Amoghapāśanāmahṛdayaṃ mahāyānasūtram

Header

This file is an html transformation of sa_amoghapAzahRdayasUtra-mz.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2019-08-22

Sources:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

The following orthographic peculiarities have been standardized for plain transformations:


Text

Or.Ms.152, p. 1b1oṃ namo lokanāthāya || evam mayā śrutam ekasmin samaye bhagavān potalake parvvate viharati sma || āryāvalokiteśvarasya bhavane anekaśālatālatamālacampakāśokātimuktakanānāratnavṛkṣasamalaṅkṛte | mahatā bhikṣusaṃghena sārddham aṣṭāśītibhir bhikṣuśatasahasrair Meisezahl1962, p. 313 nnavanavatibhiś ca bodhisatvakoṭīniyutaśatasahasrair anekaiś ca śuddhāvāsakāyikair devaputrakoṭīniyutaśatasahasraiḥ | parivṛtaḥ puraskṛta īśvaramaheśvarabrahmakāyikān devaputrān adhikṛtya dharmman deśayati sma || atha khalv āryāvalokiteśvaro bodhisatvo mahāsatva utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ kṛtvā praṇamya prahasitavadano bhūtvā bhagavantam etad avocat ||

asti mama bhagavann amoghapāśarājaṃ nāma hṛdayaṃ yan mayā pūrvvam ekanavatime kalpe vilokitāyāṃ lokadhātau lokendrarājasya tathāgatasya sakāśād udgṛhītaṃ yena me bhagavann īśvaramaheśvaradevaputrapramukhāni bahūni śuddhāvāsakāyikadevaputrapramukhāny anekāni devaputraśatasahasrāṇi samādāpitāny anuttarāyāṃ samyaksaṃbodhau || asaṃmohajñānavyūhapramukhāni ca mayā daśasamādhiśatasahasrāṇi pratilabdhāni | yasmiṃś ca punar bhagavan pṛthivīpradeśe | idam amoghapāśahṛdayaṃ pracaret || veditavyaṃ bhagavans tasmin pṛthivīpradeśe | īśvaramaheśvarabrahmakāyikapramukhāni dvādaśadevaputraśatasahasrāṇi rakṣāvaraṇaguptaye sthāsyanti || caityasammato bhagavan sa pṛthivīpradeśo bhaviṣyati | yatredam amoghapāśahṛdayam pracariṣyati | anekabuddhakoṭīniyutaśatasahasrāvaropitakuśalamūlās te bhagavan satvā bhaviṣyanti | ya idam madīyam Meisezahl1962, p. 314 amoghapāśahṛdayaṃ śroṣyanti ||

