Aṣṭasāhasrikā Prajñāpāramitā

Header

This file is an html transformation of sa_aSTasAhasrikA-prajJApAramitA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu049_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Astasahasrika Prajnaparamita
Based on the edition by P.L. Vaidya, Darbhanga : The Mithila Institute, 1960
(Buddhist Sanskrit Texts, 4).

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 49.

"Missing portion" on page Vaidya 229 rediscovered in:
S. Karashima: "On the "Missing" Portion in the Aṣṭasāhasrikā Prajñāpāramitā",
Annual Report of the International Research Institute for Advanced Buddhology at Soka University for the Academic Year 2012, vol. 16 (2013), pp. 189-192.
Here in italics (input by K. Wille)

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

STRUCTURE OF REFERENCES:
ASP_n = Astasahasrika Prajnaparamita_parivarta (1-32)
(Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille)

NOTE: Where a page break occurs within a word, the pagination mark has been
shifted to the end of the word in order not to interfere with word search.

BOLD for references
ITALICS for restored "missing portion" (cf. above)

GRETIL-Version vom 24.9.2014

Revisions:


Text

// aṣṭasāhasrikā prajñāpāramitā //

om namo bhagavatyai āryaprajñāpāramitāyai /

ASP_1: sarvākārajñatācaryā prathamaḥ parivartaḥ /

evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ, sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //

(Vaidya 2) tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma - pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitā niryāyuriti //

atha khalvāyuṣmataḥ śāriputrasyaitadabhavat - kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti?

atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevarūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat - yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti, sa sarvastathāgatasya puruṣakāro veditavyaḥ / tatkasya hetoḥ? yo hi tathāgatena dharmo deśitaḥ, tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti, tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante, yadyadeva deśayanti, yadyadeva upadiśanti, yadyadevodīrayanti, yadyadeva (Vaidya 3) prakāśayanti, yadyadeva saṃprakāśayanti, sarvaṃ taddharmatayā aviruddham / tathāgatadharmadeśanāyā eva āyuṣman śāriputra eṣa niṣyandaḥ yatte kulaputrā upadiśantastāṃ dharmatāṃ dharmatayā na virodhayanti //

atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat - yadbhagavānevamāha - pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti / bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate, katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti? nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti / tamapyahaṃ bhagavan dharmaṃ na samanupaśyāmi yaduta prajñāpāramitā nāma / so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan, prajñāpāramitāmapyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi? api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṃtrasyati na saṃtrāsamāpadyate, eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ / eṣaivāsya bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā / eṣo 'vavādaḥ prajñāpāramitāyām / sacedevaṃ tiṣṭhati, eṣaivāsyāvavādānuśāsanī //

punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāyāṃ bhāvayatā evaṃ śikṣitavyaṃ yathā asau śikṣyamāṇastenāpi bodhicittena na manyeta / tatkasya hetoḥ? tathā hi - taccittamacittam / prakṛtiścittasya prabhāsvarā //

atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam? evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā, tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā? śāriputra āha - na hyetadāyuṣman subhūte /

subhūtirāha - sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā, api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha - asti taccittaṃ yaccittamacittamiti? evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - kā punareṣā āyuṣman subhūte acittatā? subhūtirāha - avikārā āyuṣman śāriputra avikalpā acittatā //

atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt - sādhu sādhvāyuṣman subhūte / yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇāmagratāyāṃ nirdiṣṭo nirdiśasi /

ataś ca bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherupaparīkṣitavyaḥ, avirahitaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ / śrāvakabhūmāv api śikṣitukāmena iyameva (Vaidya 4) prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā / ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyam / pratyekabuddhabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā / ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyam / bodhisattvabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā / ihaiva prajñāpāramitāyāmupāyakauśalyasamanvāgatena sarvabodhisattvadharmasamudāgamāya yogaḥ karaṇīyaḥ / tatkasya hetoḥ? ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabodhisattvadharmā upadiṣṭāḥ, yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam / anuttarāyām api samyaksaṃbodhau śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā / ihaiva prajñāpāramitāyāmupāyakauśalyasamanvāgatena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ / tatkasya hetoḥ? ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabuddha dharmā upadiṣṭāḥ, yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi, prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi / so 'haṃ bhagavan etadeva bodhisattvanāmadheyamavindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi? etadeva bhagavan kaukṛtyaṃ syāt, yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti / api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam / tatkasya hetoḥ? avidyamānatvena tasya nāmadheyasya / evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam / sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṃtrasyati na saṃtrāsamāpadyate / adhimucyate 'dhyāśayena avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ, sthito 'vinivartanīyāyāṃ bodhisattvabhūmau, susthito 'sthānayogena / punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne sthātavyam / tatkasya hetoḥ? sacedrūpe tiṣṭhati, rūpābhisaṃskāre carati, na carati prajñāpāramitāyām / evaṃ sacedvedanāyāṃ saṃjñāyāṃ saṃskāreṣu / sacedvijñāne tiṣṭhati, vijñānābhisaṃskāre carati, na carati prajñāpāramitāyām / tatkasya hetoḥ? na hi abhisaṃskāre caran prajñāpāramitāṃ parigṛhṇāti, nāpi prajñāpāramitāyāṃ yogamāpadyate, nāpi prajñāpāramitāṃ paripūrayate / aparipūrayamāṇaḥ prajñāpāramitāṃ na niryāsyati (Vaidya 5) sarvajñatāyāmaparigṛhītaṃ parigṛhṇan / tatkasya hetoḥ? rūpaṃ hi aparigṛhītaṃ prajñāpāramitāyām / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ hi aparigṛhītaṃ prajñāpāramitāyām / yaś ca rūpasyāparigrahaḥ, na tadrūpam / evaṃ yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / yo vijñānasyāparigrahaḥ, na tadvijñānam / sāpi prajñāpāramitā aparigṛhītā / evaṃ hyatra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam / ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ / sarvaśrāvakapratyekabuddhaiḥ sāpi sarvajñatā aparigṛhītā, na hi nimittato grahītavyā / sacennimittato grahītavyā abhaviṣyat, na ceha śreṇikaḥ parivrājakaḥ śraddhāmalapsyata / tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ / so 'vatīrya na rūpaṃ parigṛhṇīte / evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān / na vijñānaṃ parigṛhṇīte / nāpi tatra prītisukhena tajjñānaṃ samanupaśyati / nādhyātmaṃ rūpasya tajjñānaṃ samanupaśyati / na vahirdhā rūpasya tajjñānaṃ samanupaśyati / nādhyātmabahirdhā rūpasya tajjñānaṃ samanupaśyati / nāpyanyatra rūpāttajjñānaṃ samanupaśyati / evaṃ nādhyātmaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / nādhyātmaṃ vijñānasya tajjñānaṃ samanupaśyati / na vahirdhā vijñānasya tajjñānaṃ samanupaśyati / nādhyātmavahirdhā vijñānasya tajjñānaṃ samanupaśyati / nāpyanyatra vijñānāttajjñānaṃ samanupaśyati / atra padaparyāye śreṇikaḥ parivrājako 'dhimuktaḥ / so 'tra sarvatra śraddhānusārī sarvajñajñāne dharmatāṃ pramāṇīkṛtya evamadhimukta iti / tena na kaściddharmaḥ parigṛhītaḥ / nāpi sa kaściddharmo ya upalabdhaḥ, yaṃ gṛhṇīyānmuñcedvā / sa nirvāṇam api na manyate / iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā yadrūpaṃ na parigṛhṇīte / evaṃ yadvedanāṃ saṃjñāṃ saṃskārān / yadvijñānaṃ na parigṛhṇīte / na cāntarā parinirvāti, aparipūrṇairdaśabhistathāgatabalaiścaturbhistathāgatavaiśāradyairaṣṭādaśabhiś ca āveṇikairbuddhadharmaiḥ / tasmādiyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā //

punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evamupaparīkṣitavyamevamupanidhyātavyam - katamaiṣā prajñāpāramitā? kasya caiṣā prajñāpāramitā? kiṃ yo dharmo na vidyate nopalabhyate, sā prajñāpāramiteti? sacedevamupaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṃtrasyati na saṃtrāsamāpadyate, avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //

atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ? yadā rūpameva virahitaṃ rūpasvabhāvena, evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva, yadā vijñānameva virahitaṃ vijñānasvabhāvena, yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena, yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //

(Vaidya 6) evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat - etametadāyuṣman śāriputra evam etat / rūpamevāyuṣman śāriputra virahitaṃ rūpasvabhāvena / evaṃ vedanaiva saṃjñaiva saṃskārā eva / vijñānamevāyuṣman śāriputra virahitaṃ vijñānasvabhāvena / prajñāpāramitaiva āyuṣman śāriputra virahitā prajñāpāramitāsvabhāvena / sarvajñataiva āyuṣman śāriputra virahitā sarvajñatāsvabhāvena / prajñāpāramitālakṣaṇenāpi prajñāpāramitā virahitā / lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitam / lakṣyasvabhāvenāpi lakṣyaṃ virahitam / svabhāvalakṣaṇenāpi svabhāvo virahitaḥ //

evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate, sa niryāsyati sarvajñatāyām? āyuṣmān subhūtirāha - evametadāyuṣman śāriputra, evam etat / yo bodhisattvo mahāsattvo 'tra śikṣiṣyate, sa niryāsyati sarvajñatāyām / tatkasya hetoḥ? ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ / evaṃ carata āyuṣman śāriputra bodhisattvasya mahāsattvasya sarvajñatā āsannībhavati / yathā yathā sarvajñatā āsannībhavati, tathā tathā sattvaparipācanāya kāyacittapariśuddhirlakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ / buddhaiś ca samavadhānaṃ bhavati / evaṃ ca punarāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvajñatāyā āsannībhavati //

punaraparamāyuṣmān subhūtirbodhisattvaṃ mahāsattvamārabhyaivamāha - sacedrūpe carati, nimitte carati / sacedrūpanimitte carati, nimitte carati / sacedrūpaṃ nimittamiti carati, nimitte carati / sa cedrūpasyotpāde carati, nimitte carati / sacedrūpasya nirodhe carati, nimitte carati / sacedrūpasya vināśe carati, nimitte carati / sacedrūpaṃ śūnyamiti carati, nimitte carati / ahaṃ carāmīti carati, nimitte carati / ahaṃ bodhisattva iti carati, nimitte carati / ahaṃ bodhisattva iti hyupalambha eva sa carati / evaṃ sacedvidanāyāṃ saṃjñāyāṃ saṃskāreṣu / sacedvijñāne carati, nimitte carati / sacedvijñānanimitte carati, nimitte carati sacedvijñānaṃ nimittamiti carati, nimitte carati / sacedvijñānasyotpāde carati, nimitte carati / sacedvijñānasya nirodhe carati, nimitte carati / sacedvijñānasya vināśe carati, nimitte carati / sacedvijñānaṃ śūnyamiti carati, nimitte carati / ahaṃ carāmīti carati, nimitte carati / ahaṃ bodhisattva iti carati, nimitte carati / ahaṃ bodhisattva iti hyupalambha eva sa carati / sacetpunarasyaivaṃ bhavati - ya evaṃ carati, sa prajñāpāramitāyāṃ carati, sa prajñāpāramitāṃ bhāvayatīti, nimitta eva sa carati / ayaṃ bodhisattvo 'nupāyakuśalo veditavyaḥ //

atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām? evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat - sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati, na rūpanimitte carati, na rūpaṃ nimittamiti carati, na rūpasyotpāde carati, na rūpasya nirodhe (Vaidya 7) carati, na rūpasya vināśe carati, na rūpaṃ śūnyamiti carati, nāhaṃ carāmīti carati, nāhaṃ bodhisattva iti carati / evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu / sacenna vijñāne carati, na vijñānanimitte carati, na vijñānaṃ nimittamiti carati, na vijñānasyotpāde carati, na vijñānasya nirodhe carati, na vijñānasya vināśe carati, na vijñānaṃ śūnyamiti carati, nāhaṃ carāmīti carati, nāhaṃ bodhisattva iti carati / sacetpunarnāsyaivaṃ bhavati - ya evaṃ carati, sa prajñāpāramitāyāṃ carati, sa prajñāpāramitāṃ bhāvayatīti / evaṃ caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām / sa hi caraṃścarāmīti nopaiti, na carāmīti nopaiti, carāmi ca na carāmi ceti nopaiti, naiva carāmi na na carāmīti nopaiti, cariṣyāmīti nopaiti, na cariṣyāmīti nopaiti, cariṣyāmi ca na cariṣyāmi ceti nopaiti, naiva cariṣyāmi na cariṣyāmīti nopaiti / tatkasya hetornopaiti? sarvadharmā hyanupagatā anupāttāḥ / ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya, vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ / anenaiva samādhinā viharan bodhisattvo mahāsattvaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate //

buddhānubhāvena āyuṣmān subhūtiḥ sthavira evamāha - vyākṛto 'yaṃ bhagavan bodhisattvo mahāsattvaḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau, yo 'nena samādhinā viharati / sa tam api samādhiṃ na samanupaśyati, na ca tena samādhinā manyate - ahaṃ samāhitaḥ, ahaṃ samādhiṃ samāpatsye, ahaṃ samādhiṃ samāpadye, ahaṃ samādhisamāpannaḥ, iti, evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //

evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau? śakyaḥ sa samādhirdarśayitum? subhūtirāha - no hīdamāyuṣman śāriputra / tatkasya hetoḥ? tam api hi sa kulaputraḥ samādhiṃ na jānāti, na saṃjānīte / āyuṣmān śāriputra āha - na jānāti na saṃjānīte ityāyuṣman subhūte vadasi? āyuṣmān subhūtirāha - na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi / tatkasya hetorna jānāti na saṃjānīte? avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte / atha khalu bhagavān āyuṣmate subhūtaye sādhukāramadāt - sādhu sādhu subhūte / evametatsubhūte, evam etat / yathāpi nāma tathāgatānubhāvena te pratibhāti, tathāgatādhiṣṭhānenopadiśasi / evaṃ cātra bodhisattvena mahāsattvena śikṣitavyam / tatkasya hetoḥ? evaṃ hi śikṣamāṇo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - evaṃ śikṣamāṇo bhagavan bodhisattvo (Vaidya 8) mahāsattvaḥ prajñāpāramitāyāṃ śikṣate? evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //

evamukte āyuṣmān śāriputro bhagavantametadavocat - evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate? evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate / tatkasya hetoḥ? na hi te śāriputra dharmāstathā saṃvidyante yathā bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ / āyuṣmān śāriputra āha - kathaṃ tarhi te bhagavan saṃvidyante? bhagavānāha - yathā śāriputra na saṃvidyante, tathā saṃvidyante evamavidyamānāḥ / tenocyante avidyeti / tān bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ / tairasaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ / te tān kalpayitvā dvayorantayoḥ saktāḥ tān dharmānna jānanti na paśyanti / tasmātte 'saṃvidyamānān sarvadharmān kalpayanti / kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti, anāgatān dharmān kalpayanti, pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ / tairasaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ / te tānasaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti / yathābhūtaṃ mārgamajānanto 'paśyanto na niryānti traidhātukāt, na budhyante bhūtakoṭim / tena te bālā iti saṃjñāṃ gacchanti / te satyaṃ dharmaṃ na śraddhadhati / na khalu punaḥ śāriputra bodhisattvā mahāsattvā kaṃciddharmamabhiniviśante //

evamukte āyuṣmān śāriputro bhagavantametadavocat - evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate? bhagavānāha - evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate / evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvadharmeṣu śikṣate / evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate, sarvajñatāyā āsannībhavati, sarvajñatāyāṃ niryāsyati //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - yo bhagavan evaṃ paripṛcchet - kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate, sarvajñatāyā āsannībhaviṣyati, sarvajñatāyāṃ niryāsyatīti? tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - tena hi subhūte tvāmevātra pratiprakṣyāmi / yathā te kṣamate, tathā vyākuryāḥ / sādhu bhagavannityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt / bhagavānetadavocat - tatkiṃ manyase subhūte anyā sā māyā, anyattadrūpam, anyā sā māyā, anyā sā vedanā / anyā sā saṃjñā, anye te saṃskārāḥ / anyā sā māyā, anyattadvijñānam? subhūtirāha - na hyetadbhagavan / na hi bhagavan anyā sā māyā anyattadrūpam / rūpameva bhagavan māyā, māyaiva rūpam / na hi bhagavan anyā sā māyā anyā sā vedanā, anyā sā saṃjñā anye te saṃskārāḥ / vedanā saṃjñā (Vaidya 9) saṃskārā eva bhagavan māyā, māyaiva vedanāsaṃjñāsaṃskārāḥ / na bhagavan anyā sā māyā anyattadvijñānam / vijñānameva bhagavan māyā, māyaiva vijñānam //

bhagavānāha - tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti? evamukte āyuṣmān subhūtirbhagavantametadavocat - evametadbhagavan, evametatsugata / tena hi bhagavan bodhisattvena mahāsattvena prajñapāramitāyāṃ śikṣamāṇena māyāpuruṣeṇeva śikṣitavyaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? sa eva hi bhagavan māyāpuruṣo dhārayitavyo yaduta pañcopādānaskandhāḥ / tatkasya hetoḥ? tathā hi bhagavan māyopamaṃ rūpamuktaṃ bhagavatā / yacca rūpaṃ tatṣaḍindriyaṃ te pañca skandhāḥ / tathā hi bhagavan māyopamā vedanāsaṃjñāsaṃskārā uktāḥ / tathā hi bhagavan māyopamaṃ vijñānamuktaṃ bhagavatā / yacca vijñānaṃ tatṣaḍindriyaṃ te pañca skandhāḥ / mā bhagavan navayānasaṃprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā utrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante / bhagavānāha - yadi subhūte navayānasaṃprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti, utrasiṣyanti saṃtrasiṣyanti saṃtrāsamāpatsyante / atha cetsubhūte navayānasaṃprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti, notrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //

evamukte āyuṣmān subhūtirbhagavantametadavocat - kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni? bhagavānāha - ya enaṃ pāramitāsu avavadanti anuśāsati / ye 'smai mārakarmāṇyupadiśanti / evaṃ māradoṣā boddhavyāḥ - ime māradoṣāḥ / evaṃ mārakarmāṇi boddhavyāni - imāni mārakarmāṇi / tāni tvayā buddhvā vivarjayitavyānīti / imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasaṃprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni / evamukte āyuṣmān subhūtirbhagavantametadavocat - yadbhagavānevamāha - imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasaṃprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti / yacca bodhisattvo mahāsattva iti bhagavannucyate, tatra bodhisattva iti bhagavan kaḥ padārtha? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - apadārthaḥ subhūte bodhisattvapadārthaḥ / tatkasya hetoḥ? sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'saktatāyāṃ śikṣate / sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'nubodhanārthena asaktatāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / bodhyarthena tu subhūte bodhisattvo mahāsattva ityucyate / subhūtirāha - yatpunarbhagavānevamāha - bodhisattvo mahāsattva iti, kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate? bhagavānāha - mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati, tenārthena bodhisattvo mahāsattva ityucyate //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - mamāpi bhagavan pratibhātiyenārthena bodhisattvo mahāsattva ityucyate / bhagavānāha - pratibhātu te śāriputra yasyedānīṃ kālaṃ manyase / āyuṣmān śāriputra āha - mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ (Vaidya 10) bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ, etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti, tenārthena bodhisattvo mahāsattva ityucyate / atha khalvāyuṣmān subhūtirbhagavantametadavocat - mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate / bhagavānāha - pratibhātu te subhūte yasyedānīṃ kālaṃ manyase / subhūtirāha - bodhisattvo mahāsattva iti bhagavannucyate / yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ, tatrāpi citte asakto 'paryāpannaḥ / tatkasya hetoḥ? tathā hi tatsarvajñatācittamanāsravamaparyāpannaṃ tat, yad api tatsarvajñatācittamanāsravamaparyāpannam / tatrāpi citte asakto 'paryāpannaḥ / tenārthena bodhisattvo mahāsattva iti saṃkhyāṃ gacchati //

atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ? subhūtirāha - acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //

śāriputra āha - kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam? subhūtirāha - kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā? śāriputra āha - no hīdamāyuṣman subhūte / subhūtirāha - tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā, tatkathamāyuṣmān śāriputra evamāha - asti taccittaṃ yaccittamacittamiti? śāriputra āha - sādhu sādhu āyuṣman subhūte / yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇāmagratāyāṃ nirdiṣṭo nirdiśasi //

atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat - mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate, mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ / mahāyānasaṃprasthito mahāyānasamārūḍhaś ca sa sattvaḥ / tasmātsa mahāsattvo mahāsattva iti saṃkhyāṃ gacchati //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate, kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati ? bhagavānāha - iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati - aprameyā mayā sattvāḥ parinirvāpayitavyā iti / asaṃkhyeyā mayā sattvāḥ parinirvāpayitavyā iti / na ca te santi yairye parinirvāpayitavyā iti / sa tāṃstāvataḥ sattvān parinirvāpayati / na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati / tatkasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt / yathāpi nāma subhūte dakṣo māyākaro vā māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyamabhinirmimīte / abhinirmāya tasyaiva mahato janakāyasyāntardhānaṃ kuryāt / tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - evameva subhūte bodhisattvo (Vaidya 11) mahāsattvo 'prameyānasaṃkhyeyān sattvān parinirvāpayati / na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati / sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā notrasyati na saṃtrasyati na saṃtrāsamāpadyate, iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ / bhagavānāha - evametatsubhūte, evam etat / asaṃnāhasaṃnaddho batāyaṃ bodhisattvo mahāsattvo veditavyaḥ / tatkasya hetoḥ? akṛtā hi subhūte sarvajñatā avikṛtā anabhisaṃskṛtā / te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ, yeṣāṃ sattvānāmarthāya ayaṃ saṃnāhasaṃnaddhaḥ //

evamukte āyuṣmān subhūtirbhagavantametadavocat - evametadbhagavan, evametatsugata / tatkasya hetoḥ? tathā hi bhagavan rūpamabaddhamamuktam / evaṃ vedanāsaṃjñāsaṃskārāḥ / tathā hi bhagavan vijñānamabaddhamamuktam / rūpatathatāpi bhagavan abaddhā amuktā / evaṃ vedanātathatāpi saṃjñātathatāpi saṃskāratathatāpi / vijñānatathatāpi bhagavan abaddhā amuktā //

atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ subhūtimetadavocat - rūpamāyuṣman subhūte abaddhamamuktamiti vadasi / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānamāyuṣman subhūte abaddhamamuktamiti vadasi / rūpatathatāpi āyuṣman subhūte abaddhā amukteti vadasi / evaṃ vedanātathatāpi saṃjñātathatāpi saṃskāratathatāpi / vijñānatathatāpyāyuṣman subhūte abaddhā amukteti vadasi / atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi? evaṃ katamā sā vedanā, katamā sā saṃjñā, katame te saṃskārāḥ? katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi? katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi? evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā? katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi? evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat - yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam / evaṃ yā māyāpuruṣasya vedanā, yā māyāpuruṣasya saṃjñā, ye māyāpuruṣasya saṃskārāḥ / yadāyuṣman pūrṇa māyāpuruṣasya vijñānaṃ tadabaddhamamuktam / yā āyuṣman pūrṇa māyāpuruṣasya rūpatathatā sā abaddhā amuktā / evaṃ yā māyāpuruṣasya vedanātathatā saṃjñātathatā saṃskāratathatā / yā āyuṣman pūrṇa māyāpuruṣasya vijñānatathatā sā abaddhā amuktā / tatkasya hetoḥ? asadbhūtatvādabaddhā amuktā, viviktatvādabaddhā amuktā, anutpannatvādabaddhā amuktā / ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasaṃprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ / evamukte āyuṣmān pūrṇo maitrāyaṇīputrastūṣṇīmabhūt //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - evaṃ bhagavan bodhisattvo mahāsattvo (Vaidya 12) mahāsaṃnāhasaṃnaddhaḥ san mahāyānasaṃprasthito mahāyānasamārūḍho bhavati / katamacca tanmahāyānam? kathaṃ vā tatsaṃprasthito veditavyaḥ? kuto vā tanmahāyānaṃ niryāsyati? kena vā tanmahāyānaṃ saṃprasthitam? kva vā tanmahāyānaṃ sthāsyati? ko vā anena mahāyānena niryāsyati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - mahāyānamiti subhūte aprameyatāyā etadadhivacanam / aprameyamiti subhūte apramāṇatvena / yad api subhūte evaṃ vadasi - kathaṃ vā tatsaṃprasthito veditavyaḥ? kuto vā tanmahāyānaṃ niryāsyati? kena vā tanmahāyānaṃ saṃprasthitam? kva vā tanmahāyānaṃ sthāsyati? ko vā anena mahāyānena niryāsyatīti? pāramitābhiḥ saṃprasthitaḥ / traidhātukānniryāsyati / yenārambaṇaṃ tena saṃprasthitam / sarvajñatāyāṃ sthāsyati / bodhisattvo mahāsattvo niryāsyati, api tu khalu punarna kutaścinniryāsyati / na kenāpi saṃprasthitam / na kvacitsthāsyati / api tu sthāsyati sarvajñatāyāmasthānayogena / nāpi kaścittena mahāyānena niryāto nāpi niryāsyati nāpi niryāti / tatkasya hetoḥ? yaś ca niryāyāt, yena ca niryāyāt, ubhāvetau dharmau na vidyete nopalabhyete / evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati? evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasaṃprasthito mahāyānasamārūḍho bhavati //

evamukte āyuṣmān subhūtirbhagavantametadavocat - mahāyānaṃ mahāyānamiti bhagavannucyate / sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam / yathā ākāśe aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ, evameva bhagavan asmin yāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ / anena bhagavan paryāyeṇa mahāyānamidaṃ bodhisattvānāṃ mahāsattvānām / naivāsyāgamo dṛśyate, naivāsya nirgamo dṛśyate, nāpyasya sthānaṃ saṃvidyate / evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate, nāpyaparānta upalabhyate, nāpi madhya upalabhyate / atha samaṃ bhagavaṃstadyānam / tasmānmahāyānaṃ mahāyānamityucyate / atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt - sādhu sādhu subhūte / evametatsubhūte, evam etat / evaṃ mahāyānamidaṃ bodhisattvānāṃ mahāsattvānām / atra śikṣitvā bodhisattvairmahāsattvaiḥ sarvajñatā anuprāptā, anuprāpsyate anuprāpyate ca //

atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat - ayaṃ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānamupadeṣṭavyaṃ manyate / atha khalvāyuṣmān subhūtirbhagavantametadavocat - nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam / bhagavānāha - no hīdaṃ subhūte / anulomatvaṃ subhūte prajñāpāramitāyā mahāyānamupadiśasi / evamukte āyuṣmān subhūtirbhagavantametadavocat - buddhānubhāvādbhagavan / api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti, aparāntato bodhisattvo nopaiti, madhyato bodhisattvo nopaiti / tatkasya hetornopaiti? rūpāparyantatayā hi bodhisattvāparyantatā veditavyā, evaṃ vedanāsaṃjñāsaṃskārāḥ / (Vaidya 13) vijñānāparyantatayā hi bodhisattvāparyantatā veditavyā / rūpaṃ bodhisattva iti nopaiti / idam api na vidyate nopalabhyate / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ bodhisattva iti nopaiti, idam api na vidyate nopalabhyate / evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmamanupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti / prajñāpāramitām api na samanupaśyāmi nopalabhe / sarvajñatām api na samanupaśyāmi nopalabhe / so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmamanupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi? buddha iti bhagavan nāmadheyamātram etat / bodhisattva iti bhagavan nāmadheyamātram etat / prajñāpāramiteti bhagavan nāmadheyamātram etat / tacca nāmadheyamanabhinirvṛttam / yathā ātmā ātmeti ca bhagavannucyate, atyantatayā ca bhagavannanabhinirvṛtta ātmā / evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yadagrāhyamanabhinirvṛttam? katame te vedanāsaṃjñāsaṃskārāḥ? katamattadvijñānaṃ yadagrāhyamanabhinirvṛttam? evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā, sā anabhinirvṛttiḥ / yā ca sarvadharmāṇāmanabhinirvṛttirna te dharmāḥ / tatkimanabhinirvṛttimanabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi? na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante, yo vā bodhāya caret / sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate, nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati notrasyati na saṃtrasyati na saṃtrāsamāpadyate, evaṃ veditavyam - caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām / bhāvayatyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitām / upaparīkṣate 'yaṃ bodhisattvo mahāsattvaḥ prajñāpāramitām / upanidhyāyatyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāmiti / tatkasya hetoḥ? yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate, tasmin samaye na rūpamupaiti, na rūpamupagacchati, na rūpasyotpādaṃ samanupaśyati, na rūpasya nirodhaṃ samanupaśyati / evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān / na vijñānamupaiti, na vijñānamupagacchati, na vijñānasyotpādaṃ samanupaśyati, na vijñānasya nirodhaṃ samanupaśyati / tatkasya hetoḥ? tathā hi yo rūpasyānutpādo na tadrūpam / yo rūpasyāvyayo na tadrūpam / ityanutpādaś ca rūpaṃ ca advayametadadvaidhīkāram / ityavyayaś ca rūpaṃ ca advayametadadvaidhīkāram / yatpunaretaducyate rūpamiti, advayasyaiṣā gaṇanā kṛtā / evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / tathā hi yo vijñānasyānutpādo na tadvijñānam, yo vijñānasyāvyayo na tadvijñānam / ityanutpādaś ca vijñānaṃ ca advayametadadvaidhīkāram / ityavyayaś ca vijñānaṃ ca advayametadadvaidhīkāram / yatpunaretaducyate vijñānamiti, advayastaiṣā gaṇanā kṛtā / evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti, na rūpamupagacchati, na rūpasyotpādaṃ samanupaśyati, na rūpasya nirodhaṃ samanupaśyati / evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān / na vijñānamupaiti, (Vaidya 14) na vijñānamupagacchati, na vijñānasyotpādaṃ samanupaśyati, na vijñānasya nirodhaṃ samanupaśyati / tatkasya hetoḥ? tathā hi yo rūpasyānutpādo na tadrūpam / yo rūpasyāvyayo na tadrūpam / ityanutpādaś ca rūpaṃ ca advayametadadvaidhīkāram / ityavyayaś ca rūpaṃ ca advayametadadvaidhīkāram / yatpunaretaducyate rūpamiti, advayasyaiṣā gaṇanā kṛtā / evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / tathā hi yo vijñānasyānutpādo na tadvijñānam, yo vijñānasyāvyayo na tadvijñānam / ityanutpādaś ca vijñānaṃ ca advayametadadvaidhīkāram / ityavyayaś ca vijñānaḥ ca advayametadadvaidhīkāram / yatpunaretaducyate vijñānamiti, advayasyaiṣā gaṇanā kṛtā //

atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi, tathā bodhisattvo 'pyanutpādaḥ / yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati? yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum? evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat - nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati / tatkasya hetoḥ? na hi āyuṣman śāriputra duṣkarasaṃjñāṃ janayitvā śakyo 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kartum / api tu sukhasaṃjñāmeva kṛtvā / sarvasattvānāmantike mātṛsaṃjñāṃ pitṛsaṃjñāṃ putrasaṃjñāṃ duhitṛsaṃjñāṃ kṛtvā strīpuruṣeṣu / evametāḥ saṃjñāḥ kṛtvā bodhisattvo mahāsattvo bodhisattvacārikāṃ carati / tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā / yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ, evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti / evaṃ ca sarvasattveṣu saṃjñā utpādayitavyā - mayaite sarvasattvā na parityaktavyāḥ / mayaite sarvasattvāḥ parimocayitavyā aparimāṇato duḥkhaskandhāt / na ca mayaiteṣu cittapradoṣa utpādayitavya antaśaḥ śataśo 'pi chidyamāneneti / evaṃ hi bodhisattvena mahāsattvena cittamutpādayitavyam sacedevaṃcitto vihariṣyati, na duṣkarasaṃjñī cariṣyati, na duṣkarasaṃjñī vihariṣyati / punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam - yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate, evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante / evamādhyātmikabāhyeṣu sarvadharmeṣu saṃjñā utpādayitavyā / sacedevaṃcittaścariṣyati, na duṣkarasaṃjñī cariṣyati, na duṣkarasaṃjñī vihariṣyati / yadapyāyuṣman śāriputra evamāha - anutpādo bodhisattvo iti / evametadāyuṣman śāriputra, evam etat / anutpādo bodhisattva iti //

śāriputra āha - kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ, utāho bodhisattvadharmā apyanutpādaḥ? subhūtirāha - bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha - kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ, utāho sarvajñatāpyanutpādaḥ? subhūtirāha - sarvajñatāpyāyuṣman śāriputra anutpādaḥ / āha - kiṃ punarāyuṣman subhūte (Vaidya 15) sarvajñataivānutpādaḥ, utāho sarvajñatādharmā apyanutpādaḥ? āha - sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ / āha - kiṃ punarāyuṣman subhūte sarvajñatādharmā evānutpādaḥ, utāho pṛthagjano 'pyanutpādaḥ? āha - pṛthagjano 'pyāyuṣman śāriputra anutpādaḥ / āha - kiṃ punarāyuṣman subhūte pṛthagjana evānutpādaḥ, utāho pṛthagjanadharmā apyanutpādaḥ? āha - pṛthagjanadharmā āpyāyuṣman śāriputra anutpādaḥ / evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ, bodhisattvadharmā apyanutpādaḥ, sarvajñatāpyanutpādaḥ, sarvajñatādharmā apyanutpādaḥ, pṛthagjano 'pyanutpādaḥ, pṛthagjanadharmā apyanutpādaḥ, nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati / evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat - nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi, nāpyabhisamayam / nāpyanutpannena dharmeṇa anutpannā prāptiḥ prāpyate / āha - kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate, utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate? āha - kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ, utāho anutpanna eva dharmo 'nutpannaḥ? āha - kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ, utāho anutpādo dharma utpādaḥ? āha - utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum / āha - anutpādo 'pi te āyuṣman subhūte pratibhāti jalpitum / āha - anutpāda evāyuṣman śāriputra jalpaḥ / anutpāda eva āyuṣmān śāriputra pratibhāti / anutpāda eva āyuṣman śāriputra pratibhānam / evamevāyuṣman śāriputra atyantaṃ pratibhāti //

evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ / tatkasya hetoḥ? tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate, tatastata eva niḥsarati, dharmatāyāś ca na calati, tāṃ ca dharmatāṃ na virodhayati / evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat - dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇāmaniśritadharmāṇām / te yato yata eva paripraśnīkriyante, tatastata eva niḥsaranti, dharmatāṃ ca na virodhayanti, dharmatāyāś ca na vyativartante / tatkasya hetoḥ? yathāpi nāma aniśritattvātsarvadharmāṇām / evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - sādhu sādhu āyuṣman subhūte / katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām? subhūtirāha - prajñāpāramitaiva āyuṣman śāriputra sārvayānikī, sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca / iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyāmevamupadiśyamānāyāṃ na bhavati cittasya avalīnatvam, na bhavati kāṅkṣāyitatvam, na bhavati dhaṃdhāyitatvam, na bhavati cittasyānyathātvam, veditavyamayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti // (Vaidya 16)

atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat - kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati, yaḥ prajñāpāramitāvihāreṇa viharati? yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati, evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati / yadi ca āyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa bhavati, evaṃ sa virahito manasikāreṇa bhavati / yadi ca āyuṣman subhūte manasikāreṇāvirahito bodhisattvo mahāsattvaḥ, avirahita eva prajñāpāramitāvihāreṇa bhavati / evaṃ sati sarvasattvā apyavirahitā bhaviṣyanti prajñāpāramitāvihāreṇa / tatkasya hetoḥ? sarvasattvā api hyavirahitā manasikāreṇa viharanti //

evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat - sādhu sādhu āyuṣman śāriputra / api tu upālapsye tvā / artha eva tvāyuṣmatā śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ / tatkasya hetoḥ? sattvāsvabhāvatayā āyuṣman śāriputra manasikārāsvabhāvatā veditavyā / sattvāsadbhāvatayā āyuṣman śāriputra manasikārāsadbhāvatā veditavyā / sattvaviviktatayā āyuṣman śāriputra manasikāraviviktatā veditavyā / sattvācintyatayā āyuṣman śāriputra manasikārācintyatā veditavyā / sattvānabhisaṃbodhanatayā āyuṣman śāriputra manasikārānabhisaṃbodhanatā veditavyā / sattvāyathābhūtārthābhisaṃbodhanatayā āyuṣman śāriputra manasikārāyathābhūtārthābhisaṃbodhanatā veditavyā / anena āyuṣman śāriputra evaṃrūpeṇa manasikāreṇa icchāmi bodhisattvaṃ mahāsattvaṃ viharantamanena vihāreṇeti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ sarvākārajñatācaryāparivarto nāma prathamaḥ //

Vaidya 17

ASP_2: śakraparivarto dvitīyaḥ /

tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trāyastriṃśatkāyikairdevaputrasahasraiḥ sārdham / catvāraś ca lokapālā viṃśatyā cāturmahārājakāyikairdevaputrasahasraiḥ sārdham / brahmāpi sahāpatirdaśabhirbrahmakāyikairdevaputrasahasraiḥ sārdham / pañca ca śuddhāvāsānāṃ devaputrāṇāṃ sahasrāṇi tasyāmeva parṣadi saṃnipatitāni saṃniṣaṇṇānyabhūvan / yo 'pi ca devānāṃ svakarmavipākajo 'vabhāsaḥ, so 'pi sarvo buddhānubhāvena buddhatejasā buddhādhiṣṭhānenābhibhūto 'bhūt //

atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat - imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānāmupadeśamavavādānuśāsanīṃ ca / tatkathaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam, kathaṃ śikṣitavyam, kathaṃ yogamāpattavyam? sthaviraḥ subhūtirāha - tena hi kauśika upadekṣyāmi te buddhānubhāvena buddhatejasā buddhādhiṣṭhānena / yairdevaputrairanuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditam, tairutpādayitavyam / ye tvavakrāntāḥ samyaktvaniyāmam, na te bhavyā anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum / tatkasya hetoḥ? baddhasīmāno hi te saṃsārasrotasaḥ / abhavyā hi te punaḥ punaḥ saṃsaraṇāya anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum / api nu khalu punasteṣāmapyanumode / sacette 'pyanuttarāyāṃ samyaksaṃbodhau cittānyutpādayeran, nāhaṃ kuśalamūlasyāntarāyaṃ karomi / viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ //

atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma - sādhu sādhu subhūte, sādhu khalu punastvaṃ subhūte, yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi / evamukte āyuṣmān subhūtirbhagavantametadavocat - kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ / tatkasya hetoḥ? paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san, yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu, tatra bhagavatā caratā anuttaraṃ jñānamutpāditam / evaṃ bhagavan asmābhir api bodhisattvā mahāsattvā anuparigrahītavyā anuparivārayitavyāśca, saṃparigrahītavyāḥ saṃparivārayitavyāś ca / tatkasya hetoḥ? asmābhir api hi bhagavan bodhisattvā mahāsattvā anuparigṛhītā anuparivāritāśca, saṃparigṛhītāḥ saṃparivāritāś ca kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //

atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma - tena hi kauśika śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam / śūnyatāyāṃ kauśika tiṣṭhatā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam / tena hi kauśika (Vaidya 18) bodhisattvena mahāsattvena mahāsaṃnāhasaṃnaddhena bhavitavyam / na rūpe sthātavyam / na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu / na vijñāne sthātavyam / na cakṣuṣi sthātavyam / na rūpe sthātavyam / na cakṣurvijñāne sthātavyam / na cakṣuḥsaṃsparśe sthātavyam / na cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam / evaṃ na śrotraghrāṇajihvākāyamanaḥsu sthātavyam / na śabdagandharasaspraṣṭavyadharmeṣu, na śrotravijñāne, yāvanna manovijñāne / na manaḥsaṃsparśe, na manaḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam / na pṛthivīdhātau sthātavyam / nābdhātau, na tejodhātau, na vāyudhātau, nākāśadhātau, na vijñānadhātau sthātavyam / na smṛtyupasthāneṣu sthātavyam / na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu, na mārgāṅgeṣu sthātavyam / na srotaāpattiphale sthātavyam / na sakṛdāgāmiphale, na anāgāmiphale, nārhattve sthātavyam / na pratyekabuddhatve sthātavyam / na buddhatve sthātavyam / iti hi rūpamiti na sthātavyam / iti hi vedaneti, saṃjñeti, saṃskārā iti / iti hi vijñānamiti na sthātavyam / iti hi cakṣuriti, yāvanmanaḥsaṃsparśajā vedaneti na sthātavyam / iti hi pṛthivīdhāturiti, yāvadvijñānadhāturiti na sthātavyam / iti hi smṛtyupasthānānīti na sthātavyam / iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti, iti hi mārgāṅgānīti na sthātavyam / iti hi srotaāpattiphalamiti na sthātavyam, iti hi sakṛdāgāmiphalamiti, anāgāmiphalamiti, arhattvamiti na sthātavyam / iti hi pratyekabuddhatvamiti na sthātavyam / iti hi buddhatvamiti na sthātavyam / rūpaṃ nityamanityamiti na sthātavyam / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ nityamanityamiti na sthātavyam / rūpaṃ sukhaṃ duḥkhamiti na sthātavyam / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ sukhaṃ duḥkhamiti na sthātavyam / rūpaṃ śūnyamaśūnyamiti na sthātavyam / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ śūnyamaśūnyamiti na sthātavyam / rūpamātmānātmeti na sthātavyam / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānamātmānātmeti na sthātavyam / rūpaṃ śubhamaśubhamiti na sthātavyam / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ śubhamaśubhamiti na sthātavyam / rūpaṃ śūnyamupalabhyate veti na sthātavyam / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ śūnyamupalabhyate veti na sthātavyam / srotaāpattiphalamasaṃskṛtaprabhāvitamiti na sthātavyam / evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvamasaṃskṛtaprabhāvitamiti na sthātavyam / pratyekabuddhatvamasaṃskṛtaprabhāvitamiti na sthātavyam / srotaāpanno dakṣiṇīya iti na sthātavyam / srotaāpannāḥ saptakṛto bhavaparamā iti na sthātavyam / sakṛdāgāmī dakṣiṇīya iti na sthātavyam / sakṛdāgāmyapariniṣṭhitattvātsakṛdimaṃ lokamāgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam / anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam / arhan dakṣiṇīya iti na sthātavyam / arhannihaiva anupadhiśeṣe nirvāṇadhātau parinirvāsyatīti na sthātavyam / pratyekabuddho dakṣiṇīya iti na sthātavyam / pratyekabuddho 'tikramya śrāvakabhūmimaprāpya buddhabhūmiṃ parinirvāsyatīti na sthātavyam / buddho dakṣiṇīya iti na sthātavyam / buddho 'tikramya (Vaidya 19) pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprabheyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //

atha khalvāyuṣmataḥ śāriputrasyaitadabhavat - yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam, tatkathaṃ punaranena sthātavyaṃ, kathaṃ śikṣitavyamiti? atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat - tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ? āyuṣmān śāriputra āha - na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ / tatkasya heto? apratiṣṭhitamānaso hi tathāgato 'rhan samyaksaṃbuddhaḥ / sa naiva saṃskṛte dhātau sthito nāpyasaṃskṛte dhātau sthito na ca tato vyutthitaḥ //

atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat - evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam, evaṃ śikṣitavyam - yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ, tathā sthāsyāmītyevamanena śikṣitavyam / yathā tathāgatasthānaṃ tathā sthāsyāmīti, tathā śikṣiṣye iti, yathā tathāgatasthānaṃ tathā sthāsyāmīti, tathā śikṣiṣye iti, yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam / evaṃ hi śikṣamāṇo bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //

atha khalu tatra parṣadi keṣāṃciddevaputrāṇāmetadabhūt - yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni, tāni vijñāyante jalpyamānāni / na punaridaṃ vijñāyate yatsubhūtiḥ sthaviro bhāṣate pravyāharati deśayatyupadiśati / atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma - na vijñāyate na vijñāyate idaṃ devaputrāḥ / tathā hi nātra kiṃcitsūcyate, nātra kiṃcit śrūyate //

atha khalu teṣāṃ devaputrāṇāṃ punarevaitadabhūt - uttānīkariṣyati bata ayamāryasubhūtiḥ / uttānīkariṣyati batāyamāryasubhūtiriti / dūrāddūrataramāryasubhūtiḥ praviśati, sūkṣmātsūkṣmataram / gambhīrādgambhīrataramāryasubhūtiḥ praviśati deśayati bhāṣata iti / atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate (Vaidya 20) sma - tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ, sa nemāṃ kṣāntimanāgamya....peyālam / yaḥ sakṛdāgābhiphalaṃ prāptukāmaḥ, sakṛdāgāmiphale sthātukāmaḥ, yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ, yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ, yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ, sa nemāṃ kṣāntimanāgamya..... / yo 'nuttarāṃ samyaksaṃbodhiṃ prāptukāmo 'nuttarāyāṃ samyaksaṃbodhau sthātukāmaḥ, sa nemāṃ kṣāntimanāgamya............. //

atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat - kiṃrūpā asya āryasubhūterdhārmaśravaṇikā eṣṭavyāḥ? atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma - māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ / tatkasya hetoḥ? tathā hi te naiva śroṣyanti na ca sākṣātkariṣyanti //

atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan - kiṃ punarārya subhūte māyopamāste sattvā na te māyā? evamukte āyuṣmān subhūtistān devaputrānetadavocat - māyopamāste devaputrāḥ sattvāḥ / svapnopamāste devaputrāḥ sattvāḥ / iti hi māyā ca sattvāś ca advayametadadvaidhīkāram, iti hi svapnaś ca sattvāś ca advayametadadvaidhīkāram / sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ / srotaāpanno 'pi māyopamaḥ svapnopamaḥ / srotaāpattiphalam api māyopamaṃ svapnopamam / evaṃ sakṛdāgāmy api sakṛdāgāmiphalamapi, anāgāmy api anāgāmiphalamapi, arhann api arhattvam api māyopamaṃ svapnopamam / pratyekabuddho 'pi māyopamaḥ svapnopamaḥ / pratyekabuddhatvam api māyopamaṃ svapnopamam / samyaksaṃbuddho 'pi māyopamaḥ svapnopamaḥ / samyaksaṃbuddhatvam api māyopamaṃ svapnopamam / atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan - samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi? samyaksaṃbuddhatv api māyopamaṃ svapnopamamiti vadasi? subhūtirāha - nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi, kiṃ punaranyaṃ dharmam / te devaputrā āhuḥ - nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi? āyuṣmān subhūtirāha - tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt, tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam / iti hi devaputrā māyā ca nirvāṇaṃ ca advayametadadvaidhīkāram / iti hi svapnaś ca nirvāṇaṃ ca advayametadadvaidhīkāram //

atha khalvāyuṣmān śāriputraḥ, āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ, āyuṣmāṃś ca mahākoṣṭhilaḥ, āyuṣmāṃś ca mahākātyāyanaḥ, āyuṣmāṃś ca mahākāśapaḥ, anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma - ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti? atha khalvāyuṣmānānandastān sthavirānetadavocat - te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā (Vaidya 21) mahāsattvāḥ, dṛṣṭisaṃpannā vā pudgalāḥ, arhanto vā kṣīṇāsravāḥ, ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //

atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat - nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti / tatkasya hetoḥ? tathā hi - atra na kaściddharmaḥ sūcyate, na kaściddharmaḥ paridīpyate, na kaściddharmaḥ prajñapyate / tadyathaivātra na kaściddharmaḥ sūcyate, na kaściddharmaḥ paridīpyate, na kaściddharmaḥ prajñapyate, tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //

atha khalu śakrasya devānāmindrasyaitadabhūt - asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti / atha khalu śakro devānāmindrastasyāṃ velāyāṃ puṣpāṇyabhinirmāya āyuṣmantaṃ subhūtimabhyavākirat / atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt - na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi, yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni / nirmitānyetāni puṣpāṇi / naitāni puṣpāṇi vṛkṣagulmalatānirjātāni, yāni śakreṇa devānāmindreṇābhyavakīrṇāni, manomayānyetāni puṣpāṇīti / atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat - anirjātānyetānyārya subhūte puṣpāṇi / tatkasya hetoḥ? na hi manonirjātāni kānicitpuṣpāṇi, nāpi vṛkṣagulmalatānirjātāni / atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat - yattvaṃ kauśika evaṃ vadasi - anirjātānyetāni puṣpāṇi, naitāni manonirjātāni, nāpi vṛkṣagulmalatānirjātānīti / yatkauśika anirjātaṃ na tatpuṣpam / atha khalu śakrasya devānāmindrasyaitadabhūt - gambhīraprajño batāyamāryaḥ subhūtiḥ / tāṃ ca nāma padaprajñaptiṃ nirdiśati, tāṃ ca na virodhayati, tāṃ cottānīkaroti, tāmeva copadiśati / atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat - evametadārya subhūte, evam etat / evaṃ cātra bodhisattvena mahāsattvena śikṣitavyaṃ yathā āryasubhūtirupadiśati / evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / evamatra bodhisattvena mahāsattvena śikṣitavyam / evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate, na sakṛdāgāmiphale, na anāgāmiphale, nāhartve śikṣate, na pratyekabuddhatve śikṣate, na buddhatve śikṣate / yo nāsu bhūmiṣu śikṣate, sa buddhatve sarvajñatve vā śikṣate / yo buddhatve sarvajñatve vā śikṣate, so 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate / yo 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate, sa na rūpasya vivṛddhaye śikṣate, na parihāṇāya / evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām / sa na vijñānasya vivṛddhaye śikṣate, na parihāṇāya / yo na rūpasya vivṛddhaye śikṣate na parihāṇāya / evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām / yo na vijñānasya vivṛddhaye śikṣate na parihāṇāya, sa na rūpasya parigrahāya śikṣate notsargāya / (Vaidya 22) evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām / sa na vijñānasya parigrahāya śikṣate, notsargāya, nāpi kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate / yo na kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate, sa na sarvajñatāyā api parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate / evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate, sarvajñatāyāṃ niryāsyati //

atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāsya śikṣate, sa na sarvajñatāyā api parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate / evaṃ śikṣamāṇa āyuṣmān subhūte bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate, sarvajñatāyāṃ niryāsyati //

āyuṣmān subhūtirāha - evametadāyuṣman śāriputra, evam etat / ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate, sa na sarvajñatāyā api parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate / sarvabuddhadharmāṇām api na parigrahāya śikṣate, notpādāya nāntardhānāya śikṣate / evaṃ cāyuṣman śāriputra śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate, sarvajñatāyāṃ niryāsyati //

atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat - prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ? śāriputra āha - prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartādgaveṣitavyā / evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat - kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ? kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate? āyuṣmān śāriputra āha - tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ / tathāgatasyaitadadhiṣṭhānaṃ veditavyaṃ yadāyuṣmān subhūtiḥ prajñāpāramitāṃ bhāṣate / atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat - yatkauśika evaṃ vadasi - kasyaiṣo 'nubhāvo veditavyaḥ, kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti? tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ / tathāgatasyaitadadhiṣṭhānaṃ veditavyaṃ yadahaṃ prajñāpāramitāṃ bhāṣe / yad api kauśika evaṃ vadasi - prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti? prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpādgaveṣitavyā / evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānādgaveṣitavyāḥ, nāpyanyatra vijñānādgaveṣitavyā / tatkasya hetoḥ? tathā hi na rūpaṃ prajñāpāramitā, nāpyanyatra rūpātprajñāpāramitā / evaṃ na vedanā na saṃjñā na saṃskārāḥ / na vijñānaṃ prajñāpāramitā, nāpyanyatra vijñānātprajñāpāramitā //

evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat - mahāpāramiteyamārya subhūte yaduta prajñāpāramitā / apramāṇapāramiteyamārya subhūte yaduta prajñāpāramitā / aparimāṇapāramiteyamārya (Vaidya 23) subhūte yaduta prajñāpāramitā / anantapāramiteyamārya subhūte yaduta prajñāpāramitā / sthaviraḥ subhūtirāha - evametatkauśika, evam etat / mahāpāramiteyaṃ kauśika yaduta prajñāpāramitā / apramāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā / aparimāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā / anantapāramiteyaṃ kauśika yaduta prajñāpāramitā / tatkasya hetoḥ? rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānamahattayā hi kauśikamahāpāramiteyaṃ yaduta prajñāpāramitā / rūpāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñapāramitā / rūpāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñapāramitā / rūpānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā / evaṃ mahāpāramiteti kauśika nābhiniviśate / evamapramāṇapāramiteti, evamaparimāṇapāramiteti, evamanantapāramiteti nābhiniviśate / tasmātkauśika mahāpāramiteyam, apramāṇapāramiteyam, aparimāṇapāramiteyam, anantapāramiteyaṃ yaduta prajñāpāramitā //

ārambaṇānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā / sattvānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā / kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā? sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate, tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā / anena kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā / punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ, na teṣāmanto vā madhyaṃ vā paryavasānaṃ vā upalabhyate, tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā / tatkasya hetoḥ? rūpasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / vijñānasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate / anenāpi kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //

punaraparaṃ kauśika sattvo 'nanto 'paryantaḥ / tatkasya hetoḥ? na hi sattvasyānto vā madhyaṃ vā paryavasānaṃ vopalabhyate / tasmātkauśika sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā / atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat - kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā? sthaviraḥ subhūtirāha - na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //

śakra āha - kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta (Vaidya 24) prajñāpāramitā? sthaviraḥ subhūtirāha - tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti? śakra āha - naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti / āgantukametannāmadheyaṃ prakṣiptam / avastukametannāmadheyaṃ prakṣiptam / anātmīyametannāmadheyaṃ prakṣiptam / anārambaṇametannāmadheyaṃ prakṣiptaṃ yaduta sattvaḥ sattva iti / sthaviraḥ subhūtirāha - tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā? śakra āha - no hīdamārya subhūte / subhūtirāha - yatra kauśika na kācitsattvaparidīpanā kṛtā, tatra kā sattvānantatā? sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta, api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā, niruddho vā nirotsyate vā nirudhyate vā? śakra āha - no hīdamārya subhūte / tatkasya hetoḥ? ādiśuddhatvādādipariśuddhatvātsattvasya / subhūtirāha - anenāpi kauśika paryāyeṇa evaṃ sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā / evaṃ ca punaḥ kauśika sattvānantatayā prajñāpāramitānantatā veditavyā //

atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇāstrirudānamudānayanti sma - aho dharmaḥ, aho dharmaḥ, aho dharmasya dharmatā / yastathāgatasya prādurbhāvaḥ, sa āryeṇa subhūtinā sthavireṇa subhāṣiteneha sūcyate deśyate prakāśyate prabhāvyate / tathāgataṃ taṃ vayaṃ bhagavan bodhisattvaṃ mahāsattvamadyāgreṇa dhārayiṣyāmo yo 'nayā prajñāpāramitayā avirahito bhaviṣyati, yo 'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati //

atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma - evametaddevaputrāḥ, evam etat / yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyāmantarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam, tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau - bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti / atha khalu te devaputrā bhagavantametadavocan - āścaryaṃ bhagavan, paramāścaryaṃ sugata / yāvadiyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvajñatāyā āhārikā anuparigrāhikā ceti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śakraparivarto nāma dvitīyaḥ //

