Adhyardhaśatikā prajñāpāramitā

Header

This file is an html transformation of sa_adhyardhazatikA-prajJApAramitA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu056_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Adhyardhasatika prajnaparamita
Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1.
Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17)

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 56.

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

REFERENCE SYSTEM:
(Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille)

NOTE: Where a page break occurs within a word, the pagination mark has been
shifted to the end of the word in order not to interfere with word search.

Revisions:


Text

Vaidya 90

naya - dvyardhaśatikā - ardhaśatikādyaparaparyāyā Adhyardhaśatikā prajñāpāramitā |

om namo bhagavatyai prajñāpāramitāyai namaḥ |

evaṃ mayā śrutam | ekasmin samaye bhagavān* * * * * * * vajrapāṇinā bodhisattvena mahāsattvena, avalokiteśvareṇa ca bodhisattvena mahāsattvena, ākāśagarbheṇa ca, vajramuṣṭinā ca, mañjuśriyā, ca sacittotpādadharmacakrapravarta(rti)nā(?) ca, gaganagañjena ca, sarvamārapramardinā ca bodhisattvena mahāsattvena | evaṃpramukhairaṣṭābhirbodhisattvakoṭibhiḥ* * * ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ sadarthaṃ supadākṣaraṃ paryavadātam, sarvadharmaviśuddhinirhāraṃ deśayati sma - kāmaviśuddhipadametat yaduta bodhisattvapadam | dṛṣṭiviśuddhipadametat yaduta bodhisattvapadam | rativiśuddhipadametat yaduta bodhisattvapadam | tṛṣṇāviśuddhipadametat yaduta bodhisattvapadam | bhūṣaṇaviśuddhipadametat yaduta bodhisattvapadam | āhlādanaviśuddhipadametat yaduta bodhisattvapadam | ālokaviśuddhipadametat yaduta bodhisattvapadam | kāyasukhaviśuddhipadematat yaduta bodhisattvapadam |[vāksukha] viśuddhipadametat yaduta bodhisattvapadam | manoviśuddhipadametat yaduta bodhisattvapadam | śabdaviśuddhipadametat yaduta bodhisattvapadam | gandhaviśuddhipadametat yaduta bodhisattvapadam | rasaviśuddhipadametat yaduta bodhisattvapadam | sparśaviśuddhipadametat yaduta bodhisattvapadam | tatkasya hetoḥ? tadyathā sarvadharmāḥ svabhāvaviśuddhāḥ | sarvadharmāḥ [svabhāvaśūnyāḥ] | svabhāvaśūnyatayā prajñāpāramitāviśuddhirbhavati ||

atha bhagavān vairocanastathāgataḥ punarapīdaṃ prajñāpāramitānayaṃ sarvatathāgataśāntadharmatābhisaṃbodhinirhāraṃ deśayati sma - vajrasamatābhisaṃbodhi(dhau?) mahābodhivajradṛḍhatayā | arthasamatābhisaṃbodhau mahābodhirekārthatayā | dharmasamatābhisaṃbodhau mahābodhiḥ svabhāvaśuddhatayā(?) | sarvasamatābhisaṃbodhau mahābodhiḥ sarvāvikalpanatayeti ||

atha bhagavān sarvaduṣṭavinayaśākyamunistathāgataḥ punarapi sarvadharmasamatāvijayasaṃgrahaṃ nāma prajñāpāramitānirhāraṃ deśayāmāsa - rāgāprapañcatayā* * * | dveṣāprapañcatayā* * * mohāprapañcatā, mohāprapañcatayā sarvadharmāprapañcatā, sarvadharmāprapañcatayā prajñāpāramitāprapañcatā veditavyā iti ||

