ pariṇāmānubandhini |
anaikāntikatā kārye pratibandhasya sambhavāt" ||

iti | yogyatānumāne tu nārthāntaraṃ liṅgam |

nāpyanubhayam, apratibandhena gamakatvāyogāt | kathaṃ kṛttikodayavijñānād rohiṇyāsattiklṛptiḥ? iti cet | nanu sāpi naivāsati pratibandhe yuktā viśeṣābhāvena sarvataḥ sarvapratītiprasaṅgāt ityuktatvāt | tasmānnakṣatracakrasya saṅkrāntihetureva kālavyavadhānena kaścit kalpayitavyaḥ, yathā bhūtasaṃkṣobhaḥ paścātkālabhāvino varṣasyeti hetudharmānumānena kāryaliṅgajaiva kalpayitavyā |

anupalabdhimātramapi saṃśayahetuḥ, pramāṇanivṛttāvapyarthābhāvāsiddheḥ | upalabdhirapi pratiṣedhyasya kathamabhāvaṃ sādhayet?, abhrāntopalambhasyābhāvāyogāt | viruddhopalabdhistu pratiyogyabhāvaṃ sādhayati | kintu sa virodhastadbhāve satyanyānupalambhādeva siddha iti taddvāreṇānupalabdhireva prayuktā bhavati | anyathāniṣiddhopalabdherabhāvāsiddheḥ | aviruddhopalabdhiḥ punaḥ pratiṣedhe 'naikāntikī, sahabhāvasambhavādaviruddhānām | na cāparaḥ prakāraḥ sambhavatīti nāvinābhāvo 'nyatra vidyata iti |

Hbṭ 57

[2. svabhāvahetunirūpaṇam |]

[1. svabhāvahetorlakṣaṇābhidhānam |]

idānīṃ svabhāvahetostāvallakṣaṇamāha- "tatra" hetutraye svabhāvahetostāvallakṣaṇamucyate | sādhyate yena tat sādhanam | taccāsau dharmaśca tasya bhāvastadbhāvaḥ | sa eva "sādhanadharmabhāvamātra"m | tasya "anvayaḥ" | sa yasyāsti sādhyadharmasyāvayave samudāyopacārāt, tasmin | "svabhāvo hetuḥ" | sādhyadharmasya śrutatvāt tasyaiva svabhāva iti gamyate | kathaṃ punarasau sādhyadharmasvabhāvo? yāvatā bhedena pratīyata ityata āha- "aparasmādaparasmācca" asato 'kṣaṇikācca yā "vyāvṛtti"stasyā yo "bhedaḥ" avadhibhedopakalpitastena hetubhūtena "sādhyadharmāt sādhanadharmasya" yo "bheda"stasmin "satyapi" "vastutaḥ" paramārthato "liṅgasvabhāva eva" sādhyadharmasvabhāva eva | tathā hi- ya evāsato vyāvṛttaḥ sa evākṣaṇikādapi | tata ekasmād dharmiṇo bhedābhāvāt sādhyasādhanadharmāvapi paramārthato naiva bhidyete iti |

[2. paramatanirāsārthaṃ sādhyadharme sādhanadharmabhāvamātretyādiviśeṣaṇam |]

yadi vastuto liṅgisvabhāva eva sādhanadharmaḥ, tat kasmāt "sādhanadharmabhāvamātrānvayini" iti sādhyadharmo viśeṣyate? | yo hi yasya svabhāvaḥ sa kathaṃ tanmātrānvayī na syāt?, nīrūpatvaprasaṅgādatatsvabhāvatā vā ityata āha- hetuḥ svabhāvo yasya sādhyadharmasya tasmin "hetusvabhāve" "sādhyadharme" sati "anvayavyabhicārābhāvāt" sādhanadharmabhāvamātrasya yo 'nvayastasya vyabhicārābhāvāt | sambhave vyabhicāre ca viśeṣaṇaṃ yuktam | atra tu sambhava eva na vyabhicāra iti "viśeṣaṇamayuktameva | tathāpi" svabhavahetulakṣaṇe kriyamāṇe yadetat "sādhyadharmasya" "tanmātrānvayena" sādhanadharmabhāvamātrānugamanena viśeṣaṇaṃ "tat paramatāpekṣaṃ" naiyāyikādīnāṃ vipratipattestanmatāpekṣaṃ na tu svamatāpekṣam |

Hbṭ 58

tāmeva paravipratipattiṃ darśayannāha- "pare hi" naiyāyikādayaḥ "arthāntaranimittaḥ" janakādarthādanyo yo 'rtho vegavaddravyayogādiḥ tannimittam | te hyevamāhuḥ- vegavaddravyayogādavayaveṣu karmāṇyutpadyante | tebhyo 'vayavavibhāgaḥ | tatastatsaṃyogavināśastadārabdhaṃ kāryadravye 'pi (kāryadravyamapi) naśyatīti | evamarthāntaraṃ nimittaṃ | tata eva "arthāntaranimittapekṣamāṇaṃ" kṛtakatvādibhāve 'pyabhāvād "atadbhāvamātrānvayinaṃ" tasya kṛtakatvādeḥ bhāvaḥ sattā saiva tanmātraṃ tasyānvayaḥ sa yasyāsti sādhyadharmasya anityatvalakṣaṇasya tadviparītam "api" kṛtakatvādeḥ "svabhāvamicchanti" yataḥ tato viśeṣaṇaṃ kṛtam | tena ca viśeṣaṇena tathāvidhasyārthāntaranimittasya vināśasyātatsvabhāvatāmāha lakṣaṇe viśeṣaṇakāraḥ | svasattāmātrabhāvinyeva svabhāvatvaṃ nānyatreti viśeṣaṇena sūcanāt |

[3. hetumati vināśe sādhye kṛtakatvasya vyabhicāritvam |]

tathā, "tasmin" arthāntaranimitte sādhye "hetoḥ" kṛtakatvādeḥ vyabhicāramanaikāntikatāṃ cāha | atrodāharaṇaṃ "yathā hetumati vināśe" sādhye "kṛtakatvasya" hetoḥ "atatsvabhāvatā vyabhicāraśceti" |

nanu ca kṛtakatvasvabhāvatā anityatāyā bhedopagamāt neṣṭaiva paraistat kimucyate- "atadbhāvamātrānvayinamapi svabhāvamicchanti" iti? | evaṃ manyate- vyatiriktāvapi kṛtakatvānityatvākhyau dharmāvabhyupagacchadbhiravaśyam ‘abhūtvā bhavanaṃ bhūtvā cābhavanamanavasthāyisvabhāvatvam'; abhyupagantavyam, anyathātmādiṣvapi kṛtakatvānityatve viśeṣābhāvād bhavetām | tato yadeva‘abhūtvā bhavanaṃ bhūtvā ['bhavanaṃ] cānavasthāyitvam'; upādīyate bhāvasya tayoreva taddarśanabalotpannakṛtakatvāniyatvabhedāvabhāsikalpanādvāreṇa sādhyasādhanabhāvo 'stu, kiṃ vyatiriktadharmakalpanayā? | kalpayitvāpi vastvātmana evārthakriyānibandhanatayā tadarthibhiḥ cintyatvāt | taduktam-

Hbṭ 59

"sadasatpakṣabhedena śabdārthānapavādibhiḥ |
vastveva cintyate hyatra pratibaddhaḥ phalodayaḥ ||

arthākriyāsamarthasya vikā(cā)raiḥ kiṃ tadarthinām? |
ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā? ||"

iti | tasmād dṛṣṭā api bhāvāḥ kenacidātmanā tadanyavyāvṛttena kathañcinniścitāḥ tadanyenāpyatadrūpavyāvṛttenātmanā bhrāntikāraṇasadbhāvādaniścīyamānāḥ, niścitāniścitayo rūpayoḥ pramāṇāntarataḥ pratibandhāvasāyāpurovartino 'numānato niścīyate iti anityatāsvabhāvabhūtasyaiva kṛtakatvasya vināśaṃ prati liṅgatā yuktā | tathā ca vināśasvabhāva eva kṛtakatvākhyo hetuḥ tairyathoktanyāyādiṣṭo bhavati | tasyātanmātrānvayitve 'rthāntaranimittatayā viśeṣaṇenātatsvabhāvatā kathyate |

syānmatam- kṛtakatvena sākṣad hetumān vināśo 'numīyate tataḥ prākpradhvaṃsābhavaviśeṣaṇā sattā tatsamavāyo vānityatā vyavasthāpyate | ata evātmādiṣvanityatāprasaṅgābhāvaḥ | vināśa iti ca na bhāvābhāvaṃ pradhvaṃsalakṣaṇaṃ manyāmahe | kṛtakatvaṃ tu svakāraṇasattāsamavāyam | tasya viśeṣaṇena vināśo 'sva(śāsva)bhāvatākhyāpane na kiñcidaniṣṭamiti |

tadayuktam, tathāvidhasya vināśasya hetumattāvirodhāt, svayameva caitadācāryo vakṣyati | na ca tenānumitena kiñcit, tasyārthakriyāsāmarthyavikalatvāt | sukhaduḥsvasādhane jñātvā yathārhaṃ pratipitsavo hi kiñcit parīkṣante na vyasanitayā | tasmādanenāsthirasvabhāvataiva bhāvasyānumātavyā | saiva ca hetumatī (Hbṭ 60) kalpanīyā | anyathā bhāvāvilakṣaṇasya pradhvaṃsābhāvasya mugdarāderudaye 'pi tasya bhāve 'nupayogāt sa bhāvastadavastha eveti kathaṃ tadviśeṣaṇā sattā tatsamavāyo vā anityatā syāt? | avicalitarūpasya ca bhāvasya mugdarādikṛtapradhvaṃsābhāvaviśeṣaṇau sattāsamavāyau yadyanityatā, kiṃ nātmāderapi? iti prasaṅga tadavastha eva | svakāraṇasamavāyo 'pi cābhūtvā bhavanamanicchato na sidhyati | abhūtvā bhavata eva ca yā sattā saiva kṛtakatvaṃ varṇyate | na ca sattāsamavāyayornityatayopagatayorniratiśayatvāt prākpradhvaṃsābhāvau viśeṣaṇaṃ yujyete | abhūtvā bhavanopagame ca tadeva kṛtakatvamasthirasvabhāvatā ca vināśo 'stu | kiṃ niṣphalayā apramāṇikayā pramāṇabadhitaya'rthāntarakalpanayā? | evaṃ kṛtakatvavināśayostādātmyopagamo 'vaśyambhāvī pareṣāmapi | tato vināśasyāsthāyitvalakṣaṇasyārthāntaranimittatopagame kṛtakatvasyātatsvabhāvatā viśeṣaṇena khyāpyate | tanniṣpattāvaniṣpannasya bhinnahetukasya ca tatsvabhāvatvāyogāt |

tathā, tasmin sādhye kṛtakatvasya vyabhicāraḥ | tathā hi- ye yatra hetvantarāpekṣiṇo na te tatrāvaśyambhāvinaḥ, yathā vāsasi rāgaḥ | hetvantarāpekṣī ca kṛtakeṣvapi bhāveṣu pradhvaṃsābhāva iti viruddhavyāptopalabdhiḥ |

nanu vāsasi rāgasya parimitahetutvāt tasya ca svakāraṇāyattasannidhānatvāt tadāśrayasya ca vidhurapratyayopanipātenāsthiratayā nāvaśyambhavitā yuktaiva | na punarvināśasya, taddhetūnāmānantyādavaśyaṃ kasyacid ghaṭādiṣu sannidheḥ | na ca vināśasyāśrayaṃ prāk taddhetusannidheḥ kecidupaghnānti, yatastadabhāvād vināśo nārabhyeteti |

tadayuktam, yato yadyapi bahulaṃ vināśakāraṇāni santi tathāpi teṣāṃ svakaraṇāyattasannidhitvāt tathā tatkāraṇānāṃ ca sa nnihitānāmapi virodhināmapyānatyāt tadbhāve tacchaktipratibandhānnāvaśyaṃ hetavaḥ phalavanta iti kaścinna vinaśyedapīti vyabhicāro (Hbṭ 61) na nivartate | nanvayaṃ vāsasi rāgaḥ sāpekṣo 'pi yadi sarvatropalabhyeta tataḥ kimavaśyambhāvī na syāt? | syād, yadi tathopalabhyeta | sa tvanyathāpi gṛhyate | yadyevaṃ na tarhi sarvatropalabdhasya vināśasyānyathābhāvaśaṅkayā manasi kheda ādhātavyaḥ | kiṃ vā punarbhavān samastavastuvistaravyāpijñānālokaḥ?, yenaivaṃ vadati | tathābhāve vā kathamanumānavṛttirdṛṣṭe na vaiphalyamaśnuvīta? | kasyacit tu hetukṛtavināśadarśane 'pi hetvāyattajanmanamanyathāpi darśanād upajātāśaṅko deśakālasvabhāvaviprakṛṣṭeṣu kathaṃ tathābhāvaṃ niścinvīta? | kṛtakamapi cāyaṃ bhavabhāvalakṣaṇaṃ vināśaṃ nityamupaiti, tadvināśopagame bhāvasyonmajjanaprasaṅgāt | na cāsya ghaṭāderiva vināśaheturupalabhyate kaściditi | taduktam-

"ghaṭādiṣu yathā dṛṣṭā hetavo dhvaṃsakāriṇaḥ |
naivaṃ nāśasya so 'hetustasya saṃjāyate katham? ||"

iti | tataḥ kṛtakatva vināśe sādhye tenaiva vyabhicāraḥ kiṃ neṣyate? |

bhāvānāmayamaikāntika eva dharma iti cet, kutaḥ punaretadavasitam? | teṣāmanyathābhāvasyānupalambhāditi cet | nanvayamanupalambho bhavannapyātmāderanivartakaḥ sattāyāḥ, kathamanyatrānyathābhāvaṃ nivartayati? | tasyānumānenopalambhāditi yadyucyeta tadā tatrāpyanumāne vipakṣe vṛttimanupalambha eva hetoḥ kathaṃ nivartayati? iti yatkiñcidetat | tasmāt sādhūktam- ‘hetumati vināśe kṛtakatvasyāsvabhāvatāṃ vyabhicāraṃ cāha'; iti alamatijalpiteneti |

[4. parārthānumāne sādharmyavaidharmyaprayogodāharaṇam |]

idānīṃ yadyapi svārthānumānaṃ prakṛtaṃ tathāpi kaścit prayogadarśanābhyāsāt prayogabhaṅgayaiva pratipadyata iti svārthānumāne 'pi (Hbṭ 62) tatsvambhavāt prasaṅgena parārthānumānaṃ ca vyutpādayitumāha- "tasya" svabhāvahetoḥ "dvidhā" trailakṣaṇyapratipādako vacanodāhāraḥ "prayogaḥ" | tameva darśayati- samāno dharmo yasya tasya bhāvaḥ tena "sādhya(dha)rmyeṇaikaḥ" prayogaḥ | "aparo" visadṛśo dharmo yasya tasya bhāvaḥ tena "vaidharmyeṇa" |

yathākramamanayorudāharaṇamāha- "yathā yat sat" | yadyatsaditi vīpsāpradhāno yacchabdaḥ | "tat sarvam" iti tacchabdo 'pi vīpsāpradhāna eva | atra sarvagrahaṇena cāśeṣaparigrahād bahirvyāpternirāsaḥ | "yathā ghaṭādayaḥ" iti | yasya sattvakṣaṇikatvayoḥ pratibandhaprasādhakaṃ pramāṇaṃ ghaṭādau pravṛttaṃ taṃ prati tatra smṛtisamādhānārthaṃ dṛṣṭāntavacanaṃ na sādhyasiddhyartham | dṛṣṭāntamātrataḥ sādhyasiddherabhāvāt | na hyekasya tathā bhāve sarvastathā bhavati, atiprasaṅgāt | "saṃśca śabdaḥ" iti pakṣadharmopasaṃhāraḥ |

vaidharmyaprayogasyodāharaṇam- "tathā" ityādi | tathāśabdaḥ samuccaye | vaidharmyeṇa ca prayoga udāhriyate | atrāpi sarvagrahaṇaṃ vibhaktivipariṇāmena sambandhanīyam "kṣaṇikatvābhāve" sarvasmin "sattvā(ttvā)bhāvaḥ" iti |

prayogadvaye 'pi sarvagrahaṇasya phalaṃ darśayannāha- "sarvasmin sādhanadharmavati" dharmiṇi na dṛṣṭāntadharmiṇyeva "sādhyadharmasyo" pasaṃharaṇaṃ "upasaṃhāro" ḍhaukanaṃ tena yā "vyāptiḥ" ‘vyāpakasya tatra bhāva eva'; ityādirūpā tasyāḥ pradarśanaṃ pratipādanaṃ tadeva "lakṣaṇaṃ" yayoḥ tau tathoktau | tataśca ye sādhyadharmiṇaṃ parihṛtya bahirvyāptiṃ pradarśayanti te- yadyapi dṛṣṭāntadharmiṇi sādhyadharmeṇa sādhanadharmo vyāptaḥ tāvatāsya sarvatra tathābhāvābhāvāt sādhyasiddhirayukteti- nirastā bhavanti | sarvatra vā sādhyadharmeṇa sādhanadharmasya vyāptiḥ tadbhāve, sā tathāvidhaiva kinna pradarśyate yenāsamarthā bahirvyāptirākhyāyate? | na hi ‘sa śyāmaḥ, tatputratvāt, paridṛśyamānaputravad'; iti tatputratvasya (Hbṭ 63) śyāmatvena sādhyād bahiḥ paridṛśyamānaputre vyāptipradarśane 'pi sādhyasiddhirbhavati | tasmād yaiva sarvopasaṃhāreṇa vyāptiḥ pramāṇasiddhapratibandhanibandhanā sādhyasiddhau samarthā saiva tatsmṛtaye pradarśanīyā | na ca sarvopasaṃhāreṇa vyāptipradarśane 'pi dharmaviśiṣṭo dharmyapi tadaiva pratīyate, yataḥ pakṣadharmopadarśanottarakālabhāvino 'numānasya smṛtitvaṃ syāt | tasyāḥ sādhyadharmiṇi sādhyadharmāvinābhūtasādhanadharmapratītinibandhanatvena tadupadarśanāt prāgasambhavāt | tatpūrvikāyāṃ ca vyāptau anantaraṃ viśeṣaviṣayamanumānaṃ kathaṃ smṛtiḥ syāt? iti |

[5. vaidharmyaprayoge 'pi vyāptipradarśanaṃ saṃgatam |]

nanu ca sādharmyaprayogasya vyāptipradarśanalakṣaṇatvaṃ yuktam, sādhanadharme sati sādhyadharmasyavaśyāmbhāvitāpradarśanāt; vaidharmyaprayogasya tu katham? | tatra hi kevalaṃ sādhyābhāve hetvabhāvaḥ kathyate, na tu hetau sati sādhyasya bhāva eveti | naiṣa doṣaḥ | na hyatra sādhyābhāve hetvabhāvastuccharūpo darśyate, tasya heturūpatāvirodhāt | vastudharmo hi sattvādiko hetuḥ | tasyātmana evābhāvaḥ kathaṃ [hetusva]rūpaṃ bhaviṣyati, yatastrirūpo heturbhavet | kintu nivṛttau nivṛttidharmakatvaṃ svagato dharma upadarśyate vaidharmyaprayogeṇa, tathāvidhe ca sādhanadharme 'vaśyaṃtayā sādhyadharmasya bhāvaḥ pratīyata eva, anyathā tannivṛttau nivṛttidharmakatvasyaivāyogāditi na vyāptipradarśanalakṣaṇatvaṃ vaidharmyaprayogasya na yujyate |

[6. pratijñāprayogasya nairarthakyam |]

nanu dvividhe 'pi prayoge pratijñāprayogo nopadarśitaḥ tat kathaṃ tadarthāvagatiḥ?, tadarthapratyāyanāya ca sādhanaprayogo 'bhimataḥ ityata āha- "atra" anayoḥ prayogayoḥ "pakṣadharmasambandhavacanamātrasāmarthyādeva" (Hbṭ 64) vakṣyamāṇakāt "pratijñārthasya" dharmadharmisamudāyalakṣaṇasya sādhyasya "pratīteḥ" hetoḥ "na" "pratījñāyāḥ prayoga upadarśitaḥ" | paraḥ sāmarthyamanavavudhyamāna āha- "apradarśite" vacanena "prameye" sādhye "kathaṃ" na kathañcit "tatpratītiḥ" pratijñārthapratītiḥ "iti" evaṃ "ced" yadi manyase tadā svārthānumānakāle "svayaṃ" paraṃ pratipādakamantareṇa "pratipattau" prameyasya "ka upadarśayitā"? naiva kaścit | svayameva tu sādhyavinābhūtasādhanadharmadarśanāt prameyaṃ pratipadyate tatha parārthānumāne 'pi tata eva tatpratītirastu kiṃ pratijñāvacanena? |

yadi svayaṃpratipattikāle na kaścit prameyasyopadarśayitā kathaṃ tarhi tatpratipattiḥ? ityata āha- "pradeśasthaṃ" sādhyadharmiṇi sthitaṃ "dhūmaṃ" sādhanadharmaṃ "upalabdhavataḥ" pratyakṣeṇa dṛṣṭavataḥ sataḥ "tasya" dhūmasya "agninā" sādhyadharmeṇa pramāṇataḥ pratibandhaniścayabalāt prākpratipannāyāḥ "vyāpteḥ" avinābhāvasya "smaraṇe" sati "tatsāmarthyādeva" pakṣadharmagrahaṇavyāptigrahaṇasāmarthyādeva pratijñāprayogarahitād "agniratra iti" evaṃrūpā "pratijñārthapratītirbhavati" |

syānmatam- tatrāpyasya karṇapiśācikādiḥ prameyaṃ kathayatyevetyata āha- "na ca" naiva "tatra" svārthanumānakāle "kaścit" karṇapiśācikadiradṛśyo "‘agniratra'- iti" evam "asmai" pratipatre(tre) prameyaṃ "nivedayati" kathayati | yadi bhavān satyavādī naivaṃ vaktumarhati | tathā hi- vayamapi pradeśasthadhūmadarśanāt tasyāgninā vyāptismaraṇasāpekṣādagniṃ pratipadyāmahe | na cāsmabhyaṃ kaścit nivedayati ‘agniratra'; iti, bhavati ca tatpratipattiḥ, tathā tadanyasyāpi sā yuktarūpaiveti |

yadyapi na kaścit nivedayati tathāpi svayameva prameyaṃ vyavasthāpya tatpratipattaye liṅgamanusariṣyatīti cet, āha- "nāpi" na kevalaṃ na kaścit nivedayati "svayamapi prāgeva" liṅgavyāpārāt na pratipadyate "kiñcid" agnyādikam | kasmāt? (Hbṭ 65) iti cet, "pramāṇaṃ" hetum "antareṇa" vinā ‘agniratra" ityevaṃ pratīteḥ "nimittābhāvāt" | trirūpo hi hetuḥ parokṣārthapratīternimittam, tadabhāve sā kathaṃ bhavet? | atha liṅgamantareṇāpyevaṃ pratītirbhavatiti brūyāt tadā pratītāviṣyamāṇāyāṃ liṅgasya vaiyarthyam, tasyānumeyapratipattyarthatvāt, tena vinā tatpratipattau kathamasya niṣprayojanatā na syāt? |

atyantamūḍhatāṃ ca parasya darśayannāha- "svayameva" svatantra eva ‘agniratra'- iti vyavasthāpya | kathaṃ svatantro vyavasthāpayati? | "akasmāt" pramāṇamantareṇa vyavasthāpanāt "tatpratipattaye" nirnimittavyavasthāpitaprameyapratipattyarthaṃ "paścāt" "liṅgaṃ" tannimittam "anusaratīti ko 'yaṃ pratipatteḥ kramaḥ" paripāṭiḥ? | tathā hi- prathamaṃ liṅgānusaraṇam, tataḥ sādhyapratipattiriti vipaścitāṃ kramaḥ | ayaṃ tvapūrvo 'numātā yastadviparyayamāśrayata iti upahasati | yattalloke gīyate- śīro muṇḍayitvā nakṣatraṃ pṛcchatīti tattulyatvādasya kramasya | tasmāt pakṣadharmagrahaṇavyāptismaraṇasāmarthyādeva svayaṃ pratipadyate | tacca pratipādakaṃ kathitemaveti na kiñcit prameyanirddeśena |

yadi nāma svārthānumānakāle svayameva sādhyaṃ pratipadyate tad yuktameva, liṅgasyāpi tatra svayameva pratipatteḥ | parārthānumāne tu parato yathā liṅgaṃ pratyeti tathā prameyamapi parata eva pratyetavyam | ato yukta eva pratijñāprayoga ityata āha- "pareṇāpi" na kevalaṃ svayameva prāg vyavasthāpyamānaṃ plavate pareṇāpi vādinā "tat" prameyam "ucyamānaṃ plavat eva" tadvacanasya sandigdhārthabhidhāyakatayā sādhyaniścayānaṅgatvāt prameyagāmbhīryānavāgāhinaḥ paramparayāpyatatsambaddhasya vivakṣāmātranibandhanatayoparyevāvasthāpanāt | kasmāt plavate? iti cet, "upayogābhāvāt" nāsya sādhyapratītiṃ prati kaścidupayogaḥ, tatpratyāyanasamarthāsyānabhidhānāditi yāvat |

Hbṭ 66

parastūpayogamātraṃ kadācid brūyād ityāśaṅkayāha- "viṣayopadarśanaṃ" hetoryo viṣayaḥ sādhyaṃ tadupadarśanaṃ pratijñāvacanasyopayogaḥ "cet matam" | atrāha "tenaiva" viṣayeṇa, "tāva"cchabdaḥ krame | viṣayasyopadarśyamānasyārthavattāyāṃ tadupadarśanaṃ pratijñāvacanasya prayojanaṃ bhavet | viṣayeṇaiva tu darśyamānena "ko 'rthaḥ" kiṃ prayojanam? |

nanu sādhyapratītiḥ sādhyarmyavatprayogādipratītiśca viṣayopadarśanasyārthaḥ | tatastudupadarśanaṃ pratijñāvacanasya prayojanam | tathā hi- asati sādhyanirdeśe ‘yat kṛtakaṃ tadanityam'; ityukte ‘kimayaṃ sādharmyavāna prayogaḥ? uta vaidharmyavān?'; iti na jñāyeta | ubhayaṃ hyatrāśaṅkyate- kṛtakatvenānityatve sādhye sādharmyavān, nityatvenākṛtakatve vā vaidharmyavān iti | ‘anityaḥ śabdaḥ'; ‘akṛtako vā iti tu pratijñāvacane satyubhayamasandigdhamavagamyate | hetuviruddhānaikāntikapratītiśca na syāt | pratijñāpūrvake tu prayoge ‘anityaḥ śabdaḥ, kṛtakatvāt'; iti hetubhāvaḥ pratīyate, ‘nityaḥ, kṛtakatvāt'; iti viruddhatā, ‘pratyatnānantarīyakaḥ kṛtakatvāt'; ityanaikāntikatvam | hetośca trairūpyaṃ na gamyeta, tasya sādhyāpekṣayā vyavasthānāt | sati pratijñāvacane avayave samudāyopacārāt sādhyadharmī pakṣa iti tatra vṛttasya kṛtakatvasya pakṣadharmatvaṃ; sādhyadharmasāmānyena ca samāno 'rthaḥ sapakṣa iti tatra vartamānasya sapakṣe sattvam; na sapakṣo 'sapakṣa iti sādhyadharmavirahiṇyavṛttasyāsapakṣe 'pyasattvaṃ pratīyeta ityāśaṅkayāha- "yadi pratīti" sādhyasya niścayalakṣaṇā sādharmyavatprayogādeśca svarūpāvadhāraṇātmikā | "anyathā" pratijñāvacanamantareṇa "na syāt tadā" yaduktaṃ sādhyasidhyarthaṃ sādharmyavatprayogādijñānārthaṃ ca viṣayopadarśanam iti tat "sarvaṃ śobheta" yāvatā svarthānumānakāle pratijñāvacanamantareṇāpi pakṣadharmagrahaṇa sambandhasmaraṇataḥ sādhyasiddhilakṣaṇā bhavatyeva pratītiḥ ityākhyātameva | tadvat parārthe 'pyanumāne bhaviṣyati | (Hbṭ 67) yata evaṃ "tasmāt" "eṣa" pratijñāprayogavādī yadā svayaṃ sādhyaṃ pratyeti tadā svayaṃ sādhyasya "pratītau" viṣaya upasthāpyate yena pratijñāvacanadvāreṇa puṃsā "kenacit" tena "vināpi" "pratiyan" sādhyaṃ niścinvan liṅgasāmarthyadeva | yadāsmābhiḥ pratipādyate tadā "asmān kāryiṇo dṛṣṭvā vyaktaṃ" pratijñāprayogalakṣaṇaṃ "mūlyaṃ mṛgayate" | ka iva? "parvabrāhmaṇa iva" | yathā dakṣiṇāmantareṇāpyanyadā aurdhvarathiko brāhmaṇo bhuñjāno 'nyadā śrāddhādiparvaṇyarthinaṃ śraddhāluṃ bravīti- yadi me ghṛtapūraṃ ghṛtapūraṃ prati rūpakaṃ dadāsi tato 'haṃ bhuñje nānyatheti | tena tulyo bhavānapīti |

kiñca, yadapi bravīṣi- parārthānumānakāle yathā liṅgaṃ pareṇānabhidhīyamānaṃ na pratyeti pratipādyastathā sādhyamapīti | tadaitad yujyate yadyasau vādivacanamātreṇa liṅgamapi niścitya tadanusāreṇa sādhyamavagacchet, parapratītyarthinaśca tadā vayamapi pratijñāṃ kinna prayuñjmahe liṅgavacanarahitām? | asmadvacanasyaiva taṃ prati pramāṇatayā, tata evānumeyapratīteḥ, tadvacanasya caritārthatvāt | na caitadasti, yataḥ "asmadvacanādapi" na kevalaṃ svārthānumānakāle asmadvacanamantareṇa ityapiśabdaḥ | kintu yadāpyasmadvacanaṃ pravṛttaṃ tadāpi "naiva" asmadvacanāt "liṅgamapi pratyeti" kuta eva sādhyasiddhye 'nusariṣyati? | api tu svayamasya yadi talliṅgaṃ kutaścit pramāṇataḥ siddhaṃ bhavati "asmadvacanena tu" kevalaṃ tatra "smṛtisamādhānamātraṃ kriyate" | tadā svayaṃ siddhameva liṅgamanusṛtya sādhyaṃ pratyeti | nāsmadvacanāt pānīyamapi pibatīti | "tasmāt" "ko 'nayoḥ" pratijñāvacanāvacanātmikayoḥ "avasthayorviśeṣaḥ"?, ubhayatra svayaṃsiddhaliṅgasāmarthyādeva sādhyapratīterna kaścit | tataḥ svaparārthānumānayoḥ svayaṃsiddhaliṅgānusaraṇam, tataḥ sādhyapratītiṃ ca prati viśeṣābhāvāt pratijñopanyāsaḥ parārthānumāne 'pi vyartha eva | liṅgamapi hi tāvadatra nābhidhīyate yadi tat (Hbṭ 68) pūrvaprasiddhaṃ svayamanusmaret kimaṅga punaḥ sandigdhārthābhidhāyakaṃ pratijñāvacanamupādīyate? |

syānmatam- yadi nāma sādhyasiddhau pratijñāvacanasya nopayogastadartho 'sya prayogo mā bhūta, sādharmyatvatprayogādijñānārthaṃ tu tadupadānamavasthitameva, tasyānyathā pratītyabhāvāt ityata āha- "dṛṣṭā ca sādharmyavatprayogādeḥ pratijñāvacanamantarenāpi pratītiḥ," tatastadartho 'pi pratijñopanyāso na śobhate |

kutaḥ punaḥ sādharmyavatprayogāderasati sādhyanirddeśe pratītiḥ? ityāha- pakṣadharmasambandhavacanamātrāditi" | evaṃ manyate- naiva hi kaścit ‘yat kṛtakaṃ tadanityam" etāvanmātramabhidhīyāste, sādhananyūnatayaivāsya parājayāt, kintvavaśyaṃ hetordvarmiṇyupasaṃhāraṃ karotīti | tatra yadi ‘kṛtakaśca śabdaḥ'; iti brūyāt tadā sādhya(dha)rmyavatprayogapratītiḥ, atha ‘nityaśca'; ityabhidadhyāt tadā vaidharmyavata iti sambandhavacanapūrvakāt pakṣadharmavacanāt prayogadvayāvagatiḥ |

hetuviruddhānaikāntikā api pakṣadharmavacanamātreṇa na pratīyante | yadā tu sambandhavacanamapi kriyate tadā kathamapratītiḥ? | tathā hi- ‘yat kṛtakaṃ tadanityam'; iti pakṣadharmavacane satyukte heturavagamyate, vidhiyamānenānūdyamānasya vyāpteḥ | ‘yatkṛtakaṃ tannityam'; ityabhidhāne viruddhaḥ, viparyayavyāpteḥ | ‘yat kṛtakaṃ tat prayatnānantarīyakam'; iti pradarśane vyabhicārādanaikāntikādhyavasāyaḥ |

trairūpyamapi hetorgamyata eva, yato vyāptipradarśanakāle vyāpako dharmaḥ sādhyatayāvagamyate | yatra ca vyāpyo dharmo dharmiṇyupasaṃhriyate sa vyāpakādharmaviśiṣṭatayāvagamyamānaḥ sādhyasamudāyaikadeśatayā pakṣa ityupasaṃhṛtasya vyāpyadharmasya pakṣadharmatvāvagatiḥ, sā ca vyāptiryatra dharmiṇyupadarśyate sa sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ pratīyata iti sapakṣe (Hbṭ 69) sattvamavagamyate, sāmarthyācca vyāpakanivṛttau vyāpyanivṛttiryatrāvasīyate so 'sapakṣa ityasapakṣe 'pyasatva(ttva)mapi niścīyata iti, yadi pakṣādibhirapi jñātaiḥ kiñcitprayojanaṃ | na tu vyavahartaṇāṃ pakṣādisaṅketāpekṣā parokṣārthagatirbhavati | tathā hi- yat kvacid dṛṣṭaṃ tasya yatra pratibandhaḥ tadvidastasya tad gamakaṃ tatra iti hi loke vastugatirbhavati, na pakṣadisaṅketagrahaṇāpekṣā | tatra yatheṣṭaṃ śāstrakārā gamakarūpapratipattaye svasaṅketenānyathā vā lakṣaṇaṃ praṇayantu | na tu vyavahārakāle tadanusaraṇaṃ kvacidupayujyate | tatsaṅketapratipāditameva tu yathoktaṃ gamakaṃ rūpamupayogi vyavahartṝṇām | taccet pratipannaṃ tāvataiva sādhyasiddhiḥ sañjātā iti pakṣasapakṣādisaṅketāparijñāne 'pi na kiñcit plūyate | ata evācāryapādai ‘rtrāntarīyakārthadarśanaṃ tadvido 'numāna'; miti gamakarūpamātrameva pakṣādisaṅketānapekṣaṃ pratipāditam | svaprajñāparādhāstu tatrāpi kaiścidasanta eva doṣāḥ prakīrtyanta iti kimatra brūmaḥ? | "tasmāt" sādharmyavatprayogādijñānārthamapi pratijñāvacanaṃ pakṣadharmasambandhavacanamātra eva yathoktena prakāreṇa pratīterayuktamiti "kastasya" pratijñāvacanasya "upayogaḥ" naivaṃ kaścit |

svayaṃ cāyaṃ vādī yena krameṇānumeyaṃ pratipannavāṃstamullaṅghya parapratipattaye kramāntaramāśrayan pravañcakatayā dhūrta eva pratīyate, na savdṛtta ityupadarśayannāha- "svaniścayavat" ityādi | yathātmano niścayasyotpādanaṃ kṛtaṃ tathaiva "anyeṣāmapi niścayotpādā(da)nāya" ca parahitanirataiḥ "sādhanamucyate", "tatra" etasmiṃ(smin) nyāye sati svayamayaṃ vādī "prameyasyopadarśanena" upadarśakena vacanena "vināpi" svārthānumānakāle "pratipadya" prameyaṃ "paraṃ" saṃśayitādikaṃ "pratipādayan" svapratipannaṃ prameyamavabodhayan "apūrvaṃ" svapratipattikāle pūrvaṃ yaḥ prameyapratipattau "kramaḥ" upāyo 'nubhūtastasmādanyam "āśrayata iti kimatra" kramāntarāśrayaṇe "kāraṇam"? naiva kiñcit paravyāmohanaṃ muktvā | tathā hi- yadi svapratipattikramaḥ (Hbṭ 70) pratītinibandhanaṃ kiṃ tatparityāgena kramāntarāśrayaṇam?, kathaṃ tena svayaṃ pratipannavānasīti? | yata evaṃ "tasmānna prameyasya" sādhyasya "vacanena" pratijñākhyena "kiñcit prayojanam" | kutaḥ? | ‘anyathāpi'; vināpi tena "pratipatteḥ" sādhyapratīteḥ "utpatteri"tyupasaṃhāraḥ |

[7. upanayanigamanāderapi sādhanavākyānaṅgatvam |]

evaṃ pratijñāṃ sādhanavākyādapanīyāparamapyupanayanigamanādikaṃ paraparikalpitaṃ sādhanavākyādapanetumuktameva nyāyamatidiśannāha- "etena" anyathāpi pratipatterutpatteḥ'; iti nyāyena "upanayanigamanādikaṃ" ādigrahaṇāt saṃśayajijñāsādikaṃ "pratyuktaṃ" pratyākhyātam | tatra "udāharaṇāpekṣaḥ ‘tathā'; ityupasaṃhāro ‘na tathe'ti vā sādhyasyopanayaḥ", "pratijñāyāḥ punarvacanaṃ pratijñā" iti tu pratijñāyāḥ | etenetyetadeva darśayati- "etāvataiva" pakṣadharmasambandhavacanamātreṇaiva upanayādirahitena "sādhyapratīteḥ bhāvāt" utpatteriti |

atrodyo(ddyo)takaraḥ prāha- pratijñā tāvadviṣayanirddeśārthamavaśyakartavyā, yato lokaḥ prathamaṃ karma cchedyādikaṃ nirūpayati | tataḥ kuṭhārādikaṃ sādhanaṃ vyāpārayati | upanayenāpi yāvad dṛṣṭānte dṛṣṭasāmarthyo heturddharmiṇi nopasaṃhriyate tāvat kutaḥ sādhyapratītiḥ? | svārthānumānadṛṣṭaśca pratyavamarśapratyayārtho 'nena darśyate | tathā hi- svārthānumāne prathamaṃ pradeśe dhūmaṃ paśyati, tato ‘yatra yatrāhaṃ dhūmamadrākṣaṃ tatra tatrāgnimapi'; iti vyāptiṃ smarati | tato ‘dhūmaścātra'; iti punaḥ pratyavamṛśati, sa pratyavamarśārthaḥ parārthānumāne upanayenocyate | nigamanamapyavaśyābhidhānīyam, yato yadyapi pūrvaṃ anityaḥ śabda ityuktam, na tu tāvatāsya niścayo jātaḥ | samprati tu pramāṇabalāyāto 'rthaḥ tatsampratyayārthamanena nigamyate | aśeṣapramāṇavyāpāraścānenopasaṃhriyate | tathā hi- āgamaḥ pratijñā, heturanumānaṃ, (Hbṭ 71) dṛṣṭāntaḥ pratyakṣamupamānamupanayaḥ | tadetasya pramāṇacatuṣṭasyāpi vyāpāro nigamanenopasaṃhriyate- iti kathamasya na sāphalyam? ityetadāśaṅkayāha- "ḍiṇḍikarāgaṃ parityajya" ḍiṇḍikāḥ- nagnācāryāḥ te niṣphalamuparyupari nāmalekhane prasaktāḥ tatasteṣāmiva ‘pareṇokte tasyopari mayāvaśyamayuktatayā niṣphalamapyabhidhānīyam'; ityasthānābhiniveśaṃ tyaktvā "akṣiṇī nimīlya" bahirvikṣepamupasaṃhṛtya "cintaya tāvat"- "kimiyatā" pakṣadharmasambandhavacanamātrakeṇa vākyena sādhyasya "pratītiḥ syāt na vā?" iti | yāvatā yāvāneva parārthānumāne 'rtho 'bhidhānīya ityasmābhiranujñāyate tāvānevānyūnānatiriktaḥ svārthānumāne 'pi pratītiheturdṛṣṭaḥ, tasya ka iha śaktervyāghātaḥ? yenāsau parārthānumāne 'pi pratītiṃ na kuryāt | "bhāve" pratīteḥ "kiṃ prapañcamālayā" pratijñopanayanigamanalakṣaṇayā, bālapratārakatadupayogopavarṇanalakṣaṇayā vā? | tathā hi- pratijñopanayanigamanaprayoge 'pi yadi pramāṇaniścitā svasādhyavyāptiḥ sādhanadharmasya na syāt, sādhyadharmiṇi vā sadbhāvastadāsya naiva pratītihetutā | tatsambhave tu pratijñādyabhāve 'pi svārthānumāna iva gamakarūpāvaikalyāt sā na nivāryata iti kimasthānanirbandhena iti? | nahi sādhyadharmākṣepaṇasāmarthyavirahe sādhanadharmasya vādivacanamātrāt sādhyaniścayo yuktaḥ, hetūpanyāsavairthyaprasaṅgāt, tasya tadākṣepasāmarthye vā pratijñāvacanasyeti |

yatūktam ‘viṣayapradarśanāya pratijñā'; ityatra śāstrakṛtaiva dattamuttaram | yaśca sādhanaṃ prayukte tena ‘ahamanena sādhanenāmuṣmiṃ(ṣmin) sādhye pratītiṃ sādhayiṣyāmi'; iti karma nirūpyaiva tat prayuktamiti na laukikanyāyātikramaḥ, anyathā yadi sādhanād yasya sādhyapratītirupajāyate tenaiva karma nirūpaṇīyam kathaṃ tadabhāve svārthānumāne sādhyasiddhiḥ sādhananibandhanā (Hbṭ 72) syāt? | yaścāgnidhūmayoḥ sambandhaṃ cetasi vyavasthāpya ‘kvāgniḥ kvāgniḥ?'; ityagniṃ paryeṣate sa pradeśe dhūmadarśanamātrādevāgniṃ pratipadyata iti kathaṃ svārthānumāne pratyavamarśapratyayaḥ syāt? | atha kadācidasau dṛṣṭastatreti parārthe 'pyasyopādānaṃ tadā dadhyādikamapi bhuktvā kadācid dhūmādagniṃ pratipannavāniti kinna dadhibhojanāderapi kādācitkasyopādānam? |

yat punaruktam ‘āgamaḥ pratijñā'; iti, tatra yadi vādivacanamevāgamastadā tata eva sādhyasiddherhetvādyupadānamanarthakam | atha pratijñārthasyāgame pāṭhādāgamaḥ pratijñā, tadā na kvacidāgame paṭhyate atra pradeśe 'gniriti kathamāgamatvaṃ pratijñāyāḥ? |

‘heturanumānam'; ityapyayuktam, na hi pakṣadharmatvamātraṃ hetuḥ, tasya trirūpatvāt | dṛṣṭānto 'pi na sarvaḥ pratyakṣa iti kathaṃ ‘dṛṣṭāntaḥ pratyakṣam'; bhavet? | upamānaṃ tu pramāṇameva na bhavati, kathaṃ tavdyāpāra upasaṃhriyeta nigamanena? | yadi cāvaśyaṃ dṛṣṭānte dṛṣṭasāmarthyo heturdvarmiṇyupaneyaḥ tadopanaya evāstu kiṃ ‘kṛtakatvāt'; iti pakṣadharmanirddeśena?, sa eva dṛṣṭasāmarthyaṃ hetumupasaṃhariṣyati pakṣadharmatāṃ ca darśayiṣyatīti na kiñcittena | tato yatra ca pratijñāyāḥ prathamata eva prayogo neṣyate tatra tasyāḥ punarvacanaṃ kuto nigamanaṃ bhaviṣyati? ityāha- "iti" tasmād "iyāneva" pakṣadharmasambandhavacanamātrātmakaḥ sādhanavākye "prayogo jyāyān" na pañcāvayavātmaka iti sthitam |

[8. nyāyavākye hetudṛṣṭāntavacanayoḥ kramasyāniyamaḥ |]

atra sādhanavākye na kevalaṃ pratijñādiprayogo na yuktaḥ paropagataḥ ‘pūrvaṃ hetuḥ prayoktavyaḥ paścād dṛṣṭāntaḥ'; iti kramaniyamo 'pi na kaścit | kutaḥ? sarvathā yadi pūrvaṃ hetuḥ paścād vyāptiḥ atha pūrvaṃ vyāptiḥ paścāt pakṣadharmaḥ prayujyate, tathāpi gamakatvāt |

Hbṭ 73

[9. hetostridhāprayogasya khaṇḍanam |]

nanu tasya dvidhā prayoga ityayuktamuktam | yatastrividho hetuḥ- anvayī vyatirekī anvayavyatirekī ceti naiyāyikāḥ, tatastasya trighā prayogaḥ sādharmyeṇa vaidharmyeṇa sādharmyavaidharmyābhyāṃ ceti vaktavyamityata āha- "sambandhavacane 'pi" na kevalaṃ kramaniyamo na yuktaḥ kintu "artha bhedo 'pi na kaścid" ubhayatrāpi trirūpasadbhāvāta | tataḥ sarva eva heturanvayavyatirekī, na tvanvayī vyatirekī vā kaścidveturastīti bhāvaḥ | tat kutastrividhyaṃ prayogasya syāt? iti manyate | kutaḥ punararthabhedo nāstīti? cet, āha- "ubhayathā" sādharmyeṇa vaidharmyeṇa ca prayoge yadyapi vidhipratiṣedharūpatayā dharmabhedaḥ pratīyate tathāpi "tadbhāvasyaiva" sādhanadharmasya sādhyasvabhāvatāyāḥ eva sādharmyavaidharmyaprayogābhyāṃ "khyāpanāt" |

nanu sādharmyaprayoge hetubhāve sādhyasya bhāvaḥ, vaidharmye ca sādhyābhāve hetvabhāvaḥ śabdādavagamyate, na tādātmyam | tat kimucyate ‘tadbhāvasyaiva khyāpanāt‘? ityata āha- "na hi" ityādi | yadi sādharmyaprayoge tadbhāvo nākṣipyeta tadā sādhanasya "atatsvabhāvasya bhāve" kimiti "ekāntena" avaśyantayā "sādhyasya bhāvaḥ?" | kādācitkastu bhavatu nāma? | ‘yat kṛtakaṃ tadanityam'; ityekāntabhāvaśca hetau sati sādhyasya vyāptyā sādharmyaprayoge 'bhidhīyate | sa ca tādātmyamantareṇānarthāntarasya na sambhavatīti sāmarthyāt tadākṣipati |

kathamivātatsvabhāvasya bhāve na ekāntenānyabhāva iti āha- "kṛtakatve"tyādi | yadi pratyatnānantarīyakatvamantareṇāpi kṛtakatvasya bhāvādatatsvabhāvatvam anityatve 'pyayameva vṛttāntaḥ | tataśca tādātmyavirahāt prayatnānantarīyakatvasyānityatvenānvayo na syāt, tannivṛttau vā nivṛttiriti kathaṃ tatastat (Hbṭ 74) pratīyate? | naiṣa doṣaḥ, prayatnānantarīyakapadārthasvabhāvasyaivānityatvasya tena sādhanāt, tatra ca tādātmyasadbhāvād anvayavyatirekāvanivāritau anityatvakṛtakatvamatrāpekṣayā tu tādātmyaviraho 'syābhihita iti |

nanvagninivṛttāvatatsvabhāvasyāpi dhūmasya nivṛttirdṛṣṭānvayaścetyāha- "kāryasya" iti | anvayavyatirekayorhi pratibandho nibandhanam, tena tayoḥ vyāpteḥ, tadabhāve tayorapyabhāvāt | tatrārthāntarasya dhūmasyāgnau "tadutpattilakṣaṇaḥ pratibandho 'nvayavyatirekanimittama" stīti bhavetāṃ tau | yatra tvanarthāntarasya tāvucyete tatrāvaśyaṃ tādātmyena bhavitavyamityabhiprāyaḥ | atrodāharaṇam "yathā- anayoreva kṛtakatvaprayatnānantarīyakatvayorviparyayeṇa naikanivṛttāvanyanivṛttiḥ"- ‘yat pratyatnāntarīyakaṃ na bhavati tat kṛtakamapi na bhavati'; ityevaṃrūpā | yata evaṃ tasmadanvayavyatirekayoryathālakṣaṇaṃ hetubhāve sādhyasyāvaśyaṃ bhāvaḥ, sādhyābhāve ca hetoravaśyamabhāvaḥ ityeko 'pi sādharmyamukheṇa vaidharmyamukheṇa vā prayukto dvitīyamākṣipati, svavyāpakapratibandhākṣepāt, tasyāpi cetareṇa vyāpteḥ | tasmādubhayatra trairūpyapratīterekasya śabde(bda)to 'parasyārthata iti sambandhavacane 'pi prayoga eva vidhimukhena pratiṣedhamukhena vā bhidyate nārtha iti siddhaṃ tatastasya dvidhā prayogaḥ sādharmyeṇa vaidharmyeṇa ca | na tu sādharmyavaidharmyabhyāmapi, tadarthasyānyatareṇaiva prakāśanāt |

sarvo heturanvayavyatirekyeva vastuto na kaścidanvayī vyatirekī vā nāmetyetadupasaṃharannāha- "iti naikatrā" nvayamukhena vyatirekamukheṇa vā sādhanavākye "dvayo" ranvayavyatirekayoḥ "prayogaḥ" sākṣācchabdena pratipādanamiṣyate, "vaiyarthyāt" pratītapratyāyane prayojanābhāvāt |

Hbṭ 75

tāmevārthato 'parasya pratītiṃ sphuṭayannāha- "tatsvabhāvatayā" ityādi | yadi tatsvabhāvatayā sādhyena hetoranvayaḥ sidhyati tata eva "tadabhāve 'bhāvo 'pi sidhyatyeva" | tatsvabhāvasya tadabhāve svayaṃ nairātmyena bhāvāyogāt | "tathā" tatsvabhāvatayā sādhyābhāve sādhanasyābhāva "siddhau" "ca" satyāṃ tata eva sādhyena hetoḥ "anvayasyāpi siddheriti" |

yaistu vyākhyāyate- "sādharmyavati prayoge tadabhāva eva vipakṣe hetorabhāvakhyātiryathā syāt nānyatra vipakṣe viruddhe vā hetvabhāvaprasaṅgāt viruddhata eva vyavacchedaprasaṅgācceti niyamakhyāpanārtho vyatirekaprayogaḥ" iti | sa tadartho 'pyayuktaḥ | kutaḥ? "anyaviruddhayorapi" na kevalaṃ tadabhāvasya "vipakṣatvāt" yasya hi- anya eva vipakṣo 'nyadharmayogī vānyo, na vivakṣitadharmānāśrayaḥ, viruddha eva vā sahānavasthānalakṣaṇenaiva virodhena, na parasparaparihārasthitalakṣaṇatayāpi vipakṣaḥ- tasyānityatvādanyānātmādidharmavati arthe, kṛtakatvādivṛtteḥ, hetvabhāvaprasaṅgaḥ | auṣṇye ca sādhye 'gnilakṣaṇasya hetorviruddhādeva śītāt nānuṣṇaśītādapyanyato vyavacchedaprasaṅgāt naikāntenauṣṇyamagnirgrasayediti tasyāyaṃ doṣaḥ syāt | taṃ pratyācāryeṇoktam- yadyekasya vipakṣatvamiṣyate tadā tadabhāvasyaiveṣyatām, na viruddhasya anyasya vā, tasyānyatrāpi vivakṣitadharmānāśraye viruddhe ca bhāvāt, tadabhāvamantareṇa tayoranyaviruddhatvāyogāt | na tvasmākaṃ trividhamapi vipakṣamicchatām, vivakṣitadharmānāśrayaṃ cānyamiti bhāvaḥ |

[10. sattvasya kṣaṇikatvasvabhāvatāyāḥ samarthanam |]

yadi svabhāvahetāvanvayavyatirekayoḥ sādhanadharmasya sādhyasvabhāvatā nibandhanamityanvayena vyatirekeṇa vā sādharmyevaidharmyavatoḥ (Hbṭ 76) prayogayorabhidhīyamānena tādātmyākṣepadvāreṇārthāditarākṣepa ucyate, tadā pramāṇasiddhaiva tatsvabhāvatā tayornibandhanaṃ na śabdamātrataḥ pratīyamānetyabhiprāyavānāha- "kathamidam" ityādi | "yene"ti sato naśvarasvabhāvatvena | satva(ttva)lakṣaṇasya hetoḥ kṣaṇikatvasvabhāvatveneti yāvat | pṛcchataścāyamabhiprāyaḥ- iha dvividhāḥ santaḥ- kṛtakāśca ghaṭādayaḥ akṛtakāścākāśādayaḥ | tatra ye tāvadakṛtakāste "sadakāraṇavat nityam" iti nityalakṣaṇayogādanityā eva na bhavanti kuta eva kṣaṇikāḥ? iti na satva(ttva)sya kṣaṇikatvasvabhāvatā | ye 'pi santaḥ kṛtakāsteṣāmapi mugdarādyanvayavyatirekānuvidhāyitayā vināśasya sahetukatvāt tadvetvasannidhāvavināśāt kṛtakātmano 'pi satva(ttva)sya kṣaṇikatvasvabhāvatā na samastyeveti nānvayavyatirekayoḥ sambhava iti | avaśyaṃ ca vināśo daṇḍādyanvayavyatirekānuvidhāyī, dṛṣṭatvāt | tathā hi-

"abhighātāgnisaṃyoganāśapratyayasannidhim |
vinā saṃsargitāṃ yāti na vināśo ghaṭādibhiḥ ||"

anyatrāpi cānvayavyatirekānuvidhānameva hetumattāvyavahāranivandhanamabhyupeyate saugatairapi, tadihāpyastīti kinna tavdyavahāraḥ pravartyatte? iti |

nanu cānvayaniścayaṃ pratipādayatā bādhakapramāṇavṛttivaśāt tatsvabhāvatā pūrvameva pratipāditā ‘anvayaniścayo 'pi svabhāvahetau'; ityādivacanāt | tat kuto 'sya pūrvapakṣasyāvasaraḥ? | satyam, kintu pūrvācāryaiḥ kṛtakatvasya kṣaṇikatāyāṃ sādhyāyāṃ paraiḥ kṛtakānāmante 'vaśyaṃ hetunibandhanavināśopagamāt tadvetvayogapratipādanenānapekṣā vināśaṃ prati viparyaye bādhakaṃ pramāṇaṃ tādātmyaprasādhakamuktaṃ tat prasaṅgamukhena kṛtakalkṣaṇasyaiva sattvasya tadātmatāṃ gamayati nānyasya iti darśayitum | arthakriyāvirodhalakṣaṇaṃ tu sarvasya sattvasya iti vastumātreṇa (Hbṭ 77) prāguktamapi vipañcayituṃ pūrvapakṣopanyāsaḥ | akṛtakalakṣaṇaṃ tu sattvaṃ na sambhavatyeva, niyāmakaṃ hetumantareṇa deśakālasvabhāvaniyamāyogāt | tataḥ pūrvācāryairna tasyaikāṅgavaikalyādeva "sadakāraṇavat nityam" iti nityatāsambhava iti na tadātmatāṃ prati yatnaḥ kṛtaḥ | śāstrakārastu sāmānyena sattvasya kṣaṇikasvabhāvatāṃ, kṛtakalakṣaṇasya api ca, deśakālasvabhāvaviprakṛṣṭasyāpi vastusthityaiva tadātmatām arthakriyāvirodhena, na paropagatāvaśyambhāvivināśasyāhetukatayā viśeṣābhāvāt utpannamātrasyābhāvaprasaṅgena pratipādayiṣyati |

[11. sahetukaṃ vināśaṃ nirasituṃ tasya bhāvasvabhāvatāyāḥ samalocanam |]

tatra pūrvācāryoktaṃ ‘sarvasya sataḥ kṛtakasyavaśyamante hetukṛto vināśa iti'; yaḥ paririṣyate taṃ pratyanapekṣatvaṃ khyāpayitumupakramate "vināśahetvayogāditi" |

yadi tarhi nāśasya heturnāsti, sa teṣāṃ kṛtakānāṃ satāmavaśyambhāvī vināśaḥ kutaḥ? | na hyākasmikaḥ kaścitsvabhāvo yukta ityāha- "svabhāvata eva" | bhavatyasmāt kāryam iti bhāvaśabdo hetuvacanaḥ | tena svahetubhya eva "naśvarāḥ" naśanaśīlāḥ, sūcyagre sarṣapā ivānavasthāyinaḥ svātmani "bhāvā jāyante" | "naiṣāṃ" kṛtakalakṣaṇānāṃ satāṃ bhāvānāṃ "svahetubhyo niṣpannānāṃ" "anyataḥ" abhighātāde "rvināśotpattiḥ" | kutaḥ? "tasyā" bhighātāgnisaṃyogādestaddhetutayopagatasya "asāmarthyāt" | tathāhi- agnisaṃyogādikāle tritayaṃ lakṣayāmaḥ | tadeva kāṣṭhādikaṃ vināśyam, aṅgārādikamavasthāntaram, kāṣṭhādinivṛttilakṣaṇaṃ cābhāvaṃ tuccharūpaṃ, nāparaṃ yatrāgnisaṃyogādervyāparaḥ cintyeta | etāvatyāṃ ca vastugatau na kvacidatra vināśahetauḥ sāmarthyaṃ yujyate | yato "nahi vināśaheturbhāva" syendhanādeḥ svahetubhyaḥ sthirarūpasyotpannasya "svabhāvamevā" sthirātmatālakṣaṇaṃ "karoti" | kutaḥ? "tasye"ndhanādeḥ "svahetubhya" eva "nirvṛtteḥ" | nahi sthirātmano (Hbṭ 78) nirvṛttasyānyathābhāvaḥ tadātmā śakyate kartum, tasya hetvantarāt paścād bhavto 'rthāntaratvaprasaṅgāt, tasyaivānyathātvāyogāt, tatra hetuvyāpārasya kalpayitumaśakyatvāt |

athavā tritaye samīkṣyamāṇe yat tāvat vināśyaṃ kāṣṭhādi na tatsvabhāvamevāgnisaṃyogādirvināśahetuḥ karoti tasya svahetubhya eva nirvṛtteriti |

[12. kumārileṣṭabhāvāntarasvabhāvapakṣasya samālocanam]

kumārilastu manyate- nāgnisaṃyogādinā bhāvasvabhāva eva kriyate kintvindhanādeḥ pradhvaṃsābhāvaḥ | sa cendhanādirūpavikalamaṅgārādikamuttaraṃ bhāvāntarameva | taduktam-