Vaidya 25

ASP_3: aprameyaguṇadhāraṇapāramitāstūpasatkāraparivartastṛtīyaḥ /

atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan, yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan, tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā, tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā, kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā, śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma - yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati, na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante / nāpi tasya kulaputrasya vā kuladuhiturvā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ lapsyante / nāpi sa kulaputro vā kuladuhitā vā viṣamāparihāreṇa kālaṃ kariṣyati //

punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā, te devaputrāstaṃ kulaputra vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante, tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti, śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti / na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṃkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati, stambhitatvaṃ vā bhaviṣyati, utpatsyate vā //

atha khalu catvāro mahārājāno bhagavantametadavocan - āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati, na ca sattvasaṃjñāmutpādayati / vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ, ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //

atha khalu śakro devānāmindro bhagavantametadavocat - aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi, ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //

brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikairdevaputrairbhagavantametadavocat - aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi, ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //

(Vaidya 26) atha khalu śakro devānāmindro bhagavantametadavocat - āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti, kiṃ punarbhagavan prajñāpāramitāyāmudgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti? evamukte bhagavān śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / prajñāpāramitāyāṃ kauśika udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti / punaraparaṃ kauśika prajñāpāramitāyāmudgṛhītāyāṃ dhāritāyāṃ vācitāyāṃ paryavāptāyāṃ pravartitāyāṃ sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti / tān kauśik sarvān śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye 'haṃ te / sādhu bhagavanniti śakro devānāmindro bhagavataḥ pratyaśrauṣīt / bhagavānetadavocat - tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante, vivaditavyaṃ maṃsyante, virodhayitavyaṃ maṃsyante, teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāmutpannotpannā vigrahā vivādā virodhāḥ, punarevāntardhāsyanti, na sthāsyanti / teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti / tatkasya hetoḥ? evaṃ hyetatkauśika bhavati - ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti, na sthāsyanti / teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti / imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti, ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati / tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī / tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā āhāragaveṣiṇā kaścideva prāṇakajāto janturdṛṣṭo bhavet / sa āśīviṣastaṃ prāṇakajātaṃ gandhenānubadhnīyādanugacchedāhārahetorbhakṣayitukāmaḥ / atha sa prāṇakajāto yena sā madhī nāmauṣadhī tenopasaṃkramet, tenopasaṃkramya tiṣṭhet / atha sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta / tatkasya hetoḥ? tathā hi tasyā oṣadhyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati / evaṃ balavatī hi sā oṣadhī / evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti, te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante / yato yata evotpatsyante, tatra tatraiva nirotsyante antardhāsyanti, na vivardhiṣyante na sthāsyanti / tatkasya hetoḥ? prajñāpāramitā hi rāgādīnāṃ yāvannirvāṇagrāhasyopaśamayitrī, na vivardhiketi / catvāraś ca tasya mahārājānaḥ (Vaidya 27) śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti, ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyatiḥ uddekṣyati svādhyāsyati / ayaṃ tena kulaputreṇa vā kuladuhitā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati //

punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, sa ādeyavacanaś ca bhaviṣyati, mṛduvacanaś ca bhaviṣyati, mitavacanaś ca bhaviṣyati, aprakīrṇavacanaś ca bhaviṣyati, na ca krodhābhibhūto bhaviṣyati, na ca mānābhibhūto bhaviṣyati / tatkasya hetoḥ? tathā hi taṃ prajñāpāramitā paridamayati, prajñāpāramitā pariṇamayati, na krodhaṃ vardhayati, na mānaṃ vardhayati / sa nopanāhaṃ parigṛhṇāti, na vyāpādaṃ parigṛhṇāti, nānuśayaṃ dhārayati / evaṃ carato 'sya kulaputrasya vā kuladuhiturvā smṛtirmaitrī cotpadyate / tasyaivaṃ bhavati - sacedahaṃ vyāpādamutpādayiṣyāmi, tenendriyāṇi me paribhetsyante, mukhavarṇaś ca me dhakṣyate / ayuktaṃ caitanmama yadahamanuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ, tatra śikṣitukāmaḥ, krodhasya vaśaṃ gaccheyam / ityevaṃ sa kṣiprameva smṛtiṃ pratilabhate / imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti, ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati / evamukte śakro devānāmindro bhagavantametadavocat - āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //

bhagavānāha - punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt / tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet / paropakrameṇa jīvitāntarāyaṃ so 'nuprāpnuyāt, naitatsthānaṃ vidyate / sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet, naitattasya śarīre nipatet / tatkasya hetoḥ? mahāvidyeyaṃ kauśika yaduta prajñāpāramitā / apramāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā / aparimāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā / anuttareyaṃ kauśika vidyā yaduta prajñāpāramitā / asameyaṃ kauśika vidyā yaduta prajñāpāramitā / asamasameyaṃ kauśika vidyā yaduta prajñāpāramitā / tatkasya hetoḥ? atra hi kauśika (Vaidya 28) vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate, na paravyābādhāya cetayate, nobhayavyābādhāya cetayate / atra hi kauśika vidyāyāṃ śikṣamāṇo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, sarvajñajñānaṃ ca pratilapsyate / tena so 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ cittāni vyavalokayiṣyati / tatkasya hetoḥ? atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti, yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt / tasmātsarvajñajñānamityucyate / ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati, ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //

punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate, nodgrahīṣyate, na dhārayiṣyate, na vācayiṣyate, na paryavāpsyate, na pravartayiṣyate, na deśayiṣyate, nopadekṣyate, noddekṣyate, na svādhyāsyate, na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam / imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //

punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā, tiryagyonigatānapyupādāya, yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam / tatkasya hetoḥ? tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca, ye sarvasattvānāmabhayamavairamanutrāsaṃ prabhāvayanti prakāśayanti / evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati, tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā, sthāpayitvā pūrvakarmavipākam / tatkasya hetoḥ? anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ, trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām / imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //

evamukte śakro devānāmindro bhagavantametadavocat - yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet, enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, yaś ca (Vaidya 29) tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā, tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet? evamukte bhagavān śakraṃ devānāmindrametadavocat - tena hi kauśika tvāmevātra pratiprakṣyāmi / yathā te kṣamate, tathā vyākuryāḥ / tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ, sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā? evamukte śakro devānāmindro bhagavantametadavocat - ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā / bhagavānāha - tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati / sarvajñatāyāṃ tu pratilabdhāyāṃ tathāgatastathāgata iti saṃkhyāṃ gacchati / yeyaṃ kauśika sarvajñatā tathāgatasyārhataḥ samyaksaṃbuddhasya, prajñāpāramitānirjātaiṣā / eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati / enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati, buddhaśarīraprabhāvanā bhavati, dharmaśarīraprabhāvanā bhavati, saṃghaśarīraprabhāvanā bhavati / ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvātsarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati / evaṃ ca mama parinirvṛtasyāpi sataḥ eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati / tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet, enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati, yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ pūjāṃ ca vividhāṃ kuryāt, ayameva tato bahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati, yaḥ prajñāpāramitāyai pūjāṃ kariṣyati //

evamukte śakro devānāmindro bhagavantametadavocat - ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti, nodgrahīṣyanti na dhārayiṣyanti, na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti, tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhirna satkariṣyanti, na gurukariṣyanti, na (Vaidya 30) mānayiṣyanti, na pūjayiṣyanti, nārcayiṣyanti, nāpacāyiṣyanti, kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti? kiṃ nu te bhagavan na vetsyanti - evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti? na ca te vedayiṣyanti, uta jñāsyanti vetsyanti, vedayiṣyanti, na ca punaḥ śraddhāsyanti? evamukte bhagavān śakraṃ devānāmindrametadavocat - tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyā te buddhe 'vetya prasādena samanvāgatāḥ, ye dharme 'vetya prasādena samanvāgatāḥ, ye saṃghe 'vetya prasādena samanvāgatāḥ? evamukte śakro devānāmindro bhagavantametadavocat - alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ, ye dharme 'vetya prasādena samanvāgatāḥ, ye saṃghe 'vetya prasādena samanvāgatāḥ / evamukte bhagavān śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ, ye dharme 'vetya prasādena samanvāgatāḥ, ye saṃghe 'vetya prasādena samanvāgatāḥ / tebhyaḥ kauśika alpebhyo 'lpatarakāste, ye srotaāpattiphalaṃ prāpnuvanti, tataḥ sakṛdāgāmiphalamanāgāmiphalam / tebhyo 'pyalpebhyo 'lpatarakāsteye 'rhattva prāpnuvanti / tebhyo 'pyalpebhyo 'lpatarakāste ye pratyekabodhiṃ sākṣātkurvanti / tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti / tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādya taṃ cittotpādaṃ bṛṃhayanti / tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādya upabṛṃhayitvā ca ārabdhavīryā viharanti / tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ yogamāpadyante / tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranti / tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭhante / tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante / te te kauśika bodhisattvā mahāsattvā ye avinivartanīyāyāṃ bodhisattvabhūmau sthitvā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya anyeṣāmadhyāśayasaṃpannānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca prajñāpāramitāyāṃ śikṣamāṇānāṃ ghaṭamānānāṃ prajñāpāramitāmupadiśanti ca uddiśanti / te codgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti upadeśayanti upadiśanti uddiśanti svādhyāyanti / tāṃ caināṃ prajñāpāramitāṃ puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ, satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti / santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ, ye bodhicittamutpādayanti, bodhicittamutpādya bodhicittamupabṛṃhayanti, bodhicittamupabṛṃhayitvā bodhāya caranti / teṣāṃ khalu punaḥ kauśika aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ bodhāya caratām api yadyeko vā dvau vā avinivartanīyāyāṃ (Vaidya 31) bodhisattvabhūmāvavatiṣṭheyātām / tatkasya hetoḥ? durabhisaṃbhavā hi kauśika anuttarā samyaksaṃbodhirhīnavīryaiḥ kusīdairhīnasattvairhīnacittairhīnasaṃjñairhīnādhimuktikairhīnaprajñaiḥ / tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā / tatkasya hetoḥ? tathā hi sa evaṃ jñāsyati - atra prajñāpāramitāyāṃ tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacaryāṃ caran śikṣitaḥ / asmābhirapyatra śikṣitavyam / eṣo 'smākaṃ śāsteti / tiṣṭhato vā kauśika parinirvṛtasya vā tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvairmahāsattvaiḥ prajñāpāramitaiva pratisartavyā / tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃstathāgatadhātugarbhān stūpān kārayet / kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ, divyābhiḥ patākābhiḥ, samantāc ca (Vaidya 32) dīpamālābhiḥ, bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyātpravartayeddeśayedupadiśeduddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati / tiṣṭhatu khalu punaḥ kauśika ayaṃ jambūdvīpaḥ saptaratnamayānāṃ tathāgatadhātugarbhāṇāṃ stūpānāṃ paripūrṇaḥ / sacetkauśika yāvantaścāturmahādvīpake lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyaiścūrṇairdivyairvastrairdivyaiścha - trairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca divyadīpamālābhiḥ, bahuvidhābhiś ca divyābhi, pūjābhiḥ, satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavana, bahu sugata / bhagavānāha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpuṣpairdhūpairgandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ / yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ (Vaidya 33) tathāgatadhātugarbhaṃ stūpaṃ kārayet, taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyairvilepanairdivyaiścūrṇairdivyairvastrairdivyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahupuṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo 'bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyairvilepanairdirvyaiścūrṇairdivyaiśchatrairdivyair dhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca divyadīpamālābhiḥ, bahuvidhābhiś ca divyābhiḥ, pūjābhiḥ, satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahupuṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāmabhiśraddhadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyātpravartayeddeśayedupadiśeduddiśetsvādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, taṃ ca (Vaidya 34) yāvajjīvaṃ divyaiḥ pūṣpairdivyairdhūpairdivyairgandhairdivyairmālyairdivyaiścūrṇairdivyairvastrairdivyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ, samantācca divyadīpamālābhiḥ, bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahupuṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣet, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpuṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet, ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya, tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, ekaikaś ca sattvastān sarvān stūpān kārayet, kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhai sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ, bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ, tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahupuṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo (Vaidya 35) bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpūṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //

evamukto śakro devānāmindro bhagavantametadavocat - evametadbhagavan, evametatsugata / prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti / tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ, tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, ekaikaś ca sattvastān sarvān stūpān kārayet, kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ, bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet, ayameva tebhyaḥ sa bhagavan sarvasattvebhya kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet //

atha khalu bhagavān śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / bahutaraṃ sa kauśika kulaputra vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / aprameyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / asaṃkhyeyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / acintyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / atulyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / aparimāṇaṃ sa kauśika (Vaidya 36) kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / tatkasya hetoḥ? prajñāpāramitānirjātā hi kauśika tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā / sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā / tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyātpravartayeddeśayedupadiśeduddiśet, svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyairvilepanaiścūṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīmapi, śatasahasratamīmapi, koṭītamīmapi, koṭīśatatamīmapi, koṭīsahasratamīmapi, koṭīśatasahasratamīmapi, koṭīniyutaśatasahasratamīm api kalāṃ nopaiti / saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //

atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan, tāni śakraṃ devānāmindrametadavocan - udgṛhṇīṣva mārṣa prajñāpāramitām / udgrahītavyā mārṣa prajñāpāramitā / dhārayitavyā mārṣa prajñāpāramitā / vācayitavyā mārṣa prajñāpāramitā / paryavāptavyā mārṣa prajñāpāramitā / pravartayitavyā mārṣa prajñāpāramitā / deśayitavyā mārṣa prajñāpāramitā / upadeṣṭavyā mārṣa prajñāpāramitā / uddeṣṭavyā mārṣa prajñāpāramitā / svādhyātavyā mārṣa prajñāpāramitā / atha khalu bhagavān śakraṃ devānāmindramāmantrayate sma - udgṛhāṇa tvaṃ kauśika prajñāpāramitām / dhāraya tvaṃ kauśika prajñāpāramitām / vācaya tvaṃ kauśika prajñāpāramitām / paryavāpnuhi tvaṃ kauśika prajñāpāramitām / pravartaya tvaṃ kauśika prajñāpāramitām / deśaya tvaṃ kauśika prajñāpāramitām / upadiśa tvaṃ kauśika prajñāpāramitām / uddiśaya tvaṃ kauśika prajñāpāramitām / svādhyāya tvaṃ kauśika prajñāpāramitām / tatkasya heto? yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante - devāṃstrāyastriṃśān yodhayiṣyāma iti, devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti, tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ, svādhyāyeḥ, evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //

evamukte śakro devānāmindro bhagavantametadavocat - mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā / apramāṇeyaṃ bhagavan vidyā yaduta prajñāpāramitā / aparimāṇeyaṃ bhagavan (Vaidya 37) vidyā yaduta prajñāpāramitā / niruttareyaṃ bhagavān vidyā yaduta prajñāpāramitā / anuttareyaṃ bhagavan vidyā yaduta prajñāpāramitā / asameyaṃ bhagavan vidyā yaduta prajñāpāramitā / asamasameyaṃ bhagavan vidyā yaduta prajñāpāramitā / evamukte bhagavān śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / mahāvidyeyaṃ kauśika yaduta prajñāpāramitā / apramāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā / aparimāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā / niruttareyaṃ kauśika vidyā yaduta prajñāpāramitā / anuttareyaṃ kauśika vidyā yaduta prajñāpāramitā / asameyaṃ kauśika vidyā yaduta prajñāpāramitā / asamasameyaṃ kauśika vidyā yaduta prajñāpāramitā / tatkasya hetoḥ?imāṃ hi kauśika vidyāmāgamya paurvakāstathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ, yaduta prajñāpāramitām / ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ, anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yaduta prajñāpāramitā / ye 'pi kecitkauśika etarhi aprameyeṣvasaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyante, te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yaduta prajñāpāramitām / aham api kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddho yaduta prajñāpāramitām / imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante, catvāri dhyānāni bodhyaṅgasaṃprayuktāni loke prabhāvyante, catvāryapramāṇāni bodhyaṅgasaṃprayuktāni loke prabhāvyante, catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante, ṣaḍabhijñā bodhyaṅgasaṃprayuktā loke prabhāvyante, saptatriṃśadbodhipakṣā dharmā loke prabhāvyante, saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante, buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante, imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām / yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante, tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti, te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti, catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti, catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti / catasra ārūpyasamāpattīrbodhyaṅgaviyuktā loke prabhāvayanti / pañcābhijñā bodhyaṅgaviprayuktā loke prabhāvayanti / tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmamavabhāsayanti, nakṣatrāṇi ca yathābalaṃ yathāsthāmamavabhāsayanti, evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate, sarvā sā bodhisattvanirjātā bodhisattvapramāvitā (Vaidya 38) bodhisattvopāyakauśalyapravartitā / tacca bodhisattvānāmupāyakauśalyaṃ prajñāpāramitānirjātaṃ veditavyam //

punaraparaṃ kauśika imāṃ prajñāpāramitāmudgṛhṇaṃtāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ / evamukte śakro devānāmindro bhagavantametadavocat - katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti ? bhagavānāha - na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti, na viṣeṇa kālaṃ kariṣyanti, na śastreṇa kālaṃ kariṣyanti, nāgninā kālaṃ kariṣyati, nodakena kālaṃ kariṣyanti, na daṇḍena kālaṃ kariṣyanti, na paripakrameṇa kālaṃ kariṣyanti / utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti / teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā, na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt / upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā, rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati, abhibhāṣitukāmatā bhaviṣyati, pratisaṃmoditavyaṃ ca te maṃsyante / tatkasya hetoḥ? iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā / tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ, teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ, te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //

atha khalvanyatīrthyānāṃ parivrājakānāmupālambhābhiprāyāṇāṃ śataṃ tasyāṃ velāyāṃ yena bhagavāṃstenopasaṃkrāmati sma / atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa - ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma / yannvahaṃ yāvanmātro mayāṃ bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ, tāvanmātraṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyam, yathaite 'nyatīrthāḥ parivrājakā bhagavantaṃ nopasaṃkrāmeyuḥ / evamasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā nāntarāyaḥ syāditi / atha khalu śakro devānāmindro yāvanmātro bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ, tāvanmātraṃ smṛtyā samanvāharati sma, svādhyāyati sma, pravartayati sma / atha te 'nyatīrthāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ / atha khalvāyuṣmataḥ śāriputrasyaitadabhūt (Vaidya 39) - kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ? atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat - śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānāmupālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā, teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham, yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti, māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti / mayā ca śakrasya devānāmindrasyābhyanujñātam / tatkasya hetoḥ? nāhaṃ śāriputra teṣāmanyatīrthyānāṃ parivrājakānāmekasyāpi śuklaṃ dharmaṃ samanupaśyāmi / sarve te śāriputra upālambhābhiprāyāḥ pratihatacittā upasaṃkramitukāmā abhūvan //

atha khalu mārasya pāpīyasya etadabhūt - imāstathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāstathāgatasya saṃmukhībhūtāḥ / ime ca kāmāvacarā rūpāvacarāś ca devaputrāḥ saṃmukhībhūtāḥ / niyatamatra bodhisattvā mahāsattvā vyākariṣyante 'nuttarāyāṃ samyaksaṃbodhau / yannvahamupasaṃkrāmeyaṃ vicakṣuḥkaraṇāyeti / atha khalu māraḥ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma / atha khalu śakrasya devānāmindrasyaitadabhūt - māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma / yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ, nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ, nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ, nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ, nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ, yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ / samanubaddho dīrgharātraṃ māraḥ pāpīyān bhagavato 'vatāraprekṣī avatāragaveṣī, sattvānāṃ ca viheṭhanābhiprāyaḥ / yannvahamimāmeva prajñāpāramitāṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyamiti / atha khalu śakro devānāmindra imāmeva prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma / yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma, tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //

atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma, yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇyabhiprakiranti sma, evaṃ codānamudānayanti sma - cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti / punareva ca divyāni māndāravāṇi puṣpāṇi gṛhītvā yena bhagavāṃstenābhyavakiranti sma, abhiprakiranti sma / evaṃ cāvocan - ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti, prajñāpāramitāyāṃ cariṣyanti, na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante / na te bhagavan sattvā avarakeṇa kuśalamūlena (Vaidya 40) samanvāgatā bhaviṣyanti, ye imāṃ prajñāpāramitāṃ śroṣyanti, śrutva codgrahīṣyanti, dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti, upadekṣyanti uddekṣyanti svādhyāsyanti / pūrvajinakṛtādhikārāste bhagavan sattvā bhaviṣyanti, yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamāgamiṣyati / kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti / tatkasya hetoḥ? ato hi sarvajñatā gaveṣitavyā yaduta prajñāpāramitātaḥ / tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni, sarvāṇi tāni mahāsamudraprabhāvitāni, sarvāṇi tāni mahāsamudrādgaveṣitavyāni, evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrādgaveṣitavyam / evamukte bhagavān śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / atonirjātaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāmahāratnaṃ yaduta prajñāpāramitāmahāsamudrāt //

atha khalvāyuṣmānānando bhagavantametadavocat - na bhagavan dānapāramitāyā varṇaṃ bhāṣate, na nāmadheyaṃ parikīrtayati / na śīlapāramitāyāḥ, na kṣāntipāramitāyāḥ, na vīryapāramitāyāḥ / na bhagavan dhyānapāramitāyā varṇaṃ bhāṣate, na nāmadheyaṃ parikīrtayati / api tu prajñāpāramitāyā evaikasyā bhagavān varṇaṃ bhāṣate, nāmadheyaṃ ca parikīrtayati / bhagavānāha evametadānanda, evam etat / prajñāpāramitāyā evāhamānanda varṇaṃ bhāṣe nāmadheyaṃ ca parikīrtayāmi, nānyāsāṃ pāramitānām / tatkasya hetoḥ? prajñāpāramitā hi ānanda pūrvaṃgamā pañcānāṃ pāramitānām / tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate? āyuṣmānānanda āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase ānanda apariṇāmitaṃ śīlamapariṇāmitā kṣāntirapariṇāmitaṃ vīryamapariṇāmitaṃ dhyānam? tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate? ānanda āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati? ānanda āha - evametadbhagavan, evametatsugata / acintyā sā bhagavan prajñā, paramācintyā sā bhagavan prajñā, yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha - tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate, yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante / tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā / anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanametadyaduta prajñāpāramiteti / tasmāttarhi ānanda prajñāpāramitāyāṃ parikīrtitāyāṃ sarvāḥ ṣaṭ pāramitāḥ parikīrtitā bhavanti / tadyathāpi nāma ānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti / mahāpṛthivī ca teṣāṃ bījānāṃ pratiṣṭhā / (Vaidya 41) mahāpṛthivīpratiṣṭhitāni ca tāni bījāni virohanti / evameva ānanda prajñāpāramitāsaṃgṛhītāḥ pañca pāramitāḥ sarvajñatāyāṃ pratiṣṭhante / prajñāpāramitāpratiṣṭhitāḥ pañca pāramitā virohanti / prajñāpāramitāparigṛhītatvācca pāramitānāmadheyaṃ labhante / tasmāttarhi ānanda prajñāpāramitaiva pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyakā //

atha khalu śakro devānāmindro bhagavantametadavocat - na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ, yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya / atha hi mayā yo bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ, sa pravartitaḥ / bhagavānāha - sādhu sādhu kauśika / na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati, tasyaiva kevalamamī guṇā bhaviṣyanti / yo 'pi kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati, tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //

evamukte śakro devānāmindro bhagavantametadavocat - aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi, ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati / kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //

bhagavānāha - sādhu sādhu kauśika / tasya khalu punaḥ kauśika kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ svādhyāyato bahūni devaputraśatānyupasaṃkramiṣyanti / bahūni devaputrasahasrāṇi (Vaidya 42) bahūni devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti / te ca devaputrā dharmaṃ śṛṇvantastasya dharmabhāṇakasya pratibhānamupasaṃhartavyaṃ maṃsyante / yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati, tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante, yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati / imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti, ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //

punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṝṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati - mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti / tatkasya hetoḥ? tathā hi tasya prajñāpāramitā rakṣāvaraṇaguptiṃ karoti / sa upālambhān api prajñāpāramitāvihārī na samanupaśyati, upālambhakarān api prajñāpāramitāvihārī na samanupaśyati, yo 'pyupālabhyeta tam api na samanupaśyati, tām api prajñāpāramitāṃ na samanupaśyati / evaṃ prajñāpāramitāparigṛhītasya kulaputrasya vā kuladuhiturvā anena paryāyeṇa na kaścitparyanuyogo bhaviṣyati / sa ca notrasiṣyati, na saṃtrasiṣyati, na saṃtrāsamāpatsyate / imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti, ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //

punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca, pratibalaś ca bhaviṣyati, śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya, paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati / imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti, yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //

yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati, tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, te 'pi tatra āgantavyaṃ maṃsyante / te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / prekṣya vanditvā namaskṛtya dhārayitvā vācayitvā paryāvāpya pravartya deśayitvopadiśyoddiśya (Vaidya 43) svādhyāyya punareva prakramitavyaṃ maṃsyante / evaṃ ye kecitkauśika trāyastriṃśeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, te 'pi tatrāgantavyaṃ maṃsyante / te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśya uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante / ye 'pi kecitkauśika yāmeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, te 'pi tatrāgantavyaṃ maṃsyante / te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante / ye 'pi kecitkauśika tuṣiteṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, te 'pi tatrāgantavyaṃ maṃsyante / te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante / ye 'pi kecitkauśika nirmāṇaratiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, te 'pi tatrāgantavyaṃ maṃsyante / te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante / ye 'pi kecitkauśika paranirmitavaśavartiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, te 'pi tatrāgantavyaṃ maṃsyante / te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti / prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante / evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, te 'pi tatrāgantavyaṃ maṃsyante / te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti / prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante / mā te 'tra kauśika evaṃ bhūdyathā brahmakāyikā eveti / yathā brahmakāyikāḥ, evaṃ ye 'pi kecitkauśika brahmapurohiteṣu deveṣu (Vaidya 44) devaputrā..........peyālam / evaṃ ye 'pi kecitkauśika mahābrahmāsu parīttābheṣvapramāṇābheṣvābhāsvareṣu parīttasubheṣvapramāṇaśubheṣu śubhakṛtsneṣvanabhrakeṣu puṇyaprasaveṣu bṛhatphaleṣvasaṃjñisattveṣvabṛheṣvatapeṣu sudṛśeṣu sudarśaneṣu / ye 'pi kecitkauśika akaniṣṭheṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, te 'pi tatrāgantavyaṃ maṃsyante / te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante / evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam - ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ, te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu / prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu - teṣāmidaṃ dharmadānameva dattaṃ bhavatviti / mā te 'tra kauśika evaṃ bhūt - ye asminneva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ, te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti / na te kauśika evaṃ draṣṭavyam / api tu khalu punaḥ kauśika yāvantastrisāhasramahāsāhasre lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ, te 'pi tatrāgantavyaṃ maṃsyante / te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante / tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ vā layanaṃ vā prāsādo vā surakṣito bhaviṣyati / na ca tasya kaścidviheṭhako bhaviṣyati sthāpayitvā pūrvakarmavipākena / imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati - yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //

evamukte śakro devānāmindro bhagavantametadavocat - kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt - iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā va manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitumupadeṣṭumuddeṣṭuṃ svādhyātumiti? evamukte bhagavān śakraṃ devānāmindrametadavocat - sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte, niṣṭhā tena kulaputreṇa vā (Vaidya 45) kuladuhitrā vā tatra gantavyā - iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti, upasaṃkrānta iti / punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyatyanāghrātapūrvam, ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā - iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti, upasaṃkrānta iti //

punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam, ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ, - iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo va kinnaro vā mahorago vā manuṣyo vā[amanuṣyo vā]āgata iti, upasaṃkrānta iti / punaraparaṃ sacetkauśika kulaputro va kuladuhitā vā caukṣasamudācāro bhaviṣyati, śucisamudācāro bhaviṣyati, tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante / ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti, te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti / yāś ca tatra alpaujaskā alpaujaskā devatā adhyuṣitā bhaviṣyanti, tāstato 'pakramitavyaṃ maṃsyante / tatkasya hetoḥ? teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgāna yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ mamanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante / yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante, tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati / imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati / tena khalu punaḥ kauśika kulaputreṇa vā kuladuhitrā vā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //

punaraparaṃ kauśika tasya kulaputrasya vā kuladuhiturvā na kāyaklamatho na cittaklamatha utpatsyate / sa sukhameva śayyāṃ kalpayiṣyati, sukhaṃ ca prakramiṣyati, suptaś ca san na pāpakān svapnān drakṣati, paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati, stūpāneva drakṣyati, bodhisattvāneva drakṣyati, tathāgataśrāvakāneva drakṣyati / śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati, bodhipakṣāneva dharmān drakṣyati, bodhivṛkṣāneva drakṣyati, teṣu ca tathāgatānevārhataḥ (Vaidya 46) samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati / tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati, bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān - evaṃ sarvajñatā parigrahītavyā, evaṃ buddhakṣetraṃ viśodhayitavyam, ityupāyakauśalaṃ ca upadiśataḥ / udāraṃ ca buddhānāṃ bhagavatāmabhisaṃbodhiśabdaṃ śroṣyati - amuṣyāṃ diśi amuṣmin digbhāge amuṣmin lokadhātau amuko 'sau nāmnā tathāgato 'rhan samyaksaṃbuddho bahubhirbodhisattvaśrāvakāṇāṃ śatairbahubhirbodhisattvaśrāvakasahasrair bahubhirbodhisattvaśrāvakaśatasahasrair bahubhirbodhisattvaśrāvakakoṭībhir bahubhirbodhisattvaśrāvakakoṭīśatair bahubhirbodhisattvaśrāvakakoṭīsahasraiḥ bahubhirbodhisattvaśrāvakakoṭīśatasahasrairbahubhirbodhisattvaśrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayatīti / yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vā imānevaṃrūpān svapnān drakṣyati, sa sukhameva svapsyati, sukhaṃ ca pratibhotsyate, ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati, laghu ladhveva ca pratisaṃvedayiṣyati / na cāsya adhimātrayā āhāragṛddhyā cittasaṃtatirutpatsyate / mṛdukā ca asya āhārasaṃjñā bhavati / tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati, mṛdukā cāsya āhārasaṃjñā bhavati, evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati / mṛdukā cāsya āhārasaṃjñā bhaviṣyati / tatkasya hetoḥ? evaṃ hyetatkauśika bhavati - yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāttasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante / imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti //

punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati / yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayetparyavāpnuyātpravartayeddeśayedupadiśeduddiśetsvādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpuṣpairdhūpairgandhairmālyairvile - panaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet, ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati / tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā (Vaidya 47) avakalpayitavyā adhibhoktavyā / prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā, parebhyaś ca vistareṇa saṃprakāśayitavyā, arthato vivaritavyā, manasānvavekṣitavyā, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta / antaśaḥ pustakagatām api kṛtvā sthāpayitavyā pūjayitavyā saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi, mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti / sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ //

Vaidya 48

ASP_4: guṇaparikīrtanaparivartaścaturthaḥ /

punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma - sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhastathāgataśarīrāṇāṃ dīyeta, iyaṃ ca prajñāpāramitā likhitvopanāmyeta, tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ? śakra āha - sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhastathāgataśarīrāṇāṃ dīyeta, iyaṃ ca prajñāpāramitā likhitvopanāmyeta, tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām / tatkasya hetoḥ? yathāpi nāma tathāgatanetrīcitrīkāreṇa / etaddhi tathāgatānāṃ bhūtārthikaṃ śarīram / tatkasya hetoḥ? uktaṃ hyetadbhagavatā - dharmakāyā buddhā bhagavantaḥ / mā khalu punarimaṃ bhikṣavaḥ satkāyaṃ kāyaṃ manyadhvam / dharmakāyapariniṣpattito māṃ bhikṣavo drakṣyatha / eṣa ca tathāgatakāyo bhūtakoṭiprabhāvito draṣṭavyo yaduta prajñāpāramitā / na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣvagauravam / gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu / api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṃ labhante / tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati / tatkasya hetoḥ? prajñāpāramitānirjātattvāttathāgataśarīrāṇām / tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi, tadā mama devaputrā upasthānāyāgacchanti / yasmin samaye na niṣaṇṇo bhavāmi, atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti / tatkasya hetoḥ? iha hi kila āsane niṣadya śakro devānāmindro devānāṃ trāyastriṃśānāṃ dharmaṃ deśayatīti / evameva bhagavan maheśākhyahetupratyayabhūtā prajñāpāramitā / tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatāyā āhārikā / sarvajñatāyāś ca tathāgataśarīrāṇyāśrayabhūtāni / na tu tāni pratyayabhūtāni, na kāraṇabhūtāni jñānasyotpādāya / evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati / tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām / na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣvagauravam / gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu / api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvātpūjāṃ labhante / tiṣṭhatu khalu punarbhagavan ayaṃ jambūdvīpastathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ / tiṣṭhatu cāturmahādvīpako lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ / tiṣṭhatu sāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ / tiṣṭhatu bhagavan dvisāhasro madhyamo lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ / ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ, eko bhāgaḥ kṛtvā sthāpyeta, iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta / anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti, tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām / na khalu (Vaidya 49) punarbhagavaṃsteṣu tathāgataśarīreṣvagauravam / gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu / api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante / tathāgataśarīrāṇi hi sarvajñajñānāśrayabhūtāni / tad api sarvajñajñānaṃ prajñāpāramitānirjātam / tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām / na khalu punar me bhagavaṃsteṣu tathāgataśarīreṣvagauravam / gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu / api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt / tadyathāpi nāma bhagavan anarghaṃ maṇiratnamebhirevaṃrūpairguṇaiḥ samanvāgataṃ syāt / tadyathā - tadyatra yatra sthāpyeta, tatra tatra manuṣyā vā amanuṣyā vā avatāraṃ na labheran / yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī vā, tatra tatra tasmin maṇiratne praveśitamātre so 'manuṣyastato 'pakrāmet / vātenāpi bādhyamānasya dhamyamāne śarīre tanmaṇiratnaṃ sthāpyeta / tasya taṃ vātaṃ nigṛhṇīyāt, na vivardhayet, upaśamayet / pittenāpi dahyamāne śarīre sthāpyeta / tasya tad api pittaṃ nigṛhṇīyāt, na vivardhayet, upaśamayet / śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta, tasya tam api śleṣmāṇaṃ nigṛhṇīyāt, na vivardhayet, upaśamayet / sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta, tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt, na vivardhayet, upaśamayet / andhakāratamisrāyāṃ ca rātrāvapyavabhāsaṃ kuryāt / uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta, sa pṛthivīpradeśaḥ śītalo bhavet / śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta, sa pṛthivīpradeśa uṣṇo bhavet / yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ, tathā anye 'pi kṣudrajantavaḥ, tatrāpi pṛthivīpradeśe dhāryeta, sthāpitaṃ vā bhavet, te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ / sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet, tasya tanmaṇiratnaṃ daśyeta, tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet / ebhiścānyaiś ca bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet / yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet, teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta, teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ / etaiś ca anyaiś ca bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet / yatra codake sthāpyeta, tadapyudakamekavarṇaṃ kuryātsvakena varṇena / sacetpāṇḍareṇa vastreṇa pariveṣṭya udake prakṣipyeta, tadudakaṃ pāṇḍarīkuryāt / evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta, tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt / yo 'pi tasyodakasya kaluṣabhāvastam api prasādayet / ebhir api bhagavan evaṃrūpairguṇaiḥ samanvāgataṃ tanmaṇiratnaṃ bhavet //

atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat - kiṃ punaḥ kauśika devaloka (Vaidya 50) eva tāni maṇiratnāni santi, uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi? śakra āha - deveṣvāryānanda tāni maṇiratnāni santi / api tu khalu punarjāmbudvīpakānām api manuṣyāṇāṃ maṇiratnāni santi / tāni tu gurukāṇi alpāni parīttāni guṇavikalāni, na taistathārūpairguṇaiḥ samanvāgatāni / tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti, sahasratamīmapi, śatasahasratamīmapi, koṭītamīmapi, koṭīśatatamīmapi, koṭīsahasratamīmapi, koṭīśatasahasratamīmapi, koṭīniyutaśatasahasratamīm api kalāṃ nopayānti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti / yāni khalu punardeveṣu, tāni laghūni sarvākāraguṇaparipūrṇāni / yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā, tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati / tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate / evameva bhagavan prajñāpāramitāyā ete guṇāḥ sarvajñajñānasya ca / yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante - sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti / yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā, evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā / yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ, evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ / yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante, evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante / tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ, ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ, te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta, iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta / tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena, pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ - yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti, tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām / na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam / gauravameva bhagavaṃsteṣu tathāgataśarīreṣu / api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā, sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati / tasmāttarhi bhagavan prajñāpāramitāyāṃ pūjitāyāmatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhavati //

punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti, tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caritavyam, prajñāpāramitāyāṃ yogamāpattavyam / prajñāpāramitā bhāvayitavyā //

evamukte bhagavān śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / ye 'pi te kauśika abhūvannatīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ, te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ / (Vaidya 51) ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / ye 'pi te kauśika etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te 'pi kauśika buddhā bhagavantaḥ imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ / aham api kauśika etarhi tathāgato 'rhan samyaksaṃbuddhaḥ imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //

evamukte śakro devānāmindro bhagavantametadavocat - mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā / sarvasattvānāṃ hi bhagavaṃstathāgato 'rhan samyaksaṃbuddhaścittacaritāni samyak prajānāti saṃpaśyati / bhagavānāha - evametatkauśika, evam etat / tathā hi kauśika bodhisattvo mahāsattvo dīrgharātraṃ prajñāpāramitāyāṃ carati, tena sarvasattvānāṃ cittacaritāni prajñāpāramitāyāṃ samyak prajānāti saṃpaśyati //

atha khalu śakro devānāmindro bhagavantametadavocat - kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu? bhagavānāha - sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati / api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ, śīlaṃ vā rakṣataḥ, kṣāntyā vā saṃpādayamānasya, vīryaṃ vā ārabhamāṇasya, dhyānaṃ vā samāpadyamānasya, dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā / na ca kauśika āsāṃ ṣaṇṇāṃ pāramitānāmupāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ viśeṣaḥ, na ca nānākaraṇamupalabhyate / tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasaṃpannāḥ, na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate, api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati, evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānāmupāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ, na ca nānākaraṇamupalabhyate / evamukte śakro devānāmindro bhagavantametadavocat - mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā / aprameyaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā / aparyantaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramiteti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ guṇaparikīrtanaparivarto nāma caturthaḥ //

Vaidya 52

ASP_5: puṇyaparyāyaparivartaḥ pañcamaḥ /

atha khalu śakro devānāmindro bhagavantametadavocat - yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśetsvādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, arthamasyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam / bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / evamimaṃ nirdeśaṃ śrutvā evaṃmahārthikā bateyaṃ prajñāpāramitā, evaṃmahānuśaṃsā, evaṃmahāphalā, evaṃmahāvipākā bateyaṃ prajñāpāramitā, evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā, aparityajanīyā mayā prajñāpāramitā, rakṣitavyā mama prajñāpāramitā, gopāyitavyā mama prajñāpāramitā, paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet / svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayetpūjayedarcayedapacāyetpuṣpairdhūpairgandhairmālyairvilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ saṃpūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet, antaśaḥ pustakagatām api kṛtvā / katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet - yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ? evamukte bhagavān śakraṃ devānāmindrametadavocat - tena hi kauśika tvāmevātra pratiprakṣyāmi / yathā te kṣamate vyākuryāḥ / tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva / yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, parebhyaś ca vistareṇa saṃprakāśayet, dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya / katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet? kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet, kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet? śakra āha - yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet, parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya, ayamevānayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati / bhagavānāha - evametatkauśika, evam etat / evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśetsvādhyāyet, parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā / ayameva kauśika tayordvayoḥ kulaputrayoḥ (Vaidya 53) kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //

punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ, tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt, ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //

punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet, tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpyakilāsitayā saṃpādayet - udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet, vācā neṣyati vineṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet / tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ, etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet / tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ, etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet / tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ, etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet / tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet / tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu (Vaidya 54) trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā saṃpādayet, udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet, vācā neṣyati, vineṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi, yaduta bhūtakoṭiprabhāvanatāyāmiti / ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //

punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan bahu, sugata //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayet, udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet, vācā neṣyati, vineṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi, yaduta bhūtakoṭiprabhāvanatāyāmiti / tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ, etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ, etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā (Vaidya 55) caturṣu dhyāneṣu pratiṣṭhāpayet / tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ, etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan bahu sugata //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayet, udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayeta saṃpraharṣayet, vācā neṣyati, vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ, tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet, evaṃ peyālena kartavyam / yathā caturṣvapramāṇeṣu, evaṃ catasṛṣvārūpyasamāpattiṣu, pañcasvabhijñāsu, yāvatsamastāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan bahu sugata //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃgrāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā (Vaidya 56) asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ, anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ, ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāttyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ, ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ, ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ, anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan bahu sugata //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimucyate, prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi, yaduta bhūtakoṭiprabhāvanatāyāmiti //

(Vaidya 57) punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet, parebhyaś ca likhitvā pūrvavaddadyāt, ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet / punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet, parebhyaś ca likhitvā pūrvavaddadyāt, sārthāṃ savyañjanāmupadiśet paridīpayet, ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //

atha khalu śakro devānāmindro bhagavantametadavocat - iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ? evamukte bhagavān śakraṃ devānāmindrametadavocat - iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā / tatkasya hetoḥ? utpatsyate hi kauśika anāgate 'dhvani prajñāpāramitāprativarṇikā / tatra abudhyamānaḥ kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo mā praṇaṃkṣīttāṃ prajñāpāramitā prativarṇikāṃ śrutvā //

atha khalu śakro devānāmindro bhagavantametadavocat - kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā - iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti? evamukte bhagavān śakraṃ devānāmindrametadavocat - bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyā prajñāparihīṇāḥ / te prajñāpāramitāmupadekṣyāma iti tasyāḥ prativarṇikāmupadekṣyanti / kathaṃ ca kauśika prajñāpāramitāprativarṇikāmupadekṣyanti? rūpavināśo rūpānityatetyupadekṣyanti / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānavināśo vijñānānityatetyupadekṣyanti / evaṃ copadekṣyanti - ya evaṃ gaveṣayiṣyati, sa prajñāpāramitāyāṃ cariṣyatīti / iyaṃ sā kauśika prajñāpāramitāprativarṇikā veditavyā / na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā / evaṃ vedanāsaṃjñāsaṃskārāḥ / na khalu punaḥ kauśika vijñānavināśo vijñānānityatā draṣṭavyā / sacedevaṃ paśyati, prajñāpāramitāprativarṇikāyāṃ carati / tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyā artha upadeṣṭavyaḥ / prajñāpāramitāyā arthamupadiśan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //

punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ, tān sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati (Vaidya 58) samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / evaṃ ca vācaṃ bhāṣeta - eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? ato hi kauśika srotaāpattiphalaṃ prabhāvyate //

tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //

tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //

tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //

tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //

tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścideva kulaputro va kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ (Vaidya 59) cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / evaṃ ca vācaṃ bhāṣeta - eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? ato hi kauśika srotaāpattiphalaṃ prabhāvyate //

punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ, tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyaśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃ grāhayiṣyati, saṃdarśayiṣyati samadāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / evaṃ ca vācaṃ bhāṣeta - eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? ato hi kauśika sakṛdāgāmiphalaṃ prabhāvyate / tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasatvān sakṛdāgāmiphale pratiṣṭhāpya puṇyabhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau (Vaidya 60) sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet / tiṣṭhātu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / evaṃ ca vācaṃ bhāṣeta - eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? ato hi kauśika sakṛdāgāmiphalaṃ prabhāvyate //

punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ, tān sarvānanāgāmiphale pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan bahu sugata //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ (Vaidya 61) samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / evaṃ ca vācaṃ bhāṣeta - eteṣāmevaṃ tvaṃ kulaputra dharmāṇāṃ lābhī bhava, yaduta prajñāpāramitāpratisaṃyuktānāmiti / ayameva tato bahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? ato hi kauśika anāgāmiphalaṃ prabhāvyate / tiṣṭhatu khalu punaḥ kauśika jambūdvīpakān sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika caturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / evaṃ ca vācaṃ bhāṣeta - eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava, yaduta prajñāpāramitāpratisaṃyuktānāmiti / ayameva tato bahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? ato hi kauśika anāgāmiphalaṃ prabhāvyate //

(Vaidya 62) punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā va yāvanto jambūdvīpe sattvāḥ, tān api sarvānarhattve pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / evaṃ ca vācaṃ bhāṣeta - eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / ayameva tato bahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? ato hi kauśika arhattvaṃ prabhāvyate / evaṃ cāsya utsāhaṃ vardhayiṣyati - yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi, āsannaś ca bhaviṣyasyanuttarāyāḥ samyaksaṃbodheḥ / atra hi tvaṃ śikṣāyāṃ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṃ prabhāvayiṣyasi, sakṛdāgāmiphalaṃ prabhāvayiṣyasi, anāgāmiphalaṃ prabhāvayiṣyasi, arhattvaṃ prabhāvayiṣyasi, pratyekabuddhatvaṃ prabhāvayiṣyasi, samyaksaṃbuddhatvaṃ prabhāvayiṣyasīti / tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvānarhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu (Vaidya 63) trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet / tatkiṃ manyase kauśike api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata / saṃkhyā api bhagavaṃstasya puṇyaskandhasya na sukarā kartum / gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃ grāhayiṣyati, samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / evaṃ ca vācaṃ bhāṣeta - eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava, yaduta prajñāpāramitāpratisaṃyuktānāmiti / ayameva tato bahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? ato hi kauśika arhattvaṃ prabhāvyate / evaṃ ca asyotsāhaṃ vardhayiṣyati - yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi, āsannaś ca bhaviṣyasyanuttarāyāḥ samyaksaṃbodheḥ / atra hi tvaṃ śikṣāyāṃ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṃ prabhāvayiṣyasi, sakṛdāgāmiphalaṃ prabhāvayiṣyasi, anāgāmiphalaṃ prabhāvayiṣyasi, arhattvaṃ prabhāvayiṣyasi, pratyekabuddhatvaṃ prabhāvayiṣyasi, samyaksaṃbuddhatvaṃ prabhāvayiṣyasi / iti //

punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugataḥ / bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto 'muṃ grāhayiṣyati, saṃdarśayiṣyati (Vaidya 64) samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / evaṃ ca vācaṃ bhāṣeta - eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / ayameva tato bahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? ato hi kauśika pratyekabuddhatvaṃ prabhāvyate / evaṃ cāsyotsāhaṃ vardhayiṣyati - yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi, āsannaś ca bhaviṣyasyanuttarāyāḥ samyaksaṃbodheḥ / atra hi tvaṃ śikṣāyāṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣiprameva srotaāpattiphalaṃ prabhāvayiṣyasi, sakṛdāgāmiphalaṃ prabhāvayiṣyasi, anāgāmiphalaṃ prabhāvayiṣyasi, arhattvaṃ prabhāvayiṣyasi, pratyekabuddhatvaṃ prabhāvayiṣyati, samyaksaṃbuddhatvaṃ prabhāvayiṣyasīti / tiṣṭhatu khalu punaḥ kauśika jambūdvīpakān sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake loakadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate, avakalpayannavakalpayate, adhimuñcannadhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, (Vaidya 65) antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, adyukto 'muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, arthamasyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva - atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / evaṃ ca vācaṃ bhāṣeta - eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / ayameva tato bahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? ato hi kauśika pratyekabuddhatvaṃ prabhāvyate / evaṃ cāsya utsāhaṃ vardhayiṣyasi - yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tathā tathā tvamanupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi, āsannaś ca bhaviṣyasyanuttarāyāḥ samyaksaṃbodheḥ / atra hi tvaṃ śikṣāyāṃ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṃ prabhāvayiṣyasi, sakṛdāgāmiphalaṃ prabhāvayiṣyasi, anāgāmiphalaṃ prabhāvayiṣyasi, arhattvaṃ prabhāvayiṣyasi, samyaksaṃbuddhatvaṃ prabhāvayiṣyasīti //

punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ, teṣāṃ sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittaṃ samutpādayet, yaścānyaḥ kaścitkauśika kulaputro vā kuladuhitā vā teṣāṃ sarveṣāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya tebhya imāṃ prajñāpāramitāṃ likhitvā dadyāt / yo vā kauśika kulaputro vā kuladuhitā vā avinivartanīyāya bodhisattvāya mahāsattvāya enāṃ prajñāpāramitāṃ likhitvā upanāmayet, atraiva prajñāpāramitāyāṃ śikṣiṣyate, yogamāpatsyate / atraiva prajñāpāramitāṃ bhāvayan vṛddhiṃ virūḍhiṃ vipulatāṃ gataḥ paripūrayiṣyati buddhadharmāniti / ayaṃ tasmātpaurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? niyatameṣo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya sattvānāṃ duḥkhasyāntaṃ kariṣyatīti / tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakānāṃ sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, teṣām api sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādayet / tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, teṣām api sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādayet / tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, teṣām api sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādayet / tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, teṣām api sarveṣāṃ (Vaidya 66) kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādayet / tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, teṣām api sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādayet / yaścānyaḥ kaścitkauśika kulaputro vā kuladuhitā vā teṣāṃ sarveṣāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya tebhya imāṃ prajñāpāramitāṃ likhitvā dadyāt / yo vā kauśika kulaputro vā kuladuhitā vā avinivartanīyāya bodhisattvāya mahāsattvāya enāṃ prajñāpāramitāṃ likhitvā dadyāt, upanāmayet, atraiva prajñāpāramitāyāṃ śikṣiṣyate, yogamāpatsyate / evamasyeyaṃ prajñāpāramitā bhūyasyā mātrayā bhāvanāṃ vṛddhiṃ virūḍhiṃ vipulatāṃ paripūriṃ gamiṣyatīti / ayaṃ kauśiaka tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / tatkasya hetoḥ? niyatameṣo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya sattvānāṃ duḥkhasyāntaṃ kariṣyatīti //

punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ, te sarve avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / tebhyaḥ kaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitebhya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet / yaś ca tebhyaḥ kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet, sārthāṃ savyañjanāmupadiśet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata / saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum / gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yasteṣāmavinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ kṣiprataramanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmebhya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyāt, upanāmayet, sārthāṃ savyañjanāmupadiśet, iha ca tān prajñāpāramitāyāmavavadedanuśiṣyāt tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakebhyaḥ sarvasattvebhyo 'vinivartanīyebhya imāṃ prajñāpāramitāmupanāmya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, te 'pi sarve 'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / tebhyo 'pi kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet, sārthāṃ savyañjanāmupadiśet / tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvebhyo 'vinivartanīyebhya imāṃ prajñāpāramitāmupanāmya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, te 'pi sarve 'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / tebhyo 'pi kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā (Vaidya 67) dadyādupanāmayet, sārthāṃ savyañjanāmupadiśet / tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvebhyo 'vinivartanīyebhya imāṃ prajñāpāramitāmupanāmya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, te 'pi sarve 'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / tebhyo 'pi kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet, sārthāṃ savyañjanāmupadiśet / tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvebhyo 'vinivartanīyebhya imāṃ prajñāpāramitāmupanāmya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, te 'pi sarve 'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / tebhyo 'pi kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet, sārthāṃ savyañjanāmupadiśet / tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvebhyo 'vinivartanīyebhya imāṃ prajñāpāramitāmupanāmya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te 'pi sarve 'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / tebhyo 'pi kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet, sārthāṃ savyañjanāmupadiśet / tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata / saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum / gaṇanāpi upamāpi aupamyam api upanisāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum //

bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro va kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yasteṣāmavinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ kṣiprataramanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmebhya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet, sārthāṃ savyañjanāmupadiśet, iha ca tān prajñāpāramitāyāmavavadedanuśiṣyāt / athāparaḥ kauśika bodhisattvo mahāsattva utpadyeta, sa evaṃ vadet - ahameteṣāṃ kṣiprataramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsya iti / yastaṃ kauśika kulaputro vā kuladuhitā vā kṣiprābhijñataraṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāmavavadedanuśiṣyāt, ayaṃ tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //

atha khalu śakro devānāmindro bhagavantametadavocat - yathā yathā bhagavan bodhisattvo mahāsattva āsannībhavatyanuttarāyāḥ samyaksaṃbodheḥ, tathā tathā prajñāpāramitāyāmavavaditavyo 'nuśāsitavyaḥ, tathā tathā prajñāpāramitāyāmavodyamāno 'nuśiṣyamāṇastathatāyā āsannībhavati / tathatāyā āsannībhavan yeṣāṃ paribhuṅke cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān, teṣāṃ tān kārān kṛtān mahāphalān karoti mahānuśaṃsān / ataḥ sa bahutaraṃ puṇyaṃ prasavati / (Vaidya 68) tatkasya hetoḥ? evaṃ hyetadbhagavan bhavati - yadbodhisattvo mahāsattva āsannībhavatyanuttarāyāḥ samyaksaṃbodheḥ //

atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat - sādhu sādhu kauśika yastvaṃ bodhisattvayānikānāṃ pudgalānāmutsāhaṃ dadāsi anugṛhṇīṣe anuparivārayasi / evaṃ ca kauśika tvayā karaṇīyam - ya āryaśrāvakaḥ sarvasattvānāmanugrahaṃ kartukāmaḥ, sa bodhisattvānāṃ mahāsattvānāmanuttarāyāṃ samyaksaṃbodhāvutsāhaṃ vardhayati anugṛhṇīte 'nuparivārayati, evametatkaraṇīyam / tatkasya hetoḥ? ataḥprasūtā hi bodhisattvānāṃ mahāsattvānāmanuttarā samyaksaṃbodhiḥ / yadi hi bodhisattvā mahāsattvā etadbodhicittaṃ notpādayeran, na caite bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau śikṣeran, na ṣaṭpāramitāsu śikṣeran, aśikṣamāṇā anuttarāṃ samyaksaṃbodhiṃ nābhisaṃbudhyeran / yasmāttarhi bodhisattvā mahāsattvā bodhisattvaśikṣāyāmāsu ṣaṭpāramitāsu śikṣante, tasmādetadbodhicittamutpādayante, tasmādanuttarāṃ samyaksaṃbodhimabhisaṃbudhyanta iti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ puṇyaparyāyaparivarto nāma pañcamaḥ //

Vaidya 69

ASP_6: anumodanāpariṇāmanāparivartaḥ ṣaṣṭhaḥ /

atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma - yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu, yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu, śīlamayaṃ puṇyakriyāvastu, bhāvanāmayaṃ puṇyakriyāvastu, idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate, śreṣṭhamākhyāyate, jyeṣṭhamākhyāyate, varamākhyāyate, pravaramākhyāyate, praṇītamākhyāyate, uttamamākhyāyate, anuttamamākhyāyate, niruttamamākhyāyate, asamamākhyāyate, asamasamamākhyāyate //

evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat - yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇāyāmasaṃkhyeyāsaṃkhyeyānāmaparimāṇāparimāṇānāmacintyācintyānāmanantāparyantānāmanupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇāmanuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ, etasminnantare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca, yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni, buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni, balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni, evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ, yā ca anuttarā samyaksaṃbodhiḥ, yacca anuttaraṃ samyaksaṃbodhisukham, yā ca sarvadharmaiśvaryapāramitā, yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ, yacca anāvaraṇamasaṅgamapratihatamasamamasamasamamanupamamaparimeyaṃ tathāgatayathābhūtajñānabalam, yadbuddhajñānabalam, balānāṃ yadbuddhajñānadarśanam, yā ca daśabalapāramitā, yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ, yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ, yacca dharmacakrapravartanam, dharmolkāpragrahaṇam, dharmabherīsaṃpratāḍanam, dharmaśaṅkhaprapūraṇam, dharmaśaṅkhapravyāharaṇam, dharmakhaḍgapraharaṇam, dharmavṛṣṭipravarṣaṇam, dharmayajñayajanam, dharmadānena sarvasattvasaṃtarpaṇam, dharmadānasaṃpravāraṇam, ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu (Vaidya 70) śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu, śīlamayaṃ puṇyakriyāvastu, bhāvanāmayaṃ puṇyakriyāvastu, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni, teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām, yacca dānamayaṃ puṇyakriyāvastu, śīlamayaṃ puṇyakriyāvastu, bhāvanāmayaṃ puṇyakriyāvastu, yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragairmanuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni, yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni, yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni, buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣamanavaśeṣamaikadhyamabhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta, śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta / evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta - anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti / tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta, yairārambaṇairyairākāraistaccittamutpādayet, api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti? evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat - na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti / evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat - yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānamārambaṇamārambaṇīkuryāt, nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet? tatkasya hetoḥ? tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate, saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ / athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam, evaṃ sarvadharmāḥ sarvadhātavaḥ / yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam, tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati? katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati?

