Ahoratravratakathā-prose

Header

This file is an html transformation of sa_ahoratravratakathA-prose.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ahovk2_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ahoratravratakatha (Prose version) = Avk_P
Based on the edition by R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000
(Studia Philologica Buddhica, Monograph Series, 16).

Input by Klaus Wille (Göttingen)

ITALICS for restored text

Revisions:


Text

Ahorātravratakathā

Avk_P_1. oṃ namo dharmadhātave /

ākāśanirmalo bhūto niṣprapañcaguṇāśrayaḥ /
pañcaskandhātmakaḥ śāntas tasmai stūpātmane namaḥ // 1 //

ekasminn antare kāle bhagavān kapilavastuni mahānagare viharati sma sārdhaṃ pañcamātrair bhikṣuśataiḥ sabahulaiś ca kṛtakṛtyair jitendriyaiḥ kṣīṇāsravair anyaiś ca bodhisattvaśataiḥ ṣaṭpāramitānirjātaiḥ pañcacakṣusamanvāgatair anekaiḥ śrāvakamukhyair anuttarapuṇyakṣetre nivāsitair buddhaśāsanaratibhir anekair devanāgayakṣādibhiḥ parimaṇḍitaiḥ sapārṣadaparipūrṇaiḥ /

Avk_P_2. tatsabhāyāṃ subhūtir vajradharam evam āha / vajradhara śrīmān muniśārdūlas tatsabhāyām anekadevanāgayakṣādisaṃmilite naikagiram ājñāṃ nāvabhāṣitaṃ kim / kimabhilāṣo bhavasi subhūte yathābhiprāyas tathā vijñāpaya śākyamunau / subhūtir āha / narāṇām uttamaṃ vrataṃ yad ahorātravrataṃ vratarāja mahodayaṃ mamābhilāṣaḥ / ity ukte mahānumataṃ sādaraṃ kṛtvā vajradharo bhagavantam evam āha / bhagavan muniśārdūla giram ekam api nāvabhāṣitam / sarvasabhājanānām abhilaṣitaṃ subhūtir iti vratarāja mahodayaṃ yad ahorātravratopāyikām abhilāṣiko 'ham ity āha / tat sakalaṃ prabhāṣaya tvaṃ munīśvara /

Avk_P_3. bhagavān āha / sādhu sādhu vajradhara lokānāṃ hitahetunā pṛcchitaṃ saphalaṃ pūrayāmi / ity uktvā śrīdharmadhātusamādhau sthitavān /

nāsikāgre mahāpadme dharmajvalaṃ samujjvalan /
avabhāsya diśān sarvāṃs tatsabhāyāṃ virājate // 2 //

tadā sarvaparṣadajanāḥ ke cit paraṃ dharmasubhāṣitaṃ ke cid bhagavato vaco'mṛtakaṃ pātum ... / tathaivānye kathā parasparaṃ pravāditāḥ / te parṣadajanā sādhu bhagavadraśmayaḥ prādurbhūtā avaśyaṃ dharmakathāṃ pratibhāṣayiṣyati /

Avk_P_4. tadā vajradharaḥ punar apy uvāca / sādhu bhagavan mahāprabha kasmin bhagavan pṛthivyāṃ kena saṃcāritam ahorātravrataṃ brūhi me parameśvara / bhagavān āha / śṛṇu vajradhara mahātejaṃ vratānām uttamaṃ vrataṃ pṛthivyāṃ pāvanīkathām /

Avk_P_5. purātanīkāle uttaradigbhāge dharmapattano nāma mahānagarī āsīd maghavatpattanasamā sujana-m-uttamaiḥ paripūritā / kathaṃ vistāritā nagarī / saptayojanasaṃvṛtā vyāyāmavistīrṇā bhavati .... tālapaṅktibhiḥ parikhābhiś ca parirundhyamānā mahotsavā / tadūrdhvaṃ trikūṭaparvato 'sti / nānāvṛkṣasamākīrṇaṃ nānāpakṣigaṇasadārataṃ nānākusumasugandhavāsitam anekarṣibhiḥ suvāsitaṃ trikūṭam eva / anekaśūrasamākīrṇānekavidvajjanāvṛtā nānāśilpajñasamāpannā bhiṣagvaraprabhṛtinānāsupuruṣaparipūrṇā bhavati nagarī kālavedīkālajñasamayajñacaittajñamantrīsamāpannā ca /