"nāstitā payaso daghni pradhvaṃsābhāvalakṣaṇam ||" iti |

tathāvidhasya cābhāvasya hetumattopagamo naiva virudhyate | tathā cāha kaścit-

"bhāvāntaravinirmukto bhāvo 'trānupalambhavat | abhāvaḥ sammatastasya hetoḥ kinna samudbhavaḥ? ||" iti |

tadetat kaumārilaṃ darśanamapanudannāha- "nāpi" ityādi | yadyuttaraṃ kāryātmakaṃ "bhāvāntarameva" abhāvastadāgnisaṃyogādayo 'ṅga(ṅgā)rādijanmani vyāpṛ(pri)yanta itīṣṭamevāsmākam, kintu "bhāvāntarakaraṇe" abhyupagamyamāne 'gnyādīnāmindhanādāvavyāpārāt tadavasthamevendhanādikam | tataśca yathāgnisaṃyogāt prāg indhanāderupalabdhiḥ anyā ca tatsādhyārthakriyā tathāṅgārādyutpattāvapyupalabdhyādeḥ prasaṅgaḥ |

nanu bhāvāntarasya pradhvansā(dhvaṃsā)bhāvarūpatāyāṃ tadutpattāvindhanādīnāṃ pradhvastatvādasatāṃ kathaṃ tathopalabdhyādiprasaṅgaḥ? | satyam, evaṃ manyate- sarvasyendhanāderanyasya gavāderapi tathābhāvo mā bhūt ityaṅgārādeḥ dhvaṃsavyavasthāyāṃ nibandhanamabhidhānīyam | (Hbṭ 79) tasmiṃ(smin) sati tannivṛttiriti cet, aho vacanakauśalam yato nivṛttestucchasvabhāvatānaṅgīkaraṇāt tadeva bhāvāntaramaṅgārādikaṃ nivṛttiṃ brūṣe | tadayamarthaḥ sampannaḥ aṅgārādibhāve 'ṅgārādibhāvādaṅgārādikaṃ dhvaṃsaḥ kāṣṭhāderiti | na cāṅgārādibhāve tadbhāvaḥ svātmani hetubhāvāyogāt | agnyādibhyaśca tadutpādavacanādindhanādyupamarddenāṅgārādibhāvāt asya dhvaṃsaṃrūpateti cet | ko 'yamupamarddo nāma? | yadi nivṛttiḥ sāṅgārādilakṣaṇaiveti na pūrvasmād viśiṣyate | tasmāt svarasato nivartate kāṣṭhādiḥ, agnyādibhyastvaṅgārādijanma ityeva bhadrakam, anyathā kāṣṭhāde"stathopalabdhyādiprasaṅgaḥ" kathaṃ na syāt? |

api ca- yadi bhāvāntaraṃ pradhvaṃsābhāvo ya ete 'nupajātavikārāḥ pradīpabuddhyādayo dhvaṃsante teṣāṃ katarad bhāvāntaraṃ pradhvanso(dhvaṃso) vyavasthāpyate? | te 'pyavyaktatāmātmabhāvaṃ ca vikārameva dhvaṃsaṃ samalambanta iti cet | na, pradīpāderbhāvarūpāvyaktatābhāve pramāṇābhāvāt | yadi hi śaktirūpatāpattiravyaktatā tadā śakteḥ kāryadarśanonnīyamānarūpatvāt tadabhāve kathaṃ pradīpādayaḥ śaktyātmanāvasthitāḥ kalperan? | athopalabdhiyogyatāvikalātmatāpattiravyaktiḥ; atrāpi tadātmanāvasthitau naiva pramāṇamasti | na cāpramāṇakamādriyante vaco vipaścitaḥ | ātmanaścāsattvāt kathaṃ tadbhāvo buddhyādīnāṃ vikāraḥ pariṇāmaśca? | anyatra vihitapratikriyatvāt neha pratanyata ityalaṃ prasaṅgena |

syānmatam- bhāvāntareṇāṅgārādināvṛtatvāt indhanādestathopalabdhyādayo na bhavantītyata āha- "nāpi" ityādi | svabhāvāntaram "anyasye"ndhanāderā"varaṇamapi"na"yujyeta" "tadavasthe" avicalita rūpe "tasminni"ndhanādau sa"tyāvaraṇasyāpi" na kevalamanupalabdhyāde"rayogāt" |

Hbṭ 80

[13. bhāvābhāvapakṣasyāpi samālocanam |]

na kevalaṃ bhāvasvabhāvo bhāvāntaraṃ vā vināśahetunā na kriyate bhāvābhāvo 'pi na kriyata ityāha- "nāpi" ityādi | kutaḥ? iti cet, "abhāvasya vidhinā" paryudāsena vivakṣitādbhāvāda"nya"tayā kāryatvo"pagame" kriyamāṇe kimindhanādirūpa evāsau? athārthāntaram? iti "vyatirekāvyatirekāvikalpānatikramāt" | tatra cokta eva doṣaḥ |

nanu prasajyapratiṣedhātmā tuccharūpo 'sāvagnyādijanyo 'bhyupeyate | tadbhāve cendhanadināṃ naiḥsvābhāvyāt kutaḥ pūrvadoṣāvasaraḥ? | sa cāvaśyamagnyādibhāvābhāvānuvidhāyitayā tatkāryastadbhāvavyavahārasyānyatrāpi tannibandhanatvāt | taduktam-

"san bodhagocaraprāstadbhāve nopalabhyate |
naśyan bhāvaḥ kathaṃ tasya na nāśaḥ kāryatāmiyat ||

prāgabhūtvā bhavan bhāvo hetubhyo jāyate yathā | bhūtvāpi na bhavaṃstadvaddhetubhyo na bhavatyayam ||" iti |

ata āha- "bhāvapratiṣedhe"tyādi | ayamabhiprāyaḥ- yadyanapekṣitabhāvāntarasaṃsargaścyutimātrameva tuccharūpaṃ dhvaṃsaḥ tadā tatra kārakavyāpāro naiva sambhavati bhavanadharmiṇyeva tatsambhavāt | tasyāpyabhūtvā bhāvopagamāt kāryatā na virudhyata iti cet | na | bhavanadharmaṇo bhāvarūpatāprāpterabhāvatvahāneḥ | yato bhavatīti bhāvo bhaṇyate, nāparamaṅkurāderapi bhāvaśabdapravṛttinimittam | arthakriyāsāmarthyāmiti cet | sarvasāmarthyavirahiṇastarhyasya kathaṃ pratītiviṣayatā? | nahyakāraṇaṃ pratītiviṣayaḥ, atiprasaṅgāt | tadaviṣayasya vā kathaṃ hetumattāvagatiḥ? vastutā vā? | uemācyate ‘tuccharūpameva tad vastu'; iti | pratītijanakatve vā kathaṃ na sāmarthyasambandhitā? | saditipratyayāviṣayasya kathaṃ bhāvateti cet | kāryatāpyasya katham? | svahetubhāve bhāvāt iti cet | kathaṃ tarhi satparatyayāviṣayatā? | (Hbṭ 81) tathā hi- yadi svahetubhāve bhavatīti pratīyate sadityapi pratīyeta | yato 'stīti sad iti vadanti vidvāṃsaḥ | na cāsti, bhavati, bhāvaḥ, sanniti śabdānāmarthabhedaḥ paramārthataḥ kaścit | abhāvātmakatayaiva bhavatyasāviti cet | na | vyāhatatvāt, yato na bhavatītyabhāva ucyate sa kathaṃ bhavatīti vyapadiśyate? | pratiṣṭhitena kenacid rūpeṇa svajñānātmanyapratibhāsanāt na bhava iti cet | atyantaparokṣāṇāṃ cakṣurādīnāmabhāvatāprasaṅgaḥ | na | teṣāṃ jñānaheturūpatayā pratibhāsanāt iti cet | na | asyāpi bhavitṛrūpatayāvabhāsanāt | sarvarūpavivekasya ca kathaṃ bhūtyā sambandhaḥ? | kenacid rūpeṇonmajjanaṃ hi bhavanam | jñānaviṣayatayāsyāpi ca teddheturūpatayāvabhāsanasya tulyatvāt, ahetośca viṣayatvāyogāt | asmākaṃ tvabhāvabuddhyaḥ svavāsanāparipākānvayā nirviṣayā eva | abhāvasya ca bhavitṛtve kathaṃ praryudāsāt prasajyapratiṣedho bhidyeta | asadrūpasya vidhānena paryudāsāt sa bhidyata iti cet | na | asadrūpsya bhavanavirodhāt | bhavatīti hi bhūtyā sattayābhisambadhyate | tatra kathaṃ sadrūpasya vidhānam? | paryudāsa evaiko nañarthaśca syāt, sarvatra vidheḥ prādhānyāt | so 'pi vā na bhavet | yadi hi kiñcit kutaścit nivartyeta tadā tavdyatireki saṃspṛśyeta tatparyudāsena | tacca nāsti | sarvatra nivṛttirbhavati ityukte vastvantarasyaiva kasyacit vidhānāt | tathānena vastvantaramevoktaṃ syāt, na tayorvivekaḥ | aviveke ca na paryudāsaḥ | aprastutābhidhānaṃ ca syāt | bhāvanivṛttau prastutāyāṃ asadātmano vastvantarasyaiva vidhānāt | na cāsya svarūpeṇāsadātmakatvam, svarūpeṇāpyasataḥ kāryatvavirodhāt | pararūpeṇa tu sarvameva vastvasadātmakamiti nāsya ghaṭādeḥ kaścid viśeṣaḥ | bhavatu vāyamabhāvo 'gnyādibhyastadbhāve kimiti nopalabhyante kāṣṭhādayaḥ? | tathā hi- agnyādīnāmanyakriyāyāṃ caritārthatvādanivṛttā eva tebhyaḥ (Hbṭ 82) indhanādayaḥ prāgvadupalabhyeran | tadupamarddena dhvaṃsasyotpatteḥ iti cet, kathaṃ tadupamarddaḥ? | na tāvat pradhvaṃsābhāvena, indhanasattākāle tasyābhāvāt | nāgnyādibhiḥ, dhvaṃsāvirbhāva eva teṣāṃ vyāpāropagamāt | na cotpannaḥ pradhvaṃsābhāva indhanādīn vihanti, yaugapadyaprasaṅgāt | dhvaṃsena vināśane ca vikalpatrayasya tadavasthatvāt | tataścānavasthā | sa eva dhvaṃsa indhanāderagnyādijanmā nivṛttiḥ, ato 'syānupalabdhiriti cet | kathamanyo 'nyasya nivṛttiḥ?, atiprasaṅgāt | yadi cāyaṃ hetumāṃstadbhedādātmabhedaṃ kiṃ nānubhavati? | śāliyavāṅkurādayo 'pi kāraṇabhedādevātmabhedamatyantavilakṣaṇamanubhavanto 'dhyakṣata evāvasīyante | na tvevamanapekṣitabhāvāntarasaṃsargaḥ cyutimātralakṣaṇo dhvaṃsaḥ | tasyābhighātāgnisaṃyogādikāraṇabhede 'pi tuccharūpatayaikarūpasya svajñānātmanyavabhāsanāt | nahi bhāvaśūnyatāṃ vihāyāparaṃ tatra kiñcid rūpamīkṣāmahe | vistarataścaitat kṣaṇabhaṅgasiddhau vicāritamityāstāṃ tāvadiha | tasmādagnyādisaṃyogakāle "na tasya kiñcid bhavati na bhavatyeva kevala" mityevopagantu yuktam | yato nāyaṃ kasyacid bhāvena naṣṭo nāma kintu yataḥ svayamasthirarūpatayā bhūtastato naṣṭo nāma | tena nāsyābhavanam anyadvā kiñcid bhavati | tathā ca bhavanadharmaṇaḥ kasyacidabhāvād bhāvaṃ bhavantaṃ kutaścinna karotīti kriyāpratiṣedha evāgnisaṃyogādeḥ syāt | "evaṃ ca" sati "kartā" agnisaṃyogādiḥ "na bhavati ityakarturahetutvamiti" tasmā "nna vināśahetuḥ kaścit |"

[14. vaiyarthyādapi vināśe hetvayogaḥ |]

na kevalamasāmarthyāddhināśahetvayogaḥ, kintu "vaiyarthyācca" tadevāha- "yadi svabhāvato naśvaro" naśanaśīlaḥ svātma"nyanavasthāyī" sthātumaśakto yathā sūcyagre sarṣapaḥ "tasya na kiñcinnāśakāraṇaiḥ" | kiṃ kāraṇam? | "svayaṃ nāśāt" | "tatsvabhāvatayaiva" asthirasvabhāvatayaiva | nahi prakṛtyaiva sthātumaśakte sūcyagre sarṣape tadasthitaye prayāsaḥ phalavān bhavet |

Hbṭ 83

atraiva vyāptimādarśayati- "yo hi" ityādi | "na punaḥ tadbhāve" tatsvabhāvatve janakāt heto "rhetvantaramapekṣate |" "na hi prakāśādayaḥ" ityādinā dṛṣṭāntavivaraṇam | tadātmatāyā hetvantarānapekṣaṇena vyāptiṃ tādātmyasādhakena pramāṇena darśayati- "tadātmano" yo yasya svabhāvaḥ tatsvabhāvasya "tādātmyābhāve" hetvantaramapekṣamāṇasya svahetorniṣpannasyāpi tatsvabhāvatvābhāve "nairātmyasya" niḥsvabhāvatāyāḥ prasaṅgāt | "tadvat" prakāśādivat "na punaḥ" paścāt "tadātmatāyāṃ" asthitidharmātmatāyāṃ "hetvantaramapekṣata" iti pramāṇaphalam | "asthitidharmā cet" naśvarasvabhāvaścet | "svabhāvataḥ" svahetubhyo "niṣpanno" bhāva iti pakṣadharmopasaṃhāraḥ | viruddhvyāptopalabdhiśceyam, hetvantarāpekṣānapekṣayoḥ parasparaparihārasthitalakṣaṇatayā virodhāt, hetvantarānapekṣayā ca tatsvābhāvatāyā vyāptatvāt |

[15. svato vinaśvaratvasādhakahetāvanekāntadoṣoddhāraḥ |]

atra ca paraspa vacanāvakāśamaśaṅkayāha- "bījādivat" ityādi | "syādetat" ityādinā etadeva vibhajate "kevalā na janayanti" iti | kutaḥ? iti cet, salilakṣityādeḥ svahetuvyatiriktasyāṅkurādijananasvabhāvānāmapi bījādīnāṃ tadātmatāyāmapekṣaṇāt | tataśca na punastadbhāve hetvantaramapekṣanta ityanekāntaḥ | "tadvad bhāvo 'pī"ndhanādiḥ svahetornaśvarātmā niṣpanno 'pi "vināśe" vinaśvarātmatāyāṃ syāditi dārṣṭāntikam | "na" bījādivadanekāntaḥ | kutaḥ? "tatsvabhāvasya" aṅkurādijananasvabhāvasya bījāderaṅkurādijananāt, tadātmatāyāṃ hetvantarānapekṣaṇāt | yaśca kṣityādīkamapekṣamāṇo na janayati kuśūlādyavasthaḥ tasya "ajanakasya ca atatsvabhāvatvāt" aṅkurādijananasvabhāvatvābhāvāt | tatra tadātmatālakṣaṇo hetuḥ na vartata eveti na tenānekāntaḥ |

[16. pratyakṣeṇa bādhāt na pratyabhijñayā sthiraikabhāvasiddhiḥ |]

nanu pratyabhijñāpratyakṣata eva bijādīrekasvabhāvo lakṣyate | tatra kuto 'yaṃ janasvabhāvatvājananasvabhāvatvalakṣaṇo bhedaḥ? yato (Hbṭ 84) 'nekānto na syāt | na cāpramāṇaṃ pratyabhijñā, "tatrāpūrvārthavijñānam" ityādipramāṇalakṣaṇayogāt, satsamprayogeṇendriyāṇāṃ bhāvataśca pratyakṣameva pratyabhijñānam | na ca pratyakṣād gariṣṭhaṃ pramāṇamasti, yatastadviṣayasya bhedasiddhyā bādhāmanubhavadapramāṇametat syāt ityāśaṅkayāha- ‘ata eva'; janakatvājanakatvādeva viruddhadharmādhyāsāt ‘tayoravasthayoḥ'; janakājanakāvasthayoḥ bījādeḥ "vastubhedaḥ" svabhāvabhedo "niśceyaḥ"adhyavasātavyaḥ | yathā hi śālibījaṃ tadaṅkurajananasvabhāvaṃ tadbhāve śālyaṅkurabhāvadarśanāt pratyakṣato 'vagamyate, yavabījaṃ cātajjananasvabhāvam tadbhāve śālyaṅkurānupalabdhyā tadviviktayavabījagrāhipratyakṣarūpayā pratīyate tathātrāpyavasthādvaye śālibījasya tadaṅkuraviviktāviviktāvasthāgrāhipratyakṣabalādeva svāṅkurajanakājanakasvabhāvatā kinna niścīyate? | iṣyata evāvasthayorbhedo 'vasthāvatastvabheda iti cet | na | tasyāvasthārūpavivekinā rūpāntareṇa pratyakṣe pratibhāsanaprasaṅgāt | na hi yadanātmarūpavivekena svajñāne na pratibhāsane tasya pratyakṣatā yuktā | avasthā tadvatoḥ svabhāvabhedābhāvāt kathaṃ rūpāntareṇa pratibhāsanam? iti cet | nanvavasthābhyo 'navāptarūpabhedasyāvasthānāmivātmanastadbhede satyabhedo na saṅgacchate | tataścāsyāvasthānāmivātmabhedamanubhavataḥ kathamavasthātṛtvam? | avasthābhede 'pyabhinnarūpasya tathā vyavasthānāt kathañcidbhedasyāpi bhāvādadoṣa iti cet | yadi yamātmānaṃ purodhāya ‘ayamavasthātā, avasthāścemāḥ'; iti bhaṇyate tenāvasthātadvatorbhedastadā bheda eveti ‘kathañcit'; ityandhapadametat | tato 'sya pratyakṣatāyāṃ anātmarūpavivekinā rūpāntareṇāvabhāsanaprasaṅgo na nivartate | atha tenātmanābhedaḥ | avasthāvadbhedaprasaṅgo 'vasthātuḥ, tadvadavasthānāmabhedasya vā | tayorapi kathañcid bhedābhedāviti cet | tayostarhyavasthātadvadātmanorbhedavatoḥ kathañcidanimittaṃ rūpāntaramiṣṭaṃ syāt | (Hbṭ 85) tathā ca tasyāpi tābhyāṃ kathañcidbhedaḥ, anyathā tadekasvabhāvādatyantamabhedādavasthātadvatoḥ parasparamatyantaṃ bhedābhedau prasajyeyātām | rūpāntarasya kathañcidbhede tannibandhanamaparaṃ rūpam, tathāsyāpi tadanyad ityaparimitarūpataivaikaikasya vastunaḥ samāsajyeta | na cāparimitarūpapratibhāsi pratyakṣamanubhavāmaḥ | ananubhavantaśca kathaṃ tatkalpanayātmanaivātmānaṃ vipralabhemahi? | tasmādavasthārūpavivekenopalabdhilakṣaṇaprāptasyānupalambhād aparimitarūpatāprasaṅgācca kathañcidbhedābhedavato 'vasthāturasattvameva | tāścāvasthā janakājanakasvabhāvabhedavatyaḥ pratyakṣata evāvagamyanta iti tadekatvādhyavasāyi pratyabhijñānaṃ tabdādhāmanubhavat kathaṃ pramāṇaṃ syāt?, yato bījādināmaṅkurādijananasvabhāvānāmapi tadātmatāyāṃ hetvantarāpekṣaṇāt prāktanasya hetoranaikāntikatā bhavet |

bhavatu vāvasthātā kaścit, tasyāpyetadeva bhedaṃ sādhayati | tathā hi- "tayoḥ" janakājanakāvasthayoriti saptamīdvivacanametat tadā bhavati | tadayamartho- janakāvasthāyāmajanakāvasthāyāṃ ca "vastunaḥ" dharmilakṣaṇasya "bhedaḥ" svabhāvanānātvam "ata eva" janakājanakasvabhāvatvādeva pratyakṣāvasitāt "niśceyaḥ" niścayalakṣaṇastatra vyavahāraḥ kartavyaḥ, viṣayasya viruddhadharmādhyālasakṣaṇasya darśanāditi |

na ca śākyate vaktum- avasthā evāṅkurādijananasvabhāvā nāvasthātā iti | tasya sarvasāmarthyavirahalakṣaṇasyāsattvaprasaṅgāt | tato yad ekarūpatayā pratyabhijñānaṃ bhāveṣu tat pūrvottarakālayorjanakājanakasvabhāvabhedavyavasthāpakapratyakṣanibandhanāmanubhavadvādhāṃ kathamiva pramāṇaṃ syāt? | tatpratibhāsinaścābhinnarūpasyālīkatve 'kṣasamudbhavāmapi vṛttimanubhavato 'sya satsamprayogajatvābhāvāt taimirikādidhiyāmiva kutaḥ pratyakṣatā? | na cārthakriyānibandhanaṃ (Hbṭ 86) rūpamapāsya bījāderaparaḥ paramārthataḥ svabhāvo 'sti, yasyādhigamāt pratyabhijñānaṃ pramāṇaṃ bhavet, arthakriyāsāmarthyalakṣaṇatvāt paramārthasataḥ | tasmāt sadṛśāparabhāvanibandhana evāyaṃ keśakadalīstambādiṣvivākārasāmyatāmātrāpahṛtahṛdayānāṃ bhrānta eva tattvādhyavasāyo mantavyaḥ | tataḥ sato 'pi pratikṣaṇaṃ bhedasyānupalakṣaṇaṃ bālānām | yadā tu vidhurapratyayopanipātād visadṛśāparabhāvaprasavaḥ tadāsya tattvādhyavasāyī pratyabhijñāpratyayo na bhūtimavalambate | na ca tadekākāraparāmarśapratyayajanakatvādaparaṃ sādṛśyam | bhedāviśeṣe 'pi ca svahetubalāyātaprakṛtivaśāt kecidevaikākāraparāmarśapratyayalakṣaṇāmarthajñānādilakṣaṇāṃ vārthakriyāṃ kurvanti nāpara iti vipañcitaṃ pramāṇavārtika eva śāstrakṛteti neha prapañcyate |

[17. anumānenāpi pratyabhijñāyā bādhāt na tataḥ sthirabhāvasiddhiḥ |]

avaśyaṃ ca bījāderjanakājanakāvasthayorvastubhedo yathokto 'vagantavya iti darśayitumanamānamabhedasya bādhakamāha- "bhāvānāṃ" bījādīnāṃ svakāryajanako yaḥ "svabhāvaḥ" tasya teṣu satsu "anyathātvābhāvāt" kadācidajanakatvāsambhavāt "tatsvabhāvasya" aṅkurādijanakasvabhāvasya "paścādiva" salilādikāraṇasannidhāna iva "prāgapi" kuśūlādyavasthitikāle 'pi svakārya "jananaprasaṅgāt" | tathā hi- salilādisannidhāne 'pi bījādiḥ svarūpeṇaiva kāryaṃ karoti, na pararūpeṇa | yaścāsya tadākāryajanakaḥ svabhāvaḥ, sa cet prāgapyasti, ‘sa evāyam'; iti pratyabhijñāyāṃ puro 'vasthāyino janakasvabhāvasya prācyarūpābhedādhyavasāyāt, tataḥ kimiti prāgapi tatkāryaṃ na kuryāditi? | prayogaḥ- yad yadā yajjananasvabhāvaṃ tat tadā tajjanayatyeva | ajanakasya janakatvasvabhāvavirodhāt | anyasyāpi vā tatsvabhāvatāpatteḥ | yathā- tadeva bījādikaṃ salilādisannidhikāle | kuśūlādyavasthāsvapi cedaṃ bījādikaṃ svakāryajananasvabhāvameva (Hbṭ 87) pratyabhijñayā vyavasthāpyata iti svabhāvahetuprasaṅgaḥ | na ca janayati | tasmānna tajjananasvabhāvamiti | viparyayaprayogaḥ- yad yadā yajjananasvabhāvaṃ nirvartyaṃ kāryaṃ na janayati na tat tadā tajjananasvabhāvam, tadyathā- śālyaṅkurajananasvabhāvanirvartyaṃ kāryamajanayat kodravabījam | na janayati ca salilādikāraṇasannidheḥ prāk tatkāryajananasvabhāvanirvartyaṃ svakāryaṃ bījādikamiti vyāpakānupalabdhiḥ | tato 'numānato 'pi bādhāmanubhavat pratyabhijñānaṃ kathaṃ pramāṇaṃ syāt? |

nanu cānena bādhyamānasyānumānasyāprāmāṇyāt kathaṃ bādhakatvam? | aniścitapramāṇabhāvena kuto bādhā? | nāpi itaretarāśrayatvam | nahi pratyabhijñānasyāprāmāṇyādetadanumānaṃ pramāṇam, kintu svasādhyapratibandhāt | sa ca viparyaye bādhakapramāṇabalānniścita iti |

[18. pratyakṣasyānumānāt garīyastvanirāsaḥ |]

na pratyakṣādanyad gariṣṭhaṃ pramāṇamiti cet | na | pratyabhijñāyāḥ pratyakṣatvāsiddheḥ | na hīyamanumānena pratyakṣātmikā satī bādhyata iti brūmahe | kiṃ kṛtaṃ ca pratyakṣasya garīyastvam? | tadvayarthasyāsambhave 'bhāvāt pramāṇamucyate taccānumānasyāpyarthapratibaddhaliṅgajanyatayā samānamiti nāsya kaścidviśeṣaḥ | yadi cānumānavirodhamaśnuvānāpi pratyabhijñā pramāṇaṃ tadākārasya sāmyāt tadekatāṃ pratiyatī nīletarakusumādeḥ [pratītiḥ] kiṃ na pramāṇam? | nahi kusumaphalādikāryadarśanonnīyamāno bhedaḥ pratyakṣatastathābhāvamanubhavati | vistarataśca pratyabhijñāprāmāṇyanirāsaḥ kṣaṇabhaṅgasiddhāveva vihita ityāstāṃ tāvadiha |

"yataḥ evam" uktena prakāreṇa janakājanakāvasthayoḥ bījādervastubhedaḥ "tasmād yo 'ntyo 'vasthāviśeṣo" yadanantaraṃ aṅkurādikāryaprasavaḥ (Hbṭ 88) "sa evāṅkurajananasvabhāvaḥ", kāryadarśanonnīyamānarūpatvāt tajjananasvabhāvatāyāḥ |

yadi tarhi sa evāṅkurajananasvabhāvaḥ, pūrvabhāvināmavasthābhedānāmatajjananasvabhāvatvāt kathaṃ teṣu tatkāraṇavyapadeśaḥ? aṅkurārthibhirvā tadupādānam? ityata āha- ‘pūrvabhāvinastu'; kuśūlādyavasthitikālabhāvinastu "avasthāviśeṣā aṅkukāraṇasyā"ntyasyāvasthāviśeṣasya "kāraṇāni" pratyayāntaropadhīyamānaviśeṣebhyaḥ paramparayā "tebhyastadutpatteḥ" | atasteṣūpacārataḥ kāraṇavyapadeśo 'ṅkurārthibhiścopādānam | yatastatsvabhāvasya bījāderjananaṃ na hetvantarāpekṣam, yajjānakamapekṣate na tasya tajjanasvabhāvatvam iti | "tasmānnānekānto" bījādivat ‘tatsvabhāvatvāt'; ityasya hetoḥ ityupasaṃhāraḥ |

tadevaṃ yadā tāvat pratyabhijñānaṃ pratyakṣapramāṇatayā sthairyasiddhaye parairūcyate bījādivadanekāntaṃ pratipādayitum, tadā tasyoktena prakāreṇa pratyakṣānumānābhyāṃ bādhyamānatvāt tadātmatā nāstīti kutastata ekatā bhāvānām?, yato 'nekāntaḥ syāditi pratipāditam | yadā tu pratyabhijñāyamānatvāt pūrvāparakālayorekasvabhāvā bījādaya iti hetutayocyate paraiḥ, tadāyamasiddho hetuḥ | na ca sa pakṣe kvacid vartata ityāha- "kṣaṇikeṣu bhāveṣu" asmābhiriṣyamāṇeṣu "aikyābhāvā"diti sambandhaḥ |

[19. tatsvabhāvatvāt ityatra punarapi anekāntadoṣodvāraḥ |]

atha yasyāpi kṣaṇikā bhāvāstasyāpi bījādīnāṃ pratikṣaṇamaikyābhāve 'pi viśeṣānupalakṣaṇādantyakṣaṇavat sarveṣāṃ janakasvabhāvānāmapi tadbhāvaṃ prati salilādyapekṣatvāt tadavasthamanaikāntikatvam ityāśaṅkayāha- "aparāparotpatteḥ" kṣaṇikairapi nānekāntaḥ, aparebhyo 'parebhyaśca pratyayebhyaḥ pratikṣaṇamutpatteḥ kṣaṇikānāṃ bhinnaśaktitvādantyakṣaṇavajjanakasvabhāvatāvirahāt kutastairapyanekāntaḥ syāt? | na hi kāraṇabhedopadhīyamānajanmanāṃ viśeṣānupalakṣaṇe 'pyabhinnasvabhāvatā yuktā, hetu (Hbṭ 89) bhedānanuvidhāne 'hetukatāprasaṅgāt | tathā ca vakṣyati- ‘aparāparapratyayayogena pratikṣaṇaṃ bhinnaśaktayaḥ santanvantaḥ saṃskārā yadyapi kutaścit sāmyāt samānarūpāḥ pratīyante tathāpi bhinna eva eṣāṃ svabhāvaḥ, tena kiñcideva kasyacit kāraṇam'; iti |

yaduktaṃ ‘tatsvabhāvasya jananāt'; ityasyānekāntamudbhāvayannāha paraḥ- "te" bījakṣityādayaḥ "antyāḥ" ante bhavāḥ pratyekamaṅkurajanane ‘samarthāḥ'; khaṇḍaśaḥ kāraṇebhyaḥ kāryotpādābhāvād bhavadbhiriṣyanta iti "kinna janayanti pratyekam"? | tataścaiṣāmeka eva kaścidaṅkuraṃ janayati, tadanye tu tatsvabhāvā api na janayantīti ‘tatsvabhāvasya jananāt'; ityanekāntaḥ | tadvat kuśūlādyavasthā api bījādayo 'ṅkurādijananasvabhāvā api na jānayiṣyantīti tairanekāntaḥ tadavastha eveti manyate paraḥ |

atrāha- "iti" yadevaṃ tvaṃ manyase | pareṇa sāmānyenābhidhānāt sāmānyenaivottaramāha- "janayantyeva" "nātra" svakāryajanane "anyathābhāvaḥ" ajanakatvamāśaṅkanīyam | kutaḥ? "svabhāvasyāvaiparītyāt" | yai hi na janayeyurjananasvabhāvā eva na syuḥ | tatsvabhāvāśceṣyanta ityavaśyaṃ janayanti, tathā ca kuto 'naikāntaḥ? iti bhāvaḥ |

[20. ekekaiva samarthena kāryajanane pareṣāmanupayogamāśaṅkaya taduddhāraḥ |]

pratyekamantyānāṃ janakatve kāryasyaikena jananādapareṣāmupayogasya nirviṣayatvādajananameveti manyamāna āha paraḥ- "teṣu" antyeṣu "sahakāriṣu" saha- yugapat karaṇaśīleṣu "samarthasvabhāveṣu" tatkāryakriyāyogyeṣu abhyupagamyamāneṣu satsu "kāryasyaikenaiva janitatvāt ko 'parasyopayogaḥ?" naiva kaścit | tat kimucyate ‘janayantyeva'; iti? | etat pariharati- ‘na vai'; naiva "bhāvānāṃ" bījādīnāṃ kācit "prekṣāpūrvakāritā" buddhipūrvakāritā, "yataḥ" prekṣāpūrvakāritvāt ‘ayamasmāsvanyatama eko 'pi samarthaḥ kāryajanane, kimatrāsmābhiḥ kartavyam?'; ityālocya "apare nivarteran" audāsīnyaṃ (Hbṭ 90) bhajamānāstatkāryajanane na vyāpriyeran | yasmāt "te" bījādayo bhāvāḥ "nirabhiprāyavyāpārāḥ" paryālocanāśūnyavyāpārā ekata utpadyamāne "kārye sarva eva vyāpriyante" | bhavanadharmaṇi ca kārye teṣāṃ prāgbhāva eva vyāpāraḥ | tadanyasyāyogāt | yadi hi vyāpṛtādanya eva vyāpāraḥ tadā tata eva kāryotpādād vyāpāravataḥ kārakatvameva hīyate |

tasyāsau vyāpāraḥ tatastasya kārakatvam iti cet | nanvevaṃ vyāpāropayogasya kāryānupayogini tatropacārāt pāramārthikamasya kārakatvaṃ hīyeta | kaścāsya vyāpāreṇa sambandhaḥ? | samavāyaścet | na | tasya prāgeva nirastatvāt | samavāyācca vyāpāravattve anyasyāpi tatkāryānupayoginastadbhāvaprasaṅgaḥ, samavāyasyeheti buddhihetorekatvena sarvatra samānatvāt | abhimatenaiva vyāpṛtena tabdyāpārotpādanāt nātiprasaṅgaḥ iti cet | nanu tena tadutpādanaṃ tatra samavāyodevocyate | sa ca sarvatra samānaḥ | yena ca pariśrameṇa vyāpāraṃ janayati tena kāryameva kinnotpādayati? yena vyavadhānamāśrīyate | yathā ca svasannidhimātrenaivāyaṃ vyāpāraṃ janayati na vyāpārāntareṇa, anavasthāprasaṅgāt, tathā tata eva kāryamapītyuktaprāyam |

tasmād bhāvini kārye prāgbhāva eva kāraṇasya vyāpāraḥ | sa ca sarveṣāmastīti sarva eva kāryotpattau vyāpriyanta iti vyapadiśyante |

"tadapi kāryaṃ sarvebhya eva jāyate" sarveṣāṃ bhāva eva tadbhāvāt | na hi kāryasya kāraṇābhimatabhāva eva bhāvamantareṇāparaṃ janma | tathābhāve hi tatraiva kāraṇavyāpārāt kāryakriyaivaiṣāṃ na sambhavet | tataśca satsvapi kāraṇeṣu kathamasya bhāva upalabdhirvā syāt? | tatsambandhino janmanaḥ karaṇāt iti cet | na | asatā (Hbṭ 91) tena sambandhāyogāt | svata eva sattve vā janmārthānupapatteḥ | janmakāle copalabhyasyātmanaḥ prāgapi bhāvāt tathopalabdhiprasaṅgaḥ, rūpāntareṇa bhāve natasya bhāvaḥ syāt | rūpabhedalakṣaṇatvād bhāvabhedasya | tasmādupalabhyātmano janmanaḥ prāganupalambhādasattvam | tato 'sya janmasambandhitā kutaḥ? | tasmāt kāryamevābhūtvā hetubhāve bhavatīti bhāva evāsya tato janmeti sarvebhyastat jāyate |

nanvekasyāpi tajjanane sāmarthyāt apareṣāṃ tatra sannidhilakṣaṇo vyāpāro vyartha eveti na tatrapareṣāṃ bhāvaḥ saṅgacchata iti cedāha- "svahetoḥ" kṣitibījasalilādisāmagrīlakṣaṇasya "pariṇāmaḥ" kāryotpādānuguṇaviśeṣavataḥ pratikṣaṇamupadhīyamānātiśayasya kṣaṇāntarasya prasavaḥ, tataḥ "upanidhiḥ" kāryadeśe sannidhānaṃ "dharmo" yeṣāṃ te "tathābhavantaḥ" kāryadeśe sannidhīyamānāḥ "nopālambhamarhanti"- ‘ekasyāpyetatkāryakaraṇe samarthatvāt kimatra bhavantaḥ sannihitāḥ?'; iti na paryanuyogamarhanti | na hi tadaparasannidhimantareṇa tatraikasyāpi bhāva upapadyate | kutaḥ? "tatprakṛteḥ" tatprakṛtitvāt iti bhāvapradhāno nirddeśaḥ | kṣitibījasalilādisāmagrīpariṇāmajanyasvabhāvatvādekaikasya samarthasya tadabhāve kutaḥ kevalasya sambhavaḥ?, sāmagrīśabdavācyaiḥ kāraṇabhedaiḥ samarthasvasvalakṣaṇāntarārambhāt | tataśca pratikṣaṇamupadhīyamānātiśayasyotpādāt kevalānāṃ ca tajjananasvabhāvavaikalyāt tadaparapratyayayogajanyasvabhāvatvāt samarthajanakasya hetoḥ | etacca yathāvasaraṃ tatra tatra vyaktīkariṣyati | tasmād yatsāmagrījanyasvabhāvo yo bhāvaḥ sa tatraikābhāve 'pi kāraṇavaikalyānna sambhavatītyekasāmagrījanmanāṃ sahabhāvo niyataḥ | sarveṣāṃ teṣāṃ bhāva eva kāryasya bhāvāt sarva eva janayantīti ‘tatsvabhāvasya jananāt'; ityatra nānekāntaḥ iti |

Hbṭ 92

yenābhiprāyeṇa ‘te 'ntyāḥ samarthāḥ kinna janayanti'; ityuktaṃ taṃ prakaṭayannāha- "samarthāḥ" ityādi | siddhāntavādyapi ‘janayantyeva'; iti yadabhiprāyavatoktaṃ tamādarśayati- "na, tatraiva" ityādi | etadeva vyācaṣṭe- "tasyaiva" ityādi | ayamabhiprāyaḥ- ‘idamatra samartham, idamasamartham'; iti pratyakṣānupalambhasādhanābhyāmanvayavyatirekābhyāṃ vyavahriyate, anyanimittābhāvāt | tau cānvayavyatirekāvekatraiva kārye dṛśyete nāparāparatreti tasyaivaikasya janane samarthā gamyanta iti nāparaparajananam | te tu yadavasthā janayanto dṛśyante- kiṃ tajjananasvabhāvāstadaiva? āhosvit prāgapi? ityatra vivādaḥ | tatra prāgapi tatsvabhāvatve paścādiva prāgapi janaprasaṅga iti pratikṣaṇaṃ bheda ucyata iti |

[21. kāraṇabhedāt kāryabhedaṃ svīkurvadbhiḥ kṣapaṇakajaiminīyairanekāntasyodbhāvanam |] punaranyathā kṣapaṇakajaiminīyā anekāntamudbhāvayanta āhuḥ- "bhinnaḥ" parasparavyāvṛttaḥ "svabhāvo" yeṣāṃ tebhyaścakṣurādibhyaḥ "sahakāribhyaḥ" yugapatkartṛbhyaḥ "ekasya" vijñānalakṣaṇasya "kāryasyotpattau" satyām, bahūni bhinnasvabhāvāni kāraṇāni kāryaṃ tvekamabhinnasvabhāvamiti "na kāraṇabhedāt kāryabhedaḥ syāt" | tataścakṣurādayo na bhinnenātmanaikasya kāryasya janakā eṣṭavyāḥ | kintvabhinnameṣāmekakāryajanakaṃ sāmānyabhūtaṃ rūpamupeyaṃ yenābhinnaṃ kāryaṃ janayanti | tacca samagrāvasthāyāmeva tatkāryaṃ janayati na vyagrāvasthāyām | na caikaikābhāve tasyābhāvaḥ, sāmānyātmanaḥ kadācidabhāvavirodhāt | na ca tadāsyājanakasvabhāvatā, janakājanakarūpavataḥ samagretarāvasthayorbhedaprasaṅgāt | tathā ca sāmānyātmanā hāniḥ | tato yadasya samagreṣu cakṣurādiṣu janakaṃ rūpaṃ tadekaikābhāve 'pi vidyate na ca janayatīti ‘tatsvabhāvasya jananāt'; ityanekānta iti |

[22. siddhāntavādīnā dūṣaṇodvāraḥ |]

siddhāntavādyāha- "na, yathāsvam" ityādi | evaṃ manyate- kiṃ punaridaṃ kāraṇamabhimataṃ bhavataḥ? | yadi pratyekaṃ cakṣurādikam; (Hbṭ 93) tadayuktam | sāmagrījanyasvabhāvatvāt kāryasya, tasyā eva kāraṇatvāt | nanu tadavasthāyāṃ pratyekameva sāmagrīśabdavācyānāṃ jananasvabhāvatvābhyupagamāt pratyekameva cakṣurādikaṃ kāraṇam | yadyevaṃ ko 'yaṃ niyamo yadanekasmād bhavatānekena bhavitavyam viparyaye bādhakapramāṇābhāvāt, ekenaiva tat kāryaṃ kartavyamiti ca na niyamakāraṇamutpaśyāmaḥ | ekaṃ ca tatkāryaṃ karotīti kuto 'vasitam? | tadbhāve bhāvāt iti cet | anekatrāpi samānametat | taduktam- "tasyaiveikasya janane samarthāḥ nānyasya iti nāparāparajananam" iti | na cānekasmād bhavadanekaṃ prāpnoti | yato nāsmākaṃ bhavatāmiva kāraṇameva kāryātmatāmupaiti, yato 'nekapariṇateranekarūpatvāt kāryasyānekatā syāt | kintu apūrvameva keṣucit satsu bhavati | taccānekabhāva eva bhāvāt tatkāryamucyate tasya kuto 'nekatāprasaṅgaḥ? | yattvabhinnaṃ rūpaṃ janakamucyate tasyaikasthitāvapi bhāvāt tatkāryajananasvabhāvācca tataḥ kāryaprasavaprasaṅgaḥ, tadanyasannidhau tasya viśeṣābhāvāt tadāpi vāna janayet | tasmād yeṣuṃ bhāvābhāvavatsu kāryaṃ bhāvābhāvavad dṛṣṭaṃ ta eva viśeṣā janakā iti kuto 'nekāntaḥ? |

atha sāmagrīṃ kāraṇamāśrityocyate ‘na kāraṇabhedāt kāryabhedaḥ syāditi', "tanna", "yathāsvaṃ" yasyāḥ sāmagryāḥya ātmīyaḥ svabhāvastadbhedena "tadviśeṣopayogataḥ" tasya- vijñānalakṣaṇasya kāryasya, viśeṣāḥ- sāmagrībhedād bhinnāḥ svabhāvāḥ, teṣūpayogataḥ tadupayogaiḥ bhinnasāmagrīvyāpāraiḥ kāryāḥ ye svabhāvaviśeṣāḥ- kāryāṇāṃviśiṣṭāḥ svabhāvāḥ teṣāmasaṅkarātparasparavyāvṛttarūpatvāt | sāmagrībhedād bhinnarūpataiva kāryāṇāmiti kathanna kāraṇabhedād kāryabhedaḥ syāt? | tathā hi- ekā sāmagrī manaskāratatsāgduṇyādilakṣaṇā, tato vikalpavijñānamātraṃ jāyate; aparā manaskārendriyamātralakṣaṇā, tato bhrāntendriyavijñānasambhavaḥ; tadanyā viṣayendriyamanaskārātmikā, tato 'pyabhrāntavijñānasambhūtiriti bhinnasāmagrījanmanāṃ kāryasvabhāvaviśeṣāṇāmasāṅkaryādastyeva (Hbṭ 94) sāmagrīlakṣaṇakāraṇabhedāt kāryāṇāṃ bheda iti | nanu yadā viṣayendriyamanaskārebhyo vijñānasambhavaḥ tadā teṣāmupayogaviṣayasyaikatvāt kathamasāṅkaryam? | tathāvidhasya sāṅkaryasyeṣṭatvāt adoṣaḥ | taduktam- "tatraivaikatra sāmarthyāt" ityādi |

kathaṃ tarhi teṣāṃ tajjanakatvam?, yadi tadbhedāt na bhidyate kāryam | kiṃ nu vai samagrāṇāmanyānyakāryajananena janakatvam yatastadabhāve tanna syāt | janakatvaṃ hyeṣāṃ tadbhāva eva kasyacid bhāvāt | tatraikasyānekasya vā bhāve teṣāmekānekajanakatvamucyate |

[23. ekasāmagrījanyeṣvapi kāryeṣu bhedopapādanam |]

nanvekasyāḥ sāmagryā anekasya bhāve sāmagryantarajanyebhyo bhavatu bhedaḥ, parasparatastu katham? | tadatadrūpahetujatvāddhi bhāvāstadatadrūpiṇa iṣyante | tatra yadā cakṣūrūpamanaskārebhyo vijñānajanma tadā cakṣūrūpakṣaṇayorapi bhāvād vijñānenābhinnahetujatvāt tayorvijñānātmatā, vijñānasya vā tadrūpatā kathaṃ na prasajyeta? | āha ca-

"tadatadrūpiṇo bhāvāstadadrūpahetujāḥ | tadrūpādi kimajñānaṃ vijñānābhinnahetujam ||" iti |

naiṣa doṣaḥ | teṣāṃ yathāsvaṃ svabhāvabhedena nimittopādānatayā tadupayogāt | manaskāro hi vijñānasyopādānakāraṇam | cakṣuṣastu svavijñānajananayogyasya janamani sahakārikāraṇam | evamitaratrāpi yathāyogamvācyam | tato 'nyādaśī sāmagrī cakṣuḥkṣaṇasya janikā, anyādaśī ca vijñānāderiti tadvailakṣaṇyādeva kāryāṇāṃ vailakṣaṇyam |

syādetat- sarveṣāmanvayavyatirekāvanuvidhīyete tadā cakṣurādikṣaṇairiti kuto 'yaṃ bhedaḥ- ihopādānabhāve bheda(bhāveneda)mupayujyate, anyatra tu sahakāribhāveneti? | bodharūpatāderanukārānanukārābhyāṃ (Hbṭ 95) tadbhāve vyabhicārāvyabhicārataśca | tathā hi- vijñānaṃ manaskārasya bodharūpatāmanukaroti, na cakṣurāderjarā(ḍā)dibhāvam | evamanyadapi pratyeyam | niyamena ca vijñānamātrabhāve samanantarapratyayasya vyāpāro na cakṣurādeḥ | cakṣuḥkṣaṇāntarodaye ca pūrvabhāvinaścakṣuṣo na svavijñānayogyatāhetoḥ samanantarapratyayasya | evaṃ rūpasyāpi vācyam | tasmādavasthābhede 'pi yad ekākāraparāmarṣa(rśa)pratyayanibandhanatayā svasantatipatitakāryaprasūtinimittaṃ tad upādānakāraṇaṃ yat santānāntare prāgavasthāpekṣaviśeṣodayanibandhanaṃ tat sahakārikāraṇam | sā ceyaṃ bhāvānāṃ svahetuparamparayātā prakṛtiryayā kiñcit kāryaṃ svasantānavyavasthānibandhanaṃ janayantyaparaṃ ca santānāntaravyapadeśanibandhanamiti tasyā eva sāmagryā avāntaraviśeṣakṛtatvāccakṣūrūpavijñānakṣaṇānāṃ parasparato vailakṣaṇyaṃ na virudhyate |

[24. kāraṇānekatve 'pi kāryasyaikatvaṃ sāmagrībhede ca kāryabhedaḥ |]

tasmād yadi ‘kāraṇabhedāt'; kāraṇānekatvāt "kāryasya bhedaḥ" anekatvaṃ tadā pratibandhābhāvādanekāntaḥ | na ca tadabhyupagamyata iti na kācit kṣatiḥ |

atha sāmagrīlakṣaṇasya kāraṇasya bhedaḥ sāmagryantarād vailakṣaṇyaṃ kāryasyāpi bhedo 'tatkāraṇebhyo bhinnasvabhāvatocyate | tadā tasyeha bhāvāt kathaṃ na kāraṇabhedāt kāryabhedaḥ syāt? iti abhiprāyavatā ‘na'; kāraṇabhedāt kāryabhedo na syāt | kutaḥ? | "yathāsvam" ityādyabhihitam |

ubhayaṃ caitat kāryeṣu pramāṇaparidṛṣṭamiti darśayannāha- "yathā" ityādi | mṛtpiṇḍādibhyo hi bhavato ghaṭasya na kāraṇānekatve 'pyanekarūpatā | nāpi sāmagryantarajanyādabhinnasvabhāvatetyudāharaṇārthaḥ | tatra sāmagryantarajanyāt tāvad bhedaṃ darśayati- "mṛtpiṇḍāt" ityādi | iha mṛtpiṇḍakulālasūtrāṇi (Hbṭ 96) vyagrasvabhāvāni kāraṇāntarasahitāni iṣṭakādilakṣaṇāni tadanyajanyebhyo 'bhinnasvabhāvāni yāni kāryāṇi sādhayanti tebhyo vilakṣaṇameva samagrāṇi ghaṭātmakaṃ kāryaṃ janayanti | tathā hi- kulālādinirapekṣo mṛtpiṇḍaḥ tadanyajanyād vṛkṣādervilakṣaṇamevopādānabhāvena mṛdātmakaṃ kāryaṃ janayan dṛṣṭaḥ | kulālādisahito 'pi tadātmakameva ghaṭam | taktāraṇāhitaviśeṣaśca kevalamṛtpiṇḍād bhinnasvabhāvatayā taktāryādapīṣṭakādervilakṣaṇameva karoti | evaṃ kulālādikamapi tadanyopādānasahitaṃ sahakāribhāvena yatkāryaṃ karoti tadvilakṣaṇameva mṛtpiṇḍasahitaṃ tatkāraṇāhitaviśeṣaṃ ghaṭātmakaṃ kāryaṃ janayatīti samudāyārthaḥ | tatra mṛtpiṇḍād bhinnaḥ svabhāvo ghaṭasya ye tadanyopadānakāraṇatayā mṛtsvabhāvā na bhavanti vṛkṣādayastebhyo bhavati | "kulālāt" mṛtpiṇḍopādānāhitātiśayāt sahākāribhāvenopayujyamānāt "tasyaiva ghaṭasya" mṛtpiṇḍopādānatayā mṛdātmanaḥ sataḥ "saṃsthānaviśeṣaḥ" pṛthubudhnodarādyākāraḥ tadātmatayā tadanyebhyo yeṣāṃ mṛtpiṇḍastadanyanimittasahita upādānamiṣṭakādīnāṃ tebhyo bhinnaḥ svabhāvo bhavati | "sūtrāt" mṛtpiṇḍakulālakāraṇāhitaviśeṣāt tasyaiva ghaṭasya "mṛtsaṃsthānaviśeṣātmano" mṛtpiṇḍakulālayostajjananasvabhāvatvāt ghaṭasya tadrūpayogāt "tayośca" sūtrakāraṇopahitaviśeṣayostannirapekṣāvasthāto bhinnātmakatayā "cakrādervibhakto" vichinnaḥ "svabhāvo bhavati" tasmādanu[krā]ntakāraṇatrayajanyo ghaṭaḥ tadanyasmādekaikakāryād dvidvikāryācca bhinnasvabhāva eva jāyata iti sāmagrībhedād bhinnānyeva kāryāṇi parasparamasaṅkīrṇasvabhāvāni bhavantīti tadupayogakāryaviśeṣāsaṅkaraḥ siddhaḥ | tasya caikaikatadvasthābhāvikāraṇabhedānvayavyatirekānuvidhāyitayā khaṇḍaśo 'nutpādācca | tedekaikajanyatve 'pi vastutastadekaikasajātīyakāraṇāntarasannidhāvadṛṣṭasya | viśeṣasyetarasannidhau taddarśanāt ‘tajjanyo 'yam'; iti tattvacintakairvivecyate | yataḥ (Hbṭ 97) kāryaviśeṣārthino 'nekakāraṇaparigrahaṃ kurvanti parasparāhitopakārakāryaparamparayā vāñchitakāryajananayogyakāraṇasāmagrībhāvārtham | yata evaṃ sāmagrībhedād bhinnānyeveṣṭakācakrāvibhaktaghaṭatavdibhaktaghaṭalakṣaṇāni kāryāṇi bhavanti "tat" tasmāt "evam" uktena prakāreṇa kulālāt mṛtpiṇḍarahitādanyasāmagryantarbhūtāt na mṛtsvabhāvatā kasyacit kāryasya, mṛtpiṇḍakāraṇopakṛtātmana eva tasya tadviśeṣahetutvāt | na mṛdaḥ kevalāyāḥ tatsāmagrībahirbhūtāyāḥ saṃsthānaviśeṣaḥ kulālopādānopakṛtāyā eva mṛtsaṃsthānaviśeṣātmakakāryahetutvāt |

[25. sahakāryanekatve 'pi kāryasya aikyam |]

tadevaṃ sāmagrībhedād bhedaṃ kāryasyodāharaṇe pratipādya sahakāriṇāmanekatve 'pyanekātmatāvirahaṃ pratipādayannāha- "na ca tayoḥ" mṛtkulālayoḥ sahitayoḥ parasparopādānopakṛtātmanoḥ yaḥ śaktiviśeṣaḥ pratyayāntarasahitāvasthāto viśiṣṭā yogyatā tadviṣayasya tadanyāvasthāviṣayād bhede satyapi yathā tadanyasmād bhedaḥ, evaṃ "svabhāvena na bhedaḥ" | "svarūpato 'pi na nānātvaṃ" nānekātmakatā "kāryasya" | tābhyāṃ janito yo viśeṣo mṛtsaṃsthānaviśeṣātmakaḥ sa eva tadanyasāmagrījanyād bhidyata iti bhedo asya |

kathaṃ punareta[d] jñāyate ‘tadanyasmādiva svabhāvato 'pyasya bhedo nāsti'; ityata āha- "mṛtsaṃsthānayoḥ" ityādi | yadi hi mṛtkulālayoḥ tadavasthābhāvinoḥ "śaktiviśeṣaviṣayo" mṛtsaṃsthānaviśeṣātmako "bheda"stadanyasmādiva svarūpato bhidyeta tadā mṛtsaṃsthānayo "raparasparātmatayā" parasparātmatāviraheṇa kāraṇena saṃsthānaviśeṣeṇa mṛt na pratibhāseta, na mṛtsvabhāvena ca saṃsthāna viśeṣaḥ, yathā tadanyarūpeṇa | na hi yo yasya svabhāvo na bhavati sa tenātmanā svagrāhiṇi jñāne pratibhāsate, rūparasavat; jñānaṃ vā tadrūpavikalārthasāmarthyenotpadyamānaṃ tadrūpamanukartuṃ yuktam, (Hbṭ 98) bhrāntatāprasaṅgena tadvaśādarthavyavasthānābhāvaprasakteḥ | tasmāt mṛtsaṃsthānayorekātmataiveti na kāraṇānekatvāt kāryasyānekātmakatā aikāntikī, yato bhinnasvabhāvebhyaścakṣurādibhyaḥ sahakāribhyaḥ ekakāryotpattivirodhādekarūpatayā teṣāṃ sādhāraṇaikakāryakriyā, bhinnarūpatayā vā sādhāraṇakāryakaraṇamiṣyeta | etaccaikasāmagryapekṣayaikakāryakartṛtvamucyate | paramārthatastu tatsāmagryantargatānāṃ sajātīyasyāpi kṣaṇāntarasyārambhāt sāmagryantarāvayavatvena ca kāryāntarasyāpi yathā ekapratyayajanitaṃ kiñcidekaṃ nāsti tathā'nekapratyayajanitamapīti kāraṇānekatvāt kāryānekatvopagame 'pi na kācit kṣatiḥ | tata ekakāryāpekṣayā'nekatvaprasañjane sandigdhavyatirekatā, sāmānyena sādhane siddhasādhyateti ca |

[26. ahrīkādisaṃmatasya dravyaparyāyayoḥ bhedābhedapakṣasya nirāsaḥ |]

nanu ca mṛtsaṃsthānaviśeṣayorekasvabhāvatve 'pyahrīkādibhiḥ saṅkhayādibhedād bheda iṣyate tatkathamanekapratyayajanitasyaikatve etadudāharaṇam syāt? | sarvatraiva hi dravyaparyāyayoḥ saṅkhayāsaṃjñālakṣaṇakāryabhedād bhedo deśakālasvabhāvābhedāccābheda iṣyate, yathā ghaṭasya rūpādīnāṃ ca | tathā hi- eko ghaṭaḥ rūpādayo bahava iti saṅkhyābhedaḥ | ghaṭaḥ rūpādayaḥ iti saṃjñābhedaḥ | anuvṛttilakṣaṇaṃ dravyannityaṃ ca, vyāvṛttilakṣaṇā bhedāḥ kṣaṇikāśca; jaiminīyasya tu kecit kālāntarasthāyino 'pīti lakṣaṇabhedaḥ | ghaṭenodakāharaṇaṃ kriyate, rūpādībhiḥ punarvasturāga iti kāryabhedaḥ | evaṃ sarvatra dravyaparyāyoḥ saṅkhayādibhirbhedaḥ deśādibhistvabheda iti mṛtsaṃsthānayoḥ kathañcit bhedāt mṛtkulālābhyāṃ janitasya kāryasyānekatāstyeva | yathā tvekatā tathā tābhyāṃ tasya abhinnātmajanyataiveti yadanekakāraṇaṃ tadanekameva, yat punarekaṃ tat sahakāriṇāmabhinnarūpajanyatayaikakāraṇameveti na vyabhicāra iti |

