Arcaṭa: Hetubinduṭīkā (commentary on Dharmakīrti's Hetubindu)

Header

This file is an html transformation of sa_arcaTa-hetubinduTIkA-edsanghavi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Helmut Krasser

Contribution: Helmut Krasser

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from arhebt_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu)
Based on the ed. by Pandit S. Sanghavi and Muni Shri Jinavijayaji,
Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra.
Baroda : Oriental Institute 1949
(Gaekwad's Oriental Series, CXIII)

Provided by Helmut Krasser, Wien

Revisions:


Text

śrīmadarcaṭaviracitā || hetubinduṭīkā || namaḥ sarvajñāya ||

[jinanamaskāreṇa maṅgalam |]

yaḥ sañjātamahākṛpo vyasaninaṃ trātuṃ samagraṃ janam,
puṇyajñānamayaṃ[1]pracitya vipulaṃ hetuṃ vidhūtaśramaḥ |
kṛtsnajñeyavisarppi[nirmalataraprajñoda]yādriṃ śrito
loke hārddatamopaho jinaravirmūrdhnā namasyāmi tam || 1 ||

__________NOTES__________

[1] puṇya- : prastuta-

[dharmakīrtivacasāṃ sarasatamatvakhyāpanam | ] varaṃ hidhārmakīrtteṣu[.1]2carviteṣv api carvaṇam[2]| niṣpīḍitā'pi mṛdvī[kā mādhuryaṃ hi jahā]ti kim ? || 2 ||

__________NOTES__________

[2] carciteṣvapi carvanam -- T.

[svalāghavaṃ prakhyāpya granthavivaraṇapratijñā | ]

nyāyamārggatulārūḍhaṃ jagad ekatra yanmatiḥ |
jayet tasya kva gambhīrā giro 'haṃ jaḍadhīḥ kva ca ? || 3 ||

tathāpi mandamatayaḥ santi matto ['pi kecana | yānuddiśya] mayāpy eṣa hetubindur vibhajyate || 4 ||[ādivākyasya prayojanaprakaṭanam | ] parokṣe -- [Tt. 355b.] ty ādinā prakaraṇārambhe prayojanam āha | tac ca[3]śrotṛjanapravṛtty artham itikecit | tad ukta[m -- sarvasyaiva hiśā]strasya karmaṇo vā'pi kasyacit | yāvat prayojanaṃnoktaṃtāvat tat kena gṛhyatām || [ŚlSū 1.12.] iti | tad ayuktam[4]| yato 'sya prakaraṇasyedaṃ prayojanam iti [pradarśane prayo]janaviśeṣaṃ prati upāyatāṃ prakaraṇasya niścityānupāye {p. 2.1} pravṛttyasambhavāt prekṣāvatāṃ tadarthitayā[5]pra[karaṇaśravaṇādau pravṛttiḥ] [S. 2a] syād iti tadabhidhānasyārthavattā[6]varṇyate | na caitad[7]yuktam | yataḥ prekṣāvatāṃ pravṛttiḥ prayojanārthināṃ tadupāye[8]tadbhāvaniścayāt[9]| yathā kṛṣīva[lādīnāṃ sasyā]dy upāye bījādāva'bījādivivekenā'vadhṛtabījādibhāvānām | anyathā hy aniścitopāyānām upeyārthanāṃ [T. 206b.] pravṛttau prekṣāvattaiva hīyeta | upeye tu [bhāvini pramā]ṇavyāpārāsambhavād aniścaye 'pi vivecitopāyāḥ pratibandhavaikalyayor asambhave `yogyam etad vivakṣitaṃ kāryaṃ niṣpādayitum' iti saṃ[bhāvanayā pravṛttau] prekṣāvat tāto na hīyeran | niścayaś ca pramāṇād eva | na ca prayojanavākyasya prāmāṇyam asti, śabdānāṃ bahirarthe pratibandhābhāvāt | vivakṣāyāṃ [tasya prāmāṇye 'pi yathā]vastupravṛttiniyamābhāvāt na tataḥ prakaraṇasya prayojanavise(śe)ṣaṃ prati upāyatāniścayaḥ samasti | na hi ye yathā [S. 2b.] yam arthaṃ vivakṣanti te tathaiva tam anu[tiṣṭhanti vi]saṃvādanābhiprāyāṇām anyathā'bhidhāyānyathāpravṛttidarśanāl loke sarvatrānāśvāsāt | prayojanaviśeṣopanyāsāt prakaraṇasya tadupāyatā[viṣayaḥ saṃśayaḥ ja]nyate tatas[10]tadbhāvanirdhāraṇāya[11]kṛṣīvalāder iva bījād avadhṛtaye pravṛttir yukteti cet; na, prayojanaviśeṣopāyatāsaṃśayasya tadabhidhā[nāt prāg api] bhāvāt | tatsādhakabādhakapramāṇābhāve tasya[12]nyāyaprāptatvāt | anumānādivyutpattyarthānāṃ ca prakaraṇānāṃ darśanāt kim asyānumā[navyutpādanaṃ pra]yojanam anyad vā, na vā kiñcid apīty evaṃ rūpaś ca saṃśayaḥ prāk pravarttamānaḥ kena nivāryeta | api ca kim idaṃ niṣprayojanam, uta prayojana[vat, asmad abhima]tena vā prayojanena tadvad iti jijñāsoḥ pravṛttisambhave vyartha eva prayojanavākyopanyāsaḥ | [S. 3a.] tasmād `yat prayojanarahitaṃ vākyam, tadartho vā, na tat prekṣāvatā''rabhyate kartuṃ pratipādayituṃ vā | tadyathā [T. 207a.] {p. 3.1} daśadāḍimādivākyaṃ kākadanta[parīkṣā ca | niṣprayojanaṃ cedaṃ] prakaraṇaṃ tadartho vā' iti vyāpakānupalabdhyā pratyavatiṣṭhamānasya tadasiddhatodbhāvanārtham ādau prayojanavākyopanyāsaḥ |[prakaraṇatadabhidheyayoḥ prayojanacintā |] tatra tadvyutpādanārtham iti vākyena svayam asya prakaraṇasya prayojanam āha | yathāsvam abhidheyapratītir hi vākyasya prayojanam | tac cehāsti padānām avāntaravākyānāṃ ca parasparasaṃsargāt samāsārthapratīteḥ | tathā hi -- anumānamatra prakaraṇe vyutpādyata iti tad abhidheyam | tasyaiva tacchabdena sambandhāt | yady api parokṣārthapratipattau gu[ṇībhūtam anu]mānaṃ tathāpi vaktur abhiprāyānuvidhāyitayā śabdavṛtteḥ tacchabdena parāmṛśyate | anyathā pradhānasaṃsparso(śo)pi kathaṃ syāt? | śabdānāṃ sva[bhāvataḥ] sambhaddhā(ndhā)yogāt | pakṣadharma ityādinā cānumānasyaiva vyutpādanāt | tasya [S. 3b.] vyutpatti[r aviparītasvarū]papratītir asya prakaraṇasya prayojanam, tasmādhyatvāt | ata eva cānumānavyutpattiviṣayaṃ prakaraṇa[vyāpāraṃ darṣa]yituṃ ṇicā nirdiśati -- tadvyutpādanārtham iti | tataś ca prakaraṇaprayojanayoḥ sādhyasādhanalakṣaṇaḥ[13]sambandho 'py ukto bhavati | yady api śabdavṛttenā[numānavyutpattivi]ṣayasya[14]prakaraṇavyāpārasya prādhānyaṃ tathāpi vastuvṛttena vyutpatter eva pradhānatā tasyās tatsādhyatvāt[15]| itarasya[16]ca tadupāyatvenāpradhānatvāt | tasmād anumānavyutpattir [T. 207b.] eva prayojanatayā pratīyate na prakaraṇavyāpāra iti | parokṣārthaprati[patteḥ anumānāśraya]tvāt ity anena tu prakaraṇārthasyānumānalakṣaṇasya prayojanam āha | na hi vākyasya svārthapratītilakṣaṇaṃ phalam[17]astīty etā[v ataiva prekṣāvān prava]rttate 'pi tu tadabhidheyārthasya puruṣārthopayogitve sati | tac cehāsti yataḥ parokṣārthasya yā pratipattiḥ -- niścayaḥ -- tasyā anumā[naṃ -- trirūpaliṅgam] [S. 4a.] kāraṇe kāryopacārāt | ananyopāyasādhyatāṃ darśayituṃ {p. 4.1} paramatanirāsārtham āśrayaḥ -- kāraṇam, anumānam āśrayo yasyeti sāmānyena vigṛhya | [tadanu ca] kasyānumānāśrayatvād iti viśeṣāpekṣāyām -- yady api parokṣārthapratipattiśabdasambhandhe strītvaṃ gamyate tathāpi tat[18]padasaṃskāravelāyāṃ buddhyasaṃnihitatvāt bahiraṅgam iti na strīpratyayanimittaṃ yathābhūtam iyaṃ brāhmaṇī, āvapanam iyam uṣṭriketi |

__________NOTES__________

[3] prayojanābhidhānam [4] śrotṛjanapravṛttyarthatvam [5] prayojanārthitayā [6] prayojanābhidhānasya [7] ādivākyasya niścāyakatvasaṃvarṇanam [8] prayojana- [9] upāya- [10] saṃśayāt [11] prayojanaviśeṣopāyatvasya [12] saṃśayasya [13] tadvyutpatti- [14] śābdanyāyena [15] prakaraṇavyāpāra- [16] prakaraṇa- [17] prayojanam -- T. [18] strītvam

[sarvaparokṣapratīter liṅgajatvād evānumānatvasūcanam |]

anena ca sarvā parokṣā[rtha]pratipattiḥ pramāṇabhūtā, anyasmāt tatpratipatty ayogāt, trirūpaliṅgāśrayaivety uktaṃ bhavati [S. 4b.] anumānāśrayatvād eveti avadhāraṇāt | [tataś ca śabdādī]nāṃ sati prāmāṇye 'numānatā, anyathā[19]teṣām api vyutpādyatāprasaṅgo nimittasya[20]samānatvāt | tathā hi -- sarvā parokṣārthapratipattiḥ pra[māṇabhūtā], na svatantrā bhavati | tasyāḥ[21]svārthapratibandhābhāvena niyamena tatsaṃvādāyogāt[22]| avisaṃvādalakṣaṇatvāc ca pramāṇasya | anyato 'pi [asambaddhād yadi syā]t [T. 208a.] sarvataḥ sarvapratipattiprasaṅgāt dharmyasambandhe 'pi sarvatra pratītiṃ janayet, pratyāsattiviprakarṣābhāvāt | 6evambhūtaś ca[23]trirūpa[liṅgam evārtho bhava]tīti sarvā parokṣārthapratipattis trirūpaliṅgajatvenānumānāt na bhidyata iti | eṣa cārthaḥ pakṣadharmas tadaṃśena vyāpto hetuḥ, kasya?, parokṣā[rthapratipatte]r iti [S. 5.a] prakṛtena saṃbandhād darśitaḥ, pakṣadharma eva tadaṃśena vyāpta eva ca parokṣārthapratipatter hetur ity avadhāraṇāt |

__________NOTES__________

[19] avadhāraṇābhāve [20] parokṣārthapratipattikāraṇatvasya [21] svatantrapratipatteḥ [22] svārtha- [23] pratibaddhaṃ pakṣasaṃbaddhaṃ ca

[svalakṣaṇasyaiva vastutvaṃ na sāmānyasyeti sthāpanam |]

arthagrahaṇaṃ tu parokṣārthapratipatter ity a[numā]nasyāpi svalakṣaṇaviṣayaṃ prāmāṇyaṃ darśayitum | arthakriyāsamartho hy arthaḥ, svalakṣaṇaṃ caivamātmakam | ata eva -- vastv adhiṣṭhānatvāt pramāṇavyavasthāyāḥ -- [iti va]kṣyati | anyathā'numānāt tatra pravṛttir na syād arthakriyārthinaḥ | {p. 5.1} sāmānyasyāvastutve 'pi jñānamātralakṣaṇatvāt tadarthakriyāyāḥ tasyāś ca tadu[tpādya]tvena siddhatvāt | na hi jātir dāhapākādāv upayujyate, svalakṣaṇasyaiva tatropayogāt[24]| tatsambandhāt tatra pravṛttir iti cet; na, nityasyānupakāra[katvena] kenacit sambhandhābhāvāt | saty api ca sambandhe katham anyapratipattāv anyatra pravṛttiḥ, atiprasaṅgāt | [S. 5b.] samavāyasya sūkṣmatvenānavasitavivekasyāvasāyād bhrāntyā tatra pravṛttir iti cet; [T. 208b.] evaṃ tarhi bhrāntimātram evāstu, kim antargaḍunā sāmānyena? | nirbbījabhrāntyayogād iti cet; tā eva vyaktayas tadekakā[ryakāriṇyo bhrānter bījam] | varṇākṛtisamānākāraṃ hi sāmānyajñānam | na ca sāmānyaṃ tadrūpam, tat kathaṃ tad bhrānter bbījam | sādṛśyanibandhanā hi bhrāntir iṣyate paraiḥ | vyaktya eva cā[samānajā]tīyavyāvṛttāḥ sāmānyākārajñānasvarūpās tatas tā eva bhrāntibījam, atadrūpavyāvṛttes tāsu bhāvāt | vastubhūtasya tu sāmānyasya sambhandh[āsaṃbhave]na tāsu bhāvāyogāc ca | yais[25]tu vyaktyātmakam eva sāmānyaṃ kalpitaṃ taiḥ svalakṣaṇaviṣayam anumānasya prāmāṇyam abhyupagatam eva bhavati | svalakṣaṇātmakaṃ tu sāmānyaṃ katham anumāne[26]pratibhāsate, vaiśeṣikadarśanopagamaprasaṅgāt | .............................................................................................................. ................................................................................................................................[S.6a and S. 6b.]................................................................................................... ............................................................................................................................................................................................................................................................... {p. 6.1} [ 1. hetoḥ sāmānyanirūpaṇam |] [section: 1. hetos tritvena vyāptiḥ kathaṃ phaliteti carcā |]

__________NOTES__________

[24] varṇākṛtyayogāc ca [25] sāṃkhyaiḥ [26] svalakṣaṇāpratibhāse

[S. 7a.] ............ hi kathitam | tatra kāryasvabhāvayor vidhisādhanatvān na pratiṣedhe sādhye vyāpāraḥ | anupalabdhito 'pi na hetvantarābhāvaniścayo yataḥ sā caturddhā'vasthitā svabhāva[kāraṇa]vyāpakānupalabdhayo viruddha[T. 209b.]viddhiś ceti[27]| tulyayogyatārūpasyaikajñānasaṃsargiṇaḥ svabhāvānupalabdhir anyopalabdhirūpā abhāvavyavahārahetur iṣyate | na [ca hetvan]taram atyantābhāvatayopagatam anukrāntarūpam[28], yadi hi syāddeśādiniṣedha evāsya syāt nātyantābhāvaḥ | kāraṇavyāpakānupalabdhī tu siddhe kārya[kāraṇa]vyāpyavyāpakabhāve bhavataḥ | na ca hetvantare 'tyantāsattayāṅgīkṛte prakāro 'yaṃ sambhavati | tat kathaṃ te tadabhāvaṃ gamayiṣyataḥ | virodho 'py avikala[kāraṇasya] bhavato 'nyabhāve 'bhāvād avagamyata iti viruddhopalabdhir apy asambhavinī | sambhave vā kāraṇānupalabdhy ādīnāṃ katham atyantaniṣedhaḥ? ity āśaṅkyāha -- hetvābhāsās tato 'para iti | tataḥ trividdhād dhetoḥ apare anye hetvābhāsāḥ yatas tatas tridhaiva sa iti | evaṃ manyate -- iha yad[29]yatra niyamyate [tadvi]paryayeṇa [S. 7b.] tadvipakṣasya vyāptau sa niyamaḥ siddhyati | yathā yat sat tat kṣaṇikam eveti sattvasya kṣaṇikeṣu niyama ucyamānaḥ sattvaviparyayeṇā[sa]ttvena kṣaṇikavipakṣasyākṣaṇikasya vyāptau siddhyati | evam ihāpi tritve hetur niyamyamāno hetuviparyayeṇa hetvābhāsatvena trisaṃkhyābā[hyasyārtha]sya vyāptau trisāṃkhyāyām eva niyato bhavati | tatas trividhahetuvyatiriktānām arthānāṃ hetvābhāsatāṃ darśayati | tena svabhāvaviruddhopalabdhyā [kārya-sva]bhāvānupalambhavyatiriktānām arthānāṃ hetutvābhāva[T. 210a.]niścaya iti | hetutadābhāsayoś ca parasparaparihārasthitalakṣaṇatayaiva virodho {p. 7.1} [hetula]kṣaṇapratītikāla eva pratipannaḥ | tadātmaniyatapratibhāsajñānād[30]eva tadviparītasyānyatayā tadābhāsatāpratīteḥ, parasparam itaretararūpābhāva[niśca]yāt | tatra trividhahetuvyatirikteṣv artheṣu hetvābhāsatvam upalabhyamānaṃ svaviruddhaṃ hetutvaṃ nirākaroti | te ca hetutrayabāhyā arthā nātyantāsatta[yopa][S. 8a.]gatā nāpi hetutvaṃ teṣu niṣidhyamānaṃ, kevalaṃ vyāmohāt hetutvam anyatra prasiddham eva tatrā ''ropitam āśaṅkitaṃ vā tadviruddhopalambhād apasāryate | tat kim ucyate -- [atyantāsaṃbha]vinaḥ kathaṃvirodhaḥ iti | na ca sahānavasthānalakṣaṇa eva virodho yena tan nyāyaḥ[31]sarvatropavarṇyeta | nāpi yad yatra pratiṣidhyate tasya tatraiva viro[dhaḥ prati]pattavyo yena katham asataḥ kenacid virodhagatiḥ? iti codyeta | na hi nātra śītasparśo 'gner iti sādhyadharmiṇy eva śītasparśasyāgninā virodho 'pi tu sarvatra yathā[32]tu asyānyatra[33]pratītavirodhasyāgninā sādhyadharmiṇi niṣedhaḥ tathā hetvābhāsatvopalambhād hetutrayabāhyeṣv artheṣu hetutvanirāsaḥ | [atyantāsa]to 'pi ca lākṣaṇiko virodhaḥ pratīyate yathā kṣaṇikatvenākṣaṇikatvasya tasya vastuni kvacid apy asambhavāt, bhāvena vā yadvadabhāvasya sarva[śaktivirahala]kṣaṇasyety alaṃ durmativispanditeṣv atyādareṇeti sthitam etat -- tritve hetutvaṃ niyamyamānaṃ [tadviparyayasyā][S. 8b.][T. 210b.] 'pi ca vyāptau satyāṃ tatra[34]niyataṃ bhavatīty abhiprāyavatā viparyayavyāptiṃ pradarśayitum idam uktam -- hetvābhāsa(sā)stato 'para iti |

__________NOTES__________

[27] -ceti | tatra tulya- -- T. [28] ekajñānasaṃsargiva[stvantaram] [29] hetutvam [30] hetu- [31] bhavato 'nybhāve 'bhāvalakṣaṇaḥ [32] yathāpratītasyaivāsya -- T. [33] śītasparśasya [34] tritve

[section: 2. trividhabāhyārthānāṃ hetvābhāsatvena vyāpteś carcā]

tatraitat syāt -- kṣaṇikavipakṣa[sya sattva]viparyayeṇa vyāptir bādhakapramāṇavaśād avasitā iha tu trisaṅkhyābāhyānām arthānāṃ hetvābhāsatvena vyāptiḥ katareṇa pramāṇenāvasitety a[trāha] -- avinābhāvaniyamāt iti | trividhahetuvyatirikte liṅgatayopagate śaṅkhyamāne vā vastuni pakṣadharmatāsadbhāve 'py avinābhāvābhāvā[d {p. 8.1} ity arthaḥ] | tathā ca vakṣyati -- na sa trividhād dhetor anyatrāstīty atraiva niyata ucyata iti | avinābhāvavaikalyaṃ ca hetvābhāsatvenāsiddhaviruddhānaikāntikasāmānya[dharme]ṇa vyāptaṃ prameyatvādau niścitam iti hetvābhāsatve sādhye 'vinābhāvavaikalyaṃ svabhāvahetuḥ | avīnābhāvavaikalyaṃ ca trividhahetuvyatiriktatvād eva [tadanyeṣāṃ] [S. 9a.] [vyāpa]kānupalabdhitaḥ siddham | tathā hi -- tādātmyatadutpattibhyām avinābhāvo vyāptaḥ, tayos tatrāvaśyaṃ[35]bhāvāt | tasya ca tayor eva bhāvād atatsvabhāvasyātadutpatteś ca [tadanāyattata]yā tadavyabhicāraniyamābhāvāt | taduktam -- kāryakāraṇabhāvād vā svabhāvād[36] vā niyāmakāt | avinābhāva[37]niyamo[38] 'darśanān[39] na darśanāt[40]||

[avaśyaṃ bhāva]niyamaḥ kaḥ [41]parasyānyathā[42] paraiḥ[43] | ana(arthā)ntaranimitte[44] vā dharme[45] vāsasi [T. 211a.] rāgavat ||[PV I 33-34 XE "PV I 33-34"] iti | rūpādinā 'pi hi rasāder avinābhāvo na sva[taḥ kintu svakāra]ṇāvyabhicāradvāraka iti tatkāraṇotpattir evāvinābhāvanibandhanam | anyathā[46]tadanāyattasya[47]tatprakāraṇānāyattasya[48]vā tenā[vinābhāvakalpa]nāyāṃ sarvasya sarvārthair avinābhāvaḥ syāt, aviśeṣāt | ekārthasamavāyanimitto rūparasāder avinābhāva iti cet | nanu samavāyo 'py ādhāryā[dhāra]bhūtānām upavarṇyate | sa cādhārādheyabhāvas tadātmānupakāre[49]'ti prasaṅgato na sidhyatīty ekasāmagryadhīnataivaikārthasamavāyo[ 'vase]yaḥ | [S. 9b.] anyo vā vastubhūtaḥ saṃbandho 'sambhavī tathāsambandhaparīkṣāyāṃvistarataḥśāstrakṛtāpratipāditam eveti tata evāvadhāryam | asa _ _ na vā {p. 9.1} ja(nanvasaty api ja)nyajanakabhāve, tādātmye vā, tenaivāvinābhāvo nānyenety atra vastusvabhāvair evottaraṃ vācyam ye evaṃ bhavanti nāsmābhiḥ, ke[valaṃ vayaṃ draṣṭāra] iti cet; ākasmikas tarhi sa vastūnāṃ svabhāva iti na kasyacin na syāt | na hy ahetor ddeśakāladravyaniyamo yuktaḥ | [tad dhi kiñcit kvacid upa]nīyeta na vā yasya yatra kiñcid āyattamanāyattaṃ[50]vā | anyathā viśeṣābhāvādiṣṭadeśakāladravyavad anyadeśādibhāvaḥ ke[na vāryeta viśeṣābhāvāt | tato ya]dyenāvinābhūtaṃ dṛśyate tasya tenāvyabhicārakāraṇaṃ tattvacintakair abhidhānīyam, [T. 211b.] na tu pādaprasārikā 'valambanīyā | tac cāvyabhicārakāraṇam [S. 10a.] yathoktād anyan na yujyata iti tadvikalā na hetulakṣaṇabhāja iti | tathā cāha - saṃyogyādiṣu yeṣv asti pratībandho na tādṛśaḥ|

na te hetava [ity uktaṃ] vyabhicārasya saṃbhavāt ||

[PV 4.203] iti | atra prayogaḥ -- yasya yena saha tādātmyatadutpattī na sto na sa tadavinābhāvī, tathā prameyatvādir anityatvādinā, na staś ca kenacit tādātmyatadutpattī svabhāvakāryavyatirekiṇām arthānām iti vyāpakānupalabdhiḥ | svabhāvānupalabdhis tu svabhāvahetāv antarbhāviteti tasyāḥ [tādātmya]lakṣaṇa eva pratibandhaḥ | vyāpakakāraṇānupalabdhī tu tādātmyatadutpattilakṣaṇapratibandhavaśād eva vyāpyakāryor nivṛttiṃ sādhyataḥ | [taduktam - tasmā]t tanmātrasaṃbaddhaḥsvabhāvo[51] bhāvam[52] eva vā| nivartayet kāraṇaṃvākāryam avyabhicārataḥ || [PV 3.22] iti | tad evaṃ hetulakṣaṇaṃ 1 saṃkhyāniyamaḥ 2 tadupadarśa[kaṃ ca pramāṇa]m 3 atra [S. 10b.] śloke nirdiṣṭam iti |

__________NOTES__________

[35] avinābhāve [36] tādātmyāt [37] sādhyena [38] sādhanasya [39] vipakṣe [40] sapakṣe [41] sādhanasya [42] tādātmyatadutpattyabhāve [43] sādhye [44] mudgarādi- [45] nityatvādike [46] ekasāmagrīpratibandhābhāve [47] sādhyānāyattasya [48] sādhyakāraṇānāyattasya [49] ādheyasya rūparasāder anupakāre [50] pratibaddham [51] anityādikaḥ [52] vyāpyaṃ kṛtakatvādikam

[section: 3. avinābhāvaniyamādityasya prakārāntareṇa vyākhyānam |]

athavā `tridhaiva saḥ' iti sa pakṣadharmas triprakāra eva svabhāvakāryānupalambhākhyas tadaṃśena vyāpto nānyaḥ | [sa] triprakāras {p. 10.1} tadaṃśena vyāpta eveti sambhandhaḥ | kiṃ kāraṇam? | avinābhāvaniyamāt | avinābhāvasya -- vyāpteḥ | trividha eva pakṣadharme niyamāt | trividhasya ca pakṣadharmasyāvinābhāvaniyamāt | tena ca [sva]bhāvakāryānupalambhātmakatrividhapakṣadharmavyatiriktā [T. 212a.] na tadaṃśena vyāptā iti | trividhaś ca kāryasvabhāvānupalabdhirūpaḥ pakṣadharmas tadaṃśena vyāpta eveti na tasyāhetutvam ity uktaṃ bhavati | tatas trividhahetubāhyeṣv avi[nābhāvābhā]vād dhetuvyavahāraṃ kurvantaḥ, trividhe ca hetāv avinābhāvasyāvaśyam bhāvā[bhāvā]d ahetutvam ācakṣāṇā[53]nirastā bhavati | [S. 11a.]

__________NOTES__________

[53] cārvākāḥ

[section: 4. hetvābhāsālakṣaṇānabhidhānepi tatsūcanam |]

tatraitat syāt -- hetvābhāsānām api [lakṣaṇam a]bhidhānīyaṃ tatra śiṣyāṇāṃ hetuvyavahāranivṛttaya ity āha hetvābhāsās tato 'para iti | tataḥ pakṣadharmas tadaṃśena vyāpta iti hetulakṣaṇād apare a[nye ta]llakṣaṇavikalā hetvābhāsā gamyanta eveti na tallakṣaṇam ucyate | tathā hi -- pakṣadharmaḥ ity ukte yatra pakṣadharmatā nāsti na sa hetuḥ | tadaṃśena vyāptaḥ iti vacane yatra tadaṃśavyāptiviraho viparyayavyāpter vyāpakasya vā tatrāvaśyam bhāvābhāvāt, te heturūpavikalatayā hetvābhāsāḥ asiddhaviruddhānaikāntikā gamyanta eva | tathā hi -- yallakṣaṇo[54]yo 'rthaḥ śiṣyasya vyutpāditaḥ tallakṣaṇavirahite na tadvyavahāraṃ svayam eva pravartayiṣyati a[tadrūpa]parihārenaiva tadrūpapratipattor iti na tatra yatnaḥ phalavān bhavati | [S. 11b.] yat tv anyatra hetvābhāsavyutpādanaṃ tanmandabuddhīnadhikṛtya | idaṃ tu prakaraṇaṃ vipulamatīn uddiśya praṇītam saṃkṣepataḥ iti vacanāt | [T. 212b.] ta eva hi saṃkṣepoktaṃ yathāvad avagantuṃ kṣamāḥ na mandamatayaḥ, teṣāṃ vistarābhidhānam antareṇa yathāvad arthapratipatter abhāvāt | ata evārthākṣiptopanyāsapūrvakam eva hetvābhāsalakṣaṇaṃ tatropavarṇitam iti | tadatra vyākhyāne hetulakṣaṇaṃ 1 {p. 11.1} hetusāmkhyāniyamaḥ 2 tasya ca trividhasya hetutvāvadhāraṇaṃ 3 tadubhayakāraṇaṃ[55]śliṣṭanirdeśā[t 4-5] hetvābhāsalakṣaṇānabhidhānakāraṇaṃ 6 ceti ṣaḍarthāḥ śloke 'tra nirdiṣṭā iti | kiñcid -- idam api sādhu dṛśyate -- tridhaiva kāryasvabhāvānupalabdhi[bheda]bhinnaḥ sa hetuḥ | tathā, tridhaiva pakṣadharmānvayavyatirekarūpabhedāt triprakāra eva trirūpa eva | [S. 12a.] tadaṃśavyāptivacanenānvayavyatirekayor abhidhānāt | nābādhitaviṣayatvādirūpāntarayogy api sa hetuḥ | kutaḥ? yataḥ {1}hetvābhāsās tato 'pare {2}tataḥ trividhāt savabhā[vā]deḥ, pakṣadharmādirūpatrayayogino vā apare anye saṃyogyādayo 'bādhitaviṣayatvādivyatiriktarūpavanto vā | kasmād? | avinābhāvasya atraiva trividha eva trirūpa eva ca hetau niyamād anyatra svabhāvādivyatirikta(kte) rūpāntarasambhavini vā avinābhāvābhāvād ity arthaḥ | na hi svabhāvādivya[ti]rikte pratibandhanibandhanasyā 'vinābhāvasya saṃbhavaḥ tadvati vā rūpāntarasya | tathā cā(ca) satyevāvinābhāve rūpā[T. 213a.]ntarasya na sambhavas tathā ṣaḍlakṣaṇa ityādinā vakṣyati |

__________NOTES__________

[54] yadrūpa- [55] tasyomayasya hetusaṃkhyāniyamasya hetutvāvadhāraṇasya kāraṇaṃ avinābhāvaniyama ity eta .........

[ section: 5. diṅnāgānusāreṇa pakṣaśabdasya dharmimātraparatvam |]

pakṣadharmaḥ ity atra hetulakṣaṇe 'pi kriyamāṇe yadi samudāyaḥ pakṣe(kṣo) gṛhyate yo 'numānaviṣayas tadā sarvo hetur asiddhaḥ, siddhau vā 'numānavaiyarthyam ity āha pakṣo dharmī iti | kathaṃ punaḥ samudāyavacanaḥ [S. 12b.] pakṣaśabdo dharmimātre vartata iti cet? avayave samudāyopacārāt | pakṣākhyasya hi samudāyasya dvāv avayavau dharmī, dharmaś ca | tad atra dharmimātre samudāyopacārāt pakṣaśabdo vartate | tadekadeśatvaṃ[56]ca samudāyopacāranimittam iti na sādhyadharmiṇo 'nyatra tatprasaṅgaḥ | taduktam -- samudāyasya sādhyatvāt dharmamātre [ca] dharmiṇi | amukhye 'py ekadeśatvāt sādhyatvam upacaryate || iti | PS III 9 (cf. HBtransl 835) __________NOTES__________

[56] yasya hi ya ekadeśas tatra tādrūpyopacāraḥ, na hi paṭasyaikadeśe dagdhe kambalo dagdha ity upacāraḥ

{p.12.1}[section: 6. diṅnāgavyākhyāne īśvarasenākśepas taduddhāraś ca |]

tad etadācāryīyaṃvyākhyānamīśvarasenenākṣiptaṃ parihartuṃ pūrvapakṣayann āha --prayo[jane]ty ādinā | na rtte prayojanādiṣṭraṃ(ṣṭaṃ) mukhyaśabdārthalaṅghanam | PS III 39cd (cf. HBtransl 846) ity asati prayojane nopacāro yuktaḥ | tato dharmidharma ity evāstv itiparaḥ| na prayojanābhāvaḥ | kutaḥ? sarvaś cāsau vivādāśrayo 'nyo dharmī yas tasya pratiṣedho 'rthaḥ prayojanaṃ yasyopacārasya tadbhāvas tasmāt sarvadharmidharmapratiṣedhārthatvād upacārasya iti prayojanābhāvād ity asiddho hetuḥ | ka evaṃ sati guṇa iti ced āha [S. 13a.] [T. 213b.] -- evaṃhi upacāre sati cākṣuṣatvādi ādigrahaṇāt `kākasya kārṣṇyāt' ityādi vyadhikaraṇāsiddhaṃ parihṛtaṃ hetutvena nirastaṃ bhavati | dharmidharma iti tu sāmānye[nābhi]dhānāt teṣām api hetutā syād[57]iti | asaty upacāre dharmigrahaṇād apy etat[58]sidhyati | tato 'narthaka evopacāra ity āha paraḥ -- dharmavacanenāpi na kevalaṃ dha[rmiva]canena | dharmyāśrayasiddhau dharmiṇa āśrayaṇam āśrayaḥ parigrahas tasya siddhis tasyāṃ satyām | kiṃ punar ddharmasya dharmyākṣepanimittam iti cet[59]? parā[śrayatvā]t -- dharmiparatantratvāt dharmasya avaśyam asau dharmiṇam ākṣipati | tato dharmivacanam atiricyamānaṃ viśiṣṭaṃ sādhyadharmiṇam eva pratipādayati, [na dharmimātram] | syān matam -- dharmigrahaṇād viśiṣṭo 'tra dharmī kaścid abhipreta iti gamyate, sa tu sādhyadharmīti kuta ity āha -- pratyāsatter nyāyāt | pratyāsattiś cātra dharmi[vacanasāmarthyād a]bhipreteti gamyate | vyāptau[60]tu nyāye dharmavacanenāpi dharmimātrākṣepāt[61]dharmigrahaṇavaiyarthyam | [S. 13b.] pratyāsannatā ca sādhyadharmiṇa eva, tatra {p. 13.1} prathamaṃ he[tūpa]darśanāt | na pratyāsatteḥ sādhyadharmiparigrahaḥ | kutaḥ? | dṛṣṭāntadharmiṇo 'pi na kevalaṃ sādhyadharmiṇaḥ pratyāsatteḥ | kadācid[62]vyāptidarśanapūrvake prayoge dṛṣṭāntadharmiṇy api prathamaṃ hetusadbhāvopadarśanāt | yadi na pratyāsatteḥ sādhyadharmisiddhiḥ pāriśeṣyāt tarhi bhaviṣyati | yataḥ tadaṃśavyāptyā hetubhūtayā dṛṣṭāntadharmini dharmasya satva(ttva)siddheḥ | na hi [T. 214a.] dṛṣṭāntam antareṇa hetoḥ sādhyena vyāptiḥ pradarśayituṃ śakyata iti manyate | tato dharmigrahaṇād vyatiricyamānāt sādhyadharmiṇa eva parigrahaḥ | tadaṃśena iti ca tacchabdena dharmavacanākṣipto dharmī sambhantsyata iti tatsambhandhanārtham api dharmigrahaṇaṃ nāśaṅkanīyam | yatra prayojanāntaraṃ na sambhavati sa pāriśeṣyaviṣayaḥ, dharmivacanasya tv anyad api prayojanaṃ sambhāvyate | tat kutaḥ pāriśeṣyāt dharmivacanāt sādhyadharmiparigrahaḥ? iti manyamānaḥsiddhāntavādy āha -- siddhe tadaṃśavyāptyādṛṣṭāntadharmiṇi satva(ttve) punar ddharmiṇo [S. 14a.] vacanaṃdṛṣṭāntadharmiṇa eva yo dharmaḥsa hetur iti niyamārthamāśaṅkyeta | tataśca cākṣuṣatvādaya eva hetavaḥsyuḥ, na kṛtakatvādaya iti aniṣṭam eva syāt tasmād upacāraḥkartavyaḥ iti | kiṃ punastarkkaśāstre dṛṣṭaṃ kvacit niyamārthavacanam ity ata āha -- dṛṣṭaṃ sajātīya eva ityādi | tatra yaḥ[63] san sajātīye[64] -- [NMu 7] ity atrā ''cāryīye hetulakṣaṇe `sajātīya e[va] satva(ttva)m' ity avadhāraṇena siddhe 'pi hetor vyatireke | kutra? | sādhyābhāve yadetat asaṃstadatyaye [NMu 7] iti asatva(ttva)vacanaṃ tanniyamārthamācāryeṇa vyākhyāta[m a]saty[65]eva nāstitā yathā syāt nānyatra na viruddha iti | tathehāpi dharmivacanaṃ[66]tatraiva bhāvaniyamārtham āśaṅkyeta | kadā? siddhe 'pi dṛṣṭāntadharmiṇi [sa]tve(ttve) | kutaḥ? {p. 14.1} tadaṃśavyāptivacanāt | kva bhāvaniyamārtham? [ta]traiva dṛṣṭāntadharmiṇi, [T. 214b.] sati cāśaṅkāsambhave | kutaḥ? | pāriśeṣyāt sādhyadharmiparigrahaḥ | [S. 14b.] nanu apakṣadharmasyāhetutvāt na niyamārthāśaṅkā | tathā hi -- sādhyadharmeṇa vyāpto 'pi dharmo yadi kvacid dharmiṇy upalabhyeta tadā tatraiva svavyāpakapratītiṃ janayet nānyatra [pratyā]sattiviprakarṣābhyāṃ yathākramam | anupalabdhas tu kvacid dharmiṇi kathaṃ gamakaḥ? | tathābhāve[67]vā sarvatra svavyāpakaṃ gamayet pratyāsattiviprakarṣābhāvād e[vety ata] āha -- tasmāt sāmarthyāt ityādi | yad idam anantaraṃ sāmarthyaṃ samupavarṇitam asmāt sāmarthyād arthasya sādhyadharmiparigrahalakṣaṇasya bhavati pratīti[r pa]ṭudhiyāṃ śrotṝṇām, kintv aśabdakam arthaṃ svayam anusaratāṃ pratipattigauravaṃ syāt | tadupacāramātrāt svayam aśabdakārthābhyūharahitād dharmidharma ity ane[na pa]kṣadharma iti {1}samānirddeśāt [pratipattigauravaṃca] parihṛtaṃbhavati | {2}pratipattigauravaṃca iti caśabdenaitad āha -- ye paropadeśam ākāṅkṣanti, tair ayam artho lakṣaṇa[vaca]nād boddhavya iti.[S.15a.] yathālakṣaṇaṃ pratīter apakṣadharmo na hetur iti kutaḥ? iyam āśaṅkā | tatas teṣāṃ[68]lakṣaṇānusāriṇāṃ niyamāśaṅkāparihārārthaṃ copacārakara[ṇam i]ti |

__________NOTES__________

[57] ghaṭakākādidharmidharmatvāṭ teṣām [58] vyadhikaraṇāsiddhanirasanam [59] ced āha -- parā- -- T. [60] yasya kasyacid dharmiṇo dharmasya hetutvam iti vyāptinyāyaḥ | sa yady abhipretaḥ syāt tadā [61] dharmimātrākṣepaś ca dharmiparatantratvāt dharmasya [62] dvividho hi prayogaḥ -- vyāptipurassarapakṣadharmatopasaṃhāravān, pakṣadharmatopasaṃhārapūrvakavyāptivāṃś ca | yat kṛtakaṃ tad anityam | yathā ghaṭaḥ | kṛtakaś ca śabda i....... | [63] yaḥ san sajātīye sapakṣe san vidyamānas tadatyaye sādhyasyābhāve vipakṣe ca dvedhā'san sad asan yadi na bhavati | kintv asann eva vipakṣe yadi bhavati tadaiva samyag ghetur iti bhāvaḥ [64] yaḥsan sajātīye 'san tadatyaya itidignāgācāryīyaṃsūtraṃ vyākhyātam atra [65] abhāvarūpa anyarūpe viruddharūpe vā nāstitā yasya sa hetur ity arthaḥ [66] dharmidharmavaca- -- T. [67] anupalabdhasyāpi gamakatve [68] paropadeśākāṅkṣiṇām

[section: 7. pakṣadharma ity atra niyamavyavasthā |]

iha vyavacchedaphalatvāt śabdaprayogasyāvaśyam evāvadhārayitavyam | ṣaṣṭhīsamāsāc ca pakṣadharma ity atra nānyaḥ samāsaḥ sambhavati | tathā ca pakṣasyaiva dharma [i]ty evam avadhāraṇāt tadaṃśavyāptir virudhyata iti viruddhalakṣaṇatām udbhāvayann āha -- [T. 215a.] pakṣasya dharmatve tvaṃ(taṃ) pakṣaṃviśeṣaṇam anyato vyavacchedakam apekṣata iti tadviśeṣaṇāpekṣasya dharmasya anyatra pakṣīkṛtād anyasmin sapakṣe ananuvṛttiḥ | tathā hi -- yaḥ pakṣeṇa viśeṣyate sa pakṣasyaiva bhavati nānya[sya] | yathā -- yo devadattasya putraḥ sa tasyaiva putro na yajñadattasyāpi | {p. 15.1} tato 'nyatrānanuvṛtteḥ asādhāraṇatā -- sādhāraṇatā na syāt | tadaṃśavyāptivirodha [i]ti yāvat | sādhāraṇatāyāstva(yāś ca) tadaṃśavyāptyā pratipādanāt | tato yadi pakṣadharmo na ta[daṃśe]na vyāptiḥ, [S. 15b.] atha tadaṃśavyāptir na pakṣadharma iti vyāhataṃ lakṣaṇam iti | nanu ca tadaṃśavyāptir nāma sādhyadharmasya vyāpakasya tatra hetau sati tadādhāradharmiṇi bhāva eva, vyāpyasya vā hetos tatraiva vyāpake sādhyadharme saty eva bhāva iti svasādhyāvinābhāvalakṣaṇā vakṣyate | na cānayā 'vaśyaṃ pakṣīkṛtād anyatra vṛttir ākṣipyate, yato[69]lakṣaṇavyāghāta āśaṅkyeta | tathā hi -- tatraiva pakṣīkṛte saty eva sādhyadharme hetur varttamānas tadaṃśavyāptiṃ pratipadyata eva | yaiva cāsya sādhyadharmiṇi svasādhyāvinābhāvitā saiva gamakatve nibandhanaṃ nānyadharmiṇi | sa ca svasādhyāvinābhāvaḥ pratibandhasādhakapramāṇanibandhanaḥ, na sapakṣe kvacid bahulaṃ vā sahabhāvamātradarśananibandhanaḥ | na hi lohalekhyaṃ vajram pārthivatvāt kāṣṭhādivat iti tadanyatra pārthivatvasya [T. 215b.] lohalekhyatā 'vinābhāvo 'pi tathābhāvo bhavati [S. 16a.] | yadi ca pakṣīkṛtād anyatraiva vyāptir ādarśayitavyeti niyamas tadā satvaṃ(ttvaṃ) kathaṃ kṣaṇikatāṃ bhāveṣu pratipādayet? | yo hi sakalapadārthavyāpinīm akṣa(nīṃ kṣa)ṇikatām icchati taṃ prati kasyacit [sa]pakṣasyaivābhāvāt | yad api kaiścit jvālādeḥ kṣaṇikatvam abhyupagamyate tad api na pratyakṣataḥ, kṣaṇavivekasyātisūkṣmatayā 'nupalakṣaṇāt | anyatraiva ca vyāptir ādarśanīyā na sādhyadharmiṇy apīti ko 'yaṃ nyāyaḥ? | evaṃ hi kālpanikatvaṃ hetulakṣaṇasya[70]pratipannaṃ syāt, na vastubalapravṛttatvam, tasmāt svasādhyapratibandhād hetus tena vyāptaḥ sidhyati | sa ca viparyaye bādhakapramāṇavṛttyā sādhyadharmiṇy api sidhyatīti na kiñcid {p. 16.1} anyatrānuvṛttyapekṣyā | ata evānyatroktam[71]-- [S. 16b.] yat[72]kvacid[73] dṛṣṭaṃ[74] tasya[75] yatra[76] pratibandhaḥtadvidhaḥ[77] tasya[78] tad[79] gamakaṃtatreti[80] vastugatiḥ iti |

__________NOTES__________

[69] vṛtteḥ [70] anvayavyatirekātmakasya [71] viniścaye [72] liṅgam [73] pradeśe [74] niścitam [75] liṅgasya [76] vahnyādau [77] pratibandhavidaḥ [78] vahneḥ [79] liṅgam [80] yatra dṛṣṭaṃ tatraiva nānyatra

yad api anumeye 'tha tattulye sadbhāvaḥ-- ity[81]ādi lakṣaṇaṃ tatrāpi sādhyadharmavān[82]eva sapakṣa ucyate | tataḥ satyeva sādhyadharme vā 'stīty evaṃ param etat | tataś ca taddharmaṇaḥ sādhyadharmiṇo 'pi vāstavaṃ sapakṣatvaṃ na vyāvarttate | sādhyatveneṣṭayecchāvyavasthitalakṣaṇena pakṣatvena tasya nirākarttum aśakyatvāt | tasmāt tadaṃśavyāptivacanena svasādhyāvinābhāvitvasya pratibandhanibandhanasyānyathā tadayogād[83]abhidhānān nāvaśya[T. 216a.]m anyatra vṛttir ākṣipteti, katham idam āśaṅkitam? | satyam, naivedam āśaṅkanīyam, yadi sarvasya hetoḥ pakṣīkṛte eva dharmiṇi svasādhyapratibandhaḥ pramāṇato niścetuṃ śakyeta | [S. 17a.] yathā sattvalakṣaṇasya svabhāvahetoḥ kṣaṇikatāyāṃ sādhyāyāṃ tādātmyaṃ viparyaye bādhakapramāṇavṛttyā | kāryahetos tu pa[kṣīkṛtadharmiṇā | kasyacit svabhāvahetoḥ] pratyakṣānupalambhasādhanaḥ pratibandhaḥ kathaṃ parokṣe sādhyadharme gṛhyeta? | tasmāt tasyānyatraiva[84][prasiddhir iti tadviśeṣaṇāpekṣasya tatra apekṣaṇāt anya]trānanuvṛtteḥ asādhāraṇatā sambhavamātreṇāśaṅkitā | tadā hy anytrāvartamānaḥ sādhyaviparīta[vyatireka] ................ ......................... tadubhayabahirbhāvāyogāt taddharmiṇaḥ[85]sādhyavṛttivyavacchedābhyāṃ sarvasaṃgrahāt tatra saṃśayahetu[r bhavati | syānmatam -- kvacid āśraye sattāyāḥ prākpravṛttapūrvagṛhī]tavismṛtapratibandhasādhakapramāṇasmṛtaye 'nyatra[86]vṛttir apekṣaṇīyā | [S. 17b.] etat pariharati | na ityādi | [nānyatrānanuvṛttiḥ | kutaḥ? {p. 17.1} ayogo 'samba]ndhaḥ tadvyavacchedena viśeṣaṇāt pakṣasya | na hy anyayogavyavacchedenaiva viśeṣaṇaṃ bhavati | [kintu ayogavyavacchedenāpi | yatra dharmiṇi dha]rmasya sadbhāvaḥ saṃdihyate tatrā 'yogavyavacchedasya nyāyaprāptatvāt | atra ca dṛṣṭāntaḥ [yathācaitro dhanurdhara iti | caitre hi dhanurdhara]tvaṃ saṃdihyate kim asti nāsti iti | tataś caitro dhanurddhara iti tatsadbhāvapratipādikā śrutiḥ [T. 216b.] [pakṣāntaram adhanurdharatvaṃ śrotur āśaṅkopasthāpitaṃ] nirākarotīty ayogavyavacchedo 'tra nyāyaprāptaḥ | [S. 18a.] parābhimatavyavacchedanirācikīrṣayā ''ha -- [na, anyayogavyavacchedena viśeṣaṇāt anyatrānanuvṛtter] asādhāraṇateti sambandhaḥ | atrāpi dṛṣṭānto yathāpārtho dhanurddhara iti | sāmānyaśabdo 'py ayaṃ dha[nurdharaśabdaḥ sāmarthyādinā prakṛṣṭaguṇavṛttiḥ | iha pārthe] hi dhanurddharatvaṃ siddham eveti nāyogāśaṅkā | [tādṛ]śaṃ tu sātiśayaṃ kim anyatrāsti nāstīty anyayoga[śaṅkāyāṃ śrotuḥ yadā pārtho dhanurdhara iti ucya]te tadā 'nyayogavyavacchedo nyāyaprāptaḥ, pratipādyāśaṅkopasthāpitayor eva pakṣayoḥ para[sparaṃ virodhāt ekanirdeśena anyayogavyavacchedasya] nyāyabalāyātatvāt | tad iha pakṣe 'sty ayaṃ dharmo na veti saṃśītau [pakṣadharma ity ukte pakṣasya dharma eva [S. 18b.] nādharmaḥ | dharmaś ca āśritatvād viśeṣaṇaṃ tenāyogo vya]vacchidyate nānyayogas tadaṃśavyāptyā tasya pratipādita[tvena dṛṣṭānte saṃdehābhāvāt | tadaṃśaḥ taddharma iti] | tacchabdena pakṣaḥ parāmṛśyate na dharmaḥ, dharmasya dharmāsambhavāt | aṃśaś ca dharmo naikadeśaḥ, pakṣa[śabdena dharmimātravacanāt | na tadaṃśaḥ tasya ca eka]deśābhāvād iti |

__________NOTES__________

[81] anumeye 'tha tattulye sadbhāvo nāstitā'vipakṣe sati | niścitā'nupalambhātmakāryākhyāhetuvas trayaḥ||

[82] sa sādhyo dharmo yasya sādhyadharmiṇaḥ [83] svasādhyāvinābhāva- [84] kāryahetoḥ svabhāvahetoś ca tasya .......... [85] sa cāsau dharmī ceti samāsaḥ | taddharmaṇaḥ iti pāṭhāntaram, tatra ca so 'sādhāraṇo dharmo yasya tasyeti vyākhyeyam | sa cāsau dharmī ca | tasya | sādhyadharmiṇa ity arthaḥ [86] prāk pravṛttaṃ ca tat gṛhītaṃ tad vismṛtaṃ ca tat pratibandhasādhakapramāṇaṃ ca tasya smṛtaya iti samāsaḥ

[ section: 8. vyāpter vyāpyavyāpakobhayadharmatvam |]

tasya pakṣadharmasya sato vyāptiḥ -- yo vyāpnoti yaś ca vyāpyate [tadubhayadharmatayā[87]pratīteḥ | yadā vyāpakadharmatayā vivakṣyate ta]dā vyāpakasya gamyasya[88]| tatreti [T. 217a.] sat saptamy arthapradhānam etat nādhārapradhānam, dharmāṇāṃ dharmādhāratvā saṃbhavāt | {p. 18.1} tenāyam arthaḥ -- yatra dharmiṇi vyāpyam asti tatra sarvvatra bhāva eva[89]vyāpakasya svagato dharmo vyāptiḥ | tata[ś ca vyāpakabhāvāpekṣayā vyāpyasyaiva vyāptatāpratītiḥ] [S. 19a.] | na tv evam avadhāryate | vyāpakasyaiva tatra bhāva iti | hetvabhāvaprasaṅgād[90]avyāpakasyāpi mūrttatvādes tatra bhāvāt | nāpi `tatraive'[91]ti[92]5prayatnānantarīyakatvāder ahetutāpatteḥ[93]| sādhāraṇaś ca hetuḥ syāt | nityatvasya prameyeṣv eva bhāvāt | yadā tu vyāpyadharmatā (rmatayā) vivakṣā vyāptes tadā vyāpyasya vā gamakasya tatraiva vyāpake gamye sati | yatra dharmiṇi vyāpako 'sti tatraiva bhāvo, na tadabhāve 'pi vyāptir iti | atrāpi vyāpyasyaiva tatra bhāva ity avadhāraṇaṃ hetvabhāvaprasakter[94]eva nāśritam, avyāpyasyāpi[95]tatra bhāvāt | nāpi vyāpyasya tatra bhāva eveti sapakṣaikadeśavṛtter[96]hetutvaprāpteḥ[97]| sādhāraṇasya [ca] hetutvaṃ syāt | prameyatvasya nityeṣv avaśyaṃ bhāvād iti | vyāpyavyāpakadharmatāsaṃvarṇanaṃ tu vyāpter ubhayatra [S. 19b.] tulyadharmatayaikākārā pratītiḥ saṃyogivat mā bhūd iti pradarśanārtham | tathā hi -- pūrvatrāyogavyavacchedenāvadhāraṇam [T. 217b.] uttaratrānyayogavyavacchedeneti kuta ubhayatraikākāratā vyāpteḥ? | taduktam -- liṅge liṅgībhavaty eva liṅginy evetarat punaḥ|
niyamasya viparyāse 'sambandho liṅgaliṅgino || iti |
[98]etenācāryeṇa saṃyogabalāt gamakatve yo doṣa uktaḥ -- na ca kenacid aṃśena na saṃyogīhutāśanaḥ| dhūmo vāsarvathā[99] tena prāptaṃdhūmāt prakāśanam || iti | sa iha nāvataratīty ākhyātaṃ bhavati | tathā hi -- saṃyogasya ubhayatrāviśeṣāt eṣa prasaṅgo na tu vyāpteḥ | na hi yādṛśī {p. 19.1} vyāpakadharme vyāptiḥ tādṛśy eva vyāpyadharma iti | tathā cāha - sambandho yady api dviṣṭhaḥsahabhāvyaṅgaliṅginoḥ| ādhārādheyavad vṛttis tasya saṃyogivan na tu || iti | [S. 20a.] tena vyāpako vyāpyo na bhavati vyāpyaś ca [na] vyāpaka iti | tadaṃśena vyāpto hetuḥ iti vacanāt na saṃyogipakṣokto doṣaḥ | nā 'py ubhayor ggamyagamakatāprasaṅgaḥ, yathoktād hetulakṣaṇād vyāpakasyaiva gamyatvapratīteḥ, vyāpyasyaiva gamakatāsampratyayādīti |

__________NOTES__________

[87] vyāpyavyāpaka- [88] bhāva eveti sambandhaḥ [89] vyāpakasyeti [90] sarvathoccheda- [91] hetau [92] avadhāryate [93] vyāpakasyānityatvāder aprayatnānantarīyeṣv api vidyudādiṣu bhāvāt [94] uccheda- [95] anityatvāder vyāpakasyety arthaḥ [96] prayatnānantarīyakatvād [97] anityeṣv api vidyudādiṣu vyāpyasya prayatnānantarīkatvasyābhāvāt [98] kāraṇena [99] sarvathā gamyagamakabhāvaḥ prāptaḥ | agneḥ sāmānyadharmavad viśeṣadharmo api tārṇapārṇādayo gamyāḥ syuḥ | dhūmasyāpi dhūmatvapaṇḍutvādiviśeṣadharmavad dravyatvapārthivatvādayo 'pi sāmānyadharmāḥ gamakā bhaveyuḥ saṃyogasyobhayatrāpi tulyatvāt

[ section: 9. vyāpter anvayavyatirekarūpayos sūcanam |]

yadi tarhi pakṣadharmas tadaṃśena vyāptaḥ ity etad dhetulakṣaṇaṃ tataḥ pakṣadharmatvaṃ tadaṃśavyāptiś ceti dvirūpo hetuḥ syāt, anyatra ca trirūpa uktaḥ tat kathaṃ na vyāghātaḥ? ity āha etena tadaṃśavyāptivacanena anvayo vyatireko vāuktaḥ veditavya iti sambandhaḥ [T. 218a.] | anvayavyatirekarūpatvād vyāpter iti bhāvaḥ | tathā hi -- ya[100]eva yenānvito[101]yan[102]nivṛttau ca nivṛttate sa[103]eva tena[104]vyāpta ucyata iti tadātmakatvād vyāpter vyāptivacanenānvayavyatirekābhidhānam | tato vyāptivacanena rūpadvayābhidhānāt na vyāghāta iti | [S. 20b.]

__________NOTES__________

[100] dhū (dhūmaḥ) [101] va (vahninā) [102] va (vahniṃ) [103] dhū (dhūmaḥ) [104] va (vahninā)

[ section: 10 vyāpteḥ pratyakṣeṇānumānena vā niścayaḥ |]

tau ca jñāpakahetvadhikārāt niścitau | niścayaśca tayor naikenaiva pramāṇena api tu yathāsvam | yasya yad ātmīyaṃ pramāṇaṃ niścāyakaṃ tena | yasya ca yat niścāyakaṃ pramāṇaṃ tad uttaratra vakṣyati | anvayo vyatireko vā iti tulyakakṣatāsūcanārtho `vā'śabdaḥ | tena sādharmyavaidharmyavatoḥ prayogayor ekenaiva dvitīyagater vidhipratiṣedharūpatayā vyāvṛttibhede 'pi paramārthatas tādātmyāt nobhayopadarśanam iti sūcitaṃ bhavati | vyatireko hi sādhyanivṛttau liṅgasya nivṛttidharmakatvaṃ[105]svabhāvabhūto dharma ity anvayarūpatā vastuto 'sya na virudhyate | pakṣadharmaśca | kiṃ? | yathāsvaṃpramāṇena niścitaḥ {p. 20.1} ukta iti sambandhaḥ | niścayaprasaṅgena so 'py atra pratipādyate, niścitasya gamakatvam ākhyātum | [S. 21a. and 21b.] ....................................................................... ................................................................................................................................ ......................................................... ............................................................... ............................................................................................................................................................................................ [S. 22a.] iti pradarśanārtho `vā'śabdaḥ | pratyakṣeṇa[106] ca svayaṃsvalakṣaṇākāratve 'py anantarasāmānyavikalpajananāt prasiddhiḥ upacārato niścaya ucyate -- pratyakṣapṛṣṭhabhāvino vikalpasyānadhigatārthādhigantṛtvābhāvaṃ darśayituṃ | tena yady api sāmānyarūpaṃ liṅgam avasthāpyate tathāpi svalakṣaṇapratītir eva tadvyavasthānibandhanam iti pratyakṣataḥ pakṣadharmasya sādhyadharmiṇi prasiddhir ucyate | etac cānantaram eva vyaktīkariṣyate | anumānato vāsādhyadharmini pakṣadharmasya prasiddhir niścayaḥ | pramāṇaphalabhedāc[107]ca anumānataḥ anumānena niścayaḥ iti āha | atrodāharaṇe yathākramaṃ yathāpradeśe [Tt. 356a.] dhūmasya dhūmasāmānyasya pratyakṣato niścayaḥ iti |

__________NOTES__________

[105] na tu nivṛttimātraṃ tuccharūpam [106] nanu nirvikalpakena pratyakṣeṇa kathaṃ sāmānyātmano liṅgasya grahaṇam? ity āha [107] bauddhamate na pramityātmakaṃ pramāṇaphalaṃ bhinnaṃ kiñcid asti | kintu bhedam abhyupagamya anumānena niścaya iti ucyate | atra hy ayaṃ bhramo ........................ | paryāyaḥ

[ section: 11. uddyotakaramataṃ nirasya deśādyapekṣakāryahetor gamakatvoktiḥ |]

yas tu manyate -- `yaḥ pradeśo 'gnisambandhī so 'pratyakṣo yas tu pratyakṣo nabhobhagarūpa ālokādyātmā[108]dhūmavat tayā dṛśyamāno na so 'gnimān ataḥ kathaṃ pradeśe dhūmasya pratyakṣataḥ prasiddhiḥ | [S. 22b.] tasmād dhūma eva dharmī yuktaḥ | sāgnir ayaṃ dhūmaḥ dhūmatvāt ity evaṃ sādhyasādhanabhāvaḥ' iti -- tasyāpi sāgneḥ dhūmāvayavasyā 'pratyakṣatvāt, paridṛśyamānasya corddhvabhāgavartino 'gninā sahāvṛtteḥ, kathaṃ dhūmasāmānyasya sādhyadharmiṇi pratyakṣataḥ prasiddhiḥ? | dhūmāvayavī pratyakṣa iti cet; na, avayavavyatirekeṇa [T. 219b.] tasy[h2]ābhāvāt | lokādhyavasāyatas tasyaikatve vā pradeśasyāpi {p. 21.1} tāvataḥ kalpitam ekatvaṃ na nivāryate | pradeśe eva ca loko 'gniṃ pratipadyate, na dhūme | deśakālādyapekṣayaiva[109]ca kāryahetur ggamakaḥ | yad āha - iṣṭaṃ[110] viruddhakārye 'pi deśakālādyapekṣaṇam | śabde vākṛtakatvasya pratyayabhedabheditvādinānumāneneti |

__________NOTES__________

[108] [ā] lokatam asī nabhaḥ [109] dhūmakāle eva cāgniḥ sādhyate na bhasmakāle [110] na kevalaṃ kāryahetau

[ section: 12. nirvikalpaṃ kathaṃ sāmānyagrāhīti kumārilākṣepasyottaram |]

atra yathopavarṇitaṃ pratyakṣataḥ [S. 23a.] pakṣadharmasya sādhyadharmiṇi prasiddhāv abhiprāyam apratipadyamānaḥkumārilaḥ-- `kathaṃ pratyakṣeṇa(ṇā)vikalpena sāmānyātmano liṅgasya dhūmādeḥ svrūpagra[haṇa]m api tāvad yujyate, dharmiṇo vā kuta eva tatsambandhagrahaṇam' -- iti pratyavatasthe | tena hi pratyakṣapūrvakatvāc cānumānāder ddharmaṃpratyanimittatvam [ŚBh 1.1.4.] ity etadbhāṣyam - kathaṃ pratyakṣapūrvatvam anumānādino bhavet? |
yadā smṛtyasamarthatvān nirvikalpendriyasya dhīḥ||
na cāvikalpyaliṅgasya dharmisambandhayos tathā| gṛhītiḥ [ŚV pp. 87, 88] ity ākṣipya -- pratyakṣāgrahaṇaṃ yat tu liṅgāder avikalpanāt |
tan neṣṭatvād vikalpasyāpy artharūpopakāriṇaḥ|| asti hyālocanājñānaṃprathamaṃnirvikalpakam |

bālamūkādivijñānasadṛśaṃśuddhavastujam ||

tataḥ[T. 220a.] paraṃpunarvastu dharmair jātyādibhir yayaḥ|

buddhyāvasīyate sā'pi pratyakṣatvena sammatā||

[ŚV pp. 111, 112, 120]

{p. 22.1}[h3]iti bruvatā -- `saugat[h4]ānām evāyaṃ liṅgadharmitatsambandhāgrāhaṇalakṣaṇo doṣo yeṣām avikalpakam eva pratyakṣaṃ, nāsmākaṃ savikalpam api pratyakṣam icchatām' [S. 23b.] ity uktaṃ bhavati | tatas tadupavarṇitadoṣapratividhānāyā ''ha -- sadhūmaṃhi [Tt. 356a.] ityādi | ayam atra samudāyārthaḥ -- pratyakṣaṃ hi purovasthitam auttarādharyeṇa dhūmapradeśādikaṃ vidhirūpeṇa dhūmādisvalakṣaṇaṃ sakalasajātīyavijātīyavyāvṛttaṃ ca svasvabhāvavyavasthiteḥ sarvāsāmarthamātrāṇāṃ parasparam asaṃkīrṇarūpatvāt 1tatsāmarthyabhāvi yathāsthānam[111]anukurvat pāścāttyavidhipratiṣedhavikalpadvayaṃ janayati yena dhūmapradeṣākhyau dharmadharmiṇau tayoś cauttarādharyam `evam etat nānyathā' iti vikalpayati | yathānubhavam abhyāsapāṭavādipratyayāntarasahakāriṇāṃ vikalpānām udayāt | tato dharmadharmiṇoḥ svarūpaniścayaḥ sambandhaniścayaś ca pratyakṣanibandhanaḥ sampadyate | tathā hi -- ayam eva dhūmapradeśayoḥ sambandhasya niścayo yaḥ `ātrāyam' ity adhyavasāyaḥ | sa cāvikalpenāpi pratyakṣeṇa yathoktena prakāreṇa sampādita eva | na cauttarādharyāvasthitād vastudvayād anya [S. 24a.] eva kaścid ādhā[rādhe]yabhāvalakṣaṇaḥ sambandhaḥ yataḥ tasya [T. 220b.] pratyakṣeṇānanubhūtatvāt paścāda(d) vikalpanaṃ syāt | vastubhūtasya tasyānyatra niṣedhāt | tasmād ayaṃ tad eva tathāvasthitam[112]arthadvayam[113]āśritya kalpanāsamāropita eva | tena sambandhaḥ sambandhīti bhedāntarapratikṣepāpratikṣepābhyāṃ dharmadharmitayā vyavahāro loke na tu pāramārthikaḥ | sāmānyavyavahāro 'pi vijātīyavyāvṛttāneva bhāvānāsṛ(śri)tya kalpanāsamāropita eva pratanyate | teṣām eva bhinnānām apy anubhavadvāreṇa vijātīyavyāvṛttatayā prakṛtyaivaikākāraparāmarśapratyayahetutvāt tathā cāha - ekapratyavamarśārthajñānādyekārthasādhane | bhede 'pi niyatāḥkecit svabhāvenendriyādivat || [PV 3.72] iti |

__________NOTES__________

[111] puro 'vasthitārthasāmarthyabhāvipratyakṣa- [112] auttarādharyāvasthitam [113] dhūmapradeśalakṣaṇa-

{p. 23.1} tataḥ sāmānyavi[kalpajananadvārā] [S.24b.] tatpratibhāsino dhūmākārasya vijātīyavyāvṛ[ttarūpasya sāmānyarūpatayā] pratyakṣeṇaiva gṛhītatvāt | na hi vijātīyavyāvṛttir vyāvṛttād anyaiva kācid yasyāḥ pratyakṣeṇāgrahaṇaṃ syāt | tasmād yathāparidṛṣṭaṃ dhūmādisvalakṣaṇam evānyato vyāvṛ[ttātmanā vi]kalpyata iti pratipattradhyavasāyavaśāt smṛtir eva | dvividho vikalpaḥ pratyakṣapṛṣṭhabhāvī vastutaḥ punar nirviṣaya eva | tato yad āha -- sāmānyasyānanubhūta tathā -- smārttam etad abhedena vijñānam iti yo vadet | anumānagrāhyam eva | tatra cānavasthā liṅgagrāhiṇo 'py anumānasya tadanyaliṅgabalenotpatteḥ | tasya ca sāmānyarūpatayā [S. 25a.] tadanyānumānamānaviṣayatvāt tathā tadanyasyāpīti kasyacid ekasyāpi liṅginaḥ pratipattiḥ yugasahasrair api na sambhavati | kim aṅga punar ekena puruṣāyuṣkeṇeti | tathā cāha - sāmānyaṃnānumānena vināyasya pratīyate |

na ca liṅgavinirmuktam anumānaṃpravarttate ||

asāmānyasya liṅgatvaṃna ca kenacid iṣyate |

na cānavagataṃliṅgaṃkiñcid asti prakāśakam ||

tasyāpi cānumānena syād anyena gatiḥpunaḥ|

ity āśaṅkyāha [S. 25b.] -- sadhūmaṃhi ityādi | evaṃ manyate | yasyānumānam antareṇa sāmānyaṃ na pratīyate bhavatu tasyāyaṃ doṣaḥ, {p. 24.1} asmākaṃ tu pratyakṣapṛṣṭhabhāvinā 'pi vikalpena prakṛtivibhramāt sāmānyaṃ pratīyate | liṅgavikalpasya ca svalakṣaṇadarśanāśrayatvāt [T. 221b.] paramparayā vastupratibandhād avisaṃvādakatvam, maṇiprabhāyām iva maṇibhrānteḥ | kāryahetutvam api vikalpāvabhāsino dhūmasāmānyasya liṅgatayā 'vasthāpyamānasya kāryadarśanāśrayatayā tadadhyavasāyāc ca | na hi dhūmasvalakṣaṇasya liṅgatā 'vasthāpayituṃ yuktā, tasyāsādhāraṇasya sapakṣe vṛttyabhāvāt, tadaṃśavyāptyayogāt, sādhyasādhanasaṃkalpe vastudarśanāsambhavāc ceti | yat tūktam [S. 26a.] `sāmānyalakṣaṇaviṣayam anumānam' iti tatra naivam avadhāryate -- sāmānyalakṣaṇaviṣayam anumānam eveti | pratyakṣapṛṣṭhabhāvino vikalpasyāpi tadviṣayatvāt tadanyasya[114]ca vikalpasya | kintu sāmānyalakṣaṇaviṣayam evānumānam ity avadhāryate svalakṣaṇaviṣayatvaniṣedhārtham iti | tatra saha dhūmena vartata iti sadhūmaḥ | pakṣadharmatāpratipādanārtham evam uktam | vidhivikalpasya caitad eva bījam | taṃ sadhūmaṃpradeśaṃdṛṣṭavataḥ pratyakṣeṇeti sambhandhaḥ | kīdṛśam arthāntaraviviktarūpam arthāntaraiḥ sajātīyavijātīyair viviktam asaṅkīrṇaṃ rūpam asyeti vigrahaḥ | sarvabhāvānāṃ svasvabhāvavyavasthiteḥ svabhāvasāṅkaryābhāvāt | anyathā sarvasya sarvatropayogād atiprasaṅgaḥ | [S. 26b.] anena pratiṣedhavikalpasya nimittam ākhyātam, sāmānyotprekṣāyāś ca bījam | taduktam - itaretarabhedo 'ntya(sya)[115] bījaṃsaṃjñāyadarthakā[T. 222a.] [PV 3.71] iti | tathā hi -- arthāntaravyāvṛttiṃ parasparavyāvṛttānām api samānām utpaśyato bhinnam eṣāṃ rūpaṃ tirodhāyā 'bhinnaṃ svabhāvam 3āropayantī kalpanotpadyate[116]| as[h5]ādhāraṇātmanā iti arthāntaravyāvṛttena svabhāvena | na tu yathākumārilo manyate -- `arthāntaraviveko 'bhāvapramāṇagrāhyo na pratyakṣāvaseyaḥ' iti | na hi vastubalabhāvinā pratyakṣeṇa anyathādarśanasambhavo bhrāntatāprasaṅgāt | {p. 25.1} tenātmanā[h6]dṛṣṭavataḥ sataḥ puṃso 'nantaraṃ smārttaṃliṅgajñānam utpadyata iti sambandhaḥ | smṛtir eva smārttam | liṅgapratibhāsi jñānaṃ liṅgajñānam | anena pratyakṣapṛṣṭhabhāvini vikalpe yatsāmānyamābhāti tasya liṅgavyavasthām āha | paramārthataḥ kiṃ viṣayam? yathādṛṣṭabhedaparamārtha[viṣayam] [S. 27a. and 27 b.] ........................................................................................ .................................................................................................................................................................................................................................................................................................................................................................................. [ section: 14. darśanavidhipratiṣedavikalpeṣu prāmāṇyāprāmāṇyavyavasthā |]

__________NOTES__________

[114] smṛtyādeḥ [115] sāmānyasya [116] -yan vikalpa utpa- -- T.

[S. 28a.] [da]rśanavidhipratiṣedhavikalpānāṃ pramāṇāpramāṇacintām ārabhate. tatra teṣu darśanavidhipratiṣedha[T. 223a.]vikalpeṣu. tad ādyaṃ yad etat -- asti hy ālocanājñānaṃ prathamam [ŚV pratyakṣapariccheda 112ab]iti ādau vikalpapravṛtter bhavam iti ādyam ākhyātam asādhāraṇaviṣayaṃ svalakṣaṇaviṣayaṃ darśanam, tad eva pramāṇam, na vidhipratiṣedhavikalpāv api, tasyaiva pramāṇalakṣaṇayogād itarayoś ca tadasambhavāt. tathā hi -- anadhigataviṣayatvam arthakriyāsādhanaviṣayatvaṃ ca pramāṇalakṣaṇam.[117]tad darśanasyaivāsti. tatra ādyam ity apūrvārthavijñānatvam ākhyātam asādhāraṇaviṣayam iti arthakriyāsādhanaviṣayatvam, svalakṣaṇasyaivārthakriyāsādhanatvāt.[ section: 15. pratiṣedhavikalpasyāprāmāṇyasthāpanam |]

__________NOTES__________

[117] prathamaviśeṣaṇāt pratiṣedhavikalpasyā'dhyavaseyārthakriyāsādhanaviṣayatve 'pi na prāmāṇyam | dvitīyāt tu dhidhivikalpasyānadhigatasāmānyaviṣayatve 'pi na prāmāṇyam

tatra pratiṣedhavikalpasya tāvat pratyakṣagṛhītārthaviṣayatayā smṛtitvaṃ pratipādayann āha -- tasmin asādhāraṇe tathābhūte arthāntarair asaṅkīrṇa[S. 28b.]rūpe darśanena asaṅkīrṇarūpasāmarthyabhāvinā dṛṣṭe adhigate sati. tathā hi -- vyatiriktam api bhāvāṃśād abhāvāṃśam icchatā bhāvāṃśaḥ svabhāvenāsaṅkīrṇarūpaḥ kalpanīyaḥ, anyathā[118]sa evābhāvāṃśo na sidhyet. na ca {p.26.1} svabhāvenāsaṅkīrṇarūpatāyām asatyāṃ pṛthagbhūtābhāvāṃśasadbhāve 'pi sā[119]yuktimatī, svahetubalāyātasya saṅkīrṇarūpasyākiñcitkarābhāvāṃśasambhave 'pi tyāgāyogāt. na[120]ca tenaiva tadvināśanam, vināśahetvayogasya pratipādayiṣyamāṇatvāt. tena saṅkīrṇarūpavināśane ca varaṃ svahetor eva svabhāvato 'saṅkīrṇarūpāṇāmudayo 'stu kiṃ parivrāṅmo[T. 223b.]dakanyāyopagamena? tasmāt svabhāvata eva bhāvānāṃ 3pararūpavikalatvam abhāvāṃśaḥ[121], nānyaḥ. sa ca tathābhūto darśanena gṛhīta eva. tasmiṃs tathābhūte [S. 29a.] dṛṣṭe sa padārtho yena vastunā asādhāraṇaḥ samānasvabhāvo na bhavati tadrūpavikalasvabhāvatvāt tadasādhāraṇatāṃ tena tenātadrūpeṇāsamānasvabhāvatāṃ etad eva vyanakti | tataḥ arthāntarād bhedaṃ vailakṣaṇyam anyarūpam idaṃ na bhavatīti abhilapantī abhimukhayantī dṛṣṭavailakṣaṇye pravartamānatayā smṛtir utpannāpratyakṣabalena | yadi tu liṅgabalenotpadyeta vyavacchedaviṣayāpi smṛtir[122]na syād iti bhāvaḥ | kiṃ viṣayā? atadavyāvṛttiviṣayā. tacchabdena darśanaviṣayasya vastunaḥ parāmarśaḥ kṛtaḥ. na tat atat vijātīyam | atasmād vyāvṛttiḥ atadvyāvṛttiḥ | sā viṣayo yasyāḥ sā tathā | yathādṛṣṭa evārthāntarebhyo bhedo mayā 'pi kalpyata iti pratipatra(ttra)dhyavasāyāc caivam uktam | paramārthato nirviṣayatvāt | [S. 29b.] sā na pramāṇaṃ nābhāvapramāṇaphalam[123]ity arthaḥ | na hi smṛtijanakatvena pramāṇatā yuktā | kasmāt na pramāṇam? | yathādṛṣṭasyākāro 'bhyāsapāṭavādipratyāyāntarasāpekṣo viśeṣas tasya grahaṇāt | na hi dṛṣṭam ity eva vikalpena gṛhyate, darśanāviśeṣāt sarvākāreṣu vikalpodayaprasaṅgāt, api tu kaścid evābhyāsādipratyayāpekṣa ity ākāragrahaṇenācaṣṭe | 6bhavatu yathādṛṣṭā[T. 224a.]kāragrahaṇam[124]| pramāṇam tu kasmān na bhavatīti parasya[125]taduktapramāṇalakṣaṇavirahaṃ darśayann āha -- prāg {p. 27.1.} ālocanājñānodayakāle asādhāraṇam asaṅkīrṇarūpaṃ dṛṣṭvā asādhāranam arthāntararūpaṃ na bhavatīti abhilapataḥ vikalpayataḥ pratiṣedhavikalpasyāpūrvārthādhigamābhāvād apūrvārthvijñānatāvirahāt [S. 30a.] | apūrvārthavijñānaṃ ca pramāṇaṃ bhavatocyata iti bhāvaḥ | {5}[section: 16. vidhivikalpasyāpy aprāmāṇyavyavysthāpanam |]

__________NOTES__________

[118] svabhāvena saṃkīrṇatve [119] asaṃkīrnna(ṇṇa)rūpatā [120] nākiñcitkaro 'bhāvāṃśaḥ tenaiva saṃkīrṇarūpatāvināśanāt iti ced āha [121] pararūpasya kalpitatvād abhāvāṃśaḥ -- T. [122] api tv anumānaṃ syā [123] parair vastudarśanasyaiva nāstitāvikalpajanakatvenābhāvapramāṇatayoktvāditthaṃ vyākhyātam [124] bhavatāpi yathā- -- T. [125] ālocanājñānād uttarasya,kumārilasya vā

yadyuktena prakāreṇa pratiṣedhavikalpo na pramāṇaṃ, vidhivikalpas tarhi pramāṇaṃ bhaviṣyati. na hi tasyāpūrvārthavijñānatvābhāvaḥ sambhavati | tatpratibhāsino 'nugatasya sāmānyākārasyāsādhāranarūpāv alambinā darśanenānadhigamāt tat kuto 'syāprāmāṇyam | tad uktam -- tataḥ paraṃpunar vastu[ŚV pratyakṣa 120] ityādi | tad etatkumārilavacanam āśaṅkya vidhivikalpasyāpi prāmāṇyam anupa(m apa)nudann āha -- arthakriyāsādhanasya svalakṣaṇasya ālocanājñānena darśanād adṛṣṭasya punas tatsādhanasya arthakriyāsādhanasya svabhāvasya vikalpenāpratipatteḥvidhivikalpo na pramāṇam | 1yady api[126]tenānadhigataṃ sāmānyam adhigamyata iti varṇyate, tathāpi tad arthakriyāsādhanaṃ na bhavati iti tad adhigantā taimirikādijñānaprakhyo vidhivikalpo na pramāṇam | [S. 30b.] tataḥ[127] paraṃpunar vastu dharmair jātyādibhir yayā| adhigame 'pi keśādijñānasyeva na prāmāṇyam | ata evārthakriyāsāmarthyavirahiṇā sāmānyenendriyāṇāṃ samprayogābhāvāt pratyakṣatā 'py asambhavinī | cakāreṇa smṛtitvāc ceti pūrvoktakāraṇasamucayaḥ | smṛtitvaṃ cāsyottaratra pratipādayiṣyate | anumānavad {p.28.1} iti vaidharmyadṛṣṭāntaḥ. yathā pratyakṣeṇārthakriyāsādhane pradeśākhye dharmiṇy adhigate 'py anadhigatasyāgner arthakriyāsādhanasyāsāmānyākāreṇa[128]parokṣasya svalakṣaṇākāreṇa pratipattum aśakyatvāt pratipattiḥ[129], naivaṃ vidhivikalpena sāmānyākāreṇānadhigatam arthakriyāsādhanam adhigamyate,[130]tasyālocanājñānenaivādhigamāt. [S. 31a.] tasmiṃ(smin) smṛtir evāsāv iti na pramāṇam iti | [ section: 17. arthakriyāsādhanaviṣayajñānasyaiva prāmāṇyasamarthanam |]

__________NOTES__________

[126] sāmānyamātraṃ vā vidhivikalpena gṛhyate tadviśiṣṭaṃ vā svalakṣaṇam, gatyantarābhāvāt | tatra pūrvapakṣe āha yady api ity ādi [127] uttarasmin pakṣe āha [128] -dhanasya sāmā- -- T. [129] anumāneneti śeṣaḥ [130] vastunaḥ

arthakriyāsādhanaviṣayam eva pramāṇam, netarad iti kuta etat iti cet arthakriyārthīhi puruṣo yasmāt hitāhitaprāptiparihārārthī sarvo na kākatālīyanyāyena kaścid eva, pakṣāvān buddhipurvakārī pramāṇam apramāṇaṃvā pramānād eva sarvadā pravarta(rte)ya apramāṇāt mā kadācit, vipralambhasambhavād, ubhayam anveṣate na vyasanitayā | tato 'yam arthakriyāsādhanaviṣayam eva pramāṇam bravīti, tasyārthakriyāsādhane pravṛttyaṅgatvāt | netarat, tadviparītatvāt | tathā hi -- pramāṇam avisaṃvādakam apratārakam ucyate loke 'pi | [T. 225a.] yac cārthakriyāsādhanam anadhigacchan na tatra pravartayati, kuta eva tat prāpayet tat katham avisaṃvādakatayā prekṣāpūrvakārī pramāṇam ācakṣīta? |

[section: 18. sāmānyasya vistareṇāvastutvasādhanam |]

[S. 31b.] yady evaṃ sāmānyam apy arthakriyāsādhanam eva tatas tadviṣayo vidhivikalpaḥ pramāṇaṃ bhaviṣyatīti ced, āha -- na ca naiva sāmānyaṃkāñcit tatsādhyatayopagatām abhinnajñānābhidhānalakṣaṇām anyāṃ vā vyaktisādhyām arthakriyām upakalpayati | kīdṛśam?, svalakṣaṇapratipatteḥ vyaktipratipatter ālocanājñānasaṃjñitāyā ūrddhvam uttarakalāṃ tatsāmarthyotpannavikalpavijñānagrāhyam iti | tacchabdena svalakṣaṇapratipattiḥ sambadhyate | `tataḥ paraṃ punar vastu' ity[131]ādiparair abhidhānād evaṃ bravīti darśanapṛṣṭhabhāvino vikalpasya pratyakṣapramāṇatāṃ nirākartum | sarvam eva tu sāmānyaṃ na kāñcid arthakriyām upakalpayati. {p.29.1} yat tu sāmānyam anumānavikalpagrāhyam, tat kāraṇavyāpakasambaddhaliṅganiścayadvārāyātaṃ sambaddhasambandhād anadhigatārthakriyāsādhanaviṣayām arthakriyām upakalpayatīti tadviṣayo vikalpaḥ pramāṇam | [S. 32a.] idaṃ tu naivam, adhigatatvād arthakriyāsādhanasyālocanājñāneneti | atrodāharaṇam yathā-- nīlaṃdṛṣṭvānīlam iti jñāne pratibhāsamānam iti śeṣaḥ | na sāmānyaṃ kāñcid arthakriyām upakalpayatīti prakṛtena sambandhaḥ | nanu ca liṅgavikalpapratibhāsi [T. 225b.] sāmānyaṃ prakṛtam tat kim anyad udāhriyate? | sarvasya darśanapṛṣṭhabhāvino vikalpasya paropagatāṃ pratyakṣapramāṇatāṃ tulyanyāyatayā nirākartum | kāṃ punar nīlam iti vikalpajñāne darśanapṛṣṭhabhāvini pratibhāsamānaṃ sāmānyam arthakriyāṃ nopakalpayati? | yadi vyaktisādhyām; tadā 'nyo 'pi padārtho 'nyadīyām arthakriyāṃ nopakalpayatīti tasyāpy anarthakriyāsādhanatvād avastutvaprasaṅgaḥ | atha svasādhyām; tad asiddham, abhinnajñānābhidhānalakṣaṇāyāḥ svasādhyāyāḥ karaṇād ity āśaṅkyāha -- tad eva hi [Tt. 356b.] yat tadālocanājñānenopalabdhaṃ [S. 32b.] nīlasvalakṣaṇam nīlavyaktiḥ tathāvidhasādhyārthakriyākāri | tathāvidhaśabdena sāmānyam atrābhipretam, tādṛśaparyāyatvād asya, sādhāraṇarūpasya ca tādṛśatvāt | tena tathāvidhasādhyāṃ nīlasāmānyasādhyām abhinnajñānābhidhānalakṣaṇām arthakriyāṃ kartuṃ śīlam asya svalakṣaṇasyeti tat tathoktam | evaṃ manyate -- yathā bhinnā api vyaktyaḥ kayācit pratyāsattyā tadekakāryapratiniyamalakṣaṇayā tadekam abhinnaṃ sāmānyam upakurvanti[132], tadaparasāmānyayogam antareṇāpi, anyathā 'navasthāprasaṅgāt, tathā 'bhinnajñānābhidhānātmikām apy arthakriyāṃ sādhayiṣyanti | kim apramāṇakena pramāṇabādhitena ca sāmānyenopagatena? | [T. 226a.] tathā hi -- anumānādike jñāne yathāvidham asyāspaṣṭaṃ rūpaṃ pratibhāsate na tathāvidhaṃ vyaktiṣu dṛśyamānās upalakṣayāmaḥ | ekam eva hi vyaktidarśanakāle spaṣṭam nīlādirūpaṃ vibhāvayāmaḥ | [S. 33a.] {p.30.1} tat katham adṛṣṭakalpanayā ''tmānaṃ svayam eva vipralabhe mahi? | vyaktirūpasaṃsargād ayogolakavahnivad avibhāvanam[133]iti cet; na, sarvatra bhedābhedavyavasthāyā abhāvaprasaṅgāt | asyottarasyānyatrāpi sulabhatvāt | na ca sāmānyasya dve rūpe staḥ spaṣṭam aspaṣṭaṃ ca, yenaikena darśane pratibhāseta anyenānumānādijñāne, padārthadvayopagamaprasaṅgāt, pratibhāsabhedasyaiva sarvatra bhāvabhedavyavasthānibandhanatvāt, sāmānyasyāparasāmānyaprasakter[134]niḥsāmānyasya cāsyopagamāt |