(Vaidya 71) atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat - nedamārya subhūte navayānasaṃprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam / tatkasya hetoḥ? yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam, tad api tasya sarvamantardhīyeta / avinivartanīyasyedamārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyamupadeṣṭavyam / yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet, so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate, na vipṛṣṭhīkariṣyati mānasam, na bhagnapṛṣṭhīkariṣyati, notrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate / evaṃ ca bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayitavyam //

atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat - yena maitreya cittenānumodya yatpariṇāmayati, taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam / tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye? katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye? kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti, na ca taccittasvabhāvatā śakyā pariṇāmayitum?

atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat - mā khalvārya subhūte navayānasaṃprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā utrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante? kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam? kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati?

atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma - iha maitreya bodhisattvo mahāsattvasteṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāmapahṛtabhārāṇāmanuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ, etasminnantare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, (Vaidya 72) yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ, yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ, ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ, teṣāṃ ca yāni kuśalamūlāni, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvāvyākṛtā anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau, teṣāṃ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni, yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ, śrutvā ca kuśalamūlānyavaropitāni, yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ, śrutvā ca kuśalamūlānyavaropitāni, yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta / anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate, pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati?

evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat - sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṃścitte na cittasaṃjñī bhavati / evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati, yathā taccittaṃ na saṃjānīte idaṃ taccittamiti / evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati / atha yena cittena yatpariṇāmayati, taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati / evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati / sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati, taccittamevaṃ saṃjānīte, evaṃ samanvāharati / taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte, niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte / yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum / yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā / yair api dharmaiḥ pariṇāmyate, teṣām api dharmāṇāṃ saiva dharmatā / yeṣv api dharmeṣu pariṇāmyate, teṣām api dharmāṇāṃ saiva dharmateti / sacedevaṃ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati / evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam //

punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānāmevamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṃkhyeyānāṃ (Vaidya 73) yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti, yāvacca saddharmo nāntardhāsyati, etasminnantare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ, ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti, ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti, teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni, yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau, teṣāṃ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti, ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti, ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti, śrutvā ca kuśalamūlānyavaropayiṣyanti, ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni / anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṃścitte na cittasaṃjñī bhavati / evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati / sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti, evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati / atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte - idaṃ taccittamiti cittasaṃjñī bhavati / evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati / sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samānvāharati, taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte, niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte / yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum / yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā / yair api dharmaiḥ pariṇāmyate, teṣām api dharmāṇāṃ saiva dharmatā / yeṣv api dharmeṣu pariṇāmyate, teṣām api dharmāṇāṃ saiva dharmateti / sacedevaṃ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati / evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam //

(Vaidya 74) punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasra mahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante, yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti, yāvacca saddharmo nāntardadhāti, etasminnantare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ, yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti, ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti, teṣāṃ ca yāni kuśalamūlāni, yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni, yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau, teṣāṃ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamulāni, ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti, ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti, śrutvā ca kuśalamūlānyavaropayanti, ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti, śrutvā ca kuśalamūlānyavaropayanti, ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti, teṣāṃ ca sarveṣāṃ yāni kuśalamulāni, tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni / anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati, tasmiṃścitte na cittasaṃjñī bhavati / evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati - yathā taccittaṃ na saṃjānīte idaṃ taccittamiti / evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati / atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati / evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati / sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati, taccittamevaṃ saṃjānīte evaṃ samanvāharati - taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte, niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte / yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum / yenāpi cittena pariṇāmyate, tasyāpi cittasya saiva dharmatā / yair api dharmaiḥ pariṇāmyate, teṣām api dharmāṇāṃ (Vaidya 75) saiva dharmatā / yeṣv api dharmeṣu pariṇāmyate, teṣām api dharmāṇāṃ saiva dharmateti / sacedevaṃ pariṇāmayati, samyakpariṇāmayati, na mithyā pariṇāmayati / evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam //

punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāmaprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca, yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca, yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca, etasminnantare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ, yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca, ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca, adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca, sthitāḥ sthāsyanti tiṣṭhanti ca, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni, yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni, yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca, yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragairmanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca, śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca, yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca, śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca, yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, tāni sarvāṇyakato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta, śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta / evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta - anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti / tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati? sacetpariṇāmayan evaṃ samanvāharati - te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ, sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ (Vaidya 76) samyaksaṃbodhau / sacetpunarevamupaparīkṣate - na dharmo dharmaṃ pariṇāmayati, ity api pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau / evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati / tatkasya hetoḥ? tathā hi sa tāṃ pariṇāmanāṃ nābhiniviśate / sacetpunarevaṃ saṃjānīte - na cittaṃ cittaṃ jānāti, na dharmo dharmaṃ jānāti, ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye / ayaṃ bodhisattvasya mahāsattvasyānuttaraḥ pariṇāmaḥ / sacetpunarbodhisattvastaṃ puṇyābhisaṃskāraṃ saṃjānīte, na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? tathā hi sa tāṃ pariṇāmanāmabhiniviśate / sacetpunarasyaivaṃ bhavati - so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ, yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / sacedevam api na saṃjānīte - sarvasaṃskārāḥ śāntā viviktā iti, evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam / yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam, yenāpi tatpariṇāmitaṃ tad api tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam / sacedevaṃ saṃjānīte, na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti / yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam, yadapyanāgataṃ tadapyasaṃprāptam, pratyutpannasya sthitirnopalabhyate, yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ / sacedevaṃ nimittīkaroti, na samanvāharati na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā, evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / atha tannimitaṃ samanvāharati, na ca nimittīkaroti, evaṃ pariṇāmitaṃ bhavati tatkuśalamūlaṃ bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau / evamatra bodhisattvena mahāsattvena śikṣitavyam - idaṃ tadbodhisattvasya mahāsattvasyopāyakauśalaṃ veditavyam / yenopāyakauśalena kuśalamūlaṃ pariṇāmayati, sa āsannaḥ sarvajñatāyāḥ / atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā / tatkasya hetoḥ? na hi prajñāpāramitāmanāgamya śakyeyamaśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum / tatra ya evaṃ vadet - śakyamanāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti, sa maivaṃ vocaditi syādvacanīyaḥ / tatkasya hetoḥ? niruddhā hi te ātmabhāvāḥ, niruddhā hi te saṃskārāḥ, śāntā viviktā virahitā upalabdhinaḥ / api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtamayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet, tasya kuśalamūlaṃ buddhā bhagavanta evaṃ pariṇāmitamanuttarāyāṃ samyaksaṃbodhau nābhyanujānanti / tatkasya hetoḥ? eṣa eva hi tasya (Vaidya 77) mahānupalambho bhavati, yatsa parinirvāṇam api buddhānāṃ bhagavatāṃ nimittīkaroti vikalpayati ca / ākārataś ca nirvāṇamupalabhate / na copalambhasaṃjñinastathāgatā arhantaḥ samyaksaṃbuddhāḥ pariṇāmanāṃ mahārthakarīṃ vadanti / tatkasya hetoḥ? saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ / tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet, kiṃ cāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati, api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām, na paribhogāya / tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta / tasya tadbhojanaṃ paribhuñjānasya varṇatasya gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati / sa tatonidānaṃ maraṇaṃ vā nigacchet, maraṇamātrakaṃ vā duḥkham / evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārthamajānānā yathābhūtamarthamanavabudhyamānā evamavavadiṣyanti, evamanuśāsiṣyanti - ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham / teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca, yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca, etasminnantare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām, ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca, teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau, teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca, ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau, teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca, yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya saṃpravartate, tadyathāpi nāma tatsaviṣaṃ bhojanameva / nāstyupalambhasaṃjñinaḥ pariṇāmanā / tatkasya hetoḥ? saviṣatvādupalambhasya / tasmādbodhisattvayānikena pudgalena naivaṃ śikṣitavyam / kathaṃ punaranena śikṣitavyam? kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam? kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati? kathaṃ ca pariṇāmayitavyam? kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau? ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatamanabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te (Vaidya 78) tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam / yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam, yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau, tathāhaṃ pariṇāmayāmīti / evamanumodamāna evaṃ pariṇāmayan bodhisattvo mahāsattvo 'naparāddho bhavati / buddhānāṃ bhagavatāṃ samyaktvānumoditaṃ pariṇāmitaṃ ca bhavati tatkuśalamūlamanuttarāyai samyaksaṃbodhaye, na ca tāṃstathāgatānarhataḥ samyaksaṃbuddhānabhyākhyāti / evaṃ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ //

punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam - yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannamārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam / tatkasya hetoḥ? tryadhvatraidhātukāparyāpannatvāt / tathaiva pariṇāmo 'pyaparyāpannaḥ / yatrāpi dharme sa pariṇāmaḥ pariṇāmyate, so 'pi dharmo 'paryāpannaḥ / sacedevamadhimuñcati, evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati / atha taṃ pariṇāmayati niviśate nimittīkaroti, mithyā pariṇāmayati / tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya, anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti, yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti, tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ / evaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau //

atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt - sādhu sādhu subhūte / śāstṛkṛtyaṃ tvaṃ subhūte karoṣi, yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi / tatkasya hetoḥ? yo hyayaṃ subhūte pariṇāmaḥ, dharmadhātupariṇāmo 'yaṃ bodhisattvasya mahāsattvasya / asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti, tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate, tathā anumode / yathā ca abhyanujānanti, tathāhaṃ pariṇāmayāmīti / atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ, tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet, tasya yaḥ puṇyābhisaṃskāraḥ, tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate, asama ākhyāyate, asamasama ākhyāyate / tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu (Vaidya 79) karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ, teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ, tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate, asama ākhyāyate, asamasama ākhyāyate / tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasaṃbhūtaḥ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ / tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ / tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ / tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ / tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve sakṛdāgāmino bhaveyuḥ / tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anāgāmino bhaveyuḥ / tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanāgāmināṃ puṇyābhisaṃskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ / tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṃ puṇyaskandhaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve pratyekabuddhā bhaveyuḥ / tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyuḥ / ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ, tān sarvānekaiko bodhisattvaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairgaṅgānadīvālukopamān (Vaidya 80) kalpānupatiṣṭhet sarvasukhopadhānaiḥ, sarvaiḥ sukhasparśavihāraiḥ, tacca dānamupalambhasaṃjñino dadyuḥ / etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpānupatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ, sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayetpūjayedarcayedapacāyet / evamekaikasteṣāṃ sarveṣāṃ bodhisattvānāmanena paryāyeṇa dānaṃ dadyāt, evaṃ sarve 'pi te dānaṃ dadyuḥ / tatkiṃ manyase subhūte api nu te bodhisattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ? subhūtirāha - bahu bhagavan, bahu sugata / aprameyaṃ bhagavan, aprameyaṃ sugata / saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum, gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum / sacedbhagavan rūpī bhavet, sa puṇyaskandho gaṅgānadīvālukopameṣv api trisāhasramahāsāhasreṣu lokadhātuṣu na māyet //

evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat - evametatsubhūte, evam etat / yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet, puṇyaṃ prasavati / asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / tatkasya hetoḥ? tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahvity api parisaṃkhyātaṃ bhavati //

atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan - mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai, yatra hi nāma teṣāmaupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati / atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣairdivyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantamabhyavākirannabhiprākiran / divyaiśchatrairdivyairdhvajairdivyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma, gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma, divyāni ca vādyānyabhipravādayāmāsuḥ / evaṃ ca vācamabhāṣanta - mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ, yatra hi nāma tatteṣāmaupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvādasya mahāpariṇāmasya / evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya (Vaidya 81) bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma, ghoṣamanuśrāvayanti sma / evaṃ peyālena kartavyam / yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ, te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan - āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ, yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //

atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma - tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhimabhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa, ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt, evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ / etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ, tacca dānamupalambhasaṃjñino dadyuḥ / yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca, tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate / śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate / anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati - anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti / asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api (Vaidya 82) gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / tatkasya hetoḥ? tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino dānaṃ dadati //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - yadbhagavānevamāha - atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā / śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodate iti / tatra kiyatā bhagavan agrānumodanā bhavati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - yadi subhūte bodhisattvayānikaḥ pudgalo 'tītāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati, evaṃ cainān dharmānupaparīkṣate - kalpanāviṭhapitāḥ sarvadharmāḥ, ajātā anirjātā anāgatikā agatikāḥ / nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate, nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate / ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate / anumodya tathaiva pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati / asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānāmupalambhasaṃjñināmupalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //

punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam - yathā vimuktistathā dānam, yathā vimuktistathā śīlaṃ, yathā vimuktistathā kṣāntiḥ, yathā vimuktistathā vīryam, yathā vimuktistathā dhyānam, yathā vimuktistathā prajñā, yathā vimuktistathā vimuktijñānadarśanam, yathā vimuktistathā anumodanā, yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu, yathā vimuktistathā pariṇāmanā, yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca, yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ, yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ, yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ, yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ, yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ, yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ, yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ, ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti, yathā vimuktistathātītānāgata pratyutpannā buddhā bhagavantaḥ / evameteṣāṃ dharmāṇāmabaddhānāmamuktānāmasaktānāṃ yā dharmatā, tāmanuttarayā anumodanayā anumode / anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyaṃ (Vaidya 83) samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti / iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati / tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, anuttarāyāṃ samyaksaṃbodhau saṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārairupatiṣṭhan, anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ / ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve 'nuttarāṃ samyaksaṃbodhimabhisaṃpratiṣṭheran / anuttarāṃ samyaksaṃbodhimabhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran / anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta / etena paryāyeṇa sarve 'pi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya varteran / yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā / śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintayā anumodanayā anumodate / anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvāna śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya vartanta iti / tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ, anuttarāṃ samyaksaṃbodhimabhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anuttarāṃ samyaksaṃbodhimabhisaṃpratiṣṭheran / anuttarāṃ samyaksaṃbodhimabhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu (Vaidya 84) trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva, sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran, yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ, etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta / evaṃ sarve 'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran / yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā / śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintayā anumodanayā anumodate / anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṃjñinaḥ kṣāntiṃ samādāya vartante / tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ / anuttarāṃ samyaksaṃbodhimabhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ / ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyuḥ, anuttarāyāṃ samyaksaṃbodhau saṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran / yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān (Vaidya 85) sarvasattvānāṃ ca atītānāgatapratyutpannānān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā / śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate / anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / tatkasya hetoḥ? tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino vīryaṃ samādāya vartante / tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, anuttarāyāṃ samyaksaṃbodhau saṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ / ye 'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyuḥ / te sarve 'nuttarāyāṃ samyaksaṃbodhau saṃprasthāya gaṅgānadīvālukopamān kalpānupalambhasaṃjñinaścatvāri dhyānāni samāpadyeran / yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya pīṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā / śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate / anumodya anumodanāsahagataṃ puṇyatriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / tatkasya hetoḥ? tathā hi te bodhisattvā upalambhasaṃjñino dhyānāni samāpadyante iti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmanumodanāpariṇāmanāparivarto nāma ṣaṣṭhaḥ //

Vaidya 86

ASP_7: nirayaparivartaḥ saptamaḥ /

atha khalvāyuṣmān śāriputro bhagavantametadavocat - sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā, sarvajñatvaṃ bhagavan prajñāpāramitā / bhagavānāha - evametacchāriputra, evametadyathā vadasi / śāriputra āha - avabhāsakarī bhagavan prajñāpāramitā / namaskaromi bhagavan prajñāpāramitāyai / namaskaraṇīyā bhagavan prajñāpāramitā / anupaliptā bhagavan prajñāpāramitā / sarvalokanirupalepā bhagavan prajñāpāramitā / ālokakarī bhagavan prajñāpāramitā / sarvatraidhātukavitimirakarī bhagavan prajñāpāramitā / sarvakleśadṛṣṭyandhakārāpanetrī bhagavan prajñāpāramitā / āśrayaṇīyā bhagavan prajñāpāramitā / agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṃ dharmāṇām / kṣemakarī bhagavan prajñāpāramitā / andhānāṃ sattvānāmālokakarī bhagavan prajñāpāramitā / sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā / pañcacakṣuḥparigrahaṃ kṛtvā sarvasattvānāṃ mārgadarśayitrī bhagavan prajñāpāramitā / cakṣurbhagavan prajñāpāramitā / mohatamastimiravikariṇī bhagavan prajñāpāramitā / sarvadharmāṇāmakaraṇī bhagavan prajñāpāramitā / utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā / sarvajñataiva bhagavan prajñāpāramitā / sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatāmupādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā / anirodhikā bhagavan sarvadharmāṇāṃ prajñāpāramitā / anutpannāniruddhā bhagavan prajñāpāramitā / svalakṣaṇaśūnyatāmupādāya mātā bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā / sarvabuddhadharmaratnadātrītvāddaśabalakarī bhagavan prajñāpāramitā / anavamardanīyā bhagavan prajñāpāramitā / caturvaiśāradyakarītvādanāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā / saṃsārapratipakṣā bhagavan prajñāpāramitā / akūṭasthatāmupādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā / paripūrṇatriparivartadvādaśākāradharmacakrapravartanī bhagavan buddhānāṃ bhagavatāṃ prajñāpāramitā / kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam? kathaṃ manasi kartavyā bhagavan prajñāpāramitā? kathaṃ bhagavan namaskartavyā prajñāpāramitā? evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - yathā śāriputra śāstari, tathā prajñāpāramitāyāṃ sthātavyam / tathaiva manasi kartavyā śāriputra prajñāpāramitā yathā śāstā / tathaiva namaskartavyā śāriputra prajñāpāramitā yathā śāstā //

atha khalu śakrasya devānāmindrasyaitadabhūt - kuto nu bateyamāryasya śāriputrasya pṛcchā jātā? kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā? atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat - kuta iyamāryasya śāriputrasya pṛcchā jātā? kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā? evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat - prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca (Vaidya 87) dānamayaḥ puṇyābhisaṃskāraḥ, yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ, taṃ sarvamabhibhavatīti / mameyametannidānā pṛcchā jātā / api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṃgamā pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya / tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya, abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum, evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate / jātyandhabhūtaṃ bhavati vinā prajñāpāramitayā apariṇāyakatvāt / abhavyaṃ sarvajñatāmārgāvatārāya / kutaḥ punaḥ sarvajñatāmanuprāpsyati? yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīyaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati, tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate / tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā? evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - rūpasya śāriputra abhinirhāro draṣṭavyaḥ / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / vijñānasya śāriputra abhinirhāro draṣṭavyaḥ / yaḥ śāriputra pañcānāṃ skandhānāmabhinirhāraḥ, ayaṃ śāriputra prajñāpāramitāyā abhinirhāra ityucyate / evamabhinirhāreṇa pañcānāṃ skandhānāmabhinirhāraḥ prajñāpāramitāyā abhinirhāro 'bhinirhāra ityucyate //

evamukte āyuṣmān śāriputro bhagavantametadavocat - evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati? bhagavānāha - evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati / yadā sā śāriputra na kaṃciddharmamarpayati, tadā prajñāpāramiteti saṃkhyāṃ gacchati //

atha khalu śakro devānāmindro bhagavantametadavocat - kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati? bhagavānāha - yatkauśika evaṃ vadasi - kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti? na yathopalambhastathā arpayati, na yathā nāma tathārpayati, na yathābhisaṃskārastathārpayati / śakra āha - kathaṃ tarhi bhagavannarpayati? bhagavānāha - yathā kauśika nārpayati tathārpayati / śakra āha - āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati, na kaṃciddharmaṃ nirodhayati / sarvadharmāṇāmanutpādāya anirodhāya pratyupasthitā anupasthitā prajñāpāramitā //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - sacedevam api bhagavan bodhisattvo mahāsattvo saṃjñāsyate, dūrīkariṣyati imāṃ prajñāpāramitām, riktīkariṣyati imāṃ prajñāpāramitām, tucchīkariṣyati imāṃ prajñāpāramitām, na kariṣyati imāṃ prajñāpāramitām / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / astyeṣa subhūte paryāyo yena (Vaidya 88) paryāyeṇa dūrīkariṣyatīmāṃ prajñāpāramitām, riktīkariṣyatīmāṃ prajñāpāramitām, tucchīkariṣyatīmāṃ prajñāpāramitām, na kariṣyatīmāṃ prajñāpāramitām / tatkasya hetoḥ? prajñāpāramitāyāṃ hi subhūte paridīpitāyāṃ na rūpaṃ paridīpitaṃ bhavati / na vedanā na saṃjñā na saṃskārāḥ / na vijñānaṃ paridīpitaṃ bhavati / na srotaāpattiphalaṃ paridīpitaṃ bhavati / na sakṛdāgāmiphalaṃ paridīpitaṃ bhavati / na anāgāmiphalaṃ paridīpitaṃ bhavati / nārhattvaṃ paridīpitaṃ bhavati / na pratyekabuddhatvaṃ paridīpitaṃ bhavati / na buddhatvaṃ paridīpitaṃ bhavati //

sthaviraḥ subhūtirāha - mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā / bhagavānāha - tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā? sthaviraḥ subhūtirāha - na bhagavan rūpaṃ mahatkaroti nālpīkaroti, na rūpaṃ saṃkṣipati na vikṣipati / evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān / na bhagavan vijñānaṃ mahatkaroti nālpīkaroti, na vijñānaṃ saṃkṣipati na vikṣipati / yāny api tāni tathāgatasya tathāgatabalāni, tāny api na balīkaroti na durbalīkaroti, na saṃkṣipati na vikṣipati / yāpi sā sarvajñatā, tām api na mahatkaroti nālpīkaroti, na saṃkṣipati na vikṣipati / tatkasya hetoḥ? asaṃkṣiptāvikṣiptā hi bhagavan sarvajñatā / sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjānīte, carati prajñāpāramitāyām [NOTE: "na carati" according to Conze's translation] / kiṃ punarevaṃ saṃjānānaḥ - evamahaṃ sarvajñajñānasamanvāgata sattvebhyo dharmaṃ deśayiṣyāmi, evamimān sattvān parinirvāpayiṣyāmīti / tatkasya hetoḥ? na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ / eṣa evāsya mahānupalambhaḥ syāt / tatkasya hetoḥ ? sattvāsvabhāvajātikā hi prajñāpāramitāveditavyā / sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā veditavyā / sattvaviviktatayā prajñāpāramitāviviktatā veditavyā / sattvācintyatayā prajñāpāramitācintyatā veditavyā / sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā / sattvānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā / sattvayathābhūtārthānabhisaṃbodhanatayā prajñāpāramitāyathābhūtārthānabhisaṃbodhanatā veditavyā / sattvabalasamudāgamanatayā tathāgatabalasamudāgamanatā veditavyā / anena bhagavan paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati, kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ, kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ, ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca? evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ / tatkasya hetoḥ? yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchaya (Vaidya 89) ihopapanno bhavati, sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāmuddiśyamānāṃ śṛṇuyāt, imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet - śāstā me saṃmukhībhūt iti, śāstā me dṛṣṭa iti cittamutpādayati / prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ śrotramavadadhāti, satkṛtya śṛṇoti, kathāṃ nopacchinatti / ciracaritāvī sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ / bahubuddhaparyupāsitaḥ sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣyayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā? iyaṃ sā prajñāpāramitā, iha vā sā prajñāpāramitā, amutra vā sā prajñāpāramitā, anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā? bhagavānāha - no hīdaṃ subhūte / neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā / tatkasya hetoḥ? sarvadharmaviviktatvātsubhūte, atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā / na cānyatra skandhadhātvāyatanebhyaḥ prajñāpāramitā avaboddhavyā / tatkasya hetoḥ? skandhadhātvāyatanameva hi subhūte śūnyaṃ viviktaṃ śāntam / iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayametadadvaidhīkāraṃ śūnyatvādviviktatvāt / evaṃ śāntatvānnopalabhyate / yo 'nupalambhaḥ sarvadharmāṇām, sā prajñāpāramitetyucyate / yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ, tadā prajñāpāramitetyucyate //

sthaviraḥ subhūtirāha - kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogamāpatsyate? bhagavānāha - vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṃ mahāsattvānāmindriyādhimātratayā / syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ / tatkasya hetoḥ? pūrvam api teṣāṃ buddhānāṃ bhagavatāmantikādasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmagauravatā abhūt / agauravatayā aśuśrūṣaṇatā, aśuśrūṣaṇatayā aparyupāsanatā, aparyupāsanatayā aparipṛcchanatā, aparipṛcchanatayā aśraddadhānatā, aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ, te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmapakrāmanti / agauravatayā aśraddadhānā anadhimuñcanto na kāyena na cittena sāmagrīṃ dadati / te sāmagrīmadadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante / evaṃ te prajñāpāramitāṃ na śraddadhati / aśraddadhānā na śṛṇvanti / (Vaidya 90) aśṛṇvanto na jānanti / ajānanto na paśyanti / apaśyanto na budhyante / abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti, saṃcinvanti ācinvanti upacinvanti / te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena duṣprajñasaṃvartanīyaṃ karmābhisaṃskariṣyanti / tena te duṣprajñasaṃvartanīyena karmaṇā abhisaṃskṛtena saṃcitenācitenopacitena imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti, pratikṣipya ca apakramiṣyanti / asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati, pratikṣiptā bhavati, pratikruṣṭā bhavati / te svasaṃtānānupahatya dagdhāḥ pareṣāmapyalpabuddhikānāmalpaprajñānāmalpapuṇyānāmalpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānāmādikarmikāṇāmabhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti, nātra śikṣitavyamiti vakṣyanti, naitadbuddhavacanamiti vācaṃ bhāṣiṣyante / evaṃ te ātmasaṃtānānupahatya vivecya parasaṃtānānapyupahatya vivecya prajñāpāramitāmabhyākhyāsyanti / prajñāpāramitāyāmabhyākhyātāyāṃ sarvajñatā abhyākhyātā bhavati / sarvajñatāyāmabhyākhyātāyāmatītānāgatapratyutpannā buddhā bhagavanto 'bhyākhyātā bhavanti / te buddhānāṃ bhagavatāmantikādapakrāntā bhaviṣyanti, dharmātparimuktā bhaviṣyanti, saṃghātparibāhyā bhaviṣyanti / evaṃ teṣāṃ sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhaviṣyati / te sattvānāṃ hitasukhopacchedakriyayā mahānirayavipākasaṃvartanīyaṃ karma upaceṣyanti / te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante / te mahānirayānmahānirayaṃ saṃkramiṣyanti / teṣāṃ tathā suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tejaḥsaṃvartanī prādurbhaviṣyati / tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ ye 'nyeṣu lokadhātuṣu mahānirayāḥ, tatra te kṣepsyante / te teṣu mahānireyaṣu upapatsyante / te tatra vikṣiptāsteṣu mahānirayeṣūpapannāḥ samānāstatrāpi mahānirayānmahānirayaṃ saṃkramiṣyanti / teṣāṃ tatrāpi mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi punareva tathaiva tejaḥsaṃvartanī prādurbhaviṣyati / te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ tataścyutāḥ samānāḥ punareva anyeṣu lokadhātuṣu ye mahānirayāstatra kṣepsyante / te teṣu mahānirayeṣūpapatsyante / te tatrāpi tathaiva mahānirayānmahānirayaṃ saṃkramiṣyanti / teṣāṃ tatrāpi suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi tathaiva tejaḥsaṃvartanī prādurbhaviṣyati / te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante / kṣiptāḥ santo mahānirayeṣūpapatsyante / te punareva tāni mahānirayeṣu mahānti mahānirayaduḥkhāni (Vaidya 91) pratyanubhaviṣyanti / tāvatpratyanubhaviṣyanti, yāvatpunareva tejaḥsaṃvartanī prādurbhaviṣyati / evaṃ te bahuduḥkhavedanīyaṃ karma pratyanubhaviṣyanti / tatkasya hetoḥ? yathāpi nāma durbhāṣitatvādvācaḥ //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti / bhagavānāha - evametacchāriputra, evam etat / pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya / ye kecidimāṃ gambhīrā prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante, pratikṣepsyanti, pratikrokṣyanti, nātra śikṣitavyamiti vakṣyanti, neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante, tato 'nyān api sattvān vivecayiṣyanti / te svasaṃtānānupahatya parasaṃtānānupahaniṣyanti / te svasaṃtānān saviṣān kṛtvā parasaṃtānān saviṣān kariṣyanti / svayaṃ naṣṭāḥ parān api nāśayiṣyanti / svayaṃ gambhīrāṃ prajñāpāramitāmajānānā anavabudhyamānāḥ parān api grāhayiṣyanti, nātra śikṣitavyamiti vācaṃ bhāṣiṣyante / nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi, kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam? tatkasya hetoḥ? dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti / kasambakajātāste śāriputra tathārūpāḥ pudgalā veditavyāḥ / kṛṣṇānirjātikāḥ kṛṣṇāhijātikāste śāriputra tathārūpāḥ pudgalā veditavyāḥ / teṣāṃ śāriputra tathārūpāṇāṃ pudgālānāṃ ye śrotavyaṃ maṃsyante, sarve te anayena vyasanamāpatsyante / ye ca śāriputra prajñāpāramitāṃ dūṣayanti, ime te śāriputra dharmadūṣakāḥ pudgalā veditavyāḥ / śāriputra āha - na bhagavatā tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇamākhyātam / bhagavānāha - tiṣṭhatu śāriputra tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇam / tatkasya hetoḥ? mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rūdhiraṃ mukhādāgacchet, maraṇaṃ vā nigacchet, maraṇamātrakaṃ vā duḥkhamāgāḍhamābādhaṃ spṛśet, dahyeta vā, śokaśalyo vā asyāviśet, mahāprapātaṃ vā prapatet, upaśuṣyeta vā mlāyeta vā / maiva mahāpratibhayaṃ tasyātmabhāvasya pramāṇamaśrauṣīdyasyeme doṣāḥ saṃvidyante //

na bhagavānāyuṣmataḥ śāriputrasyāvakāśaṃ karoti - iyattasyātmabhāvasya pramāṇaṃ bhaviṣyatīti / dvitīyakam api tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat - ākhyātu me bhagavāṃstasya pudgalasyātmabhāvasya pramāṇam / paścimāyā janatāyā ālokaḥ kṛto bhaviṣyatianena vāṅbhanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti / bhagavānāha - eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati, yadanena vāṅbhanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti / yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā (Vaidya 92) vyākhyātā, eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati / tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt, jīvitahetor api saddharmaṃ na pratikṣepsyati - mā bhūdasmākam api tādṛśairduḥkhai samavadhānamiti //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam / tatkasya hetoḥ? yatra hi nāma bhagavan evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate / katamena punarbhagavan karmaṇā iyān mahāpuṇyaskandhaḥ prasūyate / bhagavānāha - evaṃrūpeṇa subhūte vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate / ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante, pratikṣeptavyāṃ maṃsyante, pratibādhitavyāṃ maṃsyante / prajñāpāramitāyāṃ ca pratibādhitāyāṃ buddhānāṃ bhagavatāṃ buddhabodhiḥ pratibādhitā bhavati / buddhabodhau pratibādhitāyāmatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratibādhitā bhavati / sarvajñatāyāṃ pratibādhitāyāṃ saddharmaḥ pratibādhito bhavati / saddharme pratibādhite tathāgataśrāvakasaṃghaḥ pratibādhito bhavati / tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati, aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //

evamukte āyuṣmān subhūtirbhagavantametadavocat - ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate? bhagavānāha - mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati / duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā, nāsya prasādaḥ / ābhyāṃ subhūte dvābhyāṃ pāpābhyāṃ dharmābhyāṃ samanvāgataḥ sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhiṣyate / punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati, anabhiyukto vā bhaviṣyati, skandhābhiniviṣṭo vā bhaviṣyati, ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati / ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati, ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ nirayaparivarto nāma saptamaḥ //

Vaidya 93

ASP_8: viśuddhiparivarto 'ṣṭamaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena / bhagavānāha - evametatsubhūte, evam etat / duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena //

subhūtirāha - kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā? bhagavānāha - rūpaṃ subhūte abaddhamamuktam / tatkasya hetoḥ? rūpāsvabhāvatvātsubhūte rūpamabaddhamamuktam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ subhūte abaddhamamuktam / tatkasya hetoḥ? vijñānāsvabhāvatvātsubhūte vijñānamabaddhamamuktam / rūpasya subhūte pūrvānto 'baddho 'muktaḥ / tatkasya hetoḥ? pūrvāntāsvabhāvaṃ hi subhūte rūpam / rūpasya subhūte aparānto 'baddho 'muktaḥ / tatkasya hetoḥ? aparāntāsvabhāvaṃ hi subhūte rūpam / pratyutpannaṃ subhūte rūpamabaddhamuktam / tatkasya hetoḥ? pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ rūpam / evaṃ vedanā saṃjñāṃ saṃskārāḥ / vijñānasya subhūte pūrvānto 'baddho 'muktaḥ / tatkasya hetoḥ? pūrvāntāsvabhāvaṃ hi subhūte vijñānam / vijñānasya subhūte aparānto 'baddho 'muktaḥ / tatkasya hetoḥ? aparāntāsvabhāvaṃ hi subhūte vijñānam / pratyutpannaṃ subhūte vijñānamabaddhamamuktam / tatkasya hetoḥ? pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ vijñānam //

subhūtirāha - duradhimocā bhagavan prajñāpāramitā, paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena / bhagavānāha - evametatsubhūte, evam etat / duradhimocā subhūte prajñāpāramitā, paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena / tatkasya hetoḥ? yā subhūte rūpaviśuddhiḥ, sā phalaviśuddhiḥ, yā phalaviśuddhiḥ, sā rūpaviśuddhiḥ / iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayametadadvaidhīkāramabhinnamacchinnam / iti hi subhūte phalaviśuddhito rūpaviśuddhī rupaviśuddhitaḥ phalaviśuddhiḥ / evaṃ vedanāsaṃjñāsaṃskārāḥ / yā subhūte vijñānaviśuddhiḥ, sā phalaviśuddhiḥ, yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ / iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametadadvaidhīkāramabhinnamacchinnam / iti hi subhūte phalaviśuddhito vijñānaviśuddhirvijñānaviśuddhitaḥ phalaviśuddhiḥ / punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ, yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ / iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametadadvaidhīkāramabhinnamacchinnam / iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ, rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ / evaṃ vedanāsaṃjñāsaṃskārāḥ / yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ / yā sarvajñatāviśuddhiḥ (Vaidya 94) sā vijñānaviśuddhiḥ / iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametadadvaidhīkāramabhinnamacchinnam / iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ, vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - gambhīrā bhagavan prajñāpāramitā / bhagavānāha - viśuddhatvācchāriputra / āha - avabhāsakarī bhagavan prajñāpāramitā / bhagavānāhaviśuddhatvācchāriputra / āha - āloko bhagavan prajñāpāramitā / bhagavānāha - viśuddhatvācchāriputra / āha - apratisaṃdhirbhagavan prajñāpāramitā / bhagavānāha - viśuddhatvācchāriputra / āha - asaṃkleśo bhagavan prajñāpāramitā / bhagavānāha - viśuddhatvācchāriputra / āha - aprāptiranabhisamayo bhagavan prajñāpāramitā / bhagavānāha - viśuddhatvācchāriputra / āha - anabhinirvṛttirbhagavan prajñāpāramitā / bhagavānāha - viśuddhatvācchāriputra / āha - atyantānupapattirbhagavan prajñāpāramitā kāmadhāturūpadhātvārūpyadhātuṣu / bhagavānāha - viśuddhatvācchāriputra / āha - na jānāti na saṃjānīte bhagavan prajñāpāramitā / bhagavānāha - viśuddhatvācchāriputra / āha - kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte? bhagavānāha - rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte / tatkasya hetoḥ? viśuddhatvācchāriputra / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte / tatkasya hetoḥ? viśuddhatvācchāriputra / āha - prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti, nopakāraṃ karoti? bhagavānāha - viśuddhatvācchāriputra / āha - prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti, na parityajati? bhagavānāha - viśuddhatvācchāriputra / atha khalvāyuṣmān subhūtirbhagavantametadavocat - ātmaviśuddhito bhagavan rūpaviśuddhiḥ? bhagavānāha - atyantaviśuddhatvātsubhūte / āha - ātmaviśuddhito bhagavan vedanāsaṃjñāsaṃskāraviśuddhiḥ / ātmaviśuddhito bhagavan vijñānaviśuddhiḥ? bhagavānāha - atyantaviśuddhatvātsubhūte / āha - ātmaviśuddhito bhagavan phalaviśuddhiḥ? bhagavānāha - atyantaviśuddhatvātsubhūte / āha - ātmaviśuddhitobhagavan sarvajñatāviśuddhiḥ? bhagavānāha - atyantaviśuddhatvātsubhūte / āha - ātmaviśuddhito bhagavan na prāptirnābhisamaya? bhagavānāha - atyantaviśuddhatvātsubhūte / āha - ātmāparyantatayā bhagavan rūpāparyatantā? bhagavānāha - atyantaviśuddhatvātsubhūte / āha - ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā? bhagavānāha - atyantaviśuddhatvātsubhūte / āha - ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ, iyamasya prajñāpāramitā? bhagavānāha - atyantaviśuddhatvātsubhūte / āyuṣmān subhūtirāha - sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre, na pare tīre, nāpyubhayamantareṇa viprakṛtā sthitā / bhagavānāha - atyantaviśuddhatvātsubhūte //

āyuṣmān subhūtirāha - evam api bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitāṃ dūrīkariṣyatīmāṃ prajñāpāramitām / bhagavānāha - sādhu sādhu subhūte / evam etat (Vaidya 95) subhūte, evam etat / tatkasya hetoḥ? nāmato 'pi hi subhūto saṅgo nimittato 'pi saṅgaḥ / evamukte āyuṣmān subhūtirbhagavantametadavocat - āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā, yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ / atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - katame te āyuṣman subhūte saṅgāḥ? subhūtirāha - rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānamāyuṣman śāriputra śūnyamiti saṅgaḥ / atīteṣu dharmeṣvatītā dharmā iti saṃjānīte, saṅgaḥ / anāgateṣu dharmeṣvanāgatā dharmā iti saṃjānīte, saṅgaḥ / pratyutpanneṣu dharmeṣu pratyutpannā dharmā iti saṃjānīte, saṅgaḥ / iyantaṃ puṇyaskandhaṃ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṃjānīte, saṅgaḥ //

atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat - katamena ārya subhūte paryāyeṇa saṅgaḥ? subhūtirāha - sacetkauśika tadbodhicittaṃ saṃjānīte - idaṃ tatprathamaṃ bodhicittamiti, anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati / na ca cittaprakṛtiḥ śakyā pariṇāmayituṃ tena kulaputreṇa vā kuladuhitrā vā mahāyānasaṃprasthitena / tasmāttarhi kauśika paraṃ saṃdarśayatā samādāpayatā samuttejayatā saṃpraharṣayatā anuttarāyāṃ samyaksaṃbodhau bhūtānugamena saṃdarśayitavyaṃ samādāpayitavyaṃ samuttejayitavyaṃ saṃpraharṣayitavyam / evamātmānaṃ ca na kṣiṇoti, buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro vā kuladuhitā vā / imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti //

atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt - sādhu sādhu subhūte, yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi / tena hi subhūte anyān api sūkṣmatarān saṅgānākhyāsyāmi, tān śṛṇu, sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye 'haṃ te / sādhu bhagavan ityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt //

bhagavānetadavocat - iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti / yāvanti khalu punaḥ subhūte nimittāni, tāvantaḥ saṅgāḥ / tatkasya hetoḥ? nimittato hi subhūte saṅgaḥ / iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati / yā khalu punaḥ subhūte dharmāṇāṃ dharmatā, na sā atītā vā anāgatā vā pratyutpannā vā / yā nātītā nānāgatā na pratyutpannā, sā tryadhvanirmuktā / yā tryadhvanirmuktā, na sā śakyā pariṇāmayituṃ na nimittīkartuṃ nārambaṇīkartum / nāpi sā dṛṣṭaśrutamatavijñātā //

subhūtirāha - gambhīrā bhagavan prakṛtirdharmāṇām / bhagavānāha - viviktatvātsubhūte / āha - prakṛtigambhīrā bhagavan prajñāpāramitā / bhagavānāha - prakṛtiviśuddhatvātsubhūte / prakṛtiviviktatvātprakṛtigambhīrā (Vaidya 96) prajñāpāramitā / subhūtirāha - prakṛtiviviktā bhagavan prajñāpāramitā / namaskaromi bhagavan prajñāpāramitāyai //

bhagavānāha - sarvadharmā api subhūte prakṛtiviviktāḥ / yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā, sā prajñāpāramitā / tatkasya hetoḥ? tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṃbuddhenābhisaṃbuddhāḥ / subhūtirāha - tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhāstathāgatenārhatā samyaksaṃbuddhena? bhagavānāha - tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit / yā ca prakṛtiḥ, sā aprakṛtiḥ, yā ca prakṛtiḥ, sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt / tasmāttarhi subhūte sarvadharmā anabhisaṃbuddhāstathāgatenārhatā samyaksaṃbuddhena / tatkasya hetoḥ? na hi subhūte dve dharmaprakṛtī / ekaiva hi subhūte sarvadharmāṇāṃ prakṛtiḥ / yā ca subhūte sarvadharmāṇāṃ prakṛtiḥ, sā aprakṛtiḥ, yā ca aprakṛtiḥ, sā prakṛtiḥ / evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti //

subhūtirāha - gambhīrā bhagavan prajñāpāramitā / bhagavānāha - ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā / subhūtirāha - duranubodhā bhagavan prajñāpāramitā / bhagavānāha - tathā hi subhūte na kaścidabhisaṃbudhyate / āha - acintyā bhagavan prajñāpāramitā / bhagavānāha - tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā / āha - akṛtā bhagavan prajñāpāramitā / bhagavānāha - kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā //

āha - tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ kathaṃ caritavyam? bhagavānāha - sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caranna rūpe carati, carati prajñāpāramitāyām / evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu / sacenna vijñāne carati, carati prajñāpāramitāyām / sacedrūpamanityamiti na carati, carati prajñāpāramitāyām / evaṃ vedanāsaṃjñāsaṃskārāḥ / sacedvijñānamanityamiti na carati, carati prajñāpāramitāyām / sacedrūpaṃ śūnyamiti na carati, carati prajñāpāramitāyām / evaṃ vedanāsaṃjñāsaṃskārāḥ / sacedvijñānaṃ śūnyamiti na carati, carati prajñāpāramitāyām / sacedrūpamapratipūrṇaṃ pratipūrṇamiti na carati, carati prajñāpāramitāyām / yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā, na tadrūpam / evaṃ vedanāsaṃjñāsaṃskārāḥ / sacedvijñānamapratipūrṇaṃ pratipūrṇamiti na carati, carati prajñāpāramitāyām / yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā, na tadvijñānam / sacedevam api na carati, carati prajñāpāramitāyām //

evamukte āyuṣmān subhūtirbhagavantametadavocat - āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ / bhagavānāha - rūpaṃ sasaṅgamasaṅgamiti subhūte na carati, carati prajñāpāramitāyām / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ sasaṅgamasaṅgamiti subhūte na carati, carati prajñāpāramitāyām / cakṣuḥ sasaṅgamasaṅgamiti na carati, (Vaidya 97) carati prajñāpāramitāyām / evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām / pṛthivīdhātuḥ sasaṅgo 'saṅga iti na carati, carati prajñāpāramitāyām / yāvadvijñānadhātuḥ sasaṅgo 'saṅga iti na carati, carati prajñāpāramitāyām / dānapāramitā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām / evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā / prajñāpāramitā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām / evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido aṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati, carati prajñāpāramitāyām / srotaāpattiphalaṃ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām / evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām / pratyekabuddhatvaṃ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām / buddhatvaṃ sasaṅgamasaṅgamiti na carati, carati prajñāpāramitāyām / sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām / evaṃ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṃ janayati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu / na vijñāne saṅgaṃ janayati / na cakṣuṣi saṅgaṃ janayati / yāvanna manaḥsaṃsparśajāyāṃ vedanāyāṃ saṅgaṃ janayati / na pṛthivīdhātau saṅgaṃ janayati, yāvanna vijñānadhātau saṅgaṃ janayati, na dānapāramitāyāṃ saṅgaṃ janayati, na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati, na bodhipakṣeṣu dharmeṣu, na baleṣu, na vaiśāradyeṣu, na pratisaṃvitsu, nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati, na srotaāpattiphale saṅgaṃ janayati, na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati, na pratyekabuddhatve saṅgaṃ janayati, na buddhatve saṅgaṃ janayati, nāpi sarvajñatāyāṃ saṅga janayati / tatkasya hetoḥ? asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā / evaṃ hi subhūte sarvasaṅgasamatikramāya bodhisattvairmahāsattvaiḥ prajñāpāramitāyāṃ caritavyam //

subhūtirāha - āścaryaṃ bhagavan, yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma / yā deśyamānāpi na parihīyate, adeśyamānāpi na parihīyate / deśyamānāpi na vardhate / adeśyamānāpi na vardhate / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - sādhu sādhu subhūte / evametatsubhūte, evam etat / tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta, nākāśasya vṛddhirbhavet / abhāṣyamāṇe 'pi varṇe naivākāśasya parihānirbhavet / tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate, abhāṣyamāṇe 'pi varṇe na pratihanyate, na saṃkliśyate / evameva subhūte yā dharmāṇāṃ dharmatā, sā deśyamānāpi tāvatyeva, adeśyamānāpi tāvatyeva //

sthaviraḥ subhūtirāha - duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate / atra ca nāma yogamāpadyate, na ca pratyudāvartate / ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā / (Vaidya 98) namaskartavyāste bhagavan bodhisattvā mahāsattvāḥ, yairayaṃ saṃnāhaḥ saṃnaddhaḥ / tatkasya hetoḥ? ākāśena sārdhaṃ sa bhagavan saṃnaddhukāmo yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ badhnāti / mahāsaṃnāhasaṃnaddho bhagavan bodhisattvo mahāsattvaḥ / śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ sattvānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhukāmo 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ / ākāśaṃ sa bhagavan parimocayitukāmaḥ / ākāśaṃ sa bhagavan utkṣeptukāmaḥ / mahāvīryapāramitāsaṃnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate //

atha khalvanyatamo bhikṣuryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - namaskaromi bhagavan prajñāpāramitāyai / tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati, na kaṃciddharmaṃ nirodhayati //

atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat - ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate, kva sa yogamāpatsyate? subhūtirāha - ākāśe sa kauśika yogamāpatsyate, yaḥ prajñāpāramitāyāṃ yogamāpatsyate / abhyavakāśe sa kauśika yogamāpatsyate, yaḥ prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyaṃ maṃsyate //

atha khalu śakro devānāmindro bhagavantametadavocat - ājñāpayatu bhagavān / tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati / atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat - samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi? śakra āha - no hīdamārya subhūte / subhūtirāha - evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati, saiva tasya rakṣāvaraṇaguptirbhaviṣyati / atha virahito bhaviṣyati prajñāpāramitayā, lapsyante 'sya avatāraprekṣiṇo 'vatāragaveṣiṇo manuṣyāś ca amanuṣyāś ca avatāram / api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta, yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ / tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇagupti saṃvidhātum? śakra āha - na hyetadārya subhūte / subhūtirāha - evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti / sa ca tānna manyate, na samanupaśyati, na jānāti na saṃjānīte / te ca dharmā na vidyante na saṃdṛśyante na saṃvidyante nopalabhyante iti viharati / sacedevaṃ viharati, carati prajñāpāramitāyām //

atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ, sarve ca śakrā devendrāḥ, sarve ca mahābrahmāṇaḥ, sahāpatiś ca mahābrahmā, te sarve yena bhagavāṃstenopasaṃkrāntāḥ / (Vaidya 99) upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte 'tiṣṭhan / ekānte sthitāś ca te mahārājānaḥ, sarve ca śakrā devendrāḥ, sarve ca brahmakāyikā devā mahābrahmāṇaśca, sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samānvāharanti sma / ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā, ayameva prajñāpāramitāparivartaḥ / tatrāpi śakrā eva devendrāḥ paripṛcchanti sma, paripraśnayanti sma - asminneva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā / maitreyo 'pi bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asminneva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ viśuddhiparivarto nāmāṣṭamaḥ //

Vaidya 100

ASP_9: stutiparivarto navamaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - prajñāpāramiteti bhagavan nāmadheyamātram etat / tacca nāma idamiti nopalabhyate / vāgvastveva nāmetyucyate / sāpi prajñāpāramitā na vidyate nopalabhyate / yathaiva nāma, tathaiva prajñāpāramitā / yathā prajñāpāramitā tathā nāma / dharmadvayametanna vidyate nopalabhyate / kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asminneva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam, atyantaviśuddhamityabhisaṃbhotsyate / evaṃ nā vedanāṃ na saṃjñāṃ na saṃskārān / na vijñānaṃ nityaṃ nānityam, na vijñānaṃ baddhaṃ na muktam, atyantaviśuddhamityabhisaṃbhotsyate / anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasminneva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //

evamukte āyuṣmān subhūtirbhagavantametadavocat - pariśuddhā bateyaṃ bhagavan prajñāpāramitā? bhagavānāha - rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā / rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā / ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā / rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā / ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā / sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā //

evamukte āyuṣmān subhūtirbhagavantametadavocat - sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca, yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati, prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / na teṣāṃ cakṣūrogo bhaviṣyati, na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati / na dhandhāyitatā bhaviṣyati, na te viṣamāparihāreṇa kālaṃ kariṣyanti / bahūni caiṣāṃ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti / aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate, tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi (Vaidya 101) pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti / bahūni ca devatāsahasrāṇi tatrāgamiṣyanti sarvāṇi dharmaśravaṇārthikāni / tāni ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti tasya dharmabhāṇakasya imāṃ prajñāpāramitāṃ bhāṣamāṇasya / tatkasya hetoḥ? sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam / ato 'pi subhūte kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati / api tu khalu punaḥ subhūte bahavo 'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ / tatkasya hetoḥ? tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti / yathāsāraṃ ca gurutarapratyarthikāni bhavanti / anuttaraṃ cedaṃ subhūte mahāratnaṃ lokasya yaduta prajñāpāramitā / hitāya sukhāya pratipannā lokasya / sarvadharmāṇāmanutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā / na ca subhūte prajñāpāramitā kaṃciddharmamālīyate, na kaṃciddharmaṃ saṃkliśyate, na kaṃciddharmaṃ parigṛhṇāti / tatkasya hetoḥ? tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante / anupalabdhitaḥ subhūte anupaliptā prajñāpāramitā / anupalipteti subhūte iyaṃ prajñāpāramitā / tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānanirupalepatayā subhūte anupalipteyaṃ prajñāpāramitā / sacedevam api subhūte bodhisattvo mahāsattvo na saṃjānīte, carati prajñāpāramitāyām / sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //

atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ, dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan / atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat - nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā / evamiyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā //

evamukte āyuṣmān subhūtirbhagavantametadavocat - mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya, yasyāsaṅgatā sarvadharmeṣu, yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate, dharmacakraṃ ca pravartayiṣyati, na ca kaṃciddharmaṃ saṃdarśayiṣyati / tatkasya hetoḥ? na hi kaściddharmo ya upalabhyate, yo vā dharmaḥ sūcyate / nāpi kaściddharmaṃ pravartayiṣyati / tatkasya hetoḥ? atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ / nāpi kaṃciddharmaṃ nivartayiṣyati / tatkasya hetoḥ? ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ, prakṛtiviviktatvātsarvadharmāṇām //

evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / na hi subhūte śūnyatā pravartate vā nivartate vā / nāpi subhūte ānimittaṃ pravartate vā nivartate vā / nāpi subhūte apraṇihitaṃ pravartate vā nivartate vā / yā subhūte evaṃ deśanā, iyaṃ sā sarvadharmāṇāṃ deśanā / (Vaidya 102) naiva ca kenaciddeśitā, nāpi kenacicchrutā, nāpi kenacitpratīcchitā, nāpi kenacitsākṣātkṛtā, nāpi kenacitsākṣātkriyate, nāpi kenacitsākṣātkariṣyate / nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti / nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ //

evamukte āyuṣmān subhūtirbhagavantametadavocat - asatpāramiteyaṃ bhagavan ākāśasattāmupādāya / asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya / viviktapāramiteyaṃ bhagavan atyantaśūnyatāmupādāya / anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya / apadapāramiteyaṃ bhagavan anāmāśarīratāmupādāya / asvabhāvapāramiteyaṃ bhagavan anāgatimagatimupādāya / avacanapāramiteyaṃ bhagavan sarvadharmāvikalpatāmupādāya / anāmapāramiteyaṃ bhagavan skandhānupalabdhitāmupādāya / agamanapāramiteyaṃ bhagavan sarvadharmāgamanatāmupādāya / asaṃhāryapāramiteyaṃ bhagavan sarvadharmāgrāhyatāmupādāya / akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya / anutpattipāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitāmupādāya / akārakapāramiteyaṃ bhagavan kārakānupalabdhitāmupādāya / ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya / asaṃkrāntipāramiteyaṃ bhagavan cyutyupapattyanupattitāmupādāya / avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitāmupādāya / svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṃ bhagavan anutpādavijñāpanatāmupādāya / asaṃkleśapāramiteyaṃ bhagavan rāgadveṣamohāsvabhāvatāmupādāya / avyavadānapāramiteyaṃ bhagavan āśrayānupalabdhitāmupādāya / anupalepapāramiteyaṃ bhagavan ākāśānupalepatāmupādāya / aprapañcapāramiteyaṃ bhagavan sarvadharmamananasamatikramatāmupādāya / amananapāramiteyaṃ bhagavan aniñjanatāmupādāya / acalitapāramiteyaṃ bhagavan dharmadhātusthititāmupādāya / virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya / asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya / śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya / nirdoṣapāramiteyaṃ bhagavan guṇapāramitāmupādāya / niḥkleśapāramiteyaṃ bhagavan parikalpāsattāmupādāya / niḥsattvapāramiteyaṃ bhagavan bhūtakoṭitāmupādāya / apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatāmupādāya / antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatāmupādāya / asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatāmupādāya / aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatāmupādāya / avikalpapāramiteyaṃ bhagavan vikalpasamatāmupādāya / aprameyapāramiteyaṃ bhagavan apramāṇadharmatāmupādāya / asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatāmupādāya / anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya / duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya / śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya / anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatāmupādāya / alakṣaṇapāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitāmupādāya (Vaidya 103) / sarvaśūnyatāpāramiteyaṃ bhagavan anantāparyantatāmupādāya / smṛtyupasthānādibodhipakṣadharmapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya / śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya / aṣṭavimokṣapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya / navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnāmanupalabdhitāmupādāya / catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya / daśapāramiteyaṃ bhagavan dānādīnāmanupalabdhitāmupādāya / balapāramiteyaṃ bhagavan anavamṛdyatāmupādāya / vaiśāradyapāramiteyaṃ bhagavan atyantānavalīnatāmupādāya / pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitāmupādāya / sarvabuddhadharmāveṇikapāramiteyaṃ bhagavan gaṇanāsamatikramatāmupādāya / tathāgatatathatāpāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya / svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatāmupādāya / sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatāmupādāyeti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ stutiparivarto nāma navamaḥ //