Hbṭ 99

tadayuktam | svabhāvato bhedānabhyupagame anyathā bhedāsiddheḥ anekasmādekakāryotpatterabādhanāt | svabhāvato bhedopagame vāparasparātmatayā bhṛtsaṃsthānayoḥ saṃsthānamṛtsvabhavaviśeṣābhyāṃ tayorapratibhāsanaṃ durnivāram | yadi hi svabhāvato na bhedo dharmadharmiṇoḥ, saṅkhayādibhedādapi naiva bhedaḥ | na hi pararūpāḥ bhidyamānā api saṅkhayādaya ātmabhūtamabhedaṃ bādhituṃ samarthāḥ |

saṅkhyābhedastāvadasamarthaḥ, ekasminnapi dravye bahutvena vyavahāradarśanāt | yathā gurava iti | na ca bahuvacanasya niyamenādarśanād rūpādayo 'tra nimittam, rūpādinimittatve hi guruḥ iti na kadācidekavacanaṃ syāt | sambhavi dharmirūpamātramabhidheyatvena vivakṣitam iti cet | na | tasyaikatvena vivakṣāyāṃ kārtsnyagauravayorapratitiprasaṅgāt | brīhaya iti ca jātivacane dharmiṇo rūpādīnāṃ cānabhidhānāt na kiñciduttaram | ubhayarūpasya ca vastuno guruśabdavācyatvāt kathaṃ sambhavino dharmirūpasyaikatvena vivakṣā? | tataścaiko gururiti sāmānādhikaraṇyadarśanāt paryāyā apyekasaṃkhyāviṣayāḥ | te ca paryāyarūpeṇa bhidyante | tat kathaṃ saṃkhyābhedād bhedasiddhiḥ? iti |

saṃjñāpi saṅketanibandhanā | sa cecchāyattavṛttiriti kutastato 'rthabhedaḥ? | ekasminnapi ca saṃjñābhedadṛṣṭeḥ kathamasya bhedanimittatā? | yathā indraḥ śakraḥ purandaraḥ iti | atrāpi indanāt śakanāt dāraṇācca śaktibhedo gamyata iti cet | na | samastasya kāryakartṛtvāt | na hi śaktireva indati śankoti dārayati ca | kiṃ tarhi? | dharmirūpamapi, tayorekasvabhāvopagamāt, śaknotyādipadaistadvācināṃ sāmānādhikaraṇyadarśanācca | na cāskhalavdṛttipratyayaviṣayatvādupacārakalpanā yukteti | yeṣāṃ ca paryāyāṇāṃ na kācidarthānugamamātrā tatra kiṃ vaktavyam? |

lakṣaṇabhedo 'pyahetuḥ asiddhatvāt | nahyeko bhāvaḥ kvacidapyanvayī siddha iti | tathā hi- na kūṭasthanityatayā nityaṃ dravyamahrīkairiṣyate, (Hbṭ 100) pariṇāmanityatopagamāt | sā ca purvottarakṣaṇaprabandhavṛttyā | nahyasya paryāyāṇāmivocchedaḥ tadrūpeṇa, paryāyā eva paryāyarūpeṇa nirudhyante na tu dravyamiti nityamabhyupagamyate | na ceyaṃ kūṭasthanityatā vā dravye sambhavati, paryāyavyatiriktasya dravyasyāsiddheḥ tasyopalabdhilakṣaṇaprāptasya tadvivekānupalakṣaṇāt | paryāyeṣveva tulyarūpakāryakartṛṣu dravyābhimāno mandamatīnām | na punastat tato vilakṣaṇamupalakṣyate |

kāryabhedastvasmān prati asiddha eva | rūpādīnāmeva keṣāñcit tatkāryakartṛtvāt | tathāpyabhyupagamyocyate- kāryaṃ hi dvividham | bhinnakālamabhinnakālaṃ ca | tatra pūrvaṃ bhavati bhedanivandhanam yadīha sambhavet | tattu na sambhavati dharmadharmiṇostulyakālatvāt | abhinnakālastu kāryabhede 'naikāntikaḥ, vibhaktapariṇāmeṣu paṭādiṣu sambhavāt | paṭādayo 'pi hi vibhaktapariṇāmā anekaṃ kāryaṃ kurvanto dṛṣṭāḥ | na ca dharmirūpeṇa bhidyante, ekasyānekakriyāvirodhābhāvācca | nahyatra kāraṇameva kāryātmatāmupaiti, yata ekasya kāraṇātmanaḥ ekakāryarūpatopagame tadanyarūpābhāvāt tadanyakāryātmatopagatirna syāt | kintvapūrvameva kasyacid bhāve prāgavidyamānaṃ bhavat tatkāryam | tatra viṣayendriyamanaskārāṇāmitaretaropadānāhitarūpabhedānāṃ sannidhau viśiṣṭasvetarakṣaṇabhāve pratyekaṃ tadbhāvābhāvānuvidhānādanekakriyopagamo na virudhyate | yatra ekakriyāyāmapi tasya tadbhāvabhāvitaiva nibandhanam | sā cānekakriyāyāmapi samāneti |

nanu ca tatsannidhau vijñānalakṣaṇakāryasambhavāt tajjananasvabhāvataivaiṣāmavadhriyate, kāryasvabhāvāpekṣayā kāraṇasya janakarūpatāvasthānāt | tato vijñānajananasvabhāvebhyaḥ pratyekaṃ kathaṃ tadanyakāryasambhavaḥ? | (Hbṭ 101) tadbhāve vā teṣāṃ tadanyajananasvabhāvatā syāt | tataśca vijñānameva na kuryuḥ, tadaḥ yajananasvabhāvatvāt |

naiṣa doṣaḥ, teṣāmanekakāryākriyāsvabhāvatvāt | tathā hi- te tadavasthāyāṃ pratyekaṃ viśiṣṭasajātīyetarakṣaṇajananātmakāḥ, teṣāṃ tatsattānantaryadarśanāt | tatra vijñānajananasvabhāvataiveti tasyājananasvabhāvatā vyavacchidyate tasyā eva pratiyogitvāt nānyajananasvabhāvatā | na cātasteṣāmanekātmatā syāt, ekasyaivātmātiśayasyānekakāryahetutvāt | na hi tadanyāpekṣayā viparyavyāvṛttimupādāyānekena śabdenābhidhīyamānaṃ vastu anekarūpatāṃ pratipadyate, prativiśiṣṭasyaikasyaivātmanastathābhidhānāt | yathā rūpaṃ sanidarśanaṃ sapratighamiti | nahyatra svabhāvabhedanibandhanā dhvanayaḥ, sāmānādhikaraṇyābhāvaprasaṅgāt | tannimittānāmekatra bhāvāt adoṣa iti cet | na | teṣāṃ tadekopakārānapekṣiṇāṃ tadayogāt | apekṣāyāṃ vā kathamekamanekakāryaṃ na syāt? | anekenaivātmanopayogāt iti cet | na | sāmānādhikaraṇyābhāvadoṣasya tādavasthyaprasaṅgāt | na ca nīlādīnāmātmabhedamadhyakṣamīkṣāmahe | nāpi kāryabhedādevātmabhedānumānam, pratibandhābhāvāt, tadāgrahakapramāṇābhāvāt | pratyakṣato 'nekakāryāṇāmapi bhāvānāmekātmatayaivopalakṣaṇāt pradīpādīnām | nānumānataḥ, tatrāpi viparyaye bādhakapramāṇābhāvāt | ekasyānekakriyānabhyupagame ca yo 'yaṃ rūparasagandhasparśaviśeṣāṇāṃ kvacit sahabhāvaniyamaḥ pramāṇaparidṛṣṭaḥ sa na syāt | bhinnanimittānāṃ sahabhāvaniyamāyogāt | tannimittānāmapi tadekakāraṇānāyattajanmanāṃ niyatasāhityāsambhavāt | tadekadharmisvabhāvatayaikatra sahabhāvaniyama iti cet | na | ekasyānekasvabhāvatāyā eva cintyatvāt | anekenaikasvabhāvatāṃ cānubhavataḥ tadvadanekatāyā durnivāratvāt anyathā dharmadharmiṇāṃ kathaṃ (Hbṭ 102) naikāntiko bhedaḥ? | tathā hi- yamātmānaṃ purodhāyāyaṃ dharmī paryāyāścaite iti vyavasthāpyate, yadi tasya bhedastadā bheda eveti |

anekasyāpyekakāryatā na syāt | na hi parasparopādānakṛtopakārānapekṣā viṣayendriyamanaskārāḥ sahaikakāryārambhiṇo yuktāḥ | na caikameva kiñcit kvacit janayati | tataśca sarvatra kāryakāraṇabhāva evo 'tsīdet, anekasyaikasya caikānekakriyāvirahāt prakārāntarābhāvācca |

nāpyehetukameva viśvam, deśakālaprakṛtiniyamāt | tasmādekasāmagryadhīnajanmanāmeva sahabhāvaniyamo bhāvānāmekakāryakriyāniyamo vā | tataśca svasantānakṣaṇamitaropādānaṃ ca yugapadupakurvataḥ kathamekasyānekakāryatā na syāt? | tataḥ kāthaṃ kāryabhedād bhedaḥ kalpyeta? | dravyaparyāyāṇāṃ caikasvabhāvatāmācakṣāṇa ekasyānekakāryatāṃ pratikṣipatīti kathaṃ nonmattaḥ?, svabhāvasyaiva vastutvāt, anyathā tasya niḥsvabhāvatāprasaṅgāt | ekasvabhāvatve ca dravyaparyāyāṇāṃ tatkāryabheda ekavastunibandhana eveti kāryabhedād bhedamabhidadhānaḥ sphuṭamahrīka evāyamityupekṣāmarhati |

[27. vaiśeṣikakṛto 'pyekasyānekakāryakāritvākṣepo na yuktaḥ |]

vaiśeṣiko 'pi dravyasyaikasya dravyaguṇakarmaṇāṃ samavāyikāraṇatāṃ bruvāṇaḥ karmaṇaścaikasya saṃyogavibhāgasaṃskāranimittatāmekasyānekakāryakriyāṃ pratikṣipan svakṛtāntakopenaiva pratihataḥ | na cātra śaktibhedo nibandhanam, yatastadekopakāranirapekṣāḥ kathametāḥ śaktayo niyatārthādhārāḥ?, na punaranavayavena vyaktīrvāśnuvīran? | tato yata evāsyātmātiśayādanekaśaktyupakāra (Hbṭ 103) tata evānekakāryakriyāpi, ityalamativistāriṇyā kathayeti |

[28. deśakālasvabhāvābhedasyābhedasādhakatvanirāsaḥ |]

deśakālasvabhāvābhedādabhedastu yo 'bhyupagamyate so 'pyanupapanna eva | tathā hi- deśakālayorabhede 'pi rūparasagandhasparśāḥ paryāyarūpeṇa bhidyante tataḥ kathamabhedasiddhiḥ? | svabhāvo 'pi yadi dravyaparyāyayordvayorapi pratyekamanuvṛttivyāvṛttirūpatā; tadā padārthadvayaṃ syād ghaṭapaṭavad, na tvekaṃ dvirūpamiti kathantasmādabhedasiddhiḥ? | na cānuvṛttivyāvṛttī svabhāvo yuktaḥ, tayoranuvartamānavyāvartamānādhīnatvāt | tataścānuvartamānavyāvartamānayoḥ svabhāvo 'nyo vaktavyaḥ, na tu tayoranuvṛttivyāvṛttī eva svabhāvaḥ, bhāvatvena bhavitradhīnatvāt | nahi smṛtiḥ smartuḥ svabhāvo bhavati | anuvṛttivyāvṛttyośca svabhāvatve lakṣaṇāt svabhāvasya bhedo vaktavyaḥ | mṛdādirūpatā svabhāva iti cet | atrāpyabheda iti yadi sādṛśyamucyate; tad bheda eva sambhavati, sādṛśyasya sadṛśādhikaraṇatvāt | tataśca padārthadvayameva syāt na tvekaṃ dvirūpamiti | athaikyaṃ dvitīyarūparahitatābhedo 'ṅgīkriyate kathaṃ tarhi dvirūpatā? | rūpaśabdena hyatra svabhāvo 'bhidhīyate | tasya caikye kathaṃ dvīrūpatā? | vipratiṣiddhaṃ hyetat ekasvabhāvatā dvirūpatā ceti | atha punaḥ svabhāvata aikyaṃ nopeyate | kathaṃ tarhi sa eka ityucyate anekaḥ san? | na tāvadekakāraṇajanyatvāt, sarvatropādānanimittakāraṇabhedena hetubhedasiddheḥ | nāpyekakāryakartṛtvāt, ekasyāpi vibhaktapariṇāmāvibhaktapariṇāmakāryabhedābhyupagamāt | ekābhidhānābhidheyatvādapi naikatvam, ekasyāpyanekaparyāyasambhavāt | yogyatvācca viśvasya kṛtākṛtānāmekābhidhānābhidheyatvasya kvacidasambhavāt śaktibhedācca viṣayabhedaṃ brūvāṇaṃ prati abhihitam | nāpyekavijñānaviṣayatvādekam, ekatrāpyanekavijñānaprasūteḥ | tathā hi- śaśāṅkodayaṃ bahavo nirīkṣante tasya kathamekatvamabhyupagatam? | (Hbṭ 104) bahūnāṃ caikavijñānaviṣayatvasambhavāt nīlapītādīnāmekatāprasaṅgaḥ | sarvathedaṃ na kathañcidapi saṅgacchate yaduta ekasya dvairūpyamiti | vijñānaṃ tu nīlapraticchāyatayotpadyamānaṃ pītādipratibhāsavyavacchedena prativiśiṣṭaṃ khyāpyate, na punarasya bhāvato dve rūpe staḥ |

atha punardravyaparyāyayoḥ sammūrcchitatvāt narasiṃhavadekaṃ śabalarūpatvāt dvīrūpamucyate | tadayuktam, narasiṃgha[ha]sya śabalarūpatvāsiddheḥ | sa hyanekaparamāṇusaṅghātarūpaḥ, te ca paramāṇavaḥ pratyekaṃ narasiṃharūpā na bhavanti, ūrdhvabhāgastasya siṃharūpaḥ, adhobhāgastu nararūpaḥ, jātyantaraṃ ca sa eva narasiṃhābhyāṃ syāt, na śabalarūpaḥ | vicitraṃ hi rūpaṃ śabalamucyate | vicitratā ca nānāsvabhāvatāṃ | nānāsvābhāvye caikatvaṃ kutaḥ? iti kevalamanekatve 'pi bahuṣvekakāryadarśanāt senādivadekavyavahāradarśanakṛto 'yaṃ viparyāso jaḍamatīnām |

tadevaṃ tāvat pratyakamahetutvaṃ deśakālasvabhāvānāmekatvaprasādhane | samuditānāmapi vyabhicāritvaṃ paryāyaiḥ | tathā hi paryāyā abhinnadeśakālasvabhāvāśca paryāyarūpeṇa ca bhidyante pūrvoktācca dharmadharmiṇorniṣedhānnobhayavādasambhava iti |

[29. dravyaparyāyānekāntavādakhaṇḍanam |]

āha ca-
"dravyaparyāyarūpatvāt dvairūpyaṃ vastunaḥ kila |
tayorekātmakatve 'pi bhedaḥ saṃjñādibhedataḥ || 1 ||

indriyajñānanirbhāsi vasturūpaṃ hi gocaraḥ |
śabdānāṃ naiva, tat kena saṃjñābhedād vibhinnatā || 2 ||

‘paramārthaikatānatva'; ityādivacanāt tathā |
śabdenāvyāpṛtākṣasya buddhāvapratibhāsanāt || 3 ||

arthasya, dṛṣṭāviva tacchabdāḥ kalpitagocarāḥ |
kalpitasyaiva tadbhedaḥ saṃjñābhedād bhaved yadi || 4 ||

Hbṭ 105

vyāvṛttibhedaḥ kaścit syād, vastuno na kathaṃcana |
saṃkhyābhedo 'pi naivānyo mato vacanabhedataḥ || 5 ||

tato 'pi kalpitasyaiva kathañcit syād vibhinnatā |
‘yeṣāṃ vastuvaśā vāca'; ityāderna tu vastunaḥ || 6 ||

avināśo 'nuvṛttiśca vyāvṛttirnāśa ucyate |
dravyāvināśe paryāyā nāśinaḥ kiṃ tadātmakāḥ? || 7 ||

naṣṭāḥ paryāyarūpeṇa te ced dravyasvabhāvataḥ |
kimanyarūpatā teṣāṃ na cennāśastathā katham? || 8 ||

dravyātmani sthite paścād bhavantaśca tadātmakāḥ |
viruddhadharmādhyāse 'pi, kena, bhūtaṃ ca kiṃ, yataḥ || 9 ||

paryāyāstatra kalpyante, bhedarūpaṃ yadīṣyate |
bhinnaṃ paryāyarūpaṃ hi dravyarūpād bhaved yadi || 10 ||

tadaitat syādabhede tu naitat saṃbadhyate vacaḥ |
ekaṃ jātamajātaṃ ca naṣṭānaṣṭaṃ prasajyate || 11 ||

dravyaparyāyayorakasvabhāvopagame sati |
tato lakṣaṇabhedena tayornaiva vibhinnatā || 12 ||

kāryabhedāt svabhāvasya tayorbhedo bhaved yati |
svabhāvābhedato na syādabhedastu tathā sati || 13 ||

svabhāvasyaiva bhedena kiṃ bhedaśca na kīrtitaḥ? |
na hi paścādbhavan bhedaḥ kāryāṇāṃ tasya bhedakaḥ || 14 ||

svabhāvasyāpi kāryatvānnaśahetorayogataḥ |
ekāntena vibhinne ca te syātāṃ vastunī sa ca || 15 ||

tayoḥ kena, vibhinnābhyāmabhinnasya vibhedataḥ |
teṣāmabhedasiddhyarthamabhinno yadi tūcyate || 16 ||

anyaḥ svabhāvastasyāpi tadabhedaprasiddhaye |
kalpanīyaḥ svabhāvo 'nyaḥ tathā syādanavasthitiḥ || 17 ||

na cānantasvabhāvatvamarthasāmarthyabhāvini |
jñāne 'vabhāsate yena tathavopagamo bhavet || 18 ||

aikāntikastvabhedaḥ syādabhinnād bhinnayoryadi |
bheda eva viśīryeta tadekāvyatirakataḥ || 19 ||

Hbṭ 106

abhedasyāparityāge bhedaḥ syāt kalpanākṛtaḥ |
tasyāvitathabhāve vā syādabhede mṛṣārthatā || 20 ||

anyonyābhāvarūpāṇāmaparābhāvahetukaḥ |
ekabhāvo yatastasmānnaikasya syād dvirūpatā || 21 ||

anyonyābhāvarūpāśca paryāyāḥ syurna bhedinaḥ |
tadvināśe 'vināśi syād dravyaṃ vā kathamanyathā? || 22 ||

kūṭasthanityatā dravye bhedeṣu kṣaṇanāśitā |
kasmānneṣṭā? virodhaścet neṣyate bhedalakṣaṇam || 23 ||

tadiṣṭau kinna sāmānyaṃ sarvavyaktyanuyāyi ca |
ekamiṣṭaṃ jananyā ca jāyāyāḥ kiṃ na caikatā? || 24 ||

bhedābhedoktadoṣāśca tayoriṣṭau kathaṃ na vā? |
pratyekaṃ ye prasajyante dvayorbhāve kathaṃ na te? || 25 ||

guḍaścet kaphahetuḥ syānnāgaraṃ pittakāraṇam |
tanmūlajamanyadevedaṃ guḍanāgarasaṃjñitam || 26 ||

madhuraṃ na hi sarvaṃ syāt kaphaheturyathā madhu |
tīkṣṇaṃ vā pittajanakaṃ yathā māgadhikā matā || 27 ||

pratyekaṃ yannidānaṃ yat svato miśraṃ tadātmakam |
kinna dṛṣṭam? yathā māṣaḥ snigdhoṣṇaḥ kaphapittakṛt || 28 ||

śaktyapekṣaṃ ca kāryaṃ syād guṇamātrānibandhanam |
sarvatrābhāvatastāsāṃ kasyacit kiñcideva ca || 29 ||

ye bhedābheda mātre tu doṣāḥ sambhavinaḥ katham? |
tatsadbhāve 'pi te na syuriti brūyād vicakṣaṇaḥ || 30 ||

virodhisannirdherddoṣaḥ tajjanmā na bhavedapi |
sati tasmiṃstadātmā tu nāniṣṭo 'pi nivartate || 31 ||

bhāgā eva ca bhāsante sanniviṣṭāstathā tathā |
tadvān kaścit punarnaiva nirbhāgaḥ pratibhāsate || 32 ||

anyonyapratyayāpekṣāste tathāsthitamūrtayaḥ |
karmaṇāṃ cāpi sāmarthyādavinirbhāgavartinaḥ || 33 ||

sanniveśena ye bhāvāḥ prāṇināṃ sukhaduḥkhadāḥ |
karmabhirjanitāste hi tebhya evāvibhāginaḥ || 34 ||

te caikaśabdavācyāḥ syuḥ kathañcinna tvabhedinaḥ |
na ca svalakṣaṇajñāne śabdārthaḥ pratibhāsate || 35 ||

Hbṭ 107

aspaṣṭarūpā gamyante śabdebhyo 'pi ta eva hi |
tataḥ kena sahaiṣāṃ syād bhinnabhinnatvakalpanā? || 36 ||

nirvibhāgasya cānekabhinnadeśāṃśayogitā |
kathamiṣṭā? pratīteścet kṣaṇadhvaṃsānubhāvinaḥ || 37 ||

paryāyā ye prātīyante sthemānandavato matāḥ |
kuto 'nyataḥ pramāṇācced bādhakādiha tatsamam || 38 ||

aikāntikāvananyatvād bhedābhedau tayordhruvam |
anyonyaṃ vā tayorbhedo niyato dharmadharmiṇoḥ || 39 ||

tayorapi bhaved bhedo yadi yenātmanā tayoḥ |
paryāyo dravyamityetad yadi bhedastadātmanā || 40 ||

bheda eva tathā ca syānnaivekasya dvirūpatā |
dravyaparyāyarūpābhyāṃ na vānyo 'stīha kaścana || 41 ||

svabhāvo yannimittāt syāt tayorekatvakalpanā |
tatastayorabhede hi svātmahāniḥ prasajyate || 42 ||

tasya bhedo 'pi tābhyāṃ ced yadi yenātmanā ca te |
dharmī dharmastadanyaśca yadi bhedastadātmanā || 43 ||

bheda evātha tatrāpi tebhyo 'nyaḥ parikalpyate |
teṣāmabhedasiddhyarthaṃ prasaṅgaḥ pūrvavad bhavet || 44 ||

dharmitvaṃ tasya caivaṃ syāt tattantratvāt tadanyayoḥ | na caivaṃ gamyate tena vādo 'yaṃ jālmakalpitaḥ || 45 ||"

ityalaṃ bahubhāṣitayā | tadevaṃ mṛtsaṃsthānayorekasvabhāvatve na kathañcidbhedasambhava iti sahakāriṇāmanekatve 'pi na kāryasyānekatvamityatra bhavatyetadudāharaṇamiti |

[30. dravyagunayorabhede vaiśeṣikakṛtapūrvapakṣasyollekhaḥ |]

atra vaiśeṣikamatamāśaṅkayāha- "anyadeva" ityādi | "saṃsthānaṃ" hyavayavasanniveśa ucyate | sa ca saṃyogalakṣaṇatvād guṇarūpaḥ | "tato" mṛddravyādasyānyatvaṃ dravyaguṇayorasaṃkīrṇasvabhāvatvāt | tena yadi mṛtpiṇḍasya mṛdātmatāyāṃ vyāpāraḥ kulālasya tatsaṃsthānaviśeṣe kathyate, tadā tayotyantabhedāt kāraṇānekatvāt kāryānekatvaṃ prāptamiti | siddhāntavādyāha- "uktamatra" iti | mṛtsaṃsthānayoḥ svabhāvabhede dūṣaṇamuktam "mṛtsaṃsthānayoraparasparātmatayā" (Hbṭ 108) ityādikamiti na saṃsthānasya mṛddravyādanyatvam | tato mṛtpiṇḍopādānāhitātiśayena tatkāryakṣaṇasahakāriṇā kulālena tadupādānopakṛtātmanā tatkāryakṣaṇasahakāriṇā mṛtpiṇḍena ca pratyekaṃ sakalameva mṛtsaṃsthānātmakaṃ kāryaṃ kriyata iti na kāraṇānekatve 'pyanekatvamasya | atraivopacayahetumāha- "api ca" ityādi | yat tad ghaṭagataṃ saṃsthānaṃ "yadi tata" mṛdo "bhinnaṃ syāt" tadā kulālaḥ pṛthageva kimiti na karoti? | nahi bhinnānāmāvaśyakamapṛthakkaraṇam, kulālaścānvayavyatirekābhyāṃ tasya saṃsthānasya guṇātmanaḥ kāraṇatayā gamyata iti "sa pṛthagapi" tat "kuryāt" | para āha- "gunasyetyādi | "dravyāśrayya'guṇavān saṃyogavibhāgeṣvakāraṇamanapekṣa" iti guṇalakṣaṇāt sarvadā guṇo dravyaparatantraḥ, sa kathaṃ kadācit pṛthak kriyeta? | vaiśeṣika eva bauddhīyaṃ codyamāśaṅkayāha- "tatsaṃsthāna" ityādi | yadi svabhāvenaiva tasya guṇātmanaḥ saṃsthānasya "kriyāvad guṇavad" ityādivacanādādhārasvabhāvaṃ tat mṛddravyaṃ, saṃsthānaṃ vā tathāvidhaṃ kapālādheyātmakaṃ tadā kimiti kulālavyāpāramapekṣate? | svata eva kiṃ na bhavati? iti codakābhiprāyaḥ |

evaṃ codyamāśaṅkaya vaiśeṣikaḥ parihāramāha- "na, tataḥ" ityādi | yat tat mṛddravyaṃ pṛthubudhnodarādyākāraṃ ca saṃsthānaṃ tayoryaḥ sambandha ādhārādheyalakṣaṇaḥ tatra yā "yogyatā" tāṃ "dvayamapyetat kulālād" yataḥ pratilabhate tasmāt "kulālamapekṣate" kulālānapekṣāyāṃ doṣamāha- "anyathā" yadi tayoḥ parasparasambandhayogyatāyāṃ kulālāpekṣā na syāt tadā svabhāvata eva mṛtpiṇḍasya tathavidhasaṃsthānasambandhayogyatvaṃ bhavet | tasmiṃśca sati vastuna eva tatsaṃsthānasambandhayogyatālakṣaṇā dharmatāstīti kulālasannidheḥ prāgapi saṃsthānaviśeṣeṇa sambandhaḥ syāditi vaiśeṣikīyaścodyaparihāraḥ |

Hbṭ 109

[31. dravyaguṇayorabhedasyopapādanam |]

siddhāntavādyāha- "evam" ityādi | yadi parasparasambandhayogyatāyāṃ kulālamapekṣate "evaṃ tarhi sā yogyatā mṛddravyasya kulālād bhavati iti" āpannam | na ca "anayoḥ" mṛddravyayogyatayoḥ svabhāvasya "bhedaḥ" nānātvam | yadi hi syāt tadā yogyatāyāḥ dravyāt pṛthakkaraṇaṃ "prāgvat prasajyeta" | atha yogyatāyā api yogyapāratantryādapṛthaksiddhiṃ brūyāt tadā tasyā api vastudharmatayaiva prāgapi samāveśo mā bhūditi dravyeṇa saha sambandhayogyatāyā anya yogyatā kulālād bhavatītyeṣṭavyā | sāpi pṛthakkaraṇaprasaṅgā[t] dravyād bhinnasvabhāvā nopagantavyā | pṛthakkaraṇaprasaṅge vā punaḥ sa eva parihāraḥ tadīyaḥ, punastadevottaram, ityanavasthāprasaṅgādavaśyāmabhinnasvabhāvatā kapālātmakamṛddravyayogyatayorabhyupagantavyā | kimevaṃ sati siddhaṃ bhavati? ityata āha- "asti tāvat" ityādi | mṛtpiṇḍakulālabhyāṃ kapāladravyasya saṃyogaviśeṣasambandhayogyasyārambhāt yadaikasvabhāvatve 'pyekasyānekapratyayopādheyaviśeṣatā tadā siddhaḥ āsmākīnaḥ pakṣaḥ | tataśca kimasmākaṃ mṛtsaṃsthānayorekasvabhāvatvasādhanāya atinirbbandhanena? | yadi yogyatāmapyāśrityānekapratyayajanyatve 'pyekatvāt nānātvaprasaṅgābhāvaḥ sidhyati kāryasya, na kiñcid dravyagunavādanirākaraṇeneha prayojanam, anyatraiva tannirākaraṇasya kṛtatvādityabhiprāyaḥ | nirbandhagrahaṇena ca mṛtsaṃsthānayoraparasparātmatayā saṃsthānamṛtsvabhāvaviśeṣābhyāṃ tayorapratibhāsanaprasaṅgāt ityanayopapattyā sādhitamevānayorekatvam, yuktyantarāṇāṃ sambhave 'pi tadabhidhānalakṣaṇo nirbbandho na kriyate, prakṛtasiddheranyathāpi bhāvādityācaṣṭe |

[32. sāmagrībhede kāryabhedasya kāraṇabhede 'pi ca kāryasyaikyasyopasaṃhāraḥ |]

tadevaṃ sāmagrībhedāt sāmagryantarajanyebhyo bhedaḥ sahakāriṇāmanekatve 'pi ca kāryasyaikatvamaviruddhamiti pratipādya (Hbṭ 110) upasaṃharannāha- "tena sahakāriṇa" ityādi | yena- pratyayāntarapracaye tadvikalasāmagryāḥ sāmagryantaraṃ sampadyate, tacca pūrvasāmagrījanyād bhinnaṃ kāryāntarameva janayati ; ekasāmagrīvyapadeśaviṣayāṇāṃ ca sahakāriṇāmanekatve 'pyanekasyaikakriyavirodhābhāvāt tadanvayavyatirekānuvidhāyinaśca kāryasyaikasya darśanāt svabhāvata ekatvaṃ sādhitam- tena kāraṇena sahakaraṇaśīlā ekasāmagryantargatāḥ pratyayāḥ sāmagryantaraiḥ saha "naikopayogaviṣayāḥ" eka upayogasya viṣayo yeṣāṃ te na bhavanti, sāmagryantaraireva saha bhinnopayogaviṣayatvasya nyāyabalāt pratīteḥ | anena yat prāg vikalpitaṃ ‘yadi kāraṇaśabdena sāmagrī bhaṇyate tadā tadbhedādastyevātatsāmagrījanyebhyaḥ kāryasya bheda iuti kimucyate- na kāraṇabhedād bhedaḥ syāt'; iti etadudā haraṇopadarśitaṃ nigamitam | atha kāraṇaśabdena sāmagrīvyapadeśaviṣayāḥ sahakāriṇa ucyante tadā tadbhedādanekatvalakṣaṇāt kāryasyānekatvalakṣaṇo bhedo neṣyata eva, anekasyaikakriyāvirodhābhāvāt, ekasyānekata utpattidarśanācceti mṛtsaṃsthānayorekātmakatopadarśitaṃ nigamayati- ‘kāryasvabhāvasya'; mṛtsaṃsthānātmana ‘ekatve 'pi'; nānātvābhāve 'pi ‘vastutaḥ'; paramārthataḥ kalpanābuddhau mṛtsaṃsthānayorbhinnayoriva pratibhāsane 'pīti |

evam udāharaṇe sāmagrībhedāt kāryāṇāṃ bhedo naikasāmagrīviṣayapratyayabhedādanekatvaṃ kāryasyeti pratipādya prakṛte cakṣurādau yojayannāha- "yathā iho" dāharaṇe "kāraṇabhedaḥ" sāmagrībhedaḥ kulālavikalamṛtpiṇḍatatsahitasūtrādhikasāmagrītritayalakṣaṇo ‘bhinneṣu'; nānāsvabhāveṣu ‘viśeṣeṣu'; iṣṭakādicakrāvibhaktaghaṭatadvibhaktaghaṭalakṣaṇeṣūpayogā "nnaikakāryaḥ" kintu bhinnakārya eva, "tathā" tenaiva prakāreṇa cakṣurādibhyo vijñānasyotpattau sāmagryantarāt sāmagrīlakṣaṇakāraṇabhedo 'nekakārya ityunneyaḥ |

Hbṭ 111

etadeva vibhajannāha- "tathāhi" ityādi | yā cakṣūrūparahitā samanantarapratyayākhyāvijñānalakṣaṇā pratyayāntarasāpekṣā sāmagrī, tato vijñānasya vikalpakasyetarasya vā tadupādeyatvena yā bodharūpatopalabdhā sā cakṣurvijñānasyāpi bhavati | "tasyaiva" cakṣurvijñānasya | kīdṛśasya? | "upalambhātmanaḥ sato bhavataḥ" jāyamānasya tadaiva tadekakāryapratiniyatasya cakṣurindriyasya sannidhānāt samanantarapratyayopādānopakṛtāt tato "rūpagrahaṇapratiniyamo" rūpākāratāpratiniyamaḥ, śabdādyākāravivekavata evaṃ (va) kāryasya cakṣuḥsahitasamanantarapratyayasāmagryāḥ janakatvād | "viṣayād" viṣayādhikāt samanantarapratyayādindriyācca "tena" viṣayeṇa "tulyarūpatā" na kevalaiva rūpapratibhāsitā bhrāntavijñānasyeveti viṣayendriyamanaskāralakṣaṇasāmagrīkāryamevaṃ pradarśitam | tadanyadekadvayajanyaṃ tu kāryaṃ svayambhūhyam | atrābhinnatve 'pi vastutaḥ "kāryasya" cakṣurvijñānalakṣaṇasya "kāraṇānāṃ" viṣāyendriyamanaskārāṇāṃ bhinnebhyaḥ svabhāvebhyaḥ kevalānāmeṣāṃ yaḥ svabhāvastato bhinnā evātajjanyebhyo vidhiśe (nyebhyo 'pi viśe)ṣā bodharūpatādilakṣaṇā "bhavanti" | atajjanyāpekṣayā caikātmakā api bahutvena nirdiṣṭāḥ | yata evam "iti" tasmāt na kāraṇabhede 'pi | yathaikasāmagryantargatapratyayabhede 'pyabhedo naivaṃ sāmagrīlakṣaṇakāraṇabhede 'pyabhedaḥ sāmagryantarajanyebhyaḥ "kāryaviśeṣasya" viśiṣṭasya kāryasyeti |

tena yaducyate- ‘yadi sahakāriṇāṃ bhede 'pyabhinnaṃ kāryaṃ bhavati sāmagrībhede 'pyabhinnamastu, atha sāmagrībhedād bhinnaṃ bhavati sahakāribhedādapi kimiti bhinnaṃ na bhavati viśeṣābhāvāt?'; iti tadapāstaṃ bhavati | tathā hi- parasparopasarpaṇādyāśrayāt pratyayaviśeṣādekakāryoddeśenetaretarasantānopakārācca sahakāriṇāṃ pratiniyataśaktināmudayādekaṃ kāryaṃ samājāyate | sāmagryantarasya (Hbṭ 112) tu kāryāntaraprabhavaśaktinibandhanebhyo hetvantarebhyaḥ svabhāvabhedavato bhāvād bhinnakāryaprasūtiriti kuto viśeṣābhāvaḥ? |

[33. janakatvamevādhāratvaṃ na tu sthāpakatvam |]

nanu ca sarvaṃ kāryaṃ sādhāraṃ yathā upādāyarūpam | taddhi bhūtebhyo jāyamānaṃ tānyevāśrayata iti bhavadbhiriṣyate | tathānyadapi vijñānādikaṃ kāryam | ato 'nenāpi kiñcit kāraṇamāśrayaṇīyam | tasya ca kāraṇasya pūrvaṃ janakatvaṃ paścāt kāryaṃ pratyādhārabhāva eva, na jananam, tatastatsvabhāvasya jananādityanekāntaḥ tadavastha evetyata āha- "ta evaite" ye 'nantaramuktāḥ "kāraṇaśaktibhedāḥ" kāraṇānāṃ śaktiviśeṣāḥ | kīdṛśāḥ? "yathāsvaṃ" yeṣāṃ kāraṇaśaktibhedānāṃ sahakārilakṣaṇānāṃ yadātmīyaṃ sāmagryantarajanyāt prativiśiṣṭaṃ kāryaṃ tasya janane 'vyavadheyā vyavadhātuṃ pratibandhumaśakyā śaktiryeṣāṃ tadbhāvastayā " avyavadheyaśaktitayā" avaśyaṃ kāryakāriśaktitayā "pratyupasthitāḥ" udyuktāḥ santaḥ "sāmagrīkāryasya" ekapratyayajanitasya kasyacidabhāvāt sarvaṃ sāmagryā eva kāryamiti kṛtvā sāmagrīkāryasya svabhāvasthityāśraya ityucyante | kasmāt punaravyavadheyaśaktitā? "kṣaṇikatvāt" | nahi kṣaṇikasya śaktiḥ pratibanddhuṃ śakyate, svabhāvāntarotpādane yāvatpratibandhako vyāpriyate tāvat kṣaṇikasya svakāryaṃ kṛtvaiva nirodhāt |

kathaṃ punarasamānakālaṃ kāraṇamādhāro yujyate?, ityata āha- "tathā hi" ityādi | yasmāt "tat" vijñānalakṣaṇa kāryaṃ "tebhyaḥ" cakṣurādibhya "samastabhyo" bodharūpatayā tadanyasmāt tadajanyāt "prativiśiṣṭasvabhāvamekaṃ" khaṇḍaśaḥ kāryasyānutpādādekaikasmāt sakalasyaiva bhāvādekaṃ jātam, tasmāt te ādhārā ucyante | nahi janakādanya evopakārakaḥ | na cānupakāraka ādhāraḥ, (Hbṭ 113) atiprasaṅgāt | tato bhinnakālasyādhārabhāvo na virudhyate | yadapi bhūtānāmupādāyarūpaṃ pratyāśrayatvamucyate tadapi svadeśasyāsya janakatvameveti na kiñcit prāgjanakaṃ bhūtvā paścāt sthāpakatāmupaiti, yato 'nekāntaḥ syāditi |

[34. atiśayotpādanaṃ na sahakāritvaṃ kintu ekārthakāritvam |]

punaranyathā tatsvabhāvasya jananādityanekāntodbhāvanaṃ parasyāśaṅkyāha- "apratirodhaśaktikeṣu" avidyamānaḥ pratirodhaḥpratibandho yasyāḥ śakteḥ sā yeṣām | apratirodhaśaktikatvaṃ cānantarakāryatvāt | ye hyutpannāḥ kālakṣepeṇa kāryaṃ kurvanti teṣāṃ syādapi śaktipratibandho, na tu ya udayānantarameva kāryaṃ kurvanti | anena kṣaṇakṣayiṇāmupaghātakābhāvamāha | anugrāhakavirahamapyāha- "anādheyaviśeṣeṣu" | taccānādheyaviśeṣatvaṃ "kṣaṇikeṣu" ityanenāha | nahi kṣanikānāṃ viśeṣa ādhātuṃ śakyate, viśeṣādhāyakena tatsahabhāvinā tadanantaraṃ tadutpādanāt | tadā ca tasya nirodhāt | teṣvevaṃvidheṣu "pratyayeṣu parasparaṃ kaḥ sahakārārthaḥ" yena sahakāriṇa ucyante? | nanvanādheyaviśeṣatvenaiva sahakāritvābhāvaḥ pratipādita iti kimarthamidamapratirodhaśaktikeṣviti? | nahi śaktipratirodhakaḥ sahakāri bhaṇyate | satyam | sarvathā tu tatrākiñcitkaratvajñāpanārthametaduktam | śaktipratibandhakāpanayanena copakāritvakalpanāṃ sahakāriṇāṃ nirasyati | tasmādatiśayādhāyinaḥ sahakāriṇo 'sambhavāt kṣaṇikānāṃ svahetumātrapratibaddhameva janakatvam | taccaivaṃvidhaṃ sarvadāsti | na ca kevalā janayantīti tatsvabhāvasya jananādityanekānta eveti manyate |

etat pariharati- "na vai" naiva atiśayotpādanaṃ sahakriyā yatastadabhāvāt sahakāriṇo na syuḥ | kva punaratiśayotpādanaṃ sahakriyā pratyayānāṃ na bhavati? | "sarvatra" | nahi kvacidapi sahabhāvināmatiśyotpādanalakṣaṇā sahakriyā sambhavati | (Hbṭ 114) kā tarhi sahakriyā? ityāha- "ekārthakaraṇam" ekakāryaniṣpādanaṃ yad "bahūnām" | "apiḥ" sambhāvanāyām | nyāyabalādevaṃvidhāmeva sarvatra sahakriyāṃ sambhāvayāmaḥ, nānyamiti | atrodāharaṇam- "yathā antyasya" anantarāṅkurādikāryasya "kāraṇakalāpasya" pratyayasāmagryā iti |

[35. ekakāryakāritvameva mukhyaṃ sahakāritvamitarattu gauṇam |]

syādetat- aupacārikametat sahakāritvam, atiśayotpādanameva tu mukhyam ityat āha- "tadeva" ekakāryakaraṇalakṣaṇaṃ "mukhyaṃ sahakāritvam" nātiśayotpādanalakṣaṇam, tasyaiva gauṇatvāt | etaccottaratra vakṣyate | kuta etat? ityāha- "tasyaiva antyasya" vivakṣitakāryaṃ prati "kāraṇatvāt" | kāraṇasya ca sahakārivyapadeśaḥ nākāraṇasya | yataḥ saha- yugapat kurvantaḥ sahakāriṇa ucyante, antyaśca kāraṇakalāpa evaṃvidha iti | yathā cāntyasyaikārthakaraṇaṃ sahakāritvam evaṃ pūrvasyāpi kāraṇakalāpasyottarottaraviśiṣṭakṣaṇāntarārambhiṇa ityavaseyam, antyasyodāharaṇatayā nirddeśāt | tasmāt sarvaṃ kāryamaṅkurādikaṃ viśeṣalakṣaṇaṃ vānekapratyayajanyamiti | sarvatraikārthakriyaiva copacīyamānāpacīyamānakāryakāriṇaḥ kāraṇakalāpasya sahakāritvam, na viśeṣotpādanamiti |

syādetat- ekārthakaraṇamapi tatra sahakāritvamastu atiśayotpādanalakṣaṇamapītyata āha- "tatra ca" kṣaṇe 'ntye "viśeṣasya kartumaśakyatvāt" nātiśayotpādanamapi sahakāritvam | kuto viśeṣasya kartumaśakyatvam? ityata āha- "ekasya" anaṃśasya "svabhāvasyāvivekāt | na hi tatra ‘ayamanāhitātiśayo bhāgaḥ svahetubhyo jātaḥ, ayaṃ tu sahakāribhirāhitātiśayaḥ'; iti viveko 'sti | yadi nāmavivekaḥ, viśeṣastu kimiti na kriyate? ityata āha- "svabhāvāntarotpattilakṣaṇatvād viśeṣotpatteḥ", nirbhāge ca kutaḥ svabhāvāntarasya vyavasthā? |

syānmatam- bhinnasvabhāva evāntyasya viśeṣo 'stu ityata āha- "bhavāntara"- ityādi | yadi bhāvāntaralakṣaṇo viśeṣo (Hbṭ 115) bhavet tadā tasyāntyatvameva hīyeta | hīyenāṃ (hīyatāṃ) ko doṣaḥ? iti cet; "tataśca" anantyatvāt "na sākṣāt kāraṇaṃ syāt" | yata evaṃ "tasmānna kāraṇasya" mukhyasya "sahakāribhyaḥ" sakāśād "viśeṣasyotpattiḥ" ityekārthakriyaiva sahakāritvamiti |

nanvasatyāṃ sahakāribhyo viśeṣotpattau kāryajanane sāmarthyameṣāṃ na yujyata ityata āha- "te samarthāḥ" ityādi | yadi hi te svabhāvenāsamarthā utpadyeran tadaiṣāṃ sahakāribhyaḥ sāmarthyotpattirabhyupagamyeta | yāvatā "te 'ntyāḥ svabhāvenaiva samarthāḥ pratyayāḥ sahitā jāyante" kṣaṇamātravilambino | "yeṣā"mekakṣaṇaniyatatvāt tataḥ "prākpaścātpṛthaktvabhāvo nāsti | yebhyaścānantarameva kāryamutpadyate" na kālāntareṇa "tatra" teṣvevaṃvidheṣu "ekārthakriyaiva sahakāritvam" nātiśayotpādanalakṣaṇam |

svabhāvataḥ sāmarthyasya bhāvavirodhāt, parasparataścānabhyupagamāt samarthasya janmaivāyuktamiti manvānaḥ paraḥ āha- "samarthaḥ kutaḥ" ityādi | siddhāntavādyāha- "svakāraṇebhyaḥ" iti | paramatāpekṣayā tu svabhāvata ityuktam | paro hyatyantasya (hyutpannasya) kāraṇasya sahakāribhyaḥ sāmarthyamicchatīti tanniṣedhaparaṃ svabhāvata iti vacanam | na tu svabhāvataḥ kiñcijjāyate, tasyāhetukatvaprasaṅgāt |

[36. kṣaṇikeṣvekārthakriyāniyamasya vyavasthāpanam |]

ekārthakriyāniyama eva kṣaṇikānāmayuktaḥ, kevalānāmapyaṃtyakṣaṇasarūpāṇāṃ darśanāt | tathāhi- ‘idamevaṃrūpaṃ naiva ca'; iti darśanādarśanābhyāṃ vibhajyate | tatra yādṛśaḥ kṣityādayastadanyapratyayasannidhāvupalabhyante tādṛśā eva kevalā api | tatastadanyasahitā iva kevalā api samarthamaṅkurajanane svaṃ svaṃ kṣaṇāntaramārabheran | tataḥ kevalasyāpyaṅkurādijananasvābhāvyādajananācca ‘tatsvabhāvasya jananāt'ityanekānta eveti manyamānaḥ para (Hbṭ 116) āha- "tāni" svakāraṇāni kṣitibījādīni "enaṃ" samartham "aparasya" anyasya pratyayasya "sannidhāna eva kiṃ" kasmāt "janayanti"? na kevalāni?, sahitānāmeva sarvadā sambhavāt iti cet āha- "kadācit" kasmiṃścit kāle "anyathāpi" kevalā api "syuḥ" bhaveyuḥ | tathā hi- dṛśyanta evādhyātmikabāhyāḥ kvacit kārye yādṛśā yatsahitāḥ tādṛśā eva tadrahitā apīti | janayantu kevalā api sambhavantaḥ samartham, ko doṣaḥ? iti cedāha- "tataśca" kevalānāmapi samarthajanakānāṃ sambhavāt "eko 'pi" na kevalamanekaḥ "kvaci" ddeśādau samarthaḥ utpannaḥ kṣitibījādoiraṅkurādikāryaṃ "janayet" yadi tatsvabhāvasyāvaśyaṃ janakatvam | na ca kevalo janayati tatsvabhāvasambhave 'pi tato 'nekāntaḥ iti paraḥ |

etat pariharannāha- "aparāpara- " ityādi | aparaiścāparaiśca kuśūlatadapanetṛpuruṣaprayatnapiṭakādiprakṣepakṣetranayanaprakiraṇādibhiḥ "pratyayai"ryo "yogaḥ" tena kāraṇena "pratikṣaṇaṃ bhinnaśaktayo" na kadācit pūrvāparakālabhāvina ekaśaktayaḥ aparāparapratyayayogalakṣaṇahetubhede 'pyabhinnaśaktitāyāmahetukatvaprasaṅgāt | anyatrāpi ca śāliyavabījādau śaktibhedasya hetubhedanibandhanatvāt |

"saṃskārāḥ" sametya sambhūya ca pratyayaiḥ kriyamāṇāḥ "santanvantaḥ" santānena bhavanto "yadyapi kutaścit sāmyād" varṇena saṃsthānena anyena vā kenacitprakāreṇa sādṛśyādekākaraparāmarśapratyayajananalakṣaṇāt samānaṃ rūpameṣāmiti "sarūpāḥ" sadṛśāḥ "pratīyante" pratyabhijñāyante "tathāpi" kṛtrimākṛtrimāṇāmiva maṇimuktādīnāmaparāparapratyayogalakṣaṇasāmagrībhedād "bhinna eva" visadṛśa eva na pratyabhijñānavaśādabhinnaḥ tulyarūpa "eṣāṃ" bījādīnāṃ "svabhāvaḥ" yata evaṃ "tena" bhinnasvabhāvatvena bhinnaśaktitayā vāparāparasāmagrījanyatvena kṣaṇānāṃ siddhyā "kiñcideva" kṣitibījādikaṃ "kasyaci"deva kāryasyāṅkurādestajjananasamarthasya (Hbṭ 117) vā "kāraṇam" | na sarvaṃ sarvasya | tathā ca vyagrāṇāṃ kṣitibījādīnāmaṅkurajananasvabhāvatā samarthakṣaṇajānanasvabhāvatā vā nāstyeveti tatsvabhāvasya jananādajanakasya cātatsvabhāvatvādityatra nānekāntaḥ yato yo yatsvabhāvaḥ sa svahetorevotpadyamānaḥ tādṛśo bhavati na punastadbhāve hetvantaramapekṣata ityatrānekāntaḥ syāditi | pratyabhijñānasya ca sarūpatāviṣayasya sāmagrībhedādanumitabhinnaśaktisvabhāvatvena bādhyamānatayā prāmāṇyābhāvāt na tataḥ sarūpatāsiddhiḥ kṣaṇakṣayiṇāmiti |

pūrvaṃ ca ‘ata evāna(eva ta)yoravasthayorvastubhedo niśceyaḥ ityādinā ekatvaviṣayaṃ pratyabhijñānaṃ nirastam | adhunā tu tulyasvabhāvatāviṣayamiti bhedaḥ | etadapi tatra ‘aparāparotpatteḥ'; ityanenoktameva | vipañcanārthaṃ tu punaḥ iha upanyastam |

[37. kṣaṇikeṣu hetuphalabhāvavyavasthāyāḥ kathanam |]

kiñcideva kasyacit kāraṇam ityuktam tatra kiṃ kasya kāraṇamiti śakyaparicchedamapyādhyātmikeṣu tāvad darśayannāha- "tatra" ityādi | "tatra" teṣu pratikṣaṇaṃ śaktisvabhāveṣu kṣaṇikeṣu bhāveṣu | vyavadhānaṃ- vyavadhīyate yana, tadādiryeṣāṃ atidūrātyāsannatvādīnāṃ te 'vidyamānā yasmin deśe so 'vyavadhānādiḥ deśo yasya so 'vyavadhānādideśaḥ, rūpamindriyaṃ cādī yasya manaskārādeḥ sa rūpendriyādiḥ sa cāsau karaṇakalāpaśca sāmagrīlakṣaṇastathoktaḥ, avyavadhānādideśaścāsau rūpendriyadikāraṇakalāpaśca sa"vijñānajanane samartho hetuḥ" nānyaḥ, tadbhāva eva tasya bhāvāt, anyabhāve 'pi cābhāvāt, etanmātranibandhanatvācca samarthāsamarthavyavasthāyāḥ | "yasteṣā" mindriyādīnāṃ "parasparopasarpaṇasya" anyonyaḍhaukanasya | "ādi" grahaṇād vyavadhānāpanayanā.................................................................................................................... [sā]magryadhīnatvenāsaṃvāditi |

Hbṭ 118

imamevaṃvidhaṃ hetuphalabhāvapratiniyamaṃ niravadyamādhyātmikeṣu darśitam anyatrāpyatidiśannāha- "anena nyāyena" ityādi | yo 'yamanantaraṃ hetuphalabhāvapratiniyame nyāya uktaḥ so 'nyatrāpi "sarvatra" draṣṭavyaḥ | sarvatreti vacanāt akṣaṇikeṣvapi pratītirmā bhūt ityāha- "pratikṣaṇam" ityādi | yāḥ kṣaṇe kṣaṇe 'nyāścānyāśca svabhāvabhedānvayinyaḥ śaktayo bhavanti tatrāyamekārthakriyāpratiniyamaḥ sahakāriṇāṃ draṣṭavyaḥ | na tu ye sthiraikasvabhāvā bhāvāḥ paraiḥ kalpyante teṣvapi | sthairyaṃ santānāśrayeṇāpi vyapadiśyetetyekagrahaṇam | kṣaṇe 'pyekatvamastīti sthiragrahaṇam |

[38. akṣaṇike ekārthakriyākāritvasyābhāvaḥ |]

kasmāt punaḥ sthiraikasvabhāveṣu neṣyate? ityāha- "svabhāva- " ityādi | kāmaṃ bhāvaḥ svayaṃ na bhavet | na tu svata eva svabhāvasyānyathātvaṃ sambhavati | tataśca sthiraḥ padārtho yadi kāryotpādanasamarthasvabhāvaḥ tato 'syākriyā nopapadyate iti sarvadaiva kuryāt | athāsamarthasvabhāvaḥ | tadāpi kriyānupapannā, sarvadaiva na kuryāditi bhāvaḥ | yattu kadācit karoti kadācinna ityetanna labhyate | tataścākṣaṇikānāṃ tatkāryakriyāsamarthasvabhāvatve sahitāsahitāvasthayorekarūpatvāt kevalānāmapi tatkāryakriyāprasaṅgena kuta ekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvaṃ sambhavet? |

atra para āha- "anyasahitaḥ" ityādi | yadyapi kevalasyapyakṣaṇikasya samarthaḥ svabhāvaḥ tathāpi anyasahitaḥ karoti na kevalaḥ | ayamapi hyasya svabhāvaḥ yad- ‘anyasahitena svakāryaṃ kartavyam na samarthasvabhāvenāpi satā kevalena'; iti |

siddhāntavādyāha- "kiṃ kevalasya" ityādi | anyasahitenaiva svakāryaṃ kartavyaṃ na kevalena ityetat kevalasyāsamarthasvabhāvatve yujyate nānyatheti manyamānasya praśnaḥ | parastvanavagatābhiprāya āha- "samartha" iti | kevalasyāpyakṣaṇikasya samartha eva svabhāvaḥ (Hbṭ 119) anyathāsyākṣaṇikataiva hīyeteti | siddhāntavādyāha- "kinna karoti" iti | nahi samarthasyākriyā, sahitasyāvasthāyāmiva yujyata iti sahitasyaiva kriyāmicchatā kevalasyāsamarthasvabhāvataivopagantavyā |

atha matam- kevalasya yadi śiraśchidyate tathāpi na karotītyata āha "akurvan" ityādi | kāryānumeyaṃ hi sāmarthyaṃ na ca kevalasya kadācidapi kāryakriyāstīti kathaṃ sāmarthyaṃ kalpyate? | nāyaṃ niyamaḥ yat samarthasvabhāvenāvaśyameva kāryaṃ kartavyam, anyathāpi darśanāt iti manyamāna aha paraḥ- "kuvindādayaḥ" ityādi | siddhāntavādyapahasannāha "krīḍanaśīlaḥ" ityādi | devānāṃpriyaḥ ṛjuḥ mūrkho va sukhasaṃvarddhitatvāt ramaṇasvabhāvaḥ, krīḍanaṃ bāladharmaḥ, tatsādharmyeṇa prajñāvaikalyaṃ darśayati, sukhaidhitatvena śāstreṣvanabhiyogam | yo hyanabhiyukto durbuddhiśca sa "kṛtamapi" vastu vismaraṇaprakṛtitvāt punaḥ punaḥ "kārayatīti" punaḥ pratividhāpayati | kva punaretat prativihitam? ityāha- "tathāhi"- ityādi | ‘bījādivadanekāntaḥ'; ityanena prastāvena nirlloṭhitamevaitat |

tadevamakṣaṇikasya samarthasvabhāvatve sahitasyaiva kāryakriyāsvabhāvatvavirodhāt kevalasyākriyānupapanneti pratipādyopasaṃharannāha- "tasmāt tatsvabhāvasya" kāryakriyāsamarthasya "anyathātvāsambhā(mbha)vāt" kadācidasamarthatvābhāvāt "taddharmaṇaḥ" kāryakriyādharmaṇaḥ tathābhāvaḥ kāryakriyā "antyāvasthāvat" sahitāvasthāyāmiva "anivāryaḥ |

[39. mīmāṃsakasaṃmatasya bhāvasvabhāvarūpasāmarthyasya nirāsaḥ |]

syānmatam- kevalo 'yamakṣaṇiko 'samartha eva | tataḥ kevalo na karoti, sahitāvasthāyāṃ tvasya sāmarthyaṃ sahakāribhyo jāyate | tataḥ sahita eva karotītyata āha- "antyāvasthāyāṃ sāmarthyotpattau" kīdṛśasya "prāgasamarthasya" sataḥ "tasya sāmarthyasya" yasya tadupajāyate "tatsvabhāvatve" mīmāṃsakādibhiriṣyamāṇe | (Hbṭ 120) nahi teṣāṃ samarthasya sāmarthyasya ca svabhāvabhedo 'bhimataḥ | kathañcit tadbhede 'pi tatsvabhāvatayaiva pratīyamānatvāditi te manyante | "apūrvotpattireva sā" apūrvasyaiva vastunaḥ sā utpattiryā tatsvabhāvasya sāmarthyasya | nahyekasvabhāvatve sāmarthyamevāpūrvamupajātaṃ na samarthaḥ iti yuktam, tayoḥ svabhāvabhedaprasaṅgāt, viruddhadharmādhyāsasya bhedalakṣaṇatvāt |

nanu pratīyamāne eva sāmarthyatadvatorutpattyanutpattī ekasvabhāvatā ca kathaṃ ninhotuṃ śakyate? iti cet | na | apramāṇena pratīteḥ, anyathā pratītyanusāriṇā bhavatā dvicandrādayo 'pi na ninhotavyāḥ | bādhakapramāṇasambhavāt te 'panhūyanta iti cet | ihāpi vastuna ekasvabhāvasyotpattyanutpattī parasparaviruddhe bādhike kiṃ neṣyete? | vyavasthitasyaiva vajropalāderddharmiṇaḥ tatsvabhāvaṃ sāmarthyamutpannamiti ca purvāparakālayorapratibhāsamānavivekaḥ kathaṃ pratīyāt? |

vijñānādikāryasyānutpattiyaugapadyodayaprasaṅgāt cakṣurādisānnidhye prāgasat tat sāmarthyamutpannaṃ kramavacceti niścaya iti cet | yadyevamekākāratayā pūrvāparakālayoradhikṛtaṃ pratyabhijñānamupajāyamānamapūrvasāmarthyapratibhāsaviviktopalādigrāhyapyanumānādarthāpattito vā bādhāmanubhavanna pramāṇamityupagataṃ syāt | tathā, utpattnutpattyorekasvabhāvatāyāṃ virodhāt samarthasyaivāpūrvasyotpattiḥ sadṛśāparabhavagrahakṛtaścārvāgdarśanānāmekatvavibhramo lūnapunarjjāteṣviva keśanakhādiṣviti kiṃ neṣyate? |

[40. naiyāyikābhimatasya bhāvāsvabhāvarūpasāmarthyasya nirāsaḥ]

atha sāmarthyaṃ sahakāripratyayasānnidhyalakṣaṇamevetyatatsvabhāvamiti nāpūrvotpattiprasaṅga iti naiyāyikādayo manyeran atrāha- "atatsvabhāvatve" sāmarthyasyeṣyamāṇe "sa" bījādiḥ padārthaḥ "prāgiva" tadrūpāparityāgāt "paścādapyakāraka eva" | (Hbṭ 121) kuta? | sāmarthyamityākhyā yasya padārthāntarasya sahakāripratyayasānnidhyalakṣaṇasya sa evātiśaya[śabda]vācya iti naiyāyikairabhyupagamāt | tata eva tadbhāvabhāvitvena kāryotpatteḥ | te 'pi sahakāriṇaḥ pratyayāḥ yadyakṣaṇikāḥ teṣvapyevaṃ prasaṅgo 'nivārita eveti kṣaṇikatevaikārtha[kriyā]pratiniyamalakṣaṇaṃ sahakāritvamicchato 'bhyupeyā |

punarapyakṣaṇikānāmekārthakriyāpratiniyamaṃ nirākartumupacayahetumāha- "api ca" ityādi | yo 'sāvakṣaṇiko bhāvaḥ sakaleṣu sahakāriṣu svakāryaṃ karotītīṣyate, sa tadaiva tāvat kasmāt karoti? | yena hi kāraṇena tatkāryakriyāsvabhāvatvena tadā karoti tene(nai)va sthirasvabhāvatvāt prāgapi kuryāt, tataḥ kuto 'syaikārthakriyāpratiniyamaḥ? iti bhāvaḥ |

"kā cānyā mṛgyate yuktiḥ yathā tad dṛśyate tathā" iti sarvatreyamapratihatā yuktiriti manyamānaḥ kumārilaḥ prāha- "kurvan dṛṣṭaḥ" ityādi | yatastadaiva kāryaṃ kurvam(n) dṛṣṭo mayā "tena darśanabalena karotīti brūmaḥ", kimatrānyayopapattyābhihitayā?, prāk tat kurvanna dṛṣṭaḥ tena na karotītyekārtha[kriyā]pratiniyamaḥ sidhyati akṣaṇikānāmapīti | bhāvo hi kāryaṃ karoti tajjananasvabhāvatayā na darśanabalenādṛṣṭasyāpi svakāryakaraṇāt ato nedamuttaraṃ sambadhyata ityupahasannāha- "aho mahāsamarthyam" ityādi | mahāprabhāvasya bhavato mahasāmarthyaṃ darśanam, yasmādetadbhāvān kāryakaraṇasvabhāvavikalānapi- yadi kāryakaraṇasvabhāvatvād bhāvāḥ kāryaṃ kuryuḥ tadaitadevottaraṃ kiṃ noktam?, yataḥ kāryakaraṇe darśanamuttarīkṛtamiti kṛtvā- "svabhāvamātreṇa" ātmasattāmātreṇa "nānāprakāreṣu vyāpāreṣu niyuṅkte" tat kathaṃ mahāsāmarthyaṃ na syāt? | na cātra me kācidakṣamā kintu "yadi nāma kiñcit" kāraṇaṃ "kathañcid" anādṛtasya vā vyākṣiptasya vā "atra bhavata" iti pūjāvacanam (Hbṭ 122) "darśanasya viṣayatāmatikrāmet" tadā "hanta" iti dainyodbhāvanametat, aprasavo dharmo 'sya tadidam- "aprasavadharmakaṃ" tato 'petasantānaṃ "syādi"ti iyamasmākaṃ cintā cittaṃ dunoti |

para āha- "na vai vayam" ityādi | naiva vayaṃ kāryakaraṇasvabhāvarahitānāṃ "bhāvānāmasmaddarśanavaśāt kāryakriyāṃ brūmaḥ, kintu" svabhāvenaiva te bhāvāḥ tatkāryakaraṇasvabhāvāḥ, tataḥ svakāryaṃ kurvanti | "tān paśyantaḥ kevalaṃ jānīmahe" ta ete kārakasvabhāvā iti | darśanasya hi yathāvasthitavastuvijñāne vyāpāraḥ, nāvidyā(dya)mānasvabhāvakriyāyāmiti |

siddhāntavādyāha- "satyam, idamapyasti" | kiṃ vayaṃ nyāyānurāgitayā nyāyyaṃ vacanamupalakṣayāmaḥ, uta bhavāneva sarvadā nyāyyavacanarahito 'pi kathañcinnyāyyamuktavān iti sañjātaparitoṣaḥ pṛcchati- kiṃ tad? ityāha- "svabhāvasteṣāṃ" bhāvānāṃ "kāryakriyādharmā" kāryakaraṇadharmā "tena" kāraṇena "samastāḥ" samagrāḥ pratyayāḥ sahakāriṇo yeṣāṃ teṣāmakṛtvā kāryaṃ "nopekṣāpattiḥ" naudāsīnyapratipattiḥ iti satyam- idamapyasti bhavato nyāyyaṃ vacanamiti, kintu idamasi praṣṭavyaḥ- "sau['kṣepa]kriyādharmā svabhāvaḥ kiṃ teṣāṃ tadaivāntyāvasthāyāṃ" samagrāvasthāyāṃ yadanantaraṃ kāryamutpadyate tadaiva "utpannaḥ? āhosvit prāgapi" parasparavirahāvasthāyāmapi "āsīt"? |

tatra tadaivotpanne tatsvabhavatve 'pūrvotpattireva, atatsvabhāvatve so 'kāraka eveti prāguktadoṣabhayāt para āha- "āsīt" | kutaḥ? pracyutaśca utpannaśca pracyutotpannaḥ, tasya pratiṣedhaḥ "apracyuto 'nutpa(apracyutotpa)nnaḥ" sthira ekaḥ svabhāvo yeṣāṃ bhāvānāṃ teṣāṃ kasmiṃścit kāle "kasyacit" svabhāvasya tatropalabdhasya "abhāvavirodhāt" | kṣaṇikeṣveva hyekadā dṛṣṭaḥ svabhāvo 'nyadā na bhavet tadā tasyānyatvāt | nāpracyutānutpannapūrvāpararūpeṣu sthireṣu bhāveṣviti |