(Adhś, Vaidya 91) atha bhagavān svabhāvaśuddhastathāgataḥ punarapīdaṃ sarvadharmasamatāvalokiteśvarajñānamudraṃ nāma prajñāpāramitānayaṃ deśayāmāsa - sarvarāgaviśuddhitā loke dveṣaviśuddhitāyai saṃvartate | sarvamalaviśuddhitā loke dveṣavi[śu]ddhitāyai saṃvartate | sarvamalaviśuddhitā loke sarvapāpaviśuddhitāyai saṃvartate | sarvadharmaviśuddhitā loke sarvasattvaviśuddhitāyai saṃvartate | sarvajñānaviśuddhitā loke prajñāpāramitāviśuddhyai saṃvartate iti ||

atha bhagavān sarvatraidhātukādhipatistathāgataḥ punarapi sarvatathāgatābhiṣekasaṃbhavajñānagarbhaṃ nāma prajñāpāramitānayaṃ deśayāmāsa - abhiṣekadānaṃ sarvatraidhātukarājyapratilambhāya saṃvartate | arthadānaṃ sarvāśāparipūraye saṃvartate | dharmadānaṃ sarvadharmatāprāptaye saṃvartate | āmiṣadānaṃ sarvakāyavākcittasukhapratilambhāya saṃvartate iti ||

atha bhagavān sarvatathāgatajñānamudrāprāptasarvatathāgatamuṣṭidharastathāgataḥ [śāśvata](?) punarapi sarvatathāgatajñānamudrādhiṣṭhānavajraṃ nāma prajñāpāramitānayaṃ deśayāmāsa - sarvatathāgatakāyamudrāparigrahaḥ sarvatathāgatatvāya saṃvartate | vāgmudrāparigrahaḥ sarvadharmapratilambhāya saṃvartate | cittamudrāparigrahaḥ sarvasamādhipratilambhāya saṃvartate | vajramudrāpratigrahaḥ sarvakāyavākcittavajrasattvasarvottamasiddhaye saṃvartate iti ||

atha bhagavān sarvadharmāprapañcastathāgataḥ punarapi cakrākṣaraparivartaṃ nāma prajñāpāramitānayaṃ deśayāmāsa - śūnyāḥ sarvadharmā niḥsvabhāvayogena, nirnimittāḥ sarvadharmā nirnimittatāmupādāya, apraṇihitāḥ sarvadharmā apraṇidhānayogena, prakṛtiprabhāsvarāḥ prajñāpāramitāpariśuddhyā iti ||

atha bhagavān sarvatathāgatacakrāntargatastathāgataḥ punarapi mahācakrapraveśaṃ nāma prajñāpāramitānayaṃ deśayāmāsa - vajrasamatāpraveśaḥ sarvatathāgatacakrapraveśāya saṃvartate | arthasamatāpraveśo mahābodhisattvacakrapraveśāya saṃvartate | dharmasamatāpraveśaḥ sarvadharmacakrapraveśāya saṃvartate | sarvasamatāpraveśaḥ sarvacakrapraveśāya saṃvartate iti ||

atha bhagavān sarvapūjāvidhivistarabhājanastathāgataḥ punarapi sarvapūjāgryaṃ nāma prajñāpāramitānayaṃ deśayāmāsa - bodhicittotpādanatā sarvatathāgatapūjāvidhivistaraḥ | sarvasattvadhātuparitrāṇatā sarvatathāgatapūjāvidhivistaraḥ | saddharmaparigrahaḥ sarvatathāgatapūjāvidhivistaraḥ | prajñāpāramitālikhanalekhanadhāraṇavācanoccāraṇabhāvanapūjanakarmaṇa(karma?) sarvatathāgatapūjāvidhivistaraḥ iti ||

atha khalu bhagavān sarvavinayasamarthastathāgataḥ punarapīdaṃ jñānamuṣṭiparigrahaṃ sarva[sa]ttvavinayajñānagarbhaṃ nāma prajñāpāramitānayaṃ deśayāmāsa - sarvasattvasamatāyāṃ krodhasamatā, sarvasattvavinayanatāyāṃ krodhavinayanatā, sarvasattvadharmatāyāṃ krodhadharmatā, sarvasattvavajratāyāṃ krodhavajratā | tatkasya hetoḥ? sarvasattvavinayo bodhiriti ||