Vaidya 104

ASP_10: dhāraṇaguṇaparikīrtanaparivarto daśamaḥ /

atha khalu śakrasya devānāmindrasyaitadabhūt - pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ, kalyāṇamitraparigṛhītāśca bhaviṣyanti, yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati / kaḥ punarvādo ya enāmevaṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti / udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante / na te avaramātrakeṇa kuśalamūlena samanvāgatā bhaviṣyanti / bahubuddhaparyupāsitāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti / paripṛṣṭāḥ paripraśnīkṛtāśca te buddhā bhagavanto bhaviṣyanti kulaputraiḥ kuladuhitṛbhiścaināmeva prajñāpāramitām / śrutā ceyaṃ paurvakāṇāmapi tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt, ya enāṃ prajñāpāramitāmetarhyapi śroṣyanti / śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante / bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ, ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante, na viṣatsyanti na viṣādamāpatsyante, na vipṛṣṭhīkariṣyanti mānasam, na bhagnapṛṣṭhīkariṣyanti, notrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //

atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ caitasaiva cetaḥparivitarkamājñāya bhagavantametadavocat - yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣatyuddekṣyati svādhyāsyati, tathatvāya śikṣiṣyate, tathatvāya pratipatsyate, tathatvāya yogamāpatsyate, yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ / tatkasya hetoḥ? gambhīrā bhagavan iyaṃ prajñāpāramitā / na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvamacaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā / ye punaranadhimucya enāmanavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante, pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā / tatkasya hetoḥ? yathāpi nāma parīttatvātkuśalamūlānām / na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum / ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām, te'pyevaṃ veditavyāḥ - pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā / tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ, nāsti kṣāntirnāsti rucirnāsti cchando nāsti vīryaṃ (Vaidya 105) nāstyapramādo nāstyadhimuktiḥ, na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ, na ca paripraśnīkṛtā iti //

atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat - gambhīrā ārya śāriputra prajñāpāramitā / kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvamacaritāvī bodhisattvo mahāsattvo nādhimucyeta? atha khalu śakro devānāmindro bhagavantametadavocat - namaskaromi bhagavan prajñāpāramitāyai / sarvajñajñānasya sa bhagavannamaskāraṃ karoti, yaḥ prajñāpāramitāyai namaskāraṃ karoti / bhagavānāha - evameva kauśika, evametat / sarvajñajñānasya sa kauśika namaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti / tatkasya hetoḥ? atonirjātā hi kauśika buddhānāṃ bhagavatāṃ sarvajñatā / sarvajñajñānanirjātā ca punaḥ prajñāpāramitā prabhāvyate / evamasyāṃ prajñāpāramitāyāṃ caritavyam / evamasyāṃ prajñāpāramitāyāṃ sthātavyam / evamasyāṃ prajñāpāramitāyāṃ pratipattavyam / evamasyāṃ prajñāpāramitāyāṃ yogamāpattavyam //

atha khalu śakro devānāmindro bhagavantametadavocat - kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati? kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate? evamukte bhagavān śakraṃ devānāmindrametadavocat - sādhu sādhu kauśika / sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase / idamapi te kauśika buddhānubhāvena pratibhānamutpannam / iha kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpe na tiṣṭhati, rūpamiti na tiṣṭhati / yataḥ kauśika bodhisattvo mahāsattvo rūpe na tiṣṭhati, rūpamiti na tiṣṭhati, evaṃ rūpe yogamāpadyate / evaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu / vijñāne na tiṣṭhati, vijñānamiti na tiṣṭhati / yataḥ kauśika bodhisattvo mahāsattvo vijñāne na tiṣṭhati, vijñānamiti na tiṣṭhati, evaṃ vijñāne yogamāpadyate / rūpamiti kauśika na yojayati, yataḥ kauśika rūpamiti na yojayati, evaṃ rūpamiti na tiṣṭhati / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānamiti kauśika na yojayati, yataḥ kauśika vijñānamiti na yojayati, evaṃ vijñānamiti na tiṣṭhati / evaṃ prajñāpāramitāyāṃ sthito bhavati / evaṃ yogamāpadyate //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - gambhīrā bhagavan prajñāpāramitā / duravagāhā bhagavan prajñāpāramitā / durudgrahā bhagavan prajñāpāramitā / apramāṇā bhagavan prajñāpāramitā / bhagavānāha - evametacchāriputra, evametat / rūpaṃ gambhīramiti śāriputra na tiṣṭhati / yataḥ śāriputra rūpaṃ gambhīramiti na tiṣṭhati, evaṃ rūpe yogamāpadyate / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ śāriputra gambhīramiti na tiṣṭhati / yataḥ śāriputra vijñānaṃ gambhīramiti na tiṣṭhati, evaṃ vijñāne yogamāpadyate / rūpaṃ śāriputra gambhīramiti na yogamāpadyate (Vaidya 106) / yataḥ śāriputra rūpaṃ gambhīramiti na yogamāpadyate, evaṃ rūpaṃ gambhīramiti na tiṣṭhati / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ śāriputra gambhīramiti na yogamāpadyate / yataḥ śāriputra vijñānaṃ gambhīramiti na yogamāpadyate, evaṃ vijñānaṃ gambhīramiti na tiṣṭhati //

evamukte āyuṣmān śāriputro bhagavantametadavocat - gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā / tatkasya hetoḥ? sa hi bhagavan na kāṅkṣiṣyati, na vicikitsiṣyati na dhaṃdhāyiṣyati na vivadiṣyati //

atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat - sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta, ko doṣo bhavet? evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat - dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ / cirayānasaṃprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ, yo'vyākṛta imāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya / śrutvā ca notrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate / na cedānīmasau cireṇa vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheḥ / āsannaṃ tasya vyākaraṇaṃ veditavyam / sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati, tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau / api tu tānārāgayiṣyati, ārāgayitvā tāṃstathāgatānarhataḥ samyaksaṃbuddhānna virāgayiṣyati / tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati, tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau / yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau, tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati / cirayānasaṃprasthitaḥ / paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ, ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya / kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //

atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat - evametacchāriputra, evametat / dūrataḥ sa śāriputra bodhisattvo mahāsattva āgato veditavyaḥ / cirayānasaṃprasthitaḥ / paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati, ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya / kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - pratibhāti me bhagavan, pratibhāti me sugata aupamyodāharaṇam / tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet, veditavyametadbhagavan, ayaṃ bodhisattvo (Vaidya 107) mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodherabhisaṃbodhāyeti / evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya, kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya / veditavyametadbhagavan dūrato'yaṃ bodhisattvayānikaḥ pudgala āgataścirayānasaṃprasthitaḥ / āsanno'yaṃ bodhisattvayānikaḥ pudgalo vyākaraṇasya / vyākariṣyantyenaṃ buddhā bhagavanto bodhisattvaṃ mahāsattvamanuttarāyāḥ samyaksaṃbodherabhisaṃbodhāyeti / cirayānasaṃprasthitaḥ paripakvakuśalamūlo hi sa bodhisattvo mahāsattvo veditavyaḥ, yasyeyaṃ gambhīrā prajñāpāramitā upapatsyate'ntaśaḥ śravaṇāyāpi / kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati / tatkasya hetoḥ? bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ, teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti, cittāni parivellayiṣyanti / na hyanupacitakuśalamūlāḥ sattvā asyāṃ bhūyastvena bhūtakoṭyāṃ praskandanti prasīdanti / upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ, yeṣāmasyāṃ bhūtakoṭyāṃ cittaṃ praskandati prasīdati / tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet / sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā, tato'nyāpi va nimittāni, yairnimittairgrāmo vā nagaraṃ vā nigamo va sūcyeta / tasya tāni pūrvanimittāni dṛṣṭaivaṃ bhavati - yathemāni pūrvanimittāni dṛśyante, tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti / sa āśvāsaprāpto bhavati / nāsya bhūyaścoramanasikāro bhavati / evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate, veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ, nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti / nāpi tenotrasitavyaṃ na saṃtrasitavyaṃ na bhetavyaṃ śrāvakabhūmervā pratyekabuddhabhūmervā / tatkasya hetoḥ? tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya / evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - evametacchāriputra, evametat / pratibhātu te śāriputra punarapyetatsthānam, yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca //

evamukte āyuṣmān śāriputro bhagavantametadavocat - tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet / sa gacchenmahāsamudraṃ darśanāya / yathā yathā ca sa gacchenmahāsamudraṃ darśanāya, tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā (Vaidya 108) parvatanimittaṃ vā, tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti / sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā, tenaivaṃ veditavyam - abhyāsanna ito mahāsamudra iti / tatkasya hetoḥ? anupūrvanimno hi mahāsamudraḥ, na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti / kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā, atha ca punaḥ sa niṣṭhāṃ gacchati - abhyāsanno'smi mahāsamudrasya, neto bhūyo dūre mahāsamudra iti / evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam - kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ, atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya / tatkasya hetoḥ? tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti / tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti / pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti / tatkasya heto? tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti / evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya, upavartate tasyeyaṃ gambhīrā prajñāpāramitā / tadā paripakvakuśalaḥ sa bodhisattvo mahāsattvo veditavyaḥ - tenaiva pūrvakeṇa kuśalamūlenopanāmiteyaṃ tasmai gambhīrā prajñāpāramitā / tatra yā devatāḥ pūrvabuddhadarśinyaḥ, tāḥ pramuditā bhavanti prītisaumanasyajātāḥ - paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya / nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti / tadyathāpi nāma bhagavan strī gurviṇī gurugarbhā / tasyā yadā kāyo veṣṭate, adhimātraṃ vā kāyaklamatho jāyate, na ca sā caṃkramaṇaśīlā bhavati / alpāhārā ca bhavati / alpastyānamiddhā ca bhavati / alpabhāṣyā ca bhavati / alpasthāmā ca bhavati / vedanābahulā ca bhavati / krandantī ca bahulaṃ viharati / na ca saṃvāsaśīlā bhavati / paurvakeṇāyoniśomanasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti, tadā veditavyamidaṃ bhagavan - yathāsyāḥ pūrvanimittāni saṃdṛśyante, tathā nacireṇa bateyaṃ strī prasoṣyate iti / evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya, śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām, arthikatayā cotpadyate, tadā veditavyamidaṃ bhagavan - nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //

evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - sādhu sādhu śāriputra / idamapi te śāriputra buddhānubhāvena pratibhāti / atha khalvāyuṣmān subhūtirbhagavantametadavocat - āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena / bhagavānāha - tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya (Vaidya 109) pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmāḥ / anuttarāṃ samyaksaṃbodhimabhisaṃbudhyānuttaraṃ dharmaṃ deśayitukāmāḥ //

subhūtirāha - iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati? bhagavānāha - yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati, carati prajñāpāramitāyām / evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām / na vijñānasya vṛddhiṃ samanupaśyati, carati prajñāpāramitāyām / na rūpasya parihāṇiṃ samanupaśyati, carati prajñāpāramitāyām / evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām / na vijñānasya parihāṇiṃ samanupaśyati, carati prajñāpāramitāyām / dharmaṃ na samanupaśyati, carati prajñāpāramitāyām / adharmamapi na samanupaśyati, carati prajñāpāramitāyām / evamasya prajñāpāramitābhāvanā paripūriṃ gacchati //

subhūtirāha - acintyamidaṃ bhagavan deśyate / bhagavānāha - rūpaṃ hi subhūte acintyam / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānaṃ hi subhūte acintyam / rūpamacintyamityapi subhūte na saṃjānīte, carati prajñāpāramitāyām / evaṃ vedanāsaṃskārāḥ / vijñānamacintyamityapi subhūte na saṃjānīte, carati prajñāpāramitāyām //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - ko'tra bhagavan adhimokṣayiṣyati evaṃgambhīrāyāṃ prajñāpāramitāyām? bhagavānāha - yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām, so'tra prajñāpāramitāyāmadhimokṣayiṣyati / āyuṣmān śāriputra āha - kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati, kathaṃ caritāvīti nāmadheyaṃ labhate? bhagavānāha - iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati, vaiśāradyāni na kalpayati, buddhadharmānapi na kalpayati, sarvajñatāmapi na kalpayati / tatkasya hetoḥ? balāni hi śāriputra acintyāni, vaiśāradyānyapyacintyāni, buddhadharmā apyacintyāḥ sarvajñatāpyacintyā, sarvadharmā apyacintyāḥ / evaṃ caritāvī śāriputra bodhisattvo mahāsattvo na kvaciccarati, carati prajñāpāramitāyām / evaṃ sa caritāvītyucyate, caritāvīti nāmadheyaṃ labhate //

atha khalu āyuṣmān subhūtirbhagavantametadavocat - gambhīrā bhagavan prajñāpāramitā / ratnarāśirbhagavan prajñāpāramitā / śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya / āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evametat / bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca (Vaidya 110) bhaviṣyati / tatkasya hetoḥ? tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum / tatra śīghraṃ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa vā likhyeta, likhitavyaiva bhavet / sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet, tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā / tatkasya hetoḥ? evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante //

evamukte āyuṣmān subhūtirbhagavantametadavocat - iha bhagavan prajñāpāramitāyāmudgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate, antarāyakarmaṇa udyogaṃ ca kariṣyati / bhagavānāha - kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyāmudgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca, atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya, tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca? kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca? evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante / tatkasya hetoḥ? eṣā hi śāriputra dharmāṇāṃ dharmatā, ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānāmupadiśyamānāmuddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca / ye caināṃ prajñāpāramitāṃ kulaputrāḥ kuladuhitaraścodgrahīṣyanti (Vaidya 111) dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, tāṃśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca / na hi śāriputra buddhasamanvāhṛtānāṃ buddhaparigṛhītānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca śakyamantarāyaṃ kartum //

evamukte āyuṣmān śāriputro bhagavantametadavocat - ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya ca śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, evaṃ ca saṃpādayiṣyanti //

evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - evametacchāriputra, evametat / sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante / jñātāste śāriputra tathāgatena / adhiṣṭhitāste śāriputra tathāgatena / dṛṣṭāste śāriputra tathāgatena / vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā / ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, tathatvāya ca śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, śrutvo udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ, tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye / ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti, na ca tathatvāya śikṣiṣyante, na ca tathatvāya pratipatsyante, na ca tathatvāya yogamāpatsyante, te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau, te'pi śāriputra tathāgatena jñātāḥ / te'pi tathāgatenādhiṣṭhitāḥ / te'pi tathāgatena dṛṣṭāḥ / te'pi tathāgatena vyavalokitā buddhacakṣuṣā / teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati / tatkasya hetoḥ? tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām / (Vaidya 112) ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti, dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti, vartanyāḥ punaruttarapathe pracariṣyanti / navamaṇḍaprāpte dharmavinaye saddharmasyāntardhānakālasamaye samanvāhṛtāste śāriputra tathāgatena kulaputrāḥ kuladuhitaraśca / tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti, vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti, jñātāste śāriputra tathāgatena / adhiṣṭhitāste śāriputra tathāgatena / dṛṣṭāste śāriputra tathāgatena / vyavalokitāste śāriputra tathāgatena buddhacakṣuṣā //

śāriputra āha - iyamapi bhagavan prajñāpāramitā evaṃgambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge? bhagavānāha - ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante, te vaistārikīṃ kariṣyati / cirayānasaṃprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ, ya imāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante //

śāriputra āha - kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge, bahava utāho alpakāḥ? ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante? bhagavānāha - bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti / kiṃcāpi śāriputra bahavaste, tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante, prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante, na viṣatsyanti na viṣādamāpatsyante, na vipṛṣṭhīkariṣyanti mānasam, na bhagnapṛṣṭhīkariṣyanti, notrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante, cirayānasaṃprasthitāste bodhisattvā mahāsattvā veditavyāḥ / anubaddhāstaiḥ paurvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ, paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtāḥ / pūjitāśca taiḥ paurvakāstathāgatā arhanta samyaksaṃbuddhāḥ kulaputraiḥ kuladuhitṛbhiśca bodhisattvayānikaiḥ pudgalaiḥ / śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti, bahujanasya ca te'rthaṃ kariṣyanti, yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya / tatkasya hetoḥ? tathā hi teṣāṃ (Vaidya 113) kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā / teṣāṃ jātivyativṛttānāmapi eta eva sarvajñatāpratisaṃyuktāḥ prajñāpāramitāpratisaṃyuktāḥ samudācārā bhaviṣyanti / enāmeva ca te kathāṃ kariṣyanti, enāmeva ca kathāmabhinandiṣyanti, yaduta anuttarāṃ samyaksaṃbodhimārabhya / teṣu ca susthitāḥ samāhitāśca bhaviṣyanti asyāṃ prajñāpāramitāyām / māreṇāpi te na śakyā bhedayitum, kutaḥ punaranyaiḥ sattvaiḥ, yaduta cchandato vā mantrato vā / tatkasya hetoḥ? yathāpi nāma taddṛḍhasthāmatvādanuttarāyāṃ samyaksaṃbodhau / te ca kulaputrāḥ kuladuhitaraśca śrutvā enāṃ prajñāpāramitāmudāraṃ prītiprāmodyaprasādaṃ pratilapsyante / bahujanasya ca te kuśalamūlānyavaropayiṣyanti yadutānuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā - bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti, avinivartanīyān kariṣyāma iti / tatkasya hetoḥ? anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā - bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ, saṃbodhaye pratiṣṭhāpayiṣyāma iti, avinivartanīyān kariṣyāma iti / evaṃ ca te kulaputrāḥ kuladuhitaraśca udārādhimuktikā bhaviṣyanti, yadanyānyapi te buddhakṣetrāṇyadhyālambitavyāni maṃsyante / yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti, tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti / teṣvapi te buddhakṣetreṣu bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti saṃprabhāvayiṣyanti, saṃbodhaye pratiṣṭhāpayiṣyanti, avinivartanīyān kariṣyanti //

evamukte āyuṣmān śāriputro bhagavantametadavocat - āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā / na sa kaściddharmo yo na jñāto na sa kāciccaryā sattvānāṃ yā na vijñātā, yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryāṃ jñātā bodhicchandikānāmadhyāśayasaṃpannānāmārabdhavīryāṇām / (Vaidya 114) ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante, gaveṣiṣyante, teṣāṃ ca kulaputrānāṃ kṛladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante, kecinna lapsyante, kecidagaveṣayanto'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām / kimatra bhagavan kāraṇam? evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - evametacchāriputra, evametat / nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā / tasmin khalu punaḥ śāriputra kāle tasmin samaye kecidbodhisattvā mārgayamāṇā paryeṣamāṇā gaveṣamāṇā api lapsyante imāṃ prajñāpāramitām / kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto'pi lapsyante / tatkasya hetoḥ? tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurairmārgitā ca paryanviṣṭā ca / te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitāmamārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante / yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti, tāni caiṣāṃ svayamevopagamiṣyanti upapatsyante upanaṃsyante ca / tatkasya hetoḥ? evametacchāriputra bhavati - ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca, sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate / tato'nyāni ca sūtrāṇi prajñāpāramitāpratisaṃyuktāni tasya svayamevopagamiṣyanti, upapatsyante upanaṃsyante ceti //

evamukte āyuṣmān śāriputro bhagavantametadavocat - ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante, nānye? bhagavānāha - ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti, te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca / tatkasya hetoḥ? evaṃ hyetacchāriputra bhavati - ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti, saṃbodhaye pratiṣṭhāpayiṣyanti, avinivartanīyān kariṣyanti, svayaṃ ca tatra śikṣiṣyante, teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti, svayamevopapatsyante svayamevopanaṃsyante ceti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ dhāraṇaguṇaparikīrtanaparivarto nāma daśamaḥ //

Vaidya 115

ASP_11: mārakarmaparivarta ekādaśaḥ /

atha khalu āyuṣmān subhūtirbhagavantametadavocat - guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ / kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇyutpasyante / subhūtirāha - kiyadrūpāṇi bhagavaṃsteṣāṃ bahūni mārakarmāṇyantarāyakarāṇyutpatsyante? bhagavānāha - teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ cireṇa pratibhānamutpatsyate / idaṃ subhūte prathamaṃ mārakarma veditavyam / tad api ca pratibhānaṃ jāyamānameva vikṣepsyate / idam api subhūte mārakarma veditavyam / te vijṛmbhamāṇā hasanta uccagghayanto likhiṣyanti / idam api subhūte mārakarma veditavyam / vikṣiptacittāḥ paryavāpsyanti / idam api subhūte mārakarma veditavyam / anyonyavijñānasamaṅgino likhiṣyanti / idam api subhūte mārakarma veditavyam / smṛtiṃ na pratilapsyante / idam api subhūte mārakarma veditavyam / parasparamupahasanto likhiṣyanti / idam api subhūte mārakarma veditavyam / parasparamuccagghayamānā likhiṣyanti / idam api subhūte mārakarma veditavyam / vikṣiptacakṣuṣo likhiṣyanti / idam api subhūte mārakarma veditavyam / likhatāmanyonyaṃ visāmagrī bhaviṣyati / idam api subhūte mārakarma veditavyam / na vayamatra gādhaṃ nāsvādaṃ labhāmahe ityutthāyāsanātprakramiṣyanti / idam api subhūte mārakarma veditavyam / na vayamatra vyākṛtāḥ prajñāpāramitāyāmityaprasannacittā utthāyāsanātprakramiṣyanti / idam api subhūte mārakarma veditavyam / na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma, na no 'tra nāma gotraṃ vā gṛhītam, na mātāpitrornāma gotraṃ vā gṛhītam, nāpi kulasya yatra no janmeti, te prajñāpāramitāṃ na śrotavyāṃ maṃsyante, tato 'pakramitavyaṃ maṃsyante / yathā yathā ca apakramiṣyanti, tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti, yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati / tatkasmāt? imāṃ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante / idam api subhūte teṣāṃ mārakarma veditavyam / punaraparaṃ subhūte bodhisattvayānikāḥ pudgalā imāṃ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṃsyante / idam api subhūte teṣāṃ mārakarma veditavyam / yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante / prajñāpāramitāyāmaśikṣamāṇā na laukikalokottareṣu dharmeṣu niryānti / evaṃ te parīttabuddhayo laukikalokottarāṇāṃ yathābhūtaparijñāyā mūlaṃ prajñāpāramitāṃ vivarjya utsṛjya praśākhāmadhyālambitavyāṃ maṃsyante / tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta, evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ, pudgalāḥ, ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne (Vaidya 116) sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante / idam api subhūte teṣāṃ mārakarma veditavyam / tatkasya hetoḥ? na hi te 'lpabuddhayo jñāsyanti - prajñāpāramitā āhārikā sarvajñajñānasyeti / te prajñāpāramitāṃ vivarjya utsṛjya chorayitvā tato 'nye sūtrāntā ye śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti, tānadhikataraṃ paryavāptavyān maṃsyante / śākhāpatrapalālopamāḥ pratipannāste tathārūpā bodhisattvā veditavyāḥ / tatkasya hetoḥ? na hi subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyaṃ yathā śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante / kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante? teṣāṃ subhūte evaṃ bhavati - ekamātmānaṃ damayiṣyāmaḥ, ekamātmānaṃ śamayiṣyāmaḥ, ekamātmānaṃ parinirvāpayiṣyāmaḥ, ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante / na khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam / api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam - ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya, sarvasattvān api tathatāyāṃ sthāpayiṣyāmi, aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti / sarvakuśalamūlābhisaṃskāraprayogā bodhisattvena mahāsattvenaivamārabdhavyāḥ, na ca tairmantavyam / tadyathāpi nāma subhūte kaścideva puruṣo hastinamapaśyan hastino varṇasaṃsthāne paryeṣeta / so 'ndhakāre hastinaṃ labdhvā yena prakāśaṃ tenopanidhyāyeta / tenopanidhyāyan hastipadaṃ paryeṣitavyaṃ manyeta / hastipadācca hastino varṇasaṃsthāne grahītavye manyeta / tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ purūṣo bhavet? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ, ya imāṃ prajñāpāramitāmajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti, tān paryeṣitavyān maṃsyante / idam api subhūte teṣāṃ mārakarma veditavyam / tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṃ dṛṣṭvā nāvagāheta, ratnāni na nidhyāyet nādhyālambeta / sa ratnahetorgoṣpadaṃ paryeṣitavyaṃ manyeta / sa goṣpadodakena mahāsamudraṃ samīkartavyaṃ manyeta / tatkiṃ manyase subhūte - api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ, ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti / ye ca sūtrāntāḥ śrāvakabhūmimabhivadanti, pratyekabuddhabhūmimabhivadanti alpotsukavihāritayā tān paryeṣitavyān maṃsyante / yatra bodhisattvayānaṃ na saṃvarṇyate, kevalamātmadamaśamathaparinirvāṇameva ity api pratisaṃlayanamiti / srotaāpattiphalaṃ prāpnuyāmiti, sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti, pratyekabodhiṃ prāpnuyāmiti, dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmiti / idamucyate śrāvakapratyekabuddhabhūmipratisaṃyuktamiti / nātra bodhisattvairmahāsattvairevaṃ cittamutpādayitavyam / tatkasya hetoḥ? mahāyānasaṃprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhavanti / na taiḥ (Vaidya 117) kadācidalpotsukatāyāṃ cittamutpādayitavyam / tatkasya hetoḥ? lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ / tasmāttairnityakālaṃ satatasamitaṃ ṣaṭpāramitāsu śikṣitavyam / ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ, te ṣaṭpāramitāpratisaṃyuktān sūtrāntānajānānā anavabuddhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti, tān paryeṣitavyān maṃsyante / idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt / sa sūryācandramasorvimānapramāṇaṃ maṇḍalaṃ paryeṣeta / paryeṣamāṇaḥ sa sūryācandramasorvimānaṃ paśyet / sa tataḥ pramāṇaṃ grahītavyaṃ manyate / tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante, ye te sūtrāntā evamabhivadanti - ekamātmānaṃ damayiṣyāmaḥ, ekamātmānaṃ śamayiṣyāmaḥ, ekamātmānaṃ parinirvāpayiṣyāma iti / kevalamātmadamaśamathaparinirvāṇamevopanayanti, tathārūpān sūtrāntān paryeṣyante, tathā ca śikṣitavyaṃ maṃsyante / tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - idam api subhūte teṣāṃ mārakarma veditavyam / tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet, sa rājānaṃ cakravartinaṃ paśyet / dṛṣṭvā ca īdṛśo rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ceti nimittaṃ gṛhītvā koṭṭarājaṃ paśyet / sa tasya koṭṭarājasya varṇaṃ saṃsthānaṃ teja ṛddhiṃ ca nimittaṃ ca gṛhītvā apratibalo viśeṣagrahaṇaṃ prati evaṃ vadet - īdṛśa eva sa rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ca nimittena ceti / tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante / idam api subhūte teṣāṃ mārakarma veditavyam / na khalu punarahaṃ subhūte ebhirevaṃrūpaiḥ śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntairbodhisattvasya mahāsattvasya sarvajñatāṃ paryeṣitavyāṃ vadāmi / api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānāmupāyakauśalyamākhyātam, tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? (Vaidya 118) dhandhako hyanyeṣu sūtrānteṣu bodhisattvasamudāgamaḥ / tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati - evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti / tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti, ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam, tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta / ṣaṣṭikodanaṃ labdhvā śatarasaṃ bhojanamutsṛjya vivarjya taṃ ṣaṣṭikodanaṃ paribhoktavyaṃ manyeta / tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvāḥ, ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti, prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti, prajñāpāramitāṃ dūrīkariṣyanti, prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante / ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivadanti, taiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante / tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - idam api subhūte teṣāṃ mārakarma veditavyam / tadyathāpi nāma subhūte kaścideva puruṣo 'nardhyaṃ maṇiratnaṃ labdhvā alpārdhyeṇa alpasāreṇa maṇiratnena sārdhaṃ samīkartavyaṃ manyeta / tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ, ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante, śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante / tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - idam api subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam / punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāsyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāmudgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām api bahūni pratibhānānyutpatsyante, yāni cittavikṣepaṃ kariṣyanti / idam api subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam //

evamukte āyuṣmān subhūtirbhagavantametadavocat - śakyā punarbhagavan prajñāpāramitā likhitum? bhagavānāha - no hīdaṃ sūbhūte / ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante, asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante, anakṣareti vā, idam api subhūte teṣāṃ mārakarma veditavyam //

(Vaidya 119) punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante, grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante, udyānamanasikārā utpatsyante, gurumanasikārā utpatsyante, ākhyānamanasikārā utpatsyante, cauramanasikārā utpatsyante, gulmasthānamanasikārā utpatsyante, viśikhāmanasikārā utpatsyante, śibikāmanasikārā utpatsyante, sukhamanasikārā utpatsyante, duḥkhamanasikārā utpatsyante, bhayamanasikārā utpatsyante, strīmanasikārā utpatsyante, puruṣamanasikārā utpatsyante, napuṃsakamanasikārā utpatsyante, priyāpriyavyatyastamanasikārā utpatsyante, mātāpitṛpratisaṃyuktā manasikārā utpatsyante, bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante, mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante, prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante, gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante, cailamanasikārā utpatsyante, śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārā sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārā kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ, ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmudgṛhyamāṇāyāṃ vācyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyāmantarāyaṃ kariṣyati, cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām / tatra bodhisattvena mahāsattvena mārakarmāṇi boddhavyāni / buddhvā ca vivarjayitavyāni / punaraparaṃ subhūte utpatsyante rājamanasikārāḥ kumāramanasikārāhastimanasikārā aśvamanasikārā rathamanasikārā gulmadarśanamanasikārāḥ / idam api subhūte teṣāṃ mārakarma veditavyam / punaraparaṃ subhūte utpatsyante agnimanasikārā icchāmanasikārā dhanadhānyasamṛddhimanasikārāḥ / idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam //

punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā / idam api subhūte bodhisattvairmahāsattvairmārakarma veditavyam / etāni taiḥ sarvāṇi mārakarmāṇi boddhavyāni, buddhvā ca vivarjayitavyāni //

punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ, tān māraḥ pāpīyān bhikṣuveṣaṇopasaṃkramya upasaṃhariṣyati - iha śikṣasva, idaṃ likha, idamuddiśa, idaṃ svādhyāya, itaḥ sarvajñatā niṣpatsyate iti / na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā / tatkasya hetoḥ? kiṃ cāpi subhūte teṣu sūtrānteṣu śūnyatānimittāpraṇihitāni bhāṣitāni, (Vaidya 120) na khalu punarupāyakauśalyaṃ tatra bodhisattvānāṃ mahāsattvānāmākhyātam / tatra ye 'nabhijñā bhaviṣyanti bodhisattvā upāyakauśalyajñānaviśeṣasya, te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitavyāṃ maṃsyante / te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitvā śrāvakapratyekabuddhabhūmipratisaṃyukteṣu sūtrānteṣu upāyakauśalyaṃ paryeṣitavyaṃ maṃsyante / idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //

punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmaḥ, dharmabhāṇakaś ca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ / idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam / punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ, dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo vā bhaviṣyati / idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam / punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati, gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati / dharmabhāṇakaścānyaddeśāntaraṃ kṣepsyate noddhaṭṭitajño vā na vā vipañcitajñaḥ, anabhijño vā bhaviṣyati / iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyāṃ śikṣyamāṇāyāmantaśaḥ likhyamānāyām / idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam / punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām, dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati noddhaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati / idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam / punaraparaṃ subhūte dharmabhāṇakaś ca āmiṣaguruko lābhasatkāracīvaraguruko bhaviṣyati / dhārmaśravaṇikāś ca alpecchaḥ saṃtuṣṭaḥ pravivikto 'rthaṃ vā na dātukāmo bhaviṣyati / iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ śikṣyamāṇāyāṃ likhyamānāyām / idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam / punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ / dharmabhāṇakaś ca aśrāddho bhaviṣyati alpeccho vā na vā bhāṣitukāmaḥ / ato 'pi subhūte visāmagrīmārakarma veditavyam / punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati śrotukāmo 'rthamavaboddhukāmaḥ / dharmabhāṇakasya ca tāni sūtrāṇi dharmāntarāyikatayā na saṃbhaviṣyanti nāvatariṣyanti / ato 'pi subhūte dhārmaśravaṇikasyāprāptadharmabhāṇinaḥ prativāṇī bhaviṣyati / iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāmantaśo likhatām / idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam / punaraparaṃ subhūte dharmabhāṇakaś ca bhāṣitukāmo bhaviṣyati / dhārmaśravaṇikaś ca acchandiko bhaviṣyati śravaṇāya / iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgrahītuṃ (Vaidya 121) dhārayituṃ vācayituṃ paryavāptuṃ pravartayitumantaśo likhitum / idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam / punaraparaṃ subhūte dhārmaśravaṇiko middhaguruko bhaviṣyati, kāyaguruko bhaviṣyati / sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na śrotukāmo bhaviṣyati / dharmabhāṇakaś ca bhāṣitukāmo bhaviṣyati / idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam / punaraparaṃ subhūte dharmabhāṇako middhaguruko bhaviṣyati, kāyaguruko bhaviṣyati / sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na bhāṣitukāmo bhaviṣyati / dhārmaśravaṇikaś ca śrotukāmo bhaviṣyati / iyam api subhūte tatra visāmagrī bhaviṣyati likhanāya vācanāya paryavāptaye vā / idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //

punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate, tiryagyoneravarṇaṃ bhāṣiṣyate, pretaviṣayasyāvarṇaṃ bhāṣiṣyate, asurakāyānāmavarṇaṃ bhāṣiṣyate - evaṃduḥkhā nirayāḥ, evaṃduḥkhā tiryagyoniḥ, evaṃduḥkhaḥ pretaviṣayaḥ, evaṃduḥkhā āsurāḥ kāyāḥ, evaṃduḥkhāḥ saṃskārāḥ / ihaiva duḥkhasyāntaḥ karaṇīya iti / idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam //

punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate - evaṃsukhitā devāḥ, evaṃsukhāḥ svargāḥ, evaṃ kāmadhātau kāmāḥ sevitavyāḥ, evaṃ rūpadhātau dhyānāni samāpattavyāni, evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ / tad api ca sarvaṃ prajñatā vimṛśya sarvaiva duḥkhopapattiriti / uktaṃ hīdaṃ bhagavatā - acchaṭāsaṃghātamātrakamapyahaṃ bhikṣavo bhavābhinirvṛttiṃ na varṇayāmi / sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ / tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam, sakṛdāgāmiphalamanāgāmiphalam, ihaivārhattvaṃ prāptavyam / mā no bhūyastābhiḥ saṃpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṃ bhūditi / tatraike bodhisattvāḥ saṃvegamāpatsyante / idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam //

punaraparaṃ subhūte ye 'pi te bhikṣavo dharmabhāṇakāḥ, te ekākitābhiratā bhaviṣyanti / ye 'pi dhārmaśravaṇikāste 'pi parṣadgurukā bhaviṣyanti / te 'pi dharmabhāṇakā evaṃ vakṣyanti - ye māmanuvartsyanti, tebhyo 'hamimāṃ prajñāpāramitāṃ dāsyāmi / ye māṃ nānuvartsyanti, tebhyo na dāsyāmīti / evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti, na cāvakāśaṃ dāsyanti, sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī, te ca na dātukāmāḥ / sa ca tena tena gamiṣyati, yena yena durbhikṣaś ca ayogakṣemaś ca jīvitāntarāyaś ca bhaviṣyati / te ca dhārmaśravaṇikāḥ parebhyaḥ śroṣyanti - asau pradeśo (Vaidya 122) durbhikṣaś ca ayogakṣemaś ca / tasmiṃś ca pradeśe jīvitāntarāyo bhavediti / sa ca dharmabhāṇakastān kulaputrānevamabhivyāhariṣyati - amuṣmin kulaputrāḥ pradeśe durbhikṣabhayam / kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ? evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate / te ca nirviṇṇarūpā evaṃ jñāsyanti - pratyākhyānanimittānyetāni, naitāni dātukāmatānimittānīti / nāyaṃ dātukāma iti viditvā nānuvartsyanti / iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ śikṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāmuddiśyamānāyāṃ svādhyāyyamānāyām / idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //

punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena saṃprasthito bhaviṣyati / sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati / sa tān dhārmaśravaṇikānevaṃ vakṣyati - yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ saṃprasthitāḥ / jānīdhvaṃ kulaputrāḥ - śakyatha yūyametāni duḥkhāni pratyanubhavitum? evaṃ tān sūkṣmeṇopāyena pratyākhyāsyati / tataste nirvetsyante / nirviṇṇāḥ santo nānuvartsyanti / te punareva pratyudāvartsyante / ayam api subhūte prajñāpāramitāyāmantarāya utpatsyate uddiśyamānāyāḥ svādhyāyyamānāyāḥ yāvallikhyamānāyāḥ / idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam //

punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati / sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyānyupasaṃkramitavyāni maṃsyate / sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati - asti tāvanme kiṃcidavalokayitavyam, asti tāvanmamopasaṃkramitavyamiti / iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām / idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //

iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate, yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati, na dhārayiṣyati, na vācayiṣyati, na paryavāpsyati, na pravartayiṣyati, na deśayiṣyati, nopadekṣyati, noddekṣyati, na svādhyāsyati, na lekhayiṣyati, na likhiṣyati / tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante, tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni, buddhvā ca vivarjayitavyānīti //

evamukte āyuṣmān subhūtirbhagavantametadavocat - kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate? tathā tathā copāyena ceṣṭiṣyate, yathemāṃ prajñāpāramitāṃ (Vaidya 123) na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā / sarvajñatānirjātaṃ ca tathāgataśāsanam / tathāgataśāsananirjātaṃ ca aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ kleśaprahāṇam / prahīṇakleśānāṃ ca māraḥ pāpīyānavatāraṃ na labhate / alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati / ataḥ sa prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyāṃ mahatā saṃvegena mahāntamudyogamāpadyate / sa mahatodyogena tathā tathopāyena ceṣṭate, yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //

punaraparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣepsyati / evaṃ ca navayānasaṃprasthitāḥ kulaputrā vivecayiṣyanti naiṣā prajñāpāramitā yāmāyuṣmantaḥ śṛṇvanti / yathā punarmama sūtrāgataṃ sūtraparyāpannam, iyaṃ sā prajñāpāramitā / ityevaṃ subhūte māraḥ pāpīyān saṃśayaṃ prakṣepsyati / evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasaṃprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikānandhīkṛtānavyākṛtānanuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati / te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti / idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //

punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati - yo bodhisattvo gambhīreṣu dharmeṣu carati, sa bhūtakoṭiṃ sākṣātkaroti / sa śrāvako bhavati, na bodhisattvo yathāyaṃ bodhisattva iti / idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //

evaṃ subhūte māraḥ pāpīyānevamādikāni subahūni anyāny api mārakarmāṇyutpādayiṣyati asyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām / tāni bodhisattvena mahāsattvena boddhavyāni / buddhvā ca vivarjayitavyāni / na bhaktavyāni / ārabdhavīryeṇa smṛtimatā saṃprajānatā ca bhavitavyam //

evamukte āyuṣmān subhūtirbhagavantametadavocat - evametadbhagavan, evametatsugata / yāni tāni bhagavan mahāratnāni, tāni bahupratyarthikāni bhavanti / tatkasya hetoḥ? yaduta durlabhatvānmahārghatvācca / agrāṇi hi tāni bhagavan bhavanti / tasmāttāni ca bahupratyarthikāni bhavanti / evameva bhagavan asyāḥ prajñāpāramitāyāḥ prāyeṇa bahavo 'ntarāyā utpatsyante / tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti, veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti, navayānasaṃprasthitāś ca te bhagavan bhaviṣyanti, alpabuddhayaś ca te bhagavan bhaviṣyanti, (Vaidya 124) mandabuddhayaś ca te bhagavan bhaviṣyanti, parīttabuddhayaś ca te bhagavan bhaviṣyanti, viparyastabuddhayaś ca te bhagavan bhaviṣyanti / nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati, ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante, na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //

evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / mārādhiṣṭhitāste subhūte bodhisattvā veditavyāḥ / navayānasaṃprasthitāś ca te subhūte bodhisattvā bhaviṣyanti, alpabuddhayaś ca te bhaviṣyanti, mandabuddhayaś ca te bhaviṣyanti, parīttabuddhayaś ca te bhaviṣyanti, viparyastabuddhayaś ca te bhaviṣyanti / na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati, ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante, na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //

kiṃcāpi subhūte imāni mārakarmāṇyutpatsyante, subahavaścātra māradoṣā antarāyakarā utpatsyante / atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyām api maṃsyante, veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante / buddhaparigraheṇodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti lekhayiṣyantyantaśo likhiṣyantīti / tatkasya hetoḥ? māro 'pi hyatra pāpīyān mahāntamudyogamāpatsyate antarāyakaraṇāya / tathāgato 'pyarhan samyaksaṃbuddha udyogamāpatsyate 'nuparigrahāyeti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ mārakarmaparivarto nāmaikādaśaḥ //

Vaidya 125

ASP_12: lokasaṃdarśanaparivarto dvādaśaḥ /

atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma - tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ, pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā / sarve te māturglānāyā udyogamāpadyeran - kathamasmākaṃ māturjīvitāntarāyo na bhavediti, kathamasmākaṃ mātā ciraṃ jīvet, kathamasmākaṃ mātuḥ kāyo na vinaśyet, kathamasmākaṃ mātā cirasthitikā bhavet, kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet, kathamasmākaṃ māturna duḥkhā vedanotpadyeta, na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta / tatkasya hetoḥ? etayā hi vayaṃ janitāḥ / duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrī / iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ, sugopāyitāṃ gopāyeyuḥ, sukelāyitāṃ kelāyeyuḥ - mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta, cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet / evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyurmamāyeyurgopāyeyuḥ - eṣāsmākaṃ mātā janayitrī, duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī, lokasya ca saṃdarśayitrīti / evameva subhūte tathāgatā arhantaḥ samyaksaṃbuddhā imāṃ prajñāpāramitāṃ samanvāharanti / ye 'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti, sarve te tathāgatasyārhataḥ samyaksaṃbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa / ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, sarvasattvānāṃ cānukampakā anukampāmupādāya, te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti, autsukyamāpadyante - kimitīyaṃ prajñāpāramitā cirasthitikā bhavet, kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet, kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāyīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti / evaṃ hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhā enāṃ prajñāpāramitāṃ kelāyanti mamāyanti gopāyanti / tatkasya hetoḥ? eṣā hi mātā janayitrī tathāgatānāmarhatāṃ samyaksaṃbuddhānām / asyāḥ sarvajñatāyā darśayitrī lokasya ca saṃdarśayitrī / atonirjātā hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ / prajñāpāramitā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī, evamasya lokasya saṃdarśayitrī / atonirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā / ye 'pi kecitsubhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ, te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ / ye 'pi te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ (Vaidya 126) samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya, hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ, te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ / aham api subhūte etarhi tathāgato 'rhan samyaksaṃbuddha enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ janayitrī, evamasya lokasya saṃdarśayitrī //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - yadbhagavānevamāha - prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti, kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī? katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ / katame pañca? yaduta rūpaṃ vedanā saṃjñā saṃskārā vijñānam / ime subhūte pañca skandhāstathāgatena loka ityākhyātāḥ //

subhūtirāha - kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ? kiṃ vā bhagavan prajñāpāramitayā darśitam? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ / tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ? śūnyatāsvabhāvā hi subhūte pañca skandhāḥ, asvabhāvatvāt / na ca subhūte śūnyatā lujyate vā pralujyate vā / evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī / na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā / evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhata samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ, asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ, asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti? sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti / yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni, tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti / evaṃ khalu subhūte prajñāpāramitāmāgamya tathāgato 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyāṇyasaṃkhyeyāni cittacaritāni ca yathābhūtaṃ prajānāti / evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //

(Vaidya 127) punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti? sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti? dharmatātaḥ subhūte tāni cittāni vikṣiptāni / alakṣaṇāni hi tāni cittāni akṣīṇānyavikṣīṇānyavikṣiptāni tāni cittānīti yathābhūtaṃ prajānāti / evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti? tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam, anirodhamanutpādamasthitamanāśrayamasamamaprameyamasaṃkhyeyam, yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti? asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti? prakṛtiprabhāsvarāṇi subhūte tāni cittāni / evaṃ hi subhūte tathāgata imāṃ (Vaidya 128) prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti? anālayalīnāni subhūte tāni cittāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṃ prajānāti? agrāhyāṇi subhūte tāni cittāni pragrahītavyāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ pragṛhītāni cittāni pragṛhītāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṃ prajānāti? asvabhāvāni subhūte tāni cittāni asatsaṃkalpāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sāsravāṇi cittāni sāsravāṇi cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṃ prajānāti? abhāvagatikāni subhūte tāni cittāni anābhogāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanāsravāṇi cittānyanāsravāṇi cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṃ prajānāti? yā subhūte cittasya sarāgatā, na sā cittasya yathābhūtatā / yā cittasya yathābhūtatā, na sā cittasya sarāgatā / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sarāgāṇi cittāni sarāgāṇi cittānīti yathābhūtaṃ prajānāti //

(Vaidya 129) punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṃ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya sarāgatā / yā vītarāgasya cittasya yathābhūtatā, na sā cittasyā sarāgatā / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītarāgāṇi cittāni vītarāgāṇi cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṃ prajānāti? yā subhūte cittasya sadoṣatā, na sā cittasya yathābhūtatā / yā cittasya yathābhūtatā, na sā cittasya sadoṣatā / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sadoṣāṇi cittāni sadoṣāṇi cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītadoṣāṇi cittāni vītadoṣāṇi cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītadoṣāṇi cittāni vītadoṣāṇi cittānīti yathābhūtaṃ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya sadoṣatā / yā vītadoṣasya cittasya yathābhūtatā, na sā cittasya sadoṣatā / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītadoṣāṇi cittāni vitadoṣāṇi cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samohāni cittāni samohāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samohāni cittāni samohāni cittānīti yathābhūtaṃ prajānāti? yā subhūte cittasya samohatā, na sā cittasya yathābhūtatā / yā cittasya yathābhūtatā, na sā cittasya samohatā / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samohāni cittāni samohāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṃ prajānāti? yaḥ subhūte cittasya vigamaḥ, na sā cittasya samohatā / yā vītamohasya cittasya yathābhūtatā, na sā cittasya samohatā / evaṃ hi subhūte tathāgata imāṃ (Vaidya 130) prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vītamohāni cittāni vītamohāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavipulāni cittānyavipulāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavipulāni cittāni avipulāni cittānīti yathābhūtaṃ prajānāti? asamutthānayogāni subhūte tāni cittāni asamutthānaparyāpannāni / evaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavipulāni cittānyavipulāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vipulāni cittāni vipulāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vipulāni cittāni vipulāni cittānīti yathābhūtaṃ prajānāti? na hīyante subhūte tāni cittāni, na vivardhante tāni cittāni, na vigacchanti tāni cittāni, avigamatvādeva cittānām / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vipulāni cittāni vipulāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmamahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti? anāgatikāni subhūte tāni cittāni agatikāni aparyāpannāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmamahadgatāni cittānyamahadgatāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṃ prajānāti? samatāsamāni subhūte tāni cittāni svabhāvasamāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ mahadgatāni cittāni mahadgatāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapramāṇāni cittānyapramāṇāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapramāṇāni cittānyapramāṇāni cittānīti yathābhūtaṃ prajānāti? aniśrayatvātsubhūte tāni cittānyapramāṇāni / evaṃ hi subhūte tathāgata imāṃ (Vaidya 131) prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapramāṇāni cittāni apramāṇāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṃ prajānāti? samadarśanāni subhūte tāni cittāni cittasvabhāvāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sanidarśanāni cittāni sanidarśanāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṃ prajānāti? alakṣaṇatvādarthaviviktatvātsubhūte adṛśyaṃ taccittaṃ trayāṇāṃ cakṣuṣāṃ sarveṣāṃ vā anavabhāsagatam / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanidarśanāni cittānyanidarśanāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṃ prajānāti? asatsaṃkalpitāni subhūte tāni cittāni, śūnyānyārambaṇavaśikāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sapratighāni cittāni sapratighāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṃ prajānāti? advayabhūtāni subhūte tāni cittāni abhūtasaṃbhūtāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmapratighāni cittānyapratighāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sottarāṇi cittāni sottarāṇi cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sottarāni cittāni sottarāṇi cittānīti yathābhūtaṃ prajānāti? yā subhūte sottarasya cittasya yathābhūtatā, na tatrāsti manyamānatā / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ sottarāṇi cittāni sottarāṇi cittānīti yathābhūtaṃ prajānāti //