__________NOTES__________

[131] kriyāviśeṣaṇamadaḥ [132] anupakṛtasya tadādheyatvābhāvāt [133] sāmānyasya [134] dūṣaṇāntaram āha

[ section: 19. kumāriloktadvyātmakabuddher nirasanam |]

etenaitad api nirastam yad āha -- sarvavastuṣu buddhiś ca vyāvṛttyanugamātmikā | jāyate dvyātmakatvena vinā sā ca na yujyate || [ŚV ākṛti- 5] na cātrānyatarā bhrāntirūpacāreṇa ceṣyate | dṛḍhatvāt[135]sarvadā buddher bhrāntis tadbhrāntivādinām || [ŚV ākṛti- 7]

__________NOTES__________

[135] abādhyamānatvāt

[S. 33b.] iti | yato yadīndriyabuddhim abhipretyocyate; tadāsiddham, aspaṣṭasya nīlādy ākārasya spaṣṭanīlādyābhāsāyāṃ tatrānupalakṣaṇāt, spaṣṭasyāpi ca dvitīyasyānuyāyinaḥ | tadbhāve[136]ca vyaktidvayāntarālam apy āpnuvataḥ kathaṃ [T. 226b.] tadanugamaḥ[137]? | vyāptau(vyaktau) copalabhyasya sataḥ tatrānupalakṣaṇaṃ kutaḥ? | na hi tasya vyaktāvyaktarūpasambhavaḥ, ekatvāt | tathā cāha -- vyaktāv ekatra sā vyaktā 'bhedāt sarvatragā yadi | jātidṛśyeta sarvatra [sāpi na vyaktyapekṣiṇī] || [PV 3.154-5] iti | ekatrāpi ca vyaktāv upalabhyamānāyāṃ sakalatrailokyavyāpi rūpaṃ sakalasvāśrayavyāpi vā dṛśyeta? | na hy ekasyāḥ kiñcid dṛṣṭam adṛṣṭaṃ vā nāma kṣaṇikatādivad | dṛṣṭāyām apy ekatraivāśraye darśanāvasāyo na sarvatreti cet; na, vikalpena taddarśanābhyupagamāt | na hi niścayaviṣayīkṛtaṃ cāniścitaṃ ceti yuktam | tataḥ sarvagatarūpadarśane sarvārthānāṃ darśanaprasaṅgaḥ | na hi [S. 34a.] taddarśane[138] {p.31.1} tatsahacāriṇa[139]upalabhyasya tadabhinnasvabhāvasya[140]cānupalambho yuktaḥ | tataḥ katham indriyabuddher dvyātmakatā? | athānumānādibuddhim[141]; tasyām api svalakṣaṇāpratibhāsanāt kuto dvyātmakatvam? | na hi nāsu sāmānyagrāhiṇīṣv spaṣṭo vyaktyākāra iva lakṣyamāṇaḥ svalakṣaṇapratibhāsaḥ | tadbhāve 'pi tāsāṃ bhāvāt | ākārāntareṇaḥ ca svajñāne [']pratibhāsanāt anekākārāyogād ekasya, atiprasaṅgāc[142]ca | tasmān neyaṃ bhinnārthagrāhiṇyabhinnā sāmānyabuddhiḥ pratibhāti svalakṣaṇodbhāva satī | kintv anādivitatha[T. 227a.]vikalpābhyāsavāsanājanitā satī tathā 'vabhāsate | dṛḍhatvaṃ ca buddher nāvināśitvam, kṣaṇikatvābhyupagamāt kintv abādhyamānatvam | na cāsyās tat sambhavati, leśato bādhakasyoktatvāt | vistaratas tusyādvādabhaṅgād yathāvasaram ihaiva tatra tatra vidhāsyamānād bādhakam avadhāryam | tasmād yathā vyaktyaḥ sāmānyāntaram antareṇa tad ekam upakurvanti tathā 'bhinnajñānābhidhāne api pravartayiṣyantīti tad eva nīlasvalakṣaṇaṃ sāmānyasādhyatvopagatārthakriyākāri |[ section: 20. kumāriladattasya doṣasya saugatabuddyabādhakatvadarśanam |] yas[143]tu -- [S. 34b.] sāmānyaṃ nānyad iṣṭaṃ cet tasya[144] vṛtter niyāmakam | viśeṣād anyad icchanti sāmānyaṃ tena tad dhruvam ||

tā hi tena vinotpannā mithyā syur viṣayād ṛte |
na tv anyena[145]vinā vṛttiḥ sāmānyasyeha duṣyati ||[ŚV ākṛti- 37, 38]

{p.32.1} iti mithyātvaprasaṅgadoṣa ukto nāsautathāgatasamayanayāvadātabuddhīn bādhate | sāmānyabuddhīnāṃ bādhakapratyayanibandhanasya mithyātvasyopagatatvāt | tathā hi -- kasmāṭ sāsnādimatsv eva gotvaṃ? yasmāt tadātmakam | tādātmyam asya kasmāt cet, svabhāvāditi gamyatām ||[ŚV ākṛti- 47] iti vacanāt [T. 227b.] `vyaktisvabhāvaṃ ca sāmānyam | na cāsādhāraṇam vyaktyudayavināśayor dhyā(yoś ca) nodayavyayayogi' ity ayuktam, viruddhadharmādhyāsato bhedaprasaṅgād iti | āha ca - tādātmyaṃcen mataṃjāter vyaktijanmanyajātatā|

nāśe 'nāśaśca keneṣṭaḥ[146]? tadvac[147] cā'nanvayo[148] na kim? ||

vyaktijanmanyajātā[149] [S. 35a.] cedāgatānāśrayāntarāt |

prāgāsīn na ca taddeśe sātayāsaṅgatākatham? ||

vyaktināśe na cen naṣṭāgatāvyaktyantaraṃna ca |

tarhy adhigacchan vikalpaḥ pramāṇaṃ bhaviṣyatīty āha -- tac ca nīlasvalakṣaṇam | tenātmanā nīlasādhyārthakriyākāriṇā svabhāvena dṛṣṭam eva ālocanāpratyayena | tato niṣpāditakriye karmaṇy aviśeṣādhāyi vikalpajñānaṃ kathaṃ pramāṇaṃ syāt? | atha[150]matam -- sāmānyam eva tarhy adhigacchan nīlavikalpaḥ pramāṇam astu | tac ca sāmānyam arthakriyākāri | yato nīlasādhyam evārthakriyāṃ nīlena saha sambhūya kariṣyati | vyaktisvabhāvāny eva hi sāmanyānīty āha -- [S. 35b.] na ca naiva tat svalakṣaṇagrahaṇottarakālabhāvino nīlavyaktidarśanottarakālaṃ bhavanaśīlasya | liṅgagrahaṇottarakālabhāvinas tu pūrvoktena prakāreṇa vyaktisādhyārthakriyā sāmānyasya kalpitasya {p.33.1} vyavasthāpayituṃ śakyata iti bhāvaḥ | nīlavikalpasya[151] viṣayeṇa nīlasāmānyena [T. 228a.] nīlasādhyārthakriyā rañjanādikā kriyate | tasya vyaktisvābhāvyāyoge sati kalpitarūpasya tadasambhavāt | na ca nityasvabhāvatāmābibhrāṇena nīlavikalpasya viṣayeṇa nīlasādhyā 'nyā vā 'rthakriyā kriyate | kramayaugapadyavirodhād iti manyate |[ section: 22. mīmāṃsakasamatapramāṇalakṣaṇe doṣadarśanam |] tad evaṃ nīlaṃ dṛṣṭvā nīlam iti jñāne pratibhāsamānaṃ sāmānyaṃ na kāñcid arthakriyām upakalpayatīti prasādhya anarthakriyākāriviṣayasyāpi vikalpasya pratyakṣapṛṣṭhabhāvinaḥ prāmāṇyaprasaṅgād ativyāptir iti tatrāpūrvārthavijñānam iti [S. 36a.] pramāṇalaksaṇemīmāṃsakair viśeṣaṇam upādeyam iti darśayann āha -- tasmāt. yata evam anarthakriyāsādhanaviṣayatayā darśanapṛṣṭhabhāvino vikalpasya prāmāṇyam ayuktam, tasmādasmadabhimataṃ pramāṇam avisaṃvādi jñānam iti pramāṇalakṣaṇaṃ vyudasya, anadhigatārthaviṣayaṃpramāṇam, tatrāpūrvārthavijñānaṃ pramāṇam ity api,etasminn apy āhopuruṣikayā 'nyasmin pramāṇalakṣaṇe kriyamāṇe ativyāptiparihārāya viśeṣaṇīyaṃ viśeṣaṇam upādeyam. kathaṃ viśeṣaṇīyam anadhigate svalakṣaṇa iti. anena hi viśeṣaṇenānumānavikalpasya ca prāmāṇyaṃ sidhyati, ālocanājñāna- pṛṣṭhabhāvinaś ca vikalpasya prāmāṇyaṃ vyudasyata iti sarvaṃ sustham | tad evaṃ vidhivikalpasyānarthakriyāsādhanaviṣayatayā 'nadhigatasāmānyādhigame 'pi prāmāṇyaṃ nirākṛtya [T. 228b.] ca śabdasamuccitaṃ smṛtitvaṃ pratiṣedhavikalpena sādhāraṇam prāmāṇyakāraṇaṃ [S. 36b.] darśayann āha -- adhigate tu svalakṣaṇe ālocanājñānena tatsāmarthyajanmā svalakṣaṇādhigamabalabhāvī vikalpas tadanukārī sākṣād anutpatter darśanasaṃskārādheya(rāvedha)vaśāc cāspaṣṭanīlasvalakṣaṇākārānukārī dṛśyavikalpyayoś caikīkaraṇād evam ucyate | vastutas tu {p. 34} na kiñcid asāv anukaroti | sa smṛtir eva | kutaḥ? kāryatas tadviṣayatvāt na paramārthataḥ | kāryamatra svalakṣaṇe puruṣasya pravartanam, tadadhyavasāyaś ca | yataś ca kāryataḥ tadviṣayatvāt smṛtir evāto na pramāṇam darśanabalotpanno vikalpaḥ | tathā hi -- smṛter apy anubhūtasvalakṣaṇāṃśaviṣayāyā na paramārthatas tadviṣayatvam | svalakṣaṇasyendriyabuddhāv iva sphuṭarūpatayā smṛtāv apratibhāsanāt | kintu yathoktāt kāryata eva | tac ca vidhivikalpe 'pi samānam iti katham asau smṛtir na syād iti | [ section: 23. anumānasya vidhivikalpavailakṣaṇyena prāmāṇyasamarthanam |] tatraitat syāt -- nanv anumānavikalpaḥ smṛtirūpo 'pi pramāṇam iṣyate | [S. 37a.] tathā hi -- yad evānagnivyāvṛttaṃ vastumātraṃ mahānasādāv anubhūtam āsīt, tad eva pradeśaviśeṣe dhūmadarśanāt smaryate. tadvad vidhivikalpo 'pi pramāṇaṃ bhaviṣyatīty ata āha -- anādhigatasya vastuno rūpasya anadhigater iti | evam manyate -- yat mahānasādāv anagnivyāvṛttaṃ vastumātraṃ prāganubhūtaṃ na tat taddeśādisambandhitayaivānumānavikalpena [T. 229a.] smaryate kintu yatra pradeśe prāgananubhūtaṃ tatsambandhitayā | tataḥ sādhyadharmidṛṣṭāntadharmigrāhidarśanadvayānadhigatasyānagnivyāvṛttasya vasturūpasyāyogavyavacchedenādhigamād yuktam asya prāmāṇyam | na tu darśanapṛṣṭhabhāvino vikalpasya, tadviparītatvād iti | [S. 37b.]

__________NOTES__________

[145]sāmānyena [146] hetunā [147] vyaktir iva [148] ananuvṛttiḥ [149] jātiḥ [150] sāṅkhyamatam ākuṭṭayann āha [151] `na ca' ity anena sambandhaḥ

[ section: 24. pramāṇavyavasthāyāḥ vastvadhiṣṭhānatvaṃ, svalakṣaṇasyaiva ca vastutvam |]

yadi nāmānadhigataṃ vasturūpaṃ nādhigacchati, pramāṇaṃ tu kasmān na bhavatīti ced āha -- vastvadhiṣṭhānatvāt ityādi | vastvadhiṣṭhānatvaṃ ca pramāṇavyavasthāyāḥ pramāṇavyāpāraviṣayam[152]abhipretyocyate nālambhanalakṣaṇam[153], anyathā 'numānasya parikalpitasāmānyālambhanatayā vastvadhiṣṭhānatvābhāvād avyāpinī pramāṇavyavasthā syād | yadi vastvadhiṣṭhānā pramāṇavyavasthā kathaṃ {p. 35.1} viprakṛṣṭaviṣayāyā[154]anupalabdheḥ prāmāṇyam iti cet; tatrāpi pradhānādivikalpasyaiva[155]bhāvānupādānatayā sādhyatvāt tasyā api vastvadhiṣṭhānatā 'sty evety adoṣaḥ | athā vatvadhiṣṭhānaiva pramāṇavyvasthe 'ti kuta etad? ity āha -- arthakriyāyāṃ sukhaduḥkhalakṣaṇāyāṃ yad [S. 38a.] yogyaṃ śaktaṃ tadviṣayatvāt tadarthinām arthakriyārthināṃ pravṛtteḥ prāptityāgalakṣaṇāyāḥ | yadi nāmārthakriyāyogye tadarthināṃ pravṛttis tathāpi kathaṃ vastvadhiṣṭhānā pramāṇavyavasthā?, arthakriyāyogyādhiṣṭhānā hi tathā sati syāt iti cet; āha -- arthakriyāyāṃ yad yogyaṃ tallakṣaṇam eva hi vastu | tato 'rthakriyāyogyādhiṣṭhānatvena vastvadhiṣṭhānatvaṃ kathaṃ na syāt iti bhāvaḥ | [T. 229b.] idaṃ ca vastvāśrayeṇa pramāṇavyavasthāpratipādanam anadhigate svalakṣaṇa ity ukte kadācit paro brūyāt -- vastumātranibandhanā hi pramāṇavyavasthā na svalakṣaṇāśrayaiva | tato yady apy anadhigataṃ svalakṣaṇaṃ nādhigacchati tathāpy anadhigatavasturūpam adhigacchato vikalpasya prāmāṇyaṃ bhaviṣyatīti tadasiddhatodbhāvanārtham uktam -- anadhigatavasturūpety ādi | [S. 38b.] tadasiddhatodbhāvane cānadhigatavasturūpādhigantur eva prāmāṇyaṃ netarasyeti kutaḥ? iti paryanuyoge arthakriyāyogyety ādi uktam | tathā ca vastuviṣayam api prāmāṇyaṃ bruvatā svalakṣaṇaviṣayam evoktaṃ bhavati, tasyaivārthakriyāsāmarthyalakṣaṇatvāt, sāmānyasya ca tadviparītatvāt iti manyate | punar apy anubhavottarakālabhāvino nīlavikalpasya prāmāṇyam apanetum upacayahetum āha -- tato 'pi yathoktād vikalpād na kevalaṃ nīlasvalakṣaṇānubhavād vastuny eva svalakṣaṇa eva tadadhyavasāyena svalakṣaṇādhyavasāyena anyathā tatra pravṛttyayogāt puruṣasya pravṛtteḥ adhigate svalakṣaṇe tatsāmarthyajanmā vikalpo na pramāṇam iti sambandhaḥ | pūrvam anadhigatavasturūpānadhigater aprāmāṇyam uktam | adhunā tv adhigatasyaivādhigamād iti [S. 39a.] {p. 36.1} vidhipratiṣedharūpatayopapattyor[156]bhedaḥ | yad vā kāryatas tad viṣayatvāt iti yad uktaṃ tad evopacayahetuvyājena sphutīkṛtam |

__________NOTES__________

[152] pravartakatva- [153] grāhya- [154] nāsti pradhānam, upalabdhilakṣaṇaprāptasyānupalabdheḥ [155] pradhānavikalpo vastukāraṇo na bhavati, tadabhāve 'pi bhāvāt, kharaviṣāṇādivikalpavat [156] yuktyoḥ

[ section: 25. vikalpasya darśanāt pṛthak prāmāṇyābhāvaḥ |]

[T. 230a.] yadi nāma tadadhyavasāyena vastuny eva puruṣasya pravṛttis tathāpy anadhigatasāmānyagrāhiṇo 'sya darśanāt pṛthak prāmāṇyaṃ kim iti neṣyate? iti cet; āha -- pravṛttau svalakṣaṇa eva satyāṃ pratyakṣeṇa ālocanājñānākhyena abhinnayogakṣematvāt | yogaḥ aprāptasya viṣayasya paricchedalakṣaṇā prāptiḥ, kṣemaḥ tadarthakriyānuṣṭhānalakṣaṇaṃ paripālanam | abhinnau yogakṣemāvastheti sa tathoktaḥ | tatra vikalpasya nirvikalpapratyakṣeṇābhinno yogaḥ svalakṣaṇādhyavasāyataḥ | abhinnaḥ kṣema ālocanāvijñānād iva vikalpād api svalakṣaṇa eva pravṛtteḥ | ayam asyābhiprāyaḥ -- yadi vikalpo nirvikalpacetasaḥ prameyāntaraviṣayas tadā tatraiva puruṣaṃ pravartaya tu tatsādhyām arthakriyām adhigantum | naiva vā pravartayet, tadviṣayatvābhimatasya sāmānyasyābhinnajñānalakṣaṇāyā evārthakriyāyā upagamād [S. 39b.] vikalpodayād eva ca tatsiddheḥ | na hi nīlānubhavāt prameyāntaraviṣayāḥ pītādipratyayāḥ puruṣaṃ nīlavastuni pravartayanti, sādhitārthakriyā vā kvacid apīti | tasmād ālocanājñānān naivāyaṃ prameyāntaraviṣayaḥ | viśeṣeṇa yair evaṃ vyākhyāyate - nirvikalpakabodhena[157] dvyātmakasyāpi vastunaḥ| prahaṇam [ŚV p. 118] iti[158]| tato nīladarśanasyaiva nirvikalpasya prāmāṇyaṃ yuktam, na tadabhinnopayogasya [T. 230b.] smṛter iva vikalpasyāpi darśanāt pṛthag[159]eva | anyathā niṣphalāṃ pramāṇāntarakalpanāṃ kurvataḥ smṛtīcchādveṣaprayatnādi pramāṇam anuṣajyata iti pramāṇānām iyattā viśīryeteti |

__________NOTES__________

[157] atra `na' kārasyopari pratāv eva `3' iti likhitaṃ vartate [158] viśeṣeṇa teṣāṃ mate naivāyaṃ prameyāntaraviṣaya iti saṃbedhaḥ [159] prāmāṇyaṃ yuktam

{p.37.1}[ section: 26. dhārāvāhikajñāneṣu yogitaditarāpekṣayā prāmāṇyāprāmāṇye |]

yadaikasminn eva nīlādivastuni [S. 40a.] dhārāvāhīnīndriyajñānāny utpadyante tadā pūrveṇābhinnayogakṣematvād uttareṣām indriyajñānānām aprāmāṇyaprasaṅgaḥ | na caivam, ato 'nekānta iti pramāṇasaṃplavavādī darśayann āha -- pūrvapratyakṣakṣaṇena ityādi | etat pariharati -- na, uttareṣāṃ prāmāṇyaprasaṅgaḥ | kutaḥ? | nānāyogakṣematvāt[160] | tathā hi -- pratikṣaṇaṃ viṣayaparicchedalakṣaṇo yogaḥ, tadarthakriyānuṣṭhānalakṣaṇaś ca kṣemaḥ paripālanarūpo bhidyate | tato vipakṣe vṛttyabhāvāt na hetur anaikāntikaḥ | kadā nānāyogakṣematvam? | kṣaṇaviśeṣasādhyārthavāñchāyām | yadā kṣaṇaviśeṣasādhye 'rthe hitāhitalakṣaṇe vāñchā prāptiparihārec chā yogināṃ paropakāram uddiśya bhavati kasyacit[161]kathañcit kvacid upayogāt tadā[162]| yathā darśanamārgge[163]duḥkhe[164]dharmajñānakṣāntir damā(r daśā)nām[165]anuśayānāṃ vāsanāṃ[166]nirodhayati, tadviruddhāśayotpādanāt | duḥkhe dharmajñānaṃ[167]kleṣaviviktatālakṣaṇāṃ nirvāṇaprāptim utpādayati, [S. 40b.] anuśayaviruddhāśayadārḍhyotpādanāt | tata eṣāṃ[168]grāhakāṇi paracittajñānāni[169]pṛthag eva pramāṇāni | [T. 231a.] parahitādhānadīkṣāvatāṃ ca samastavastuvistaravyāpijñānālokāvabhāsitāntarātmanāṃ bhagavatāṃ kaścid evārthakṣaṇaḥ kasyacid eva parārthasyānugrāhako[170]vibandhako veti sarvabhāvān pratikṣaṇaṃ vīkṣamāṇānām adhyakṣa cetasām tadviṣayakṣaṇānāṃ bhinnārthakriyāsūpayogato nānāyogakṣematvāt | tad yadi pratiksaṇaṃ[171]ksaṇavivekadarśino 'dhikṛtyocyate tadā bhinnopayogitayā pṛthak prāmāṇyāt nānekāntaḥ | atha sarvapadārtheṣv ekatvā 'dhyavasāyinaḥ sāṃvyavahārikān puruṣānabhipretyocyate tadā sakalam eva [S. 41a.] {p. 38.1} nīlasantānam ekam arthaṃ sthirarūpaṃ tadsādhyāṃ cārthakriyām ekātmikām adhyavasyantīti prāmāṇyam apy uttareṣām aniṣṭam eveti kuto 'nekāntaḥ? iti darśayann āha -- sādhāraṇe hi iti | tatsantānavarttināṃ sarvakṣaṇānām ekatvenādhyavasitānāṃ vyavahartṛbhir yat sādhāraṇaṃ pratikṣaṇam anyānyakāraṇatayā vibhinnam api paramārthato viparyāsād ekatayā 'bhiniviṣṭaṃ rañjanādikaṃ nīlādikakāryaṃ tatra na teṣām uttareṣāṃ jñānakṣaṇānāṃ sāmarthyasyārthaprāpaṇaśakterbhedaḥ | pūrvapratyakṣakṣaṇaviṣaya eva tebhyo 'pi pravṛtter ādyasyaiva tatra[172]prāmāṇyam | tathā hi -- arthakriyārthināṃ tatsādhanaprāpaṇasamarthe jñāne pramāṇavyavahāraṃ [T. 231b.] kurvatām aviklavadhiyām arthakriyāsādhanabhedād eva prāmāṇyabhedavyavahāro jñāneṣu yuktaḥ [S. 41b.] anyathā smṛtyāder api prāmāṇyaprasaṅgaḥ katham apākriyeta?, ādriyeta vā niṣphalā pramāṇavyavasthā prekṣāvatā iti? | keṣām iva sādhāreṇe kārye na sāmarthyabhedaḥ? 12ity āha[173]aparāpare ca te dhumāś ca taiḥ pramitāś ca te sannikṛṣṭāgnayaś ca teṣv iva tadviṣayāṇām iva anumānjñānānām agnimātrasādhye 'rthe sandhukṣaṇādike vāñchite tadarthakriyāsādhanaprāpaṇavyaktibhedābhāvāt tathā prāmāṇyabhedo na yukto viduṣāṃ tathā 'trāpi | yadā tu pañcatapas taptukāmo bhavati tadā 'parāparadhūmapramitasannikṛṣṭāgniviṣayāṇāṃ apy anumānānāṃ sāmarthyabhedāt prāmāṇyam anivāritam eva |

__________NOTES__________

[160] yogijñānāni kṣaṇavivartalakṣakāṇīti kṛtvā na ekyogakṣemāṇi, vivakṣitadavadattādeḥ prathamaḥ kṣaṇo dharmāyogyaḥ dvitīyas tu manāgayogyaḥ tṛtīyas tu yogya iti jñāyate yoginā | tataś ca kṣaṇāḥ bhinnāḥ arthakriyā ca bhinnā [161] jñānakṣaṇasya [162] yogini [163] bauddhamate [164] avajñākāriṇi mlecchādau saṃsāriskandhe [165] [dharmajñā] nena kṣāntiḥ | samarthena yat sahyata ity arthaḥ [166] kleśajananaśaktim [167] vairāgyajñānam [168] dharmajñānakṣāntyādicittānām [169] yoginaḥ satkāni [170] kañcit paracittakṣaṇaṃ dṛṣṭvā bhagavān tasyaivānugrahāya pravartate | kañcit tu dṛṣṭvā audāsīnyam ālambate | kañcit tv avabodhya nigrahāya [171] pratyakṣaṇām -- T. [172] kārye [173] ity āha -- aparāparadhūma iti | aparāpare ca -- T.

[ section: 27. vikalpaprāmāṇyanirāsasya phalitārthaḥ |]

tad evaṃ `yathā nīlaṃ dṛṣṭvā nīlam iti jñāna(m)' ity udāharaṇe nīlavikalpasya prāmāṇyaṃ nirākṛtya prakṛte yojyann āha -- etena nīlasvalakṣaṇadarśanottarakālabhāvino nīlavikalpasya prāmāṇyanirākareṇa | tan neṣṭatvād vikalpasyāpy artharūpopakāriṇaḥ| [ŚV p. 111] iti bruvatākumārilena prade[S. 42a.]śādidarśanottarakālabhāvino {p. 39.1} dharmivikalpasya, tathā sambandhapratipattikāle 'gnisvalakṣaṇadarśanasāmarthyabhāvino 'gnisāmānyaviṣayasya sādhyadharmavikalpasya, dhūmālocanājñānapṛṣṭhabhāvino dhūmasāmānyāvabhāsino liṅgavikalpasya, ādigrahaṇād dharma[T. 232a.]dharmisambandhavikalpasya ca pramāṇapṛṣṭhabhāvino dharmyādisvarūpamātraviṣayālocanākhyapratyakṣapūrvakasya na cāvikalpyaliṅgasya dharmisambandhayos tathā gṛhītiḥ [ŚV p. 88] ity ākṣepabhayād yad abhyupagataṃ prāmāṇyaṃ tat pratyuktaṃ pratyākhyātam | pūrvakam eva svalakṣaṇaviṣayaṃ darśanaṃ yat pareṇālocanājñānam iti vyavahṛtaṃ tat pramāṇaṃ na tu tadbalabhāvī vikalpo yathoktena nyāyeneti sthitam etat -- pakṣadharmasya sādhyadharmiṇi pratyakṣato 'numānato vāprasiddhiḥ niścaya iti | tad evaṃ pratyakṣataḥ pakṣadharmaniścayaṃ bruvatā prasaṅgena darśanapṛṣṭhabhāvino vikalpasya prāmāṇyanirākaraṇāt | pratyakṣaṃkalpanāpoḍham [PV 2.123] iti pratipāditam |

[ section: 28. anumānaprādhānyajñāpanam |]

yady evaṃ kasmād anumānavyutpādanārtham idamārabhyate [S. 42b.] ity uktam na sāmānyena `samyagjñānavyutpādanārtham' iti? | saṅkhyādivipratipattir apy atra tadviṣayā nirastaiva | parokṣārthapratipatter anumāna[m evāśra]yaḥ | kasmād? yataḥ pakṣadharma eva tadaṃśena vyāpta eva ca hetuḥ kāraṇaṃ tasyāḥ, nānya ity abhidhānāt parokṣārthaviṣayaṃ sarvaṃ pramaṇam anumāne 'ntarbhāvitam iti saṅksepataḥ saṅkhyāvipratipattiḥ samyagjñānaviṣayā nirastā | tathā, vyāpakāṃśasya[174]gamyatvapratīteḥ tadaṃśavyāptivacanena sāmānyaviṣayam anumānaṃ na svalakṣaṇaviṣayam ity ākhyātam [T. 232b.] tasyāsādhāraṇatvāt, asādhāraṇasya ca vyāpakatvāyogāt, vikalpāviṣayatvāc ca | tatra tadādyamasādhāraṇaviṣayam ity ācakṣāṇena svalakṣaṇaviṣayam eva pratyakṣam uktam | {p. 40.1} darśanam eva pramāṇam [h8]ity ākhyānāt pramāṇam eva phalam iti sūcitam, [S. 43a.] tasyārthapratītirūpatvāt | tathā, tasya dvidhā prayoga iti vakṣyamāṇatvāt parārthānumānaṃ kathayiṣyate, tasya trirūpaliṅgākhyānarūpatvāt | saṅkṣepataś cānumānavyutpādanam apy abhimatam | tac ca sarvatrāsty[175]eveti kasmāt anumānavyutpādanārtham ity uktam[176]? | satyam, prādhānyāt tu tadgrahaṇam | tathā hi -- pradhānapuruṣārthopayoginas tattvasya caturāryasatyalakṣaṇasyānumānata[177]eva niścayāt tasya prādhānyam | tathā pratyakṣe 'pi viṣaye vivādasambhave, nānumānād anyan nirṇayanibandhanam ity ato 'py asya prādhānyam | pravartakatvāc ca prādhānyam asya | tathā hi -- yadanubhūtaphalaṃ sukhaduḥkhasādhanam, anubhūyamānaphalaṃ vā dṛśyamānaṃ na tatpravṛttiviṣayo niṣpannatvāt phalasya | tasmād yadanāgataphalaṃ sukhaduḥkhasādhanaṃ pratyakṣam api tatrāpy anumānam eva pravartakam | na hi tasyānāgate sukhaduḥkhe prati yogyatāṃ pratyakṣaṃ nirddhārayati, phalasya [S.43b.] parokṣatvāt | taduktam -- na hy apratyakṣe kārye kāraṇabhāvagatiḥ iti | tasmāt pūrvānubhūtasukhaduḥkhasādhana[T. 233a.]sādharmyāt pratyakṣaviṣayasyāpi vastuno 'nāgataphalayogyatāniścayaḥ na pratyakṣataḥ | tathā cāha -- tad[178]yathādṛṣṭasādharmyāt[179] tathāprasādhitaṃ[180] nānumeyatām atipatati iti | kathaṃ tarhi dvayor api pravartakatvam? -- na hyābhyām arthaṃparicchidya pravartamāno 'rthakriyāyāṃvisaṃvādyata ity uktam | sukhaduḥkhasādhanasya[181]jalānalādeḥ svarūpasya pratyakṣataḥ prasiddheḥ, phalam anāgataṃ prati yogyatāyā anumānata ity ubhayor api pravartakatvam | samyagjñānapūrvakatvaṃ ca hitāhitaprāptiparihārayor uktam na tv anāgataphalaṃ prati yogyatāyāḥ pratyakṣato 'niścayāt | [S. 44a.] na hy arvāgdarśināṃ bhāviphalayogyatāyās tato niścayaḥ, tataḥ prādhānyād anumānagrahaṇam ity alam ativistareṇeti |

__________NOTES__________

[174] agni- [175] pratyakṣādau [176] `saṅkṣepeṇaiva pratyakṣavyutpādanaṃ na vistarataḥ' ity āśaṅkyāha [177] duḥkha-samudaya-mārga-nirodhāḥ [178] vastu [179] anyatra [180] sukhaduḥkhahetutayā [181] uttaram

{p. 41.1}[ section: 29. svabhāvahetāv anvayaniścayaḥ svapramāṇāyattaḥ |]

tatra svabhāvakāryānupalambhānāṃ pakṣadharmaniścayas tulyopāyasādhyatayā 'bhedenaivoktaḥ anvayavyatirekaniścayasya tu bhinnopāyasādhyatayā bhedenaiva nirddeśaḥ kārya iti svabhāvahetau tāvad anvayaniścayaṃ svapramāṇanibandhanaṃ darśayann āha -- anvayaniścayo 'pi na kevalaṃ pakṣadharmaniścaya uktaḥ kintv anvayaniśayo 'pi svabhāvahetau ucyata iti śeṣaḥ | sādhanadharmasya yad bhāvamātraṃ sattāmātraṃ mudgarādinimittāntarānapekṣaṃ tasya anubandho anugamanaṃ vyāptiḥ tasya siddhiḥ yā sa svabhāvahetāv anvayaniścayaḥ | kasya [T. 233b.] sādhanadharmabhāvamātrānubandhasiddhiḥ? | sādhyadharmasya [S. 44b.] sādhyaś cāsau asiddhatvāt dharmadharmisamudayaikadeśatvāt dharmaś ceti tathoktaḥ | yatra yatra sādhanadharmasya bhāvaḥ tatra tatra sādhyadharmasyāpi nimittāntarānapekṣo bhāva ity etasyārthasya siddhiḥ svabhāvahetāv anvayaniścayaḥ | kathaṃ punaḥ sādhyadharmaḥ sādhanadharmabhāvamātram anubadhnāti |? tadbhāvatayā sa sādhanadharmo bhāvaḥ -- svabhāvo yasya tasya bhāvatayā tadbhāvatayā | yo hi sādhanadharmaḥ sādhyadharmasya svabhāvaḥ sa[182]kathaṃ taṃ[183]nānubadhnīyāt, nīrūpatvaprasaṅgāt? |

__________NOTES__________

[182] sādhyadharmaḥ [183] sādhanadharmam

[ section: 30. svabhāvahetāvaikyepi sādhyasādhanabhāvavyavasthā |]

nanu tatsvabhāvatve bhedābhāvāt kathaṃ sādhyasādhanabhāvaḥ? ity āha -- vastutaḥ paramārthataḥ | sādhyasādhanasaṃkalpakāle[184]tu paramparayā tat tadvyāvṛttapadārthanibandhanāyāṃ kalpanābuddhau [S. 45a.] bhedena pratibhāsanāt sādhyasādhanabhāvo na vihanyate | na hy asau[185]pāramārthikaṃ sādhyasādhanadharmayor ddharmiṇaś ca kṛtakatvādau bhedam avalambhate[186], sambandhābhāvena sādhyasādhanabhāvāyogāt | ekārthasamavāyaḥ kṛtakatvānityatvādeḥ sambandhaḥ iti cet; na, tasyāpi tato[187]'rthāntaratve `ayam anayor asminn arthe samavāyaḥ' iti {p. 42.1} sambandhābhāvasya tadavasthatvāt, sambandhāntarakalpanāyāṃ cānavasthāprasaṅgāt | samavāyād vṛttikalpanāyāṃ ca kṛtakatvādayo nityābhimateṣv apy ātmādiṣu varteran | ya eva hi kṛtakatvādeḥ śabde samavāyo [T. 234a.] yadbalāt tatraiva tad vartate sa eva nityābhimateṣv api, tasyaikatvenopagatatvāt ity ātmādau vṛttiḥ kṛtakatvādeḥ kena nivaryeta? | atha `ya evābhūtvā bhavanadharmā bhūtvā cābhavanadharmā 'sthirarūpo bhāvaḥ tatraiva kṛtakatvādayo dharmā vartante' iti vyavasthāpyate | saiva tarhy abhūtvā bhavanasvabhāvatā bhūtasya cāsthirasvabhāvatā tadviparītarūpasamāropavyavacchedaviṣayayāyāḥ kalpanābuddher nibandhanaṃ kiṃ neṣyate? | [S. 45b.] tayaiva[188]paramārthābhedavator ddharmayoḥ sādhyadharmiṇi vṛtteḥ kim antarālagaḍunā kṛtakatvādinā vyatirekavatā[189]upagatena? | tathā hi -- na sattāmātreṇa kṛtakatvādayo dharmāḥ sādhyadharmapratipattinibandhanam, teṣāṃ sadā sannihitatvenānavarataṃ taddharmapratītiprasaṅgāt, kintu vikalpapratibhāsina eva | sa ca vikalpaḥ svapratibhāsinam[190]evākāraṃ bahīrūpatayā 'dhyavasitam anusaran kṛtakānityādirūpatāṃ vastunaḥ pratipadyate, paramārthato 'saṃsparśe 'pi tadrūpasya[191], paramparayā tadupādānatvāt | vyatiriktās tu dharmās tadutpattinimittamātratayā[192]parikalpyante, tad varaṃ yad[193]eva tatkalpanānibandhanaṃ[194]tad eva tathāvidhavikalpaprasavanimittam astu, tasyāvaśyam[195]abhyupagamanīyatvāt, tadabhyupagame ca caritārthā vyatirekavanto dharmā ity alaṃ tatkalpanayā | avaśyaṃ ca vyatiriktā 'nityatādvāreṇāpi vastuna evānavasthāyinam ātmānaṃ pratipadyate(nte), [S. 46a.] [T. 234b.] tadanurūpārthakṛ(kri)y[h9]ārthitayā[196]pravṛtteḥ, anyathā[197]vyatiriktā 'nityatayā nityatvāt[198]tadavagamārthatvenāyam anityasādhyārthakriyārthī[199]nityaṃ śabdādikam āśaṅkamānaḥ 3kim anityatāvicāraṃ prati āhitāsthaḥ[200]?[201]| {p. 43.1} vyatiriktāyāṃ cānityatāyām avagatāyāṃ tatraiva pravartatām, kim iti nitye śabdātmani? | tadvā(ddvā)reṇa[202]pratipatteḥ iti cet; tat kim anena vyavadhinā? | varam avyavahitasyaiva pratipattir astu, tenaivārthatvād iti | tadetad atipracarccyamānam[203]atigahanaṃ sampadyata ity āstāṃ tāvat | ye 'pijaiminīyāmanyante -- `yeṣām atyantavyatirekavanto dharmāḥ teṣām evāyaṃnaiyāyikādīnāṃ doṣaḥ, asmākaṃ tu kathañcid bhedābhedavatāṃ dharmāṇāṃ tatsvabhāvatayā naiṣa doṣaḥ' iti; teṣām api vastutaḥ sādhanadharmarūpatopagame sādhyadharmasya, kathañcid bhedābhyupagame na kiñcit [S. 46b.] phalam utpaśyāmaḥ, sādhyasādhanabhāvasya kalpitabhedadvāreṇāpy upapatteḥ | na caikātmye kathañcid api bhedo yuktaḥ, ekasmāt svabhāvād abhedāt | tato 'pi tayoḥ kathañcid bhedābhedau sta eveti cet; na, anavasthāprasaṅgāt | tathā hi -- dharmayos tadekasvabhāvād[204]api bhedavatos tena svabhāvena kathañcid abhedanimittam abhinno 'paraḥ svabhāvo 'bhyupagantavyaḥ, tathā tenā 'py aparaḥ ity anantaiva [T. 235a.] bhinnābhinnasvabhāvaparamparā syāt | na ca kalpanābuddhāv anantobhayarūpasvabhāvaparamparā pratibhāsata iti kim iti tatkalpanayā ''tmānaṃ vipralabhante bhavantaḥ? | kathañcit ca bhedopagamāt kathaṃ bhedapakṣabhāvināṃ doṣāṇāṃ anavasaraḥ? | yaṃ cātmānaṃ purodhāya `imau dharmāu, ayaṃ dharmī' iti vyavasthāpyate[h10]yadi tena bhedas tadā bheda eveti kuto 'nekāntavādaḥ? | athābhedaḥ; tadā `ayaṃ sādhanadharmaḥ, ayaṃ sādhyadharmaḥ, dharmī cāyam' iti kathaṃ pāramārthikaṃ tṛ(tri)tayaṃ sidhyet? | [S. 47a.] tasmāt tattatpararūpavyāvṛttisamāśrayāyāṃ kalpanābuddhau bhedavatām iva dharmadharmiṇāṃ pratibhāsanāt sādhyasādhanabhāvaḥ | tanmātrānubandhas tu vastutaḥ tattatsvabhāvatayaiva yuktaḥ iti manyamānena vastutas tadbhāvatayā ity uktam |

__________NOTES__________ [184] -dhanavikalpa- -- T. [185] sādhyasādhanabhāvaḥ [186] śrayate [187] kṛtakatvānityatvābhyām [188] [a] bhūtvā bhavanādisvabhāvatayā [189] bhinnena [190] paricchedyavastuny avidyamānam [191] vastu- [192] vikalpotpattinimittamātratayā [193] abhūtvā bhavanādikam | [194] teṣāṃ kṛtakatvādīnāṃ pratiniyate śabdādau vṛttikalpanāyā nibandhanam [195] abhūtvā bhavanādikasya [196] anityasvabhāvānurūpārthakriyārthitayā [197] svabhāvabhūtadharmānabhyupgame [198] śabdādeḥ [199] nityaśabdādyavagamārtthitve[na] [200] āhitā āsthā yena | kṛtayatna ity arthaḥ [201] kiṃ anityatāvyāpāraṃ prati ahitaṃ karoti? -- T. [202] anityatādvāreṇa [203] prapañcyamā- -- T. [204] na kevalaṃ dharmiṇaḥ

{p. 44.1}[ section: 31. bādhakapramāṇād eva svabhāvahetau sādhyasādhanatādātmyam |]

kā punar asau vastutas tadbhāvatā yayā hetubhūtayā sādhyadharmasya sādhanadharmabhāvamātrānubandhaḥ sidhyati? ity āha -- vastutas tadbhāvatā sādhyasya viparyayo vipakṣaḥ tatra, hetoḥ yad bādhakaṃpramāṇaṃ tadviparītadharmapratyavasthāpakam[205], yena[206]bādhyamāno hetus tatra na pravartate, viruddhayor ekatra sahabhāvāsambhavāt, tasya yā vṛttiḥ pravṛttiḥ bādhakapramāṇavṛttiḥ tatsādhyatvāc ca vastutas tadbhāvatāyāḥ sā bādhakapramāṇavṛttir uktā | tasyāṃ hi satyāṃ [T. 235b.] vipakṣāṭ nivṛtto hetuḥ sādhyadharmavaty eva dharmiṇi vartata iti sādhyadharmasyānarthāntarasya sādhanadharmasvabhāvatā sidhyati | tayāca vastutas tadbhāvatayā sādhanadharmabhāvamātrānubandhaḥ sādhyadharmasya sidhyatīti [S. 47b.] anvayaniścayaḥ `yatra yatra sādhanadharmas tatra sādhyadharmaḥ' ity evaṃ rūpo jāyate | atrodāharaṇaṃ yathā-- yat sat tat kṣaṇikam eva | avadhārena vyāptim āha | sādhanadharmabhāvamātrānubandhanasya caitadrūpam ākhyātaṃ, nimittāntaram antareṇa sat ity eva kṛtvā kṣaṇikam ity upadarśanāt | sa ca vastutas tadbhāvatayā sidhyatīti tatsiddhyupāyaṃ bādhakapramāṇavṛttiṃ darśayati -- akṣaṇikatve kṣaṇikaviparyaye sati arthakriyāvirodhāt arthasya -- kāryasya kriyā -- niṣpattis tasyā virodhāt tallakṣaṇaṃ sā 'rthakriyā lakṣaṇaṃ yasya vastutvasya arthakriyāsāmarthyātmanaḥ, tat tathoktam | arthakriyā hi tatsāmarthyarūpaṃ vastutvaṃ lakṣyate | tad evaṃ vidhaṃ vastutvaṃ hīyate nivartate, tadviparyayarūpasyāsattvasyā ''karṣaṇāt | etac ca bādhakaṃ pramāṇaṃ vyāpakānupalabdhirūpam uttaratrāvasaraprāptaṃ svayam eva vakṣyati | tadanayā bādhakapramāṇavṛttayā sādhyadharmasya [S. 48a.] vastutaḥ sādhanadharmasvabhāvatā sidhyati | tayā ca vastutas tadbhāvatayā sādhanadharmabhāvamātrānubandha iti |

__________NOTES__________

[205] satvā(ttvā)khyahetuviparītāsatva(ttva)- [206] yena sādhya- -- T.

{p. 45.1}[ section: 32. kāryahetāv anvayaniścayanirūpaṇam |]

evaṃ svabhāvahetau [T. 236a] viparyaye bādhakapramāṇavṛttyā tādātmyasiddhito 'nvayaniścayaṃ pratipādya kāryahetau pratipādayann āha -- kāryahetau anvayaniścayaḥ iti prakṛtam | kaḥ punar asau kāryakāraṇayor bhāvaḥ? | {1}kāryatvaṃ{2}kāraṇatvaṃca | tasya yā siddhiḥ pratītiḥ sā kāryahetāv anvayaniścayaḥ | yathā ca kāryakāraṇabhāvasiddhir bhavati tathopadarśayann āha -- yathā ityādi | yathāśabda upadarśanārthaḥ[207]| idaṃ dhūmādikam asya agneḥ upalambhe sati upalabhyata iti sambandhaḥ | anena kāryakāraṇabhāvasiddhau pratyakṣavyāpāram āha | na ca kevalaṃ pratyakṣaṃ kāryakāraṇabhāvam asandigdhaṃ sādhayati, kintu prākpravṛttānupalambhasahāyam iti [S. 48b.] darśāyitum āha -- upalabdhilakṣaṇaprāptam anupalabdham iti | yadi tad dhūmādikam upalabdhilakṣaṇaprāptaṃ satsv anyai(nye)ṣūpalambhapratyayeṣu dṛśyātmakaṃ sat nopalabdhaṃ bhavati agnyādisāmagrīsannidhānāt prāk tādātmyādi(tadagnyādi)sāmagryām upalabhyamānāyām upalabhyamānaṃ tatkāryaṃ sidhyati | na tūpalambhapratyayāntarvaikalyād anupajātopalabdhiyogyarūpaṃ sat, taddeśasannihitam apy anupalabdhilakṣaṇaprāptatayāgnyādisāmagrī sannidhānāt prāganupalabdham iti | upalabdhilakṣaṇaprāptasya cānupalambhenāgnyādisāmagrī sannidhānāt prāganyatā āgamanaṃ, taddeśakālasaṃnnihitāt kaṭakuṭyā[T. 236b.]der utpattiḥ, taddeśe cā 'sannidhānam iti, tritayam apākriyate | etāvadbhiś ca prakārair atatkāryatā bhavantī bhavet | tato 'nupalambhenā 'tatkāryatāśaṅkānirāsād tadbhāve bhāvagrāhipratyakṣanibandhanaḥ kāryakāraṇabhāvo 'sandigdhaḥ [S. 49a.] sidhyati | na cāgnīndhanādibhāve niyatasannidher adṛśyātmanaḥ kutaścit dhūmasya bhāvaḥ syāt ity āśaṅkanīyam | agnīndhanādibhedānuvidhānād dhūmasya | candanāgurukarpūrakeśorṇādīndhanabhede tadanurūpabhedasyāsya darśanād alpamahadindhanavikārakāriṇaścāgnes tadanurūpasya[208]| na cāgnīndhanādisannidhāv adṛśyātmano niyatasannidhānatā yuktā, {p. 46.1} pratibandhābhāvāt | pratibandhe vā tatkāryatā[209]tatkāraṇatā vā syāt | tatkāryatve, nāgnīndhanasamparkkānantaraṃ dhūmajanma syāt, tadbhāvābhāvānuvidhānād eva cāsyāpi tatkāryatvam | tac ca dhūme 'pi samānam | nāpīndhanādikāraṇatvam adṛśyātmanaḥ, indhanādeḥ svahetor eva vṛkṣāder bhāvadarśanāt | tatrāpi tathābhāvakalpanāyāṃ[210]tad evottaraṃ vācyam | punaś codye sa eva parihāro 'navasthā ca | etenaikasāmagryadhīnatā 'pi pratyuktā | tadanvayavyatirekānuvidhānād eva ca dhūmasya tat[211]kāraṇaṃ kalpeta | tac cāgnyādāv api tulyam | tad api tatra kāraṇam astu iti cet; na, agnyādibhāve 'vaśyam bhāvino 'nyasyāpi kāraṇatvakalpanāyāṃ nimittābhāvāt, kāryavyatirekanibandhanatvāt [S. 49b.] kāraṇabhāvakalpanāyāḥ | tathā agnīndhanā[T. 237a.]der evānyatarābhāve abhavataḥ[212][h11]| bhavatu vā 'nyasyāpi tadbhāve niyatasannidheḥ kāraṇatā | na tu tāvatāgnyādeḥ kāraṇatvahāniḥ, yato dhūmadarśanāt tanniścayena pravṛttau tadvisaṃvādaḥ syāt | na hi sarvasattvakarmādhipatyajanitatve 'pi jagadvaicitryasya dṛṣṭakāraṇahānitas tatkāryadarśanād vā pravṛttānāṃ atatprāptir ity alam atiprasaṅgena | kiṃ rūpaḥ punar asau kāryakāraṇabhāvo 'nupalambhasahāya pratyakṣanibandhana ity āha -- tadbhāve bhāvaḥtadabhāve 'bhāvaśca iti | ya[213]eva hi 7kāraṇābhimatasya[214]bhāve[215]bhāva eva | kāryatvenābhimatasya[216]bhāvaḥ | tadabhāve kāraṇatvābhimatasyā 'bhāve abhāva[217] eva kāryatvenābhimatasyābhāvaś ca | sa eva kāryakāraṇabhāvo nānyaḥ | sa hi tābhyām anyo bhavan svabhāvato 'pratipannakāryakāraṇarūpayor vā bhaved, yadvā svabhāvenaiva kāryakāraṇātmanoḥ | yadyādyaḥ pakṣaḥ tadā sarvatraivākāryaka(kā)raṇabhūte 'pi vastuni [S. 50a.] bhavet tanniyamakāraṇābhāvāt | tataḥ sarvaṃ sarvasya kāryaṃ syāt | {p. 47.1} svabhāvena cātadrūpasyānyayoge 'pi na tadrūpatā | na hi bhāvāḥ pratiniyatarūpatyagenānyayoge 'pi rūpāntaramābhajante, yato nānyayogas teṣāṃ pūrvarūpaṃ nāśayati vināśahetvayogād vakṣyamāṇakāt | nā 'py apūrvam utpādayati tasya tato 'rthāntaratvaprasaṅgāt | na hi teṣu niṣpanneṣv aniṣpanno bhinnahetuko vā tatsvabhāvo yuktaḥ | ayaṃ hi bhedo [T. 237b.] bhedahetur vā viruddhadharmādhyāsaḥ kāraṇa bhedaś ca | tataś cet na bhedaḥ, anyanimittābhāvāt ekaṃ dravyaṃ viśvaṃ syāt ityādi prasajyeta | pratibhāsabhedo 'pi hi itaretarābhāvarūpatayā viruddhadharmādhyāsatāṃ nātikrāmati | tataś ca pūrvake vastunī [S. 50b.] tadavasthe eveti na tayor anyayoge 'pi kāryakāraṇarūpatāpattiḥ | atha dvitīyaḥ pakṣaḥ, tadā svabhāvata eva tayoḥ kāryakāraṇarūpatvād anyas tadbhāvaḥ kathaṃ na vaiyarthyam anubhavet? | kāryakāraṇabuddhī api tadbhāvabhāvitvamātranibandhane nārthāntaranimitte, tasyopapalabdhilakṣaṇaprāptasya[218]kāryakāraṇarūpavivekinā rūpāntareṇāpratibhāsanāt | tathāvidhāsyāpi[219]grahaṇakalpanāyām atiprasaṅgaḥ | anupalabdhilakṣaṇaprāptatāyāṃ[220]kathaṃ kāryakāraṇabhāvabuddhī tannibandhane? | na hi tad arthāntaraṃ svasattāmātreṇa tadbuddhī pravartayati | sadā sannihitatvenāsya tayoḥ sarvadodayaprasaṅgāt | na ca viśeṣaṇam agṛhītaṃ [S. 51a.] viśeṣye svaviśiṣṭapratyayanibandhanam ity ayuktā 'syānupalabdhilakṣaṇaprāptatā | na ca dṛṣṭasyāpy anupalakṣaṇaṃ yuktam, kāryakāraṇabuddhyos tannibandhanatopagamāt | na hi yannimitto yo 'nyatrātadbuddhibhāji tadvyavasāyaḥ sa tadanupalakṣaṇe[221]yuktaḥ | devadatte2 daṇḍivyavasāyavad daṇḍānupalakṣaṇe | na cārthāntarasya kāryakāraṇābhyāṃ sambandho ghaṭate, sambandhāntarakalpanāyām anavasthā[T. 238a.]prasakteḥ | kāryakāraṇabhāvābhyupagame kāryakāraṇābhyām asahabhāvitā sadbhāvasya | tataś ca kāryakāraṇakāle tasyāsannidhānāt kathaṃ {p. 48.1} kāryakāraṇabuddhihetutā? | niruddhayor adhyāhṛtya[222]tatpratyayakalpanāyāṃ[223]ca kalpitaviṣaya eva kāryakāraṇatādhyavasāyaḥ syāt na vastuviṣayaḥ | sa ca viśiṣṭabhāvābhāvanibandhano 'bhyupagata eveti kim arthāntarakalpanayā? | kalpitaviṣayatve tadvyavasāyasya[224], tasyā[225]vaiyarthyāt kāryakāraṇayoś cāyaugapadyāt | na hi [S. 51b.] tābhyām asau janyate, pratyekajanyaś ca kathaṃ kāryakāraṇabhāvaḥ? | yadā ca kāraṇena janyate tadā kiṃ svakāryasahito janyate, atha kevalaḥ? | kevalo 'pi kiṃ svakāryāt prāg, atha paścāt? | yadi svakāryasahitas tadu(do)bhayor anyata eva bhāvāt parasparam asambandha iti kāryasambandhitā 'sya hīyeta | atha kevalaḥ svakāryāt prāk; tadā kṣaṇikatayā kāraṇasya tam[226]eva janayitvā dhvaṃsāt kathaṃ svakāryakriyā? | tasyāṃ cāsatyāṃ kathaṃ tadapekṣam[227]asya kāraṇatvam? | tasmiṃś cāsati katham akāraṇena kāryakāraṇasambandho janyate? | atha svakāryaṃ kṛtvā paścāj janyeta tadā 'pi svakāryakāle eva vinaṣṭatvād asatastaduttarakālabhāvikāryakāraṇabhāvajananaṃ kutaḥ? | tadbhāvaś[228]ca sambandha ucyate | [S. 52a. and S. 52b.] .............................................................................................. ...................................................................................................................................................................................................................................................................................................................... ................................................................ ................................................................................................................................................................................................................................................................ [S. 53a.] janyatāyāṃ vā yadi samagrāḥ svarūpata eva tāṃ janayanti kārye ka eṣāṃ śaktivyāghātaḥ? yato 'nyatra[229]kalpyate | tatrāpy aparasāmagrī yogāpekṣāyāṃ cānavasthāprasaṅgaḥ | tataḥ samagrā [T. 239a.] eva janakāḥ | teṣāṃ ca kāraṇatvam ekaikāpāye kāryavyatirekataḥ samunnīyata ity āha -- satsv apy anyeṣu tatsāmagryantarggateṣu hetuṣu janakeṣu {p. 49.1} pratyekaṃ teṣāṃ vyañjanakatvād[230]asyābhāve janakatvena nirddhāryamāṇatayā vivakṣitasyābhāve na bhavati ity anenānupalambhasya viṣaya uktaḥ | pratyakṣavṛttis tu pūrvoktaivā 'nupalambharahitā tadbhāve bhāvagrāhiṇī saṃbandhyate | tathā cāyam api tadbhāve bhāvaḥ tadabhāve 'bhāvaś ca kāryakāraṇabhāvaḥ kiṃ sādhanaḥ? ity āha -- pratyakṣānupalambhasādhanaḥ pratyakṣapūrvako 'nupalambhaḥ tadviviktānyapadārthagrāhipratyakṣātmakaḥ sādhanam asyeti pratyakṣānupalambhasādhanaḥkāryakāraṇabhāvaḥ | yas tv anupalambhasāpekṣeṇa [S. 53b.] pratyakṣeṇa sādhyata iti prāguktaḥ so 'nupalambhapūrvakaṃ pratyakṣaṃ sādhanam asyeti anupalambhapratyakṣasādhana iti vaktavyaḥ | tasya kāryakāraṇabhāvasyānvayavyatirekātmanaḥ siddhiḥ niścayo yathoktābhyāṃ pratyakṣānupalambhābhyāṃ kāryahetāv anvayaniścaya iti sambadhyate | nanu cānvayaniścayo nāma kāryahetoḥ sarvatra kāryasya bhavataḥ svakāraṇasattayā 'nugamanam 1ity evam avasāyaḥ tat[231]kathaṃ kāryakāraṇabhāvasiddhir evā 'sāv[232]ucyate? ity āśaṅkya kārya[T.239b.]kāraṇabhāvasiddhinibandhanatvād anvayaniścayasya kāraṇe kāryopacārād ananyopāyasādhyatāṃ darśayitum, darśanamātranibandhanaṃ ye tam icchanti tanmataniṣedhārtham asāv evam ukta iti darśayann āha -- kāryakāraṇabhāva eva hi kāryakāraṇabhāve saty eva hi yasmāt arthāntarasya sādhyād vyatiriktasya, yas tv avyatiriktaḥ [S. 54a.] tasya viparyaye bādhakapramāṇavṛttyā tādātmyaniścayād evānvayaniścaya iti pūrvam uktam evety arthāntaragrahaṇam | tasyārthāntarasya evaṃsyāt | katham? | `yatra nāma kvacid dhūmaḥ tatrāvaśyam agniḥ' iti niyamena `agneḥ tatra bhāvaḥ' ity evaṃ rūpo 'nvayaniścayaḥ | yas tv akāryakāraṇabhāve 'pi rasasyārthāntarasya rūpeṇānvayaniścayaḥ sa ekasāmagryadhīnatayā tasya[233]svakāraṇavyabhicāradvāraka evety adoṣaḥ | {p. 50.1} atha yadi nāma kāryam agner dhūmas tathāpi kim iti yatrāsau tatrāvaśyam agnir bhavati yataḥ kāryakāraṇabhāvasiddhinibandhano 'nvayaniścaya ucyata ity āha -- agneḥbhāve eva sattāyām eva hiḥ yasmāt bhāvaḥ sattā dhūmasya kāryatvam iti | tasmāt kāryakāraṇabhāve saty eva yathokto 'nvayaniścaya iti | yadi hi yatra dhūmas tatrāvaśyam agnir na syāt tadā 'gnim antareṇāpy asya bhāvād agnibhāva [S. 54b.] eva bhāvalakṣaṇaṃ kāryatvaṃ hīyeta |

__________NOTES__________

[207] upalakṣaṇārthaḥ -- T. [208] alpamahadindhanarūpasya [209] teṣām agnyādīnāṃ tadadṛśyātmakaṃ vastu kāryam [210] vṛkṣādibhyo 'pīndhanādyutpattikathane 'dṛśyātmana eva kasyacit kāraṇatvakalpanāyām [211] adṛśyaṃ [212] dhūmasya [213] avadhāraṇagarbbham idaṃ vākyam iti tathaiva vyākhyāti [214] vahneḥ [215] na punarakāraṇābhimatasya bhāve [216] dhūma- [217] na punarakāraṇābhimatasyābhāve [218] tasyopalabdhilakṣaṇaprāptatvaṃ syāt tadviparyayo vā | tatrādye āha [219] rūpāntareṇāpratibhāsamānasya [220] dvitīye āha [221] yuktaḥ daṇḍena daṇḍivyavasāyābhāve deva- -- T. [222] -yor āropya -- T. [223] kāryakāraṇabuddhihetutvakalpanāyām [224] kāryakāraṇabhāva- [225] arthāntarakalpanāyāḥ [226] sambandhaṃ [227] kārya- [228] kāryakāraṇa- [229] sāmagryām [230] vyañjaka- -- T. [231] ity evaṃ sādhanāvasaraḥ tat -- T. [232] anvayaniścayaḥ [233] rasya (rasasya)

[ section: 33. anupalabdhāv anvayaniścayopāyakathanam |]

idānīm anupalabdhāv anvayaniścayam āha -- anupalabdhāv api [T. 240a.] na kevalaṃ svabhāvakāryaheto(tvo)r anvayaniścaya uktaḥ kintv anupalabdhāv apy anvayaniścaya ucyate | kiṃ rūpo 'sau? ity āha -- asadavyavahārasya sādhyadharmasya yogyatāyāś ca sādhyatvāt tadyogyatā 'sadvyavahāro 'bhipretaḥ, tasya, upalabdhilakṣaṇaprāptasya yā anupalabdhiḥ tadanyopalabdhirūpā tanmātre nimittāntarānapekṣaṇī, yā vṛttiḥ pravṛttir asadvyavahārasya tasyāḥ sādhanaṃ siddhiḥ anupalabdhāv anvayaniścayaḥ | kutaḥ punar asadvyahārasya tanmātre vṛttir bhavati? ity āha -- nimittāntarābhāvopadarśanāt iti | yadā hy asadvyavahārasya yathoktānupalabdhivyatiriktaṃ buddhivyapadeśārthakriyāvirahādikaṃ nimittaṃ na bhavatīti [S. 55a.] sādhyate tadā yathoktānupalabdhimātre 'sya vṛttiḥ siddhā bhavati | tathā(tayā)[234]cānupalabdhāv anvayaniścayaḥ | anyathā hi nimittāntarāpekṣāśaṅkāyāṃ satyām api yathoktānupalabdhau nāvaśyam asadvyavahārasya bhāva iti kuto 'nvayaniścayaḥ syāt? | nimittāntarābhāvas tu vistaratovādanyāya ukta iti tata evāvadhāryaḥ | athavā sadvyavahārasya yannimittam upalabdhilakṣaṇaprāptasya sattvam tad asadvyavahāranimittād anyatvāt nimittāntaraṃ tatrānupalabdher abhāva upadarśyate yena pramāṇena tad evam uktam, tena, sati vastuni tasyā [T. 240b.] asambhavaniścayād anupalabdhāv anvayaniścayaḥ | tac ca tadvyatirekacintāyāṃ darśayiṣyāmaḥ | {p. 51.1} tad evaṃ trayāṇām api hetūnāṃ tathāsvaṃ pramāṇenānvayaviniścaya uktaḥ | svabhāvahetau viparyaye bādhakapramāṇavṛttyā tādātmyasiddhinibandhanatvāt, kāryahetau pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvasiddhinimittatvāt, [S. 55b.] anupalabdhau nimittāntarābhāvaprasādhakamāṇatastadabhāvasiddhihetutvāc ceti |

__________NOTES__________

[234] tadā ca -- T.

[ section: 34. kāryasvabhāvayor vyatirekaniścayopāyakathanam |]

samprati trayāṇām api hetūnāṃ svasvapramāṇanibandhanaṃ vyatirekaniścayaṃ pratipādayitukāma āha -- vyatirekaniścayo 'pi na kevalam anvayaniścayo yathāsvaṃ pramāṇanibandhanas tayor uktaḥ api tu vyatirekaniścayo 'pi kāryasvabhāvahetvor yathāsvaṃ pramāṇanimitta ucyate | kaḥ punar asau? sādhyābhāve 'bhāvasiddhiḥ | yāv atadātmaka[tadātmakau hetū kāraṇavyāpakarūpasādhyasya sādhakau] sādhyābhāve cābhāvasiddhis tayoḥ | kena pramāṇena? | kāraṇavyāpakānupalabdhibhyāṃ | kāryahetau kāraṇānupalabdhyā sādhyābhāve 'bhāvaniścayaḥ | svabhāvahetau vyāpakānupalabdhyā | kadā punas te 'nupalabdhī sādhike tasya bhavataḥ? | kāryakāraṇavyāpyavyāpakabhāvasiddhau pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvasiddhau satyāṃ kāraṇānupalabdhiḥ kāryahetau sādhyābhāve 'bhāvasya sādhikā, viparyaye ca bādhakapramāṇavṛttyā tadbhāvatāsiddhito | vyāpyavyāpakabhāvasiddhau satyāṃ [S. 56a.] [T. 241a.] vyāpakānupalabdhiḥ svabhāvahetau sādhyābhāve 'bhāvasya sādhiketi | tad evaṃ bruvatā ubhayatra tādātmyatadutpattilakṣaṇapratibandhaniścayād eva dvayor apy anvayavyatirekayoḥ niścaya iti uktaṃ bhavati | ata evānyatra -- kāryakāraṇabhāvād vā [PV 3.30] ityādi uktam | kīdṛśībhyāṃ? dṛśyaviṣayābhyāṃ dṛśyo viṣayo yayos te tathokte | yadi kāraṇavyāpakāv upalabdhilakṣaṇaprāptau bhavatas tadā tadanupalabdhī sādhyābhāve 'bhāvaṃ sādhyata iti yāvat | kadā punas tayoḥ dṛśyaviṣayatāviśeṣaṇam apekṣyate? ity āha -- uddiṣṭaviṣayasya uddiṣṭaḥ -- kathito viṣayaḥ -- ādhāro vaidharmyadṛṣṭāntalakṣaṇo yasya sādhyābhāve 'bhāvasya tasyopadarśane kriyamāṇe | {p. 52.1} tatrāpi kasmād dṛśyaviṣayatā 'pekṣyate? iti cet āha -- anupalabdhi ityādi | anyathā yadi dṛśyaviṣayatāviśeṣaṇam anupalabdhyor nāpekṣyate | yadā 'nupalabdhilakṣaṇaprāptaṃ [S. 56b.] viṣayaṃ vaidharmyadṛṣṭāntarūpam upādatte tadā 'nupalabdhilakṣaṇaprāptau tatra kāraṇavyāpakāv api bhavata iti anupalabdhilakṣaṇaprāptasya kāraṇasya vyāpakasya vā kvacid viprakṛṣṭe viṣaye sumervādau abhāvāsiddheh kathamābhyāṃ sādhyābhāve 'bhāvasiddhiḥ syāt, kāraṇavyāpakānupalabdhyor evāsiddhatvāt ity abhiprāyaḥ | athānuddiṣṭaviṣayasyāpy abhāvasyopadarśane 'nupalabdhyor daśyaviṣayatāviśeṣaṇaṃ kim iti nāpekṣyate? ity āha -- anuddiṣṭaviṣayam [T. 241b.] anuddiṣṭo viṣayaḥ -- vaidharmyadṛṣṭāntarūpo yasmin sādhyābhāve hetvabhāvakhyāpane tat pratibandhamātrasiddhau satyāṃ dṛśyaviṣayatāviśeṣaṇam antareṇāpi yasmāt sidhyati iti tasmāt na tatra anuddiṣṭaviṣaye vyatirekasādhane anupalabdhyor dṛśyaviṣayatāviśeṣaṇam apekṣyate aṅgīkriyate | [S. 57a.] tathā hi -- aśeṣapadārthaparigraheṇa sāmānyenāpi bruvato yo yatra pratibaddhasvabhāvaḥ tādātmyatadutpattibhyāṃ sa tadabhāve 'vaśyam eva na bhavatīti niḥsvabhāvatvā 'hetukatvaprasaṅgāt | taduktam - svabhāve 'py avinābhāvo bhāvamātrānurodhini |
tadabhāve svayaṃbhāvasyābhāvaḥsyād abhedataḥ|| [PV 3.38] tathā -- kāryaṃdhūmo hutabhujaḥkāryadharmānuvṛttitaḥ| sa bhavaṃs tadabhāve 'pi hetumattāṃvilaṅghayet || [PV 3.33] iti | tatas tatra dṛśyaviṣayatā'pekṣyamāṇānupakārikaiveti na tayā kiñcid iti bhāvaḥ | pratibandhamātrasiddhau ity anena ye pratibandhaṃ hetor na varṇayanti kintv adarśanamātrād eva vyatirekam āhus teṣāṃ tadasambhavaṃ ca darśayati | tathā hi -- asati pratibandhe yadi sarve sādhyavirahiṇo 'rthā dṛśyā bhavanti tadā teṣv anupalabdhasya sādhanasyābhāvaḥ śiṣyet(ta) | tad āhakumārilo 'pi -- {p. 53.1} gatvāgatvātu tān deśān yady artho nopalabhyate | tadānyakāraṇābhāvād asann ity avagamyate || [ŚVarthā- 38] iti | deśādiviprakarṣitayā[235]tv adṛśyatve saty api tatra[236][S. 57b.] hetāv anupalambhamātrasya sambhavāt sandigdho 'sāv 'śeṣe sādhyābhāve sādhanābhāvalakṣaṇo vyatirekaḥ tathāvidhasyaiva[237]yatra yatra sādhyābhāvaḥ [T. 242a.] tatra tatra sādhanābhāva iti vīpsāpadābhyām abhidhānāt | anvayaniścayo[238]'pi prāk pratibandhanibandhana eva varṇitaḥ tatas tenāpi[239]pareṣāṃ darśananibandhanām[240]anvayasiddhim icchatām abhāvo 'syāpi[241]kathita eva, sarvārthānāṃ hetumatāṃ sādhyadharmavattayā draṣṭum aśakyatvād anumātṛbhiḥ | aśeṣadeśādiviṣayasya ca sādhyānugamasya yatra yatra hetuḥ tatra tatra sādhyam iti vīpsayā pratipādanāt | na ca katipayadeśādau sādhanadharmasya sādhyadharmeṇa sahabhāvasya bhūyo darśane 'pi vyāptiḥ sidhyati, asati pratibandhe kvacid bahulaṃ tathādṛṣṭānām apy anyathā tv asyāpi sambhavāt, tadasambhave[242]bādhakapramāṇābhāvāt |

__________NOTES__________

[235] nanu yo 'pi na dṛśyās teṣv adarśanam asti, ato 'darśanād eva sarvatra vyatirekaniścayaḥ ity āha [236] sādhye [237] aśeṣasādhyābhāve sādhanābhāvalakṣaṇasya [238] dṛśye 'dṛśye ca [239] pratibandhanibandhanenānvayena [240] darśanamātrani- -- T. [241] anvayasya [242] anyathā tv -

[ section: 35. anupalabdhau vyatirekaniścayopāyakathanam |]

anupalabdhim adhikṛtyādhunā ''ha -- vyatirekaniścayo 'nupalabdhau ucyata iti śeṣaḥ | [S. 58a.] kim ātmako 'sau? ity āha -- upalabdhilakṣaṇaprāptād vidyamānopalambhapratyayāntarād 1dṛśyasvabhāvāc ca[243]sataḥ vidyamānāt sādhyābhāvarūpād[244]anupalambhasya tadviviktopalambhātmano yo 'bhāvaḥ sato yadgrāhakaṃ pratyakṣaṃ tadbhāvalakṣaṇas tasya darśanaṃ darśyate -- pratyāyyate 'neneti darśanam upadarśakaṃ pramāṇaṃ tadātmako 'nupalabdhau vyatirekaniścayaḥ | taddhetutvāc ca tat pramāṇaṃ tathocyate[245]| yadi hi sannihitānyopalambhapratyayo dṛśyasvabhāvo bhāvo vidyamāno 'pi nopalabhyeta katham asau {p. 54.1} [T. 242b.] dṛśyasvabhāvaḥ syāt? | yo hi satsv anyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavati sa eva dṛśyasvabhāva ākhyāyate | tasmāt tathāvidhe sannihite 4'vaśyaṃ pratyakṣavṛttyā[246]bhavitavyam, anyathā 'sya na kadācid api pratyakṣatā syāt, viśeṣābhāvād iti | prayogaḥ -- yad yanmātranimittaṃ tat [S. 58b.] tasmin sati niyamena bhavati | tad yathā bījādisāmagrīmātranimitto 'ṅkuraḥ | yathoktopalabdhilakṣaṇaprāptatāmātranimittaṃ ca sati vastuni tathāvidhe pratyakṣam iti svabhāvahetuḥ | [ete]na pramāṇena svabhāvānupalabdhau sādhyābhāve 'bhāvalakṣaṇo vyatireko niścīyate | etac ca pramāṇam anvayaniścayasyāpi nimittam | anenaiva nimittāntare 'nupalabdher abhāvopadarśanāt | kāraṇavyāpakānupalabdhyos tu vakṣyamāṇayoḥ pratibandhadvayasiddhyupāya evānvayavyatirekaniścayanibandhanam | sa ca kāryasvabhāvahetvor upadarśita eveti pṛthag noktaḥ | tathā hi -- kāraṇavyāpakayor abhāvaḥ kāryavyāpyābhāvābhyām avaśyam anvitaḥ kāryavyāpyābhāvavyatireke ca tadbhāvalakṣaṇe 'vaśyaṃ[247]vyatiricyate[248]kāraṇavyāpakayor bhāvāt | anyathā kāryavyāpyayor ahetukatvaniḥsvabhāvatāprasaṅgād iti [S. 59a.] na kiñcit pṛthagabhidhāneneti |

__________NOTES__________

[243] upalabdhilakṣaṇaprāptiḥ upalambhapratyayāntarasākalyaṃsvabhāvaviśeṣaśca -- [NB Pari- 2] [244] anupalabdho (?) sādhyam asattvam [245] ananyopāyasādhyatāṃ darśayitum [246] -vaśyaṃ tathāvidhapra- -- T. [247] sati [248] kāraṇavyāpakābhāvo nivartate

[ section: 36. hetoḥ prakāratrayasya nāmanirdeśaḥ |]

tadetāv atā granthena pakṣadharmas tadaṃśena vyāpto hetuḥ iti vyākhyātam | [T. 243a.] adhunā tridhaiva saḥ ity etad vyākhyātum āha -- etallakṣaṇaḥ `pakṣadharmaḥ san yas tadaṃśena vyāpto hetuḥ' ity etallakṣaṇaṃ yasya sa etallakṣaṇaḥ | tridhaiva saḥ | `saḥ' ity etasya vyākhyānaṃ hetur iti, | `tridhaiva' ity asya vivaraṇaṃ triprakāra eveti | tān hetūn svena svena nāmnā kīrttayati -- svabhāvaḥkāryam anupalabdhiśceti | cakāro hetutvasamuccayārthaḥ | ityśabdaḥ samāptiṃ sūcayann avadhāraṇārtham eva sphuṭayati | yathā-- anitye kasmiṃścit śabdādau sādhye satva(ttva)m iti svabhāvahetūpadarśanam, {p. 55.1} agnimati pradeśe sādhye dhūma iti kāryahetoḥ pradarśanam, abhāve ca abhāvasya vyavahāre ca upalabdhilakṣaṇaprāptasyānupalabdhir iti anupalabdher upanyāsaḥ |

[ section: 37. trividhahetubāhyānāṃ hetvābhāsatve pramāṇopadarśanam |]

kasmāt punaḥ trividha eva hetuḥ? ity āśaṅkya [S. 59b.] trividhahetuvyatiriktānām arthānāṃ hetvābhāsatayā hetuviruddhayā vyāptes triṣv eva hetutvaṃ niyataṃ bhavatīti hetvābhāsatāṃ pramāṇavatīṃ tadvyatirekiṇāṃ darśayann āha -- atraiva svabhāvakāryā 'nupalabdhyākhye trividhahetau avinābhāvasya niyamād iti trividhahetuvyatirikteśv artheṣv avinābhāvā 'bhāvād ity arthaḥ | tataś cāvinābhāvavikalatvāt svabhāvakāryānupalabdhivyatirekiṇo 'rthā hetvābhāsāḥ prameyatvādivat ity uktaṃ bhavati | avinābhāvābhāvaś ca trividhahetuvyatiriktatvād eva tādātmyatadutpattyor avinābhāvavyāpikayor abhāvād vyāpakānupalabdhito 'vagataḥ |

[ section: 38. avinābhāvanirūpaṇam |]

atha ko 'yam avinābhāvaḥ? kasya cāsau? kathaṃ vā 'traiva niyata ucyate? ity ata āha -- yathoktāvyāptiḥvyāpakasya -- tatkāraṇatayā tadbhāvatayā ca | yatra tadvyāpyaṃ kāryaṃ svabhāvo vā sannihitas tatra bhāva eva | vyāpyasya vā -- kāryasya svabhāvasya vā | yatra tatkāraṇasvabhāvākhyaṃ vyāpakaṃ sannihitaṃ tatraiva dharmiṇi na tadabhāve 'pi bhāva iti yā vyāpakavyāpyadharmatayā vyāptir uktā sā yathoktāvyāptir avinābhāvaḥ | kasya? | pakṣadharmasya sādhyadharmidharmasya | sa evaṃ rūpo 'vinābhāvaḥ [S. 60a.] tṛ(tri)vidhād yathoktād hetoḥ anyatra tadvyatirekiṇy arthe nāsti | yato 'tra ca tṛ(tri)vidhe 'sti, tādātmyatadutpattyor avinābhāvena vyāptayor bhāvāt, kṛtakatvānityatvavadanayor vyāpyavyāpakabhāvād iti, tasmād atraiva trividhe hetau tadanyatrābhāvamukhena niyataḥ ucyate | tad anena hetvābhāsās tato 'para ity asya avinābhāvaniyamāt ity upapattisahitasyārthāḥ pradarśitaḥ | yathā ca trividhād hetor anyatrāvinābhāvo nāsti tathā prāg evoktam | {p. 56.1} yadi v[h12]ā svabhāvād anyo 'rtho 'rthāntaram, 1tac ca[249]kāryād apy anyat -- kāraṇam anubhayaṃ [T. 244a.] vā | anupalabdher apy anyad yathoktāyāḥ -- anupalabdhimātram upalabdhir vā pratiṣedhyasya tadanyasyāpi viruddhasyāviruddhasya vā | tatrārthāntaram yady anantarakāryaṃ[250]tasyārvādgarśibhiḥ itaravivekena lakṣayitum aśakyatvāt aliṅgatvam | kāryadarśanāt [S. 60b.] vivekāvasāye 'pi sādhyasiddhyuttarakālabhāvī pakṣadharmatāvasāyo 'nvayānugamanaṃ ca vyarthaṃ | vyavahitakāryam api kāraṇaṃ na kāryasya liṅgam, antarālapratibandhavaikalyasambhavena vyabhicārāt | taduktam | sāmagrīphalaśaktīnāṃ[251] pariṇāmānubandhini | anaikāntikatākārye pratibandhasya sambhavāt || [PV 3.7] iti | yogyatānumāne tu nārthāntaraṃ liṅgam | nāpy anubhayam, apratibandhena gamakatvāyogāt | kathaṃ kṛttikodayavijñānād rohiṇyāsattiklṛptiḥ? iti cet | nanu' sā 'pi naivāsati pratibandhe yuktā viśeṣābhāvena sarvataḥ sarvapratītiprasaṅgāt ity uktatvāt | tasmān nakṣatracakrasya saṅkrāntihetur eva kālavyavadhānena kaścit kalpayitavyaḥ, yathā bhūtasaṃakṣobhaḥ paścātkālabhāvino varṣasyeti hetudharmānumānena kāryaliṅgajaiva kalpayitavyā | anupalabdhimātram api sāmśayahetuḥ, [S. 61a.] [T. 244b.] pramāṇanivṛttāv apy arthābhāvāsiddheḥ | upalabdhir api pratiṣedhyasya katham abhāvaṃ sādhayet?, abhrāntopalambhasyābhāvāyogāt | viruddhopalabdhis tu pratiyogyabhāvaṃ sādhayati | kintu sa virodhas tadbhāve saty anyānupalambhād eva siddha iti taddvāreṇānupalabdhir eva prayuktā bhavati | anyathā 'niṣiddhopalabdher abhāvāsiddheḥ | aviruddhopalabdhiḥ punaḥ pratiṣedhe 'naikāntikī, sahabhāvasambhavād aviruddhānām | na cāparaḥ prakāraḥ sambhavatīti nāvinābhāvo 'nyatra vidyata iti | {p. 57.1} [ 2. svabhāvahetunirūpaṇam |] [ section: 1. svabhāvahetor lakṣaṇābhidhānam |] __________NOTES__________

[249] kāryahetor api yad anyad abhyupagamyate tad api tac ca ...........'rthāntaram evety arthaḥ [250] anantaraṃ kāryaṃ yasmāt kāraṇāt [251] sāmagryāḥ phalaṃ ca tāḥ śaktayaś ca

idānīṃ svabhāvahetos tāval lakṣaṇam āha -- tatra hetutraye svabhāvahetos tāval lakṣaṇam ucyate | sādhyate yena tat sādhanam | tac cāsau dharmaś ca tasya bhāvas tadbhāvaḥ | sa eva sādhanadharmabhāvamātram | tasya anvayaḥ | sa yasyāsti sādhyadharmasyāvayave samudāyopacārāt, tasmin | svabhāvo hetuḥ | sādhyadharmasya śrutatvāt tasyaiva svabhāva iti gamyate | kathaṃ punar asau sādhyadharmasvabhāvo? yāvatā bhedena pratīyata ity ata 1āha -- aparasmād[252] aparasmād ca asato 'kṣaṇikāc ca yā vyāvṛttis tasyā yo [S. 61b.] bhedaḥ avadhibhedopakalpitas tena hetubhūtena sādhyadharmāt sādhanadharmasya yo bhedas tasmin {1}saty api {2}vastutaḥ paramārthato liṅgasvabhāva eva sādhyadharmasvabhāva [T. 245a.] eva | tathā hi -- ya evāsato vyāvṛttaḥ sa evākṣaṇikād api | tata ekasmād dharmiṇo bhedābhāvāt sādhyasādhanadharmāv api paramārthato naiva bhidyeta iti |

__________NOTES__________

[252] āha paraspareti apa- -- T.