Avk_P_6. tasyāṃ nagaryāṃ dharmadakṣo nāma rājā babhūva nayavinayavivekavidhijñaḥ prajāvatsalasvabhāvaḥ paraduḥkhaṃ sukhaṃ vā svātmani vedanīyo dayāvān dharmatrāṇadharmaparāyaṇa parakāryeṣu mahotsava / tasya patnī suvratī sadā dharmacāriṇī vidyāguṇasaṃpannā /

Avk_P_7. atha tasmin samaye tatra trikūṭaparvate śāriputro nāma mahātmāyuṣmān jainajño buddhajñānavidāṃ varo viharati / tadā śāriputro 'nuvicintayati / ko dharmavatsalo dharmaparāyaṇo dharmacaraṇo 'sti kasminn iti / tatkṣaṇāt smṛtya darśitam ity uktam / darśito dharmacaraṇo dharmavatsalo dharmaparāyaṇo dharmadakṣo nāma rājā asti / taṃ dharma deśayiṣyāmi / ity uktvā dharmapattanaṃ mahānagarī gatavān samanuprāpta / tatra prāsāda-m-ekam asti / tasmin tiṣṭhati / sa tato 'nekadharmakathanena sthitavān / taṃ sarvajanās tatra prāsādikena sādhukāram adāt / tata ke cit satpuruṣā śiṣyatvam anugacchanti tasya /

Avk_P_8. atha dharmadakṣo mahārājā sarvavṛttāntam anumataṃ śrutvā savicāram ādareṇa sagauraveṇa mahotsavena rājakule praveśayati vāsanabhaktena pratiṣṭhāpayati / atha śāriputro rājānam āśīrvacanam abravīt / saddharma kurutāṃ svasti saddharma kurutāṃ vatsa saddharma kurutāṃ mokṣaṃ sarvakāmā bhavantu vaḥ / atha sa rājā praharṣeṇa āśīrvacanam ākarṇya śāriputram evam āha / vibho śāriputra katham āśīrvacanaṃ tava / kaś cid buddho vā devo vā devī vā maheśvaro nārāyaṇo vānyo rakṣatv ity āśīrvacanaṃ mahyaṃ dadyāt / saddharma kurutām iti dadāsi / saddharmaṃ na jānāmi bhagavan saddharmaṃ bhāṣatu mahāmate /

Avk_P_9. śāriputra āha /

na jānāsi maharaja dharmāṇāṃ dharmam uttamam / dharmadhātu kathaṃ nāma dharmo nāmākaraṃ varam // 3 //

śṛṇu rājan mahāteja prathamato dharmadhātuprasaṃskāraṃ kṛtvā ahorātravrataṃ kārayet / atha cāśrame vā nagare vihāre vā anye vā yatra dharmadhātur asti tatrāhorātravrataṃ kuryāt / aharniśam ahorātraṃ saddharmaṃ tad vratam iti purā tathāgataiḥ /

Avk_P_10. rājovāca /

kathaṃ vidhividhānādīn kathyatāṃ bhikṣusattama / vratarājaṃ tu saṃsāre dinamāsādikaṃ kramāt // 4 //

śāriputra uvāca / prathame mahārāja yavodakasthāpanaṃ kuryāc catasradevatāsthāpanaṃ dharmadhātuprabhṛtasya / icchanti ye sattvā brahmakṣatriyavaiśyaśūdrādayaś caturjātivrataṃ kuryāt / ṣoḍaśaviśatijātibhir anyaiḥ svasvayogyaś ca yujyate /