(Vaidya 132) punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṃ prajānāti? aṇv api hi subhūte cittamanupalabdham / tato niṣprapañcāni tāni cittāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmanuttarāṇi cittānyanuttarāṇi cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṃ prajānāti? asamasamāni hi subhūte tāni cittāni asamavahitāni, evamasamāhitāni tāni cittāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasamāhitāni cittānyasamāhitāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṃ prajānāti? samasamāni hi subhūte tāni cittāni samavahitāni / evaṃ samāhitāni cittānyākāśasamāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ samāhitāni cittāni samāhitāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṃ prajānāti? svabhāvavimuktāni subhūte tāni cittāni abhāvasvabhāvāni / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmavimuktāni cittānyavimuktāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṃ prajānāti? cittaḥ hi subhūte tathāgatena na atītamupalabdhaṃ na anāgatam, na pratyutpannamupalabdham, asattvāccittasya / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ vimuktāni cittāni vimuktāni cittānīti yathābhūtaṃ prajānāti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya (Vaidya 133) aprameyāṇāṃ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṃ prajānāti? asattvātsubhūte adṛśyaṃ taccittam / abhūtatvādavijñeyam, apariniṣpattito 'grāhyaṃ prajñācakṣuṣā divyena cakṣuṣā / kutaḥ punarmāṃsacakṣuṣā? sarveṣāmanavabhāsagatatvāt / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmadṛśyāni cittānyadṛśyāni cittānīti yathābhūtaṃ prajānāti / evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāsaṃkhyeyānāṃ parasattvānāṃ parapudgalānāmunmiñjitanimiñjitāni yathābhūtaṃ prajānāti / kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyāṇāṃ parasattvānāṃ parapudgalānāmunmiñjitanimiñjitāni yathābhūtaṃ prajānāti? sarvāṇi tāni subhūte rūpaniśritāni utpadyamānānyutpadyante iti yathābhūtaṃ prajānāti / evaṃ vedanā saṃjñā saṃskārāḥ / sarvāṇi tāni vijñānaniśritāni utpadyamānānyutpadyante iti yathābhūtaṃ prajānāti / tatra subhūte kathaṃ tathāgatena tānyunmiñjitanimiñjitāni rūpaniśritāni vijñātāni bhavanti? evaṃ vedanā saṃjñā saṃskārāḥ? kathaṃ tathāgatena tānyunmiñjitanimiñjitāni vijñānaniśritāni vijñātāni bhavanti? bhavati tathāgataḥ paraṃ maraṇāditi rūpagatam etat / na bhavati tathāgataḥ paraṃ maraṇāditi rūpagatam etat / bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāditi rūpagatam etat / naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāditi rūpagatam etat / evaṃ vedanā saṃjñā saṃskārāḥ / bhavati tathāgataḥ paraṃ maraṇāditi vijñānagatam etat / na bhavati tathāgataḥ paraṃ maraṇāditi vijñānagatam etat / bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāditi vijñānagatam etat / naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāditi vijñānagatam etat / śāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / aśāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / śāśvataś ca aśāśvata ātmāvalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / naiva śāśvato nāśāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / evaṃ vedanā saṃjñā saṃskārāḥ / śāśvata ātmāvalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / aśāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / śāśvataścāśāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / naiva śāśvato nāśāśvata ātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / antavānātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / anantavānātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / antavāṃś ca anantavāṃścātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / naivāntavān nānantavānātmā avalokaś ca idameva satyaṃ mohamanyaditi rūpagatam etat / evaṃ vedanā saṃjñā saṃskārāḥ / antavānātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / anantavānātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / antavāṃś ca anantavāṃścātmā avalokaś ca idameva (Vaidya 134) satyaṃ mohamanyaditi vijñānagatam etat / naivāntavān nānantavānātmā avalokaś ca idameva satyaṃ mohamanyaditi vijñānagatam etat / sa jīvastaccharīramidameva satyaṃ mohamanyaditi rūpagatam etat / anyo jīvo 'nyaccharīramidameva satyaṃ mohamanyaditi rūpagatam etat / evaṃ vedanā saṃjñā saṃskārāḥ / sa jīvastaccharīramidameva satyaṃ mohamanyaditi vijñānagatam etat / anyo jīvo 'nyaccharīramidameva satyaṃ mohamanyaditi vijñānagatam etat / evaṃ hi subhūte tathāgatenārhatā samyaksaṃbuddhena imāṃ prajñāpāramitāmāgamya aprameyāṇāsaṃkhyeyānāṃ parasattvānāṃ parapudgalānāṃ tānyunmiñjitanimiñjitāni rūpaniśritāni vijñātāni bhavanti / evaṃ vedanā saṃjñā saṃskārāḥ / tānyunmiñjitanimiñjitāni vijñānaniśritāni vijñātāni bhavanti //

punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmamasaṃkhyeyānāṃ parasattvānāṃ parapudgalānāṃ tānyunmiñjitanimiñjitāni yathābhūtaṃ prajānāti / iha subhūte tathāgato rūpaṃ jānāti / kathaṃ ca subhūte tathāgato rūpaṃ jānāti? tathā subhūte tathāgato rūpaṃ jānāti, yathā tathatā / evaṃ hi subhūte tathāgato rūpaṃ jānāti / evaṃ vedanā saṃjñā saṃskārāḥ / iha subhūte tathāgato vijñānaṃ jānāti / kathaṃ ca subhūte tathāgato vijñānaṃ jānāti? tathā subhūte tathāgato vijñānaṃ jānāti, yathā tathatā / evaṃ hi subhūte tathāgato vijñānaṃ jānāti / evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ parasattvānāṃ parapudgalānāṃ tānyunmiñjitanimiñjitāni yathābhūtaṃ prajānāti / evaṃ hi subhūte tathāgatastathāgatatathatayā ca skandhatathatayā ca unmiñjitanimiñjitatathatayā ca tathatāṃ prajñapayati / yaiva ca subhūte skandhatathatā, saiva lokasyāpi tathatā / tatkasya hetoḥ? uktaṃ hyetatsubhūte tathāgatena - pañca skandhā loka iti saṃjñātāḥ iti / tasmāttarhi subhūte yā skandhatathatā, sā lokatathatā / yā lokatathatā, sā sarvadharmatathatā / yā sarvadharmatathatā, sā srotaāpattiphalatathatā / yā srotaāpattiphalatathatā, sā sakṛdāgāmiphalatathatā / yā sakṛdāgāmiphalatathatā, sā anāgāmiphalatathatā / yā anāgamiphalatathatā, sā arhattvaphalatathatā / yā arhattvaphalatathatā, sā pratyekabuddhatvatathatā / yā pratyekabuddhatvatathatā, sā tathāgatatathatā / iti hi tathāgatatathatā ca skandhatathatā ca sarvadharmatathatā ca sarvāryaśrāvakapratyekabuddhatathatā ca ekaivaiṣā tathatā anekabhāvābhāvāpagatā anekatvādanānātvādakṣayatvādavikāratvādadvayatvādadvaidhīkāratvāt / evameṣā subhūte tathatā tathāgatena prajñāpāramitāmāgamya abhisaṃbuddhā / evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī / evaṃ hi subhūte tathāgato 'sya lokasya lokaṃ saṃdarśayati / evaṃ cāsya lokasya darśanaṃ bhavati - evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ mātā jananī janayitrī / evaṃ hi subhūte tathāgatastathatāmabhisaṃbudhya lokasya tathatāṃ jānāti, avitathatāṃ jānāti, ananyatathatāṃ jānāti / evaṃ ca subhūte tathāgatastathatāmabhisaṃbuddhaḥ saṃstathāgata ityucyate //

(Vaidya 135) sthaviraḥ subhūtirāha - gambhīrā bhagavaṃstathatā / ato bhagavaṃstathatāto buddhānāṃ bhagavatāṃ bodhiḥ prabhāvyate prakāśyate / ko 'tra bhagavan anyo 'dhimokṣyate 'vinivartanīyo bodhisattvo mahāsattvo 'rhan vā paripūrṇasaṃkalpo dṛṣṭisaṃpanno vā pudgalaḥ? tathā hi bhagavan imāni sthānāni paramagambhīrāṇi tathāgatenābhisaṃbudhya ākhyātāni / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / paramagambhīrāṇīmāni sthānāni tathāgatenābhisaṃbudhya ākhyātāni / tathā hi subhūte akṣayaiṣā tathatā, yā tathāgatenābhisaṃbuddhā, abhisaṃbudhya akṣayākṣayaivākhyātā //

atha khalu śakradevendrapramukhāḥ kāmāvacarā rūpāvarāś ca devaputrā brahmakāyikānāṃ ca viṃśatidevaputrasahasrāṇi yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ / ekāntasthitāś ca te kāmāvacarā rūpāvacarāś ca devaputrā bhagavantametadavocan - gambhīrā bhagavan dharmāḥ prakāśyante / kathaṃ bhagavan atra lakṣaṇāni sthāpyante? bhagavānāha - śūnyamiti devaputrā atra lakṣaṇāni sthāpyante / ānimittamiti apraṇihitamiti devaputrā atra lakṣaṇāni sthāpyante / anabhisaṃskāra iti anutpāda iti anirodha iti asaṃkleśa iti avyavadānamiti abhāva iti nirvāṇamiti dharmadhāturiti tathateti devaputrā atra lakṣaṇāni sthāpyante / tatkasya hetoḥ? aniśritāni hi devaputrā etāni lakṣaṇāni / ākāśasadṛśāni hi devaputrā etāni lakṣaṇāni / naitāni lakṣaṇāni tathāgatenārhatā samyaksaṃbuddhena sthāpitāni / naitāni lakṣaṇāni rūpasaṃkhyātāni / evaṃ na vedanāsaṃjñāsaṃskāravijñānasaṃkhyātāni / naitāni lakṣaṇāni rūpaniśritāni, na vedanāsaṃjñāsaṃskāravijñānaniśritāni / naitāni lakṣaṇāni devairvā nāgairvā manuṣyairvā amanuṣyairvā sthāpitāni / naitāni lakṣaṇāni sadevamānuṣāsureṇa lokena śakyāni cālayitum / tatkasya hetoḥ? sadevamānuṣāsuro 'pi hi loka etallakṣaṇa eva / nāpyetāni lakṣaṇāni kenāpi hastena sthāpitāni / yo devaputrā evaṃ vadet - idamākāśaṃ kenāpi sthāpitamiti, api nu sa devaputrāḥ samyagvadan vadet? evamukte kāmāvacarā rūpāvarāś ca devaputrā bhagavantametadavocan - na bhagavan ākāśaṃ kenacitsthāpitam / tatkasya hetoḥ? asaṃskṛtatvādbhagavan ākāśasya nākāśaṃ kenacitsthāpitam //

atha khalu bhagavāṃstān kāmāvacarān rūpāvarāṃś ca devaputrānāmantrayate sma - evametaddevaputrāḥ / utpādādvā tathāgatānāmanutpādādvā tathaivaitāni lakṣaṇāni sthitāni / tatkasya hetoḥ? yathaitāni hi sthitāni, tathābhūtāni tathāgatenābhisaṃbudhya ākhyātāni / tasmāddevaputrāstathāgatastathāgata ityucyate //

(Vaidya 136) atha khalvāyuṣmān subhūtirbhagavantametadavocat - gambhīrāṇi bhagavan imāni lakṣaṇāni tathāgatenābhisaṃbuddhāni / tathāgatānāṃ cāsaṅgajñānaṃ yaduta prajñāpāramitā / asaṅgajñānāya prajñāpāramitā tathāgatānāṃ gocaraḥ / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī / yathā subhūte tathāgatā arhantaḥ samyaksaṃbuddhā imāṃ dharmaṃ prajñāpāramitāmupaniśritya viharanti, tathaivaite dharmāḥ sadā sthitāḥ, asthānatastathāgatairabhisaṃbuddhāḥ / ataste dharmamevopaniśritya viharanti, dharmaṃ satkurvanti gurukurvanti mānayanti pūjayantyarcayantyapacāyanti / prajñāpāramitaivaiṣā subhūte dharmāṇāṃ dharmateti tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāpāramitāṃ satkurvanti gurukurvanti mānayanti pūjayantyarcayantyapacāyanti / tatkasya hetoḥ? ato hi subhūte prajñāpāramitātastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāyāḥ prabhāvanā bhavati / kṛtajñāḥ kṛtavedinaś ca tathāgatā arhantaḥ samyaksaṃbuddhāḥ / yatkhalu subhūte samyagvadanto vadeyuḥ - kṛtajñaḥ kṛtavedīti, tattathāgataṃ hi te samyagvadanto vadanti - kṛtajñaḥ kṛtavedīti / yatkhalu subhūte tathāgato 'rhan samyaksaṃbuddho yena yena yānenāgataḥ, yayā yayā pratipadā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ, tathāgatastadeva yānaṃ tāmeva pratipadamanugṛhṇīte anuparipālayati, tayaiva kṛtajñatayā kṛtaveditayā / iyaṃ subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā / punaraparaṃ subhūte tathāgatena sarvadharmā akṛtā akṛtā ityabhisaṃbuddhāḥ, avikṛtā avikṛtā ityabhisaṃbuddhāḥ, anabhisaṃskṛtā anabhisaṃskṛtā ityabhisaṃbuddhāḥ / iyam api subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā / prajñāpāramitāṃ hyāgamya subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya evaṃ sarvadharmeṣu jñānaṃ pravṛttam / anenāpi subhūte paryāyeṇa prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //

evamukte āyuṣmān subhūtirbhagavantametadavocat - yadā bhagavan sarvadharmā ajānakā apaśyakāḥ, tadā kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - sādhu sādhu subhūte, yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametamarthaṃ paripraśnīkartavyaṃ manyase / subhūtirevamāha - sarvadharmā ajānakā apaśyakā iti / evametatsubhūte, evam etat / sarvadharmā ajānakā apaśyakāḥ / kathaṃ subhūte sarvadharmā ajānakā apaśyakāḥ? sarvadharmā hi subhūte śūnyāḥ / sarvadharmā hi subhūte aniśritāḥ / evaṃ hi subhūte sarvadharmā ajānakā apaśyakāḥ / evamete subhūte sarvadharmāḥ prajñāpāramitāmāgamya tathāgatairabhisaṃbuddhāḥ / evam api subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī rūpasyādṛṣṭatvāt / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyādṛṣṭatvātsaṃdarśayitrī / evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī bhavati //

(Vaidya 137) subhūtirāha - kathaṃ bhagavan rūpasyādṛṣṭatā bhavati? kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām? kathaṃ bhagavan vijñānasyādṛṣṭatā bhavati? bhagavānāha - yadi subhūte na rūpārambaṇaṃ vijñānamutpadyate, evaṃ rūpasyādṛṣṭatā bhavati / evaṃ vedanā saṃjñā saṃskārāḥ / yadi subhūte na vijñānārambaṇaṃ vijñānamutpadyate, evaṃ vijñānasyādṛṣṭatā bhavati / yā ca subhūte rūpasyādṛṣṭatā, yā ca vedanāyāḥ saṃjñāyāḥ saṃskārāṇām, yā ca subhūte vijñānasyādṛṣṭatā, saiva lokasya dṛṣṭatā bhavati / evaṃ hi subhūte lokastathāgatena dṛṣṭo bhavati / evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī / kathaṃ ca subhūte prajñāpāramitā lokaṃ saṃdarśayati? iti lokaḥ śūnya iti lokaṃ sūcayati, evaṃ prajñāpayati, evaṃ lokaṃ saṃdarśayati / iti loko 'cintya iti, lokaḥ śānta iti, loko vivikta iti lokaviśuddhyā lokaṃ sūcayati / evaṃ lokaṃ prajñāpayati, evaṃ saṃdarśayatīti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ lokasaṃdarśanaparivarto nāma dvādaśaḥ //

Vaidya 138

ASP_13: acintyaparivartastrayodaśaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - gambhīrā bhagavan prajñāpāramitā / mahākṛtyena bateyaṃ bhagavan prajñāpāramitā pratyupasthitā / acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṃkhyeyakṛtyenāsamasamakṛtyena bateyaṃ bhagavan prajñāpāramitā pratyupasthitā / bhagavānāha - evametatsubhūte, evam etat / mahākṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā / acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṃkhyeyakṛtyenāsamasamakṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā / kathaṃ ca subhūte acintyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? acintyaṃ hi subhūte tathāgatatvaṃ buddhatvaṃ svayaṃbhūtvaṃ sarvajñatvam / evaṃ hi subhūte acintyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā / na hīdaṃ śakyaṃ cittena cintayitum / tatkasya hetoḥ? na hi cittaṃ vā cetanā vā caitasiko vā atra dharmaḥ pravartate / kathaṃ ca subhūte atulyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? na śakyaṃ subhūte tathāgatatvaṃ buddhatvaṃ svayaṃbhūtvaṃ sarvajñatvaṃ cintayituṃ vā tulayituṃ vā / evaṃ hi subhūte atulyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā / kathaṃ ca subhūte aprameyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? aprameyaṃ hi subhūte tathāgatatvaṃ buddhatvaṃ svayaṃbhūtvaṃ sarvajñatvam / evaṃ hi subhūte aprameyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā / kathaṃ ca subhūte asaṃkhyeyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? asaṃkhyeyaṃ hi subhūte tathāgatatvaṃ buddhatvaṃ svayaṃbhūtvaṃ sarvajñatvam / evaṃ hi subhūte asaṃkhyeyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā / kathaṃ ca subhūte asamasamakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? nāsti subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya svayaṃbhuvaḥ sarvajñasya samaḥ, kutaḥ punaruttaraḥ? evaṃ hi subhūte asamasamakṛtyeneyaṃ prajñāpāramitā pratyupasthitā //

sthaviraḥ subhūtirāha - kiṃ punarbhagavaṃstathāgatatvamevācintyamatulyamaprameyamasaṃkhyeyamasamasamam? evaṃ buddhatvameva svayaṃbhūtvameva sarvajñatvameva atulyamaprameyamasaṃkhyeyamasamasamam, utāho rūpamapyacintyamatulyamaprameyamasaṃkhyeyamasamasamam? evaṃ vedanāpi saṃjñāpi saṃskārā apiḥ? vijñānamapyacintyamatulyamaprameyamasaṃkhyeyamasamasamam, utāho sarvadharmā apyacintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / rūpam api subhūte acintyamatulyamaprameyamasaṃkhyeyamasamasamam / evaṃ vedanāpi saṃjñāpi saṃskārā api / vijñānam api subhūte acintyamatulyamaprameyamasaṃkhyeyamasamasamam / evaṃ sarvadharmā api subhūte acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ / tatkasya hetoḥ? rūpasya hi subhūte yā dharmatā, na tatra cittaṃ na cetanā na caitasikā dharmā na tulanā / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / vijñānasya hi subhūte yā dharmatā, na tatra cittaṃ na cetanā na caitasikā dharmā na tulanā / sarvadharmāṇāṃ hi subhūte yā dharmatā, na tatra cittaṃ na cetanā na caitasikā dharmā na tulanā / evaṃ hi subhūte rūpamapyacintyamatulyam / evaṃ vedanāpi saṃjñāpi saṃskārā api / vijñānamapyacintyamatulyam / evaṃ sarvadharmā apyacintyā atulyāḥ / rūpam api (Vaidya 139) subhūte aprameyam / evaṃ vedanāpi saṃjñāpi saṃskārā api / vijñānam api subhūte aprameyam, sarvadharmā api subhūte aprameyāḥ / tatkasya hetoḥ? rūpasya hi subhūte pramāṇaṃ na prajñāyate / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / vijñānasya hi subhūte pramāṇaṃ na prajñāyate / sarvadharmāṇām api hi subhūte pramāṇaṃ na prajñāyate / kena kāraṇena subhūte rūpasya pramāṇaṃ na prajñāyate? kena kāraṇena vedanāyāḥ saṃjñāyāḥ saṃskārāṇām? kena kāraṇena subhūte vijñānasya pramāṇaṃ na prajñāyate? kena kāraṇena subhūte sarvadharmāṇām api pramāṇaṃ na prajñāyate? rūpasya hi subhūte pramāṇaṃ na vidyate / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / vijñānasya hi subhūte pramāṇaṃ na vidyate / sarvadharmāṇām api hi subhūte pramāṇaṃ na vidyate / kena kāraṇena subhūte rūpasya pramāṇaṃ na vidyate? evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām? kena kāraṇena subhūte vijñānasya pramāṇaṃ na vidyate? kena kāreṇena subhūte sarvadharmāṇām api pramāṇaṃ na vidyate? apramāṇatvātsubhūte sarvadharmāṇām / rūpam api subhūte asaṃkhyeyam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānam api subhūte asaṃkhyeyam / sarvadharmā api subhūte asaṃkhyeyāḥ, gaṇanāsamatikrāntatvāt / rūpamapi subhūte asamasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānam api subhūte asamasamam / evaṃ sarvadharmā api subhūte asamasamāḥ, ākāśasamatvātsubhūte sarvadharmāṇām / tatkiṃ manyase subhūte api tu astyākāśasya samo vā gaṇanā vā pramāṇaṃ vā tulyaṃ vā cittaṃ vā caitasikā vā dharmāḥ? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - evameva subhūte anena paryāyeṇa sarvadharmā api acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ / ete ca subhūte tathāgatadharmā acintyāścittoparamatvāt, atulyāstulanāsamatikrāntatvāt / acintyā atulyā iti subhūte vijñānagatasyaitaddharmasyādhivacanam / evamaprameyā asaṃkhyeyā asamasamā iti subhūte samasaṃkhyāpramāṇoparamatvādaprameyā asaṃkhyeyā asamasamāstathāgatadharmāḥ / ākāśasamāsaṃkhyeyāprameyatayā asamasamā asaṃkhyeyā aprameyā ete dharmāḥ / ākāśatulyatayā atulyā asamavahitā bateme dharmāḥ / tasmātsubhūte atulyā ete dharmā ucyante / ākāśācintyatayā acintyā ete dharmāḥ / ākāśātulyatayā atulyā ete dharmāḥ / ākāśāprameyatayā aprameyā ete dharmāḥ / ākāśāsaṃkhyeyatayā asaṃkhyeyā ete dharmāḥ / ākāśāsamasamatayā asamasamā ete dharmāḥ / asyāṃ khalu punaracintyatāyāmatulyatāyāmaprameyatāyāmasaṃkhyeyatāyāmasamasamatāyāṃ bhāṣyamāṇāyāṃ pañcānāṃ bhikṣuśatānāmanupādāya āsravebhyaścittāni vimuktāni, viṃśateś ca bhikṣuṇīśatānām anupādāya āsravebhyaś cittāni vimuktāni, ṣaṣṭeścopāsakaśatānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham, triṃśateścopāsikānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham, viṃśatyā ca bodhisattvairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhābhūt / te ca bhagavatā ihaiva bhadrakalpe vyākṛtā anuttarāyāṃ samyaksaṃbodhau / ye 'pi te upāsakā upāsikāś ca yeṣāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham, te 'pi bhagavatā vyākṛtāḥ / teṣāmapyanupādāyāsravebhyaścittaṃ vimokṣyate //

(Vaidya 140) atha khalvāyuṣmān subhūtirbhagavantametadavocat - gambhīrā bhagavan prajñāpāramitā / mahākṛtyena bateyaṃ bhagavan prajñāpāramitā pratyupasthitā / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / gambhīrā subhūte prajñāpāramitā / mahākṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā / tatkasya hetoḥ? atra hi subhūte sarvajñatā samāyuktā, atra pratyekabuddhabhūmiḥ samāyuktā, atra sarvaśrāvakabhūmiḥ samāyuktā / tadyathāpi nāma subhūte rājñaḥ kṣatriyasya mūrdhābhiṣiktasya janapadasthāmavīryaprāptasya yāni tāni rājakṛtyāni, yāni ca nagarakṛtyāni, yāni ca janapadakṛtyāni, sarvāṇi tāni amātyasamāyuktāni bhavanti / alpotsukastato rājā bhavatyapahṛtabhāraḥ / evameva subhūte ye kecidbuddhadharmā vā pratyekabuddhadharmā vā śrāvakadharmā vā, sarve te prajñāpāramitāsamāyuktāḥ / prajñāpāramitā tatra kṛtyaṃ karoti / anena subhūte paryāyeṇa mahākṛtyeneyaṃ prajñāpāramitā pratyupasthitā rūpasyāparigrahāya anabhiniveśāya / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / vijñānasyāparigrahāya anabhiniveśāya, srotaāpattiphalasyāparigrahāyānabhiniveśāya, evaṃ sakṛdāgāmiphalasyānāgāmiphalasyārhattvaphalasyāparigrahāyānabhiniveśāya, pratyekabodheraparigrahāyānabhiniveśāya, sarvajñatāyā aparigrahāyānabhiniveśāya prajñāpāramitā pratyupasthitā //

subhūtirāha - kathaṃ bhagavan sarvajñatāyā aparigrahāyānabhiniveśāya prajñāpāramitā pratyupasthitā? bhagavānāha - tatkiṃ manyase subhūte samanupaśyasi tvamarhattvaṃ yatra parigrahaṃ vā abhiniveśaṃ vā kuryāḥ? subhūtirāha - no hīdaṃ bhagavan / nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaṃ parigṛhṇīyāmabhiniveśeyaṃ vā arhattvamiti / bhagavānāha - evametatsubhūte, evam etat / aham api subhūte tathāgatatvaṃ na samanupaśyāmi / so 'haṃ subhūte tathāgatatvamasamanupaśyan na parigṛhṇāmi nābhiniveśe / tasmāttarhi subhūte sarvajñatāpyaparigrahā anabhiniveśā / subhūtirāha - sarvajñatāpi bhagavan aparigrahā anabhiniveśeti? mā bhagavan navayānasaṃprasthitāḥ parīttakuśalamūlā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā utrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante / api tu khalu punarbhagavan ye bodhisattvā mahāsattvā hetusaṃpannāḥ pūrvajinakṛtādhikārā dīrgharātrāvaropitakuśalamūlā bhaviṣyanti, ta imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā adhimokṣyanti / bhagavānāha - evametatsubhūte, evam etat //

atha khalu te kāmāvacarā rūpāvarāś ca devaputrā bhagavantametadavocan - gambhīrā bhagavan prajñāpāramitā, durdṛśā duranubodhā / pūrvajinakṛtādhikārā dīrgharātrāvaropitakuśalamūlāste bhagavan sattvā bhaviṣyanti, ya enāṃ gambhīrāṃ prajñāpāramitāmadhimokṣyanti / sacedbhagavaṃstrisāhasramahāsāhasre lokadhātau ye sattvāḥ, te sarve śraddhānusāribhūmau kalpaṃ vā kalpāvaśeṣaṃ vā careyuḥ yaśceha gambhīrāyāṃ prajñāpāramitāyāmekadivasam api kṣāntiṃ rocayedgaveṣeta cintayettulayedupaparīkṣeta upanidhyāyet, ayameva bhagavaṃstebhyaḥ śreyān / evamukte bhagavāṃstān kāmāvacarān (Vaidya 141) rūpāvacarāṃś ca devaputrānāmantrayāmāsa - yadi devaputrāḥ kaścideva kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇuyāt, yāvadasya devaputrāḥ kṣiprataraṃ nirvāṇaṃ pratikāṅkṣitavyam, na tveva teṣāṃ śraddhānusāribhūmau kalpaṃ vā kalpāvaśeṣaṃ vā caratām / atha khalu te kāmāvacarā rūpāvacarāś ca devaputrā bhagavantametadavocan - mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā / ityuktvā bhagavataḥ pādau śirasā abhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato 'ntikād gamiṣyāma ityārocya prakrāntāḥ / te 'vidūraṃ gatvā antarhitāḥ / kāmāvacarāś ca devaputrāḥ kāmadhātau prātiṣṭhantaḥ, rūpāvacarāś ca devaputrā brahmaloke prātiṣṭhanteti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmacintyaparivarto nāma trayodaśaḥ //

Vaidya 142

ASP_14: aupamyaparivartaścaturdaśaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - yo bhagavan bodhisattvo mahāsattvaḥ sahaśravaṇenaiva asyāṃ gambhīrāyāṃ prajñāpāramitāyāmadhimucyate nāvalīyate na saṃlīyate nāvatiṣṭhate na dhandhāyati na vicikitsati na kāṅkṣati, abhinandati ca prajñāpāramitām, sa bhagavan kutaścyutvā kutropapannaḥ? bhagavānāha - yaḥ subhūte bodhisattvo mahāsattvaḥ sahaśravaṇenaiva asyāṃ gambhīrāyāṃ prajñāpāramitāyāmadhimokṣyate nāvaleṣyate na saṃleṣyate nāvasthāsyate na dhandhāyiṣyati na vicikitsiṣyati na kāṅkṣiṣyati, abhinandiṣyati ca darśanaṃ śravaṇaṃ ca, dhārayiṣyati bhāvayiṣyatyenāṃ gambhīrāṃ prajñāpāramitām, prajñāpāramitāpratisaṃyuktāṃś ca manasikārānna vihāsyati, na vipṛṣṭhīkariṣyati mānasam, chandaṃ janayiṣyatyudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayitum, kariṣyatyanubandham, anugamiṣyati dharmabhāṇakaṃ notsrakṣyati / tadyathāpi nāma subhūte taruṇavatsā gaurnotsṛjati vatsam, evameva subhūte yo bodhisattvo mahāsattva enāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā tāvanna prahāsyati dharmabhāṇakaṃ yāvadasyeyaṃ prajñāpāramitā kāyagatā vā bhaviṣyati pustakagatā vā, ayaṃ subhūte bodhisattvo mahāsattvo manuṣyebhya eva cyuto manuṣyeṣvevopapannaḥ //

subhūtirāha - syādbhagavan etaireva guṇaiḥ samanvāgato bodhisattvo mahāsattvo 'nyebhyo buddhakṣetrebhyaścyuta ihopapannaḥ? bhagavānāha - syātsubhūte bodhisattvo mahāsattvo 'nyebhyo buddhakṣetrebhyo 'nyān buddhān bhagavataḥ paryupāsya paripṛcchya paripraśnīkṛtya tebhyaścyuta ihopapannaḥ, etaireva guṇaiḥ samanvāgato veditavyaḥ / punaraparaṃ subhūte yo bodhisattvo mahāsattvastuṣitebhyo devebhyaścyuta ihopapannaḥ, so 'pyetaireva guṇaiḥ samanvāgato veditavyaḥ / yena maitreyo bodhisattvo mahāsattvaḥ paryupāsitaḥ paripṛṣṭaḥ paripṛcchitaḥ paripraśnīkṛtaḥ imāṃ prajñāpāramitāmārabhya, so 'pyetaireva guṇaiḥ samanvāgato veditavyaḥ / yena khalu punaḥ subhūte bodhisattvena mahāsattvena pūrvāntata iyaṃ gambhīrā prajñāpāramitā śrutā, na tu paripṛṣṭā bhavet, na paripṛcchitā na paripraśnīkṛtā, tasya punar api manuṣyeṣvevopapannasya asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bhavati kāṅkṣāyitatvam, bhavati dhandhāyitatvam, bhavati cittasyāvalīnatā, veditavyametatsubhūte, ayaṃ bodhisattvaḥ pūrvāntato 'pyaparipṛcchakajātīyo 'bhūt / tatkasya hetoḥ? tathā hi asyāṃ asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bhavati kāṅkṣāyitatvam, bhavati dhandhāyitatvam, bhavati cittasyāvalīnateti //

punaraparaṃ subhūte yena bodhisattvena mahāsattveneyaṃ gambhīrā prajñāpāramitā pūrvāntato 'pi śrutā bhavati, paryupāsitā paripṛṣṭā paripṛcchitā paripraśnīkṛtā ca bhavati, ekaṃ vā dinaṃ dve vā trīṇi vā catvāri vā pañca vā dināni, tasya tāvatkālikī śraddhā bhavati, saṃhriyate ca, punarevāsaṃhāryā ca bhavati paripṛcchayā / tatkasya hetoḥ? evaṃ hyetatsubhūte bhavati - yena pūrvaṃ na saṃparipṛṣṭā bhavatīyaṃ prajñāpāramitā, na saṃparipṛcchitā, (Vaidya 143) na saṃparipraśnīkṛtā, na cānuvartitā bhavati, tasya kaṃcitkālaṃ chando 'nuvartate asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ śravaṇāya, kaṃcitkālaṃ chando na bhavati / sa punarevotkṣipyate 'vasīdati / tasya calācalā buddhirbhavati / tūlapicūpamaś ca sa bhavati / so 'yaṃ bodhisattvo 'cirayānasaṃprasthito veditavyaḥ / navena yānenāgataḥ sa bodhisattvastāṃ śraddhāṃ taṃ prasādaṃ taṃ chandaṃ prahāsyati, yadutaināṃ gambhīrāṃ prajñāpāramitāṃ nānugrahīṣyati nānuvartiṣyate nānuparivārayiṣyati / tasya dvayorbhūmyoranyatarā bhūmiḥ pratikāṅkṣitavyā - śrāvakabhūmirvā pratyekabuddhabhūmirvā / tadyathāpi nāma subhūte mahāsamudragatāyāṃ nāvi bhinnāyāṃ te tatra kāṣṭhaṃ vā na gṛhṇanti phalakaṃ vā, mṛtaśarīraṃ vā nādhyālambante, veditavyam etat - aprāptā evaite pāramudake kālaṃ kariṣyantīti / ye khalu punaḥ subhūte mahāsamudragatāyāṃ nāvi bhinnāyāṃ tatra kāṣṭhaṃ vā gṛhṇanti phalakaṃ vā, mṛtaśarīraṃ vā adhyālambante, veditavyametatsubhūte - naite udake kālaṃ kariṣyanti, svastinā anantarāyeṇa pāramuttariṣyanti, akṣatāścānupahatāś ca sthale sthāsyantīti / evameva subhūte yo bodhisattvaḥ śraddhāmātrakeṇa prasādamātrakeṇa premamātrakeṇa chandamātrakeṇa samanvāgataḥ sa ca prajñāpāramitāṃ nādhyālambate, veditavyametatsubhūte antaraivaiṣa vyadhvani vyavasādamāpatsyate, aprāpta eva sarvajñatāṃ śrāvakatve pratyekabuddhatve vā sthāsyatīti / yeṣāṃ khalu punaḥ subhūte bodhisattvānāṃ mahāsattvānāmasti śraddhā, asti kṣāntiḥ, asti ruciḥ, asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ, astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṃ samyaksaṃbodhimabhisaṃboddhum, te ca prajñāpāramitāmadhyālambante / evaṃ teṣāṃ sā śraddhā sā kṣāntiḥ sā rūciḥ sa cchandaḥ tadvīryaṃ so 'pramādaḥ sādhimuktiḥ so 'dhyāśayaḥ sa tyāgaḥ tadgauravaṃ sā prītiḥ tatprāmodyaṃ sa prasādaḥ tatprema sā anikṣiptadhuratā anuttarāṃ samyaksaṃbodhimabhisaṃboddhum / te ca prajñāpāramitāṃ prāpya sarvajñatāyāṃ sthāsyanti / tadyathāpi nāma subhūte strī va puruṣo vā aparipakvena ghaṭenodakaṃ parivahet, veditavyametatsubhūte - nāyaṃ ghaṭaściramanuvartsyate, kṣiprameva paribhetsyate, pravileṣyate iti / tatkasya hetoḥ? yathāpi nāma tadaparipakvatvāddhaṭasya, sa bhūmiparyavasāna eva bhaviṣyatīti / evameva subhūte kiṃcāpi bodhisattvasya asti śraddhā asti kṣāntiḥ asti rūciḥ asti chandaḥ asti vīryam astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ asti tyāgaḥ / asti gauravam, asti prītiḥ asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṃ samyaksaṃbodhimabhisaṃboddhum / sa ca prajñāpāramitayā upāyakauśalyena ca aparigṛhīto bhavati, veditavyametatsubhūte ayaṃ bodhisattvo 'ntarā vyadhvani vyavasādamāpatsyata iti / kaś ca subhūte bodhisattvasyāntarā vyadhvani vyavasādaḥ - śrāvakabhūmirvā pratyekabuddhabhūmirvā? tadyathāpi nāma subhūte strī vā puruṣo vā suparipakvena ghaṭena nadīto vā sarasto vā taḍāgato vā udapānādvā tato 'nyebhyo vā udakādhārebhya udakaṃ parivahet, tasya tadudakaṃ parivahato veditavyametatsubhūte svastinā (Vaidya 144) anantarāyeṇa ayaṃ ghaṭo gṛhaṃ gamiṣyatīti / tatkasya hetoḥ? yathāpi nāma suparipakvatvāddhaṭasya / evameva subhūte yasya bodhisattvasya asti śraddhā asti kṣāntiḥ asti ruciḥ asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ asti prāmodyam, asti prasādaḥ, asti premaḥ astyanikṣiptadhuratā anuttarāṃ samyaksaṃbodhimabhisaṃboddhum / sa ca prajñāpāramitayā upāyakauśalyena ca parigṛhīto bhavati / veditavyametatsubhūte nāyaṃ bodhisattvo mahāsattvo 'ntarā vyadhvani vyavasādamāpatsyate / akṣato 'nupahataḥ sarvajñatāyāṃ sthāsyatīti / tadyathāpi nāma subhūte duṣprajñajātīyaḥ puruṣaḥ sāmudrikāṃ nāvamanākoṭitāmaparikarmakṛtāṃ cirabandhanabaddhāmudake 'vatārya samāropitabhāṇḍāṃ paripūrṇāṃ bhārārtāmabhirūḍhaḥ syāt, veditavyametatsubhūte - evaṃdharmeyaṃ naurbhaviṣyati, yaduta udake 'saṃtīrṇabhāṇḍaiva saṃsatsyatīti / tasyānyena bhāṇḍaṃ bhaviṣyati, anyena sā naurvipatsyate iti / evaṃ sa sārthavāho 'nupāyakuśalo dauṣprajñena mahatā arthaviyogena samanvāgato bhaviṣyati, mahataś ca ratnākarātparihīṇo bhaviṣyatīti / evameva subhūte kiṃcāpi bodhisattvasya asti śraddhā asti kṣāntiḥ, asti ruciḥ asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṃ samyaksaṃbodhimabhisaṃboddhum, sa ca prajñāpāramitayā upāyakauśalyena ca virahito bhavati, veditavyametatsubhūte aprāpta evāyaṃ bodhisattvaḥ sarvajñatāratnākaramantarā saṃsatsyati, vyavasādamāpatsyate, mahataḥ svārthātparihīṇo bhaviṣyati, mahataś ca parārtharatnarāśeḥ parihīṇo bhaviṣyati, yaduta sarvajñatāmahārtharatnākarātparihīṇatvāditi / kā punaḥ subhūte bodhisattvasya antarā vyadhvani saṃsīdanā? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā / tadyathāpi nāma subhūte paṇḍitajātīyaḥ sārthavāhaḥ sāmudrikāṃ nāvaṃ subaddhāṃ bandhayitvā svākoṭitāmākoṭayitvā suparikarmakṛtāṃ kṛtvā udake 'vatārya bhāṇḍamāropya pūrṇāṃ kṛtvā samaṃ yojayitvā yuktena vātenābhipretāṃ diśamanupūrveṇa gacchet, tatastadyānamiti, veditavyametatsubhūte neyaṃ naurudake saṃsatsyati / gamiṣyatīyaṃ naustaṃ pradeśaṃ yatrānayā gantavyam / mahālābhena cāyaṃ sārthavāhaḥ saṃyokṣyate yaduta laukikai ratnairiti / evameva subhūte yasya bodhisattvasya mahāsattvasya asti śraddhā asti kṣāntiḥ asti ruci chandaḥ asti vīryam, astyapramādaḥ astyadhimuktiḥ, astyādhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṃ samyaksaṃbodhimabhisaṃboddhum, sa ca prajñāpāramitayā parigṛhīta upāyakauśalyena cāvirahito bhavati, veditavyametatsubhūte nāyaṃ bodhisattvo mahāsattvo 'ntarā vyadhvani saṃsatsyati, na vyavasādamāpatsyate, sthāsyatyayaṃ bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? evaṃ hyetatsubhūte bhavati - yato 'sya bodhisattvasya mahāsattvasya asti śraddhā, asti kṣāntiḥ, asti ruciḥ, asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti (Vaidya 145) asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema, astyanikṣiptadhuratā anuttarāṃ samyaksaṃbodhimabhisaṃboddhum / ete cāsya dharmāḥ prajñāpāramitayā parigṛhītā upāyakauśalyena cāvirahitā na śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ vā pratipatsyante / api tu yena sarvajñatā, tenaite dharmā abhimukhāḥ saṃprasthitāḥ tato 'syā anuttarāyāḥ samyaksaṃbodherabhisaṃbodhāya bhaviṣyantīti / tadyathāpi nāma subhūte kaścideva puruṣo jīrṇo vṛddho mahallakaḥ saviṃśativarṣaśatiko jātyā bhavet, tasya kaścideva śarīre vyādhirutpadyeta vātato vā pittato vā śleṣmato vā saṃnipātato vā / tatkiṃ manyase subhūte api nu sa puruṣo 'parigṛhīto mañcāduttiṣṭhet? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - sacetpunaḥ subhūte sa puruṣo mañcāduttiṣṭhet, atha ca punarna pratibalo 'rdhakrośāntaram api prakramitum / sa tayā jarayā tena ca vyādhinā kṣapito yady api mañcāduttiṣṭhet, tathāpi punarapratibalaḥ sa puruṣaḥ prakramaṇāya / evameva subhūte kiṃcāpi bodhisattvasya asti śraddhā, asti kṣāntiḥ, asti ruciḥ, asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ, astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prema, astyanikṣiptadhuratā anuttarāṃ samyaksaṃbodhimabhisaṃboddhum / sa ca prajñāpāramitayā aparigṛhīta upāyakauśalyena ca virahito bhavati, kiṃcāpi saṃprasthito 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhum / atha ca punaḥ subhūte evaṃ veditavyam - ayaṃ bodhisattvo 'ntarā vyadhvani saṃsatsyati, vyavasādamāpatsyate, yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā sthāsyatīti / tatkasya hetoḥ? yathāpi nāma prajñāpāramitayā aparigṛhītatvādupāyakauśalyena ca virahitatvāt / tadyathāpi nāma subhūte sa eva puruṣo jīrṇo vṛddho mahallakaḥ saviṃśativarṣaśatiko jātyā bhavet, tasya śarīre kaścideva vyādhirūtpadyeta vātato vā pittato vā śleṣmato vā saṃnipātato vā, sa ca mañcāduttiṣṭhet / tamenaṃ dvau balavantau puruṣau vāmadakṣiṇābhyāṃ pārśvābhyāṃ svadhyālambitamadhyālambya suparigṛhītaṃ parigṛhya evaṃ vadetām - gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi yāvaccākāṅkṣasi gantum, anuparigṛhītastvamāvābhyām, na tavāntarāmārge patanabhayaṃ bhaviṣyati, yāvanna tvaṃ tadadhiṣṭhānamanuprāpto bhaviṣyasi, yatra tvayā gantavyamiti / evameva subhūte yasya bodhisattvasya mahāsattvasya asti śraddhā, asti kṣāntiḥ, asti ruciḥ asti chandaḥ, asti vīryam, astyapramādaḥ, astyadhimuktiḥ, astyadhyāśayaḥ, asti tyāgaḥ, asti gauravam, asti prītiḥ, asti prāmodyam, asti prasādaḥ, asti prema astyanikṣiptadhuratā anuttarāṃ samyaksaṃbodhimabhisaṃboddhum, sa ca prajñāpāramitayā anuparigṛhīto bhavati, upāyakauśalyasamanvāgataś ca bhavati / veditavyametatsubhūte nāyaṃ bodhisattvo mahāsattvo 'ntarā vyadhvani saṃsatsyati, na vyavasādamāpatsyate, pratibalo 'yaṃ bodhisattvo mahāsattvastatsthānamanuprāptuṃ yadutānuttaraṃ samyaksaṃbodhisthānamiti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmaupamyaparivarto nāma caturdaśaḥ //

Vaidya 146

ASP_15: devaparivartaḥ pañcadaśaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - ādikarmikeṇa bhagavan bodhisattvena mahāsattvena kathaṃ prajñāpāramitāyāṃ sthātavyaṃ kathaṃ śikṣitavyam? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - iha subhūte ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitukāmena kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni / yānyenaṃ prajñāpāramitāyāmavavadiṣyanti anuśāsiṣyanti, yāni cāsmai prajñāpāramitāyā arthamupadekṣyanti, tānyeva cāsya subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni / evaṃ cāsmai prajñāpāramitāyā arthamupadekṣyanti - ehi tvaṃ kulaputra dānapāramitāyāṃ yogamāpadyasva, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ yogamāpadyasva / yadyadeva tvaṃ kulaputra dānaṃ dadāsi, tatsarvamanuttarāyāṃ samyaksaṃbodhau pariṇāmaya / mā ca tvaṃ kulaputra anuttarāṃ samyaksaṃbodhiṃ rūpataḥ parāmṛkṣaḥ, evaṃ mā vedanāto mā saṃjñāto mā saṃskārebhyaḥ / mā ca tvaṃ kulaputra anuttarāṃ samyaksaṃbodhiṃ vijñānataḥ parāmṛkṣaḥ / tatkasya hetoḥ? aparāmṛṣṭā hi kulaputra sarvajñatā / evaṃ yadyadeva tvaṃ kulaputra śīlaṃ rakṣasi..........peyālaṃ..............yadyadeva tvaṃ kulaputra kṣāntyā saṃpādayasi, yadyadeva tvaṃ kulaputra vīryamārabhase, yadyadeva tvaṃ kulaputra dhyānaṃ samāpadyase, yadyadeva tvaṃ kulaputra prajñāyāṃ parijayaṃ karoṣi, tatsarvamanuttarāyāṃ samyaksaṃbodhau pariṇāmaya / mā ca tvaṃ kulaputra anuttarāṃ samyaksaṃbodhiṃ rūpataḥ parāmṛkṣaḥ / evaṃ mā vedanāto mā saṃjñāto mā saṃskārebhyaḥ / mā ca tvaṃ kulaputra anuttarāṃ samyaksaṃbodhiṃ vijñānataḥ parāmṛkṣaḥ / tatkasya hetoḥ? aparāmṛṣṭā hi kulaputra sarvajñatā / mā ca tvaṃ kulaputra śrāvakabhūmau vā pratyekabuddhabhūmau vā spṛhāṃ kārṣīriti / evaṃ hi subhūte ādikarmiko bodhisattvo mahāsattvo 'nupūrveṇa kalyāṇamitraiḥ prajñāpāramitāyāmavatārayitavyaḥ //

subhūtirāha - duṣkarakārakā bhagavan bodhisattvāḥ mahāsattvāḥ, ye 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhuṃ saṃprasthitāḥ / evaṃrūpaṃ dānamāgamya, evaṃrūpaṃ śīlam, evaṃrūpāṃ kṣāntim, evaṃrūpaṃ vīryam, evaṃrūpaṃ dhyānam, evaṃrūpāṃ prajñāmāgamya svādhīne 'pi parinirvāṇe necchanti parinirvātum / api tu paramaduḥkhitaṃ sattvadhātumabhisamīkṣya anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmāḥ saṃsārānnotrasyanti / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / duṣkarakārakāḥ subhūte bodhisattvā mahāsattvāḥ ye lokahitāya saṃprasthitāḥ, lokasukhāya lokānukampāyai saṃprasthitāḥ, lokasya trāṇaṃ bhaviṣyāmaḥ, lokasya śaraṇaṃ bhaviṣyāmaḥ, lokasya layanaṃ bhaviṣyāmaḥ, lokasya parāyaṇaṃ bhaviṣyāmaḥ, lokasya dvīpāṃ bhaviṣyāmaḥ, lokasyālokā bhaviṣyāmaḥ, lokasya pariṇāyakā bhaviṣyāma, anuttarāṃ samyaksaṃbodhimabhisaṃbudhya lokasya gatirbhaviṣyāmaḥ, ityevaṃrūpamanuttarāyāṃ samyaksaṃbodhau vīryamārabhante / kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya trāṇaṃ bhavanti? yāni tāni subhūte saṃsārāvacarāṇi duḥkhāni lokasya, tata enaṃ (Vaidya 147) trāyante, teṣāṃ duḥkhānāṃ prahāṇāya vyāyacchante, vīryamārabhante / evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya trāṇaṃ bhavanti / kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā santo lokasya śaraṇaṃ bhavanti? ye subhūte sattvā jātidharmiṇo jarādharmiṇo vyādhidharmiṇo maraṇadharmiṇaḥ śokaparidevaduḥkhadaurmanasyopāyāsadharmiṇaḥ sattvāḥ tān sarvān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocayanti / evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya śaraṇaṃ bhavanti / kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya layanaṃ bhavanti? yatsubhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo 'śleṣāya dharmaṃ deśayanti / evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya layanaṃ bhavanati / subhūtirāha - kathaṃ bhagavan aśleṣo bhavati? bhagavānāha - yaḥ subhūte rūpasyāsaṃbandhaḥ, sa rūpasyāśleṣaḥ / yo rūpasyāśleṣaḥ, sa rūpasyāsaṃbandhaḥ / yo rūpasyāsaṃbandhaḥ, sa rūpasyānutpādo 'nirodhaḥ / yo rūpasyānutpādo 'nirodhaḥ, sa rūpasyāśleṣaḥ / yo rūpasyāśleṣaḥ, ayaṃ rūpasyāsaṃbandhaḥ, ayaṃ rūpasyāśleṣaḥ / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / yaḥ subhūte vijñānasyāsaṃbandhaḥ, sa vijñānasyāśleṣaḥ / yo vijñānasyāśleṣaḥ, sa vijñānasyāsaṃbandhaḥ / yo vijñānasyāsaṃbandhaḥ, sa vijñānasyānutpādo 'nirodhaḥ / yo vijñānasyānutpādo 'nirodhaḥ, sa vijñānasyāśleṣaḥ / yo vijñānasyāśleṣaḥ ayaṃ vijñānasyāsaṃbandhaḥ, ayaṃ vijñānasyāśleṣaḥ / evaṃ hi subhūte sarvadharmā asaṃśliṣṭā asaṃbaddhā iti jñānadarśanādaśleṣo bhavati / evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya layanaṃ bhavanti / kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya parāyaṇaṃ bhavanti? yatsubhūte rūpasya pāraṃ na tadrūpam / yathā ca subhūte pāraṃ tathā rūpam / evaṃ vedanā saṃjñā saṃskārāḥ / yatsubhūte vijñānasya pāraṃ na tadvijñānam / yathā ca subhūte pāraṃ tathā vijñānam / yathā ca subhūte rūpam, evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ pāraṃ tathā sarvadharmāḥ / subhūtirāha - yadi bhagavan yathā rūpam, evaṃ vedanā saṃjñā saṃskārāḥ vijñānaṃ pāraṃ tathā sarvadharmāḥ, nanu bhagavan bodhisattvairmahāsattvairabhisaṃbuddhā evaṃ bhavanti sarvadharmāḥ / tatkasya hetoḥ? na hyatra bhagavan kaścidvikalpaḥ / bhagavānāha - evametatsubhūte, evam etat / yattatpāraṃ na tatra kaścidvikalpaḥ / avikalpatvātsubhūte bodhisattvairmahāsatvairabhisaṃbuddhā eva bhavanti sarvadharmāḥ / idam api subhūte paramaduṣkaraṃ bodhisattvānāṃ mahāsattvānām, ya evaṃ ca sarvadharmānupanidhyāyanti, na ca sākṣātkurvanti, na cāvalīyante - evamasmābhirete dharmā abhisaṃboddhavyāḥ, evaṃ ca anuttarāṃ samyaksaṃbodhimabhisaṃbudhya enān dharmān deśayiṣyāmaḥ prakāśayiṣyāma ityupanidhyāyanti / evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya parāyaṇaṃ bhavanti / kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ (Vaidya 148) santo lokasya dvīpā bhavanti? tadyathāpi nāma subhūte ye pradeśā udakaparicchinnā bhavanti nadīṣu vā mahodadhiṣu vā, te ucyante dvīpā iti / evameva subhūte pūrvāntāparāntaparicchinnaṃ rūpam / evaṃ vedanā saṃjñā saṃskārāḥ / evameva subhūte pūrvāntāparāntaparicchinnaṃ vijñānam / etena subhūte paricchedena sarvadharmāḥ pūrvāntāparāntaparicchinnāḥ / yaś ca subhūte sarvadharmāṇāṃ paricchedaḥ, etacchāntam, etatpraṇītam, etatparinirvāṇam, etadyathāvat, etadaviparītam / evaṃ khalu subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya dvīpā bhavanti / kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā santo lokasya ālokā bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo dīrgharātramavidyāṇḍakośapaṭalaparyavanaddhānāṃ sattvānāṃ tamobhibhūtānāṃ prajñayā avabhāsayantaḥ sarvājñānatamondhakāraṃ vidhunvanti / evaṃ khalu subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya ālokā bhavanti / kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya pariṇāyakā bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo rūpasya prakṛtyanutpādānirodhāya dharmaṃ deśayanti / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / vijñānasya prakṛtyanutpādānirodhāya dharmaṃ deśayanti / pṛthagjanadharmāṇām api prakṛtyanutpādānirodhāya dharmaṃ deśayanti / śrāvakadharmāṇām api prakṛtyanutpādānirodhāya dharmaṃ deśayanti / pratyekabuddhadharmāṇām api prakṛtyanutpādānirodhāya dharmaṃ deśayanti / bodhisattvadharmāṇām api prakṛtyanutpādānirodhāya dharmaṃ deśayanti / buddhadharmāṇām api prakṛtyanutpādānirodhāya dharmaṃ deśayanti / sarvadharmāṇām api prakṛtyanutpādānirodhāya dharmaṃ deśayanti / evaṃ khalu subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya pariṇāyakā bhavanti / kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya gatirbhagavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya ākāśagatikaṃ rupamiti dharmaṃ deśayanti / evaṃ vedanā saṃjñā saṃskārāḥ / ākāśagatikaṃ vijñānamiti dharmaṃ deśayanti / evameva subhūte sarvadharmā ākāśagatikā anāgatikā agatikā ākāśasamāḥ / yathā ākāśam anāgatamagatamakṛtamavikṛtamanabhisaṃskṛtamasthitamasaṃsthitamavyavasthitamanutpannamaniruddham, evameva subhūte sarvadharmā anāgatā āgatā ākṛtā avikṛtā anabhisaṃskṛtā asthitā asaṃsthitā avyavasthitā anutpannā aniruddhā ākāśakalpatvādavikalpāḥ / tatkasya hetoḥ? yā subhūte rūpasya śūnyatā, na sā āgacchati vā gacchati vā / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / yā subhūte vijñānasya śūnyatā, na sā āgacchati vā gacchati vā / evameva subhūte yā sarvadharmāṇāṃ śūnyatā, na sā āgacchati vā gacchati vā / tatkasya hetoḥ? śūnyatāgatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / ānimittagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / apraṇihitagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / anabhisaṃskāragatikā hi subhūte (Vaidya 149) sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / anutpādagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / ajātigatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / abhāvagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / svapnagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / ātmagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / aparyantagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / śāntagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / nirvāṇagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / apratyuddhāragatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / anāgatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / agatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / acalagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / rūpagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānagatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / arhatpratyekabuddhatvānuttarasamyaksaṃbodhigatikā hi subhūte sarvadharmāḥ / te tāṃ gatiṃ na vyativartante / ataś ca bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā santa ākāśagatikāḥ sarvadharmā iti dharmaṃ deśayanti / evaṃ khalu subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo lokasya gatirbhavanti //

subhūtirāha - ke bhagavan imāṃ gambhīrāṃ prajñāpāramitāmājñāsyanti? bhagavānāha - ye subhūte caritāvino bodhisattvā mahāsattvā bhaviṣyanti paurvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike paripakvakuśalamūlāḥ, te subhūte bodhisattvā veditavyāḥ ye imāṃ gambhīrāṃ prajñāpāramitāmājñāsyanti / subhūtirāha - kiṃsvabhāvā bhagavaṃste bodhisattvā mahāsattvā bhaviṣyanti, ye imāṃ gambhīrāṃ prajñāpāramitāmājñāsyanti? bhagavānāha - vainayikaviviktasvabhāvaste subhūte bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāmājñāsyanti //

subhūtirāha - kiṃ bhagavan evaṃgatikā eva te bodhisattvā mahāsattvā bhaviṣyanti? enāmeva gatimabhisaṃbudhya sattvānāmenāmeva gatiṃ deśayiṣyanti? evaṃ te sattvānāṃ gatirbhaviṣyanti? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / evaṃgatikā eva te subhūte bodhisattvā mahāsattvā bhaviṣyanti / enāmeva gatimabhisaṃbudhya sattvānām enāmeva gatiṃ deśayiṣyanti / evaṃ te sattvānāṃ gatirbhaviṣyanti / evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ santo 'prameyāṇāmasaṃkhyeyānāṃ sattvānāṃ gatirbhaviṣyanti //

subhūtirāha - duṣkarakārako bhagavan bodhisattvo mahāsattvo yenāyaṃ saṃnāhaḥ saṃnaddhaḥ aprameyānasaṃkhyeyān sattvān parinirvāpayiṣyāmīti / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / duṣkarakārakaḥ sa subhūte bodhisattvo mahāsattvo yenāyaṃ saṃnāhaḥ saṃnaddhaḥ - aprameyānasaṃkhyeyān sattvān parinirvāpayiṣyāmīti / sa khalu punarayaṃ subhūte (Vaidya 150) saṃnāho bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya na rūpasaṃbaddho na rūpasyārthāya saṃbaddhaḥ / evaṃ vedanā saṃjñā saṃskārāḥ / na vijñānasaṃbaddho na vijñānasyārthāya saṃbaddhaḥ / na śrāvakabhūmisaṃbaddho na śrāvakabhūmerarthāya saṃbaddhaḥ / na pratyekabuddhabhūmisaṃbaddho na pratyekabuddhabhūmerarthāya saṃbaddhaḥ / nāpi buddhabhūmisaṃbaddho nāpi buddhabhūmerarthāya saṃbaddhaḥ / tatkasya hetoḥ? sarvadharmāsaṃnaddho batāyaṃ subhūte saṃnāho bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya //

subhūtirāha - asya bhagavan bodhisattvasya mahāsattvasya evaṃ mahāsaṃnāhasaṃnaddhasya evaṃ gambhīrārāyāṃ prajñāpāramitāyāṃ caratastrīṇi sthānāni na pratikāṅkṣitavyāni / katamāni trīṇi? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā buddhabhūmirvā / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - katamaṃ tvaṃ subhūte arthavaśaṃ saṃpaśyannevaṃ vadasi - asya bodhisattvasya mahāsattvasya evaṃmahāsaṃnāhasaṃnaddhasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ caratastrīṇi sthānāni na pratikāṅkṣitavyāni / katamāni trīṇi? yaduta śrāvakabhūmirvā pratyekabuddhabhūmirvā buddhabhūmirveti? asthānaṃ subhūte hyetadanavakāśo 'sya bodhisattvasya mahāsattvasya evaṃmahāsaṃnāhasaṃnaddhasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ carataḥ śrāvakabhūmirvā pratyekabuddhabhūmirvā / api tu buddhabhūmirevāsya pratikāṅkṣitavyā yenāyaṃ sarvasattvānāṃ kṛtaśaḥ saṃnāhaḥ saṃnaddhaḥ //

subhūtirāha - gambhīrā bhagavan prajñāpāramitā / sā na kenacidbhāvayitavyā / tāṃ hi na kaścidbhāvitavān, nāpi kaścidbhāvayati, nāpi kaścidbhāvayiṣyati, nāpiṃ kiṃcidbhāvayitavyam, na kvacidbhāvayitavyam / tatkasya hetoḥ? na hi bhagavan prajñāpāramitāyāṃ na kaściddharmaḥ pariniṣpannaḥ / ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā / sarvadharmabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā / asaṅgabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā / anantabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā / asadbhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā / aparigrahabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā //

evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / ato hi subhūte gambhīrāyāḥ prajñāpāramitāyā vihāreṇa viharan bodhisattvo mahāsattvo 'vinivartanīya upaparīkṣitavyo 'nuttarāyāḥ samyaksaṃbodheḥ - kaccitsubhūte bodhisattvo mahāsattvo 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ nābhiniveśaṃ karoti / kaccitparabhaṇitāni paramantritāni nābhiniviśate / kaccidbodhisattvo mahāsattvo na parasya śraddhayā gacchati / kaccitsubhūte bodhisattvo mahāsattvo 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāvalīyate na saṃlīyate na vipṛṣṭhībhavati notrasyati na saṃtrasyati na saṃtrāsamāpadyate, na kāṅkṣati na vicikitsati na dhandhāyate avagāhate 'dhimucyate 'bhinandati prajñāpāramitāyā darśanaṃ śravaṇaṃ ca / veditavyamidaṃ subhūte pūrvānte 'pyanena prajñāpāramitā paripṛṣṭā / tatkasya hetoḥ? tathā hi subhūte gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ notrasyati na saṃtrasyati na saṃtrāsamāpadyate //