[ section: 2. paramatanirāsārthaṃ sādhyadharme sādhanadharmabhāvamātretyādiviśeṣaṇam |]

yadi vastuto liṅgisvabhāva eva sādhanadharmaḥ, tat kasmāt sādhanadharmabhāvamātrānvayini iti sādhyadharmo viśeṣyate? | yo hi yasya svabhāvaḥ sa kathaṃ tanmātrānvayī na syāt?, nīrūpatvaprasaṅgād atatsvabhāvatā vā ity ata āha -- hetuḥ svabhāvo yasya sādhyadharmasya tasmin {1}hetusvabhāve {2}sādhyadharme sati anvayavyabhicārābhāvāt sādhanadharmabhāvamātrasya yo 'nvayas tasya vyabhicārābhāvāt | [S. 62a.] sambhave vyabhicāre ca viśeṣaṇaṃ yuktam | atra tu sambhava eva na vyabhicāra iti viśeṣaṇam ayuktam eva | tathāpi svabhāvahetulakṣaṇe kriyamāṇe yad etat {1}sādhyadharmasya {2}tanmātrānvayena sādhanadharmabhāvamātrānugamanena viśeṣaṇaṃ tat paramatāpekṣaṃnaiyāyikādīnāṃ vipratipattes tanmatāpekṣaṃ na tu svamatāpekṣam | {p. 58.1} tām eva paravipratipattiṃ darśayann āha -- pare hinaiyāyikādayaḥ arthāntaranimittaṃ janakād arthād anyo yo 'rtho vegavaddravyayogādiḥ tannimittam | te hy evam āhuḥ -- vegavaddravyayogād avayaveṣu karmāṇy utpadyante | tebhyo 'vayavavibhāgaḥ | tatas tatsaṃyogavināśas tadārabdhaṃ kāryadravye 'pi(kāryadravyam api) naśyatīti | [T. 245b.] evam arthāntaraṃ nimittaṃ | tata eva arthāntaranimittam apekṣamāṇaṃ kṛtakatvādibhāve 'py abhāvād atadbhāvamātrānvayinaṃ tasya kṛtakatvādeḥ bhāvaḥ sattā saiva tanmātraṃ tasyānvayaḥ sa yasyāsti [S. 62b.] sādhyadharmasya anityatvalakṣaṇasya tadviparītam api kṛtakatvādeḥ svabhāvam icchanti yataḥ tato viśeṣaṇaṃ kṛtam | tena ca viśeṣaṇena tathāvidhasyārthāntaranimittasya vināśasyātatsvabhāvatām āha lakṣaṇe viśeṣaṇakāraḥ | svasattāmātrabhāviny eva svabhāvatvaṃ nānyatreti viśeṣaṇena sūcanāt |

[ section: 3. hetumati vināśe sādhye kṛtakatvasya vyabhicāritvam |]

tathā, tasmin arthāntaranimitte sādhye hetoḥ kṛtakatvādeḥ vyabhicāram anaikāntikatāṃ cāha | atrodāharaṇaṃ yathā-- hetumati vināśe sādhye kṛtakatvāsya hetoḥ atatsvabhāvatāvyabhicāraśceti | nanu ca kṛtakatvasvabhāvatā anityatāyā bhedopagamāt neṣṭaiva parais tat kim ucyate -- atadbhāvamātrānvayinam api svabhāvam icchanti iti? | evaṃ manyate -- vyatiriktāv api kṛtakatvānityatvākhyau dharmāv abhyupagacchadbhir avaśyam `abhūtvā bhavanaṃ bhūtvā cābhavanam anavasthāyisvabhāvatvam' abhyupagantavyam, [S. 63a.] anyathā ''tmādiṣv api kṛtakatvānityatve viśeṣābhāvād bhavetām | tato yad eva `abhūtvā bhavanaṃ bhūtvā[ 'bhavanaṃ] cānavasthāyitvam' upādīyate bhāvasya tayor eva taddarśanabalotpannakṛtakatvānityatvabhedāvabhāsikalpanādvāreṇa sādhyasādhanabhāvo 'stu, kiṃ vyatiriktadharmakalpanayā? | [T. 246a.] kalpayitvā 'pi vastv ātmana evārthakriyānibandhanatayā tadarthibhiḥ cintyatvāt | taduktam -- {p. 59.1} sadasatpakṣabhedenaśabdārthānapavādibhiḥ| vastv eva cintyate hy atra[253] pratibaddhaḥphalodayaḥ||

arthakriyā'samarthasya vikā(cā)raiḥkiṃtadarthinām? |

ṣaṇḍhasya rūpavairūype kāminyāḥkiṃparīkṣayā? ||

[PV 3.209-219] iti | tasmād dṛṣṭā api bhāvāḥ kenacid[254]ātmanā tadanyavyāvṛttena kathañcin niścitāḥ tadanyenāpy[255]atadrūpavyāvṛttenātmanā[256]bhrāntikāraṇasadbhāvād[257]aniścīyamānāḥ,[258]niścitāniścitayo[259]rūpayoḥ pramāṇāntarataḥ pratibandhāvasāyapurovarttino[260]'numānato niścīya(yaṃ)ta iti anityatāsvabhāvabhūtasyaiva kṛtakatvasya vināśaṃ prati liṅgatā yuktā | tathā ca vināśasvabhāva eva kṛtakatvākhyo hetuḥ tair athoktanyāyādiṣṭo bhavati | tasyā[261]'tanmātrānvayitve 'rthāntaranimittatayā viśeṣaṇenātatsvabhāvatā [S. 63a.] kathyate | syānmatam -- kṛtakatvena sākṣād hetumān vināśo 'numīyate tataḥ prāk pradhvaṃsābhāvaviśeṣaṇā sattā tatsamavāyo vā 'nityatā vyavasthāpyate | ata evātmādiṣv anityatāprasaṅgābhāvaḥ | vināśa iti ca bhāvābhāvaṃ pradhvaṃsalakṣaṇaṃ manyāmahe | kṛtakatvaṃ tu svakāraṇasattāsamavāyam | tasya[262]viśeṣaṇena vināśo 'sva(śāsva)bhāvatākhyāpane[263]na kiñcid aniṣṭam iti | tad ayuktam, tathāvidhasya[264]vināśasya hetumattāvirodhāt, svayam eva caitad ācāryo [T. 246b.] vakṣyati | na ca tenānumitena kiñcit, tasyārthakriyāsāmarthyavikalatvāt | sukhaduḥkhasādhane jñātvā yathārhaṃ pratipitsavo hi kiñcit[265]parīkṣante na vyasanitayā | tasmād anenāsthirasvabhāvataiva bhāvasyānumātavyā | saiva ca hetumatī {p. 60.1} kalpanīyā | anyathā bhāvavilakṣaṇasya[266]pradhvaṃsābhāvasya mudgarāder udaye 'pi tasya bhāve 'nupayogāt sa bhavas tadavastha [S. 64a.] eveti kathaṃ tadviśeṣaṇā sattā tatsamavāyo vā anityatā syāt? | avicalitarūpasya ca bhāvasya mudgarādikṛtapradhvaṃsābhāvaviśeṣaṇau sattāsamavāyau yady anityatā, kiṃ nātmāder api? iti prasaṅgaḥ tadavastha eva | svakāraṇasamavāyo 'pi cābhūtvā bhavanam anicchato na sidhyati | abhūtvā bhavata eva ca yā sattā saiva kṛtakatvaṃ varṇyate | na ca sattāsamavāyayor nityatayopagatayor niratiśayatvāt prāk pradhvaṃsābhāvau viśeṣaṇaṃ yujyate | abhūtvā bhavanopagame ca tad eva kṛtakatvam asthirasvabhāvatā ca vināśo 'stu | kiṃ niṣphalayā apramāṇikayā pramāṇabādhitayā 'rthāntarakalpanayā? | evaṃ kṛtakatvavināśayos tādātmyopagamo 'vaśyam bhāvī pareṣām api | tato vināśasyāsthāyitvalakṣaṇasyārthāntaranimittatopagame kṛtakatvasyātatsvabhāvatā viśeṣaṇena khyāpyate | tanniṣpattāv aniṣpannasya bhinnahetukasya ca tatsvabhāvatvāyogāt | tathā, tasmin sādhye [S. 64b.] kṛtakatvasya vyabhicāraḥ | tathā hi -- ye yatra hetva[T. 247a.]ntarāpekṣiṇo na te tatrāvaśyam bhāvinaḥ, yathā vāsasi rāgaḥ | hetvantarāpekṣī ca kṛtakeṣv api bhāveṣu pradhvaṃsābhāva iti viruddhavyāptopalabdhiḥ | nanu vāsasi rāgasya parimitahetutvāt tasya ca svakāraṇāyattasannidhānatvāt tadāśrayasya ca vidhurapratyayopanipātenāsthiratayā nāvaśyam bhāvitā yuktaiva | na punar vināśasya, taddhetūnām ānantyād avaśyaṃ kasyacid ghaṭādiṣu sannidheḥ | na ca vināśasyāśrayaṃ prāk taddhetusannidheḥ kecid upaghnanti, yatas tadabhāvād vināśo nārabhyeteti |

__________NOTES__________

[253] vastuni [254] kṛtakatvādinā [255] anityatvādinā [256] sadṛśāparāparotpatti- [257] -dbhāvasaṃbhavādina -- T. [258] [kṛta] ka- [259] anitya- [260] niścitāniścitayor yaḥ pratibandhāvasāyaḥ sa purovartī yasya tasmāt [261] vināśasya [262] kṛtakatvasya [263] vināśasva- -- T. [264] pradhvaṃsarūpasya [265] kiñcid vastu jñātvā yathārhaṃ sukhaduḥkhasādhanaprāptiparihārapratipitsavaḥ sukhaduḥkhasādhane parīkṣanta ity arthaḥ | yad vā sukhaduḥkhasādhane jñātvā tatprāptiparihārapratipitsavaḥ kiñcid vastu parīkṣanta iti sambandhaḥ [266] bhāvaviviktalakṣaṇa- -- T.

tad ayuktam, yato yady api bahulaṃ vināśakāraṇāni santi tathāpi teṣāṃ svakāraṇāyattasannidhitvāt tathā tatkāraṇānāṃ ca sannihitānām api virodhinām apy ānantyāt tadbhāve tacchaktipratibandhān nāvaśyaṃ hetavaḥ phalavanta iti kaścin na vinaśyed apīti {p.61.1} vyabhicāro na nivartate | nanv ayaṃ vāsasi rāgaḥ sāpekṣo 'pi yadi sarvatropalabhyeta tataḥ kim avaśyambhāvī na syāt? | syād, yadi tathopalambhyeta | sa tv anyathā 'pi [S. 65a.] gṛhyate | yady evaṃ[267]na tarhi sarvatropalabdhasya vināśasyānyathābhāvaśaṅkayā[268]manasi kheda ādhātavyaḥ | kiṃ vā punarbhavān samastavastuvistaravyāpijñānālokaḥ?, yenaivaṃ vadati | tathābhāve vā katham anumānavṛttir dṛṣṭe na vaiphalyam aśnuvīta? | kasyacit tu [T. 247b.] hetukṛtavināśadarśane 'pi hetvāyattajanmanām anyathā 'pi darśanād upajātāśaṅko deśakālasvabhāvaviprakṛṣṭeṣu kathaṃ tathābhāvaṃ[269]niścinvīta? | kṛtakam api cāyaṃ bhāvābhāvalakṣaṇaṃ vināśaṃ nityam upaiti, tadvināśopagame bhāvasyonmajjanaprasaṅgāt | na cāsya ghaṭāder iva vināśahetur upalabhyate kaścid iti | taduktam -- ghatādiṣu yathādṛṣṭāhetavo dhvaṃsakāriṇaḥ|

naivaṃnāśasya so[270]'hetus tasya[271] saṃjāyate katham? ||

iti | tataḥ kṛtakatvasya vināśe sādhye tenaiva vyabhicāraḥ kiṃ neṣyate? | bhāvānām ayam aikāntika eva dharma iti cet, kutaḥ punar etad vasitam? | teṣām anyathābhāvasyānupalambhād iti [S. 65b.] cet | nanv ayam anupalambho bhavann apy ātmāder anivarttakaḥ sattāyāḥ, katham anyatrānyathābhāvaṃ nivarttayati? |[272]tasyānumānenopalambhād iti yady ucyate tadā tatrāpy[273]anumāne vipakṣe vṛttim anupalambha[274]eva hetoḥ kathaṃ nivarttayati? iti yat kiñcid etat | tasmāt sādhūktam -- `hetumati vināśe kṛtakatvasyāsvabhāvatāṃ vyabhicāraṃ cāha' iti alam atijalpiteneti |

__________NOTES__________

[267] paraḥ [268] avaśyambhāvitvāśaṅkayā [269] avaśyambhāvivināśitvam [270] nāśaḥ [271] nāśasya [272] ātmādeḥ [273] ātmānumāne 'pi [274] apramāṇakaḥ san (prathamaṃ ṭippanam) ātmādeḥ saṃśayāpanivarttakatvenābhimato yaḥ sa eva (dvitīyaṃ ṭippanam)

[ section: 4. parārthānumāne sādharmyavaidharmyaprayogodāharaṇam |]

idānīṃ yady api svārthānumānaṃ prakṛtaṃ tathāpi kaścit prayogadarśanābhyāsāt prayogabhaṅgyaiva pratipadyata iti svārthānumāne 'pi {p. 62.1} tatsambhavāt[275]prasaṅgena 10parārthānumānaṃ ca vyutpādayitum[276]āha -- tasya svabhāvahetoḥ dvidhā trailakṣaṇyapratipādako [T. 248a.] vacanodāhāraḥ prayogaḥ | tam eva darśayati -- samāno dharmo yasya tasya bhāvaḥ tena sādhya(dha)rmyeṇaikaḥprayogaḥ | aparo visadṛśo dharmo yasya tasya bhāvaḥ tena vaidharmyeṇa | yathākramamanayor udāharaṇam 1āha -- yathāyat sat | yadyatsad iti[277]vīpsāpradhāno yacchabdaḥ | tat sarvam iti tacchabdo 'pi vīpsāpradhāna eva | atra sarvagrahaṇena cāśeṣaparigrahād [S. 66a.] bahirvyāpter nirāsaḥ | yathāghaṭādayaḥ iti | yasya sattvakṣaṇikatvayoḥ pratibandhaprasādhakaṃ pramāṇaṃ ghaṭādau pravṛttaṃ taṃ prati tatra smṛtisamādhānārthaṃ dṛṣṭāntavacanaṃ na sādhyasiddhyartham | dṛṣṭāntamātrataḥ sādhyasiddher abhāvāt | na hy ekasya tathā bhāve sarvas tathā bhavati, atiprasaṅgāt | saṃścaśabdaḥ iti pakṣadharmopasaṃhāraḥ | vaidharmyaprayogasyodāharaṇam -- tathāityādi | tathāśabdaḥ samuccaye | vaidharmyeṇa ca prayoga udāhriyate | atrāpi sarvagrahaṇaṃ vibhaktivipariṇāmena sambandhanīyam kṣaṇikatvābhāve sarvasmin satvā(ttvā)bhāvaḥ iti | prayogadvaye 'pi sarvagrahaṇasya phalaṃ darśayann āha -- sarvasmin sādhanadharmavati dharmiṇi na dṛṣṭāntadharmiṇy eva sādhyadharmasyopasaṃhāraṇaṃ upasaṃhāro ḍhaukanaṃ tena yā vyāptiḥ `vyāpakasya tatra bhāva eva' ityādi rūpā tasyāḥ pradarśanaṃ pratipādanaṃ tad eva lakṣaṇaṃ yayoḥ tau tathoktau | tataś ca ye [T. 248b.] [S. 66b.] sādhyadharmiṇaṃ parihṛtya bahirvyāptiṃ pradarśayanti te -- yady api dṛṣṭāntadharmiṇi sādhyadharmeṇa sādhanadharmo vyāptaḥ tāvatā 'sya sarvatra tathābhāvābhāvāt sādhyasiddhir ayukteti -- nirastā bhavanti | sarvatra vā sādhyadharmeṇa sādhanadharmasya vyāptiḥ tadbhāve, sā tathāvidhaiva kin na pradarśyate yenāsamarthā bahirvyāptir ākhyāyate? | na hi `sa śyāmaḥ, tatputratvāt, paridṛśyamānaputravad' iti tatputratvasya {p. 63.1} śyamatvena sādhyād bahiḥ paridṛśyamānaputre vyāptipradarśane 'pi sādhyasiddhir bhavati | tasmād yaiva sarvopasaṃhāreṇa vyāptiḥ pramāṇasiddhapratibandhanibandhanā sādhyasiddhau samarthā saiva tatsmṛtaye[278]pradarśanīyā | na ca sarvopasaṃhāreṇa vyāptipradarśane 'pi dharmaviśiṣṭo dharmy api tadaiva pratīyate, yataḥ pakṣadharmopadarśanottarakālabhāvino 'numānasya smṛtitvaṃ [S. 67a.] syāt | tasyāḥ[279]sādhyadharmiṇi sādhyadharmāvinābhūtasādhanadharmapratītinibandhanatvena tadupadarśanāt prāg asambhavāt | tatpūrvikāyāṃ[280]ca vyāptau anantaraṃ[281]viśeṣaviṣayam anumānaṃ kathaṃ smṛtiḥ syāt? iti |

__________NOTES__________

[275] prayoga- [276] -mānaprayogaṃ vyu- -- T. [277] -m āha yadyatsad iti -- T. [278] pratibandha- [279] sādhyadharmaviśiṣṭadharmipratīteḥ [280] pakṣadharmopadarśanapūrvikāyām [281] vyāptismaraṇāt

[ section: 5. vaidharmyaprayoge 'pi vyāptipradarśanaṃ sāṃgatam |]

nanu ca sādharmyaprayogasya vyāptipradarśanalakṣaṇatvaṃ yuktam, sādhanadharme sati sādhyadharmasyāvaśyam bhāvitāpradarśanāt; vaidharmyaprayogasya tu katham? | tatra hi kevalaṃ sādhyābhāve hetvabhāvaḥ kathyate, na tu hetau [T. 249a.] sati sādhyasya bhāva eveti | naiṣa doṣaḥ | na hy atra sādhyābhāve hetvabhāvas tuccharūpo darśyate, 1tasya[282]heturūpatāvirodhāt[283]| vastudharmo hi sattvādiko hetuḥ | tasyātmana[284]evābhāvaḥ kathaṃ [hetusva]rūpaṃ bhaviṣyati, yatas trirūpo hetur bhavet | kintu nivṛttau nivṛttidharmakatvaṃ svagato dharma upadarśyate vaidharmyaprayogeṇa, tathāvidhe[285]ca sādhanadharme 'vaśyaṃ tayā sādhyadharmasya bhāvaḥ pratīyata eva, anyathā tannivṛttau nivṛttidharmakatvasyaivāyogād iti na vyāptipradarśanalakṣaṇatvaṃ vaidharmyaprayogasya na yujyate | [S. 67b.]

__________NOTES__________

[282] tuccharūpasya [283] tasya hetuvyāptinirdeśalakṣaṇarūpasambandhitvābhāvāt -- T. [284] satva(ttva)sya- [285] vipakṣanivarttanadharmasvabhāve

[ section: 6. pratijñāprayogasya nairarthakyam |]

nanu dvividhe 'pi prayoge pratijñāprayogo nopadarśitaḥ tat kathaṃ tadarthāvagatiḥ?, tadarthapratyāyanāya ca sādhanaprayogo 'bhimataḥ ity ata āha -- atra anayoḥ prayogayoḥ pakṣadharmasambandhavacanamātrasāmarthyād eva {p. 64.1} vakṣyamāṇakāt pratijñārthasya dharmadharmisamudāyalakṣaṇasya sādhyasya pratīteḥ hetoḥ {1}na {2}pratijñāyāḥprayoga upadarśitaḥ | paraḥ sāmarthyam anavabudyamāna āha -- apradarśite vacanena prameye sādhye kathaṃ na kathañcit tatpratītiḥ pratijñārthapratītiḥ iti evaṃ ced yadi manyase tadā svārthānumānakāle svayaṃ paraṃ pratipādakam antareṇa pratipattau prameyasya ka upadarśayitā? naiva [T. 249b.] kaścit | svayam eva tu sādhyāvinābhūtasādhanadharmadarśanāt prameyaṃ pratipadyate tathā parārthānumāne 'pi tata eva tatpratītir astu kiṃ pratijñāvacanena? | yadi svayaṃ pratipattikāle na kaścit prameyasyopadarśayitā kathaṃ [S. 68a.] tarhi tatpratipattiḥ? ity ata āha -- pradeśasthaṃ sādhyadharmiṇi sthitaṃ dhūmaṃ sādhanadharmaṃ upalabdhavataḥ pratyakṣeṇa dṛṣṭavataḥ sataḥ tasya dhūmasya agninā sādhyadharmeṇa pramāṇataḥ pratibandhaniścayabalāt prāk pratipannāyāḥ vyāpteḥ avinābhāvasya smaraṇe sati tatsāmarthyād eva pakṣadharmagrahaṇavyāptigrahaṇasāmarthyād eva pratijñāprayogarahitād agnir atra iti evaṃrūpā pratijñārthapratītir bhavati | syānmatam -- tatrāpy asya karṇapiśācikādiḥ prameyaṃ kathayaty evety ata āha -- na ca naiva tatra svārthānumānakāle kaścit karṇapiśācikādir adṛśyo `agnir atra' -- iti evam asmai pratipatre(ttre) prameyaṃ nivedayati kathayati | yadi bhavān satyavādī naivaṃ vaktum arhati | tathā hi -- vayam api pradeśasthadhūmadarśanāt tasyāgninā vyāptismaraṇasāpekṣād agniṃ [S. 68b.] pratipadyāmahe | na cāsmabhyaṃ kaścit nivedayati `agnir atra' iti, bhavati ca tatpratipattiḥ, tathā tadanyasyāpi sā yuktarūpaiveti | yady api na kaścit nivedayati tathāpi svayam eva prameyaṃ vyavasthāpya tatpratipattaye liṅgam anu[T. 250a.]sariṣyatīti cet, āha -- nāpi na kevalaṃ na kaścit nivedyati svayam api prāg eva liṅgavyāpārāt na pratipadyate kiñcid agnyādikam | kasmāt? {p. 65.1} iti cet, pramāṇaṃ hetum antareṇa vinā `agnir atra' ity evaṃ pratīteḥ nimittābhāvāt | trirūpo hi hetuḥ parokṣārthapratīter nimittam, tadabhāve sā kathaṃ bhavet? | atha liṅgam antareṇāpy evaṃ pratītir bhavatīti brūyāt tadā pratītāviṣyamāṇāyāṃ liṅgasya vaiyarthyam, tasyānumeyapratipattyarthatvāt, tena vinā tatpratipattau katham asya niṣprayojanatā na syāt? | atyantamūḍhatāṃ ca parasya darśayann āha -- svayam eva svatantra eva `agnir atra' -- iti vyavasthāpya | kathaṃ [S. 69a.] svatantro vyavasthapayati ? | akasmāt pramāṇam antareṇa vyavasthāpanāt[286]tatpratipattaye nirnnimittavyavasthāpitaprameyapratipattyarthaṃ {1}paścāt {2}liṅgaṃ tannimittam anusaratīti ko 'yaṃpratipatteḥkramaḥ paripāṭiḥ? | tathā hi -- prathamaṃ liṅgānusaraṇam, tataḥ sādhyapratipattir iti vipaścitāṃ kramaḥ | ayaṃ tv apūrvo 'numātā yas tadviparyayam āśrayata iti upahasati | yattalloke gīyate -- śiro muṇḍayitvā nakṣatraṃ pṛcchatīti tattulyatvād asya kramasya | tasmāt pakṣadharmagrahaṇavyāptismaraṇasāmarthyād eva svayaṃ pratipadyate | tac ca pratipādakaṃ kathitam eveti na kiñcit prameyanirddeśena | yadi nāma svārthānumānakāle svayam eva sādhyaṃ [T. 250 b.] pratipadyate tad yuktam eva, liṅgasyāpi tatra svayam eva pratipatteḥ | parārthānumāne tu parato yathā liṅgaṃ pratyeti tathā prameyam api parata [S. 69b.] eva pratyetavyam | ato yukta eva pratijñāprayoga ity ata āha -- pareṇāpi na kevalaṃ svayam eva prāg vyavasthāpyamānaṃ plavate pareṇāpi vādinā tat prameyam ucyamānaṃplavata eva tadvacanasya sandigdhārthābhidhāyakatayā sādhyaniścayānaṅgatvāt prameyagāmbhīryānavagāhinaḥ paramparayā 'py atatsambaddhasya vivakṣāmātranibandhanatayoparyevāvasthāpanāt | kasmāt plavate? iti cet, upayogābhāvāt nāsya sādhyapratītiṃ prati kaścid upayogaḥ, tatpratyāyanasamarthasyānabhidhānād iti yāvat | {p. 66.1} paras tūpayogamātraṃ kadācid brūyād ity āśaṅkyāha -- viṣayopadarśanaṃ hetor yo viṣayaḥ sādhyaṃ tadupadarśanaṃ pratijñāvacanasyopayogaḥ cet matam | atrāha tenaiva viṣayeṇa, tāvac chabdaḥ krame | viṣayasyopadarśyamānasyārthavattāyāṃ tadupadarśanaṃ pratijñāvacanasya prayojanaṃ bhavet | viṣayeṇaiva tu darśyamānena ko 'rthaḥ kiṃ [S. 70a.] prayojanam? | nanu sādhyapratītiḥ sādharmyavatprayogādipratītiś ca viṣayopadarśanasyārthaḥ | tatas tadupadarśanaṃ pratijñāvacanasya prayojanam | tathā hi asati sādhyanirdeśe `yat kṛtakaṃ tad anityam' ity ukte `kim ayaṃ sādharmyavān prayogaḥ? [T. 251a.] uta vaidharmyavān?' iti na jñāyeta | ubhayaṃ hy atrāśaṅkhyate -- kṛtakatvenānityatve sādhye sādharmyavān, nityatvenākṛtakatve vā vaidharmyavān iti | `anityaḥ śabdaḥ' `akṛtako vā' iti tu pratijñāvacane saty ubhayam asandigdham avagamyate | hetuviruddhānaikāntikapratītiś ca na syāt | pratijñāpūrvake tu prayoge `anityaḥ śabdaḥ, kṛtakatvāt' iti hetubhāvaḥ pratīyate, `nityaḥ, kṛtakatvāt' iti viruddhatā, `prayatnānantarīyakaḥ kṛtakatvāt' ity anaikāntikatvam | hetoś ca trairūpyaṃ na gamyate, tasya sādhyāpekṣayā vyavasthānāt | sati pratijñāvacane avayave samudāyopacārāt sādhyadharmī pakṣa iti tatra [S. 70b.] vṛttasya kṛtakatvasya pakṣadharmatvaṃ; sādhyadharmasāmānyena ca samāno 'rthaḥ sapakṣa iti tatra varttamānasya sapakṣe sattvam; na sapakṣo 'sapakṣa iti sādhyadharmavirahiṇy avṛttasyāsapakṣe 'py asattvaṃ pratīyeta ity āśaṅkyāha -- yadi pratītiḥ sādhyasya niścayalakṣaṇā sādharmyavat prayogādeś ca svarūpāvadhāraṇātmikā | anyathā pratijñāvacanam antareṇa na syāt tadā yaduktaṃ sādhyasiddhyarthaṃ sādharmyavat prayogādijñānārthaṃ ca viṣayopadarśanam iti tat sarvaṃśobheta yāvatā svārthānumānakāle pratijñāvacanam antareṇāpi pakṣadharmagrahaṇa[T. 251b.]sambandhasmaraṇataḥ sādhyasiddhilakṣaṇā bhavaty eva pratītiḥ ity ākhyātam eva | tadvat parārthe 'py anumāne {p. 67.1} bhaviṣyati | yata evaṃ {1}tasmāt {2}eṣa pratijñāprayogavādī yadā svayaṃ sādhyaṃ pratyeti tadā svayaṃ sādhyasya [S. 71a.] pratītau viṣaya upasthāpyate yena pratijñāvacanadvāreṇa puṃsā kenacit tena {1}vināpi {2}pratiyan sādhyaṃ niścinvan liṅgasāmarthyād eva | yadā 'smābhiḥ pratipādyate tadā asmān kāryiṇo dṛṣṭvāvyaktaṃpratijñāprayogalakṣaṇaṃ mūlyaṃmṛgayate | ka iva? parvabrāhmaṇa iva | yathā dakṣiṇām antareṇāpy anyadā aurdvarathiko brāhmaṇo bhuñjāno 'nyadā śrāddhādiparvaṇy arthinaṃ śraddhāluṃ bravīti -- yadi me ghṛtapūraṃ ghṛtapūraṃ prati rūpakaṃ dadāsi tato 'haṃ bhuñje nānyatheti | tena tulyo bhavān apīti | kiñca, yad api bravīṣi -- parārthānumānakāle yathā liṅgaṃ pareṇānabhidhīyamānaṃ na pratyeti pratipādyas tathā sādhyam apīti | tadaitad yujyate yady asau vādivacanamātreṇa liṅgam api niścitya tadanusāreṇa sādhyam avagacchet, parapratītyarthinaś ca tadā vayam api pratijñāṃ kin na prayuñjmahe liṅgavacanarahitām? | [S. 71b.] asmadvacanasyaiva taṃ prati pramāṇatayā, tata evānumeyapratīteḥ, tadvacanasya[287]caritārthatvāt | na caitad asti, yataḥ asmadvacanād api na kevalaṃ svārthānumānakāle 'smadvacanam antareṇa ity api śabdaḥ | kintu [T. 252a.] yadāpy asmadvacanaṃ pravṛttaṃ tadāpi naiva asmadvacanāt liṅgam api pratyeti, kuta eva sādhyasiddhaye 'nusariṣyati? | api tu svayam asya yadi talliṅgaṃ kutaścit pramāṇataḥ siddhaṃ bhavati asmadvacanena tu kevalaṃ tatra smṛtisamādhānamātra kriyate | tadā svayaṃ siddham eva liṅgam anusṛtya sādhyaṃ pratyeti | nāsmadvacanāt pānīyam api pibatīti | {1}tasmāt {2}ko 'nayoḥ pratijñāvacanāvacanātmikayoḥ avasthayor viśeṣaḥ?, ubhayatra svayaṃsiddhaliṅgasāmarthyād eva sādhyapratīter na kaścit | tataḥ svaparārthānumānayoḥ svayaṃsiddhaliṅgānusaraṇam, tataḥ sādhyapratītiṃ ca prati viśeṣābhāvāt pratijñopanyāsaḥ parārthānumāne 'pi vyartha [S. 72a.] eva | liṅgam api hi tāvad atra nābhidhīyate yadi tat {p. 68.1} pūrvaprasiddhaṃ svayam anusmaret kim aṅgaḥ sandigdhārthābhidhāyakaṃ pratijñāvacanam upādīyate? | syānmatam -- yadi nāma sādhyasiddhau pratijñāvacanasya nopayogas tadartho 'sya prayogo mā bhūt, sādharmyavat prayogādijñānārthaṃ tu tadupādānam avasthitam eva, tasyānyathā pratīty abhāvāt ity ata āha -- dṛṣṭāca sādharmyavat prayogādeḥpratijñāvacanam antareṇāpi pratītiḥ, tatas tadartho 'pi pratijñopanyāso na śobhate | kutaḥ punaḥ sādharmyavat prayogāder asati sādhyanirdeśe pratītiḥ? [T. 252b.] ity āha -- pakṣadharmasambandhavacanamātrād iti | evaṃ manyate -- naiva hi kaścit `yat kṛtakaṃ tad anityam' etāvan mātram abhidhāyā ''ste, sādhananyūnatayaivāsya parājayāt, kintv avaśyaṃ hetor ddharmiṇy upasaṃhāraṃ karotīti | tatra yadi `kṛtakaś ca śabdaḥ' iti brūyāt tadā [S. 72b.] sādhy(dha)rmyavat prayogapratītiḥ, atha `nityaś ca' ity abhidadhyāt tadā vaidharmyavata iti sambandhavacanapūrvakāt pakṣadharmavacanāt prayogadvayāvagatiḥ | hetuviruddhānaikāntikā api pakṣadharmavacanamātreṇa na pratīyante | yadā tu sambandhavacanam api kriyate tadā katham apratītiḥ? | tathā hi `yat kṛtakaṃ tad anityam' iti pakṣadharmavacane saty ukte hetur avagamyate, vidhīyamānenānūdyamānasya vyāptaḥ | `yat kṛtakaṃ tan nityam' ity abhidhāne viruddhaḥ, viparyayavyāpteḥ | `yat kṛtakaṃ tat prayatnānantarīyakam' iti pradarśane vyabhicārād anaikāntikādhyavasāyaḥ | trairūpyam api hetor gamyata eva, yato vyāptipradarśanakāle vyāpako dharmaḥ sādhyatayā 'vagamyate | yatra ca vyāpyo dharmo dharmiṇy upasaṃhriyate sa vyāpakadharmaviśiṣṭatayā 'vagamyamānaḥ sādhyasamudāyaikadeśatayā pakṣa ity upasaṃhṛtasya vyāpyadharmasya pakṣadharmatvāvagatiḥ, [S. 73a.] sā ca vyāptir yatra dharmiṇy upadarśyate sa sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ pratīyata iti sapakṣe {p. 69.1} sattvam avagamyate, sāmarthyāc ca [T. 253a.] vyāpakanivṛttau vyāpyanivṛttir yatrāvasīyate so 'sapakṣa ity asapakṣe 'py asatva(ttva)m api niścīyata iti, yadi pakṣādibhir api jñātaiḥ kiñcit prayojanaṃ | na tu vyavahartaṇāṃ pakṣādisaṅketāpekṣā parokṣārthagatir bhavati | tathā hi -- yat kvacit dṛṣṭaṃ tasya yatra pratibandhaḥ tadvidas tasya tad gamakaṃ tatra iti hi loke vastugatir bhavati, na pakṣādisaṅketagrahaṇāpekṣā | tatra yatheṣṭaṃśāstrakārāgamakarūpapratipattaye svasaṅketenānyathā vā lakṣaṇaṃ praṇayantu | na tu vyavahārakāle tadanusaraṇaṃ kvacid upayujyate | tatsaṅketapratipāditam eva tu yathoktaṃ gamakaṃ rūpam upayogi vyavahartṛṛṇām | tac cet pratipannaṃ tāvataiva sādhyasiddhiḥ sañjātā iti pakṣasapakṣādisaṅketāparijñāne 'pi [S. 73b.] na kiñcit plūyate | ata evācāryapādair `nnāntarīyakāryadarśanaṃ tadvido 'numānam' iti gamakarūpamātram eva pakṣādisaṅketānapekṣaṃ pratipāditam | svaprajñāparādhāstu(ttu) tatrāpi kaiścid asanta eva doṣāḥ prakīrtyanta iti kim atra brūmaḥ? | tasmāt sādharmyavat prayogādijñānārtham api pratijñāvacanaṃ pakṣadharmasambandhavacanamātra [T. 253b.] eva yathoktena prakāreṇa pratīter ayuktam iti kas tasya pratijñāvacanasya upayogaḥ naiva kaścit | svayaṃ cāyaṃ vādī yena krameṇānumeyaṃ pratipannavāms tamullaṅghya parapratipattaye kramāntaram āśrayan paravañcakatayā dhūrtta eva pratīyate, na saddhṛtta ity upadarśayann āha -- svaniścayavat ityādi | yathā ''tmano niścayasyotpādanaṃ kṛtaṃ tathaiva anyeśām api niścayotpādā(da)nāya ca parahitanirataiḥ {1}sādhanam ucyate, {2}tatra etasmiṃ(smin) nyāye sati svayam ayaṃ vādī prameyasyopadarśanena upadarśakena vacanena vinā'pi svārthānumānakāle pratipadya prameyaṃ paraṃ saṃśayitādikaṃ pratipādayan svapratipannaṃ prameyam avabodhayan apūrvaṃ svapratipattikāle pūrvaṃ [S.74a.] yaḥ prameyapratipattau kramaḥ upāyo 'nubhūtas tasmād anyam āśrayata iti kim atra kramāntarāśrayeṇa kāraṇam? naiva kiñcit paravyāmohanaṃ muktvā | tathā hi -- yadi svapratipattikramaḥ {p. 70} pratītinibandhanaṃ kiṃ tatparityāgena kramāntarāśrayaṇam?, kathaṃ tena svayaṃ pratipannavānasīti? | yata evaṃ tasmān na prameyasya sādhyasya vacanena pratijñākhyena kiñcit prayojanam | kutaḥ? | `anyathāpi' [T. 254a.] vinā 'pi tena pratipatteḥ sādhyapratīteḥ utpatter ity upasaṃhāraḥ |

__________NOTES__________

[286] vyavasthāpayiṣyati -- T. [287] liṅga-

[ section: 7. upanayanigamanāder api sādhanavākyānaṅgatvam |]

evaṃ pratijñāṃ sādhanavākyād apanīyāparam apy upanayanigamanādikaṃ paraparikalpitaṃ sādhanavākyād apanetum uktam eva nyāyam atidiśann āha -- etena `anyathā 'pi pratipatter utpatteḥ' iti nyāyena upanayanigamanādikaṃ ādigrahaṇāt saṃśayajijñāsādikaṃ pratyuktaṃ pratyākhyātam | [S. 74b.] tatra udāharaṇāpekṣaḥ`tathā' ity upasaṃhāro `na tathe'ti vāsādhyasyopanayaḥ [NSū 1.1.38], pratijñāyāḥpunarvacanaṃnigamanam [NSū 1.1.39] ity anayor lakṣaṇam | sādhyanirddeśaḥpratijñā [NSū 1.1.33] iti tu pratijñāyāḥ | etenety etad eva darśayati -- etāv ataiva pakṣadharmasambandhavacanamātraiva upanayādirahitena sādhyapratīteḥbhāvāt utpatter iti | atrodyo(ddyo)takaraḥprāha -- pratijñā tāvad viṣayanirddeśārtham avaśyakarttavyā, yato lokaḥ prathamaṃ karma cchedyādikaṃ nirūpayati | tataḥ kuṭhārādikaṃ sādhanaṃ vyāpārayati | upanayenāpi yāvad dṛṣṭānte dṛṣṭasāmarthyo hetur ddharmiṇi nopasaṃhriyate tāvat kutaḥ sādhyapratītiḥ? | svārthānumānadṛṣṭaś ca pratyavamarśapratyayārtho 'nena darśyate | tathā hi -- svārthānumāne prathamaṃ pradeśe dhūmaṃ paśyati, tato `yatra yatrāhaṃ dhūmamadrākṣaṃ tatra tatrāgnim api' iti vyāptiṃ [T. 254b.] smarati | tato `dhūmaś cātra' iti punaḥ pratyavamṛśati, sa pratyavamarśārthaḥ parārthānumāne upanayenocyate | [S. 75a.] nigamanam apy avaśyābhidhānīyam, yato yady api pūrvaṃ anityaḥ śabda ity uktam, na tu tāvatā 'sya niścayo jātaḥ | samprati tu pramāṇabalāyāto 'rthaḥ tatsampratyayārtham anena nigamyate | aśeṣapramāṇavyāpāraś cānenopasaṃhriyate | tathā hi āgamaḥ pratijñā, hetur anumānaṃ, {p. 71.1} dṛṣṭāntaḥ pratyakṣam upamānam upanayaḥ | tadetasya pramāṇacatuṣṭayasyāpi vyāpāro nigamanenopasaṃhriyate -- iti katham asya na sāphalyam? ity etad āśaṅkyāha -- ḍiṇḍikarāgaṃparityajya ḍiṇḍikāḥ --nagnācāryāḥte niṣphalam upary upari nāmalekhane prasaktāḥ tatas teṣām iva `pareṇokte tasyopari mayā 'vaśyam ayuktatayā niṣphalam apy abhidhānīyam' ity asthānābhiniveśaṃ tyaktvā akṣiṇīnimīlya bahirvikṣepam upasaṃhṛtya {1}cintaya tāvat -- {2}kim iyatā pakṣadharmasambandhavacanamātrakeṇa vākyena sādhyasya pratītiḥsyāt na vā? iti | yāvatā yāvān eva [S. 75b.] parārthānumāne 'rtho 'bhidhānīya ity asmābhir anujñāyate tāvān evānyūnānatiriktaḥ svārthānumāne 'pi pratītihetur dṛṣṭaḥ, tasya ka iha śakter vyāghāt? yenāsau parārthānumāne 'pi pratītiṃ na kuryāt | bhāve pratīteḥ kiṃprapañcamālayā pratijñopanayanigamanalakṣaṇayā [T. 255a.], bālapratārakatadupayogopavarṇalakṣaṇayā[288]vā? | tathā hi ḥ pratijñopanayanigamanaprayoge 'pi yadi pramāṇaniścitā svasādhyavyāptiḥ sādhanadharmasya na syāt, sādhyadharmiṇi vā sadbhāvas tadā 'sya[289]naiva pratītihetutā | tatsambhave[290]tu pratijñādyabhāve 'pi svārthānumāna iva gamakarūpāvaikalyāt sā[291]na nivāryata iti kim asthānanirbandhena iti? | na hi sādhyadharmākṣepaṇasāmarthyavirahe sādhanadharmasya vādivacanamātrāt sādhyaniścayo yuktaḥ, hetūpanyāsavaiyarthyaprasaṅgāt, tasya tadākṣepasāmarthye vā pratijñāvacanasyeti[292]| yat tūktam `viṣayapradarśanāya pratijñā' ity atraśāstrakṛtaiva dattam utta-ram | yaś ca sādhanaṃ prayuṃkte tena `aham anena [S. 76a.] sādhanenāmuṣmiṃ(ṣmin) sādhye pratītiṃ sādhayiṣyāmi' iti karma nirūpyaiva tat[293]prayuktam iti na laukikanyāyātikramaḥ, anyathā yadi sādhanād yasya sādhyapratītir upajāyate tenaiva karma nirūpaṇīyam kathaṃ tadabhāve svārthānumāne [T. 255b.] sādhyasiddhiḥ {p. 72.1} sādhananibandhanā syāt? | yaś cāgnidhūmayoḥ sambandhaṃ cetasi vyavasthāpya `kvāgniḥ kvāgniḥ?' ity agniṃ 7paryeṣate sa pradeśe dhūmadarśanamātrād[294]evāgniṃ pratipadyata iti kathaṃ svārthānumāne pratyavamarśapratyayaḥ syāt? | atha kadācid asau dṛṣṭas tatreti[295]parārthe 'py asyopādānaṃ tadā dadhyādikam api bhuktvā kadācid dhūmād agniṃ pratipannavān iti kin na dadhibhojanāder api kādācit kasyopādānam? | yat punaruktam `āgamaḥ pratijñā' iti, tatra yadi vādivacanam evāgamas tadā tata eva sādhyasiddher hetvādyupādānam anarthakam | atha pratijñārthasyāgame pāṭhād āgamaḥ pratijñā, tadā na kvacid āgame paṭhyate atra pradeśe 'gnir iti [S. 76b.] katham āgamatvaṃ pratijñāyāḥ? | `hetur anumānam' ity apy ayuktam, na hi pakṣadharmatvamātraṃ hetuḥ, tasya trirūpatvāt | dṛṣṭānto 'pi na sarvaḥ pratyakṣa iti kathaṃ `dṛṣṭāntaḥ pratyakṣam' bhavet? | upamānaṃ tu pramāṇam eva na bhavati, kathaṃ tadvyāpāra upasaṃhriyeta nigamanena? | yadi cāvaśyaṃ dṛṣṭānte dṛṣṭasāmarthyo hetur ddharmiṇy upaneyaḥ tadopanaya evāstu kiṃ `kṛtakatvāṭ' iti pakṣadharmanirddeśena?, sa eva dṛṣṭasāmarthyaṃ hetum upasaṃhariṣyati pakṣadharmatāṃ ca darśayiṣyatīti na kiñcit tena | tato yatra ca pratijñāyāḥ prathamata eva prayogo neṣyate tatra tasyāḥ punarvacanaṃ kuto nigamanaṃ bhaviṣyati? | ity āha -- iti tasmād iyān eva pakṣadharmasambhandhavacanamātrātmakaḥ [T. 256a.] sādhanavākye prayogo jyāyān na pañcāvayavātmaka iti sthitam | __________NOTES__________

[288] pratijñādi- [289] hetoḥ [290] vyāptyādisambhave [291] [pratī] tihetutā [292] upanyāsavaiyarthyaprasaṅgāt [293] sādhanam [294] -ṣate sadhūmapradeśadarśana- -- T. [295] svārthānumāne

[ section: 8. nyāyavākye hetudṛṣṭāntavacanayoḥ kramasyāniyamaḥ |]

atra sādhanavākye na kevalaṃ pratijñādiprayogo na yuktaḥ paropagataḥ [S. 77a.] `pūrvaṃ hetuḥ prayoktavyaḥ paścād dṛṣṭāntaḥ' iti kramaniyamo 'pi na kaścit | kutaḥ? sarvathā yadi pūrvaṃ hetuḥ paścād vyāptiḥ atha pūrvaṃ vyāptiḥ paścāt pakṣadharmaḥ prayujyate, tathāpi gamakatvāt |

{p. 73.1}[ section: 9. hetos tridhāprayogasya khaṇḍinam |]

nanu tasya dvidhā prayoga ity ayuktam uktam | yatas trividho hetuḥ -- anvayī vyatirekī anvayavyatirekī cetinaiyāyikāḥ, tatas tasya tridhā prayogaḥ -- sādharmyeṇa vaidharmyeṇa sādharmyavaidharmyābhyāṃ ceti vaktavyam ity ata āha -- sambandhavacane 'pi na kevalaṃ kramaniyamo na yuktaḥ kintu artha bhedo 'pi na kaścid ubhayatrāpi trirūpasadbhāvāt | tataḥ sarva eva hetur anvayavyatirekī, na tv anvayī vyatirekī vā kaścid dhetur astīti bhāvaḥ | tat kutas traividhyaṃ prayogasya syāt? iti manyate | kutaḥ punararthabhedo nāstīti? cet, āha -- ubhayathā sādharmyeṇa vaidharmyeṇa ca prayoge yady api vidhipratiṣedharūpatayā dharmabhedaḥ [T. 256b.] pratīyate tathāpi tadbhāvasyaiva sādhanadharmasya sādhyasvabhāvatāyāḥ eva sādharmyavaidharmyaprayogābhyāṃ khyāpanāt | nanu sādharmyaprayoge hetubhāve [S. 77b.] sādhyasya bhāvaḥ, vaidharmye ca sādhyābhāve hetvabhāvaḥ śabdād avagamyate, na tādātmyam | tat kim ucyate `tadbhāvasyaiva khyāpanāt'? ity ata āha -- na hi ityādi | yadi sādharmyaprayoge tadbhāvo nākṣipyeta tadā sādhanasya atatsvabhāvasya bhāve kim iti ekāntena avaśyan tayā sādhyasya bhāvaḥ? | kādācit kas tu bhavatu nāma? | `yat kṛtakaṃ tad anityam' ity ekāntabhāvaś ca hetau sati sādhyasya vyāptyā sādharmyaprayoge 'bhidhīyate | sa[296]ca tādātmyam antareṇānarthāntarasya na sambhavatīti sāmarthyāt tadākṣipati | katham ivātatsvabhāvasya bhāve na ekāntenānyabhāva iti āha -- kṛtakatvety ādi | yadi prayatnānantarīyakatvām antareṇāpi kṛtakatvasya bhāvād atatsvabhāvatvam anityatve[297]'py ayam eva vṛttāntaḥ | tataś ca tādātmyavirahāt prayatnānantarīyakatvasyānityatvenānvayo na syāt, tannivṛttau[298]vā nivṛttir[299]iti kathaṃ tatas[300]tat[301][S. 78a.] {p. 74.1} pratīyate? | naiṣa doṣaḥ, prayatnānantarīyakapadārthasvabhāvasyaivānityatvasya[302]tena[303]sādhanāt, tatra ca tādātmyasadbhāvād anvayavyatirekāv anivāritau anityatvakṛtakatvamātrāpekṣayā[304][T. 257a.] tu tādātmyaviraho 'syābhihita[305]iti | nanv agninivṛttāv atatsvabhāvasyāpi dhūmasya nivṛttir dṛṣṭā 'nvayaś cety āha -- kāryasya iti | anvayavyatirekayor hi pratibandho nibandhanam, tena tayoḥ vyāpteḥ, tadabhāve tayor apy abhāvāt | tatrārthāntarasya dhūmasyāgnau tadutpattilakṣaṇaḥpratibando 'nvayavyatirekanimittam astīti bhavetāṃ tau[306]| yatra tv anarthāntarasya tāv ucyete tatrāvaśyaṃ tādātmyena bhavitavyam ity abhiprāyaḥ | atrodāharaṇam yathā-- anayor eva kṛtakatvaprayatnānantarīyakatvayor viparyayeṇa naikanivṛttāv[307] anyanivṛttiḥ[308]-- `yat prayatnānantarīyakaṃ na bhavati [S. 78b.] tat kṛtakam api na bhavati' ity evaṃrūpā | yata evaṃ tasmād anvayavyatirekayor yathālakṣaṇaṃ hetubhāve sādhyasyāvaśyaṃ bhāvaḥ, sādhyābhāve ca hetor avaśyam abhāvaḥ ity eko 'pi sādharmyamukheṇa vaidharmyamukheṇa vā prayukto dvitīyam ākṣipati, svavyāpakapratibandhākṣepāt[309], tasyāpi[310]cetareṇa[311]vyāpteḥ | tasmād ubhayatra trairūpyapratīter ekasya śabde(bda)to 'parasyārthata iti sambandhavacane 'pi prayoga eva vidhimukhena pratiṣedhamukhena vā bhidyate nārtha iti siddhiṃ tatas tasya dvidhā prayogaḥ sādharmyeṇa vaidharmyeṇa ca | na tu sādharmyavaidharmyābhyām api, tadarthasyānyatareṇaiva [T. 257b.] prakāśanāt | sarvo hetur anvayavyatireky eva vastuto na kaścid anvayī vyatirekī vā nāmety etad upasaṃharann āha -- iti naikatrānvayamukhena vyatirekamukheṇa [S. 79a.] vā sādhanavākye dvayor anvayavyatirekayoḥ prayogaḥ sākṣāc chabdena pratipādanam iṣyate, vaiyarthyāt pratītapratyāyane prayojanābhāvāt | {p. 75.1} tām evārthato 'parasya pratītiṃ sphuṭayann āha -- tatsvabhāvatayā ityādi | yadi tatsvabhāvatayā sādhyena hetor anvayaḥ sidhyati tata eva tadabhāve 'bhāvo 'pi sidhyaty eva | tatsvabhāvasya tadabhāve svayaṃ nairātmyena bhāvāyogāt | tathā tatsvabhāvatayā sādhyābhāve sādhanasyābhāva{1}siddhau {2}ca satyāṃ tata eva sādhyena hetoḥ anvayasyāpi siddher iti | yais tu vyākhyāyate -- sādharmyavati[312]prayoge tadabhāva eva vipakṣe hetor abhāvakhyātir yathā syāt nānyatra vipakṣe viruddhe vā hetvabhāvaprasaṅgāt viruddhata[313]eva vyavacchedaprasaṅāc ceti niyamakhyāpanārtho vyatirekaprayogaḥ iti | sa tadartho 'py ayuktaḥ | kutaḥ? anyaviruddhayor api na kevalaṃ tadabhāvasya vipakṣatvāt yasya hi -- anya eva vipakṣo 'nyadharmayogī vā 'nyo, na vivakṣitadharmānāśrayaḥ[314], [S. 79b.] viruddha eva vā sahānavasthānalakṣaṇenaiva[315][T. 258a.] virodhena, na parasparaparihārasthitalakṣaṇatayāpi vipakṣaḥ -- tasyānityatvād anyānātmādidharmavati[316]arthe, kṛtakatvādivṛtteḥ, hetvabhāvaprasaṅgaḥ | auṣṇye ca sādhye[317]'gnilakṣaṇasya hetor viruddhād eva śītāt nānuṣṇaśītād apy anyato vyavacchedaprasaṅgāt naikāntenauṣṇyam agnir grasayed iti tasyāyaṃ doṣaḥ syāt | taṃ pratyācāryeṇoktam[318]-- yady ekasya[319]vipakṣatvam iṣyate tadā tadabhāvasyaiveṣyatām[320], na viruddhasya anyasya vā, tasyānyatrāpi[321]vivakṣitadharmānāśraye viruddhe ca bhāvāt, tadabhāvam[322]antareṇa 12tayor anyaviruddhatvāyogāt[323] | na tv asmākaṃ[324]trividham api vipakṣam icchatām[325], vivakṣitadharmānāśrayaṃ cā 'nyam iti bhāvaḥ |

__________NOTES__________

[296] ekāntabhāvaḥ [297] prayatnānantarīyakatvam antareṇāpi anityatvasya bhāvāt [298] sādhya- [299] hetoḥ [300] hetoḥ [301] sādhyam [302] na tu samagrapadārthasvabhāvasya [303] prayatnānantarīyakatvena [304] prayatnānantarīyakaḥ śabdaḥ, kṛtakatvāt anityatvāc ca [305] prayatnānanta- [306] anvayavyati- [307] prayatna- [308] hetu- [309] rūpāvyatireka- (?) [310] pratibandhasya [311] anvayena vyatirekeṇa vā [312] vaidharmye tu tadabhāve 'bhāvasya pratītatvān na śaṅkā [313] ............r eva sakāśād vyāvṛttiḥ (?) [314] anityatvaṃ [315] śītavahnivat [316] niravayavatvādi [317] uṣṇo 'yaṃ padārthaḥ, agnitvāt [318] dignāgena [319] sādhyābhāve tadabhāvānyaviruddhalakṣaṇāt tritayān madhyād ekasya [320] sādhyābhāve sādhanābhāvasya [321] tadabhāvasya [322] sādhyābhāvam [323] anya- | viru- [324] doṣaḥ [325] yaś ca yujyate etanmadhyāt sa grahīṣyate

[ section: 10. sattvasya kṣaṇikatvasvabhāvatāyāḥ samarthanam |]

yadi svabhāvahetāv anvayavyatirekayoḥ sādhanadharmasya sādhyasvabhāvatā nibandhanam ity anvayena vyatirekeṇa vā sādharmyavaidharmyavatoḥ {p. 76.1} prayogayor abhidhīyamānena tādātmyākṣepadvāreṇārthād itarākṣepa ucyate, tadā pramāṇasiddhaiva tatsvabhāvatā tayor nibandhanaṃ [S. 80a.] na śabdamātrataḥ pratīyamānety abhiprāyavān āha -- 15katham idam[326]ityādi | yeneti sato naśvarasvabhāvatvena | satva(ttva)lakṣaṇasya hetoḥ kṣaṇikatvasvabhāvatveneti yāvat | pṛcchataś cāyam abhiprāyaḥ -- iha [T. 258b.] dvividhāḥ santaḥ -- kṛtakāś ca ghaṭādayaḥ akṛtakāś cākāśādayaḥ | tatra ye tāvad akṛtakās te sadakāraṇavat nityam [VaiSū 4.1.1.] iti nityalakṣaṇayogād anityā eva na bhavanti kuta eva kṣaṇikāḥ? iti na satva(ttva)sya kṣaṇikatvasvabhāvatā | ye 'pi santaḥ kṛtakās teṣām api mudgarādyanvayavyatirekānuvidhāyitayā vināśasya sahetukatvāt taddhetvasannidhāv vināśāt kṛtakātmano 'pi satva(ttva)sya kṣaṇikatvasvabhāvatā na samasty eveti nānvayavyatirekayoḥ sambhava iti | avaśyaṃ ca vināśo daṇḍādyanvayavyatirekānuvidhāyī, dṛṣṭatvāt | tathā hi - abhighātāgnisaṃyoganāśapratyayasannidhim[327] | vināsaṃsarggitāṃyāti na vināśo ghaṭādibhiḥ|| [S. 80b.] anyatrāpi[328]cānvayavyatirekānuvidhānam eva hetumattāvyavahāranibandhanam abhyupeyatesaugatair api, tad ihāpy[329]astīti kin na tadvyavahāraḥ pravarttyate? iti | nanu cānvayaniścayaṃ pratipādayatā bādhakapramāṇavṛttivaśāt tatsvabhāvatā pūrvam eva pratipāditā `anvayaniścayo 'pi svabhāvahetau' ityādi vicanāt | tat kuto 'sya pūrvapakṣasyāvasaraḥ? | satyam, kintupūrvācāryaiḥkṛtakatvasya kṣaṇikatāyāṃ sādhyāyāṃ paraiḥ kṛtakānām ante 'vaśyaṃ hetunibandhanavināśopagamāt taddhetvayogapratipādanenānapekṣā vināśaṃ prati viparyaye bādhakaṃ pramāṇaṃ tādātmyaprasādhakam uktaṃ tat prasaṅgamukhena[330]kṛtakalakṣaṇasyaiva sattvasya tadātmatām[331]gamayati nānyasya [T. 259a.] iti darśayitum | arthakriyāvirodhalakṣaṇaṃ[332]tu sarvasya sattvasya iti vastumātreṇa[333]{p. 77.1} prāg uktam api vipañcayituṃ pūrvapakṣopanyāsaḥ | akṛtakalakṣaṇaṃ tu sattvaṃ na sambhavaty eva, niyāmakaṃ hetum antareṇa deśakālasvabhāvaniyamāyogāt | tataḥpūrvācāryair na [S. 81a.] tasyaikāṅgavaikalyād eva sadakāraṇavat nityam [VaiSū 4.1.1.] iti nityatāsambhava iti na tadātmatāṃ[334]prati yatnaḥ kṛtaḥ |śāstrakāras tu sāmānyena[335]sattvasya kṣaṇikasvabhāvatāṃ, kṛtakalakṣaṇasya api ca, deśakālasvabhāvaviprakṛṣṭasyāpi vastusthityaiva tadātmatām arthakriyāvirodhena, na paropagatāvaśyam bhāvivināśasyāhetukatayā viśeṣābhāvāt utpannamātrasyābhāvaprasaṅgena[336]pratipādayiṣyati |

__________NOTES__________

[326] paraḥ [327] eva [328] aṅkurādau [329] vināśe [330] āpatti- [331] kṣaṇika- [332] pramāṇam [333] sāmānyena [334] kṣaṇikatva- [335] kṛtakā 'kṛtakaviśeṣaviraheṇa [336] vināśasya

[ section: 11. sahetukaṃ vināśaṃ nirasituṃ tasya bhāvasvabhāvatāyāḥ samālocanam |]

tatrapūrvācāryoktaṃ `sarvasya sataḥ kṛtakasyāvaśyamante hetukṛto vināśa iti' yaḥ parair iṣyate taṃ pratyanapekṣatvaṃ kyāpayitum upakramate -- vināśahetvayogād iti | yadi tarhi nāśasya hetur nāsti, sa teṣāṃ kṛtakānāṃ satām avaśyam bhāvī vināśaḥ kutaḥ? | na hy ākasmikaḥ kaścit svabhāvo yukta ity āha -- svabhāvata eva | bhavaty asmāt kāryam iti bhāvaśabdo hetuvacanaḥ | tena svahetubhya eva naśvarāḥ naśanaśīlāḥ, sūcyagre sarṣapā ivānavasthāyinaḥ svātmani {1}bhāvājāyante | {2}naiṣāṃ kṛtakalakṣaṇānāṃ satāṃ bhāvānāṃ {1}svahetubhyo niṣpannānāṃ{2}anyataḥ abhighātāder vināśotpattiḥ | kutaḥ? [S. 81b.] [T. 259a.] tasyābhighātāgnisaṃyogādes taddhetutayopagatasya asāmarthyāt | tathā hi -- agnisaṃyogādikāle tritayaṃ lakṣayāmaḥ | tad eva kāṣṭhādikaṃ vināśyam, aṅgārādikam avasthāntaram, kāṣṭhādinivṛttilakṣaṇaṃ cābhāvaṃ tuccharūpaṃ, nāparaṃ yatrāgnisaṃyogāder vyāpāraḥ cintyeta | etāvat yāṃ ca vastugatau na kvacid atra vināśahetoḥ sāmarthyaṃ yujyate | yato na hi vināśahetur bhāvasyendhanādeḥ svahetubhyaḥ sthirarūpasyotpannasya svabhāvam evāsthirātmatālakṣaṇaṃ karoti | kutaḥ? tasyendhanādeḥ svahetubhya eva nirvṛtteḥ | na hi {p. 78.1} 2sthirātmano nirvṛttasyānyathābhāvaḥ[337], [338]tadātmā[339]śakyate kartum, tasya hetvantarāt paścād bhavato 'rthāntaratvaprasaṅgāt, tasyaivānyathātvāyogāt, tatra hetuvyāpārasya kalpayitum aśakyatvāt | athavā tritaye samīkṣyamāṇe yat tāvat vināśyaṃ kāṣṭhādi na tatsvabhāvam[340]evāgnisaṃyogādir vināśahetuḥ karoti tasya svahetubhya eva nirvṛtter iti |

__________NOTES__________

[337] asthirasvabhāvatā [338] -no 'nivṛttasyānyathā 'bhāva -- Tib. [339] sthirātmā [340] kāṣṭhatvam

[ section: 12. kumārileṣṭabhāvāntarasvabhāvapakṣasya samālocanam |]

kumārilas tu manyate -- nāgnisaṃyogādinā bhāvasvabhāva eva kriyate kintv indhanādeḥ [S. 82a.] pradhvaṃsābhāvaḥ | sa cendhanādirūpavikalam aṅgārādikam uttaraṃ bhāvāntaram eva | taduktam -- nāstitāpayaso dadhni pradhvaṃsābhāvalakṣaṇam[341] [ŚlV abhāva 3] iti | tathāvidhasya cābhāvasya hetumattopagamo naiva virudhyate | tathā cāha kaś-cit - bhāvāntaravinirmukto bhāvo 'trānupalambhavat | abhāvaḥsammatas tasya hetoḥkinna samudbhavaḥ? || iti tad etatkaumārilaṃ[T. 260a.] darśanam apanudann āha -- nāpi ityādi | yady uttaraṃ kāryātmakaṃ bhāvāntaram eva abhāvas tadā 'gnisaṃyogādayo 'ṅga(ṅgā)rādijanmani vyāpṛ(pri)yanta itīṣṭam evāsmākam, kintu bhāvāntarakaraṇe abhyupagamyamāne 'gnyādīnām indhanādāv avyāpārāt tadavastham evendhanādikam | tataś ca yathā 'gnisaṃyogāt prāg indhanāder upalabdhiḥ anyā ca tatsādhyā 'rthakriyā tathā 'ṅgārādyutpattāv apy upalabdhyādeḥ prasaṅgaḥ | nanu bhāvāntarasya pradhvansā(dhvaṃsā)bhāvarūpatāyāṃ tadutpattāv indhanādīnāṃ [S. 82b.] pradhvas tatvādasatāṃ kathaṃ tathopalabdhyādiprasaṅgaḥ? | satyam, evaṃ manyate -- sarvasyendhanāder anyasya gavāder api tathābhāvo mā bhūt ity aṅgārādeḥ dhvaṃsavyavasthāyāṃ nibandhanam {p. 79.1} abhidhānīyam | tasmiṃ(smin) sati tannivṛttir iti cet, aho vacanakauśalam yato nivṛttes tucchasvabhāvatānaṅgīkaraṇāt tad eva bhāvāntaram aṅgārādikaṃ nivṛttiṃ brūṣe | tad ayam arthaḥ sampannaḥ -- aṅgārādibhāve 'ṅgārādibhāvād aṅgārādikaṃ dhvaṃsaḥ kāṣṭhāder iti | na cāṅgārādibhāve tadbhāvaḥ svātmani hetubhāvāyogāt | agnyādibhyaś ca tadutpādavacanād indhanādyupamarddenāṅgārādi[T. 260b.]bhāvāt asya dhvaṃsarūpateti cet | ko 'yam upamarddo nāma? | yadi nivṛttiḥ sā 'ṅgārādilakṣaṇaiveti na pūrvasmād viśiṣyate | tasmāt [S. 83a.] svarasato nivarttate kāṣṭhādiḥ, agnyādibhyas tv aṅgārādijanma ity eva bhadrakam, anyathā kāṣṭhādes tathopalabdhyādiprasaṅgaḥ kathaṃ na syāt? api ca -- yadi bhāvāntaraṃ pradhvaṃsābhāvo ya ete 'nupajātavikārāḥ pradīpabuddhyādayo dhvaṃsante teṣāṃ katarad bhāvāntaraṃ pradhvanso(dhvaṃso) vyavasthāpyate? | te 'py avyaktatām[342]ātmabhāvaṃ[343]ca vikāram eva dhvaṃsaṃ samālambanta iti cet | na, pradīpāder bhāvarūpāvyaktatābhāve pramāṇābhāvāt | yadi hi śaktirūpatāpattir avyaktatā tadā śakteḥ kāryadarśanonnīyamānarūpatvāt tadabhāve[344]kathaṃ pradīpādayaḥ śaktyātmanā 'vasthitāḥ kalperan[345]? | athopalabdhiyogyatāvikalātmatāpattir avyaktiḥ; atrāpi tadātmanā 'vasthitau naiva pramāṇam asti | na cāpramāṇakamādriyante vaco vipaścitaḥ | ātmanaś cāsattvāt kathaṃ tadbhāvo[346]buddhyādīnāṃ [S. 83b.] vikāraḥ pariṇāmaś ca? | anyatra vihitapratikriyatvāt neha pranyata ity alaṃ prasaṅgena | syānmatam -- bhāvāntareṇāṅgārādinā ''vṛtatvāt indhanādes tathopalabdhyādayo na bhavantīty ata āha -- nāpi ityādi | svabhāvāntaram anyasyendhanāder āvaraṇam api na {1}yujyeta {2}tadavasthe avicalita[T. 261a.]rūpe tasminn indhanādau satyāvaraṇasyāpi na kevalam anupalabdhyāder ayogāt |

__________NOTES__________

[341] -sābhāva iṣyate -- ŚlV [342] pradīpa- [343] buddhiḥ [344] kārya- [345] kalpyeran -- Tib. [346] ātmatā

{p. 80.1}[ section: 13. bhāvābhāvapakṣasyāpi samālocanam |]

na kevalaṃ bhāvasvabhāvo bhāvāntaraṃ vā vināśahetunā na kriyate bhāvābhāvo 'pi na kriyata ity āha -- nāpi ityādi | kutaḥ? iti cet, abhāvasya vidhinā paryudāsena vivakṣitād bhāvādanyatayā kāryatvopagame kriyamāṇe kim indhanādirūpa evāsau? athārthāntaram? iti vyatirekāvyatirekavikalpānatikramāt | tatra cokta eva doṣaḥ | nanu prasajyapratiṣedhātmā tuccharūpo 'sāv agnyādijanyo 'bhyupeyate | tadbhāve cendhanādīnāṃ naiḥsvābhāvyāt kutaḥ pūrvadoṣāvasaraḥ? | sa cāvaśyam agnyādibhāvābhāvānuvidhāyitayā [S. 84a.] tatkāryas tadbhāvavyavahārasyānyatrāpi tannibandhanatvāt | taduktam -- san bodhagocaraprāptas tadbhāve[347] nopalabhyate |
naśyan bhāvaḥkathaṃtasya[348] na nāśaḥkāryatāmiyāt ||
prāg abhūtvābhavan bhāvo hetubhyo jāyate yathā| bhūtvā'pi na bhavaṃs tadvaddhetubhyo na bhavaty ayam[349] || iti | ata āha -- bhāvapratiṣedhety ādi | ayam abhiprāyaḥ -- yady anapekṣitabhāvāntarasaṃsarggaś cyutimātram eva tuccharūpaṃ dhvaṃsaḥ tadā tatra kārakavyāpāro naiva sambhavati bhavanadharmiṇy eva tatsambhavāt | tasyāpy [T. 261b.] abhūtvā bhāvopagamāt kāryatā na virudhyata iti cet | na | bhavanadharmaṇo bhāvarūpatāprāpter abhāvatvahāneḥ | yato bhavatīti bhāvo maṇyate, nāparam aṅkurāder api bhāvaśabdapravṛttinimittam | arthakriyāsāmarthyam iti cet | sarvasāmarthyavirahiṇas[350]tarhy asya kathaṃ pratītiviṣayatā? | na hy akāraṇaṃ pratītiviṣayaḥ, atiprasaṅgāt | tadaviṣayasya vā kathaṃ hetumattāvagatiḥ? vastutā vā?, yenocyate `tuccharūpam eva tad vastu' iti | pratītijanakatve vā kathaṃ na [S. 84b.] sāmarthyasambandhitā? | sad iti pratyayā 'viṣayasya kathaṃ bhāvateti cet | kāryatā 'py asya katham? | svahetubhāve bhāvāt iti cet | kathaṃ tarhi satpratyayā 'viṣayatā? | {p. 81.1} tathā hi -- yadi svahetubhāve bhavatīti pratīyate sad ityādi pratīyeta | yato 'stīti sad iti vadanti vidvāṃsaḥ | na cāsti, bhavati, bhāvaḥ, 3sanniti śabdānām[351]arthabhedaḥ paramārthaḥ kaścit | abhāvātmakatayaiva bhavaty asāv iti cet | na | vyāhatatvāt, yato na bhavatīty abhāva ucyate sa kathaṃ bhavatīti vyapadiśyate? | pratiṣṭhitena kenacid rūpeṇa svajñānātmany apratibhāsanāt na bhāva iti cet | atyantaparokṣāṇāṃ cakṣurādīnām abhāvatāprasaṅgaḥ | na | teṣāṃ jñānaheturūpatayā pratibhāsanāt iti cet | na | asyāpi bhavitṛrūpatayā 'vabhāsanāt | [T. 262a.] sarvarūpavivekasya ca kathaṃ bhūtyā sambandhaḥ? | kenacid rūpeṇonmajjanaṃ hi bhavanam | jñānaviṣayatayā 'syāpi ca taddheturūpatayā 'vabhāsanasya tulyatvāt[352], ahetoṣ ca viṣayatvāyogāt | asmākaṃ tv abhāvabuddhayaḥ svavāsanāparipākānvayā nirviṣayā eva | abhāvasya ca bhavitṛtve kathaṃ paryudāsāt prasajyapratiṣedho bhidyeta | asadrūpasya vidhānena paryudāsāt [S. 85a.] sa bhidyata iti cet | na | asadrūpasya bhavanavirodhāt | bhavatīti hi bhūtyā sattayā 'bhisambadhyate | tatra kathaṃ sadrūpasya vidhānam? | paryudāsa evaiko nañarthaś ca syāt, sarvatra vidheḥ prādhānyāt | so 'pi vā na bhavet | yadi hi kiñcit kutaścit[353]nivartyeta tadā tadvyatireki[354]saṃspṛśyeta tatparyudāsena | tac ca nāsti | sarvatra nivṛttir bhavati ity ukte vastvantarasyaiva kasyacit vidhānāt | tathā 'nena vastvantaram evoktaṃ syāt, na tayor vivekaḥ | aviveke ca na paryudāsaḥ | aprastutābhidhānaṃ ca syāt | bhāvanivṛttau[355]prastutāyāṃ asadātmano vastvantarasyaiva vidhānāt | na cāsya svarūpeṇāsadātmakatvam, svarūpeṇāpy asataḥ kāryatvavirodhāt | pararūpeṇa tu sarvam eva vastvasadātmakam iti nāsya ghaṭādeḥ kaścid viśeṣaḥ [T. 262b.] bhavatu vā 'yam abhāvo 'gnyādibhyas tadbhāve kim iti nopalabhyante kāṣṭhādayaḥ? | tathā hi -- agnyādīnām anyakriyāyāṃ caritārthatvād anivṛttā eva tebhyaḥ {p. 82.1} [S. 85b.] indhanādayaḥ prāgvad upalabhyeran | tadupamarddena dhvaṃsasyotpatteḥ iti cet, kathaṃ tadupamarddaḥ? | na tāvat pradhvaṃsābhāvena, indhanasattākāle tasyābhāvāt | nāgnyādibhiḥ, dhvaṃsāvirbhāva eva teṣāṃ vyāpāropagamāt | na cotpannaḥ pradhvaṃsābhāva indhanādīn vihanti, yaugapadyaprasaṅgāt | dhvaṃsena vināśane ca vikalpatrayasya tadavasthatvāt | tataś cānavasthā | sa eva dhvaṃsa indhanāder agnyādijanmā nivṛttiḥ, ato 'syānupalabdhir iti cet | katham anyo 'nyasya nivṛttiḥ?, atiprasaṅgāt | yadi cāyaṃ hetumāṃs tadbhedād ātmabhedaṃ kiṃ nānubhavati? | śāliyavāṅkurādayo 'pi kāraṇabhedād evātmabhedam atyantavilakṣaṇam anubhavanto 'dhyakṣata evāvasīyante | na tv evam anapekṣitabhāvāntarasaṃsarggaḥ cyutimātralakṣaṇo dhvaṃsaḥ | tasyābhighātāgnisaṃyogādikāraṇabhede 'pi tuccharūpatayaikarūpasya svajñānātmany avabhāsanāt | na hi bhāvaśūnyatāṃ vihāyāparaṃ tatra kiñcid rūpam īksāmahe | vistarataś caitatkṣaṇabhaṅgasiddhau vicāritam ity āstāṃ tāvād iha | [S. 86a.] tasmād agnyādisaṃyogakāle na tasya kiñcid bhavati na bhavaty eva kevalam ity evopagantuṃ yuktam | yato nāyaṃ kasyacid [T. 263a.] bhāvena naṣṭo nāma kintu yataḥ svayam asthirarūpatayā bhūtas tato naṣṭo nāma | tena nāsyā 'bhavanam anyad vā kiñcid bhavati | tathā ca bhavanadharmaṇaḥ kasyacid abhāvād bhāvaṃ bhavantaṃ kutaścin na karotīti kriyāpratiṣedha evāgnisaṃyogādeḥ syāt | eva ca sati karttā agnisaṃyogādiḥ na bhavati ity akartur ahetutvam iti tasmān na vināśahetuḥkaścit |

__________NOTES__________

[347] agniḥ [348] agnyādeḥ [349] bhāvaḥ [350] bhāvaśabdapravṛttinimittaṃ abhāvasyāpi yadi sāmarthyam asti tadā bhāvatvam atha nāsti tatrāha [351] sanniti sāmānyaśabdānām -- Tib. [352] cakṣurādībhiḥ [353] brāhmaṇādi (prathamaṃ ṭippaṇam) kṣatriyā- (dvi. ṭi.) [354] nivartyavyatireki [355] tuccharūpāyām

[ section:14. vaiyarthyād api vināśe hetvayogaḥ |]

na kevalam asāmarthyād vināśahetvayogaḥ, kintu vaiyarthyāc ca, tad evāha -- yadi svabhāvato naśvaro naśanaśīlaḥ svātmany anavasthāyī sthātum aśakto yathā sūcyagre sarṣapaḥ tasya na kiñcinnāśakāraṇaiḥ | kiṃ kāraṇam? | {1}svayaṃnāśāt | {2}tatsvabhāvatayaiva asthirasvabhāvatayaiva | na hi prakṛty eva sthātum aśakte sūcyagre sarṣape tadasthitaye prayāsaḥ phalavān bhavet | {p. 83.1} atraiva vyāptim ādarśayati -- yo hi ityādi | na punaḥtadbhāve tatsvabhāvatve janakāt [S. 86b.] hetor {1}hetvantaram apekṣate | {2}na hi prakāśādayaḥ ityādinā dṛṣṭāntavivaraṇam | tadātmatāyā hetvantarānapekṣaṇena vyāptiṃ tādātmyasādhakena pramāṇena darśayati -- tadātmano yo yasya svabhāvaḥ tatsvabhāvasya tādātmyābhāve hetvantaram apekṣamāṇasya svahetor niṣpannasyāpi tatsvabhāvatvābhāve nairātmyasya niḥsvabhāvatāyāḥ prasaṅgāt | tadvat prakāśādivat na punaḥ paścāt [T. 263b.] tadātmatāyāṃ asthitidharmātmatāyāṃ hetvantaram apekṣata iti pramāṇaphalam | asthitidharmācet naśvarasvabhāvaś cet | svabhāvataḥsvahetubhyo niṣpanno bhāva iti pakṣadharmopasaṃhāraḥ | viruddhavyāptopalabdhiś ceyam, hetvantarāpekṣānapekṣayoḥ parasparaparihārasthitalakṣaṇatayā virodhāt, hetvantarānapekṣayā ca tatsvābhāvatāyā vyāptatvāt |

[ section: 15. svato vinaśvaratvasādhakahetāv anekāntadoṣoddhāraḥ |]

atra ca parasya vacanāv akāśam āśaṅkyāha -- bījādivat[8.16] ityādi | syād etat ityādinā etad eva vibhajate kevalāna janayanti iti | kutaḥ? iti cet, salilakṣityādeḥ svahetuvyatiriktasyāṅkurādijananasvabhāvānām api [S. 87a.] bījādīnāṃ tadātmatāyām apekṣaṇāt | tataś ca na punas tadbhāve hetvantaram apekṣanta ity anekāntaḥ | tadvad bhāvo 'pīndhanādiḥ svahetor naśvarātmā niṣpanno 'pi vināśe vinaśvarātmatāyāṃ syād iti dārṣṭāntikam | na bījādivad anekāntaḥ | kutaḥ? tatsvabhāvasya aṅkurādijananasvabhāvasya bījāder aṅkurādijananāt, tadātmatāyāṃ hetvantarānapekṣaṇāt | yaś ca kṣityādikam apekṣamāṇo na janayati kuśūlādyavasthaḥ tasya ajanakasya ca atatsvabhāvatvāt aṅkurādijananasvabhāvatvābhāvāt | tatra tadātmatālakṣaṇo hetuḥ na vartata eveti na tenānekāntaḥ |

[ section: 16. pratyakṣeṇa bādhāt na pratyabhijñayā sthiraikabhāvasiddhiḥ |]

nanu pratyabhijñāpratyakṣata eva bījādir ekasvabhāvo lakṣyate | tatra kuto 'yaṃ jananasvabhāvatvājananasvabhāvatvalakṣaṇo bhedaḥ? {p. 84.1} yato 'nekānto [T. 264b.] na syāt | na cāpramāṇaṃ pratyabhijñā, tatrāpūrvārthavijñānam ityādi pramāṇalakṣaṇayogāt, satsamprayogeṇendriyāṇāṃ bhāvataś ca pratyakṣam eva pratyabhijñānam | na ca pratyakṣād gariṣṭhaṃ pramāṇam asti, yatas tadviṣayasya bhedasiddhyā bādhām anubhavad apramāṇam etat [S. 87b.] syāt ity āśaṅkyāha -- `ata eva' janakatvājanakatvād eva viruddhadharmādhyāsāt `tayor avasthayoḥ' janakājanakāvasthayoḥ bījādeḥ vastubhedaḥ svabhāvabhedo niśceyaḥ adhyavasātavyaḥ | yathā hi śālibījaṃ tadaṅkurajananasvabhāvaṃ tadbhāve śālyaṅkurabhavadarśanāt pratyakṣato 'vagamyate, yavabījaṃ cātajjananasvabhāvam tadbhave śālyaṅkurānupalabdhyā[356][T. 265a.] tadviviktayavabījagrāhipratyakṣarūpayā pratīyate tathā 'trāpy avasthādvaye śālibījasya tadaṅkuraviviktāviviktāvasthāgrāhipratyakṣabalād eva svāṅkurajanakājanakasvabhāvatā kinna niścīyate? | iṣyata evāvasthayor bhedo 'vasthāvatas tv abheda iti cet | na | tasyāvasthārūpavivekinā rūpāntareṇa pratyakṣe pratibhāsanaprasaṅgāt | na hi yadanātmarūpavivekena svajñāne na pratibhāsate tasya pratyakṣatā yuktā | avasthātadvatoḥ svabhāvabhedābhāvāt [S. 88a.] kathaṃ rūpāntareṇa pratibhāsanam? iti cet | nanv avasthābhyo 'navāptarūpabhedasyāvasthānām ivātmanas tadbhede saty abhedo na saṅgacchate | [T. 265b.] tataś cāsyāvasthānām ivātmabhedam anubhavataḥ katham avasthātṛtvam? | avasthābhede 'py abhinnarūpasya tathā vyavasthānāt kathañcidbhedasyāpi bhāvād adoṣa iti cet | yadi yam ātmānaṃ purodhaya `ayam avasthātā, avasthāś cemāḥ' iti bhaṇyate tenāvasthātadvator bhedas tadā bheda eveti `kathañcit' ity andhapadam etat | tato 'sya pratyakṣatāyāṃ anātmarūpavivekinā rūpāntareṇāvabhāsanaprasaṅgo na nivarttate | atha tenātmanā 'bhedaḥ[357]| avasthāvad bhedaprasaṅgo 'vasthātuḥ, tadvad avasthānām abhedasya vā | tayor api kathañcid bhedābhedāv iti cet | tayos tarhy avasthātadvad ātmanor bhedavatoḥ kathañcid abhedanimittaṃ rūpāntaram iṣṭaṃ syāt | {p. 85.1} tathā ca tasyāpi tābhyāṃ kathañcidbhedaḥ, anyathā tadekasvabhāvād atyantam abhedād avasthātadvatoḥ 3parasparam atyantaṃ bhedābhedau prasajyeyātām[358]| rūpāntarasya kathañcidbhede [S. 88b.] tannibandhanam aparaṃ rūpam, tathā 'syāpi tadanyad ity aparimitarūpataivaikaikasya vastunaḥ samāsajyeta | na cāparimitarūpapratibhāsi pratyakṣam anubhavāmaḥ | ananubhavantaś ca kathaṃ tatkalpanayā ''tmanaivātmānaṃ vipralabhemahi? | tasmād avasthārūpavivekenopalabdhilakṣaṇaprāptasyānupalambhād aparimitarūpatāprasaṅgāc ca kathañcid bhedābhedavato 'vasthātur asattvam eva | tāś cāvasthā janakājanakasvabhāvabhedavatyaḥ [T. 266a.] pratyakṣata evāvagamyanta iti tadekatvādhyava-sāyi pratyabhijñānaṃ tadbādhām[359]anubhavat kathaṃ pramāṇaṃ syāt?, yato bījādīnāṃ aṅkurādijananasvabhāvānām api tadātmatāyāṃ hetvantarāpekṣaṇāt prāktanasya[360]hetor anaikāntikatā bhavet | bhavatu vā 'vasthātā kaścit, tasyāpy etad[361]eva bhedaṃ sādhayati | tathā hi -- tayoḥ [T. 264a.] janakājanakāvasthayor iti saptamīdvivacanam etat tadā bhavati | tad ayam artho -- janakāvasthāyām ajanakāvasthāyāṃ ca vastunaḥ dharmilakṣaṇasya bheda svabhāvanānātvam ata eva[HBṬĀ 356,24] janakājanakasvabhāvatvād eva pratyakṣāvasitāt niśceyaḥ[8,19] niścayalakṣaṇas tatra vyavahāraḥ kartavyaḥ, viṣayasya [S. 89a.] viruddhadharmādhyāsalakṣaṇasya darśanād iti | na ca śakyate vaktum -- avasthā evāṅkurādijananasvabhāvā nāvasthātā iti | tasya sarvasāmarthyavirahalakṣaṇasyāsattvaprasaṅgāt | [T. 264b.] tato yad ekarūpatayā pratyabhijñānaṃ bhaveṣu tat pūrvottarakālayor janakājanakasvabhāvabhedavyavasthāpakapratyakṣanibandhanām anubhavadbādhāṃ katham iva pramāṇaṃ syāt? | tatpratibhāsinaś cābhinnarūpasyālīkatve 'kṣasamudbhavām api vṛttim anubhavato 'sya satsamprayogajatvābhāvāt taimirikādidhiyām iva kutaḥ pratyakṣatā? | na {p. 86.1} cārthakriyānibandhanaṃ rūpama-pāsya bījāder aparaḥ paramārthataḥ svabhāvo 'sti, yasyādhigamāt pratyabhijñānaṃ pramāṇaṃ bhavet, arthakriyāsāmarthyalakṣaṇatvāt paramārthasataḥ | tasmāt sadṛśāparabhāvanibandhana evāyaṃ keśakadalīstambādiṣv ivākārasāmyatāmātrāpahṛtahṛdayānāṃ bhrānta [S. 89b.] eva tattvādhyavasāyo mantavyaḥ | tataḥ sato 'pi pratikṣaṇaṃ bhedasyānupalakṣaṇaṃ bālānām | yadā tu vidhurapratyayopanipātād visadṛśāparabhāvaprasavaḥ tadā 'sya tattvādhyavasāyī pratyabhijñāpratyayo na bhūtim avalambate | na ca tadekākāraparāmarśapratyayajanakatvād aparaṃ sādṛśyam | bhedā 'viśeṣe 'pi ca svahetubalāyāt aprakṛtivaśāt kecid[362]evaikākāraparāmarśapratyayalakṣaṇām arthajñānādilakṣaṇāṃ vā 'rthakriyāṃ kurvanti nāpara iti vipañcitaṃpramāṇavārtika evaśāstrakṛteti neha prapañcyate |

__________NOTES__________

[356] In Tib. this passage -anupalabdhyā to tayoḥ (p. 85. line 15) is read after svabhāvaḥ (p. 86. line 22). [357] tadā [358] parasparayātyantaṃ bhedābhedau vastvantare prasajye- -- T. [359] pratyakṣa [360] yo hi yatsvabhāvaḥ ityādinā kathitasya | [361] pratyakṣam [362] rūpālokādayaḥ

[ section: 17. anumānenāpi pratyabhijñāyā bādhāt na tataḥ sthirabhāvasiddhiḥ |]

avaśyaṃ ca bījāder janakājanakāvasthayor vastubhedo yathokto 'vagantavya iti darśayitum anumānam abhedasya [T. 265a.] bādhakam āha -- bhāvānāṃ bījādīnāṃ svakāryajanako yaḥ svabhāvaḥ tasya teṣu satsu anyathātvābhāvāt[8,21] kadācid ajanakatvāsambhavāt [S. 90a.] tatsvabhāvasya aṅkurādijanakasvabhāvasya paścād iva salilādikāraṇasannidhāna iva prāg api kuśūlādyavasthitikāle 'pi svakāryajananaprasaṅgāt | tatha hi -- salilādisannidhāne 'pi bījādiḥ svarūpeṇaiva kāryaṃ karoti, na pararūpeṇa | yaś cāsya tadā [T. 266a.] kāryajanakaḥ svabhāvaḥ, sa cet prāg apy asti, `sa evāyam' iti pratyabhijñāyāṃ puro 'vasthāyino janakasvabhāvasya prācyarūpābhedādhyavasāyāt, tataḥ kim iti prāg api tatkāryaṃ na kuryād iti? | prayogaḥ -- yad yadā yajjananasvabhāvaṃ tat tadā tajjanayaty eva | ajanakasya janakatvasvabhāvavirodhāt | anyasyāpi vā tatsvabhāvatāpatteḥ | yathā -- tad eva bījādikaṃ salilādisannidhikāle | kuśūlādyavasthāsv api cedaṃ bījādikaṃ svakāryajananasvabhāvam {p. 87.1} eva pratyabhijñayā vyavasthāpyata iti svabhāvahetuprasaṅgaḥ | na ca janayati | tasmān na tajjananasvabhāvam iti | viparyayaprayogaḥ -- yad yadā yajjananasvabhāvaṃ(va) nirvarttyaṃ kāryaṃ na janayati na tat tadā tajjananasvabhāvam, tad yathā -- śālyaṅkurajananasvabhāvanirvartyaṃ kāryam ajanayat kodravabījam | na janayati 1ca salilādikāraṇasannidheḥ[363]prāk tatkāryajananasvabhāvanirvarttyaṃ [S. 90b.] svakāryaṃ bījādikam iti [T. 266b.] vyāpakānupalabdhiḥ | tato 'numānato 'pi bādham anubhavat pratyabhijñānaṃ kathaṃ pramāṇaṃ syāt? | nanu cānena[364]bādhyamānasyānumānasyāprāmāṇyāt kathaṃ bādhakatvam? | aniścitapramāṇabhāvena[365]kuto bādhā? | nāpi itaretarāśrayatvam | na hi pratyabhijñānasyāprāmāṇyād etadanumānaṃ pramāṇam, kintu svasādhyapratibandhāt | sa ca viparyaye bādhakapramāṇabalān niścita iti |

__________NOTES__________

[363] ca śālyādikā- -- T. [364] pratyabhijñānena [365] uttaram

[ section: 18. pratyakṣasyānumānāt garīyastvanirāsaḥ |]

na pratyakṣād anyad gariṣṭhaṃ pramāṇam iti cet | na | pratyabhijñāyāḥ pratyakṣatvāsiddheḥ | na hīyam anumānena pratyakṣātmikā satī bādhyata iti brūmahe | kiṃ kṛtaṃ ca pratyakṣasya garīyastvam? | tad dhy arthasyāsambhave 'bhāvāt pramāṇam ucyate tac cānumānasyāpy arthapratibaddhaliṅgajanyatayā samānam iti nāsya kaścid viśeṣaḥ | yadi cānumānavirodham aśnuvānāpi pratyabhijñā pramāṇaṃ tadā ''kārasya sāmyāt tadekatāṃ pratiyatī nīletarakusumādeḥ[366][pratītiḥ] kiṃ na pramāṇam? | na hi kusumaphalādikāryadarśanonnīyamāno bhedaḥ pratyakṣatas tathābhāvam anubhavati | vistarataś ca pratyabhijñāprāmāṇyanirāsaḥ [S. 91a.]kṣaṇabhaṅgasiddhāv eva vihita ity āstāṃ tāvad iha | yataḥ evam uktena prakāreṇa janakājanakāvasthayoḥ bījāder vastubhedaḥ tasmād yo 'nyo 'vasthāviśeṣo yadantaraṃ aṅkurādikāryaprasavaḥ {p. 88.1} sa evāṅkurajananasvabhāvaḥ, [T. 267a.] kāryadarśanonnīyamānarūpatvāt tajjananasvabhāvatāyāḥ | yadi tarhi sa evāṅkurajananasvabhāvaḥ, pūrvabhāvinām avasthābhedānām atajjananabhāvatvāt kathaṃ teṣu tatkāraṇavyapadeśaḥ? aṅkurārthibhir vā tadupādānam? ity ata āha -- `pūrvabhāvinas tu' kuśūlādyavasthitikālabhāvinas tu avasthāviśeṣāaṅkurakāraṇasyāntyasyāvasthāviśeṣasya kāraṇāni pratyayāntaropadhīyamānaviśeṣebhyaḥ paramparayā tebhyas tadutpatteḥ | atas teṣūpacārataḥ kāraṇavyapadeśo 'ṅkurārthibhiś copādānam | yatas tatsvabhāvasya bījāder jananaṃ na hetvantarāpekṣam, yac cājanakam apekṣate na tasya [S. 91b.] tajjananasvabhāvatvam iti | tasmān nānekānto bījādivat `tatsvabhāvatvāt' ity asya hetoḥ ity upasaṃhāraḥ | tad evaṃ yadā tāvat pratyabhijñānaṃ pratyakṣapramāṇatayā sthairyasiddhaye parair ucyate bījādivad anekāntaṃ pratipādayitum, tadā tasyoktena prakāreṇa pratyakṣānumānābhyāṃ bādhyamānatvāt tadātmatā nāstīti kutas tata ekatā bhāvānām?, yato 'nekāntaḥ syād iti pratipāditam | yadā tu pratyabhijñāyamānatvāt pūrvāparakālayor ekasvabhāvā bījādaya iti hetutayocyate paraiḥ, tadā 'yam asiddho hetuḥ | na ca sa pakṣe kvacid varttata ity āha -- kṣaṇikeṣu bhāveṣu asmābhir iṣyamāṇeṣu ekyābhāvād iti sambandhaḥ |

__________NOTES__________

[366] girikāntakā (?)-kanni- (?)