yaḥ kaścid bhagavan kilviṣakārī syāt sarvvapāpāspadaḥ pāpadharmmasamācāra āryāpavādakaḥ saddharmmapratikṣepakaḥ | avīciparāyaṇaḥ sarvvabuddhabodhisatvāryaśrāvakapratyekabuddhapratikṣepakaḥ saced vipratisāraṅ gacchet | āyatyāṃ samvaram āpadyate || tasyaiva tāvad bhagavann ekopavāsajāpena | ihaiva janmani tat karmma viśudhyati parikṣayaṅ gacchati | vāṃttībhavati | ekāhikena jvareṇa dvyāhikena vā || tryāhikena vā | cāturthikena vā | evaṃ saptāhikena vā jvareṇa | akṣiśūlena vā nāsāśūlena vā | karṇṇaśūlena vā | dantaśūlena vā | oṣṭhaśūlena vā | jihvāśūlena vā | tāluśūlena vā hṛdayaśūlena vā | udaraśūlena vā | pārśvaśūlena vā | kaṭiśūlena vā | aṅgapratyaṅgaśūlena vā | arśograhaṇīśūlena vā | atīsāreṇa vā | hastapādavedanayā vā | śirorujayā vā | valāhakaśvitrakuṣṭhavicarccikākiṭimalohaliṅgagalagrahabhagandaravisphoṭakāpasmārakākhordair anyair vā kṛtyāpakṛtyair vā | vadhabandhanatāḍanatarjjanābhūtābhyākhyānair vā | saṃkṣepato Meisezahl1962, p. 315 bhagavan kāyapīḍayā vā cittapīḍayā vā | duḥsvapnadarśanena vā tat karmma parikṣayaṅ gacchati | paryavadānaṅ gacchati | prāg eva śuddhasatvānāṃ śraddhādhimuktikānāṃ | yadi bhagavaṃś catasraḥ parṣadaś catvāro varṇṇā māyāśāṭhyenāpi ya idam amoghapāśahṛdayaṃ śroṣyanti udgṛhīṣyanti | dhārayiṣyanti | vācayiṣyanti | likhiṣyanti | likhāpayiṣyanti | paryavāpsyanti | anyeṣāṃ vā satvānāṃ śrāvayiṣyanti | antaśas tiryagyonigatānāṃ karṇṇapuṭe sthitvā karṇṇajāpena dāsyanti | imāni mantrapadāni cintayiṣyanti | apratikṣepato 'rūpato 'vikalpato 'sambhavato 'ciraṅgamato 'karaṇato nirlepato | samaciṃtānikṣepataḥ | virahitapaṃcaskaṃdhataḥ | anena yogena buddhānusmṛtir bhāvitavyā | tad eṣāṃ daśabhyo digbhyo buddhasahasraṃ saṃmukhaṃ darśanaṃ kārayiṣyaṃti | atyayadarśanaṃ ca kariṣyaṃti | peyālaṃ | yāvat pustakalikhitaṃ kṛtvā gṛhe sthāpayiṣyaṃti | kiṃ bahunā bhagavann anyonyaspardhayā vā Meisezahl1962, p. 316 śroṣyaṃti | svāmibhayena vā parānuvṛtyā vā uccagghanahetunā vā śroṣyaṃti | jñātavyaṃ bhagavan paṇḍitenāryāvalokiteśvarasyānubhāvena teṣāṃ karṇapuṭe sthitā sa śabdo nipatiṣyaṃti || tadyathāpi || sa bhagavan kaścid eva puruṣaś caṃdanaṃ vā karpūraṃ vā kastūrikāṃ vā ākruśya paribhāṣya śilāyāṃ vā piṣṭvā ātmānaṃ lepayet | na ca tasya caṃdanasya karpūrasya kastūrikāyāś caivaṃ bhavati | anenāham ākruṣṭaḥ paribhāṣito vā gandhenātikramiṣyāmi ti | api ca sugaṃdha eva saḥ | evam eva bhagavann idaṃ madīyam amoghapāśahṛdayaṃ | yaḥ kaścid uccagghya ullāpya peyālaṃ | yāvan māyāśaṭhyenāpi pūjayet teṣāṃ bhagavan khaṭukaṃsatvānāṃ sa eva kuśalamūlahetur bhaviṣyati | yatra yatropapatsyaṃte tatra tatrāvirahitāś ca bhaviṣyaṃti śīlasamādhiprajñāpuṇyasaṃbhāragaṃdhena | śīlasaugandhikam eva karoti ||

yaḥ kaścid bhagavan kulaputro vā kuladuhitā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā tadanyo vā kaścit satvaḥ amoghapāśahṛdayam uddiśya śuklāṣṭamyām upavāsaṃ kuryāt | saptavārān amoghapāśahṛdayam anālāpataḥ parivarttayet | tasya bhagavan dṛṣṭa eva dharmā viṃśatir anuśaṃsāḥ pratikāṃkṣitavyāḥ | Meisezahl1962, p. 317 katame viṃśatir yad uta