(Vaidya 151) subhūtirāha - yo bhagavan bodhisattvo mahāsattvo gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ notrasyati na saṃtrasyati na saṃtrāsamāpadyate, katamena bhagavan ākāreṇa tena prajñāpāramitā vyavacāritā bhavati? bhagavānāha - sarvajñatānimnayā subhūte saṃtatyā tena bodhisattvena mahāsattvena prajñāpāramitā vyavacāritā bhavati / subhūtirāha - kathaṃ bhagavan sarvajñatānimnā saṃtatirvyavacāritā bhavati? bhagavānāha - ākāśanimnayā subhūte saṃtatyā ākāśapravaṇayā ākāśaprāgbhārayā subhūte saṃtatyā sarvajñatānimnā saṃtatirvyavacāritā bhavati / yā khalu punaḥ subhūte sarvajñatānimnayā saṃtatyā vyavacāraṇā, iyaṃ sā subhūte vyavacāraṇā / tatkasya hetoḥ? aprameyā hi subhūte sarvajñatā, apramāṇā hi subhūte sarvajñatā / yatsubhūte aprameyamapramāṇam, na tadrūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na prāptirnābhisamayo nādhigamo na mārgo na mārgaphalaṃ na jñānaṃ na vijñānaṃ notpattirna vināśo notpādo na vyayo na nirodho na bhāvanā na vibhāvanā, nāpi kenacitkṛtaṃ nāpi kutaścidāgataṃ nāpi kvacid gacchati nāpi kvaciddeśe nāpi kvacitpradeśe sthitam, api tu aprameyapramāṇamityevaṃ saṃkhyāṃ gacchati / ākāśāprameyatayā sarvajñatāprameyatā / yā ca aprameyatā, na sā śakyā kenacidabhisaṃboddhum / na rūpeṇa na vedanayā na saṃjñayā na saṃskārairna vijñānena na dānapāramitayā na śīlapāramitayā na kṣāntipāramitayā na vīryapāramitayā na dhyānapāramitayā na prajñāpāramitayā śakyā abhisaṃboddhum / tatkasya hetoḥ? rūpameva hi subhūte sarvajñatā / evaṃ vedanaiva saṃjñaiva saṃskārā eva / vijñānameva hi subhūte sarvajñatā / dānapāramitaiva hi subhūte sarvajñatā / śīlapāramitaiva kṣāntipāramitaiva vīryapāramitaiva dhyānapāramitaiva prajñāpāramitaiva hi subhūte sarvajñatā //

atha khalu śakro devānāmindraḥ sārdhaṃ kāmāvacarairdevaputrairbrahmāpi sahāpatiḥ sārdhaṃ rūpāvacarairdevaputrairyena bhagavāṃstenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte tasthau / ekānte sthitaś ca śakro devendraḥ kāmāvacarairdevaputraiḥ sārdhaṃ brahmāpi sahāpatiḥ rūpāvacarairdevaputraiḥ sārdhaṃ bhagavantametadavocat - gambhīrā bhagavan prajñāpāramitā / duravagāhā bhagavan prajñāpāramitā / durdṛśā bhagavan prajñāpāramitā / duranubodhā bhagavan prajñāpāramitā / idamapyarthavaśaṃ saṃpaśyatastathāgatasyārhataḥ samyaksaṃbuddhasya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhamātrasya bodhimaṇḍe niṣaṇṇasya alpotsukatāyāṃ cittamavanataṃ na dharmadeśanāyām //

evamukte bhagavān śakraṃ devānāmindraṃ kāmāvacarāṃś ca devaputrān brahmāṇaṃ ca sahāpatiṃ rūpāvacarāṃś ca devaputrānāmantrayate sma - evametaddevaputrāḥ, evam etat / gambhīrā bateyaṃ devaputrāḥ prajñāpāramitā / duravagohayaṃ devaputrāḥ prajñāpāramitā / durdṛśeyaṃ devaputrāḥ prajñāpāramitā / duranubodheyaṃ devaputrāḥ prajñāpāramitā / idamapyarthavaśaṃ saṃpaśyatastathāgatasyārhataḥ samyaksaṃbuddhasya (Vaidya 152) anuttarāṃ samyaksaṃbodhimabhisaṃbuddhamātrasya bodhimaṇḍe niṣaṇṇasya alpotsukatāyāṃ cittamavanataṃ na dharmadeśanāyām - gambhīro batāyaṃ mayā dharmo 'bhisaṃbuddha iti, yatra na kaścidabhisaṃbuddho na kaścidabhisaṃbhotsyate na kaścidabhisaṃbudhyate / iyaṃ sā dharmasya gambhīratā / ākāśagambhīratayā gambhīro 'yaṃ dharmaḥ / ātmagambhīratayā gambhīro 'yaṃ dharmaḥ / sarvadharmānāgamanatayā gambhīro 'yaṃ dharmaḥ / sarvadharmāgamanatayā gambhīro 'yaṃ dharmo mayābhisaṃbuddha iti //

evamukte śakro devānāmindraḥ kāmāvacarāś ca devaputrāḥ brahmāpi sahāpatiḥ rūpāvacarāś ca devaputrā bhagavantametadavocan - āścaryaṃ bhagavan, adbhutaṃ sugata / sarvalokavipratyanīko 'yaṃ dharmo deśyate / anugrahāya ca bhagavan dharmāṇāmayaṃ dharmo deśyate / udgrahe ca lokaścaratīti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ devaparivarto nāma pañcadaśaḥ //

Vaidya 153

ASP_16: tathatāparivartaḥ ṣoḍaśaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - sarvadharmānupalambho batāyaṃ bhagavan dharmo deśyate / nāyaṃ bhagavan dharmaḥ kvacitpratihanyate / apratihatalakṣaṇo batāyaṃ bhagavan dharmaḥ ākāśasamatayā sarvapadānupalabdhitaḥ / apratimalakṣaṇo batāyāṃ bhagavan dharmo 'dvitīyatvāt / apratilakṣaṇo batāyaṃ bhagavan dharmo niṣpratyarthikatvāt / apado batāyaṃ bhagavan dharmo 'nabhinirvṛttatvāt / anutpādo batāyaṃ bhagavan dharmaḥ sarvopapatyanupapattitvāt / apatho batāyaṃ bhagavan dharmaḥ sarvapathānupalabdhitvāt //

atha khalu devānāmindro brahmā sahāpatiste ca kāmāvacarā rūpāvacarāś ca devaputrā bhagavantametadavocan - anujāto batāyaṃ bhagavan bhagavataḥ śrāvaka āryasubhūtiḥ sthaviraḥ / tatkasya hetoḥ? tathā hi bhagavan yaṃ yameva ayamāryasubhūtiḥ sthaviro dharmaṃ deśayati, taṃ tameva dharmaṃ śūnyatāmārabhya deśayati //

atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindraṃ brahmāṇaṃ ca sahāpatiṃ tāṃś ca kāmāvacarān rūpāvacarāṃś ca devaputrānāmantrayate sma - yaddevaputrā evaṃ vadatha - anujāto 'yaṃ subhūtiḥ sthavirastathāgatasyeti / ajātatvātsubhūtiḥ sthaviro 'nujātastathāgatasya / anujātastathatāṃ subhūtiḥ sthavirastathāgatasya / yathā tathāgatatathatā anāgatā agatā, evaṃ hi subhūtitathatā anāgatā agatā / evaṃ hi subhūtiḥ sthavirastathāgatatathatāmanujātaḥ / ādita eva subhūtiḥ sthavirastathāgatatathatāmanujātaḥ / tatkasya hetoḥ? yā hi tathāgatatathatā, sā sarvadharmatathatā / yā sarvadharmatathatā, sā tathāgatatathatā / yā ca tathāgatatathatā, yā ca sarvadharmatathatā, saiva subhūteḥ sthavirasya tathatā / tāṃ tathatāmanujātaḥ subhūtiḥ sthaviraḥ / ato 'nujātastathāgatasya / sāpi ca tathatā atathatā / tāṃ tathatāmanujātaḥ / evaṃ hi subhūtiḥ sthavirastathāgatamanujātaḥ / tathāgatasya yā sā tathatāyāḥ sthititā, tayā sthititayā subhūtiḥ sthavirastathāgatamanujātaḥ / yathā tathāgatatathatā avikārā nirvikārā, avikalpā nirvikalpā, evaṃ hi subhūtitathatā avikārā nirvikārā, avikalpā nirvikalpā / evaṃ hi subhūtiḥ sthavirastayā tathatayā avikāro nirvikāro 'vikalpo nirvikalpastathāgatasyānujātaḥ / yathā ca tathāgatatathatā avikārā nirvikārā avikalpā nirvikalpā, na kvacitpratihanyate, evaṃ sarvadharmatathatā avikārā nirvikārā avikalpā nirvikalpā, na kvacitpratihanyate / tatkasya hetoḥ? yā ca tathāgatatathatā, yā ca sarvadharmatathatā, ekaivaiṣā tathatā advayādvaidhīkārā advayatathatā / na kvacittathatā, na kutaścittathatā, na kasyacittathatā / yataḥ sā na kasyacittathatā, tataḥ sā tathatā advayādvaidhīkārā advayatathatā / evaṃ hi subhūtiḥ sthaviro 'nujātastathāgatasyākṛtatathatayā / yā ca akṛtatathatā, na sā kadācinna tathatā / yataś ca (Vaidya 154) sā na kadācinna tathatā, tataḥ sā tathatā advayādvaidhīkārā advayatathatā / evaṃ hi subhūtiḥ sthaviro 'nujātastathāgatam / yathā tathāgatatathatā sarvatra sarvadharmeṣvavikalpā nirvikalpā, evaṃ subhūtitathatā sarvatra sarvadharmeṣvavikalpā nirvikalpā / evameva ca tathāgatatathatayābhinirmitaḥ subhūtiśceti dvayamapyaluptametadabhinnaṃ bhedakānupalabdhitaḥ / evaṃ hi subhūtiḥ sthavirastathāgatamanujātaḥ / yathā tathāgatatathatā nānyatra sarvadharmatathatāyāḥ, evaṃ hi subhūtitathatā nānyatra sarvadharmatathatāyāḥ / yā nānyatra sarvadharmatathatāyāḥ, na sā kasyacinna tathatā / saiva sā tathatā sarvadharmatathatā / tāṃ tathatāṃ subhūtiḥ sthaviro 'nanyatathatānugamenopagataḥ / na cātra kaścinna kvacidanugatimupagataḥ / evaṃ hi subhūtiḥ sthavirastathāgatamanujātaḥ / yathā tathāgatatathatā nātītā na anāgatā na pratyutpannā, evaṃ sarvadharmatathatā nātītā nānāgatā na pratyutpannā / evaṃ hi subhūtiḥ sthavirastāṃ tathatāmanujātastathāgatamanujāta ityucyate / tathāgatatathatayāpi hyanugatastathatāṃ tathāgatatathatayā atītatathatāmanugataḥ / atītatathatayā tathāgatatathatāmanugataḥ / tathāgatatathatayā anāgatatathatāmanugataḥ / anāgatatathatayā tathāgatatathatāmanugataḥ / tathāgatatathatayā pratyutpannatathatāmanugataḥ / pratyutpannatathatayā tathāgatatathatāmanugataḥ / tathāgatatathatayā atītānāgatapratyutpannatathatāmanugataḥ / atītānāgatapratyutpannatathatayā tathāgatatathatāmanugataḥ / iti hi subhūtitathatā ca atītānāgatapratyutpannatathatā ca tathāgatatathatā ca advayametadadvaidhīkāram / evaṃ sarvadharmatathatā ca subhūtitathatā ca advayametadadvaidhīkāram / yaiva ca bhagavato bodhisattvabhūtasya tathatā, saiva bhagavato 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya tathatā / iyaṃ sā tathatā, yayā tathatayā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ san tathāgata iti nāmadheyaṃ labhate / asyāṃ khalu punastathātagatathatāyāṃ nirdiśyamānāyāmiyaṃ mahāpṛthivī tasyāṃ velāyāṃ ṣaḍvikāramaṣṭādaśamahānimittamakampat, prākampat, saṃprākampat, acalat prācalat saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat prāraṇat saṃprāraṇat, akṣubhyat prākṣubhyat saṃprākṣubhyat, agarjat prāgarjat saṃprāgarjat tathāgatasyaivānuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānasyeti / punaraparaṃ subhūtiḥ sthavirastān devaputrānāmantrayate sma - evaṃ hi devaputrāḥ subhūtiḥ sthavirastathāgatamanujātaḥ //

punaraparaṃ subhūtiḥ sthaviro na rūpamanujāto na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānamanujāto na srotaāpattiphalamanujāto na sakṛdāgāmiphalaṃ na anāgāmiphalaṃ na arhattvaphalamanujāto na pratyekabuddhatvamanujāto na buddhatvamanujātaḥ / tatkasya hetoḥ? tathā hi te dharmā na saṃvidyante nopalabhyante yairanujāyeta, ye cānujāyeran / evaṃ hi subhūtiḥ sthavirastathāgatamanujātaḥ //

atha khalvāyuṣmān śāriputro bhagavantametadavocat - gambhīracaryeyaṃ bhagavan yaduta tathatā / evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - evametacchāriputra, evam etat / (Vaidya 155) gambhīracaryeyaṃ śāriputra yaduta yathatā / asmin khalu punastathatānirdeśe nirdiśyamāne trayāṇāṃ bhikṣuśatānāmanupādāyāsravebhyaścittāni vimuktāni, pañcānāṃ ca bhikṣuṇīśatānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham, pañcabhiś ca devaputrasahasraiḥ pūrvaparikarmakṛtairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, ṣaṣṭeś ca bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni //

atha khalvāyuṣmān śāriputrasteṣāṃ bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni viditvā bhagavantametadavocat - ko bhagavan hetuḥ kaḥ pratyayo yadeteṣāṃ bodhisattvānāmanupādāyāsravebhyaścittāni vimuktāni? bhagavānāha - etaiḥ śāriputra bodhisattvaiḥ pañcabuddhaśatāni paryupāsitāni, sarvatra ca dānaṃ dattaṃ śīlaṃ rakṣityaṃ kṣāntyā saṃpāditaṃ vīryamārabdhaṃ dhyānānyutpāditāni / te khalu punarime prajñāpāramitayā aparigṛhītā upāyakauśalyena ca virahitā abhūvan / kiṃcāpi śāriputra eteṣāṃ bodhisattvānāmasti mārgaḥ śūnyatā vā ānimittacaryā vā apraṇihitamanasikāratā vā, atha ca punaretairupāyakauśalyavikalatvādbhūtakoṭiḥ sākṣātkṛtā, śrāvakabhūmau nirjātāḥ, na buddhabhūmau / tadyathāpi nāma śāriputra pakṣiṇaḥ śakuneryojanaśatiko vā dviyojanaśatiko vā triyojanaśatiko vā caturyojanaśatiko vā pañcayojanaśatiko vā ātmabhāvo bhavet / sa trāyastriṃśeṣu deveṣu vartamāno jambūdvīpamāgantavyaṃ manyeta / sa khalu punaḥ śāriputra pakṣī śakunirajātapakṣo vā bhavet, śīrṇapakṣo vā bhavet, chinnapakṣo vā bhavet / sa trāyastriṃśato devanikāyādātmānamutsṛjet - iha jambūdvīpe pratiṣṭhāsyāmīti manyeta / atha tasya pakṣiṇaḥ śakunestataḥ patataḥ ākāśe antarīkṣe sthitasya antarā cittasyaivaṃ bhavet - aho batāhaṃ punareva trāyastriṃśeṣu deveṣu pratiṣṭheyamiti / tatkiṃ manyase śāriputra api nu sa pakṣī śakuniḥ pratibalaḥ punareva trāyastriṃśeṣu deveṣu pratiṣṭhātum? āyuṣmān śāriputra āha - no hīdaṃ bhagavan / bhagavānāha - sacetpunarevaṃ cintayet - aho batāhamakṛto 'nupahato jambūdvīpe pratiṣṭheyamiti / tatkiṃ manyase śāriputra api nu sa pakṣī śakunirakṛto 'nupahato jambūdvīpe pratiṣṭhet? śāriputra āha - no hīdaṃ bhagavan / kṛtaś ca sa bhagavan upahataś ca bhavejjambūdvīpe ca patitaḥ san maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham / tatkasya hetoḥ? evaṃ hyetadbhagavan bhavati - yadasya mahāṃścātmabhāvo bhavati, pakṣau cāsya na bhavataḥ, uccācca prapatati //

evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - evametacchāriputra, evam etat / kiṃ cāpi śāriputra bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt, śīlaṃ rakṣet, kṣāntyā saṃpādayet, vīryamārabheta, dhyānāni, samāpadyeta, mahaccāsya prasthānaṃ bhavet, mahāṃścāsya cittotpādo bhavedanuttarāṃ samyaksaṃbodhimabhisaṃboddhum / sacedayaṃ prajñāpāramitayā aparigṛhīta upāyakauśalyena ca virahito bhavet, evaṃ śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati //

(Vaidya 156) punaraparaṃ śāriputra bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ tacchīlaṃ taṃ samādhiṃ tāṃ prajñāṃ tāṃ vimuktiṃ tadvimuktijñānadarśanaṃ samanvāharati, ādhārayati nimittayogena, na sa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ śīlaṃ na jānāti na paśyati / na samādhiṃ na prajñāṃ na vimuktiṃ na vimuktijñānadarśanaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ jānāti, na paśyati / so 'jānannapaśyan śūnyatāyāḥ śabdaṃ śṛṇoti / sa taṃ śabdaṃ nimittīkaroti / taṃ śabdaṃ nimittīkṛtya anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumicchati / tato veditavyam etat - sthāsyatyayaṃ śrāvakabhūmau vā pratyekabuddhabhūmau veti / tatkasya hetoḥ? evaṃ hyetacchāriputra bhavati - yatprajñāpāramitayā aparigṛhītaḥ upāyakauśalyena ca virahito bhavati //

śāriputra āha - yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi - yo bodhisattvaḥ prajñāpāramitayā aparigṛhītaḥ upāyakauśalyena ca virahitaḥ, kiṃcāpi sa bahunāpi puṇyasaṃbhāreṇa yuktaḥ kalyāṇamitravirahitaś ca bhavati, saṃśayastasyānuttarāṃ samyaksaṃbodhiṃ prāptum / tasmāttarhi bhagavan bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena prajñāpāramitā bhāvayitavyā, upāyakuśalena ca bhavitavyam / evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - evametacchāriputra, evam etat / yaḥ śāriputra bodhisattvaḥ prajñāpāramitayā aparigṛhītaḥ, upāyakauśalyena ca virahitaḥ, kiṃcāpi sa bahunā puṇyasaṃbhāreṇa yuktaḥ kalyāṇamitravirahitaś ca bhavati, saṃśayastasyānuttarāṃ samyaksaṃbodhiṃ prāptum / tasmāttarhi śāriputra bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena prajñāpāramitā bhāvayitavyā, upāyakuśalena ca bhavitavyam //

atha khalu śakro devānāmindraḥ sārdhaṃ kāmāvacarairdevaputraiḥ, brahmāpi sahāpatiḥ rūpāvacarairdevaputraiḥ sārdhaṃ bhagavantametadavocat - gambhīrā bhagavan prajñāpāramitā, durabhisaṃbhavā bhagavan anuttarā samyaksaṃbodhiḥ / paramadurabhisaṃbhavā bhagavan anuttarā samyaksaṃbodhirabhisaṃboddhum / atha khalu bhagavāṃstān śakradevendrapramukhān kāmāvacarān devaputrān sahāpatimahābrahmapramukhān rūpāvacarāṃś ca devaputrānāmantrayate sma - evametaddevaputrāḥ, evam etat / gambhīreyaṃ devaputrāḥ prajñāpāramitā / durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ / paramadurabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhuṃ duṣprajñairhīnavīryairhīnādhimuktikairanupāyakuśalaiḥ pāpamitrasaṃsevibhiḥ //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - yadbhagavānevamāha - durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ / paramadurabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhumiti, kathaṃ bhagavan durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ? paramadurabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhum, yatra na kaścidabhisaṃbudhyate? tatkasya hetoḥ? śūnyatvādbhagavan sarvadharmāṇām / na sa kaściddharmaḥ saṃvidyate yo dharmaḥ śakyo 'bhisaṃboddhum / tathā hi bhagavan sarvadharmāḥ śūnyāḥ / yasyāpi bhagavan dharmasya prahāṇāya dharmo deśyate, so 'pi dharmo na saṃvidyate / evaṃ yaścābhisaṃbudhyeta anuttarāṃ samyaksaṃbodhim, yaccābhisaṃboddhavyam, yaś ca jānīyāt, yacca jñātavyam, (Vaidya 157) sarva ete dharmāḥ śūnyāḥ / anenāpi bhagavan paryāyeṇa mamaivaṃ bhavati - svabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhuṃ na durabhisaṃbhaveti / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - asaṃbhavatvātsubhūte durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ / asadbhūtatvātsubhūte durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ / avikalpatvātsubhūte durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ / aviṭhapitvātsubhūte durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ / paramadurabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhum //

atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - śūnyamityanenāpyāyuṣman subhūte paryāyeṇa durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ / paramadurabhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhum / tatkasya hetoḥ? na hyāyuṣman subhūte ākāśasyaivaṃ bhavati - ahamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsye iti / evaṃ ca āyuṣman subhūte ime dharmā abhisaṃboddhavyāḥ / tatkasya hetoḥ? ākāśasamā hyāyuṣman subhūte sarvadharmāḥ / yadi cāyuṣman subhūte svabhisaṃbhavā bhavedanuttarā samyaksaṃbodhiḥ, na tvevaṃ gaṅgānadīvālukopamā bodhisattvā vivarterannanuttarāyāḥ samyaksaṃbodheḥ / yasmāttarhyāyuṣman subhūte gaṅgānadīvālukopamā bodhisattvā vivartante 'nuttarayāḥ samyaksaṃbodheḥ, tasmādāyuṣman subhūte evaṃ vijñāyate - durabhisaṃbhavā anuttarā samyaksaṃbodhiḥ / paramadubhisaṃbhavā anuttarā samyaksaṃbodhirabhisaṃboddhumiti //

evamukte āyuṣman subhūtirāyuṣmantaṃ śāriputrametadavocat - kiṃ punarāyuṣman śāriputra rūpaṃ vivartate anuttarāyāḥ samyaksaṃbodheḥ? śāriputra āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra vedanā saṃjñā saṃskārā vijñānaṃ vivartate 'nuttarāyāḥ samyaksaṃbodheḥ? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra vedanāyāḥ saṃjñāyāḥ saṃskārebhyo 'nyatra vijñānāt sa dharmaḥ, yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra yā rūpatathatā, sā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra yā vedanātathatā saṃjñātathatā saṃskāratathatā, yā vijñānatathatā, sā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṃjñātathatāyāḥ saṃskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra rūpamabhisaṃbudhyate anuttarāṃ samyaksaṃbodhim? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra vedanā saṃjñā saṃskārā vijñānamabhisaṃbudhyate anuttarāṃ samyaksaṃbodhim? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman (Vaidya 158) śāriputra anyatra rūpātsa dharmaḥ, yo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra vedanāyāḥ saṃjñāyāḥ saṃskārebhyaḥ, anyatra vijñānātsa dharmaḥ, yo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra rūpatathatā anuttarāṃ saṃbodhimabhisaṃbudhyate? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra vedanātathatā saṃjñātathatā saṃskāratathatā vijñānatathatā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṃjñātathatāyāḥ saṃskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra rūpaṃ boddhavyamanuttarāyāṃ samyaksaṃbodhau? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra vedanā saṃjñā saṃskārā vijñānaṃ boddhavyamanuttarāyāṃ samyaksaṃbodhau? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra rūpātsa dharmaḥ, yo boddhavyo 'nuttarāyāṃ samyaksaṃbodhau? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra vedanāyāḥ saṃjñāyāḥ saṃskārebhyaḥ, anyatra vijñānātsa dharmaḥ yo boddhavyo 'nuttarāyāṃ samyaksaṃbodhau ? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra rūpatathatā boddhavyā anuttarāyāṃ samyaksaṃbodhau? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra vedanātathatā saṃjñātathatā saṃskāratathatā vijñānatathatā boddhavyā anuttarāyāṃ samyaksaṃbodhau? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra rūpatathatāyāḥ sa dharmaḥ, yo boddhavyo 'nuttarāyāṃ samyaksaṃbodhau? āha - no hīdamāyuṣman subhūte / subhūtirāha - kiṃ punarāyuṣman śāriputra anyatra vedanātathatāyāḥ saṃjñātathatāyāḥ saṃskāratathatāyāḥ, anyatra vijñānatathatāyāḥ sa dharmaḥ, yo boddhavyo 'nuttarāyāṃ samyaksaṃbodhau? āha - no hīdamāyuṣman subhūte / subhūtirāha - tatkiṃ manyase āyuṣman śāriputra tathatā vivartate anuttarāyāḥ samyaksaṃbodheḥ? āha - no hīdamāyuṣman subhūte / subhūtirāha - tatkiṃ manyase āyuṣman śāriputra tathatāyāṃ sa dharmaḥ, yo vivartate anuttarāyāḥ samyaksaṃbodheḥ? āha - no hīdamāyuṣman subhūte / subhūtirāha - tatkatamaḥ punarāyuṣman śāriputra sa dharmo yo vivartate anuttarāyāḥ samyaksaṃbodheḥ? yastasyāmeva dharmatāyāṃ sthitaḥ sarvadharmāsthānayogena? katamo vā punaḥ sa śāriputra dharmo yā tathatā? kaccidvā punarāyuṣman śāriputra tathatā vivartiṣyate? āha - no hīdamāyuṣman subhūte / subhūtirāha - evamāyuṣman śāriputra satyataḥ sthitito 'nupalabhyamānānāṃ sarvadharmāṇāṃ katamaḥ sa dharmaḥ, yo vivartiṣyate anuttarayāḥ samyaksaṃbodheḥ? evamukte āyuṣmān śāriputra āyuṣmantaṃ (Vaidya 159) subhūtimetadavocat - yayā dharmanayajātyā āyuṣmān subhūtiḥ sthaviro nirdiśati, tayā na sa kaściddharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ / ye ca khalu punarime āyuṣman subhūte trayo bodhisattvayānikāḥ pudgalāstathāgatenākhyātāḥ, eṣāṃ trayāṇāṃ vyavasthānaṃ na bhavati / ekameva hi yānaṃ bhavati yaduta buddhayānaṃ bodhisattvayānaṃ yathā āyuṣmataḥ subhūternirdeśaḥ //

atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ śāriputrametadavocat - kiṃ punarāyuṣman śāriputra āyuṣmān subhūtiḥ sthaviraḥ ekam api bodhisattvaṃ nābhyupagacchati śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā mahāyānikaṃ vā / praṣṭavyastāvadayamāyuṣmān subhūtiḥ sthaviraḥ / atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - kiṃ punastvamāyuṣman subhūte ekam api bodhisattvaṃ nābhyupagacchasi śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā mahāyānikaṃ vā? subhūtirāha - kiṃ punarāyuṣman śāriputra yā tathatāyāstathatā, tatra tathatāyāmekam api bodhisattvaṃ samanupaśyasi śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā mahāyānikaṃ vā? śāriputra āha - na hyetadāyuṣman subhūte / tathatāpi tāvat tribhirākārairnopalabhyate, prāgeva bodhisattvaḥ / subhūtirāha - kiṃ punarāyuṣman śāriputra tathatā ekenāpyākāreṇopalabhyate? āha - na hyetadāyuṣman subhūte / subhūtirāha - kaccitpunastvamāyuṣman śāriputra tathatāyāmekam api bodhisattvadharmaṃ samanupaśyasi? āha - na hyetadāyuṣman subhūte / subhūtirāha - evamāyuṣman śāriputra satyataḥ sthititastasya bodhisattvadharmasyānupalabhyamānasya kutastavaivaṃ bhavati - ayaṃ śrāvakayānikaḥ, ayaṃ pratyekabuddhayānikaḥ, ayaṃ mahāyānika iti? evameteṣāmāyuṣman śāriputra bodhisattvānāṃ tathatāyāṃ pravibhāvyamānānāmaviśeṣatāṃ nirviśeṣatāṃ nirnānākaraṇatāṃ śrutvā yasya bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na pṛṣṭhībhavati, veditavyam etat - niryāsyatyayaṃ bodhisattvo mahāsattvo bodhyā iti //

atha khalu bhagavānāyuṣmantaṃ subhūtimetadavocat - sādhu sādhu subhūte / evametatsubhūte, evam etat / pratibhāti te subhūte yathāpi nāma tathāgatānubhāvena buddhādhiṣṭhānenedaṃ vadasi / evameteṣāṃ bodhisattvānāṃ tathatāyāṃ pravibhāvyamānānāmaviśeṣatāṃ nirviśeṣatāṃ nirnānākaraṇatāṃ śrutvā yasya bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na pṛṣṭhībhavati, veditavyam etat - niryāsyatyayaṃ bodhisattvo mahāsattvo bodhyā iti / atha khalvāyuṣmān śāriputro bhagavantametadavocat - katamayā bhagavan bodhyā niryāsyatyayaṃ bodhisattvo mahāsattvaḥ? bhagavānāha - anuttarayā śāriputra samyaksaṃbodhyā niryāsyatyayaṃ bodhisattvo mahāsattvaḥ //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - anuttarāyāṃ bhagavan samyaksaṃbodhau niryātukāmena bodhisattvena mahāsattvena kathaṃ sthātavyaṃ kathaṃ śikṣitavyam? bhagavānāha - anuttarāyāṃ subhūte samyaksaṃbodhau niryātukāmena bodhisattvena mahāsattvena sarvasattveṣu samaṃ sthātavyam / sarvasattveṣu samaṃ cittamutpādayitavyam / na viṣamacittena pare ālambitavyāḥ / maitracittena pare ālambitavyāḥ / (Vaidya 160) hitacittena pare ālambitavyāḥ / kalyāṇacittena pare ālambitavyāḥ / nihatamānacittena pare ālambitavyāḥ / apratihatacittena pare ālambitavyāḥ / avirhisācittena pare ālambitavyāḥ / aviheṭhanācittena pare ālambitavyāḥ / sarvasattveṣu mātṛsaṃjñāmupasthāya pitṛsaṃjñāṃ putrasaṃjñāṃ duhitṛsaṃjñāṃ copasthāpya pare ālambitavyāḥ / evaṃ hi subhūte bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena sarvasattvānāmantike sthātavyam, evaṃ śikṣitavyam - sarvasattvānāmahaṃ nātha iti / svayaṃ ca sarvapāpanivṛttau sthātavyam / dānaṃ dātavyaṃ śīlaṃ rakṣitavyaṃ kṣāntyā saṃpādayitavyaṃ vīryamārabdhavyaṃ dhyānaṃ samāpattavyaṃ prajñāyāṃ parijayaḥ kartavyaṃ, anulomapratilomapratītyasamutpādo vyavalokayitavyaḥ, anyeṣām api tatra samādāpakena tadvarṇavādinā tatsamanujñena ca bhavitavyam / evaṃ satyeṣu yāvadbodhisattvanyāmāvakrāntau sattvaparipācane ca sthitvā anyeṣām api tatra samādāpakena tadvarṇavādinā tatsamanujñena ca bhavitavyam / tasyaivaṃ spṛhayata evaṃ śikṣamāṇasya anāvaraṇaṃ rūpaṃ yāvaddharmasthitiranāvaraṇā bhaviṣyatīti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ tathatāparivarto nāma ṣoḍaśaḥ //

Vaidya 161

ASP_17: avinivartanīyākāraliṅganimittaparivartaḥ saptadaśaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - avinivartanīyasya bhagavan bodhisattvasya mahāsattvasya ke ākārāḥ, kāni liṅgāni, kāni nimittāni? kathaṃ vā bhagavan vayaṃ jānīyāma ayamavinivartanīyo bodhisattvo mahāsattva iti? bhagavānāha - yā ca subhūte pṛthagjanabhūmiḥ, yā ca śrāvakabhūmiḥ, yā ca pratyekabuddhabhūmiḥ, yā ca buddhabhūmiḥ, iyaṃ tathatābhūmirityucyate / sarvāścaitāstathatāyā advayā advaidhīkārā avikalpā nirvikalpā iti tāṃ tathatāṃ tāṃ dharmatāmavataranti / tathatāyāṃ sthitastathatāṃ na kalpayati na vikalpayati, evamavatarati / evamavatīrṇo yathātathatāṃ śrutvāpi tato 'pi cāpakramya na kāṅkṣati na vimatiṃ karoti, na vicikitsati, naivamiti na dhandhāyati, api tu evametattathataivetyadhimuñcatyavagāhate, na ca yatkiṃcanapralāpī bhavati, arthasaṃhitāmeva vācaṃ bhāṣate nānarthasaṃhitām, na ca pareṣāṃ kṛtākṛtāni vyavalokayati / ebhiḥ subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo nānyeṣāṃ śramaṇānāṃ brāhmaṇānāṃ vā mukhamullokayati - ime bhagavantaḥ śramaṇā brāhmaṇā vā jñeyaṃ jānanti, dṛśyaṃ paśyantīti / na cānyān devānnamaskaroti, na cānyebhyo devebhyaḥ puṣpaṃ vā dhūpaṃ vā gandhaṃ vā mālyaṃ vā vilepanaṃ vā cūrṇaṃ vā vastraṃ vā chatraṃ vā dhvajaṃ vā ghaṇṭāṃ vā patākāṃ vā dīpaṃ vā dātavyaṃ manyate, na cānyaṃ devaṃ vyapāśrayate / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ / sa khalu punaḥ subhūte avinivartanīyo bodhisattvo mahāsattvo nāpāyeṣūpapadyate, na ca strībhāvaṃ parigṛhṇāti //

punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo daśakuśalān karmapathān samādāya vartate / sa ātmanā ca prāṇātipātātprativirato bhavati, parān api ca prāṇātipātaviramaṇāya samādāpayati / ātmanā ca adattādānātprativirato bhavati, parān api ca adattādānaviramaṇāya samādāpayati / ātmanā ca kāmamithyācārātprativirato bhavati, parān api ca kāmamithyācāraviramaṇāya samādāpayati / ātmanā ca surāmaireyamadyapramādasthānātprativirato bhavati, parān api surāmaireyamadyapramādasthānaviramaṇāya samādāpayati / ātmanā ca anṛtavacanātprativirato bhavati, parān api ca anṛtavacanaviramaṇāya samādāpayati / ātmanā ca piśunavacanātprativirato bhavati, parān api ca piśunavacanaviramaṇāya samādāpayati / ātmanā ca paruṣavacanātprativirato bhavati, parān api ca paruṣavacanaviramaṇāya samādāpayati / ātmanā ca saṃbhinnapralāpātprativirato bhavati, parān api ca saṃbhinnapralāpaviramaṇāya samādāpayati / ātmanā ca abhidhyātaḥ prativirato bhavati, parān api ca abhidhyānaviramaṇāya samādāpayati / (Vaidya 162) ātmanā ca vyāpādātprativirato bhavati, parān api ca vyāpādaviramaṇāya samādāpayati / ātmanā ca mithyādarśanātprativirato bhavati, parān api ca mithyādarśanaviramaṇāya samādāpayati / evaṃ khalu subhūte avinivartanīyo bodhisattvo mahāsattvaḥ svayaṃ ca daśakuśalān karmapathān samādāya vartate, parān api ca daśakuśaleṣu karmapatheṣu saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati pratiṣṭhāpayati dṛḍhīkaroti / sa svapnāntaragato 'pi daśakuśalān karmapathānekaikato vā bāhulyato vā sarveṇa sarvaṃ sarvathā sarvaṃ nādhyāpadyate, cittenāpi na samudācarati / tasya khalu punaḥ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya svapnāntaragatasyāpi daśakuśalāḥ karmapathā āmukhībhavanti / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo yaṃ yaṃ dharmaṃ paryavāpnoti, dadāti ca, taṃ taṃ evaṃcittaḥ paryavāpnoti, dadāti ca - imamahaṃ dharmaṃ sarvasattvānāmarthāya paryavāpnomi dadāmi ca, hitāya sukhāya ca / iti caiṣa bhavatu, anayā dharmadeśanayā dhārmikā abhiprāyāḥ sarvasattvānāṃ paripūryantāmiti / tacca dharmadānaṃ sarvasattvasādhāraṇaṃ karoti / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na kāṅkṣati, na vimatiṃ karoti, na vicikitsati na dhandhāyati, hitavacanaś ca bhavati, mitavacanaś ca bhavati, snigdhavacanaś ca bhavati, alpastyānamiddhaś ca bhavati, niranuśayaś ca bhavati / so 'bhikrāman vā pratikrāman vā na bhrāntacitto 'bhikrāmati vā, pratikrāmati vā / upasthitasmṛtirabhikrāmati, upasthitasmṛtiḥ pratikrāmati / na vilambitaṃ pādaṃ bhūmerutkṣipati, na vilambitaṃ pādaṃ bhūmau nikṣipati / sukhamevotkṣipati, sukhaṃ nikṣipati / na ca sahasā pādaṃ bhūmerutkṣipati, na ca sahasā pādaṃ bhūmau nikṣipati, paśyannaiva bhūmipradeśamākrāmati / tasya khalu punaḥ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya śarīre cīvaraparibhogo na yūkilo bhavati / sa caukṣasamudācāraś ca bhavati / alpābādhaś ca bhavati / alpādīnavaś ca bhavati / yāni khalu punaranyeṣāṃ sattvānāmaśītiḥ kṛmikulasahasrāṇi kāye saṃbhavanti, tāni tasya kāye sarveṇa sarvaṃ sarvathā sarvaṃ na saṃbhavanti / tatkasya hetoḥ? tathā hi tasya tāni kuśalamūlāni sarvalokābhyudgatāni bhavanti //

yathā yathā ca tasya tāni kuśalamūlāni vivardhante, tathā tathā sa bodhisattvo mahāsattvaḥ kāyapariśuddhiṃ ca parigṛhṇīte, vākpariśuddhiṃ ca parigṛhṇīte, cittapariśuddhiṃ ca parigṛhṇīte / subhūtirāha - kā punarbhagavaṃstasya bodhisattvasya mahāsattvasya cittapariśuddhirveditavyā? (Vaidya 163) bhagavānāha - yathā yathā subhūte tasya bodhisattvasya mahāsattvasya tāni kuśalamūlāni vivardhante, tathā tathā sa bodhisattvo mahāsattvaścittālpakṛtyatāṃ ca parigṛhṇīte, cittāśāṭhyatāṃ ca cittāmāyāvitāṃ ca cittākuṭilatāṃ cittāvaṅkatāṃ ca parigṛhṇīte, yayā ca subhūte cittapariśuddhyā śrāvakapratyekabuddhabhūmimatikrānto bhavati / iyaṃ subhūte tasya bodhisattvasya mahāsattvasya cittapariśuddhirveditavyā / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāṃ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo na lābhasatkāraślokaguruko bhavati, na cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraguruko bhavati, nerṣyāmātsaryabahulo bhavati / na ca gambhīreṣu dharmeṣu bhāṣyamāṇeṣu saṃsīdati / sthirabuddhiś ca bhavati, gambhīrabuddhiś ca bhavati, satkṛtya ca parato dharmaṃ śṛṇoti / yaṃ ca satkṛtya parato dharmaṃ śṛṇoti, taṃ sarvaṃ prajñāpāramitāyāṃ saṃsyandayati / yāni ca laukikāni śilpasthānakarmasthānāni, tāni sarvāṇi prajñāpāramitāmāgamya dharmatayā saṃsyandayati / na ca kaṃciddharma samanupaśyati, yaṃ na dharmadhātunā yojayati / sarvameva ca taṃ prayujyamānaṃ samanupaśyati / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvaḥ avinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte māraḥ pāpīyānaṣṭau mahānirayānabhinirmāya tatra ekaikasmin mahāniraye bahūni bodhisattvaśatāni bahūni bodhisattvasahasrāṇi bahūni bodhisattvaśatasahasrāṇyabhinirmāya avinivartanīyaṃ bodhisattvaṃ mahāsattvamevaṃ vadet - ye tathāgatena avinivartanīyā bodhisattvā mahāsattvā vyākṛtāḥ, te eteṣu mahānirayeṣūpapannāḥ / tvamapyevaṃ mahānirayeṣu prapatsyase, yatastvamavinivartanīyo vyākṛtaḥ / punareva tvametadbodhicittaṃ pratideśaya, pratiniḥsṛja / kiṃ te buddhatvena? evaṃ tvaṃ na nirayeṣūpapatsyase / evaṃ tvaṃ kurvan svargopago bhaviṣyasīti / sacedevam api bodhisattvasya mahāsattvasya cittaṃ na kṣubhyati, na calati, evaṃ jānāti - asthānametadanavakāśaḥ, yadavinivartanīyo bodhisattvo mahāsattvo 'pāyeṣūpapadyate iti / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇa avinivartanīyaṃ bodhisattvaṃ mahāsattvamupasaṃkramyaivaṃ vakṣyati - yadetattvayā pūrvaṃ śrutaṃ tatpratideśaya, yattvayā pūrvaṃ parigṛhītaṃ tatpratiniḥsṛja / sacettvamevaṃ pratideśayiṣyasi, sacettvamevaṃ pratiniḥsrakṣyasi, evaṃ vayaṃ tvāṃ punaḥ punarupasaṃkramiṣyāmaḥ / yadetattvayedānīṃ śrutam, naitadbuddhavacanam / kavikṛtaṃ kāvyam etat / yatpunaridamahaṃ bhāṣe, etadbuddhabhāṣitam, etadbuddhavacanamiti / etacchrutvā sacedbodhisattvaḥ kṣubhyati calati, veditavyametatsubhūte - nāyaṃ vyākṛto bodhisattvastathāgataiḥ / aniyato 'yaṃ (Vaidya 164) bodhisattvo 'nuttarāyāṃ samyaksaṃbodhau / nāyamavinivartanīyadhātau sthita iti / sacetpunaḥ subhūte bodhisattvo mahāsattvo na kṣubhyati na calati, śrutvāpi cemāṃ vācaṃ mārasya pāpīyasaḥ dharmatāmeva pratisarati, anutpādamevānirodhamevānabhisaṃskārameva pratisarati, na parasya śraddhayā gacchati / tadyathāpi nāma subhūte arhan bhikṣuḥ kṣīṇāsravo na parasya śraddhayā gacchati dharmatāyāṃ pratyakṣakārī / asaṃhāryo bhavati māreṇa pāpīyasā / evameva subhūte avinivartanīyo bodhisattvo mahāsattvo 'navamardanīyaḥ śrāvakayānikaiḥ pudgalaiḥ pratyekabuddhayānikaiś ca / apratyudāvartanīyadharmā bhavati, śrāvakabhūmau vā pratyekabuddhabhūmau vā niyato bhavati sarvajñatāyāṃ samyaksaṃbodhiparāyaṇaḥ / sa khalu punaḥ subhūte bodhisattvo mahāsattvo yadā avinivartanīyadhātau sthito bhavati, tadā aparapraṇeyo bhavati / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyaṃ bodhisattvaṃ mahāsattvamupasaṃkramya kaścidevaṃ vakṣyatisaṃsāracārikaiṣā, naiṣā bodhisattvacārikā / ihaiva tvaṃ duḥkhasyāntaṃ kuru / na bhūyastāni saṃsārāvacarāṇi duḥkhadaurmanasyāni pratyanubhaviṣyasīti / aho bata tavāyamihaiva tāvadātmabhāvo 'nabhinirvṛtto bhaviṣyati, kutaḥ punastvamanyamātmabhāvaṃ parigrahītavyaṃ manyase iti vā / sacedevam api na kṣubhyati na calati, tamenaṃ māraḥ pāpīyān svayamevaṃ vakṣyati - icchasi tvaṃ draṣṭuṃ tān bodhisattvān mahāsattvān yairgaṅgānadīvālukopamān kalpān buddhā bhagavantaḥ pratyupasthitāścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ, gaṅgānadīvālukopamānāṃ buddhānāṃ bhagavatāmantikeṣu brahmacaryaṃ caritam, gaṅgānadīvālukopamā eva buddhā bhagavantaḥ paryupāsitāḥ paripṛṣṭāḥ paripraśnīkṛtāś ca asyaiva bodhisattvayānasyārthāya kathaṃ bodhisattvairmahāsattvaiḥ sthātavyamiti? yathā ca bodhisattvairmahāsattvaiḥ sthātavyam, tathā ca taistathāgatairevākhyātam / tathāpi sthitvā tathā caritvā tathaiva yogamāpadya adyāpi taireva tāvanna anuttarā samyaksaṃbodhirabhisaṃbuddhā / tathā avavādānuśāsanyāṃ sthitaistathā śikṣamāṇaiḥ sarvajñatā nānuprāptā / kutaḥ punastvamanuttarāṃ samyaksaṃbodhimanuprāpsyasīti? sacedevam api na kṣubhyati na calati, taṃ māraḥ pāpīyāṃstasminneva pṛthivīpradeśe bhikṣūnabhinirmāyaivaṃ vakṣyati - ete bhikṣavo 'rhantaḥ kṣīṇāsravāḥ saṃvṛttāḥ, ye bodhaye saṃprasthitā abhūvan, tatra tarhi arhattvamanuprāptā arhattve sthitāḥ / kutaḥ punastvamanuttarāṃ samyaksaṃbodhimanuprāpsyatīti? sacetkhalu punarevam api bhāṣyamāṇe evaṃ nirdiśyamāne bodhisattvasya mahāsattvasya cittaṃ na kṣubhyati na calati, ayaṃ bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ / sacedbodhisattvasya mahāsattvasya cittaṃ parataḥ śrutvaivaṃ vivekapadāni dharmatāyā na parihīyate, na pratyudāvartate 'sya mānasam, na cānyathābhāvaścittasya bhavati, tāni ca sarvāṇi mārakarmāṇi tathā saṃjānāti - asthānaṃ subhūte anavakāśaḥ, yatsa bodhisattvo mahāsattvastathā caran pāramitāsu na sarvajñatāmanuprāpnuyāt -(Vaidya 165) asthānametadanavakāśo yattathā caratastathā śikṣamāṇasya bodhisattvasya mahāsattvasya yathā tathāgatairākhyātaṃ tayā caryayā avirahitasya ebhiḥ pāramitāpratisaṃyuktairmanasikārairviharato māraḥ pāpīyānnāvatāraṃ lapsyate / sacedbodhisattvo mahāsattvo mārakarmāṇi budhyate, parataś ca śrutvā vivekapadāni na parihīyate, na pratyudāvartate 'sya mānasam, na cāsya cittamanyathā bhavati, tāni ca mārakarmāṇi tathā saṃjānāti / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo na rūpasaṃjñāmabhisaṃskāroti, na rūpasaṃjñāmutpādayati / evaṃ na vedanāsaṃjñāṃ na saṃjñāsaṃjñāṃ na saṃskārasaṃjñām / na vijñānasaṃjñāmabhisaṃskaroti, na vijñānasaṃjñāmutpādayati / tatkasya hetoḥ? tathā hi avinivartanīyo bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyairdharmairbodhisattvanyāmāvakrāntaḥ / tam api dharmaṃ nopalabhate nābhisaṃskāroti notpādayati / tata ucyate anutpādajñānakṣāntiko bodhisattvo mahāsattvo 'vinivartanīya iti / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvamevaṃ vicchandayiṣyati - ākāśasamaiṣā yaduta sarvajñatā / asanneṣa dharmo yaduta sarvajñatā / asaṃvidyamāna eṣa dharmo yaduta sarvajñatā / ko 'trājñāsyati, ko 'trābhisaṃbhotsyate? naitena kaścinniryāsyati - yaścābhisaṃbudhyeta, yaccābhisaṃboddhavyam, yaś ca ājānīyāt, yacca ājñātavyam / sarvatra te dharmā ākāśasamāḥ / nirarthakaṃ tvaṃ vihanyase / mārakarmairvaitatparidīpitaṃ yaduta anuttarā samyaksaṃbodhirabhisaṃboddhavyeti, naitadbuddhabhāṣitamiti / tena kulaputreṇa vā kuladuhitrā vā evaṃ jñātavyamevaṃ samanvāhartavyamevaṃ veditavyam - mārakarmaivaitat, yeyaṃ vivecanatā / evaṃ cintayitvā tatra dṛḍhacittena bhavitavyam, aprakampyacittenāsaṃhāryacittena bhavitavyam / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabhūminirvṛttaḥ sarvajñatāyāṃ pravṛtto bhavati / sa ākāṅkṣan prathamaṃ dhyānaṃ samāpadyate / tathā dvitīyaṃ tathā tṛtīyaṃ tathā caturthaṃ dhyānaṃ samāpadyate / sa ebhiścaturbhirdhyānairviharati, dhyānaparijayaṃ ca karoti, dhyānāni ca samāpadyate, na ca dhyānavaśenopapadyate / sa punareva kāmāvacarān dharmānadhyālambate / idam api subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṃ veditavyam //

punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvo na nāmaguruko bhavati, na kīrtiśabdaślokaguruko bhavati, na nāmni sajjate / so 'saṃkṣubhitacitto bhavati, sarvasattveṣu (Vaidya 166) hitacittaś ca bhavati / so 'bhikrāman vā pratikrāman vā abhrāntacitto 'bhikrāmati, abhrāntacittaḥ pratikrāmati / smṛtimānevābhikrāmati, smṛtimāneva pratikrāmati / sacetso 'gāramadhyāvasati, nāsya bhavatyadhimātraḥ kāmeṣu kāmābhiṣvaṅgo vā abhiprāyo vā / sa nirvitsaṃjñyeva kāmān paribhuṅkte / sa utrastasaṃjñyeva kāmān paribhuṅkte / tadyathāpi subhūte caurakāntāramadhyagataḥ puruṣaḥ āhārakṛtyaṃ kurvannutrastasaṃjñyevāhāraṃ kuryāt, gamanasaṃjñyevāhāraṃ kuryāt, kadā nu khalu nāma ahamitaścaurakāntārādatikrānto bhaviṣyāmītyevaṃsaṃjñī aviśrabdhamāhāramāharati / evameva subhūte avinivartanīyā bodhisattvā mahāsattvā agāramadhyāvasanto yān yāneva kāmān paribhuñjate, tāṃstānanarthikā eva agṛddhā eva asaktā eva kāmān paribhuñjate / anarthikā eva ca te bhavanti priyarūpasātarūpaiḥ pañcabhiḥ kāmaguṇaiḥ / te 'gāramadhyāvasanto na samaviṣameṇa jīvikāṃ kalpayanti / dharmeṇaiva jīvikāṃ kalpayanti nādharmeṇāpi / maraṇamupagacchanti na tveva pareṣāmapamardanaṃ kurvanti / tatkasya hetoḥ? tathā hi taiḥ satpuruṣairmahāpuruṣairatipuruṣaiḥ puruṣapravaraiḥ puruṣaśobhanaiḥ puruṣarṣabhaiḥ puruṣodāraiḥ puruṣaśauṭīraiḥ puruṣapuṃgavaiḥ puruṣadhuryaiḥ puruṣapadmaiḥ puruṣapuṇḍarīkaiḥ puruṣājāneyaiḥ puruṣanāgaiḥ puruṣasiṃhaiḥ puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ / evaṃ hi subhūte agāramadhyāvasanti bodhisattvā mahāsattvā yathāpi nāma prajñāpāramitābalādhānaprāptatvāt / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgatā bodhisattvā mahāsattvā avinivartanīyā anuttarāyāḥ samyaksaṃbodherdhārayitavyāḥ //