Avk_P_11. rājan māsāśvinīśuklapakṣe caturdaśyāṃ dantadhāvanaṃ kuryāt / kṣurakarmaśucisnānaṃ madhyāhne dāyadānaṃ kuryāt / tataḥ sūrye ṣaṣṭe gate śālyodanaṃ bhojanaṃ kuryāt / tato mukhaprakṣālanaṃ ...... paścāt / tadā vyākhyānaṃ śṛṇuyāt tataḥ / rātrau trayārdhaprahare rājan sarve samutthāya pratyūṣavelāyāṃ snātvā kriyākāraṃ kṛtvā śucivastraṃ prāvṛtya vrataṃ kuryāt / pañcadevatāmaṇḍalaṃ kṛtvā apatitagomayenopalipyārghaṃ dattvā ca stūpāya puṣpadhūpadīpagandhanaivedyavīṇāvaṃśamṛdaṅgamurajapaṭahatālaśaṅkhadhvajacchattragītanṛtyādīn ṣoḍaśavidhim arcanai rājan nānotsavaprapūritaiḥ prathame pañcapradakṣiṇaṃ kārayet / stuti buddhe pragīyate / lājākṣata sapuṣpaṃ ca caityamūrdhni prakṣipet /

Avk_P_12. atha rājovāca / bhikṣusattama mahāprājña ahorātravrataṃ ekasthāne vā dvitīye vānye vā kim u / śāriputra uvāca /

naikasthāne maharaja yatra caitya pratiṣṭhati /

yatra devālaye caitye yatra tīrthasya saṃgame /
yatra yatra manoramye buddhakṣetre pracaṅkrame // 5 //

rājovāca / kathaṃ nātha pramāṇaṃ ca yaticaityapradakṣiṇaṃ saṃpūrṇaṃ yāvat tāvad dina kiṃ vā / śāriputra uvāca / naiva mahārāja yatināṃ nidrā na viśrāma na dhāvitaṃ kiṃ cit ....... īdṛkpramāṇa iti /

Avk_P_13 rājovāca / samartho 'samartho vā tasya vivekaṃ kathaya prabho / śāriputra uvāca / ke cid asamarthā vā bālavṛddhā vā ahorātravrataṃ na kartavyaṃ mahārājeti / rājovāca / kathaṃ bhikṣo mahāprājña asamarthā bālavṛddhāś ca dharmapratilabdhā bhaveyuḥ / śāriputra uvāca / upavāsoṣito bhūtvā caityārcanaṃ snānādikaṃ kṛtvā japastotraṃ ca kārayet / asamarthānāṃ tathā punar bālānāṃ abhilāṣaṃ yadā dinam ekaṃ vā dinārdhaṃ vā praharam eka vā upavāsoṣito bhūtvā caityārcanaṃ ekadvitripradakṣiṇaṃ yathāśakti kartavyaṃ mahārājeti /

Avk_P_14. vrataniyama kathaṃ bhikṣo bhakṣabhojya kathaṃ punar vrata pūrṇa kathaṃ kuryāt / vrataparyantakaṃ katham / śāriputra uvāca / śucisnādikaṃ kṛtvā cittam antargatamīkṣayet sarvaśuklopacāreṇa sugandhakusumayuktena nihatadaṇḍaśastreṇa nihataprāṇivadhena nihatādattadānena nihatakāmācāreṇa tyaktapiśunena tyaktabhinnabhāṣanena tyaktādṛṣṭavacanena tyaktapāruṣakavacanena ca na cābhidhyādhānena na ca vyāpādacittena na ca mithyādṛṣṭigrahaṇena naiva lavaṇabhojanena naiva madyapānapipāsena naiva māṃsāhāreṇa vinā uccaśayyāṃ vinā jyeṣṭhalaghanena vinā akālabhojanena / evaṃ mahārāja vidhim eva kartavyam / aharniśāparyante prāśanaṃ kuryāt / punaś ca mahārāja vratasaṃpūraṇārthaṃ prativarṣa vā varṣam ekaṃ vā tritaya vā pañca sapta vā vrata samāpta kuryāt /