[ section: 19. tatsvabhāvatvāt ity atra punar api anekāntadoṣoddhāraḥ |]

atha yasyāpi kṣanikā bhāvās tasyāpi bījādīnāṃ [T. 267b.] pratikṣaṇam aikyābhāve 'pi viśeṣānupalakṣaṇād antyakṣaṇavat sarveṣāṃ janakasvabhāvānām api tadbhāvaṃ prati salilādyapekṣatvāt tadavastham anaikāntikatvam ity āśaṅkyāha -- aparāparotpatteḥ kṣaṇikair api [S. 92a.] nānekāntaḥ, aparebhyo 'parebhyaś ca pratyayebhyaḥ pratikṣaṇam utpatteḥ kṣaṇikānāṃ bhinnaśaktitvād antyakṣaṇavaj janakasvabhāvatāvirahāt kutas tair apy anekāntaḥ syāt? na hi kāraṇabhedopadhīyamānajanmanāṃ viśeṣānupalakṣaṇe 'py abhinnasvabhāvatā yuktā, hetu {p.89.1} bhedānanuvidhāne 'hetukatāprasaṅgāt | tathā ca vakṣyati -- `aparāparapratyayayogena pratikṣaṇaṃ bhinnaśaktayaḥ santanvantaḥ saṃskārā yady api kutaścit sāmyāt samānarūpāḥ pratīyante tathāpi bhinna eva eṣāṃ svabhāvaḥ, tena kiñcid eva kasyacit kāraṇam' iti | yad uktaṃ `tatsvabhāvasya jananāt' ity asyānekāntam udbhāvayann āha paraḥ -- te bījakṣityādayaḥ antyāḥ ante bhavāḥ pratyekam aṅkurajanane samarthāḥ khaṇḍaśaḥ kāraṇebhyaḥ kāryotpādābhāvād bhavadbhir iṣyanta iti kinna janayanti pratyekam? | tataś caiṣām eka eva kaścid aṅkuraṃ janayati, tadanye tu tatsvabhāvā api na janayantīti `tatsvabhāvasya jananāt' ity anekāntaḥ | tadvat kuśūlādyavasthā api bījādayo 'ṅkurādijananasvabhāvā api na janayiṣyantīti tair anekāntaḥ [S. 92b.] tadavastha eveti manyateparaḥ| atrāha -- iti yad evaṃ tvaṃ manyase | pareṇa sāmānyenābhidhānāt sāmānyenaivottaram āha -- {1}janayanty eva [T.268a.] {2}nātra svakāryajanane anyathābhāvaḥ ajanakatvam āśaṅkanīyam | kutaḥ? svabhāvasyāvaiparītyāt | yadi hi na janayeyur jananasvabhāvā eva na syuḥ | tatsvabhāvāś ceṣyanta ity avaśyaṃ janayanti, tathā ca kuto 'naikāntaḥ? iti bhāvaḥ |

[ section: 20. ekenaiva samarthyena kāryajanane pareṣām anupayogam āśaṅkya taduddhāraḥ |]

pratyekam antyānāṃ janakatve kāryasyaikena jananād apareṣām upayogasya nirviṣayatvād ajananam eveti manyamāna āha paraḥ -- teṣu antyeṣu sahakāriṣu saha -- yugapat karaṇaśīleṣu samarthasvabhāveṣu tatkāryakriyāyogyeṣu abhyupagamyamāneṣu satsu kāryasyaikenaiva janitatvāt ko 'parasyopayogaḥ? naiva kaścit | tat kim ucyate `janayanty eva' iti? | etat pariharati -- `na vai' naiva bhāvānāṃ bījādīnāṃ kācit prekṣāpūrvakāritā buddhipūrvakāritā, yataḥ prekṣāpūrvakāritvāt `ayam asmāsv anyatam eko 'pi samarthaḥ kāryajanane, kim atrāsmābhiḥ karttavyam?' ity ālocya apare nivarteran [S. 93a.] {p. 90.1} audāsīnyaṃ[367]bhajamānās tatkāryajanane na vyāpriyeran | yasmāt te bījādayo bhāvāḥ nirabhiprāyavyāpārāḥ paryālocanāśūnyavyāpārā ekata utpadyamāne kārye sarva eva vyāpriyante | bhavanadharmaṇi ca kārye teṣāṃ prāgbhāva eva vyāpāraḥ | tadanyasyāyogāt[368]| yadi hi vyāpṛtād anya eva vyāpāraḥ [T. 268b.] tadā tata eva kāryotpādād vyāpāravataḥ kārakatvam eva hīyate | tasyāsau vyāpāraḥ tatas tasya kārakatvam iti cet | nanv evaṃ vyāpāropayogasya kāryānupayogini tatropacārāt[369]pāramārthikam asya kārakatvaṃ hīyeta | kaś cāsya[370]vyāpāreṇa sambandhaḥ? | samavāyaś cet | na | tasya prāg eva nirastatvāt | samavāyāc ca vyāpāravattve anyasyāpi[371]tatkāryānupayoginas[372]tadbhāvaprasaṅgaḥ[373], samavāyasyeheti buddhihetor ekatvena sarvatra samānatvāt | abhimatenaiva vyāpṛtena tadvyāpārotpādanāt nātiprasaṅgaḥ iti cet | nanu tena[374]tadutpādanaṃ[375]tatra[376]samavāyād evocyate | sa ca [S. 93b.] sarvatra samānaḥ | yena ca pariśrameṇa vyāpāraṃ janayati tena kāryam eva kin notpādayati? yena vyavadhānam āśrīyate | yathā ca svasannidhimātreṇaivāyaṃ vyāpāraṃ janayati na vyāpārāntareṇa, anavasthāprasaṅgāt, tathā tata 9eva kāryam[377]apīty uktaprāyam | tasmād bhāvini kārye prāgbhāva eva kāraṇasya vyāpāraḥ | sa ca sarveṣāṃ astīti sarva eva kāryotpattau vyāpriyanta iti vyapadiśyante | tad api kāryaṃsarvebhya eva jāyate sarveṣāṃ bhāva eva tadbhāvāt | na hi kāryasya kāraṇābhimatabhāva eva bhāvam antareṇāparaṃ janma | tathābhāve[378]hi tatraiva kāraṇavyāpārāt kāryakriyaivaiṣāṃ na sambhavet | tataś ca satsv api kāraṇeṣu katham asya bhāva upalabdhir vā syāt? | tatsambandhino janmanaḥ karaṇāt iti cet | na | asatā {p. 91.1} tena[379]sambandhāyogāt | svata eva sattve vā [T. 269a.] janmārthānupapatteḥ | janmakāle copalabhyasyātmanaḥ[380]prāg[381]api bhāvāt tathopalabdhiprasaṅgaḥ, rūpāntareṇa[382]bhāve na [S. 94a.] tasya bhāvaḥ syāt[383]| rūpabhedalakṣaṇatvād bhāvabhedasya[384]| tasmād upalabdhyātmano[385]janmanaḥ prāganupalambhād asattvam | tato 'sya[386]janmasambandhitā kutaḥ? | tasmāt kāryam evābhūtvā hetubhāve bhavatīti bhāva evāsya[387]tato janmeti sarvebhyas tat jāyate | nanv ekasyāpi tajjanane sāmarthyāt apareṣāṃ tatra sannidhilakṣaṇo vyāpāro vyartha eveti na tatrāpareṣāṃ bhāvaḥ saṅgacchata iti ced āha -- svahetoḥ kṣitibījasalilādisāmagrīlakṣaṇasya pariṇāmaḥ kāryotpādānuguṇaviśeṣavataḥ pratikṣaṇam upadhīyamānātiśayasya kṣaṇāntarasya prasavaḥ, tataḥ upanidhiḥ kāryadeśe sannidhānaṃ dharmo yeṣāṃ te tathābhavantaḥ kāryadeśe sannidhīyamānāḥ nopālambham arhanti -- `ekasyāpy etatkāryakaraṇe samarthatvāt kim atra bhavantaḥ sannihitāḥ?' iti na paryanuyogam arhanti | na hi tadaparasannidhim[388]antareṇa tatraikasyāpi[389]bhāva upapadyate | kutaḥ? tatprakṛte tatprakṛtitvāt iti bhāvapradhāno [S. 94b.] nirddeśaḥ | kṣitibījasalilādisāmagrīpariṇāmajanyasvabhāvatvād ekaikasya samarthasya tadbhāve[390]kutaḥ kevalasya sambhavaḥ[391]?, sāmagrīśabdavācyaiḥ kāraṇabhedaiḥ samartha- svasvalakṣaṇāntarārambhāt | tataś[392]ca pratikṣaṇam upadhīyamānātiśayasyotpādāt kevalānāṃ [T. 269b.] ca tajjananasvabhāvavaikalyāt tadaparapratyayayogajanyasvabhāvatvāt samarthajanakasya hetoḥ | etac ca yathāvasaraṃ tatra tatra vyaktīkariṣyati | tasmād yatsāmagrījanyasvabhāvo yo bhāvaḥ sa tatraikābhāve 'pi kāraṇavaikalyān na sambhavatīty ekasāmagrījanmanāṃ sahabhāvo niyataḥ | sarveṣāṃ teṣāṃ bhāva eva kāryasya bhāvāt sarva eva janayantīti `tatsvabhāvasya jananāt' ity atra nānekāntaḥ iti | {p. 92.1} yenābhiprāyeṇa `te 'ntyāḥ samarthāḥ kin na janayanti' ity uktaṃ taṃ prakaṭayann āha -- samarthāḥ ityādi | siddhāntavādy api `janayanty eva' iti yadabhiprāyavatoktaṃ tam ādarśayati -- na, tatraiva ityādi | etad eva vyācaṣṭe -- tasyaiva ityādi | [S. 95a.] ayam abhiprāyaḥ -- `idam atra samartham, idam asamartham' iti pratyakṣānupalambhasādhanābhyām anvayavyatirekābhyāṃ vyavahriyate, anyanimittābhāvāt | tau cānvayavyatirekāv ekatraiva kārye dṛśyete nāparāparatreti tasyaivaikasya janane samarthā gamyanta iti nāparāparajananam | te tu yadavasthā janayanto dṛśyante -- kiṃ tajjananasvabhāvās tadaiva? āhosvit prāg api? ity atra vivādaḥ | tatra prāg api tatsvabhāvatve paścād iva prāg api jananaprasaṅga iti pratikṣaṇaṃ bheda ucyata iti |

__________NOTES__________

[367] `nivarteran' ity etad vyākhyāti [368] kriyārūpasya [369] vyāpāravati kāraṇe [370] vyāpṛtasya [371] ghaṭādeḥ [372] aṅkura- [373] aṅkurajanana- [374] bījā- [375] vyāpārotpāda- [376] bījādau [377] eva svasaṃnidhimātrād eva kā- -- T. [378] aparajanmasadbhāve [379] kāryeṇa [380] kāryasambandhinaḥ [381] kāryajanmani [382] avyaktena [383] avyaktād avyaktam eva rūpaṃ jātaṃ yataḥ [384] avyaktarūpād vyaktarūpaṃ bhinnam eva [385] kāryasya [386] kārya- [387] kārya- [388] tadanyatara- [389] kāryadeśe [390] aparasannidhānābhāve [391] kutaḥ [392] nopālambham arhanti

[ section: 21. kāraṇabhedāt kāryabhedaṃ svīkurvadbhiḥ kṣapaṇakajaiminīyair anekāntasyodbhāvanam |]

punar anyathākṣapaṇakajaiminīyāanekāntam udbhāvayanta [T. 270a.] āhuḥ -- bhinnaḥ parasparavyāvṛttaḥ svabhāvo yeṣāṃ tebhyaś cakṣurādibhyaḥ sahakāribhyaḥ yugapatkartṛbhyaḥ ekasya vijñānalakṣaṇasya kāryasyotpattau satyām, bahūni bhinnasvabhāvāni kāraṇāni kāryaṃ tv ekam abhinnasvabhāvam iti na kāraṇabhedāt kāryabhedaḥsyāt | tataś cakṣurādayo na bhinnenātmanaikasya kāryasya janakā eṣṭavyāḥ | kintv abhinnam eṣām ekakāryajanakaṃ sāmānyabhūtaṃ rūpam upeyaṃ yenābhinnaṃ kāryaṃ janayanti | tac ca samagrāvasthāyām eva tatkāryaṃ janayati na vyagrāvasthāyām | na caikaikābhāve tasyābhāvaḥ, sāmānyātmanaḥ [S. 95b.] kadācid abhāvavirodhāt | na ca tadā 'syā 'janakasvabhāvatā, janakājanakarūpavataḥ samagretarāvasthāyor bhedaprasaṅgāt | tathā ca sāmānyātmanā hāniḥ | tato yad asya samagreṣu cakṣurādiṣu janakaṃ rūpaṃ tad ekaikābhāve 'pi vidyate na ca janayatīti `tatsvabhāvasya jananāt' ity anekānta iti |

[ section: 22. siddhāntavādinā dūṣaṇoddhāraḥ |]

siddhāntavādy āha -- na, yathāsvam ityādi | evaṃ manyate -- kiṃ punar idaṃ kāraṇam abhimataṃ bhavataḥ? | yadi pratyekaṃ cakṣurādikam; {p. 93.1} tad ayuktam | sāmagrījanyasvabhāvatvāt kāryasya, tasyā eva kāraṇatvāt | nanu tadavasthāyāṃ pratyekam eva sāmagrīśabdavācyānāṃ jananasvabhāvatvābhyupagamāt pratyekam eva cakṣurādikaṃ kāraṇam | [T. 270b.] yady evaṃ ko 'yaṃ niyamo yadanekasmād bhavatā 'nekena bhavitavyam viparyaye bādhakapramāṇābhāvāt, ekenaiva tat kāryaṃ karotīti kuto 'vasitam? | tadbhāve bhāvāt iti cet | anekatrāpi samānam etat | tad uktam -- tasyaivaikasya janane samarthāḥnānyasya iti nāparāparajananam iti | na cānekasmād bhavad anekaṃ prāpnoti | yato nāsmākaṃ bhavatām iva kāraṇam eva [S. 96a.] kāryātmatām upaiti, yato 'nekapariṇater anekarūpatvāt kāryasyānekatā syāt | kintu apūrvam eva keṣucit satsu bhavati | tac cānekabhāva eva bhāvāt tatkāryam ucyate tasya kuto 'nekatāprasaṅgaḥ? | yat tv abhinnaṃ rūpaṃ janakam ucyate tasyaikasthitāv api bhāvāt tatkāryajananasvabhāvāc ca tataḥ kāryaprasavaprasaṅgaḥ, tadanyasannidhau tasya viśeṣābhāvāt tadāpi vā na janayet | tasmād yeṣu bhāvābhāvavatsu kāryaṃ bhāvābhāvavad dṛśṭaṃ ta eva viśeṣā janakā iti kuto 'nekāntaḥ? | atha sāmagrīṃ kāraṇam āśrityocyate `na kāraṇabhedāt kāryabhedaḥ syād iti', {1}tan na, {2}yathāsvaṃ yasyāḥ sāmagryāḥ ya ātmīyaḥ svabhāvas tadbhedena tadviśeṣopayogataḥ tasya -- vijñānalakṣaṇasya kāryasya, viśeṣāḥ -- sāmagrībhedād bhinnāḥ svabhāvāḥ, teṣūpayogataḥ [T. 271a.] tadupayogaiḥ bhinnasāmagrīvyāpāraiḥ kāryāḥ ye svabhāvaviśeṣāḥ -- kāryāṇāṃ viśiṣṭāḥ svabhāvāḥ [S. 96b.] teṣām asaṅkarāt paras paravyāvṛttarūpatvāt | sāmagrībhedād bhinnarūpataiva kāryāṇām iti kathan na kāraṇabhedād kāryabhedaḥ syāt? | tathā hi -- ekā sāmagrī manaskāratat[393]sādguṇyādilakṣaṇā[394], tato vikalpavijñānamātraṃ[395]jāyate; aparā manaskārendriyamātralakṣaṇā, tato bhrāntendriyavijñānasambhavaḥ[396]; tadanyā viṣayendriyamanaskārātmikā, tato 'py abhrāntavijñānasambhūtir iti bhinnasāmagrījanmanāṃ {p. 94.1} kāryasvabhāvaviśeṣāṇām asāṅkaryād asty eva sāmagrīlakṣaṇakāraṇabhedāt kāryāṇāṃ bheda iti | nanu yadā viṣayendriyamanaskārebhyo vijñānasambhavaḥ tadā teṣām upayogaviṣayasyaikatvāt katham asāṅkaryam? | tathāvidhasya sāṅkaryasyeṣṭatvāt adoṣaḥ | taduktam -- tatraivaikatra sāmarthyāt ityādi | kathaṃ tarhi teṣāṃ tajjanakatvam?, yadi tadbhedāt [S. 97a.] na bhidyate kāryam | kiṃ nu vai samagrāṇām anyānyakāryajananena janakatvam yatas tadbhāve tan na syāt | janakatvaṃ hy eṣāṃ tadbhāva eva kasyacid bhāvāt | tatraikasyānekasya vā bhāve teṣām ekānekajanakatvam ucyate |

__________NOTES__________

[393] cārutvam [394] deśakālādayaḥ [395] arthābhāve 'py āntaro vikalpaḥ [396] marumarīcikāsu jalajñānam

[ section: 23. ekasāmagrījanyeṣv api kāryeṣu bhedopapādanam |]

nanv ekasyāḥ sāmagryā anekasya bhāve sāmagryantarajanyebhyo bhavatu bhedaḥ, parasparatas tu katham? | [T. 271b.] tadatadrūpahetujatvād dhi bhāvās tadatadrūpaṇi iṣyante | tatra yadā cakṣūrūpamanaskārebhyo vijñānajanma tadā cakṣūrūpakṣaṇayor api bhāvād vijñānenābhinnahetujatvāt tayor vijñānātmatā, vijñānasya vā tadrūpatā kathaṃ na prasajyeta? | āha ca -- tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ| tadrūpādi[397] kim ajñānaṃvijñānābhinnahetujam || [PV 2.251] iti | naiṣa doṣaḥ | teṣāṃ yathāsvaṃ svabhāvabhedena nimittopādānatayā tadupayogāt | manaskāro hi vijñānasyopādānakāraṇam | cakṣuṣas tu svavijñānajananayogyasya janmani sahakārikāraṇam | evam itaratrāpi yathāyogam vācyam | tato 'nyādṛśī sāmagrī cakṣuḥkṣaṇasya janikā, anyādṛśī ca vijñānader iti tadvailakṣaṇyād eva [S. 97b.] kāryāṇāṃ vailakṣaṇyam | syād etat -- sarveṣāṃ anvayavyatirekāv anuvidhīyete tadā cakṣurādikṣaṇair iti kuto 'yaṃ bhedaḥ -- ihopādānabhāve bheda(-bhāveneda)m upayujyate, anyatra tu sahakāribhāveneti? | bodharūpatāder[398]{p. 95.1} anukārānanukārābhyāṃ tadbhāve[399]vyabhicārāvyabhicārataś ca | tathā hi -- vijñānaṃ manaskārasya bodharūpatām anukaroti, na cakṣurāder jarā(ḍā)dibhāvam | evam anyad api pratyeyam | niyamena ca vijñānamātrabhāve samanantarapratyayasya vyāpāro na cakṣurādeḥ | cakṣuḥkṣaṇāntarodaye[400]ca pūrvabhāvinaś cakṣuṣo[401]na svavijñānayogyatāhetoḥ [T. 272a.] samanantarapratyayasya | evaṃrūpasyāpi vācyam | tasmād avasthābhede 'pi yad ekākāraparāmarṣa(śa)pratyayanibandhanatayā svasantatipatitakāryaprasūtinimittaṃ tad upādāna-kāraṇaṃ | yat santānāntare prāgavasthāpekṣaviśeṣodayanibandhanaṃ tat sahakārikāraṇam | sa ceyaṃ bhāvānāṃ svahetuparamparāyātā prakṛtir yayā kiñcit kāryaṃ svasantānavyavasthānibandhanaṃ janayanty aparaṃ ca santānāntaravyapadeśanibandhanam iti tasyā eva sāmagryā avāntaraviśeṣakṛtatvāc cakṣūrūpavijñānakṣaṇānāṃ parasparato [S. 98a.] vailakṣaṇyaṃ na virudhyate |

__________NOTES__________

[397] tatsukhādi -- PV [398] uttaram āha [399] kāryabhāve [400] -kṣaṇānantarodaye -- T. [401] niyamena vyāpāra iti sambandhaḥ

[ section: 24. kāraṇānekatve 'pi kāryasyaikatvaṃ sāmagrībhede ca kāryabhedaḥ |]

tasmād yadi `kāraṇabhedāt' kāraṇānekatvāt kāryasya bhedaḥ anekatvaṃ tadā pratibandhābhāvād anekāntaḥ | na ca tadabhyupagamyata iti na kācit kṣatiḥ | atha sāmagrīlakṣaṇasya kāraṇasya bhedaḥ sāmagryantarād vailakṣaṇyaṃ kāryasyāpi bhedo 'tatkāraṇebhyo bhinnasvabhāvatocyate | tadā[402]tasyeha[403]bhāvāt kathaṃ na kāraṇabhedāt kāryabhedaḥ syāt? iti abhiprāyavatā `na'[404]kāraṇabhedāt kāryabhedo na syāt | kutaḥ? | yathāsvam ity ādy abhihitam | ubhayaṃ[405]caitat kāryeṣu pramāṇaparidṛṣṭam iti darśayann āha -- yathā ityādi | mṛtpiṇḍādibhyo hi bhavato ghaṭasya na kāraṇānekatve 'py anekarūpatā | nā'pi sāmagryantarajanyād abhinnasvabhāvatety udāharaṇārthaḥ | tatra [T. 272b.] sāmagryantarajanyāt tāvad bhedaṃ darśayati -- mṛtpiṇḍāt ityādi | iha mṛtpiṇḍakulālasūtrāṇi {p. 96.1} vyagrasvabhāvāni kāraṇāntarasahitāni iṣṭakādilakṣaṇāni tadanyajanyebhyo bhinnasvabhāvāni [S. 98b.] yāni kāryāṇi sādhayanti tebhyo vilakṣaṇam eva samagrāṇi ghaṭātmakaṃ kāryaṃ janayanti | tathā hi -- kulālādinirapekṣo mṛtpiṇḍaḥ tadanyajanyād vṛkṣāder vilakṣaṇam evopādānabhāvena mṛdātmakaṃ kāryaṃ janayan dṛṣṭaḥ | kulālādisahito 'pi tadātmakam eva ghaṭam | tatkāraṇāhitaviśeṣaś ca kevalamṛtpiṇḍād bhinnasvabhāvatayā tatkāryād apīṣṭakāder vilakṣaṇam eva karoti | evaṃ kulālādikam api tadanyopādānasahitaṃ sahakāribhāvena yatkāryam karoti tadvilakṣaṇam eva mṛtpiṇḍasahitaṃ tatkāranāhitaviśeṣaṃ ghaṭātmakaṃ kāryaṃ janayatīti samudāyārthaḥ | tatra mṛtpiṇḍād bhinnaḥ svabhāvo ghaṭasya ye tadanyopādānakāraṇatayā mṛtsvabhāvā na bhavanti vṛkṣādayas tebhyo bhavati | kulālāt mṛtpiṇḍopādānāhitātiśayāt sahakāribhāvenopayujyamānāt tasyaiva ghaṭasya mṛtpiṇḍopādānatayā mṛdātmanaḥ sataḥ saṃsthānaviśeṣaḥ pṛthubudhnodarādyākāraḥ tadātmatayā tadanyebhyo yeṣāṃ mṛtpiṇḍas tadanyanimittasahita [S. 99a.] upādānam iṣṭakādīnāṃ tebhyo bhinnaḥ svabhāvo bhavati | sūtrāt mṛtpiṇḍakulālakāraṇāhitaviśeṣāt [T. 273a.] tasyaiva ghaṭasya mṛtsaṃsthānaviśeṣātmano mṛtpiṇḍakulālayos tajjananasvabhāvatvāt ghaṭasya tadrūpayogāt tayośca[406]sūtrakāraṇopahitaviśeṣayos tannirapekṣāvasthāto bhinnātmakatayā cakrāder vibhakto vicchinnaḥ svabhāvo bhavati tasmād anu[krā]ntakāraṇatrayajanyo ghaṭaḥ tadanyasmād ekaikakāryād dvidvikāryāc ca bhinnasvabhāva eva jāyata iti sāmagrībhedād bhinnānyeva kāryāṇi parasparam asaṅkīrṇasvabhāvāni bhavantīti tadupayogakāryaviśeṣāsaṅkaraḥ[407]siddhaḥ | tasya[408]caikaikatadavasthābhāvikāraṇabhedānvayavyatirekānuvidhāyitayā khaṇḍaśo 'nutpādāc ca | tadekaikajanyatve 'pi[409]vastutas tadekaikasajātīyakāraṇāntarasannidhāvadṛṣṭasya viśeṣasyetarasannidhau taddarśanāt `tajjanyo 'yam'[410]iti tattvacintakair vivecyate | yataḥ[411]{p. 97.1} kāryaviśeṣārthino 'nekakāraṇaparigrahaṃ kurvanti parasparāhitopakārakāryaparamparayā vāñchitakāryajananayogyakāraṇasāmagrībhāvārtham | yata [S. 99b.] evaṃ sāmagrībhedād bhinnānyeveṣṭakācakrāvibhaktaghaṭa tadvibhaktaghaṭalakṣaṇāni kāryāṇi bhavanti tat tasmāt evam uktena prakāreṇa kulālāt mṛtpiṇḍarahitād anyasāmagryantarbhūtāt na mṛtsvabhāvatā kasyacit kāryasya, mṛtpiṇḍakāraṇopakṛtātmana eva tasya tadviśeṣahetutvāt | na mṛdaḥ kevalāyāḥ, tatsāmagrībahirbhūtāyāḥ saṃsthāna[T. 273b.]viśeṣaḥ kulālopādānopakṛtatāyā eva mṛtsaṃsthānaviśeṣātmakakāryahetutvāt |

__________NOTES__________

[402] vailakṣaṇyasya [403] sāmagryām [404] na iti sūtrāṃśasya vyākhyā `kāraṇa' ityādi [405] kāraṇānekatve kāryasyaikatvam, sāmagrīvailakṣaṇyāt kāryavailakṣaṇyaṃ ca [406] mṛtpiṇḍakulālayoḥ [407] teṣāṃ kāraṇānām upayogaiḥ vyāpāraiḥ kāryā ye svabhāvaviśeṣaḥ teṣām [408] ghaṭasya [409] `tajjanyo 'yam' iti tattvacintakair vivecyata iti sambandhaḥ [410] mṛdādi- [411] vivekāt

[ section: 25. sahakāryanekatve 'pi kāryasya aikyam |]

tad evaṃ sāmagrībhedād bhedaṃ kārasyodāharaṇe pratipādya sahakāriṇām anekatve 'py anekātmatāvirahaṃ pratipādayann āha -- na ca tayoḥ mṛtkulālayoḥ sahitayoḥ parasparopādānopakṛtātmanoḥ yaḥ śaktiviśeṣaḥ pratyayāntarasahitāvasthāto viśiṣṭā yogyatā tadviṣayasya[412]tadanyāvasthāviṣayād bhede saty api yathā tadanyasmād bhedaḥ, evaṃ {1}svabhāvena na bhedaḥ | {2}svarūpato 'pi na nānātvaṃ nānekātmakatā kāryasya | tābhyāṃ janito yo viśeṣo mṛtsaṃsthānaviśeṣātmakaḥ sa eva tadanyasāmagrījanyād bhidyata iti bhedo asya | kathaṃ punar eta[d] jñāyate `tadanyasmād iva [S. 100a.] svabhāvato 'py asya bhedo nāsti' ity ata āha -- mṛtsaṃsthānayoḥ ityādi | yadi hi mṛtkulālayoḥ tadavasthābhāvinoḥ śaktiviśeṣaviṣayo mṛtsaṃsthānaviśeṣātmako bhedas tadanyasmād iva svarūpato bhidyeta tadā mṛtsaṃsthānayor aparasparātmatayā parasparātmatāviraheṇa kāraṇena saṃsthānaviśeṣeṇa mṛt na pratibhāseta, na mṛtsvabhāvena ca saṃsthānaviśeṣaḥ, yathā tadanyarūpeṇa | na[413]hi yo yasya svabhāvo na bhavati sa tenātmanā svagrāhiṇi jñāne pratibhāsate, rūparasavat; jñānaṃ vā tadrūpavikalārthasāmarthyenotpadyamānaṃ tadrūpam anukartuṃ yuktam, {p. 98.1} bhrāntatāprasaṅgena tadvaśād arthavyavasthānābhāvaprasakteḥ | tasmāt mṛtsaṃsthānayor ekātmataiveti [T. 274a.] na kāraṇānekatvāt kāryasyānekātmakatā aikāntikī, yato bhinnasvabhāvebhyaś cakṣurādibhyaḥ sahakāribhyaḥ ekakāryotpattivirodhād ekarūpatayā teṣāṃ sādhāraṇaikakāryakriyā, bhinnarūpatayā vā sādhāraṇakāryakaraṇam iyeta | [S. 100b.] etac caikasāmagryapekṣayaikakāryakartṛtvam ucyate | paramārthatas tu tatsāmagryantarggatānāṃ sajātīyasyā 'pi kṣaṇāntarasyārambhāt sāmagryantarāvayavatvena ca kāryāntarasyāpi yathā ekapratyayajanitaṃ kiñcid ekaṃ nāsti tathā 'nekapratyayajanitam apīti kāraṇānekatvāt kāryānekatvopagame 'pi na kācit kṣatiḥ | tata ekakāryāpekṣayā 'nekatvaprasañjane sandigdhavyatirekatā, sāmānyena sādhane siddhasādhyateti ca |

__________NOTES__________

[412] śaktiviśeṣaviṣayasya [413] vyatirekī

[ section: 26. ahrīkādisaṃmatasya dravyaparyāyayoḥ bhedābhedapakṣasya nirāsaḥ |]

nanu ca mṛtsaṃsthānaviśeṣayor ekasvabhāvatve 'pyahrīkādibhiḥ saṅkhyādibhedād bheda iṣyate tat katham anekapratyayajanitasyaikatve etad udāharanām syāt? | sarvatraiva hi dravyaparyāyayoḥ saṅkhyāsaṃjñālakṣaṇakāryabhedād bhedo deśakālasvabhāvābhedāc cābheda iṣyate, yathā ghaṭasya rūpādīnāṃ ca | tathā hi -- eko ghaṭaḥ rūpādayo bahava iti saṅkhyābhedaḥ | ghataḥ rūpādayaḥ iti saṃjñābhedaḥ | anuvṛttilakṣaṇaṃ dravyavan nityaṃ ca, vyāvṛttilakṣaṇā [S. 101a.] bhedāḥ kṣaṇikāś ca;jaiminīyasya tu [T. 274b.] kecit kālāntarasthāyino 'pīti lakṣaṇabhedaḥ | ghaṭenodakāharaṇaṃ kriyate, rūpādibhiḥ punarvasturāga iti kāryabhedaḥ | evaṃ sarvatra dravyaparyāyayoḥ saṅkhyādibhir bhedaḥ deśādibhis tv abheda iti mṛtsaṃsthānayoḥ kathañcit bhedāt mṛtkulālābhyāṃ janitasya kāryasyānekatā 'sty eva | yathā tv ekatā[414]tathā tābhyāṃ[415]tasya abhinnātmajanyataiveti yad anekakāraṇaṃ tad anekam eva, yat punar ekaṃ tat sahakāriṇām abhinnarūpajanyatayaikakāraṇam eveti na vyabhicāra iti | {p. 99.1} tad ayuktam | svabhāvato bhedānabhyupagame anyathā[416]bhedāsiddheḥ anekasmād ekakāryotpatter abhādhanāt | svabhāvato bhedopagame vā 'parasparātmatayā mṛtsaṃsthānayoḥ saṃsthānamṛtsvabhāvaviśeṣābhyāṃ tayor apratibhāsanaṃ durnnivāram | yadi hi svabhāvato na bhedo dharmadharmiṇoḥ, saṅkhyādibhedād api naiva bhedaḥ | na hi pararūpāḥ bhidyamānā api saṅkhyādaya ātmabhūtam abhedaṃ bādhituṃ samarthāḥ | saṅkhyābhedas tāvad asamarthaḥ, ekasminn api dravye bahutvena vyavahāradarśanāt | yathā gurava iti | na ca bahuvacanasya niyamenādarśanād rūpādayo 'tra nimittam, rūpādinimittatve hi guruḥ iti na kadācit ekavacanaṃ syāt | [S. 101b.] sambhavi dharmirūpamātram abhidheyatvena vivakṣitam iti cet | na | tasyaikatvena vivakṣāyāṃ kārtsnyagauravayor apratītiprasaṅgāt | vrīhaya iti ca jātivacane [T. 275a.] dharmiṇo rūpādīnāṃ cānabhidhānāt na kiñcid uttaram | ubhayarūpasya ca vastuno guruśabdavācyatvāt kathaṃ sambhavino dharmirūpasyaikatvena vivakṣā? | tataś caiko gurur iti sāmānādhikaraṇy adarśanāt paryāyā apy ekasaṃkhyāviṣayāḥ | te ca paryāyarūpeṇa bhidyante | tat kathaṃ saṃkhyābhedād bhedasiddhiḥ? iti | saṃjñā 'pi saṅketanibandhanā | sa cecchāyattavṛttir iti kutas tato 'rthabhedaḥ? | ekasminn api saṃjñābhedadṛṣṭeḥ katham asya bhedanimittatā? | yathā indraḥ śakraḥ purandaraḥ iti | atrāpi indanāt śakanāt dāraṇāc ca śaktibhedo gamyata iti cet | na | samastasya kāryakartṛtvāt | na hi śaktir eva indati śaknoti dārayati ca | kiṃ tarhi? | dharmirūpam api, tayor ekasvabhāvopagamāt, śaknotyādipadais tadvācināṃ sāmānādhikaraṇy adarśanāc ca | na[417]cāskhaladvūttipratyayaviṣayatvād upacārakalpanā yukteti | yeṣāṃ ca paryāyāṇāṃ na kācid arthānugamamātrā tatra kiṃ vaktavyam? | lakṣaṇabhedo 'py ahetuḥ asiddhatvāt | na hy eko bhāvaḥ kvacid apy anvayī siddha iti | tathā hi -- na kūṭasthanityatayā nityaṃ {p. 100.1} dravyamahrīkair iṣyate, pariṇāma[S. 102a.]nityatopagamāt | sā ca pūrvottarakṣaṇaprabandhavṛttyā | na hy asya paryāyāṇām ivocchedaḥ tadrūpeṇa[418], paryāyā [T. 275b.] eva paryāyarūpeṇa nirudhyante na tu dravyam iti nityam abhyupagamyate | na 7ceyaṃ[419]kūṭasthanityatā vā dravye sambhavati[420], paryāyavyatiriktasya dravyasyāsiddheḥ tasyopalabdhilakṣaṇaprāptasya tadvivekānupalakṣaṇāt | paryāyeṣv eva tulyarūpakāryakartṛṣu dravyābhimāno mandamatīnām | na punas tat tato vilakṣaṇam upalakṣyate | kāryabhedas tv asmān prati asiddha eva | rūpādīnām eva keṣāñcit tatkāryakartṛtvāt[421]| tathāpy abhyupagyamyocyate -- kāryaṃ hi dvividham | bhinnakālam abhinnakālaṃ ca | tatra pūrvaṃ bhavati bhedanibandhanam yadīha sambhavet | tat tu na sambhavati dharmadharmiṇos tulyakālatvāt | abhinnakālas tu kāryabhede 'naikāntikaḥ, vibhaktapariṇāmeṣu paṭādiṣu sambhavāt | paṭādayo 'pi hi vibhaktapariṇāmā anekaṃ kāryaṃ kurvanto dṛṣṭāḥ | na ca dharmirūpeṇa bhidyante, ekasyānekakiyāvirodhābhāvāc ca | na hy atra kāraṇam eva kāryātmatām upaiti, yata ekasya kāraṇātmanaḥ ekakāryarūpatopagame tadanyarūpābhāvāt tadanyakāryātmatopagatir na syāt | kintv apūrvam eva kasyacid bhāve prāgavidyamānaṃ bhavat tatkāryam | tatra viṣayendriyamanaskārāṇām itaretaropādānāhitarūpabhedānāṃ [S, 102b.] sannidhau viśiṣṭasvetarakṣaṇabhāve pratyekaṃ tadbhāvābhāvānu[T. 277a.][422]vidhānād anekakriyopagamo na virudhyate | yata ekakriyāyām api tasya[423]tadbhāvabhāvitaiva nibandhanam | sā cānekakriyāyām api samāneti | nanu ca tatsannidhau vijñānalakṣaṇakāryasambhavāt tajjananasvabhāvataivaiṣām avadhriyate, kāryasvabhāvāpekṣayā kāraṇasya janakarūpatāvasthānāt | tato vijñānajananasvabhāvebhyaḥ pratyekaṃ kataṃ {p. 101.1} tadanyakāryasambhavaḥ? | tadbhāve vā teṣāṃ tadanyajananasvabhāvatā syāt | tataś ca vijñānam eva na kuryuḥ, tadanyajananasvabhāvatvāt | naiṣa doṣaḥ, teṣām anekakāryakriyāsvabhāvatvāt | tathā hi -- te tadavasthāyāṃ pratyekaṃ viśiṣṭasajātīyetarakṣāṇajananātmakāḥ, teṣāṃ tatsattānantaryadarśanāt | tatra vijñānajananasvabhāvataiveti tasyājananasvabhāvatā vyavacchidyate tasyā eva pratiyogitvāt nānyajananasvabhavatā | na cātas teṣām anekātmatā syāt, ekasyaivātmātiśayasyānekakāryahetutvāt | na hi tadanyāpekṣayā viparyayavyāvṛttim upādāyānekena śabdenābhidhīyamānaṃ vastu anekarūpatāṃ pratipadyate, prativiśiṣṭasyaikasyaivātmanas tathābhidhānāt | yathā [S. 103a.] rūpaṃ sanidarśanaṃ sapratigham iti | na hy atra svabhāvabhedanibandhanā dhvanayaḥ, sāmānādhikaraṇyābhāvaprasaṅgāt | tannimittānām[424]ekatra[425]bhāvāt adoṣa iti cet | na | teṣāṃ[426]tadekopakārānapekṣiṇāṃ tadayogāt[427]| apekṣāyāṃ vā katham ekam aneka[T. 277b.]kāryaṃ na syāt? | anekenaivātmanopayogāt iti cet | na | sāmānādhikaraṇyābhāvadoṣasya tādavasthyaprasaṅgāt | na ca nīlādīnām ātmabhedam adhyakṣam īkṣāmahe[428]| nāpi kāryabhedād evātmabhedānumānam, pratibandābhāvāt, tadgrāhakapramāṇābhāvāt | pratyakṣato 'nekakāryāṇām api bhāvānām ekātmatayaivopalakṣaṇāt pradīpādīnām | nānumānataḥ[429], tatrāpi viparyaye bādhakapramāṇābhāvāt | ekasyānekakriyā 'nabhyupagame ca yo 'yaṃ rūparasagandhasparśaviśeṣāṇāṃ kvacit sahabhāvaniyamaḥ pramāṇaparidṛṣṭaḥ sa na syāt | bhinnanimittānāṃ sahabhāvaniyamāyogāt | tannimittānām[430]api tadekakāraṇānāyattajanmanāṃ [S. 103b.] niyatasāhityāsambhavāt | tadekadharmisvabhāvatayaikatra sahabhāvaniyama iti cet | na | ekasyānekasvabhāvatāyā eva cintyatvāt | anekenaikasvabhāvatāṃ cānubhavataḥ tadvad[431]anekatāyā durnivāratvāt anyathā dharmadharmiṇāṃ kathaṃ {p. 102.1} naikāntiko bhedaḥ? | tathā hi -- yam ātmānaṃ purodhāyā 'yaṃ dharmī paryāyāś caite iti vyavasthāpyate, yadi tasya bhedas tadā bheda eveti | anekasyāpy[432]ekakāryatā na syāt[433]| na hi parasparopādānakṛtopakārānapekṣā viṣayendriyamanaskārāḥ sahaikakāryārambhiṇo yuktāḥ | na caikam eva kiñcit kvacit janayati | tataś ca sarvatra kāryakāraṇabhāva evotsīdet, anekasyaikasya[434]caikānekakriyāvirahāt prakārāntarābhāvāc ca | nāpy ahetukam eva viṣvam, [T. 276a.] deśakālaprakṛtiniyamāt[435]| tasmād ekasāmagryadhīnajanmanāmeva sahabhāvaniyamo bhāvānām ekakāryakriyāniyamo vā | tataś ca svasantānakṣaṇam itaropādānaṃ[436]ca yugapad upakurvataḥ katham ekasyānekakāryatā na syāt? | tataḥ kathaṃ kāryabhedād bhedaḥ kalpyeta? | dravyaparyāyāṇāṃ caikasvabhāvatām ācakṣāṇa [S. 104a.] ekasyānekakāryatāṃ pratikṣipatīti kathaṃ nonmattaḥ[437]?, svabhāvasyaiva[438]vastutvāt, anyathā tasya niḥsvabhāvatāprasaṅgāt | ekasvabhāvatve ca dravyaparyāyāṇāṃ tatkāryabheda[439]ekavastunibandhana eveti kāryabhedād bhedam abhidadhānaḥ sphuṭam ahrīka evāyam ity upekṣām arhati |

__________NOTES__________

[414] mṛtsaṃsthānayor deśādibhiḥ [415] mṛtkulālābhyām [416] saṃkhyādibhiḥ [417] śaktyor bhede 'pi tadādhārasyaikyād aupacārikaṃ sāmānādhikaraṇyam ity āśaṅkyāha -- na ca ityādi ||

[418] dravyarūpeṇa [419] pariṇāmanityatā [420] -yaṃ pariṇāminityatā kūṭasthanityatāvat sambha- -- T. [421] dravyakāryakartṛtvāt [422] The order of the Tib. Fol. should be 275, 277, 276 and 278 according to the S. Mss. [423] dravyasya [424] śabda- [425] avayavini [426] nimittānām [427] ekatra samavāyāyogāt [428] yathā bhavati [429] kāryabhedasyātmabhede pratibandha ity apekṣyate [430] rūpādipāścātyakṣaṇānām [431] rūpādivat [432] prakṛte dūṣaṇāntaram āha [433] ekasyānekakriyā 'nabhyupagame ceti pūrveṇa yogaḥ [434] pratyekam ekānekakriyāvirahaḥ [435] -kṛtipratiniya- -- T. [436] itara upādānaṃ yasya [437] notpannaḥ -- T. [438] svabhāvasyaiva bhedo vastuna iti ced āha [439] dravyaparyāyakāryabhedaḥ

[ section: 27. vaiśeṣikakṛto 'py ekasyānekakāryakāritvākṣepo na yuktaḥ |]

vaiśeṣiko 'pi dravyasyaikasya dravyaguṇakarmaṇāṃ samavāyikāraṇatāṃ bruvāṇaḥ karmaṇaś caikasya saṃyogavibhāgasaṃskāranimittatām[440]ekasyānekakāryakriyāṃ pratikṣipan svakṛtāntakopenaiva pratihataḥ | na cātra śaktibhedo nibandhanam, yatas tadekopakāranirapekṣāḥ katham etāḥ śaktayo niyatārthādhārāḥ?, na punar anavayavena[441]vyaktīr vā 'śnuvīran? | tato yata[442]evāsyā[443]''tmātiśāyād anekaśaktyupakāra {p.103.1} tata evānekakāryakriyā 'pi, ity alam ativistāriṇyā kathayeti |

__________NOTES__________

[440] -gaviśeṣasaṃ- -- T. [441] kārtsnyena [442] ekasyā- -- T. [443] dravyasya

[ section: 28. deśakālasvabhāvābhedasyābhedasādhakatvanirāsaḥ |]

deśakālasvabhāvābhedād abhedas tu yo 'bhyupagamyate so 'py anupapanna eva | tathā hi -- deśakālayor abhede 'pi rūparasagandhasparśāḥ paryāyarūpeṇa bhidyante tataḥ[444]katham abhedasiddhiḥ? | svabhāvo 'pi yadi dravyaparyāyayor dvayor api pratyekam anuvṛttivyāvṛttirūpatā; tadā padārthadvayaṃ [T. 276b.] [S. 104b.] syād ghaṭapaṭavad, na tv ekaṃ dvirūpam iti kathan tasmād abhedasiddhiḥ? | na cānuvṛttivyāvṛttī svabhāvo yuktaḥ, tayor anuvarttamānavyāvarttamānādhīnatvāt | tataś cānuvarttamānavyāvarttamānayoḥ svabhāvo 'nyo vaktavyaḥ, na tu tayor anuvṛttivyāvṛttī eva svabhāvaḥ, bhāvatvena[445]bhavitradhīnatvāt | na hi smṛtiḥ smarttuḥ svabhāvo bhavati | anuvṛttivyāvṛttyoś ca svabhāvatve[446]lakṣaṇāt svabhāvasya bhedo vaktavyaḥ | mṛdādirūpatā svabhāva iti cet | atrāpy abheda iti yadi sādṛśyam ucyate; tad bheda eva sambhavati, sādṛśyasya sadṛśādhikaraṇatvāt | tataś ca padārthadvayam eva syāt na tv ekaṃ dvirūpam iti | athaikyaṃ dvitīyarūparahitatā 'bhedo 'ṅgīkriyate kathaṃ tarhi dvirūpatā? | rūpaśabdena hy atra svabhāvo 'bhidhīyate | tasya caikye kathaṃ dvirūpatā? | vipratiṣiddhaṃ hy etat ekasvabhāvatā dvirūpatā ceti | atha punaḥ svabhāvata aikyaṃ nopeyate | kathaṃ tarhi sa eka ity ucyate anekaḥ san? | na tāvad ekakāraṇajanyatvāt, sarvatropādānanimittakāraṇabhedena hetubhedasiddheḥ | nāpy ekakāryakartṛtvāt, ekasyāpi vibhaktapariṇāmāvibhaktapariṇāmakāryabhedā 'bhyupagamāt | ekābhidhānābhidheyatvād api naikatvam, ekasyāpy anekaparyāyasambhavāt | yogyatvāc ca viśvasya kṛtākṛtānām[447]ekābhidhānābhidheyatvasya kvacid asambhavāt śaktibhedāc ca viṣayabhedaṃ bruvāṇaṃ [S. 105a.] prati abhihitam[448]| nāpy ekavijñānaviṣayatvād ekam, ekatrāpy anekavijñānaprasūteḥ | tathā hi -- śaśāṅkodayaṃ[449]bahavo nirīkṣante [T. 278a.] tasya katham {p. 104.1} ekatvam abhyupagatam? | bahūnāṃ caikavijñānaviṣayatvasambhavāt nīlapītādīnām ekatāprasaṅgaḥ | sarvathedaṃ na kathañcid api saṅgacchate yaduta ekasya dvairūpyam iti | vijñānaṃ tu nīlapraticchāyatayotpadyamānaṃ pītādipratibhāsavyavacchedena prativiśiṣṭam khyāpyate, na punar asya bhāvato[450]dve rūpe staḥ | atha punar dravyaparyāyayoḥ sammūrcchitatvāt narasiṃhavad ekaṃ śabalarūpatvāt dvirūpam ucyate | tad ayuktam, narasiṃgha[ha]sya śabalarūpatvāsiddheḥ | sa hy anekaparamāṇusaṅghātarūpaḥ, te ca paramāṇavaḥ pratyekaṃ narasiṃharūpā na bhavanti, ūrdhvabhāgas tasya siṃharūpaḥ, aghobhāgas tu nararūpaḥ, jātyantaraṃ ca sa eva narasiṃhābhyāṃ syāt, na śabalarūpaḥ | vicitraṃ hi rūpaṃ śabalam ucyate | [S. 105b.] vicitratā ca nānāsvabhāvatā | nānāsvābhāvye caikatvaṃ kutaḥ? iti kevalam anekatve 'pi bahuṣv ekakāryadarśanāt senādivad[451]ekavyavahāradarśanakṛto 'yaṃ viparyāso jaḍamatīnām | tad evaṃ tāvat pratyekam ahetutvaṃ deśakālasvabhāvānām ekatvaprasādhane | samuditānām api vyabhicāritvaṃ paryāyaiḥ | tathā hi -- paryāyā abhinnadeśakālasvabhāvāś ca paryāyarūpeṇa ca bhidyante pūrvoktāc ca dharmadharmiṇor niṣedhān[452]nobhayavādasambhava iti |

__________NOTES__________

[444] deśakālābhedāt [445] kriyātvena [446] -tvena la- -- T. [447] saṃketitāsaṃketitānām [448] saṃjñābhedād bheda ity asya dūṣaṇāvasare [449] śaśāṅkādayaḥ -- T. [450] bhavato -- T. [451] senāvanādi- -- T. [452] svabhāvahetuvyākhyāyām

[ section: 29. dravyaparyāyānekāntavādakhaṇḍanam |]

āha ca - dravyaparyāyarūpatvāt dvairūpyaṃvastunaḥkila |

tayor ekātmakatve 'pi bhedaḥsaṃjñādibhedataḥ|| 1 ||

indriyajñānanirbhāsi vasturūpaṃhi gocaraḥ|

śabdānāṃnaiva, tat kena saṃjñābhedād vibhinnatā|| 2 ||

`paramārthaikatānatva'[453] [T. 278b.] ityādivacanāt tathā|

śabdenāvyāpṛtākṣasya buddhāv[454] apratibhāsanāt || 3 ||

arthasya, dṛṣṭāv iva tacchabdāḥkalpitagocarāḥ|

kalpitasyaiva tadbhedaḥ[455] saṃjñābhedād bhaved yadi || 4 ||

{p.104.1} vyāvṛttibhedaḥkāścit[456] syād, vastuno na kathaṃcana[S. 106a.] |

saṃkhyābhedo 'pi naivānyo mato vacanabhedataḥ|| 5 ||

tato[457]'pi kalpitasyaiva kathañcit syād vibhinnatā|

`yeṣāṃ[458] vastuvaśāvāca'[PV 3.64] ityāder na tu vastunaḥ[459] || 6 || bheda eva viśīryeta tadekāvyatirakataḥ|| 19 || {p. 106.1}abhedasyāparityāge[466] bhedaḥsyāt kalpanākṛtaḥ|

tasyā[467]'vitathabhāve vāsyād abhede mṛṣārthatā|| 20 ||

anyonyābhāvarūpāṇām aparābhāvahetukaḥ|

ekabhāvo yatas tasmān naikasya syād dvirūpatā|| 21 ||

tasya bhedo 'pi tābhyāṃced yadi yenātmanāca te |

dharmīdharmas tadanyaśca yadi bhedas tadātmanā|| 43 ||

bheda evātha tatrāpi tebhyo 'nyaḥparikalpyate |

teṣām abhedasiddhyarthaṃprasaṅgaḥpūrvavad bhavet || 44 ||

dharmitvaṃtasya caivaṃsyāt tattantratvāt tadanyayoḥ|

atravaiśeṣikamatam āśaṅkyāha -- anyad eva ityādi | saṃsthānaṃ hy avayavasanniveśa ucyate | sa ca saṃyogalakṣaṇatvād guṇarūpaḥ | tato mṛddravyād asyānyatvaṃ [S. 108a.] 1dravyaguṇayor asaṃkīrṇasvabhāvatvāt[473]| tena yadi mṛtpiṇḍasya mṛdātmatāyāṃ vyāpāraḥ kulālasya tatsaṃsthānaviśeṣe kathyate, tadā tayor atyantabhedāt kāraṇānekatvāt kāryānekatvaṃ prāptam iti | siddhāntavādy āha -- uktam atra iti | mṛtsaṃsthānayoḥ svabhāvabhede dūṣaṇam uktam {p. 108.1} mṛtsaṃsthānayor aparasparātmatayā ityādikam iti na saṃsthānasya mṛddravyād anyatvam | tato mṛtpiṇḍopādānāhitātiśayena tatkāryakṣaṇasahakāriṇā kulālena tadupādānopakṛtātmanā tatkāryakṣaṇasahakāriṇā mṛtpiṇḍena ca pratyekaṃ sakalam eva mṛtsaṃsthānātmakaṃ kāryaṃ kriyata iti na kāraṇānekatve 'py anekatvam asya | atraivopacayahetum āha -- api ca [T. 280b.] ityādi | yat tad ghaṭagataṃ saṃsthānaṃ yadi tata mṛdo bhinnaṃsyāt tadā kulālaḥ pṛthag eva kim iti na karoti? | na hi bhinnānām āvaśyakam apṛthakkaraṇam, kulālaś cānvayavyatirekābhyāṃ tasya saṃsthānasya guṇātmanaḥ kāraṇatayā gamyata iti sa pṛthag api tat kāryāt | para āha -- {1}guṇasyetiādi | {2}dravyāśrayya'guṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa [VaiSū 1.1.16] iti guṇalakṣaṇāt sarvadā [S. 108b.] guṇo dravyapratantraḥ, sa kathaṃ kadācit pṛthak kriyeta? |vaiśeṣika evabauddhīyaṃcodyam āśaṅkyāha -- tatsaṃsthāna ityādi | yadi svabhāvenaiva tasya guṇātmanaḥ saṃsthānasya kriyāvad guṇavad [VaiSū 1.1.15] ityādivacanād ādhārasvabhāvaṃ tat mṛddravyaṃ, saṃsthānaṃ vā tathāvidhaṃ kapālādheyātmakaṃ tadā kim iti kulālavyāpāram apekṣate? | svata eva kiṃ na bhavati? iti codakābhiprayaḥ | evaṃ codyam āśaṅkyavaiśeṣikaḥparihāram āha -- na, tataḥ ityādi | yat tat mṛddravyaṃ pṛthuvudhnodarādyākāraṃ ca saṃsthānaṃ tayor yaḥ sambandha ādhārādheyalakṣaṇaḥ tatra yā yogyatā tāṃ dvayam apy etat kulālād yataḥ pratilabhate tasmāt kulālam apekṣate kulālānapekṣāyāṃ doṣam āha -- anyathā yadi tayoḥ parasparasambandhayogyatāyāṃ kulālāpekṣā na syāt tadā svabhāvata eva mṛtpiṇḍasya [T. 281a.] tathāvidhasaṃsthānasambandhayogyatvaṃ bhavet | tasmiṃś ca sati vastuna eva tatsaṃsthānasambandhayogyatālakṣaṇā dharmatā 'stīti kulālasannidheḥ prāg api saṃsthānaviśeṣeṇa sambandhaḥ syād itivaiśeṣikīyaścodyaparihāraḥ |

__________NOTES__________

[473] dravyasaṃsthānayor yathākāryasvabhāvatvāt -- T.

{p. 109.1}[ section: 31. dravyaguṇayor abhedasyopapādanam |]

siddhāntavādy āha -- evam ityādi | yadi [S. 109a.] parasparasambandhayogyatāyāṃ kulālam apekṣate evaṃ tarhi sāyogyatāmṛddravyasya kulālād bhavati iti[474]āpannam | na ca anayoḥ mṛddravyayogyatayoḥ svabhāvasya bhedaḥ nānātvam | yadi hi syāt tadā yogyatāyāḥ dravyāt pṛthakkaraṇaṃ prāgvat prasajyeta | atha yogyatāyā api yogyapāratantryād apṛthaksiddhiṃ brūyāt tadā tasyā api vastudharmatayaiva prāg api samāveśo mā bhūd iti dravyeṇa saha sambandhayogyatāyā anyā yogyatā kulālād bhavatīty eṣṭavyā | sā 'pi pṛthakkaraṇaprasaṅgā[t] dravyād bhinnasvabhāvā nopagantavyā | pṛthakkaraṇaprasaṅge vā punaḥ sa eva parihāraḥ tadīyaḥ, punas tad evottaram, ity anavasthāprasaṅgād avaśyam abhinnasvabhāvatā kapālātmamamṛddravyayogyatayor abhyupagantavyā | kim evaṃ sati siddhaṃ bhavati? ity ata āha -- asti tāvat ityādi | mṛtpiṇḍakulālābhyāṃ kapāladravyasya [S. 109b.] saṃyogaviśeṣasambandhayogyasyārambhāt yadaikasvabhāvatve 'py ekasyānekapratyayopādheyaviśeṣatā tadā siddhaḥ āsmākīnaḥ pakṣaḥ | tataś ca kim asmākaṃ mṛtsaṃsthānayor ekasvabhāvatvasādhanāya atinirbbandhanena? | [T. 281b.] yadi yogyatām apy āśrityānekapratyayajanyatve 'py ekatvāt nānātvaprasaṅgābhāvaḥ sidhyati kāryasya, na kiñcid dravyaguṇavādanirākaraṇeneha prayojanam, anyatraiva tannirākaraṇasya kṛtatvād ity abhiprāyaḥ | nirbandhagrahaṇena ca mṛtsaṃsthānayor aparasparātmatayā saṃsthānamṛtsvabhāvaviśeṣābhyāṃ tayor apratibhāsanaprasaṅgāt ity anayopapattyā sādhitam evānayor ekatvam, yuktyantarāṇāṃ sambhave 'pi tadabhidhānalakṣaṇo nirbbandho na kriyate, prakṛtasiddher anyathā 'pi bhāvād ity ācaṣṭe |

__________NOTES__________

[474] ity upapannam -- T.

[ section: 32. sāmagrībhede kāryabhedasya kāraṇabhede 'pi ca kāryasyaikyasyopasaṃhāraḥ |]

tad evaṃ sāmagrībhedāt [S. 110a.] sāmagryantarajanyebhyo bhedaḥ sahakāriṇām anekatve 'pi ca kāryasyaikatvam aviruddham iti pratipādya {p. 110.1} upasaṃharann āha -- tena sahakāriṇaḥ ityādi | yena -- pratyayāntarapracaye tadvikalasāmagryāḥ sāmagryantaraṃ sampadyate, tac ca pūrvasāmagrījanyād bhinnaṃ kāryāntaram eva janayati; ekasāmagrīvyapadeśaviṣayāṇāṃ ca saha-kāriṇām anekatve 'py anekasyaikakriyāvirodhābhāvāt tadanvayavyatirekānuvidhāyinaś ca kāryasyaikasya darśanāt svabhāvata ekatvaṃ sādhitam -- tena kāraṇena sahakaraṇaśīlā ekasāmagryantarggatāḥ pratyayāḥ sāmagry-antaraiḥ saha naikopayogaviṣayāḥ eka upayogasya viṣayo yeṣāṃ te na bhavanti, sāmagryantarair eva saha bhinnopayogāviṣayatvasya nyāyabalāt pratīteḥ | anena yat prāg vikalpitaṃ `yadi kāraṇaśabdena sāmagrī bhaṇyate tadā tadbhedād asty evātatsāmagrījanyebhyaḥ kāryasya bheda iti kim ucyate -- na kāraṇabhedād bhedaḥ [T. 282a.] syāt' iti etad 1udāharaṇopadarśitaṃ nigamitam[475]| atha kāraṇaśabdena sāmagrīvyapadeśaviṣayāḥ sahakāriṇa ucyante tadā tadbhedād anekatvalakṣaṇāt kāryasyānekatvalakṣaṇo bhedo neṣyata eva, anekasyaikakriyāvirodhābhāvāt, ekasyānekata utpattidarśanāc ceti mṛtsaṃsthānayor ekātmakatopadarśitaṃ [S. 110b.] nigamayati -- `kāryasvabhāvasya' mṛtsaṃthānātmana `ekatve 'pi' nānātvābhāve 'pi `vastutaḥ' paramārthataḥ kalpanābuddhau mṛtsaṃsthānayor bhinnayor iva pratibhāsane 'pīti | evam udāharaṇe sāmagrībhedāt kāryāṇāṃ bhedo naikasāmagrīviṣayapratyayabhedād anekatvaṃ kāryasyeti pratipādya prakṛte cakṣurādau yojayann āha -- yathāihodāharaṇe kāraṇabhedaḥ sāmagrībhedaḥ kulālavikalamṛtpiṇḍatatsahitasūtrādhikasāmagrītritayalakṣaṇo `bhinneṣu' nānāsvabhāveṣu `viśeṣeṣu'[476]iṣṭakādicakrāvibhaktaghaṭa tadvibhaktaghaṭalakṣaṇeṣūpayogān naikakāryaḥ kintu bhinnakārya eva, tathā tenaiva prakāreṇa cakṣurādibhyo vijñānasyotpattau sāmagryantarāt sāmagrīlakṣaṇakāraṇabhedo 'nekakārya ity unneyaḥ | {p.111.1} etad eva vibhajann āha -- tathāhi ityādi | yā cakṣūr uparahitā samanantarapratyayākhyavijñānalakṣaṇā pratyayāntarasāpekṣā sāmagrī, tato vijñānasya [T. 282b.] vikalpakasyetarasya vā tadupādeyatvena yā bodharūpatopalabdhā sā cakṣurvijñānasyāpi bhavati | tasyaiva cakṣurvijñānasya | kidṛśasya? | upalambhātmanaḥsato bhavataḥ jāyamānasya tadaiva tadekakāryapratiniyatasya cakṣurindriyasya sannidhānāt [S. 111a.] samanantarapratyayopādānopakṛtāt tato rūpagrahaṇapratiniyamo rūpākāratāpratiniyamaḥ, śabdādyākāravivekavata evaṃ(va)[477]kāryasya cakṣuḥsahitasamanantarapratyayasāmagryāḥ janakatvād | viṣayād viṣayādhikāt[478]samanantarapratyayād indriyāc ca tena viṣayeṇa tulyarūpatā na kevalaiva rūpapratibhāsitā bhrāntavijñānasyeveti viṣayendriyamanaskāralakṣaṇasāmagrīkāryam evaṃ pradarśitam | tad anyad ekadvayajanyaṃ tu kāryaṃ svayam abhyūhyam | atrābhinnatve 'pi vastutaḥ kāryasya cakṣurvijñānalakṣaṇasya kāraṇānāṃ viṣayendriyamanaskārāṇāṃ bhinnebhyaḥ svabhāvebhyaḥ kevalānām eṣāṃ yaḥ svabhāvas tato bhinnā evātajjanyebhyo[479]vidhiśe(-nyebhyo 'pi viśe)ṣā bodharūpatādilakṣanā bhavanti | atajjanyāpekṣayā[480]caikātmakā api bahutvena nirdiṣṭāḥ | yata evam iti tasmāt na kāraṇabhede 'pi | [S. 111b.] yathaikasāmagryantarggatapratyayabhede 'py abhedo naivaṃ sāmagrīlakṣaṇakāraṇabhede 'py abhedaḥ sāmagryantarasjanyebhyaḥ kāryaviśeṣasya viśiṣṭasya kāryasyeti | tena yaducyate -- [T. 283a.] `yadi sahakāriṇāṃ bhede 'py abhinnaṃ kāryaṃ bhavati sāmagrībhede 'py abhinnam astu, atha sāmagrībhedād bhinnaṃ bhavati sahakāribhedād api kim iti bhinnaṃ na bhavati viśeṣābhāvāt?' iti tadapāstaṃ bhavati | tathā hi parasparopasarppaṇādyāśrayāt pratyayaviśeṣād ekakāryoddeśenetaretarasantānopakārāc ca sahakāriṇāṃ pratiniyataśaktīnām udayād ekaṃ 7kāryaṃ samājāyate[481]| {p. 112.1} sāmagryantarasya tu kāryāntaraprabhavaśaktinibandhanebhyo hetvantarebhyaḥ svabhāvabhedavato bhāvād bhinnakāryaprasūtir iti kuto viśeṣābhāvaḥ? |

__________NOTES__________

[475] -ṇopadarśanāt niga- -- T. [476] viṣayeṣu -- T. [477] eva -- T. [478] -dhikārāt -- T. [479] eva tajja- -- T. [480] ato janakāpekṣayā -- T. [481] kāryaṃ na jāyate -- T.

[ section: 33. janakatvam evādhāratvaṃ na tu sthāpakatvam |]

nanu ca sarvaṃ kāryaṃ sādhāraṃ[482]yathā upādāyarūpam | tad dhi bhūtebhyo 2jāyamānaṃ tāny evāśrayata[483]iti bhavadbhir iṣyate | tathā 'nyad api vijñānādikaṃ kāryam | ato 'nenāpi kiñcit kāraṇam āśrayaṇīyam | tasya ca kāraṇasya pūrvaṃ janakatvaṃ paścāt [S. 112a.] kāryaṃ pratyādhārabhāva eva, na jananam, tatas tatsvabhāvasya jananād ity anekāntaḥ tadavastha evety ata āha -- ta evaite ye 'nantaram uktāḥ kāraṇaśaktibhedāḥ kāraṇānāṃ śaktiviśeṣāḥ | kīdṛśāḥ? yathāsvaṃ yeṣāṃ kāraṇaśaktibhedānāṃ sahakārilakṣaṇānāṃ yadātmīyaṃ sāmagryantarajanyāt prativiśiṣṭaṃ kāryaṃ tasya janane 'vyavadheyā vyavadhātuṃ [T. 283b.] pratibandhum aśakyā śaktir yeṣāṃ tadbhāvas[484]tayā avyavadheyaśaktitayā avaśyaṃ kāryakāriśaktitayā pratyupasthitāḥ udyuktāḥ santaḥ sāmagrīkāryasya ekapratyayajanitasya 4kasyacid abhāvāt[485]sarvaṃ sāmagryā eva kāryam iti kṛtvā sāmagrīkāryasya svabhāvasthityāśraya ity ucyante | kasmāt punar avyavadheyaśaktitā? kṣaṇikatvāt | na hi kṣaṇikasya śaktiḥ pratibandhuṃ śakyate, 5svabhāvāntarotpādane yāvat[486]pratibandhako vyāpriyate tāvat kṣaṇikasya svakāryaṃ kṛtvaiva nirodhāt | kathaṃ punar asamānakālaṃ kāraṇam ādhāro yujyate?, ity ata āha -- tathāhi ityādi | yasmāt tat vijñānalakṣaṇaṃ kāryaṃ tebhyaḥ cakṣurādibhyaḥ samastabhyo bodharūpatayā tadanyasmāt tadajanyāt [S. 112b.] prativiśiṣṭasvabhāvam ekaṃ khaṇḍaśaḥ kāryasyānutpādād ekaikasmāt sakalasyaiva bhāvād ekaṃ jātam, tasmāt te ādhārā ucyante | na hi janakād anya evopakārakaḥ | na cānupakāraka {p. 113.1} ādhāraḥ, atiprasaṅgāt | tato bhinnakālasyādhārabhāvo na virudhyate | yad api bhūtānām upādāyarūpaṃ pratyāśrayatvam[487]ucyate tad api svadeśasyāsya janakatvam eveti na kiñcit prāg janakaṃ bhūtvā paścāt 7sthāpakatām upaiti[488], yato 'nekāntaḥ syād iti |

__________NOTES__________

[482] sādhanādhāram -- T. [483] -mānam anyam evāśrayate -- T. [484] svabhāvas -- T. [485] kvacid apy abhāvāt -- T. [486] -ntaram āśritya yā- -- T. [487] pravṛttitvaṃ -- T. [488] sthāpanāhetur bhavati -- T.

[ section: 34. atiśayotpādanaṃ na sahakāritvaṃ kintu ekārthakāritvam |]

punar anyathā tatsvabhāvasya jananād ity anekāntodbhāvanaṃ parasyāśaṅkyāha -- apratirodhaśaktikeṣu avidyamānaḥ pratirodhaḥ -- pratibandho yasyāḥ śakteḥ sā yeṣām [T. 284a.] apratirodhaśaktikatvaṃ cānantarakāryatvāt | ye hy utpannāḥ kālakṣepeṇa kāryaṃ kurvanti teṣāṃ syād api śaktipratibandho, na tu ya udayānantaram eva kāryaṃ kurvanti | anena kṣaṇakṣayiṇām upaghātakābhāvam āha | anugrāhakaviraham apy āha -- anādheyaviśeṣeṣu | tac cānādheyaviśeṣatvaṃ kṣaṇikeṣu ity anenāha | na hi kṣaṇikānāṃ viśeṣa ādhātuṃ śakyate, viśeṣādhāyakena tatsahabhāvinā tadanantaraṃ tadutpādanāt | tadā [S. 113a.] ca tasya nirodhāt | teṣv evaṃvidheṣu pratyayeṣu parasparaṃkaḥsahakārārthaḥ yena sahakāriṇa ucyante? | nanv anādheyaviśeṣatvenaiva sahakāritvābhāvaḥ pratipādita iti kim artham idam apratirodhaśaktikeṣv iti? | na hi śaktipratirodhakaḥ sahakārī bhaṇyate | satyam | sarvathā tu tatrākiñcitkaratvajñāpanārtham etad uktam | śaktipratibandhakāpanayanena copakāritvakalpanāṃ sahakāriṇāṃ nirasyati | tasmād atiśayādhāyinaḥ sahakāriṇo 'sambhavāt kṣaṇikānāṃ svahetumātrapratibaddham eva janakatvam | tac caivaṃ vidhaṃ sarvadā 'sti | na ca kevalā janayantīti tatsvabhāvasya jananād ity anekānta eveti manyate | etat pariharati -- na vai naiva atiśayotpādanaṃ[489]sahakriyā yatas tadabhāvāt sahakāriṇo na syuḥ | kva punar atiśayotpādanaṃ1 sahakriyā pratiyayānāṃ na bhavati? | sarvatra | na hi kvacid api sahabhāvinām atiśayotpādanalakṣaṇā[490][T. 284b.] sahakriyā {p. 114.1} sambhavati | kā tarhi sahakriyā? ity āha -- ekārthakaraṇam ekakāryaniṣpādanaṃ yad {1}bahūnām | {2}api sambhāvanāyām | [S. 113b.] nyāyabalād evaṃvidhām eva sarvatra sahakriyāṃ sambhāvayāmaḥ, nānyām iti | atrodāharaṇam -- yathāantyasya anantarāṅkurādikāryasya kāraṇakalāpasya pratyayasāmagryā iti |

__________NOTES__________

[489] -yopādānam -- T. [490] -yopādāna- -- T.

[ section: 35. ekakāryakāritvam eva mukhyaṃ sahakāritvam itarat tu gauṇam |]

syād etat -- aupacārikam etat sahakāritvam, atiśayotpādanam eva tu mukhyam ity ata āha -- tad eva ekakāryakāraṇalakṣaṇaṃ mukhyaṃsahakāritvam nātiśayotpādanalakṣaṇam, tasyaiva gauṇatvāt | etac cottaratra vakṣyate | kuta etat? ity āha -- tasyaiva anyasya vivakṣitakāryaṃ prati kāraṇatvāt | kāraṇasya ca sahakārivyapadeśaḥ nākāraṇasya | yataḥ saha -- yugapat sarvantaḥ sahakāriṇa ucyante, antyaś ca kāraṇakalāpa evaṃvidha iti | yathā cāntyasyaikārthakāraṇaṃ sahakāritvam evaṃ pūrvasyāpi kāraṇakalāpasyottarottaraviśiṣṭakṣaṇāntarārambhiṇa ity avaseyam, antyasyodāharaṇatayā nirddeśāt | tasmāt sarvaṃ kāryam aṅkurādikaṃ viśeṣalakṣaṇaṃ vā 'nekapratyayajanyam iti | sarvatraikārthakriyaiva copacīyamānāpacīyamānakāryakāriṇaḥ kāraṇakalāpasya sahakāritvam, na viśeṣotpādanam iti | syād etat -- ekārthakaraṇam api tatra [S. 114a.] sahakāritvam astu atiśayotpādanalakṣaṇam apīty ata āha -- tatra ca kṣaṇe 'ntye viśeṣasya karttum aśakyatvāt nātiśayotpādanam api sahakāritvam | kuto viśeṣasya [T. 285a.] karttum aśakyatvam? ity ata āha -- ekasya anaṃśasya svabhāvasyāvivekāt | na hi tatra `ayam anāhitātiśayo bhāgaḥ svahetubhyo jātaḥ, ayaṃ tu sahakāribhir āhitātiśayaḥ' iti viveko 'sti | yadi nāmāvivekaḥ, viśeṣas tu kim iti na kriyate? ity ata āha -- svabhāvāntarotpattilakṣaṇatvād viśeṣotpatteḥ, nirbhāge ca kutaḥ svabhāvāntarasya vyavasthā? | syānmatam -- bhinnasvabhāva evāntyasya viśeṣo 'stu ity ata āha -- bhāvāntara- ityādi | yadi bhāvāntaralakṣaṇo viśeṣo {p. 115.1} bhavet tadā tasyāntyatvam eva hīyeta | hīyenāṃ(hīyatāṃ) ko doṣaḥ? iti cet; tataśca anantyatvāt na sākṣāt kāraṇaṃsyāt | yata evaṃ tasmān na kāraṇasya mukhyasya sahakāribhyaḥ sakāśād[491]viśeṣasyotpattiḥ ity ekārthakriyaiva sahakāritvam iti | nanv asatyāṃ sahakāribhyo viśeṣotpattau kāryajanane sāmarthyam eṣāṃ na yujyata ity ata [S. 114b.] āha -- te samarthāh ityādi | yadi hi te svabhāvenāsamarthā utpadyeran tadaiṣāṃ sahakāribhyaḥ sāmarthyotpattir abhyupagamyeta | yāvatā te 'ntyāḥsvabhāvenaiva samarthāḥpratyayāḥsahitājāyante 2kṣaṇamātravilambino | yeṣām[492]ekakṣaṇaniyatatvāt tataḥ prāk paścāt pṛthak tv abhāvo nāsti | yebhyaścānantaram eva kāryam utpadyate na kālāntareṇa tatra teṣv evaṃvidheṣu ekārthakriyaiva sahakāritvam nātiśayotpādanalakṣaṇam | svabhāvataḥ sāmarthyasya [T. 285b.] bhāvavirodhāt, parasparataś cānabhyupagamāt samarthasya janmaivāyuktam iti manvānaḥ paraḥ āha -- samarthaḥkutaḥ ityādi | siddhāntavādy āha -- svakāraṇebhyaḥ iti | paramatāpekṣayā tu svabhāvata ity uktam | paro 3hy atyantasya (hy utpannasya)[493]kāraṇasya sahakāribhyaḥ sāmarthyam icchatīti tanniṣedhaparaṃ[494]svabhāvata iti vacanam | na tu svabhāvataḥ kiñcij jāyate, tasyāhetukatvaprasaṅgāt |

__________NOTES__________

[491] sākṣād -- T. [492] -lambino janmanas teṣāṃ -- T. [493] hy utpāda[ka]sya -- T. [494] tanniṣedhāya paraṃ -- T.