punaraparaṃ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya vajrapāṇirmahāyakṣo nityānubaddho bhavati / sa durdharṣo bhavati, anatikramaṇīyaś ca bhavati manuṣyairvā amanuṣyairvā, durāsadaḥ sarvasattvānām / sa na vikṣiptacitto bhavati, na vikalendriyo bhavati, paripūrṇaindriyaś ca bhavati nāparipūrṇendriyaḥ / puruṣavṛṣabhendriyasamanvāgataś ca bhavati nāsatpuruṣaḥ / sa yānīmāni strīṇāṃ vaśīkaraṇāni mantrajāpyauṣadhividyābhaiṣajyādīni, tāni sarvāṇi sarveṇa sarvaṃ na prayojayati / śuddhājīvaś ca bhavati na mithyājīvaḥ / na vigrahavivādaśīlaḥ / ṛjudṛṣṭikaś ca bhavati / nātmotkarṣī na parapaṃsakaḥ / sa ebhiścānyaiś ca guṇaiḥ samanvāgato bhavati / sa na striyaṃ na ca puruṣaṃ vyākaroti - putro vā te bhaviṣyati, duhitā vā te bhaviṣyatīti / tasyaivamādikā evaṃrūpā ādeyatādoṣā na bhavanti / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya ye ākārā yāni liṅgāni yāni nimittāni yairākārairyairliṅgairyairnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo veditavyo 'nuttarāyāḥ samyaksaṃbodheḥ, tānākārāṃstāni liṅgāni tāni nimittāni deśayiṣyāmi / te punaḥ katame? tadyathā - na te skandhāyatanadhātupratītyasamutpādayogānuyogamanuyuktā viharanti, na saṃgaṇikārāmakathāyogānuyogamanuyuktā viharanti, na rājakathāyogānuyogamanuyuktā viharanti, na caurakathāyogānuyogamanuyuktā viharanti, na senākathāyogānuyogamanuyuktā (Vaidya 167) viharanti, na yuddhakathāyogānuyogamanuyuktā viharanti, na grāmanagaranigamajanapadarāṣṭrarājadhānīkathāyogānuyogamanuyuktā viharanti, nātmakathāyogānuyogamanuyuktā viharanti, nāmātyamahāmātrakathāyogānuyogamanuyuktā viharanti, na strīpuruṣanapuṃsakakathāyogānuyogamanuyuktā viharanti, na yānodyānavihāraprāsādahradasarastaḍāgapuṣkariṇīvanārāmaśailakathāyogānuyogamanuyuktā viharanti, na yakṣarākṣasapretapiśācakaṭapūtanakumbhāṇḍakathāyogānuyogamanuyuktā viharanti, nānnapānavastrābharaṇagandhamālyavilepanakathāyogānuyogamanuyuktā viharanti, na vīthīcatvaraśṛṅgāṭakaviśikhāpaṇaśibikākuṭumbakathāyogānuyogamanuyuktā viharanti, na gītanṛtyākhyāyikānaṭanartakacāraṇakathāyogānuyogamanuyuktā viharanti, na sāgaranadīdvīpakathāyogānuyogamanuyuktā viharanti, na dharmaviruddhakathāyogānuyogamanuyuktā viharanti, na pṛthagjanaratikathāyogānuyogamanuyuktā viharanti, api tu prajñāpāramitākathāyogānuyogamanuyuktā viharanti / avirahitāś ca bhavanti sarvajñatāpratisaṃyuktairmanasikāraiḥ / na ca te kalahabhaṇḍanavigrahavivādakathāyogānuyogamanuyuktā viharanti / dharmakāmā eva ca te bhavanti, nādharmakāmāḥ / abhedavarṇavādinaś ca te bhavanti, na bhedavarṇavādinaḥ / mitrakāmāś ca te bhavanti, nāmitrakāmāḥ / dharmavādinaś ca te bhavanti, nādharmavādinaḥ / te tathāgatadarśanamevākāṅkṣanta ākāṅkṣanti anyeṣu lokadhātuṣu ye tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti, teṣāmantike upapattaye cittamutpādayanti / te ākāṅkṣantastatropapadyante / evaṃ te avirahitā bhavanti tathāgatadarśanena tathāgataparyupāsanena tathāgataparyupasthānena ca //

punaraparaṃ subhūte avinivartanīyā bodhisattvā mahāsattvāḥ kāmāvacarebhyo devebhyaścyutā rūpāvacarebhya ārūpyāvacarebhyo vā devebhyaścyutāḥ santaḥ ihaiva madhyadeśe jambūdvīpe pratyājāyante / yatra sattvāḥ kalāsu kovidāḥ, kāvyeṣu kovidāḥ, mantreṣu kovidāḥ, vidyāsu kovidāḥ, śāstreṣu kovidāḥ, nimitteṣu kovidāḥ, dharmārthakovidāḥ / alpakāḥ pratyantajanapadeṣu pratyājāyante, yadbhūyastvena madhyadeśe pratyājāyante / ye 'pi pratyanteṣu janapadeṣu pratyājāyante, te 'pi mahānagareṣu pratyājāyante / ete 'pi teṣāṃ guṇāḥ saṃvidyante / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya naivaṃ bhavati - avinivartanīyo vāham, na vāhamavinivartanīya iti / nāsyaivaṃ vicikitsotpadyate, na cāsya saṃśayo bhavati, svasyāṃ bhūmau nāpyasya saṃsīdanā bhavati / tadyathāpi nāma subhūte srotaāpannaḥ srotaāpattiphale svakāyāṃ bhūmau na kāṅkṣati na vicikitsati / na cāsya saṃśayo bhavati / svasyāṃ bhūmau nāpyasya saṃsīdanā bhavati / utpannotpannāni ca mārakarmāṇi kṣipramevābudhyate / na cotpannotpannānāṃ mārakarmaṇāṃ vaśena gacchati / tadyathāpi nāma subhūte puruṣa ānantaryakārī ānantaryacittena avirahito bhavati, yāvanmaraṇāvasthāyām, na taccittaṃ śaknoti prativinodayituṃ (Vaidya 168) vā viṣkambhayituṃ vā / anuvartata evāsya taccittaṃ yāvanmaraṇakālasamaye 'pi / evameva subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyacittaṃ sthitaṃ bhavati, svakāyāmavinivartanīyāyāṃ bhūmāvavikampyaṃ bhavati / sadevamānuṣāsureṇāpi lokena na śakyaṃ cālayituṃ vā kampayituṃ vā / utpannotpannāni ca mārakarmāṇyeva budhyate / na cotpannotpannānāṃ mārakarmaṇāṃ vaśena gacchati / tasya svasyāṃ bhūmau niṣkāṅkṣasya nirvicikitsasya jātivyativṛttasyāpi na śrāvakacittaṃ na pratyekabuddhacittaṃ votpadyate / jātivyativṛttasyāpyevaṃ bhavatināhaṃ nābhisaṃbhotsye / abhisaṃbhotsye evāhamanuttarāṃ samyaksaṃbodhiṃ svasyāṃ bhūmau sthitaḥ / aparapraṇeyo bhavati, anavamardanīyaś ca bhavati svasyāṃ bhūmau / tatkasya hetoḥ? tathā hi sa sthito 'saṃhāryeṇa cittena asaṃhāryeṇa jñānena samanvāgato bhavati / sacetkhalu punarmāraḥ pāpīyān buddhaveṣeṇopasaṃkrāmet, tamupasaṃkramyaivaṃ vadet - ihaiva tvamarhattvaṃ sākṣātkuru / na tvaṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau / na tava te ākārāstāni liṅgāni tāni nimittāni vā saṃvidyante, yairākārairyairliṅgairyairnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / kiṃ vātra tvaṃ carasīti? sacetpunarbodhisattvasya mahāsattvasya anyathā cittaṃ bhavati, veditavyametatsubhūte nāyaṃ bodhisattvo vyākṛtaḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhāviti / sacetpunarevaṃ samanvāharati - māro batāyaṃ pāpīyān buddhaveṣamabhinirmāyopasaṃkrāntaḥ, mārādhiṣṭhito vā māranirmito veti, nāyaṃ tathāgataḥ / yathoktaṃ tathāgatenārhatā samyaksaṃbuddhena tathā tannānyathā / sacedevaṃ pratyavekṣate, evaṃ samanvāharati - māro batāyaṃ pāpīyān buddhādhiṣṭhānaṃ kṛtvā māṃ vivecayitukāmo 'nuttarāyāḥ samyaksaṃbodhita iti / sacenmāraḥ pratyudāvartate, veditavyametatsubhūte vyākṛto 'yaṃ bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ / sthito 'yaṃ bodhisattvo mahāsattvo 'vinivartanīyāyāṃ bodhisattvabhūmau / sacetsubhūte bodhisattvasya mahāsattvasya ime ākārā imāni liṅgāni imāni nimittāni saṃvidyante, veditavyametatsubhūte yathā asyeme guṇāḥ / addhā batāyaṃ bodhisattvo mahāsattvo vyākṛtaḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ / sthito 'yaṃ bodhisattvo mahāsattvo 'vinivartanīyāyāṃ bodhisattvabhūmau / tatkasya hetoḥ? tathā hyasya te ākārāstāni liṅgāni tāni nimittāni saṃvidyante, yāni avinivartanīyasya bodhisattvasya mahāsattvasya / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvaḥ saddharmaparigrahasya kṛtaśaḥ ātmaparityāgam api karoti, jīvitaparityāgam api karoti / tasmādbodhisattvo mahāsattvo 'vinivartanīyaḥ saddharmaparigrahāya paramudyogamāpadyate atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ premṇā ca gauraveṇa ca / dharmakāyā buddhā bhagavanta iti dharme prema ca gauravaṃ copādāya (Vaidya 169) saddharmaparigrahaṃ karoti / nāyaṃ kevalamatītānāmeva buddhānāṃ bhagavatāṃ saddharmaparigrahaḥ, pratyutpannānām api buddhānāṃ bhagavatāmeṣa eva saddharmaparigrahaḥ, anāgatānām api buddhānāṃ bhagavatāmeṣa eva saddharmaparigrahaḥ - aham api tatra teṣāmanāgatānāṃ buddhānāṃ bhagavatāṃ saṃkhyāṃ gaṇanāṃ praviṣṭa iti, aham api tatra vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, mamāpyeṣa eva saddharmaparigraha iti / sa imamapyarthavaśaṃ saṃpaśyan saddharmaparigrahasya kṛtaśa ātmaparityāgam api karoti, jīvitaparityāgam api karoti / na ca tatra saṃsīdati, na ca kausīdyamāpadyate / ebhir api subhūte ākārairebhirliṅgairebhirnimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte avinivartanīyo bodhisattvo mahāsattvastathāgatasyārhataḥ samyaksaṃbuddhasya dharmaṃ deśayato na kāṅkṣati, na vicikitsati / subhūtirāha - kiṃ tathāgatasyaiva bhagavan dharmaṃ deśayato na kāṅkṣati na vicikitsati, na śrāvakasya? bhagavānāha - śrāvakasyāpi subhūte dharmaṃ deśayato na kāṅkṣati na vicikitsati / tatkasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā / tena sarvadharmāṇāṃ dharmatāmaviruddhāṃ śṛṇoti / śṛṇvaṃś ca na kāṅkṣati, na vicikitsati / ebhiḥ subhūte guṇaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo bhavati / imāny api subhūte avinivartanīyasya bodhisattvasya mahāsattvasya ākāraliṅganimittāni veditavyānyanuttarāyāḥ samyaksaṃbodheriti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmavinivartanīyākāraliṅganimittaparivarto nāma saptadaśaḥ //

Vaidya 170

ASP_18: śūnyatāparivarto 'ṣṭādaśaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - āścaryaṃ bhagavan mahāguṇasamanvāgato bodhisattvo mahāsattvaḥ / apramāṇaguṇasamanvāgato bhagavan bodhisattvo mahāsattvaḥ / aparimitaguṇasamanvāgato bhagavan bodhisattvo mahāsattvaḥ / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / tatkasya hetoḥ? avinivartanīyena hi subhūte bodhisattvena mahāsattvena anantamaparyantaṃ jñānaṃ pratilabdhamasaṃhāryaṃ sarvaśrāvakapratyekabuddhaiḥ //

subhūtirāha - pratibalo bhagavan avinivartanīyasya bodhisattvasya mahāsattvasya gaṅgānadīvālukopamān kalpānākārān liṅgāni nimittāni nirdeṣṭum / ata eva bhagavan bodhisattvasya mahāsattvasya gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāpratisaṃyuktāni sūcayitavyāni / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - sādhu sādhu subhūte yastvaṃ gambhīrāṇi gambhīrāṇi sthānānyārabhya nigamayitukāmaḥ / gambhīramiti subhūte śūnyatāyā etadadhivacanam / ānimittasya apraṇihitasya anabhisaṃskārasya anutpādasya ajāterabhāvasya virāgasya nirodhasya nirvāṇasya vigamasyaitatsubhūte adhivacanaṃ yaduta gambhīramiti //

subhūtirāha - eteṣāmeva bhagavan kevalametaddharmāṇāmadhivacanaṃ na punaḥ sarvadharmāṇām? bhagavānāha - sarvadharmāṇāmapyetatsubhūte adhivacanaṃ yaduta gambhīramiti / tatkasya hetoḥ? rūpaṃ hi subhūte gambhīram / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ hi subhūte gambhīram / kathaṃ ca subhūte rūpaṃ gambhīram? kathaṃ vedanā saṃjñā saṃskārāḥ? kathaṃ ca subhūte vijñānaṃ gambhīram? yathā subhūte tathatā, tathā gambhīraṃ rūpam / evaṃ vedanā saṃjñā saṃskārāḥ / yathā subhūte tathatā, tathā gambhīraṃ vijñānam / tatra subhūte yathā rūpatathatā, tathā gambhīraṃ rūpam / yathā vedanātathatā saṃjñātathatā saṃskāratathatā / tatra subhūte yathā vijñānatathatā, tathā gambhīraṃ vijñānam / yatra subhūte na rūpam, iyaṃ rūpasya gambhīratā / yatra subhūte na vedanā na saṃjñā na saṃskārā na vijñānam, iyaṃ vedanāsaṃjñāsaṃskārāṇām, iyaṃ vijñānasya gambhīratā //

subhūtirāha - āścaryaṃ bhagavan yāvatsūkṣmeṇopāyena rūpataś ca nivārito nirvāṇaṃ ca sucitam / evaṃ vedanā saṃjñā saṃskārāḥ / yāvatsūkṣmeṇopāyena vijñānataś ca nivārito nirvāṇaṃ ca sūcitam / bhagavānāha - imāni subhūte gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāpratisaṃyuktāni yaścintayiṣyanti tulayiṣyati upanidhyāsyati - evaṃ mayā sthātavyaṃ yathā prajñāpāramitāyāmājñaptam / evaṃ mayā śikṣitavyaṃ yathā prajñāpāramitāyāmākhyātam / evaṃ mayā pratipattavyaṃ yathā prajñāpāramitāyāmupadiṣṭam / tathā saṃpādayamānastathopanidhyāyaṃstathopaparīkṣamāṇastathā prayujyamānastathā ghaṭamānastathā vyāyacchamāna ekadivasamapyatra yogamāpadyate / ayaṃ bodhisattvo mahāsattvastenaikadivasena kiyatkarma karoti? tadyathāpi nāma subhūte kaścideva puruṣo rāgacarito vitarkacaritaḥ / tasya puruṣasya rāgacaritasya vitarkacaritasya striyā abhirūpayā prāsādikayā darśanīyayā saha saṃketaḥ kṛto bhavet / sā khalu punaḥ strī (Vaidya 171) paraparigṛhītā bhavet / na vaśayedātmānamagārānniṣkramitum / tatkiṃ manyase subhūte kiṃpratisaṃyuktāstasya puruṣasya vitarkāḥ pravarteran? subhūtirāha - strīpratisaṃyuktā eva bhagavaṃstasya puruṣasya vitarkāḥ pravarteran - iyamāgacchati, iyamāgatā / tayā sārdhamevaṃ kariṣyāmi, evaṃ ramiṣyāmi, evaṃ krīḍiṣyāmi, evaṃ pravicārayiṣyāmīti / bhagavānāha - tatkiṃ manyase subhūte divasasyātyayena tasya puruṣasya kiyanto vitarkā utpadyeran? subhūtirāha - bahavo bhagavan divasasyātyayena tasya puruṣasya vitarkā utpadyeran / bhagavānāha - yāvantaḥ subhūte tasya puruṣasya divasasyātyayena vitarkā utpadyeran, iyataḥ subhūte kalpān bodhisattvo mahāsattvaśchorayati vipṛṣṭhīkaroti saṃsārādvyantīkaroti, ya iha prajñāpāramitāyāṃ yathājñaptaṃ yathākhyātaṃ yathopadiṣṭaṃ yathoddiṣṭaṃ yathānirdiṣṭaṃ tiṣṭhati śikṣate pratipadyate upanidhyāyati yogamāpadyate, tāṃś ca doṣān vivarjayati, yairdoṣairbodhisattvo mahāsattvo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ / evaṃ hi subhūte yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāyogamanuyuktaḥ, anena vihāreṇa viharan yaduta prajñāpāramitāpratisaṃyuktairmanasikāraiḥ, ekadivasena tāvatkarma karoti / yaś ca prajñāpāramitāvirahito bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt, ayameva tato viśiṣyate yo 'yaṃ bodhisattvo mahāsattva evamekadivasam api prajñāpāramitāyāṃ yogamāpadyate //

punaraparaṃ subhūte yaś ca bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan srotaāpannebhyo dānaṃ dadyāt, pratiṣṭhāpayet, evaṃ sakṛdāgāmiṣvanāgāmiṣvarhatsu dānaṃ dadyāt, pratiṣṭhāpayet / pratyekabuddheṣu dānaṃ dadyāt pratiṣṭhāpayet / tathāgateṣvarhatsu samyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, virahitaś ca prajñāpāramitāyā / yaś ca bodhisattvo mahāsattvo yathopadiṣṭaṃ yathoddiṣṭaṃ yathānirdiṣṭaṃ prajñāpāramitāyāṃ tathaiva yogamāpadyeta ekadivasam api / ayaṃ bodhisattvo mahāsattvastataḥ paurvakādbodhisattvadbahutaraṃ puṇyaṃ prasavati //

punaraparaṃ subhūte yo bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan srotaāpanneṣu yāvatsamyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, śīleṣu ca paripūrṇakārī bhavet, virahitaś ca prajñāpāramitayā bhavet / yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāvihārī tato manasikārādvyutthāya dharmaṃ deśayet, ayameva subhūte bodhisattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṃ puṇyaṃ prasavati //

punaraparaṃ subhūte yo bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan srotaāpanneṣu yāvatsamyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, śīleṣu ca paripūrṇakārī bhavet, kṣāntyā ca samanvāgato bhavet, virahitaś ca prajñāpāramitayā / yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāvihārī tato manasikāradvyutthāya dharmadānaṃ dadyāt, ayameva subhūte bodhisattvo mahāsattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṃ puṇyaṃ prasavati //

(Vaidya 172) punaraparaṃ subhūte yo bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan srotaāpanneṣu yāvatsamyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, śīleṣu paripūrṇakārī kṣāntyā ca samanvāgataḥ, ārabdhavīryaḥ san dhyāneṣu bodhipakṣeṣu ca dharmeṣu yogamāpadyeta, virahitaś ca prajñāpāramitayā / yaś ca khalu punaḥ subhūte bodhisattvo mahāsattvastathā dharmadānaṃ datvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayet, ayameva subhūte bodhisattvo mahāsattvastataḥ paurvakādbodhisattvādbahutaraṃ puṇyaṃ prasavati //

punaraparaṃ subhūte bodhisattvo mahāsattvastathā dharmadānaṃ datvā prajñāpāramitoktena pariṇāmena anuttarāyāṃ samyaksaṃbodhau pariṇāmayet, ayaṃ tato bahutaraṃ puṇyaṃ prasavati //

punaraparaṃ subhūte bodhisattvo mahāsattvastathā dharmadānaṃ datvā prajñāpāramitoktena pariṇāmena anuttarāyāṃ samyaksaṃbodhau pariṇāmayet, pariṇāmya ca pratisaṃlāne na punareva yogamāpadyeta / yaś ca khalu punaḥ subhūte bodhisattvo mahāsattvastathā dharmadānameva dadyāt, na punaḥ pratisaṃlāne yogamāpadyeta, sa bodhisattvo mahāsattvo na tāvatpuṇyaṃ prasavati, yāvadya evaṃ dharmadānaṃ dadad bodhisattvo mahāsattvaḥ pratisaṃlāne ca punareva yogamāpadyamānaḥ prajñāpāramitayā ca parigṛhītastatpratisaṃlānamavirahitaṃ karoti prajñāpāramitayā, ayaṃ bodhisattvo mahāsattvo bahutaraṃ puṇyaṃ prasavati //

subhūtirāha - yadā bhagavan abhisaṃskāro vikalpa ityuktaṃ bhagavatā, tadā kathaṃ bahutaraṃ puṇyaṃ prasavatītyucyate? bhagavānāha - so 'pīdānīṃ subhūte puṇyābhisaṃskāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ śūnyaka ityevākhyāyate, riktaka ityevākhyāyate, tucchaka ityevākhyāyate, asāraka ityevākhyāyate / yathā yathā khalu punaḥ subhūte bodhisattvo mahāsattva evaṃ sarvadharmān pratyavekṣate, tathā tathā subhūte bodhisattvo mahāsattvo 'virahito bhavati prajñāpāramitayā / yathā yathā ca subhūte bodhisattvo mahāsattvo 'virahito bhavati prajñāpāramitayā, tathā tathā aprameyamasaṃkhyeyaṃ puṇyaṃ prasavati //

subhūtirāha - aprameyasya ca bhagavan asaṃkhyeyasya ca kiṃ nānākaraṇaṃ vā, kaḥ prativiśeṣo vā? bhagavānāha - aprameyamiti subhūte yatra pramāṇānyuparamante / asaṃkhyeyamiti subhūte yanna śakyaṃ saṃkhyayāpi kṣapayitum //

subhūtirāha - syādbhagavan paryāyo yadrūpamaprameyaṃ bhavet, evaṃ vedanā saṃjñā saṃskārāḥ / syādbhagavan paryāyo yadvijñānamaprameyaṃ bhavet? bhagavānāha - yatsubhūtirevamāha - syādbhagavan paryāyo yadrūpamaprameyaṃ bhavet, evaṃ vedanā saṃjñā saṃskārāḥ / syādbhagavan paryāyo yadvijñānamaprameyaṃ bhavediti / syātsubhūte paryāyo yena rūpamevāprameyaṃ bhavet, evaṃ vedanaiva saṃjñaiva saṃskārā eva / syātsubhūte paryāyo yena vijñānamevāprameyaṃ bhavet / subhūtirāha - kasya punarbhagavan etadadhivacanamaprameyamiti? bhagavānāha - śūnyatāyāḥ subhūte etadadhivacanamaprameyamiti / ānimittasyaitadadhivacanam / apraṇihitasya subhūte etadadhivacanamaprameyamiti //

(Vaidya 173) subhūtirāha - kiṃ śūnyatāyā eva bhagavan kevalametadadhivacanamaprameyamiti, ānimittasyaiva apraṇihitasyaiva bhagavan kevalametadadhivacanamaprameyamiti, nānyeṣāṃ dharmāṇām? bhagavānāha - tatkiṃ manyase subhūte nanu mayā sarvadharmāḥ śūnyā ityākhyātāḥ? subhūtirāha - śūnyā eva bhagavan sarvadharmāstathāgatenākhyātāḥ / bhagavānāha - ye ca subhūte śūnyāḥ, akṣayā api te / yā ca śūnyatā, aprameyatāpi sā / tasmāttarhi subhūte eṣāṃ dharmāṇāmarthato viśeṣo vā nānākaraṇaṃ vā nopalabhyate / abhilāpā ete subhūte tathāgatenākhyātāḥ abhilapitāḥ - aprameyamiti vā, asaṃkhyeyamiti vā, akṣayamiti vā, śūnyamiti vā, ānimittamiti vā, apraṇihitamiti vā, anabhisaṃskāra iti vā, anutpāda iti vā, ajātiriti vā abhāva iti vā, virāga iti vā, nirodha iti vā, nirvāṇamiti vā / deśanābhinirhāranirdeśa eṣa subhūte tathāgatenārhatā samyaksaṃbuddhenākhyātaḥ //

subhūtirāha - āścaryaṃ bhagavan yāvadyadiyaṃ tathāgatenārhatā samyaksaṃbuddhena sarvadharmāṇāṃ dharmatā deśitā, sā ca sarvadharmāṇāṃ dharmatā anabhilāpyā / yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā sarvadharmā api bhagavan anabhilāpyāḥ / bhagavānāha - evametatsubhūte, evam etat / sarvadharmā api subhūte anabhilāpyāḥ / tatkasya hetoḥ? yā ca subhūte sarvadharmāṇāṃ śūnyatā, na sā śakyā abhilapitum / subhūtirāha - kiṃ punarbhagavan anabhilapyasyārthasya vṛddhirvāsti, parihāṇirvā vidyate? bhagavānāha - no hīdaṃ subhūte / subhūtirāhasacedbhagavan anabhilapyasyārthasya na vṛddhirna parihāṇiḥ, dānapāramitāyā api bhagavan na vṛddhirna parihāṇirbhaviṣyati / evaṃ śīlapāramitāyā api, kṣāntipāramitāyā api, vīryapāramitāyā api, dhyānapāramitāyā api, prajñāpāramitāyā api bhagavan na vṛddhirna parihāṇirbhaviṣyati / sacedbhagavan āsāṃ ṣaṇṇāṃ pāramitānāṃ na vṛddhirna parihāṇiḥ, kathaṃ bhagavan vivardhamānānāṃ ṣaṇṇāṃ pāramitānāṃ balena bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? kathaṃ ca anuttarāyāḥ samyaksaṃbodherabhyāsannībhavati? na ca bhagavan apratipūrayan pāramitāṃ bodhisattvo mahāsattvo 'bhyāsannībhavatyanuttarāyāḥ samyaksaṃbodheḥ / bhagavānāha - evametatsubhūte, evam etat / na khalu punaḥ subhūte pāramitārthasya kācidvṛddhirvāsti parihāṇirvā vidyate / api tu khalu punaḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayata upāyakuśalasya naivaṃ bhavati - iyaṃ dānapāramitā vivardhate, iyaṃ dānapāramitā parihīyate iti / api tu khalu punarasyaivaṃ bhavati - nāmadheyamātrametadyaduta dānapāramiteti / sa dānaṃ dadat tān manasikārāṃstāṃścittotpādāṃstāni kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / yathā anuttarā samyaksaṃbodhistathā pariṇāmayati //

punaraparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayataḥ upāyakuśalasya naivaṃ bhavati - iyaṃ śīlapāramitā vivardhate, iyaṃ śīlapāramitā (Vaidya 174) parihīyate iti / api tu khalu punarasyaivaṃ bhavati - nāmadheyamātrametadyaduta śīlapāramiteti / sa śīlaṃ samādāya vartamānastān manasikārāṃstāṃścittotpādāṃstāni kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / yathā anuttarā samyaksaṃbodhistathā pariṇāmayati //

punaraparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayataḥ upāyakuśalasya naivaṃ bhavati - iyaṃ kṣāntipāramitā vivardhate, iyaṃ kṣāntipāramitā parihīyate iti / api tu khalu punarasyaivaṃ bhavati - nāmadheyamātrametadyaduta kṣāntipāramiteti / sa kṣāntyā saṃpādayaṃstān manasikārāṃstāṃścittotpādāṃstāni ca kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / yathā anuttarā samyaksaṃbodhistathā pariṇāmayati //

punaraparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayata upāyakuśalasya naivaṃ bhavati - iyaṃ vīryapāramitā vivardhate, iyaṃ vīryapāramitā parihīyate iti / api tu khalu punarasyaivaṃ bhavati - nāmadheyamātrametadyaduta vīryapāramiteti / sa vīryamārabhamāṇastān manasikārāṃstāṃścittotpādāṃstāni ca kuśalamūlāni anuttarāyai samyaksaṃbodhaye pariṇāmayati / yathā anuttarā samyaksaṃbodhistathā pariṇāmayati //

punaraparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayataḥ upāyakuśalasya naivaṃ bhavati - iyaṃ dhyānapāramitā vivardhate, iyaṃ dhyānapāramitā parihīyate iti / api tu khalu punarasyaivaṃ bhavati - nāmadheyamātrametadyaduta dhyānapāramiteti / sa dhyānāni samāpadyamānastān manasikārāṃstāṃścittotpādāṃstāni ca kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / yathā anuttarā samyaksaṃbodhistathā pariṇāmayati //

punaraparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayataḥ upāyakuśalasya naivaṃ bhavati - iyaṃ prajñāpāramitā vivardhate, iyaṃ prajñāpāramitā parihīyate iti / api tu khalu punarasyaivaṃ bhavati - nāmadheyamātrametadyaduta prajñāpāramiteti / sa prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayaṃstān manasikārāṃstāṃścittotpādāṃstāni ca kuśalamūlāni anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / yathā anuttarā samyaksaṃbodhistathā pariṇāmayati //

atha khalvāyuṣmān subhūtirbhagavantametadavocat - kā punareṣā bhagavan anuttarā samyaksaṃbodhiḥ? bhagavānāha - tathataiṣā subhūte anuttarā samyaksaṃbodhiḥ / na ca subhūte tathatā vivardhate, vā, parihīyate vā / sacedbodhisattvo mahāsattvastatpratisaṃyuktairmanasikārairabhīkṣṇaṃ bahūlaṃ viharati, evaṃ sa āsannībhavatyanuttarāyāḥ samyaksaṃbodheḥ, taiś ca manasikārairna parihīyate / evaṃ khalu subhūte anabhilapyasyārthasya na vṛddhirna parihāṇirbhavati / evaṃ pāramitānāṃ na vṛddhirna parihāṇirbhavati / evaṃ sarvadharmāṇām api subhūte na vṛddhirna parihāṇirbhavati / evaṃ hi subhūte bodhisattvo mahāsattva ebhirevaṃrūpairmanasikārairviharan āsannībhavatyanuttarāyāḥ samyaksaṃbodheriti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śūnyatāparivarto nāmāṣṭādaśaḥ //

Vaidya 175

ASP_19: gaṅgadevībhaginīparivarta ekonaviṃśaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - kiṃ punarbhagavan prathamacittotpādena bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, utāho paścimacittotpādena bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? paurvako bhagavaṃścittotpādaḥ paścimakena cittotpādena asamavahitaḥ, paścimakaścittotpādaḥ paurvakeṇa cittotpādena asamavahitaḥ / kathaṃ bhagavan bodhisattvasya mahāsattvasya kuśalamūlānāmupacayo bhavati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - tatkiṃ manyase subhūte tailapradyotasya jvalato 'rciṣā prathamābhinipātena sā vartirdagdhā, utāho paścimābhinipātenārciṣā sā vartirdagdhā? subhūtirāha - no hīdaṃ bhagavan / na hi bhagavan arciṣā prathamābhinipātena sā vartirdagdhā / na ca prathamābhinipātamanāgamya arciṣā sā vartirdagdhā / na ca bhagavan paścimābhinipātenārciṣā sā vartirdagdhā, na ca paścimābhinipātamanāgamya arciṣā sā vartirdagdhā / bhagavānāha - tatkiṃ manyase subhūte api nu sā vartirdagdhā? subhūtirāha - dagdhā bhagavan, dagdhā sugata / bhagavānāha - evameva subhūte na ca prathamacittotpādena bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, na ca prathamacittotpādamanāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / na ca paścimacittotpādena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, na ca paścimacittotpādamanāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / na ca taiścittopādairna cānyatra tebhyaścittotpādebhyo 'bhisaṃbudhyate / abhisaṃbudhyate ca bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim //

evamukte āyuṣmān subhūtirbhagavantametadavocat - gambhīro 'yaṃ bhagavan pratītyasamutpādaḥ / na ca nāma bhagavan prathamacittotpādenaiva bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, na ca nāma prathamacittotpādamanāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / na ca nāma paścimacittotpādenaiva bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, na ca nāma paścimacittotpādamanāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, na ca nāma taiścittotpādairna cānyatra tebhyaścittotpādebhyo 'bhisaṃbudhyate / abhisaṃbudhyate ca bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim //

evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - tatkiṃ manyase subhūte yaccittaṃ niruddham, api nu tatpunarutpatsyate? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte yaccittamanutpannam, api nu tannirodhadharmi? āha - nirodhadharmi bhagavan / bhagavānāha - tatkiṃ manyase subhūte yannirodhadharmi, api nu tannirotsyate? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte yaccittamanutpannam, api nu tannirodhadharmi? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte yannirodhadharmi, api nu tannirotsyate? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte yaccittamanutpādānirodhadharmi, (Vaidya 176) api nu tannirotsyate? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte yo dharmaḥ prakṛtyā svabhāvaniruddha eva, sa dharmo nirotsyate? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte yā dharmāṇāṃ dharmatā sā nirotsyate? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte tathaiva sthāsyati yathā tathatā? āha - tathaiva bhagavan sthāsyati yathā tathatā / bhagavānāha - tatkiṃ manyase subhūte yadi tathaiva sthāsyati yathā tathatā, tadā mā kuṭasthā bhūt? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte gambhīrā tathatā? āha - gambhīrā bhagavan / bhagavānāha - tatkiṃ manyase tathatāyāṃ cittam? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte cittaṃ tathatā? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte anyattathatāyāścittam? āha - no hīdaṃ bhagavan / bhagavānāha - samanupaśyasi tvaṃ subhūte tathatām? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte ya evaṃ carati sa gambhīre carati? āha - yo bhagavan evaṃ carati, sa na kvaciccarati / tatkasya hetoḥ? tathā hyasya te samudācārā na pravartante, na samudācaranti / bhagavānāha - yaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāṃ carati, sa kva carati? āha - carati bhagavan paramārthe / bhagavānāha - tatkiṃ manyase subhūte yo bodhisattvo mahāsattvaḥ paramārthe carati, sa nimitte carati? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte api nu tasya nimittamavibhāvitam? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte api nu bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato nimittaṃ vibhāvitaṃ bhavati? subhūtirāha - na sa bhagavan bodhisattvo mahāsattva evaṃ prayujyate - kathamahaṃ bodhisattvacaryāṃ carannihaiva nimittaprahāṇamanuprāpnuyāmiti / sacetpunaranuprāpnuyāt, apratipūrṇaiḥ sarvabuddhadharmaiḥ śrāvako bhavet / etattadbhagavan bodhisattvasya mahāsattvasyopāyakauśalyaṃ yat, tacca nimittaṃ jānāti, yallakṣaṇaṃ yannimittamānimitte ca parijayaṃ karoti //

atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - ya āyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragatastrīṇi vimokṣamukhāni bhāvayati - śūnyatāmānimittamapraṇihitaṃ ca, api nu tasya prajñāpāramitā vivardhate? subhūtirāha - sacedāyuṣman śāriputra divasabhāvanayā vivardhate, evaṃ svapnāntaragatasyāpi vivardhate / tatkasya hetoḥ? avikalpo hi āyuṣman śāriputra svapnaś ca divasaścokto bhagavatā / sacedāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitālābhī divase divase prajñāpāramitāyāṃ carati, tato 'sya prajñāpāramitābhyāsataḥ svapnāntaragatasyāpi bodhisattvasya mahāsattvasya prajñāpāramitāvaipulyena bhavitavyam / śāriputra āha - yatpunarāyuṣman subhūte strī vā puruṣo vā svapnāntaragataḥ karma śubhamaśubhaṃ vā karoti, kiṃ bhavati tasya karmaṇa ācayo vā upacayo vā? subhūtirāha - yathā svapnopamāḥ sarvadharmā uktā bhagavatā, tathā na tasya karmaṇo bhavatyācayo vā upacayo vā / atha punarāyuṣman śāriputra sa puruṣaḥ prativibuddhaḥ san vikalpayan hatasaṃjñāmutpādayati, (Vaidya 177) bhavati tasya karmaṇa ācayo vā upacayo vā / kathaṃ ca āyuṣman śāriputra vikalpayan hatasaṃjñāmutpādayati? sacetsvapnāntaragataḥ prāṇātipātaṃ kṛtvā prativibuddhaḥ sannevaṃ vikalpayati - aho hataḥ, sādhu hataḥ, suṣṭhu hataḥ, mayā hataḥ, ityevaṃ vikalpayan hatasaṃjñāmutpādayati / śāriputra āha - sacedāyuṣman subhūte sa puruṣaḥ prativibuddhaḥ san vikalpayan hatasaṃjñāmutpādayati - aho hataḥ, sādhu hataḥ, suṣṭhu hataḥ, mayā hata iti, bhavati tasya karmaṇa ācayo vā upacayo vā? buddho bhagavān api vikalpayan kṣayasaṃjñāmutpādayati / tasyāpi karmaṇa ācayo vā upacayo vā bhavet? subhūtirāha - no hīdamāyuṣman śāriputra / tatkasya hetoḥ? sarvakalpavikalpaprahīṇo hi tathāgataḥ / tadyathāpi nāma ākāśameva āyuṣman śāriputra nānārambaṇaṃ karmotpadyate, nānārambaṇaṃ cittamutpadyate / tasmāttarhyāyuṣman śāriputra sārambaṇameva karmotpadyate, na anārambaṇam / sārambaṇameva cittamutpadyate, na anārambaṇam / dṛṣṭaśrutamatavijñāteṣvāyuṣman śāriputra dharmeṣu buddhiḥ pravartate / tatra kācidbuddhiḥ saṃkleśaṃ parigṛhṇāti, kācidbuddhirvyavadānaṃ parigṛhṇāti / tasmāttarhi āyuṣman śāriputra sārambaṇaiva cetanotpadyate na anārambaṇā, sārambaṇameva karmotpadyate na anārambaṇam / śāriputra āha - yadāyuṣman subhūte sarvārambaṇāni viviktāni ākhyātāni bhagavatā, tadā kasmādāyuṣman subhūte sārambaṇaiva cetanotpadyate na anārambaṇā? subhūtirāha - nimittīkṛtya āyuṣman śāriputra vidyamānamevārambaṇamārambaṇīkṛtya sārambaṇaiva cetanotpadyate, na anārambaṇā / cetanāpyāyuṣman śāriputra viviktā, nimittam api viviktam / evamavidyāpratyayāḥ saṃskārā api viviktāḥ, saṃskārapratyayaṃ vijñānamapi, yāvajjātipratyayaṃ jarāmaraṇam api viviktam / evameva āyuṣman śāriputra sarvārambaṇāni viviktāni / nimittena viviktā cetanā lokavyavahāramupādāyotpadyata iti //

śāriputra āha - yadāyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragato dānaṃ dadyāt, tacca dānamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati / pariṇāmitaṃ kiṃ taddānaṃ vaktavyam? subhūtirāha - ayamāyuṣman śāriputra maitreyo bodhisattvo mahāsattvaḥ saṃmukhībhūtaḥ / eṣa tathāgatena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau / eṣo 'trārthe kāyasākṣī / eṣa praṣṭavyaḥ / eṣa enamarthaṃ visarjayiṣyati / atha khalvāyuṣmān śāriputro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat - ayamāyuṣman maitreya subhūtiḥ sthavira evamāha - mayaṃ maitreyo bodhisattvo mahāsattvaḥ / eṣa enamarthaṃ visarjayiṣyatīti / visarjaya āyuṣmannajita enamartham / atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtimetadavocat - yadāyuṣmān subhūtirevamāha - ayaṃ maitreyo bodhisattvo mahāsattvaḥ / eṣa enamarthaṃ visarjayiṣyatīti / kiṃ punarāyuṣman subhūte yadetannāmadheyaṃ maitreya iti? etadenamarthaṃ visarjayiṣyati, uta rūpaṃ visarjayiṣyati, uta vedanā saṃjñā saṃskārāḥ, atha vijñānaṃ visarjayiṣyati, utāho varṇo visarjayiṣyati, atha saṃsthānaṃ visarjayiṣyati, utāho yā rūpasya śūnyatā, sā visarjayiṣyati? evaṃ yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇām, (Vaidya 178) yā vijñānasya śūnyatā, sā visarjayiṣyati? yā khalu punarāyuṣman subhūte rūpasya śūnyatā, na sā pratibalā visarjayitum / evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām / yā khalu punarāyuṣman subhūte vijñānasya śūnyatā, na sā pratibalā visarjayitum / tamapyahamāyuṣman subhūte dharmaṃ na samanupaśyāmi, yo dharmo visarjayet / tamapyahaṃ dharmaṃ na samanupaśyāmi, yo dharmo visarjayitavyaḥ / tamapyahaṃ dharmaṃ na samanupaśyāmi, yena dharmeṇa visarjayet / tamapyahaṃ dharmaṃ na samanupaśyāmi, yo dharmo vyākṛto 'nuttarāyāṃ samyaksaṃbodhau //

atha khalvāyuṣmān śāriputro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat - kaccitpunarāyuṣman maitreya tvayā ete dharmā evaṃ sākṣātkṛtāḥ, yathainān vācā bhāṣase? maitreya āha - na mayā āyuṣman śāriputra ete dharmā evaṃ sākṣātkṛtāḥ, yathainān vācā bhāṣe / evamapyahamenānāyuṣman śāriputra dharmānna vedmi, nopalabhe, na samanupaśyāmi, yathā vācā bhāṣe, cittena vā cintayāmi / api tu khalu punarāyuṣman śāriputra na kāyena spṛśyeta, na vācā bhāṣyeta, na manasā samanvāhriyeta / evaṃsvabhāvāḥ sarve dharmā asvabhāvatvāt / atha khalvāyuṣmataḥ śāriputrasyaitadabhūt - gambhīraprajño batāyaṃ maitreyo bodhisattvo mahāsattvaḥ, yathāpi nāma dīrgharātraṃ prajñāpāramitāyāṃ caritāvī nirdiśati //

atha khalu bhagavānāyuṣmantaṃ śāriputramāmantrayate sma - kutaste śāriputra etadabhūt - gambhīraprajño batāyaṃ maitreyo bodhisattvo mahāsattva iti? samanupaśyasi tvaṃ śāriputra taṃ dharmaṃ yena dharmeṇa samanvāgato 'rhanniti prabhāvyate? śāriputra āha - na hyetadbhagavan / bhagavānāha - evameva śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati - ayaṃ dharmo vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, ayaṃ dharmo vyākariṣyate 'nuttarāyāṃ samyaksaṃbodhau, ayaṃ dharmo vyākriyate 'nuttarāyāṃ samyaksaṃbodhau, ayaṃ dharmo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / evaṃ caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām / sa carannotrasyati, na saṃtrasyati, na saṃtrāsamāpadyate / labdhabalādhānatvānnāhaṃ nābhisaṃbhotsya ityevaṃ yogamāpadyate / sacedevaṃ carati, carati prajñāpāramitāyām //

punaraparaṃ śāriputra vyālakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyam, na saṃtrasitavyam, na saṃtrāsamāpattavyam / tatkasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sarvaṃ parityaktavyaṃ sarvasattvānāmarthāya / tenaivaṃ cittamutpādayitavyam - yadi cenmāṃ vyālā bhakṣayeyuḥ, tebhya eva taddānaṃ dattaṃ bhavatu / mama ca dānapāramitāparipūrirbhaviṣyati / anuttarā ca me samyaksaṃbodhirāsannībhaviṣyati / tathā ca kariṣyāmi, yathā me anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya sataḥ tiryagyonigatāḥ sattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvatra me buddhakṣetre na bhaviṣyanti, na prajñāsyante, divyopabhogaparibhogāś ca bhaviṣyantīti //

punaraparaṃ śāriputra corakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyam, na saṃtrasitavyam, na saṃtrāsamāpattavyam / tatkasya hetoḥ? sarvasvaparityāgakuśalābhiratā hi (Vaidya 179) bodhisattvā mahāsattvā bhavanti / utsṛṣṭakāyenāpi ca bodhisattvena mahāsattvena bhavitavyaṃ parityaktasarvapariṣkāropakaraṇena / tenaivaṃ cittamutpādayitavyam - sacenmama sattvāḥ sarvapariṣkāropakaraṇāni hareyuḥ, tebhya eva taddānaṃ dattaṃ bhavatu / yadi cenmāṃ kecijjīvitādvyaparopayeyuḥ, tatra na mayā vyāpādakrodharoṣā utpādayitavyāḥ / teṣām api ca mayā na kāyena na vācā na manasā aparāddhavyam / evaṃ ca me tasmin samaye dānapāramitā ca śīlapāramitā ca kṣāntipāramitā ca paripūriṃ gamiṣyati / anuttarā ca me samyaksaṃbodhirabhyāsannībhaviṣyati / tathā ca kariṣyāmi, tathā ca pratipatsye, yathā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya sataścorakāntārāṇy api tasmin buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na prajñāsyante / tathā ca buddhakṣetrapariśuddhaye vyāpatsye, yathā me anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastasmin buddhakṣetre ete cānye ca doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na prajñāsyante //

punaraparaṃ śāriputraṃ pānīyakāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam / tatkasya hetoḥ? asaṃtrastānutrastadharmāṇo hi bodhisattvā mahāsattvā bhavanti / evaṃ cānena cittamutpādayitavyam - sarvasattvānāṃ mayā sarvatṛṣṇācchedāya śikṣitavyam / na ca bodhisattvena mahāsattvenotrasitavyam, na saṃtrasitavyam, na saṃtrāsamāpattavyam / sacedahaṃ tṛṣṇayā kālaṃ kariṣyāmi, pretaloke mamopapattirbhaviṣyatīti / api tu khalu punaḥ sarvasattvānāmantike mahākaruṇācittamutpādayitavyam - aho bata alpapuṇyā amī sattvāḥ, yadeteṣāṃ loke evaṃrūpāṇi pānīyakāntārāṇi prajñāyante / tathā punarahaṃ kariṣyāmi, tathā pratipatsye, yathā me anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastasmin buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ pānīyakāntārāṇi na bhaviṣyanti, na prajñāsyante / tathā ca sarvasattvān puṇyaiḥ saṃniyokṣye, yathā aṣṭāṅgopetapānīyalābhino 'mī bhaviṣyanti / tathā ca dṛḍhaṃ vīryamārapsye sarvasattvānāṃ kṛtaśaḥ, yathā vīryapāramitā ca me tasmin samaye paripūriṃ gamiṣyatīti //

punaraparaṃ śāriputra bubhukṣākāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam / evaṃ cānena saṃnāhaḥ saṃnāhyaḥ - tathā dṛḍhaṃ vīryamārapsye, tathā ca svaṃ buddhakṣetraṃ pariśodhayiṣyāmi, yathā me anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastasmin buddhakṣetre evaṃrūpāṇi bubhukṣākāntārāṇi sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na prajñāsyante / sukhitā eva te sattvā bhaviṣyanti sukhasamaṅginaḥ sarvasukhasamarpitāḥ / tathā ca kariṣyāmi, yathā teṣāṃ sattvānāṃ yo ya evābhiprāyo bhaviṣyati, yadyadevākāṅkṣiṣyanti manasā, tattadeva prādurbhaviṣyati tadyathāpi nāma devānāṃ trāyastriṃśānāṃ manasaiva sarvamutpadyate, yathā teṣāṃ sattvānāṃ manasaiva sarvaṃ prādurbhaviṣyati, manasā sarvamutpatsyate, tathā dṛḍhaṃ vīryamārapsye / yathā teṣāṃ sattvānāṃ dhārmikā abhiprāyāḥ paripūriṃ gamiṣyanti, avaikalyaṃ ca jīvitapariṣkāraiḥ sarvasattvānāṃ (Vaidya 180) bhaviṣyati sarvathā sarvataḥ sarvadā, tathā ca svacittapariśuddhaye vyāyaṃsye sarvasattvānāṃ kṛtaśaḥ, yathā dhyānapāramitā ca me tasmin samaye paripūriṃ gamiṣyatīti //

punaraparaṃ śāriputra vyādhikāntāramadhyagatena bodhisattvena mahāsattvena notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam / evaṃ cānenopaparīkṣitavyaṃ cintayitavyaṃ tulayitavyam - neha sa kaściddharmo yo vyādhyā bādhyate, nāpi sa kaściddharmo yo vyādhirnāma / evaṃ tena śūnyatā pratyavekṣitavyā / na cotrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam / na ca śāriputra bodhisattvena mahāsattvenaivaṃ cittamutpādayitavyam - cireṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsye iti notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam / tatkasya hetoḥ? yo hi cittakṣaṇaḥ, iyatī saiṣā apūrvā koṭiryaduta akoṭiḥ / evaṃ tena bodhisattvena mahāsattvena na duṣkarasaṃjñotpādayitavyā - bahvī dīrghā caiṣā apūrvā koṭiriti, ekacittakṣaṇasamāyuktā hyeṣā apūrvā koṭiryaduta akoṭiḥ / evaṃ śāriputra bodhisattvena mahāsattvena cireṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsye iti notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam / yaḥ khalu punaḥ śāriputra bodhisattvo mahāsattva ebhyaścānyebhyaś ca dṛṣṭaśrutamatavijñātebhyo bhayabhairavebhyo notrasyati na saṃtrasyati na saṃtrāsamāpadyate, jñātavyamidaṃ śāriputra bhavyo 'yaṃ kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhumiti / evaṃ ca śāriputra bodhisattvena mahāsattvena mahāsaṃnāhaḥ saṃnaddhavyaḥ - tathā kariṣyāmi, tathā dṛḍhaṃ vīryamārapsye, yathā me anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastasmin buddhakṣetre sarvasattvānāṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvavyādhayo na bhaviṣyanti, na prajñāsyante / tathā kariṣyāmi, yathā tathāgatānāmuktavādī yathoktakārī ca bhaviṣyāmi / tathā ca prajñāpāramitāyāṃ parijayaṃ kariṣyāmi sarvasattvānāṃ kṛtaśaḥ, yathā prajñāpāramitāpi me tasmin samaye paripūriṃ gamiṣyatīti //

atha khalu tatra parṣadi anyatarā strī saṃnipatitā saṃniṣaṇṇābhūt / sā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - ahaṃ bhagavan atra sthāne notrasiṣyāmi, na saṃtrasiṣyāmi, na saṃtrāsamāpatsye / anutrastā ca asaṃtrastā ca sarvasattvebhyo dharmaṃ deśayiṣyāmīti / atha khalu bhagavāṃstasyāṃ velāyāṃ suvarṇavarṇasmitaṃ prādurakarot / tadanantāparyantān lokadhātūnābhayā spharitvā yāvadbrahmalokamabhyudgamya punareva pratyudāvṛtya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata eva mūrdhni antaradhīyata / samanantaraṃ prāduṣkṛte ca bhagavatā tasmin smite atha khalu sā strī suvarṇapuṣpāṇi gṛhītvā bhagavantaṃ suvarṇapuṣpairabhyavākiradabhiprākirat / atha khalu tāni suvarṇapuṣpāṇyasaktāni antarīkṣe vihāyasi sthitānyabhūvan //

atha khalvāyuṣmānānanda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - ko bhagavan hetuḥ, (Vaidya 181) kaḥ pratyayaḥ smitasya prāduṣkaraṇāya? nāhetukaṃ nāpratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāduṣkurvanti / evamukte bhagavānāyuṣmantamānandametadavocat - iyamānanda gaṅgadevā bhaginī anāgate 'dhvani suvarṇapuṣpo nāma tathāgato bhaviṣyati arhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca / buddho bhagavāṃlloka utpatsyate, tārakopame kalpe 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / seyamānanda gaṅgadevā bhaginī strībhāvaṃ vivartya puruṣabhāvaṃ pratilabhya itaścyutvā akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre abhiratyāṃ lokadhātāvupapatsyate / tatra copapannā akṣobhyasya tathāgatāsyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ cariṣyati / tataścyutā satī buddhakṣetrādbuddhakṣetraṃ saṃkramiṣyati avirahitā tathāgatadarśanena / tato 'pi buddhakṣetrādbuddhakṣetrāṇi saṃkramiṣyati / yānyavirahitāni bhaviṣyanti buddhairbhagavadbhistatra tatra saṃkramiṣyati / tadyathāpi nāma ānanda rājā cakravartīṃ prāsādātprāsādaṃ saṃkrāmet, sa yāvajjīvaṃ pādatalābhyāṃ dharaṇītalaṃ nākrāmet, sa yāvanmaraṇāvasthāyāṃ bhūmitalaṃ pabhdyāmanākramya kālaṃ kuryāt, evameva ānanda iyaṃ gaṅgadevā bhaginī buddhakṣetraṃ saṃkramiṣyati / tatra ca avirahitā bhaviṣyati buddhairbhagavadbhiryāvannānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate //

atha khalvāyuṣmata ānandasyaitadabhūt - ye tatrākṣobhyasya tathāgatāsyārhataḥ samyaksaṃbuddhasyāntike bodhisattvā mahāsattvā bhaviṣyanti, tathāgatasaṃnipāta eva sa veditavyaḥ / atha khalu bhagavānāyuṣmata ānandasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantamānandametadavocat - evametadānanda, evam etat / uttīrṇapaṅkāste bodhisattvā mahāsattvāḥ, ye akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre brahmacaryaṃ caranti / bodhipariniṣpatyupagatāste ānanda bodhisattvā mahāsattvā veditavyāḥ / tasya khalu punarānanda suvarṇapuṣpasya tathāgatasyārhataḥ samyaksaṃbuddhasya na pramāṇabaddhaḥ śrāvakasaṃgho bhaviṣyati / tatkasya hetoḥ? tāvanto hyānanda tatra śrāvakā bhaviṣyanti yeṣāṃ nāsti pramāṇam / api tvaprameyā asaṃkhyeyā ityevaṃ saṃkhyāṃ gamiṣyanti / tena khalu punarānanda kālena tena samayena tasmin buddhakṣetre na vyālakāntārāṇi bhaviṣyanti, na caurakāntārāṇi na pānīyakāntārāṇi na vyādhikāntārāṇi na durbhikṣakāntārāṇi bhaviṣyanti / etāni cānyāni ca ānanda asātakāntārāṇi tasmin buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na prajñāsyante / suvarṇapuṣpasya khalu punarānanda tathāgatasyārhataḥ samyaksaṃbuddhasya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya imānyevaṃrūpāṇi bhayabhairavakāntārāṇi sarveṇa sarvaṃ sarvathā sarvaṃ tadānīṃ na bhaviṣyanti, na prajñāsyante //

evamukte āyuṣmānānando bhagavantametadavocat - anayā bhagavan gaṅgadevayā bhaginyā katamasya tathāgatasyāntike prathamacittotpādakuśalamūlamavaropitamanuttarāyāṃ samyaksaṃbodhau? evamukte bhagavānāyuṣmantamānandametadavocat - anayā ānanda gaṅgadevayā bhaginyā dīpaṃkarasya (Vaidya 182) tathāgatasyārhataḥ samyaksaṃbuddhasyāntike prathamacittotpādakuśalamūlamavaropitam, anuttarāyāṃ samyaksaṃbodhau pariṇāmitaṃ ca / sa ca dīpaṃkarastathāgato 'rhan samyaksaṃbuddhaḥ suvarṇapuṣpairevāvakīrṇo 'nuttarāṃ samyaksaṃbodhiṃ prārthayamānayā / yadā mayā pañcabhirutpalairdīpaṃkarastathāgato 'rhan samyaksaṃbuddho 'vakīrṇaḥ, anutpattikeṣu ca mayā dharmeṣu kṣāntiḥ pratilabdhā, tato 'haṃ dīpaṃkareṇa tathāgatenārhatā samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau - bhaviṣyasi tvaṃ māṇavaka anāgate 'dhvani śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavāniti / tadā etasyā bhaginyā mama vyākaraṇaṃ śrutvā evaṃ cittamudapādi - aho bata ahamapyevaṃ vyākriyeya anuttarāyāṃ samyaksaṃbodhau yathāyaṃ māṇavako vyākṛto 'nuttarāyāṃ samyaksaṃbodhau / evaṃ ca ānanda etasyā bhaginyā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike prathamacittotpādakuśalamūlamavaropitamabhūdanuttarāyāṃ samyaksaṃbodhau / evamukte āyuṣmānānando bhagavantametadavocat - kṛtaparikarmā bateyaṃ bhagavan kṛtaparyantā gaṅgadevā bhaginī vyākṛtā anuttarāyāṃ samyaksaṃbodhau / evamukte bhagavānāyuṣmantamānandametadavocat - evametadānanda, evam etat yathā vadasi - kṛtaparikarmā bateyaṃ kṛtaparyantā gaṅgadevā bhaginī vyākṛtā anuttarāyāṃ samyaksaṃbodhāviti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ gaṅgadevībhaginīparivarto nāma ekonaviṃśatitamaḥ //