Avk_P_15. vratasapūraṇāntare vicitracchattraṃ ca ..... chattraṃ ca nānopacāreṇa kusumaprarohaṇaṃ kartavyam / nānotsavavinoditanṛtyagītahāsyalāsyavilāsapañcasvarasaṃvṛtakālāhāreṇa puṣpākṣatapiṣṭakādiprakṣiptena dhvajaprarohaṇaṃ kuryāt / yathāvidhi yajñādikaṃ kṛtvā tata ācāryāya vastrānnasuvarṇakaṅkaṇādi saṃpūraṇāya / evaṃ mahārāja tata ācāryāyopādhyāyena vratinaṃ maṅgalārthaṃ pratiṣṭhāṃ kuryāt / tataḥ kumārīpūjanaṃ kārayet / evaṃ vidhir mahārāja /

Avk_P_16. rājovāca /

sādhu sādhu mahāprājña vratabandha mayā śrutam / phalaṃ tasya kathaṃ nātha bhāṣasva tvaṃ yathāmatam // 6 //

śṛṇu rājan pravakṣyāmi vratarājasya yaṃ phalam / purā tathāgataiḥ prāha tad ekaṃ vrataśāsanam // 7 //

nirghoṣadamano nāma asurendraḥ prakīrtitaḥ / amarāvatī samāsādya tiṣṭhati sukhalīlayā // 8 //

tadā devām indro dīnamanā duḥkhitaḥ sasmāra / kena prakāreṇa vijeṣyāmi / mamāśrame nirghoṣadamano 'surendra sthitaḥ / tadā iti vicintya devānām indraḥ asmin trāyastriśadbhavane prāktanadevendraiḥ sapūjārtha sasthāpitaṃ mahācaityam asti / tasmin caitye ahorātravrata kriyate yathāvidhi devānām indreṇa / tadanantare nirghoṣadamano 'surendro nirjitya pṛthivyām avadhārita / evaṃ mahārāja īdṛśam ahorātravrataprabhāvaṃ mayā śrutam /

Avk_P_17. rājovāca /

kathaṃ bhikṣo mahāsattva tatphalaṃ tadanyad api /
bhāṣasva sakalaṃ taṃ ca vratarājasya sarvataḥ // 9 //

śāriputra uvāca /

śṛṇu rājan mahāteja tadvratasya phalaṃ mayā / kathyate sakalaṃ samyak paryantam ādipaścimam // 10 //

vitānam uccair prakaroti martyā śridharmadhātau ḥ tathāgate vā / jarāvipatti maraṇāntajanma tyaktvā sarogaṃ satataṃ labhante // 11 //

dharmaṃ ca ratnaṃ ca mayūrapadmaṃ caturdhvajān saṃpratiṣṭhāpitena /
maitryādicatvāravihārakādīn samāpyate buddhavidāṃ balāni // 12 //

Avk_P_18. yena dharmadhātave vratārambhe dīyate pādyaṃ ratoadugdhādimiśritaṃ tena śucigātra mahānidhiṃ pratilabhyate / tatra ācamanaṃ dhyātvā dīyate iha janmapāpāni vinaśyanti / dharmadhātave ... laṅghayati / dugdhākṣatāmbunavaratnādi śaṅkhasthāpitaṃ kurvanti narā dharmadhātave te sukhamodinyām abhilāṣaphalāny āpsyanti / paṭadukūlasukumārādi ye praḍhaukanti dharmadhātave te paṭadukūlavastrāṇāṃ tantusaṃkhyayā janmasu surapure paribhuñjante / tilakapraḍhaukitena saundaryarūpaguṇaviśālasugandhavaraṃ tena labhyate / vicitrāṇi ca puṣpāni ........................................

Avk_P_19. api tena suvarṇalatikātulyadānasya tatphalaṃ stūpabimbe buddheṣu munayo vadanti sadā /

padotkṣepapadotkṣepam ekasuvarṇakaṃ dānam / tatphalaṃ munayo jagu stotram eva prakurvīta // 13 //