[ section: 36. kṣaṇikeṣv ekārthakriyāniyamasya yavasthāpanam |]

ekārthakriyāniyama eva kṣaṇikānām ayuktaḥ, kevalānām apy aṃtyakṣaṇasarūpāṇāṃ darśanāt | tathā hi -- `idam evaṃrūpaṃ naivaṃ ca' iti darśanādarśanābhyāṃ [S. 115a.] vibhajyate | tatra yādṛśāḥ kṣityādayas tadanyapratyayasannidhāv upalabhyante tādṛśā eva kevalā api | tatas tadanyasahitā iva kevalā api samartham aṅkurajanane svaṃ svaṃ kṣaṇāntaram ārabheran | tataḥ kevalasyāpy aṅkurādijananasvābhāvyād ajananāc ca `tatsvabhāvasya jananāt' ity anekānta eveti manyamānaḥ para {p. 116.1} āha -- tāni svakāraṇāni kṣitibījādīni enaṃ samartham aparasya anyasya pratyayasya sannidhāna eva kiṃ kasmāt anayanti? na kevalāni?, sahitānām eva sarvadā sambhavāt iti cet āha -- kadācit kasmiṃścit kāle anyathā'pi kevalā api syuḥ bhaveyuḥ | tathā hi -- dṛśyanta evādhyātikabāhyāḥ kvacit kārye yādṛśā yatsahitāḥ tādṛśā eva tadrahitā apīti | [T. 286a.] janayan tu kevalā api sambhavantaḥ samartham, ko doṣaḥ? iti ced āha -- tataśca kevalānām api samarthajanakānāṃ sambhavāt eko 'pi na kevalam anekaḥ kvacid deśādau [S. 115b.] samarthaḥ utpannaḥ kṣitibījādir aṅkurādikāryaṃ janayet yadi tatsvabhāvasyāvaśyaṃ janakatvam | na ca kevalo janayati tatsvabhāvasambhave 'pi tato 'nekānta iti paraḥ | etat pariharann āha -- aparāpara- ityādi | aparaiś cāparaiś ca kuśūla tadapanetṛpuruṣaprayatnapiṭakādiprakṣepakṣetranayanaprakiraṇādibhiḥ pratyayair yo yogaḥtena kāraṇena pratikṣaṇaṃbhinnaśaktayo na kadācit pūrvāparakālabhāvina ekaśaktayaḥ 5aparāparapratyayayogalakṣaṇahetubhede 'py abhinnaśaktitāyām[495]ahetukatvaprasaṅgāt | anyatrāpi ca śāliyavabījādau śaktibhedasya hetubhedanibandhanatvāt | saṃskārāḥ sametya sambhūya ca pratyayaiḥ kriyamāṇāḥ santanvantaḥ santānena bhavanto yady api kutaścit sāmyād varṇena saṃsthānena anyena vā kenacitprakāreṇa sādṛśyād ekākāraparāmarśapratyayajananalakṣaṇāt samānaṃ rūpam eṣām iti sarūpāḥ sadṛśāḥ pratīyante pratyabhijñāyante tathāpi kṛtrimakṛtrimāṇāṃ iva maṇimuktādīnām aparāparapratyayayogalakṣaṇasāmagrībhedād bhinna eva visadṛśa eva na pratyabhijñānavaśād abhinnaḥ tulyarūpa eṣāṃ bījādīnāṃ svabhāvaḥ [T. 286b.] yata evaṃ tena bhinnasvabhāvatvena bhinnaśaktitayā vā 'parāparasāmagrījanyatvena kṣaṇānāṃ siddhayā kiñcid eva kṣitibījādikaṃ kasyacid eva kāryasyāṅkurādes {p. 117.1} tajjananasamarthasya vā kāraṇam | na sarvaṃ sarvasya | tathā ca vyagrāṇāṃ kṣitibījādinām aṅkurajananasvabhāvatā samarthakṣaṇajananasvabhāvatā vā nāsty eveti tatsvabhāvasya jananād ajanakasya cātatsvabhāvatvād ity atra nānekāntaḥ yato yo yatsvabhāvaḥ sa svahetor evotpadyamānaḥ tādṛśo bhavati na punas tadbhave hetvantaram apekṣata ity atrānekāntaḥ syād iti | pratyabhijñānasya ca sarūpatāviṣayasya sāmagrībhedād anumitabhinnaśaktisvabhāvatvena bādhyamānatayā prāmāṇyābhāvāt na tataḥ sarūpatāsiddhiḥ kṣaṇakṣayiṇām iti | pūrvaṃ ca `ata evāna(eva ta)yor avasthayor vastubhedo niśceyaḥ' ity[496]ādinā [S. 116b.] ekatvāviṣayaṃ pratyabhijñānaṃ nirastam | adhunā tu tulyasvabhāvatāviṣayam iti bhedaḥ | etad api tatra `aparāparotpatteḥ' ity[497]anenoktam eva | vipañcanārthaṃ[498]tu punaḥ iha upanyastam |

__________NOTES__________ [495] -bhedepi bhinna- -- T. [496] p. 84, 5 [497] p. 88, 24 [498] viṣayanivedanārtham -- T.

[ section: 37. kṣaṇikeṣu hetuphalabhāvavyavasthāyāḥ kathanam |]

kiñcid eva kasyacit kāraṇam ity uktam tatra kiṃ kasya kāraṇam iti śakyaparicchedam apy ādhyātmikeṣu tāvad darśayann āha -- tatra -- ityādi | tatra teṣu pratikṣaṇaṃ śaktisvabhāveṣu kṣaṇikeṣu bhāveṣu | vyavadhānaṃ -- vyavadhīyate yena, tadādir yeṣāṃ atidūrātyāsannatvādīnāṃ te 'vidyamānā[499]yasmin deśe so 'vyavadhānādiḥ deśo yasya so 'vyavadhānādideśaḥ, [T. 287a.] rūpam indriyaṃ cādī yasya manaskārādeḥ 5sa rūpendriyādiḥ[500]sa cāsau kāraṇakalāpaś ca sāmagrīlakṣaṇas tathoktaḥ, avyavadhānādideśaś cāsau rūpendriyādikāraṇakalāpaś ca sa vijñānajanane samartho hetuḥ nānyaḥ, tadbhāva eva tasya bhāvāt, anyabhāve 'pi cābhāvāt, etanmātranibandhanatvāc ca samarthāsamarthavyavasthāyāḥ | yas teṣām indriyādīnāṃ parasparopasarppaṇasya anyonyaḍhaukanasya | ādigrahaṇād vyavadhānāpanayanā ............ [S. 117a.] ............................................................................................................... [S. 117b.] ............................................................................................................... [sā]magryadhīnatvenāsaṃbhavād iti | {p. 118.1} imam evaṃvidhaṃ [S. 118a.] hetuphalabhāvapratiniyamaṃ niravadyamādhyātmakeṣu darśitam [T. 288a.] anyatrāpy atidiśann āha -- anena nyāyena ityādi | yo 'yam anantaraṃ hetuphalabhāvapratiniyame nyāya uktaḥ so 'anyatrā 'pi sarvatra draṣṭavyaḥ | sarvatreti vacanāt akṣaṇikeṣv api pratītir mmā bhūt ity āha -- pratikṣaṇam ityādi | yāḥ kṣaṇe kṣaṇe 'nyāś cānyāś ca svabhāvabhedānvayinyaḥ śaktayo bhavanti tatrāyam ekārthakriyāpratiniyamaḥ sahakāriṇāṃ draṣṭavyaḥ | na tu ye sthiraikasvabhāvā bhāvāḥ paraiḥ kalpyante teṣv api | sthairyaṃ santānāśrayeṇāpi vyapadiśyetety ekagrahaṇam | kṣaṇe 'py ekatvam astīti sthiragrahaṇam |

__________NOTES__________

[499] avyavadhīyamānā -- T. [500] satpe- -- T.

[ section: 38. akṣaṇike ekārthakriyākāritvasyābhāvaḥ |]

kasmāt punaḥ sthiraikasvabhāveṣu neṣyate? ity āha -- svabhāva- ityādi | kāmaṃ bhāvaḥ svayaṃ na bhavet | na tu svata eva svabhāvasyānyathātvaṃ sambhavati | tataś ca sthiraḥ padārtho yadi kāryotpādanasamarthasvabhāvaḥ tato 'syākriyā nopapadyata iti sarvadaiva kuryāt | athāsamarthasvabhāvaḥ, tadāpi kriyā 'nupapannā, sarvadaiva na kuryād iti bhāvaḥ | yat tu kadācit karoti kadācin na [S. 118b.] ity etan na labhyate | tataś cākṣaṇikānāṃ tatkāryakriyāsamarthasvabhāvatve sahitāsahitāvasthayor ekarūpatvāt kevalānām api tatkāryakriyāprasaṅgena kuta ekārthakriyāpratiniyamalakṣaṇaṃ [T. 288b.] sahakāritvaṃ sambhavet? | atra para āha -- anyasahitaḥ ityādi | yady api kevalasyāpy akṣaṇikasya samarthaḥ svabhāvaḥ tathāpi anyasahitaḥ karoti na kevalaḥ | ayam api hy asya svabhāvaḥ yad -- `anyasahitena svakāryaṃ karttavyam na samarthasvabhāvenāpi satā kevalena' iti | siddhāntavādy āha -- kiṃkevalasya ityādi | anyasahitenaiva svakāryaṃ karttavyaṃ na kevalena ity etat kevalasyāsamarthasvabhāvatve yujyate nānyatheti manyamānasya praśnaḥ | paras tv anavagatābhiprāya āha -- samartha iti | kevalasyāpy akṣaṇikasya samartha eva {p. 119.1} svabhāvaḥ anyathā 'syākṣaṇikataiva hīyeteti | siddhāntavādy āha -- kin na karoti iti | na hi samarthasyākriyā, sahitasyāvasthāyām iva yujyata iti sahitasyaiva kriyām icchatā kevalasyāsamarthasvabhāvataivopagantavyā | atha matam -- kevalasya yadi śiraś chidyate tathāpi na karotīty ata āha -- akurvan ityādi | kāryānumeyaṃ hi sāmarthyaṃ na ca kevalasya kadācid api kāryakriyā 'stīti kathaṃ sāmarthyaṃ kalpyate? | nāyaṃ niyamaḥ yat samarthasvabhāvenāvaśyam eva kāryaṃ karttavyam, anyathā 'pi darśanāt iti manyamāna [S. 119a.] āha paraḥ -- kuvindādayaḥ ityādi | siddhāntavādyapasann āha -- krīḍanaśīlaḥ ityādi | devānāṃpriyaḥ ṛjuḥ mūrkho vā [T. 289a.] sukhasaṃvardhitatvāt ramaṇasvabhāvaḥ, krīḍanaṃ bāladharmaḥ, tatsādharmyeṇa prajñāvaikalyaṃ darśayati, sukhaidhitatvena śāstreṣv anabhiyogam | yo hy anabhiyukto durvuddhiś ca sa kṛtam api vastu vismaraṇaprakṛtitvāt punaḥ punaḥ kārayatīti punaḥ pratividhāpayati | kva punar etat prativihitam? ity āha -- tathāhi -- ityādi | `bījādivad anekāntaḥ' ity[501]anena prastāvena nirlloṭhitam evaitat | tad evam akṣaṇikasya samarthasvabhāvatve 2sahitasyaiva kāryakriyāsvabhāvatvavirodhāt[502]kevalasyākriyā[503]'nupapanneti pratipādyopasaṃharann āha -- tasmāt tatsvabhāvasya kāryakriyāsamarthasya anyathātvāsambhā(mbha)vāt 4kadācid asamarthatvābhāvāt[504]taddharmaṇaḥ kāryakriyādharmaṇaḥ tathābhāvaḥ kāryakriyā antyāvasthāvat sahitāvasthāyām iva anivāryaḥ |{120}

__________NOTES__________

[501] p. 83, 15 [502] -syaivaikakārya- -- T. [503] -sya kriyā- -- T. [504] -cid apy asam- -- T.

[ section: 39. mīmāṃsakasaṃmatasya bhāvasvabhāvarūpasāmarthyasya nirāsaḥ |]

syānmatam -- kevalo 'yam akṣaṇiko 'samartha eva | tataḥ kevalo na [S. 119b.] karoti, sahitāvasthāyāṃ tv asya sāmarthyaṃ sahakāribhyo jāyate | tataḥ sahita eva karotīty ata āha -- antyāvasthāyāṃsāmarthyotpattau kīdṛśasya prāg asamarthasya sataḥ tasya sāmarthyasya yasya tadupajāyate tatsvabhāvatvemīmāṃsakādibhir {120} iṣyamāṇe | na hi 5teṣāṃ samarthyasya sāmarthyasya[505]ca svabhāvabhedo 'bhimataḥ | kathañcit tadbhede 'pi tatsvabhāvatayaiva pratīyamānatvād iti te manyante | apūrvotpattir eva sā [T. 289b.] apūrvasyaiva vastunaḥ sā utpattir yā tatsvabhāvasya sāmarthyasya | na hy ekasvabhāvatve sāmarthyam evāpūrvam upajātaṃ na samarthaḥ iti yuktam, tayoḥ svabhāvabhedaprasaṅgāt, viruddhadharmādhyāsasya bhedalakṣaṇatvāt | nanu pratīyamāne eva sāmarthyatadvator utpattyanupattī ekasvabhāvatā ca kathaṃ nihnotuṃ śakyate? iti cet | na | apramāṇena pratīteḥ, anyathā pratītyanusāriṇā bhavatā dvicandrādayo 'pi na nihnotavyāḥ | bādhakapramāṇasambhavāt te 'pahnūyanta iti cet | ihāpi vastuna ekasvabhāvasyotpattyanupattī parasparaviruddhe bādhike kiṃ neṣyete? | vyavasthitasyaiva vajropalāder ddharmiṇaḥ [S. 120a.] tatsvabhāvaṃ sāmarthyam utpannam iti ca pūrvāparakālayor apratibhāsamānavivekaḥ kathaṃ pratīyāt? | vijñānādikāryasyānutpattiyaugapadyodayaprasaṅgāt cakṣurādisānnidhye prāg asat tat sāmarthyam utpannaṃ kramavac ceti niścaya iti cet | yady evam ekākāratayā pūrvāparakālayor adhi(vi)kṛtaṃ pratyabhijñānam upajāyamānam apūrvasāmarthyapratibhāsaviviktopalādigrāhy[506]apy anumānād arthāpattito vā bādhām anubhavan na pramāṇam ity upagataṃ syāt | tathā, utpattyanutpattyor ekasvabhāvatāyāṃ virodhāt samarthasyaivāpūrvasyotpattiḥ[507]sadṛśāpabhāvagrahakṛtaś cārvāgdarśanānām ekatvavibhramo lūnapunarjjāteṣv iva keśanakhādiṣv iti kiṃ neṣyate? |

__________NOTES__________

[505] teṣāṃ sāmarthyasyāsāma- -- T. [506] -rahita- [507] -syaivānanubhūtapūrva- -- T.

[ section: 40. naiyāyikābhimatasya bhāvāsvabhāvarūpasāmarthyasya nirāsaḥ |]

atha sāmarthyaṃ sahakāripratyayasānnidhyalakṣaṇam evety atatsvabhāvam iti nāpūrvotpattiprasaṅga [T. 290a.] itinaiyāyikādayo manyeran atrāha -- atatsvabhāvatve sāmarthyasyeṣyamāṇe sa 3bījādiḥ padārthaḥ[508]prāg iva tadrūpāparityāgāt paścād apy akāraka eva | {p. 121.1} kutaḥ? | sāmarthyam ity ākhyā yasya padārthāntarasya sahakāripratyayasānnidhyalakṣaṇasya sa evātiśaya[śabda]vācya itinaiyāyikair abhyupagamāt | tata eva tadbhāvabhāvitvena kāryotpatteḥ | te 'pi sahakāriṇaḥ pratyayāḥ yady akṣaṇikāḥ teṣv apy evaṃ [S. 120b.] prasaṅgo 'nivārita eveti kṣaṇikataivaikārtha[kriyā]pratiniyamalakṣaṇaṃ sahakāritvam icchato 'bhyupeyā | punar apy akṣaṇikānām ekārthakriyāpratiniyamaṃ nirākartum upacayahetum āha -- api ca ityādi | yo 'sāv akṣaṇiko bhāvaḥ sakaleṣu sahakāriṣu svakāryaṃ karotītīṣyate, sa tadaiva tāvat kasmāt karoti? | yena hi kāraṇena tatkāryakriyāsvabhāvatvena tadā karoti tene(nai)va sthirasvabhāvatvāt prāg api kuryāt, tataḥ kuto 'syaikārthakriyāpratiniyamaḥ? iti bhāvaḥ | kācānyāmṛgyate yuktiḥyathātad dṛśyate tathā iti sarvatreyam apratihatā yuktir iti manyamānaḥkumārilaḥprāha -- kurvan dṛṣṭaḥ ityādi | yatas 4tadaiva kāryaṃ kurvam(n)[509]dṛṣṭo mayā tena darśanabalena karotīti brūmaḥ, 5kim atrānyayopapattyā [T. 290b.] 'bhihitayā[510]?, prāk tat kurvan na dṛṣṭaḥ tena na karotīty ekārtha[kriyā]pratiniyamaḥ sidhyati akṣaṇikānām apīti | bhāvo hi kāryaṃ karoti tajjananasvabhāvatayā na darśanabalenādṛṣṭasyāpi svakāryakaraṇāt ato nedam uttaraṃ sambadhyata ity upahasann āha -- aho mahāsāmarthyam ityādi | mahāprabhāvasya bhavato mahāsāmarthyaṃ darśanam, yasmād etad bhāvān kāryakaraṇasvabhāvavikalān api -- yadi kāryakaraṇasvabhāvatvād bhāvāḥ kāryaṃ kuryuḥ tadaitad evottaraṃ kiṃ noktam?, yataḥ [S. 121a.] kāryakaraṇe darśanam uttarīkṛtam iti kṛtvā -- svabhāvamātreṇa ātmasattāmātreṇa nānāprākāreṣu vyāpāreṣu niyuṅkte tat kathaṃ mahāsāmarthyaṃ na syāt? | na cātra me kācid akṣamā[511]kintu yadi nāma kiñcit kāranaṃ kathañcid anādṛtasya vā vyākṣiptasya vā atrabhavata iti pūjāvacanam {p. 122.1} darśanasya viṣayatām atikrāmet tadā hanta iti dainyodbhāvanam etat, aprasavo dharmo 'sya tad idam -- aprasavadharmakaṃ tato 'petasantānaṃ syād iti iyam asmākaṃ cintā cittaṃ dunoti | para āha -- na vai vayam ityādi | naiva vayaṃ kāryakaraṇasvabhāvarahitānāṃ bhāvānām asmad darśanavaśāt kāṛyakriyāṃbrūmaḥ, kintu svabhāvenaiva te bhāvāḥ tatkāryakaraṇasvabhāvāḥ, tataḥ svakāryaṃ kurvanti | tān paśyantaḥ1kevalaṃjānīmahe ta[512]ete kārakasvabhāvā iti | darśanasya hi yathāvasthitavastuvijñāne vyāpāraḥ, nāvidyā(dya)mānasvabhāvakriyāyām iti| siddhāntavādy āha -- satyam, idam apy asti | kiṃ vayaṃ nyāyānurāgitayā nyāyyaṃ [T. 291a.] vacanam upalakṣayāmaḥ, uta bhavān eva sarvadā nyāyyavacanarahito 'pi kathañcin nyāyyam uktavān iti sañjātaparitoṣaḥ pṛcchati -- kiṃ tad? ity āha -- svabhāvas teṣāṃ bhāvānāṃ kāryakriyādharmā kāryakaraṇadharmā tena kāraṇena samastāh samagrāḥ pratyayāḥ sahakāriṇo yeṣāṃ teṣām akṛtvā kāryaṃ nopekṣāpattiḥ naudāsīny apratipattiḥ iti satyam -- idam apy asti bhavato nyāyyaṃ vacanam iti, kintu idam asi praṣṭavyaḥ -- [S. 121b.] so ['kṣepa]kriyādharmāsvabhāvaḥkiṃteṣāṃtadaivāntyāvasathāyāṃ samagrāvasthāyāṃ yadanantaraṃ kāryam utpadyate tadaiva utpannaḥ? āhosvit prāg api parasparavirahāvasthāyām api āsīt? | tatra tadaivotpanne tatsvabhāvatve 'pūrvotpattir eva, atatsvabhāvatve so 'kāraka eveti prāguktadoṣabhayāt para āha -- āsīt | kutaḥ? pracyutaś ca utpannaś ca pracyutotpannaḥ[513], tasya pratiṣedhaḥ apracyuto 'nutpannaḥ sthira ekaḥ svabhāvo yeṣāṃ bhāvānāṃ teṣāṃ kasmiṃścit kāle kasyacit svabhāvasya tatropalabdhasya abhāvavirodhāt | kṣaṇikeṣv eva hy ekadā dṛṣṭaḥ svabhāvo 'nyadā na bhavet tadā tasyānyatvāt | nāpracyutānutpannapūrvāpararūpeṣu sthireṣu bhāveṣv iti | {p. 123.1} atrāha -- tat kim idānīm ityādi | syānmatam -- naivedam anena vākyena sadṛśam asmad vākyam ity āha -- ko vā'sya ityādi | yady etad anena tulyaṃ [T. 291b.] na bhavati tadā sakalasahakāryavasthāyāḥ[514]prāg api ayam akṣepakriyāsvabhāvaḥ avilamvitakāryakaraṇasvabhāvaḥ kāryaṃca na karotīty asya bhāṣitasyārtho vaktavya iti | naiyāyikās tu manyante -- bhāvānāṃ sahakārisannidhānāsannidhānāpekṣayā kārakākārakasvabhāvavyavasthā, na svabhāvataḥ, tenāyam apracyutotpannasthiraikasvabhāvatve 'pi [S. 122a.] na prāg api svakāryajananasvabhāvaḥ, kintu sannihitasakalasahakāripratyaya eveti | tanmatam āśaṅkamāna āha -- sahitaḥ ityādi | etan nirasyati -- anyas tarhi ityādi | yadi nāma sahitasya svakāryajananasvabhāvatā, kevalasya ca tadviparītarūpatā, anyatvaṃ tu kasmād bhavati? ity ata āha -- svabhāvabheda ityādi | svabhāvabheda eva hi bhāvabhedasya lakṣaṇam | sa cet tatkāryajanakājanakarūpatayā bhidyate, śāliyavabījādīnām iva kathaṃ iva bhāvabhedo na syāt? | na hi svabhāvād anyo bhāvaḥ yatas tadbhede 'pi na bhidyeta, niḥsvabhāvatāprasaṅgāt | nanu coktaṃ svato janakājanakasvabhāvatāvirahāt pratyayāntarabhāvādyapekṣatvāt janakājanakarūpatāyās tadbhede 'pi kuto bhāvabhedaprasaṅgaḥ?,[515]tasyāparāpekṣasvabhāvabhedalakṣaṇatvāt[516]ity ata āha -- na hi sa sāhitye 'pi ityādi | tadaitad uttaraṃ bhāvatkaṃ sambadhyeta[517]yadi bhāvo yo 'sau paraḥ sahakāritvābhimataḥ [T. 292a.] sannidhīyate tadrūpeṇa karttā syāt na svarūpeṇa | na caitad asti, tathābhāve hi paramārthataḥ sa eva paraḥ[518]karttā syāt | tatra tu kartṛtvavyapadeśaḥ [S. 122b.] kalpanānirmita eva bhavet | na ca kalpanānuvidhāyin yo 'rthakriyāḥ | na hi māṇavako dahanopacārād ādhīyate pāke | tataś ca nāsyānupakāriṇo bhāvam apekṣeta kāryam iti tadrahitebhya eva {p. 124.1} sahakāribhyo bhavet | yad vā tebhyo 'pi na bhavet | teṣām api pararūpeṇa kartṛtve svayam akārakatvāt | tataḥ sarveṣām evaṃ svayam akārakatve pararūpeṇāpy akārakatvāt sarvathā kārakocheda eveti na kiñcit kutaścit jāyeta | tasmāt svarūpeṇaiva bhāvaḥ svakāryasya karttā na pararūpeṇeti nāsyottarasyāvakāśaḥ | tato 'nyaḥ sahito 'nyaś ca kevalaḥ ity etad avicalam eveti | atha yena svarūpeṇāyaṃ janakas tad asya sahitāsahitāvasthayoḥ sarvadā 'sti tadā svarūpaṃ ca svakāryajanakam asya sthirasvabhāvasya prāg api sahitāvasthāyās tad eva yatsahitāvasthāyām akṣepakriyāsvabhāvam iti tasmāt na kathaṃcit kāryakriyāvirāmaḥ | athavā kadācit paro brūyāt svahetubhir evāyaṃ pratyayāntarāpekṣaḥ [T. 292b.] svakāryajananasvabhāvo janita iti kevalo na karoti | na cāsya sahitāsahitāvasthayoḥ svabhāvabhedaḥ, pratyayāntarāpekṣasvakāryajananasvabhāvatāyāḥ [S. 123a.] sarvadā bhāvāt ity ata āha -- na hi sa sāhitye 'pi ityādi | svarūpeṇaivāsya kartṛtvāt tasya ca prāg api bhāvāt pratyayāntarāpekṣāyāś ca tato labhyasyātmātiśayasyābhāvenāyogāt upakāralakṣaṇatvād asya, anyathā 'tiprasaṅgāt, kevalasya kāryakaraṇam anivāryam iti akurvataḥ kathaṃ sahitāvasthāyā na bhedaḥ syāt? iti bhāvaḥ | pratyayāntarāpekṣasvakāryakaraṇasvabhāva ity api pararūpeṇākārasya pratyayāntarasannidhānopalakṣitakāle kārakatvaṃ na prāg ity ayam arthaḥ | tataś ca kadācit kāryakriyāsvabhāvo na sarvadā iti bruvatā kathaṃ sarvadā kāryajananasvabhāvatā 'syoktā bhavati? | nanv evaṃ svabhāvabheda evāsya tadatatkālayoḥ samarthitaḥ syāt | tasmān nākṣaṇikānām ekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvam iti sthitam | paraḥ 2samānadoṣatām āpādayann āha[519]-- yasyāpi ityādi subodham | yadi nāma kṣaṇikas tathāpi kinna bhavati? ity āha -- uktaṃyādṛśasya sahakāribhir apṛthagbhāvinaḥ kriyā | `te[520]{p. 125.1} samarthā [S. 123b.] eva svabhāvato 'ntyāḥ pratyayāḥ saha jāyante kṣaṇikā yeṣāṃ [T. 293a.] prākpaścātpṛthagbhāvo nāsti' ity atra | sa katham ekakṣaṇabhāvī ekasminn evāntye kṣaṇe bhavanaśilaḥ anyathābhavet antyakṣaṇāt prāk paścāt pṛthag vā bhavet? yaścā anyathā bhavati sa evāntyakṣaṇabhāvī 4sahakārisantānopakṛtasvabhāvo 'kṣepakriyādharmā[521]na bhavatīti nāyam akṣaṇikapakṣoditaḥ prasaṅgaḥ[522]kṣaṇikapakṣe | kutaḥ? | kārakākārakayoḥ ityādi | kārako 'ntyaḥ akārakas tadanyaḥ tayor yaḥ svabhāvaḥ sa bhinno 'pi bhedāvivakṣayaikatvenoktaḥ | tathā kārakasya yo hetur upāntyaḥ, akārakasyāpi yo hetus tadanyaḥ sa bhinno 'py abhedavivakṣayaivaikatvenoktaḥ | tena kārakākārakayor yau svabhāvau tayor ekatra dharmiṇi virodhāt | tathā tayoḥ svabhāvayor janakau yau hetū -- ekaḥ kārakasvabhāvajanako 'nyaś cākārakasvabhāvajanakaḥ -- tayor apy ekatra dharmiṇi virodhāt, anyatve sati | akārakasvabhāvajanakahetor utpannasyākārakasya svabhāvasyānyatvāt yaśca bhavati sa eva na bhavatīti nāyaṃprasaṅga iti | __________NOTES__________

[508] -diḥ samarthaḥ padā- -- T. [509] tad evaikam arthaṃ kurvan -- T. [510] kim atra nyāyopapattyā dṛṣṭayā -- T. [511] akṣamatā -- T. [512] kevalaṃ na janayanti | ta -- T. [513] karmadhārayo jñeyaḥ | [514] -kārikāryāva- -- T. [515] bhāvabhedasya [516] bhāvabhedasya aparāpekṣa[svabhāvatve] yaḥ svabhāvabhedaḥ tannimittatvāt | [517] saṃvādyate -- T. [518] parasya -- T. [519] tāṃ vivakṣann āha -- T. [520] p. 115.6 [521] -bhāvāpekṣakri- -- T. [522] doṣaḥ -- T.

[ section: 41. kāryasyaiva sahakāryapekṣeti matasya nirāsaḥ |]

aparas tv anyathā sthirarūpeṣv ekārthākriyāpratiniyamaṃ [S. 124a.] kalpitavān tam upanyasyati yo 'pi manyata ityādi | bhāvasya 1hy akṣepakriyādharmaiva[523]sarvadā svabhāvaḥ[524], na tu [T. 293b.] yathā kecid brū(bru)vate -- sahakārisannidhānāpekṣā vastūnāṃ kārakasvabhāvavyavasthā, na svata iti | svato 'kārakātve pararūpeṇa kārakatvāyogāt kārakavyavasthocchedaprasaṅgāt | sa evaṃvidhasvabhāvo na kadācit sāhityaṃ svakāryakaraṇe 'pekṣate yato 'nyaḥ sahito 'nyaś ca kevalaḥ kārakākārakasvabhāvabhedāt syāt | sa tarhi sarvadā tatsvabhāvaḥ kāryaṃ kinna karoti? iti cet | kāryasya pratyayāntarāpekṣasvabhāvatayā tasmiṃ(smin) sarvadā janakatvenāvasthite 'pi kevalād abhāvāt, tenātra kāryam evāparādhyati, yat tasmiṃ(smin) kevale janakatayā 'vasthite 'pi pratyayāntarāṇy apekṣata iti | tataḥ {p. 126.1} tadātmanaḥ kāryasya sahitebhya eva bhāvād ekārthakriyālakṣaṇaṃ sahakāritvam akṣaṇikānām apy upapadyata iti | siddhāntavādī pūrvadoṣānatikramam asya darśayann āha -- tasyāpi evaṃvādināḥ kathaṃsa nityābhimato bhāvaḥ kevalaḥkaroty eva `akṣepakriyādharmaiva sa tasya svabhāvaḥ' iti [S.124b.] vacanāt | kāryaṃ ca sahitebhya eva bhavati, `sāmagrījanyasvabhāvatvāt tasya' iti vacanāt | tasmāt kevalān na bhavatīti tadavastho virodho yaḥ pūrvam uktaḥ. tathā hi -- yady akṣepakriyādharmā tadā 'vaśyam anena kāryaṃ kartavyam na ced avaśyaṃ karoti katham akṣepakriyāsvabhāvaḥ | akṣepeṇa kāryadarśanād akṣepakriyāsvabhāvatā 'vagamyate [T. 294a.] nānyathā iti parābhiprāyāśaṅkayā ''ha -- na kevalaḥ ityādi | naivaṃ mayoktaṃ kevalaḥ karoty eveti kintv akṣepakriyāsvabhāva iti | atrāha -- katham idānīm ityādi | yadi karoty eveti neṣyate katham akṣepakriyāsvabhāva iti kathyate? | atha tathocyate tadā nanv etad evānena vacasāparidīpitam abhihitaṃ bhavati | kiṃ tat? | karoty eveti | sa eva hy akṣepakriyāsvabhāvo yaḥ karoty eva, yas tu nāvaśyaṃ karoti sa kathaṃ tadrūpaḥ syāt? | yad apy uktaṃ `kāryasyaivāyam aparādho yat tasmiṃ(smin) janakatayā 'vasthite pratyayāntarāṇy apekṣate' iti tad apy ayuktam, yataḥ kāryaṃ cāyam akṣaṇiko bhāvaḥ kevalo 'pi samarthaḥsan paraṃ pratyayāntaram apekṣamāṇaṃkatham upekṣeta? naiva | anupekṣamāṇena kiṃ karttavyam? | āha -- paraṃ pratyayāntaram anādṛtya tiraskṛtya etat [S. 125a.] kāryaṃ prasahya haṭhāt kuryāt | ka evaṃ saty asya guṇo bhavati? iti cet, āha -- evaṃhi param anādṛtya haṭhāt svakāryaṃ kurvatā'nena kevalenāpi samarthena satā yat tadātmanaḥ kevalasyāpi sāmarthyaṃ tad darśitaṃ prakāśitaṃ bhavati | anyathā 'nyasahitasyaiva karaṇāt kevalasya ca kadācid apy akaraṇāt na `ayaṃ kevalo 'pi samarthaḥ' iti pareṣāṃ buddhiḥ syāt | tato 'yaṃ tiraskṛtaprabhāva[525]iva kathaṃ bhrājeta[526]? | tasmād ayuktam ucyate kāryaṃ [T. 294b.] pratyayāntarāpekṣam iti | {p. 127.1} kāryāpekṣayā 'pi virodhasya tādavasthyaṃ darśayann āha -- kāryaṃparam ityādi | kāryasya parāpekṣāṃ bruvan kevalāt kāraṇād anutpattim asya[527]kathayasi, `sa kevalo 'pi samarthaḥ' itīdaṃ vadaṃs tataḥ kevalād utpattiṃ kāryasya brūṣe | ete caikasyaiva kāryasya | tata evaikasmāt kāraṇād utpattyanutpattī parasparaviruddhe katham ekatra kāryākhye dharmiṇi syātām? viruddhadharmādhyāsasya bhedalakṣaṇatvāt | ekatra te bruvāṇo `mātā ca vandhyā ca' ity anena sadṛśaṃ brūṣa iti na [S. 125b.] pūrvoktadoṣān mucyase, yata evam api bruvāṇo viruddham eva brūte na ca lakṣayati tat tasmāt ayam akṣaṇikavādī kṣaṇikapakṣasyānavadyatayā tadvādināṃ nirddoṣatāsampatsu amarṣalakṣaṇerṣyā eva śalyaṃ antarduḥkhahetutvāt tena vitudyamānāni vyathyamānāni marmāṇi yasya so yamīrṣyāśalyavitudyamānamarmā varāko 'svasthacittatayā viruddhābhidhānam apy alakṣayan viklavam ākulaṃ pūrvāparāsambaddhaṃ vikrośati viroditi iti kṛtvā asvasthacittavacaneṣv anādarāt taddoṣodbhāvanasya sutarāṃ duḥkhotpādanena kṣatakṣāraniṣekatulyatvāt upekṣām eva vipaścitānāṃ(-ścitāṃ) kṛpādhanānām arhatīti | tad evam akṣaṇikeṣu na kathañcid ekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvaṃ [T. 295a.] sambhavatīti pratipādyopasaṃhārann āha -- tasmād idam ityādi | yeṣāṃ hi sthirarūpatayā pṛthag api bhāvaḥ sambhavati teṣām akṣaṇikānāṃ pṛthak kevalānāṃ kāryakaraṇasambhavena hetunā sahaiva kurvantīti sahakāritvaniyamāyogād idam ekārthakriyālakṣaṇaṃ sahakāritvaṃ [S. 126a.] kṣaṇikānām eva | teṣāṃ svahetupariṇāmopanidhidharmāṇāṃ parasparopādānasahakāripratyayaikasāmagrījanyānāṃ pṛthag asambhavāt |

__________NOTES__________

[523] apekṣakriyā- -- T. [524] dharmaḥ -- T. [525] -prasāva -- T. [526] bhajeta -- T. [527] avaśyaṃ -- T.

[ section: 42. kṣaṇikapakṣe eva ekārthakriyārūpasahakāritvasya vyavasthā |]

nanu atiśayotpādanalakṣaṇam api sahakāritvaṃ bhāveṣu dṛśyate tat katham uktaṃ prāk[528]`sarvatra naivātiśayotpādanaṃ sahakriyā, kiṃ tarhi bahūnām ekārthakaraṇam eva' ity ata āha -- yatra tu santānopakāreṇa {p. 128.1} ityādi | ekārthakriyālakṣaṇam eva sahakāritvaṃ sarvatra na kvacid atiśayotpādanaṃ sambhavati | yatra tu santānopakāreṇa pūrvapūrvapratyayebhyo viśiṣṭaviśiṣṭatarottarottarakṣaṇajananena bhāvāḥ sahakāriṇo vivakṣitakāryasya hetutāṃ pratipadyante- yathā taṇḍulādibhya odanādijanmani dahanodakādayaḥ, bījādibhyaś cāṅkurādijanmani pṛthivyādayaḥ -- tatra viśeṣotpādane pratyayānāṃ sahakriyocyate loke | santānāśrayeṇa pūrvakṣaṇebhyo[529]dvitīyādiviśiṣṭakṣaṇalakṣaṇaṃ santānākhyaṃ kāryam āśṛ(śri)tya [T. 295b.] pūrvottarakṣaṇayor ekatvādhyavasāyena tasyaivāyam atiśaya iti na dravyāśrayeṇa | aupacārikam eva na tu pāramārthikam | pūrvapūrvakṣaṇebhyas tu [S. 126b.] svahetupariṇāmopanidhidharmabhya uttarottaraviśeṣotpattau pūrvakāraṇakalāpasyaikārthakriyālakṣaṇam eva tatra paramārthataḥ sahakāritvam iti na kācit kṣatir iti | kasmād dravyāśrayeṇātiśayotpādanaṃ neṣyate? | kṣaṇike dravye vastuni viśeṣasyānutpatteḥ tasyānantarakṣaṇabhāvarūpatvād | yadi tarhi kṣaṇike taṇḍulādidravye viśeṣo notpadyate, anantaram apy asau mā bhūt | tato yathā parasparato viśeṣamanāsādayanto 'pi kṣaṇikāḥ sahitā eva kurvanti na kevalāḥ, evam akṣaṇikā api | tenaiṣām ekārthakriyālakṣaṇam eva sahakāritvaṃ bhaviṣyati | na ca śakyaṃ vaktum -- yo yasya prāg akārakaḥ svabhāvaḥ sa paścād apīti | tathā hi -- prabhāsvarād apavarakaṃ praviṣṭasyendriyam arthapratipattim akurvad api paścāt kurvāṇam upalabhyate | tad uktam -- na hi praviṣṭamātrāṇām uṣṇād garbhagṛhādiṣu |

arthāna pratibhāntīti gṛhyante nendriyaiḥpunaḥ||

[ŚlV pratyakṣa- 126] iti | ata āha -- na hi taṇḍulādīnām ityādi | viśeṣānutpattau sannidhānasyāpy asannidhānatulyatvāt [S. 127a.] dahanādibhāve 'pi taṇḍulādibhyo naudanajanma syāt | [T. 296a.] tathā prabhāsvarād apavarakaṃ praviṣṭasya yadīndriyaṃ svopakāribhyo 'tiśayaṃ krameṇa na pratipadyate tadā prāg iva paścād apy arthapratipattiṃ naiva janayet | {p. 129.1} tasmād yad asambhavi kāryaṃ yatra dṛśyate tasya tato 'nyatvam eva, śālibījād iva kodravabījasyeti niratiśayād anyatvam eva sātiśayatayā tatkāryakāriṇa iti | evaṃ tāvad yatra sahakāribhyaḥ krameṇa kāryaṃ bhavati tatrātiśayotpādanalakṣaṇam aupacārikaṃ sahakāritvam ekārthakriyālakṣaṇam eva tu mukhyaṃ tatrāpīti pratipāditam | yatra tv akṣepeṇaivārthasannidhimātreṇa sahakāriṇaḥ kāryaṃ kurvanti kiṃ tatrāpi santānāśrayam atiśayotpādanam asti? ity ata āha -- akṣepakāriṣu ityādi | `ye hy avyavadhānādideśā indriyādayaḥ svahetubhyo jātās teṣv avilambitakāriṣu na viśeṣotpattiḥ parasparataḥ sambhavati, kṣaṇikatvāt' ity uktaṃ [S. 127b.] prāk | yadi na viśeṣotpattiḥ tadā kathaṃ nirviśeṣā jñānasya kāraṇī bhavanti? ity ata āha -- tatra yathāsvaṃ yasya ye ātmīyāḥ pratyayāḥ taiḥ, parasparopasarppaṇavyavadhānādivirahāderāśrayabhūtair ye jātāḥ yogyaś cāsāv atyāsannatvātiviprakarṣavirahād deśaś ca sa ādir yasyāvyavahitadeśādeḥ tatrāvasthānam avasthā yeṣāṃ te saha svabhāvaniṣpattyā [T. 296b.] svabhāvaniṣpattir vidyata[530]ity eva kṛtvā jṇānahetutāṃpratipadyante tatra kiṃ parasparato viśeṣotpattyā prārthitayā? | yadi hi svahetubhya eva parasparopasarppaṇādyāśrebhyaḥ svakāryajananakṣamā yogyadeśādyavasthānalakṣaṇaviśeṣayogino notpadyeran, tadaiṣāṃ parasparato viśeṣotpattiḥ prārthyeta, na tu svahetubhya eva tathāvidhānām utpattau | yata evam iti tasmāt tatra teṣu akṣepakāriṣv indriyādiṣu ekārthakriyaiva mukhyaṃ sahakāritvaṃ na santānāśrayeṇa [S. 128a.] vyavasthāpyamānam atiśayotpādanalakṣaṇaṃ gauṇam iti | atha viśeṣotpādanalakṣaṇaṃ sahakāritvaṃ kathaṃ na vyavasthāpyate? | tad api hi loke pratītatvād vyavasthāpanīyam evety ata āha -- yatra tu kārye nāvyavadhānādideśopanipātamātreṇaivendriyādaya iva sahakāriṇaḥ pratyayatāṃ pratipadyante, kintu {p. 230.1} vivakṣitakāryotpādānuguṇaṃ pratikṣaṇaṃ prakṛṣyamāṇaṃ viśeṣam utpādayantaḥ tatra kālakṣepabhāvini kārye karttavye hetusantāno 'parāparakṣaṇabhāvalakṣaṇa ātmātiśayāsādanārthaṃ sahakārīṇi pratyayāntarāṇy apekṣate, na tu tatsamānakālaḥ kāraṇakṣaṇa iti | tatas tebhyaḥ kāraṇāntarebhyaḥ svabhāvāntarasya kāryotpādānuguṇaviśeṣaparamparālakṣaṇasya pratilabhyaḥ santānasyaikatvenādhimuktasyocyate loke | paramārthas tu tatrāpi pūrvaḥ pūrvaḥ pratyayakalāpa uttarottarakāryotpādānuguṇe [T. 297a.] viśiṣṭakṣaṇe pratiniyata ity ekārthakriyālakṣaṇam eva sahakāritvam anubhavati | kathām punaḥ svabhāvāntarapratilambhas teṣām?, yataḥ krameṇa kāryaṃ nirvarttayantīty ata āha -- tatra svarasataḥ ityādi | tatra tasmin hetusantāne ye hetava upādānakāraṇākhyāḥ ye ca pratyayāḥ sahakārisaṃjñitās teṣāṃ ye pūrve [S. 128b.] prathama upanipātakṣaṇāḥ teṣāṃ vināśahetvanapekṣitayā svarasato nivṛttau satyāṃ tebhya eva svarasato nivarttamānebhyaḥ prathamakṣaṇebhyaḥ kāryotpādānuguṇena viśeṣeṇa viśiṣṭasya kṣaṇasyotpattiḥ tebhyo 'nuguṇataraviśeṣavatāṃ tṛtīyakṣaṇānāṃ tebhyonuguṇatamaviśeṣavatāṃ caturthakṣaṇānām; evaṃ yāvad atyantātiśayavānantyaḥ kāraṇakalāpo jātaḥ tataḥ kāryasyotpattiḥ ity evaṃ sahakāribhyaḥ svabhāvāntarapratilambhaḥ, kṣepavatī ca kāryotpattir iti | atra paraś codayann āha -- sahakāriṇaḥ saha karaṇaśīlāt kāraṇāt, jātāv ekavacanam, yat samutpannaviśeṣam anantaroktena prakāreṇa kāraṇaṃ antyasāmagrīkṣaṇalakṣaṇaṃ tato 'ṅkurādikāryotpattau iṣyamāṇāyāṃ tasyaiva viśeṣasyādyasya kāryotpādanānuguṇasya yaḥ krameṇābhivarddhamānaḥ kāryasya janaka iṣyate tasyaiva utpattir na syāt prathamakṣaṇopanipātināṃ [T. 297b.] parasparato viśeṣānāsādanāt kṣaṇānām avivekāt anabhyupagamāc ca | parasparato 'navāptaviśeṣā eva kāryotpādanānuguṇaṃ viśeṣam ārapsyanta iti ced āha -- aviśiṣṭād aviśiṣṭebhyaḥ parasparato {p. 131.1} viśeṣasya kāryotpādānuguṇasyotpattāv iṣyamāṇāyāṃ kāryasya aṅkurādeḥ syāt, viśeṣābhāvād ity abhiprāyaḥ | tataś ca parasparato viśeṣotpādānapekṣiṇa eva sahakāriṇaḥ [S. 129a.] kāryaṃ kurvīran | kim evaṃ sati siddhaṃ bhavati? iti cet, āha -- tena yena kṣaṇikā api parasparato viśeṣotpādā 'napekṣā eva svakāryaṃ kurvanti ekakāryapratiniyamalakṣaṇaṃ ca sahakāritvaṃ pratipadyante tena kāraṇena akṣaṇikānām api kāraṇatāsyāt, apekṣaṇīyebhyaḥsvabhāvātiśayotpattiśca na syāt ity akṣaṇikavādī kṣaṇikapakṣeṇa[531]svapakṣasya sāmyamāpādayati | yad āha -

__________NOTES__________

[528] p. 113.27 [529] pūrvapūrvakṣa- -- T. [530] midyate -- T. [531] kṣaṇikāpekṣaṇāt -- T.

kaḥśobheta vadannevaṃyadi na syād ahnīkatā|

ajñatāvāyataḥsarvaṃkṣaṇikeṣv api tatsamam ||

viśeṣahetavas teṣāṃpratyayāna kathañcana |

nityānām iva yujyante kṣaṇānām avivekataḥ||

iti | tatraitat syāt prathamakṣaṇe 'pi kṣitibījādayaḥ parasparataḥ samutpannaviśeṣā eva sannidhīyante -- yena yasyābhisambhandho dūrasthasyāpi tena saḥ| iti nyāyād dhi dūradeśavarttinām api hetuphalabhāvāt ity āśaṅkyāha -- atha sahakāriṇā ityādi | sahakāriṇaḥ [T. 298a.] parasparasamparkkavikalā api vastudharmatayaivānyonyam upakurvantīti sahakāriṇā kāryotpādānuguṇaviśeṣajananāya kṛtaviśeṣa eva samparkkakāla upatiṣṭheta, evaṃ [S. 129b.] saty anavasthā syāt | tathā hi -- tadviśeṣotpattāv apy aparaḥ sahakārikṛto viśeṣo 'bhyupagantavyaḥ, tathā tadutpattāv apy anya iti | atha naivaṃ sahakāriṇaḥ parasparasya kāryotpādānuguṇaviśeṣanimittam aparaṃ viśeṣaṃ kurvanti, svabhāvata eva tatra teṣāṃ yogyatvāt ity ata āha -- na ca ityādi | naiva hi sahakāriṇaḥ kṣitibījādayaḥ parasparasya kāryotpādānuguṇo yo viśeṣaḥ tadutpādane nityaṃ sarvakālaṃ yogyāvasthā yena yogyāvasthatvena nityānuśaktaḥ nityānubaddhaḥ eṣāṃ kṣitibījādīnāṃ {p. 132.1} kāryotpādānuguṇaviśeṣajanako viśeṣaḥ syāt yataḥ `aviśiṣtād viśeṣotpattau kāryasyāpi syāt' ity etad api parihriyeta | kuta etad? ity āha -- tadupāya ityādi | teṣāṃ kṣitibījādīnām upāye -- yogyadeśopanipāte kāryavyaktidarśanāt[532]apāye ca -- parasparasamparkkavirāme kāryānutpattidarśanāt | yadi hi kāryotpādānuguṇaviśeṣotpādane sarvadā yogyāvasthāḥ syuḥ tadā so 'pi viśeṣaḥ sarvadā [T. 298b.] syāt | tatas tatparamparābhāvi kāryam iti tadupāyāpāyayoḥ kāryasyotpattyanutpattī na syātām | [S. 130a.] tasmān na sahakāriṇaḥ kāryotpādānuguṇaviśeṣotpādane yogyāvasthāḥ sarvadeti | yataḥ sahakāriṇā pṛthagavasthitenānavasthābhayāt kṛtaviśeṣo nopatiṣṭhate parasparataś ca prathamasamparkkakṣaṇabhāvināṃ nopeyate[533]yujyate vā | tena kāraṇenādyo viśeṣaḥ kāryotpādānuguṇaḥ sahakāribhyaḥ samānakālatayā nirupakārasya kṣitibījādeḥ notpadyate[534], utpadyate cāsau itīṣyate | tena samagrāvasthāvat sarveṣāṃ vyagrāvasthābhāvinām api kṣaṇānām aviśeṣāt tajjananasvabhāvatve 'py ajananāt samagrāvasthāyām eva jananād | yathā kṣaṇikānām ekārthakriyāpratiniyamalakṣaṇaṃ sahakāritvaṃ tathā sthirasvabhāvānām api bhaviṣyatīti kṣīṇasarvopāyo 'kṣaṇikavādī sāmyam evātura iva bahumanyamānas tatraiva bharaṃ[535]kṛtavān | siddhāntavādī bhaṅgyā param upahasann āha -- nāsmākaṃpunaḥpunaḥ ityādi | yadi punaḥ punar vacane 'pi lokasya nyāyapratītir bhavati śataśo 'pi brūmaḥ | kim aṅga punar dvau trīn vā vārān? | na hi parārthapravṛttānām asmākaṃ punaḥ punar abhidhāne kaścid udvego bhavati | evaṃ vādinaś ca śāstrakṛtaḥ kvacit prakārāntareṇa[536]tam evārthaṃ [T. 299a.] sphuṭīkurvato ye punaruktāparihārāya yat ante sa teṣām asthānapariśrama eva | yadi nodvego hanta tarhy ucyatām ity ata āha -- na viśeṣotpādanād eva ityādi | naiva viśeṣotpādanāt {p. 133.1} sahakāriṇāṃ sahakāritvaṃ paramārthataḥ kvacit [S. 130b.] sambhavati, yataḥ prathamakṣaṇabhāvināṃ bījādīnāṃ tadabhāvāt kāryotpādānuguṇe viśeṣe karttavye sahakāritāvirahaḥ syāt | kintv ekārthakriyaiva sahakāriṇāṃ pāramārthikaṃ sahakāritvaṃ pūrvoktābhir yuktibhiḥ sambhāvyate | sā ca prathamasamparkkabhājām asty eveti kiṃ na sahakāriṇaḥ syuḥ? | para āha -- sā 'py ekārthakriyā na bhavet parasparato viśeṣarahitānām | yadi punaḥ parasparato viśeṣarahitānām api tadekārthakriyā 'ṅgīkriyate tadā pratyekaṃ tadavasthāyāṃ tadutpādanasāmarthyābhyupagamāt tadavasthāyām iva pṛthag api sā bhavet | tathā hi -- te tadavasthāyām api parasparato nirviśeṣā eva kurvanti | teṣāṃ pṛthag api tadviśeṣakriyā katham iva na prasajyeta? | na hy eṣāṃ saṃhatāsaṃhatāvasthayoḥ kaścid viśeṣo 'stīti | bhavatu, ko doṣaḥ? iti cet; tathāca kāryotpādānuguṇaviśeṣasya pṛthakkaraṇaprasaṅge sati tasmād viśeṣād bhavanaśīlam aṅkurādi kāryam api viśeṣavat kevalāt sahakāriṇaḥ syāt iti cen manyase, atrāpi sarvam uktam uttaram | tathā hi -- saṃhatāsaṃhatāvasthayor nirviśeṣā eva kṣaṇakṣayiṇo bhāvā iti taducyate tat kiṃ tāvad viśeṣamātrāpekṣayā? āhosvit [T. 299b.] kāryotpādānuguṇaviśeṣajanakaviśeṣāpekṣayā? | yadi prācyo vikalpaḥ tad ayuktam | na hi kācid viśeṣamātrarahitā 'vasthā [S. 131a.] sambhavati, sarvadā 'parāparapratyayayoganibandhanasyāparāparaviśeṣasya bhāvāt | na hi kadācit kiṃcid ekam eva, ādhāracchāyātapavātaśītāder yathāsambhavaṃ bhāvāt | na ca tabhāve 'pi tat tādṛśam eva, kāraṇabhedāt | etāvat tu syāt -- kaścid viśeṣaḥ kvacit kārye 'nuguṇo na sarvaḥ sarvatreti | etac ca prāg evoktam iti darśayann āha -- pratikṣaṇam aparāparaiḥpratyayaiḥ iti | `aparāparapratyayayogena pratikṣaṇaṃ bhinnaśaktayaḥ saṃskārāḥ santanvanto yady api kutaścit sāmyāt sarūpāḥ pratīyante, tathāpi bhinna evaiṣāṃ svabhāvaḥ, tena kiñcid eva kasyacit kāraṇam'[537]iti, `kṣaṇikeṣu {p.134.1} bhāveṣv aparāparotpatter aikyābhāvāt'[538]iti cātra saṃkṣiptataram uktam | evaṃ ca `nāsmākaṃ punaḥ punar vacana' ity atra dviḥ punargrahaṇaṃ yujyate | yathā yena prakāreṇa bhāvasantāne viśeṣasyotpattiḥ [ta]d apy uktam -- `tatra svarasataḥ pūrvakṣaṇanirodhe tebhya eva viśiṣṭakṣaṇotpādād viśeṣotpattiḥ'[539]iti | atha kāryotpādānuguṇaviśeṣajanakaviśeṣāpekṣayā prāgvat prathamasamparkkabhājaḥ parasparato nirviśeṣā ity abhimataṃ tad apy ayuktam | yataḥ kāryotpādānuguṇasya viśeṣasya janakāḥ [S. 131b.] kṣitibījādayaḥ kīdṛśāḥ ye [T. 300a.] vyavadhānādirahitatvenopanipātinaḥ | tadbhāva eva tasya bhāvāt etāvanmātranibandhanatvāc ca 4janakaṃ vya(-kavya)vasthāyāḥ[540]| te ca tathāvidhāḥ sarvadā na bhavantī kathaṃ pṛthag api kāryotpādānuguṇaviśeṣārambha eṣāṃ syāt?, yataḥ kevalānām api kāryakriyā prasajyeta tad darśayati -- yogyo deśo yeṣāṃ te yogyadeśāḥ, tadbhāvo yogyadeśatā, sā ādir yeṣāṃ avyavahitadeśatvādīnām avasthābhedānāṃ te tathoktāḥ, te ca te avasthābhedāś ca tathoktāḥ | yogyadeśatāa(-tādya)vyavahitadeśatādayo ye avasthāviśeṣāḥ kṣitibījādīnām upajāyante te kāryotpādānuguṇaviśeṣalakṣaṇakāryakaraṇaśīlāḥ, naivaṃvidhāḥ sarvadā bījādaya iti katham eṣāṃ pṛthag api tathāvidhaviśeṣārambhaḥ syāt? | etad api prāg evoktam `tatra yo 'vyavadhānādideśo rūpendriyādikalāpaḥ sa vijñānajanane samartho hetuḥ'[541]iti vacanāt | tasya codāharaṇamātratvāt | ihāpi tatra yo 'vyavadhānādideśaḥ kṣitibījādikalāpaḥ sa kāryotpādānuguṇaviśeṣajanane samartho hetur iti pratīyata eva | sa ca [S. 132a.] tathāvidho viśeṣaḥ sarvadā na bhavati, tajjanakasya hetor abhāvāt | parasparopasarppaṇādyāśrayasyaiva [T. 300b.] pratyayaviśeṣasya taddhetutvāt | etad api pūrvam evoktam ity āha -- teṣāṃ ca kāryotpādānuguṇaviśeṣa[janane] viśeṣavatāṃ yata utpattis tad apy uktam asakṛd eva `yas teṣāṃ parasparopasarppaṇādyāśrayaḥ pratyayaviśeṣaḥ sa taddhetujanane samartho hetuḥ'[542]iti | tathā `yathāsvaṃ pratyayaiḥ parasparopasarppaṇāśrayair ye {p. 135.1} yogyadeśādyavasthā jātās te saha svabhāvaniṣpattyā jñānahetutāṃ pratipadyanta'[543]ity anena, ihāpi gamyamānatvāt | tato yady apy eṣāṃ parasparato 'nupapatter[544]viśeṣo na bhavati, svahetukṛtas tu kena vāryate? | na ca svahetuta eva sañjātaviśeṣāṇāṃ bhāve parasparatas tadāśaṃsā, yataḥ parasparato viśeṣāyogaḥ[545]pratipādyamānaḥ śobheta | teṣāṃ ca kāryotpādānuguṇaviśeṣajanakānāṃ pratyayānāṃ pratyekaṃ sāmarthye 'pi khaṇḍaśaḥ kāryotpādāyogāt sakalasyaiva pratyekaṃ karaṇāt | yathā kevalānām akriyā kartṛviśeṣasyāvyavadhānādideśakṣitibījādikalāpasya pṛthag ekaikasya samarthasya bhāvasyābhāvād ity etad apy asakṛd evoktam `teṣāṃ ca na pūrvaṃ na paścāt na pṛthagbhāva iti samarthānāpi [S. 132b.] pūrvāparapṛthagbhāvabhāvino doṣā nopalīyante' ityādivacanāt | tatas tathāvidhaviśeṣasya svopādānamātranibandhanasyānabhyupagamena [T. 301a.] kevalānām aprasaṅgāt kutaḥ kāryotpādānuguṇaviśeṣārambhadvārakaṃ kāryam api syād iti? | kutaḥ punar ayaṃ kāmacāro labhyate yadaṅkurādikāryaṃ sahakāriṇaḥ parasparasya kāryotpādānuguṇāṃ viśeṣaparamparāṃ janayantaḥ kurvanti, kāryotpādānuguṇaṃ tu viśeṣaṃ vyavadhānādirahitadeśopanipātamātreṇety[546]ata āha -- kāryadvaividhyaṃca yasmāt tasmād evaṃvibhajyate | kathaṃ dvaividhyaṃ kāryāṇām iti? ata āha -- sahakāribhir avyavadhānādideśair anantaraṃ sañjanitāḥ parasparasya prāgavasthāpekṣaviśiṣṭakṣaṇabhāvalakṣaṇā ye viśeṣās tatparamparayā uttarottaraviśiṣṭaviśiṣṭatarādikṣaṇabhāvarūpayā utpattir ddharmo yasya tadātmakam ekaṃ kāryam | anyac ca tadviparītaṃ yat sahakārisannidhimātreṇa bhavati na parasparakṛtāṃ viśeṣaparamparām apekṣate | atrodāharaṇam -- aṅkurādivat, ādigrahaṇād 5odanādivat | tathā 'kṣepeṇa[547]karaṇaśīlaṃ yadindriyaṃ [S. 133a.] tadvijñānādivac ca | prabhāsvarād apavarakapraviṣṭendriyanirāsārthaṃ caitad viśeṣaṇam | kuta etad? iti cet {p. 136.1} kāryakāraṇayoḥ svabhāvabhedāt | kiṃcid dhi kāryaṃ kāraṇasāmagrīsannidhimātrajanyasvabhāvam, tad anyat tu tatpariṇāmāpekṣam iti | kāraṇam api kiñcit [T. 301b.] svasannidhimātreṇa kāryajananasvabhāvaṃ svakāraṇebhya eva bhavati, yena parasparakṛtāṃ viśeṣaparamparāṃ svakāryakaraṇe nāpekṣate | anyat tu tadviparītasvabhāvam | yathā kiñcid eva śālyaṅkurajananasvabhāvam, tadviparītaṃ cāparam | śālyaṅkuraś ca tadbījajanyasvabhāvo na yavādibījajanyasvabhāva iti na bhāvānāṃ svahetubalāyātāḥ pramāṇādhigatāḥ svābhāvāḥ paryanuyojyāḥ | ye tu yajjananasvabhāvāḥ pramāṇato 'dhigatāḥ te kiṃ sarvadaiva tatsvabhāvāḥ? āhosvit tadaiva? ity atra cintā pravarttate | tatra sarvadā tatsvabhāvatve paścād iva prāg api tatkāryakriyāprasaṅgena pararūpeṇākārakasya [S. 133b.] bhinnasvabhāvatā kārakākārakāvasthāyoḥ śāliyavabījādīnām iva tattvacintakair ucyate | sadṛśāparabhāvanibandhanaṃ caikatayā pratyabhijñānaṃ lūnapunarjāteṣv iva keśanakhādiṣu 6ity atra[548]virodhābhāvād iti | yadā ca tatkāryakāraṇasvabhāvabhedāt kāryadvaividhyam, tatraitasmiṃ(smin) sati sahakāribhyaḥ kṣitibījādibhyas teṣāṃ parasparasantānopakāram apekṣate yat kāraṇam antyavasthāprāptaṃ tasya yat kāryam aṅkurādikaṃ tajjanmanimittaṃ sahakāriṇāṃ prathamakṣaṇānantaraṃ viśiṣṭadvitīyakṣaṇabhāvarūpo yo [T. 302a.] viśeṣaḥ kāryotpādānuguṇaḥ ādyo bhavati sa teṣāṃ sahakāriṇāṃ prathamasamparkkabhājāṃ parasparakṛto yo viśeṣas tajjanmā na bhavati parasparopasarppaṇādyāśrayād eva pratyayaviśeṣāt tasya bhāvāt | tataḥ kāryotpādānuguṇād ādyād viśeṣāt prathamakṣaṇopanipātibhiḥ sahakāribhir anyataḥ [S. 134a.] samāsāditaviśeṣaiḥ janitāt tatprabhṛti ye viśeṣāḥ prakṛṣyamāṇataduttarottarakṣaṇabhāvalakṣaṇā jāyante te tajjanmānaḥ sahakārikṛtaviśeṣajanmānaḥ | kutaḥ? tatprakṛtitvāt tasyādyasya viśeṣasya parasparopasarppaṇādyāśrayāt pratyayaviśeṣād āsāditatadanukūlaviśeṣaiḥ sahakāribhiḥ parasparopakāranirapekṣair janyasvabhāvatvāt, taduttareṣāṃ ca viśeṣāṇāṃ {137.1} sahakārikṛtakāryotpādānuguṇaviśeṣajanyasvabhāvatvāt | yata evam iti tasmāt 1nānavasthā prāg[549]uktā | atha sahakāriṇā kṣityādinā kuśūlādyavastho 'pi bījādiḥ tenāpi kṣityādiḥ kṛtaviśeṣa evopatiṣthetānavasthaivaṃ syāt iti | tasya prakārasyānabhyupabgamāt puruṣaprayatnāder eva [T. 301b.] kṣetraprakiraṇahetor avyavahitasnigdhapṛthivībījasamparkkalakṣaṇasya kāryopādānuguṇaviśeṣajanakasya viśeṣe 'syopagamāt | tatra yad uktaṃ pareṇa `yathā prathamasamparttabhājaḥ kṣitibījādayaḥ parasparasya viśeṣamanād adhānāh kāryotpādānuguṇaṃ viśeṣaṃ janayanti, tathā [S. 134b.] sthirarūpā api bhāvāḥ tadekakāryapratiniyatāḥ parasparakṛtaviśeṣanirapekṣā eva bhāviṣyanti' iti, tadabhyupagacchann āha -- tathāyady akṣaṇiko 'pi ityādi | kṣaṇikavad akṣaṇiko 'pi yadi kāryaṃ karoti karotu nāma | na kaścid vārayati | kintu yena svabhāvena kāryaṃ karoti sa yadi avilambitakāryakartṛdharmā apekṣeṇa karotīty evaṃśīlo dharmo yasya sa tathoktaḥ, tadā pṛthagbhāvasya sambhavāt kevalo 'pi na kevalaṃ sahitaḥ tathāsyāt tatkāryakārakaḥ syād ity uktaṃ bahuśaḥ | atatsvabhāvas tu akṣepakartṛsvabhāvavikalas tu tadā'pi sahitāvasthāyām api prāgvat akāraka eva pararūpeṇa kartṛtvasya pūrvam eva niṣedhāt | tad evam ekārthakriyayā viśeṣotpādanena cākṣaṇikānāṃ sahakāritvaṃ niṣidhyopasaṃharann āha -- tasmāt ityādi | dvividhasyāpi sahakāritvasyāyogān naivākṣaṇikasya kaścit [T. 303a.] sahakārīti kevalo 'pi svakāryaṃ kuryād iti sahakāripratyayāpekṣasyākṣaṇikasya hetutāṃ bruvāṇasya kiṃ yuktam iti [S. 135a.] darśayann āha -- prāyas tu ityādi | yo hi sthirahetuvādī tasya yadi sa hetuḥ pratyayāntarāṇy apekṣya kāryaṃ karoti tadā vyaktam avaśyaṃ tasya sthirasya hetoḥ pratyayāntarāpekṣakārakasya svabhāvāntarasyotpattir iti | nākāryasya kāryatām ananubhavato 'pekṣety ucyate | yataḥ sahakāriṇāṃ yaḥ saṃghātaḥ sannipātaḥ tatsthāyī tatra varttamāno bhāvasantānaḥ prāyaḥ bāhulyena sahakāripratyayair upajanitaviśeṣaḥ san svakāryaṃkurvan dṛṣṭo {p. 138.1} bījādivat tasmād evaṃ vibhajyate | prāyograhaṇaṃ cākṣepakārīndriyādisaṅghātavyavacchedārtham | tatsambhavino nyāyasyākṣaṇikeṣu pṛthagbhāvasambhavena kathañcid api kalpayitum aśakyatvāt | prāgakārakasya paścāt kārakasvabhāvāntarotpattis tu na virudhyate | tasyaiva hy akārakasya tadātmā kārakaḥ svabhāvo na yujyate na tv atadātmā | ata eva svabhāvāntaragrahaṇam | tatra kevalam akārakasvabhāvasya svarasanirodhitāmātram upeyam | [T. 303b.] tataḥ sarvaṃ sustham iti | atha matam -- kārakasvabhāvāntarotpattir iṣyate yadi sthirasya hetoḥ prāg api kārakasvabhāvo [S. 135b.] na syāt | tasya tu prāg api bhāvāt pratyayāntarāpekṣā tadutpattir apy ukteti ata āha -- kārakasya ityādi | yadi hi samagrāvasthāyāḥ prāg api kārakasvabhāvo bhavet tadā 'syākriyā na yujyate, saṃhatāvasthāyām api tatsvabhāvatayaiva karaṇāt, pararūpeṇa kartṛtvasya prāg eva niṣiddhatvāt | na ca karoti | tasmāt so 'sya svabhāvaḥ prāṅ naivāsīt | yadi ca pratyayāntarair apy asau na kriyeta tat 2kim iti mudhaiva tāny apekṣate?[550]iti |

__________NOTES__________

[532] kāryotpādadarśanāt -- T. [533] nopāyatā -- T. [534] nopapadyate -- T. [535] paraṃ -- T. [536] paryāyāntareṇa -- T. [537] p. 116.13 [538] p. 88.19 [539] p. 130.11 [540] janakavyava- -- T. [541] p. 117.15 [542] p. 117.24 [543] p. 129.12 [544] 'nutpatter -- T. [545] viśeṣayoga -- T. [546] -deśakramamātre- -- T. [547] -di gṛhyate | akṣe- -- T. [548] atrāpi -- T. [549] na ghaṭābhāva iti nānāvasthā prāg -- T [550] kim iti tathā 'nyānyapekṣate -- T.

[ section: 43. nirhetukavināśacarcāyā upsaṃhāraḥ |]

tad evaṃ `tatsvabhāvasya jananāt'[551]ity asya `yo yatsvabhāvaḥ sa svahetor evotpadyamānaḥ tādṛśo bhavati na punas tadbhāve hetvantaram apekṣate'[552]ity asyānekāntaparihārāyoktasya prakārāntareṇānekānte udbhāvite tatparijihīrṣayā aparāparapratyayayogena[553]ity ādy abhihitam | tatra yena nyāyena kṣaṇikānāṃ hetuphalasvabhāvaḥ tasyākṣaṇikeṣv asambhavaṃ pratipādayituṃ prāsaṅgikaṃ yad upakrāntaṃ tat parisamāpayya prakṛtam anubadhnann āha -- tasmād yo yadātmā ityādi | yadi svabhāvenāsthitidharmaṇo bhāvasya [S. 136a.] na nāśakāraṇaiḥ prayojanaṃ svabhāvena sthitidharmaṇo bhaviṣyatīty ata āha -- sthitidharmaṇo 'pi ityādi | sthitidharmaṇo 'pi hi naiva nāśakāraṇaiḥ kiñcit prayojanam | tasya svahetubhyaḥ samupajāto yaḥ sthiraḥ svabhāvaḥ {p. 139.1} tadanyathātvasyāsthirātmatāpatteḥ kenacit karttum aśakyatvāt | kāmaṃ hi bhāvāḥ svayaṃ na bhaveyuḥ | na tu santa eva svaṃ svabhāvaṃ parityajanti | atha sthitidharmaṇo 'py anyathātvapratipattir iṣyate tadā 'nyathātvapratipattau vā tatsvabhāva eva sthitidharmaiva na syāt, ātmabhūtasyāsthitidharmaṇaḥ svabhāvasya paścāt sambhave prāg apy abhāvaāyogāt | na hi tadātamanas tasmiṃ(smin) sannihite kadācidabhāvo yuktaḥ, atatsvabhāvatāprasaṅgāt `viruddhadharmādhyāsasya bhedalakṣaṇatvāt' ity uktam | tathā ca sati pūrva eva vikalpaḥ svabhāvenāsthitidharmā bhāva iti | tatra ca pūrvavikalpe prāg evoktaṃ dūṣaṇaṃ vināśahetor vaiyarthyam iti | athāsau sthirasvabhāva eva, kevalam asyāsthirasvabhāvatā prāg asati vināśahetor upajāyate, anyathā nivṛttyayogād ity ata āha -- yaśca parasmāt nāśahetoḥ sthitidharmaṇaḥ [S. 136b.] sataḥ anyathābhāvaḥ asthitidharmatālakṣaṇo bhavati, sa pūrvakāt sthitidharmaṇaḥ svahetusamudbhūtāt svabhāvāt aparaḥ anyaḥ svabhāvas tasmin niṣpanne paścā[j janya]tvād bhinnahetukatvāc ca kathaṃtasya svabhāvaḥ syāt? | tadātmatayā pratibhāsanād iti cet | sārūpyād alakṣitavivekasya tathā pratibhāsanaṃ syāt yady asau [T. 304b.] pūrvasvabhāve saty evānyato bhavet | anyathā virodhaḥ kathaṃ parihriyeta? | bhavatv aparaḥ svabhāva iti cet | yaś cāparaḥ svabhāvaḥ sa kathaṃ tasya? | na hy anyo 'nyasya svabhāvo yuktaḥ, atiprasaṅgāt | yo 'paraḥ svabhāvaḥ sa kim iti tasya na bhavati? ity ata āha -- svabhāvabheda- ityādi | bhavatu vastvantaram eva tadaparasvabhāvatayā ko doṣaḥ? ity ata āha -- tathāca vastvantaratve sati vināśahetor upajāyamānasya svabhāvasya pūrvako bhāvaḥ svahetubhyo yaḥ sthitidharmā [S. 137a.] jātaḥ so 'cyutidharme sthito nivṛttibhāṅ na bhavati, vināśahetor vastvantarotpattau vyāpṛtatvād iti na tasya sthitidharmaṇo 'nyathābhāvo nivṛttiḥ | na hi mudgarāder vastvantarasya bhāve 'parasya nivṛttir yuktā, atiprasaṅgāt | tadupamarddena tadutpattau ca prāg eva proktam | {p. 140.1} nanu ca dṛśyata eva kaṭhinādirūpasya tāmrāder agnyāder vināśahetor dravādisvabhāvāntarotpattiḥ | na ca pūrvakasya pracyutidharmatā ity ata āha -- etena anantaroktena kaṭhinādīnām ādiśabdād 2dravādīnāṃ tāmrasuvarṇādīnām[554]agniśītavātādibhyo dravatvakaṭhinatvādisvabhāvāntarotpattir vyavasthitarūpasya tāmrādeḥ pratyuktā pratyākhyātā, tulyadūṣaṇatvāt | kathaṃ tarhi svabhāvāntarotpattiḥ pūrvasya cāpracyutidharme sthitasyābhāvo [T. 305a.] yuktaḥ? ity āha -- tatrāpi kaṭhinādirūpe tāmrādau pūrvakasya kaṭhinadravādirūpasya svarasanirodhitvāt vināśahetvayogena | vināśe sati agnyādeḥ ādigrahaṇāj jalaniṣekaśītavātādeḥ | sahakāriṇaḥ parasparopasarppaṇādyāśraya pratyayaviśeṣopajātātiśayād upādānāc ca yat tat kaṭhinādirūpaṃ tāmrādi svarasato virudhyate | tata eva upādānakāraṇād agnyādisahakārikāraṇopādānapratyayopajātaviśeṣād apara eva anya eva dravakaṭhinādisvabhāvo dravagrahaṇasyopalakṣaṇatvāt, [S. 137b.] utpanno na tu pūrvakam eva kaṭhinadravādirūpaṃ tāmrādi vyavasthitātmakaṃ dravakaṭhinādisvabhāvena pariṇatam iti | atra para āha -- kenoktaṃ yathā `sthitidharmaṇaḥ sato 3vināśahetor asthitisvabhāvotpattis[555]tato vināśaḥ' iti, yena `yaś ca parasmād anyathābhāvaḥ so 'paraḥ svabhāvaḥ' ityādy ucyate | kintu sa svayaṃ sthitidharmaiva svahetubhir janito nāsyāsthirasvabhāvatā vināśahetor upajāyate | kathaṃ jñāyate yathā `svahetubhiḥ [T. 305b.] svabhāvena sthitidharmaiva janitaḥ' iti? | vināśahetor agnyāder asambhave avasthānāt | yadi svabhāvenāsthitidharmā svahetor jātaḥ syāt tadā tadasambhave 'pi nāvatiṣṭheta | tasya svabhāvena sthitidharmaṇaḥ svahetubhir evāyam aparaḥ svabhāvo niyamito yaduta parasmāt virodhino 'gnyāder vināśaḥsvayaṃbhavatīti | parasmād iti karmaṇi lyaplope pañcamī paramapekṣya ity arthaḥ | svahetubhir evāyaṃ {141.1} niyamitasvabhāvo jāto yathā tvayā virodhinam apekṣya svayaṃ nirva(va)rttitavyam iti | tad uktam - svabhāvo 'pi sa tasyetthaṃyenāpekṣya nivarttate | virodhinaṃyathā'nyeṣāṃpravāho mudgarādikam || iti | nanu yady asya vināśo virodhisannidhāne svayam eva bhavaty ahetukaḥ prāpnoti, ahetoś ca deśakālasvabhāvaniyamo na yukta ity ata āha -- na ca naiva vināśo nāma vinaṃṣṭur aparaḥ svabhāvaḥ, yato 'yaṃ doṣaḥ syāt, kintu bhāvacyutir eva vināśaḥ | [S. 138a.] tasyāś ca niḥsvabhāvatvād dhetumattā naiva yujyate | na hi sā tasya bhavati | kevalam asau svayam eva na bhavati | tato bhavitur abhāvāt kasya hetumattopagamyate ? | siddhāntavādy āha -- nedam anataroktaṃvikalpadvayam atikrāmati | kīdṛśaṃ vikalpadvayam? | `kiṃ nityo bhāvaḥ?' ityādi | [T. 306a.] nanu ca kālāntarasthitidharmatām upagacchato naiva nityavikalpasyāvakāśaḥ | na | tadupagame 'pi nityataivopagatā bhavati | tathā hi -- yady ayaṃ saṃvatsarasthitidharmā svahetubhir janitas tadā saṃvatsaraparisamāptau yo 'syādāv udayakāle saṃvatsarasthitidharmā svabhāvo yato 'yaṃ saṃvatsaraṃ sthitaḥ sa eva tadante 'pi | tato 'paraṃ saṃvatsaram avatiṣṭheta | tadante 'pi prathamotpannasaṃvatsarasthitidharmasvabhāvāparityāgād aparāparasaṃvatsarasthitiprasaṅgāt kālāntarasthitidharmatopagame 'pi nityataivopagatā bhavatīti nityavikalpo durnnivāraḥ | vināśahetusannidhau svayaṃ nivarttata iti copagamād anityavikalpo naśvarātmatāvikalpaḥ | tathā hi -- vināśahetvabhimatasannidhau svayaṃ vinaśyato yo 'sya svabhāva sa eva bhāvasyaikarūpatvād utpannamātrasyeti tadaiva vināśaprasaṅgāt katham asya kālāntarasthitidharmatā sambhavati? | evaṃ vikalpe kṛte pāścātyavikalpopagame kālāntarasthitir evāsya truṭyatīti nityavikalpa evānenopagantavyaḥ | tatra [S. 138b.] vināśahetusannidhau svayaṃ nāśopagame prāṅ nityo bhūtvā paścād anityo [T. 306b.] vinaśvarasvabhāvo bhavatīti brūte | evaṃca bruvāṇo bhāvadvayaṃcāha | vakṣyamāṇāpekṣaś cakāraḥ | {p. 142.1} kīdṛśaṃ bhāvadvayam? | nityānityau svabhāvau bhedau yasya tathā | yo 'sau nityaḥ svabhāvaḥ prāktanaḥ tasya nityābhimatasya svayaṃ paścān nāśaṃ bruvāṇaḥ sarvadā pratikṣaṇam eva nāśaṃ prāha | anyathā pūrvoktena nyāyena paścād api nāśāsambhavāt | atha pratikṣaṇam asya nāśo na bhavati tadā paścād api tadayogāt sarvadaivānāśaṃ prāheti kṛtvā pūrvasminn ity ābhimate svabhāve vināśahetur asamartho 'kiñcitkara eva | nanu ca vināśahetor naiva sāmarthyam upagataṃ pareṇa virodhisannidhim apekṣya svayaṃ nāśopagamāt | na | ata eva tannibandhanatvaprasaṅgāt nāśasya | anyathā hy akiñcitkaraḥ kim ity asāv apekṣyate?, hetubhāvasyāpekṣālakṣaṇatvāt | svahetava evātrāparādhyanti yadakiñcitkare 'pi tatrāpekṣāyāṃ niyuñjata iti cet | kaḥ punar ayam asthānābhiniveśaḥ teṣāṃ yat tatra tathā niyuñjate | [S. 139a.] tasmād upakāryapekṣāyām 1eva hetavo[556]niyuñjānāḥ śobhante | anyathā te 'pi kāryātmāno[557]naiva tanniyogamādriyeran[558]| kathaṃ cākiñcitkaro virodhī nāma? | na hy asyāvirodhitvābhimatād[559]viśeṣaḥ kaścid iti yatkiñcid etat | yad apy uktaṃ `yathā 'nyeṣāṃ kṣaṇikavādinām akiñcitkaram api mudgarādikam apekṣya [S. 307a.] ghaṭādipravāho nivarttate tathā 'smākam api kālāntarasthāyī bhāvaḥ' iti tad api parasamayānabhijñatayocyate | yato nāsmākaṃ pravāho nāma kṣaṇavyatirikto 'sti yo 'kiñcitkaramudgarādisannidhau nivartteta | kṣaṇā eva hi kevalaṃ santi | te ca svanivṛttau na mudgarādikam apekṣante, svarasata eva nirodhāt | yā tu teṣāṃ kapālādivṛttilakṣaṇā paryudāsavṛttyā nivṛttiḥ yasyāṃ satyām ekatvābhiniveśino lokasya sadṛśāparabhāvarūpasya vibhramanimittasyāpagamāt `nivṛttā ghatādayaḥ' iti vyavahāraḥ, tatrākiñcitkaratvaṃ mudgarādīnāṃ naivāsti, tadbhāva eva teṣāṃ bhāvāt | vegavan mudgarādisahakāriṇo ghaṭakṣaṇāt parasparopasarppaṇādyāśrayāt {p. 143.1} pratyayaviśeṣāt [S. 139b.] sañjātātiśayāt kapālāder bhavanadharmatvāt tasya tajjananasvabhāvād iti | svabhāvadvayopagamaprasaṅgād iti parijihīrṣayā para āha -- na prāg ityādi | kuta etat? | ekasvabhāvatvāt | sarvadaikasvabhāvasya sarvadā nityataiva na paścād anityasvabhāvatāsambhava iti | siddhāntavādy āha -- sa tarhi bhāvaḥ [T. 307b.] sarvadā nityasvabhāvaḥ svabhāvena nāśamanāviśan apratipadyamānaḥ 1kathaṃ naiva naṣṭo (kathaṃ naṣṭo) nāma[560]? | kutaḥ? tatsvabhāvavināśayoḥ nityasvabhāvatāyā, vināśasya cānityarūpatāyāś ca aparaspararūpatvāt parasparaparihārarūpatvāt | upasaṃharann āha -- yata evaṃ sthitidharmaṇāṃ vināśo naiva yujyate tasmāt sati asya vināśe yady avaśyambhāvī kṛtakarūpasya sato vināśa iṣyate parais tadā vināśasvabhāvena vinaśyati nāvatiṣṭhata iti vināśaḥ | karttari bahulavacanād ghañ | sa svabhāvo yasya tena vināśasvabhāvenāsthitidharmaṇā | tena kṛtakarūpeṇa satā vastunā svahetubhyo bhavitavyam anyathā 'vaśyambhāvitayopagatasya kṛtakātmanāṃ satāṃ vināśasyaivāyogāt | bhavatv evam iti cet | āha -- tathāpi svayaṃ vināśasvabhāvatve 'pi [S. 140a.] na kevalam avinaśvarasvabhāvatve svabhāvānyathātvāsambhavād vyartho vināśahetur iti prathamavikalpopanyāsa evoktam na punar ucyate | yata evaṃ tena ityādi sugamam | tad evaṃ vināśaṃ pratyanapekṣām asāmarthya-vaiyarthyābhyāṃ taddhetvayogena kṛtakalakṣaṇasya sattvasyapūrvācāryadarśatāṃ pratipādya yathā 'sau viparyaye bādhakapramāṇatām anubhavati tad darśayann āha -- tasmād vināśa ityādi | prayogas tv evam -- ye yadbhāvaṃ pratyanapekṣās te tadbhāvaniyatāḥ | [T. 308a.] tad yathā -- antyā kāraṇasāmagrī svakāryotpādane | anapekṣaś ca kṛtakarūpaḥ san bhāvo vināśe {p. 144.1} 'vaśyambhāvivināśatayogataḥ parair iti svabhāvahetuprasaṅgaprayogo viparyaye bādhakaṃ pramāṇaṃpūrvācāryapradarśitam | tataḥ tadbhāvaniyatatve, nāśasyākādācitkatvād udayānantaraṃ nāśa iti yaḥsan kṛtakalakṣaṇo bhāvaḥ sa vināśī vinaśvarasvabhāvo naśvaratāyāḥ sādhyadharmasya nivṛttau ca kṛtakalakṣaṇasattvanivṛttir iti kṛtvā kṛtakalakṣaṇasya sattvasya kṣaṇikatāyām anvayavyatirekasiddhiḥ sampadyate 'napekṣayā 'nyakrāntasattvakṣaṇikatvayos tādātmyasiddheḥ tannibandhanayor anvayavyatirekayor api niścayāt | tad evaṃpūrvācāryān prati akṛtakasya sato 'bhāvāt sadakāraṇavan nityam [VaiSū 4.1.1.] iti nityalakṣaṇavirahād eva na tannityatvam | yat tu [S. 140b.] sad utpattimat tad uktena nyāyenāvaśyaṃ nāśitayopagataṃ paraiḥ kālāntarasthāyi na bhavatīti prati pāditam |

__________NOTES__________

[551] p. 83.22 [552] p. 83.1 [553] p. 116.13 [554] -nāṃ saṃgrahaḥ | tā- -- T. [555] vināśahetor asthirasvabhāvatvāt vināśahetor asthiti- -- T. [556] eva svahe- -- T. [557] kāryāṇi | [558] hetu- | [559] virodhinaḥ | [560] kathaṃ naṣṭo nāma -- Tb.