Hbṭ 123

atrāha- "tat kimidānīm" ityādi | syānmatam- naivedamanena vākyena sadṛśamasmadvākyamityāha- "ko vāsya" ityādi | yadyetadanena tulya na bhavati tadā sakalasahakāryavasthāyāḥ "prāgapi" ayam "akṣepakriyāsvabhāvaḥ" avilambitakāryakaraṇasvabhāvaḥ "kāryaṃ ca na karotī"tyasya bhāṣitasyārtho vaktavya iti |

naiyāyikāstu manyante- bhāvānāṃ sahakārisannidhānāsannidhānāpekṣayā kārakākārakasvabhāvavyavasthā, na svabhāvataḥ, tenāyamapracyutotpannasthiraikasvabhāvatve 'pi na prāgapi svakāryajananasvabhāvaḥ, kintu sannihitasakalasahakāripratyaya eveti | tanmatamāśaṅkamāna āha- "sahitaḥ" ityādi |

etannirasyati- "anyastarhi" ityādi | yadi nāma sahitasya svakāryajananasvabhāvatā, kevalasya ca tadviparītarūpatā, anyatvaṃ tu kasmādbhavati? ityata āha- "svabhāvabheda" ityādi | "svabhāva bheda eva hi bhāvabhedasya lakṣaṇam" | sa cet tatkāryajanakājanakarūpatayā bhidyate, śāliyavabījādīnāmiva kathamiva bhāvabhedo na syāt? | nahi svabhāvādanyo bhāvaḥ yatastadbhede 'pi na bhidyeta, niḥsvabhāvatāprasaṅgāt |

nanu coktaṃ svato janakājanakasvabhāvatāvirahāt pratyayāntarabhāvādyapekṣatvāt janakājanakarūpatāyāstadbhede 'pi kuto bhāvabhedaprasaṅgaḥ?, tasyāparāpekṣasvabhāvabhedalakṣaṇatvāt ityata āha- "nahi sa sāhitye 'pi" ityādi | tadaitaduttaraṃ bhāvatkaṃ sambadhyeta yadi bhāvo yo 'sau paraḥ sahakāritvābhimataḥ sannidhīyate tadrūpeṇa kartā syāt na svarūpeṇa | na caitadasti, tathābhāve hi paramārthataḥ sa eva paraḥ kartā syāt | tatra tu kartṛtvavyapadeśaḥ kalpanānirmita eva bhavet | na ca kalpanānuvidhāyinyo 'rthakriyāḥ | nahi māṇavako dahanopacārādādhīyate pāke | tataśca nāsyānupakāriṇo bhāvamapekṣeta kāryamiti tadrahitebhya eva (Hbṭ 124) sahakāribhyo bhavet | yadvā tebhyo 'pi na bhavet | teṣāmapi pararūpeṇa kartṛtve svayamakārakatvāt | tataḥ sarveṣāmevaṃ svayamakārakatve pararūpeṇāpyakārakatvāt sarvathā kārakoccheda eveti na kiñcit kutaścit jāyeta | tasmāt svarūpeṇaiva bhāvaḥ svakāryasya kartā na pararūpeṇeti nāsyottarasyāvakāśaḥ | tato 'nyaḥ sahito 'nyaśca kevalaḥ ityetadavicalameveti |

atha yena svarūpeṇāyaṃ janakastadasya sahitāsahitāvasthayoḥ sarvadāsti tadā svarūpaṃ ca svakāryajanakamasya sthirasvabhāvasya prāgapi sahitāvasthāyāstadeva yatsahitāvasthāyāmakṣepakriyāsvabhāvamiti tasmāt na kathaṃcit kāryakriyāvirāmaḥ | athavā kadācit paro brūyāt svahetubhirevāyaṃ pratyayāntarāpekṣaḥ svakāryajananasvabhāvo janita iti kevalo na karoti | na cāsya sahitāsahitāvasthayoḥ svabhāvabhedaḥ, pratyayāntarāpekṣasvakāryajananasvabhāvatāyāḥ sarvadā bhāvāt ityata āha- "nahi sa sāhitye 'pi" ityādi | svarūpeṇaivāsya kartṛtvāt tasya ca prāgapi bhāvāt pratyayāntarāpekṣāyāśca tato labhyasyātmātiśayasyābhāvenāyogāt upakāralakṣaṇatvādasya, anyathātiprasaṅgāt, kevalasya kāryakaraṇamanivāryamiti akurvataḥ kathaṃ sahitāvasthāyā na bhedaḥ syāt? iti bhāvaḥ | pratyayāntarāpekṣasvakāryakaraṇasvabhāva ityapi pararūpeṇākārakasya pratyayāntarasannidhānopalakṣitakāle kārakatvaṃ na prāgityayamarthaḥ | tataśca kadācit kāryakriyāsvabhāvo na sarvadā iti brūvatā kathaṃ sarvadā kāryajananasvabhāvatāsyoktā bhavati? | nanvevaṃ svabhāvabheda evāsya tadatatkālayoḥ samarthitaḥ syāt | tasmānnākṣaṇikānāmekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvamiti sthitam |

paraḥ samānadoṣatāmāpādayannāha- "yasyāpi" ityādi subodham | yadi nāma kṣaṇikastathāpi kinna bhavati? ityāha- "uktaṃ yādṛśasya" sahakāribhirapṛthagbhāvinaḥ "kriyā" | ‘te samarthā (Hbṭ 125) eva svabhāvato 'ntyāḥ pratyayāḥ saha jāyante kṣaṇikā yeṣāṃ prākpaścātpṛthagbhāvo nāsti'; ityatra | "sa kathamekakṣaṇabhāvī" ekasminnevāntye kṣaṇe bhavanaśīlaḥ "anyathā bhavet" antyakṣaṇāt prāk paścāt pṛthagvā bhavet? "yaśca" anyathā "bhavati sa" evāntyakṣaṇabhāvī sahakārisantānopakṛtasvabhāvo 'kṣepakriyādharmā "na bhavatīti nāyam" akṣaṇīkapakṣoditaḥ "prasaṅgaḥ" kṣaṇikapakṣe | kutaḥ? | "kārakākārakayoḥ" ityādi | kārako 'ntyaḥ akārakastadanyaḥ tayoryaḥ "svabhāvaḥ" sa bhinno 'pi bhedāvivakṣayaikatvenoktaḥ | tathā kārakasya yo heturupāntyaḥ, akārakasyāpi yo hetustadanyaḥ sa bhinno 'pyabhedavivakṣayaivaikatvenoktaḥ | tena kārakākārakayoryau svabhāvau tayorekatra dharmiṇi virodhāt | tathā tayoḥ svabhāvayorjanakau yau hetū- ekaḥ kārakasvabhāvajanako 'nyaścākārakasvabhāvajanakaḥ- tayorapyekatra dharmiṇi virodhāt, anyatve sati | akārakasvabhāvajanakahetorutpannasyākārakasya svabhāvasyānyatvāt "yaśca bhavati sa eva na bhavatīti nāyaṃ prasaṅga" iti |

[41. kāryasyaiva sahakāryapekṣeti matasya nirāsaḥ |]

aparastvanyathā śirarūpeṣvekārthakriyāpratiniyamaṃ kalpitavān tamupanyasyati "yo 'pi manyate" ityādi | bhāvasya hyakṣepakriyādharmaiva sarvadā svabhāvaḥ, na tu yathā kecid brū(bru)vate- sahakārisannidhānāpekṣā vastūnāṃ karakasvabhāvavyavasthā, na svata iti | svato 'kārakatve pararūpeṇa kārakatvāyogāt karakavyavasthocchedaprasaṅgāt | sa evaṃvidhasvabhāvo na kadācit sāhityaṃ svakāryakaraṇe 'pekṣate yato 'nyaḥ sahito 'nyaśca kevalaḥ kārakākārakasvabhāvabhedāt syāt | sa tarhi sarvadā tatsvabhāvaḥ kāryaṃ kinna karoti? iti cet | kāryasya pratyayāntarāpekṣasvabhāvatayā tasmiṃ (smin) sarvadā janakatvenāvasthite 'pi kevalādabhāvāt, tenātra kāryamevāparādhyati, yat tasmiṃ(smin) kevale janakatayāvasthite 'pi pratyayāntarāṇyapekṣata iti | tataḥ (Hbṭ 126) tadātmanaḥ kāryasya sahitebhya eva bhāvādekārthakriyālakṣaṇaṃ sahakāritvamakṣaṇikānāmapyupapadyata iti | siddhāntavādī pūrvadoṣānatikramamasya darśayannāha- "tasyāpi" evaṃvādinaḥ "kathaṃ sa" nityābhimato bhāvaḥ "kevalaḥ karotyeva" ‘akṣepakriyādharmaiva sa tasya svabhāvaḥ'; iti vacanāt | kāryaṃ ca sahitebhya eva bhavati, ‘sāmagrījanyasvabhāvatvāt tasya'; iti vacanāt | tasmāt kevalānna bhavatīti "tadavastho virodho" yaḥ pūrvamuktaḥ | tathāhi- yadyakṣepakriyādharmā tadāvaśyamanena kāryaṃ kartavyam na cedavaśyaṃ karoti kathamakṣepakriyāsvabhāvaḥ |

akṣepeṇā kāryadarśanādakṣepakriyāsvabhāvatāvagamyate nānyathā iti parābhiprāyāśaṅkayāha- "na kevalaḥ" ityādi | naivaṃ mayoktaṃ kevalaḥ karotyeveti kintvakṣepakriyāsvabhāva iti | atrāha- "kathamidānīm" ityādi | yadi karotyeveti neṣyate kathamakṣepakriyāsvabhāva iti kathyate? | atha tathocyate tathā nanvetadevānena "vacasā paridīpitam" abhihitaṃ bhavati | kiṃ tat? | karotyeveti | sa eva hyakṣepakriyāsvabhāvo yaḥ karotyeva, yastu nāvaśyaṃ karoti sa kathaṃ tadrūpaḥ syat? | yadapyuktaṃ ‘kāryasyaivāyamaparādho yat tasmiṃ (smin) janakatayāvasthite pratyayāntarāṇyapekṣate'; iti tadapyayuktam, yataḥ "kāryaṃ" cāyamakṣaṇiko bhāvaḥ "kevalo 'pi samarthaḥ san paraṃ" pratyayāntaram "apekṣamāṇaṃ kathamupekṣeta?" naiva | anupekṣamāṇena kiṃ kartavyam? | āha- "paraṃ" pratyayāntaram "anādṛtya" tiraskṛtya etat kāryaṃ "prasahya" haṭhāt "kuryāt" | ka evaṃ satyasya guṇo bhavati? iti cet, āha- "evaṃ hi" paramanādṛtya haṭhāt svakāryaṃ "kurvatānena" kevalenāpi samarthena satā yat tadātmanaḥ kevalasyāpi "sāmarthyaṃ" tad "darśitaṃ" prakāśitaṃ bhavati | anyathānyasahitasyaiva karaṇāt kevalasya ca kadācidapyakaraṇāt na ‘ayaṃ kevalo 'pi samarthaḥ'; iti pareṣāṃ buddhiḥ syāt | tato 'yaṃ tiraskṛtaprabhāva iva kathaṃ bhrājeta? | tasmādayuktamucyate kāryaṃ pratyayāntarāpekṣamiti |

Hbṭ 127

kāryāpekṣayāpi virodhasya tādavasthyaṃ darśayannāha- "kāryaṃ param" ityādi | kāryasya parāpekṣāṃ brūvan kevalāt kāraṇādanutpattimasya kathayasi, ‘sa kevalo 'pi samarthaḥ'; itīdaṃ vadaṃstataḥ kevalādutpattiṃ kāryasya brūṣe | ete caikasyaiva kāryasya | tat evaikasmāt kāraṇādutpattyanutpattī parasparaviruddhe "kathamekatra" kāryākhye dharmiṇi "syātām?" viruddhadharmādhyāsasya bhedalakṣaṇatvāt | ekatra te brūvāṇo ‘mātā ca vandhyā ca'; ityanena sadṛśaṃ brūṣa iti na pūrvoktadoṣānmucyase, yata evamapi brūvāṇo viruddhameva brūte na ca lakṣayati "tat" tasmāt "ayam" akṣaṇikavādī kṣaṇikapakṣasyānavadyatayā tadvādināṃ nirddoṣatāsampatsu amarṣalakṣaṇerṣyā eva śalyaṃ antarduḥkhahetutvāt tena vitudyamānāni vyathyamānāni marmāṇi yasya so "'yamīrṣyāśalyavitudyamānamarmā" varāko 'svasthacittatayā viruddhābhidhānamapyalakṣayan "viklavam" ākulaṃ pūrvāparāsambaddhaṃ "vikrośati" viroditi "iti" kṛtvā asvasthacittavacaneṣvanādarāt taddoṣodbhāvanasya sutarāṃ duḥkhotpādanena kṣatakṣāraniṣekatulyatvāt "upekṣāmeva" vipaścitānāṃ (ścitāṃ) kṛpādhanānām "arhatīti" |

tadevamakṣaṇikeṣu na kathañcidekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvaṃ sambhavatīti pratipādyopasaṃharannāha- "tasmādidam" ityādi | yeṣāṃ hi sthirarūpatayā pṛthagapi bhāvaḥ sambhavati teṣāmakṣaṇikānāṃ "pṛthak" kevalānāṃ "kāryakaraṇasambhavena" hetunā sahaiva kurvantīti sahakāritvaniyamāyogādidamekārthakriyālakṣaṇaṃ sahakāritvaṃ kṣaṇikānāmeva | teṣāṃ svahetupariṇāmopanidhidharmāṇāṃ parasparopādānasahakāripratyayaikasāmagrījanyānāṃ pṛthagasambhavāt |

[42. kṣaṇīkapakṣe eva ekārthakriyārūpasahakāritvasya vyavasthā |]

nanu atiśayotpādanalakṣaṇamapi sahakāritvaṃ bhāveṣu dṛśyate tat kathamuktaṃ prāk ‘sarvatra naivātiśayotpādanaṃ sahakriyā, kiṃ tarhi bahūnāmekārthakaraṇameva'; ityata āha- "yatra tu santānopakāreṇa" ityādi | (Hbṭ 128) ekārthakriyālakṣaṇameva sahakāritvaṃ sarvatra na kvacidatiśayotpādanaṃ sambhavati | yatra tu santānopakāreṇa pūrvapūrvapratyayebhyo viśiṣṭaviśiṣṭatarottarottarakṣaṇajanena bhāvāḥ sahakāriṇo vivakṣitakāryasya hetutāṃ pratipadyante- yathā taṇḍulādibhya odanādijanmani dahanodakādayaḥ, bījādibhyaścāṅkurādijanmani pṛthivyādayaḥ- tatra viśeṣotpādanaṃ pratyayānāṃ sahakriyocyate loke | santānāśrayeṇa pūrvakṣaṇebhyo dvitīyādiviśiṣṭakṣaṇalakṣaṇaṃ santānākhyaṃ kāryamāśrṛ(śri)tya purvottarakṣaṇayorekatvādhyavasāyena tasyaivāyamatiśaya iti na dravyāśrayeṇa | aupacārikameva na tu pāramārthikam | pūrvapūrvakṣaṇebhyastu svahetupariṇāmopanidhidharmabhya uttarottaraviśeṣotpattau pūrvakāraṇakalāpasyaikārthakriyālakṣaṇameva tatra paramārthataḥ sahakāritvamiti na kācit kṣatiriti | kasmād dravyāśreyeṇātiśayotpādanaṃ neṣyate? | kṣaṇike dravye vastuni viśeṣasyānutpatteḥ tasyānantarakṣaṇabhāvarūpatvād |

yadi tarhi kṣanike taṇḍulādidravye viśeṣo notpadyate, anantaramapyasau mā bhūt | tato yathā parasparato viśeṣamanāsādayanto 'pi kṣaṇikāḥ sahitā eva kurvanti na kevalāḥ, evamakṣaṇikā api | tenaiṣāmekārthakriyālakṣaṇameva sahakāritvaṃ bhaviṣyati | na ca śakyaṃ vaktum- yo yasya prāgakārakaḥ svabhāvaḥ sa paścādapīti | tathā hi- prabhāsvarādapavarakaṃ praviṣṭasyendriyamarthapratipattimakurvadapi paścāt kurvāṇamupalabhyate | taduktam-

"na hi praviṣṭamātrāṇāmuṣṇād garbhagṛhādiṣu | arthā na pratibhāntīti gṛhyante nendriyaiḥ punaḥ ||" iti |

ata āha- "nahi taṇḍulādīnām" ityādi | viśeṣānutpattau sannidhānasyāpyasannidhānatulyatvāt dahanādibhāve 'pi taṇḍulādibhyo naudanajanma syāt | tathā prabhāsvarādapavarakaṃ praviṣṭasya yadīndriyaṃ svopakāribhyo 'tiśayaṃ krameṇa na pratipadyate tadā prāgiva paścādapyarthapratipattiṃ naiva janayet | tasmādyadasambhavi (Hbṭ 129) kāryaṃ yatra dṛśyate tasya tato 'nyatvameva, śālibījādiva kodravabījasyeti niratiśayādanyatvameva sātiśayatayā tatkāryakāriṇa iti | evaṃ tāvad yatra sahakāribhyaḥ krameṇa kāryaṃ bhavati tatrātiśayotpādanalakṣaṇamaupacārikaṃ sahakāritvamekārthakriyālakṣaṇameva tu mukhyaṃ tatrāpīti pratipāditam |

yatra tvakṣepeṇaivārthasannidhimātreṇa sahakāriṇaḥ kāryaṃ kurvanti kiṃ tatrāpi santānāśrayamatiśayotpādanamasti? ityata āha- "akṣepakāriṣu" ityādi | ‘ye hyavyavadhānādideśā indriyādayaḥ svahetubhyo jātāsteṣvavilambitakāriṣu na viśeṣotpattiḥ parasparataḥ sambhavati, kṣaṇikatvāt'; ityuktaṃ prāk |

yadi na viśeṣotpattiḥ tadā kathaṃ nirviśeṣā jñānasya kāraṇībhavanti? ityata āha- "tatra yathāsvaṃ" yasya ye ātmīyāḥ pratyayāḥ taiḥ, "parasparopasarpaṇavyavadhānādivirahāderāśrayabhūtairye jātāḥ" yogyaścāsāvatyāsannatvātiviprakarṣavirahād deśaśca sa ādiryasyāvyavahitadeśādeḥ tatrāvasthānamavasthā yeṣāṃ "te saha svabhāvaniṣpattyā" svabhāvaniṣpattirvidyata ityeva kṛtvā "jñānahetutāṃ pratipadyante" tatra kiṃ parasparato viśeṣotpattyā prārthitayā? | yadi hi svahetubhya eva parasparopasarpaṇādyāśrayebhyaḥ svakāryajananakṣamā yogyadeśādyavasthānalakṣaṇaviśeṣayogino notpadyeran, tadaiṣāṃ parasparato viśeṣotpattiḥ prārthyeta, na tu svahetubhya eva tathāvidhānāmutpattau | yata evaṃ "iti" tasmāt "tatra"teṣu akṣepakāriṣvindriyādiṣu "ekārthakriyaiva" mukhyaṃ "sahakāritvaṃ" na santānāśrayeṇa vyavasthāpyamānamatiśayotpādanalakṣaṇaṃ gauṇamiti |

atha viśeṣotpādanalakṣaṇaṃ sahakāritvaṃ kathaṃ na vyavasthāpyate? | tadapi hi loke pratītatvād vyavasthāpanīyamevetyata āha- "yatra tu" kārye nāvyavadhānādideśopanipātamātreṇaivendriyādaya iva sahakāriṇaḥ pratyayatāṃ pratipadyante, kintu vivakṣitakāryotpādānuguṇaṃ (Hbṭ 130) pratikṣaṇaṃ prakṛṣyamāṇaṃ viśeṣamutpādayantaḥ "tatra" kālakṣepabhāvini kārye kartavye "hetusantāno"'parāparakṣaṇabhāvalakṣaṇa ātmātiśayāsādanārthaṃ sahakārīṇi pratyayāntarāṇyapekṣate, na tu tatsamānakālaḥ kāraṇakṣaṇa iti | "tata" stebhyaḥ kāraṇāntarebhyaḥ "svabhāvāntarasya" kāryotpādānuguṇaviśeṣaparamparālakṣaṇasya "pratilambhaḥ" santānasyaikatvenādhimuktasyocyate loke | paramārthatastu tatrāpi pūrvaḥ pūrvaḥ pratyayakalāpa uttarottarakāryotpādānuguṇe viśiṣṭakṣaṇe pratiniyata ityekārthakriyālakṣaṇameva sahakāritvamanubhavati |

kathaṃ punaḥ svabhāvāntarapratilambhasteṣām?, yataḥ krameṇa kāryaṃ nirvartayantītyata āha- "tatra svarasataḥ" ityādi | "tatra" tasmin hetusantāne ye hetava upādānakāraṇākhyāḥ ye ca pratyayāḥ sahakārisaṃjñitāsteṣāṃ ye pūrve prathama upanipātakṣaṇāḥ teṣāṃ vināśahetvanapekṣitayā svarasato nivṛttau satyāṃ tebhya eva svarasato nivartamānebhyaḥ prathamakṣaṇebhyaḥ kāryotpādānuguṇena viśeṣeṇa viśiṣṭasya kṣaṇasyotpattiḥ tebhyo 'nuguṇataraviśeṣavatāṃ tṛtīyakṣaṇānāṃ tebhyonuguṇatamaviśeṣavatāṃ caturthakṣaṇānām; evaṃ yāvadatyantātiśayavānantyaḥ kāraṇakalāpo jātaḥ tataḥ kāryasyotpattiḥ ityevaṃ sahakāribhyaḥ svabhāvāntarapratilambhaḥ, kṣepavatī ca kāryotpattiriti |

atra paraścodayannāha- "sahakāriṇaḥ" saha karaṇaśīlāt kāraṇāt, jātāvekavacanam, yat samutpannaviśeṣamanantaroktena prakāreṇa kāraṇaṃ antyasāmagrīkṣaṇalakṣaṇaṃ tato 'ṅkurādikāryotpattau iṣyamāṇāyāṃ tasyaiva viśeṣasyādyasya kāryotpādanānuguṇasya yaḥ krameṇābhivarddhamānaḥ kāryasya janaka iṣyate tasyaiva utpattirna syāt prathamakṣaṇopanipātināṃ parasparato viśeṣānāsādanāt kṣaṇānāmavivekāt anabhyupagamācca |

parasparato 'navāptaviśeṣā eva kāryotpādanānuguṇaṃ viśeṣamārapsyanta iti cedāha- "aviśiṣṭāda" viśiṣṭebhyaḥ parasparato "viśeṣasya" (Hbṭ 131) kāryotpādānuguṇasyotpattāviṣyamāṇāyāṃ "kāryasya" aṅkurādeḥ syāt, viśeṣābhāvādityabhiprāyaḥ | tataśca parasparato viśeṣotpādānapekṣiṇa eva sahakāriṇaḥ kāryaṃ kurvīran |

kimevaṃsati siddhaṃ bhavati? iti cet, āha- "tena" yena kṣaṇikā api parasparato viśeṣotpādānapekṣā eva svakāryaṃ kurvanti ekakāryapratiniyamalakṣaṇaṃ ca sahakāritvaṃ pratipadyante tena kāraṇena "akṣaṇikānāmapi kāraṇatā syāt, apekṣaṇīyebhyaḥ svabhāvātiśayotpatiśca na syāt" ityakṣaṇikavādī kṣaṇikapakṣeṇa svapakṣasya sāmyamāpādayati | yadāha-

"kaḥ śobheta vadannevaṃ yadi na syādahrīkatā |
ajñatā vā yataḥ sarvaṃ kṣaṇikeṣvapi tatsamam ||

viśeṣahetavasteṣāṃ pratyayā na kathañcana |
nityānāmiva yujyante kṣaṇānāmavivekataḥ ||"

iti | tatraitat syāt prathamakṣaṇe 'pi kṣitibījādayaḥ parasparataḥ samutpannaviśeṣā eva sannidhīyante-

"yena yasyābhisambandho dūrasthasyāpi tena saḥ |"

iti nyāyāddhi dūradeśavartināmapi hetuphalabhāvāt ityāśaṅkayāha- "atha sahakāriṇā" ityādi | sahakāriṇaḥ parasparasamparkavikalā api vastudharmatayaivānyonyamupakurvantīti śahakāriṇā kāryotpādānuguṇaviśeṣajananāya kṛtaviśeṣa eva samparkakāla upatiṣṭheta, evaṃ satyanavasthā syāt | tathā hi- tadviśeṣotpattāvapyaparaḥ sahakārikṛto viśeṣo 'bhyupagantavyaḥ, tathā tadutpattāvapyanya iti |

atha naivaṃ sahakāriṇaḥ parasparasya kāryotpādānuguṇaviśeṣaṇimittamaparaṃ viśeṣaṃ kurvanti, svabhāvata eva tatra teṣāṃ yogyatvāt ityata āha- "na ca" ityādi | naiva hi sahakāriṇaḥ kṣitibījādayaḥ parasparasya kāryotpādānuguṇo yo viśeṣaḥ tadutpādane "nityaṃ" sarvakālaṃ yogyāvasthā "yena" yogyāvasthatvena "nityānuṣaktaḥ" nityānubaddhaḥ "eṣāṃ" kṣitibījādīnāṃ kāryotpādānuguṇaviśeṣajanako (Hbṭ 132) viśeṣaḥ syāt yataḥ ‘aviśiṣṭād viśeṣotpattau kāryasyāpi syāt'; ityetadapi parihriyeta |

kuta etad? ityāha- "tadupāya" ityādi | teṣāṃ kṣitibījādīnāmupāye- yogyadeśopanipāte kāryavyaktidarśanāt apāye ca- parasparasamparkavirāme kāryānutpattidarśanāt | yadi hi kāryotpādanuguṇaviśeṣotpādane sarvadā yogyāvasthāḥ syuḥ tadā so 'pi viśeṣaḥ sarvadā syat | tatastatparamparābhāvi kāryamiti tadupāyāpāyayoḥ kāryasyotpattyanutpattī na syātām | tasmānna sahakāriṇaḥ kāryotpādānuguṇaviśeṣotpādane yogyāvasthāḥ sarvadeti | yataḥ sahakāriṇā pṛthagavasthitenānavasthābhayāt kṛtaviśeṣo nopatiṣṭhate parasparataśca prathamasamparkakṣaṇabhāvināṃ nopeyate yujyate vā | tena kāraṇenādyo viśeṣaḥ kāryotpādānuguṇaḥ sahakāribhyaḥ samānakālatayā nirupakārasya kṣitibījādeḥ "notpadyate", utpadyate cāsau itīṣyate | tena samagrāvasthāvat sarveṣāṃ vyagrāvasthābhāvināmapi kṣaṇānāmaviśeṣāt tajjananasvabhāvatve 'pyajananāt samagrāvasthāyāmeva jananād | yathā kṣaṇikānāmekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvaṃ tathā sthirasvabhāvānāmapi bhaviṣyatīti kṣinasarvopāyo 'kṣaṇikavādī sāmyamevātura iva bahumanyamānastatraiva bharaṃ kṛtavān |

siddhāntavādī bhaṅgyā paramupahasannāha- "nāsmākaṃ punaḥ punaḥ" ityādi | yadi punaḥ punarvacane 'pi lokasya nyāyapratītirbhavati śataśo 'pi brūmaḥ | kimaṅga punarddhau trīn vā vārān? | nahi parārthapravṛttānāmasmākaṃ punaḥ punarabhidhāne kaścidudvego bhavati | evaṃvādinaśca śāstrakṛtaḥ kvacit prakārāntareṇa tamevārthaṃ sphuṭīkurvato ye punaruktatāaprihārāya yatante sa teṣāmasthānapariśrama eva | yadi nodvego hanta tarhyucyatām ityata āha- "na viśeṣotpādanādeva" ityādi | naiva viśeṣotpādanāt sahakāriṇāṃ (Hbṭ 133) sahakāritvaṃ paramārthataḥ kvacit sambhavati, yataḥ prathamakṣaṇabhāvināṃ bījādīnāṃ tadabhāvāt kāryotpādānuguṇe viśeṣe kartavye sahakāritāvirahaḥ syāt | kintvekārthākriyaiva sahakāriṇāṃ pāramārthikaṃ sahakāritvaṃ pūrvoktābhiryuktibhiḥ sambhāvyate | sā ca prathamamasamparkabhājāmastyeveti kiṃ na sahakāriṇaḥ syuḥ? |

para āha- sāpyekārthakriyā na bhavet parasparato viśeṣarahitānām | yadi punaḥ parasparato viśeṣarahitānāmapi tadekārthakriyāṅgikriyate tadā pratyekaṃ tadavasthāyāṃ tadutpādanasāmarthyābhyupagamāt tadavasthāyāmiva pṛthagapi sā bhavet | tathāhi- te tadavasthāyāmapi parasparato nirviśeṣā eva kurvanti | teṣāṃ pṛthagapi tadviśeṣakriyā kathamiva na prasajyeta? | nahyeṣāṃ saṃhatāsaṃhatāvasthayoḥ kaścidviśeṣo 'stīti | bhavatu, ko doṣaḥ? iti cet; "tathā ca" kāryotpādānuguṇaviśeṣasya pṛthakkaraṇaprasaṅge sati "tasmād viśeṣād bhavanaśīlam" aṅkurādi "kāryamapi" viśeṣavat kevalāt sahakāriṇaḥ syāt iti cenmanyase, atrāpi sarvamuktamuttaram | tathā hi- saṃhatāsaṃhatāvasthayonnirviśeṣā eva kṣaṇakṣayiṇo bhāvā iti yaducyate tat kiṃ tāvadviśeṣamātrāpekṣayā? āhosvit kāryotpādānuguṇaviśeṣajanakaviśeṣāpekṣayā? | yadi prācyo vikalpaḥ tadayuktam | na hi kācid viśeṣamātrarahitāvasthā sambhavati, sarvadāparaparapratyayayoganibandhanasyāparāparaviśeṣasya bhāvāt | nahi kadācit kiṃcidekameva, ādhāracchāyātapavātaśītāderyathāsambhavaṃ bhāvāt | na ca tadbhāve 'pi tat tādṛśameva, kāraṇabhedāt | etāvattu syāt- kaścid viśeṣaḥ kvacit kārye 'nuguṇo na sarvaḥ sarvatreti | etacca prāgevoktamiti darśayannāha- "pratikṣaṇamaparāparaiḥ pratyayaiḥ" iti | ‘aparāparapratyayogena pratikṣaṇaṃ bhinnaśaktayaḥ saṃskārāḥ santanvanto yadyapi kutaścit sāmyāt sarūpāḥ pratīyante, tathāpi bhinna evaiṣāṃ svabhāvaḥ, tena kiñcideva kasyacit kāraṇam'; iti, ‘kṣaṇikeṣu (Hbṭ 134) bhāveṣvaparāparotpattairaikyābhāvāt'; iti cātra saṃkṣipyataramuktam | evaṃ ca 'nāsmākaṃ punaḥ punarvacana'; ityatra dviḥ punargrahaṇaṃ yujyate | yathā yena prakāreṇa bhāvasantāne viśeṣasyotpattiḥ [ta]dapyuktam ‘tatra svarasataḥ pūrvakṣaṇanirodhe tebhya eva viśiṣṭakṣaṇotpādād viśeṣotpattiḥ'; iti | atha kāryotpādānuguṇaviśeṣajanakaviśeṣāpekṣayā prāgvat prathamasamparkabhājaḥ parasparato nirviśeṣā ityabhimataṃ tadapyayuktam | yataḥ kāryotpādānuguṇasya viśeṣasya janakāḥ kṣitibījādayaḥ kīdṛśāḥ ye vyavadhānādirahitatvenopanipātinaḥ | tadbhāva eva tasya bhāvāt etāvanmātranibandhanatvācca janakaṃ vya(kavya)vasthāyāḥ | te ca tathāvidhāḥ sarvadā na bhavantīti kathaṃ pṛthagapi kāryotpādānuguṇaviśeṣārambha eṣāṃ syāt?, yataḥ kevalānāmapi kāryakriyā prasajyeta tad darśayati- yogyo deśo yeṣāṃ te yogyadeśāḥ, tadbhāvo yogyadeśatā, sā ādiryeṣāmavyavahitadeśatvādīnānavasthābhedānāṃ te tathoktāḥ, te ca te avasthābhedāśca tathoktāḥ | "yogyadeśatā a(tādya) vyavahitadeśatādayo" ye "avasthāviśeṣāḥ" kṣitibījādīnāmupajāyante te kāryotpādānuguṇaviśeṣalakṣaṇakāryakaraṇaśīlāḥ, naivaṃvidhāḥ sarvadā bījādaya iti kathameṣāṃ pṛthagapi tathāvidhaviśeṣārambhaḥ syāt? | etadapi prāgevoktam ‘tatra yo 'vyavadhānādideśo rūpendriyādikalāpaḥ sa vijñānajanane samartho hetuḥ'; iti vacanāt | tasya codāharaṇamātratvāt | ihāpi tatra yo 'vyavadhānādideśaḥ kṣitibījādikalāpaḥ sa kāryotpādānuguṇaviśeṣajanane samartho heturiti pratīyata eva | sa ca tathāvidhoviśeṣaḥ sarvadā na bhavati, tajjanakasya hetorabhāvāt | parasparopasarpaṇādyāśrayasyaiva pratyayaviśeṣasya tadvetutvāt | etadapi pūrvamevoktamityāha- teṣāṃ ca kāryotpādānuguṇaviśeṣa[janane] viśeṣavatāṃ yata utpattistadapyuktamasakṛdeva ‘yasteṣāṃ parasparopasarpaṇādyāśrayaḥ pratyayaviśeṣaḥ sa taddhetujanane samartho hetuḥ'; iti | tathā ‘yathāsvaṃ pratyayaiḥ parasparopasarpaṇādyāśrayairye (Hbṭ 135) yogyadeśādyavasthā jātāste saha svabhāvaniṣpattyā jñānahetutāṃ pratipadyanta'; ityanena, ihāpi gamyamānatvāt | tato yadyapyeṣāṃ parasparato 'nupapatterviśeṣo na bhavati, svahetukṛtastu kena vāryate? | na ca svahetuta eva sañjātaviśeṣāṇāṃ bhāve parasparatastadāśaṃsā, yataḥ parasparato viśeṣāyogaḥ pratipādyamānaḥ śobheta | teṣāṃ ca kāryotpādānuguṇaviśeṣajanakānāṃ pratyayānāṃ pratyekaṃ sāmarthye 'pi khaṇḍaśaḥ kāryotpādāyogāt sakalasyaiva pratyekaṃ karaṇāt | yathā kevalānāmakriyā kartṛviśeṣasyāvyavadhānādideśakṣitībījādikalāpasya pṛthagekaikasya samarthasya bhāvasyābhāvādityetadapyasakṛdevoktam ‘teṣāṃ ca na pūrvaṃ na paścāt na pṛthagbhāva iti samarthānapi pūrvāparapṛthagbhāvabhāvino doṣā nopalīyante'; ityādivacanāt | tatastathāvidhaviśeṣasya svopādānamātranibandhanasyānabhyupagamena kevalānāmaprasaṅgāt kutaḥ kāryotpādānuguṇaviśeṣārambhadvārakaṃ kāryamapi syāditi? |

kutaḥ punarayaṃ kāmacāro labhyate yadaṅkurādikāryaṃ sahakāriṇaḥ parasparasya kāryotpādānuguṇāṃ viśeṣaparamparāṃ janayantaḥ kurvanti, kāryotpādānuguṇaṃ tu viśeṣaṃ vyavadhānādirahitadeśopanipātamātreṇetyata āha- "kāryadvaividhyaṃ ca yasmāt tasmādevaṃ vibhajyate" | kathaṃ dvaividhyaṃ kāryāṇāmiti? ata āha- sahakāribhiravyavadhānādideśairanantaraṃ sañjanitāḥ parasparasya prāgavasthāpekṣaviśiṣṭakṣaṇabhāvalakṣaṇā ye viśeṣāstatparamparayā uttarottaraviśiṣṭaviśiṣṭatarādikṣaṇabhavarūpayā utpattirddharmo yasya tadātmakamekaṃ kāryam | anyacca tadviparītaṃ yat sahakārisannidhimātreṇa bhavati na parasparakṛtāṃ viśeṣaparamparāmapekṣate | atrodāharaṇam- "aṅkurādivat", ādigrahaṇādodanādivat | tathākṣepeṇa karaṇaśīlaṃ yadindriyaṃ tadvijñānādivacca | prabhāsvarādapavarakapraviṣṭendriyanirāsārthaṃ caitad viśeṣaṇam | kuta etad? iti cet ; kāryakāraṇayoḥ (Hbṭ 136) svabhāvabhedāt | kiṃciddhi kāryaṃ kāraṇasāmagrīsannidhimātrajanyasvabhāvam, tadanyattu tatpariṇāmāpekṣamiti | kāraṇamapi kiñcit svasannidhimātreṇa kāryajananasvabhāvaṃ svakāraṇebhya eva bhavati, yena parasparakṛtāṃ viśeṣaparamparāṃ svakāryakaraṇe nāpekṣate | anyattu tadviparītasvabhāvam | yathā kiñcideva śālyaṅkurajananasvabhāvam, tadviparītaṃ cāparam | śālyaṅkuraśca tabdījajanyasvabhāvo na yavādībījajanyasvabhāva iti na bhāvānāṃ svahetubalāyātāḥ pramāṇādhigatāḥ svabhāvāḥ paryanuyojyāḥ | ye tu yajjananasvabhāvāḥ pramāṇato 'dhigatāḥ te kiṃ sarvadaiva tatsvabhāvāḥ? āhosvit tadaiva? ityatra cintā pravartate | tatra sarvadā tatsvabhāvatve paścādiva prāgapi tatkāryakriyāprasaṅgena pararūpeṇākārakasya bhinnasvabhāvatā kārakākārakāvasthayoḥ śāliyavabījādīnāmiva tattvacintakairūcyate | sadṛśāparabhāvanibandhanaṃ caikatayā pratyabhijñānaṃ lūnapunarjāteṣviva keśanakhādiṣu ityatra virodhābhāvāditi | yadā ca taktāryakāraṇasvabhāvabhedāt kāryavdaividhyam, "tatrai"tasmiṃ(smin) sati "sahakāribhyaḥ" kṣitibījādibhyasteṣāṃ parasparasantānopakāramapekṣate yat kāraṇamantyāvasthāprāptaṃ tasya yat kāryamaṅkurādikaṃ tajjanmanimittaṃ "sahakāriṇāṃ" prathamakṣaṇāntaraṃ viśiṣṭadvitīyakṣaṇabhāvarūpo yo viśeṣaḥ kāryotpādānuguṇaḥ "ādyo" bhavati "sa teṣāṃ" sahakāriṇāṃ prathamasamparkabhājāṃ parasparakṛto yo viśeṣastajjanmā na bhavati parasparopasarpaṇādyāśrayādeva pratyayaviśeṣāt tasya bhāvāt | tataḥ kāryotpādānuguṇādādyād viśeṣāt prathamakṣaṇopanipātibhiḥ sahakāribhiranyataḥ samāsāditaviśeṣaiḥ janitāt tatprabhṛti "ye viśeṣāḥ" prakṛṣyamāṇataduttarottarakṣaṇabhāvalakṣaṇā jāyante "te tajjanmānaḥ" sahakārikṛtaviśeṣajanmānaḥ | kutaḥ? "tatprakṛtitvāt" tasyādyasya viśeṣasya parasparopasarpaṇādyāśrayāt pratyayaviśeṣādāsāditatadanukūlaviśeṣaiḥ sahakāribhiḥ parasparopakāranirapekṣairjanyasvabhāvatvāt, taduttareṣāṃ ca viśeṣāṇāṃ sahakārikṛtakāryotpādānuguṇaviśeṣajanyasvabhāvatvāt | (Hbṭ 137) yata evam "iti" tasmāt "nānavasthā" prāguktā | atha sahakāriṇā kṣityādinā kuśūlādyavastho 'pi bījādiḥ tenāpi kṣityādiḥ kṛtaviśeṣa evopatiṣṭhetānavasthaivaṃ syāt iti | tasya prakārasyānabhyupagamāt puruṣaprayatnādereva kṣetraprakiraṇahetoravyavahitasnigdhapṛthivībījasamparkalakṣaṇasya kāryotpādānuguṇaviśeṣajanakasya viśeṣe 'syopagamāt | tatra yaduktaṃ pareṇa ‘yathā prathamasamprarkabhājaḥ kṣitibījādayaḥ parasparasya viśeṣamanādadhānāḥ kāryotpādānuguṇaṃ viśeṣaṃ janayanti, tathā sthirarūpā api bhāvāḥ tadekakāryapratiniyatāḥ parasparakṛtaviśeṣanirapekṣā eva bhaviṣyanti'; iti, tadabhyupagacchannāh "tathā yadyakṣaṇiko 'pi" ityādi | kṣaṇikavadakṣaniko 'pi yadi kāryaṃ karoti karotu nāma | nā kaścid vārayati | kintu yena svabhāvena kāryaṃ karoti sa yadi "avilambitakāryakartṛdharmā" akṣepeṇa karotītyevaṃśīlo dharmo yasya sa tathoktaḥ, tadā "pṛthagbhāvasya sambhāvāt kevalo 'pi" na kevalaṃ sahitaḥ "tathā syāt" tatkāryakārakaḥ syādityuktaṃ bahuśaḥ | "atatsvabhāvastu" akṣepakartṛsvabhāvavikalastu "tadāpi" sahitāvasthāyāmapi prāgvat "akāraka eva" pararūpeṇa kartṛtvasya pūrvameva niṣedhāt |

tadevamekārthakriyayā viśeṣotpādanena cākṣaṇikānāṃ sahakāritvaṃ niṣidhyopasaṃharannāha- "tasmāt" ityādi | dvividhasyāpi sahakāritvasyāyogānnaivākṣaṇikasya kaścit sahakārīti kevalo 'pi svakāryaṃ kuryāditi sahakāripratyayāpekṣasyākṣaṇikasya hetutāṃ bruvāṇasya kiṃ yuktamiti darśayannāha- "prāyastu" ityādi | yo hi sthirahetuvādī tasya yadi sa hetuḥ pratyayāntarāṇyapekṣya kāryaṃ karoti tadā "vyaktam" avaśyaṃ tasya sthirasya hetoḥ pratyayāntarāpekṣakārakasya svabhāvāntarasyotpattiriti | "nākāryasya" kāryatāmananubhavato apekṣetyucyate | yataḥ sahakāriṇāṃ yaḥ "saṃghātaḥ" sannipātaḥ "tatsthāyī" tatra vartamāno bhāvasantānaḥ "prāyaḥ" bāhulyena "sahakāripratyayairupajanitaviśeṣaḥ" san "svakāryaṃ kurvan dṛṣṭo bījādivat" (Hbṭ 138) tasmādevaṃ vibhajyate | prāyograhaṇaṃ cākṣepakārīndriyādisaṅghātavyavacchedārtham | tatsambhavino nyāyasyākṣaṇikeṣu pṛthagbhāvasambhavena kathañcidapi kalpayitumaśakyatvāt | prāgakārakasya paścāt kārakasvabhāvāntarotpattistu na virudhyate | tasyaiva hyakārakasya tadātmā kārakaḥ svabhāvo na yujyate na tvatadātmā | ata eva svabhāvāntaragrahaṇam | tatra kevalamakārakasvabhāvasya svarasanirodhitāmātramupeyam | tataḥ sarvaṃ susthamiti |

atha matam- kārakasvabhāvāntarotpattiriṣyeta yadi sthirasya hetoḥ prāgapi kārakasvabhāvo na syat | tasya tu prāgapi bhāvāt pratyayāntarāpekṣā tadutpattirapyayukteti ata āha- "kārakasya" ityādi | yadi hi samagrāvasthāyāḥ prāgapi kārakasvabhāvo bhavet tadāsyākriyā na yujyate, saṃhatāvasthāyāmapi tatsvabhvatayaiva karaṇāt, pararūpeṇa kartṛtvasya prāgeva niṣiddhatvāt | na ca karoti | tasmāt so 'sya svabhāvaḥ prāṅnaivāsīt | yadi ca pratyayāntarairapyasau na kriyeta tat kimiti mudhaiva tānyapekṣate? iti |

[43. nirhetukavināśacarcāyā upasaṃhāraḥ |]

tadevaṃ ‘tatsvabhāvasya jananāt'; tyasya ‘yo yatsvabhāvaḥ sa svahetorevotpadyamānaḥ tādṛśo bhavati punastadbhāve hetvantaramapekṣate'; ityasyānekāntaparihārāyoktasya prakārāntareṇānekānte udbhāvite tatparijihīrṣayā "aparāparapratyayayogena" ityādyabhihitam | tatra yena nyāyena kṣaṇikānāṃ hetuphalasvabhāvaḥ tasyākṣaṇikeṣvasambhavaṃ pratipādayituṃ prāsaṅgikaṃ yadupakrāntaṃ tat parisamāpayya prakṛtamanubadhnannāha- "tasmād yo yadātmā" ityādi | yadi svabhāvenāsthitidharmaṇo bhāvasya na nāśakāraṇaiḥ prayojanaṃ svabhāvena sthitidharmaṇo bhaviṣyatītyata āha- "sthitidharmaṇo 'pi" ityādi | sthitidharmaṇo 'pi hi naiva nāśakāraṇaiḥ kiñcit prayojanam | tasya svahetubhyaḥ samupajāto yaḥ sthiraḥ svabhavaḥ tadanyathātvasyāsthirātmatāpatteḥ (Hbṭ 139) kenacit kartumaśakyatvāt | kāmaṃ hi bhāvāḥ svayaṃ na bhaveyuḥ | na tu santa eva svaṃ svabhāvaṃ parityajanti | atha sthitidharmaṇo 'pyanyathātvapratipattiriṣyate tadānyathātvapratipattau vā "tatsvabhāva eva" sthitidharmaiva "na syāt" ātmabhūtasyāsthitidharmaṇaḥ svabhāvasya paścāt sambhave prāgapyabhāvāyogāt | nahi tadātmanastasmiṃ(smin) sannihite kadācidabhāvo yuktaḥ, atastvabhāvatāprasaṅgāt ‘viruddhadharmādhyāasya bhedalakṣaṇatvāt'; ityuktam | tathā ca sati "pūrva" eva "vikalpaḥ" svabhāvenāsthitidharmā bhāva iti | "tatra ca" pūrvavikalpe prāgevoktaṃ dūṣaṇaṃ vināśahetorvaiyarthyamiti |

athāsau śirasvabhāva eva, kevalamasyāśirasvabhāvatā prāgasati vināśahetorupajāyate, anyathā nivṛttyayogādityata āha- "yaśca parasmāt" nāśahetoḥ sthitidharmaṇaḥ sata "anyathābhāvaḥ" asthitidharmatālakṣaṇo bhavati, sa pūrvakāt sthitidharmaṇaḥ svahetusamudbhūtāt svabhāvāt "aparaḥ" anyaḥ "svabhāvastasminniṣpanne" paścā[jjanya]tvād bhinnahetukatvācca "kathaṃ tasya" svabhāvaḥ "syāt"? | tadātmatayā pratibhasanāditi cet | sārūpyādalakṣitavivekasya tathā pratibhāsanaṃ syāt yadyasau pūrvasvabhāve satyevānyato bhavet | anyathā virodhaḥ kathaṃ parihriyeta? | bhavatvaparaḥ svabhāva iti cet | yaścāparaḥ svabhāvaḥ sa kathaṃ tasya? | na hyanyo 'nyasya svabhāvo yuktaḥ, atiprasaṅgāt | yo 'paraḥ svabhāvaḥ sa kimiti tasya na bhavati? ityata āha- "svabhāvabheda-" ityādi | bhavatu vastvantarameva tadaparasvabhāvatayā ko doṣaḥ? ityata āha- "tathā ca" vastvantaratve sati vināśahetorupajāyamānasya svabhāvasya pūrvako bhāvaḥ svahetubhyo yaḥ sthitidharmā jātaḥ so 'cyutidharme sthito nivṛttibhāṅna bhavati, vināśahetorvastvantarotpattau vyāpṛtatvāditi na "tasya" sthitidharmaṇo "'nyathābhāvo" nivṛttiḥ | nahi mugdarādervastvantarasya bhāve 'parasya nivṛttiryuktā, atiprasaṅgāt | tadupamarddena tadutpattau ca prāgeva proktam |

Hbṭ 140

nanu ca dṛśyata eva kaṭhinādirūpasya tāmrāderagnayādervināśahetordravādisvabhāvāntarotpattiḥ | na ca pūrvakasya pracyutidharmatā ityata āha- "etena" anantaroktena "kaṭhinādīnām" ādiśabdād dravādīnāṃ tāmrasuvarṇādināmagniśītavātādibhyo dravatvakaṭhinatvādisvabhāvāntarotpattirvyavasthitarūpasya tāmrādeḥ "pratyuktā" pratyākhyātāḥ, tulyadūṣaṇatvāt |

kathaṃ tarhi svabhāvāntarotpattiḥ pūrvasya cāpracyutidharme sthitasyābhāvo yuktaḥ? ityāha- "tatrāpi" kaṭhinādirūpe tāmrādau "pūrvakasya" kaṭhinadravādirūpasya "svarasanirodhitvāt" vināśahetvayogena | "vināśe" sati "agnyādeḥ" ādigrahaṇājjalaniṣekaśītavātādeḥ | sahakāriṇaḥ parasparopasarpaṇādyāśraya pratyayaviśeṣopajātātiśayā "dupādānācca" yat tat kaṭhinādirūpaṃ tāmrādi svarasato nirudhyate | tata eva upādānakāraṇādagnyādisahakārikāraṇopādānapratyayopajātaviśeṣād "apara eva" anya eva dravakaṭhinādisvabhāvo dravagrahaṇasyopalakṣaṇatvāt, "utpanno" na tu pūrvakameva kaṭhinadravādirūpaṃ tāmrādi vyavasthitātmakaṃ dravakaṭhinādisvabhāvena pariṇatamiti |

atra para āha- "kenoktaṃ" yathā ‘sthitidharmaṇaḥ sato vināśahetorasthitisvabhāvotpattistato vināśaḥ'; iti, yena ‘yaśca parasmādanyathābhāvaḥ so 'paraḥ svabhāvaḥ'; ityādyucyate | kintu sa svayaṃ sthitidharmaiva svahetubhirjanito nāsyāsthirasvabhāvatā vināśahetorupajāyate | kathaṃ jñāyate yathā ‘svahetubhiḥ svabhāvena sthitidharmaiva janitaḥ'; iti? | vināśahetoragnyāderasambhave avasthānāt | yadi svabhāvenāsthitidharmā svahetorjātaḥ syāt tadā tadasambhave 'pi nāvatiṣṭheta | tasya svabhāvena sthitidharmaṇaḥ svahetubhirevāyamaparaḥ svabhāvo niyamito yaduta "parasmāt" virodhino 'gnyāde "rvināśaḥ svayaṃ bhavatīti" | parasmāditi karmaṇi lyaplope pañcamī paramapekṣya ityarthaḥ | svahetubhirevāyaṃ niyamitasvabhāvo (Hbṭ 141) jāto yathā tvayā virodhinamapekṣya svayaṃ nirva(va)rtitavyamiti | taduktam-

"svabhāvo 'pi sa tasyetthaṃ yenāpekṣya nivartate | virodhinaṃ yathānyeṣāṃ pravāho mugdarādikam ||" iti |

nanu yadyasya vināśao virodhisannidhāne svayameva bhavatyahetukaḥ prāpnoti, ahetośca deśakālasvabhāvaniyamo na yukta ityata āha- "na ca" naiva vināśo nāma vinaṣṭuraparaḥ svabhāvaḥ, yato 'yaṃ doṣaḥ syāt, kintu "bhāvacyutireva vināśaḥ" | tasyāśca niḥsvabhāvatvāddhetumattā naiva yujyate | nahi sā tasya bhavati | kevalamasau svayameva na bhavati | tato bhaviturabhāvāt kasya hetumattopagamyate? |

siddhāntavādyāha- "nedamanantaroktaṃ vikalpadvayamatikrāmati" | kīdṛśaṃ vikalpadvayam? | ‘kiṃ nityo bhāvaḥ?'; ityādi | nanu ca kālāntarasthitiradharmatāmupagacchato naiva nityavikalpasyāvakāśaḥ | na | tadupagame 'pi nityataivopagatā bhavati | tathā hi- yadyayaṃ saṃvatsarasthitidharmā svahetubhirjanitastadā saṃvatsaraparisamāptau yo 'syādāvudayakāle saṃvatsarasthitidharmā svabhāvo yato 'yaṃ saṃvatsaraṃ sthitaḥ sa eva tadante 'pi | tato 'paraṃ saṃvatsaramavatiṣṭheta | tadante 'pi prathamotpannasaṃvatsarasthitidharmasvabhāvāparityāgādaparāparasaṃvatsarasthitiprasaṅgāt kālāntarasthitidharmatopagame 'pi nityataivopagatā bhavatīti nityavikalpo durnivāraḥ | vināśahetusannidhau svayaṃ nivartata iti copagamādanityavikalpo naśvarātmatāvikalpaḥ | tathā hi- vināśahetvabhimatasannidhau svayaṃ vinaśyato yo 'sya svabhāvaḥ sa eva bhāvasyaikarūpatvādutpannamātrasyeti tadaiva vināśaprasaṅgāt kathamasya kālantarasthitidharmatā sambhavati? | evaṃ vikalpe kṛte pāścātyavikalpopagame kālāntarasthitirevāsya truṭyatīti nityavikalpa evānenopagantavyaḥ | tatra vināśahetusannidhau svayaṃ nāśopagame prāṅnityo bhūtvā paścādanityo vinaśvarasvabhāvo bhavatīti brūte | "evaṃ ca brūvāṇo bhāvadvayaṃ cāha" | vakṣyamāṇāpekṣaścakāraḥ | (Hbṭ 142) kīdṛśaṃ bhāvadvayam? | nityānityau svabhāvau bhedau yasya tathā | yo 'sau nityaḥ svabhāvaḥ prāktanaḥ tasya nityābhimatasya svayaṃ paścānnāśaṃ brūvāṇaḥ sarvadā pratikṣaṇameva nāśaṃ prāha | anyathā pūrvoktena nyāyena paścādapi nāśāsambhavāt | atha pratikṣaṇamasya nāśo na bhavati tadā paścādapi tadayogāt sarvadaivānāśaṃ prāheti kṛtvā pūrvasminnityābhimate svabhāve vināśaheturasamartho 'kiñcitkara eva |

nanu ca vināśahetornaiva sāmarthyamupagataṃ parena virodhisannidhimapekṣya svayaṃ nāśopagamāt | na | ata eva tannibandhanatvaprasaṅgāt nāśasya | anyathā hyakiñcitkaraḥ kimityasāvapekṣyate?, hetubhāvasyāpekṣālakṣaṇatvāt | svahetava evātrāparādhyanti yadakiñcitkare 'pi tatrāpekṣāyāṃ niyuñjata iti cet | kaḥ punarayamasthānābhiniveśaḥ teṣāṃ yat tatra tathā niyuñjate | tasmādupakāryapekṣāyāmeva hetavo niyuñjānāḥ śobhante | anyathā te 'pi kāryātmāno naiva tanniyogamādriyeran | kathaṃ cākiñcitkaro virodhī nāma? | na hyasyāvirodhitvābhimatādviśeṣaḥ kaściditi yatkiñcidetat |

yadapyuktaṃ ‘yathānyeṣāṃ kṣaṇikavādināmakiñcitkaramapi mugdarādikamapekṣya ghaṭādipravāho nivartate tathāsmākamapi kālāntarasthāyī bhāvaḥ'; iti tadapi parasamayānabhijñatayocyate | yato nāsmākaṃ pravāho nāma kṣaṇavyatirikto 'sti yo 'kiñcitkaramugdarādisannidhau nivarteta | kṣaṇā eva hi kevalaṃ santi | te ca svanivṛttau na mugdarādikamapekṣante, svarasata eva nirodhāt | yā tu teṣāṃ kapālādivṛttilakṣaṇā paryudāsavṛttyā nivṛttiḥ yasyāṃ satyāmekatvābhiniveśino lokasya sadṛśāparabhāvarūpasya vibhramanimittasyāpagamāt ‘nivṛttā ghaṭādayaḥ'; iti vyavahāraḥ, tatrākiñcitkaratvaṃ mugdarādīnāṃ naivāsti, tadbhāva eva teṣāṃ bhāvāt | vegavanmugdarādisahakāriṇo ghaṭakṣaṇāt parasparopasarpaṇādyāśrayāt (Hbṭ 143) pratyayaviśeṣāt sañjātātiśayāt kapāladerbhavanadharmatvāt tasya ca tajjannasvabhāvatvāditi |

svabhāvadvayopagamaprasaṅgāditi parijihīrṣayā para āha- "na prāg" ityādi | kuta etat? | "ekasvabhāvatvāt" | sarvadaikasvabhāvasya sarvadā nityataiva na paścādanityasvabhāvatāsambhava iti |

siddhāntavādyāha- "sa tarhi bhāvaḥ" sarvadā nityasvabhāvaḥ svabhāvena "nāśamanāviśan" apratipadyamānaḥ kathaṃ naiva naṣṭo(kathaṃ naṣṭo) nāma? | kutaḥ? "tatsvabhāvavināśayoḥ" nityasvabhāvatāyā, vināśasya cānityarūpatāyāśca "aparaspararūpatvāt" parasparaparihārarūpatvāt | upasaṃharannāha- "yata evaṃ" sthitidharmaṇāṃ vināśo naiva yujyate tasmāt sati asya vināśe yadyavaśyambhāvī kṛtakarūpasya sato vināśa iṣyate paraistadā "vināśasvabhāvena"- vinaśyati nāvatiṣṭhata iti vināśaḥ | kartari bahulavacanād ghañ | sa svabhāvo yasya tena vināśasvabhāvenāsthitidharmaṇā | "tena" kṛtakarūpeṇa satā vastunā svahetubhyo "bhavitavyam" anyathāvaśyambhāvitayopagatasya kṛtakātmanāṃ satāṃ vināśasyaivāyogāt |

bhavatvevam iti cet | āha- "tathāpi" svayaṃ vināśasvabhāvatve 'pi na kevalamavinaśvarasvabhāvatve svabhāvānyathātvāsambhavād vyartho vināśaheturiti prathamavikalpopanyāsa evoktam na punarucyate | yata evaṃ "tena" ityādi sugamam |

tadevaṃ vināśaṃ pratyanapekṣāmasāmarthya- vaiyarthyābhyāṃ taddhetvayogena kṛtakalakṣaṇasya sattvasya pūrvācāryadarśitāṃ pratipādya yathāsau viparyaye bādhakapramāṇatāmanubhavati tada darśayannāha- "tasmād vināśa" ityādi | prayogastvevam- ye yadbhāvaṃ pratyanapekṣāste tadbhāvaniyatāḥ | tadyathā- antyā kāraṇasāmagrī svakāryotpādane | anapekṣaśca kṛtakarūpaḥ san bhāvo vināśe 'vaśyambhāvivināśatayopagataḥ (Hbṭ 144) parairiti svabhāvahetuprasaṅgaprayogo viparyaye bādhakaṃ pramāṇaṃ pūrvācāryapradarśitam | "tataḥ" tadbhāvaniyatatve, nāśasyākādācitkatvādudayānantaraṃ nāśa iti "yaḥ san" kṛtakalakṣaṇo bhāvaḥ "sa vināśī" vinaśvarasvabhāvo naśvaratāyāḥ sādhyadharmasya nivṛttau ca kṛtakalakṣaṇasattvanivṛttiriti kṛtvā kṛtakalakṣaṇasya sattvasya kṣaṇikatāyāmanvayavyatirekasiddhiḥ sampadyate anapekṣayānukrāntasattvakṣaṇikatvayostādātmyasiddheḥ tannibandhanayoranvayavyatirekayorapi niścayāt |

tadevaṃ pūrvācāryān prati akṛtakasya sato 'bhāvāt "sadakāraṇavannityam" iti nityalakṣaṇavirahādeva na tannityatvam | yattu sad utpattimat tad uktena nyāyenāvaśyaṃnāśitayopagataṃ paraiḥ kālāntarasthāyi na bhavatīti prati pāditam |