(1) rogāś cāsya kāye notpatsyaṃte | (2) utpannāś cāsya rogāḥ karmavaśena śīghraṃ praśamaṃ yāsyaṃti | (3) snigdhamanojñaślakṣṇagātraś ca bhaviṣyati | (4) bahujanapriyaś ca bhaviṣyati | (5) gupteṃdriyo 'rthapratilaṃbhaś cāsya bhaviṣyati | (6) utpannaṃ cāsyārthaṃ na caurāḥ pratimoṣyanti | (7) agninā na dahyante nodakena hriyante na rājā śaknoti manasāpy apahartum | (8) karmāntāś cāsya sphītā bhaviṣyaṃti | (9) nāśanir nodakabhayaṃ bhaviṣyati | (10) na vātavṛṣṭibhayaṃ bhaviṣyati | (11) saptavārān amoghapāśahṛdayena bhasmodakaṃ vā parijapya dig vidig adha ūrddhvaṃ ca kṣetrasya baṃdho dātavyaḥ | sarvopadravā upaśamiṣyanti | (12) na c' ojohārā ojo 'pahartuṃ śaknuvaṃti | (13) sarvasatvānāṃ ca priyo bhaviṣyati | (14) na cāsya śatrubhayaṃ bhaviṣyati | (15) utpannaṃ cāsya śatrubhayaṃ śīghraṃ praśamaṃ yāsyati | (16) na cāsyāmanuṣyabhayaṃ bhaviṣyati | (17) na kākhordabhayaṃ na cāsya ḍākinībhayaṃ na cāsya tīvrāḥ kleśopakleśā bhaviṣyanti | (18) nāgninā na śastreṇa | na viṣeṇa kālaṃ kariṣyati | Meisezahl1962, p. 318 (19) devatāś cāsya satatasamitaṃ rakṣāvaraṇaguptaye sthāsyanti | (20) yatra yatropapatsyate | tatra tatrāvirahitaś ca bhaviṣyati | maitrīkaruṇāmuditopekṣayā |

ime viṃśatir anuśaṃsāḥ pratikāṃkṣitavyāḥ || aparān aṣṭau dharmmān pratilapsyate | katamān aṣṭau

(1) maraṇakāle āryāvalokiteśvaro bhikṣurūpena sammukhan darśanaṃ dāsyati | (2) sukhena kālaṃ kariṣyati | (3) na bhrāntadṛṣṭir bhaviṣyati | (4) na hastavikṣepaṃ kariṣyati | na pādavikṣepaṃ kariṣyati | noccāraprasrāvan na mañcāvarūḍhaḥ kālaṃ kariṣyati | (5) sūpasthitasmṛtir bhaviṣyati | (6) nādhomukhaḥ kālaṃ kariṣyati | (7) maraṇakāle akṣayapratibhānañ cāsya bhaviṣyati | (8) yatra cāsya buddhakṣetre praṇidhis tatropapattir bhaviṣyati | avirahitaś ca kalyāṇamitrair bhaviṣyati |

dine dine triṣkālaṃ trīṇi vārān parivarttayitavyaḥ | madyamānsapalāṇḍugṛñjanakalaśunaśaṅkārakṛtocchiṣṭaviśeṣārthinā hy ete varjjyaḥ || ayañ cāmoghapāśahṛdayo dharmmaparyāyaḥ sarvvasatvānāṃ balābalaṃ jñātvā śrāvayitavyaḥ | ācāryamuṣṭir Meisezahl1962, p. 319 nna karttavyā | yasmād vigatamalamātsaryā | īrṣyāpagatā bodhisatvā bhavanti | satvānām arthakaraṇenaiva buddhabodhiḥ prāpyate | bodhisatvānāṃ gaṇatāñ ca gacchati | bodhir ucyate prajñā | satva ucyate upāyaḥ || etau dvau dharmmau satvānām arthenaiva prāpyete | sacen punar bhagavān jānīyāt || nv aham imam amoghapāśahṛdayan tathāgatasya purataḥ kīrttayeyaṃ catasṛṇāṃ parṣadām arthāya hitāya sukhāyānyeṣāñ ca pāpakāriṇāṃ |