[ section: 44. sāmānyena sattvakṣaṇikatvayos tādātmyavyāptipradarśanam |]

yadā tu yat sat tat kṣaṇikam eveti sāmānyenocyate kṛtakākṛtakalakṣaṇaṃ sato bhedam anapekṣya prauḍhavāditayā kṛtakasyāpi cāvaśyambhāvī vināśa iti paropagamo [T. 308b.] nāpekṣyate, tadā vināśaṃ pratyanapekṣatvam eva sarvasya na sidhyati | yeṣāṃ hi vināśo bhavaṃ(van) dṛṣṭo ghaṭādīnāṃ teṣām eva taddhetvayogāt tatrānapekṣā yujyate | ye tu deśādivyavahitāḥ parvatādayo vā vināśam āviśanto na dṛṣṭāḥ teṣām avaśyaṃ vināśitvopagamanibandhanābhāvād antye 'py ayaṃ vināśaṃ pratyanapekṣa eva vinaśyann 'viśeṣād ādāv api tadbhāvaniyata iti vaktum aśakyatvāt tatsvabhāvasāpekṣatvāt[561]| vināśaṃ pratyanapekṣatvāsiddher akṛtakānāṃ cākāśādīnāṃ vināśisvabhāvasāpekṣāṇām ity anapekṣayā sato naśvarasvabhāvatā 'siddheḥ anvayavyatirekayos tannibandhanayor ayogam utpaśyann arthakriyāvirodhalakṣaṇam eva tadā bādhakaṃ pramāṇaṃ tādātmyaprasādhakam abhidhānīyam iti manyamānaḥ pūrvapakṣam utthāpayann āha -- svabhāvato naśvaratve 'py uktena {p. 144.1} nyāyena paridṛśyamānavināśānāṃ ghaṭādīnāṃ kaścid deśādivyavahitaḥ[562]parvatādir vā 'nupalabdhavināśaḥ kṛtako 'pi sadrūpa ākāśādir vā 'kṛtakaḥ [S. 141a.] san na 'tatsvabhāvo 'pi avināśisvabhāvo 'pi syāt | apiśabdaḥ sambhāvanāyām | tasya[563]vināśisvabhāvasaṃsādhakapramāṇābhāvād āśaṅkyata etat | tataś ca vināśisvabhāvasāpekṣatvāt tadanapekṣatvam asiddham iti tadvaśāt[564]sādhyasya [T 309a.] kṣaṇikatvasya sattvasvabhāvatvāsiddheḥ tannibandhanā nānvayavyatirekasiddhir iti | kiṃ punar atrāśaṅkānimittaṃ yena kaścid atatsvabhāvo 'py āśaṅkyata ity āha -- na hi sarvaḥsarvasya svabhāvaḥ iti | vicitrasvabhāvā hi bhāvā dṛśyante -- kecit[565]sapratighāḥ kecid[566]apratighāḥ, tathā nīlānīlādisvabhāvāḥ, tathā kecid vināśinaḥ anye tv avināśisvabhāvāḥ śaṅkyanta iti pūrvapakṣāśaṅkā | na -- `kaścid atatsvabhāvo 'pi syāt' -- iti āśaṅkanīyam, tathābhāve hy akṣaṇikatvaṃ tasya syāt | tasmiṃś ca saty avastutvaprasaṅgāt kuto 'tatsvabhāvatāśaṅkā? | kathaṃ punar akṣaṇikatve 'vastutvaprasaṅgaḥ? | yataḥ[567]sattvasya kṣaṇikatvasvabhāvatayā 'nvayavyatirekasiddhir ity ata āha -- śaktir hi ityādi |

__________NOTES__________

[561] anitya- [562] viprakṛṣṭaḥ -- T. [563] ākāśa- [564] anapekṣatvavaśāt [565] ghaṭapaṭādayaḥ [566] vijñānādayaḥ [567] avastutvaprasaṅgatvāt

[ section: 45. arthakriyākāritvam eva sattvaṃ, tac ca kṣaṇikānām eveti |]

evaṃ manyate -- iha tāvad idam eva vicāraṇīyam [S. 141b.] kiṃ lakṣaṇam etad bhāvānāṃ sattvaṃ yuktam iti | tatra na sattāyogalakṣaṇam avyāpteḥ, sāmānyādiṣv abhāvāt | vandhyāsutādiṣv api bhāvād ativyāpter vā | vandhyāsutādīnām asattvāt kathaṃ sattāyogaḥ? iti cet | na | itaretarāśrayāt | yatas teṣām asattvaṃ sattāyogavirahād eva [T. 309b.] tadvirahaś cāsattvād iti | yadi ca satām eva sattāyogaḥ evaṃ tarhy anyat sattvalakṣaṇam abhidhānīyam sattāyogasya ca vaiyarthyam, tata eva vastunaḥ sattvāt | sarvārthakriyāsāmarthyavirahāt {p. 146.1} sattāyogābhāvas teṣām iti cet | evaṃ sati yad evārthakriyāsāmarthyayuktaṃ tasyaiva sattāyoga ity arthakriyāsāmarthyam eva bhāvalakṣaṇamāyātam ity apārthakaḥ sattāyogaḥ | itthaṃca evam | anyathā sāmānyādīnāṃ kathaṃ svarūpaṃ sattvaṃ syāt? | arthakriyāsāmarthyaṃ tu sarveṣām astīti tad eva bhāvalakṣaṇam | utpādavyayadhrauvyayuktaṃsat [Tattvārtha- 5.29.] ity etad apy ayuktam, dhrauvyeṇotpādavyayayor virodhāt ekasmiṃ(smin) dharmiṇy ayogāt | kathañcidutpādavyayau kathañcit dhrauvyam iti cet | yathotpādavyayau na tathā dhrauvyam, yathā ca dhrauvyaṃ na tathotpādavyayāv iti naikaṃ vastu yathoktalakṣaṇaṃ [S. 142a.] syāt | tato 'nyasya bhāvalakṣaṇasyāyogāt śakteś cāntaśaḥ svajñānajanane 'py upagamāt paraiḥ, anyathā ṣaṭpadārthādivyavasthānāyogāt saiva bhāvalakṣaṇam, sarvaśaktivirahaḥ punarbhāvalakṣaṇam | sarvagrahaṇaṃ ca sarvasya vastuno vastvantaraśaktiviraharūpatvād abhāvatānirāsārtham | yasya tu na kvacicchaktiḥ sa evaikāntenābhāva ucyate | śaktilakṣaṇam eva sattvam akṣaṇike syāt tataḥ kṣaṇikātmatā [T. 310a.] sattvasya na sidhyatīti kuto 'nvayavyatirekau? iti cet, āha -- na caivākṣaṇikasya kvacit kārye 'ntaśo jñānalakṣaṇe 'pi śaktir asti tat kutas tasya tallakṣaṇaṃ sattvam atītāder iva bhaviṣyati?, yataḥ sattvasya kṣaṇikātmatā na sidhyet | nanu ca śakter atīndriyatvāt kāraṇānāṃ kāryārambhaniyamābhāvāc ca kathaṃ tadviraho 'kṣaṇikasya bhavet yato 'sya sarvaśaktivirahalakṣaṇenāsattvena virodhinā nirākriyamāṇaṃ sattvaṃ kṣaṇikātmatām evānubhavet yato 'nvayavyatirekau syātām ity ata āha -- kramayaugapadyābhyām ityādi | naiva pratyakṣataḥ [S. 142b.] kāryavirahād vā sarvaśaktiviraho 'kṣaṇikatve ucyate, kintu tadvyāpakavirahāt | tathā hi -- kramayaugapadyābhyāṃ kāryakriyā vyāptā prakārāntarābhāvāt | tataḥ kāryakriyāśaktivyāpakayos tayor akṣaṇikatve {p. 147.} virodhāt nivṛttes tadvyāptāyāḥ kāryakriyāśakter api nivṛttir iti sarvaśaktivirahalakṣaṇam asattvam akṣaṇikatve vyāpakānupalabdhir ākarṣati, viruddhayor ekatrāyogāt | tato nivṛttaṃ sattvaṃ kṣaṇikeṣv evāvatiṣṭhamānaṃ tadātmatām anubhavatīti -- `yat sat tat kṣaṇikam eva' ity anvayavyatirekarūpāyā vyāpteḥ siddhir niścayo bhavati | nanu ca prakārāntarābhāvāt kāryam aṅkurādikaṃ bījādinā kramayaugapadyābhyām eva kriyata ity ucyate sa eva tu prakārāntaravirahaḥ [T. 310b.] kāryātmanaḥ kutaḥ siddhaḥ? | prakārāntarasyopalabdhilakṣaṇaprāptatve katham atyantāsambhavaḥ? | kevalaṃ deśādiniṣedhamātram eva syāt | 1anupalabdhilakṣaṇaprāptatve nā 'sattāniścayo viprakarṣiṇām[568]iti kutas tadabhāvasiddhiḥ? | tataḥ prakārāntareṇārthakriyāsambhavāt kramayaugapadyanivṛttāv api nārthakriyāsāmartthyanivṛttir iti kuto 'kṣaṇikatve sati sarvasāmarthyavirahalakṣaṇam asattvam?, yataḥ sattvasya kṣaṇikātmatayā 'nvayavyatirekau syātām? | na | ubhayathā 'py adoṣāt | [S. 143a.] tathā hi -- kramo nāma paripāṭiḥ kāryāntarāsāhityaṃ kaivalyam aṅkurādeḥ, yaugapadyam api tasyāparair bbījādikāryaiḥ sāhityaṃ | prakārāntaraṃ cāṅkurādeḥ tadubhayāvasthāvirahe 'py anyathābhavanam | tasya cāṅkurādisvabhāvasyānyasahitasya kevalasya vā 'bhāve pratyakṣabodhagamyamāne saty upalabdhilakṣaṇaprāpta eva svabhāvaḥ kramayaugapadyabhāvabahirbhūto nopalabhyate | vastunaḥ upalabhyasyānyasāhitye kaivalye cāpanīte tadviviktadeśādipratibhāsinaḥ[569]pratyakṣasyodayāt svabhāvānupalambhata evābhāvaniścayādilakṣaṇavyavahāravṛtteḥ | tasya cāṅkurādibhāvasyāvasthādvayabahirbhāvaniṣedhe kayościddeśakālayoḥ deśāntarādau krameṇāṅkurādibhāvavatītarasmin vā bhāve 'pi na kācit kṣatiḥ | tataḥ pratyakṣata eva [T. 311a.] prakārāntarābhāvasiddheḥ kathaṃ kramayaugapadyābhyām arthakriyāśaktir avyāptā syāt? |śāstrakāras tu yathā pratyakṣatā eva prakārāntarābhāvasiddhiḥ tathā svayam etena kramākramādayo 'pīti atidiśan vakṣyati | {p. 148.1} anupalabdhilakṣaṇaprāptatve 'pi prakārāntarasya kramayaugapadyayor anyo 'nyavya[S.143b.]vacchedarūpatvād evāśrayasi(-d evābhāvasi)ddhiḥ tathā hi -- anyonyavyavacchedarūpāṇām ekaniṣedhenāparavidhānāt tasyā[570]'pratiṣedhe vidhipratiṣedhayor virodhād ubhayapratiṣedhātmanaḥ prakārāntarasya kutaḥ sambhavaḥ? | atra prayogaḥ -- yatra yatprakāravyavacchedena yaditaraprakāravyavasthānaṃ na tatra prakārāntarasambhavaḥ, tad yathā -- nīlaprakāravyavacchedenānīlaprakārāntaravyavasthāyāṃ pīte | asti ca kramayaugapadyayor anyataraprakāravyavacchedena taditaraprakāravyavasthānam vyavacchidyamānaprakārāviṣayīkṛte sarvatra kāryakāraṇarūpe[571]vastunīti viruddhopalabdhiḥ vyavacchidyamānaprakāretaravyavasthānaṃ ca, prakārāntarasambhavaś[572], [573] ca tato bahirbhāvalakṣaṇa ity anayos tattvā 'nyatvarūpayor anyonyaparihārasthitalakṣaṇatvāt | na cātrāpi bādhakāntarāśaṅkayā 'navasthānam āśaṅkanīyam, pūrvaprasiddhasya [T. 311b.] [S. 144a.] virodhasya smaraṇamātratvāt | viruddhopalabdhiṣu bahirddharmiṇi hetoḥ sadbhāvam upadarśya virodhasādhanam eva bādhakam, tac cehāsti | tato viruddhayor ekatrāsambhavāt pratiyogyabhāvaniścayaḥ śītoṣṇasparśayor iva bhāvābhāvayor iva veti kuto 'navasthā? | tatra na krameṇākṣaṇikaḥ kāryāṇi karoty aviśeṣād akārakāvasthāyām iva | sahakāryapekṣā ca dvividhasyāpi sahakāritvasyāyogād anupanyasanīyā | sarveṣāṃ caikakriyākāla eva kriyāprasakteḥ, tatkārakasya svabhāvasya tadaiva bhāvāt | nāpi yugapat, pratyakṣādivirodhāt[574]punas tatkriyāprasaṅgāc ca | kṛtatvān neti cet, na, sāmarthyānapāyāt | anyathā prāg apy akārakarūpāviśeṣād kriyā syāt | kṛtasya karttum aśakyatvād iti cet | śaktāśaktatayā tarhy ekatraiva kārye bhedaprasaṅgaḥ śālikodravabījāder iva | nityaś ca yadā yugapat karoti tataḥ prāg api bhāvāt tadaiva tatkriyāprasaṅgaḥ punas tato 'pi pūrvataram ity evaṃ [S. 144b.] na kadācid yugapat kriyā syāt | pūrvottarakālayoś caikadā yugapat kāriṇo 'nyadā {p. 149.1} sarvārthakriyāsāmarthyavirahalakṣaṇam asattvaṃ syād iti kathaṃ na kṣaṇikatā? | kriyopagame vā kramapakṣa eva | tatra cokto doṣaḥ | evam akṣaṇikatve [T. 312a.] sati cakṣurādyāya- tanānāmasattvaprasaṅgāt[575]kṣaṇikatāyām eva sattvam iti yat sat tat kṣaṇikam eveti sato naśvarātmatāsiddheḥ anvayavyatirekarūpavyāptisiddhir iti ||[576] {p. 150.1} [ 3. kāryahetunirūpaṇam |]

__________NOTES__________

[568] -tvena sattāniścayo na, vi- -- T. [569] prakārāntara- | [570] vihitasya | [571] -ṇabhūte -- T. [572] vyavacchidyamānaprakāreṇetaravyavasthānāt | [573] -rāntarāsa- -- T. [574] pratyakṣavirodhāt -- T. [575] -dyāyattānāma- -- T. [576] T. adds here brāhmaṇācataviracite vivaraṇe svabhāvahetvadhikāraḥ prathamaḥ |

[ section: 1. kāryakāraṇabhāvavyavasthā |]

tad evaṃ svabhāvahetau tādātmyasiddhinibandhanam anvayavyatirekaniścayaṃ pratipādya kāryahetau kāryakāraṇabhāvasiddhinimittatvāt tayos tasyāś ca pratyakṣānupalambhanibandhanāyāḥ prāg eva darśitatvāt tadgatam aparam api pareṣāṃ bhrāntikāraṇam apanetuṃ tadviṣayaṃ darśayann āha -- arthāntare hetor vyatirikte vastuni gamye kāryaṃhetuḥ | anarthāntare tu svabhāvo hetur ity uktam | kasmāt [S. 145a.] punar arthāntare kāryam eva hetur ity āha -- avyabhicārāt iti kāryam eva hy arthāntaraṃ na vyabhicarati nānyat yathoktaṃ prāk tataḥ kāryam evārthāntare gamye hetur ucyate saṃyogavaśād gamakatve | na ca kenacit ity[577]7ādinā yaḥ[578]sarvathā gamyagamakabhāvaprasaṅgaācāryeṇoktaḥ parasya, tam ihāpi kāryahetau paraḥ kadācit prasañjayed ity āśaṅkamāna āha -- kāryakāraṇa- ityādi [T. 312b.] yadi hi kāryaṃ hetur ucyate tadā kāryakāraṇabhāvena kāraṇenāsya gamakatvam | tathā ca sati sarvathā gamyagamakabhāvaḥ prāpnoti | agneḥ sāmānyadharmavad viśeṣadharmā api tārṇapārṇādayo gamyāḥ syuḥ | dhūmasyāpi viśeṣadharmavad dravyatvapārthivatvādayo 'pi sāmānyadharmā gamakā bhaveyuḥ | kutaḥ? sarvathājanyajanakabhāvāt | janyajanakabhāvo hi kāryakāraṇabhāva ucyate | sa ca nāgnidhūmayor aṃśena api tu sarveṇa prakāreṇa | tathā hi -- yathā agnir agnitvadravyatvasatvādibhiḥ sāmānyadharmair janakaḥ tathā tārṇapārṇatvādibhir viśeṣadharmair api, yathā ca dhūmo dhūmatvapāṇḍutvādibhiḥ svaniyatair viśeṣadharmair janyaḥ tathā [S. 145b.] sāmānyadharmair api sattvadravyatvādibhiḥ | tataś ca yathā tayoḥ kāryakāraṇabhāvaḥ tathaiva gamyagamakabhāvaḥ prāpnoti, tasyaiva tannibandhanatvād iti pūrvapakṣāśaṅkā | atrāha -- na sarvathājanyajanakabhāvaḥ tataś ca kutas tathā gamyagamakabhāvaḥ syāt? | kasmāt? iti cet, {p. 151.1} tadbhāve teṣāṃ tārṇapārṇatvādīnāṃ viśeṣadharmāṇām abhāve bhavato dhūmamātrasya tebhya eva viśeṣadharmebhyo bhavatīti evam ātmanaḥ tadutpattiniyamasyābhāvāt | tathā tadabhāve agnyabhāve bhavato dravyatvādeḥ [T. 313a.] sāmānyadharmasyāgner evāyaṃ bhavatīty evaṃrūpasya tadutpattiniyamasyābhāvāt kutaḥ sarvathā janyajanakabhāvaḥ?, yataḥ sarvathā gamyagamakabhāvaḥ syāt | na hy asati tadutpattiniyame janyajanakabhāvo vyavasthāpayituṃ yuktaḥ[579]| yata evaṃ tasmāt kāryaṃ dhūmādikaṃ svabhāvair yāvadbhir dhūmatvādibhiḥ svagataiḥ | itthambhūtalakṣaṇā ca tṛtīyā | avinābhāvi vinā na bhavati | kair vinā na bhavati? | `kāraṇe yāvadbhiḥ svabhāvaiḥ' ity atrāpi sambadhyate | kāraṇāśritair yāvadbhiḥ [S. 146a.] svabhāvair vinā te kāryagatāḥ svabhāvā na bhavanti hetuḥ tais teṣām iti gamyate | kva avinābhāvi? | kāraṇe kāraṇaviṣaye aparo 'rthaḥ kāraṇe ādhārasaptamī | idānīṃ kāraṇasthaiḥ svabhāvair yāvadbhir agnitvadravyatvādibhir avinābhāvi teṣāṃ kāraṇagatānāṃ sāmānyadharmāṇāṃ hetuḥ kāryaṃ gamakam | kasmāt? ity āha -- tatkāryatvaniyamāt teṣām eva kāraṇagatānāṃ sāmānyadharmāṇāṃ tat kāryam ity evaṃrūpasya niyamasya sadbhāvāt | na hi tān sāmānyadharmān kadācid api kāryaṃ vyabhicarati | evaṃkāraṇagatam aṃśaṃ pāścātyenārthena[580]nirūpya prāktanenārthena2 kāryagatam aṃśaṃ nirūpayann āha -- tair eva ca ityādi | kāryam api tair eva dharmaiḥ [T. 313b.] svagataiḥ kāraṇagatānāṃ dharmāṇāṃ gamakam yathā 'ntarā sambhavino dhūmatvapāṇḍupārṇatvādayo[581]viśeṣarūpāstaiḥ kāraṇagataiḥ sāmānyadharmair vinā na bhavanti | atrāpi `tatkāryatvaniyamāt' ity apekṣyate | teṣām eva kāryagatānāṃ viśeṣadharmāṇāṃ kāraṇagatasāmānyadharmāpekṣayā kāryatvaniyamāt | na hi te viśeṣadharmāḥ kāryagatāḥ [S. 146b.] kāraṇasthasāmānyadharmair vinā kadācid api bhavanti | tatas teṣām eva kāryatvaniyamaḥ, nānyeṣāṃ {p. 152.1} dravyatvādīnāṃ kāraṇasthasāmānyadharmair vinā bhavatām | tad evaṃ kāraṇasya sāmānyadharmā eva gamyā na viśeṣadharmāḥ, kāryasyāpi viśeṣadharmā eva gamakā na sāmānyadharmāḥ, tatkāryatvaniyamāt | ye tu kāraṇasya viśeṣadharmā yais tatkāryatvaniyamaḥ kāryamātrasya nāstīti na te gamyāḥ | ye ca kāryasya sāmānyadharmā dravyatvādayas teṣām api tatkāryatvaniyamābhāvād eva gamakatvaṃ nāstīti kāryakāraṇabhāvena gamakatve kutaḥ sarvathā gamyagamakabhāvaḥ pareṣām iva prasajyeta? |

__________NOTES__________

[577] p. 18.21 [578] -nā prāk yaḥ -- T. [579] śakyaḥ -- T. [580] -nārthinā -- T. [581] pāṇḍutvapārṇa -- T.

[ section: 2. janyajanakabhāvasya sarvathā sattve 'pi gamyagamakabhāvasya na tathātvam |]

parasyāniṣṭāpādanam āśaṅkyāha -- aṃśena ityādi | yadi hi kāraṇasya sāmānyadharmā eva gamyāḥ kāryasyāpi viśeṣadharmā eva gamakāḥ tatkāryatvaniyamād iṣyante, hanta tarhy aṃśena janyajanakabhāvaḥ prāptaḥ | kāraṇasya sāmānyadharmā eva janakā na viśeṣadharmāḥ, kāryasyāpi viśeṣadharmā eva janyā na sāmānyadharmā iti syāt | sarvathā ca janyajanakabhāvo 'bhimata [T. 314a.] ity abhyupagamavirodhaḥ | etat pariharati -- nāṃśena janyajanakabhāvaprasaṅgaḥ, niraṃśatvena vastunaḥ sarvātmanā tadabhyupagamāt, gamyagamakabhāvasyāpi sarvathā 'bhimatatvāt | tad āha -- tajjanya -- ityādi | yadi hi kāryasya taiḥ kāraṇagatair viśeṣadharmair janyo yo viśeṣaḥ sa grahītuṃ śakyate, tadā tajjanyaviśeṣagrahaṇe 'bhimatatvāt [S. 147a.] kāraṇagataviśeṣadharmāṇāṃ gamyatvasya | tathā liṅgaviśeṣo dhūmatvādiḥ upādhir viśeṣaṇaṃ yeṣāṃ dravyatvādīnāṃ sāmānyānāṃ kāryagatānāṃ teṣāṃ cābhimatatvād gamakatvasya | tathā hi -- agurudhūmagrahaṇe bhavaty eva tadagner anumānaṃ dhūmatvaviśeṣaṇena ca dravyatvādinā 'gner anumānam | na hi sarvathā janyajanakabhāvo 'stīty eva tathaiva gamyagamakabhāvo bhavati, tasya jñānāpekṣatvāt | tathā hi -- na sattāmātreṇa liṅgasya gamakatvam, tasya jñāpakatvāt[582]| jñāpako hi svaniścayāpekṣo jñāpyam arthaṃ jñāpayati, nānyathā | kathaṃ {p. 153.1} tarhy uktaṃ 2tadabhāve bavataḥtadutpattiniyama(mā)bhāvāt[583]iti? | sarvathā janyajanakabhāvābhyupagame [T. 314b.] tadabhāve bhāvasyaivābhāvād ity ata[h13]āha -- aviśiṣta ityādi | yadi hi tajjanyaviśeṣagrahaṇarahitam aviśiṣṭaṃ kāryamātram upādīyate liṅgaviśeṣopādhirahitaṃ vā dravyādikaṃ tadā aviśiṣṭasāmānyavivakṣāyāṃ kāraṇagataviśeṣābhāve 'pi dhūmamātrasya bhāvāt tadaviśiṣṭasya ca dravyatvāder agnyabhāve 'pi bhāvād vyabhicāra iti sarvathā [S. 147b.] janyajanakabhāvo neṣyate, tadabhāvād gamyagamakabhāvaś ca | na tu viśeṣavivakṣāyām, tatra vyabhicārābhāvāt | tathā hi -- yadi nāma dhūmamātraṃ tārṇapārṇādiviśeṣābhāve bhavati, na tu tajjanyo viśeṣaḥ, sa yadi grahītuṃ śakyate, tadā viśeṣasya gamyatvam asty eva, niścitasyaiva liṅgatvāt | tathā yady api dravyatvasattvamātram agnyabhāve 'pi bhavati na tu dhūmātmakam iti tadviśiṣṭasyāvyabhicārād gamakatvam api na vāryata iti |

__________NOTES__________ [582] jñāpakāpekṣatvāt -- T. [583] p. 151.1.

[ section: 3. kāryakāraṇabhāvapratīter atidurlabhatvāśaṅkāyā nirāsaḥ |]

atra parasya vacanāvakāśam āśaṅkyāha -- kasyacit dhūmādeḥ kadācit kasmiṃścit kāle kutaścit agnyādeḥ bhāve 'pi sati sarvo dhūmādiḥ tādṛśo yādṛśa ekadā 'gnyāder bhavan dṛṣṭaḥ tajjātīyaḥ, tathāvidhajanmā yathāvidhāt sa eko bhavan dṛṣṭaḥ tādṛśād eva janma yasya sa | tathāvidhajanmety etat kutaḥ pramāṇād avasitam? yenocyate [T. 315a.] `kāryahetau kāryakāraṇabhāvasiddhinibandhanāv anvayavyatirekau' iti | tathā hi -- yadi nāma pratyakṣānupalambhābhyāṃ kasyaciddhūmasyāgnyādisāmagrīkāryatvam avagataṃ kim etāvatā 'nyasyāpi [S. 148a.] tādṛśasya tādṛśakāryatā sidhyati, tatra tannibandhanayoḥ[584]pratyakṣānupalambhayor avyāpārāt | tatraiva hi tayor vyāpāras tasyaiva tatkāryatā bhavatu, tad anyasya tu kim āyātam? yena tathāvidhād asya janma syāt | evaṃ hi kasyāściddhūmavyakter agnyādijanyatā dṛṣṭeti kinna ghaṭāder api sā 'bhyupagamyate? {p. 154.1} anyatvena viśeṣābhāvāt | ka evaṃ sati doṣaḥ? iti cet; tathā ca pramāṇābhāvena tathāvidhajanmatvāniścayād atādṛśād api janmāśaṅkāyāṃ tādṛśasya dhūmāder agnyādinā 'nvayavyatirekau na niścitāv iti kutaḥ kāryahetor ggamakatvam? | na hi yo 'smāv eko deśakālāvasthāniyato 'gniviśeṣahetuko dhūmo 'dhigataḥ pratyakṣānupalambhābhyāṃ tasyaivānvayavyatirekau pratipattavyau | tasya deśāntarādāv asambhavāt | kiṃ tarhi? | tādṛśasya sāmānyātmana eva liṅgatvāt tasya cātathāvidhād api janmāśaṅkāyāṃ kutas tathāvidhenānvayo vyatireko vā? | tad uktam - avasthādeśakālānāṃbhedād bhinnāsuśaktiṣu | [T. 315b.] bhāvānām anumānena pratītir[585] atidurllabhā|| [Vākya- 1.32] iti[586]| siddhāntavādy āha -- na, atadbhāvinaḥ ityādi | evaṃ manyate -- ihaikadā dhūmāder agnyādisāmagrījanyatayā [S. 148b.] pratyakṣānupalambhābhyāṃ niścitarūpatve 'pi tādṛśasyātādṛśād api bhāvaḥ samāśaṅkyate yathāparidṛṣṭād anyatvena | tatra yo 'sāv agnyādisāmagrījanyo dhūmaviśeṣa ekadā niścitas tadapekṣayā yathā 'nyo dhūmaviśeṣas tādṛśo yo 'nyādṛśād api -- bhāvānāṃ vicitraśaktitayā -- bhaved iti śaṅkyate, tathā so 'py ekadā 'gnyādisāmagrījanyatayā niścitas tadanyāpekṣayā tādṛśa eva | tatra yadi tad anyasya tādṛśasyātādṛśāj janma syāt 3tadā tādṛśasya[587]svabhāvasya 4nāgnyādisāmagrījanyasvabhāvateti paridṛṣṭasyāpi[588]dhūmasya nā 'gnyādisāmagrī kāraṇam ity āyātam | tādṛśasya svabhāvasyā 'gnyādisāmagrīvilakṣaṇakāraṇajanyasvabhāvatvāt | tataś cāgnyādisāmagryā akāraṇatvāt yo mayaikadā tato bhavan dṛṣṭo dhūmaḥ so 'pi na bhavet | na hi yad yasya kāraṇaṃ na bhavati tat tataḥ sakṛd api jāyate, tasyāhetukatvaprasaṅgād iti | atadbhāvinaḥ iti tacchabdena vivakṣitam agnyādikāraṇaṃ parigṛhyate, na tat atat, tadvilakṣaṇaṃ atādṛśaṃ śakramūrddhādikam, atasmād[589]bhavituṃ [T. 316a.] śīlaṃ {p. 155.1} yasya tasyātadbhāvinas tādṛśasya tallakṣaṇasya dhūmavastunaḥ sakṛd api ekadā 'pi [S. 149a.] tataḥ agnyādeḥ abhāvād bhāvavirodhāt | bhavati ca tādṛśo 'gnyādisāmagrītaḥ tatas tādṛśasya svabhāvasya tādṛśam eva kāraṇam ity avagamyate sakṛtpravṛttābhyām eva pratyakṣānupalambhābhyām iti kuto vyabhicārāśaṅkā? | tena yādṛśo dhūmo 'gnyādisāmagryā bhavan dṛṣṭaḥ sakṛt tādṛśasya tasya tajjanyasvabhāvatayā tādṛśād eva bhāvāt `yatra dhūmas tatrāgnyādisāmagrī' ity anvayavyatirekaniścayaḥ | athavā 'nyathā vyākhyāyate -- iha pratyakṣānupalambhanibandhanā kāryakāraṇabhāvasiddhiḥ prāguktā tannibandhanāv anvayavyatirekau 6pratipādayitum, tac cāyuktam[590]| tathā hi -- kasyacit dhūmasyāgnyādisāmagryanantarabhāvina ādyasya kadācit prathamotpādakāle kutaścid agnyādisāmagryāḥ bhāve 'pi utpāde 'pi sarvas 7tādṛśo yādṛśaḥ[591]prathamakṣaṇabhāvī dhūmo dvitīyādikṣaṇeṣv api tādṛśaḥ pratyakṣata eva tasya pūrvakṣaṇāvilakṣaṇatayā pratīteḥ | tathāvidhajanmā iti yathāvidhād agnīndhanasāmagrīlakṣaṇāt kāraṇād ādyo dhūmakṣaṇa utpannas tathāvidhāj janma yasya sa tathāvidhajanmety etat kutaḥ naiva tasya dhūmāder abhāvāt [T. 316b.] | evaṃ ca yadyato dṛṣṭaṃ tasyānyato 'pi bhāvasya darśanāt sarvatrānāśvāsa [S. 149b.] iti anyamāna āha -- tathāca anagnito dhūmād api dhūmasya bhāve śakramūrddhāder api tasya bhāvāvirodhād agninā dhūmasya nānvayavyatirekāv iti cen manyasa iti pūrvapakṣāśaṅkā | taduktam - kṣaṇikatve kathaṃbhāvāḥkvacidāyattavṛttayaḥ| prathamadhūmakṣaṇajanito dhūmakṣaṇas tādṛśo 'paraprathamadhūmakṣaṇajanita eva dvitīyo dhūmakṣaṇo na tṛtīyādiḥ | evaṃ tṛtīyakṣaṇādiṣv apy aṅkurādiṣu ca sarvatra vācyam | kutaḥ punar ayaṃ vibhāgaḥ? iti cet, āha -- atadbhāvinaḥ atasmād -- anagnīndhanādirūpād dhūmād [T. 317a.] bhavanaśīlasya prathamakṣaṇāvilakṣaṇasya dhūmasya sakṛd api [S. 150a.] ekadāpi tataḥ agnyādisāmagryāḥ abhāvād abhāvāyogād | yathā hi prathamakṣaṇāpekṣayā dvitīyas tādṛśas tathā tadapekṣayā prathamo 'pīti tādṛśatvāviśeṣāt tādṛśasyānagnito bhāve tādṛśo nāgnijanyasvabhāvaḥ iti sakṛd api tato na bhavet | bhavan vā tajjanyasvabhāvatām ātmanas tādṛśaḥ khyāpayatīti kuto 'nyādṛśād bhavet? tasmād anyādṛśād bhavann anyādṛśa eva tato na vyabhicāraḥ |

__________NOTES__________

[584] kāryakāraṇabhāvani- [585] prasiddhi- -- Vākya- [586] iti cet -- T. [587] tadā 'tādṛ- -- T. [588] -tety apa- -- T. [589] tasmāt -- T. [590] -tum iṣṭau ta- -- T. [591] -śo na yādṛ- -- T. [592] kāraṇaśaktibhedena svayaṃ -- T.

[ section: 4. bhinnakāraṇajanyānāṃ dhūmānāṃ atādṛśatve 'pi sādṛśyāt tādṛśatvābhimānaḥ |]

nanu sarveṣāṃ 2dhūmakṣaṇānāṃ kaṇṭhakṣaṇanākṣisrutikālīkaraṇādikāyām[593]arthakriyāyām upayogāt kathaṃ tādṛśasvabhāvatā na syāt? | na, tasyā apy arthakriyāyāḥ kṣaṇabhedopadhīyamānarūpāyāḥ tādṛśatvābhāvāt tatrāpi tulyadoṣatvāt | kathaṃ tarhi loke sarvatra dhūmavyavahāraḥ iti cet; sadṛśāparabhāvanibandhanaikatvādhyavasāyavaśāt kṣaṇair vyavahārāyogāc[594]ca | sādṛśye sati kathaṃ na tādṛśatā? iti cet | tādṛśād anyatvāt sadṛśasya | tathā hi -- gosadṛśo bhavati gavayaḥ na tu tādṛśaḥ, gor evāparasya tādṛśatvāt | paramārthenātādṛśe 'pi tādṛśābhimāno [S. 150b.] mandamatīnāṃ bhavan kathaṃ nivāryeta? | tathā hi -- tattvādhyavasāyo 'pi tāvad -- atasminn arvāgdṛśāṃ [T. 317b.] vinivārayituṃ na pāryate, kim aṅga punas tādṛśatvādhyavasāyaḥ? yathoktam - {p. 157.1.} samānavarṇasaṃsthāne santāne 'nyatra jāyate | atasmiṃs tanmatiḥpuṃsāṃkim utaikatra saṃtatau || iti | tattvacintakās tu tādṛśātādṛśakāraṇabhedāt tādṛśātādṛśatāṃ bhāvānāṃ anumanyante na tādṛśatām | tad yady atādṛśād api tādṛśo bhavet tadā tasya tajjanyaḥ svabhāva ity atadbhāvinaḥ sakṛd api tato bhāvo na syāt | amum evārthaṃ samarthayamāna āha -- parasparāpekṣayā ityādi | kāraṇāpekṣayā hi janyasvabhāvaṃ kāryam, kāryāpekṣayā ca janakasvabhāvaṃ kāraṇam | yato hi kāraṇād yad bhavad dṛṣṭam tasya tajjanyasvabhāvaḥ, itarasya ca tajjanaka iti pratīyate | anyathā tasya tato bhāvāyogāt, itarasya ca tajjananāyogāt | yadi nāmaivaṃ tataḥ prakṛte kiṃ siddham? ity ata āha tatra evasmin nyāye sati yadi dhūmo yādṛśa ādyo 'gnyādisāmagrījanitas tādṛśo dvitīyādikṣaṇabhāvī agnyādisāmagryā [S. 151a.] agnīndhanādikāraṇakalāpāt tajjanakasvabhāvatayā nirddhāritād[595]anyato 'gnīndhanādisāmagrījanitād ādyād dhūmakṣaṇād bha-vet | tadā tasya tādṛśasya dhūmasvabhāvasya tajjanyo 'gnyādisāmagrījanyaḥ svabhāvo na bhavati kintu dhūmajanya eveti kṛtvā sakṛd api tato 'gnyādisāmagrīto na bhavet | tādṛśasya hi [T. 318a.] svabhāvasyānyato bhāve tajjanyasvabhāvatā, nāgnyādijanyasvabhāvateti kutaḥ sakṛd api tato 1bhāvo yujyate[596]| atra dṛṣṭāntaḥ arthāntaravad iti | yathā hy arthāntaram[597]atajjanyābhimatam anyato bhavat na tajjanyasvabhāvaṃ nāgnyādisāmagrījanyasvabhāvam iti sakṛd api tato na bhavati tadvat tādṛśo dhūmo 'pīti tato bhavann anyādṛśa evāsāv iti gamyate | syānmatam -- agnyādisāmagryā 'sāv atajjanyasvabhāvo 'pi tādṛśo balāj janyate kas tasya tapasvino 'parādhaḥ? ity ata āha -- nāpi na kevalaṃ svayam atajjanyasvabhāvatayā tato na bhavet, kintv agnyādisāmagry api taṃ tādṛśaṃ dhūmaṃ -- yādṛśo dvitīyādikṣaṇabhāvī {p. 158.1} -- na janayet | kutaḥ ? | atajjananasvabhāvatvāt | tādṛśasya hy anyato bhāve sa eva tajjananasvabhāvo nāgnyādisāmagrīti tajjananasvabhāvavikalā kathaṃ taṃ janayet ? | atrāpy udāharaṇam -- sāmagryantaravad iti | yathā sāmagryantaram atajjananasvabhāvābhimataṃ [S. 151b.] na janayati tadvad agnyādisāmagry api | tathā hi -- sā ātmīyaṃ svabhāvam anusṛtyaiva pravarttate, tataḥ kuto 'sau sāmagrībalāj jāyeta ? |

__________NOTES__________

[593] -nāṃ varṇakālīkaraṇādi- -- T. [594] -hārayo- -- T. [595] nivāritā- -- T. [596] bhāvo na yu- -- T. [597] aṅkurādyarthā- -- T.

[ section: 5. t[h14]ādṛśātādṛśajanyatve kāryasyāpi tādṛśātādṛśatvam |]

syānmatam -- agnyādisāmagrījanyasvabhāvo 'pi tādṛśo 3dhūmo dhūmajanyasvabhāvo[598]'pi yathā sa eva dhūma indhanajanyasvabhāvo 'gnijanyasvabhāvaś cobhayato [T. 318b.] bhavati | tathā tādṛśo 'pi dhūma ubhayasāmagrījanyasvabhāvatayobhayato bhaviṣyatīty ata āha -- na ca naiva dhūmasya tādṛśasya tadatajjanyaḥ agnyādisāmagrījanyo dhūmajanyaś ca svabhāvo yuktaḥ yuktyā saṅgatāḥ | kutaḥ ? ekasvabhāvatvāt | tādṛśasya dhūmarūpasya bhedābhāvāt | na hi tasya kālabhede 'pi tādṛgrūpatā bhidyate |bhede hy anyādṛśasyānyādṛśād bhāve vivādāyogāt | tasya yadi tādṛśātādṛśakāraṇajanyatā syāt tatas tādṛśātādṛśasvabhāvataiva syāt | tad eva darśayann āha -- dhūmā'dhūma ityādi | dhūmaśabdena yādṛśo 'gnyādisāmagrījanyas tādṛśaḥ svabhāvo 'bhipretaḥ, adhūmaśabdenānyādṛśakāraṇajanyo dhūmajanito 'nyadṛśaḥ | tayoś ca tādṛśātādṛśakāraṇajanyatayaiva tādṛśātādṛśasvabhāvatā 'vagantavyā vakṣyamāṇanītyā | tenāgnidhūmalakṣaṇāt dhūmādhūmajananasvabhāvāt[599]tādṛśātādṛśajananasvabhāvāt [S. 152a.] tādṛśātādṛśatayā 'sya bhavato dhūmādhūma[svabhāva]s tādṛśātādṛśasvabhāvaḥ syāt kutas tādṛśa eva? | kuta etat? ity āha -- kāryasvabhāvānām ityādi | kāryāṇāṃ hi ye svabhāvāḥ parasparāsaṃbhavinaḥ te parasparavilakṣaṇakāraṇasāmagrīsvabhāvakṛtā na svābhāvikā ahetukatvaprasaṅgāt | [T. 319a.] tatas tādṛśātādṛśād bhavato dhūmasya 5tādṛśātādṛśasvabhāvataiva syāt[600]| {p. 159.1.} syānmatam -- naiva tādṛśātādṛśasvabhāvatāyāṃ tādṛśātādṛśakāraṇāpekṣā, kāryāṇām utpattimātra eva 6kāraṇāpekṣaṇād ity ata[601]āha -- akāraṇāpekṣaṇe ca tādṛśātādṛśarūpatāyāṃ tādṛśātādṛśakāraṇānapekṣaṇe ca tādṛśātādṛśatāyāḥ ahetukatvaprasaṅgāt | na hi tādṛśātādṛśasvabhāvayor abhūtvā bhāvavyatirekeṇānyā kācidutpattiḥ yatra[602]tādṛśātādṛśasvabhāvakāraṇanirapekṣāṇām api tadapekṣā syāt | tasmād utpattiśabdena tādṛśātādṛśasvabhāvataivocyata iti | [S. 152b.] tatra kāraṇāpekṣopagame kathaṃ tādṛśātādṛśatāyāṃ kāraṇāpekṣā na syāt | tasmāt sāmagrīṇāṃ tādṛśātādṛśatvād eva kāryāṇāṃ tādṛśātādṛśasvabhāvavibhāga iti kuto 'nyādṛśāt tādṛśasambhavaḥ? iti | yat tūktaṃ `yathaiko dhūmo 'gnīndhanābhyāṃ vilakṣaṇābhyāṃ janyate tathaikalakṣaṇam api kāryaṃ vilakṣaṇād api sāmagryantarād bhaviṣyati' iti | tad ayuktam | yato nāsmābhir vilakṣaṇānāṃ janakatvaṃ vāryate janayanty eva parasparavilakṣaṇā api svahetupariṇāmopanidhidharmāṇas tadavasthāniyatāḥ tad ekaṃ kāryaṃ, tasya tu teṣāṃ ca parasparāpekṣayā [T. 319b.] janyajanakasvabhāvatāniyamāt tādṛśasya tādṛśād eva janmocyate nānyādṛśāt, tasyātajjananasvabhāvatvāt, tadabhāve 'py anyato bhavatas tadutpattiniyamābhāvāt | aniyame ca [S. 153a.] kāryakāraṇabhāvāyogāt | yadi tv agnir ivendhanopādānopakṛtas tadupādānopākṛtaṃ cendhanam iva tadavasthāniyatam atādṛśam api 2dhūmādikaṃ tādṛśaṃ[603]dhūmaṃ janayet pratyakṣānupalambhābhyāṃ ca tathā 'vagamyeta tadā 'gnyādivat so 'pi tajjananasvabhāvatāniyamāt tādṛśajanakaḥ kena nānumanyeta | tadabhāve[604]'pi tu tādṛśasya bhāve tayor janyajanakasvabhāvatāniyamābhāvāt kutaḥ kāryakāraṇatety ahetutaiva tādṛśasyānyādṛśād bhavataḥ syāt | yata evaṃ tasmāt so 'gnīndhanādisāmagrīviśeṣo mantavyo yaḥ ādyadhūmajanano nānyaḥ sa dhūma ādyo yaḥ agnyādisāmagrīviśeṣeṇa janito nānya {p. 160.1} iti kṛtvā kāryakāraṇayor evaṃ yathoktena nyāyena janyajanakarūpasya svabhāvasya 4niyamād yādṛśaṃ yasya[605]karaṇam ekadā pratyakṣānupalambhābhyām evāvadhāritaṃ tadvijātīyāt tato 'nyādṛśāt kāraṇāt utpattiḥ tādṛśasya [S. 153b.] kāryasya na bhavati anyādṛśasya eva na vāryata iti | tad evaṃ tādṛśātādṛśakāraṇakṛtakatvaṃ tādṛśātādṛśakāryasvabhāvasya pratipādyopasaṃharann āha -- tat tasmāt yādṛśaṃ [T. 320a.] kāryaṃ yādṛśāt kāraṇāt dṛṣṭaṃ pratyakṣānupalambhābhyāṃ niścitam ekadā tat tan na vyabhicarati tādṛśam anyādṛśān na bhavati | yanaivaṃ tena kāraṇena siddhe kāryakāraṇabhāve tādṛśasya kāryasya tādṛśam eva kāraṇam iti niścaye sati yathoditena nyāyena kāryasya kāraṇena vyāptir anvayavyatirekarūpā siddhābhavati | na vijātīyād utpattir iti dṛṣṭakāraṇavijātīyāt kāraṇād anyādṛśān notpattir ity amum artham apratipadyamānaḥ kāryasya {na (? s. p. xxxv)} vijātīyāt kāraṇān notpattir ity ayam atrārtho 'bhimata iti manvānaḥ paraś codayann āha -- nanu svato vijātīyād api kāraṇāt kiñcit kāryaṃ bhavad dṛṣṭaṃtat [S. 154a.] kathaṃ na vijātīyād utpattir ity asya na dṛṣṭavirodhaḥ syāt | kathaṃ yathā[606]ity āha -- tad yathāgomayādeḥ ādigrahaṇāt śṛṅgacandrakāntādeḥ śālūkādi ādigrahaṇāc charodakādi | tathā hi -- gomayāc chālūkasya bhāvaḥ śṛṅgāc charasya candrakāntādapām | na ca gomayādikaṃ śālūkāder na vijātīyam tat kim ucyate na vijātīyād utpattiḥ iti | siddhāntavādī parasya bhrāṃtatāṃ darśayann āha -- na vijātīyād utpattiḥ iti | yato hi kāraṇād yad bhavad dṛṣṭaṃ tat tato 'nyādṛśyān na bhavati ity ayam atrārtho vivakṣitaḥ, na tu kāryavijātīyād iti | na ca tasya[607]vyabhicāraḥ | tad āha -- tathāvidham eva hi gomayādirūpaṃ tādṛśāṃ śāla{ū}kādīnām[608]ādinimittaṃ śālūkādiprabandhasya7 ya ādiḥ prathama ārambhakṣaṇaḥ tasya kāraṇam iti kṛtvā śālūkādipabandhasyāder7 na {p. 161a.} kāraṇabhedo 'nyādṛśād utpattiḥ [T. 320b.] sarvasya tadā ''der ggomayādinimittatvāt | yadā tu prabandhena pūrvakṣaṇanimittānām uttarottarakṣaṇānāṃ santānenotpattilakṣaṇā vṛttir bhavati śarasya tadā 1śarād bhāvaḥ[609]| tad evaṃ yasya prabandhādeḥ śṛṅgādibhyo bhāvo na tādṛśasya śarādeḥ yasya ca [S. 154b.] śarādes taduttarottarasya bhāvo na tādṛśasya 2śṛṅgāder iti[610]na dṛṣṭakāraṇavijātīyāt kāraṇāt tādṛśasya sambhava iti kāryahetor anvayavyatirekaniścayaḥ | yadā 'pi śālūkādayaḥ pūrvapūrvasvajātinibandhanā[611]anādisantānapravṛttā iṣyante tadā 'pi gomayādibhyaḥ keṣāñcidbhāve 'pi tādṛśatvābhāvān na vyabhicāra iti darśayann āha -- asti ca ityādi | yasya śālūkasantānasya gomayādi kāraṇaṃ yasya ca sarvadā svajātinimittatvaṃ tayor gomayetarajanmanoḥ śālūkayor asty eva svabhāvabhedaḥ parasparam anyādṛśatvaṃ rūpasyābhede 'pi sati | tulyākāratve sati katham anyādṛśatvam? iti cet,[h15]āha -- na hi ityādi | yasmān nākāratulyataiva bhāvānāṃ tattve tādṛśatve nimittam yato gomayetarajanmanoḥ śālūkayor ākārasāmyāt tādṛśatvam eva syān na jātibhedaḥ | kuta etat ? ity āha -- abhinnākārāṇām api ityādi | yeṣām api hi samānākāratā [S. 155a.] keṣāñcid bhāvānāṃ teṣām api yata ākārād anyato [T. 321a.] viśeṣāj jātibhedo dṛśyate tato nākārasāmyam eva jāty ekatve nibandhanam | tathā hi -- ākārasāmye 'pi kvacit puṣpād bhedo dṛśyate nīletarakusumayor iva sūryayoḥ, kvacit phalāt vandhyetarayor iva karkkoṭakyoḥ, kvacid rasād van{dh}yetarayor iva trapuṣayoḥ, kvacid gandhād vṛkṣetaraprabhavayor iva campakayoḥ, kvacit prabhāvāt sparśopayogasraṃsinyor iva haritakyor iti | tasmād ākārasāmyanibandhanaṃ yady api `tad evedam' iti pratyabhijñānaṃ sajātīyatāṃ gomayetarajanmanoḥ śālūkayor upakalpayati tathāpi vilakṣaṇasāmagrījanyatayā tayor jātibheda evāvagantavyaḥ, naikajātitā | tata eva pratyabhijñānasya bhrāntatayā tatkalpitasya tādṛśatvasyālīkatvāt |

__________NOTES__________

[598] dhūmo 'dhūma- -- T. [599] -mād dhūmaja- -- T. [600] -va na syāt -- T. [601] -pekṣaṇam abhimatam ity ata -- T. [602] utpattau [603] -kaṃ atādṛ- -- T. [604] dhūmavyatiriktasāmagryabhāve [605] niyamadarśanāt yasya -- T. [606] dṛṣṭāntaḥ -- T. [607] tatra -- T. [608] utpalā- -- T. [609] śarodbhavaḥ -- T. [610] śṛṅgāder anyādṛśasya bhāva iti -- T. [611] sajātyanubandhanā -- T.

{p. 162.1}[ section: 6. vilakṣaṇasāmagryā avilakṣaṇakāryajanakatve doṣāḥ |]

yadi punar gomayetarādijanmanaḥ śālūkāder agnidhūmādijanmano vā dhūmādeḥ pratyabhijñāvaśād vilakṣaṇasāmagrīnibandhanatve 'pi samānasvabhāvataiva syāt ko doṣaḥ syāt? ity ata āha -- anyathā hi ityādi | yadi [S. 155b.] hi yā svajāti[lakṣaṇapratyayāntarasahitā sāmagrī yā ca] svajātinirapekṣā gomayādirūpā śālūkādeḥ, dhūmasya vā yā 'gnīndhanādilakṣaṇā [T. 321b.] yā ca śakramūrddhādisvabhāvā dhūmādyātmikā avi(-kā tasyāḥ vi)lakṣaṇāyā api sāmagryā avilakṣaṇam tādṛśam eva kāryaṃ dhūmaśālūkādikam utpadyeta tadā na `kāraṇasya' sāmagrīrūpasya bhedābhedābhyāṃ vailakṣaṇyāvailakṣaṇyābhyāṃ kāryasya bhedābhedau vailakṣaṇyāvailakṣaṇye tajjātīyavijātīyātmake syātām iti kṛtvā viśvasya sakalasya padārtharāśeḥ ahetukau bhedābhedau sajātīyavijātīyatve syātām | tasmād yatra vilakṣaṇā sāmagrī tatra kutaścit sāmyāt sarūpatve 'pi vijātīyataiva kāryasyeti | nanu dhūmendhanādisāmagrībhede 'pi dhūmasya na jātibhedamāmanti vidvāṃsaḥ, atadrūpaparāvṛtter ubhayatra samāntatvāt, naiṣa doṣaḥ, kṣaṇabhedāśrayasūkṣmāvāntarajātibhede 'pi sthūlasantānāśrayavijātīyavyāvṛtteḥ samānatvāt | śābaleyādyavāntarajātibhedepy agovyāvṛttinibandhanagojātivad gavāṃ [S. 156a.] sarvadhūmānām ekasantānavyavasthāvyu(py u)pādānakāraṇakṣaṇabhede[612]'py ekākārapratyayanibandhanatayā samānatvāt | ādyasyendhanaprabhavasya katham? iti cet | na | indhanajātyanuvidhānāt[613]sarvadhūmānām | tathā hi -- agurukarpūracandanādijātibhedam anukurvanty eva [T. 322a.] taddhūmāḥ, kās aśvāsādiharadravyanirmitavarttibhedaṃ ca taddhūmāḥ, tadrasavīryavipākānuvidhānāt[614]| na cākārānyatayā[615]vijātīyatvam, yato nākārā 'bhedabhedanibandhane sajātīyavijātīyatve | na hi {p. 163.1} śālyaṅkurādayaḥ tadvījādyākāram anukurvate | na ca tajjātīyatāmaśālyādi- vyāvṛttinibandhanāṃ nānubhavanti | tasmād indhanam eva tasyopādānakāraṇam agnyādisahakāripratyayāhitaviśeṣaṃ tathāvidhaṃ dhūmakāryamaṅgārādi bhinnākṛti janyatīty alam atiprasaṅgena | nanu ca yadi nāma sāmagrībhede 'pi kāryasya bhedo na jātaḥ tadā kāraṇabhede saty api tasyābhāvāt tasyāhetukatā 'stu, abhedasya tu kim āyātam? yenobhayor ahetukatvam ucyata ity ata āha -- tathāhi ityādi | yadā hi sāmagrībhede [S. 156b.] saty api kāryasya bhedo na jāta iti tasyāhetukatvam -- na hi hetau saty abhavataḥ kathañcid api hetumattopapadyate -- tadā yo 'py asāv 5abhedaḥ kāryasya[616]so 6'pi sāmagryoḥ[617]7bhinnatvād asaty abhede[618]jāta iti kutas tasyāpi hetumattā? | yathā hi hetau saty abhavato na hetumattā tathā hetāv asaty api bhavato hetumattā kutaḥ syāt? | hetubhedasyaivā 'bhedanibandhanatvāt na iti cet; na tarhy ayaṃ bhedaḥ kvacit padam ābadhnīyāt, śālīkodravāder api [T. 322b.] hetubhedasyābhedahetutvān nimittam antareṇa kalpanāyāṃ viśeṣābhāvāt | pratibhāsābhedasya ca kutaścid bhrāntinimittāt paramārthato bhede 'py upalakṣaṇāt | syād etat -- yo hy atādṛśād api tādṛśodbhavam icchati tasya bhedābhedayor ahetukatvam iṣṭam eva bhāvā eva kevalaṃ hetumanta ity ata āha -- tadvyatiriktaśca ityādi | na hi bhedābhedavyatiriktaḥ kaścid bhāvānāṃ svabhāvo 'sti yas tayor ahetukatve 'pi hetumān syāt | tasya tābhyām anyatve `asyemau bhedābhedau' iti[619][S. 157a.] sambandhābhāvaprasaṅgāt, tadanyasambandhakalpanāyām anavasthādoṣāt, ananyatve 'pi bhedābhedayor bhāvasvabhāvasya ca svātmanyevāvasthānāt anupakārāc ca kutaḥ sambandhitā? | upakārakalpanāyāṃ ca yadi bhāvasvabhāvaḥ svahetubhya[620]eva na kutaścid bhinno 'bhinno vā samutpanna itīṣyate, tadā tadbhāve[621]'pi svabhāvānyathātvābhāvāt kuto bhinnābhinnatā bhāvasvabhāvasya syāt? | athā {p. 164.1} vyatiriktabhedābhedavaśād bhedābhedau svabhāvaḥ pratipadyeta, tāv api yadi bhinnau tadā bhāvasvabhāvas tadavastha eveti na tasya kutaścit svarūpato bhedo 'bhedo vā syāt | punas tadvaśād bhedābhedakalpanāyāṃ bhāvasvabhāvasya tadavasthaṃ tādavasthyam anavasthā [T. 323a.] ca bhedābhedayoḥ | athābhinnau tadā bhāvasvabhāva eva bhedābhedābhyāṃ kriyata iti syāt, tasya rūpāntareṇa karaṇāsambhā(bha)vāt; tasya ca hetvantarāt paścād bhavatas tato 'nyatvāpatteḥ | na ca bhāvasvabhāvaḥ kriyate, tasya svahetor eva nirvṛtteḥ | svahetubhya eva bhāvasvabhāvasya kutaścid bhinnābhinnātmana utpattikalpanāyāṃ vā bhedābhedayor vyatirekavatoḥ vayarthyam; [S. 157b.] bhedābhedabuddher api tata eva siddheḥ | tasmādvaiśeṣikādikalpitayor bhedābhedayor viśeṣasāmānyātmanor[622]ayogāt bhāvasvabhāva eva bhedābhedaśabdavācyaḥ tayor[623]ahetukatve bhāvasvabhāvasyaivāhetukatvam āpatitam | tato bhāvānām ahetukatvān nityaṃ sattvam asattvaṃ vā syāt | ahetukatve hi bhāvānāṃ yadi kadācit sattvaṃ sarvadaiva syāt | atha kadācid asattvaṃ tad api sarvadā syāt | kādācitkatvaṃ tu sattvasyāyuktam | kiṃ kāraṇam? | apekṣyasyāhetukatve sati kasyacid[624]abhāvāt | yasmād apekṣayāhi tasyāpekṣaṇīyasya hetor bhāve bhavanto 'bhāve ca na bhavantaḥ kādācitkāḥ kadācid bhavā yujyante, nānyatheti | tasmān na vilakṣaṇāt kāraṇāt avilakṣaṇasya kāryasyotpattir abhyupagantavyā, yathoktena nyāyenāhetukatvādiprasaṅgāt | punar api vilakṣaṇāyāḥ sāmagryāḥ [T. 323b.] avilakṣaṇasya kāryasyotpattau doṣāntaram āha -- vyavasthāvāṃśca pratiniyataḥ sādhyeṣu ghaṭapaṭādiṣu sādhanānāṃ mṛttantvādīnāṃ loke yo niyogo ghaṭārthī mṛtpiṇḍam eva tatra niyuṅkte na tantūn, paṭārthī ca tantūn eva na mṛtpiṇḍam ityādikaḥ sa na [S. 158a.] syāt | kasmāt? ity āha -- kāraṇānāṃ -- sāmagrīṇāṃ yāḥ śaktayaḥ -- ātmātiśayalakṣaṇās tāsāṃ pratiniyame kācid eva sāmagrī {p. 165.1} kvacid eva kārye upayujyate nānyā 'nyatrety evaṃrūpe hi yasmāt kiñcid eva mṛdādikaṃ kasyacid eva ghaṭādeḥ sādhanāyopādīyate nāparaṃ tadvilakṣaṇaṃ tantvādikam kasmād evam? iti cet? tasyaiva mṛdādeḥ tatra ghaṭādau śakter yogyatvāt anyasya tantvādes tatrāśakteḥ | kasmāt tasyaiva tatra śaktir nānyasya ity ata āha tayoḥ mṛdādes tantvādeś ca tajjananasvabhāvatvena ghaṭādijananasvabhāvatvena itarasvabhāvatvena ca ghaṭādyajananasvabhāvena ca bhedāt anyatvabhāvāt | na hi mṛttantvādirūpatāto 'nyad eva tajjananetarasvabhāvatvaṃ nāma | yadā tu sāmagrīṇāṃ parasparavilakṣaṇānām api śaktipratiniyamo neṣyate vilakṣaṇād api avilakṣaṇakāryopagamāt [T. 324a.] tadā tajjananasvabhāvavilakṣaṇād api dhūmādijananasvabhāvaṃ yat kāraṇam agnīndhanādisāmagrīlakṣaṇaṃ tadvilakṣaṇād api śakramūrddhādeḥ kṣaṇāśrayeṇa vā dhūmādes tasyāgnīndhanādisāmagrījanyasya dhūmasya tatlakṣaṇasya cotpattāv iṣyamāṇāyāṃ na tajjananaśakteḥpratiniyamo vivakṣitadhūmādikāryajananaśaktipratiniyamaḥ | iti tasmād yat kiñcit kāryaṃ yataḥkutaścit kāraṇāt syāt utpadyeta, na 4yathādṛṣṭam eva yathādṛṣṭāt[625]| sarvaṃ [S. 158b.] sarvato jāyeteti yāvat | tasmāc chaktipratiniyamaḥ kāraṇānām abhyupagantavyaḥ | tato vilakṣaṇasāmagrījanmanaḥ kāryasya kutaścit sāmyāt sarūpasyopalakṣaṇe 'py anyādṛśataiveti sarvas tādṛśas tathāvidhajanmeti siddham | syānmatam -- vilakṣaṇāyā api sāmagryās tallakṣaṇakāryajananaśaktiḥ samāneti tallakṣaṇaṃ kāryaṃ bhaviṣyati kasyāścid eva ca tathābhāvān na yathoditadoṣāvasara ity ata āha tajjananaśaktisāmye tu ityādi | uktam eva tāvad atra pūrvapakṣe `na ca dhūmasya tadatajjanyasvabhāvaḥ' ityādikaṃ dūṣaṇam | abhyupagamyāpīdam āha -- yādṛśīhy agnisahakāriṇaḥ tadādhīyamānavikārasyendhanasya 5svabhedena dhūmabhedahetoḥ[626][T. 324b.] śaktiḥ ātmātiśayas tādṛśyeva śakramūrddhno[627]{p. 166.1} dhūmasya vā yadi tatsāmagrījanyadhūmāvilakṣaṇakāryajananaśaktir ātmātiśayalakṣaṇā tadā tacchaktisāmye tadevāgnīndhanādikam evārthān nāmāntareṇoktaṃ syāt, tadvilakṣaṇasya tadvilakṣaṇātmātiśayāsambhavāt | sa eva hy agnir ya indhanavikāramādadhāno dhūmaṃ janayati, tac cendhanaṃ yadagninā ''dhīyamānavikāraṃ dhūmaṃ svajātim anukārayati | yadi [S. 159a.] ca śakramūrddhāder api evaṃ bhavatā 'bhyupagamyate tadā kevalaṃ nāmni vivādaḥ syāt, arthābhedam abhyupagamya tathābhidhānāt yata evam iti tasmāt kāryaṃ dhūmādikaṃ dṛṣṭam ekadā pratyakṣānupalambhābhyāṃ niścitam atadrūpavyāvṛttenātmanā kāraṇam indhanādikaṃ santānāpekṣayā kṣaṇāpekṣayā vā na vyabhicarati tadvilakṣaṇād anyato na bhavatīti kāryahetāv anvayavyatirekaniścayaḥ sidhyatīti |[628] {p. 167.1} [ 4. anupalabdhihetunirūpaṇam |] [ section: 1. vipratipattipradarśanapūrvakam anupalabdhes svarūpanam |]

__________NOTES__________

[612] ekajātivya- -- T. [613] ekasantānarā(-navya)vastheti sambandhaḥ [614] tadrasakāryavi- -- T. [615] ca kāraṇajanyatayā -- T. [616] -daḥ sarvasya -- T. [617] 'pi kāraṇasya -- T. [618] -d abhede -- T. [619] ity ākāra -- T. [620] svātmanā -- T. [621] bhedābheda- [622] bhedābheda- [623] bhedābhedayoḥ [624] kadācid -- T. [625] yathādṛṣṭāyathādṛṣṭayoḥ -- T. [626] svabhāvabhedahe- -- T. [627] śakramūrdhnāder vā -- T. [628] T. adds brāhmaṇācatena viracite hetubinduprakaraṇe kāryahetvadhikāro dvitīyaḥ |

tad evaṃ kāryahetau yato yadbhavadṛṛṣṭaṃsakṛt pratyakṣānupalambhābhyāṃtādṛśasya sarvasya tathāvidhād eva janma na tadvijātīyād ity ekasyā [T. 325a.] api kāryavyakteḥ kutaścid bhāvadarśane vyāptyā'nvayavyatirekasiddhir iti pratipāditam | anupalabdhau tu yathoktāyāṃ nimittāntarābhāvopadarśananibandhanayor nānvayavyatirekayor vipratipattiḥ | svarūpa eva tu pare vipratipadyante | tathāhi kecid upalabdhyabhāvamātram anupalabdhim abhāvasya [S. 159b.] prasajyapratiṣedhātmanaḥ pramāṇāntaratvena gamikām icchantiīśvarasenaprabhṛtayaḥ, apare tu pratiṣedhyaviṣayajñānarūpeṇāpariṇāmam[: pratiṣedhyaviṣayajñānaviṣayarūpeṇāpariṇāmas HBṬĀ 380.28f.] ātmanaḥ tadanyavastuviṣayaṃ vijñānam eva vā 'bhāvasya gamakaṃ pratyakṣānumānābhyaṃ pramāṇāntaram āhurmmīmāṃsakāḥ| na hy anyavastuviṣayaṃ jñānaṃ pratyakṣānumānātmakam abhāvaṃ pratipadyate, tasya bhāvāṃśaviṣayatvāt, abhāvāṃśasya ca tato 'nyatvāt | abhāvāṃśe[: bhāvāṃśa (abhāvāṃśe) janayad iti HBṬĀ 381.3] tu nāstīti jñānaṃ janayat tadabhāvapramāṇākhyaṃ labhate, yathendriyaṃ svaviṣayapratipattijanakatvena pratyakṣākhyām | tathā'nye anyabhāvalakṣaṇāṃ tajjñānalakṣaṇām[629]vā 'nupalabdhim abhāvasyaiva sādhanam āhur nābhāvavyavahārasya, anupalabdher liṅgād abhāvasiddhau svayam eva tadvyavahārapravṛtteḥ |naiyāyikās tu nāstīti jñānam eva kevalapradeśādigrāhijñānānantarabhāvipratyakṣaṃ na pramāṇāntaram abhāvasya tuccharūpasya paricchedātmakam ācakṣate tad evāsya [T. 325b.] ghaṭādeḥ pratiṣedhyasyānupalabdhiśabdena yady ucyate na kaścid virodhaḥ iti | tad evam anupalabdhau bhedaṃ gatā buddhayaḥ prativādinām iti [S. 160a.] tannirāsārtham anupalabdhisvarūpaṃ tāvad upadarśayann āha upalabdhilakṣaṇaprāptasya ityādi | `upalabdhilakṣaṇaprāptiḥ' -- `upalambhapratyayāntarāṇāṃ[630]samanantarādhipatipratyayasaṃjñitānāṃ sākalyam, ālambanapratyayasya svabhāvaviśeṣaś ca | yaḥ svabhāvaḥ satsv anyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavatī'ty evaṃrūpāśāstrakṛtā'nyatra {p. 168.1} vyākhyātānaiyāyikavipratipattinirāsārtham | te hy anupalabdhilakṣaṇaprāptiśabdena mahattvānekadravyavattvarūpāṇi dravyāṇām āhuḥ | mahattvād[: mahatīti HBṬĀ 382.7] anekadravyavattvād rūpāc copalabdhiḥ [VaiSū IV.1.6.] iti vacanāt[: evaṃ vacanād ity HBṬĀ 382.8] | evaṃcopalabdhilakṣaṇaprāptasyānupalabdhiḥ saty api vastuni sambhavatīty asadvyavahārasiddhāv anaikāntikīty ācakṣate | na hi cākṣuṣasyāpi raśmer mahattvānekadravyavattvarūpāṇy upalambhakāni bhavanti | na ca tāvatā 'nupalambha 'py asadvyavahāras tatra śakyate karttum | yad āhabhāṣyakāraḥ[631]`nānumānata upalabhyamānasya pratyakṣato 'nupalabdhir abhāve hetuḥ'[632][ Durveka: bhāṣyakāra is nyāyabhāṣyakāra pakṣilasvāmī (HBṬĀ 382.23)]iti | indriyatvāt tvagādivat kila prāpyakāri cakṣur ity anumānataś cākṣuṣo raśmir upalabhyate tasya [S. 160b.] pratyakṣato 'nupalabdhiḥ katham abhāvavyavahāraṃ sādhayet? iti | tad evam upalabdhilakṣaṇaprāptasyānupalabdhim asadvyavahāre 'naikāntikīm āhurnaiyāyikāḥ[T. 326a.] tannirāsam[: tannirāsārtham HBṬĀ 383.3] upalabdhilakṣaṇaprāpter aviparītarūpopadarśanenaśāstrakāro 'bhyadhāt | yadāhy upalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaś ca yathokta upalabdhilakṣaṇaprāptir ucyate na mahattvādikaṃ tadā kuto vyabhicārāvakāśaḥ?, sati vastuni tasyāasambhavāt | mahattvādikaṃtv asambhavād eva nopalabdhilakṣaṇaprāptiśabdena vācyam | na hi rūpādivyatiriktaṃ dravyaṃ tatpratibhāsavivekinā ''kārāntareṇa svajñāne pratibhāsate | na cāpratibhāsamānam anātmarūpavivekinā rūpeṇa pratyakṣatām anubhavaty atiprasaṅgāt | tat kuto 'syā 'sato mahattvādisambhavaḥ? | na ca svarūpeṇāmahataḥ tatsambandhe 'py asya mahattāsambhavaḥ | apararūpeṇa[633]vā grahaṇe kathaṃtadgrāhijñānam[634]abhrāntam? | tato na mahattvaṃ dravyasyopalambhakaṃrūpaṃ vā | tasyāpi svarūpeṇa grahaṇe dravyātmano 'tyantaparokṣatvāt | dravyarūpasya ca [S. 161a.] tadvivekenānupalakṣaṇān na tathāgrāhakatvam | na ca mahattvaṃ rūpaṃ vā dravyodayakāle 'bhyupagamyate, yato dravyaṃ guṇasya samavāyikāraṇam iṣyate | tac ca pratilabdhātmakam eva tathātām anubhavatīti prathame kṣaṇe dravyaṃ nirguṇam eva | na cāsya[asya : svasya HBṬĀ 382.13] dvitīye kṣaṇe prāktanarūpatyāgo 'sti rūpāntaraṃ vā ''virbhavati yataḥ{p. 169.1} prāgapratipannādhārabhāvaṃ mahattvādiguṇapratibandhād ādhāratāṃ yāyāt | na cājanaka ādhāraḥ | janakatve ca [T. 326b.] kṣaṇikatā, arthakriyāvirodhād akṣaṇikasya | tataḥ kutaḥ samavāyikāraṇasya sambhavaḥ?, yataḥsvotkalitaṃkāryaṃ janayat tathā vyapadiśyate | na caitat kṣaṇikatve sambhavati akṣaṇikatve vā prāg 'nādhārasya paścādādhārābhāvaḥ| samavāyikāraṇāsambhavād evānekadravyavattvam apy asambhavi yasmād anekaṃ dravyam ārambhakaṃ samavāyikāraṇātmanā yasya vidyate tad evaṃvyapadiśyate | dravyābhāvāc ca nānekadravyavattvaṃ | sattve 'pi mahattvāder neyam upalabdhilakṣaṇaprāptir asmākam abhimatā | 4yā tv abhimā(ma)tā[635]na tayopalabdhilakṣaṇaprāptasyānupalabdhir asadvyavahārasiddhāv anaikāntikīti śāstrakāro darśayām babhūva [S. 161b.] upalabdhilakṣaṇaprāptasyaanupalabdhiḥ kāraṇasya vyāpakasya vā pratiṣedhyād anyasya sā abhāvahetuḥ kāryasya vyāpyasya ca abhāvavyavahārahetuśca | yātu pratiṣedhyasyaivopalabdhilakṣaṇaprāptasyānupalabdhiḥ sā 'bhāvavyavahārahetur eveti vāśabdena darśayati | yā tv anupalabdhilakṣaṇaprāptasyānupalabdhiḥ pratyakṣānumānanivṛttilakṣaṇā sā saṃśayahetuḥ pramāṇanivṛttāv apy arthābhāvāsiddheḥ, nimittābhāvāt tu sadvyavahārapratiṣedhahetur ity avagantavyam |

__________NOTES__________

[629] tadajñā- -- T. [630] āloka-manaskāra-cakṣuṣām [631] nyāyasūtrabhāṣyakṛc cānvayaḥ [632] atra nyāyasūtram -- nānumīyamānasya pratyakṣato 'nupalabdhir abhāvahetuḥ|| [NSū 3.1.36] ity evarūpaṃ bhāṣyakāravacanatvenoddhṛtam -- sampādakaḥ | labhyate [633] mahattvena [634] pracya- [635] -bhimatā bhavatām apy abhimatā -- T.