dharmadhātave suralokai prapūjyate ....... yena gītaṃ pragīyate stūpabimbeṣu divyaśrotro bhūtvā surapure divyaghoṣaṃ śrūyate tena / dharmadhātave rājan japam eka prajapyate yena sugatajñāna samāsādyate samādhi punar āpyate / vividhavādyaṃ ye pravādyante te mahārāja dharmadhātau devaloke divyavādyaṃ pratiśrutya sthitā / dharmadhātustūpabimbeṣu ye nṛtyaṃ prakurvanti nānāvādyasamāyuktaṃ te suraloke sukhabhogya samāsādya gandharvair saha ramante nṛtyamānasya śastraastrahastena tatśastreṇa sarvapāpāni pratihanyante / caityabimbe ye sudhālepa kurvanti te pāparāśiviṣyanditāḥ suralokam anugacchanti / ye stūpabimbe dolibandhitacaturdiśāvarohanti lakṣapuṣpaguṇṭhitā vā ṣaṣṭiśatatrayapramāṇena diśāmālikās te puṣpaguṇṭhitasaṃkhyayā janmasu suraloke bhogam āpnuvanti / ye nānāchattraṃ vicitra ....... chattraṃ vā mahārāja pratyārohayanti te rājāno bhavanti cakravartāś caturaṅgavijitavantaḥ svargānucāriṇo devalokagatā bhavanti jainapadaṃ prāpnuvanti / evam asya mahārāja ahorātravratarājasya phala saṃkṣepād uktaṃ mayā /

Avk_P_20. rājovāca / bhikṣusattama mahābhijña nidrā na kuryād iti sevyate viśrāmaṃ na kuryād iti viśrāmaṃ kriyate tasya phalaṃ kathaṃ doṣabahulam / śāriputra uvāca / nidrāviśrāmaṃ kriyate yena daśāṃśaṃ phalam āpyate / atha rājovāca / bho śāriputra vratarājasya phalahīnabhūtam ittham / asyopāyam asti kiṃ vā na vā / śāriputra uvāca / mahārāja tasyopāyam asti / kiṃtu dharmadhātu praṇamyādau pañcapradakṣiṇāprayuktena aṣṭāṅgapraṇāma kuryāt / kṣamāpayitvā gauraveṇa pratiyācayet / tena sarvadoṣaṃ pratimucyate iti / evaṃ mahārāja ahorātravratasya mahānuśaṃsā mahāphalam / brahmaghātakaṃ bālaghātakaṃ vadhyate ca sahodarastrīhatyāgovadhapāpaṃ mātṛghātaka pitṛghātakaṃ stūpabhedakam / asya mahāsahasrāṇāṃ saṃpūrṇaphalam āpyate prāg ekasya / tathāgatair bhāṣita tathā śrutaṃ mayā /

Avk_P_21. saptaparvatāni mṛttikākarṣāni vāparāṇi vāparaśatāni palasahasrāṇi vā palāyutalakṣaṃ vā tathaiva sakhyām api kalām api śaktaṃ mayā / na ta ahorātravratarājasya phalaparyantaṃ śakyate / evaṃ mahārāja aprameyaphalaṃ vratarājasya anyena kim / evaṃ mahārāja dharmadakṣa saṃpūrṇaphalabhūtasya dharmāṇāṃ saptabhāgaikabhāgaṃ bhūpataye / ekabhāga sārathījanebhyaḥ punar ekabhāga deśavāsināṃ caturbhāgān vratinām / evam eva bhāgapramāṇaṃ mahārāja /

Avk_P_22. rājovāca / sādhu mahābhijña vratānāṃ vratam uttamaṃ vratarājam iti khyātaṃ satyam eva mahāmate / mamābhilāṣo 'bhūt samyak kariṣyāmīti niścaya / tatkṣaṇād eva rājñā patnī vratīm āhūya ādeśitam / amātyapārṣadādi ......... daśaviśatijanādīn sarvān saṃnipātya mahācaityaṃ kāritavān / śāriputreṇa yathādeśitaṃ sarvavidhīn sāmagrī sajjīkṛtya sthitavān / tato dinān prerayām āsa / tadādisamāgatapadakādi sthāpitam / caturdaśyām upavāsasthito bhūtvā madhyāhne dīpadānaṃ dīyate dharmadhātau / tato mukhaprakṣālanādikaṃ kṛtvā śāriputravyākhyānaṃ saṃpūrṇa śrūyate / tato 'harniśaṃ trayārdhaprahare samutthāya pratyūṣe snānādika kṛtvā vratam ārabhyate /