atha khalu bhagavān āryāvalokiteśvaraṃ bodhisatvaṃ mahāsatvam etad avocat |

bhāṣa tvaṃ śuddhasatva | yasyedānīṃ kālaṃ manyase || anumoditaṃ tathāgatena paścime kāle paścime samaye bodhisatvayānikānāṃ pitṛkāryaṃ kariṣyati ||

atha khalv āryāvalokiteśvaro bodhisatvo mahāsatvo 'nimiṣanayano bhūtvā bhagavantam etad avocat ||

śṛṇu me bhagavan sarvvabodhisatvanamaskṛtam idaṃ vimokṣamukhamaṇḍalaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya ||

oṃ || namas tryadhvānugatapratiṣṭhitebhyaḥ sarvabuddhabodhisatvebhyaḥ | namaḥ pratyekabuddhāryaśrāvakasaṃghebhyo Meisezahl1962, p. 320 'tītānāgatapratyutpannebhyaḥ | namaḥ samyaggatānām | namaḥ samyakpratipannānāṃ | namaḥ śāradvatīputrāya mahāmataye | nama āryamaitreyapramukhebhyo bodhisatvasaṃghebhyaḥ |

namaḥ supratiṣṭhitaśailendrarājapramukhebhyaḥ sarvatathāgatebhyo 'rhadbhyaḥ samyakasaṃbuddhebhyo bhagavadbhyaḥ |

namaḥ suvarṇṇavarṇṇavinirditeśvararājāya tathāgatāya | namaḥ siṃhavikrīḍitarājāya tathāgatāya | nama āryāmitābhāya tathāgatāya | namaḥ supratiṣṭhitamaṇikūṭarājāya tathāgatāya | namaḥ samantaraśmyudgataśrīkūṭarājāya tathāgatāya | namo vipaśyine tathāgatāya | namaḥ śikhine tathāgatāya | namo viśvabhuve tathāgatāya | namaḥ krakucchandāya tathāgatāya | namaḥ kanakamunaye tathāgatāya | namaḥ kāśyapāya tathāgatāyā | namaḥ śākyamunaye tathāgatāyārhate samyaksambuddhāya | tadyathā

oṃ mune 2 mahāmunaye svāhā |

oṃ śame 2 mahāśame rakṣa 2 māṃ sarvasatvāṃś ca sarvapāpapraśamane svāhā ||

namaḥ suparikīrttitanāmadheyāya tathāgatāya || namaḥ samantāvabhāsavijitasaṃgrāmaśriye tathāgatāya || nama indraketudhvajaśriye tathāgatāya || namo ratnaprabhāseśvararājāya tathāgatāya || namo 'pratihatabhaiṣajyarājāya Meisezahl1962, p. 321 tathāgatāya || namo vikrāntagāmine tathāgatāya ||

namo buddhāya namo dharmmāya namaḥ saṃghāya || namo 'tītānāgatapratyutpannebhyo buddhebhyo bhagavadbhyaḥ || tadyathā

smṛtivarddhani | mativarddhani | dhṛtivarddhani | prajñāvarddhani | pratibhānavarddhani | dhyānavarddhani | samādhivarddhani | samarthavarddhani | sarvvabodhipakṣadharmmavarddhani | sakalabuddhadharmmaparipūraṇīye svāhā |

namo ratnatrayāya | nama āryāvalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya ||

namo mahāsthāmaprāptāya bodhisatvāya mahāsatvāya mahākāruṇikāya ||

ebhyo namaskṛtvā idam āryāvalokiteśvaramukhodgīrṇṇam amoghapāśarājaṃ nāma hṛdayan tathāgatasammukhaṃ bhāṣitaṃ mahatāṃ parṣanmadhye | aham idānīm āvarttayiṣye || sidhyantu mantrapadāḥ sarvakāryāṇi sarvabhayebhyo mama sarvasatvānāñ ca rakṣā bhavatu || tadyathā