[ section: 2. sveṣṭām anupalabdhiṃ spaṣṭayitum īśvarasenakumārilādīnāṃ nirāsaḥ |]

tatra ye tāvad upalabdhyabhāvamātram anupalabdhim icchanti, vijñānaṃvā'nyavastuni [ŚlV abhāvapariccheda 11d.] iti vacanāt tadanyavastuvijñānam eva vā, tannirāsārthaṃ [T. 327a.] jñātṛ-jñeyadharmalakṣaṇām anupalabdhiṃ darśayitum upalabdhim eva tāvad dvividhām darśayann āha -- atra anupalabdhivākye yopalabdhiḥ śrūyate kriyārūpā sā yadā kartṛsthatayā 'pekṣyate tadā tasyā upalabhamānasya kartuḥ dharmatve apekṣyamāṇe tajjñānam upalabhamānasya yajjñānaṃ tad upalabdhir ucyate | upalabhamānaś ca buddhīndriyadehakalāpa eva ca pūrvakṣaṇasaṅgṛhīta[636]upalabdhijanaka ucyate | tathā hi -- upalabdher janaka āśrayo vā karttā parair ucyate | na {p. 170.1} cendriyāder anyasya janakatvaṃ [S. 162a.] sambhavati yato 'nvayavyatirekanibandhanaḥ kāryakāraṇabhāvavyavahāraḥ, tau cānvayavyatirekau nendriyāder anyasya sambhavataḥ satsv indriyādiṣu niyamenopalabdher bhāvāt | yadi hīndriyādiṣu satsv api kadācid upalabdhir nopajāyate tadā satsv apy anyeṣu sakaleṣu hetuṣu kāryānutpattiḥ kāraṇāntaravaikalyaṃ sūcayatīti tadvyatiriktakāraṇāntaraṃ parikalpyeta | na caitad asti, tat katham ātmanas tadutpattau nimittabhāvo[637]'bhyupagamyeta? atiprasaṅgāt | yad āha - 3yasmin sati bhavaty eva yat tato 'nyasya kalpane | taddhetutvena sarvatra hetūnām anavasthitiḥ[638]|| [PV I 26] iti | āśrayatvam api janakasyaiveti tad apy ātmano na sambhavati | sthāpakatvād āśraya iti cet; na, kṣāṇikatve sthiter abhāvād upalabdher akṣaṇikatve 'pi svayam evāvināśād avasthānāt | tathā hi -- upalabdher avināśa eva sthitir ucyate na pātābhāvaḥ [T. 327b.] tasyā gurutvābhāvāt saṃyogābhāvena gurutvāt patanam [VSū V.1.7.] iti capareṣāṃkṛtāntaḥ | samavāyād[639]āśraya iti cet; nanu so 'pi ādhāryādhārabhūtānām eveṣyate | na cāpatanadharmikāyā upalabdher ādhāreṇa kiṃcit, [S. 162b.] samavāyāc cāśrayatve 'nyasyāpi tadbhāvaprasaṅgaḥ, tasya sarvātmasu samānatvāt, ekatvenāsyopagamāt | kramayaugapadyābhyām arthakriyāvirodhāc ca nāsyātmanaḥ sattvam, tato 'sya kuto janakatvam? āśrayatvaṃ vā? ity alaṃ kṣuṇṇakṣodīkaraṇeneti | evam upalabdhim ādarśyānupalabdhim ādarśayann āha -- tasmād upalabdhijñānād anyā vastvantaraviṣayā upalabdhiḥ jñānātmikā anupalabdhiḥ | kathaṃ punar upalabdhir evānupalabhdir ucyate? ity āha -- vivakṣitetyādi | yathā bhakṣyābhakṣyaprakaraṇe vivakṣitād bhakṣyād anyatvād `abhakṣyo grāmyakukkuṭaḥ' -- bhakṣyo 'pi san tadanyasya -- ucyate | yathā ca sparśanīyāsparśanīyādhikāre vivakṣitāt sparśanīyād anyatvād `asparśanīyaś cāṇḍālādiḥ' -- tadanyasya sparśanīyo 'pi san -- ucyate | {p. 171.1} tadvad upalabdhir evānupalabdhir mmantavyā | nañaḥ pratiṣedhaviṣayatvāt kathaṃ bhāvaviṣayatā? iti cet, āha -- paryudāsavṛttyeti | paryudāsena pratiṣedhyasyārthasya varjanena yā viśiṣṭe 'rthe vṛttis tayā, nañaḥ āgṛhītapratiṣedhasya[640]bhāvaviṣayatā | yatra vidheḥ [S. 163a.] prādhānyaṃ pratiṣedho 'rthagṛhītaḥ vidhibhāk svapadena nocyate ekavākyatā ca tatra paryudāsavṛttitā | vidheś ca prādhānyaṃ `vivakṣitopalabdher anyopalabdhir bhavati' ity evaṃ vākyenānyopalabdher vidhānāt [T. 328a.] anyopalabdhisāmarthyād eva vivakṣitopalabdheḥ pratiṣedhaḥ pratīyate | vivakṣitopalabdher anivarttane tadapekṣayā 'nyasyā vidhānāyogāt svapadena nañā vidhibhāṅ nocyate | kiṃ tarhi? | anyaśabdena paryudāsāśrayeṇā 'nyaśabdasyaiva vākye prayogāt anyā upalabdhir anupalabdhir iti | nañaś ca subantena sāmarthyaṃ na tiṅantena ity ekavākyatvaṃ `na upalabdhir anupalabdhiḥ' iti | prasajyapratiṣedhaḥ punar etadviparīto mantavyaḥ | tatra hi pratiṣedhasya prādhānyaṃ vidhir arthād gamyate vākyabhedaḥ svapadena nañā pratiṣedhabhāk sambadhyate | tad evaṃ jñātṛdharmalakṣaṇām anupalabdhiṃ vyākhyāya jñeyadharmalakṣaṇāṃ pratipādayann āha -- upalabhyamānadharmatva ityādi | yadā karmasthakriyāpekṣayopalabhyamānasya vastuno dharma upalabdhir vivakṣyate tadā viṣayasvabhāva upalabdhir mantavyā | kīdṛśo [S. 163b.] viṣayasvabhāvaḥ? ity āha -- svaviṣayetyādi | pratiṣedhyasya ghaṭāder yadātmaviṣayaṃ vijñānaṃ tajjanane yā yogyatā tallakṣaṇo viṣayasvabhāva upalabdhiśabdenocyate | yadi viṣayasvabhāva upalabdhiḥ kathaṃ yogyatālakṣaṇaḥ? | tathā hi yogyatā dharmaḥ, dharmadharmiṇoś ca bheda eva ity ata āha -- yogyatāyāḥ ityādi | yogyatā hi paramārthato [T. 328b.] bhāvarūpaiva na vastusvarūpād bhidyate, anyathā bhāvo yogya eva na syāt | yogyatā 'syeti ca sambandho bhāvato na syāt | sambandhakalpanāyām anavasthety uktaprāyam | tad evam upalabdher viṣayadharmatāṃ pratipādyānupalabdher api pratipādayann āha tasmād anyaḥ ityādi | tasmāt pratiṣedhyād ghaṭādeḥ {p. 172.1} svaviṣayajñānajananayogyād[641]yo 'nya upalambhajananayogya eva na tadviparītaḥ svabhāvo ghaṭaviviktapradeśarūpaḥ sa eva cātrānupalabdhiśabdenocyate | prāktanam eva nyāyam atrādiśann[642]āha pūrvavad iti | vivakṣitopalabdher anyatvād abhakṣyāsparśanīyavat paryudāsavṛttyeti | kathaṃ punar ayaṃ nañ anyārthavṛttiḥ sāmānyaśabdaḥ san ghaṭaviviktapradeśasya [S. 164a.] tajjñānasyaiva 3vā ghaṭaviviktasyānupalabdhitvaṃ[643]paryudāsavṛttyā prakalpayati, na punar aviśeṣeṇa sarveṣām evānyaśabdavācyānām? ity ata āha -- yatra yasmin ityādi | yatra deśe kāla 'vasthāyāṃ vā 'vyavadhānādilakṣaṇāyām, yasmin pradeśarūpādau upalabhyamāne niyamena avaśyaṃtayā yasyānyasya padārthasya ghaṭrarūpāder upalabdhir bhavati sa ghaṭarūpādiḥ padārthaḥ tatsaṃsṛṣṭaḥ tena pradeśarūpādinā saṃsṛṣṭaḥ | katham ekasminn upalabhyamāne parasyāpi niyamopalabdhiḥ? iti cet, yogyatāyā aviśeṣāt | [T. 329a.] pradeśaghaṭayor hi svaviṣayavijñānajanane yogyatā tulyā | yadā hi pradeśarūpaṃ vyavadhānaviprakarṣādirahitaṃ vijñāne svākāraṃ samarppayati tadā ghaṭarūpam api tatra[644]tathāvidhaṃ svākāraṃ samarppayaty eva | yadi nāma yogyatā tasya tena tulyā svasvabhāvavyavasthites tu kathaṃ tatsaṃsṛṣṭatā? ity ata āha -- ekajñānasaṃsarggād iti | ekatra hi jñāne dvāv api tau svākāradvāreṇa saṃsṛṣṭau na sākṣāt, tadvijñānaṃ padārthadvayākāram ājāyamānaṃ tayor ātmani saṃsarggaṃ darśayati | kim iti punas tat jñānaṃ padārthadvayākāram avaśyaṃ [S. 164b.] bhavati yatas tayor jñānadvārakaḥ saṃsarggaḥ? ity ata āha -- tayoḥsatoḥ ityādi | yāv etau tulyayogyatārūpau tau yadi santau bhavatas tadā naivaikākāraniyatā pratipattir bhavati | kasmāt? asambhavāt | na hy eṣa sambhavo 'sti -- yat tulyayogyatārūpayor eka eva pratibhāseta nāpara iti | tathā hi -- aviśiṣṭatvād yogyatāyāḥ kas tatra svākāraṃ na samarppayet? | anubhavasiddhiṃ ca yugapad anekapratibhāsanam | na cānubhavaviruddham ācakṣaṇā viduṣām avadheyavacaso bhavanti | laghuvṛttitvād yaugapadyābhimāna iti cet; na, {p. 173.1} bādhakapratyayaviraheṇa bhrāntikalpanānupapatteḥ [T. 329b.] sarvatra tathābhāvaprasaṅgāt | karaṇadharma evāyaṃ yad ekasminn eva karmaṇi kriyāṃ niṣpādayati nānekatra, karaṇaṃ cendriyaṃ tato nānekapratipattihetur iti cet, kathaṃ pradīpādir anekatra bahūnāṃ pratipattijanakaḥ? | kartṛbhedād adoṣa iti cet; karttrekatvāt tarhi kriyaikatra karmāṇīti kathaṃ `karaṇadharmaḥ' ityādi vaco na plavate? | na ca pratikṣaṇaviśarāruṣu bhāveṣu paramārthataḥ kartṛkaraṇādibhāvo [S. 165a.] yuktaḥ kriyā vā kācit | na ca sarrvakārakānvayavyatirekānuvidhāyini kārye kasyacid atiśayo 'sti yenāyaṃ karttā kā(ka)raṇaṃ cedam ityādi parikalpyeta | tasmād aviśiṣṭayogyatayoḥ kuta ekarūpaniyatāyāḥ pratipatteḥ sambhavaḥ? iti siddha ekajñānasaṃsarggaḥ | tulyayogyatārūpatvasya caitad[645]eva liṅgam | na hy asati tulyayogyatārūpatve yugapad ekendriyajanitajñānapratibhāsitā rūparasavat sambhavatīti | tatra yeṣāṃsaugatānām idaṃ darśanaṃ `ekāyatanasaṅgṛhīte 'nekatrāpy ekam evendriyajñānam ājāyate' iti teṣāṃ mukhya evaikajñānasaṃsarggaḥ | ye tu `tatrāpi pratyarthaṃ bhinnāny evaikendriyanimittāny ekakālāni tadviṣayāṇāṃ yugapat sannihitānāṃ svajñāneṣu sāmarthyāviśeṣāt, ata[646]evaikatayā loke 'dhyavasīyamānāni jñānāny upajāyante` iti varṇayanti [T. 330a.] teṣām ekendriyajatvenaikāyatanaviṣayatvena caikakāleṣv 3ekatvavyapadeśo loke[647]tathādhyavasāyād aupacārikaḥ | yadi nāmaikajñānasaṃsarggāt tatsaṃsṛṣṭasyāpi [S. 165b.] sāmānyena sarvam anyam ayaṃ nañ kin na pratipādayati? iti ata āha -- tasmāt ityādi | yasmād aviśiṣṭatvād yogyatāyā yathoktena prakāreṇaikatra jñāne dvayor api saṃsarggaḥ tasmād aviśiṣṭaṃ yogyatārūpaṃ yayoḥ tata evaikajñānasaṃsarggiṇau tau tasmāt tayor evaṃrūpayoḥ parasparāpekṣam eva na sarvānyapadārthāpekṣam anyatvam iha anupalabdhyadhikāre abhipretam | loke tu yady aviśeṣapadārthāntarāpekṣam anyatvaṃ nañā kvacid ucyate vyāptinyāyasamāśrayāt, tathāpi tad iha na gṛhyate, {p. 174.1} pratyāsatterāśrayaṇāt ekajñānasaṃsarggalakṣaṇā prattyāsattir āśrīyate nā 'nyā pramāṇacintādhikārāt anyathā 'nupalabdhir anaikāntikyeva syāt | tasmāt tattvacintakais tathāvidham anyatvam āśrayaṇīyam yad anupalabdher avyabhicāranibandhanam | tac ca yathoktam evety abhiprāyaḥ | tad evam ekajñānasaṃsarggāpekṣayā 'nyatvaṃ pratipādyānupalabdhiṃ darśayann āha -- sa kevalaḥ ityādi | sa eva yadā kevalaḥ pradeśo yathoktaghaṭāpekṣayā tasmād anya ucyate [S. 166a.] tadā ghaṭaviviktapradeśajñānaṃ [T. 330b.] vā 'nupalabdhiḥ, na tu yatheśvaraseno manyate upalabdhyabhāvamātram anupalabdhir iti, vakṣyamāṇadoṣāt; ghaṭaviviktapradeśasvabhāvo vā; na tu tadviviktajñānam eva yathāhakumārilaḥvijñānaṃvānyavastuni [ŚlV abhāvapariccheda 11d.] iti | yathā hy anyavastuviṣayaṃ jñānam anubhūyamānaṃ pratiyogismaraṇāpekṣaṃ tadabhāvavyavahāranibandhanaṃ tathā tadviviktaḥ pradeśo 'pi | tathā hi -- kasyacit pratipattuḥ `yataḥ kevalapradeśākāram eva jñānaṃ mayā saṃvedyate na tu ghaṭākāram api tasmād atra ghaṭo nāsti` iti evaṃ nāstitājñānam utpadyate; kasyacit tu `yataḥ kevalaḥ pradeśo 'yaṃ dṛśyate na tu ghaṭasahitaḥ tasmān nāsty atra ghaṭaḥ` ity evam | tasmād ubhayor nāstitājñānajanmani tulyaṃ sāmarthyam iti dvayor api anupalabdhivyavasthā yukteti | tatra yadā tajjñānaṃ tadā jñātṛdharmalakṣaṇā 'nupalabdhiḥ kartṛsthakriyā 'pekṣayā yadā tatsvabhāvas tadā jñeyadharmalakṣaṇā karmasthakriyāpekṣayeti | evam anupalabdhiṃ [S. 166b.] paryudāsavṛttyā vyavasthāpya sādhyam asyā darśayann āha -- sāabhāvam ityādi | sarvānyopalabdhilakṣaṇaprāptavivikte 'pi [T. 331a.] pradeśādau dṛśyamāne yatra ghaṭādau pratiyoginy arthitvādibhiḥ smṛtir asya bhavati tasyābhāvaṃ sādhayati, abhāvavyavahāraṃ vā | kāraṇavyāpakānupalabdhī abhāvam abhāvavyavahāraṃ ca sādhayataḥ | svabhāvānupalabdhis tu abhāvavyavahāram eva | abhāvavyavahāraś ca jñānabhidhānapravṛttilakṣaṇaḥ | tatra `nāsty atra ghaṭaḥ` ity evam ākāraṃ jñānam, evaṃvidhavastvabhidhāyakaṃ cābhidhānaṃ niḥśaṅkasya ca tatra pradeśe gamanāgamanalakṣaṇā pravṛttir iti | {p. 175.1} atreśvarasenakumārilayor vacanāvakāśam āśaṅkya siddhāntavyavasthām eva kurvatā tanmate niraste 'pyāhatya tanmatanirāsārtham āha -- katham anyabhāva ityādi |īśvaraseno hi manyate -- kārya-svabhāvahetubhyāṃ bhāvarūpābhyāṃ anupalabdheḥ pṛthakkaraṇād avaśyam abhāvarūpatvam asyāḥ, anyathā pṛthakkaraṇam anarthakam eva syāt | tvayā [S. 167a.] cānyasya pratiṣedhyaviviktasya pradeśādes tajjñānasya vā bhāvarūpānupalabdhir ākhyāyate tannūnam anyabhāvas tadabhāvo yenaivam abhidhīyate | na caitad yujyate, bhāvābhāvayor virodhād ekātmatānupapatter iti | kumārilo 'py evaṃ manyate -- yeyaṃ jñātṛ-jñeyadharmalakṣaṇā dvidhā 'nupalabdhir abhāvarūpā tvayocyate tasyā bhavatu nāstitājñānaṃ prati sādhanabhāvaḥ | kintu sa evānyasya pratiṣedhyaviviktasya vastunaḥ [T. 331b.] pratiṣedhyajñānād anyasya vā tajjñānasya yo bhāvo bhāvāṃśaḥ sa katham abhāvaḥ? pratiṣedhyasya tajjñānasya vā katham abhāvāṃśaḥ? | naiva yujyate, dharmarūpatayā bhāvābhāvāṃśayor bhedāt | saty api dharmirūpeṇābhede tayoś codbhavābhibhavābhyāṃ grahaṇāgrahaṇavyavastheti | yad āha -- dharmayor bheda iṣṭo hi dharmyabhede 'pi naḥsthite | udbhavābhibhavātmatvād grahaṇaṃcāvatiṣṭhate[648]|| [ŚlV abhāva 20.] iti | uktottaratām asya darśayann āha -- uktam uttaram atra codye yathā paryudāsavṛttyāapekṣātaḥ | `pratiṣedhyaṃ tajjñānaṃ vā apekṣya tadvivikto 'rthas tajjñānaṃ [S. 167b.] vā 'bhāvo 'nupalabdhiś cocyate` itiīśvarasenasya prativacanam | na hi prasajyapratiṣedha evaiko nañarthaḥ kin tu paryudāso 'pi | tato 'nyabhāvasyābhāvarūpatā na virudhyate, prasajyapratiṣedharūpatā 'py anyabhāvasya yathā tathottaratra vakṣyate | svabhāvahetos tv anupalabdheḥ pṛthakkaraṇaṃ pratipattrabhiprāyavaśāt | pratipattā hi svabhāvahetau vastupratipattyadhyavasāyī | anupalabdhau tv abhāvapratipatty adhyavasāyī | paramārthatas tu pratiṣedhyābhāvavyavahārayogyatā {p. 176.1} vastubhūtaiva pradeśasya sādhyata iti na svabhāvahetoḥ svabhāvānupalabdhir bhidyata[649]iti | yat tu `anapekṣitārthāntarasaṃsarggaṃ pratiṣedhamātram anupalabdhiḥ` itīśvaraseno manyate tannirākurvann āha -- na pratiṣedhamātram ityādi | kasmāt? ity āha -- tasya sādhanāsiddheḥ ityādi | [T. 332a.] na hy abhāvasya sarvasāmarthyavirahalakṣaṇasya sādhanatvaṃ siddhihetutvaṃ sidhyati, sarvasāmarthyaviraharūpasya tadayogāt[650]| hetutve vā kathaṃ na sāmarthyayogitā? bhāvarūpatā vā?, sāmarthyalakṣaṇatvād vastunaḥ | abhāvasya [S. 168a.] cānapekṣitasahakāriṇo anādheyātiśayatayā nāstīti jñānajanane nityaṃ tajjananaprasaṅgaḥ | tataś ca sādhakatvāyogād abhāvavyavahāra eva na sidhyet | athavā tasya prasajyapratiṣedhātmana upalabdhyabhāvasya sādhanam eva kiñcin na sidhyatīti | sa hy abhāvatvād apareṇopalabdhyabhāvena sādhyaḥ syāt, so 'py apareṇety anavasthānam | na cendriyavad ajñātasya pratiṣedhajñānahetutā, sadā sannihitatvenānapekṣitasahakāriṇo nityaṃ tadudayaprasaṅgāt | idaṃ cārthadvayaṃ `katham abhāvaḥ kasyacit, pratipattiḥ pratipattihetur vā? | tasyāpi kathaṃ pratipattiḥ` ity 4atrāntare svayam eva vipañcayiṣyati[651]| kumārilasyāpy uttaram āha -- tasya anyasya pratiyoginā vastvantareṇāsaṃsṛṣṭarūpasya | na hy asau vastvantaraiḥ saṃsṛṣṭasvabhāva ekarūpaḥ | tathātve hy abhāvāṃśo 'pi na kvacit sidhyet | tasyaivaṃvidhasya bhāvasiddhir eva bhāvāṃśasiddhir eva aparasya pratiyogino vastvantarasyābhāvasiddhir abhāvāṃśasya tvadabhimatasya siddhir astu bhāvāṃśasyaivābhāvāṃśarūpatopapatter iti manyate | tathā hi -- abhāvāṃśo 'pi pararūpāsaṃsṛṣṭatayaivābhāva iti vyapadiśyate, anyathā [S. 168b.] tadayogāt | sā ca bhāvāṃśasyāpi samāneti sa evābhāvo 'stu tannimittasya samānatvāt kim anyenābhāvāṃśopagatena? | ata [T. 332b.] evāsaṃsṛṣṭarūpasyeti viśeṣaṇam | yata {p. 177.1} evam iti tasmād anyabhāvo 'pi anyasya vastuno bhāvo 'pi tvadabhimato bhāvāṃśo 'pi na kevalam abhāvāṃśas tvanmatyā 'bhāva iti vyapadiśyate 'smābhiḥ | tato bhāvāṃśasyābhāvarūpatā saṅgataiveti na kiñcid virudhyata iti | yad uktaṃ `jñātṛ-jñeyadharmalakṣaṇayā svabhāvānupalabdhyā abhāvavyavahāra eva sādhyate nābhāvaḥ`[652]iti tat paro vighaṭayituṃ, yac coktaṃ `na pratiṣedhamātram anupalabdhiḥ, tasya sādhanāsiddheḥ`[653]iti dvitīye vyākhyāne[654]pratiṣedhamātrasyānupalabdhi[r i]ty 4etasya sādhanaṃ[655]darśayitum āha -- anyabhāvalakṣaṇa ityādi | evaṃ manyate -- loko hi kevalapradeśadarśanāt ghaṭābhāvam eva prathamaṃ pratipadyate kevalapradeśajñānasaṃvedanadvāreṇa ghaṭajñānābhāvapratipattyā vā tato ghaṭābhāvasya vyavahāram | tena lokapratītyanusāreṇa pratiṣedhyād anyasya pradeśasya pratiṣedhyajñānād vā tajjñānasya yo bhāvas tallakṣaṇo 'bhāvaḥ svayaṃ pramāṇenendriyapratyakṣeṇa svasaṃvedanapratyakṣeṇa ca siddho 'laṃ [S. 169a.] ghaṭābhāvaṃ sākṣāt pāramparyeṇa ca yathākramaṃ sādhayitum, sa ca ghaṭābhāvavyavahāram ity evaṃ vyavasthāpayituṃ yuktam | na caivam api vyavasthāpane [asma]tpakṣasya kācit kṣatiḥ | tathā hi -- pāramparyeṇāpi yad anupalabdheḥ tvadabhyupagatāyāḥ siddhaṃ tat tat eva siddhaṃ bhavatīti [T. 333a.] pratiṣedhamātrasyānupalabdhitve tatsādhanapratipādane 'pi | ayam abhiprāyaḥ -- yathā bhavato jñātṛ-jñeyadharmalakṣaṇā bhāvarūpā dvividhā 'nupalabdhis tathā mamāpi jñātṛ-jñeyadharmalakṣaṇopalabdhyabhāvo 'py anupalabdhisaṃjñito dvividho bhaviṣyati | tatra jñeyadharmalakṣaṇenānyabhāvena pratyakṣasiddhena pratiṣedhyābhāvo jñeyadharmalakṣaṇopalabdhyabhāvarūpa 'nupalabdhisaṃjñitaḥ setsyati | jñātṛdharmalakṣaṇena cānyabhāvena kevalapradeśajñānātmanā svasaṃvedanasiddhena jñātṛdharmaḥ pratiṣedhyajñānābhāvarūpo 'nupalabdhisamākhyātaḥ setsyati | tataś ca kuto 'navasthā yena sādhanāsiddhiḥ syād iti | tatra[656]anyabhāvalakṣaṇa iti pratiṣedhyāt tajjñānāc ca yo 'nyo bhāvaḥ pratiṣedhyaviviktaḥ pradeśaḥ tajjñānaṃ ca tadātmako 'bhāvaḥ vivakṣitād bhāvāt pratiṣedhyād bhāvāt tajjñānāc cānyatvād {p. 178.1} anupalabdhitvena bhavato 'bhimataḥ svayaṃ svarūpeṇa pramāṇenendriyapratyakṣeṇa svasaṃvedanapratyakṣeṇa ca siddhaḥ saṃs tasya [S. 169b.] pratiṣedhyasyābhāvavyavahāraṃ jñānābhidhānapravṛttilakṣaṇaṃ sādhayet tatsiddhisiddho vā tasyānyabhāvalakṣaṇasyābhāvasya yathoktasya siddhyā siddho vā tadabhāvas tasya pratiṣedhyasya tajjñānasya[657]vā 'bhāva iti evam apīṣyamāṇe na kaścid viśeṣaḥ tvadabhimatānupalabdhito 'smadabhimatānupalabdheḥ [T. 333b.] tato 'smad darśanaṃ kim iti pratikṣipyate? | nanv asty evaivam iṣyamāṇe viśeṣo 'nyabhāvalakṣaṇānupalabdhir itarayā[658]vyavahitā tadabhāvavyavahāraṃ sādhayed itarā tu sākṣād ity āha -- sa viśeṣo nāsti yena viśeṣeṇānupalabdhyā 'bhāvarūpayā vastusaṃsparśarahitayā 'smadabhimatayā 'bhāvavyavahārasiddheḥ virodhaḥ syāt | anyasya tu viśeṣasya sato 'py abādhakatvād asatsamatvam eva | yad apy uktaṃ -- `tasya sādhanābhāvad abhāvavyavahārāsiddhiprasaṅgaḥ`[659]iti, tad apy asat, yataḥ sa eva tvadabhimato 'nyabhāvaḥ pratiṣedhyaviviktabhūtalātmakas tadviṣayā copalabdhir anupalabdhitveneṣṭā bhavatas tadabhāvasyānupalabdhitvenāsmanmatasya pratiṣedhyābhāvasya tadupalabdhyabhāvasya ca kiṃ kasmāt na sādhanaṃ liṅgam iṣyate? | tathā hi sati lokapratītir anusṛtā bhavati | kiṃpunaḥkasmāt punaḥ abhāvasya dvividhasya siddhir eva tadabhāvasiddhiḥ na tatsādhyā kācid anyā [S. 170a] vidyata ity asmanmataniṣedhārthaṃ lokātikrāntam iṣyata iti pūrvapakṣaḥ | atrāha -- apṛthaksiddher anyabhāvāt tadabhāvasya pṛthaksiddher abhāvāt kuto liṅgaliṅgitā | tathā sambandhābhāvāc ca anyabhāvatadabhāvayor na liṅgaliṅgiteti | prathamaṃ tāvat kāraṇaṃ [T. 334a.] vivṛṇvann āha anyabhāvas tadviviktapradeśātmakas tāvan na sādhanaṃliṅgaṃ pratiṣedhyābhāvasya, `tadupalabdhir api tadabhāvasya na sādhanam` iti paścād vakṣyate | tadartham eva tāvacchabdaḥ | kasmād anyabhāvo na sādhanam? ity āha -- yatsiddhau yasya vastunaḥ siddhau pratītau yasya aparasya {p. 179.1} vastuno na siddhir na pratītiḥ tad vastu tasya vastuno liṅgaṃ bhavatīty ayaṃ liṅgaliṅginor nyāyaḥ | tatrodāharaṇam -- dhūmāgnivad iti | yathā -- yadā dhūmapratītau nāgniḥ pratīyate tadā tayor lliṅgaliṅgibhāvo bhavati, na tu dhūmapratītikāla eva pratīyamāne 'gnau | yadi nāmaivaṃ tataḥ kim? ity ata āha -- anyasya vastuno yo bhāvaḥsvabhāvaḥ tatsiddhyaiva tatpratītyaiva tadabhāvaḥ tasya [S. 170b.] pratiṣedhyasyābhāvaḥ prasidhyati pratīyate anyabhāvasyaiva tadabhāvātmakatvāt tatsiddher eva tatsiddhilakṣaṇatvāt | naiyāyikās tu manyante -- pratiṣedhyābhāvo hi prasajyapratiṣedhātmakas tuccharūpas tasya kathaṃ tadanyabhāvarūpatā?, bhāvābhāvayor virodhāt | tataḥ kathaṃ tadanyabhāvasiddhyaiva tadabhāvasiddhiḥ syāt? ity ata āha -- tasya tadanyabhāvasya pradeśalakṣaṇasya tasmād anyena pratiṣedhyena ghaṭādinā asaṃsṛṣṭarūpasya rahitātmanaḥ kevalasya pratiṣedhyena śūnyātmanaḥ | anena kevalapradeśasyāpi prasajyapratiṣedhātmakatām āha | kathaṃ bhāvasya tuccharūpatā svabhāvaḥ, virodhāt?, iti cet; na, pararūpeṇa tasyāpi tuccharūpatvāt | [T. 334b.] yathā hy anapekṣitabhāvāntarasaṃsargaḥ prasajyapratiṣedhaḥ śūnyavikalpapratibhāsī pratiṣedhyena tuccharūpaḥ tadrūpavirahāt, tathā tadanyabhāvo 'pi pratiṣedhyāsaṃsṛṣṭarūpaḥ | tataḥ katham asya pratiṣedhyena tuccharūpatā [S. 171a.] virudhyeta? | svarūpeṇa 2hy ayam atuccharūpaḥ[660]syān na pararūpeṇa, anyathā katham asyānyabhāvatvaṃ parasya vā tatrābhāvaḥ syāt? | yo hi yadabhāvarūpo na bhavati sa evāsau bhavati, tatsvarūpavat | tataḥ sarvasya jagataḥ parasparātmatāprasaṅgaḥ | tasmāt sarvabhāvāḥ pararūpeṇa niḥsvabhāvaḥ svarūpeṇa rūpavattve 'pīty anavadyam | kas tarhi prasajyapratiṣedhāt paryudāsasya bhedaḥ? | na kaścit, kevalam anapekṣitarūpāntaram abhāvamātraṃ prasajyapratiṣedha iti loke kathyate | rūpāntaraṃ tu pararūpaśūnyaṃ paryudāsa iti | na tu rūpāntaraṃ pararūpatucchātmakaṃ na bhavati | anubhūyata eva ca rūpāntaraṃ {p. 180.1} tadrūpaśūnyatayā, kathaṃ tasya prasajyapratiṣedhātmatā na syāt pararūpeṇa? | sāmarthyāt tatas[661]tatpratītir[662]iti cet; na akāraṇapratītau[663]sāmarthyāsambhavāt[664]| tādātmyābhāve hi prasajyapratiṣedhasya paryudastāt [S. 171b.] pratītau tatkāraṇatve sati syāt pratipattiḥ nānyathā | tasya tadanyāsaṃsṛṣṭarūpasya yat tattvaṃ tasya pratiṣedhyatuccharūpatāyā vyavasthāpakaṃ pramāṇaṃ pratyakṣarūpam tat eva -- na taduttarakālabhāvino [T. 335a.] `nāstīha ghaṭaḥ` iti vikalpāt, tasya gṛhītagrāhitayā smṛtitvenāpramāṇatvāt -- anyasya ghaṭādes tatrāsato vyavacchedasyābhāvasya siddhes tadabhāvātmakasyaiva pradeśasya tena grahaṇāt | dvividho hy ayaṃ pradeśo ghaṭāsaṃsṛṣṭarūpas tadvyāvṛttarūpatayā tato 'nyo ghaṭavān api, kevalaś ca ghaṭaṃ prati apratipannādhārabhāvaḥ[665]| 4tasya tadvivekena[666]pratyakṣeṇa grahaṇe ghaṭād anyatvaṃ ghaṭavirahaś ca gṛhīta eva bhavatīti na vastvasaṃkarasiddhyarthaṃ, `ihedaṃ nāsti` ity evam arthaṃ ca pramāṇāntaram anveṣaṇīyam | vistaraś caitad uttaratra vakṣyata iti āstāṃ tāvat | yataś cānyabhāvasiddhyaiva tadabhāva uktena nyāyena siddhyati tato nānyabhāvaḥ pratiṣedhyābhāvasya liṅgam | dvitīyaṃ kāraṇaṃ vyācakṣāṇa āha -- sambandhābhāvāc ca iti | anyabhāvatadabhāvayor na [S. 172a.] kaścit sambandho 'sti tataḥ kuto liṅgaliṅgibhāvaḥ iti | etac ca kadocyate? | yadā tadabhāvarūpatā 5'nyabhāvasya parānabhyupagatā[667]'pekṣyate | tadanyabhāvāt[668]pṛthag eva tadabhāvas tuccharūpa iṣyate paraiḥ | anyathoktena nyāyenānyabhāvasyaiva tadabhāvarūpatve tādātmyāt kathaṃ sambandhābhāvaḥ? | pratyakṣasiddhatā ca[669]tadaiva[670], na pakṣāntareṇa[671]abhihitā | tac ca tasya ityādyasyaiva vivaraṇaṃ vyatirekamukhena ekārthasamavāya iti[672][T. 335b.] paradarśanenoktaṃ | pareṣāṃ hinaiyāyikādīnāṃvyatiriktāv eva kṛtakānityatvākhyau dharmāv ekasminn eva dharmiṇi samavetāv iti kṛtakasyānityatvenaikasminn arthe dharmiṇi samavāyaḥ sambandhaḥ dhūmasya veti {p. 181.1} sambandha evodāharaṇāntaram | atraikarthasamavāya iti saṃyogaḥ sa eva samavāyaśabdenoktaḥ | saṃyogasamavāyayoḥ kalpitatvād bhedena vyapadeśe 'nādarāt | pareṣāṃ tv agnidhūmau svāvayaveṣv eva samavetāv iti na tayor ekārthasamavāya ādhārādheyabhāvo veti dhūmasyāgner upari darśanāl laukikaḥ sambandha uktaḥ | janyajanakabhāvo vā iti pāramārthikaḥ sambandho 'bhihitaḥ, paramārthato 'gner janakatvāt itarasya ca janyatvād iti | nanu ceśvarasenena saha vicāraḥ prakrāntaḥ tat kim itinaiyāyikābhimatasyāpi sambandhasyānyabhāvatadabhāvayor abhāva ucyate | satyam, [S. 172b.] prasaṅgena tu tanmatasyāpi niṣedhārtham uktam | pūrvaṃ hy anyabhāvagrāhipratyakṣasiddhatvāt pratiṣedhyābhāvasya na tadarthaṃ pratyakṣāntaraṃ `nāstīha ghaṭaḥ` ity evamākāraṃ kalpanīyam iti prasaṅgataḥ kathitam | adhunā tu prasaṅgād idam ucyate -- yadānyabhāvagrāhipratyakṣasiddho 'yaṃ tadabhāvo na bhavati tadā pratyakṣāntaraṃ `nāsti iha ghaṭaḥ` ity evam ākaraṃ viśeṣaṇaviśeṣyabhāvalakṣaṇāt 11sannikarṣād iṣṭaṃ bhavatā[673]| na cāsati sambandhe 'nyabhāvatadabhāvayor viśeṣaṇaviśeṣyabhāvo yuktaḥ, atiprasaṅgāt | tataḥ [T. 336a.] kutas tallakṣaṇāt sannikarṣāt tadabhāve[674]pratyakṣaṃ bhaved iti | evaṃ sambandhasvarūpam ākhyāya tasyehāsambhavam āha -- naivam, yathā kṛtakatvānityatvayor agnidhūmayor vaikārthasamavāyādilakṣaṇaḥ sambandho naivaṃ kaścid bhāvābhāvayoḥ sambandho yena asya tadabhāvasyānyabhāvaḥ sādhanaṃ syāt | yāv ekatrārthe dharmirūpe pravarttete tayor ekārthasamavāyo bhavati | anyabhāvaś ca pradeśākhyaḥ svāvayaveṣu yeṣu varttate na tatra ghaṭābhāvaḥ | evaṃ hi pradeśāvayaveṣu ghaṭo nāstīti syāt na pradeśe | na cāsya pradeśavayavair ārambhaḥ | te hi dravyātmāno dravyāntaram evārambhante | na ca ghaṭābhāvo dravyam | navaiva hi dravyāṇīṣyante | na ca kriyāvadādikaṃ dravyalakṣaṇaṃ [S. 173a.] tatrāsti | na ca guṇarūpatayā tatra varttate | caturviśatir eva hi {p. 182.1} guṇā iṣyante | na cāyaṃ teṣām anyatamaḥ | nāpi karmarūpatayapañcasu karmasvanantarbhāvāt[675]tallakṣaṇavirahāc ca | ekadravyam [VaiSū I.1.15.] ity ādikaṃ hi tallakṣaṇam | na caitad abhāve sambhavatīti | nāpi sāmānyādirūpatayā, tadrūpavirahād eva | nāpy anyabhāvatadabhāvayoḥ saṃyogo 'gnidhūmayor iva, dravyayor eva tadabhyupagamāt | na ca tadabhāvo dravyam ity uktam | nāpy ādhāra(rā)dheyabhāvo, yataḥ so 'pi saṃyoganimitta ucyate `iha kuṇḍe badarāṇi` iti | samavāyanimitto vā, `iha tantuṣu [T. 336b.] paṭaḥ` iti | na cābhāvasyādravyātmanaḥ saṃyogaḥ samasti[676]| nāpi samavāyaḥ, pañcānām eva hi dravyādīnāṃ padārthānāṃ samavāyitvam iṣyate; na cābhāvaḥ pañcasv antarbhavatīti | na ca tadātmānupakāre saty ādhāravyapadeśaḥ sambhavati | upakāre vā janyajanakabhāvaḥ | na ca tadabhāvo janyaḥ; kāryatāprasaṅgāt | kāryatā cāsyāsambhavinī[677], [S. 173b.] yataḥ svakāraṇasamavāyaḥ, sattāsamavāyo vā kāryatocyate bhavadbhiḥ | anyabhāvas tu pradeśākhyo 'sya na kāraṇam, trayāṇām eva hi dravyaguṇakarmaṇāṃ dravyaṃ kāraṇam iṣṭam | na cābhāvo dravyādilakṣaṇaḥ iti | sattāsamavāye 'pi satpratyayaviṣayatā tadabhāvasya syāt, nābhāvapratyayaviṣayatā | pradeśābhāve 'pi ca ghaṭābhāvasambhavāt kutas tatkāryatā | na cāsya prativiṣayaṃ bhedaḥ, ekākārajñānaviṣayatvāt | sambandhibhedād bhede vā sāmānyādiṣv api tatprasaṅgaḥ | samavāyopy asyānantaram eva nirasta iti kutaḥ svakāraṇasattāsamavāyarūpā kāryatā tadabhāvasya syāt? | etena janyajanakabhāvaḥ pratyuktaḥ | tataḥ sarvathā sambandhābhāvān nānyabhāvaḥ tadabhāvasya sādhanam iti | paraḥ sambandhāntaraṃ darśayann āha -- asti viṣayety ādi | yathā hi artho viṣayaḥ śabdo viṣayīti tayor viṣayaviṣayibhāvaḥ sambandhaḥ, [S. 174a.] evam anyabhāvatadabhāvayor viṣayaviṣayibhāvaḥ sambandho bhaviṣyati [T. 337a.] pradeśākhyenānyabhāvena ghaṭābhāvasya pratyāyanād iti pūrvapakṣāśaṅkā | śabdārthayoḥ sambandhaḥ {p. 183.1} syād ity abhisambandhaḥ | kiṃ rūpaḥ? | kāryakāraṇalakṣaṇaḥ | kathaṃ punar arthakāryatā śabdasya? | tatpratipādanābhiprāye sati arthapratipādanavivakṣāyāṃ satyāṃ tatprayogāc chabdoccāraṇāt | tenārthena vivakṣāviparivarttinā śabdasya kāryakāraṇalakṣaṇaḥ sambandhaḥ syāt | yady api ca śabdārthayoḥ buddhiparikalpitasāmānyarūpatā tathāpy arthapratibhāsinyā vivakṣayā śabdasāmānyotprekṣānibandhanasya śabdasvalakṣaṇasyotthāpanāt tanmukhena kāryakāraṇabhāva ucyate | avinābhāvalakṣaṇo vā iti paraprasiddhyocyate | paro hy avinābhāvalakṣaṇaḥ śabdārthayoḥ sambandha iti vyavaharati | tataḥ sambandhanibandhanaḥ pratipādyapratipādakarūpo[678]viṣayaviṣayibhāvo yuktaḥ | tadabhāvānyabhāvayor apy evaṃ bhaviṣyatīti cet, āha -- ayaṃca anantaroktaprakāraḥ atra tadabhāvānyabhāvayoḥ na sambhavati | na hi ghaṭābhāvapratipādanābhiprāye [S. 174b.] sati anyabhāvasya pradeśalakṣaṇasya prayogo[679]niṣpattir bhavati, ghaṭābhāvapratipādanābhiprāyāt prāg api pradeśasya svahetubhya eva niṣpatteḥ | saty api tadabhiprāye 'nyabhāvasyābhāvāc ca | tataś ca kathaṃ tayoḥ kāryakāraṇabhāvaḥ? taddvārako 'vinābhāvo vā syāt? yato [T. 337b.] viṣayaviṣayibhāvaḥ kalpyeta | syān matam -- yathā śabdārthayoḥ sādhyasādhanabhāvanimitto viṣayaviṣayibhāvaḥ tathā anyabhāvatadabhāvayor api ity etāvanmātreṇa śabdārthayor dṛṣṭāntatety ata āha -- siddhe hi ityādi | śabdārthayor hi kāryakāraṇabhāvanibandhanaḥ sādhyasādhanabhāvaḥ anyathā 'rthāntaratve tadayogāt tathehāpi yadi tadabhāvānyabhāvayoḥ sādhyasādhanabhāvaḥ sidhyet tadā tanmukhena sādhyasādhanabhāvadvāreṇa viṣayaviṣayibhāvaḥ syāt | yāvatā sa eva sādhyasādhanabhāvo 'sati sambandhe 3kāryakāraṇabhāvādike na sidhyati[680], sarvasya sādhyasādhanāprasakteḥ | katham indriyaṃ svaviṣayasiddhinibandhanam iti cet; parasparopasarppaṇādyāśrayāt pratyayaviśeṣād indriyaviṣayayor ekavijñānotpādanayor {p. 184.1} udayāt tathā vyapadeśaḥ, naivam iha, anyabhāvatadabhāvayos tadayogāt | liṅgaliṅgibhāvalakṣaṇasya [S. 175a.] ca sādhyasādhanabhāvasya prakṛtatvāt, tasya ca sambandham antareṇāyogāt | naiva sambandhāntaranibandhano 'nyabhāvatadabhāvayoḥ sādhyasādhanabhāvo 'pi tu viṣayaviṣayibhāvanimitta eveti cet; āha -- anyathā yadi [T. 338a.] sambandhāntaraṃ neṣyate kin tu viṣayaviṣayibhāvāt sādhyasādhanabhāvaḥ tasmāc ca viṣayaviṣayibhāvaḥ, tata itaretarāśrayam idaṃ syāt | tathā caikāsiddhau dvayor apy asiddhir bhaved iti | kiñcānyabhāvāc ca liṅgabhūtād abhāvasya liṅginaḥ siddhāv anumitāv 4iṣyamāṇāyāṃ asamudāyaś[681]ca sādhyaḥ syāt, anyabhāvena tadabhāvasya kevalasyaiva sādhanāt na kevalasambandhābhāvāt sādhyasādhanabhāvāyogaḥ | samudāyaś ca viśeṣaṇaviśeṣyabhāvāpanno dharmadharmilakṣaṇaḥ sādhyo ya iṣṭas tadabhāvadoṣaś ceti `ca` śabdaḥ | sarvatra samudāyasya sādhyatā naiveṣṭeti cet, āha -- tathā ca dharmamātrasyāpi svatantrasya sādhyatopagame `ghaṭābhāvas tadanyabhāvāt` ity evaṃrūpe prayoge ghaṭasya sarvatra deśe sarvadā cābhāvaḥ prasajyeta | dharmiṇi hi kvaciddharmasya guṇabhūtasya sādhane tatraiva tatkāla eva ca bhāvo yukto nānyadeti sarvatra samudāya eva sādhyo 'bhyupagantavyaḥ na kevalo dharma iti | atrāha paraḥ -- nāsamudāyasya [S. 175b.] sādhyatā 5anyabhāvatadabhāvayor asambandho[682]vā | kutaḥ? | pradeśādi ityādi | `iha pradeśe ghaṭo nāsti` ity evaṃ ghaṭābhāvena pradeśādir dharmī viśeṣyate saghaṭāt [T. 338.b.] pradeśāder bhedenāvasthāpyata iti tadviśeṣaṇatvaṃ prāptaḥ sādhyate na tu ghaṭo nāstīty evaṃ kevalo dharmiṇaḥ kasyacidguṇabhāvamanāpannaḥ | tato nāsamudāyasya sādhyateti kutas tadbhāvī doṣaḥ? | na ca naivāsminpakṣe liṅgasyānyabhāvātmano liṅginaśca pradeśādidharmilakṣaṇasya asambandhadoṣaḥprasajyate | kuta? | anyabhāvasya ghaṭaviviktapradeśādilakṣaṇasya pradeśādinā {p. 185.1} dharmiṇā sambandhāt tādātmyasadbhāvād iti | tathā hi -- śabdādidharmiṇā kṛtakatvādes tādātmyalakṣaṇa eva sambandha iṣyate bhavatā | sa ihāstīty abhiprāyaḥ | tataś ca `sambandhābhāvāc ca` ity ayuktam iti manyate | siddhāntavādī tu sādhyadharmalakṣaṇasya liṅgino ghaṭābhāvākhyasyānyabhāvena liṅgena sambandhābhāvaḥ prāg ukto na dharmiṇā tataḥ kvadam uttaraṃ saṃbadhyata iti manyamāno dharmiṇā 'py anyabhāvākhyasya liṅgasya sambandhābhāvaṃ darśayann āha -- na liṅgaliṅginor asambandho na ceti sambadhyate | tathā nāsamudāyasādhanam iti | kin tu liṅgaliṅginor asambandha evāsamudāyasādhanam eva ca evam api bruvataḥ | kutaḥ? | pradeśāder eva dharmitayā 'vasthāpyamānasyānyabhāvatvād anyabhāvalakṣaṇaliṅgatvāt | etad eva [S. 176b.] darśayati -- yatraiva hi pradeśādau dharmitayā tvayā kalpyamāne yad [T. 339a.] ghaṭādikaṃ nāstīty ucyate lokena sa eva pradeśādis tena ghaṭādinā 'saṃsṛṣṭas saṃsargarahitaḥ anyabhāvo liṅgatayeṣṭo nāparaḥ kaścit yataḥ taddarśanād eva ghaṭāsaṃsṛṣṭapradeśādidarśanād evāsya pratipattuḥ `ghaṭo nāsti` iti vikalpo liṅgijñānatayopagato bhavati | tataḥ sa evānyabhāvaḥ | yad eva hi dṛśyamānaṃ liṅgijñānaṃ janayati tad eva liṅgam ucyate | ghaṭāsaṃsṛṣṭaś ca pradeśādir evam | tasmāt tadevānyabhāvalakṣaṇaṃ liṅgam upeyam | tataḥ kathaṃ tasyaivānyabhāvasya vyāvṛttito 'pi bhedam ananubhavato liṅgaliṅgibhāvo liṅgatvaṃ liṅgitvaṃ vā? | na hi liṅgam eva dharmī bhavitum arhati, dharmipratipattāv eva sādhyapratipatter anvayādyanusaraṇāyogāt | tataś cānyasya dharmiṇo 'bhāvāt katham anyabhāvātmano liṅgasya tatsambandhaḥ, samudāyasādhyatā vā? | śabdakṛtakatvayos tu paramārthatas tādātmye 'pi vyāvṛttibhedanibandhano 'sty eva bhedaḥ | tataḥ śabdādidharmipratipattāv apy anityatvādyapratītau kṛtakatvādinā tat sādhyata iti yuktam | syān matam -- sāmānyaviśeṣakalpanayā [S. 176b.] liṅgaliṅgitaikasyāpi bhaviṣyatīty ata āha -- na cātra prakṛte 'nyabhāve sāmānyaviśeṣabhāvakalpanāsambhavati, yena [T. 339b.] sāmānyaviśeṣavikalpena sāmānyaṃ hetur bhaved viśeṣo dharmī, yataḥ {p. 186.1} samudāyasādhyatā liṅgaliṅginoḥ sambandho vā syāt | kuto na sambhavatīty āha -- tadviśeṣapratipatter eva ghaṭaviviktapradeśaviśeṣapratipatter eva tadabhāvasya ghaṭābhāvasya pratīteḥ | yataś ca viśeṣa eva ghaṭābhāvapratītinibandhanaṃ tataḥ kiṃ tatra sāmānyakalpanayā kriyata iti | sa eva viśeṣo 'nyatra varttamānaḥ sāmānyarūpatāṃ pratipatsyata iti cet, āha -- tasya ghaṭaviviktapradeśaviśeṣasya anyatra sajātīye anvayasya anuvṛtter abhāvāt kutaḥ sāmānyātmatā? | na hy asau deśakālāvasthāniyato viśeṣo 'nyam anvetīti | atraivopacayahetum āha -- pratijñārthetyādi | yadi hi ghaṭavivikta eva pradeśaviśeṣo dharmī, tasyaiva ca hetuteṣyate, tadā pratijñāyā yo 'rtho dharmadharmisamudāyas tadekadeśa eva dharmilakṣaṇo hetuḥ syāt, pratijñārthaikadeśasya ca vyāvṛttito 'pi bhedam anu(na)nubhavato hetutvam asiddham iti | atha mā bhūt [S. 177a.] eṣa doṣa iti na ghaṭavivikta eva pradeśaviśeṣo hetur iṣyate, kin tu pradeśamātraṃ ghaṭaviviktatāviśeṣarahitam ity ata āha -- na ca yatra pradeśamātraṃtatra ghaṭābhāvaḥ | saghaṭe 'pi pradeśe pradeśamātrasya bhāvād anaikāntiko hetuḥ syāt | paro 'nyathā sāmānyaviśeṣabhāvaṃ [T. 340a.] darśayann āha -- tādṛśau(śe) yādṛśo ghaṭaviviktaḥ kevalaḥ pradeśo 'grataḥ sthitas tādṛśe sarvatra pradeśe ghaṭasyābhāva iti kuto 'nekāntaḥ? | tathāvidhapradeśaviśeṣapratītir eva ghaṭābhāvapratītis tato 'nyabhāvatadabhāvayoḥ liṅgaliṅgitā 'nupapannety upadarśayann āha -- nanu tasyaiva ityādi | yo 'sau kevalaḥ pradeśaviśeṣo dharmitayā 'vasthāpitas tasyaiva yat kaivalyaṃ kevala ity anena viśeṣaṇenocyate bhavatā, tad eva ghaṭaviraho ghaṭābhāva iti kathyate | sa ca ghaṭaviraho liṅgabhūtasya kevalasya pradeśasya 1pratipattāv eva[683]siddho na tūttarakālaṃ tato 'nya eva ākārāntareṇa dhūmādivāgniḥ[684]sidhyati | tataḥ kasyedānīṃ tatpratipattāv eva sādhyapratītau satyāṃ talliṅgam[685]? | na {p. 187.1} kasyacit | jijñāsitasya ghaṭābhāvasya siddher anyasya kasyacid ajijñāsitatvāt | kevalapradeśapratipattāv eva ghaṭavirahapratītau ca yad etad uttarakālaṃ `yatra yatra kevalaḥ pradeśas tatra tatra ghaṭavirahaḥ` iti [S. 177b.] anvayasyānugamāmanu(gamanam anu)saraṇam, tac ca nirarthakam ādāv eva sādhyapratīteḥ | yata evaṃ tasmād anyabhāvaḥ kevalapradeśalakṣaṇaḥ sādhyasādhanayor bhedābhāvān na sādhanam abhāvasyeti sthitam | tad evaṃ [T. 340b.] samudāyasādhyatāṃ 3liṅgasya ca dharmiṇā sambandhaṃ[686]pratipādayituṃ yad uktaṃ pareṇa -- `pradeśādidharmiviśeṣaṇasyābhāvasya sādhanāt`[687]iti tadapṛthaksiddhidūṣaṇenaiva nirākṛtam | viṣayaviṣayibhāvena tu sambandhapratipādane niraste paro 'nyathā sambandhaṃ sādhyasādhanayor darśayann āha -- asty anyabhāvatadabhāvayoḥ sambandho virodhākhyaḥ | tataḥ sambandhasadbhāvād anyabhāvād abhāvasya siddhir bhaviṣyatīti | siddhāntavādī tu sādhyasādhanayor virodham evāsambhāvayan pṛcchati -- kena kasya virodhaḥ iti | na hy atra sādhyasādhanayor virodhaḥ saṃbhavatīty abhiprāyaḥ | paro virodham abhiprāyānabhijñātayā darśayati -- anyabhāvena kevalapradeśātmanā pratiyogino yasyābhāvaḥ pramātum iṣṭo ghaṭādes tasyeti | parasyaivaṃvādino asambandhābhidhāyitām ādarśayann āha -- kiṃnu vai pratiyogī ghaṭādiḥ pramātum iṣṭo yena pratiyogināḥ prameyatvena liṅgaliṅginor virodhaḥ sambandho 'bhidhīyate? | naiva pratiyogī pramātum iṣṭaḥ kin tu tadabhāva iti cet, āha -- abhāvas tu pratiyogino yaḥ sādhyaḥ [S. 178a.] ................................................................................................................ [S. 178b.] ........................................................................................................................ [kumārilas tu manyate bhāvāṃśād bhinno '] [S. 179a.] yam abhāvāṃśas tato nānyabhāva eva tadabhāva iti kathaṃ tatpratipattir eva tadabhāvapratipattir iti | tathā hy ayam abhāvaḥ {p. 188.1} prāgabhāvādibhedabhinnaḥ, na cāvastuno bhedaḥ sambhavati ato 'yaṃ vasturūpa eva | yad āha -- na cāvastuna ete syur bhedās tenāsya vastutā|| [ŚlV abhāva 8ab.] iti | na ca bhāvāṃśa evābhāvāṃśo yuktaḥ, tasyendriyasaṃyogabalena pratīteḥ, itarapratīteś ca tadasaṃyogahetukatvāt | yad āha -- tatsaṃyoge sad ity evaṃsadrūpatvaṃpratīyate | nāsty atredam itītthaṃtu tadasaṃyogahetukam || [ŚlV abhāva 26.] iti | tat kathaṃ tatpratipattir evāparasya vyavacchedanam iti tannirāsārtham āha | tasyānyasya pradeśasya [T. 342a.] kevalasya yat tat kaivalyam ekākitvam asahāyatā tad eva aparasya pratiyogino ghaṭādeḥ vaikalyam abhāva iti tasmāt tadanyabhāva eva bhāvāṃśa eva tvad abhimataḥ tadabhāvaḥpratiyogyabhāvāṃśo na tataḥ pṛthagbhūtaṃ dharmāntaram ity ucyatesugatasutaiḥ| tataś ca tatpratipattir eva ca tasyānyabhāvasya pratipattir eva 5ca tadapratipattiḥ[688] tasya pratiyogino 'pratipattir abhāvapratipattir iti yāvat | evaṃ manyate -- yo 'yam abhāvāṃśo bhāvāṃśāt pṛthagbhūto vastuno dharmaḥ parikalpyate sa ghaṭādyabhāvātmakatāṃ [S. 179a.] tadrūpavaikalyād evānubhavati nānyathā | tac ca tadrūpavaikalyam anyavastuno bhāvāṃśasyāpi vidyata eva | tadabhāve hi tasyānyavastutaiva hīyeta | na hi yad yadrūpavikalaṃ na bhavati tat tato 'nyatvam anubhavati, yathā tasyaiva svarūpam, tathā cābhāvāṃśo 'pi tasya na sidhyet, sarvaṃ ca viśvam ekaṃ dravyaṃ prasajyeta, tataś ca sahotpattyādiprasaṅgaḥ, sarvasya ca sarvatropayogaḥ syād ity avaśyam anyavastuno bhāvarūpatā tadanyābhāvātmikaiva | tathā ca tatpratipattir eva tadanyābhāvapratipattiḥ[689]| tatsaṃyoga eva cendriyasya tadanyabhāvābhāvasaṃyoga [T. 342b.] iti kim ucyate -- nāsty atredam itītthaṃtu tadasaṃyogahetukam | [ŚlV abhāva 26cd] iti? | vikalpāpekṣayoktam iti cet, tadetadabādhakam eva | pratyakṣeṇa tadākārotpattyā tadanyābhāvātmake[690]eva vasturūpe pratipanne pāścāt yasya {p. 189.1} yathāgṛhītābhilāpino vikalpasyopagamāt | vistarataś cāyam abhāvavicāraḥpramāṇadvitvasiddhāv abhāvaṃ prameyaṃ pramāṇaṃ ca vicārayatā vihita iti tata evāvadhārya iti | avaśyaṃ ca tadanyabhāvapratipattir eva tadabhāvapratipattiḥ | tato na vastvasaṅkarasidhyarthaṃ, `nāsty atredam` ity abhāvavyavahārārthaṃ [S. 180a.] cābhāvapramāṇaparikalpanā yukteti darśayann āha -- anyathā yadi tatpratipattir eva tadabhāvapratipattir iti neṣyate[691]tadā tasya anyavastunaḥ svarūpaparicchedena tato 'nyasyātadrūpasya avyavacchede anirākaraṇe tadabhāvāpratipattau tatpariccheda eva na syāt -- tasya tadanyavastunaḥ svarūpapratipattir eva na syāt | kiṃ kāraṇam? tadatadrūpayoḥ tasya tadanyavastuno yadrūpaṃ pratiniyataṃ sakalatrailokyavilakṣaṇaṃ yac cātadrūpaṃ tadrūpaṃ na bhavati pararūpaṃ tayoḥ avivekād avivecanād vivekenāvyavasthāpanād asāṅkaryeṇāprasādhanāt | sakalapararūpāsaṅkīrṇaṃ hi tadrūpam tac cet [T. 343a.] tatsāmarthyabhāvinā pratyakṣeṇa tathā nānukṛtaṃ kevalaṃ sammugdhākāram[692]eva tadutpannaṃ tadā kathan tena tatparicchedaḥ syāt? | na hi yadrūpaṃ yadvastu tadrūpānanukāriṇā jñānena tatparicchedo yukto yathā -- śuklaśaṅkharūpānanukāriṇā kāmalinaḥ pītaśaṅkhāvabhāsinā jñāneneti | pratiniyatarūpānukāre vā tatparicchedasya katham anyā 'vyavacchedo nāma? | tataḥ pratiniyatarūpānanukārād eva tadanyāvyavacchedaḥ | tathā ca tatparicchedābhāva iti | bhavatv evaṃ tataḥ ko doṣaḥ? ity ata āha -- ya eṣa vyavahāraḥ sarvajanapratītaḥ kasyacid agnyāder vastuno darśanāt kvaciddeśe tatsambandhini [S. 180b.] prāptyartho dṛṣṭasyādṛṣṭasya ca parihārārthaḥpravṛttinivṛttilakṣaṇaḥ sa na syāt | kiṃ kāraṇam? | na hi yasmād ayaṃpratipattā analaṃpaśyann api saṅkīrṇatadatadrūpapratibhāsinā pratyakṣeṇa, anyathā 'sya darśanarūpatāhāneḥ, tathā hi -- asaṅkīrṇasyādarśane saṅkīrṇam api yadi na paśyet tadā loṣṭādiprakhyaṃ kathaṃ kasyacid etaddarśanaṃ syāt? | sa evaṃbhūtaḥ saṅkīrṇadarśanavān {p. 190.1} pratipattā katham analam eva paśyati na salilādikam? | kin tu saṅkīrṇarūpavastupratibhāsijñānatayā salilādikam api paśyati | tataḥ kathaṃ salilārthītatra agnimati pradeśe na pravarteta? | parasya vacanāvakāśam āśaṅkyāha -- [T. 343b.] anupalambhena ityādi | analapratibhāsinā hi jñānenānalasvarūpan eva pratīyate | yas tu salilābhāvaḥ sa tatra salilasyānupalambhena | tato jñānadvayena tadatadrūpayor vivekāl loke pravṛttinivṛttilakṣaṇaḥ pratiniyato vyavahāraḥ sidhyatīti | siddhāntavādy āha -- ko 'yam anupalambho nāma iti | kadācit paro brūyāt salilopalambhavirahamātram ity ata āha -- yadi salila ity ādi |kumārilasya tu salilopalambhanivṛttimātraṃ tuccharūpam abhāvapramāṇatayā nābhimatam eva | pratyakṣāder anutpattiḥpramāṇābhāva ucyate | [S. 181a.] sātmano 'pariṇāmo vāvijñānaṃvā'nyavastuni || [ŚlV abhāva 11] iti vacanāt | kin tu yo 'bhāvātmanaḥ pratiṣedhyavastupratibhāsijñānātmanā 'pariṇāmaḥ sa tadanyavastupratibhāsijñānasahacarito 'bhyupagantavyo na kevala iti param abhyupagamayitum asyopanyāsaḥ | tathā cānyavastuvijñānam evābhāvapramāṇam astu, kim apramāṇakasyātmano 'pariṇāmākhyena dharmeṇa parikalpitena? | na ca tadanyavastuvijñānapariṇāmād anya eva tasyāpariṇāmo nāma bhavato 'bhimato bhāvāntarasyaivābhāvatvenopagatatvāt | tulyayogyatārūpasyaikajñānasaṃsarggiṇa eva cānyavastuno vijñānaṃ tathopeyaṃ nānyasya, tajjñānāt pratiyogyabhāvasiddheḥ | na hi rūpajñānād rasādyabhāvapratītir yuktamatī [T. 344a.] deśādiviprakarṣavato vā | anyavastuvijñānaṃ ca pratiniyatarūpapratibhāsyeva | rūpāntarāvabhāsitve hi tasya salilopalambhābhāva eva na sidhyet | evaṃ ca pratiyogyabhāvaḥ pratyakṣāvabhāsita[693]eva | tadabhāvavyavahāre tv asmadabhimataivānupalabdhir āyāteti pratipādayitum asyopanyāsaḥ | tatra yadi salilopalambhābhāvaḥ [S. 181b.] tuccharūpo 'nupalambhas tadā katham {p. 191.1} abhāvaḥ kasyacit pratipattiḥ pariccheda iti yāvat, paricchedasya jñānadharmatvāt | atha na tasya pratipattirūpateṣyate kin tu taddhetubhāva ity āha -- pratipattihetur vā iti | na hi sarvasāmarthyavirahalakṣaṇasyābhāvasya pratipattiṃ prati hetubhāvo yuktaḥ | hetubhāve vā tasyānapekṣitasahakāriṇo nityaṃ tajjñānajananād abhāvajñānam evaikaṃ pratipattuḥ syāt, jñānāntarasyāvakāśa eva na bhavet | na cājñātasyāsya nāstitājñānajananaṃ yuktam ity āha -- tasyāpi salilopalambhābhāvasya kathaṃ pratipattiḥ? | athāyaṃ salilopalambhābhāvaḥ svayam apratīta eva salilābhāvapratītiṃ janayati tadā kasyacid api | tad evāha -- tasya salilopalambhābhāvasya tato vā salilād anyasyānalādeḥ `vijñānaṃ vā 'nyavastuni` ity ata ātmano 'pariṇāmasya pṛthag avasthāpanāt, tatrāpi tadaṅgīkaraṇe cātmano 'pariṇāmasya [T. 344b.] tadātmakatvān na tato bhedena vyavasthāpyeta | tataś ca kasyacid api [S. 182a.] tasya tadanyasya vā 'pratipattāv api yady abhāvaḥ salilādeḥ pratīyate tadā svāpādyavasthāsv api salilādyabhāvaḥ kiṃ na pratīyate? | tadāpi tadabhāvaḥ pratīyetety etadvicāritampramāṇaviniścaye, tata evāvadhāraṇīyam | vyavadhānādigrahaṇena caitaddarśayaty anyavastuno 'pi anyatvaṃ tattulyayogyatārūpāpekṣam eva, na tadanapekṣam upeyam | tathā cāsmad upavarṇitānupalabdhisiddhir iti | yadā caivam uktena prakāreṇānupalambhena salilābhāvapratītir na yujyate 'nalapratibhāsinaś ca jñānasya pratiniyatākāratā nābhyupagamyate tasmād ayam analadarśī pratipattā 'nalaṃ paśyann api saṅkīrṇarūpapratibhāsinā jñānena `analo 'yaṃ na salilam` iti nādhyavasyati anadhyavasyaṃś ca salilarūpasyāpi pratibhāsanāt tadarthī na tiṣṭhet pravarteta nāpi pratiṣṭheta salilārthī na pravarteta | tathā hi -- salilaṃ nāma tad ucyate yat sarvodanyāsantāpādyapanayanakṣamaṃ[694]sakalatadanyarūpāsaṅkīrṇapratiniyatākārajñānāvabhāsi | idaṃ tv anyad eva śabalarūpaṃ kim apy avabhāsata iti | {p. 192.1} tataśca pravṛttinivṛttiyor viruddhayor yugapad anuṣṭhātum aśakyatvāt dustaraṃvyasanaṃpratipattuḥsyāt | atra parasya [S. 182b.] vacanāvakāśam āśaṅkyāha -- tata eva ityādi | na mayā [T. 345a.] salilopalambhanivṛttimātrāt tuccharūpāt tadabhāvagatir ucyate, yathoktadoṣaprasaṅgāt | kin tu yad etad ekasya kevalasyānalasya darśanaṃ tata evānyasya tatrāpratibhāsamānasya salilasyābhāvagatir bhavati `vijñānaṃ vā 'nyavastuni` iti vacanāt | siddhāntavādy āha -- katham ekam ityādi | kena punaḥ sāmarthyena tadekadarśanam anyābhāvaṃpratyāyayati? | tathā hi -- tasmin dṛśyamāne tadevāstīty avagacchatu, tadanyat tu nāstīti kim iti pratyetīti | tasyaiva paridṛśyamānasyānalādeḥ kevalasya salilāsaṃsṛṣṭarūpasya darśanād analajñāne pratibhāsanāt `salilaṃ nāsti` iti niścayaḥ sañjāyate | tathā hi -- anala iva salilam api yadi tatrābhāviṣyat tadapy analavad darśane pratyabhāsiṣyata tayoḥ svajñānaṃ pratyaviśiṣṭatvād yogyatāyā naikasya pratibhāso yuktaḥ | tasmād ekapratibhāsanam anyābhāvanāntarīyakaṃ ity anyābhāve tato jñānam utpadyate anyavastuni ca vijñānaṃ nāstīti jñānaṃ janayati | tathā 'nyad vastu pararūpāsaṃkīrṇasvabhāvatayaiva tathocyate | tadrūpatayaiva[695]ca tajjñānam anyat[696]pratiyad evaṃ vyapadiśyate 'nyathā[697]tadayogād[698]ity anyapratipattir eva tadabhāvavikalpahetur iti siddhāntavādy āha -- idam eva ityādi | nanv asmābhir idam eva prāg abhihitaṃ tayoḥsatoḥnaikarūpaniyatāpratipattiḥ asambhavāt[699] ity ādibhir vacanaiḥ | tato yad evānyāsaṃsarggiṇaḥ kevalasya [T. 345b.] pratibhāsanaṃ tad eva tadanyābhāvasyāpi, tasyaiva kevalasya tadanyābhāvātmakatvād anyasya cābhāvāṃśasya nirastatvāt | tataḥ pratyakṣāvabhāsitatvāt tadabhāvasya tadbalāt pāścātyaṃ vyavahārapravartanarūpaṃ nāstitājñānaṃ {p. 193.1} vikalpakam ājāyate | na tu tenāpratipannaṃ kiñcid avagamyate, yatas tadanyavastuni vijñānaṃ pratyakṣātmakam apy anavagate tadanyābhāve jñānaṃ janayat pṛthag abhāvapramāṇatayā vyavasthāpyeta | tathā hi -- tadanyākāraśūnya eva tadekajñānākāraḥ saṃvedyate | tatas tatsaṃvedanam eva tadabhāvasaṃvedanam | na hi vikalpajñānasyāpi tadākāraśūnyarūpasaṃvedanād anyat tadabhāvasaṃvedanaṃ nāma | kevalam asya vikalparūpataivātiricyate | tato yathā nirvikalpajñānāvasite kvacid anale `analo 'trāsti` iti pāścātyo vikalpo vyavahārapravartanamātraṃ na tataḥ pṛthak pramāṇaṃ yathoktaṃ prāk, tathā nāstitājñānam api vikalpakaṃ tatphaladvāreṇa vā 'nyavastuvijñānaṃ na pratyakṣāt pṛthag abhāvākhyaṃ [S. 183b.] pramāṇam iti | tasmād yad evāsmābhir abhihitaṃ tadanyābhāvapratītiṃ prati, tad eva tvayā 'py abhidhīyata iti kasmāt puruṣam ivābhāti yatas tadanabhyupagamena pṛthagabhāvākhyaṃ pramāṇam abhyupagatam ity upahasati | tathā hy agaty edānīṃ tvayocyate na madhyasthatayā anyathedam eva kiṃ na pūrvam evābhihitam?, yata ālajālābhidhānena ''tmā parikleśita [T. 346a.] ity upasaṃharann āha -- tasmāt tīrādarśineva ityādi | yathā kila vahanārūḍhair vaṇigbhiḥ śakunirmucyate api nāma tīraṃ drakṣyatīti | sa yadā sarvataḥ paryaṭaṃstīraṃ nāsādayati tadā vahanam evāgacchati tadvad etad api draṣṭavyam | yataś cāvaśyābhyupagamanīyo 'yaṃ pakṣas tasmān na kiñcid anayā 'vidyamānapratiṣṭhānayā diśaḥ pratipattyā prayojanam | tad evaṃ parasyānyabhāvatadabhāvayor liṅgaliṅgibhāvam icchataḥ sambandhābhāvād[700]asāv ayuktaḥ iti pratipādite pareṇa `asati sambandhe 'nyabhāvagatyā 'pi tadabhāvagatir na syāt` iti codite `na vai kutaścit sambandhād` ity ādy abhihitam | tataḥ `anyabhāva eva tadabhāvo 'nyabhāvagatir eva ca tadabhāvagatiḥ` iti prasādhayatākumārilaparikalpitaḥ kasyacid abhāvaniścayārtham abhāvapramāṇavādaḥ prasaṅgato nirastaḥ samprati tu -- {p. 194.1} vastvasaṅkarasiddhiśca tatprāmāṇyasamāśritā [ŚlV abhāva 2cd.] ity etad āhatya nirākartuṃ [S. 184a.] pūrvapakṣam utthāpayann āha -- yady ekaparicchedād eva ityādi | yadi hi ekasya kevalasya paricchedād anyasya vyavacchedaḥpratiṣedhaḥ sidhyati tadā sarvasyā a(-syā)nyasyā 'viśeṣeṇaiva tatra deśe yatrāsāv ekaḥ paridṛśyate tatrābhāvasiddhir bhavet, na tu viśeṣaparigraheṇa [T. 346b.] tulyā svajñānajananaṃ prati yogyāvasthā yasya tasyaiveti | tathā hi -- asau yathā tulyayogyatārūpapadārthaviviktarūpa upalabhyate, tadekākārapratiniyamāt tajjñānasya, tathā tadatulyayogyatārūpapadārthaviviktātmako 'pi | tataś ca tadviviktākāratayā tadanyābhāvasādhane viśeṣābhāvāt pradeśarūpajñānaṃ ghaṭābhāvam iva rasādyabhāvam api sādhayet, na vā ghaṭābhāvam apīti | kiñ ca, yad etad `upalabdhilakṣaṇaprāptasyānupalabdhir abhāvasādhanī` iti viśeṣaṇam uktaṃ tac ca na vaktavyam | kiṃ kāraṇam? yato ye 'py anupalabdhilakṣaṇaprāptās teṣām api tatra deśe tadekākāratayā jñānasya vyavacchedo bhavaty eva | tathā hi -- yathopalabdhilakṣaṇaprāptās tadekākāravati jñāne na pratibhāsante tataś ca vyavacchidyante [S. 184b.] tathā 'nupalabdhilakṣaṇaprāptā apīti kim upalabdhilakṣaṇaprāptasya ity anena viśeṣaṇeneti | evaṃ pūrvapakṣe vyavasthite yadi tadanyavyavacchedaḥ -- tataḥ pṛthakkaraṇam anyatvena vyavasthāpanam abhimataṃ tadabhyupagamyata eva | atha taddeśakālayor abhāvaḥ, tad ayuktam, yena hi sāmarthyena tulyayogyatārūpasyopalabdhilakṣaṇaprāptasya cābhāvaṃ sādhayati na tatsāmarthyam atulyayogyatārūpe 'nupalabdhilakṣaṇaprāpte vā sambhavati | `tayoḥ sator naikarūpaniyatā pratipattiḥ asambhavāt`[701]ity evaṃ hi tadabhāvasādhanam | na [T. 347a.] caitad anyatra sambhavatīti pratipādayitum ekātmaparicchedāt ity ādinopakramate | yat puro 'vasthitaṃ pratyakṣe 'vabhāsate tasyaikasyātmanaḥ pratiniyatasya rūpasya paricchedāt tadākārotpattyā vidhivikalpotpādanena ca yaḥ tadanyaḥtato 'nyas tadvyatiriktas tasya sarvasya ya ātmā {p. 195.1} svabhāvas tato vyavacchedo bhedanaṃ pṛthakkaraṇam anyatvasādhanam asaṅkīrṇarūpatāpratyāyanaṃ bhavati | kathaṃ punar ekātmaparicchedād eva tasya[702]tadanyātmano vyavacchedaḥ pratyakṣeṇa kriyate?, yāvatā pratyakṣaṃ puro 'vsthitapadārthasāmarthyabhāvi [S. 185a.] tadrūpam eva pratipadyatām | yat tu tadvyatiriktam aśeṣapadārthajātaṃ tadātmanas tasya puro 'vasthitasya kathaṃ tadvyavacchedakam? ataḥ tadvyavacchedārtham abhāvapramāṇam abhyupeyam, yato -- vastvasaṅkarasiddhiśca tatprāmāṇyasamāśritā [ŚlV abhāva 2cd.] iti | ata āha -- tadātmaniyatapratibhāsajñānād iti | yataḥ puro 'vasthitasyaikasya vastunaḥ pararūpāsaṅkīrṇa ātmā, sarvabhāvānāṃ svabhāvata eva svasvabhāvavyavasthiteḥ pararūpeṇāsaṅkīrṇasvabhāvatvāt | anyathā katham abhāvapramāṇato 'py asāṃkaryam eṣāṃ sidhyet? | saṃkīrṇarūpāṇām asāṅkaryasādhane tasya [T. 347b.] bhrāntatāprasaṅgāt | tasmin pararūpāsaṃkīrṇe svabhāvata eva tadātmaniyato yaḥ pratibhāsaḥ pararūpapratibhāsāsaṃkīrṇaḥ tadekapadārthasāmarthyabhāvini pratyakṣe pararūpapratibhāsāyogāt tasya bhrāntatāpattyā pratyakṣatāhāneḥ | tad uktam -- tad dhy arthasāmarthyenotpadyamānaṃtadrūpam evānukuryāt [PVin I 40.12f.: gaṅ gi phyir de don gyi nus pa las skyes pa na de 'i raṅ bḥzin kho na'i rjes su byed pa'i phyir ro ||] iti | tasya tadātmaniyatapratibhāsasya jñānāt pratyakṣeṇa svasaṃvittyā saṃvedanāt | tatsaṃvedanam eva [S. 185b.] hi pratyakṣasyātadrūpād vyavacchedanaṃpṛthakkaraṇaṃ tadbalenaiva ca pāścātyaḥ `anyātmakam etan na bhavati` ity asāṃkaryavyavasthāpratyayo vikalpakaḥ saṃjāyate gṛhītagrāhī | na tenāpūrvaṃ kiñcit pratīyate, pararūpāsaṃkīrṇasyātmanaḥ pratyakṣeṇaiva tadākārānukāriṇā paricchedād iti | yadi nāma tadātmaniyatapratibhāsajñānaṃ tathāpi katham anyātmanaḥ tasya pṛthakkaraṇam? ity ata āha -- na hi tadātma ityādi | yasmāt tasya vastuno ya ātmā pararūpāsaṃkīṛṇnaḥ sa tadanyasya śeṣasya vastuna ātmā na bhavati, sarvasya tato 'nyasvabhāvatvāt, anyathā tadanyatvahāner iti | tasmāt {p. 196.1} tadātmaniyatapratibhāsajñānam eva tadanyebhyo nivarttanam | na hi jñānenārtho haste gṛhītvā 'nyato nivarttanīyaḥ | kevalam anyarūpāsaṃkīrṇasyaikasātmano 'nukaraṇam evāsyānyato [T. 248a.] nivarttanam ucyata iti | athānyātmanaḥ svaviṣayaṃ na nivarttayet, tadā 'sya viṣayasyānyātmanaḥ sakāśād avyavacchede pṛthag avyavasthāpane parātmano 'pi tatra paricchedaḥ syāt, anyathā[703]tadaparicchedasyaivaikātma[704]paricchedātmanas tannivarttanarūpatā[705][S. 186a.] syāt | tataś cāvyavacchede 'nyātmanas tatparicchedaprasaṅgāt pravṛttinivṛttyor abhāva iti pūrvaḥ prasaṅgo `na hy ayam analaṃ paśyann api`[706]ity ādikaḥ | na kevalam anyātmanas tannivarttayati tadātmano 'py aśeṣam anyad iti darśayann āha -- taṃca agrataḥ sthitaṃ deśākālasvabhāvāvasthāniyataṃ tadanyadeśādibhyo vyāvṛttātmanaḥ svahetubhyaḥ evāsya bhāvāt, tadātmanā deśādiniyatenātmanā tathāvidhasvabhāvasyaivānukārād upalabhamānā buddhiḥ tathātvapracyutim[707] anyadeśakālasvabhāvāvasthatām asya svaviṣayasya vyavacchinatti tataḥ pṛthakkaroti | kasmāt punar anyadeśāditāṃ tataḥ pṛthagavasthāpayati ity ata āha -- evaṃhi yasmād anyadeśatādes tataḥ pṛthakkaraṇe sati taddeśādiniyataḥ padārthaḥ [T. 348b.] paricchinno bhavati, tadrūpasyaivānukārād | yady anyathābhāvo 'nyadeśāditā tadrūpānanukārād vyavacchinnaḥ -- bhavati tathātvaṃ ca taddeśādiniyatatvaṃ ca, tadā tasyaiva dṛśyamānasya bhavati nānyasyānyadeśādimataḥ | yata evam iti tasmād anyathābhūtād anyadeśādimatas tathābhūtaṃ taddeśādimaṃtaṃ vyavacchindaty eva [S. 186b.] nivarttayanty eva tat paricchinattīti pūrvakasyopasaṃhāraḥ | tathā tathābhūtād anyathābhūtaṃvyavacchindaty eva iti dvitīyasyopasaṃhāraḥ kārya iti | evam uktena nyāyena ekasya pramāṇasya pratyakṣasyānumānasya vā tasyāpy evam eva svaviṣayaparicchedād vṛttiḥ pravṛttiḥ sarvabhāvān dvairāśye tattve 'nyatve ca vyavasthāpayati | tatas tatparicchedakapramāṇabalenaivāsāṅkaryasiddhiḥ | kiṃ tadarthikayā 'py abhāvakalpanayeti? | {p. 197.1} nanu ca vikalpavyāpāra eṣa `idam anyātmakaṃ na bhavati anyathaitad ātmakam` iti | pratyakṣaṃ ca nirvikalpakam iṣyate tat katham asāṃkaryasiddhis tataḥ? ity ata āha -- tasyānvayetyādi | tad dhi pratyakṣaṃ vidhipratiṣedhavikalpau yadā svaviṣaye janayati tadaivāsya sāphalyam, tadaiva ca pramāṇam iṣyate [T. 349.a] nānyadā | ata evaikasyārthasvabhāvasyāpratipannāṃśābhāvāt[708]sarvātmanā paricchede 'pi bhrāntikāraṇasadbhāvāt kṣāṇikatādāvanvayavyatirekabuddhī janayitum asāmarthyāt tatrāsya prāmāṇyaṃ neṣyata iti | syān matam -- dvairāśyasādhane 'py asāṃkaryasiddhyarthā mā bhūd abhāvapramāṇakalpanā kin tu prakārāntarābhāvasiddhyarthā bhaviṣyati | na hi tadabhāvasiddhau pratyakṣasya kaścid vyāpāraḥ [S. 187a.] pratipādita iti ata āha -- tadvyatiriktetyādi | tasmāt paridṛśyamānād vyatiriktasyāśeṣasya vastuno vyavacchedena tataḥ pṛthakkaraṇenānyatvena yā vyāptis tatsādhanād eva prakārāntarasya tattvānyatvabahirbhūtasyābhāvaḥ sidhyati | tatas tadartham api nābhāvapramāṇakalpanā yukteti | atha matam -- sarvasyāparidṛṣṭasya dṛśyamānād anyatayā vyāptiṃ naiva pratyakṣaṃ sādhayati tat kutas tṛtīyarāśyabhāvaḥ pratyakṣata eva syāt, yato 'bhāvaprāmāṇyakalpanā vyarthā bhaved ity ata āha -- tasya tṛtīyarāśitayā kalpyamānasya tato dṛṣṭād anyatayā vyaptyabhāve tena pratyakṣeṇa tato[709] 'rthāt svaviṣayasya avyavacchedād apṛthakkaraṇāt, tadarthasya ca rāśyantaratvena kalpyamānasya svaviṣayād avyavacchedāt apṛthakkaraṇāt punar api bhāvasya svaviṣayasyāparicchedaprasaṅgāt | [T. 349b.] sa hi tadviṣayaḥ sakalapararūpāsaṃkīrṇātmā yadi tenātmanā na paricchinnaḥ kathaṃ tena tasya paricchedaḥ? | tenātmanā paricchede vā kathaṃ sarvasya tadanyatayā vyāptyasādhanam? anyathāikasyāpi tadanyatvaṃ na syāt, nimittasya samānatvād iti | yata evaṃ tasmāt kvacid vastuni pramāṇaṃ {p. 198.1} pratyakṣādikaṃ [S. 187b.] pravṛttaṃ tadvastu pratiniyatenātmanā paricchinatti, tato 'nyat tadrūpavikalaṃ vyavacchinatti, tadanyatvena vyavasthāpanāt | tṛtīyasya ca tattvānyatvabahirbhūtasya prakārasyābhāvaṃ sūcayati, sarvasyānyatayā vyāptisādhanāt, tadviruddhasya[710]vā sarvavastuno dvaividhyasya sādhanād iti |
evam ekasya pramāṇasya vyāpāra eṣo 'nantarokta iti tam evopasaṃhṛtya sukhapratipattaye darśayannāha -- tathāhi kvacid vastuni pramāṇaṃ pratyakṣādi pravṛttaṃ tad eva vastu tadanyasmāt pararūpād vyavacchinatti tataḥ pṛthakkaroti tadasaṃkīrṇarūpatayā pratipadyate, paramārthatas tasya tadrūpatvāt yathāvastu ca pratyakṣeṇa rūpānukārāt | kim iti pararūpād vyavacchinatti? | tasyaiva pararūpavikalasyaikarūpasya paricchedāt | tathā tad anyad eva ca tasmād dṛśyamānād anyad eva ca vyavacchinatti | kutaḥ? | tasmāt [T. 350a.] svaviṣayāt | na kevalaṃ svaviṣayaṃ parato vyavacchinatti, param api svaviṣayād iti | kuta etad? | anyasya pararūpasya tatra svālambane 'paricchedād avaśyam evāparicchinnasya [S. 188a.] paricchinnād anyatvaṃ bhavati | yata evam ataḥ tad eva pramāṇam ekavastuparicchedakaṃ prakārāntarābhāvaṃ sādhayati, nābhāvākhyam | kuta etat? | tasmiṃ dṛśyamāne vastuni dṛṣṭatadanyatvena tasyānyasya tatrāparicchidyamānasyānyatvaṃ tadanyatvaṃ dṛṣṭāt tadanyatvaṃ dṛṣṭatadanyatvaṃ tena sarvasya tadvyatiriktasya vyavasthāpanān na a(-panena a)tad anyasyaiva ca yad anyan na bhavati puro 'vasthitaṃ sakalaparabhāvavyāvṛttaṃ tasyaiva tattvena dṛśyamānaprakāratayā vyavasthāpanād iti | amum eva nyāyam anyatrāpy atidiśann āha -- etena kramākramādayaḥ ityādi | etena anantaroktena nyāyena pratiniyataikapadārtharūpānukāriṇī buddhir upajāyamānā tadviparītarūpaṃ sarvaṃ svaviṣayād vyavacchindatī dvairāśyaṃ tṛtīyaprakārābhāvaṃ ca sādhayatīti[711]ye kecid anyonyavyavacchedarūpāḥ kramākramanityānityādayaḥ te vyākhyātāḥ | {p. 199.1} tathā hi -- kāryasya kramamananyasahāyatāṃ pratiyaty eva buddhis tasyākramaṃ kāryāntarasāhityaṃ [T. 350b.] tataḥ pṛthakkaroti | tataḥ kramākramatayā dvaitasiddheḥ tṛtīyasya prakārasya sambhavo nirasto bhavati | kramabhāvavyatirekiṇaḥ sarvasya kāryajanmanaḥ tadanyatayā dvitīyaprakāratayā 'vasthānāt | evam udayānantaradhvaṃsitā [S. 188b.] kṣaṇikatocyata iti pratīyatī vyavasthāpanākāla eva buddhis tadviparītarūpatāyāḥ svaviṣayād apākaraṇāt tato 'nyatvena prakārāntare 'vasthāpanād rāśyantarābhāva[712]iti | tad evam ekapramāṇanibandhanām asāṅkaryasiddhiṃ pratipādyopasaṃharayann āha -- tad evam uktena nyāyena ekasya pratiniyatātmana upalambhāt tasyopalabhyamānasya yas tato 'nyas tattulyayogyatārūpas tadviparīto vā tadrūpavikalas tadātmano vyavacchedaḥ pṛthakkaraṇaṃ tasyopalabhyamānasyānupalabhyamānasvabhāvād rūpāntareṇa pratibhāsanāt | tathā tasya svaviṣayasya tadanyātmatāyā bhāvapradhānatvān nirdeśasya vyavacchedo bhavati asāṅkaryaṃ sidhyati | tad yady etad aviśeṣaṇānyasya sarvasya tatrābhāvasiddhiḥ syād ity atrābhimataṃ tadā siddhasādhanam, yataḥ sarvam aviśeṣeṇaiva tad ekākārayā budhyā tadrūpavikalaṃ svaviṣayād avacchidyate, sarvasyānyarūpasya tatrāprati-bhāsanāt | atha taddeśakālayor abhāvaḥ sarvasya [T. 351a.][S. 189a.] tadviparītarūpasya vyavacchedo 'bhimataḥ sa na yukta iti darśayati -- na taddeśakālayoḥ yatrāsau pratiniyatātmā sakalatrailokyavilakṣaṇaḥ padārtha upalabhyate tatra sarvasyānyasya bhāvasya tattulyayogyatārūpasyetarasya vā vyavacchedaḥ pratiṣedhaḥ | yena hi kāraṇena tattulyayogyatārūpasya tatrāpratibhāsamānasya pratiṣedhas tasmin sati tad ekarūpaniyatāyāḥ pratipatter asaṃbhavāt tad[713]abhāvanāntarīyikā 3sā bhavantī tatpratiṣedhaṃ[714]gamayatīti tatkāraṇam anupalabdhilakṣaṇaprāpte tadatulyayogyatārūpe ca na sambhavatīti kathaṃ tadabhāvaḥ sidhyet | {p. 200.1} etad evopasaṃharann āha -- tasmād atadātmā ca sarvas tadviparītarūpas tadekākārayā buddhyā prasādhitaḥ syāt taddeśakālaśca tasya pratibhāsamānasya yau deśakālau tau yasya, sa ca syāt | kiṃvat? | rasarūpādivad iti | na hi rūpapratibhāsinā jñānena tadrūpavikalasya rasasya svaviṣayāt pṛthakkaraṇe 'pi tad asāṃkaryasādhane 'pi taddeśakālayor abhāvaḥ [S. 189b.] sidhyati | tataś ca kathaṃ sarvasyātulyayogyāvasthasyāpi tatrābhāvaḥ syāt?, upalabdhilakṣaṇaprāptasyeti viśeṣaṇaṃ vā nocyeta | yata evaṃ tasmāt kvacit kadācit kasyacid abhāvasiddhir yathoktād evānupalambhād upalabdhilakṣaṇaprāptasya [T. 351b.] tattulyayogyatārūpopalambhātmanaś cety evaṃrūpāt, na tu sāmānyena yathā ''huḥpare -- pramāṇapañcakaṃyatra vasturūpe na jāyate |
vastusattāvabodhārthe tatrābhāvapramāṇatā|| [ŚlV abhāva 1; TS 1647.] iti | na hy anupalabdhilakṣaṇaprāpte pramāṇapañcakāpravṛttāv api tadabhāvaḥ sidhyati, saty api tasmin svabhāvādiviprakarṣeṇa pramāṇapañcakāpravṛttisambhavād iti | tad evaṃ prāsaṅgikaṃ parisamāpayya yad uktaṃpareṇa `sa evānyabhāvas tadviṣayā copalabdhiḥ tadabhāvasya kiṃ na sādhanam`[715]iti tatrānyabhāvasya tadabhāvaṃ prati liṅgatve niraste tadviṣayāyā upalabdher nirākurvann āha -- anyabhāvaviṣayetyādi | yat punar uktam -- anyabhāvaviṣayopalabdhis tadabhāvasya kinna sādhanam`[716]iti sā tadabhāvasya sādhikeṣṭaivāsmākam, [S. 190a.] na tu liṅgatvena yathoktavānasi | kiṃ kāraṇam? | yataḥ tatrāpy anyabhāvaviṣayāyām[717]upalabdhāv 'bhāvasya pṛthag anyabhāvāt sādhyatve kalpyamāne sambandhābhāvasya tadabhāvena tulyatvāt | na hi tasyā api anyabhāvarūpāyāḥ tadabhāvena kaścid ekārthasamavāyādirūpaḥ sambandho 'stīti | apṛthak siddher ity asyāpi tulyatāṃ darśayann -- āha liṅgāvirbhāvetyādi | yeyam anyabhāvaviṣayā upalabdhir lliṅgatayocyate tasyās {p. 201.1} tadviviktapradeśākārāyā [T. 352a.] āvirbhāvakāla eva 2janmakāle pratītikāla eva[718]vā tadabhāvasiddheś ca | tathā hi -- tatpratibhāsaviviktānyabhāvapratibhāsabuddhisaṃvedanam eva tadabhāvasaṃvedanam iti | tad eva sādhayati -- na hy anyasya tadviviktasya bhāvaṃ pratipadya pratipattā punar uttarakālaṃ tatpratipatter anyabhāvapratipattes tadabhāvenānyavyatirekau prasādhya pratibindhasādhakena pramāṇena tadabhāvaṃ pratipadyate | kiṃ tarhi? | tadanyaṃ tadviviktarūpaṃ pratipadyamāna eva tasya 3pratiyogino 'bhāvaṃ[719]pratipadyate, tasyaiva tadabhāvātmakatvāt | tathā hi -- saghaṭapradeśāsaṃkīrṇarūpasya [S. 190b.] kevalapradeśasya darśanam eva ghaṭābhāvadarśanam | na hi `ghaṭo 'tra nāsti` `ghaṭavānayaṃ na bhavati` `saghaṭād anyaḥ` ity arthabhedaḥ kaścit | tataḥ saghaṭād anyatayā kevalapradeśasya darśanam eva ghaṭābhāvadarśanam iti | `ghaṭo 'tra nāstī`ti jñānaṃ gṛhītagrāhitayā smṛtir eveti | kathaṃ jñāyata iti cet | darśanānantaram anvayavyatirekasādhanalakṣaṇena vyavadhānena vinā `idam ghaṭaviviktaṃ pradeśavastv asti` `idaṃ tu ghaṭavastu nāsti` iti pāścātyena vikalpadvayena vyavasthāpanāt[720]| tato nānvayavyatirekānusaraṇam atrāstīti [T. 352b.] | kiñ ca -- dṛṣṭāntarāsiddhe svātmanyabhāvaviṣayopalabdhis 5tadabhāvasya sādhanaṃ[721]| tad eva vyatirekamukhena darśayati -- tac ca tasya ityādi | ihāpy asty evānvaya iti cet, āha -- na hy evaṃśakyam ityādi | kasmān na śakyaṃ darśayitum? | tad ekopalabdheḥ tasyaikasyānanyasaṃsarggiṇo yopalabdhir viśeṣarūpā tasyāḥ kvacid apy anyatrābhāvāt | atha tadviviktopalabdhisāmānyaṃ hetur ucyate -- yatra yatra ghaṭaviviktabhūtalopalabdhis tatra [S. 191a.] tatra ghaṭābhāvo yathā pūrvānubhūte ghaṭavivikte pradeśa ity āha -- sāmānyena pradarśane kriyamāṇe dṛṣṭānte 'pi pūrvānubhūtaghaṭavivikte pradeśe ghaṭābhāvasya prasādhakaṃ pratyakṣādikaṃ pramāṇāntaram anyabhāvaviṣayopalabdher nāsti, kiṃ tu saiva tadanyabhāvopalabdhiḥ sādhyadharmasya tadabhāvalakṣaṇasya {p. 202.1} sādhikā | sā ca yathā sādhyadharmiṇi tadabhāvasiddhaye dṛṣṭāntam apekṣate tathā dṛṣṭānte 'pi | tathā, tatrāpi tadanyatrāpītyanavasthā dṛṣṭāntānām iti | anavasthāyāṃ cāpratipattiḥ sarvatra tadabhāvasya | yata evaṃ tasmān na kutaścil lliṅgāt tadanyabhāvāt tadupalabdher vā tadabhāvasiddhir iti | yadi tadanyabhāvas tadabhāvaṃ na sādhayati, kiṃ 6punar lliṅgatayā [T. 353a.] sādhayati[722]?, ity ata āha -- so 'nyabhāvaḥ pratyakṣalakṣaṇena -- pratyakṣasyaiva vivakṣitopalambhād anyatvenānupalambhatvāt | tallakṣaṇenānupalambhena siddhaḥ sann abhāvavyavahāraṃ sādhayet,[723]karmasthakriyāpekṣāyāṃ[724]tadanyabhāvasyānupalabdhirūpatvāt | kva punar asāv abhāvavyavahāraṃ sādhayet? | mūḍhapratipattau sādhyāyāṃ | yas tv amūḍho [S. 191b.] viṣayapratipattau viṣayiṇaṃ smaraty eva tasyābhāvavyavahāraḥ pratyakṣanibandhana eveti na tatrānupalabdher liṅgateti sucarccitam evānyatretīhālaṃ prasaṅgeneti |

__________NOTES__________

[636] pūrvakṣaṇenaivayenādhyavasīyamānaḥ [637] nimittābhāvo -- T. [638] yeṣu satsu bhavaty eva yat tebhyo anyasya kalpane || taddhetutvena sarvatra hetūnām anavasthitiḥ || [PV II 24] [639] saṃyogād -- T. [640] agṛhīta- -- T. [641] svaviṣayavijñāne jananayogād -- T. [642] atrātidiśan -- T. [643] vā pradeśasya ghaṭaviviktasyānupalabdhitvaṃ -- T. [644] jñāne [645] ekajñānasaṃsarggitvam [646] ekakālatvād eva [647] vyavahāra loke -- T. [648] cakārād agrahaṇaṃ ca [649] vedyate -- T. [650] hetutvā- [651] atrāntare granthe svayam evācāryo vipa- -- T. [652] p. 174,27 [653] p. 176,4 [654] p. 176,11 [655] etasyāsā- -- T. [656] ato granthavyākhyā [657] pratyabhijñānasya -- T. [658] ghaṭābhāvarūpayā ghaṭājñānabhāvākhyāyā vā (prathamaṃ ṭippanaṃ) upalabdhy 'bhāvarūpayā (dvi. ṭi.) [659] p. 176,11 [660] hi yas tuccha- -- T. [661] anyabhāvāt [662] prasajyapratītiḥ [663] prasajyapratītau [664] anybhāvasya [665] prati prati- -- T. [666] tasya dvividhena -- T. [667] -sya rūpānabhyu- -- T. [668] tadānya- -- T. [669] tādātmyapakṣe [670] tadeva -- T. [671] tādātmyābhāvena [672] -mukhena saṃbandhaḥ ekārthasamavāyasaṃbandha iti -- T. [673] sannikarṣādīṣṭaṃ bhavati -- T. [674] viśeṣaṇaviśeṣyābhāve [675] svakarmasvānantarbhāvāt -- T. [676] samasta -- T. [677] cātrasam- -- T. [678] -dakabhāvarūpo -- T. [679] prayogāt -- T. [680] -dike kutaḥ si- -- T. [681] -yāṃ ayaṃ (or sa) samudāyaḥ -- T. [682] -yos saṃ- -- T. [683] pratipattikāla eva -- T. [684] dhūmāder agniḥ -- T. [685] liṅgaliṅginau -- T. [686] liṅgaliṅginoś ca liṅginā sa- -- T. [687] p. 184,29 [688] ca tadabhāvapratipattiḥ tadapra- -- T. [689] tadanyabhā- -- T. [690] -nyābhāvaḥ tadātmake -- T. [691] na yujyate --T. [692] saṃyukta- -- T. [693] -kṣāvasitaḥ -- T. [694] tṛṣā- [695] asaṃkirnna(ṇṇa)vastupratibhāsitayā [696] anyajṭānam [697] asaṃkīrṇatvābhāve [698] anyatvāyogāt [699] p. 172,22 xx nāstītājñāna- [700] p. 178,23; p. 180,17 [701] p. 172,22 [702] pramātuḥ [703] ghaṭa- [704] bhūtala- [705] ghaṭa- [706] p. 189,24f. [707] tathātvāpra- -- T. [708] -svabhāvasya pratyakṣāṃśāṃ -- T. [709] tadarthāvyavacchedād iti samāsadvayena cā(vyā)caṣṭe [710] prakārā(ra)- [711] aneneti śeṣaḥ [712] dravyānta- -- T. xx iti sūcayati [713] gha- [714] sā tannibandhanāt prati- -- T. [715] p. 178,14 [716] p. 178,15 [717] -bhāvaviṣayāyāḥ -- T. [718] pratītijanmakāla eva -- T. [719] rūpasyā 'bhāvaṃ -- T [720] jñāpanāt -- T. [721] -sya na sādhanam -- T. [722] -tayā na sā- -- T. [723] bhūtala- [724] anyabhāvo 'nupalambhena siddho yaḥ sa katham anupalabdhiḥ? ity āha

[section: 3. anupalabdhiṃ tridhā vibhajya tadvivecanam |]

tad evam anupalabdher aśeṣavipratipattinirākaraṇena svarūpam avasthāpya prabhedanirddeśārtham āha -- seyaṃyatoktātridhā'nupalabdhiḥ | katham? | siddhe tatprasādhakena pramāṇena kāryakāraṇabhāve sati kāraṇasyānupalabdhiḥ | kīdṛśasya? | siddhābhāvasya | tathā, vyāpyavyāpakabhāvasiddhau satyāṃ tatprasādhanapramāṇabalenaiva siddhābhāvasyaiva vyāpakasya nānyasya vyāpakānupalabdher evāsiddhatāprasaṅgād | yathoktā svabhāvānupalabdhiś ceti | evaṃ trividhā 'nupalabdhiḥ | kathaṃ punaḥ kāraṇavyāpakayor abhāvavyavahāraḥ sidhyati yatas tayoḥ siddhābhāvatocyata [T. 353b.] ity āha -- tatra kāraṇavyāpakayor api na kevalaṃ yasya sākṣād abhāvavyavahāraḥ sādhyate | svabhāvānupalabdhau svabhāvasyāsadvyavahārasya siddhir anyasya tadviviktasya bhāvasiddhir yā saivāsadvyavahārasiddhihetutvād evam ucyate | [S. 192a.] sa kāraṇavyāpakābhāvaḥ tathāsiddho 'nyabhāvasiddhyā pratyakṣarūpayā siddho 'bhāvavyavahāraḥ kāryavyāpyayoḥ pratiṣedhyayoḥ | yadā 'nayor virūpaviṣayatayā {p. 203.1} saviśeṣāṇām upalabdhir na sidhyati tadā'bhāvam abhāvavyavahāraṃvāsādhayati | samuccayārtho vāśabdaḥ | atha kiṃ svabhāvānupalabdhāv apy abhāvo liṅgatayā sādhyata ity āha -- svabhāvānupalabdhau tu ityādi | abhāvavyavahāra eva, nābhāvo 'pi tasya pratyakṣasiddhatvāt | atra parasya vacanāvakāśam āśaṅkyāha -- yadi tarhi kāraṇavyāpakau siddho 'sadvyavahāro yayoḥ tau santau | kena? | tadanyasya karaṇavyāpakaviviktasya bhāvasya siddhir yā pratyakṣātmikā tadrūpayā 'nupalabdhyā, anyasya kāryasya vyāpyasya vā 'bhāvam abhāvavyavahāraṃ ca sādhayataḥ | sā cānyabhāvopalabdhis tayoḥ kāraṇavyāpakayor upalabdhilakṣaṇaprāptāv eva satyām asadvyavahārasya sādhikā nānyathā ity evam iṣyamāṇe [T. 354a.][S. 192b.] sati kathaṃ tayoḥ kāraṇavyāpakānupalabdhyoḥ parokṣe 'rthe viṣaye prayogaḥ | yadā kāryasvabhāvahetvor vyatirekaprayogaḥ kriyate -- yatra yatrāgnir nāsti tatra tatra dhūmo 'pi nāsti, tathā yatra yatra vṛkṣo nāsti kṣaṇikatā vā tatra tatra śiṃśapā nāsti sattvaṃ vā ity aśeṣapadārthaparigraheṇa vyatirekaprayoge sati | na hi tadāgnivṛkṣavyatiriktāḥ sarve 'rthāḥ pratyakṣatā(kṣā) akṣaṇikatā vā | tataś ca kathaṃ tadviviktopalabdhilakṣaṇānupalabdhiḥ[725]pratiyogino nopalabdhilakṣaṇaprāptatā siddhā? | tathā ca katham aśeṣopasaṃhāreṇa vyāptyā kāryasvabhāvahetvor vyatirekaḥ sidhyet? | tadasiddhau vā katham anayor ggamakatvam? | tasmāt kvacid adarśanamātrād eva vyatireka eṣṭavyaḥ, kvacic ca darśanamātrād anvayaḥ | tathā ca pratibandhaghoṣaṇā 'narthiketi manyate paraḥ | siddhāntavādy āha -- naiva parokṣe 'rthe kāraṇavyāpakānupalabdhyoḥ prayogo [S. 193.a] vyatirekopadarśanakāle pramāṇatayā kāraṇasya vyāpakasya vā 'nupalabdhiḥ pramāṇabhūtā naiva prayujyate | kasmāt? | liṅgasya kāraṇavyāpakānupalabdhilakṣaṇasya tadabhāvalakṣaṇasya vā aniścayāt tadanupalabdhyoḥ sandeharūpatvāt tadabhāvasya ca [T. 354b.] sandigdhatvāt | kathaṃ tarhi tadā 'nayoḥ prayoga iṣyate? ity āha -- kevalam ityādi | kāraṇavyāpakayor hi {p. 204.1} kāryakāraṇabhāvaprasādhakena pūrvoktena pramāṇena vyāpyavyāpakabhāvasādhakena ca tadutpattilakṣaṇe tādātmyalakṣaṇe ca sambandhe sādhite siddhasambandhayor yady abhāvo yatra yatrābhāvaḥ syāt parasyāpi kāryasya vyāpyasya vā 'vaśyaṃ niyamenābhāvo 'nyathā 'hetukatvaprasaṅgāt, niḥsvabhāvatāprasaṅgāc ca | taddvāreṇa pratibandhaprasādhake pramāṇe smṛtiḥ kathaṃ nāma syād ity etasyārthasya darśanārtham ete kāraṇavyāpakānupalabdhī prayujyeta iti | darśanādarśanabalena tu sādhane yatraivaikadarśane paro dṛṣṭo 'darśane vā na dṛṣṭaḥ tatraiva tasya bhāvo 'bhāvo vā bhavatu sarvatra tu kasmād bhavati? | na hy apratibaddhātmanāṃ gavāśvādīnāṃ kvacit tathābhāvadarśane 'pi sarvatra tathābhāvo bhavati, puruṣasya tu sarvadā kvacid ekabhāvābhāvayor aparasya [S. 193b.] bhāvābhāvadarśanaṃ yadṛcchāsaṃvādaḥ sambhāvyeta asati pratibandhe | tathā cāha -- deśādibhedādṛṛṣyante bhinnādravyeṣuśaktayaḥ| pramāṇasiddhe saty avaśyam eva yatra yatra kāryaṃ tatra tatra kāraṇam, yatra yatra tadabhāvaḥ tatra tatra ca kāryasyāpy abhāvo 'nyathā kāraṇam antareṇa kāryasya bhāve tasyāhetutaiva syāt | tataś ca nityaṃ sattvādiprasaṅgaḥ | tathā yatra yatra yatsvabhāvas tatra tatra tadbhāvaḥ[726]anyathā tasya nairātmyam eva syād iti vyāptyaivānvayavyatirekopadarśane pratibandhaḥ khyāpayituṃ śakyate nānyatheti prāg eva vistarato vipañcitam |

__________NOTES__________

[725] agnivṛkṣa- [726] tatsvabhāvaḥ -- T.