Avk_P_23. tato vratāntare dharmadhātuṃ pañcapradakṣiṇādilājākṣataprakṣepaṇastutigītanānotsavaprapūritena yāvac caitye devālaye tīrthe vā bahubuddhakṣetre gatavān / na nidrā na viśrāmaṃ kārayan rātrau anekadīpaṃ pradīyate / praticaityadevatāyā dīpamālāṃ prajvalayan anekanṛtyagītahāsyalāsyādikaṃ kṛtvā aharniśaṃ laghayati / he vajradhara yathā śāriputreṇa ādeśita trivarṣam evaṃ vidhinā pūrayitvā digmālikādi vicitra .... chattrādi pratyārohayanti / tato kumāripūjāṃ kṛtvā vratapramocanaṃ kriyate / evaṃ vajradhara dharmadakṣamahārājena ahorātravratarājaṃ kṛtavān /

Avk_P_24. sagauraveṇa tato mahārājena dharmadakṣeṇa śāriputrāya sahasramūlya muktāhāraṃ nānālaṃkārādīn vihārabhūmicīvaravastraparyanta dattavān / tato rājā yācanāgāthā kṛtavān /

kṣamasva bho mahāsattva vratarājamahodaye /
mama bhāgo na saṃprāptaḥ tava pādaprasādataḥ // 14 //

śāriputro ..... bhūtvā punar uvāca /

tava bhāgye maharaja madgiram ekakaṃ śṛṇu / pūrvānukūlaṃ sūtraṃ ca pravakṣyāmi vidhi tava // 15 //

Avk_P_25. kva cin mahārāja mahāmatir nāma bodhisattvanirmitaṃ tapovanaṃ gate sati caityam ekam asti / mahātavī nāma sarasī punar ekam asti / tatra nāganāginī prativasati / taccaityāśramaḥ atiramaṇīyo vividhapuṣpaparipūrṇaḥ saṃchanno babhūva / tasmiñ caitye pañca ṛsayo nānāsvādhyāyajapatapabhaktitaḥ pūjitavān pratidinam / tatra ekasmin dine nāganāginī nāgau tatra ṛṣim eka daṃśitavān tata ṛṣi sarpadaṃśitavedanā vedayan śapitavān / he nāganāginyau kimarthaṃ daṃśitaṃ mām / saptakhaṇḍaṃ bhavantu vināśau / tato nāgīnāgau śapitamātreṇa sapta śambukā janmāntare babhūvuḥ / evaṃ paribhramyamāne śambukā nāgajanme nityaṃ caityadarśanayā pūrvajanmavṛtti smṛtavatyo babhūva / kasmiṃś cit caityabhaktaṛṣidaṃśitenāham itthaṃ śambukājanmam anubhūtaṃ vyākulībhūtam / tataḥ kṣetre dhānyastambakaṃ caityam iti smṛtvā pradakṣiṇaṃ paribhramanti /

Avk_P_26. tataś caturthakena dinena śambukā kīrakīrtir nāma mahārājasya saptakanyakā janmapratilabdhā babhūvuḥ / kanyakā nītiśāstrajñā vratacāribhūtā / tā saptakanyakās tapova ....... sadā puṣpavarṣāḥ patanti / evaṃ vividhā api kṛtvā divyapuṣpavimāne dhṛtvā sukhāvatīlokadhātau nīyante /

Avk_P_27. śāriputra svagṛha gatavān / dharmadakṣamahārājena ahorātravratarājaprabhāvena mokṣam anuprāptam / tuṣitabhavanavāsī satsubhāso mahātmā kalimala paripūrṇaṃ dārayitvā tatra sarvavibhavasukham atulyaṃ prāptavān / bhāgadheyaṃ bhavati sugatasūtraṃ śrāvayed yas tu dharmyam / tataḥ sabhājanā kapilavastuni mahānagare svasvasthānam anugacchanti / bhagavān saśiṣya samādhau sthitavān /

iti ahorātravratakathā samāptā /