oṃ cara 2 ciri 2 curu 2 mara 2 miri 2 muru 2 mahākāruṇika svāhā || saṃśodhanamantraḥ ||

sara 2 siri 2 suru 2 curu 2 viri 2 dhiri 2 piri 2 miri 2 mahāpadmahastāya svāhā || vighnotsāraṇamantraḥ ||

kala 2 kili 2 kulu 2 mahāśuddhasatvāya svāhā Meisezahl1962, p. 322 || devatāsaṃśodhanamantraḥ ||

budhya 2 bodha 2 bodhi 2 bodhaya 2 kaṇa 2 kiṇi 2 kuṇu 2 paramaśuddhasatvāya svāhā || tathāgatamantraḥ ||

kara 2 kiri 2 kuru 2 mahāsthāmaprāptāya svāhā || niveśanamantraḥ ||

cala 2 sañcala 2 vicala 2 eṭaṭa 2 bhara 2 bhiri 2 bhuru 2 tara 2 tiri 2 turu 2 ehy ehi mahākāruṇika svāhā || ākarṣaṇamantraḥ ||

mahāpaśupativeśadhara | dhara 2 dhiri 2 dhuru 2 tara 2 sara 2 cara 2 para 2 vara 2 mara 2 lara 2 hara 2 hāhā | hīhī | hūhū | oṃkāra brahmaveśadhara | dhara 2 dhiri 2 dhuru 2 tara 2 sara 2 cara 2 para 2 vara 2 hara 2 raśmiśatasahasrapratimaṇḍitaśarīra | jvala 2 tapa 2 bhāsa 2 bhrama 2 bhagavan somāditya | yamavaruṇa | kuberabrahmendra | vāyvagni | dhanada | ṛṣidevagaṇābhyarccitacaraṇa svāhā || arghāsanasnānamantrādyalaṃkāragandhapuṣpadhūpacchatradhvajapatākābalidīpamantraḥ ||

suru 2 curu 2 muru 2 ghuru 2 sanatkumāra | rudravāsava |viṣṇu | dhanada | vāyvagni | ṛṣināyaka | vināyaka | bahuvividhaveśadhara svāhā || devatālakṣaṇamantraḥ ||

dhara 2 dhiri 2 dhuru 2 tara 2 thara 2 ghara 2 para 2 lara 2 hara 2 yara 2 mara 2 vara 2 varadāyaka svāhā || sādhakasya Meisezahl1962, p. 323 niveśanamantraḥ ||

samantāvalokitavilokitalokeśvaratribhuvaneśvarasarvaguṇasamalaṃkṛta | avalokiteśvara | muhu 2 muru 2 muya 2 muñca 2 rakṣa 2 māṃ sarvasatvāṃś ca sarvabhayebhyaḥ sarvopadravebhyaḥ sarvopasarggebhyaḥ sarvagrahebhyaḥ sarvavyādhibhyaḥ sarvajvarebhyaḥ | evaṃ vadhabandhanatāḍanatarjjanarājataskarāgnyudakaviṣaśastraparimocaka svāhā ||

kaṇa 2 kiṇi 2 kuṇu 2 cara 2 ciri 2 curu 2 indriyabalabodhyaṅgacaturāryasatyasaṃprakāśaka | tama 2 dama 2 sama 2 masa 2 rama 2 dhama 2 mahākāruṇika | mahātamondhakāravidhamana | ṣaṭpāramitāparipūraka | mala 2 mili 2 mulu 2 ṭaṭa ṭaṭa 4 ṭhaṭha ṭhaṭha 4 ṭiṭi ṭiṭi 4 ṭuṭu ṭuṭu 4 ṭhiṭhi ṭhiṭhi 4 ṭhuṭhu ṭhuṭhu 4 eṇeyacarmmakṛtaparikara | ehy ehi mahākāruṇika īśvaramaheśvaramahābhūtagaṇasaṃbhañjaka | kara 2 kiri 2 kuru 2 para 2 hara 2 vara 2 sara 2 kaṭa 2 kiṭi 2 kuṭu 2 maṭa 2 mahāviśuddhaviṣayanivāsin | mahākāruṇika svāhā || saptaparivāramantraḥ ||