[ section: 4. hetos trairūpyatraividhyayor hetvābhāsatvasya copasaṃhāraḥ |]

evaṃ kāraysvabhāvānupalabdhilakṣaṇe eva pakṣadharme tatsādhakapramāṇasadbhāvād anvayavyatirekasadbhāvo nānyatreti pratipādyopasaṃharann {p. 205.1} āha -- iti eṣa eva [S. 194a.] svabhāvakāryānupalabdhilakṣaṇaḥ pakṣadharmo 'nvayavyatirekavān pratibandhasadbhāvāt[727]| yataś cānvayavyatirekavān pratibandhaprasādhakapramāṇasadbhāvād uktena nyāyena iti tasmāt tadaṃśena vyāpto 'nvayavyatirekaniścayenaiva tadaṃśavyāpter niścayād yathoktaṃ prāk, [T. 355b.] tataś ca tadaṃśavyāptivacanāt trilakṣaṇa eva trirūpa eva trividha eva hetur ggamako nānyalakṣaṇo 'nyo vā yathoktatrairūpyasadbhāve rūpāntarasya vaiyarthyāt yathoktatrairūpyābhāve ca rūpāntarakalpanāyām apy avyabhicārābhāvenāgamakatvāt | kasmāt trilakṣāṇa eva trividha eva hetur ggamako nānyalakṣaṇo 'nyo veti darśayati svasādhyadharmāvyabhicārād iti trilakṣaṇasyaiva svasādhyadharmāvyabhicārāt | svasādhyadharmāvyabhicāra eva ca gamakatvam iti rūpāntarakalpanā vyarthā | pratibandhanibandhanānvayavyatirekāpagame ca rūpāntarakalpanāyām api svasādhyadharmāvyabhicārābhāvāt | tad anena `tridhaiva sa` ity asya trilakṣaṇa eva sa hetur avinābhāvasya svasādhyadharmāvyabhicārasya niyamād avaśyan tayā sadbhāvāt [S. 194b.] pratibandhanimittatadaṃśavyāptyanabhyupage(game) ca rūpāntarakalpanāyām api hetvābhāsās tato 'pare yathoktatrilakṣaṇād apare rūpāntarayogitayā vikalpyamānā hetvābhāsā [T. 356a.] avinābhāvasya svasādhyadharmāvyabhicārasya teṣv abhāvād ity aparo 'rtho darśita iti | __________NOTES__________

[727] -sadbhāvāt asyaiva svabhāvakāryānupalabdhilakṣaṇāśraya(ṇās pada)tvāt -- T.

[ section: 5. hetulakṣaṇe 'dhikarūpavādināṃ nirāsaḥ |]

yaduktaṃ `trilakṣaṇa eva hetur nānyalakṣaṇaḥ` iti tatra pareṣāṃ vipratipattiṃ darśayann āha -- ṣaḍlakṣaṇo hetur ity aparenaiyāyika-mīmāṃsakādayo manyante | kāni punaḥ ṣaḍrūpāṇi hetos tair iṣyaṃte? ity āha -- trīṇi caitāni pakṣadharmānvayavyatirekākhyāni | tathā 'bādhitaviṣayatvaṃ caturthaṃ rūpam | abādhitaḥ pramāṇenānirākṛto viṣayaḥ sādhyadharmalakṣaṇo yasya sa tathoktaḥ tasya bhāvaḥ tattvam aparaṃ rūpam | tathā vivakṣitaikasaṃkhyatvaṃ rūpāntaraṃ, ekā saṃkhyā yasya {p. 206.1} hetudravyasya tadekasaṃkhyaṃ vivakṣitam ekasaṃkhyaṃ hetudravyam āśrayatvena yasya hetusāmānyasya tadvivakṣitaikasaṃkhyaṃ tadbhāvo 'paraṃ rūpam | yady ekasaṃkhyāvyavacchinnāyāṃ pratiheturahitāyāṃ hetuvyaktau hetutvaṃ bhavati tadā gamakatvaṃ na tu pratihetusahitāyām api 1dvisaṃkhyāyuktāyām iti[728]| [S. 195a.] yadi viruddhāvyabhicāryaparaṃ hetvantaraṃ nopadarśyata iti yāvat | tathā jñānatvaṃ ca jñānaviṣayatvaṃ ca | na hy ajñāto hetuḥ svasattāmātreṇa gamako yuktaḥ [T. 356b.] iti | tatraiteṣu rūpāntareṣu yad etad abādhitaviṣayatvaṃ nāma tat tāvat pratibandhanibandhanānvayavyatirekātmakā 'vinābhāvasambhave sati tataḥ pṛthag anyallakṣaṇaṃ na bhavati | tadātmakaṃ tu tadvacanenaivoktam iti na vaktavyam iti | kasmāt pṛthag lakṣaṇaṃ na bhavati? bādhāyā avinābhāvasya ca virodhād iti | tathā hi -- saty apy avinābhāve yathokte bādhāsambhavaṃ manyamānair abādhitaviṣayatvaṃ rūpāntaram ucyate | sā ceyaṃ tatsambhāvanā na sambhavati, bādhāyā avinābhāvena virodhāt sahānavasthānalakṣaṇāt | tam eva virodhaṃ sādhayann āha -- avinābhāvo hi ityādi | saty eva hi sādhyadharme bhāvo hetor avinābhāva ucyate | pramāṇabādhā tu tasminnasati | yadi hi saty eva tasmiṃs tadabhāvaviṣayaṃ pramāṇaṃ pravartteta tadā 'sya bhrāntatvād apramāṇataiva syāt iti kuto bādhā? | tataḥ sa hetuḥ tallakṣaṇaḥ sādhyāvinābhāvī dharmiṇi syāt | atra ca sādhyadharmaḥkathaṃna bhavet? yato [S. 195b.] bādhāvakāśaḥ syāt | tasmād avinābhāvasya pramāṇabādhāyāś ca sahānavasthānam avinābhāvenopasthāpitasya dharmiṇi sādhyadharmabhāvasya pramāṇabādhopasthāpitasya ca tadabhāvasya parasparaparihārasthitilakṣaṇatayā virodhenaikatra dharmiṇy asambhavād iti | tam eva virodhaṃ saṣṭīkartuṃ paropahāsavyājenāha -- pratyakṣānumāne hi ityādi | sādhyadharmaṃ hi bādhamāne pratyakṣānumāne, taṃgrīvāyāṃgṛhītvā [T. 357a.] dharmiṇaḥ svāśrayāt niṣkāsayataḥ[729]| tasmiṃś ca sādhyadharme saty eva tadavinābhāvitvād dhetur bhavaṃs taṃ {p. 207.1} sādhyadharmaṃ niṣkāsyamānaṃ gale gṛhītvā haṭhāt tatraiva dharmiṇyavasthāpayatīti paraṃ prakṛṣṭaṃ vata bhāvānāṃ sādhyadharmalakṣaṇānāmasvāsthyaṃ vartate | tathā hi -- yantradvayaniyantritānāṃ nirucchvāsitayā maraṇam eva prāptam iti | paro bādhā 'vinābhāvayor viṣayabhedād avirodhaṃ darśayann āha -- anyatra sādhyadharmiṇaṃ parihṛtya dṛṣṭāntadharmiṇi sādhyadharmeṇāvinābhāvī hetur na punaḥ sādhyadharmiṇy eva | tataḥ [S. 196-7a.] kuto bādhā 'vinābhāvayor virodho 'nyatra bādhayā sādhyadharmābhāvasādhanād anyatra ca hetunā tadbhāvasādhanāt | tathā caivaṃvidhe saty api avinābhāve bādhāsambhavād abādhitaviṣayatvasya rūpāntarasya sambhava iti | evaṃvidhāvinābhāvopagame saty apy abādhitaviṣayatvādike rūpantare hetvābhāsās tato 'pare rūpāntarasambhavina ity āpāditāṃ hetvābhāsatāṃ vivarītuṃ paropahāsapūrvakam āha -- tat kim ayaṃ sādhyadharmī tapasvī varākaḥ śaḍḍh(ṇḍha)m udvāhya tasmin sādhyadharmasādhanaśāktivikalaṃ [T. 357b.] hetuṃ pariṇāyya sādhyadharmalakṣaṇaṃ putraṃmṛgayate? | etad eva vyanakti -- yasya hetor ddharmiṇy asaty api sādhyadharme bhāva iṣyate, sādhyadharmiṇo 'nyatrāvinābhāvopagamāt | taṃ tathāvidhaṃ sādhyadharmiṇy upadarśya kathaṃ dharmī sādhyadharmavān ity ucyate? | na hy 'mbhastvasya[730]samudre[731]lavaṇatvenāvinābhave 'pi tadvyatirikte 'mbhasi lavaṇatayā sādhyatveneṣṭe 'mbhastvabhāve 'pi lavaṇatvasiddhir iti | parasya vacanāvakāśam āśaṅkhyāha -- ata eva ityādi | etad eva vivṛnoti -- syād etad bhavato matam | yata eva hetur anyathā 'pi sādhyadharmam antareṇāpi dharmiṇi bhaved ambhastvādiṣu tathādarśanāt, sādhyadharmiparihāreṇa cāvinābhāopagamāt ata eva kāraṇāt pramāṇābhyām abādhitadharmā dharmīty ucyate | yadi {p. 108.1} pratyakṣānumānābhyāṃ sādhyadharmiṇi [s. 196-7b.] hetor viṣayaḥ sādhyadharmo na bādhyate yathā 'mbhastvasya lavaṇatvam, tadā tasya gamakatvam, nānyatheti | tato 'nyatrāvinābhāvamātreṇa sādhyasiddher anabhyupagamāt na yathokto doṣa iti | siddhāntavādy āha -- tat kim idānīṃ [T. 358a.] yadā hetor dharmiṇy avinābhāvitānabhyupagamāt sādhyasiddher abhāvāt tatsiddhaye rūpāntaram abādhitaviṣayatvam ucyate tadā hetor na kiñcit sāmarthyam | kasmāt? abādhayaiva hetum antareṇāpi sādhyasiddheḥ akiñcitkara eva hetuḥ | tathā hy atra kalpanādvaiyam -- bādhakapramāṇavṛttau sādhyābhāvo niyato vā syād? aniyato vā? | tatra yadi pūrvo vikalpas tadā sādhyābhāvo hi bādhakapramāṇasya vṛttau niyataḥ, tadaiva bhāvāt tadabhāve cābhāvād iti | tasmād abādhāyāṃ bādhakapramāṇavṛttyabhāve tanniyatasya sādhyābhāvasyāpy abhāvāt sādhyasiddheḥ bhavaty eveti vyartha eva hetur iti nopanyasanīya eva | tataḥ kasyābādhitaviṣayatvaṃ rūpāntaraṇ bhavet? | syān matam -- mā bhūd bādhakapramāṇavṛttyabhāve hetoḥ sāmarthyam, yadā tu sādhyasya bādhakaṃ pramāṇaṃ dharmiṇi varttate tadā hetoḥ sādhyasādhane sāmarthyaṃ bhaviṣyatīty ata [S. 198a.] āha -- bādhāyām api iti | yadi bādhakaṃ pramāṇaṃ varttate tadā tena sādhyābhāvasya dharmiṇi sādhanāt punar brahnaṇāpi tadbhāvasya karttum aśakyatvāt kim aṅga 3punaḥ śaṣṭhena hetuneti[732]kutaḥ sādhanasya hetoḥ sāmarthyam? | ata [T. 358b.] eva hi bhavadbhir abādhitaviṣayatvaṃ rūpāntaram ucyata iti | atha bādhakapramāṇavṛttau sādhyābhāvo na niyataḥ tadabhāve 'pibhāvād iti dvitīyaḥ pakṣa iṣyate tad apy abādhāyāḥ sāmarthyaviraha iti darśayann āha -- aniyame bādhakapramāṇavṛttau sādhyābhāvasyeṣyamāṇe satīdam āpatitam | na ca -- bādhakaṃ pramāṇaṃ syāt sādhyābhāvasya ca sambhavaḥ iti na sādhyasādhane sāmarthyam abādhāyāḥ satyām api sādhyābhāvasya smbhavād iti tadyogino 'pi hetvābhāsataiveti | yad uktam -- abādhayaiva sādhyasiddher vyartho hetuḥ iti tatrānyathārtham abādhāyā darśayan hetusāmarthyaṃ pratipādayann āhaparaḥ-- na bādhāyā abhāvo samābādhā 'bhimatā | kiṃ tarhi? | bādhāyā anupalabdhiḥ | sā ca tadanupalabdhiḥ puruṣasya śaktivaikalyāt kvacid deśādau bādhāyā sambhave 'pi syāt | tato bādhā 'nupalabdhimātreṇa sadhyasiddher abhāvāt tatsiddhye 'vaśyaṃ [S. 198b.] hetur abhidhānīya iti sa hetuprayogasya viṣayaḥ. tadā hi hetuḥ svasādhyaṃ sādhayan katham asamarthaḥ syād iti. siddhāntavādy āha -- kiṃ nu vai hetur bādhāyā yā upalabdhis tasyāḥ bibheti na punar bbādhāyā yena bādhāṃ sambhavantīm apy anādṛtya tadanupalabdhau satyāṃ prayoktavya iṣṭo bhavataḥ | kadācitparo brūyāt -- kiṃ kariṣyati vidyamānā'pi bādhā tapasvinī, [T. 359a.] tadupalabdhir eva rākṣasī | tasmāt tata eva hetor bhayaṃ tadabhāve hetuḥ prayoktavya evety ata āha -- sa tarhi ityādi | evaṃ tarhi paramārthena bādhā kim asti nāstīty etadanapekṣya bādhāyā anupalabdhau satyāṃ prayoktavya iti kākvā pṛcchati | kadācit paro brūyāt -- uktam evaitat kim arthaṃ pṛccyate? ity āha -- kim arthaṃprayujyata iti | bādhā 'nupalambhe 'pi tatsambhave sādhyasdhanāyogād ity abhiprāyaḥ | paro 'navagatābhiprāya āha -- sādhyasiddhyartham iti bādhakapratyayābhāve prāmāṇyasyeṣṭatvāt tataḥ sādhyasiddhir avirūddhaiveti manyate | siddhāntavādī satyāṃ bādhāyāṃ tadanupalambhe 'pi sādhyasiddhim asambhāvayan pṛcchati sa kiṃkvacid ityādi | kiṃ [S. 199a.] punar asau hetuḥ satyām api bādhāyāṃ sādhyaṃ sādhayed iti sambhavyate bhavatā yenāsyā bādhāyā abhāva viniścayaṃ prati yatno na kriyate hetuś ca prayujyata iti | evam etat iti cet; tathā satyām api bādhāyāṃ sādhyasādhanasāmarthyopagame saty abādhitaviṣayatvaṃ na bhavati | kiṃ kāraṇam? | bādhāyām api satyām asya hetoḥ sāmarthyāt sāmarthyopagamāt | tad dhi hetor lakṣaṇam ucyate yena vinā sādhyaṃ na sādhayed iti | {p. 210.1} syan matam -- anupalabhyamānabādhatvaṃ hetulakṣaṇaṃ [T. 359b.] paramārthena, nābādhitaviṣayatvam ity ata āha -- tathāca ityādi | evaṃ sati bādhāyāḥ sadbhāvasambhave 'pi tām abhyupagamya tadanupalambhamātreṇa hetoḥ prayogaḥ prāptaḥ | yadi hi bādhām abhyupagamya hetuprayogo nābhimataḥ syāt tadā 'nupalambhamātreṇa bādhāyāṃ saṃśayāt -- satām api keśāñcit kathañcidanupalambhasambhavāt -- saṃśayitasya hetuprayoge pravṛttir eva na yujyeta | tasmād yo yatsaṃśaye 'pi pravartate sa tasya bhāvapakṣam abhyupetyaiva pravarttate | tathā ca yathā bādhānupalabdhau tām abhyupagamya hetuḥ prayujyate tathā tadupalabdhāv api prayujyatām, bādhāyāḥ sadbhāvābhyupagame sati tadupalambhānupalambhayor viśeṣābhāvād iti nānupalabhyamānabādhatvam api [S. 199b.] hetulakṣaṇaṃ yujyata iti kuto bādhakapratyayavirahe 'py asati pratibandhe prāmāṇyasya sambhava iti | parasya vacanāvakāśam āśaṅkhyāha -- na bādhāyām ityādi | naiva hi bādhāyāṃ satyāṃ hetoḥ sāmarthyam iṣyate tat kathaṃ tadupalambhe 'pi prayogaḥ syāt? | siddhāntavādy āha -- yady evaṃ bādhāyāṃ satyāṃ hetur asamartho yadīṣyate tadā 'nirṇīto adhāyā asaṃbhavo yasya hetoḥ sa tathāvidhaḥ prayogaṃbādhā 'nupalambhamātreṇa nārhati | kiṃ kāraṇam? | mā bhūd bādhāyāḥ sambhasvapakṣe prayuktasyāpi hetoḥ sādhyasiddhau 1asāmarthyam iti[733]| [T. 360a.] pūrvapakṣavādy āha -- bādhānupalambhe sati bādhāyā ābhāvāt[734]sadupalambhakapratyayābhāve[735]saty avaśyam arthānām asattvād dhetoḥ sāmathyam iti cen manyase siddhāntavādy āha -- kim upalambho bādhām ityādi | upalambho hy arthānāṃ kāryaṃ, na ca kāryaṃ kāraṇaṃ vyāpnoti | na hy 'vaśyaṃ kāraṇāni kāryavanti bhavanti, pratibandhavaikalyasambhavāt[736]| tat katham avyāpakasyopalambhasya nivṛttau bādhāyā nivṛttiḥ?, yato hetor bbādhāyāḥ sambhavakṛtam asāmarthyaṃ na sambhaved iti | etac ca parair apīṣyata eva; [S. 200a.] pramāṇatayopagatasyāpy udayakāle 'nupalabdhabādhasya {p. 211.1} kālāntareṇa bādhakapratyayotpāde saty aprāmāṇyopagamāt | athāvyāpakasyāpy upalambhasya ivṛttau bādhā nivarttate -- nivarttate hi mithyātvaṃdośājānādayatnataḥ|| [ŚlV Sū 2.52] iti anenaiva nyāyena jñānanivṛttyā bādhānivṛtter ity āha -- tathāpi vyartho hetuḥ | kutaḥ? | bādhānupalambhād eva hetupayogarahitāt sādhyasiddheḥ | kiṃ kāraṇam? | anupalambhe bādhāyā asambhavāt | tathā hi -- yatra bādhāyā anupalambhas tatra paramārthata eva sā na vidyata iti manyase | yatra cāsau paramārthato nāsti, tatra sādhyadharmasyābhāvo 'pi paramārthenaiva [T. 360b.] nāsti, anyathā paramārthena bādhāyā abhāvāyogāt. tataś ca sādhyadharmasyābhāvābhāve sati bhāva iti bhavanmatya sādhyapratīter vyarthatā hetor iti. atha mā bhūd yuktivirodha iti nopalambhanivṛttau bādhānivṛttir iṣyate, tatrāha -- upalambhasya nivṛttāv api satyāṃ bādhāyā anivṛttāv iṣyamāṇāyāṃ tadavasthaṃ hetor asāmarthyam yadavasthaṃ bādhopalambha iti hetor aprayoga iti kasyābādhitaviṣayatvaṃ [S. 200b.] rūpāntaraṃ syāt? | etad evopasaṃharann āha -- tasmāt svasādhya ityādi. yata evaṃ vyāptya hetoḥ sarvatra sādhyenāvinābhāvābhyupagame bahirvyāptaviṣayamāṇāyāṃ vaiyarthyaṃ hetuprayogasyāpadyate tasmāt svasādhyabhāvābhāvābhyāṃanyathā'pi svasādhyabhāve 'py abhavan na 'bhāve 'pi ca bhavan hetur dharmiṇi kiñcit sādhyaṃ na bhāvayati na sādhayati na vibhāvayati tadviparītaṃ na niṣedhayati iti tasya vidhipratiṣedhāvakurvata upakṣepaḥ prayogo na samarthaḥ ity avaśyaṃ hetuprayogam icchatā svasādhyāvinābhāvaḥ sarvatra hetor abhyupagantavyaḥ | sa ca pratibandhanibandhanaḥ | eṣa ca darśanādarśanamātrāyatto yathoktaṃ prak | tasmiṃś cābhyupagate bādhāvinābhāvayor virodhaḥ [T. 361a.] siddha ity upasaṃharann āha -- tan na ityādi | yata evaṃ tena kāraṇenābādhā rūpāntaraṃ na bhavati | yadi nāma bādhāvinābhāvayoḥ sahāvasthānābhāvād avinābhāve {p. 212.1} saty abādhā gamyate rūpāntaraṃ tu kim iti na bhavati? iti, ata āha -- tan nāma ityādi | tad dhi tasmād viśeṣaṇāntaraṃ bhaved vastusthitayā | [S. 201a.] lakṣaṇakāraiś ca rūpāntaratvenopādānam arhati yasya viśeṣaṇasya bhave 'pi yasyāparasyābhāvaḥ syāt | yataḥ svabhāve vyabhicāre ca viśeṣaṇaviśeśyabhāvo na sambhava eva kevale | udāharaṇam āha -- tad yathā ityādi | saty api hi śrāvaṇatvādeḥ sapakṣe bhāvo nāsti | saty api ca cākśuṣatvādeḥ sapakṣe bhāve sādhyadharmiṇi śabde sambandho nāsti | tato 'nyoḥ sambavavyabhicārayor bhāvād viśeṣaṇaviśeṣyabhāvo lakṣaṇāntaratvena copādānam[737]| ihā 'py evaṃ bhaviṣyatīti ced āha -- na caitad anantaroditam abādhāyā avinābhāve sati sambhavati | saty avinābhāve niyamenābādhāyāḥ sambhavād vyabhicārābhāvāt kuto viśeṣaṇaviśeṣyabhāvo lakṣaṇāntaratvena copādānam[738]arhati? iti na hetoḥ sādhyāvinābhāvino viruddhasya ca sādhyaviparyayāvinābhāvino viṣaye bādhā sambhavati | uktena prakāreṇa viparyaye samyagghetur evāviṣaye tu prayogād dhetvābhāsa ucyate | yata evam iti tasmān na tadabhāvo bādhāvirahaḥ [T. 361b.] pṛthagavinābhāvād anvayavyatirekātmano 'nayor hetuviruddhayor lakṣaṇāntaratvena vācyaḥ, [S. 201b.] vyabhicārābhāvena rūpāntaratvāyogāt | yataś cāvinābhāve sati bādhā na sambhavati virodhāt, tasmād dhetor yathoktalakṣaṇasya prayoge sati gamyārthāyā api pratijñāyā doṣāṇāṃ pratyakṣaviruddhādīnāṃ sambhavo nāsti, hetulakṣaṇenaiva teṣāṃ nirastatvāt | tat kathaṃ bādhāviraho heto rūpāntaram ucyate? asambhavināṃ ca teṣāṃ upavarṇanaṃ niṣphalam 3ity ākūtam[739]| kevalāyāḥ prayoge 'sti sambhava iti cet, āha -- nāpi ityādi | hetuprayoge hy asati kevalā pratijñaiva na prayujyate, hetuviṣayatvena tadabhyupagamāt | tataś caśāstrakārair na pratijñādoṣāḥ pratyakṣaviruddhādayo vācyā iti |diṅnāgapādais tu {p. 213.1} sādhyāsādhyaviparyayeṇa[740]vipratipattidarśanād aprayogārhasyāpi pakṣasya lakṣaṇavidhāne nyāyaprāptam evāpakṣatva na ni(-tvaṃ ni)rākṛtapadena pramāṇaviruddhasyākhyānam, na tv atiprasaktaṃ pakṣalakṣaṇam vyavacchinnam, sandigdhasyaiva sādhyatvāt, pramāṇabādhite sādhakapramāṇāvṛtter iti | tad evam abādhitaviṣayatvaṃ nirākṛtya rūpāntaraṃ nirākurvann āha -- etena avinābhāve sati bādhāyā [T. 362a.] asambhavadarśanena ekasaṃkhyāvivakṣā'pi viruddhāvyabhicāridoṣavipakṣeṇocyamānā pratyuktā pratyākhyātā | paraḥpṛcchati -- katham iti kena prakāreṇa -- yathā bādhāvinābhāvayoḥ sahānavasthānaṃ tathā pratihetvavinābhāvayor api?, yenaikasaṃkhyāvivakṣā tadvad eva pratyākhyāyeta iti | siddhāntavādī sāmyaṃ darśayann[741]āha -- eka ityādi | eko hi hetur lakṣaṇayuktaḥ | svasādhyāvyabhicārī kathaṃ bhavati? | yadi svasādhyabhāva eva bhavet, anyathā tallakṣaṇam avinābhāvo nāma hīyeta | atraiva dharmiṇi sa tallakṣaṇa eko bhavati tatraiva dharmiṇi tasmād anyo 'pi pratihetur viruddhastena hetulakṣaṇayuktaḥ kathaṃ bhavati? | ekasya 3hetor yat sādhyaṃ[742]tadbādhakasya tadviruddhasyāparasya dharmasya bhāva eva nābhāve bhāvād avinābhāvād iti bādhayā samānaṃ bādhāsambhavena samānaḥ pratihetur iti [S. 202b.] nirasta iti | atraiva dūṣaṇāntaram abhidhātuṃ vikalpayann āha -- api ca ityādi | `vastutaḥ` paramārthato yasya pratihetur na sambhavati -- kim asau samyagjñānasya viparyayasya vopanyastasādhyaviparītajñānasya vā hetur iṣṭo [T. 362b.] yato vivakṣitaikasaṃkhyatvaṃ tallakṣaṇam ucyate, āhosvid yasya pratihetus tatsādhyaviparītasādhako na pradarśitaḥ paramārthataḥ sann apīti | paro doṣam apaśyann āha -- kiñcataḥ ityādi | yadi nāma pūrvo vikalpa uttaro vā tataḥ ko doṣaḥ? iti[743]| {p. 214.1} siddhāntavādy āha -- yady asambhavan pratihetur yasya sa samyagjñānādihetur iṣyate, tadā 'lakṣaṇam etad vivakṣitaikasaṃkhyatvam | kasmāt? aśakyo niścayo yasya vastuto 'sambhavat pratihetutvasya sa tathoktaḥ | paramatāpekṣayā caitad ucyate | paro hi darśanādarśanābhyām asaty api pratibandhe 'vinābhāvam icchati | paro hi darśanādarśanābhyām asaty api pratibandhe 'vinābhāvam icchati | tatas tasya pratihetor evaṃvidhasya sambhavo 'sti | sa cānupalabhyamāno 'pi kadācit syād iti vastutas tadabhāvo niścīyate | pratibandhanibandhanāvinābhāvavādināṃ tv asmākaṃ [S. 203a.] pratihetvasambhavaḥ suniścita eva | na hi tādātmyatadutpattilakṣaṇe pratibandhe pramāṇataḥ siddhe tannimittāvinābhāvitayā ekena hetuna svasādhye sādhite punas tatraiva dharmiṇi tallakṣaṇasya [T. 363a.] tadviruddhārthasādhakasya pratihetoḥ sambhavaḥ śaṅkhyate, bhāvānāṃ viruddhasvabhāvadvayāyogād, viruddhadharmasādhakasambhave ca tasyaiva svasādhyāvinābhāvinaḥ prathamasya tatra pramāṇato bhāvasiddhyayogād iti | syān matam -- yadi nāma prastutaḥ pratihetvasambhavo 'smābhir niścetum aśakyas tathāpy asambhavat pratihetutvaṃ vivakṣittaikasaṃkhyatvapratipāditaṃ hetulakṣaṇaṃ kasmān na bhavati? ity āha -- na hy aniścitātmanaḥ ityādi | pratipādako yo dharmo hetos tasyāniścitasvabhāvasya yasmāt tallakṣaṇatvaṃ pratipādakadharmatā na bhavati | yathā saṃdigdhasya pakṣadharmatvasyeti pūrvakasya sādhanam | nāpi sandigdhaṃ lakṣaṇaṃ yasya sa hetur bhavatīti na kaściddhetur bhaved iti hetvabhāvo [S. 203b.] vā ity asya samarthanam | tataś ca hetvābhāsās tato 'pi ity atrāpi yojitam iti | syān matam -- yasya pratiyogī dṛśyate tasyaiva pratihetubhāvāt ahetutvaṃ bhavatu, yasya tu pratiyogī hetur na dṛśyate sa vastuta evāsambhavat pratihetuḥ | na hi tatra vastutaḥ pratihetusambhavaḥ śaṅkyate, bādhakapratyayam antareṇa bādhāśaṅkāyā ayogāt | tad uktam -- bādhājñāne tv anutpanne nāśaṅkāniṣpramāṇikā iti | {p. 215.1} ata āha -- tulye lakṣaṇe hi ityādi | śaṅyamānapratihetunā tulyaṃ lakṣaṇaṃ darśanādarśanamātranimittāvinābhāvarūpaṃ yasya tasmin dṛṣṭaḥ pratiyoginaḥ [T. 363b.] pratihetor bbādhakasya sambhava sa yeśām api tattulyalakṣaṇānāṃ pratiyogī na dṛśyate teṣv api śaṅkāṃ pratihetusambhavaviṣayām utpādayati | kiṃ kāraṇam? | adṛṣṭapratiyogino dṛṣṭapratiyogino viśeṣābhāvāt | na hi tasyetareṇa kaścidviśeṣo 'sti, yatas tatsambhavo na śaṅkyeta | puruṣaśaktivaikalyādinā tu tadadarśanaṃ[744]sambhāvyeteti kim ucyate `nāśaṅkā niḥpra(ṣpra)māṇikā` iti | atha viśeṣaḥ pratibandhalakṣaṇo 'vinābhāvaniścāyako dṛṣṭapratihetor adṛṣṭapratiyogina iṣyate yataḥ pratiyogisambhavāśaṅkā 'stam upaiti | [S. 204a.] tadā sati vā viśeṣe sa viśeṣo hetor lakṣaṇam | kiṃ kāraṇam? | yatas tato viśeṣād dhetur ekāntena niścayena nirastapratipakṣas tathāvidhe dharmiṇi pratihetvasambhavāt svasādhyaṃ niścāyayatīti | yas tathāvidho na bhavati tadviśeṣavirahāt dṛṣṭapratihetuḥ so 'tallakṣaṇo na hetuḥ syāt | tathā ca yadi nāmā 'hetau pratihetur dṛṣṭo, hetoḥ kim āyātam, yena tannivṛttaye tatraikasaṃkhyāvivakśā kriyate, yathoktāvinābhāvavacanenaiva tannivṛtter ity āha -- tathāca hetau tadviśeṣayogini pratihetvasambhave sati vyarthā niṣprayojanam ekasaṃkhyāvivakṣeti | [T. 364a.] yathoktaviśeṣāṅgīkaraṇe tallakṣaṇasya pratihetor asambhavāt kasyaikasaṃkhyāvivakṣayā vyavacchedaḥ kriyate? yato 'sya kāryakatvaṃ syād iti | viruddhāvyabhicāriṇaś ca hetvābhāsasya vyavacchedārtham ekasaṃkhyāvivakṣā hetulakṣaṇe kriyate | vastuto 'sambhavat pratihetutvasiddhye ca pratibandhalakṣaṇe viśeṣe hetāv iṣyamāṇe viruddhāvyabhicāry api hetvābhāso na [S. 204b.] bhavati | tato vyavacchedyābhāvāt kim ekasaṃkhyāvivakṣayā? iti darśayann āha -- ataḥ pratibandhalakṣaṇaviśeṣopagamāt viruddhāvyabhicāriṇo hetvābhāsasya yallakṣaṇaṃtad dhīyeta na sambhavet | kiṃ punas tadviruddhāvyabhicāriṇo lakṣaṇam? ity āha -- svalakṣaṇa ityādi | hetor yadātmīyaṃ lakṣaṇaṃ tadyuktayor hetvor {p. 216.1}ekatra dharmiṇi virodhena parasparaviruddhasādhyasādhakatvenopanipāte sati viruddhāvyabhicārīti viruddhāvyabhicāriṇo lakṣaṇam | na ca tat pratibandhāṅgīkaraṇe sati sambhavati | na hi tādātmyatadutpattibhyāṃ svasādhyapratibandhavaty ekatra hetau kvaciddharmiṇi saṃbhavati dvitīyas tallakṣaṇas tatraiva hetuḥ sambhavet, [T. 364b.] bhāvānāṃ viruddhasvabhāvadvayāsambhavāt, viruddhadharmādhyāsasya bhedalakṣaṇatvāt | tadavyabhicāriṇo hetor dvitīyasya tatra kutaḥ sambhavāvakāśa iti | nanu yadi tathāvidhaviśeṣasambhave [S. 205a.] sati viruddhāvyabhicārilakṣaṇaṃ hīyate, ekasaṃkhyāvivakṣā vā vyārthā, tathāpi naiva hetvabhāvaprasaṅgaḥ, tat kim uktaṃ hetvabhāvo vety ata āha -- na ca naiva tasya viśeṣasya pratibandhalakṣaṇasya, yato vastuto 'sambhavat pratihetutvaṃ niścīyate | svarūpaṃ tādātmyatadutpattilakṣaṇaṃ nirddeśyate bhavadbhiḥ yathā 'smābhir nirdiṣṭaṃ ydrūpaṃ pratītya pratipadya pratiyoginaḥ sambhavāsambhavāu utpaśyāmaḥ | yatra sa viśeṣo nāsti tatra pratiyoginaḥ sambhavaḥ kalpita āgamāśraye 'numāne | yatra tv asti sa viśeṣo vastubalapravṛtte 'numāne tatra pratiyogino 'sambhava iti yata evaṃ tasmān nāsty eva bhavatāṃ sa viśeṣaḥ -- bhavadbhir na jñāyata eva sa viśeṣa 1iti -- tasmāt[745]sarvatra yatrāpi pratiyogī na dṛśyate tatrāpi ṣāṅkyā pratiyogiviṣayayā bhavitavyam | tām eva śaṅkhāṃ draḍhyann āha -- dṛṣṭapratihetor api ityādi | yasyāpi [S. 205b.] hi pratihetur dṛṣṭas tasyāpi prāk pratiyogidarśanād itareṇa sarvakālam adṛṣṭapratiyoginā kaścid viśeṣo lakṣyate [T. 365a.] yaddarśanāj jñāyeta `atra pratiyogī sambhavati nyānyatra` iti darśanādarśanamātranibandhanayor anvayavyatirekayoḥ sarvatra samānatvāt | tathāpi paścāt tatra pratiyogī dṛṣṭa iti sarvatra tattulyalakṣaṇe pratiyogisadbhāvaśaṅkā na vivarttata iti | syān matam -- yeṣu pratiyogī sambhavati teṣvaśyam eva kadācid asāv upalabhyate | yeṣu tu puruṣāyuṣeṇāpi nopalabhyate trṣv asau {p. 217.1} nāsty eva | tataḥ sa tathāvidho hetur bhaviṣyati, tat kathaṃ hetvabhāvo 'smākam? ity ata āha -- na ca ityādi | yeṣām api hi pratihetuḥ sambhavati teṣām api naiva sarvadā tasya pratihetor upalabdhiḥ pratipattṛṛṇām | na hy asarvadarśinām upalabdhiḥ sarvabhāvasattāṃ vyāpnoti, pratibandhavaikalyasadbhāvāt | nanu ca yatra sarvadaiva pratipatrā(ttrā) pratiyogī na dṛśyate tatra tadāśaṅkā [S. 206a.] kathaṃ kriyate? | tathā cāha -- bādha(dhā)jñāne tv anutpanne nāśaṅkāniṣpramāṇikā iti | tathā 'param -- śiṣyaparamparayākumārilotpādāt prāgdṛṣṭapratiyogiṣūpanyasteṣu, tenaiva prajñātiśayaśāktinā pratihetava utprekṣitāḥ tatas taddarśanāt yāvaj jīvaṃ adṛṣṭapratihetuṣv api tadāśaṅkā nivarttate |tataḥ katham āśaṅkā niṣpramāṇikocyate? | tulyalakṣaṇe hi ityādikam api pratiyogisambhavāśaṅkākāraṇam uktam eva | na ca pratiyogisambhavam āśaṅkamānas tannimittasaṃbhavāt `utprekṣeta hi` ityādyākrośamātrea nivarttayituṃ śakyate | tenāsya[747]pratiyogyāśaṅkāpanodakṣaṃ kiñcit kāraṇam abhidhānīyam yathā 'smābhir abhihitaṃ `svabhāvahetor viparyaye bādhakapramāṇavaśād ātmyaniścaye saty anvayavyatirekayos tatra nirṇaya; [S. 206b.] kāryahetau ca yathoktapratyakṣānupalambhataḥ kāryakāraṇasiddhes tanniścaya` iti | yata evaṃ sarvatra pratiyogyāśaṅkā na nivarttate bhavad darśane tena kāraṇāniścayaḥ pratiyoginaḥ sambhavayoḥ `iha pratiyogī sambhavati iha tu na sambhavati` ity evaṃrūpa 4iti -- tasmād[748]vastuto 'sambhavat pratihetutvaṃ {p. 218.1} yallakṣaṇam hetoḥ [T. 366a.] tasyāniścitatvād ekasaṃkhyāvivakśāv ādināṃ na kaściddhetuḥ syāt | na hy aniścitalakṣaṇo hetur bhavatīty upasaṃhāra iti | tad evaṃ `kiṃ yo vastuto 'sambhavatpratihetuḥ sa samyagjñānaviparyayahetur iṣṭaḥ` iti amuṃ vikalpaṃ nirākṛtya dvitīyaṃ vikalpaṃ nirācikīrṣur āha -- athāpradarśitapratihetuḥ samyagjñānaviviparyayahetur iṣṭa iti sambandhaḥ | ayaṃ ca pakṣaḥ kiladiṅnāgācāryasyāpy abhimata iti para upadarśayann āha -- yathāha diṅnāgācāryaḥ | kim āha? yadātarhi ityādi | śrāvaṇatvasya hi na kathañcidvyavacchedahetutvam iti diṅnāgācāryeṇokte pareṇābhihitam -- yadātarhivaiyākāraṇaḥśabdatvaṃsāmānyaviśeṣaṃnityam abhyupagacchati tadā'yaṃśrāvaṇatvalakṣaṇaḥpakṣadharmaḥhetur eva syāt | nityaḥśabdaḥśrāvaṇatvātśabdatvavat ity evaṃ pareṇokte satyācāryeṇoktam -- yady atraśabdākhye dharmiṇy anityatvahetuṃkṛtakatvaprayatnānantarīyakatvādilakṣaṇaṃ kaścidvaiśeṣikādir na darśayet[749] tadā'yam pradarśitapratihetur hetur eva bhavet iti | tad evamācāryāpadaiḥ[750]sākṣitve datte mujam utkṣipya śāstrakāraḥ pūtkurvann[751]āha -- 4idam idānīm[752]ityādi | 5yadā hyācāryasyāpy[753]etad abhimatam iti [T. 366b.] kaiścidvyākhyāyate tadidaṃ[754]sumahadvyasanam āyatam -- gurubhir abhihitatvād aprakāśyam, na hi gurūṇāṃ doṣaḥ prakāśayituṃ yuktaḥ, nyāyam anupālayadbhiḥ asaṃvaraṇīyam apracchādanīyam | tat kiṃ gurūn[755]dūṣayāma uta 8nyāyam apy upekṣāmahe[756]ity 9ubhayam apy aśakyam[757]iti kaṣṭataraṃvyasanaṃkatham nirvoḍhuṃśakyeta? | na kathaṃcid iti | kaḥ punar atra doṣo yenedaṃ kaṣṭataram ity āha -- sa tāvad ayaṃ śrāvaṇatvalakṣaṇo hetur vastuni śabdādīni 10svasādhyaṃ tattvam[758]nityatvaṃ tatprakṛtīni tadātmakāni kṛtvā [S. 207b.] tacchrāvaṇatvaṃ pramāṇaṃ yeṣāṃ puruṣāṇāṃmīmāṃsakavaiyākaraṇadīnāṃ tān {p. 219.1} abhyudayena svarggeṇa niḥśreyasena cāpavarggeṇa yojayitvā | tathā hi -- vastutattvaṃ yāvan kleśān na prajahāti tāvat svargamāsādayati, kleśāṃs tu prajahan nirvāṇaparāyaṇo bhavati | athavā śabdanityatvapratītau vedaprāmāṇyāt tadvahitāgnihotrānuṣṭhānāt[759]svarggo vedāntaniṣevaṇād apavarggaḥ | punar uttarakālaṃ pratibhāvatā[760] prajñājātīyenavaiśeṣikādinā puruṣeṇa hetvantarasya[761] [T. 367a.] pratihetoḥ nidarśanena yad asya nityatvasādhanasāmarthya pratihetvanupadarśane[762]satyāsīt 15tat tadupadarśanena[763]utkīlitam apanītam iti | tāni vastūni nityatvasampadaḥ pracyāvya, tāṃś ca tatpramāṇakān[764]puruṣān svarggāpavarggasampadaḥ pracyāvya śrāvaṇatvalakṣaṇo hetuḥ śaktivaikalyāt paritrātum aśakto bhraṣṭarājya iva rājā tapovanaṃ gacchati svair eva duścaritair[765]iti kim atra vayaṃ brūmaḥ? | tad evam upahasyaitasmin pakṣe [S. 208a.] doṣam upadarśayann āha -- puruṣapratibhā ityādi | yadā hy apradarśitapratihetur hetur iṣyate tadā puruṣapratibhākṛtaṃ sādhanatvam abhyupagataṃ bhavati | tataś ca vastuto na kiñcit sādhanam asādhanaṃ vā prāptam | tathā hi -- yadā pratihetur nopadarśyate tadā sādhanam, yadā tūpadarśyate tadā na sādhanam iti puruṣapratibhākṛtaṃ sādhanatvam āyātam iti | api ca -- apradarśitapratihetor hetor hetutve 'ṅgīkriyamāṇe vikalpadvayam -- kiṃ paramārthato hetus taddharmabhāvī, utā 'taddharmabhāvīti? | tatrādyaṃ vikalpam adhikṛtyāha -- sa ca hetur yo 'sau prathamaṃ upādīyate | sa yadi svabhāvataḥ eva tasmin sādhyadharme satyeva bhavati ity evaṃśīlo 'smad upavarṇitapratibandhopagamāt [T. 367b.] yadīṣyate tadākatham anyathākriyeta hetvantareṇātaddharmabhāvī kathaṃ kriyate? | na kathañcit | kiṃ kāraṇam? | vastūnāṃ [S. 208b.] hetulakṣaṇānāṃ yaḥ svabhāvaḥ -- `saty eva sādhyadharme bhavanātmakaḥ` -- tadanyathābhāvasya tadviparyayasya abhāvād ubhayoś ca svasādhyadharmāvinābhāvitve {p. 220.1} svabhāvata eva dharmiṇy ekatra tayor bhāve viruddāv ubhau svabhāvāv ekasya syātām | na caikasya viruddhau svabhāvau sambhavataḥ, viruddhadharmādhyāsena tasyaikatvahāniprasaṅgāt | atha dvitīyo vikalpas tadā ataddharmabhāvīca asaty api sādhyadharme bhavanaśīlaḥ pratibandhānabhyupagamāt katham anyadā'pi apradarśitapratihetvavasthāyām api sādhanaṃkasyacit? | naiva tadāpi sādhanam, na kevalaṃ pradarśitapratihetvavasthāyām iti | upasaṃharann āha -- tasmāt savabhāvataḥ ityādi | yata evaṃ bhāvānāṃ svabhāvo 'nyathā kartuṃ na śakyate, viruddhobhayasvabhāvaś caiko na sambhavati tasmāt paramārthataḥ svena svena [S. 209.1a.] sādhyenāvinābhāvinor yathoktalakṣaṇayoḥ [T. 368a.] kāryasvabhāvahetvoḥ tallakṣaṇasya kāryasvabhāvalakṣaṇasya pratihetor asambhavād alakṣaṇam ekasaṃkhyāvivakṣā vivakṣitaikasaṃkhyatvaṃ lakṣaṇam na bhavati | kiṃ kāraṇam? ity āha -- vyavacchedyābhāvād iti | pratihetur hi vivakṣitaikasaṃkhyatvasya vyavacchedyo varṇyate | sa ca pratihetuḥ svalakṣaṇayuktayoḥ kāryasvabhāvayor na bhavaty eveti kathaṃ taddhetulakṣaṇaṃ syād iti | tad evam anayor dvayo rūpayor yaḥ sambhavo yathoktāvinābhāvā 'sambhave satīti rūpāntaropagame 'pi hetvābhāsataiveti hetvābhāsās tato 'para iti ity asyārtho vivṛta iti | jñātatvanirākaraṇāyāha -- jñānaṃpunaḥ ityādi | abādhitaviṣayatvaṃ vivakṣitaikasaṃkhyatvaṃ ca kāryasvabhāvahetvor evāvinābhāve sati bādhāpratihetvor asambhavāt vyavacchedyābhāvatvena saty api liṅgadharmatve tallakṣaṇaṃ na bhavatīty uktam | jñānaṃ tu jñātatvam, tasyaiva [S. 209.1b.] bhāvapratyayenābhidhānāt | tathā hi -- jñānaśabdapravṛttinimittaṃ jñātatvam ucyate, tac ca jñānam eva, tadutpāde sati jñāta iti vyavahārāt | na ca tat liṅgasyātmarūpam iti [T. 368b.] kathaṃ liṅgalakṣaṇaṃ bhaviṣyati? | yady api vikalpapratibhāsī sāmanyākāro liṅgatayā 'vasthāpyate tathāpi na jñānasya liṅgadharmatā | na hy asau svatantra eva liṅgam | yad āha -- vikalpabhedāna {p. 221.1} svatantrāṇām anvarthāśrayaṇāt tatkalpitaviṣayāda[766]'rthapratipattāv[767] anarthapratilambha eva syāt iti | tamād bāhyavastūpādānasyaivāsya liṅgatā 'vasthāpyate | sādhyasādhanasaṃkalpe vastudarśanahāneḥ[768]svalakṣaṇasya kvacidananvayāc ca taddharmatām eva tv anusmaranto vikalpā nānaikavyatirekān[769]saṃdarśayanto vastuni paramparayā pratibandhād avisaṃvādakāḥ kāryādiliṅgavyapadeśanibandhanaṃ cety uktaprāyam | na ca tasya kāryāder ātmarūpaṃ [S. 209.2a.] jñātam | vikalpāvabhāsī ca sāmānyākāro naiva vikalpasyātmabhūtaḥ, tasya nīrūpasya vasturūpavirodhāt | tadrūpasya ca vikalpapratibimbacakrasya sāmānyātmatāvirahāt | yasmād abāhyāsyāpi bāhyatayā vyavasitasyānanuyāyino 'py anuyāyitayā sāmānyāmakatvaṃ tathātve cāsya vikalparūpatayā kutaḥ? yadā ''ha -- jñānād avyatiriktaṃca katham arthāntaraṃvrajet? || tasmān mithyāvabhāso 'yam artheṣv ekātmatāgrahaḥ| [PV 3.70f.] iti | na jñānasya liṅgadharmatā | etad eva sādhayann āha -- kiṃrūpād ityādi | kim ātmakāt hetor anumeyo 'rtho jñātavyaḥ iti cintāyāṃ prakṛtāyāṃ pratipattuḥ puṃso yad avisaṃvādakaṃ liṅgaṃ tasya svarūpam abhidhīyate śāstrakāraiḥ [T. 369a.] yasya rūpasya darśanādayaṃ pratipattā ôyatra tadrūpasambhavaḥ tat sādhanam tadrūpavikalam asādhanamô iti pravibhāgena vyavasthāpya yat tatra sādhanatvena vyavasthāpitaṃ tasyeṣṭārthasannidhānasampratyayāt pravṛttim avalambate | tathā, etasmiṃś ca nyāye [S. 209.2b.] vyavasthite yad asya liṅgasyātmarūpaṃ tal lakṣaṇaṃ bhavitum arhati pakṣadharmādivat na tu yat pararūpam | syād etad -- jñātasya liṅgasya sādhakatvād yuktaiva sādhyasiddhyupayogino jñānasya liṅgalakṣaṇatety ata āha -- pratipattijanmani ityādi | yady anumeyapratītijanmany upayujyate jñānam iti tanmātreṇa liṅgasya lakṣaṇam iṣyate tadā 'tiprasaṅgaḥ prāpnoti | tam evāha -- evaṃpratipattijanmany upayogamātrāl liṅgalakṣaṇatve prameyasya arthasya puruṣasya {p. 222.1} pramātuḥ adi śabdāt saṃyogasamavāyādīnām ālokamanaskārādīnāṃ liṅgalakṣaṇatvaṃ bhavet | atra kāraṇam āha -- na hi teṣv api prameyādiṣu asatsu liṅgini jñānaṃ bhavatīti kṛtvā | atra paro 'niṣṭam āpādayann āha -- niścitagrahaṇaṃtarhi ityādi | yadi pararūpatvāj jñānaṃ liṅgalakṣaṇaṃ na bhavati tadā ca yad etadācāryeṇa -- anumeye 'rtha tattulye sadbhāvo nāstitā'sati | niściteti -- niścitagrahaṇaṃ kṛtaṃ bhavataś cābhimataṃ [T. 369b.] tan na karttavyam | tathā hi -- niścayo hi liṅgasya pararūpam eva | sa cet tallakṣaṇam, jñānaṃ kim iti neśyate yato niścayo vijñānam eva tadviśeṣatvād asyeti | siddhāntavāy āha -- na na karttavyaṃ kintu kartavyam eva tasya [S. 210a.] niścitagrahaṇasya liṅgarūpapratipādanād anyārthatvāt | tām evānyārthatāṃ darśayann āha -- sapakṣavipakṣayoḥ ityādi | pare hi sapakṣe darśanamātreṇāsapakṣe cādarśanamātrato gamakaṃ hetum icchanti | teṣāṃ naiva darśanamātreṇa sādhyasiddhau samartho hetur bhavatīti jñāpanārthaṃ niścitagrahaṇaṃ kṛtam | yataḥ sator vidyamānayor api darśanādarśanayor agamakatvaṃ hetor dṛśyate `sa śyamaḥ, tatputratvāt` ityādau | yata evaṃ tena kāraṇena sapakṣe bhāvena vipakṣe sarvatrābhāvaviśiṣṭenā 'sapakṣe ca sarvatrābhāvena sapakṣe tādātmyatadutpattilakṣaṇabhāvaviśiṣṭena gamako hetur ity asyārthasya jñāpanārthaṃ lakṣaṇavākye niścitagrahaṇaṃ kṛtaṃ boddhavyam | etad uktaṃ bhavati -- yāv eva sapakṣavipakṣayoḥ bhāvābhāvau pratibandhasādhakapramāṇavṛttyā niścitau tābhyām eva hetur gamako bhavati, na tu yathākathañciddarśanamātreṇety asyārthasya [S. 210b.] jñāpanāya niścitagrahaṇaṃ kṛtam iti | prakṛtam upasaṃharann āha -- tena ityādi | yena viśiṣṭayor bhāvābhāvayor eva khyāpanāya niścitagrahaṇaṃ kṛtam, na rūpāntarābhidhānāya, anātmarūpasya [T. 370a.] ca lakṣaṇatā na yujyate, tena pararūpaṃ liṅgasya lakṣaṇaṃ na bhavati | yataḥ tena jñānādinā pararūpeṇa liṅgasya na kiñcid rūpaviśeṣo 'bhidhīyata iti | {p. 223.1} nanu ca pare 'pi sapakṣavipakṣayor bhāvābhāvābhyāṃ gamakaṃ hetum icchanti, darśanādarśane tu tayor eva sādhake, tat kim arthaṃ niścitagrahaṇam? iti, ata āha -- tau hi ityādi | yady api pare bhāvābhāvābhyām eva gamakaṃ hetum icchanti tathāpi sapakṣa eva bhāvo 'sapakṣe cābhāva eveti bhāvābhāvau darśanādarśanamātrato vyavasthāpayanti | na ca tatas tau tathāvidhāu sidhyataḥ, pratibandhavikalānām apy athānāṃ kvacid bhāvābhāvayoḥ kathañciddarśanādarśanasambhavāt | tasmād [S. 211a.] yau `hetoḥ sapakṣe eva bhāvo 'sapakṣe cābhāva eva` ity evam ātmakau bhāvābhāvau tau tadbhāvasya sādhakaṃ yat pramāṇaṇ tādātmyatadutpattisādhanaviṣayaṃ tadvṛttyā boddhavyau | kutaḥ? upāyāntarasyābhāvāt | tadanabhyupagame hi hetoḥ sapakṣa eva bhāvaḥ sarveśāṃ hetumatāṃ bhāvānāṃ sādhyenānugamadarśane sati vipakṣe cābhāva eva sādhyavikalānāṃ sarvārthānāṃ hetuviviktānāṃ upalambhe sati syāt | na caitad asarvadarśinaḥ sambhavatīti | yata upayāntaraṃ nāsti tena kāraṇena tayor viśiṣṭayor bhāvābhāvayoḥ pratipādanāya niścitaśabdaḥ prayukto lakṣāṇe lakṣaṇakāeṇeti | nanu ca bhāvābhāvavacanamātrād eva pramāṇato niścayo labhyate anyathā tayor eva sattā na prasidhyed iti, ata āha -- yady api ityādi | anumeye 'rtha tat tulya sadbhāvo nāstitā'sati | ity anenaiva sapakṣāsapakṣayoḥ [T. 370b.] bhāvābhāvavacanamātreṇa niścitagrahaṇanirapekṣeṇa tayor bhāvābhāvayor yat sādhanaṃ pramāṇaṃ tasya vṛttir yady apy ākṣipyate | kathaṃ punar niścitagrahaṇam antareṇa bhāvābhāvavacanamātratas tadvṛtteḥ ākṣepaḥ? ity āha -- anyathā yadi tatsādhanapramāṇavṛttir nākṣipyeta, [S. 211b.] tadā tayor eva sapakṣavipakṣayor eva bhāvābhāvayor yā sattā svarūpavyavasthā tasyā aprasiddheḥ | kasmād aprasiddhiḥ? ity āha -- jñānasya upalabdher yā sattā utpattiḥ tannibandhanatvāj jñeyasya bhāvābhāvalakṣaṇasya sattāvyavasthāyāḥ svarūpavyavasthiteḥ | na hy upalambham antareṇa svata evārthāḥ {p. 224.1} sidhyanti, sarvasya sarvasiddhiprasaṅgāt | tasmād idam evaṃrūpaṃ naivaṃrūpam iti tadākārajñānodayād eva vyavasthāpyate | yata evaṃ tasmāt sarvatra śāstre loke vā jñeyasattāvyavasthaiva niścitagrahaṇaṃ vinā 'pi tatsādhanaṃ tatsattāsādhanaṃ pramāṇam ākarśati ākṣipatīti | kiñ ca, parārthatvāc ca śāstrapraṇayanasya tatsādhanapramāṇavṛttir ākṣipyata iti sambandhaḥ | kīdṛśaṃ punas tacchāstrapraṇayanaṃ yat parārtharūpatayā svavyavasthāpitajñeyasattāsādhanaṃ pramāṇam ākṣipati? ity āha -- trirūpaṃliṅgaṃvaḥsaṃvādakaṃprāpakaṃ [T. 371a.] vāñcitasyārthasyeti | yadi nāmaivaṃrūpaṃ parārthaṃ śāstrapraṇayanaṃ tathāpi kathaṃ tat sādhanapramāṇavṛttim ākṣipatīty āha -- tadrūpaṃ tasya liṅgasya trirūpasya rūpaṃ svabhāvaṃ śāstroktaṃ ye pratipattāro na vidanti, na teśāṃ tatas trirūpāl liṅgāc chāstroktād vāñcite 'rthe pravṛttir bhavati, ajñātasyārthasya [S. 212a.] jñāpakasya svasattāmātreṇa pravartakatvābhāvāt | yata evam iti tasmāt paropalakṣaṇatvād eva pareṣāṃ jñāpakatvād eva pravarttake trirūpaliṅge jñānaṃ siddham iti yady api niścitagrahaṇam atiricyate tathāpi tāv eva liṅgasya sapakṣāsapakṣayor bhāvābhāvau viśiṣṭau śastroktau `sapakṣa eva bhāvo 'sapakṣe cābhāva eva` ity evaṃrūpau kecinnaiyāyika prabhṛtayaḥ, pare darśanādarśanamātreṇa -- ye darśanādarśane pratibandhasādhake na bhavataḥ -- tanmātreṇa vyavasthāpayanti yata eva[770] iti tasmāt teṣāṃ vādināṃ niśedhārtho 'yaṃ lakṣaṇe niścitaśabdaḥ prayuktaācāryeṇāsmābhiś cābhyupagata iti | yadi tu paravipratipattiḥ na syāt tadā naivāsau prayujyeteti | kim iti punar darśanādarśanābhyāṃ bhāvābhāvaviśayābhyāṃ sapakṣā[sa]pakśayoḥ viśiṣṭau bhāvābhāvāv anvayavyatirekātmakau [T. 371b.] neṣyeta ity āha -- sator api ityādi saty api kvacit sapakṣe bhāvadarśane hetoḥ kvacic cāsapakṣe 'bhāvadarśane `sa śyamaḥ, tatputratvāt` ityādāv anvayavyatirekayoḥ saṃśayāt | tathā hi -- anvayo nāma sarvatra saty eva sādhye hetor {p. 225.1} bhāvo vyāptyā cāsati sādhye hetor abhāvo vyatirekaḥ | na ca kvacit sati sādhye [S. 212b.] hetor bhāvadarśane 'pi tanmātreṇa tathābhāvaḥ sarvatra bhavati, apratibaddhasvabhāvānāṃ sahabhāvaniyamā 'bhāvāt | tathā kvacit sādhyābhimatasyābhāve saty abhāvadarśane 'pi hetoḥ sarvatra tadabhāve 'vaśyam abhāvaḥ, tadanāyat tasya tannivṛttau niyamena nivṛttyabhāvāt | tasmāt pratibandhaprasādhakapramāṇavṛttyaiva yathoktau sapakṣāsapakṣayoḥ bhāvābhāvau sidhyataḥ nānyatheti vipratipattinirāsārtham eva niścitagrahaṇaṃ kṛtam ity upadarśayann āha -- tasmāt ityādi | asmābhiḥ ityācāryakṛte niścitagrahaṇe 'nyatrāsmākam abhimatatvāt asmābhiḥ ity āha | tad evaṃ vipratipattinirāsārthaṃ niścitagrahaṇam, asatyāṃ tu vipratipattau tan na kartavyam eveti pratipādya ata eva nyāyāt jñātatvaṃ rūpāntaraṃ na bhāvatīti [T. 372a.] darśayann āha -- yato 'pi ityādi | pṛthag ataḥ iti pakṣadharmatvādes trairūpyāt | kutaḥ? | tenaiva trairūpyavacanenaiva tatsādhanapramāṇākṣepataḥ avagatatvāt pratipannatvād iti | kiṃvat? upanayārthavat pakṣadharmatvāt iti | yathā pakṣadharmatvavacanenaiva hetor upanayasyārtho 'vagatas tasya dharmiṇi hetoḥ sadbhāvapradarśanātmakatvāt, pakṣadharmavacanasya ca tadrūpatvāt tataḥ pṛthagupanayo [S. 213a.] rūpāntaraṃ na bhavati; tathā trairūpyāt jñānaṃ, tadvacanenaivāvagatatvād iti | atra paro 'niṣṭam āpādayann āha -- anvayavyatirekayor api ityādi | yadi trairūpyavacanenaiva sāmarthyāj jñānaṃ labhyata iti tat tataḥ pṛthag na vaktavyam hanta tarhi anvayāt pṛthag vyatireko na vaktavyaḥ vyatirekāc ca pṛthaganvayaḥ | kiṃ kāraṇam? | ekasyānvayasya vyatirekasya vā prayogād ubhayasya gateḥ | kṛtaṃ ca tayoḥ pṛthagvacanaṃ, tathā jñātatvasyāpi trairūpyād gamyamānasyāpi pṛthagvacanaṃ karttavyam iti | siddhāntavādy āha -- na, hetoḥ ityādi | nānvayavyatirekayor na pṛthaktvaṃ kintu bhinnarūpataiva | tathā hi -- anvayo hetoḥ {p. 226.1} sapakṣe bhāva ucyate, vyatirekaḥ punar abhāvo 'sapakṣe | na ca tau parasparam ākṣipataḥ [T. 372b.] parasparam antarbhavato vidhipratiṣedharūpayor bhinnasvabhāvatvāt | na ca yo yato bhinnasvabhāvaḥ sa tatrāntarbhūto yuktaḥ | nanu ca yady anvayavyatirekayor bhinnarūpatā kathaṃ tarhi trairūpaṃ liṅgam ucyate? | na hi parasparabhinnāv ātmānāv evāsya yujyate, svabhāvabhedalakṣaṇatvād vastubhedasya | naiṣa doṣaḥ, yato yathā 'nvayavyatirekau [S. 213b.] vyavasthāpyete na vā nayo(-pyete tathā tayo)r anantarbhāva ucyate nānyathā | kathaṃ caitau vavasthāpyete? | vyāvṛttikṛtaṃ bhedam upādāya | tathā cānayor bhinnarūpataiva | vyāvṛttibhede 'pi ca paramārthato bhedo nāstīty ekaṃ liṅgaṃ trirūpam ity ucyata iti | kathaṃ tarhi prāguktam[771]`nānayor arthaḥ kaścid bhedaḥ, anyatra prayogabhedād` iti? ata āha -- ekaṃvākyam ityādi | anvayamukhena vyatirekamukheṇa vā prayuktam ekaṃ vākyam ubhayam anvayaṃ vyatirekaṃ ca bhinnalakṣaṇam eva gamayatīty ucyate 'smābhir naiko 'rthaḥ svabhāvo dvitīyasyocyate, parasparabhinnayor evaikavākyārtharūpatvāt | atra para āha -- natu(nu) tatraiva ityādi | ayam abhiprāyaḥ -- lakṣaṇavākyapratipāditāv anvayavyatirekāv āśritya parasparāntarbhāvaścodyate | sa ca vidyata[772]eva | tathā hi -- `tatraiva bhāvaḥ` ity atra lakṣaṇavākye tadarthatayā[773]tadabhāve 'bhāvo gamyate; `atadabhāve 'vaśyam abhāvaḥ` iti [T. 373a.] cātra `tadbhāve bhāvaḥ` | na hy asati pratibandha ekābhāve 'parasyābhāvaḥ | pratibandhaś ca tādātmyatadutpattibhyāṃ tadbhāve bhāvarūpa eva | tataś caikenaiva sapakṣāsapakṣyor bhāvābhāvapratipādakena [S. 214a.] prativiśiṣṭena lakṣaṇavākyenobhayagater dvitīyavacanaṃ na karttavyam iti | tathā caikavākyārthāntarbhāvād bhinnasvabhāvatā 'py anayor durllabhā | tataś ca yaduktam `anvayavyatirekayor api tarhi na pṛthaktvam iti` tat tadavastham eveti | {p. 227.1} siddhāntavādy āha -- vacanam etad `tatraiva bhāvaḥ` ityādirūpam ubhayamākṣipati pratipādayati | kutaḥ? | sāmarthyād ubhayapratipādanaśaktasya? | niyamas vyāpakasya `sapakṣa eva bhāvo 'sapakṣe cābhāva eva` iti sāvadhāraṇasya dvitīyākṣepanāntarīyakatvāt dvitīyapratipādananāntarīyakatvāt | na ca tāvataikavākyapratipādanamātreṇobhayor ekasvabhāvatā bhinnasvabhāvānām apy athānām ekavākyena pratipādanāt | ekenaiva ca lakṣaṇavākyenobhayagatāv api yat pṛthaabhidhānaṃ tat prayoganiyamārtham | sādharmyaprayoge [T. 373b.] vaidharma(rmya)vacanaṃ na karttavyam, vaidharmyaprayoge ca sādharmyavacanam iti na punar ekābhidhānenānavagatasya rūpāntarasya pratipādanārtham | na ca tathā trairūpyavacanena jñānanibandhanena jñeyasattāvyavasthāyāḥ paropalakṣaṇāthena ca śāstrapraṇayanenāśritajñānasyaiva trairūpyasya [S. 214b.] pratipādanāl labdhasya jñānasya punarvacane na kiñcit prayojanam astīti nāsya pṛthagvacanaṃ yuktam iti | syānmatam -- kevalāv api tarhy ekavākyārthānantarbhūtau parasparama'bhinnasvabhāvau bhaviṣyataḥ tata evaikavākyārthāntarbhāvād ity ata āha -- na punaḥkevalau ekavākyārthānapekṣau tadantarbhāvamātreṇa sapakṣāsapakṣayoḥ bhāvābhāvau parasparam ākṣipato 'ntarbhavataḥ bhinnarūpāṇām apy arthānām ekavākyāntarbhāvadarśanāt | nanu ca niyamavantāv api bhāvābhāvau kevalāv eva, tayoḥ parasparākṣepe kevalayor api tatprasaṅga ity ata āha -- niyamavantau ca sāvadhāraṇavākyapratipāditau na kevalau kintu sahitāv eva | kutaḥ? | niyamasya sāvadhāraṇasya vākyasya ubhayarūpatvāt bhāvābhāvapratipādanātmakatvāt | tad evaṃ sāvadharaṇena [T. 374a.] vākyena naiva kevalo 'nvayo vyatireko vā 'bhidhīyate | tadantarbhāvāt tu dvitīyagatiḥ kintu parasparānantarbhūtāv eva sahitāv ekena vākyenābhidhīyeta iti pratipādyopasaṃharann āha -- tasmāt tatraiva [S. 215a.] sapakṣa eva bhāva {p. 228.1} ity anena vākyena na sapakṣe bhāva evocyate | kiṃ tarhi? | asapakṣe 'bhāvo 'pi, tathā cetareṇāpy asapakṣe 'bhāva eveti vacanena nābhāva eva kevala ucyate kintu sapakṣe bhāvo 'pi, yena kevalavacanena bhāvo 'bhāvo vā tadātmakatayā dvitīyam ākṣiped yato 'nayoḥ pṛthagvacanaṃ na syāt | tasmād yadā 'nvayavyatirekau bhāvābhāvāv abhipretau tadā tau bhinnarūpāv eveti kathaṃ tayoḥ na pṛthaktvam? | atha niyamavatā vākyenābhihitau tadaikavākyād evobhayagateḥ pṛthagvacanaṃ na karttavyam eva | tat tu kṛtaṃ nāpratipannapratipattaye kintu prayoganiyamārtham ity uktam etad iti | syānmatam -- yathā 'nvayavyatirekau bhāvābhāvalakṣaṇau na parasparātmakau tataś ca tayoḥ parasparato rūpāntaratvam, evaṃ paropalakṣaṇaśastrapratipāditāt trailakṣaṇyād bhidyata eva jñānam, na tatrāntarbhūtam, tato rūpāntaraṃ bhaviṣyatīty ata [T. 374b.] āha -- naivam, yathā 'nvayavyatirekau bhāvābhāvalakṣaṇau parasparam anantarbhūtau, na tathā jñānaṃ paropalakṣaṇaśāstrapratipādite trailakṣaṇye 'nantarbhūtam | kutaḥ? | paropalakṣaṇāt -- pare upalakṣyante [S. 215b.] upalakṣaṇa(ṇaṃ) trairūpyaviṣayāṃ pratītiṃ kāryante yena śāstreṇa tato yat trailakṣaṇyaṃ pratīyate āgṛhītajñānaṃ tasmād avyatirekād āgṛhītajñāne trailakṣaṇye 'ntarbhāvād iti yāvat, iti tasmān na lakṣaṇāntaraṃ trairūpyād iti | tad ayam atra samudāyārthaḥ -- yadi jñātatvaṃ jñānaśabdapravṛttinimittaṃ uktena prakāreṇa jñānam evocyate tadā talliṃgasyānātmabhūtam iti na tallakṣaṇam | athāvi(pi )jñānāpekṣaḥ karmabhāvo jñātatvam ucyate tadā 'pi jñeyasattāvyavasthāyā jñānasattānibandhanatvāt trairūpyavyavasthaiva tatsattāvyavasthāpakaṃ jñānam ākṣipati | tatas tadapekṣo 'pi karmabhāvo 'nuktasiddha iti na tadvacanaṃ pṛthakkarttavyam | tathā paropalakṣaṇārthaśāstrapratipāditāgṛhītajñānāt trailakṣaṇyād avyatirekād iti | tad evam abādhitaviṣayatvādikaṃ rūpatrayaṃ nirākṛtya nigamayann āha -- tasmān na hetuḥṣaḍlakṣaṇaḥ| [T. 375a.] kiṃ tarhi? | trailakṣaṇya eveti |

{p. 229.1} imaṃ kṣatāśeṣakutarkamārgaṃ,
munīśarād dhāntannayapradīpam |
vitatya puṇyaṃ yadupārjitaṃ tat,
parāṃ viśuddhiṃ jagato vidheyāt ||

[S. 216a.] hetubinduṭīkā[774]samāptā | .................................................................................................................................................................................................................................................................. mā yatata imā yā tadrūpā bala (?) tribhuvanasya hitāya śaśvat | narasya setoḥ do... ...tathāgatamatasya nibodhayitrī || 2 ||

....... 74 mārga(rgga)sira vadi 7 ravau | maṃgalaṃ mahāśrīḥ ||

na guror upadeśam agrahīt bubudhe vastu tato ... ... dhīḥ | yatato sma na tasya vṛddhaye na parispanditum apy apārayat || [1 ||]

jīvātmakaṃ cāndramasaṃ ca tejaḥ kṛtāspadaṃ tasya tai ...t |
tad eva śaktā ...thā paratra citrā hi viśvaprakṛti...nāḥ || 2 ||

he! rohiṇīramaṇa! sarvakalāniketa!

tārāpate! rajaninātha! sudhānidhāna!
kādambarīrasaguṇeṣu ni... ... va --
mātmānam arpitaśarīram anusmarendoḥ || 3 ||

śrībrahmāṇagacche paṃ- abhayakumārasya hetubindutarkaḥ ||

__________NOTES__________

[728] -yām api anupalambhāt -- T. [729] niṣkāsya yataḥ -- T. [730] hetoḥ [731] sādhya- [732] punaḥ tadṛśena he- -- T. [733] asāmarthyaprāptir iti -- T. [734] anupalambhāt -- T. [735] -pratyayasadbhāve -- T. [736] pratibandhāt vai- -- T. [737] nopādanam -- T. [738] nopā- -- T. [739] iti kutaḥ -- T. [740] sādhyam apy asādhyaṃ asādhyam api sādhyaṃ pare prāhuḥ [741] -dī sandarśa- -- T. [742] hetor ātmano sā- -- T. [743] iti manyate -- T. [744] taddarśanam -- T. [745] {? -- s. p. xxv, Śuddhipatrakam: iti | ta- : iti -- ta} [746] This verse is omitted in the T. [747] pratipattuḥ [748] {? -- s. p. xxv, Śuddhipatrakam: iti | ta- : iti -- ta} [749] ni- -- Na. T. [750] -cārya pūjyapādaiḥ -- Pu. [751] pṛthakkurvan -- Na. [752] idam ityādi- -- Pu. [753] yadācārya- -- Pu. [754] tadaivaṃ -- Pu. [755] gurūṃ -- Pu. [756] -yam upe- -- Pu. [757] -yam aśa- -- Pu. [758] -dhyata- -- Na. T. [759] -trādyanu- -- Na. T. [760] prati-bhavatā -- T. [761] -ṣeṇa akṛtakatvād he- -- T. [762] kṛtakatvādi- [763] tadu- -- Pu. T. [764] -kāt -- Pu. [765] duśceṣṭitaiḥ -- Na. [766] tair vikalpaiḥ kalpito yo 'sau viṣayo 'vagru(?)rūpo na dhūmatvādiḥ [767] vahnitvādi [768] vastudarśanāpravṛttā (?) [769] nānābhūtānāṃ yo vāstavavyatireka ekasya ca vyāvṛttiparikalpitas taṃ darśayantaḥ [770] evaṃ -- T. [771] p. 74,18-21 [772] vidyate -- T. [773] tatraivety avadhāraṇasya tadathitayā [774] -ṭīkā brāhmaṇārcatena vivṛtā samā- -- T.