[44. sāmānyena sattvakṣaṇikatvayostādātmyavyāptipradarśanam |]

yadā tu yat sat tat kṣaṇikameveti sāmānyenocyate kṛtakākṛtakalakṣaṇaṃ sato bhedamanapekṣya prauḍhavāditayā kṛtakasyāpi cāvaśyambhāvī vināśa iti paropagamo nāpekṣyate, tadā vināśaṃ pratyanapekṣatvameva sarvasya na sidhyati | yeṣāṃ hi vināśo bhavaṃ(van) dṛṣṭo ghaṭādīnāṃ teṣāmeva taddhaitvayogat tatrānapekṣā yujyate | ye tu deśādivyavahitāḥ parvatādayo vā vinaśāmāviśanto na dṛṣṭāḥ teṣāmavaśyaṃ vināśitvopagamanibandhanābhāvādantye 'pyayaṃ vināśaṃ pratyanapekṣa eva vinaśyanna'viśeṣādādāvapi tadbhāvaniyata iti vaktumaśakyatvāt tatsvabhāvasāpekṣatvāt | vināśaṃ pratyanapekṣatvāsiddherakṛtakānāṃ cākāśādīnāṃ vināśisvabhāvasāpekṣāṇāmityanapekṣayā sato naśvarasvabhāvatāsiddheḥ anvayavyatirekayostannibandhanayorayogamutpaśyannarthakriyāvirodhalakṣaṇameva tadā bādhakaṃ pramāṇaṃ tādātmyaprasādhakamabhidhānīyamiti manyamānaḥ pūrvapakṣamutthāpayannāha- "svabhāvato" naśvaratve 'pyuktena (Hbṭ 145) nyāyena paridṛśyamānavināśānāṃ ghaṭādīnāṃ "kaścid" deśādivyavahitaḥ parvatādirvānupalabdhavināśaḥ kṛtako 'pi sadrūpa ākāśādirvākṛtakaḥ sanna "'tatsvabhāvo 'pi" avināśisvabhāvo 'pi syāt | apiśabdaḥ sambhāvanāyām | tasya vināśisvabhāvasaṃsādhakapramāṇābhāvādāśaṅkayata etat | tataśca vināśisvabhāvasāpekṣatvāt tadanapekṣatvamasiddhamiti tadvaśāt sādhyasya kṣaṇikatvasya sattvasvabhāvatvāsiddheḥ tannibandhanā nānvayavyatirekasiddhiriti | kiṃ punaratrāśaṅkānimittaṃ yena kaścidatatsvabhāvo 'pyāśaṅkayata ityāha- "na hi sarvaḥ sarvasya svabhāvaḥ" iti | vicitrasvabhāvā hi bhāvā dṛśyante- kecit sapratighāḥ kecidapratighāḥ, tathā nīlānīlādisvabhāvāḥ, tathā kecidvināśinaḥ anye tvavināśisvabhāvāḥ śaṅkayanta iti pūrvapakṣāśaṅkā |

na- ‘kaścidatatsvabhāvo 'pi syāt'- iti āśaṅkanīyam, tathābhāve hyakṣaṇikatvaṃ tasya syāt | tasmiṃśca satyavastutvaprasaṅgāt kuto 'tatsvabhāvatāśaṅkā? | kathaṃ punarakṣaṇikatve 'vastutvaprasaṅgaḥ? | yataḥ sattvasya kṣaṇikatvasvabhāvatayānvayavyatirekasiddhirityata āha- "śaktirhi" ityādi |

[45. arthakriyākāritvameva sattvaṃ, tacca kṣaṇikānāmeveti |]

evaṃ manyate- iha tāvadidameva vicāraṇīyam kiṃlakṣaṇametad bhāvānāṃ sattvaṃ yuktamiti | tatra na sattāyogalakṣaṇamavyāpteḥ, sāmānyadiṣvabhāvāt | vandhyāsutādiṣvapi bhāvād ativyāptervā | vandhyāsutādīnāmasattvāt kathaṃ sattāyogaḥ? iti cet | na | itaretarāśrayāt | yatasteṣāmasattvaṃ sattāyogavirahādeva tadvirahaścāsattvāditi | yadi ca satāmeva sattāyogaḥ evaṃ tarhyanyat sattvalakṣaṇamabhidhānīyam sattāyogasya ca vaiyarthyam, tat eva vastunaḥ sattvāt | sarvārthakriyāsāmarthyavirahāt sattāyogābhāvasteṣāmiti (Hbṭ 146) cet | evaṃ sati yadevārthakriyasāmarthyayuktaṃ tasyaiva sattāyoga ityarthakriyāsāmarthyameva bhāvalakṣaṇamāyātamityapārthakaḥ | sattāyogaḥ | "itthaṃ ca" evam | anyathā sāmānyādīnāṃ kathaṃ svarūpaṃ sattvaṃ syāt? | arthakriyāsāmarthyaṃ tu sarveṣāmastīti tadeva bhāvalakṣaṇam |

"utpādavyavyaghnauvyayuktaṃ sat" ityetadapyayuktam, dhrauvyeṇotpādavyayayorvirodhāt ekasmiṃ(smin) dharmiṇyayogāt | kathañcidutpādavyayau kathañcit dhrauvyamiti cet | yathotpādavyayau na tathā dhrauvyam, yathā ca dhrauvyaṃ na tathotpādavyayāviti naikaṃ vastu yathoktalakṣaṇaṃ syāt | tato 'nyasya bhāvalakṣaṇasyāyogāt śakteścāntaśaḥ svajñānajanane 'pyupagamāt paraiḥ, anyathā ṣaṭpadārthādivyavasthānāyogāt saiva bhāvalakṣaṇam, sarvaśaktivirahaḥ punarabhāvalakṣaṇam |

sarvagrahaṇaṃ ca sarvasya vastuno vastvantaraśaktiviraharūpatvādabhāvatānirāsārtham | yasya tu na kvacicchaktiḥ sa evaikāntenābhāva ucyate |

śaktilakṣaṇameva sattvamakṣaṇike syāt tataḥ kṣaṇikātmatā sattvasya na sidhyatīti kuto 'nvayavyatirekau? iti cet, āha- "na caivākṣaṇikasya" kvacit kārye 'ntaśo jñānalakṣaṇe 'pi śaktirasti tat kutastasya tallakṣaṇaṃ sattvamatītāderiva bhaviṣyati?, yataḥ sattvasya kṣaṇikātmatā na sidhyet |

nanu ca śakteratīndriyatvāt kāraṇānāṃ kāryarambhaniyamābhāvācca kathaṃ tadviraho 'kṣaṇikasya bhavet yato 'sya sarvaśaktivirahalakṣaṇenāsattvena virodhinā nirākriyamāṇaṃ sattvaṃ kṣaṇikātmatāmevānubhavet yato 'nvayavyatirekau syātāmityata āha- "kramayaugapadyābhyām" ityādi | naiva pratyakṣataḥ kāryavirahādvā sarvaśaktiviraho 'kṣaṇikatve ucyate, kintu tavdyāpakavirahāt | tathā hi- kramayaugapadyābhyāṃ kāryakriyā vyāptā prakārāntarābhāvāt | tataḥ kāryakriyāśaktivyāpakayostayorakṣaṇikatve (Hbṭ 147) virodhāt nirvṛttestavdyāptāyāḥ kāryakriyāśakterapi nivṛttiriti sarvaśaktivirahalakṣaṇamasattvamakṣaṇikatve vyāpakānupalabdhirākarṣati, viruddhayorekatrāyogāt | tato nivṛttaṃ sattvaṃ kṣaṇikeṣvevāvatiṣṭhamānaṃ tadātmatāmanubhavatīti- ‘yat sat tat kṣaṇikameva'; ityanvayavyatirekarūpāyā vyāpteḥ siddhirniścayo bhavati |

nanu ca prakārāntarābhāvāt kāryamaṅkurādikaṃ bījādinā kramayaugapadyābhyāmeva kriyata ityucyate sa eva tu prakārāntaravirahaḥ kāryātmanaḥ kutaḥ siddhaḥ? | prakārāntarasyopalabdhilakṣaṇaprāptatve kathamatyantāsambhavaḥ? | kevalaṃ deśādiniṣedhamātrameva syāt | anupalabdhilakṣaṇaprāptatvenāsattāniścayo viprakarṣiṇāmiti kutastadabhāvasiddhiḥ? | tataḥ prakarāntareṇārthakriyāsambhavāt kramayaugapadyanivṛttāvapi nārthakriyāsāmarthyanivṛttiriti kuto 'kṣaṇikatve sati sarvasāmarthyavirahalakṣaṇamasattvam?, yataḥ sattvasya kṣanikātmatayānvayavyatirekau syātām? | na | ubhayathāpyadoṣāt | tathā hi- kramo nāma paripāṭiḥ kāryāntarāsāhityaṃ kaivalyamaṅkurādeḥ, yaugapadyamapi tasyāparairbbījādikāryaiḥ sāhityaṃ | prakārāntaraṃ cāṅkurādeḥ tadubhayāvasthāvirahe 'pyanyathābhavanam | tasya cāṅkurādisvabhāvasyānyasahitasya kevalasya vābhāve pratyakṣabodhagamyamāne satyupalabdhilakṣaṇaprāpta eva svabhāvaḥ kramayaugapadyabhāvabahirbhūto nopalabhyate | vastunaḥ upalabhyasyānyasāhitye kaivalye cāpanīte tadviviktadeśādipratibhāsinaḥ pratyakṣasyodayāt svabhāvānupalambhata evābhāvaniścayādilakṣaṇavyavahāravṛtteḥ | tasya cāṅkurādibhāvasyāvasthādvayabahirbhāvaniṣedhe kayościddeśakālayoḥ deśāntarādau krameṇāṅkurādibhāvavatīratarasmin vā bhāve 'pi na kācit kṣatiḥ | tataḥ pratyakṣata eva prakārāntarābhāvasiddheḥ kathaṃ kramayaugapadyābhyāmarthakriyāśaktiravyāptā syāt? | śāstrakārastu yathā pratyakṣata eva prakārāntarābhāvasiddhiḥ tathā svayam "etena kramākramādayo 'pī"ti atidiśan vakṣyati |

Hbṭ 148

anupalabdhilakṣaṇaprāptatve 'pi prakārāntarasya kramayaugapadyayoranyo 'nyavya vacchedarūpatvādevāśrayasi (devābhāvasi)ddhi tathāhi- anyonyavyavacchedarūpāṇāmekaniṣedhenāparavidhānāt tasyāpratiṣedhe vidhipratiṣedhayorvirodhādubhayapratiṣedhātmanaḥ prakārāntarasya kutaḥ sambhavaḥ? | atra prayogaḥ- yatra yatprakāravyavacchedena yaditaraprakāravyavasthānaṃ na tatra prakārāntarasambhavaḥ, tadyathānīlaprakāravyavacchedenānīlaprakārāntaravyavasthāyāṃ pīte | asti ca kramayaugapadyayoranyataraprakāravyavacchedena taditaraprakāravyavasthānaṃ vyavacchidyamānaprakārāviṣayīkṛte sarvatra kāryakāraṇarūpe vastunīti viruddhopalabdhiḥ vyavacchidyamānaprakāretaravyavasthānaṃ ca, prakārāntarasambhavaśca tato bahirbhāvalakṣaṇa ityanayostattvānyatvarūpayoranyonyaparihārasthitalakṣaṇatvāt | na cātrāpi bādhakāntarāśaṅkayānavasthānamāśaṅkanīyam, pūrvaprasiddhasya virodhasya smaraṇamātratvāt | viruddhopalabdhiṣu bahirddharmiṇi hetoḥ sadbhāvamupadarśya virodhasādhanameva bādhakam, taccehāsti | tato viruddhayorekatrāsambhāvāt pratiyogyabhāvaniścayaḥ śītoṣṇasparśayoriva bhāvābhāvayoriva veti kuto 'navasthā? |

tatra na krameṇākṣaṇikaḥ kāryāṇi karotyaviśeṣādakārakāvasthāyāmiva | sahakāryapekṣā ca dvividhasyāpi sahakāritvasyāyogādanupanyasanīyā | sarveṣāṃ caikakriyākāla eva kriyāprasakteḥ, tatkārakasya svabhāvasya tadaiva bhāvāt | nāpi yugapat, pratyakṣādivirodhāt, punastatkriyāprasaṅgācca | kṛtatvānneti cet, na, sāmarthyānapāyāt | anyathā prāgapyakārakarūpaviśeṣādakriyā syāt | kṛtasya kartumaśakyatvāditi cet | śaktāśaktatayā tarhyekatraiva kārye bhedaprasaṅga śālikodravabījāderiva | nityaśca yadā yugapat karoti tataḥ prāgapi bhāvāt tadaiva tatkriyāprasaṅgaḥ punastato 'pi pūrvataram ityevaṃ na kadācidyugapat kriyā syāt | pūrvottarakālayoścaikadā yugapatkāriṇo 'nyadā sarvārthakriyāsāmarthyavirahalakṣaṇamasattvaṃ (Hbṭ 149) syāditi kathaṃ na kṣaṇikatā? | kriyopagame vā kramapakṣa eva | tatra cokto doṣaḥ | evamakṣaṇikatve sati cakṣurādyāyatanānāmasattvaprasaṅgāt kṣaṇikatāyāmeva sattvamiti yat sat tat kṣaṇikameveti sato naśvarātmatāsiddheḥ anvayavyatirekarūpavyāptisiddhiriti ||

Hbṭ 150

3. kāryakāraṇabhāvavyavasthā |]

tadevaṃ svabhāvahetau tādātmyasiddhinibandhanamanvayavyatirekaniścayaṃ pratipādya kāryahetau kāryakāraṇabhāvasiddhinimittatvāt tayostasyāśca pratyakṣānupalambhanibandhanāyāḥ prāgeva darśitatvāt tagdatamaparamapi pareṣāṃ bhrāntikāraṇapanetuṃ tadviṣayaṃ darśayannāha- "arthāntare" hetorvyatirikte vastuni gamye "kāryaṃ hetuḥ" | anarthāntare tu svabhāvo heturityuktam | kasmāt punararthāntare kāryameva heturityāha- "avyabhicārāt" iti kāryameva hyarthāntaraṃ na vyabhicarati nānyat yathoktaṃ prāk tataḥ kāryamevārthāntare gamye heturucyate saṃyogavaśāgdamakatve |

"na ca kenacit" ityādinā yaḥ sarvathā gamyagamakabhāvaprasaṅga ācāryeṇoktaḥ parasya, tamihāpi kāryahetau paraḥ kadācit prasañjayedityāśaṅkamāna āha- "kāryakāraṇa- " ityādi | yadi hi kāryaṃ heturucyate tadā kāryakāraṇabhāvena kāraṇenāsya gamakatvam | tathā ca sati sarvathā gamyagamakabhāvaḥ prāpnoti | agneḥ sāmānyadharmavad viśeṣadharmā api tārṇapārṇādayo gamyāḥ syuḥ | dhūmasyāpi viśeṣadharmavad dravyatvapārthivatvādayo 'pi sāmānyadharmā gamakā bhaveyuḥ | kutaḥ? "sarvathā janyajanakabhāvāt" | janyajanakabhāvo hi kāryakāraṇabhāva ucyate | sa ca nāgnidhūmayoraṃśena api tu sarveṇa prakāreṇa | tathāhi- yathā agniragnitvadravyatvasattvādibhiḥ sāmānyadharmairjanakaḥ tathā tārṇapārṇatvādibhirviśeṣadharmairapi, yathā ca dhūmo dhūmatvapāṇḍutvādibhiḥ svaniyatairviśeṣadharmairjanyaḥ tathā sāmānyadharmairapi sattvadravyatvādibhiḥ | tataśca yathā tayoḥ kāryakāraṇabhāvaḥ tathaiva gamyagamakabhāvaḥ prāpnoti, tasyaiva tannibandhanatvāditi pūrvapakṣāśaṅkā | atrāha- "na sarvathā janyajanakabhāvaḥ" tataśca kutastathā gamyagamakabhāvaḥ syāt? | kasmāt? iti cet, (Hbṭ 151) "tadabhāve" teṣāṃ tārṇapārṇatvādināṃ viśeṣadharmāṇāmabhāve "bhavato" dhūmamātrasya tebhya eva viśeṣadharmebhyo bhavatīti evamātmanaḥ "tadutpattiniyamasyābhāvāt" | tathā "tadabhāve" agnyabhāve bhavato dravyatvādeḥ sāmānyadharmasyāgnerevāyaṃ bhavatī tyevaṃrūpasya tadutpattiniyamasyābhāvāt kutaḥ sarvathā janyajanakabhāvaḥ?, yataḥ sarvathā gamyagamakabhāvaḥ syāt | na hyasati tadutpattiniyame janyajanakabhāvo vyavasthāpayituṃ yuktaḥ | yata evaṃ "tasmāt kāryaṃ" dhūmādikaṃ "svabhāvairyāvadbhi" rdhūmatvādibhiḥ svagataiḥ | itthambhūtalakṣaṇā ca tṛtīyā | "avīnābhāvi" vinā na bhavati | kairvinā na bhavati? | ‘kāraṇe yāvadbhiḥ svabhāvaiḥ'; ityatrāpi sambadhyate | kāraṇāśritairyāvadbhiḥ svabhāvairvinā te kāryagatāḥ svabhāvā na bhavanti hetuḥ taisteṣāmiti gamyate | kva avinābhāvi? | "kāraṇe" kāraṇaviṣaye aparo 'rthaḥ "kāraṇe" ādhārasaptamī | idānīṃ kāraṇasthaiḥ svabhāvairyāvadbhiragnitvadravyatvādibhiravinābhāvi teṣāṃ kāraṇagatānāṃ sāmānyadharmāṇāṃ hetuḥ kāryaṃ gamakam | kasmāt? ityāha- "tatkāryatvaniyamāt" teṣāmeva kāraṇagatānāṃ sāmānyadharmānāṃ tat kāryamityevaṃrūpasya niyamasya sadbhāvāt | nahi tān sāmānyadharmān kadācidapi kāryaṃ vyabhicarati |

evaṃ kāraṇagatamaṃśaṃ pāścātyenārthena nirūpya prāktanenārthena kāryagatamaṃśaṃ nirūpayannāha- "taireva ca" ityādi | kāryamapi taireva dharmaiḥ svagataiḥ kāraṇagatānāṃ dharmāṇāṃ gamakam yathāntarā sambhavino dhūmatvapāṇḍupārṇatvādayo viśeṣarūpāstaiḥ kāraṇagataiḥ sāmānyadharmairvinā na bhavanti | atrāpi ‘tatkāryatvaniyamāt'; ityapekṣyate | teṣāmeva kāryagatānāṃ viśeṣadharmāṇāṃ kāraṇagatasāmānyadharmāpekṣayā kāryatvaniyamāt | na hi te viśeṣadharmāḥ kāryagatāḥ kāraṇasthasāmānyadharmairvinā kadācidapi bhavanti | tatasteṣāmeva kāryatvaniyamaḥ, nānyeṣāṃ dravyatvādīnāṃ (Hbṭ 152) kāraṇasthasāmānyadharmairvinā bhavatām | tadevaṃ kāraṇasya sāmānyadharmā eva gamyā na viśeṣadharmāḥ, kāryasyāpi viśeṣadharmā eva gamakā na sāmānyadharmāḥ, tatkāryatvaniyamāt | ye tu kāraṇasya viśeṣadharmā yaistatkāryatvaniyamaḥ kāryamātrasya nāstīti na te gamyāḥ | ye ca kāryasya sāmānyadharmā dravyatvādayasteṣāmapi tatkāryatvaniyamābhāvādeva gamakatvaṃ nāstīti kāryakāraṇabhāvena gamakatve kutaḥ sarvathā gamyagamakabhāvaḥ pareṣāmiva prasajyeta? |

[2. janyajanakabhāvasya sarvathā sattve 'pi gamyagamakabhāvasya na tathātvam |]

parasyāniṣṭhāpādanamāśaṅkayāha- "aṃśena" ityādi | yadi hi kāraṇasya sāmānyadharmā eva gamyāḥ kāryasyāpi viśeṣadharmā eva gamakāḥ tatkāryatvaniyamādiṣyante, hanta tarhyaśena janyajanakabhāvaḥ prāptaḥ | kāraṇasya sāmānyadharmā eva janakā na viśeṣadharmāḥ, kāryasyāpi viśeṣadharmā eva janyā na sāmānyadharmā iti syāt | sarvathā ca janyajanakabhāvo 'bhimata ityubhyupagamavirodhaḥ | etat pariharati- nāṃśena janyajanakabhāvaprasaṅgaḥ, niraṃśatvena vastunaḥ sarvātmanā tadabhyupagamāt, gamyagamakabhāvasyāpi sarvathābhimatatvāt | tadāha- "tajjanya" ityādi | yadi hi kāryasya taiḥ kāraṇagatairviśeṣadharmairjanyo yo viśeṣaḥ sa grahītuṃ śakyate, tadā tajjanyaviśeṣagrahaṇe 'bhimatatvāt kāraṇagataviśeṣadharmāṇāṃ gamyatvasya | tathā liṅgaviśeṣo dhūmatvādi upādhirviśeṣaṇaṃ yeṣāṃ dravyatvādīnāṃ sāmānyānāṃ kāryagatānāṃ teṣāṃ cābhimatatvāgdamakatvasya | tathā hi- agurudhūmagrahaṇe bhavatyeva tadagneranumānaṃ dhūmatvaviśeṣaṇena ca dravyatvādināgneranumānam | na hi sarvathā janyajanakabhāvo 'stītyeva tathaiva gamyagamakabhāvo bhavati, tasya jñānāpekṣatvāt | tathā hi- na sattāmātreṇa liṅgasya gamakatvam, tasya jñāpakatvāt | jñāpako hi svaniścayāpekṣo jñāpyamarthaṃ jñāpayati, nānyathā | kathaṃ (Hbṭ 153) tarhyuktaṃ "tadabhāve bhavataḥ tadutpattiniyama(mā)bhāvāt" iti |? | sarvathā janyajanakabhāvābhyupagame tadabhāve bhāvasyaivābhāvādityata āha- "aviśiṣṭa"- ityādi | yadi hi tajjanyaviśeṣa grahaṇarahitamaviśiṣṭaṃ kāryamātramupādīyate liṅgaviśeṣopādhirahitaṃ vā dravyādikaṃ tadā "aviśiṣṭasāmānyavivakṣāyāṃ" kāraṇagataviśeṣābhāve 'pi dhūmamātrasya bhāvāt tadaviśiṣṭasya ca dravyatvāderagnyabhāve 'pi bhāvād vyabhicāra iti sarvathā janyajanakabhāvo neṣyate, tadabhāvād gamyagamakabhāvaśca | na tu viśeṣavivakṣāyām, tatra vyabhicārābhāvāt | tathā hi- yadi nāmadhūmamātraṃ tārṇapārṇādiviśeṣābhāve bhavati, na tu tajjanyo viśeṣaḥ, sa yadi grahītuṃ śakyate, tadā viśeṣasya gamyatvamastyeva, niścitasyaiva liṅgatvāt | tathā yadyapi dravyatvasattvamātramagnyabhāve 'pi bhavati na tu dhūmātmakamiti tadviśiṣṭasyāvyabhicārād gamakatvamapi na vāryata iti |

[3. kāryakāraṇabhāvapratīteratidurlabhatvāśaṅkāyā nirāsaḥ |]

atra parasya vacanāvakāśamāśaṅkayāha- "kasyacit" dhūmādeḥ "kadācit" kasmiṃścit kāle "kutaścit" agnyādeḥ "bhāve 'pi" sati "sarvo" dhūmādiḥ "tādṛśo" yādṛśa ekadāgnyāderbhavana dṛṣṭa tajjātīyaḥ, "tathāvidhajanmā" yathāvidhāt sa eko bhavan dṛṣṭaḥ tādṛśādeva janma yasya sa | "tathāvidhajanmetyetat kutaḥ" pramāṇādavasitam? yenocyate ‘kāryahetau kāryakāraṇabhāvasiddhinibandhanāvanvayavyatirekau'; iti | tathāhi- yadi nāma pratyakṣānupalambhābhyāṃ kasyaciddhūmasyāgnyādisāmagrīkāryatvamavagataṃ kimetāvatānyasyāpi tādṛśasya tādṛśakāryatā sidhyati, tatra tannibandhanayoḥ pratyakṣānupalambhayoravyāpārāt | yatraiva hi tayorvyāparastasyaiva tatkāryatā bhavatu, tadanyasya tu kimāyātam? yena tathavidhādasya janma syāt | evaṃ hi kasyāściddhūmavyakteragnyādijanyatā dṛṣṭeti kinna ghaṭāderapi sābhyupagamyate? anyatvena (Hbṭ 154) viśeṣābhāvāt | ka evaṃ sati doṣaḥ? iti cet ; tathā ca pramāṇābhāvena tathāvidhajanmatvāniścayādatādṛśādapi janmāśaṅkāyāṃ tādṛśasya dhūmāderagnyādinā'nvayavyatirekau na niścitāviti kutaḥ kāryahetorgamakatvam? | na hi yo 'sāveko deśakālāvasthāniyato 'gniviśeṣahetuko dhūmo 'dhigataḥ pratyakṣānupalambhābhyāṃ tasyaivānvayavyatirekau pratipattavyau | tasya deśāntarādāvasambhavāt | kiṃ tarhi? | tādṛśasya sāmānyātmana eva liṅgatvāt tasya cātathāvidhādapi janmāśaṅkāyāṃ kutastathāvidhenānvayo vyatireko vā? | taduktam-

"avasthādeśakālānāṃ bhedād bhinnāsu śaktiṣu | bhāvānāmanumānena pratītiratidurllabhā ||" iti |

siddhāntavādyāha- "na, atadbhāvinaḥ" ityādi | evaṃ manyate- ihaikadā dhūmāderagnyādisāmagrījanyatayā pratyākṣānupalambhābhyāṃ niścitarūpatve 'pi tādṛśasyātādṛśādapi bhāvaḥ samāśaṅkyate yathāparidṛṣṭādanyatvena | tatra yo 'sāvagnyādisāmagrījanyo dhūmaviśeṣa ekadā niścitastadapekṣayā yathānyo dhūmaviśeṣastādṛśo yo 'nyādṛśādapi- bhāvānāṃ vicitraśaktitayā- bhavediti śaṅkayate, tathā so 'pyekadāgnyādisāmagrījanyatayā niścitastadanyāpekṣayā tādṛśa eva | tatra yadi tadanyasya tādṛśasyātādṛśājjanma syāt tadā tādṛśasya svabhāvasya nāgnyādisāmagrījanyasvabhāvateti paridṛṣṭasyāpi dhūmasya nāgnyādisāmagrī kāraṇamityāyātam | tādṛśasya svabhāvasyāgnyādisāmagrīvilakṣaṇakāraṇajanyasvabhāvatvāt | tataścāgnyādisāmagryā akāraṇatvāt yo mayaikadā tato bhavan dṛṣṭo dhūmaḥ so 'pi na bhavet | nahi yad yasya kāraṇaṃ na bhavati tat tataḥ sakṛdapi jāyate, tasyāhetukatvaprasaṅgāditi | "atadbhāvinaḥ" iti tacchabdena vivakṣitamagnyādikāraṇaṃ parigṛhyate, na tat atat, tavdilakṣaṇaṃ atādṛśaṃ śakramurddhādikam, atasmād bhavituṃ śīlaṃ (Hbṭ 155) yasya tasyātadbhāvinastādṛśasya tallakṣaṇasya dhūmavastunaḥ "sakṛdapi" ekadāpi "tataḥ" agnyādeḥ "abhāvād" bhāvavirodhāt | bhavati ca tādṛśo 'gnyādisāmagrītaḥ tatastādṛśasya svabhāvasya tādṛśameva kāraṇamityavagamyate sakṛtpravṛttābhyāmeva pratyakṣānupalambhābhyāmiti kuto vyabhicārāśaṅkā? | tena yādṛśo dhūmo 'gnyādisāmagryā bhavan dṛṣṭaḥ sakṛt tādṛśasya tasya tajjanyasvabhāvatayā tādṛśādeva bhāvāt ‘yatra dhūmastatrāgnyādisāmagrī'; ityanvayavyatirekaniścayaḥ |

athavānyathā vyākhyāyate- iha pratyakṣānupalambhanibandhanā kāryakāraṇabhāvasiddhiḥ prāguktā tannibandhanāvanvayavyatirekau pratipādayitum, taccāyuktam | tathā hi- "kasyacit" dhūmasyāgnyādisāmagryanantarabhāvina ādyasya "kadācit" prathamotpādakāle "kutaścid" agnyādisāmagryāḥ "bhāve 'pi" utpāde 'pi "sarvastādṛśo" yādṛśaḥ prathamakṣaṇabhāvī dhūmo dvitīyādikṣaṇeṣvapi tādṛśaḥ pratyakṣata eva tasya pūrvakṣaṇāvilakṣaṇatayā pratīteḥ | "tathāvidhajanmā" iti yathāvidhādagnīndhanasāmagrīlakṣaṇāt kāraṇādādyo dhūmakṣaṇa utpannastathāvidhājjanma yasya sa "tathāvidhajanmetyetat kutaḥ" naiva tasya dhūmāderabhāvāt | evaṃ ca yadyato dṛṣṭaṃ tasyānyato 'pi bhāvasya darśanāt sarvatrānāśvāsa iti manyamāna āha- "tathā ca" anagnito dhūmādapi dhūmasya bhāve śakramūrddhāderapi tasya bhāvāvirodhādagninā dhūmasya nanvayavyatirekāviti cenmanyase iti pūrvapakṣāśaṅkā |

taduktam-

"kṣaṇikatve kathaṃ bhāvāḥ kvacidāyattavṛttayaḥ |
prasiddhakāraṇābhāve yeṣāṃ bhāvastato 'nyataḥ ||

ataścānagnito mād yathā dhūmasya sambhavaḥ | śakramūrdvnastathā tasya kena vāryeta saṃbhavaḥ ||"iti |

siddhāntavādyāha- nāgnīndhanasāmagrījanyo yādṛśo dhūmastādṛśa eva dhūmādapi bhavati kāraṇabhedena | kutaścit sāmyāt (Hbṭ 156) sarūpatayāvasīyamānasyāpyanyādṛśatvāt | tādṛśo hyagnīndhanasāmagrīkṣaṇāntarajanya ādya evāparaḥ kṣaṇastathā tadanya ādya evāparāgnīndhanasāmagrījanya iti tādṛśasya dhūmasya dhūmādasambhavāt na kvacidanāśvāsaḥ kāryaḥ | tathā yādṛśo dvitīyakṣaṇabhāvī prathamadhūmakṣaṇajanito dhūmakṣaṇastādṛśo 'paraprathamadhūmakṣaṇajanita eva dvitīyo dhūmakṣaṇo na tṛtīyādiḥ | evaṃ tṛtīyakṣaṇādiṣvapyaṅkurādiṣu ca sarvatra vācyam | kutaḥ punarayaṃ vibhāgaḥ? iti cet, āha- "atadbhāvinaḥ" atasmād- anagnīndhanādirūpād dhūmād bhavanaśīlasya prathamakṣaṇāvilakṣaṇasya dhūmasya "sakṛdapi" ekadāpi "tataḥ" agnyādisāmagryāḥ "abhāvāda" bhāvāyogād | yathā hi prathamakṣaṇāpekṣayā dvitīyastādṛśastathā tadapekṣayā prathamo 'pīti tādṛśatvāviśeṣāt tādṛśasyānagnito bhāve tādṛśo nāgnijanyasvabhāvaḥ iti sakṛdapi tato na bhavet | bhavan vā tajjanyasvabhāvatāmātmānastādṛśaḥ khyāpayatīti kuto 'nyādṛśād bhavet? tasmādanyādṛśād bhavannanyādṛśa eva tato na vyabhicāraḥ |

[4. bhinnakāraṇajanyānāṃ dhūmānāṃ atādṛśatve 'pi sādṛśyāt tādṛśatvābhimānaḥ |]

nanu sarveṣāṃ dhūmakṣāṇānāṃ kaṇṭhakṣaṇanākṣisrutikālīkaraṇādikāyāmarthakriyāyāmupayogāt kathaṃ tādṛśasvabhāvatā na syāt? | na, tasyā apyarthakriyāyāḥ kṣaṇabhedopadhīyamānarūpāyāḥ tādṛśatvābhāvāt tatrāpi tulyadoṣatvāt | kathaṃ tarhi loke sarvatra dhūmavyavahāraḥ iti cet; sadṛśāparabhāvanibandhanaikatvādhyavasāyavaśāt kṣaṇiarvyavahārāyogācca | sādṛśye sati kathaṃ na tādṛśatā? iti cet | tādṛśādanyatvāt sadṛśasya | tathā hi- gosadṛśo bhavati gavayaḥ na tu tādṛśaḥ, gorevāparasya tādṛśatvāt | paramārthenātādṛśe 'pi tādṛśābhimāno mandamatīnāṃ bhavan kathaṃ nivārtyet? | tathā hi- tattvādhyavasāyo 'pi tāvad- atasminnarvāgdṛśāṃ vinivārayituṃ na pāryate, kimaṅga punastādṛśatvādhyavasāyaḥ? yathoktam-

Hbṭ 157

"samānavarṇasaṃsthāne santāne 'tyatra jāyate | atasmiṃstanmatiḥ puṃsāṃ kimutaikatra saṃtatau? ||" iti |

tattvacintakāstu tādṛśātādṛśakāraṇabhedāt tādṛśātādṛśatāṃ bhāvānāṃ anumanyante na tādṛśatām | tad yadyatādṛśādapi tadṛśo bhavet tadā tasya tajjanyaḥ svabhāva ityatadbhāvinaḥ sakṛdapi tato bhāvo na syāt | amumevārthaṃ samarthayamana āha- "parasparāpekṣayā" ityādi | kāraṇāpekṣayā hi janyasvabhāvaṃ kāryam, kāryāpekṣayā ca janakasvabhāvaṃ kāraṇam | yato hi kāraṇād yad bhavad dṛṣṭam tasya tajjanyasvabhāvaḥ, itarasya ca tajjanaka iti pratīyate | anyathā tasya tato bhāvāyogāt, itarasya ca tajjananāyogāt | yadi nāmaivaṃ tataḥ prakṛte kiṃ siddham? ityata āha- "tatra" etasmin nyāye sati "yadi dhūmo" yādṛśa ādyo 'gnyādisāmagrījanitastādṛśo dvitīyādikṣaṇabhāvī "agnyādisāmagryā" agnīndhanādikāraṇakalāpāt tajjanakasvabhāvatayā nirddhāritā "danyato"'gnīndhanādisāmagrījanitādādyāddhūmakṣaṇād bhavet | tadā "tasya" tādṛśasya dhūmasvabhāvasya "tajjanyo"'gnyādisāmagrījanyaḥ "svabhāvo na bhavati" kintu dhūmajanya eveti kṛtvā sakṛdapi "tato"'gnyādisāmagrīto "na bhaveta" | tādṛśasya hi svabhāvasyānyato bhāve tajjanyasvabhāvatā, nāgnyādijanyasvabhāvateti kutaḥ sakṛdapi tato bhāvo yujyeta | atra dṛṣṭāntaḥ "arthāntaravad" iti | yathā hyarthāntaramatajjanyābhimatamanyato bhavat na tajjanyasvabhāvaṃ nāgnyādisāmagrījanyasvabhāvamiti sakṛdapi tato na bhavati tadvat tādṛśo dhūmo 'pīti tato bhavannanyādṛśa evāsāviti gamyate |

syānmatam- agnyādisāmagryāsāvatajjanyasvabhāvo 'pi tādṛśo balājjanyate kastasya tapasvino 'parādhaḥ? ityata āha- "nāpi" na kevalaṃ svayamatajjanyasvabhāvatayā tato na bhavet, kintvagnyādisāmagryapi taṃ tādṛśaṃ dhūmaṃ- yādṛśo dvitīyādikṣaṇabhāvī- (Hbṭ 158) na janayet | kutaḥ? | atajjananasvabhāvatvāt | tādṛśasya hyanyato bhāve sa eva tajjananasvabhāvo nāgnyādisāmagrīti tajjananasvabhāvavikalā kathaṃ taṃ janayet? | atrāpyudāharaṇam- "sāmagryantaravaditi" | yathā sāmagryantaramatajjananasvabhāvābhimataṃ na janayati tadvadagnyādisāmagryapi | tathā hi- sā ātmīyaṃ svabhāvamanusṛtyaiva pravartate, tataḥ kuto 'sau sāmagrībalājjāyeta? |

[5. tādṛśātādṛśajanyatve kāryasyāpi tādṛśātādṛśatvam |]

syānmatam- agnyādisāmagrījanyasvabhāvo 'pi tādṛśo dhūmo dhūmajanyasvabhāvo 'pi yathā sa eva dhūma indhanajanyasvabhāvo 'gnijanyasvabhāvaścobhayato bhavati | tathā tādṛśo 'pi dhūma ubhayasāmagrījanyasvabhāvatayobhayato bhaviṣyatītyata āha- "na ca" naiva "dhūmasya" tādṛśasya "tadatajjanyaḥ" agnyādisāmagrījanyo dhūmajanyaśca "svabhāvo yuktaḥ" yuktyā saṅgataḥ | kutaḥ? "ekasvabhāvatvāt" tādṛśasya dhūmarūpasya bhedābhāvāt | nahi tasya kālabhede 'pi tādṛgrūpatā bhidyate | bhede hyanyādṛśasyānyādṛśādbhāve vivādāyogāt | tasya yadi tādṛśātādṛśakāraṇajanyatā syāt tatastādṛśātādṛśasvabhāvataiva syāt | tadeva darśayannāha- "dhūmādhūma"- ityādi | dhūmaśabdena yādṛśo 'gnyādisāmagrījanyastādṛśaḥ svabhāvo 'bhipretaḥ, adhūmaśabdenānyādṛśakāraṇajanyo dhūmajanito 'nyādṛśaḥ | tayośca tādṛśātādṛśakāraṇajanyatayaiva tādṛśātādṛśasvabhāvatāvagantavyā vakṣyamāṇanītyā | tenāgnidhūmalakṣaṇāt "dhūmādhūmajananasvabhāvāt" tādṛśātādṛśajananasvabhāvāt tādṛśātādṛśatayāsya bhavato dhūmādhūma[svabhāva]stādṛśātādṛśasvabhāvaḥ syāt kutastādṛśa eva? | kuta etat? ityāha- "kāryasvabhāvānām" ityādi | kāryāṇāṃ hi ye svabhāvāḥ parasparāsaṃbhavinaḥ te parasparavilakṣaṇakāraṇasāmagrīsvabhāvakṛtā na svābhāvikā ahetukatvaprasaṅgāt | tatastādṛśātādṛśād bhavato dhūmasya tādṛśātādṛśasvabhāvataiva syāt |

Hbṭ 159

syānmatam- naiva tādṛśātādṛśasvabhāvatāyāṃ tādṛśātādṛśakāraṇāpekṣā, kāryāṇāmutpattimātra eva kāraṇāpekṣaṇādityata āha- "akāraṇāpekṣaṇe ca" tādṛśātādṛśarūpatāyāṃ tādṛśātādṛśa- kāraṇānapekṣaṇe ca tādṛśātādṛśatāyāḥ "ahetukatvaprasaṅgāt" | na hi tādṛśātādṛśasvabhāvayorabhūtvā bhāvavyatirekeṇānyā kācidutpattiḥ yatra tādṛśātādṛśasvabhāvakāraṇanirapekṣāṇāmapi tadapekṣā syāt | tasmādutpattiśabdena tādṛśātādṛśasvabhāvataivocyata iti | tatra kāraṇāpekṣopagame kathaṃ tādṛśātādṛśatāyāṃ kāraṇāpekṣā na syāt | tasmāt sāmagrīṇāṃ tādṛśātādṛśatvādeva kāryāṇāṃ tādṛśātādṛśasvabhāvavibhāga iti kuto 'nyādṛśāttādṛśasambhavaḥ? iti |

yattūktaṃ ‘yathaiko dhūmo 'gnīndhanābhyāṃ vilakṣaṇābhyāṃ janyate tathaikalakṣaṇamapi kāryaṃ vilakṣaṇādapi sāmagryantarād bhaviṣyati'; iti | tadayuktam | yato nāsmābhirvilakṣaṇānāṃ janakatvaṃ vāryate janayantyeva paraspavilakṣaṇā api svahetupariṇāmopanidhidharmāṇastadavasthāniyatāḥ tadekaṃ kāryaṃ, tasya tu teṣāṃ ca parasparāpekṣayā janyajanakasvabhāvatāniyamāt tādṛśasya tādṛśādeva janmocyate nānyādṛśāt, tasyātajjananasvabhāvatvāt, tadabhāve 'pyanyato bhavatastadutpattiniyamābhāvāt | aniyame ca kāryakāraṇabhāvāyogāt | yadi tvagnirivendhanopādānopakṛtastadupādānopakṛtaṃ cendhanamiva tadavasthāniyatamatādṛśamapi dhūmādikaṃ tādṛśaṃ dhūmaṃ janayet pratyakṣānupalambhābhyāṃ ca tathāvagamyeta tadāgnyādivat so 'pi tajjananasvabhāvatāniyamāt tādṛśajanakaḥ kena nānumanyeta | tadabhāve 'pi tu tādṛśasya bhāve tayorjanyajanakasvabhāvatāniyamābhāvāt kutaḥ kāryakāraṇatetyahetutaiva tādṛśasyānyādṛśād bhavataḥ syāt | yata evaṃ "tasmāt" so 'gnīndhanādisāmagrīviśeṣo mantavyo "yaḥ" ādya "dhūmajanano" nānyaḥ "sa" dhūma ādyo yaḥ "gnyādisāmagrīviśeṣeṇa" janito nānya a (Hbṭ 160) iti kṛtvā kāryakāraṇayorevaṃ yathoktena nyāyena janyajanakarūpasya svabhāvasya niyamād yādṛśaṃ yasya kāraṇamekadā pratyakṣānupalambhābhyāmevāvadhāritaṃ "tadvijātīyāt" tato 'nyādṛśāt kāraṇāt "utpattiḥ" tādṛśasya kāryasya "na bhavati" anyādṛśasya eva na vāryata iti |

tadevaṃ tādṛśātādṛśakāraṇakṛtakatvaṃ tādṛśātādṛśakāryasvabhāvasya pratipādyopasaṃharannāha- "tat" tasmāt yādṛśaṃ kāryaṃ yādṛśāt kāraṇāt dṛṣṭaṃ pratyakṣānupalambhābhyāṃ niścitamekadā tat t"nna vyabhicarati" tādṛśamanyādṛśānna bhavati | yanaivaṃ "tena" kāraṇena "siddhe kāryakāraṇabhāve" tādṛśasya "kāryasya" tādṛśameva kāraṇamiti niścaye sati yathoditena nyāyena "kāryasya kāraṇena vyāptira"nvayavyatirekarūpā "siddhā" bhavati |

"na vijātīyādutpattiriti" dṛṣṭakāraṇavijātīyāt kāraṇādanyādṛśānnotpattirityasamumarthamapratipadyamānaḥ kāryasya vijātīyāt kāraṇānnotpattirityayamatrārtho 'bhimata iti manvānaḥ paraścodayannāha- "nanu" svato "vijātīyādapi" kāraṇāt "kiñcit" kāryaṃ "bhavad dṛṣṭaṃ" tat kathaṃ na vijātīyādutpattirityasya na dṛṣṭavirodhaḥ syāt | kathaṃ yathā ityāha- "tad yathā gomayādeḥ" ādigrahaṇāt śṛṅgacandrakāntādeḥ " śālūkādi" ādigrahaṇāccharodakādi | tathā hi- gomayācchālūkasya bhāvaḥ śṛṅgāccharasya candrakāntādapāma | na ca gomayādikaṃ śālūkāderna vijātīyam tat kimucyate na vijātīyādutpattiḥ iti | siddhāntavādī parasya bhrāṃtatāṃ darśayannāha- "na vijātīyādutpattiḥ" iti | yato hi kāraṇād yad bhavad dṛṣṭaṃ tat tato 'nyādṛśānna bhavati ityayamatrārtho vivakṣitaḥ, na tu kāryavijātīyāditi | na ca tasya vyabhicāraḥ | tadāha- "tathāvidhameva hi" gomayādirūpaṃ "tādṛśaṃ" śālakādīnāmā "dinimittaṃ" śālūkādiprabandhasya ya ādiḥ prathama ārambhakṣaṇaḥ tasya kāraṇamiti kṛtvā śālūkādiprabandhasyāderna kāraṇābhedo (Hbṭ 161) 'nyādṛśādutpattiḥ | sarvasya tadādergomayādinimittatvāt | yadā tu prabandhena pūrvakṣaṇanimittānāmuttarottarakṣaṇānāṃ santānenotpattilakṣaṇā vṛttirbhavati śarasya tadā śarādbhāvaḥ | tadevaṃ yasya prabandhādeḥ śṛṅgādibhyo bhāvo na tādṛśasya śarādeḥ yasya ca śārādestuduttarottarasya bhāvo na tādṛśasya śṛṅgāderiti na dṛṣṭakāraṇavijātīyāt kāraṇāt tādṛśasya sambhava iti kāryahetoranvayavyatirekaniścayaḥ |

yadāpi śālūkādayaḥ pūrvapūrvasvajātinibandhanā anādisantānapravṛttā iṣyante tadāpi gomayādibhyaḥ keṣāñcidbhāve 'pi tādṛśatvābhāvānna vyabhicāra iti darśayannāha- "asti ca" ityādi | yasya śālūkasantānasya gomayādi kāraṇaṃ yasya ca sarvadā svajātinimittatvaṃ tayorgomayetarajanmanoḥ śālūkayorastyeva svabhāvabhedaḥ parasparamanyādṛśatvaṃ "rūpasyābhede 'pi" sati | tulyākāratve sati kathamanyādṛśatvam? iti cet, āha- "nahi" ityādi | yasmānnākāratulyataiva bhāvānāṃ "tattve" tādṛśatve nimittam yato gomayetarajanmanoḥ śālūkayorākārasāmyāt tādṛśatvameva syānna jātibhedaḥ | kuta etat? ityāha- "abhinnākārāṇāmapi" ityādi | yeṣāmapi hi samānākāratā keṣāñcidbhāvānāṃ teṣāmapi yata ākārādanyato viśeṣājjātibhedo dṛśyate tato nākārasāmyameva jātyekatve nibandhanam | tathā hi- ākārasāmye 'pi kvacit puṣpād bhedo dṛśyate nīletarakusumayoriva sūryayoḥ, kvacitphalāt bandhyetarayoriva karkoṭakyoḥ, kvacid rasād vanyetarayoriva trapuṣayoḥ, kvacid gandhād vṛkṣetaraprabhavayoriva campakayoḥ, kvacit prabhāvāt sparśopayogastraṃsinyoriva haritakyoriti | tasmādākārasāmyanibandhanaṃ yadyapi ‘tadevedam'; iti pratyabhijñānaṃ sajātīyatāṃ goamayetarajanmanoḥ śālakayorūpakalpayati tathāpi vilakṣaṇasāmagrījanyatayā tayorjātibheda evāvagantavyaḥ, naikajātitā | tata eva pratyabhijñānasya bhrāntatayā tatkalpitasya tādṛśatvasyālīkatvāt |

Hbṭ 162

[6. vilakṣaṇasāmagryā avilakṣaṇakāryajanakatve doṣāḥ |]

yadi punargomayetarādijanmanaḥ śālūkākāderagnidhūmādijanmano vā dhūmādeḥ pratyabhijñāvaśād vilakṣaṇasāmagrīnibandhanatve 'pi samānasvabhāvataiva syāt ko doṣaḥ syāt? ityata āha- "anyathā hi" ityādi | yadi hi yā svajāti [lakṣaṇapratyayāntarasahitā sāmagrī yā ca] svajātinirapekṣā gomayādirūpā śālūkādeḥ, dhūmasya vā yāgnīnadhanādilakṣaṇā yā ca śakramūrdvādisvabhāvā dhūmādyātmikā avi(kā tasyāḥ vi)lakṣaṇāyā api sāmagryā avilakṣaṇaṃ tādṛśameva kāryaṃ dhūmaśālūkādikamutpadyeta tadā na ‘kāraṇasya'; sāmagrīrūpasya "bhedābhedābhyāṃ" vailakṣaṇyāvailakṣaṇyābhyāṃ kāryasya "bhedābhedau" vailakṣaṇyāvailakṣaṇye tajjātīyavijātīyātmake syātāmiti kṛtvā "viśvasya" sakalasya padārtharāśeḥ "ahetukau bhedābhedau" sajātīyavijātīyatve syātām | tasmād yatra vilakṣaṇā sāmagrī tatra kutaścit sāmyāt sarūpatve 'pi vijātīyataiva kāryasyeti |

nanu dhūmendhanādisāmagrībhede 'pi dhūmasya na jātibhedamāmananti vidvāṃsaḥ, atadrūpaparāvṛtterubhayatra samānatvāt, naiṣa doṣaḥ, kṣaṇabhedāśrayasūkṣmāvāntarajātibhede 'pi sthūlasantānāśrayavijātīyavyāvṛtteḥ samānatvāt | śābaleyādyavāntarajātibhedepyagovyāvṛttinibandhanagojātivad gavāṃ sarvadhūmānāmekasantānavyavasthāvyu(pyu)pādānakāraṇakṣaṇabhede 'pyekākārapratyayanibandhanatayā samānatvāt | ādyasyendhanaprabhavasya katham? iti cet | na | indhanajātyanuvidhānāt sarvadhūmānām | tathā hi- agurukarpūracandanādijātibhedamanukurvantyeva taddhūmāḥ, kāsaśvāsādiharadravyanirmitavartibhedaṃ ca taddhūmāḥ, tadrasavīryavipākānuvidhānāt | na cākārānyatayā vijātīyatvam, yato nākāra'bhedabhedanibandhena sajātīyavijātīyatve | nahi śālyaṅkurādayaḥ (Hbṭ 163) tabdījādyākāramanukurvate | na ca tajjātīyatāmaśālyādivyāvṛttinibandhanāṃ nānubhavanti | tasmād indhanameva tayopādānakāraṇam agnyādisahakāripratyayāhitaviśeṣaṃ tathāvidhaṃ dhūmakāryamaṅgārādi bhinnākṛti janayatītyalamatiprasaṅgena |

nanu ca yadi nāma sāmagrībhede 'pi kāryasya bhedo na jātaḥ tadā kāraṇabhede satyapi tasyābhāvāt tasyāhetukatāstu, abhedasya tu kimāyātam? yenobhayorahetukatvamucyate ityata āha- "tathāhi" ityādi | yadā hi sāmagrībhede satyapi kāryasya bhedo na jāta iti tasyāhetukatvam- na hi hetau satyabhavataḥ kathañcidapi hetumattopapadyate- tadā yo 'pyasāvabhedaḥ kāryasya so 'pi sāmagryoḥ bhinnatvādasatyabhede jāta iti kutastasyāpi hetumattā? | yathā hi hetau satyabhavato na hetumattā tathā hetāvasatyapi bhavato hetumattā kutaḥ syāt? | hetubhedasyaivābhedanibandhanatvāt na iti cet; na tarhyayaṃ bhedaḥ kvacit padamābadhnīyāt, śālīkodravāderapi hetubhedasyābhedahetutvānnimittamantareṇa kalpanāyāṃ viśeṣābhāvāt | pratibhāsābhedasya ca kutaścid bhrāntinimittāt paramārthato bhede 'pyupalakṣaṇāt | syādetat- yo hyatādṛśādapi tādṛśodbhavamicchati tasya bhedābhedayorahetukatvamiṣṭameva bhāvā eva kevalaṃ hetumanta ityata āha- "tadvyatiriktaśca" ityādi | nahi bhedābhedavyatiriktaḥ kaścid bhāvānāṃ svabhāvo 'sti yastayorahetukatve 'pi hetumān syāt | tasya tābhyāmanyatve ‘asyemau bhedābhedau'; iti sambandhābhāvaprasaṅgāt, tadanyasambandhakalpanāyāmanavasthādoṣāt, ananyatve 'pi bhedābhedayorbhāvasvabhāvasya ca svātmanyevāvasthānāt anupakārācca kutaḥ sambandhitā? | upakārakalpanāyāṃ ca yadi bhāvasvabhāvaḥ svahetubhya eva na kutaścid bhinno 'bhinno vā samutpanna itīṣyate, tadā tadbhāve 'pi svabhāvānyathātvābhāvāt kuto bhinnābhinnatā bhāvasvabhāvasya syāt? | atha vyatiriktabhedābhedavaśād (Hbṭ 164) bhedābhedau svabhāvaḥ pratipadyeta, tāvapi yadi bhinnau tadā bhāvasvabhāvastadavastha eveti na tasya kutaścit svarūpato bhedo 'bhedo vā syāt | punastadvaśād bhedābhedakalpanāyāṃ bhāvasvabhāvasya tadavasthaṃ tādavasthyamanavasthā ca bhedābhedayoḥ | athābhinnau tadā bhāvasvabhāva eva bhedābhedābhyāṃ kriyata iti syāt, tasya rūpāntareṇa karaṇāsambhā(mbha)vāt; tasya ca hetvantarāt paścād bhavatastato 'nyatvāpatteḥ | na ca bhāvasvabhāvaḥ kriyate, tasya svahetoreva nirvṛtteḥ | svahetubhya eva bhāvasvabhāvasya kutaścid bhinnābhinnātmana utpattikalpanāyāṃ vā bhedābhedayorvyatirekavatoḥ vaiyarthyam; bhedābhedabuddherapi tata eva siddheḥ | tasmād vaiśeṣikādikalpitayorbhedābhedayorviśeṣasāmānyātmanorayogāt bhāvasvabhāva eva bhedābhedaśabdavācyaḥ tayorahetukatve bhāvasvabhāvasyaivāhetukatvamāpatitam | tato bhāvānāmahetukatvānnityaṃ sattvamasattvaṃ vā syāt | ahetukatve hi bhāvānāṃ yadi kadācit sattvaṃ sarvadaiva syāt | atha kadācidasattvaṃ tadapi sarvadā syāt | kādācitkatvaṃ tu sattvasyāyuktam | kiṃ kāraṇam? | apekṣyasyāhetukatve sati kasyacidabhāvāt | yasmā "dapekṣayā hi" tasyāpeṣaṇīyasya hetorbhāve bhavanto 'bhāve ca na bhavantaḥ "kādācitkāḥ" kadācidbhavā yujyante, nānyatheti | tasmānna vilakṣaṇāt kāraṇāt avilakṣaṇasya kāryasyotpattirabhyupagantavyā, yathoktena nyāyenāhetukatvādiprasaṅgāt |

punarapi vilakṣaṇāyāḥ sāmagryāḥ avilakṣaṇasya kāryasyotpattau doṣāntaramāha- "vyavasthāvāṃśca" pratiniyataḥ "sādhyeṣu" ghaṭapaṭādiṣu "sādhanānāṃ" mṛttantvādīnāṃ loke yo "niyogo" ghaṭārthī mṛtpiṇḍameva tatra niyuṅkte na tantūn, paṭārthī ca tantūneva na mṛtpiṇḍam ityādikaḥ sa na syāt | kasmāt? ityāha- "kāraṇānāṃ"- sāmagrīṇāṃ yāḥ "śaktayaḥ"- ātmātiśayalakṣaṇāstāsāṃ "pratīniyame" kācideva sāmagrī kvacideva (Hbṭ 165) kārye upayujyate nānyānyatretyevaṃrūpe "hi" yasmāt "kiñcideva" mṛdādikaṃ "kasyacideva" ghaṭādeḥ sādhanāyopādīyate "nāparaṃ" tadvilakṣaṇaṃ tantvādikam kasmādevam? iti cet? "tasyaiva" mṛdādeḥ "tatra" ghaṭādau "śakte" ryogyatvāt "anyasya" tantvādestatrāśakteḥ | kasmāttasyaiva tatra śaktirnānyasya ityata āha "tayoḥ" mṛdādestantvādeśca "tajjanasvabhāvatvena" ghaṭādijananasvabhāvatvena "itarasvabhāvatvena ca" ghaṭādyajananasvabhāvena ca "bhedāt" anyatvabhāvāt | nahi mṛttantvādirūpatāto 'nyadeva tajjananetarasvabhāvatvaṃ nāma | yadā tu sāmagrīṇāṃ parasparavilakṣaṇānāmapi śaktipratiniyamo neṣyate vilakṣaṇādapi avilakṣaṇakāryopagamāt tadā " tajjananasvabhāvavilakṣaṇādapi" dhūmādijananasvabhāvaṃ yat kāraṇagnīndhanādisāmagrīlakṣaṇaṃ tadvilakṣaṇādapi śakramūrdvādeḥ kṣaṇāśrayeṇa vā dhūmādestasyāgnīndhanādisāmagrījanyasya dhūmasya tatkṣaṇasya cotpattāviṣyamāṇāyāṃ "na tajjananaśakteḥ pratiniyamo" vivakṣitadhūmādikāryajananaśaktipratiniyamaḥ | "iti"tasmād "yat kiñcit" kāryaṃ "yataḥ kutaścit" kāraṇāt "syāt" utpadyeta, na yathādṛṣṭameva yathādṛṣṭāt | sarvaṃ sarvato jāyeteti yāvat | tasmācchaktipratiniyamaḥ kāraṇānāmabhyupagantavyaḥ | tato vilakṣaṇasāmagrījanmanaḥ kāryasya kutaścit sāmyāt sarūpasyopalakṣaṇe 'pyanyādṛśataiveti sarvastādṛśastathāvidhajanmeti siddham |

syānmatam- vilakṣaṇāyā api sāmagryāstallakṣaṇakāryajananaśaktiḥ samāneti tallakṣaṇaṃ kāryaṃ bhaviṣyati kasyāścideva ca tathābhāvānna yathoditadoṣāvasara ityata āha "tajjananaśaktisāmye tu" ityādi | uktameva tāvad atra pūrvapakṣe ‘na ca dhūmasya tadatajjanyasvabhāvaḥ'; ityādikaṃ dūṣaṇam | abhyupagamyāpīdamāha- "yādṛśī hyagnisahakāriṇaḥ" tadādhīyamānavikārasye "ndhanasya" svabhedena dhūmabhedahetoḥ "śaktiḥ" ātmātiśayastādṛśyeva śakramūrddhno (Hbṭ 166) dhūmasya vā yadi tatsāmagrījanyadhūmavilakṣaṇakāryajananaśaktirātmātiśayalakṣaṇā tadā tacchaktisāmye tadevāgnīndhanādikamevārthānnāmāntareṇoktaṃ syāt, tadvilakṣaṇasya tadavilakṣaṇātmātiśayāsambhavāt | sa eva hyagnirya indhanavikāramādadhāno dhūmaṃ janayati, taccendhanaṃ yadagninādhīyamānavikāraṃ dhūmaṃ svajātimanukārayati | yadi ca śakramūrdvāderapi evaṃ bhavatābhyupagamyate tadā kevalaṃ nāmni vivādaḥ syāt, arthābhedamabhyupagamya tathābhidhānāt | yata evam "iti" tasmāt "kāryaṃ" dhūmādikaṃ "dṛṣṭa"mekadā pratyakṣānupalambhābhyāṃ niścitamatadrūpavyavṛttenātmanā "kāraṇa"mindhanādikaṃ santānāpekṣayā kṣaṇāpekṣayā vā "na vyabhicarati" tadvilakṣaṇādanyato na bhavatīti kāryahetāvanvayavyatirekaniścayaḥ sidhyatīti |