(Adhś, Vaidya 92) atha bhagavān sarvadharmasamatāpratiṣṭhitastathāgataḥ punarapīdaṃ sarvadharmāgryaṃ nāma prajñāpāramitānayaṃ deśayāmāsa - sarvasamatayā prajñāpāramitāsamatā, sarvārthatayā prajñāpāramitārthatā, sarvadharmatayā prajñāpāramitādharmatā, sarvakarmatayā prajñāpāramitākarmatā veditavyā iti ||

atha bhagavāṃstathāgato vairocanaḥ punarapi sarvasattvādhiṣṭhānaṃ nāma prajñāpāramitānayaṃ deśayāmāsa - sarvasattvāstathāgatagarbhāḥ samantabhadramahābodhisattvasarvātmatayo(yā?) | vajragarbhā sarvasattvā vajragarbhābhiṣiktatayā, dharmagarbhāḥ sarvasattvāḥ sarvavākpravartanatayā, karmagarbhāḥ sarvasattvāḥ sarvasattvakaraṇatāprayogatayā iti ||

atha bhagavānanantāparyantāniṣṭhastathāgato 'nantāparyantāniṣṭhadharmā punarapyasya kalpasya pariniṣṭhādhiṣṭhānārthamidaṃ sarvadharmasamatāparininadhiṣṭhānavajraṃ nāma prajñāpāramitānayaṃ deśayāmāsaprajñāpāramitānantatayā sarvatathāgatānantatā, prajñāpāramitāparyantatayā sarvatathāgatāparyantatā, prajñāpāramitānaikatayā sarvadharmānaikatā, prajñāpāramitāpariniṣṭhatayā sarvadharmāpariniṣṭhatā bhavati ||

atha bhagavān vairocanaḥ sarvatathāgataguhyadharmatāprāptasarvadharmāprapañcaḥ punarapi idaṃ mahāsukhavajrāmogha* * * nāma vajrāmoghadharmatāprajñāpāramitāmukhaṃ paramamanādinidhanamadhyaṃ deśayāmāsa - mahārogottamasiddhirmahābodhisattvānāṃ mahāsukhottamasiddhyai saṃvartate | mahāsukhottamasiddhirmahābodhisattvānāṃ sarvatathāgatamahābodhyuttamasiddhyai saṃvartate | sarvatathāgatamahābodhyuttamasiddhirmahābodhisattvānāṃ sarvamahāmārapramardanottamasiddhyai saṃvartate | sarvamahāmārapramardanottamasiddhirmahābodhisattvānāṃ sakalamahātraidhātukaiśvaryottamasiddhyai saṃvartate | sakalamahātraidhātukaiśvaryottamasiddhirmahābodhisattvānāmaśeṣānavaśeṣasarvasattvadhātuparitrāṇasarvasattvahita - sukhaparamātyantamahāsukhottamasiddhyai saṃvartate iti || tatkasya hetoḥ?

yāvadbhavādhiṣṭhāne 'tra bhavanti varasūrayaḥ |
tāvatsattvārthamatulaṃ śakyā kartumanirvṛtāḥ || 1 ||

prajñāpāramitopāyajñānādhiṣṭhānasādhitā |
sarvakarmaviśuddhyā tu bhavaśuddhā bhavanti ha || 2 ||

rāgādivinayo loke ābhavātmāsakṛtsadā |
teṣāṃ viśodhanārthaṃ tu vinayaṃ jñātavān svayam || 3 ||

yathā padmaṃ suraktaṃ tu rāgadoṣairna lipyate |
vāsadoṣairbhave nityaṃ na lipyante jagaddhitām(?) || 4 ||

mahārāgaviśuddhāstu mahāsaukhyā mahādhanāḥ | tridhātvīśvaratāṃ prāptā arthaṃ kurvantu taṃ dṛḍham || 5 ||iti ||

adhyardhaśatikā prajñāpāramitā samāptā ||