śvetayajñopavītaratnamakuṭamālādhara | sarvajñaśirasi kṛtajaṭāmakuṭamahādbhutakamalālaṅkṛtakaratala | dhyānasamādhivimokṣāprakampya Meisezahl1962, p. 324 bahusatvasantatiparipācakamahākāruṇika | sarvakarmmāvaraṇaviśodhaka | sarvajñajñānaparipūraka | sarvavyādhiparimocaka | sarvasatvāśāparipūraka | sarvasatvasamāśvāsanakara namo 'stu te svāhā ||

amoghāya svāhā || amoghapāśāya svāhā || ajitāya svāhā || aparājitāya svāhā || amitābhāya svāhā || amitābhasutāya svāhā || mārasainyapramardanāya svāhā || abhayāya svāhā || abhayapradānāya svāhā || jayāya svāhā || vijayāya svāhā || jayavijayāya svāhā || varadāya svāhā || varapradāya svāhā || akālamṛtyupraśamanāya svāhā || idañ ca me karmma kuru namo 'stu te svāhā ||

oṃ raṇa 2 hūṃ phaṭ svāhā ||

oṃ jaya hūṃ phaṭ svāhā ||

oṃ yuji hūṃ phaṭ svāhā ||

oṃ hūṃ jaya svāhā ||

oṃ hrīḥ trailokyavijayāmoghapāśāpratihata hrīḥ haḥ hūṃ phaṭ svāhā ||

oṃ vasumati hūṃ svāhā ||

oṃ ārolika svāhā ||

oṃ bahule 2 svāhā ||

oṃ ārolika hrīḥ jrīḥ hūṃ phaṭ svāhā || niyatāniyatavedanīyāśubhasya me bhagavan karmmaṇo 'śeṣataḥ kṣayaṃ kuru svāhā ||