Hbṭ 167

4. anupalabdhihetunirūpaṇam |]

[1. vipratipattipradarśanapūrvakamanupalabdhessvarūpam |]

tadevaṃ karyahetau yato yadbhavadṛṣṭaṃ sakṛt pratyakṣānupalambhābhyāṃ tādṛśasya sarvasya tathāvidhādeva janma na tadvijātīyadityekasyā api kāryavyakteḥ kutaścid bhāvadarśane vyāptyānvayavyatirekasiddhiriti pratipāditam | anupalabdhau tu yathoktāyāṃ nimittāntarābhāvopadarśananibandhanayornānvayavyatirekayorvipratipattiḥ | svarūpa eva tu pare vipratipadyante | tathāhikecidupalabdhyabhāvamātramanupalabdhimabhāvasya prasajyapratiṣedhātmanaḥ pramāṇāntaratvena gamikāmicchanti īśvarasenaprabhṛtayaḥ, apare tu pratiṣedhyaviṣayajñānarūpeṇāpariṇāmamātmanaḥ tadanyavastuviṣayaṃ vijñānameva vābhāvasya gamakaṃ pratyakṣānumānābhyāṃ pramāṇāntaramāhurmīmāṃsakāḥ | na hyanyavastuviṣayaṃ jñānaṃ pratyakṣānumānātmakamabhāvaṃ pratipadyate, tasya bhāvāṃśaviṣayatvāt, abhāvāṃśasya ca tato 'nyatvāt | abhāvāṃśe tu nāstīti jñānaṃ janayat tadabhāvapramāṇākhyāṃ labhate, yathendriyaṃ svaviṣayapratipattijanakatvena pratyakṣākhyām | tathānye anyabhāvalakṣaṇāṃ tajjñānalakṣaṇāṃ vānupalabdhimabhāvasyaiva sādhanamāhurnābhāvavyavahārasya, anupalabdherliṅgādādabhāvasiddhau svayameva tadvyavahārapravṛtteḥ | naiyāyikāstu nāstīti jñānameva kevalapradeśādigrāhijñānantarabhāvipratyakṣaṃ na pramāṇāntaramabhāvasya tuccharūpasya paricchedātmakamācakṣate tadevāsya ghaṭādeḥ pratiṣedhyasyānupalabdhiśabdena yadyucyate na kaścidvirodhaḥ iti | tadevamanupalabdhau bhedaṃ gatā buddhayaḥ prativādināmiti tannirāsārthamanupalabdhisvarūpaṃ tāvadupadarśayannāha- "upalabdhilakṣaṇaprāptasya" ityādi | ‘upalabdhilakṣaṇaprāptīḥ'; ‘upalambhapratyayāntarāṇāṃ samanantarādhipatipratyayasaṃjñitānāṃ sākalyam, ālambanapratyayasya svabhāvaviśeṣaśca | yaḥ svabhāvaḥ satsvanyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavatī'tyevaṃrūpā śāstrakṛtānyatra (Hbṭ 168) vyākhyātā naiyāyikavipratipattinirāsārtham | te hyupalabdhilakṣaṇaprāptiśabdena mahāttvānekadravyavattvarūpāṇi dravyāṇāmāhuḥ | "mahattvādanekadravyavattvād rūpāccopalabdhiḥ" iti vacanāt | evaṃ copalabdhilakṣaṇaprāptasyānupalabdhiḥ satyapi vastuni sambhavatītyasadvyvahārasiddhāvanaikāntikītyācakṣate | na hi cākṣuṣasyāpi raśmermahattvānekadravyavattvarūpāṇyupalambhakāni bhavanti | na ca tāvatānupalambha'pyasavdyavahārastatra śakyate kartum | yadāha bhāṣyakāraḥ- ‘nānumānata upalabhyamānasya pratyakṣato 'nupalabdhirabhāve hetuḥ'; iti | indriyatvāt tvagādivat kila prāpyakāri cakṣurityanumānataścākṣuṣo raśmirupalabhyate tasya pratyakṣato 'nupalabdhiḥ kathamabhāvavyavahāraṃ sādhayet? iti | tadevamupalabdhilakṣaṇaprāptasyānu palabdhimasavdyavahāre 'naikā ntikīmāhurnaiyāyikāḥ tannirāsamupalabdhilakṣaṇaprāpteraviparītarūpopadarśanena śāstrakāro 'bhyadhāt | yadā hyupalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaśca yathokta upalabdhilakṣaṇaprāptirucyate na mahattvādikaṃ tadā kuto vyabhicārāvakāśaḥ?, sati vastuni tasyā asambhavāt | mahattvādikaṃ tvasambhavādeva nopalabdhilakṣaṇaprāptiśabdena vācyam | nahi rūpādivyatiriktaṃ dravyaṃ tatpratibhāsavivekinākārāntareṇa svajñāne pratibhāsate | na cāpratibhāsamānamanātmarūpavivekinā rūpeṇa pratyakṣatāmanubhavatyatiprasaṅgāt | tat kuto 'syāsato mahattvādisambhavaḥ? | na ca svarūpeṇāmahataḥ tatsambandhe 'pyasya mahattāsambhavaḥ | apararūpeṇa vā grahaṇe kathaṃ tadgrāhijñānamabhrāntam? | tato na mahattvaṃ dravyasyopalambhakaṃ rūpaṃ vā | tasyāpi svarūpeṇa grahaṇe dravyātmano 'tyantaparokṣatvāt | dravyarūpasya ca tadvivekenānupalakṣaṇānna tathā grāhakatvam | na ca mahattvaṃ rūpaṃ vā dravyodayakāle 'bhyupagamyate, yato dravyaṃ guṇasya samavāyikāraṇamiṣyate | tacca pratilabdhātmakameva tathātāmanubhavatīti prathame kṣaṇe dravyaṃ nirguṇameva | na cāsya dvitīye kṣaṇe prāktanarūpatyāgo 'sti rūpāntaraṃ vāvirbhavati yataḥ prāgapratipannādhārabhāvaṃ (Hbṭ 169) mahattvādiguṇapratibandhādādhāratāṃ yāyāt | na cājanaka ādhāraḥ | janakatve ca kṣaṇikatā, arthakriyāvirodhādakṣaṇikasya | tataḥ kutaḥ sāmavāyikāraṇasya sambhavaḥ?, yataḥ svotkalitaṃ kāryaṃ janayat tathā vyapadiśyate | na caitat kṣaṇikatve sambhavati akṣaṇikatve vā prāga'nādhārasya paścādādhārābhāvaḥ | samavāyikāraṇāsambhavādevānekadravyavattvamapyasmabhavi yasmādanekaṃ dravyamārambhakaṃ samavāyikāraṇātmanā yasya vidyate tadevaṃ vyapadiśyate | dravyābhavācca nānekadravyavattvaṃ | sattve 'pi mahattvāderneyamupalabdhilakṣaṇaprāptirasmākamabhimatā | yā tvabhimā(ma)tā na tayopalabdhilakṣaṇaprāptasyānupalabdhirasavdyavahārasiddhāvanaikāntikīti śāstrakāro darśayāmbabhūva "upalabdhilakṣaṇaprāptasya" yā "anupalabdhiḥ" kāraṇasya vyāpakasya vā pratiṣedhyādanyasya sā "abhāvahetuḥ" kāryasya vyāpyasya ca "abhāvavyavahārahetuśca" | yā tu pratiṣedhyasyaivopalabdhilakṣaṇaprāptasyānupalabdhiḥ sābhāvavyavahārahetureveti vāśabdena darśayati | yā tvanupalabdhilakṣaṇaprāptasyānupalabdhiḥ pratyakṣānumānanivṛttilakṣaṇā sā saṃśayahetuḥ pramāṇanivṛttāvapyarthābhāvāsiddheḥ, nimittābhāvāttu savdyavahārapratiṣedhaheturityavagantavyam |

[2. sveṣṭāmanupalabdhiṃ spaṣṭayitumīśvarasenakumārilādīnāṃ nirāsaḥ |]

tatra ye tāvadupalabdhyabhāvamātramanupalabdhimicchanti, "vijñānaṃ vānyavastuni" iti vacanāt tadanyavastuvijñānameva vā, tannirāsārthaṃ jñātṛ- jñeyadharmalakṣaṇāmanupalabdhiṃ darśayitumupalabdhimeva tāvaddvividhāmdarśayannāha- "atra" anupalabdhivākye yopalabdhiḥ śrūyate kriyārūpā sā yadā kartṛsthatayāpekṣyate tadā tasyā "upalabhamānasya" katuḥ "dharmatve" apekṣyamāṇe "tajjñānam" upalabhamānasya yajjñānaṃ tad upalabdhirucyate | upalabhamānaśca buddhīndriyadehakalāpa eva ca pūrvakṣaṇasaṅgṛhīta upalabdhijanaka ucyate | tathāhi- upalabdherjanaka āśrayo vā kartā parairucyate | na (Hbṭ 170) cendriyāderanyasya janakatvaṃ sambhavati yato 'nvayavyatirekanibandhanaḥ kāryakāraṇabhāvavyavahāraḥ, tau cānvayavyatirekau nendriyāderanyasya sambhavataḥ satsvindriyādiṣu niyamenopalabdherbhāvāt | yadi hīndriyādiṣu satsvapi kadācidupalabdhirnopajāyate tadā satsvapyanyeṣu sakaleṣu hetuṣu kāryānutpattiḥ kāraṇāntaravaikalyaṃ sūcayatīti tavdyatiriktakāraṇāntaraṃ parikalpyeta | na caitadasti, tat kathamātmanastadutpattau nimittabhāvo 'bhyupagamyeta? atiprasaṅgāt | yadāha-

"yasmin sati bhāvatyeva yat tato 'nyasya kalpane | taddhetutvena sarvatra hetunāmanavasthitiḥ ||" iti |

āśrayatvamapi janakasyaiveti tadapyātmano na sambhavati | sthāpakatvādāśraya iti cet; na, kṣaṇikatve sthiterabhāvādupalabdherakṣaṇikatve 'pi svayamevāvināśādavasthānāt | tathāhi- upalabdheravināśa eva sthitirucyate na pātābhāvaḥ tasyā gurutvābhāvāt "saṃyogābhāvena gurutvāt patanam" iti ca pareṣāṃ kṛtāntaḥ | samavāyādāśraya iti cet; nanu so 'pi ādhāryādhārabhūtānāmeveṣyate | na cāpatanadharmikāyā upalabdherādhāreṇa kiṃcit, samavāyāccāśrayatve 'nyasyāpi tadbhāvaprasaṅgaḥ, tasya sarvātmasu samānatvāt, ekatvenāsyopagamāt | kramayaugapadyābhyāmarthakriyāvirodhācca nāsyātmanaḥ sattvam, tato 'sya kuto janakatvam? āśrayatvaṃ vā? ityalaṃ kṣuṇṇakṣodīkaraṇeneti |

evamupalabdhimādarśyānupalabdhimādarśayannāha- " tasmādupalabdhijñānādanyā" vastvantaraviṣayā "upalabdhiḥ" jñānātmikā "anupalabdhiḥ" | kathaṃ punarupalabdhirevānupalabdhirucyate? ityāha- "vivakṣite"tyādi | yathā bhakṣyābhakṣyaprakaraṇe vivakṣitād bhakṣyādanyatvād ‘abhakṣyo grāmyakukkuṭaḥ'; bhakṣyo 'pi san tadanyasya- ucyate | yathā ca sparśanīyāsparśanīyādhikāre vivakṣitāt sparśanīyādanyatvād ‘asparśanīyaścāṇḍālādiḥ'- tadanyasya sparśanīyo 'pi san- ucyate | (Hbṭ 171) tadvadupaladbhirevānupalabdhirmantavyā | nañaḥ pratiṣedhaviṣayatvāt kathaṃ bhāvaviṣayatā? iti cet, āha- "paryudāsavṛttyeti" | paryudāsena pratiṣedhyasyārthasya rvajanena yā viśiṣṭe 'rthe vṛttistayā , nañaḥ āgṛhītapratiṣedhasya bhāvaviṣayatā | yatra vidheḥ prādhānyaṃ pratiṣedho 'rthagṛhītaḥ vidhibhāksvapadena nocyate ekavākyatā ca tatra paryudāsavṛttitā | vidheśca prādhānyaṃ ‘vivakṣitopalabdheranyopalabdhirbhavati'; ityevaṃ vākyenānyopalabdhervidhānāt anyopalabdhisāmarthyādeva vivakṣitopalabdheḥ pratiṣedhaḥ pratīyate | vivakṣitopalabdheranivartane tadapekṣayānyasyā vidhānāyogāt svapadena nañā vidhibhāṅ nocyate | kiṃ tarhi? | anyaśabdena paryudāsāśrayeṇānyaśabdasyaiva vākye prayogāt anyā upalabdhiranupalabdhiriti | nañaśca subantena sāmarthyaṃ na tiṅantena ityekavākyatvaṃ ‘na upalabdhiranupalabdhiḥ'; iti | prasajyapratiṣedhaḥ punaretadviparīto mantavyaḥ | tatra hi pratiṣedhasya prādhānyaṃ vidhirarthād gamyate vākyabhedaḥ svapadena nañā pratiṣedhabhāk sambadhyate |

tadevaṃ jñātṛdharmalakṣaṇāmanupalabdhiṃ vyākhyāya jñeyadharmalakṣaṇāṃ pratipādayannāha- "upalabhyamānadharmatve" ityādi | yadā karmasthakriyāpekṣayopalabhyamānasya vastuno dharma upalabdhirvivakṣyate tadā viṣayasvabhāva upalabdhirmantavyā | kīdṛśo viṣayasvabhāvaḥ? ityāha- "svaviṣaye"tyādi | pratiṣedhyasya ghaṭāderyadātmaviṣayaṃ vijñānaṃ tajjanane yā yogyata tallakṣaṇo viṣayasvabhāva upalabdhiśabdenocyate | yadi viṣayasvabhāva upalabdhiḥ, kathaṃ yogyatālakṣaṇaḥ? | tathā hi yogyatā dharmaḥ, dharmadharmiṇośca bheda eva ityata āha- "yogyatāyāḥ" ityādi | yogyatā hi paramārthato bhāvarūpaiva na vasturūpāda bhidyate, anyathā bhāvo yogya eva na syāt | yogyatāsyeti ca sambandhābhāvato na syāt | sambandhakalpanāyāmanavasthetyuktaprāyam |

tadevamupalabherviṣayadharmatāṃ pratipādyānupalabdherapi pratipādayannāha- "tasmādanyaḥ" ityādi | "tasmāt" pratiṣedhyād ghaṭādeḥ (Hbṭ 172) svaviṣayajñānajananayogyād yo 'nya upalambhajananayogya eva na tadviparītaḥ svabhāvo ghaṭaviviktapradeśarūpaḥ sa eva cātrānupalabdhiśabdenocyate | prāktanameva nyāyamatrādiśannāha- "pūrvavaditi |" vivakṣitopalabdheranyatvādabhakṣyāsparśanīyavat paryudāsavṛtyeti | kathaṃ punarayaṃ naña anyārthavṛttiḥ sāmānyaśabdaḥ san ghaṭaviviktapradeśasya tajjñānasyaiva vā ghaṭaviviktasyānupalabdhitvaṃ paryudāsavṛttyā prakalpayati, na punaraviśeṣeṇa sarveṣāmevānyaśabdavācyānām? ityata āha- "yatra yasmin" ityādi | "yatra" deśe kāle 'vasthāyāṃ vāvyavadhānādilakṣaṇāyām, "yasmin" pradeśarūpādau "upalabhyamāne niyamena" avaśyaṃtayā "yasyānyasya" padārthasya ghaṭarūpāderupalabdhirbhavati "sa" ghaṭarūpādiḥ padārthaḥ "tatsaṃsṛṣṭaḥ" tena pradeśarūpādinā saṃsṛṣṭaḥ | kathamekasminnupalabhyamāne parasyāpi niyamopalabdhiḥ? iti cet, yogyatāyā aviśeṣāt | pradeśaghaṭayorhi svaviṣayavijñānajanane yogyatā tulyā | yadā hi pradeśarūpaṃ vyavadhānaviprakarṣādirahitaṃ vijñāne svākāraṃ samarpayati tadā ghaṭarūpamapi tatra tathāvidhaṃ svākāraṃ samarpayatyeva | yadi nāma yogyatā tasya tena tulyā svasvabhāvavyavasthitestu kathaṃ tatsaṃsṛṣṭatā? ityata āha- "ekajñānasaṃsargādi"ti | ekatra hi jñāne dvāvapi tau svākāradvāreṇa saṃsṛṣṭau na sākṣāt, tadvijñānaṃ padārthadvayākāramājāyamānaṃ tayorātmani saṃsargaṃ darśayati | kimiti punastat jñānaṃ padārthadvayākāramavaśyaṃ bhavati yatastayorjñānadvārakaḥ saṃsargaḥ? ityata āha- "tayoḥ satoḥ" ityādi | yāvetau tulyayogyatārūpau tau yadi santau bhavatastadā naivaikākāraniyatā pratipattirbhavati | kasmāt? asambhavāt | na hyeṣa sambhavo 'sti- yattulyayogyatārūpayoreka eva pratibhāseta nāpara iti | tathāhi- aviśiṣṭatvād yogyatāyāḥ kastatra svākāraṃ na samarpayet? | anubhavasiddhaṃ ca yugapadanekapratibhāsanam | na cānubhavaviruddhamācakṣāṇā viduṣāmavadheyavacaso bhavanti | ladhuvṛttitvād yaugapadyābhimāna iti cet; na, bādhakapratyayaviraheṇa (Hbṭ 173) bhrāntikalpanānupapatteḥ, sarvatra tathābhāvāprasaṅgāt | karaṇadharma evāyaṃ yadekasminneva karmaṇi kriyāṃ niṣpādayatinānekatra, karaṇaṃ cendriyaṃ tato nānekapratipattiheturiti cet, kathaṃ pradīpādiranekatra bahūnāṃ pratipattijanakaḥ? | kartṛbhedādadoṣa iti cet; kartrekatvāt tarhi kriyaikatra karmaṇīti kathaṃ ‘karaṇadharmaḥ'; ityādi vaco na plavate? | na ca pratikṣaṇaviśarāruṣu bhāveṣu paramārthataḥ kartṛkaraṇādibhāvo yuktaḥ kriyā vā kācit | na ca sarvakārakānvayavyatirekānuvidhāyini kārye kasyacidatiśayo 'sti yenāyaṃ kartā kā(ka)raṇaṃ cedamityādi parikalpyeta | tasmādaviśiṣṭayogyatayoḥ kuta ekarūpaniyatāyāḥ pratipatteḥ sambhavaḥ? iti siddha ekajñānasaṃsargaḥ | tulyayogyatārūpatvasya caitadeva liṅgam | na hyasati tulyayogyatārūpatve yugapadekendriyajanitajñānapratibhāsitā rūparasavat sambhavatīti |

tatra yeṣāṃ saugatānāmidaṃ darśanaṃ ‘ekāyatanasaṅgṛhīte 'nekatrāpyekamevendriyajñānamājāyate'; iti teṣāṃ mukhya evaikajñānasaṃsargaḥ | ye tu ‘tatrāpi pratyarthaṃ bhinnānyevaikendriyanimittānyekakālāni tadviṣayāṇāṃ yugapatsannihitānāṃ svajñāneṣu sāmarthyāviśeṣāt, ata evaikatayā loke 'dhyavasīyamānāni jñānānyupajāyante'; iti varṇayanti teṣāmekendriyajatvenaikāyatanaviṣayatvena caikakāleṣvekatvavyapadeśo loke tathādhyavasāyādaupacārikaḥ |

yadi nāmaikajñānasaṃsargāt tatsaṃsṛṣṭastathāpi sāmānyena sarvamanyamayaṃ nañ kinna pratipadayati? iti, ata āha- "tasmāt" ityādi | yasmādaviśiṣṭatvādyogyatāyā yathoktena prakāreṇaikatra jñāne dvayorapi saṃsargaḥ tasmādaviśiṣṭaṃ yogyatārūpaṃ yayoḥ tata evaikajñānasaṃsargiṇau tau tasmāt tayorevaṃrūpayoḥ "parasparāpekṣameva" na sarvānyapadārthāpekṣam "anyatvamiha" anupalabdhyadhikāre "abhipretam" | loke tu yadyapyaśeṣapadārthāntarāpekṣamanyatvaṃ nañā kvaciducyate vyāptinyāyasamāśrayāt, tathāpi tadiha na gṛhyate, (Hbṭ 174) "pratyāsatterāśrayaṇāt" ekajñānasaṃsargalakṣaṇā prattyāsattirāśrīyate nānyā, pramāṇacintādhikārāt anyathānupalabdhiranaikāntikyeva syāt | tasmāt tattvacintakaistathāvidhamanyatvamāśrayaṇīyam yadanupalabdheravyabhicāranibandhanam | tacca yathoktamevetyabhiprāyaḥ |

tadevamekajñānasaṃsargāpekṣayānyatvaṃ pratipādyānupalabdhiṃ darśayannāha- "sa kevalaḥ" ityādi | sa eva yadā kevalaḥ pradeśo yathoktaghaṭāpekṣaya tasmādanya ucyate tadā ghaṭaviviktapradeśajñānaṃ vānupalabdhiḥ, na tu yathesvaraseno manyate upalabdhyabhāvamātramanupalabdhiriti, vakṣyamāṇadoṣāt; ghaṭaviviktapradeśasvabhāvo vā, na tu tadviviktajñānameva yathāha kumārilaḥ "vijñānaṃ vānyavastuni" iti | yathā hyanyavastuviṣayaṃ jñanamanubhūyamānaṃ pratiyogismaraṇāpekṣaṃ tadabhāvavyavahāranibandhanaṃ tathā tadviviktaḥ pradeśo 'pi | tathāhi- kasyacit pratipattuḥ ‘yataḥ kealapradeśākārameva jñānaṃ mayā saṃvedyate na tu ghaṭākāramapi tasmādatra ghaṭo nāsti'; iti evaṃ nāstitājñānamutpadyate; kasyacit tu ‘yataḥ kevalaḥ pradeśo 'yaṃ dṛśyate na tu ghaṭasahitaḥ tasmānnāstyatra ghaṭaḥ'; ityevam | tasmādubhayornāstitājñānajanmani tulyaṃ sāmarthyamiti dvayorapi anupalabdhivyavasthā yukteti | tatra yadā tajjñānaṃ tadā jñātṛdharmalakṣaṇānupalabdhiḥ kartṛsthakriyāpekṣayā, yadā tatsvabhāvastadā jñeyadharmalakṣaṇā karmasthakriyāpekṣayeti |

evamanupalabdhiṃ paryudāsavṛttyā vyavasthāpya sādhyamasyā darśayannāha- "sā abhāvam" ityādi | sarvānyopalabdhilakṣaṇaprāptavivikte 'pi pradeśādau dṛśyamāne yatra ghaṭādau pratiyoginyarthitvādibhiḥ smṛtirasya bhavati tasyābhāvaṃ sādhayati, abhāvavyavahāraṃ vā | kāraṇavyāpakānupalabdhī abhāvamabhāvavyavahāraṃ ca sādhayataḥ | svabhāvānupalabdhistu abhāvyavahārameva | abhāvavyavahāraśca jñānābhidhānapravṛttilakṣaṇaḥ | tatra ‘nāstyatra ghaṭaḥ'; ityevamākāraṃ jñānam, evaṃvidhavastvabhidhāyakaṃ cābhidhānaṃ, niḥśaṅkasya ca tatra pradeśe gamanāgamanalakṣaṇā pravṛttiriti |

Hbṭ 175

atreśvarasena- kumārilayorvacanāvakāśamāśaṅkaya siddhāntavyavasthāmeva kurvatā tanmate niraste 'pyāhatya tanmatanirāsārthamāha- "kathamanyabhāva" ityādi | īśvaraseno hi manyate- kārya- svabhāvahetubhyāṃ bhāvarūpābhyāṃ anupalabdheḥ pṛthakkaraṇādavaśyamabhāvarūpatvamasyāḥ, anyathā pṛthakkaraṇamanarthakameva syāt | tvayā cānyasya pratiṣedhyaviviktasya pradeśādestajjñānasya vā bhāvarūpānupalabdhirākhyāyate tannūnamanyabhāvastadabhāvo yenaivamabhidhīyate | na caitad yujyate, bhāvābhāvayorvirodhādekātmatānupapatteriti |

kumārilo 'pyevaṃ manyate- yeyaṃ jñātṛ- jñeyadharmalakṣaṇā dvidhānupalabdhirabhāvarūpā tvayocyate tasyā bhavatu nāstitājñānaṃ prati sādhanabhāvaḥ | kintu sa evānyasya pratiṣedhyaviviktasya vastunaḥ pratiṣedhyajñānādanyasya vā tajjñānasya yo bhāvo bhāvāṃśaḥ sa kathamabhāvaḥ? pratiṣedhasya tajjñānasya vā kathamabhāvāṃśaḥ? | naiva yujyate, dharmarūpatayā bhāvābhāvāṃśayorbhedāt | satyapi dharmirūpeṇābhede tayoścodbhavābhibhavābhyāṃ grahaṇāgrahaṇavyavastheti | yadāha-

"dharmayorbheda iṣṭo hi dharmyabhede 'pi naḥ sthite | udbhavābhibhavātmatvād grahaṇaṃ cāvatiṣṭhate ||" iti |

uktottaratāmasya darśayannāha- "uktamuttaramatra"codye yathā "paryudāsavṛttyā apekṣātaḥ" | ‘pratiṣedhyaṃ tajjñānaṃ vā apekṣya tadvivikto 'rthastajjñānaṃ vābhāvo 'nupalabdhiścocyate'; iti īśvarasenasya prativacanam | na hi prasajyapratiṣedha evaiko nañarthaḥ kintu paryudāso 'pi | tato 'nyabhāvasyābhāvarūpatā na virudhyate, prasajyapratiṣedharūpatāpyanyabhāvasya yathā tathottaratra vakṣyate | svabhāvahetostvanulabdheḥ pṛthakkaraṇaṃ pratipatrabhiprāyavaśāt | pratipattā hi svabhāvahetau vastupratipattyadhyavasāyī | anupalabdhau tvabhāvapratipattyadhyavasāyī | paramārthatastu pratiṣedhyābhāvavyavahārayogyatā (Hbṭ 176) vastubhūtaiva pradeśasya sādhyata iti na svabhāvahetoḥ svabhāvānupalabdhirbhidyata iti |

yattu ‘anapekṣitārthāntarasaṃsargaṃ pratiṣedhamātramanupalabdhiḥ'; itīśvaraseno manyate tannirākurvannāha- "na pratiṣedhamātram" ityādi | kasmāt? ityāha- "tasya sādhanāsiddheḥ" ityādi | nahyabhāvasya sarvasāmarthyavirahalakṣaṇasya sādhanatvaṃ siddhihetutvaṃ sidhyati, sarvasāmarthyaviraharūpasya tadayogāt | hetutve vā kathaṃ na sāmarthyayogitā? bhāvarūpatā vā?, sāmarthyalakṣaṇatvād vastunaḥ | abhāvasya cānapekṣitasahakāriṇo anādheyātiśayatayā nāstīti jñānajanane nityaṃ tajjananaprasaṅgaḥ | tataśca sādhakatvāyogādabhāvavyavahāra eva na sidhyet | athavā tasya prasajyapratiṣedhātmana upalabdhyabhāvasya sādhanameva kiñcinna sidhyatīti | sa hyabhāvatvādapareṇopalabdhyabhāvena sādhyaḥ syāt, so 'pyapareṇetyanavasthānam | na cendriyavadajñātasya pratiṣedhajñānahetutā, sadā sannihitatvenānapekṣitasahakāriṇo nityaṃ tadudayaprasaṅgāt | idaṃ cārthadvayaṃ ‘kathamabhāvaḥ kasyacit pratipattiḥ, pratipattiheturvā? | tasyāpi kathaṃ pratipattiḥ'; ityatrāntare svayameva vipañcayiṣyati |

kumārilasyāpyuttaramāha- "tasya" anyasya pratiyoginā vastvantareṇāsaṃsṛṣṭarūpasya | na hyasau vastvantaraiḥ saṃsṛṣṭasvabhāva ekarūpaḥ | tathātve hyabhāvāṃśo 'pi na kvacit sidhyet | tasyaivaṃvidhasya "bhāvasiddhireva" bhāvāṃśasiddhireva "aparasya" pratiyogino vastvantarasyābhāvasiddhirabhāvāṃśasya tvadabhimatasya siddhirastu bhāvāṃśasyaivābhāvāṃśarūpatopapatteriti manyate | tathā hi- abhāvāṃśo 'pi pararūpāsaṃsṛṣṭatayaivābhāva iti vyapadiśyate, anyathā tadayogāt | sā ca bhāvāṃśasyāpi samāneti sa evābhāvo 'stu tannimittasya samānatvāt kimanyenābhāvāṃśopagatena? | ata evāsaṃsṛṣṭarūpasyeti viśeṣaṇam | yata (Hbṭ 177) evam "iti" tasmād "anyabhāvo 'pi" anyasya vastuno bhāvo 'pi tvadabhimato bhāvāṃśo 'pi na kevalamabhāvāṃśastvanmatyābhāva iti vyapadiśyate 'smābhiḥ | tato bhāvāṃśasyābhāvarūpatā saṅgataiveti na kiñcid virudhyata iti |

yaduktaṃ ‘jñātṛjñeyadharmalakṣaṇayā svabhāvānupalabdhyā abhāvavyavahāra eva sādhyate nābhāvaḥ'; iti tat paro vighaṭayituṃ, yaccoktaṃ ‘na pratiṣedhamātramanupalabdhiḥ, tasya sādhanāsiddheḥ'; iti dvitīye vyākhyāne pratiṣedhamātrasyānupalabdhi[ri]tyetasya sādhanaṃ darśayitumāha- "anyabhāvalakṣaṇa" ityādi | evaṃ manyate- loko hi kevalapradeśadarśanāt ghaṭābhāvameva prathamaṃ pratipadyate kevalapradeśajñānasaṃvedanadvāreṇa ghaṭajñānābhāvapratipattyā vā tato ghaṭābhāvasya vyavahāram | tena lokapratītyanusāreṇa pratiṣedhyādanyasya pradeśasya pratiṣedhyajñānādvā tajjñānasya yo bhāvastallakṣaṇo 'bhāvaḥ svayaṃ pramāṇenendriyapratyakṣeṇa svasaṃvedanapratyakṣeṇa ca siddho 'laṃ ghaṭābhāvaṃ sākṣāt pāramparyeṇa ca yathākramaṃ sādhayitum, sa ca ghaṭābhāvavyavahāramityevaṃ vyavasthāpayituṃ yuktam | na caivamapi vyavasthāpane [asma]tpakṣasya kācit kṣatiḥ | tathāhi- pāramparyeṇāpi yadanupalabdheḥ tvadabhyupagatāyāḥ siddhaṃ tat tata eva siddhaṃ bhavatīti pratiṣedhamātrasyānupalabdhitve tatsādhanapratipādane 'pi | ayamabhiprāyaḥ- yathā bhavato jñātṛjñeyadharmalakṣaṇā bhāvarūpā dvividhānupalabdhistathā mamāpi jñātṛjñeyadharmalakṣaṇopalabdhyabhāvo 'pyanupalabdhisaṃjñito dvividho bhaviṣyati | tatra jñeyadharmalakṣaṇenānyabhāvena pratyakṣasiddhena pratiṣedhyābhāvo jñeyadharmalakṣaṇopalabdhyabhāvarūpo 'nupalabdhisaṃjñitaḥ setsyati | jñātṛdharmalakṣaṇena cānyabhāvena kevalapradeśajñānātmanā svasaṃvedanasiddhena jñātṛdharmaḥ pratiṣedhyajñānābhāvarūpo 'nupalabdhisamākhyātaḥ setsyati | tataśca kuto 'navasthā yena sādhanāsiddhiḥ syāditi | tatra "anyabhāvalakṣaṇa" iti pratiṣedhyāt tajjñānācca yo 'nyo bhāvaḥ pratiṣedhyaviviktaḥ pradeśaḥ tajjñānaṃ ca tadātmako 'bhāvaḥ vivakṣitād bhāvāt pratiṣedhyād bhāvāt tajñānāccānyatvādanupalabdhitvena (Hbṭ 178) bhavato 'bhimataḥ svayaṃ svarūpeṇa pramāṇenendriyapratyakṣeṇa svasaṃvedanapratyakṣeṇa ca siddhaḥ saṃstasya pratiṣedhyasyābhāvavyavahāraṃ jñānābhidhānapravṛttilakṣaṇaṃ sādhayet "tatsiddhisiddho" vā tasyānyabhāvalakṣaṇasyābhāvasya yathoktasya siddhyā siddho vā tadabhāvastasya pratiṣedhyasya tajjñānasya vābhāva iti evamapīṣyamāṇe "na kaścid viśeṣaḥ" tvadabhimatānupalabdhito 'smadabhimatānupalabdheḥ tato 'smaddarśanaṃ kimiti pratikṣipyate? | nanvastyevaivamiṣyamāṇe viśeṣo 'nyabhāvalakṣaṇānupalabdhiritarayā vyavahitā tadabhāvavyavahāraṃ sādhayeditarā tu sākṣādityāha- sa viśeṣo nāsti yena viśeṣeṇānupalabdhyābhāvarūpayā vastusaṃsparśarahitayāsmadabhimatayābhāvavyavahārasiddheḥ virodhaḥ syāt | anyasya tu viśeṣasya sato 'pyabādhakatvādasatsamatvameva | yadapyuktaṃ- ‘tasya sādhanābhāvādabhāvavyavahārāsiddhiprasaṅgaḥ'; iti, tadapyasat, yataḥ sa eva tvadabhimato 'nyabhāvaḥ pratiṣedhyaviviktabhūtalātmakastadviṣayā copalabdhiranupalabdhitveneṣṭā bhavatastadabhāvasyānupalabdhitvenāsmanmatasya pratiṣedhyābhāvasya tadupalabdhyabhāvasya ca "kiṃ" kasmāt "na sādhanaṃ" liṅgam "iṣyate?" | tathā hi sati lokapratītiranusṛtā bhavati | "kiṃ punaḥ" kasmāt punaḥ "abhāvasya" dvividhasya "siddhireva tadabhāvasiddhiḥ" na tatsādhyā kācidanyā vidyata ityasmanmataniṣedhārthaṃ lokātikrāntamiṣyata iti pūrvapakṣaḥ |

atrāha- "apṛthaksiddheranyabhāvāt" tadabhāvasya pṛthaksiddherabhāvāt kuto liṅgaliṅgitā | tathā "sambandhābhāvāccā" anyabhāvatadabhāva yorna liṅgaliṅgiteti | prathamaṃ tāvat kāraṇaṃ vivṛṇvannāha- "anyabhāvastadviviktadeśātmakastāvanna sādhanaṃ" liṅgaṃ pratiṣedhyābhāvasya, ‘tadupalabdhirapi tadabhāvasya na sādhanam'; iti paścād vakṣyate | tadarthameva tāvacchabdaḥ | kasmādanyabhāvo na sādhanam? ityāha- "yatsiddhau" yasya vastunaḥ siddhau pratītau "yasya" aparasya (Hbṭ 179) vastuno "na siddhi"rna pratītiḥ tadvastu tasya vastuno liṅgaṃ bhavatītyayaṃ liṅgaliṅginornyāyaḥ | tatrodāharaṇam- "dhūmāgnivaditi" | yathā- yadā dhūmapratītau nāgniḥ pratīyate tadā tayorlliṅgaliṅgibhāvo bhavati, na tu dhūmapratītikāla eva pratīyamāne 'gnau | yadi nāmaivaṃ tataḥ kim? ityata āha- "anyasya vastuno yo bhāvaḥ" svabhāva "tatsiddhyaiva" tatpratītyeva "tadabhāvaḥ" tasya pratiṣedhyasyābhāvaḥ "prasidhyati" pratīyateanyabhāvasyaiva tadabhāvātmakatvāt tatsiddhereva tatsiddhilakṣaṇatvāt |

naiyāyikāstu manyante- pratiṣedhyābhāvo hi prasajyapratiṣedhātmakastuccharūpastasya kathaṃ tadanyabhāvarūpatā?, bhāvābhāvayorvirodhāt | tataḥ kathaṃ tadanyabhāvasiddhyaiva tadabhāvasiddhiḥ syāt? ityata āha- "tasya" tadanyabhāvasya pradeśalakṣaṇasya tasmādanyena pratiṣedhyena ghaṭādinā "asaṃsṛṣṭarūpasya" rahitātmanaḥ kevalasya pratiṣedhyena śūnyātmanaḥ | anena kevalapradeśasyāpi prasajyapratiṣedhātmakatāmāha | kathaṃ bhāvasya tuccharūpatā svabhāvaḥ, virodhāt? iti cet; na, pararūpeṇa tasyāpi tuccharūpatvāt | yathā hyanapekṣitabhāvāntarasaṃsargaḥ prasajyapratiṣedhaḥ śūnyavikalpapratibhāsī pratiṣedhyena tuccharūpaḥ tadrūpavirahāt, tathā tadanyabhāvo 'pi pratiṣedhyāsaṃsṛṣṭarūpaḥ | tataḥ kathamasya pratiṣedhyena tuccharūpatā virudhyeta? | svarūpeṇa hyayamatuccharūpaḥ syānna pararūpeṇa, anyathā kathamasyānyabhāvatvaṃ parasya vā tatrābhāvaḥ syāt? | yo hi yadabhāvarūpo na bhavati sa evāsau bhavati, tatsvarūpavat | tataḥ sarvasya jagataḥ parasparātmatāprasaṅgaḥ | tasmāt sarvabhāvāḥ pararūpeṇa niḥsvabhāvāḥ svarūpeṇa rūpavattve 'pī tyanavadyam |

kastarhi prasajyapratiṣedhatparyudāsasya bhedaḥ? | na kaścit, kevalamanapekṣitarūpāntaramabhāvamātraṃ prasajyapratiṣedha iti loke kathyate | rūpāntaraṃ tu pararūpaśanyaṃ paryudāsa iti | na tu rūpāntaraṃ pararūpatucchātmakaṃ na bhavati | anubhūyata eva ca rūpāntaraṃ tadrūpaśūnyatayā, (Hbṭ 180) kathaṃ tasya prasajyapratiṣedhātmatā na syāt pararūpeṇa? | sāmarthyāt tatastatpratītiriti cet; na, akāraṇapratītau sāmarthyāsambhavāt | tādātmyābhāve hi prasajyapratiṣedhasya paryudastāt pratītau tatkāraṇatve sati syāt pratipattiḥ nānyathā | tasya tadanyāsaṃsṛṣṭarūpasya yat tattvaṃ tasya pratiṣedhyatuccharūpatāyā vyavasthāpakaṃ pramāṇaṃ pratyakṣarūpam tata eva- na taduttarakālabhāvino ‘nāstīha ghaṭaḥ'; iti vikalpāt, tasya gṛhītagrāhitayā smṛtitvenāpramāṇatvāt- anyasya ghaṭādestatrāsato vyavacchedasyābhāvasya siddhestadabhāvātmakasyaiva pradeśasya tena grahaṇāt | dvividho hyayaṃ pradeśo ghaṭāsaṃsṛṣṭarūpsastavdyāvṛttarūpatayā tato 'nyo ghaṭavānapi, kevalaśca ghaṭaṃ prati apratipannādhārabhāvaḥ | tasya tadvivekena pratyakṣeṇa grahaṇe ghaṭādanyatvaṃ ghaṭavirahaśca gṛhīta eva bhavatīti na vastvasaṃkarasiddhyartham, ‘ihedaṃ nāsti'; ityevamarthaṃ ca pramāṇāntaramanveṣaṇīyam | vistarataścaitaduttaratra vakṣyata iti āstāṃ tāvat | yataścānyabhāvasiddhyaiva tadabhāva uktena nyāyena siddhyati tato nānyabhāvaḥ pratiṣedhyābhāvasya liṅgam |

dvitīyaṃ kāraṇaṃ vyācakṣāṇa āha- "sambandhābhāvācca" iti | anyabhāvatadabhāvayorna kaścit sambandho 'sti, tataḥ kuto liṅgaliṅgibhāvaḥ? iti | etacca kadocyate? | yadā tadabhāvarūpatānyabhāvasya parānabhyupagatāpekṣyate | tadanyabhāvāt pṛthageva tadabhāvastuccharūpa iṣyate paraiḥ | anyathoktena nyāyenānyabhāvasyaiva tadabhāvarūpatve tādātmyāt kathaṃ sambandhābhāvaḥ? | pratyakṣasiddhatā ca tadaiva, na pakṣāntareṇa abhihitā | "tacca tasya" ityādyasyaiva vivaraṇaṃ vyatirekamukhena "ekārthasamavāya" iti paradarśanenoktaṃ | pareṣāṃ hi naiyāyikādīnāṃ vyatiriktāveva kṛtakānityatvākhyau dharmāvekasminneva dharmiṇi samavetāviti kṛtakasyānityatvenaikasminnarthe dharmiṇi samavāyaḥ sambandhaḥ dhamasya veti (Hbṭ 181) sambandha evodāharaṇāntaram | atraikarthasamavāya iti saṃyogaḥ sa eva samavāyaśabdenoktaḥ | saṃyogasamavāyayoḥ kalpitatvād bhedena vyapadeśe 'nādarāt | pareṣāṃ tvagnidhūmau svāvayaveṣveva samavetāviti na tayorekārthasamavāya ādhārādheyabhāvo veti dhūmasyāgnerupari darśanāllaukikaḥ sambandha uktaḥ | "janyajanakabhāvo vā" iti pāramārthikaḥ sambandho 'bhihitaḥ, paramārthato 'gnerjanakatvāt itarasya ca janyatvāditi |

nanu ceśvarasenena saha vicāraḥ prakrāntaḥ tat kimiti naiyāyikābhimasyāpi sambandhasyānyabhāvatadabhāvayorabhāva ucyate | satyam, prasaṅgena tu tanmatasyāpi niṣedhārthamuktam | pūrvaṃ hyanyabhāvagrāhipratyakṣasiddhatvāt pratiṣedhyābhāvasya na tadarthaṃ pratyakṣāntaraṃ ‘nāstīha ghaṭaḥ'; ityevamākāraṃ kalpanīyamiti prasaṅgataḥ kathitam | adhunā tu prasaṅgādidamucyate- yadānyabhāvagrāhipratyakṣasiddho 'yaṃ tadabhāvo na bhavati tadā pratyakṣāntaraṃ ‘nāsti iha ghaṭaḥ'; ityevamākāraṃ viśeṣaṇaviśeṣyabhāvalakṣaṇāt sannikarṣādiṣṭaṃ bhavatā | na cāsati sambandhe 'nyabhāvatadabhāvayorviśeṣaṇaviśeṣyabhāvo yuktaḥ, atiprasaṅgāt | tataḥ kutastallakṣaṇāt sannikarṣāt tadabhāve pratyakṣaṃ bhavediti |

evaṃ sambandhasvarūpamākhyāya tasyehāsambhavamāha- "naivam" yathā kṛtakatvānityatvayoragnidhūmayorvaikārthasamavāyādilakṣaṇaḥ sambandho naivaṃ kaścid bhāvābhāvayoḥ sambandho yena "asya" tadabhāvasyānyabhāvaḥ sādhanaṃ syāt | yāvekatrārthe dharmirūpe pravartete tayorekārthasamavāyo bhavati | anyabhāvaśca pradeśākhyaḥ svāvayaveṣu yeṣu vartate na tatra ghaṭābhāvaḥ | evaṃ hi pradeśāvayaveṣu ghaṭo nāstīti syāt na pradeśe | na cāsya pradeśāvayavairārambhaḥ | te hi dravyātmāno dravyāntaramevārabhante | na ca ghaṭābhāvo dravyam | navaiva hi dravyāṇīṣyante | na ca kriyāvadādikaṃ dravyalakṣaṇaṃ tatrāsti | na ca guṇarūpatayā tatra vartate | caturviśatireva hi (Hbṭ 182) guṇā iṣyante | na cāyaṃ teṣāmanyatamaḥ | nāpi karmarūpatayapañcasu karmasvanantarbhāvāt tallakṣaṇavirahācca | "ekadravyam" ityādikaṃ hi tallakṣaṇam | na caitadabhāve sambhavatīti | nāpi sāmānyādirūpatayā, tadrupavirahādeva | nāpyanyabhāvatadabhāvayoḥ saṃyogo 'gnidhūmayoriva, dravyayoreva tadabhyupagamāt | na ca tadabhāvo dravyamityuktam | nāpyādhāra(rā)dheyabhāvo, yataḥ so 'pi saṃyoganimitta ucyate ‘iha kuṇḍe badarāṇi'; iti | samavāyanimitto vā, ‘iha tantuṣu paṭaḥ'; iti | na cābhāvasyādravyātmanaḥ saṃyogaḥ samasti | nāpi samavāyaḥ, pañcānāmeva hi dravyādīnāṃ padārthānāṃ samavāyitvamiṣyate; na cābhāvaḥ pañcasvantarbhavatīti | na ca tadātmānupakāre satyādhāravyapadeśaḥ sambhavati | upakāre vā janyajanakabhavaḥ | na ca tadabhāvo janyaḥ, kāryatāprasaṅgāt | kāryatā cāsyāsambhavinī, yataḥ svakāraṇasamavāyaḥ, sattāsamavāyo vā kāryatocyate bhavadbhiḥ | anyabhāvastu pradeśākhyo 'sya na kāraṇam, trayāṇāmeva hi dravyaguṇakarmaṇāṃ dravyaṃ kāraṇamiṣṭam | na cābhāvo dravyādilakṣaṇaḥ iti | sattāsamavāye 'pi satpratyayaviṣayatā tadabhāvasya syāt, nābhāvapratyayaviṣayatā | pradeśābhāve 'pi ca ghaṭābhāvasambhavāt kutastatkāryatā | na cāsya prativiṣayaṃ bhedaḥ, ekākārajñānaviṣayatvāt | sambandhibhedād bhede vā sāmānyādiṣvapi tatprasaṅgaḥ | samavāyopyasyānantarameva nirasta iti kutaḥ svakāraṇasattāsamavāyarūpā kāryatā tadabhāvasya syāt? | etena janyajanakabhāvaḥ prayuktaḥ | tataḥ sarvathā sambandhābhāvānnānyabhāvaḥ tadabhāvasya sādhanamiti |

paraḥ sambandhāntaraṃ darśayannāha- "asti viṣaye"tyādi | yathā hi artho viṣayaḥ śabdo viṣayīti tayorviṣayaviṣayibhāvaḥ sambandhaḥ, evamanyabhāvatadabhāvayorviṣayaviṣayibhāvaḥ sambandho bhaviṣyati | pradeśākhyenānyabhāvena ghaṭābhāvasya pratyāyanāditi pūrvapakṣāśaṅkā | śabdārthayoḥ sambandhaḥ syādityabhisambandhaḥ | (Hbṭ 183) kiṃ rūpaḥ? | "kāryakāraṇalakṣaṇaḥ" | kathaṃ punararthakāryatā śabdasya? | tatpratipādanābhiprāye sati arthapratipādanavivakṣāyāṃ satyāṃ tatprayogācchabdoccāraṇāt | tenārthena vivakṣāviparivartinā śabdasya kāryakāraṇalakṣaṇaḥ sambandhaḥ syāt | yadyapi ca śabdārthayoḥ buddhiparikalpitasāmānyarūpatā tathāpyarthapratibhāsinyā vivakṣayā śabdasāmānyotprekṣānibandhanasya śabdasvalakṣaṇasyotthāpanāt tanmukhena kāryakāraṇabhāva ucyate | "avinābhāvalakṣaṇo vā" iti paraprasiddhyocyate | paro hyavinābhāvalakṣaṇaḥ śabdārthayoḥ sambandha iti vyavaharati | tataḥ sambandhanivandhana pratipādyapratipādakarūpo viṣayaviṣayibhāvo yuktaḥ | tadabhāvānyabhāvayorapyevaṃ bhaviṣyatīti cet, āha- "ayaṃ ca" anantaroktaprakāraḥ "atra" tadabhāvānyabhāvayoḥ "na sambhavati" | nahi ghaṭābhāvapratipādanābhiprāye sati anyabhāvasya pradeśalakṣaṇasya prayogo niṣpattirbhavati, ghaṭābhāvapratipādanābhiprāyāt prāgapi pradeśasya svahetubhya eva niṣpatteḥ | satyapi tadabhiprāye 'nyabhāvasyābhāvācca | tataśca kathaṃ tayoḥ kāryakāraṇabhāvaḥ?, tadvārako 'vinābhāvo vā syāt? yato viṣayaviṣayibhāvaḥ kalpyeta |

syānmatam- yathā śabdārthayoḥ sādhyasādhanabhāvanimitto viṣayaviṣayibhāvaḥ tathā anyabhāvatadabhāvayorapi ityetāvanmātreṇa śabdārthayordṛṣṭāntatetyata āha- "siddhe hi" ityādi | śabdārthayorhi kāryakāraṇabhāvanibandhanaḥ sādhyasādhanabhāvaḥ anyathārthāntaratve tadayogāt tathehāpi yadi tadabhāvānyabhāvayoḥ sādhyasādhanabhāvaḥ sidhyet tadā tanmukhena sādhyasādhanabhāvadvāreṇa viṣayaviṣayibhāvaḥ syāt | yāvatā sa eva sādhyasādhanabhāvo 'sati sambandhe kāryakāraṇabhāvādike na sidhyati, sarvasya sādhyasādhanatāprasakteḥ |

kathamindriyaṃ svaviṣayasiddhinibandhanamiti cet; parasparopasarpaṇādyāśrayāt pratyayaviśeṣādindriyaviṣayayorekavijñānotpādanayorudayāt (Hbṭ 184) tathā vyapadeśaḥ, naivamiha, anyabhāvatadabhāvayostadayogāt | liṅgaliṅgibhāvalakṣaṇasya ca sādhyasādhanabhāvasya prakṛtatvāt, tasya ca sambandhamantareṇāyogāt |

naiva sambandhāntaranibandhano 'nyabhāvatadabhāvayoḥ sādhyasādhanabhāvo 'pi tu viṣayaviṣayibhāvanimitta eveti cet; āha- "anyathā" yadi sambandhāntaraṃ neṣyate kintu viṣayaviṣayibhāvāt sādhyasādhanabhāvaḥ tasmācca viṣayaviṣayibhāvaḥ, tata itaretarāśrayamidaṃ syāt | tathā caikāsiddhau dvayorapyasiddhirbhavediti | kiñcānyabhāvācca liṅgabhūtādabhāvasya liṅginaḥ siddhāvanumitāviṣyamāṇāyāṃ asamudāyaśca sādhyaḥ syāt, anyabhāvena tadabhāvasya kevalasyaiva sādhanāt na kevalasambandhābhāvāt sādhyasādhanabhāvāyogaḥ | samudāyaśca viśeṣaṇaviśeṣyabhāvāpanno dharmadharmilakṣaṇaḥ sādhyo ya iṣṭastadabhāvadoṣaśceti ‘ca'; śabdaḥ |

sarvatra samudāyasya sādhyatā naiveṣṭeti cet, āha- "tathā ca" dharmamātrasyāpi svatantrasya sādhyatopagame ‘ghaṭābhāvastadanyabhāvāt'; ityevaṃrūpe prayoge ghaṭasya sarvatra deśe sarvadā cābhāvaḥ prasajyeta | dharmiṇi hi kvaciddharmasya guṇabhūtasya sādhane tatraiva tatkāla eva ca bhāvo yukto nānyadeti sarvatra samudāya eva sādhyo 'bhyupagantavyaḥ na kevalo dharma iti |

atrāha paraḥ- nāsamudāyasya sādhyatā anyabhāvatadabhāvayorasambandho vā | kutaḥ? | "pradeśādi" ityādi | ‘iha pradeśe ghaṭo nāsti'; ityevaṃ ghaṭābhāvena pradeśādirdharmī viśeṣyate saghaṭāt pradeśāderbhedenāvasthāpyata iti tadviśeṣaṇatvaṃ prāptasādhyate na tu ghaṭo nāstītyevaṃ "kevalo" dharmiṇaḥ kasyacigduṇabhāvamanāpannaḥ | tato nāsamudāyasya sādhyateti kutastadbhāvī doṣaḥ? | "na ca" naivāsminpakṣe "liṅgasyā" nyabhāvātmano "liṅginaśca" pradeśādidharmilakṣaṇasya "asambandhadoṣaḥ prasajyate" | kuta? | "anyabhāvasya" ghaṭaviviktapradeśadilakṣaṇasya "pradeśādinā" dharmiṇā (Hbṭ 185) "sambandhāt" tadātmyasadbhāvāditi | tathā hi- śabdādidharmiṇā kṛtakatvādestādātmyalakṣaṇa eva sambandha iṣyate bhavatā | sa ihāstītyabhiprāyaḥ | tataśca ‘sambandhābhāvācca'; ityayuktamiti manyate |

siddhāntavādī tu sādhyadharmalakṣaṇasya liṅgino ghaṭābhāvākhyasyānyabhāvena liṅgena sambandhābhāvaḥ prāgukto na dharmiṇā tataḥ damuttaraṃ sāṃbadhyata iti manyamāno dharmiṇāpyanyabhāvākhyasya liṅgasya sambandhābhāvaṃ darśayannāha- "na" liṅgaliṅginorasambandho na ceti sambadhyate | tathā nāsamudāyasādhanamiti | kintu liṅgaliṅginorasambandha evāsamudāyasādhanameva ca evamapi bruvataḥ | kutaḥ? | pradeśādereva dharmitayāvasthāpyamānasyānyabhāvatvādanyabhāvalakṣaṇaliṅgatvāt | etadeva darśayati- yatraiva hi pradeśādau dharmitayā tvayā kalpyamāne yad ghaṭādikaṃ nāsītyucyate lokena sa eva pradeśādistena ghaṭādināsaṃsṛṣṭassaṃsargarahitaḥ "anyabhāvo" liṅgatayeṣṭo nāparaḥ kaścit yataḥ "taddarśanādeva" ghaṭāsaṃsṛṣṭapradeśādidarśanādevāsya pratipattuḥ ‘ghaṭo nāsti'; iti vikalpo liṅgijñānatayopagato bhavati | tataḥ sa evānyabhāvaḥ | yadeva hi dṛśyamānaṃ liṅgijñānaṃ janayati tadeva liṅgamucyate | ghaṭāsaṃsṛṣṭaśca pradeśādirevam | tasmāt tadevānyabhāvalakṣaṇaṃ liṅgamupeyam | tataḥ kathaṃ tasyaivānyabhāvasya vyāvṛttito 'pi bhedamananubhavato liṅgaliṅgibhāvo liṅgatvaṃ liṅgitvaṃ vā? | nahi liṅgameva dharmī bhavitumarhati, dharmipratipattāveva sādhyapratipatteranvayādyanusaraṇāyogāt | tataścānyasya dharmiṇo 'bhāvāt kathamanyabhāvātmano liṅgasya tatsambandhaḥ, samudāyasādhyatā vā? | śabdakṛtakatvayostu paramārthatastādātmye 'pi vyāvṛttibhedanibandhano 'styeva bhedaḥ | tataḥ śabdādidharmipratipattāvapyanityatvādyapratītau kṛtakatvādinā tat sādhyata iti yuktam |

syānmatam- sāmānyaviśeṣakalpanayā liṅgaliṅgitaikasyāpi bhaviṣyatītyata āha- "na cātra" prakṛte 'nyabhāve "sāmānyaviśeṣabhāvakalpanā sambhavati", yena sāmānyaviśeṣavikalpena sāmānyaṃ heturbhaved viśeṣo dharmī, yataḥ samudāyasādhyatā (Hbṭ 186) liṅgaliṅginoḥ sambandho vā syāt | kuto na sambhavatītyāha- tadviśeṣapratipattereva" ghaṭaviviktapradeśaviśeṣapratipattereva "tadabhāvasya" ghaṭābhāvasya pratīteḥ | yataśca viśeṣa eva ghaṭābhāvapratītinibandhanaṃ tataḥ kiṃ tatra sāmānyakalpanayā kriyata iti | sa eva viśeṣo 'nyatra vartamānaḥ sāmānyarūpatāṃ pratipatsyata iti cet, āha- "tasya" ghaṭaviviktapradeśaviśeṣasya "anyatra" sajātīye "anvayasya" anuvṛtterabhāvāt kutaḥ sāmānyātmatā? | na hyasau deśakālāvasthāniyato viśeṣo 'nyamanvetīti | atraivopacayahetumāha- "pratijñārthe"tyādi | yadi hi ghaṭavivikta eva pradeśaviśeṣo dharmī, tasyaiva ca hetuteṣyate, tadā pratijñāyā yo 'rtho dharmadharmisamudāyastadekadeśa eva dharmilakṣaṇo hetuḥ syāt, pratijñārthaikadeśasya ca vyāvṛttito 'pi bhedamanu(na)nubhavato hetutvamasiddhamiti | atha mā bhūt eṣa doṣa iti na ghaṭavivikta eva pradeśaviśeṣo heturiṣyate, kintu pradeśamātraṃ ghaṭaviviktatāviśeṣarahitamityata āha- "na ca yatra pradeśamātraṃ tatra ghaṭābhāvaḥ" | saghaṭe 'pi pradeśe pradeśamātrasya bhāvādanaikāntiko hetuḥ syāt |

paro 'nyathā sāmānyaviśeṣabhāvaṃ darśayannāha- tādṛśau(śe) yādṛśo ghaṭaviviktaḥ kevalaḥ pradeśo 'grataḥ sthitastādṛśe sarvatra pradeśe ghaṭasyābhāva iti kuto 'nekāntaḥ? | tathāvidhapradeśaviśeṣapratītireva ghaṭābhāvapratītistato 'nyabhāvatadabhāvayoḥ liṅgaliṅgitānupapannetyupadarśayannāha- "nanu tasyaiva" ityādi | yo 'sau kevalaḥ pradeśaviśeṣo dharmitayāvasthāpitastasyaiva yat kaivalyaṃ kevala ityanena viśeṣaṇenocyate bhavatā, ta deva ghaṭaviraho ghaṭābhāva iti kathyate | sa ca ghaṭaviraho liṅgabhūtasya kevalasya pradeśasya pratipattāveva siddho na tūttarakālaṃ tato 'nya eva ākārāntareṇa dhūmādivāgniḥ sidhyati | tataḥ kasyedānīṃ "tatpratipattāveva" sādhyapratītau satyāṃ talliṅgam? | na kasyacit | (Hbṭ 187) jijñāsitasya ghaṭābhāvasya siddheranyasya kasyacidajijñāsitatvāt | kevalapradeśapratipattāveva ghaṭavirahapratītau ca yadetaduttarakālaṃ ‘yatra yatra kevalaḥ pradeśastatra tatra ghaṭavirahaḥ'; iti "anvayasyānugamāmanu( gamanam" anu)saraṇam, tacca nirarthakam ādāveva sādhyapratīteḥ | yata evaṃ tasmādanyabhāvaḥ kevalapradeśalakṣaṇaḥ sādhyasādhanayorbhedābhāvānna sādhanamabhāvasyeti sthitam | tadevaṃ samudāyasādhyatāṃ liṅgasya ca dharmiṇāsambandhaṃ pratipādayituṃ yaduktaṃ pareṇa- ‘pradeśādidharmiviśeṣaṇasyābhāvasya sādhanāt'; iti tadapṛthaksiddhidūṣaṇenaiva nirākṛtam |

viṣayaviṣayibhāvena tu sambandhapratipādane niraste paro 'nyathā sambandhaṃ sādhyasādhanayorddarśayannāha- "astya"nyabhāvatadabhāvayoḥ sambandho virodhākhyaḥ | tataḥ sambandhasadbhāvādanyabhāvādabhāvasya siddhirbhaviṣyatīti | siddhāntavādī tu sādhyasādhanayorvirodhamevāsambhāvayan pṛcchati- "kena kasya virodhaḥ" iti | na hyatra sādhyasādhanayorvirodhaḥ saṃbhavatītyabhiprāyaḥ | paro virodhamabhiprāyanabhijñatayā darśayati- "anyabhāvena" kevalapradeśātmanā "pratiyogino" yasyābhāvaḥ pramātumiṣṭo ghaṭādestasyeti |

parasyaivaṃvādino asambandhābhidhāyitāmādarśayannāha- "kiṃ nu vai pratiyogī" ghaṭādiḥ pramātumiṣṭo yena pratiyoginaḥ prameyatvena liṅgaliṅginorvirodhaḥ sambandho 'bhidhīyate? | naiva pratiyogī pramātumiṣṭaḥ kintu tadabhāva iti cet, āha- "abhāvastu" pratiyogino yaḥ sādhya .........................................................................................

[kumārilastu manyate bhavāṃśādbhinno ']yamabhāvāṃśastato nānyabhāva eva tadabhāva iti kathaṃ tatpratipattireva tadabhāvapratipattiriti | tathā hyayamabhāvaḥ prāgabhāvādibhedabhinnaḥ, (Hbṭ 188) na cāvastuno bhedaḥ sambhavati ato 'yaṃ vasturūpa eva | yadāha-

"na cāvastuna ete syurbhedāstenāsya vastutā ||" iti | na ca bhāvāṃśa evābhāvāṃśo yuktaḥ, tasyendriyasaṃyogabalena pratīteḥ, itarapratīteśca tadasaṃyogahetukatvāt | yadāha-

"tatsaṃyoge sadityevaṃ sadrūpatvaṃ pratīyate | nāstyatredamitītthaṃ tu tadasaṃyogahetukam ||" iti |

tatkathaṃ tatpratipattirevāparasya vyavacchedanamiti tannirāsārthamāha | "tasyā"nyasya pradeśasya kevalasya yat tat "kaivalya" mekākikatvamasahāyatā tadeva "aparasya" pratiyogino ghaṭādeḥ "vaikalyam" abhāva "iti" tasmāt "tadanyabhāva eva" bhāvāṃśa eva tvadabhimataḥ "tadabhāvaḥ" pratiyogyabhāvāṃśo na tataḥ pṛthagbhūtaṃ dharmāntaramityucyate sugatasutaiḥ | tataśca "tatpratipattireva ca" tasyānyabhāvasya pratipattireva ca "tadapratipattiḥ" tasya pratiyogino 'pratipattirabhāvapratipattiriti yāvat | evaṃ manyate- yo 'yamabhāvāṃśo bhāvāṃśāt pṛthagbhūto vastuno dharmaḥ parikalpyate sa ghaṭādyabhāvātmakatāṃ tadrūpavaikalyādevānubhavati nānyathā | tacca tadrūpavaikalyamanyavastuno bhāvāṃśasyāpi vidyata eva | tadabhāve hi tasyānyavastutaiva hīyeta | nahi yad yadrūpavikalaṃ na bhavati tat tato 'nyatvamanubhavati, yathā tasyaiva svarūpam, tathā cābhāvāṃśo 'pi tasya na sidhyet, sarvaṃ ca viśvamekaṃ dravyaṃ prasajyeta, tataśca sahotpattyādiprasaṅgaḥ, sarvasya ca sarvatropayogaḥ syādityavaśyamanyavastuno bhāvarūpatā tadanyābhāvātmikaiva | tathā ca tatpratipattireva tadanyābhāvapratipattiḥ | tatsaṃyoga eva cendriyasya tadanyābhāvasaṃyoga iti kimucyate-

"nāstyatredamitītthaṃ tu tadasaṃyogahetukam |" iti? | vikalpāpekṣayoktamiti cet, tadetadabādhakameva | pratyakṣeṇa tadākārotpattyā tadanyabhāvātmake eva vasturūpe pratipanne pāścātyasya (Hbṭ 189) yathāgṛhītābhilāpino vikalpasyopagamāt | vistarataścāyamabhāvavicāraḥ pramāṇadvitvasiddhāvabhāvaṃ prameyaṃ pramāṇaṃ ca vicārayatā vihita iti tata evāvavadhārya iti |

avaśyaṃ ca tadanyabhāvapratipattireva tadabhāvapratipattiḥ | tato na vastvasaṅkarasidhyarthaṃ, ‘nāstyatredam'; ityabhāvavyavahārārthaṃ cābhāvapramāṇaparikalpanā yukteti darśayannāha- "anyathā" yadi tatpratipattireva tadabhāvapratipattiriti neṣyate tadā "tasya" anyavastunaḥ svarūpaparicchedena tato 'nyasyātadrūpasya "avyavacchede" anirākaraṇe tadabhāvāpratipattau "tatpariccheda eva na syāt"- tasya tadanyavastunaḥ svarūpapratipattireva na syāt | kiṃ kāraṇam? "tadatadrūpayoḥ" tasya tadanyavastuno yadrūpaṃ pratiniyataṃ sakalatrailokyavilakṣaṇaṃ yaccātadrūpaṃ tadrūpaṃ na bhavati pararūpaṃ tayoḥ "avivekād" avivecanād vivekenāvyavasthāpanādasāṅkaryeṇāprasādhanāt | sakalapararūpāsaṅkirṇaṃ hi tadrūpam taccet tatsāmarthyabhāvinā pratyakṣeṇa tathā nānukṛtaṃ kevalaṃ sammugdhākārameva tadutpannaṃ tadā kathantena tatparicchedaḥ syāt? | na hi yadrūpaṃ yadvastu tadrūpānanukāriṇā jñānena tatparicchedo yukto yathā- śukuśaṅkharūpānanukāriṇā kāmalinaḥ pītaśaṅkhāvabhāsinā jñāneneti | pratiniyatarūpānukāre vā tatparicchedasya kathamanyāvyavacchedo nāma? | tataḥ pratiniyatarūpānanukārādeva tadanyāvyavacchedaḥ | tathā ca tatparicchedābhāva iti |

bhavatyevaṃ tataḥ ko doṣaḥ? ityata āha- "ya eṣa vyavahāraḥ" sarvajanapratitaḥ "kasyacid" agnyādervastuno darśanāt "kvaciddeśe" tatsambandhini "prāptyartho" dṛṣṭasyādṛṣṭasya ca "parihārārthaḥ" pravṛttinivṛttilakṣaṇaḥ "sa na syāt" | kiṃ kāraṇam? | "na hi" yasmād "ayaṃ" pratipattā "analaṃ paśyannapi" saṅkīrṇatadadrūpapratibhāsinā pratyakṣeṇa, anyathāsya darśanarūpatāhāneḥ, tathā hi- asaṅkīrṇasyādarśane saṅkīrṇamapi yadi na paśyet tadā loṣṭādiprakhyaṃ kathaṃ kasyacidetaddarśanaṃ syāt? | sa evaṃbhūtaḥ saṅkīrṇadarśanavān pratipattā (Hbṭ 190) katham "analameva paśyati" na salilādikam? | "kintu" saṅkīrṇarūpavastupratibhāsijñānatayā "salilādikamapi" paśyati | tataḥ kathaṃ "salilārthī tatra" agnimati pradeśe "na pravarteta"? |

parasya vacanāvakāśamāśaṅkayāha- "anupalambhena" ityādi | analapratibhāsinā hi jñānenānalasvarūpameva pratīyate | yastu salilābhāvaḥ sa tatra salilasyānupalambhena | tato jñānadvayena tadatadrūpayorvivekālloke pravṛttinivṛttilakṣaṇaḥ pratiniyato vyavahāraḥ sidhyatīti | siddhāntavādyāha- "ko 'yamanupalambho nāma" iti | kadācit paro brūyāt salilopalambhavirahamātramityata āha- "yadi salila" ityādi | kumārilasya tu salilopalambhanivṛttimātraṃ tuccharūpamabhāvapramāṇatayā nābhimatameva |

"pratyakṣāderanutpattiḥ pramāṇābhāva ucyate |
sātmano 'pariṇāmo vā vijñānaṃ vānyavastuni ||"

iti vacanāt | kintu yo 'sāvātmanaḥ pratiṣedhyavastupratibhāsijñānātmanāpariṇāmaḥ sa tadanyavastupratibhāsijñānasahacarito 'bhyupagantavyo na kevala iti paramabhyupagamayitumasyopanyāsaḥ | tathā cānyavastuvijñānamevābhāvapramāṇamastu, kimapramāṇakasyātmano 'pariṇāmākhyena dharmeṇa parikalpitena? | na ca tadanyavastuvijñānapariṇāmādanya eva tasyāpariṇāmo nāma bhavato 'bhimato bhāvāntarasyaivābhāvatvenopagatatvāt | tulyayogyatārūpasyaikajñānasaṃsargiṇa eva cānyavastuno vijñānaṃ tathopeyaṃ nānyasya, tajjñānāt pratiyogyabhāvasiddheḥ | na hi rūpajñānādrasādyabhāvapratītiryuktimatī deśādiviprakarṣavato vā | anyavastuvijñānaṃ ca pratiniyatarūparpatibhāsyeva | rūpāntarāvabhāsitve hi tasya salilopalambhābhāva eva na sidhyet | evaṃ ca pratiyogyabhāvaḥ pratyakṣāvabhāsita eva | tadabhāvavyavahāre tvasmadabhimataivānupalabdhirāyāteti pratipādayitumasyopanyāsaḥ | tatra yadi salilopalambhābhāvaḥ tuccharūpo 'nupalambhastadā kathamabhāvaḥ (Hbṭ 191) kasyacit pratipattiḥ pariccheda iti yāvat, paricchedasya jñānadharmatvāt | atha na tasya pratipattirūpateṣyate kintu taddhetubhāva ityata āha- "pratipattiheturvā" iti | nahi sarvasāmarthyavirahalakṣaṇasyābhāvasya pratipattiṃ prati hetubhāvo yuktaḥ | hetubhāve vā tasyānapekṣitasahakāriṇo nityaṃ tajjñānajananādabhāvajñānamevaikaṃ pratipattuḥ syāt, jñānāntarasyāvakāśa eva na bhavet |

na cājñātasyāsya nāstitājñānajananaṃ yuktamityāha- "tasyāpi" salilopalambhābhāvasya kathaṃ pratipattiḥ? | athāyaṃ salilopalambhābhāvaḥ svayamapratīta eva salilābhāvapratītiṃ janayati tadā kasyacidapi | tadevāha- "tasya" salilopalambhābhāvasya tato vā salilādanyasyānalādeḥ ‘vijñānaṃ vānyavastuni'; ityata ātmano 'pariṇāmasya pṛthagavasthāpanāt, tatrāpi tadaṅgīkaraṇe cātmano 'pariṇāmasya tadātmakatvānna tato bhedena vyavasthāpyeta | tataśca kasyacidapi tasya tadanyasya vāpratipattāvapi yadyabhāvaḥ salilādeḥ pratīyate tadā svāpādyavasthāsvapi salilādyabhāvaḥ kiṃ na pratīyate? | tadāpi tadabhāvaḥ pratīyetetyetadvicāritam pramāṇaviniścaye, tata evāvadhāraṇīyam | vyavadhānādigrahaṇena caitaddarśayatyanyavastuno 'pyanyatvaṃ tattulyayogyatārūpāpekṣameva, na tadanapekṣamupeyam | tathā cāsmadupavarṇitānupalabdhisiddhiriti | yada caivamuktena prakāreṇānupalambhena salilābhāvapratītirna yujyate 'nalapratibhāsinaśca jñānasya pratiniyatākāratā nābhyupagamyate "tasmādayam" analadarśī pratipattānalaṃ "paśyannapi" saṅkīrṇarūpapratibhāsinā jñānena ‘analo 'yaṃ na salilam'; iti nādhyavasyati anadhyavasyaṃśca salilarūpasyāpi pratibhāsanāt tadarthī "na tiṣṭhet" pravarteta "nāpi pratiṣṭheta" salilārthī na pravarteta | tathāhi- salilaṃ nāma taducyate yat sarvodanyāsantāpādyapanayanakṣamaṃ sakalatadanyarūpāsaṃkīrṇapratiniyatākārajñānāvabhāsi | idaṃ tvanyadeva śabalarūpaṃ kimapyavabhāsata iti | (Hbṭ 192) "tataśca" pravṛttinivṛttyorviruddhayoryugapadanuṣṭhātumaśakyatvāt "dustaraṃ vyasanaṃ pratipattuḥ syāt |"

atra parasya vacanāvakāśamāśaṅkayāha- "tata eva" ityādi | na mayā salilopalambhanivṛttimātrāt tu ccharūpāt tadabhāvagatirucyate, yathoktadoṣaprasaṅgāt | kintu yadetadekasya kevalasyānalasya darśanaṃ tata evānyasya tatrāpratibhāsamānasya salilasyābhāvagatirbhavati ‘vijñānaṃ vānyavastuni'; iti vacanāt |

siddhāntavādyāha- "kathamekam" ityādi | kena punaḥ sāmarthyena tadekadarśanam "anyābhāvaṃ pratyāyayati?" | tathāhi- tasmin dṛśyamāne tadevāstītyavagacchatu, tadanyattu nāstīti kimiti pratyetīti | "tasyaiva" paridṛśyamānasyānalādeḥ "kevalasya" salilāsaṃsṛṣṭarūpasya "darśanād" analajñāne pratibhāsanāt ‘salilaṃ nāsti'; iti niścayaḥ sañjāyate | tathāhi- anala iva salilamapi yadi tatrābhaviṣyat tadapyanalavad darśane pratyayabhāsiṣyata tayoḥ svajñānaṃ pratyaviśiṣṭatvād yogyatāyā naikasya pratibhāso yuktaḥ | tasmādekapratibhāsanamanyābhāvanāntarīyakaṃ ityanyābhāve tato jñānamutpadyate anyavastuni ca vijñānaṃ nāstīti jñānaṃ janayati | tathānyad vasut pararūpāsaṃkīrṇasvabhāvatayaiva tathocyate | tadrūpatayaiva ca tajjñānamanyat pratiyadevaṃ vyapadiśyate 'nyathā tadayogādityanyapratipattireva tadabhāvavikalpaheturiti siddhāntavādyāha- "idameva" ityādi | nanvasmābhiridameva prāgabhihitaṃ "tayoḥ satoḥ naikarūpaniyatā pratipattiḥ asambhavāt" ityādibhirvacanaiḥ | tato yadevānyāsaṃsargiṇaḥ kevalasya pratibhāsanaṃ tadeva tadanyābhāvasyāpi, tasyaiva kevalasya tadanyābhāvātmakatvādanyasya cābhāvāṃśasya nirastatvāt | tataḥ pratyakṣāvabhāsitatvāt tadabhāvasya tabdalāt pāścātyaṃ vyavahārapravartanarūpaṃ nāstitājñānaṃ vikalpakamājāyate | (Hbṭ 193) na tu tenāpratipannaṃ kiñcidavagamyate, yatastadanyavastuni vijñānaṃ pratyakṣātmakamapyanavagate tadanyābhāve jñānaṃ janayat pṛthagabhāvapramāṇatayā vyavasthāpyeta | tathā hi- tadanyākāraśūnya eva tadekajñānākāraḥ saṃvedyate | tatastatsaṃvedanameva tadabhāvasaṃvedanam | nahi vikalpajñānasyāpi tadākāraśūnyarūpasaṃvedanādanyattadabhāvasaṃvedanaṃ nāma | kevalamasya vikalparūpataivātiricyate | tato yathā nirvikalpajñānāvasite kvacidanale ‘analo 'trāsti'; iti pāścātyo vikalpo vyavahārapravartanamātraṃ na tataḥ pṛthak pramāṇaṃ yathoktaṃ prāk, tathā nāstitājñānamapi vikalpakaṃ tatphaṃladvāreṇa vānyavastuvijñānaṃ na pratyakṣāt pṛthagabhāvākhyaṃ pramāṇamiti | tasmād yadevāsmābhirabhihitaṃ tadanyābhāvapratītiṃ prati, tadeva tvayāpyabhidhīyata iti kasmāt paruṣamivābhāti yatastadanabhyupagamena pṛthagabhāvākhyaṃ pramāṇamabhyupagatamityupahasati | tathā hyagatyedānīṃ tvayocyate na madhyasthatayā anyathedameva kiṃ na pūrvamevābhihitam?, yata ālajālabhidhānenātmā parikleśita ityupasaṃharannāha- " tasmāt tīrādarśineva" ityādi | yathā kila vahanārūḍhairvarṇigbhiḥ śakunirmucyate api nāma tīraṃ drakṣyatīti | sa yadā sarvataḥ paryaṭaṃstīreṃ nāsādayati tadā vahanamevāgacchati tadvadetadapi draṣṭavyam | yataścāvaśyabhyupagamanīyo 'yaṃ pakṣastasmānna kiñcidanayāvidyamānapratiṣṭhānayā diśaḥ pratipattyā prayojanam |

tadevaṃ parasyānyabhāvatadabhāvayorliṅgaliṅgibhāvamicchataḥ sambandhābhāvādasāvayuktaḥ iti pratipādite pareṇa ‘asati sambandhe 'nyabhāvagatyāpi tadabhāvagatirna syāt'; iti codite ‘na vai kutaścit sambandhād'; ityādyabhihitam | ataḥ ‘anyabhāva eva tadabhāvo 'nyabhāvagatireva ca tadabhāvagatiḥ'; iti prasādhayatā kumārilaparikalpitaḥ kasyacidabhāvaniścayārthamabhāvapramāṇavādaḥ prasaṅgato nirastaḥ samprati tu-

Hbṭ 194

"vastvasaṅkarasiddhiśca tatprāmāṇyasamāśritā"

ityetadāhatya nirākartuṃ pūrvapakṣamutthāpayannāha- "yadyekaparicchedādevaḥ" ityādi | yadi hi "ekasya" kevalasya paricchedādanyasya "vyavacchedaḥ" pratiṣedhaḥ sidhyati tadā sarvasyā a(syā)nyasyāviśeṣeṇaiva "tatra" deśe yatrāsāvekaḥ paridṛśyate tatrābhāvasiddhirbhavet, na tu viśeṣaparigraheṇa tulyā svajñānajananaṃ prati yogyāvasthā yasya tasyaiveti | tathā hi- asau yathā tulyayogyatārūpapadārthaviviktarūpa upalabhyate, tadekākārapratiniyamāt tajjñānaśca, tathā tadatulyayogyatārūpapadārthaviviktatmako 'pi | tataśca tadviviktākāratayā tadanyābhavasādhane viśeṣābhāvāt pradeśarūpajñānaṃ ghaṭābhavamiva rasādyabhāvamapi sādhayet, na vā ghaṭābhāvamapīti |

kiñca, yadetad ‘upalabdhilakṣaṇaprāptasyānupalabdhirabhāvasādhanī'; iti viśeṣaṇamuktaṃ tacca na vaktavyam | kiṃ kāraṇam? yato ye 'pyanupalabdhilakṣaṇaprāptāsteṣāmapi tatra deśe tadekākāratayā jñānasya vyavacchedo bhavatyeva | tathā hi- yathopalabdhilakṣaṇaprāptāstadekākāravati jñāne na pratibhāsante tataśca vyavacchidyante tathānupalabdhilakṣaṇaprāptā apīti kim ‘upalabdhilakṣaṇaprāptasya" ityanena viśeṣaṇeneti | evaṃ pūrvapakṣe vyavasthite yadi tadanyavyavacchedaḥ- tataḥ pṛthakkaraṇamanyatvena vyavasthāpanamabhimataṃ tadabhyupagamyata eva | atha taddeśakālayorabhāvaḥ, tadayuktam, yena hi sāmarthyena tulyayogyatārūpasyopalabdhilakṣaṇaprāptasya cābhāvaṃ sādhayati na tatsāmarthyamatulyayogyatārūpe 'nupalbdhilakṣaṇaprāpte vā sambhavati | ‘tayoḥ satornaikarūpaniyatā pratipattiḥ asambhavāt'; ityevaṃ hi tadabhāvasādhanam | na caitadanyatra sambhavatīti pratipādayitum "ekātmaparicchedāt" ityādinopakramate | yat puro 'vasthitaṃ pratyakṣe 'vabhāsate tasyaikasyātmanaḥ pratiniyatasya rūpasya paricchedāt tadākārotpattyā vidhivikalpotpādanena ca yaḥ "tadanyaḥ" tato 'nyastadvayatiriktastasya sarvasya ya "ātmā" svabhāvastato (Hbṭ 195) "vyavacchedo" bhedanaṃ pṛthakkaraṇamanyatvasādhanamasaṅkīrṇarūpatāpratyāyanaṃ bhavati | kathaṃ punarekātmaparicchedādeva tasya tadanyātmano vyavacchedaḥ pratyakṣeṇa kriyate?, yāvatā pratyakṣaṃ puro 'vasthitapadārthasāmarthyabhāvi tadrūpameva pratipadyatām | yattu tadvayatiriktamaśeṣapadārthajātaṃ tadātmanastasya puro 'vasthitasya kathaṃ tavdyavacchedakam? ataḥ tavdyavacchedārthamabhāvapramāṇamabhyupeyam, yato-

"vastvasaṃkarasiddhiśca tatprāmāṇyasamāśritā" iti |

ata āha- "tadātmaniyatapratibhāsajñānād" iti | yataḥ puro 'vasthitasyaikasya vastunaḥ pararūpāsaṃkīrṇa ātmā, sarvabhāvānāṃ svabhāvata eva svasvabhāvavyavasthiteḥ pararūpeṇāsaṃkīrṇasvabhāvatvāt | anyathā kathamabhāvapramāṇato 'pyasāṃkaryameṣāṃ sidhyet? | saṃkīrṇarūpāṇāmasāṅkaryasādhane tasya bhrāntatāprasaṅgāt | tasmin pararūpāsaṃkīrṇe svabhāvata eva tadātmaniyato yaḥ pratibhāsaḥ pararūpapratibhāsāsaṃkīrṇaḥ tadekapadārthasāmarthyabhāvini pratyakṣe pararūpapratibhāsāyogāt tasya bhrāntatāpattyā pratyakṣātāhāneḥ | taduktam- "taddhayarthasamarthyenotpadyamānaṃ tadrūpamevānukuryāt" iti | tasya tadātmaniyatapratibhāsaya jñānāt pratyakṣeṇa svasaṃvittyā saṃvedanāt | tatsaṃvedanameva hi pratyakṣasyātadrūpād "vyavacchedanaṃ" pṛthakkaraṇaṃ tabdalenaiva ca pāścātyaḥ ‘anyātmakametanna bhavati'; ityasāṃkaryavasthāpratyayo vikalpakaḥ saṃjāyate gṝhītagrāhī | na tenāpūrvaṃ kiñcit pratīyate, pararūpāsaṃkīrṇasyātmanaḥ pratyakṣeṇaiva tadākārānukāriṇā paricchedāditi |

yadi nāma tadātmaniyatapratibhāsajñānaṃ tathāpi kathamanyātmanaḥ tasya pṛthakkaraṇam? ityata āha- "na hi tadātma" ityādi | yasmāttasya vastuno ya ātmā pararūpāsaṃkīrṇaḥ sa tadanyasya śeṣasya vastuna ātmā na bhavati, sarvasya tato 'nyasvabhāvatvāt, anyathā tadanyatvahāneriti | tasmāttadātmaniyatapratibhāsajñānameva (Hbṭ 196) tadanyebhyo nivartanam | nahi jñānenārtho haste gṛhītvānyato nivartanīyaḥ | kevalamanyarūpāsaṃkīrṇasyaikasyātmano 'nukaraṇamevāsyānyato nivartanamucyata iti | athānyātmānaḥ svaviṣayaṃ na nivartayet, tadāsya viṣayasyānyātmanaḥ sakāśādavyavacchede pṛthagavyavasthāpane parātmano 'pi tatra paricchedaḥ syāt, anyathā tadaparicchedasyaivaikātmaparicchedātmanastannivartanarūpatā syāt | tataścāvyavacchede 'nyātmanastatparicchedaprasaṅgāt pravṛttinivṛttyorabhāva iti pūrvaḥ prasaṅgo ‘na hyayamanalaṃ paśyannapi'; ityādikaḥ |

na kevalamanyātmanastannivartayati tadātmano 'pyaśeṣamanyaditi darśayannāha- "taṃ ca" agrataḥ sthitaṃ deśakālasvabhāvāvasthāniyataṃ tadanyadeśādibhyo vyāvṛttātmanaḥ svahetubhyaḥ evāsya bhāvāt, "tadātmanā" deśādiniyatenātmanā tathāvidhasvabhāvasyaivānukārādupalabhamānā buddhiḥ "tathātvapracyutim" anyadeśakālasvabhāvāvasthatām "asya" svaviṣayasya "vyavacchinatti" tataḥ pṛthakkaroti | kasmātpunaranyadeśāditāṃ tataḥ pṛthagavasthāpayati ityata āha- "evaṃ hi" yasmādanyadeśatādestataḥ pṛthakkaraṇe sati taddeśādiniyataḥ padārthaḥ paricchinno bhavati, tadrūpasyaivānukārād | yadyanyathābhāvo 'nyadeśāditā tadrūpānanukārāvdyavacchinnaḥ- bhavati tathātvaṃ ca taddeśādiniyatatvaṃ ca, tadā tasyaiva dṛśyamānasya bhavati nānyasyānyadeśādimataḥ | yata evam "iti" tasmādanyathābhūtādanyadeśādimatastathābhūtaṃ taddeśādimaṃtaṃ "vyavacchindatyeva" nivartayantyeva tat paricchinattīti pūrvakasyopasaṃhāraḥ | tathā "tathābhūtādanyathābhūtaṃ vyavacchindatyeva" iti dvitīyasyopasaṃhāraḥ kārya iti | "evam" uktena nyāyena "ekasya" pramāṇasya pratyakṣasyānumānasya vā tasyāpyevameva svaviṣayaparicchedād "vṛttiḥ" pravṛttiḥ sarvabhāvān "dvairāśye" tattve 'nyatve ca "vyavasthāpayati" | tatastatparicchedakapramāṇabalenaivāsāṅkaryasiddhiḥ | kiṃ tadarthikayāpyabhāvakalpanayeti? |

Hbṭ 197

nanu ca vikalpavyāpāra eṣa ‘idamanyātmakaṃ na bhavati anyathaitadātmakam'; iti | pratyakṣaṃ ca nirvikalpakamiṣyate tat kathamasāṃkaryasiddhistataḥ? ityata āha- "tasyānvaye" tyādi | taddhi pratyakṣaṃ vidhipratiṣedhavikalpau yadā svaviṣaye janayati tadaivāsya sāphalyam, tadaiva ca pramāṇamiṣyate nānyadā ata evaikasyārthasvabhāvasyāpratipannāṃśābhāvāt sarvātmanā paricchede 'pi bhrāntikāraṇasadbhāvāt kṣaṇikatādāvanvayavyatirekabuddhī janayitumasāmarthyāt tatrāsya prāmāṇyaṃ neṣyata iti |

syānmatam- dvairāśyasādhane 'pyasāṃkaryasiddhyarthā mā bhūdabhāvapramāṇakalpanā kintu prakārāntarābhāvasiddhyarthā bhaviṣyati | na hi tadabhāvasiddhau pratyakṣasya kaścid vyāpāraḥ pratipādita iti ata āha "tadvyatirikte"tyādi | tasmāt paridṛśyamānād vyatiriktasyāśeṣasya vastuno vyavacchedena tataḥ pṛthakkaraṇenānyatvena yā vyāptistatsādhanādeva prakārāntarasya tattvānyatvabahirbhūtasyābhāvaḥ sidhyati | tatastadarthamapi nābhāvapramāṇakalpanā yukteti |

atha matam- sarvasyāparidṛṣṭasya dṛśyamānādanyatayā vyāptiṃ naivaṃ pratyakṣaṃ sādhayati tat kutastṛtīyarāśyabhāvaḥ pratyakṣata eva syāt, yato 'bhāvaprāmāṇyakalpanā vyarthā bhavedityata āha- "tasya" tṛtīyarāśitayā kalpyamānasya tato dṛṣṭādanyatayā vyāptyabhāve "tena" pratyakṣeṇa "tato"'rthāt svaviṣayasya "avyavacchedā" dapṛthakkaraṇāt, tadarthasya ca rāśyantaratvena kalpyamānasya svaviṣayādavyavacchedāt apṛthakkaraṇāt punarapi bhāvasya svaviṣayasyāparicchedaprasaṅgāt | sa hi tadviṣayaḥ sakalapararūpāsaṃkīrṇātmā yadi tenātmanā na paricchinnaḥ kathaṃ tena tasya paricchedaḥ? | tenātmanā paricchede vā kathaṃ sarvasya tadanyatayā vyāptyasādhanam? anyathaikasyāpi tadanyatvaṃ na syāt, nimittasya samānatvāditi | yata evaṃ "tasmāt" kvacidvastuni pramāṇaṃ pratyakṣādikaṃ (Hbṭ 198) pravṛttaṃ tadvastu pratiniyatenātmanā paricchinatti, tato 'nyattadrūpavikalaṃ vyavacchinatti, tadanyatvena vyavasthāpanāt | tṛtīyasya ca tattvānyatvabahirbhūtasya prakārasyābhāvaṃ sūcayati, sarvasyānyatayā vyāptisādhanāt, tadviruddhasya vā sarvavastuno dvaividhyasya sādhanāditi |

evamekasya pramāṇasya vyāpāra eṣo 'nantarokta iti tamevopasaṃhṛtya sukhapratipattaye darśayannāha- "tathāhi" kvacidvastuni "pramāṇaṃ" pratyakṣādi pravṛttaṃ "tadeva" vastu tadanyasmāt "pārūpād vyavacchinatti" tataḥ pṛthakkaroti tadasaṃkīrṇarūpatayā pratipadyate, paramārthatastasya tadrūpatvāt yathāvastu ca pratyakṣeṇa rūpānukārāt | kimiti pararūpāvdyavacchinatti? | tasyaiva pararūpavikalasyaikarūpasya paricchedāt | tathā "tadanyadeva ca" tasmād dṛśyamānādanyadeva ca vyavacchinatti | kutaḥ? | "tasmāt" svaviṣayāt | na kevalaṃ svaviṣayaṃ parato vyavacchinatti, paramapi svaviṣayād iti | kuta etad? | anyasya pararūpasya tatra khālambane 'paricchedādavaśyamevāparicchinnasya paricchinnādanyatvaṃ bhavati | yata evamataḥ "tad" eva pramāṇamekavastuparicchedakaṃ prakārāntarābhāvaṃ sādhayati, nābhāvākhyam | kuta etat? | tasmiṃ dṛśyamāne vastuni dṛṣṭatadanyatvena tasyānyasya tatrāparicchidyamānasyānyatvaṃ tadanyatvaṃ dṛṣṭāt tadanyatvaṃ "dṛṣṭatadanyatvaṃ" tena sarvasya tavdyatiriktasya vyavasthāpanānna a(panena a) tadanyasyaiva ca yadanyanna bhavati puro 'vasthitaṃ sakalaparabhāvavyāvṛttaṃ tasyaiva tattvena dṛśyamānaprakāratayā vyavasthāpanāditi |

amumeva nyāyamanyatrāpyatidiśannāha- "etena kramākramādayaḥ" ityādi | etena anantaroktena nyāyena pratiniyataikapadārtharūpānukāriṇī buddhirupajāyamānā tadviparītarūpaṃ sarvaṃ svaviṣayād vyavacchindatī dvairāśyaṃ tṛtīyaprakārābhāvaṃ ca sādhayatīti ye kecidanyonyavyacchedarūpāḥ kramākramanityānityādayaḥ te vyākhyātāḥ | (Hbṭ 199) tathā hi- kāryasya kramamananyasahāyatāṃ pratiyatyeva buddhistasyākramaṃ kāryāntarasāhityaṃ tataḥ pṛthakkaroti | tataḥ kramākramatayā dvaitasiddheḥ tṛtīyasya prakārasya sambhavo nirasto bhavati | kramabhāvavyatirekiṇaḥ sarvasya kāryajanmanaḥ tadanyatayā dvitīyaprakāratayāvasthānāt | evamudayānantaradhvaṃsitā kṣaṇikatocyate iti pratīyatī vyavasthāpanākāla eva buddhistadviparītarūpatāyāḥ svaviṣayādapākaraṇāt tato 'nyatvena prakārāntare 'vasthāpanād rāśyantarābhāva iti |

tadevamekapramāṇanibandhanāmasāṅkaryasiddhiṃ pratipādyopasaṃharannāha- "tadevam" uktena nyāyena "ekasya" pratiniyatātmana upalambhāt tasyopalabhyamānasya yastato 'nyastattulyayogyatārūpastavdiparīto vā tadrūpavikalastadātmano "vyavacchedaḥ" pṛthakkaraṇaṃ tasyopalabhyamānasyānupalabhyamānasvabhāvād rūpāntareṇa pratibhāsanāt | tathā tasya svaviṣayasya tadanyātmatāyā bhāvapradhānatvānnirddeśasya "vyavacchedo bhavati" asāṅkaryaṃ sidhyati |

tad yadyetadaviśeṣeṇānyasya sarvasya tannābhāvasiddhiḥ syādityatrābhimataṃ tadā siddhasādhanam, yataḥ sarvamaviśeṣeṇaiva tadekākārayā budhyā tadrūpavikalaṃ svaviṣayādavacchidyate, sarvasyānyarūpasya tatrāpratibhāsanāt | atha taddeśakālayorabhāvaḥ sarvasya tadviparītarūpasya vyavacchedo 'bhimataḥ sa na yukta iti darśayati- "na taddeśakālayoḥ" yatrāsau pratiniyatātmā sakalatrailokyavilakṣaṇaḥ padārtha upalabhyate tatra sarvasyānyasya bhāvasya tattulyayogyatārūpasyetarasya vā vyavacchedaḥ pratiṣedhaḥ | yena hi kāraṇena tattulyayogyatārūpasya tatrāpratibhāsamānasya pratiṣedhastasmin sati tadekarūpaniyatāyāḥ pratipatterasaṃbhavāt tadabhāvanāntarīyikā sā bhāvantī tatpratiṣedhaṃ gamayatīti tatkāraṇamanupalabdhilakṣaṇaprāpte tadatulyayogyatārūpe ca na sambhavatīti kathaṃ tadabhāvaḥ sidhyet |

Hbṭ 200

etadevopasaṃharannāha- "tasmādatadātmā" ca sarvastadviparītarūpastadekākārayā buddhyā prasādhitaḥ syāt "taddeśakālaśca" tasya pratibhāsamānasya yau deśakālau tau yasya, sa ca syāt | kiṃvat? | rasarūpādivaditi | nahi rūpapratibhāsinā jñānena tadrūpavikalasya rasasya svaviṣayāt pṛthakkaraṇe 'pi tadasāṃkaryasādhane 'pi taddeśakālayorabhāvaḥ sidhyati | tataśca kathaṃ sarvasyātulyayogyāvasthāsyāpi tatrābhāvaḥ syāt?, upalabdhilakṣaṇaprāptasyeti viśeṣaṇaṃ vā nocyeta | yata evaṃ "tasmāt" kvacit kadācit kasyacidabhāvasiddhiryathoktādevānupalambhād upalabdhilakṣaṇaprāptasya tattulyayogyatārūpopalambhātmanaścetyevaṃrūpāt, na tu sāmānyena yathāhuḥ pare-

"pramāṇapañcakaṃ yatra vasturūpe na jāyate | vastusattāvabodhārthaṃ tatrābhāvapramāṇatā ||" iti |

na hyanupalabdhilakṣaṇaprāpte pramāṇapañcakāpravṛttāvapi tadabhāvaḥ sidhyati, satyapi tasmin svabhāvādiviprakarṣeṇa pramāṇapañcakāpravṛttisambhavāditi |

tadevaṃ prāsaṅgikaṃ parisamāpayya yaduktaṃ pareṇa ‘sa evānyabhāvastadviṣayā copalabdhiḥ tadabhāvasya kiṃ na sādhanam'; iti tatrānyabhāvasya tadabhāvaṃ prati liṅgatve niraste tadviṣayāyā upalabdhernirākurvannāha- "anyābhāvaviṣaye"tyādi | yatpunaruktam- ‘anyabhāvaviṣayopalabdhistadabhāvasya kinna sādhanam'; iti sā tadabhāvasya sādhikeṣṭaivāsmākam, na tu liṅgatvena yathoktavānasi | kiṃ kāraṇam? | yataḥ tatrāpyanyabhāvaviṣayāyāmupalabdhāva'bhāvasya pṛthaganyabhāvāt sādhyatve kalpyamāne sambandhābhāvasya tadabhāvena tulyatvāt | na hi tasyā api anyabhāvarūpāyāḥ tadabhāvena kaścidekārthasamavāyādirūpaḥ sambandho 'stīti |

apṛthaksiddherityasyāpi tulyatāṃ darśayannāha- "liṅgāvirbhāve" tyādi | yeyamanyabhāvaviṣayā upalabdhirlliṅgatayocyate tasyāstadviviktapradeśākārāyā (Hbṭ 201) "avirbhāvakāla eva" janmakāle pratītikāla eva vā tadabhāvasiddheśca | tathā hi- tatpratibhāsaviviktānyabhāvapratibhāsabuddhisaṃvedanameva tadabhāvasaṃvedanamiti | tadeva sādhayati- na hyanyasya tadviviktasya bhāvaṃ pratipadya pratipattā punaruttarakālaṃ tatpratipatteranyabhāvapratipattestadabhāvenānvayavyatirekau prasādhya pratibandhasādhakena pramāṇena tadabhāvaṃ pratipadyate | kiṃ tarhi? | tadanyaṃ tadviviktarūpaṃ pratipadyamāna eva tasya pratiyogino 'bhāvaṃ pratipadyate, tasyaiva tadabhāvātmakatvāt | tathā hi- saghaṭapradeśāsaṃkīrṇarūpasya kevalapradeśasya darśanameva ghaṭābhāvadarśanam | nahi ‘ghaṭo 'tra nāsti'; ‘ghaṭavānayaṃ na bhavati'; ‘saghaṭādanyaḥ'; ityarthabhedaḥ kaścit | tataḥ saghaṭādanyatayā kevalapradeśasya darśanameva ghaṭābhāvadarśanamiti | ‘ghaṭo 'tra nāstī'; ti jñānaṃ gṛhītagrāhitayā smṛtireveti | kathaṃ jñāyate iti cet | darśanānantaramanvayavyatirekasādhanalakṣaṇena vyavadhānena vinā ‘idaṃ ghaṭaviviktaṃ pradeśavastvasti'; ‘idaṃ tu ghaṭavastu nāsti'; iti pāścātyena vikalpadvayena vyavasthāpanāt | tato nānvayavyatirekānusaraṇamatrāstīti |

kiñca- dṛṣṭāntāsiddhe svātmanyabhāvaviṣayopalabdhistadabhāvasya sādhanaṃ | tadeva vyatirekamukhena darśayati- "tacca tasya" ityādi | ihāpyastyevānvaya iti cet, āha- "na hyevaṃ śakyam" ityādi | kasmānna śakya darśayitum? | tadekopalabdheḥ tasyaikasyānanyasaṃsargiṇo yopalabdhirviśeṣarūpā tasyāḥ kvacidapyanyatrābhāvāt | atha tadviviktopalabdhisāmānyaṃ heturūcyate- yatra yatra ghaṭaviviktabhūtalopalabdhistatra tatra ghaṭābhāvo yathā pūrvānubhūte ghaṭavivikte pradeśa ityāha- "sāmānyena pradarśane kriyamāṇe" dṛṣṭānte 'pi pūrvānubhūtaghaṭavivikte pradeśe ghaṭābhāvasya prasādhakaṃ pratyakṣādikaṃ pramāṇāntaramanyabhāvaviṣayopalabdhernāsti, kiṃ tu saiva tadanyabhāvopalabdhiḥ sādhyadharmasya tadabhāvalakṣaṇasya sādhikā | (Hbṭ 202) sā ca yathā sādhyadharmiṇi tadabhāvasiddhye dṛṣṭāntamapekṣate tathā dṛṣṭānte 'pi | tathā, tatrāpi tadanyatrāpītyanavasthā dṛṣṭāntānām iti | anavasthāyāṃ cāpratipattiḥ sarvatra tadabhāvasya | yata evaṃ "tasmānna" kutaścilliṅgāttadanyabhāvāttadupalabdhervā tadabhāvasiddhiriti | yadi tadanyabhāvastadabhāvaṃ na sādhayati, kiṃ punarlliṅgatayā sādhayati?, ityata āha- "so 'nyabhāvaḥ" pratyakṣalakṣaṇena- pratyakṣasyaiva vivakṣitopalambhādanyatvenānupalambhatvāt | tallakṣaṇenānupalambhena siddhaḥ sannabhāvavyavahāraṃ sādhayet, karmasthakriyāpekṣāyāṃ tadanyabhāvasyānupalabdhirūpatvāt | kva punarasāvabhāvavyavahāraṃ sādhayet? | mūḍhapratipattau sādhyāyāṃ | yastvamūḍho viṣayapratipattau viṣayiṇaṃ smaratyeva tasyābhāvavyavahāraḥ pratyakṣanibandhana eveti na tatrānupalabdherliṅgateti sucarccitamevānyatretīhālaṃ prasaṅgeneti |

[3. anupalabdhiṃ tridhā vibhajya tadvivecanam |]

tadevamanupalabdheraśeṣavipratipattinirākaraṇena svarūpamavasthāpyaprabhedanirddeśārthamāha- "seyaṃ yathoktā tridhānupalabdhiḥ" | katham? | siddhe tatprasādhakena pramāṇena kāryakāraṇabhāve sati kāraṇasyānupalabdhiḥ | kīdṛśasya? | siddhābhāvasya | tathā, vyāpyavyāpakabhāvasiddhau satyāṃ tatprasādhanapramāṇabalenaiva siddhābhāvasyaiva vyāpakasya nānyasya vyāpakānupalabdherevāsiddhatāprasaṅgād | yathoktā svabhāvānupalabdhiśceti | evaṃ trividhānupalabdhiḥ | kathaṃ punaḥ kāraṇavyāpakayorabhāvavyavahāraḥ sidhyati yatastayoḥ siddhābhāvatocyata ityāha- "tatra kāraṇavyāpakayorapi" na kevalaṃ yasya sākṣādabhāvavyavahāraḥ sādhyate | svabhāvānupalabdhau "svabhāvasyāsavdhyavahārasya siddhiranyasya" tadviviktasya bhāvasiddhiryā saivāsavdyavahārasiddhihetutvādevamucyate | "sa" kāraṇavyāpakābhāvaḥ "tathāsiddho" 'nyabhāvasiddhyā pratyakṣarūpayā siddho 'bhāvavyavahāraḥ kāryavyāpyayoḥ pratiṣedhyayoḥ | yadānayorvirūpaviṣayatayā saviśeṣāṇāmupalabdhirna (Hbṭ 203) sidhyati "tadābhāvamabhāvavyavahāraṃ vā sādhayati" | samuccayārtho vāśabdaḥ | atha kiṃ svabhāvānupalabdhāvapyabhāvo liṅgatayā sādhyata ityāha- "svabhāvānupalabdhau tu" ityādi | "abhāvavyavahāra eva", nābhāvo 'pi tasya pratyakṣasiddhatvāt |

atra parasya vacanāvakāśamāśaṅkayāha- "yadi" tarhi "kāraṇavyāpakau" siddho 'savdyavahāro yayoḥ tau santau | kena? | "tadanyasya" kāraṇavyāpakaviviktasya bhāvasya siddhiryā pratyakṣatmikā tadrūpayānupalabdhyā, anyasya kāryasya vyāpyasya vābhāvamabhāvavyavahāraṃ ca sādhayataḥ | sā cānyabhāvopalabdhistayoḥ kāraṇavyāpakayorupalabdhilakṣaṇaprāptāveva satyāmasavdyavahārasya sādhikā nānyathā ityevamiṣyamāṇe sati kathaṃ tayoḥ kāraṇavyāpakānupalabdhyoḥ parokṣe 'rthe viṣaye prayogaḥ | yadā kāryasvabhāvahetvorvyatirekaprayogaḥ kriyate- yatra yatrāgnirnāsti tatra tatra dhūmo 'pi nāsti, tathā yatra yatra vṛkṣo nāsti kṣaṇikatā vā tatra tatra śiṃśapā nāsti sattvaṃ vā ityaśeṣapadārthaparigraheṇa vyatirekaprayoge sati | nahi tadāgnivṛkṣavyatiriktāḥ sarve 'rthāḥ pratyakṣatā(kṣā) akṣaṇikatā vā | tataśca kathaṃ tadviviktopalabdhilakṣaṇānupalabdhiḥ pratiyogino vopalabdhilakṣaṇaprāptatā siddhā? | tathā ca kathamaśeṣopasaṃhāreṇa vyāptyā kāryasvabhāvahetvo 'rvyatirekaḥ sidhyet? | tadasiddhau vā kathamanayorgamakatvam? | tasmāt kvacidadarśanamātrādeva vyatireka eṣṭavyaḥ, kvacicca darśanamātrādanvayaḥ | tathā ca pratibandhaghoṣaṇānarthiketi manyate paraḥ |

siddhāntavādyāha- "naiva" parokṣe 'rthe kāraṇavyāpakānupalabdhyoḥ "prayogo" vyatirekopadarśanakāle "pramāṇatayā" kāraṇasya vyāpakasya vānupalabdhiḥ pramāṇabhūtā naiva prayujyate | kasmāt? | "liṅgasya" kāraṇavyāpakānupalabdhilakṣaṇasya tadabhāvalakṣaṇasya vā "aniścayāt" tadanupalabdhyoḥ sandeharūpatvāt tadabhāvasya ca sandigdhatvāt | kathaṃ tarhi tadānayoḥ prayoga iṣyate? ityāha- "kevalam" ityādi | kāraṇavyāpakayorhikāryakāraṇabhāvaprasādhakena (Hbṭ 204) pūrvoktena pramāṇena vyāpyavyāpakabhāvasādhakena ca tadutpattilakṣaṇe tādātmyalakṣaṇe ca sambandhe sādhite siddhasambandhayoryadyabhāvo yatra yatrā bhāvaḥ syāt parasyāpi kāryasya vyāpyasya vāvaśyaṃ niyamenābhāvo 'nyathāhetukatvaprasaṅgāt, niḥsvabhāvatāprasaṅgācca | taddvāreṇa pratibandhaprasādhake pramāṇe smṛtiḥ kathaṃ nāma syādityetasyārthasya darśanārthamete kāraṇavyāpakānupalabdhī prayujyete iti | darśanādarśanabalena tu sādhane yatraivaikadarśane paro dṛṣṭo 'darśane vā na dṛṣṭaḥ tatraiva tasya bhāvo 'bhāvo vā bhavatu sarvatra tu kasmād bhavati? | na hyapratibaddhātmanāṃ gavāśvādīnāṃ kvacit tathābhāvadarśane 'pi sarvatra tathābhāvo bhavati, puruṣasya tu sarvadā kvacidekabhāvābhāvayoraparasya bhāvābhāvādarśanaṃ yadṛcchāsaṃvādaḥ sambhāvyeta asati pratibandhe | tathā cāha-

"deśādibhedādṛśyante bhinnā dravyeṣu śaktayaḥ | tatraikadṛṣṭayā nānyatra yuktastadbhāvaniścayaḥ ||" iti |

tasmādavaśyaṃ pratibandhaḥ sādhyasādhanayorabhyupagantavyaḥ | sa evānvayavyatirekaprayogābhyāṃ sucanīyaḥ | na cāsau vyāptyānvayavyatirekopadarśanamantareṇa khyāpayituṃ śakyata iti ‘yatra yatra'; iti sakalapadārthaparigraheṇa khyāpyate | pratibandhe hi pramāṇasiddhe satyavaśyameva yatra yatra kāryaṃ tatra tatra kāraṇam, yatra yatra tadabhāvaḥ tatra tatra ca kāryasyāpyabhāvo 'nyathā kāraṇamantareṇa kāryasya bhāve tasyāhetutaiva syāt | tataśca nityaṃ sattvādiprasaṅgaḥ | tathā yatra yatra yatsvabhāvastatra tatra tadbhāvaḥ anyathā tasya nairātmyameva syāditi vyāptyaivānvayavyatirekopadarśane pratibandhaḥ khyāpayituṃ śakyate nānyatheti prāgeva vistarato vipañcitam |

[4. hetostrairūpyatraividhyayorhetvābhāsatvasya copasaṃhāraḥ |]

evaṃ kāryasvabhāvānupalabdhilakṣaṇe eva pakṣadharme tatsādhakapramāṇasadbhāvādanvayavyatirekasadbhāvo nānyatreti pratipādyopasaṃharannāha- (Hbṭ 205) "iti" eṣa eva svabhāvakāryānupalabdhilakṣaṇaḥ pakṣadharmo 'nvayavyatirekavān pratibandhasadbhāvāt | yataśvānvayavyatirekavān pratibandhaprasādhakapramāṇasadbhāvāduktena nyāyena "iti" tasmāt "tadaṃśena vyāpto"'nvayavyatirekaniścayenaiva tadaṃśavyāpterniścayād yathoktaṃ prāk, tataśca tadaṃśavyāptivacanāt trilakṣaṇa eva "trirūpa eva" trividha eva heturgamako nānyalakṣaṇo 'nyo vā yathoktatrairūpyasadbhāve rūpāntarasya vaiyarthyāt yathoktatrairūpyābhāve ca rūpāntarakalpanāyāmapyavyabhicārābhāvenāgamakatvāt | kasmāt trilakṣaṇa eva trividha eva heturgamako nānyalakṣaṇo 'nyo veti darśayati "svasādhyadharmāvyabhicārād" iti trilakṣaṇasyaiva svasādhyadharmāvyabhicārāt | svasādhyadharmāvyabhicāra eva ca gamakatvamiti rūpāntarakalpanā vyarthā | pratibandhanibandhanānvayavyatirekāpagame ca rūpāntarakalpanāyāmapi svasādhyadharmāvyabhicārābhāvāt | tadanena ‘tridhaiva sa'; ityasya trilakṣaṇa eva "sa heturaḥvinābhāvasya" svasādhyadharmāvyabhicārasya "niyamād" avaśyantayā sadbhāvāt pratibandhanimittatadaṃśavyāptyanabhyupage (game)ca rūpāntarakalpanāyāmapi "hetvābhāsāstato 'pare" yathoktatrilakṣaṇādapare rūpāntarayogitayā vikalpyamānā hetvābhāsā avinābhāvasya svasādhyadharmāvyabhicārasya teṣvabhāvādityaparo 'rtho darśita iti |

[5. hetulakṣaṇe 'dhikarūpavādināṃ nirāsaḥ |]

yaduktaṃ ‘trilakṣaṇa eva heturnānyalakṣaṇaḥ'; iti tatra pareṣāṃ vipratipattiṃ darśayannāha- "ṣaḍlakṣaṇo heturityapare" naiyāyika- mimāṃsakādayo manyante | kāni punaḥ ṣaḍrūpāṇi hetostairiṣyaṃte? ityāha- ‘trīṇi caitāni" pakṣadharmānvayavyatirekākhyāni | tathābādhitaviṣayatvaṃ caturthaṃ rūpam | abādhitaḥ pramāṇenānirākṛto viṣayaḥ sādhyadharmalakṣaṇo yasya sa tathoktaḥ tasya bhāvaḥ tattvamaparaṃ rūpam | tathā vivakṣitaikasaṃkhyatvaṃ rūpāntaraṃ, ekā saṃkhyā yasya hetudravyasya (Hbṭ 206) tadekasaṃkhyaṃ vivakṣitamekasaṃkhyaṃ hetudravyamāśrayatvena yasya hetusāmānyasya tadvivakṣitaikasaṃkhyaṃ tadbhāvo 'paraṃ rūpam | yadyekasaṃkhyāvyāvacchinnāyāṃ pratiheturahitāyāṃ hetuvyaktau hetutvaṃ bhavati tadā gamakatvaṃ na tu pratihetusahitāyāmapi dvisaṃkhyāyuktāyāmiti | yadi viruddhāvyabhicāryaparaṃ hetvantaraṃ nopadarśyata iti yāvat | tathā jñātatvaṃ ca jñānaviṣayatvaṃ ca | nahyajñāto hetuḥ svasattāmātreṇa gamako yuktaḥ iti | tatraiteṣu rūpāntareṣu yadetabādhitaviṣayatvaṃ nāma tat tāvat pratibandhanibandhanānvayavyatirekātmakāvinābhāvasambhave sati tataḥ pṛthaganyallakṣaṇaṃ na bhavati | tadātmakaṃ tu tadvacanenaivoktamiti na vaktavyamiti | kasmāt pṛthag lakṣaṇaṃ na bhavati? bādhāyā avinābhāvasya ca virodhāditi | tathā hi- satyapyavinābhāve yathokte bādhāsambhavaṃ manyamānairabādhitaviṣayatvaṃ rūpāntaramucyate | sā ceyaṃ tatsambhāvanā na sambhavati, bādhāyā avinābhāvena "virodhāt" sahānavasthānalakṣaṇāt | tameva virodhaṃ sādhayannāha- "avinābhāvo hi" ityādi | satyeva hi sādhyadharme bhāvo hetoravinābhāva ucyate | pramāṇabādhā tu tasminnasati | yadi hi satyeva tasmiṃstadabhāvaviṣayaṃ pramāṇaṃ pravarteta tadāsya bhrāntatvādapramāṇataiva syāt iti kuto bādhā? | tataḥ "sa" hetuḥ "tallakṣaṇaḥ" sādhyāvinābhāvī "dharmiṇi syāt | atra ca sādhyadharmaḥ kathaṃ na bhavet"? yato bādhāvakāśaḥ syāt | tasmādavinābhāvasya pramāṇabādhāyāśca sahānavasthānamavinābhāvenopasthāpitasya dharmiṇi sādhyadharmabhāvasya pramāṇabādhopasthāpitasya ca tadabhāvasya parasparaparihārasthitilakṣaṇatayā virodhenaikatra dharmiṇyasambhavāditi |

tameva virodhaṃ spaṣṭīkartuṃ paropahāsavyājenāha- "pratyakṣānumāne hi" ityādi | sādhyadharmaṃ hi bādhamāne pratyakṣānumāne, "taṃ grīvāyāṃ gṛhītvā" dharmiṇaḥ svāśrayāt "niṣkāsayataḥ" | tasmiṃśca sādhyadharme satyeva tadavinābhāvitvāddheturbhavaṃ "staṃ" sādhyadharmaṃ (Hbṭ 207) niṣkāsyamānaṃ gale gṛhītvā haṭhāt "tatraiva" dharmiṇyavasthāpayatīti "paraṃ" prakṛṣṭaṃ bata "bhāvānāṃ" sādhyadharmalakṣaṇānāmasvāsthyaṃ vartate | tathā hi- yantradvayaniyantritānāṃ nirucchāvasitayā maraṇameva prāptamiti |

paro bādhāvinābhāvayorviṣayabhedādavirodhaṃ darśayannāha- "anyatra" sādhyadharmiṇaṃ parihṛtya dṛṣṭāntadharmiṇi sādhyadharmeṇāvinābhāvī heturna punaḥ sādhyadharmiṇyeva | tataḥ kuto bādhāvinābhāvayorvirodho 'nyatra bādhayā sādhyadharmābhāvasādhanādanyatra ca hetunā tadbhāvasādhanāt | tathā caivaṃvidhe satyapi avinābhāve bādhāsambhavād abādhitaviṣayatvasya rūpāntarasya sambhava iti |

evaṃvidhāvinābhāvopagame satyapyabādhitaviṣayatvādike rūpāntare "hetvābhāsāstato 'pare" rūpāntarasambhavina ityāpāditāṃ hetvābhāsatāṃ vivarītuṃ paropahāsapūrvakamāha- tat kim "ayaṃ" sādhyadharmī "tapasvī" varākaḥ "śaḍḍha(ṇḍha)mudvāhya tasmiṃn" sādhyadharmasādhanaśaktivikalaṃ hetuṃ pariṇāyya sādhyadharmalakṣaṇaṃ "putraṃ mṛgayate?" | etadeva vyanakti- "yasya" hetorddharmiṇyasatyapi "sādhyadharme bhāva" iṣyate, sādhyadharmiṇo 'nyatrāvinābhāvopagamāt | "taṃ" tathāvidhaṃ sādhyadharmiṇyupadarśya kathaṃ dharmī sādhyadharmavānityucyate? | na hy ambhastvasya samudre lavaṇatvenāvinābhāve 'pi tavdyatirikte 'mbhasi lavaṇatayā sādhyatveneṣṭe 'mbhastvabhāve 'pi lavaṇatvasiddhiriti |

parasya vacanāvakāśamāśaṅkayāha- "ata eva" ityādi | etadeva vivṛṇoti- "syādetad" bhavato matam | yata eva heturanyathāpi sādhyadharmamantareṇāpi dharmiṇi bhavedambhastvādiṣu tathādarśanāt, sādhyadharmiparihāreṇa cāvinābhāvopagamāt ata eva kāraṇāt pramāṇābhyāmabādhitadharmā dharmītyucyate | yadi pratyakṣānumānābhyāṃ (Hbṭ 208) sādhyadharmiṇi hetorviṣayaḥ sādhyadharmo na bādhyate yathāmbhastvasya lavaṇatvam, tadā tasya gamakatvam, nānyatheti | tato 'nyatrāvinābhāvamātreṇa sādhyasiddheranabhyupagamāt na yathokto doṣa iti |

siddhāntavādyāha- "tat kim" idānīṃ yadā hetordharmiṇyavinābhāvitānabhyupagamāt sādhyasiddherabhāvāt tatsiddhaye rūpāntaramabādhitaviṣayatvamucyate tadā hetorna kiñcit sāmarthyam | kasmād? "abādhayaiva" hetumantareṇāpi "sādhyasiddheḥ" akiñcitkara eva hetuḥ | tathā hyatra kalpanādvayam- bādhakapramāṇavṛttau sādhyābhāvo niyato vā syād? aniyato vā? | tatra yadi pūrvo vikalpastadā sādhyābhāvo hi bādhakapramāṇasya vṛttau niyataḥ, tadaiva bhāvāt tadabhāve cābhāvāditi | tasmād "abādhāyāṃ" bādhakapramāṇavṛttyabhāve tanniyatasya sādhyābhāvasyāpyabhāvāt "sādhyasiddhiḥ" bhavatyeveti vyartha eva heturiti nopanyasanīya eva | tataḥ kasyābādhitaviṣayatvaṃ rūpāntaraṃ bhavet? | syānmatam- mā bhud bādhakapramāṇavṛttyabhāve hetoḥ sāmarthyam, yadā tu sādhyasya bādhakaṃ pramāṇaṃ dharmiṇi vartate tadā hetoḥ sādhyasādhane sāmarthyaṃ bhaviṣyatītyata āha- "bādhāyāmapi" iti | yadi bādhakaṃ pramāṇaṃ vartate tadā tena sādhyābhāvasya dharmiṇi sādhanāt punarbrahmaṇāpi tadbhāvasya kartumaśakyatvāt kimaṅga punaḥ śaṭhena hetuneti kutaḥ sādhanasya hetoḥ sāmarthyam? | ata eva hi bhavadbhirabādhitaviṣayatvaṃ rūpāntaramucyata iti |

atha bādhakapramāṇavṛttau sādhyābhāvo na niyataḥ tadabhāve 'pi bhāvāditi dvitīyaḥ pakṣa iṣyate tadāpyabādhāyāḥ sāmarthyaviraha iti darśayannāha- "aniyame" bādhakapramāṇavṛttau sādhyābhāvasyeṣyamāṇe satīdamāpatitam | na ca- bādhakaṃ pramāṇaṃ syāt "sādhyābhāvasya ca sambhavaḥ"- iti "na" sādhyasādhane "sāmarthyam abādhāyāḥ" satyāmapi tasyāṃ sādhyābhāvasya sambhavāditi tadyogino 'pi hetvābhāsataiveti |