oṃ padmahastāya svāhā ||

oṃ buddhadharmmasaṃghāya svāhā || ||

paṭhitasiddhasyāsya mantrasya karmmāṇi bhavanti | triṣkālajāpena pañcānantaryāni viśodhayati | sarvakarmmāvaraṇaviśuddhiñ Meisezahl1962, p. 325 ca karoti | agurudhūpena sīmābandhaḥ bhasmodakena sarṣapeṇa khadirakilakādyaiḥ sarvajvareṣu sūtrakaṃ bandhayitavyaṃ | sarvavyādhiṣu ghṛtaṃ tailam udakaṃ vā parijapya dātavyaṃ | kākhordacchedanaṃ śastreṇa | rakṣā sūtreṇa | udaraśūlena lavanodakaṃ | viṣanāśanaṃ mṛttikayā udakena vā | cakṣuroge śvetasūtrakaṃ karṇṇe bandhayitavyaṃ | dantaśūle karavīradantakāṣṭhaṃ | sīmābandhe pañcaraṅgikasūtram ekaviṃśativārān parijapya | catuḥṣu khadirakīlakeṣu baddhvā caturddiśaṃ nikhātavyaṃ | sīmābandho bhavati | sarvarakṣā sūtrakena udakena | bhasmakena vā | sarvagraheṣu pañcaraṅgikasūtrakaṃ | sarvajvareṣu śvetasūtrakaṃ | sarppakīṭalūtalohaliṅgagalagraheṣu madhupippalīyutaṃ | cakṣurogeṣu gandhodakaṃ palāśodakaṃ vā madhuyaṣṭyudakam vā | sarvakalikalahavivādābhyākhyāneṣu | udakaṃ parijapya mukham prakṣālayitavyaṃ | paraviṣayarājyarāṣṭropadravarakṣāsu Meisezahl1962, p. 326 pūrṇṇakalaśaṃ sthāpayitvā śucinā śucivastraprāvṛtena mahatīṃ pūjāṃ kṛtvā vācayitavyaṃ mahāśāntir bhavati || tena codakena sektavyaṃ | sarvasatvānāṃ rakṣā kṛtā bhavati | sarvetyupadravopasarggāḥ praśāmyanti | mudrikayā candanatilakaṃ hṛdaye | ekaviṃśativārān parijapya karttavyaṃ | sarvānantaryāṇi karmāṇi kṣayati | satatajāpena gṛhe rakṣā | padmahomena sarvvasatvarakṣā | candanahomena sarvagrahabhūtarakṣā | jayā vijayā | nākulī gandhanākūlī | vāruṇī | abhayapāṇi | indrapāṇi | gandhapriyaṅgu | tagara cakrā | mahācakrā | viṣṇukrāntā | somarājī | sucandanā ceti || eṣāṃ yathāsambhavataḥ | aṣṭottaraśatavārān parijapya maṇiṃ kṛtvā śirasi bāhau vā dhārayitavyaṃ | bālānāṃ gale | nārīṇāṃ vilagne | svayam paramasaubhāgyakaraṇaṃ | alakṣmīpraśamanaṃ putradañ ca || etena maṇinā bandhena sarvarakṣā kṛtā bhavati | viṣāgnir nnākramati | viṣakṛtaṃ notpadyate | utpannā api na pīḍāñ janayiṣyanti | śīghraṃ praśamayiṣyanti | grahāḥ praśamayiṣyanti | vātameghāśanistambhanam vāriṇā | karavīralatayā Meisezahl1962, p. 327 sarvakarmmakaraṃ | āryāvalokiteśvarahṛdayaṃ paramasiddhasamādhitam evaitāni karmmāṇi kurute ||

atha sādhayitum icched vidhiḥ paṭe 'śleṣakair varṇṇakair buddhapratimām ālekhya | āryāvalokiteśvaro jaṭāmakuṭadhārī | eṇeyacarmmakṛtavāsāḥ | paśupativeśadharaḥ | sarvālaṃkāravibhūṣitaṃ kṛtvā | poṣadhikena citrakareṇa citrāpayitavyaḥ || tataḥ sādhakena tasyāgrato 'patitagomayena maṇḍalakaṃ kṛtvā śvetapuṣpāvakīrṇṇaṃ | aṣṭau gandhodakapūrṇṇakumbhāḥ sthāpayitavyāḥ | aṣṭāv upahārāś catuḥṣaṣṭirūpakaraṇāni | balirmānsarudhiravarjjitaḥ | agurudhūpaṃ dahatā vidyā aṣṭasahasraṃ japtavyā | ahorātroṣitena trirātroṣitena vā triḥśuklabhojinā śucinā triṣkālasnāyinā śucivastraprāvṛtena jāpo dātavyaḥ | tataḥ pratimāyā agrataḥ | ātmānaṃ jvalitaṃ paśyati | tad dṛṣṭvā ca hṛṣyati svayam āryāvalokiteśvara āgacchati | sarvāśā paripūrayati | manaḥśilāñjanam vā parijapyākṣīṇy añjayitvā antarhito bhavati | ākāśena krāmati | asaṃmohajñānavyūhaṃ nāma samādhiṃ pratilabhate | yad icchati tat karoty eva sādhaka iti || ||

Meisezahl1962, p. 328idam avocad bhagavān āttamanā āryāvalokiteśvaro bodhisatvo mahāsatvas te ca bhikṣavas te ca bodhisatvas te ca śuddhāvāsakāyikadevaputrāḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti || ||

āryāmoghapāśanāmahṛdayaṃ mahāyānasūtraṃ samāptaṃ || |