Hbṭ 209

yaduktam "abādhayaiva sādhyasiddhervyartho hetuḥ" iti tatrānyathārthamabādhāyā darśayan hetusāmarthyaṃ pratipādayannāha paraḥ- na bādhāyā abhāvo mamābādhābhimatā | kiṃ tarhi? | bādhāyā anupalabdhiḥ | sā ca tadanupalabdhiḥ puruṣasya śaktivaikalyāt kvacid deśādau bādhāyāḥ sambhave 'pi syāt | tato bādhānupalabdhimātreṇa sādhyasiddherabhāvāt tatsiddhaye 'vaśyaṃ heturabhidhānīya iti sa hetuprayogasya viṣayastadā hi hetuḥ svasādhyaṃ sādhayan kathamasamarthaḥ syāt? iti |

siddhāntavādyāha- kiṃ nu vai heturbbādhāyā yā upalabdhistasyāḥ vibheti na punarbbādhāyā yena bādhāṃ sambhavantīmapyanādṛtya tadanupalabdhau satyāṃ prayoktavya iṣṭo bhavataḥ |

kadācit paro brūyāt- kiṃ kariṣyati vidyamānāpi bādhā tapasvinī, tadupalabdhireva rākṣasī | tasmāt tata eva hetorbhayaṃ tadabhāve hetuḥ prayoktavya evetyata āha- "sa tarhi" ityādi | evaṃ tarhi paramārthena bādhā kimasti nāstītyetadanapekṣya bādhāyā anupalabdhau satyāṃ prayoktavya iti kākvā pṛcchati | kadācit paro brūyāt- uktamevaitat kimarthaṃ pṛcchyate? ityāha- "kimarthaṃ prayujyata" iti | bādhānupalambhe 'pi tatsambhave sādhyasādhanāyogādityabhiprāyaḥ | paro 'navagatābhiprāya āha- "sādhyasiddhyartham" iti bādhakapratyayābhāve pramāṇyasyeṣṭatvāt tataḥ sādhyasiddhiraviruddhaiveti manyate | siddhāntavādī satyāṃ bādhāyāṃ tadanupalambhe 'pi sādhyasiddhimasambhāvayan pṛcchati "sa kiṃ kvacid" ityādi | kiṃ punarasau hetuḥ satyāmapi bādhāyāṃ sādhyaṃ sādhayediti sambhāvyate bhavatā yenāsyā bādhāyā abhāvaniścayaṃ prati yatno na kriyate hetuśca prayujyata iti | evametat iti cet; tathā satyāmapi bādhāyāṃ sādhyasādhanasāmarthopagame satyabādhitaviṣayatvaṃ hetulakṣaṇaṃ na bhavati | kiṃ kāraṇam? | bādhāyāmapi satyāmasya hetoḥ "sāmarthyāt" sāmarthyopagamāt | taddhi hetorlakṣaṇamucyate yena vinā sādhyaṃ na sādhayediti |

Hbṭ 210

syānmatam- anupalabhyamānabādhatvaṃ hetulakṣaṇaṃ paramārthena, nābādhitaviṣayatvamityata āha- "tathā ca" ityādi | evaṃ hi sati bādhāyāḥ sadbhāvasambhave 'pi tāmabhyupagamya tadanupalambhamātreṇa hetoḥ prayogaḥ prāptaḥ | yadi hi bādhāmabhyupagamya hetuprayogo nābhimataḥ syāt tadānupalambhamātreṇa bādhāyaṃ saṃśayāt- satāmapi keṣāñcit kathañcidanupalambhasambhavāt- saṃśayitasya hetuprayoge pravṛttireva na yujyeta | tasmād yo yatsaṃśaye 'pi pravartate sa tasya bhāvapakṣamabhyupetyaiva pravartate | tathā ca yathā bādhānupalabdhau tāmabhyupagamya hetuḥ prayujyate tathā tadupalabdhāvapi prayujyatām, bādhāyāḥ sadbhāvābhyupagame sati tadupalambhānupalambhayorviśeṣābhāvāditi nānupalabhyamānabādhatvamapi hetulakṣaṇaṃ yujyata iti kuto bādhakapratyayavirahe 'pyasati pratibandhe prāmāṇyasya sambhava iti |

parasya vacanāvakāśamāśaṅkayāha- "na bādhāyām" ityādi | naiva hi bādhāyāṃ saṃtyāṃ hetoḥ sāmarthyamiṣyate tat kathaṃ tadupalambhe 'pi prayogaḥ syāt? | siddhāntavādyāha- "yadyevaṃ" bādhāyāṃ satyāṃ heturasamartho yadīṣyate tadānirṇīto bādhāyā asaṃbhavo yasya hetoḥ sa tathāvidhaḥ prayogaṃ bādhānupalambhamātreṇa nārhati | kiṃ kāraṇam? | mā bhūd bādhāyāḥ sambhavapakṣe "prayuktasyāpi" hetoḥ sādhyasiddhau "asāmarthyamiti" | pūrvapakṣavādyāha- bādhānupalambhe sati bādhāyā abhāvāt sadupalambhakapratyayābhāve satyavaśyamarthānāmasattvāddhetoḥ sāmarthyam iti cenmanyase siddhāntavādyāha- "kimupalambho bādhām" ityādi | upalambho hyarthānāṃ kāryam, na ca kāryaṃ kāraṇaṃ vyāpnoti | na hya'vaśyaṃ kāraṇāni kāryavanti bhavanti, pratibandhavaikalyasambhavāt | tat kathamavyāpakasyopalambhasya nivṛttau bādhāyā nivṛttiḥ?, yato hetorbbādhāyāḥ sambhavakṛtamasāmarthyaṃ na sambhavediti | etacca parairapīṣyata eva; pramāṇatayopagatasyāpyudayakāle 'nupalabdhabādhasya kālāntareṇa (Hbṭ 211) bādhakapratyayotpāde satyaprāmāṇyopagamāt | athāvyāpakasyāpyupalambhasya nivṛttau bādhā nivartate-

"nivartate hi mithyātvaṃ doṣājñānādayatnataḥ ||"

iti anenaiva nyāyena jñānanivṛttyā bādhānivṛtterityāha- ta- thāpi vyartho hetuḥ | kutaḥ? | "bādhānupalambhādeva" hetuprayogarahitāt sādhyasiddheḥ | kiṃ kāraṇam? | anupalambhe bādhāyā asambhavāt | tathā hi- yatra bādhāyā anupalambhastatra paramārthata eva sā na vidyata iti manyase | yatra cāsau paramārthato nāsti tatra sādhaydharmasyābhāvo 'pi paramārthenaiva nāstyanyathā paramārthena bādhāyā abhāvāyogāt | tataśca sādhyadharmasyābhāvābhāve sati bhāva iti bhavanmatyā sādhyapratītervyarthatā hetoriti |

atha mā bhūd yuktivirodha iti nopalambhanivṛttau bādhānivṛttiriṣyate, tatrāha- upalambhasya nivṛttāvapi satyāṃ bādhāyā anivṛttāviṣyamāṇāyāṃ tadavasthaṃ hetorasasāmarthyam yadavasthaṃ bādhopalambha iti hetoraprayoga iti kasyābādhitaviṣayatvaṃ rūpāntaraṃ syāt? |

etadevopasaṃharannāha- "tasmāt svasādhya" ityādi | yata evaṃ vyāptyā hetoḥ sarvatra sādhyenāvinābhāvābhyupagame bahirvyāptāviṣyamāṇāyāṃ vaiyarthyaṃ hetuprayogasyāpadyate tasmāt "svasādhyabhāvābhāvābhyāṃ anyathāpi" svasādhyabhāve 'pyabhavanna'bhāve 'pi ca bhavan heturdharmiṇi kiñcit sādhyaṃ "na bhāvayati" na sādhayati "na vibhāvayati" tadviparītaṃ na niṣedhayati "iti" tasya vidhipratiṣedhāvakurvata "upakṣepaḥ" prayogo "na samarthaḥ" ityavaśyaṃ hetuprayogamicchatā svasādhyāvinābhāvaḥ sarvatra hetorabhyupagantavyaḥ | sa ca pratibandhanibandhanaḥ | eṣa ca darśanādarśanamātrayatto yathoktaṃ prāk | tasmiṃścābhyupagate bādhāvinābhāvayorvirodhaḥ siddha ityupasaṃharannāha- "tanna" ityādi | yata evaṃ tena kāraṇenābādhā rūpāntaraṃ na bhavati |

yadi nāma bādhāvinābhāvayoḥ sahāvasthānābhāvādavinābhāve (Hbṭ 212) satyabādhā gamyate rūpāntaraṃ tu kimiti na bhavati? iti, ata āha- "tannāma" ityādi | taddhi tasmād viśeṣaṇāntaraṃ bhaved vastusthityā | lakṣaṇakāraiśca rūpāntaratvenopādānamarhati yasya viśeṣaṇasya bhāve 'pi yasyāparasyābhāvaḥ syāt | yataḥ sambhave vyabhicāre ca viśeṣaṇaviśeṣyabhāvo na sambhava eva kevale | udāharaṇamāha- "tad yathā" ityādi | satyapi hi dharmisambandhe śrāvaṇatvādeḥ sapakṣe bhāvo nāsti | satyapi ca cākṣuṣatvādeḥ sapakṣe bhāve sādhyadharmiṇi śabde sambandho nāsti | tato 'nayoḥ sambhavavyabhicārayorbhāvād viśeṣaṇaviśeṣyabhāvo lakṣaṇāntaratvena copādānam | ihāpyevaṃ bhaviṣyatīti ced āha- "na caitad" anantaroditamabādhāyā avinābhāve sati sambhavati | satyavinābhāve niyamenābādhāyāḥ sambhavāvdyabhicārābhāvāt kuto viśeṣaṇaviśeṣyabhāvo kṣaṇāntaratvena copādānamarhati? iti na hetoḥ sādhyāvinābhāvino viruddhasya ca sādhyaviparyayāvinābhāvino viṣaye bādhā sambhavati | uktena prakāreṇa viparyaye samyaggheturevāviṣaye tu prayogāddhetvābhāsa ucyate | yata evam "iti" tasmānna tadabhāvo bādhāvirahaḥ pṛthagavinābhāvādanvayavyatirekātmano 'nayorhetuviruddhayorlakṣaṇāntaratvena vācyaḥ, vyabhicārābhāvena rūpāntaratvāyogāt | yataścāvinābhāve sati bādhā na sambhavati virodhāt, tasmāddhetoryathoktalakṣaṇasya prayoge sati gamyārthāyā api pratijñāyā doṣāṇāṃ pratyakṣaviruddhādīnāṃ sambhavo nāsti, hetulakṣaṇenaiva teṣāṃ nirastatvāt | tat kathaṃ bādhāviraho heto rūpāntaramucyate? | asambhavināṃ ca teṣāṃ upavarṇanaṃ niṣphalamityākūtam |

kevalāyāḥ prayoge 'sti sambhava iti cet, āha- "nāpi" ityādi | hetuprayoge hyasati kevalā pratijñaiva na prayujyate, hetuviṣayatvena tadabhyupagamāt | tataśca śāstrakārairna pratijñādoṣāḥ pratyakṣaviruddhādayo vācyā iti | diṅnāgapādaistu sādhyāsādhyaviparyayeṇa (Hbṭ 213) vipratipattidarśanādaprayogārhasyāpi pakṣasya lakṣaṇavidhāne nyāyaprāptamevāpakṣatva na ni(tvaṃ ni)rākṛtapadena pramāṇaviruddhasyākhyānam, na tvatiprasaktaṃ pakṣalakṣaṇam vyavacchinnam, sandigdhasyaiva sādhyatvāt, pramāṇabādhite sādhakapramāṇāvṛtteiriti |

tadevamabādhitaviṣayatvaṃ nirākṛtya rūpāntaraṃ nirākurvannāha- "etena" avinābhāve sati bādhāyā asambhavadarśanena "ekasaṃkhyāvivakṣāpi" viruddhāvyabhicāridoṣavipakṣeṇocyamānā "pratyuktā" pratyākhyātā |

paraḥ pṛcchati- "katham" iti kena prakāreṇa- yathā bādhāvinābhāvayoḥ sahānavasthānaṃ tathā pratihetvavinābhāvayorapi?, yenaikasaṃkhyāvivakṣā tadvadeva pratyākhyāyeta iti |

siddhāntavādī sāmyaṃ darśayannāha- "eka" ityādi | eko hi heturlakṣaṇayuktaḥ | svasādhyāvyabhicārī kathaṃ bhavati? | yadi svasādhyabhāva eva bhavet, anyathā tallakṣaṇamavinābhāvo nāma hīyeta | yatraiva dharmiṇi sa tallakṣaṇa eko bhavati tatraiva dharmiṇi tasmādanyo 'pi pratiheturviruddhastena hetulakṣaṇayuktaḥ kathaṃ bhavati? | ekasya hetoryat sādhyaṃ tabdādhakasya tadviruddhasyāparasya dharmasya bhāva eva nābhāve bhāvādavinābhāvāditi bādhayā samānaṃ bādhāsambhavena samānaḥ pratiheturiti tannirāsenaiva nirasta iti |

atraiva dūṣaṇāntaramabhidhātuṃ vikalpayannāha- "api ca" ityādi | "vastutaḥ" paramārthato yasya pratiheturna sambhavati kimasau samyagjñānasya viparyasya vopanyastasādhyaviparītajñānasya vā heturiṣṭo yato vivakṣitaikasaṃkhyatvaṃ tallakṣaṇamucyate, āhosvid yasya pratihetustatsādhyaviparītasādhako na pradarśitaḥ paramārthataḥ sannapīti | paro doṣamapaśyannāha- "kiñcātaḥ" ityādi | yadi nāma purvo vikalpa uttaro vā tataḥ ko doṣaḥ? iti |

Hbṭ 214

siddhāntavādyāha- yadyasambhavan pratiheturyasya sa samyagjñānādiheturiṣyate, tadālakṣaṇametad vivakṣitaikasaṃkhyatvam | kasmāt? | aśakyo niścayo yasya vastuto 'sambhavatpratihetutvasya sa tathoktaḥ | paramatāpekṣayā caitaducyate | paro hi darśanādarśanābhyāmasatyapi pratibandhe 'vinābhāvamicchati | tatastasya pratihetorevaṃvidhasya sambhavo 'sti | sa cānupalabhyamāno 'pi kadācit syāditi vastutastadabhāvo niścīyate | pratibandhanibandhanāvinābhāvavādināṃ tvasmākaṃ pratihetvasambhavaḥ suniścita eva | nahi tādātmyatadutpattilakṣaṇe pratibandhe pramāṇataḥ siddhe tannimittāvinābhāvitayā ekena hetunā svasādhye sādhite punastatraiva dharmiṇi tallakṣaṇasya tadviruddhārthasādhakasya pratihetoḥ sambhavaḥ śaṅkayate, bhāvānāṃ viruddhasvabhāvadvayāyogād, viruddhadharmādhyāsasya bhedalakṣaṇatvāt | viruddhadharmasādhakasambhave ca tasyaiva svasādhyāvinābhāvinaḥ prathamasya tatra pramāṇato bhāvasiddhayayogāditi |

syānmatam- yadi nāma prastutaḥ pratihetvasambhavo 'smābhirniścetumaśakyastathāpyasambhavatpratihetutvaṃ vivakṣitaikasaṃkhyatvapratipāditaṃ hetulakṣaṇaṃ kasmānna bhavati? ityāha- "na hyaniścitātmanaḥ" ityādi | pratipādako yo dharmo hetostasyāniścitasvabhāvasya yasmāt tallakṣaṇatvaṃ pratipādakadharmatā na bhavati | yathā saṃdigdhasya pakṣadharmatvasyeti pūrvakasya sādhanam | nāpi sandhigdhaṃ lakṣaṇaṃ yasya sa heturbhavatīti na kaściddheturbhavediti hetvabhāvo vā ityasya samarthanam | tataśca "hetvābhāsāstato 'pare" ityatrāpi yojitamiti |

syānmatam- yasya pratiyogī dṛśyate tasyaiva pratihetubhāvāt ahetutvaṃ bhavatu, yasya tu pratiyogī heturna dṛśyate sa vastuta evāsambhavatpratihetuḥ | na hi tatra vastutaḥ pratihetusambhavaḥ śaṅkayate, bādhakapratyayamantareṇa bādhāśaṅkāyā ayogāt | taduktam-

"bādhājñāne tvanutpanne nāśaṅkā niṣpramāṇikā" iti |

Hbṭ 215

atra āha- "tulye lakṣaṇe hi" ityādi | śaṅkayamānapratihetunā tulyaṃ lakṣaṇaṃ darśanādarśanamātranimittāvinābhāvarūpaṃ yasya tasmin dṛṣṭaḥ pratiyoginaḥ pratihetorbbādhakasya sambhavaḥ sa yeṣāmapi tattulyalakṣaṇānāṃ pratiyogī na dṛśyate teṣvapi śaṅkāṃ pratihetusambhavaviṣayāmutpādayati | kiṃ kāraṇam? | adṛṣṭapratiyogino dṛṣṭapratiyogino viśeṣābhāvāt | nahi tasyetareṇa kaścidviśeṣo 'sti, yatastatsambhavo na śaṅkayeta | pruṣaśaktivaikalyādinā tu tadadarśanaṃ sambhāvyeteti kimucyate ‘nāśaṅkā niḥpra(ṣpra)māṇikā'; iti | atha viśeṣaḥ pratibandhalakṣaṇo 'vinābhāvaniścāyako dṛṣṭapratihetoradṛṣṭapratiyogina iṣyate yataḥ pratiyogisambhavāśaṅkāstamupaiti | tadā sati vā viśeṣe sa viśeṣo hetorlakṣaṇam | kiṃ kāraṇam? | yatastato viśeṣāddheturekāntena niścayena nirastapratipakṣastathāvidhe dharmiṇi pratihetvasambhavāt svasādhyaṃ niścāyayatīti | yastathāvidho na bhavati tadviśeṣavirahāt dṛṣṭapratihetuḥ so 'tallakṣaṇo na hetuḥ syāt | tathā ca yadi nāmāhetau pratiheturdṛṣṭo, hetoḥ kimāyātam, yena tannivṛttaye tatraikasaṃkhyāvivakṣā kriyate, yathoktāvinābhāvavacanenaiva tannivṛtterityāha- "tathā ca hetau" tadviśeṣayogini "pratihetvasambhave" sati "vyarthā" niṣprayojanā "ekasaṃkhyāvivakṣeti" | yathoktaviśeṣāṅgīkarane tallakṣaṇasya pratihetorasambhavāt kasyaikasaṃkhyāvivakṣayā vyavacchedaḥ kriyate? yato 'sya sārthakatvaṃ syāditi |

viruddhāvyabhicāriṇaśca hetvābhāsasya vyavacchedārthamekasaṃkhyāvivakṣā hetulakṣaṇe kriyate | vastuto 'sambhavatpratihetutvasiddhaye ca pratibandhalakṣaṇe viśeṣe hetāviṣyamāṇe viruddhāvyabhicāryapi hetvābhāso na bhavati | tato vyavacchedyābhāvāt kimekasaṃkhyāvivakṣayā? iti darśayannāha- "ataḥ" pratibandhalakṣaṇaviśeṣopagamāt "viruddhāvyabhicāriṇo hetvābhāsasya yallakṣaṇaṃ taddhīyeta" na sambhavet | kiṃ punastadviruddhāvyabhicāriṇo lakṣaṇam? ityāha- "svalakṣaṇa" ityādi | hetoryadātmīyaṃ lakṣaṇaṃ tadyuktayorhetvorekatra (Hbṭ 216) dharmiṇi virodhena parasparaviruddhasādhyasādhakatvenopanipāte sati viruddhāvyabhicārīti viruddhāvyabhicāriṇo lakṣaṇam | na ca tat pratibandhāṅgīkaraṇe sati sambhavati | nahi tādātmyatadutpattibhyāṃ svasādhyapratībandhavatyekatra hetau kvaciddharmiṇi saṃbhavati dvitīyastallakṣastatraiva hetuḥ sambhavet, bhāvānāṃ viruddhasvabhāvadvayāsambhavāt, viruddhadharmādhyāsasya bhedalakṣaṇatvāt | tadavyabhicāriṇo hetordvitīyasya tatra kutaḥ sambhavāvakāśa iti |

nanu yadi tathavidhāviśeṣasambhave sati viruddhāvyabhicārilakṣaṇaṃ hīyate, ekasaṃkhyāvivakṣā vā vyarthā, tathāpi naiva hetvabhāvaparasaṅgaḥ, tat kimuktaṃ hetvabhāvo vetyata āha- "na ca" naiva "tasya" viśeṣasya pratibandhalakṣaṇasya, yato vastuto 'sambhavatpratihetutvaṃ niścīyate | "svarūpaṃ" tādātmyatadutpattilakṣaṇaṃ nirddiśyate bhavadbhiḥ yathāsmābhirnirdiṣṭaṃ yadrūpaṃ "pratītya" pratipadya pratiyoginaḥ ambhavāsambhavāvutpaśyāmaḥ | yatra sa viśeṣo nāsti tatra pratiyoginaḥ sambhavaḥ kalpita āgamāśraye 'numāne | yatra tvasti sa viśeṣo vastubalapravṛtte 'numāne tatra pratiyogino 'sambhava iti | yata evaṃ tasmānnāstyeva bhavatāṃ sa viśeṣaḥ- bhavadbhirna jñāyata eva sa viśeṣa iti | tasmāt sarvatra yatrāpi pratiyogī na dṛśyate tatrāpi śaṅkayā pratiyogiviṣayayā bhavitavyam | tāmeva śaṅkāṃ draḍhayannāha- "dṛṣṭapratihetorapi" ityādi | yasyāpi hi pratiheturdṛṣṭasyāpi prāk praityogidarśanāditareṇa sarvakālamadṛṣṭapratiyoginā na kaścid viśeṣo lakṣyate yaddarśanājjñāyeta ‘atra pratiyogī sambhavati nyānyatra'; iti darśanādarśanamātranibandhanayoranvayavyatirekayoḥ sarvatra samānatvāt | tathāpi paścāttatra pratiyogī dṛṣṭa iti sarvatra tattulyalakṣaṇe pratiyogisadbhāvaśaṅkā na nivartata iti |

syānmatam- yeṣu pratiyogī sambhavati teṣvaśyameva kadācidasāvupalabhyate | yeṣu tu puruṣāyuṣeṇāpi nopalabhyate teṣvasau nāstyeva | (Hbṭ 217) tataḥ sa tathāvidho heturbhaviṣyati, tat kathaṃ hetvabhāvo 'smākam? ityata āha- "na ca" ityādi | yeṣāmapi hi pratihetuḥ sambhavati teṣāmapi naiva sarvadā tasya pratihetorūpalabdhiḥ pratipattṝṇām | na hyasarvadarśināmupalabdhiḥ sarvabhāvasattāṃ vyāpnoti, pratibandhavaikalyasadbhāvāt | nanu ca yatra sarvadaiva pratipatra(ttrā) pratiyogī na dṛśyate tatra tadāśaṅkākathaṃ kriyate? | tathā cāha-

"bādha(dhā)jñāne tvanutpanne nāśaṅkā niṣpramāṇikā" iti |

tathāparam-

"utprekṣeta hi yo mohādajātamapi bādhakam |

sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet ||" iti |

ata āha- "atiśayavatī tu" ityādi | tathā hi kasyacideva pramātuḥ kuśāgrīyamateratiśayavatī prajñā pratihetūtprekṣiṇī dṛṣṭāsmābhiḥ yathā vedaprāmāṇyanirākartṛṣu [hetuṣu] saugataiḥ śiṣyaparamparayā kumārilotpādātprāgadṛṣṭapratiyogiṣūpanyasteṣu, tenaiva prajñātiśayaśālinā pratihetava utprekṣitāḥ tatastaddarśanāt yāvajjīvaṃ adṛṣṭapratihetuṣvapi tadāśaṅkā na nivartate | tataḥ kathamāśaṅkā niṣpramāṇikocyate? | "tulyalakṣaṇe hi" ityādikamapi pratiyogisambhavāśaṅkākāraṇamuktameva | na ca pratiyogisambhavamāśaṅkamānastannimittasaṃbhavāt ‘utprekṣeta hi'; ityādyākrośamātreṇa nivartayituṃ śakyate | tenāsya pratiyogyāśaṅkāpanodakṣamaṃ kiñcit kāraṇamabhidhānīyam yathāsmābhirabhihitaṃ ‘svabhāvahetorviparyeye bādhakapramāṇavaśāttādātmyaniścaye satyanvayavyatirekayostatra nirṇayaḥ; kāryahetau ca yathoktapratyakṣānupalambhataḥ kāryakāraṇasiddhestaniścaya'; iti | yata evaṃ sarvatra pratiyogyāśaṅkā na nivartate bhavaddarśane tena kāraṇenāniścayaḥ pratiyoginaḥ sambhavāsambhavayoḥ ‘iha pratiyogī sambhavati iha tu na sambhavati'; ityevaṃrūpa iti | tasmādvastuto 'sambhavatpratihetutvaṃ yallakṣaṇaṃ (Hbṭ 218) hetoḥ tasyāniścitatvādekasaṃkhyāvivakṣāvādināṃ na kaściddhetuḥ syāt | na hyaniścitalakṣaṇo heturbhavatītyupasaṃhāra iti |

tadevaṃ ‘kiṃ yo vastuto 'sambhavatpratihetuḥ sa samyagjñānaviparyayaheturiṣṭaḥ'; iti amuṃ vikalpaṃ nirākṛtya dvitīyaṃ vikalpaṃ nirācikīrṣurāha- "athāpradarśitapratihetuḥ" samyagjñānaviparyaheturiṣṭa iti sambandhaḥ | ayaṃ ca pakṣaḥ kila diṅnāgācāryasyāpyabhimata iti para upadarśayannāha- "yathāha diṅnāgācāryaḥ" | kimāha?"yadā tarhi" ityādi | "śrāvaṇatvasya hi na kathañcivdyavacchedahetutvam" iti diṅnāgācāryeṇokte pareṇābhihitam- "yadā tarhi vaiyākaraṇaḥ śabdatvaṃ sāmānyaviśeṣaṃ nityamabhyupagacchati tadāyaṃ śrāvaṇatvalakṣaṇaḥ pakṣadharmaḥ hetureva syāt | nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavat" ityevaṃ pareṇokte satyācāryeṇoktam- "yadyatra śabdākhye dharmiṇyanityatvahetuṃ kṛtakatvaprayatnānatarīyakatvādilakṣaṇaṃ kaścid vaiśeṣikādirna darśayet tadāyamapradarśitapratiheturhetureva bhavet" iti | tadevāmācāryapādaiḥ sākṣitve datte bhujamutkṣipya śāstrakāraḥ pūtkurvannāha- "idamidānīm" ityādi | yadā hyācāryasyāpyetadabhimatamiti kaiścivdyākhyāyate tadidaṃ sumahavdyasanamāyātam- gurubhirabhihitatvādaprakāśyam, nahi gurūṇāṃ doṣaḥ prakāśayituṃ yuktaḥ, "nyāyamanupālayadbhiḥ asaṃvaraṇīyam" apracchādanīyam | tat kiṃ gurūn dūṣayāma uta nyāyamapyupekṣāmahe ityubhayamapyaśakyamiti "kaṣṭataraṃ vyasanaṃ kathaṃ nirvoḍhuṃ śakyeta?" | na kathaṃciditi | kaḥ punaratra doṣo yenedaṃ kaṣṭataramityāha- "sa tāvadayaṃ" śrāvaṇatvalakṣaṇo "heturvastūni" śabdādīni svasādhyaṃ tattvaṃ nityatvaṃ "tatprakṛtīni" tadātmakāni "kṛtvā" tacchrāvaṇatvaṃ pramāṇaṃ yeṣāṃ puruṣāṇāṃ mīmāṃsakavaiyākaraṇādīnāṃ tān "abhyudayena" (Hbṭ 219) svargeṇa "niḥśreyasena" cāpavargeṇa "yojayitvā" | tathā hi- vastutattvaṃ bhāvayan yāvat kleśānn prajahāti tāvat svargamāsādayati, kleśāṃstu prajahannirvāṇaparāyaṇo bhavati | athāvā śabdanityatvapratītau vedaprāmāṇyāt tadvihitāgnihotrānuṣṭhānāt svargo vedāntaniṣevaṇādaparvaggaḥ | punaruttarakālaṃ "pratibhāvatā" prajñājātīyena vaiśeṣikādinā puruṣeṇa "hetvantarasya" pratihetoḥ "nidarśanena" yadasya "nityatvasādhanasāmarthyaṃ" pratihetvanupadarśane satyāsīt ttatadupadarśanena "utkīlitam" apanītamiti | tāni vastūni nityatvasampadaḥ pracyāvya, tāṃśca tatpramāṇakān puruṣān svargāpavargasampadaḥ pracyāvya śrāvaṇatvalakṣaṇo hetuḥ śaktivaikalyāt paritrātumaśakto bhraṣṭarājya ieva rājā tapovanaṃ gacchati svaireva duścaritairiti kimatra vayaṃ brūmaḥ? |

tadevamupahasyaitasmin pakṣe doṣamupadarśayannāha- "puruṣapratibhā" ityādi | yada hyapradarśitapratiheturheturheturiṣyate tadā puruṣapratibhākṛtaṃ sādhanatvamabhyupagataṃ bhavati | tataśca vastuto na kiñcit sādhanamasādhanaṃ vā prāptam | tathā hi- yadā pratiheturnopadarśyate tadā sādhanam, yadā tūpadarśyate tadā na sādhanamiti puruṣapratibhākṛtaṃ sādhanatvamāyātamiti |

api ca- apradarśitapratihetorhetorhetutve 'ṅgikriyamāṇe vikalpadvayam- kiṃ paramārthato hetustaddharmabhāvī, utātaddharmabhāvīti? | tatrādyaṃ vikalpamadhikṛtyāha- "sa ca" heturyo 'sau prathamaṃ upādīyate | sa "yadi svabhāvata" eva "tasmin" sādhyadharme "satyeva bhavati" ityevaṃśīlo 'smadupavarṇitapratibandhopagamāt yadīṣyate "tadā kathamanyathā kriyeta" hetvantareṇātaddharmabhāvī kathaṃ kriyeta? | na kathañcit | kiṃ kāraṇam? | vastūnāṃ hetulakṣaṇānāṃ yaḥsvabhāvaḥ- ‘satyameva sādhyadharme bhavanātmakaḥ'- "tadanyathābhāvasya" tadviparyayasya "abhāvād" ubhayośca svasādhyadharmāvinābhāvitve (Hbṭ 220) svabhāvata eva dharmiṇyekatra tayorbhāve viruddhāvubhau svabhāvāvekasya syātām | na caikasya viruddhau svabhāvau sambhavataḥ, viruddhadharmādhyāsena tasyaikatvahāniprasaṅgāt | atha dvitīyo vikalpastadā "ataddharmabhāvī ca" asatyapi sādhyadharme bhavanaśīlaḥ pratibandhānabhyupagamāt "kathamanyadāpi" apradarśitapratihetvavasthāyāmapi "sādhanaṃ" kasyacit? | naiva tadāpi sādhanam, na kevalaṃ pradarśitapratihetvavasthāyāmiti |

upasaṃharannāha- "tasmāt svabhāvataḥ" ityādi | yata evaṃ bhāvānāṃ svabhāvo 'nyathā kartuṃ na śakyate, viruddhobhayasvabhāvaścaiko na sambhavati tasmāt paramārthataḥ svena svena sādhyenāvinābhāvinoryathoktalakṣaṇayoḥ kāryasvabhāvahetvoḥ tallakṣaṇasya kāryasvabhāvalakṣaṇasya pratihetorasambhavād "alakṣaṇamekasaṃkhyāvivakṣā" vivakṣitaikasaṃkhyatvaṃ lakṣaṇaṃ na bhavati | kiṃ kāraṇam? ityāha- "vyavacchedyābhāvāditi" | pratiheturhi vivakṣitaikasaṃkhyatvasya vyavacchedyo varṇyate | sa ca pratihetuḥ svalakṣaṇayuktayoḥ kāryasvabhāvayorna bhavatyeveti kathaṃ taddhetulakṣaṇaṃ syāditi | tadevamanayordvayo rūpayoryaḥ sambhavo yathoktāvinābhāvāsambhave satīti rūpāntaropagame 'pi hetvābhāsataiveti "hetvābhāsāstato 'pare iti" ityasyārtho vivṛta iti |

jñātatvanirākaraṇāyāha- "jñānaṃ punaḥ" ityādi | avādhitaviṣayatvaṃ vivakṣitaikasaṃkhyatvaṃ ca kārya- svabhāvahetvorevāvinābhāve sati bādhāpratihetvorasambhavāt vyavacchedyābhāvatvena satyapi liṅgadharmatve tallakṣaṇaṃ na bhavatītyuktam | jñānaṃ tu jñātatvam, tasyaiva bhāvapratyayenābhidhānāt | tathā hi- jñānaśabdapravṛttinimittaṃ jñātatvamucyate, tacca jñānameva, tadutpāde sati jñāta iti vyavahārāt | na ca tat liṅgasyātmarūpamiti kathaṃ liṅgalakṣaṇaṃ bhaviṣyati? | yadyapi vikalpapratibhāsī sāmānyākāro liṅgatayāvasthāpyate tathāpi na jñānasya liṅgadharmatā | na hyasau svatantra eva liṅgam | yadāha- "vikalpabhedāna svatantrāṇāmanvarthāśrayaṇāt (Hbṭ 221) tatkalpitaviṣayāda'rthapratipattāvanarthapratilambha eva syāt" iti | tasmād vāhyavastūpādānasyaivāsya liṅgatāvasthāpyate | sādhyasādhanasaṃkalpe vastudarśanahāneḥ svalakṣaṇasya kvacidananvayācca taddharmatāmeva tvanusmaranto vikalpā nānaikavyatirekān saṃdarśayanto vastuni paramparayā pratibandhādavisaṃvādakāḥ kāryādiliṅgavyapadeśanibandhanaṃ cetyuktaprāyam |

na ca tasya kāryāderātmarūpaṃ jñānam | vikalpāvabhāsī ca sāmānyākāro naiva vikalpasyātmabhūtaḥ, tasya nīrūpasya vasturūpavirodhāt | tadrūpasya ca vikalpapratibimbacakrasya sāmānyātmatāvirahāt | yasmādabādhyasyāpi bāhyatayā vyavasitasyānanuyāyino 'pyanuyāyitayā sāmānyātmakatvaṃ tathātve cāsya vikalparūpatā kutaḥ? yadāha-

"jñānādavyatiriktaṃ ca kathamarthāntaraṃ vrajet? ||

tasmānmithyāvabhāso 'yamartheṣvekātmatāgrahaḥ |" iti |

na jñānasya liṅgadharmatā | etadeva sādhayannāha- "kiṃrūpād" ityādi | kimātmakāt "hetoranumeyo 'rtho jñātavyaḥ iti cintāyāṃ" prakṛtāyāṃ "pratipattuḥ" puṃso yadavisaṃvādakaṃ liṅgaṃ tasya svarūpamabhidhīyate śāstrakāraiḥ yasya rūpasya darśanādayaṃ pratipattā ‘yatra tadrūpasambhavaḥ tat sādhanam tadrūpavikalamasādhanam'; iti pravibhāgena vyavasthāpya yattatra sādhanatvena vyavasthāpitaṃ tasyeṣṭārthasannidhānasampratyayāt pravṛttimavalambate | tathā, etasmiṃśca nyāye vyavasthite yadasya liṅgasyātmarūpaṃ tallakṣaṇaṃ bhavitumarhati pakṣadharmādivat na tu yat pararūpam |

syādetat- jñātasya liṅgasya sādhakatvād yuktaiva sādhyasiddhyupayogino jñānasya liṅgalakṣaṇatetyata āha- "pratipattijanmani" ityādi | yadyanumeyapratītijanmanyupayujyate jñānamiti tanmātreṇa liṅgasya lakṣaṇamiṣyate tadātiprasaṅgaḥ prāpnoti | tamevāha- "evaṃ pratipattijanmanyupayogamātrālliṅgalakṣaṇatve prameyasya" arthasya "puruṣasya" pramātuḥ (Hbṭ 222) "ādi" śabdāt saṃyogasamavāyādīnāmālokamanaskārādīnāṃ liṅgalakṣaṇatvaṃ bhavet | atra kāraṇamāha- "nahi teṣvapi" prameyādiṣu asatsu liṅgini jñānaṃ bhavatīti kṛtvā | atra paro 'niṣṭamāpādayannāha- "niścitagrahaṇaṃ tarhi" ityādi | yadi pararūpatvājjñānaṃ liṅgalakṣaṇaṃ na bhavati tadā ca yadetadācāryeṇa-

"anumeye 'tha tattulye sadbhāvo nāstitāsati | niścite" ti-

niścitagrahaṇaṃ kṛtaṃ bhavataścābhimataṃ tanna kartavyayam | tathā hi- niścayo hi liṅgasya pararūpameva | sa cet tallakṣaṇam, jñānaṃ kimiti neṣyate yato niścayo vijñānameva tadviśeṣatvādasyeti |

siddhāntavādyāha- "na na kartavyaṃ" kintu kartavyameva tasya niścitagrahaṇasya liṅgarūpapratipādanyārthatvāt | tāmevānyārthatāṃ darśayannāha- "sapakṣavipakṣayoḥ" ityādi | pare hi sapakṣe darśanamātreṇāsapakṣe cādarśanamātrato gamakaṃ hetumicchanti | teṣāṃ naiva darśanamātreṇa sādhyasiddhau samartho heturbhavatīti jñāpanārthaṃ niścitagrahaṇaṃ kṛtam | yataḥ satorvidyamānayorapi darśanādarśanayoragamakatvaṃ hetordṛśyate ‘sa śyāmaḥ, tatputratvāt'; ityādau | yata evaṃ tena kāraṇena sapakṣe bhāvena vipakṣe sarvatrābhāvaviśiṣṭenāsapakṣe ca sarvatrābhāvena sapakṣe tādātmyatadutpattilakṣaṇabhāvaviśiṣṭena gamako heturityasyārthasya jñāpanārthaṃ lakṣaṇavākye niścitagrahaṇaṃ kṛtaṃ boddhavyam | etaduktaṃ bhavati- yāveva sapakṣavipakṣayoḥ bhāvābhāvau pratibandhasādhakapramāṇavṛttyā niścitau tābhyāmeva heturgamako bhavati, na tu yathākathañciddarśanamātreṇetyasyārthasya jñāpanāya niścitagrahaṇaṃ kṛtamiti |

prakṛtamupasaṃharannāha- "tena" ityādi | yena viśiṣṭayorbhāvābhāvayoreva khyāpanāya niścitagrahaṇaṃ kṛtam, na rūpāntarābhidhānāya, anātmarūpasya ca lakṣaṇatā na yujyate, tena pararūpaṃ liṅgasya lakṣaṇaṃ na bhavati | yataḥ tena jñānādinā pararūpeṇa liṅgasya na kaścid rūpaviśeṣo 'bhidhīyata iti |

Hbṭ 223

nanu ca pare 'pi sapakṣavipakṣayorbhāvābhāvābhyāṃ gamakaṃ hetumicchanti, darśanādarśane tu tayoreva sādhake, tat kimarthaṃ niścitagrahaṇam? iti, ata āha- "tau hi" ityādi | yadyapi pare bhāvābhāvābhyāmeva gamakaṃ hetumicchanti tathāpi sapakṣa eva bhāvo 'sapakṣe cābhāva eveti bhāvābhāvau darśanādarśanamātrato vyavasthāpayanti | na ca tatastau tathāvidhau sidhyataḥ, pratibandhavikalānāmapyarthānāṃ kvacid bhāvābhāvayoḥ kathañciddarśanādarśanasambhavāt | tasmād yau ‘hetoḥ sapakṣe eva bhāvo 'sapakṣe cābhāva eva'; ityevamātmakau bhāvābhāvau tau tadbhāvasya sādhakaṃ yat pramāṇaṃ tādātmyatadutpattisādhanaviṣayaṃ taddhṛttyā voddhavyau | kutaḥ? upāyāntarasyābhāvāt | tadanabhyupagame hi hetoḥ sapakṣa eva bhāvaḥ sarveṣāṃ hetumatāṃ bhāvānāṃ sādhyenānugamadarśane sati vipakṣe cābhāva eva sādhyavikalānāṃ sarvārthānāṃ hetuviviktānāṃ upalambhe sati syāt | na caitadasarvadarśinaḥ sambhavatīti | yata upāyāntaraṃ nāsti tena kāraṇena tayorviśiṣṭayorbhāvābhāvayoḥ pratipādanāya niścitaśabdaḥ prayukto lakṣaṇe lakṣaṇakāreṇeti |

nanu ca bhāvābhāvavacanamātrādeva pramāṇato niścayo labhyate anyathā tayoreva sattā na prasidhyediti, ata āha- "yadyapi" ityādi |

"anumeye 'tha tattulye sadbhāvo nāstitāsati |"

ityanenaiva sapakṣāsapakṣayoḥ bhāvābhāvavacanamātreṇā niścitagrahaṇanirapekṣeṇa tayorbhāvābhāvayoryat sādhanaṃ pramāṇaṃ tasya vṛttiryadyapyākṣipyate | kathaṃ punarniścitagrahaṇamantareṇa bhāvābhāvavacanamātratastaddhṛtteḥ ākṣepaḥ? ityāha- "anyathā" yadi tatsādhanapramāṇavṛttirnākṣipyeta, tadā "tayoreva" sapakṣavipakṣayoreva bhāvābhāvayoryā sattā svarūpavyavasthā tasyā "aprasiddheḥ" | kasmādaprasiddhiḥ? ityāha- "jñānasya" upalabdheryā sattā utpattiḥ tannibandhanatvājjñeyasya bhāvābhāvalakṣaṇasya sattāvyavasthāyāḥ svarūpavyavasthiteḥ | na hyupalambhamantareṇa svata evārthāḥ (Hbṭ 224) sidhyanti, sarvasya sarvasiddhiprasaṅgāt | tasmādidamevaṃrūpaṃ naivaṃrūpamiti tadākārajñānodayādeva vyavasthāpyate | yata evaṃ tasmāt sarvatra śāstre loke vā jñeyasattāvyavasthaiva niścitagrahaṇaṃ vināpi "tatsādhanaṃ" tatsattāsādhanaṃ pramāṇam "ākarṣati" ākṣipatīti | kiñca, parārthatvācca śāstrapraṇayanasya tatsādhanapramāṇavṛttirākṣipyate iti sambandhaḥ | kīdṛśaṃ punastacchāstrapraṇayanaṃ yat parārtharūpatayā svavyavasthāpitajñeyasattāsādhanaṃ pramāṇamākṣipati? ityāha- " trirūpaṃ liṅgaṃ vaḥ saṃvādakaṃ prāpakaṃ" vāñchitasyārthasyeti | yadi nāmaivaṃrūpaṃ parārthaṃ śāstrapraṇayanaṃ tathāpi kathaṃ tat sādhanapramāṇavṛttimākṣipatītyāha- "tadrūpaṃ" tasya liṅgasya trirūpasya rūpaṃ svabhāvaṃ śāstroktaṃ ye pratipattāro na vidanti, na teṣāṃ tatastrirūpālliṅgācchāstroktād vāñchite 'rthe pravṛttirbhavati, ajñātasyārthasya jñāpakasya svasattāmātreṇa pravartakatvābhāvāt | yata evam "iti" tasmāt paropalakṣaṇatvādeva pareṣāṃ jñāpakatvādeva pravartake trirūpaliṅge jñānaṃ siddhamiti yadyapi niścitagrahaṇamatiricyate tathāpi tāveva liṅgasya sapakṣāsapakṣayorbhāvābhāvau viśiṣṭau śāstroktau ‘sapakṣa eva bhāvo 'sapakṣe cābhāva eva'; ityevaṃrūpau kecinnaiyāyikaprabhṛtayaḥ, pare darśanādarśanamātreṇa- ye darśanādarśane pratibandhasādhake na bhavataḥ- tanmātreṇa vyavasthāpayanti "yata eva iti" tasmātteṣāṃ vādināṃ niṣedhārtho 'yaṃ lakṣaṇe niścitaśabdaḥ prayukta ācāryeṇāsmābhiścābhyupagata iti | yadi tu paravipratipattiḥ na syāt tadā naivāsau prayujyeteti |

kimiti punarddarśanādarśanābhyāṃ bhāvābhāvaviṣayābhyāṃ sapakṣā [sa]pakṣayoḥ viśiṣṭau bhāvābhāvāvanvayavyatirekātmakau neṣyete ityāha- "satorapi" ityādi | satyapi kvacit sapakṣe bhāvadarśane hetoḥ kvaciccāsapakṣe 'bhāvadarśane ‘sa śyāmaḥ, tatputratvāt'; ityādāvanvayavyatirekayoḥ saṃśayāt | tathā hi- anvayo nāma sarvatra satyeva sādhye hetorbhāvo (Hbṭ 225) vyāptyā cāsati sādhye hetorabhāvo vyatirekaḥ | na ca kvacit sati sādhye hetorbhāvadarśane 'pi tanmātreṇa tathābhāvaḥ sarvatra bhavati, apratibaddhasvabhāvānāṃ sahabhāvaniyamābhāvāt | tathā kvacit sādhyābhimatasyābhāve satyabhāvadarśane 'pi hetoḥ sarvatra tadabhāve 'vaśyamabhāvaḥ, tadanāyattasya tannivṛttau niyamena nivṛttyabhāvāt | tasmāt pratibandhaprasādhakapramāṇavṛttyaiva yathoktau sapakṣāsapakṣayoḥ bhāvābhāvau sidhyataḥ nānyatheti vipratipattinirāsārthameva niścitagrahaṇaṃ kṛtamityupadarśayannāha- "tasmāt" ityādi | "asmābhiḥ" ityācāryakṛte niścitagrahaṇe 'nyatrāsmākamabhimatatvāt "asmābhiḥ" ityāha |

tadevaṃ vipratipattinirāsārthaṃ niścitagrahaṇam, asatyāṃ tu vipratipattau tanna kartavyameveti pratipādya ata eva nyāyāt jñātatvaṃ rūpāntaraṃ na bhavatīti darśayannāha- "yato 'pi"ityādi | "pṛthagataḥ" iti pakṣadharmatvādestrairūpyāt | kutaḥ? "tenaiva"trairūpyavacanenaiva tatsādhanapramāṇākṣepataḥ "avagatatvāt" pratipannatvāditi | kiṃvat? "upanayārthavat pakṣadharmatvāt" iti | yathā pakṣadharmatvavacanenaiva hetorupanayasyārtho 'vagatastasya dharmiṇi hetoḥ sadbhāvapradarśanātmakatvāt, pakṣadharmavacanasya ca tadrūpatvāt tataḥ pṛthagupanayo rūpāntaraṃ na bhavati; tathā trairūpyāt jñānaṃ, tadvacanenaivāvagatatvāditi |

atra paro 'niṣṭamāpādayannāha- "anvayavyatirekayorapi" ityādi | yadi trairūpyavacanenaiva sāmarthyājjñānaṃ labhyata iti tat tataḥ pṛthag na vaktavyam "hantaḥ" tarhi anvayāt pṛthag vyatireko na vaktavyaḥ vyatirekācca pṛthaganvayaḥ | kiṃ kāraṇam? | ekasyānvayasya vyatirekasya vā prayogādubhayasya gateḥ | kṛtaṃ ca tayoḥ pṛthagvacanaṃ, tathā jñātatvasyāpi trairūpyād gamyamānasyāpi pṛthagvacanaṃ kartavyamiti |

siddhāntavādyāha- "na, hetoḥ" ityādi | nānvayavyatirekayorna pṛthaktvaṃ kintu bhinnarūpataiva | tathā hi- anvayo hetoḥ (Hbṭ 226) sapakṣe bhāva ucyate, vyatirekaḥ punarabhāvo 'sapakṣe | na ca tau parasparamākṣipataḥ parasparamantarbhavato vidhipratiṣedharūpayorbhinnasvabhāvatvāt | na ca yo yato bhinnasvabhāvaḥ sa tatrāntarbhūto yukto | nanu ca yadyanvayavyatirekayorbhinnarūpatā kathaṃ tarhi trirūpaṃ liṅgamucyate? | nahi parasparabhinnāvātmānāvevāsya yujyete, svabhāvabhedalakṣaṇatvād vastubhedasya | naiṣa doṣaḥ, yato yathānvayavyatirekau vyavasthāpyete na vā nayo (pyete tathā tayo)ranantarbhāva ucyate nānyathā | kathaṃ cetau vyavasthāpyete? | vyāvṛttikṛtaṃ bhedamupādāya | tathā cānayorbhinnarūpataiva | vyāvṛttibhede 'pi ca paramārthato bhedo nāstītyekaṃ liṅgaṃ trirūpamityucyate iti |

kathaṃ tarhi prāguktam ‘nānayorarthataḥ kaścid bhedaḥ, anyatra prayogabhedād'; iti? ata āha- "ekaṃ vākyam" ityādi | anvayamukhena vyatirekamukheṇa vā prayuktamekaṃ vākyamubhayamanvayaṃ vyatirekaṃ ca bhinnalakṣaṇameva gamayatītyucyate 'smabhirnaiko 'rthaḥ svabhāvo dvitīyasyocyate, parasparabhinnayorevaikavākyārtharūpatvāt |

atra para āha- "na tu tatraiva" ityādi | ayamabhiprāyaḥ- lakṣaṇavākyapratipāditāvanvayavyatirekāvāśritya parasparāntarbhāvaścodyate | sa ca vidyata eva | tathā hi- ‘tatraiva bhāvaḥ'; ityatra lakṣaṇavākye tadarthatayā tadabhāve 'bhāvo gamyate; ‘atadbhāve 'vaśyamabhāvaḥ'; iti cātra ‘tadbhāve bhāvaḥ'; | na hyasati pratibandha ekābhāve 'parasyābhāvaḥ | pratibandhaśca tādātmyatadutpattibhyāṃ tadbhāve bhāvarūpa eva | tataścaikenaiva sapakṣāsapakṣayorbhāvābhāvapratipādakena prativiśiṣṭena lakṣaṇavākyenobhayagaterdvitīyavacanaṃ na kartavyamiti | tathā caikavākyārthāntarbhāvād bhinnasvabhāvatāpyanayordurllabhā | tataśca yaduktam ‘anvayavyatirekayorapi tarhi na pṛthaktvamiti'; tat tadavasthameveti |

Hbṭ 227

siddhāntavādyāha- "vacanametat" ‘tatraiva bhāvaḥ'; ityādirūpam "ubhayamākṣipati" pratipādayati | kutaḥ? | sāmarthyādubhayapratipādanaśaktatvāt | katham? iti cet, āha- "ekasyāpi vākyasya" kīdṛśasya? | "niyamakhyāpakasya" ‘sapakṣa eva bhāvo 'sapakṣe cābhāva eva'; iti sāvadhāraṇasya "dvitīyākṣepanāntarīyakatvāt" dvitīyapratipādananāntarīyakatvāt | "na ca tāvataikavākyapratipādanamātreṇobhayorekasvabhāvatā" bhinnasvabhāvānāmapyarthānāmekavākyena pratipādanāt | ekenaiva ca lakṣaṇavākyenobhayagatāvapi yat "pṛthagabhidhānaṃ" tat "prayoganiyamārtham" | sādharmyaprayoge vaidharma(rmya)vacanaṃ na kartavyam, vaidharmyaprayoge ca sādharmyavacanamiti na punarekābhidhānenānavagatasya rūpāntarasya pratipādanārtham | na ca tathā trairūpyavacanena jñānanibandhanena jñeyasattāvyavasthāyāḥ propalakṣaṇārthena ca śāstrapraṇayanenāśritajñānasyaiva trairūpyasya pratipādanāllabdhasya jñānasya punarvacane na kiñcit prayojanamastīti nāsya pṛthagvacanaṃ yuktamiti |

syānmatam- kevalāvapi tarhyekavākyārthānantarbhūtau parasparama'bhinnasvabhāvau bhaviṣyataḥ tata evaivakavākyārthāntarbhāvādityata āha- "na punaḥ kevalau" ekavākyārthānapekṣau tadantarbhāvamātreṇa sapakṣāsapakṣayoḥ bhāvābhāvau parasparamākṣipato 'ntarbhavataḥ bhinnarūpāṇāmapyarthānāmekavākyāntarbhāvadarśanāt | nanu ca niyamavantāvapi bhāvābhāvau kevalāveva, tayoḥ parasparākṣepe kevalayorapi tatprasaṅga ityata āha- "niyamavantau ca" sāvadhāraṇavākyapratipāditau "na kevalau" kintu sahitāveva | kutaḥ? | "niyamasya" sāvadhāraṇasya vākyasya "ubhayarūpatvāt" bhāvābhāvapratipādanātmakatvāt |

tadevaṃ sāvadhāraṇena vākyena naiva kevalo 'nvayo vyatireko vābhidhīyate | tadantarbhāvāttu dvitīyagatiḥ kintu parasparāntarbhūtāveva sahitāvekena vākyenābhidhīyete iti pratipādyopasaṃharannāha- "tasmāt" tatraiva sapakṣa eva bhāva (Hbṭ 228) ityanena vākyena na sapakṣe bhāva evocyate | kiṃ tarhi? | asapakṣe 'bhāvo 'pi, tathā cetareṇāpyasapakṣe 'bhāva eveti vacanena nābhāva eva kevala ucyate kintu sapakṣe bhāvo 'pi, yena kevalavacanena bhāvo 'bhāvo vā tadātmakatayā dvitīyamākṣiped yato 'nayoḥ pṛthagvacanaṃ na syāt | tasmād yadānvayavyatirekau bhavābhāvāvabhipretau tadā tau bhinnarūpāveveti kathaṃ tayoḥ na pṛthaktvam? | atha niyamavatā vākyenābhihitau tadaikavākyādevobhayagateḥ pṛthagvacanaṃ na kartavyameva | tattu kṛtaṃ nāpratipannapratipattaye kintu prayoganiyamārthamityuktametaditi |

syānmatam- yathānvayavyatirekau bhāvābhāvalakṣaṇau na parasparātmakau tataśca tayoḥ parasparato rūpāntaratvam, evaṃ paropalakṣaṇaśāstrapratipāditāt trailakṣaṇyād bhidyata eva jñānam, na tatrāntarbhatam, tato rūpāntaraṃ bhaviṣyatītyata āha- "naivam", yathānvayavyatirekau bhāvābhāvalakṣaṇau parasparamanantarbhūtau, na tathā jñānaṃ paropalakṣaṇaśāstrapratipādite trailakṣaṇye 'nantarbhūtam | kutaḥ? | "paropalakṣaṇāt"- pare upalakṣyante upalakṣaṇa(ṇaṃ) trairūpyaviṣayāṃ pratītiṃ kāryante yena śāstreṇa tato yat trailakṣaṇyaṃ pratīyate āgṛhītajñānaṃ tasmādavyatirekādāgṛhītajñāne trailakṣaṇye 'ntarbhāvāditi yāvat, "iti" tasmānna lakṣaṇāntaraṃ trairūpyāditi | tadayamatra samudāyārthaḥ- yadi jñātatvaṃ jñānaśabdapravṛttinimittaṃ uktena prakāreṇa jñānamevocyate tadā talliṃgasyānātmabhūtamiti na tallakṣaṇam | athāvi(pi) jñānāpekṣaḥ karmabhāvo jñātatvamucyate tadāpi jñeyasattāvyavasthāyā jñānasattānibandhanatvāt trairūpyavyavasthaiva tatsattāvyavasthāpakaṃ jñānamākṣipati | tatastadapekṣo 'pi karmabhāvo 'nuktasiddha iti na tadvacanaṃ pṛthakkartavyam | tathā paropalakṣaṇārthaśāstrapratipāditāgṛhītajñānāt trailakṣaṇyādavyatirekāditi |

tadevamabādhitaviṣayatvādikaṃ rūpatrayaṃ nirākṛtya nigamayannāha- "tasmānna hetuḥ ṣaḍlakṣaṇaḥ |" kiṃ tarhi? | trailakṣaṇya eveti |

Hbṭ 229

imaṃ kṣatāśeṣakutarkamārgaṃ,
munīśarāddhāntanayapradīpam |
vitatya puṇyaṃ yadupārjitaṃ tat,
parāṃ viśuddhiṃ jagato vidheyāt ||

hetubinduṭīkā samāptā |

.............................................................

.............................................................
mā yatata imā yā tadrūpā vala (?) tribhuvanasya hitāya śasvat |
narasya setoḥ do.......tathāgatamatasya nivodhayitrī || 2 ||

........75 māgra(rga)sira vādi 7 ravau | maṃgalaṃ mahāśrīḥ ||

na gurorupadeśamagrahīt bubudhe vastu tato.............dhīḥ | yatate sma na tasya vṛddhaye na parispanditumapyapārayat || [1 ||] ||

jīvātmakaṃ cāndramasaṃ ca tejaḥ kṛtāspadaṃ tasya tai .......t |
tadeva śaktā.....thā paratra citrā hi viśvaprakṛti.....nāḥ || 2 ||

he ! rohiṇīramaṇa ! sarvakalāniketa !
tārāpate ! rajaninātha ! sudhānidhāna! |
kādambarīrasaguṇeṣu ni.........va-
mātmānamarpitaśarīramanusmarendoḥ || 3 ||

śrībrahmāṇagacche paṃ. abhayakumārasya hetubindutarkaḥ ||