Vaidya 183

ASP_20: upāyakauśalyamīmāṃsāparivarto viṃśatitamaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - prajñāpāramitāyāṃ bhagavaṃścaratā bodhisattvena mahāsattvena kathaṃ śūnyatāyāṃ parijayaḥ kartavyaḥ, kathaṃ vā śūnyatāsamādhiḥ samāpattavyaḥ? bhagavānāha - iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaṃ śūnyamiti pratyavekṣitavyam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ śūnyamiti pratyavekṣitavyam / tathā ca pratyavekṣitavyamavikṣiptayā cittasaṃtatyā yathā pratyavekṣamāṇo rūpamiti tāṃ dharmatāṃ dharmatayā na samanupaśyet / tāṃ ca asamanupaśyan dharmatāṃ na sākṣātkuryādbhūtakoṭim / evamukte āyuṣmān subhūtirbhagavantametadavocat - yadbhagavānevamāha - na bodhisattvena mahāsattvena śūnyatā sākṣātkartavyeti / kathaṃ bhagavan tasmin samādhau sthito bodhisattvo mahāsattvaḥ śūnyatāṃ na sākṣātkaroti? bhagavānāha - yataḥ subhūte bodhisattvo mahāsattvaḥ sarvākāravaropetāṃ śūnyatāṃ pratyavekṣate, na ca sākṣātkariṣyāmīti pratyavekṣate, na ca sākṣātkartavyeti pratyavekṣate, parijayaṃ kariṣyāmīti pratyavekṣate, parijayasyāyaṃ kālaḥ, nāyaṃ kālaḥ sākṣātkriyāyā iti pratyavekṣate, asamāhita evārambaṇe cittamupanibadhnāti - prajñāpāramitā ca me parigṛhītā bhaviṣyati, na ca sākṣātkṛteti / atrāntarā bodhisattvo mahāsattvo na parihīyate bodhipakṣairdharmaiḥ, na ca āsravakṣayaṃ karoti, atra ca parijayaṃ karoti / yasmin samaye bodhisattvo mahāsattvaḥ śūnyatāsamādhivimokṣamukhena viharati, tasmin samaye bodhisattvena mahāsattvena ānimittena ca samādhinā vihartavyam, na ca ānimittaṃ sākṣātkartavyam / tatkasya hetoḥ? evamārūḍhakuśalamūladharmasamanvāgato hi bodhisattvo mahāsattvaḥ - paripākasyāyaṃ kālaḥ, nāyaṃ kālaḥ sākṣātkriyāyā iti pratyavekṣate / prajñāpāramitayā ca parigṛhīto bhūtakoṭiṃ na sākṣātkaroti / tadyathāpi nāma subhūte kaścideva puruṣaḥ paramaśūraś ca bhavet, paramavīryasamanvāgataś ca bhavet, dṛḍhapratiṣṭhānaś ca bhavet, abhirūpaś ca bhavet, prāsādikaś ca bhavet, paramadarśanīyaś ca bhavet, bahuguṇasamanvāgataś ca bhavet, paramaguṇasamanvāgataś ca bhavet, paramaiśvaryaśīlaśrutatyāgādiguṇaiś ca samanvāgato bhavet, medhāvī ca bhavet, vacanasamarthaś ca bhavet, pratibhānasaṃpannaś ca bhavet, pratipattisaṃpannaś ca bhavet, kālajñaś ca bhavet, deśajñaś ca bhavet, sthānajñaś ca bhavet, iṣvastre ca paramagatiṃ gato bhavet, bahupraharaṇāvaraṇaś ca bhavet, sarvāsu ca kalāsu paramakuśalo bhavet, supariniṣpannatayā sarveṣveva ca śilpasthāneṣu paramagatiko bhavet, smṛtimāṃś ca bhavet, matimāṃś ca bhavet, gatimāṃś ca bhavet, dhṛtimāṃś ca bhavet, nītimāṃś ca bhavet, sarvaśāstraviśāradaś ca bhavet, mitravāṃś ca bhavet, arthavāṃś ca bhavet, balavāṃś ca bhavet, ahīnāṅgaś ca bhavet, paripūrṇendriyaś ca bhavet, sarvopakaraṇasaṃpannaś ca bhavet, bahujanasya ca priyo manaāpaś ca bhavet / sa yadyadeva kiṃcitkāryamārabheta, tatra tatra sarvatra nistaraṇasamartho bhavet, nayena ca vyavaharet, sarvatra cāsya mahālābho bhavet / tena mahālābhena samanvāgataḥ san bahujanaṃ saṃvibhajet, satkartavyaṃ ca satkuryāt, gurukartavyaṃ ca gurukuryāt, mānayitavyaṃ ca mānayet, (Vaidya 184) pūjayitavyaṃ ca pūjayet / tatkiṃ manyase subhūte api nu sa puruṣastatonidānaṃ bhūyasyā mātrayā āttamanasko bhavet, pramuditaś ca bhavet, prītisaumanasyajātaś ca bhavet? subhūtirāha evametadbhagavan, evametatsugata / bhagavānāha - sa khalu punaḥ subhūte puruṣastayā mahāsaṃpattyā samanvāgato mātāpitṛputradārān gṛhītvā kenacideva kāraṇasāmagrīyogena mahāṭavīkāntāraṃ pratipanno bhavet mahāpratibhayaṃ bālānāṃ bhīṣaṇaṃ romaharṣaṇam / sa tatra praviṣṭaḥ saṃstān mātāpitṛputradārānabhayenābhinimantrayet - mā bhaiṣṭa, mā bhaiṣṭa, ahamito yuṣmān mahābhayabhairavādaṭavīkāntārātkṣemeṇa svastinā śīghramapakrāmayiṣyāmi, śīghraṃ parimocayiṣyāmīti / tatra khalu punaḥ subhūte aṭavīkāntāre tasya puruṣasya bahavaḥ pratyarthikāḥ bahavaḥ pratyamitrāḥ pratyupasthitā bhaveyuḥ / tatkiṃ manyase subhūte api nu sa śūraḥ puruṣastaiḥ pratyarthikaiḥ pratyamitrairabhyutthitairavinivartyo dṛḍhavīryabalasamanvāgataḥ prajñāvānatisnigdhaḥ sānukrośo dhīro mahāsaṃbhārasamanvāgatastān mātāpitṛputradārān parityajya tato mahābhayabhairavādaṭavīkāntārādātmānamekamapakrāmayitavyaṃ manyeta? subhūtirāha - no hīdaṃ bhagavan / tatkasya hetoḥ? tathā hi bhagavaṃstasya puruṣasya tanmātāpitṛputradāramaparityaktam, ādhyātmikaś ca bāhyaś ca balavān saṃbhāraḥ / tasya tatra aṭavīkāntāre bahutarakāś ca śūratarakarāś ca dṛḍhapraharaṇatarakarāś ca teṣāṃ pratyarthikānāṃ pratyamitrāṇāmanye udāratarakāḥ pratyarthikāḥ pratyamitrāstiṣṭhanti rakṣanti / te tasya pratyarthikāḥ pratyamitrā avatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ na lapsyante / tena sa bhagavan pratibalaḥ puruṣo 'kṣato 'nupahatastanmātāpitṛputradāramātmānaṃ ca tato mahābhayabhairavādaṭavīkāntārācchaktaḥ kṣemeṇa svastinā śīghramapakrāmayituṃ yāvadgrāmaṃ vā nagaraṃ vā nigamaṃ vā anuprāptaḥ syāt //

evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evameva subhūte bodhisattvo mahāsattvaḥ sarvasattvahitānukampī maitrīvihārī karuṇāvihārī muditāvihārī upekṣāvihārī upāyakauśalyena prajñāpāramitayā ca parigṛhītaḥ kuśalamūlāni samyagbuddhānujñātayā pariṇāmanayā pariṇāmya kiṃcāpi śūnyatāmānimittamapraṇihitaṃ ca samādhivimokṣamukhānyavatarati, na tveva bhūtakoṭiṃ sākṣātkaroti, yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā / tatkasya hetoḥ? tathā hyasya balavattamā dṛḍhatamāś ca parigrāhakāḥ, yaduta prajñāpāramitā upāyakauśalyaṃ ca / tena asyāparityaktāḥ sarvasattvāḥ, tenaiṣa pratibalaḥ svastinā kṣemeṇa anuttarāṃ samyaksaṃbodhimabhisaṃboddhum / yasmin samaye subhūte bodhisattvo mahāsattvaḥ sarvasattvānāmantike maitrīcittamārambaṇīkṛtya tān paramayā maitryā paribadhnāti, atrāntare bodhisattvo mahāsattvaḥ kleśapakṣaṃ mārapakṣaṃ cātikramya śrāvakabhūmiṃ pratyekabuddhabhūmiṃ cātikramya tatra samādhāvavatiṣṭhate / aprāptaś ca sa subhūte āsravakṣayaṃ paramapāramitāyāṃ śūnyatāyāṃ parijayaṃ karoti / yasmin samaye subhūte bodhisattvo mahāsattvaḥ śūnyatāsamādhivimokṣamukhena viharati, atrāntare bodhisattvo mahāsattvo na cedānīṃ nānimittena samādhinā viharati / na cānena ānimittaḥ samādhiḥ sākṣātkṛto (Vaidya 185) bhavati / tadyathāpi nāma subhūte pakṣī śakunirākāśe 'ntarīkṣe carati, na ca bhūmau patati, na ca kaṃcinniśrayaṃ niśritya tiṣṭhati, ākāśa evāntarīkṣe viharati, na ca tatrāpi niśrito na pratiṣṭhitaḥ / evameva subhūte bodhisattvo mahāsattvaḥ śūnyatāvihāreṇa viharati, śūnyatāyāṃ parijayaṃ karoti, ānimittavihāreṇa ca viharati, ānimitte ca parijayaṃ karoti, apraṇihitavihāreṇa ca viharati, apraṇihite ca parijayaṃ karoti / na ca śūnyatāyāṃ vā ānimitte vā apraṇihite vā patatyaparipūrṇairbuddhadharmaiḥ / tadyathāpi nāma subhūte balavāniṣvastrācārya iṣvastraśikṣāyāṃ suśikṣitaḥ supariniṣṭhitaḥ / sa ūrdhvaṃ kāṇḍaṃ kṣipet / ūrdhvaṃ kāṇḍaṃ kṣiptvā tadanyaiḥ kāṇḍaistatkāṇḍaṃ bhūmau patat pratinivārayet, vārayet, tasya paurvakasya kāṇḍasya kāṇḍaparaṃparayā bhūmau patanaṃ na dadyāt, tāvattatkāṇḍaṃ bhūmau na patat, yāvannākāṅkṣet - aho batedaṃ kāṇḍaṃ bhūmau patediti / evameva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran upāyakauśalyaparigṛhītaḥ tāvattāṃ paramāṃ bhūtakoṭiṃ na sākṣātkaroti, yāvanna tāni kuśalamūlānyanuttarāyāṃ samyaksaṃbodhau paripakvāni suparipakvāni / yadā tāni kuśalamūlānyanuttarāyāṃ samyaksaṃbodhau paripakvāni bhavanti suparipakvāni, tadā tāṃ paramāṃ bhūtakoṭiṃ sākṣātkaroti / tasmāttarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evameteṣāṃ dharmāṇāṃ gambhīradharmatā pratyavekṣitavyā upanidhyātavyā, na ca sākṣātkartavyā //

evamukte āyuṣmān subhūtirbhagavantametadavocat - duṣkarakārako bhagavan bodhisattvo mahāsattvaḥ / paramaduṣkarakārako bhagavan bodhisattvo mahāsattvaḥ, yaḥ śūnyatāyāṃ carati, śūnyatayā ca viharati, śūnyatāṃ ca samādhiṃ samāpadyate, na ca bhūtakoṭiṃ sākṣātkaroti / atyāścaryamidaṃ bhagavan, paramāścaryamidaṃ sugata / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / duṣkarakārako bodhisattvo mahāsattvaḥ / paramaduṣkarakārako bodhisattvo mahāsattvaḥ yaḥ śūnyatāyāṃ carati, śūnyatāyāṃ ca viharati, śūnyatāṃ ca samādhiṃ samāpadyate, na ca bhūtakoṭiṃ sākṣātkaroti / tatkasya hetoḥ? tathā hi subhūte bodhisattvasya mahāsattvasya sarvasattvā aparityaktāḥ / tasyeme evaṃrūpāḥ praṇidhānaviśeṣā bhavanti - mayaite sarvasattvāḥ parimocayitavyā iti / yadā bodhisattvo mahāsattva evaṃ cittamabhinirharati - sarvasattvā mamāparityaktāḥ, mayaite parimocayitavyā iti, śūnyatāṃ ca samādhivimokṣamukhamabhinirharati, ānimittaṃ ca samādhivimokṣamukhamabhinirharati, apraṇihitaṃ ca samādhivimokṣamukhamabhinirharati, tadā upāyakauśalyasamanvāgato bodhisattvo mahāsattvo veditavyaḥ - nāyamantarā bhūtakoṭiṃ sākṣātkariṣyatyaparipūrṇairbuddhadharmaiḥ / tatkasya hetoḥ? tathā hi asyopāyakauśalyaṃ rakṣāṃ karoti / sa caivāsya cittotpādo yattasya sarvasattvā aparityaktāḥ / sa evamanena cittotpādenopāyakauśalyena samanvāgato 'ntarā bhūtakoṭiṃ na sākṣātkaroti //

punaraparaṃ subhūte yadā bodhisattvo mahāsattva imāni gambhīrāṇi sthānāni pratyavekṣate, pratyavekṣitukāmo vā bhavati - tadyathā śūnyatāṃ samādhivimokṣamukham, ānimittaṃ samādhivimokṣamukham, (Vaidya 186) apraṇihitaṃ samādhivimokṣamukham, tenaivaṃ cittamabhinirhartavyam - dīrgharātramamī sattvāḥ sattvasaṃjñayā upalambhe caranti / teṣāṃ sattvānāmupalambhadṛṣṭikānāmupalambhadṛṣṭiprahāṇāya anuttarāṃ samyaksaṃbodhimabhisaṃbudhya dharmaṃ deśayiṣyāmi / iti saṃcintya śūnyatāṃ samādhivimokṣamukhaṃ samāpadyate, na ca bhūtakoṭiṃ sākṣātkaroti / ānimittaṃ samādhivimokṣamukhaṃ samāpadyate, na ca bhūtakoṭiṃ sākṣātkaroti / apraṇihitaṃ samādhivimokṣamukhaṃ samāpadyate, na ca bhūtakoṭiṃ sākṣātkaroti / evaṃ bodhisattvo mahāsattvo 'nena cittotpādena anena copāyakauśalyena samanvāgato nāntarā bhūtakoṭiṃ sākṣātkaroti, na ca parihīyate maitrīsamādhito na karuṇāmuditopekṣāsamādhitaḥ / tatkasya hetoḥ? upāyakauśalyaparigṛhīto hi bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śuklairdharmaiḥ / tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti, balabodhyamārgaṃ ca pratilabhate //

punaraparaṃ subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati - dīrgharātramamī sattvā dharmasaṃjñayā upalambhe caranti / teṣāmupalambhadṛṣṭikānāmupalambhadṛṣṭiprahāṇāya anuttarāṃ samyaksaṃbodhimabhisaṃbudhya dharmaṃ deśayiṣyāmīti / so 'nena cittotpādena paurvakeṇa copāyakauśalyena samanvāgataḥ śūnyatāṃ samādhivimokṣamukhaṃ samāpadyate / na ca bhūtakoṭiṃ sākṣātkaroti / na ca parihīyate maitrīkaruṇāmuditopekṣāsamādhitaḥ / tatkasya hetoḥ? upāyakauśalyaparigṛhīto bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śūklairdharmaiḥ / tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti / balabodhyaṅgāni mārgaṃ ca pratilabhate //

punaraparaṃ subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati - dīrgharātramamī sattvā nimittasaṃjñayā nimitte caranti / teṣāṃ nimittasaṃjñāprahāṇāya anuttarāṃ samyaksaṃbodhimabhisaṃbudhya dharmaṃ deśayiṣyāmīti / sa ānimittaṃ samādhivimokṣamukhaṃ samāpadyate sattvānāṃ kṛtaśaḥ / so 'nena cittotpādena paurvakeṇa copāyakauśalyena samanvāgataḥ ānimittaṃ samādhivimokṣamukhaṃ samāpadyate, na ca bhūtakoṭiṃ sākṣātkaroti / na ca parihīyate maitryāḥ karuṇāyā muditāyā upekṣāyāḥ sarvasamādhitaḥ / tatkasya hetoḥ? upāyakauśalyaparigṛhīto hi bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śūklairdharmaiḥ / tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti / balāni bodhyaṅgāni mārgaṃ ca pratilabhate //

punaraparaṃ subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati - dīrgharātramamī sattvā nityasaṃjñayā sukhasaṃjñayā ātmasaṃjñayā śubhasaṃjñayā ca viparyastāḥ / tathā kariṣyāmi yathā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya nityasaṃjñāyāḥ sukhasaṃjñāyāḥ ātmasaṃjñāyāḥ śubhasaṃjñāyā viparyāsasya prahāṇāya dharmaṃ deśayiṣyāmi - anityametatsarvaṃ na nityamiti / duḥkhametatsarvaṃ na sukhamiti / anātmakametatsarvaṃ naitatsātmakamiti / aśubhametatsarvaṃ naitacchubhamiti / so 'nena cittotpādena samanvāgataḥ paurvakeṇa copāyakauśalyena prajñāpāramitayā ca parigṛhīto nāntarā bhūtakoṭiṃ sākṣātkaroti (Vaidya 187) aparipūrṇeṣu buddhadharmeṣu / evamapraṇihitaṃ samādhivimokṣamukhamupasaṃpadya viharati / na ca bhūtakoṭiṃ sākṣātkaroti / na ca parihīyate maitrīto vā karuṇāto vā muditāto vā upekṣāto vā / tatkasya hetoḥ? upāyakauśalyaparigṛhīto bodhisattvo mahāsattvo bhūyasyā mātrayā vivardhate śūklairdharmaiḥ / tīkṣṇatarāṇi cāsya śraddhādīnīndriyāṇi bhavanti / balāni bodhyaṅgāni mārgaṃ ca pratilabhate / yo hi kaścitsubhūte bodhisattvo mahāsattva imaṃ cittotpādamutpādayati, ityapīme sattvā dīrgharātramupalambhe caritāvinaḥ etarhyupalambhe caranti / nimittasaṃjñāyāṃ caritāvinaḥ etarhy api nimittasaṃjñāyāṃ caranti / viparyāse caritāvinaḥ etarhy api viparyāse caranti / piṇḍasaṃjñāyāṃ caritāvinaḥ etarhy api piṇḍasaṃjñāyāṃ caranti / abhūtasaṃjñāyāṃ caritāvinaḥ etarhy api abhūtasaṃjñāyāṃ caranti / mithyādṛṣṭau caritāvinaḥ etarhy api mithyādṛṣṭau caranti / tathā kariṣyāmi yathaiṣāmete doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti, na prajñāsyante / ityevaṃ sarvasattvān samanvāharati / evaṃ ca bodhisattvo mahāsattvo 'nena smṛtisamanvāhāreṇa anena cittotpādena samanvāgataḥ upāyakauśalyena ca samanvāgataḥ prajñāpāramitayā ca parigṛhītaḥ evameteṣāṃ gambhīrāṇāṃ dharmāṇāṃ dharmatāṃ pratyavekṣamāṇaḥ śūnyatāto vā ānimittato vā apraṇihitato vā anabhisaṃskārato vā anutpādato vā ajātito vā abhāvato vā / asthānametatsubhūte 'navakāśaḥ, yatsa bodhisattvo mahāsattva evaṃ jñānasamanvāgato 'nabhisaṃskāre vā patet, traidhātukena vā sārdhaṃ saṃvaset, naitatsthānaṃ vidyate //

evaṃ hi subhūte bodhisattvo mahāsattvaḥ paripraṣṭavyo bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena - katameṣāṃ dharmāṇāṃ parijayaḥ kartavyaḥ? kiyadrūpāṇi ca cittānyabhinirhartavyāni? yāni cittānyabhinirharan bodhisattvo mahāsattvo na śūnyatāṃ sākṣātkaroti, na ānimittaṃ sākṣātkaroti, na apraṇihitaṃ sākṣātkaroti, na anabhisaṃskāraṃ sākṣātkaroti, na anutpādaṃ sākṣātkaroti, na ajātiṃ sākṣātkaroti, na abhāvaṃ sākṣātkaroti, prajñāpāramitāṃ ca bhāvayati / sacetsubhūte bodhisattvo mahāsattvo bodhisattvena mahāsattvenaivaṃ pṛṣṭa evaṃ vyākaroti - śūnyataiva bodhisattvena mahāsattvena manasi kartavyā / ānimittameva apraṇihitameva anabhisaṃskāra eva anutpāda eva ajātireva abhāva eva bodhisattvena mahāsattvena manasi kartavya iti / sacettaṃ sarvasattvāparityāgacittotpādaṃ nopadarśayet, upāyakauśalyaṃ vā na vyākuryāt, veditavyametatsubhūte nāyaṃ vyākṛto bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhāvavinivartanīyatve taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ / tatkasya hetoḥ? yo hyasāvavinivartanīyasya bodhisattvasya mahāsattvasyāveṇiko dharmaḥ, taṃ dharmaṃ na sūcayati, na prabhāvayati, nopadarśayati, na prajānāti, paripṛṣṭo na vyākaroti, na visarjayati, na tāṃ bhūmimavakrāmayati, yo 'vinivartanīyasya bodhisattvasya mahāsattvasya bhūmiriti //

subhūtirāha - syātpunarbhagavan paryāyo yena paryāyeṇa bodhisattvo mahāsattvo 'vinivartanīyo (Vaidya 188) bhavet? bhagavānāha - syātsubhūte sa paryāyo yena paryāyeṇa sa bodhisattvo mahāsattvo 'vinivartanīyo bhavet / sacedbodhisattvo mahāsattva imāṃ prajñāpāramitāṃ śrutvā vā aśrutvā va evaṃ pratipadyeta, evaṃ visarjayet - avinivartanīyo bodhisattvo mahāsattvo veditavyaḥ / subhūtirāha - tena hi bhagavan bahavo bodhāya caranti / alpakāḥ punarya evaṃ visarjayanti / bhagavānāha - tathā hi subhūte alpakāste bodhisattvā mahāsattvā ye vyākṛtā avinivartanīyāyāṃ jñānabhūmau / ye punaste vyākṛtā bhaviṣyanti, te evaṃ visarjayiṣyanti / te te bodhisattvā mahāsattvā uttaptāvaropitakuśalamūlā veditavyāḥ / te te bodhisattvā mahāsattvā asaṃhāryāḥ sadevamānuṣāsureṇa lokena / sacetpunaḥ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pi svapnopamāḥ sarvadharmā iti vyavalokayati, na ca sākṣātkaroti, idam api subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṃ veditavyam //

punaraparaṃ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā traidhātukāya ca spṛhāmanuśaṃsācittaṃ notpādayati, idam api subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṃ veditavyam //

punaraparaṃ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pyanekaśatāyāḥ parṣado 'nekasahasrāyā yāvadanekakoṭīniyutaśatasahasrāyāḥ parṣado madhyagataṃ maṇḍalamāle niṣaṇṇaṃ bhikṣusaṃghaparivṛtaṃ bodhisattvasaṃghapuraskṛtaṃ dharmaṃ deśayantaṃ tathāgatamarhantaṃ samyaksaṃbuddhamātmānaṃ paśyati / idam api subhūte avinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam //

punaraparaṃ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pi vaihāyasamabhyudgamya sattvebhyo dharmaṃ deśayati, tāṃ ca vyāmaprabhāṃ saṃjānīte, tāṃś ca bhikṣūnabhinirmimīte, ye 'nyāsu dikṣu gatvā anyeṣu lokadhātuṣu buddhakṛtyaṃ kurvanti, dharmaṃ ca deśayanti / evam api subhūte svapnāntaragatoa'vinivartanīyo bodhisattvo mahāsattvaḥ saṃjānīte / idam api subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṃ veditavyam //

punaraparaṃ subhūte svapnāntaragato bodhisattvo mahāsattvo notrasyati, na saṃtrasyati, na saṃtrāsamāpadyate / grāmaghāte vā nagaraghāte vā nigamaghāte vā janapadaghāte vā rāṣṭraghāte vā agnidāhe vā vartamāne vyālamṛgān vā tato 'nyān api vā kṣudramṛgajātīn dṛṣṭvā śiraśchede vā pratyupasthite tato 'nyāny api vā mahābhayabhairavāṇi duḥkhadaurmanasyāni vā prāpya tato 'nyeṣām api vā sattvānāṃ mahābhayabhairavāṇi duḥkhāni dṛṣṭvā nāsya bhayabhairavamutpadyate, notrasyati na saṃtrasyati na saṃtrāsamāpadyate / tataś ca svapnāntarātprativibuddhasya samanantaravyutthitasyaivaṃ bhavati - svapnopamamidaṃ sarvaṃ traidhātukam / evaṃ ca mayā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya samyagdeśayatā dharmo deśayitavya iti / idam api subhūte avinivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṃ veditavyam //

(Vaidya 189) punaraparaṃ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya svapnāntaragatasya nairayikān sattvān dṛṣṭvā evaṃ bhavati - tathā kariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ sarve 'pyapāyā na bhaviṣyantīti / idam api subhūte avinivartanīyasya bodhisattvasya mahāsattvasya apāyapariśuddhilakṣaṇaṃ veditavyam //

tatra subhūte kathaṃ vijñāyeta asyāvinivartanīyasya bodhisattvasya mahāsattvasya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ sarve 'pyapāyā na bhaviṣyantīti? sacetsubhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pi nirayagatāṃstiryakpretagatān vā sattvān dṛṣṭvā smṛtiṃ pratilabhate / sa tāṃ smṛtiṃ pratilabhya evaṃ cintayati - tathā kariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ sarve 'pyapāyā na bhaviṣyantīti / evaṃ subhūte bodhisattvasya mahāsattvasya apāyapariśuddhilakṣaṇaṃ veditavyam / idam api subhūte avivartanīyasya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇaṃ veditavyam //

punaraparaṃ subhūte svapnāntaragato bodhisattvo mahāsattvo nagaradāhe vā grāmadāhe vā vartamāne prativibuddhaḥ saṃstataḥ svapnādevaṃ samanvāharati yathā - mayā svapnāntaragatena ye ākārāḥ yāni liṅgāni yāni nimittāni dṛṣṭāni, yairākārairyairliṅgairyairnimittairavivartanīyo bodhisattvo mahāsattvo dhārayitavyaḥ, te ākārāstāni liṅgāni tāni nimittāni mama saṃvidyante / etena satyena satyavacanena ayaṃ nagaradāho vā grāmadāho vā vartamāna upaśāmyatu, śītibhavatu, astaṃ gacchatu / sacetsubhūte grāmadāho vā nagaradāho vā upaśāmyati, śītībhavati, astaṃ gacchati, veditavyametatsubhūte vyākṛto 'yaṃ bodhisattvo mahāsattvastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairavinivartanīyo 'nuttarāyāḥ samyaksaṃbodheriti / sacennopaśāmyati, na śītībhavati, nāstaḥ gacchati, veditavyametatsubhūte nāyaṃ vyākṛto bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhāviti / sacetpunaḥ subhūte so 'gnidāho 'tikramya gṛhādgṛhaṃ rathyāyā rathyāmanyatarānyatarāṃ rathyāṃ vā gṛhaṃ vā gacchati, dahati, nopaśāmyati, na śītībhavati, nāstaṃ gacchati, veditavyametatsubhūte dharmapratyākhyānaṃ duṣprajñasaṃvartanīyaṃ tena bodhisattvena mahāsattvena karmopacitam / tato 'syaitaddṛṣṭadharmasaṃvartanīyameva karma vipacyate / tata eva dharmapratyākhyānātsāvaśeṣaṃ karmaivaṃ vipacyate / ityayaṃ subhūte heturayaṃ pratyayo 'sya bodhisattvasya mahāsattvasya avinivartanīyalakṣaṇatāyā iti / ayam api subhūte bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherdhārayitavyaḥ //

punaraparaṃ subhūte yairākārairyairliṅgairyairnimittairavinivartanīyo bodhisattvo mahāsattvo dhārayitavyaḥ, tānākārāṃstāni liṅgāni tāni nimittāni deśayiṣyāmi / tatsādhu ca suṣṭhu ca śṛṇu, manasi kuru, bhāṣiṣye 'haṃ te / sādhu bhagavannityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt / bhagavānetadavocat - sacetsubhūte kaścideva puruṣo vā strī vā dārako vā dārikā vā (Vaidya 190) amanuṣyeṇa gṛhīto bhavedāviṣṭaḥ / tatra bodhisattvena mahāsattvena upasaṃkramya evamadhiṣṭhānaṃ samanvāhartavyam / sacedahaṃ haiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairvyākṛto 'nuttarāyāṃ samyaksaṃbodhau, pariśuddho me 'dhyāśayaḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhum / yathāhamanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ, pariśuddho me manasikāro 'nuttarāyāṃ samyaksaṃbodhau / apagataṃ me śrāvakacittaṃ pratyekabuddhacittaṃ ca, tena mayā anuttarā samyaksaṃbodhirabhisaṃboddhavyā / nāhaṃ nānuttarāṃ samyaksaṃbodhimabhisaṃbhotsye / abhisaṃbhotsya evāhamanuttarāṃ samyaksaṃbodhim / ye 'pi te aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, na teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ kiṃcidajñātaṃ vā adṛṣṭaṃ vā aviditaṃ vā asākṣātkṛtaṃ vā anabhisaṃbuddhaṃ vā / yathā te buddhā bhagavanto jānanto mamādhyāśayam - ityapyahamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsye iti / anena satyena satyavacanena iyaṃ strī vā puruṣo vā dārako vā dārikā vā yena amanuṣyagraheṇa gṛhīto vā āviṣṭo vā, so 'pakrāmatu / sacetso 'manuṣyaḥ evaṃ bhāṣamāṇena bodhisattvena mahāsattvena nāpakrāmati, veditavyametatsubhūte nāyaṃ vyākṛto bodhisattvo mahāsattvastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhāviti / sacetpunaḥ subhūte evaṃ bhāṣamāṇasya bodhisattvasya mahāsattvasya so 'manuṣyo 'pakrāmati, veditavyametatsubhūte vyākṛto 'yaṃ bodhisattvo mahāsattvastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhāviti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmupāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ //

Vaidya 191

ASP_21: mārakarmaparivarta ekaviṃśatitamaḥ /

tatra khalu punaḥ subhūte bodhisattvo mahāsattva evaṃ bhāṣiṣyate - yena satyena satyavacanena ahaṃ vyākṛtaḥ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau, tena satyena satyavacena ayamamanuṣyo 'pakrāmatviti / tatra subhūte māraḥ pāpīyānautsukyamāpatsyate tasya amanuṣyasyāpakramaṇāya / tatkasya hetoḥ? māro hyatra pāpīyāṃstasya bodhisattvasya mahāsattvasya cirayānasaṃprasthitasyāntike balavattaraṃ tejovattaraṃ codyogamāpatsyate - kathamayamamanuṣyo 'pakrāmediti / evaṃ so 'manuṣyo mārādhiṣṭhānenāpakramiṣyati / evaṃ ca tasya bodhisattvasya mahāsattvasya bhaviṣyati - mamaiṣo 'nubhāvena amanuṣyo 'pakrānta iti / na punaḥ sa evaṃ jñāsyati - mārasyaiṣo 'nubhāvena amanuṣyo 'pakrānta iti / sa tena tāvanmātrakeṇautsukyamāpatsyate / sa tenautsukyena tato 'nyān bodhisattvān mahāsattvānavamaṃsyate uccagdhayiṣyati ullāpayiṣyati kutsayiṣyati paṃsayiṣyati - ahaṃ vyākṛtastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhāviti / sa tena tāvanmātrakeṇa bhūyo mānaṃ janayiṣyati, mānaṃ saṃjanayiṣyati, mānaṃ vardhayiṣyati, mānaṃ saṃvardhayiṣyati, mānaṃ stambhayiṣyati, mānamupastambhayiṣyati, mānaṃ bṛṃhayiṣyati, mānamupabṛṃhayiṣyati, mānamutpādayiṣyati / sa tena mānena atimānena mānātimānena mithyāmānena abhimānena dūrīkariṣyati sarvajñatām, dūrīkariṣyatyanuttaraṃ buddhajñānam, svayaṃbhūjñānam, sarvajñajñānam / dūrīkariṣyatyanuttarāṃ samyaksaṃbodhim / sa tathārūpāṇi kalyāṇamitrāṇi kalyāṇadharmaṇa udārādhimuktikānadhyāśayasaṃpannānupāyakuśalānavinivartanīyadharmasamanvāgatāṃś ca bodhisattvān mahāsattvān dṛṣṭvā abhimānamutpādya avamanyamānastathārūpāṇi kalyāṇamitrāṇi na seviṣyate, na bhajiṣyate, na paryupāsiṣyate, na pariprakṣyati / tadeva mārabandhanaṃ gāḍhīkariṣyati / tasya dve bhūmī pratikāṅkṣitavye - śrāvakabhūmirvā pratyekabuddhabhūmirvā / evaṃ subhūte satyādhiṣṭhānena māraḥ pāpīyānacirayānasaṃprasthitasya bodhisattvasya mahāsattvasya alpaśraddhasya alpaśrutasya kalyāṇamitravirahitasya prajñāpāramitayā aparigṛhītasya upāyakauśalyavirahitasya antarāyaṃ kariṣyatyanuttarāyāḥ samyaksaṃbodheḥ / idam api subhūte bodhisattvasya mahāsattvasya mārakarma veditavyam //

punaraparaṃ subhūte bodhisattvasya mahāsattvasya nāmāpadeśenāpi mārakarma bhaviṣyati / kathaṃ ca subhūte bodhisattvasya mahāsattvasya nāmāpedeśenāpi mārakarma bhaviṣyati? iha subhūte bodhisattvaṃ mahāsattvaṃ nāmāpadeśenāpi nāmādhiṣṭhānenāpi māraḥ pāpīyānupasaṃkramiṣyati / anyatarānyatareṇa veṣeṇopasaṃkramya evaṃ vakṣyati - tairvyākṛtastvaṃ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? tava hīdaṃ nāmadheyam / idaṃ te māturnāmadheyam / idaṃ te piturnāmadheyam / idaṃ te bhrāturnāmadheyam / idaṃ te bhaginyā nāmadheyam / idaṃ te mitrāmātyajñātisālohitānāṃ nāmadheyam / yāvadāsaptamaṃ mātāmahapitāmahayugasya nāmadheyamudīrayiṣyati - amuṣyāṃ diśi tvaṃ jātaḥ, amuṣmin janapade amuṣmin grāme vā nagare vā (Vaidya 192) nigame vā jāta iti / sacetprakṛtvā mṛduko bhaviṣyati, tamenamevaṃ vakṣyati - pūrvam api tvameva mṛduko 'bhūḥ / sacetprakṛtyā tīkṣṇendriyo bhaviṣyati, tatastamevaṃ vakṣyati - pūrvam api tvaṃ tīkṣṇendriyo 'bhūḥ / sacedāraṇyako bhaviṣyati, sacetpiṇḍapātiko bhaviṣyati, sacetpāṃsukūliko bhaviṣyati, sacetkhalupaścādbhaktiko bhaviṣyati, sacedekāsaniko bhaviṣyati, sacedyāthāsaṃstariko bhaviṣyati, sacetraicīvariko bhaviṣyati, sacet śmaśāniko bhaviṣyati, sacedvṛkṣamūliko bhaviṣyati, sacennaiṣadyiko bhaviṣyati, sacedabhyavakāśiko bhaviṣyati, sacennāmantiko bhaviṣyati, sacedalpecchaḥ saṃtuṣṭaḥ pravivikto bhaviṣyati, sacedapagatapādamrakṣaṇo bhaviṣyati, sacenmṛdubhāṣī alpavāg bhaviṣyati, tamenaṃ māraḥ pāpīyāṃstena tena dṛṣṭadhārmikeṇa guṇenādekṣyati - pūrvam api tvamanena cānena ca guṇena samanvāgato 'bhūḥ / niyatastaṃ vyākṛtastaiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau avinivartanīyāyāṃ bodhisattvabhūmau / tatkasya hetoḥ? tathā hi te amī evaṃrūpā dhutaguṇāḥ saṃvidyante / niścayena tvaṃ pūrvamapyetaireva dhutaguṇaiḥ samanvāgato 'bhūḥ / evaṃ sa tena paurvakeṇa nāmāpadeśena nāmādhiṣṭhānena pratyutpannadhutaguṇasaṃlekhena ca manyanāmutpādayiṣyati / tasyaivaṃ bhaviṣyati - vyākṛto 'haṃ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau, yathā me amī guṇāḥ saṃvidyante / taṃ ca māraḥ pāpīyānevaṃ vakṣyati - avinivartanīyastvaṃ vyākṛtastathāgatenārhatā samyaksaṃbuddhena anuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? tathā hi tava ete evaṃrūpā dhutaguṇā saṃvidyante / tasya khalu punaḥ subhūte māraḥ pāyīyān kadācidbhikṣuveṣeṇopasaṃkramiṣyati, kadācidbhikṣuṇīveṣeṇa, kadācidupāsakaveṣeṇa, kadācidupāsikāveṣeṇa, kadācidbrāhmaṇaveṣeṇa, kadācidgṛhapativeṣeṇa, kadācinmātṛveṣeṇa, kadācitpitṛveṣeṇa, kadācidbhrātṛveṣeṇa, kadācidbhaginīveṣeṇa, kadācinmitrāmātyajñātisālohitaveṣeṇa upasaṃkramiṣyati / upasaṃkramyaivaṃ vakṣyati - vyākṛtastvaṃ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau avinivartanīyāyāṃ bodhisattvabhūmau / tatkasya hetoḥ? tathā hi te evaṃrūpā dhutaguṇāḥ saṃvidyante, ye 'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ guṇāḥ / ye khalu punaḥ subhūte mayā avinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ guṇā ākhyātāḥ ākārā liṅgāni nimittāni cākhyātāni, tāni tasya na bhaviṣyanti / veditavyametatsubhūte tato 'nyairbodhisattvairmahāsattvaiḥ - mārādhiṣṭhito batāyaṃ bodhisattvo mahāsattva iti / tatkasya hetoḥ? ye ākārā yāni liṅgāni yāni nimittāni avinivartanīyānāṃ bodhisattvānāṃ mahāsattvānām, tāni tasya na bhaviṣyanti / sa khalu punaḥ subhūte bodhisattvo mahāsattvo 'nena nāmādhiṣṭhānena abhimānamutpādayiṣyati / abhimānamutpādya mānābhibhūtaḥ stambhābhibhūto mārādhiṣṭhānenābhibhūtastadanyān bodhisattvān mahāsattvānavamaṃsyate uccagghayiṣyati ullāpayiṣyati kutsayiṣyati paṃsayiṣyati / idam api subhūte bodhisattvena mahāsattvena nāmādhiṣṭhānena mārakarma veditavyam //

(Vaidya 193) punaraparaṃ subhūte bodhisattvena mahāsattvena nāmāpadeśena nāmavyākaraṇena mārakarma veditavyam / kathaṃ ca subhūte bodhisattvena mahāsattvena nāmāpadeśena nāmavyākaraṇena mārakarma veditavyam? iha subhūte māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvamevaṃ vyākariṣyati - tavānuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya sataḥ idaṃ nāmadheyaṃ bhaviṣyatīti yadeva tena cittenānuvartitamanuvitarkitamanuvicāritaṃ bhavati - aho bata me 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya sataḥ idamevaṃrūpaṃ nāmadheyaṃ bhavediti, tadeva nāmadheyaṃ vyākariṣyati / tatra duṣprajñajātīyasya anupāyakuśalasya bodhisattvasyaivaṃ bhaviṣyati - yathā mayā nāmadheyamanuvartitamanuvitarkitamanuvicāritam, aho bata me 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya sataḥ idaṃ nāmadheyaṃ bhavediti, tathā tena bhikṣuṇā nirdiṣṭamiti / sa evaṃ yacca nāmadheyaṃ svayamanuvicintitam, yacca tena māreṇa pāpīyasā mārakāyikābhirvā devatābhirabhinirmitena mārādhiṣṭhitena vā bhikṣuṇā nāmadheyamudīritam, tadubhayaṃ tulayitvā yathā ca mama cittotpāda utpannaḥ, yathā ca anena bhikṣuṇā nirdiṣṭaṃ mama nāmadheyaṃ sameti nāmnā, nāmavyākṛto 'haṃ taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhāviti maṃsyate / yāni ca mayā subhūte avinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāmākārā liṅgāni nimittāni ākhyātāni, tāni tasya na bhaviṣyanti / sa tairvirahito 'nena nāmāpadeśena nāmavyākaraṇena manyanāmutpādayiṣyati / sa manyanāmutpādya tato 'nyān bodhisattvān mahāsattvānavamaṃsyate - ahaṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, naite vyākṛtā anuttarāyāṃ samyaksaṃbodhāviti / evaṃ sa tena mānena atimānena mānātimānena abhimānena mithyāmānena ca tadanyān bodhisattvān mahāsattvānavamanyamāno dūrīkariṣyati sarvajñatām, dūrīkariṣyati buddhajñānam / tasya prajñāpāramitayā aparigṛhītasya upāyakauśalyavirahitasya kalyāṇamitravirahitasya pāpamitraparigṛhītasya dvayorbhūmyoranyatarā bhūmiḥ pratikāṅkṣitavyā - śrāvakabhūmirvā pratyekabuddhabhūmirvā / sacetpunaściraṃ suciraṃ saṃdhāvya saṃsṛtya enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo bhavet, yadi cāsāvupasarpet kalyāṇamitrāṇi, abhīkṣṇaṃ ca tānyupasaṃkramiṣyati, tenaiva cātmabhāvapratilambhena tāvatpūrvakāṃścittotpādān vigarhiṣyati, vāntīkariṣyati, jugupsiṣyati, pratiniḥ - srakṣyati, pratideśayiṣyati, tathāpi buddhabhūmistasya durlabhā bhaviṣyati / tatkasya hetoḥ? tāvadgurutaraṃ hi subhūte bodhisattvasya mahāsattvasya mananāpattisthānam / tadyathāpi nāma subhūte bhikṣoḥ śrāvakayānikasya śrāvakabhūmau catasro mūlāpattayo gurvyo bhavanti, yato 'nyatarānyatarā māpattimadhyāpadya abhikṣurbhavatyaśramaṇo 'śākyaputrīyaḥ, iyameva tābhyaścatasṛbhya āpattibhyo gurutarā āpattiḥ, yo 'yaṃ mānacittotpādaḥ, yaduta nāmāpadeśena bodhisattvasya mahāsattvasyāvamānanayā mahānakuśalaścittotpāda utpannaḥ / ayaṃ tābhyaścatasṛbhya āpattibhyo gurutaraścittotpādo veditavyaḥ //

tiṣṭhantu subhūte catasro gurvyo mūlāpattayaḥ / pañcabhyo 'pi subhūte ānantaryebhyaḥ (Vaidya 194) karmabhyo gurutaro 'yaṃ cittotpādaḥ, yo 'yaṃ bodhisattvasya mahāsattvasya nāmāpadeśena mānasahagataścittotpāda utpannaḥ / ayaṃ tebhyaḥ pañcabhya ānantaryebhyaḥ karmabhyo gurutaraścittotpādo veditavyaḥ / iti hi subhūte anenāpi nāmāpadeśena sūkṣmasūkṣmāṇi mārakarmāṇyutpatsyante / tāni bodhisattvena mahāsattvena boddhavyāni / anyebhyaścāvabodhayitavyāni, buddhvā ca vivarjayitavyāni //

punaraparaṃ subhūte māraḥ pāpīyān vivekaguṇena bodhisattvaṃ mahāsattvamupasaṃkramya codayiṣyati smārayiṣyati / kathaṃ ca subhūte māraḥ pāpīyān vivekaguṇena bodhisattvaṃ mahāsattvamupasaṃkramya codayiṣyati smārayiṣyati? iha subhūte māraḥ pāpīyān bodhisattvaṃ mahāsattvamupasaṃkramiṣyati, upasaṃkramyaivaṃ vakṣyati - vivekasya tathāgato varṇavādī araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyamiti / na cāhaṃ subhūte bodhisattvasya mahāsattvasya evaṃvidhaṃ vivekaṃ vadāmi, yaduta āraṇyakāni prāntāni śayanāsanāni vijanapadāni viviktāni, vividhāni vanaprasthagiriguhāśmaśānapalālapuñjādīni //

subhūtirāha - katamaḥ punaḥ sa bhagavan bodhisattvasya mahāsattvasya anyo viveko yadi vā āraṇyakāni prāntāni śayanāsanāni vijanapadāni viviktāni vividhāni vanaprasthagiriguhāśmaśānapalālapuñjādīni? yadi tāni nādhyāvasati, kiyadrūpaḥ punarbhagavan bodhisattvasya mahāsattvasyānyo vivekaḥ? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - sacetsubhūte bodhisattvo mahāsattvo vivikto bhavati śrāvakapratisaṃyuktairmanasikāraiḥ, vivikto bhavati pratyekabuddhapratisaṃyuktairmanasikāraiḥ, evaṃ sa bodhisattvo mahāsattvo vivikto viharati / grāmānte 'pi hi viharan prajñāpāramitopāyakauśalyaparigṛhītaḥ sarvasattvamaitrīmahākaruṇāvihāreṇa viharet / anena vihāreṇa viharan vivikta eva sa viharati / ayaṃ khalu punaḥ subhūte mayā bodhisattvasya mahāsattvasya śrāvakapratyekabuddhapratisaṃyuktamanasikāraviveko 'nujñātaḥ / anena vivekena viharan bodhisattvo mahāsattvo rātriṃdivānyatināmayati, vivikto viharati / sacedbodhisattvo mahāsattvo 'raṇyavanaprasthagiriguhāśmaśānaprāntaśayanāsaneṣvanena vihāreṇa viharati, vivikto bodhisattvo mahāsattvo viharati / yaṃ punaḥ subhūte māraḥ pāpīyān vivekamupadekṣyati araṇyavanaprasthagiriguhāśmaśānaprāntaśayanāsanavihārān, sa tena vivekena śrāvakapratyekabuddhapratisaṃyuktairmanasikāraiḥ saṃkīrṇa eva san prajñāpāramitāyāmanabhiyujyamāno na sarvajñajñānaṃ paripūrayati / evaṃ sa saṃkīrṇavihāreṇa viharan so 'pariśuddhena manasikāreṇa viharan apariśuddhakāyavāṅmanaḥkarmāntaḥ eva bhaviṣyati / apariśuddhakāyavāṅmanaḥkarmānta eva saṃstato 'nyān api bodhisattvān mahāsattvān grāmāntavihāriṇo 'saṃkīrṇān śrāvakapratyekabuddhapratisaṃyuktairmanasikāraiḥ prajñopāyamahākaruṇāvihāravihāriṇo 'vamaṃsyate / araṇye 'pi viharan so 'pariśuddhakāyavāṅmanaḥkarmāntaḥ san saṃkīrṇavihāryeva bhavati, na viviktavihārī / sa prajñopāyamahākaruṇāvihāravihāriṇo (Vaidya 195) grāmānte viharataḥ pariśuddhakāyavāṅmanaḥkarmasamudācārān śrāvakapratyekabuddhapratisaṃyuktamanasikāraviviktānasaṃkīrṇān śrāvakapratyekabuddhapratisaṃyuktairmanasikāraistāṃstāvatso 'vamanyamāno na dhyānasamādhisamāpattivimokṣābhijñānāṃ lābhī bhaviṣyati / na cāsya tāḥ paripūriṃ gamiṣyanti / tatkasya hetoḥ? tathā hi so 'nupāyakuśalo bhavati //

kiṃcāpi subhūte bodhisattvo mahāsattvo yojanaśatikeṣvaṭavīkāntāreṣu viharedapagatavyālamṛgapakṣisaṃgheṣu apagatakṣudramṛgavyālayakṣarākṣasānuvicariteṣu apagatacaurakāntārabhayabhairavopadraveṣu saṃtiṣṭhet, varṣaṃ vā varṣaśataṃ vā varṣasahasraṃ vā varṣaśatasahasraṃ vā varṣakoṭīṃ vā varṣakoṭīśataṃ vā varṣakoṭīsahasraṃ vā varṣakoṭīśatasahasraṃ vā varṣakoṭīniyutaśatasahasraṃ vā, tato vā upari / imaṃ ca vivekaṃ mayopadiṣṭaṃ na jānīyāt, yena vivekena bodhisattvo mahāsattvo 'dhyāśayasaṃprasthito 'dhyāśayasaṃpanno viharati / taṃ so 'nupāyakuśalo bodhisattvo mahāsattvo 'jānannaraṇyaparamo viharati / tatra ca viveke niśritaḥ ālīno 'dhyavasito 'dhyavasāyamāpannaḥ / naiva me subhūte etāvatā sa bodhisattvaścittamārādhayati / tatkasya hetoḥ? yaḥ subhūte viveko bodhisattvānāṃ mahāsattvānāṃ mayā ākhyātaḥ, tena vivekena viharannasmin viveke na saṃdṛśyate / tamenaṃ māraḥ pāpīyānupasaṃkramya uparyantarīkṣe vihāyasi sthitvā evaṃ vakṣyati - sādhu sādhu kulaputra, eṣa bodhisattvānāṃ mahāsattvānāṃ tathāgatena viveka ākhyātaḥ / anenaiva tvaṃ kulaputra vivekena vihara / evaṃ tvaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / sa tato vivekātpunareva araṇyādgrāmāntamavatīrya tadanyān bodhisattvān mahāsattvān peśalān bhikṣūn sabrahmacāriṇaḥ kalyāṇadharmaṇo 'saṃkīrṇān śrāvakapratyekabuddhapratisaṃyuktairmanasikāraiḥ pariśuddhakāyavāṅmanaḥkarmāntān jīvānavamaṃsyate / sa evaṃ vakṣyati - saṃkīrṇavihāreṇa bateme āyuṣmanto viharanti, na viviktavihāreṇa / ākīrṇavihāreṇa bateme āyuṣmanto viharanti, na viviktavihāreṇa viharantīti / ye te bodhisattvā mahāsattvā viviktavihāreṇa viharanti, tān saṃkīrṇavihāreṇa codayiṣyati, ākīrṇavihāreṇa codayiṣyati / ye ca te saṃkīrṇavihāreṇa viharanti, tān sa viviktavihāreṇa samudācariṣyati, tatra gauravamutpādayiṣyati / yatra ca gauravamutpādayitavyam, tatra mānamutpādayiṣyati / tatkasya hetoḥ? ahamamanuṣyaiścodye, ahamamanuṣyaiḥ smārye / eṣa subhūte vihāro yenāhaṃ vihāreṇa viharāmi / kaṃ grāmāntavihāriṇamamanuṣyāścodayiṣyanti, kaṃ grāmāntare viharantamamanuṣyāḥ smārayiṣyanti, ityevaṃ hi bodhisattvayānikān pudgalānavamaṃsyate / ayaṃ subhūte bodhisattvacaṇḍālo veditavyaḥ, bodhisattvadūṣī veditavyaḥ, bodhisattvapratirūpako veditavyaḥ, bodhisattvaprativarṇiko veditavyaḥ, bodhisattvakāraṇḍavako veditavyaḥ, cauraḥ śramaṇaveṣeṇa, cauro bodhisattvayānikānāṃ pudgalānām, cauraḥ sadevakasya lokasya / tajjātīyaḥ khaluḥ punaḥ subhūte pudgalo na sevitavyo na bhaktavyo na paryupāsitavyaḥ / tatkasya hetoḥ? abhimānapatitā hi te tathārūpāḥ pudgalā veditavyāḥ / anyeṣām api tathārūpāṇāmalpa (Vaidya 196) sthāmānācirayānasaṃprasthitānāṃ saṃdūṣaṇaṃ kuryuḥ / aviśuddhadharmāṇo hi te tathārūpāḥ pudgalāḥ veditavyāḥ / anāryā hi te tathārūpāḥ pudgalā veditavyāḥ / anāryadharmāṇo hi te tathārūpāḥ pudgalā veditavyāḥ / yasya khalu punaḥ subhūte bodhisattvasya mahāsattvasya aparityaktāḥ sarvasattvāḥ, aparityaktā sarvajñatā, aparityaktā anuttarā samyaksaṃbodhiḥ, tena bodhisattvena mahāsattvena adhyāśayena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena sarvasattvānāmarthaṃ kartukāmena tajjātīyāḥ pudgalā na sevitavyāḥ, na bhaktavyāḥ, na paryupāsitavyāḥ / api tu khalu punaḥ subhūte sarvasattvānāmarthāya abhyutthitena eteṣāṃ ca anyeṣāṃ ca mārakarmaṇāmavabodhāya nityamevodvignacittena bhavitavyaṃ sarvasattvānāṃ mārgamapratilabhamānānāmupadeṣṭumutrastamānasena asaṃsṛṣṭena traidhātukena / tatrāpi tāvanmaitrāyamāṇena karuṇāyamānena mahākaruṇāmutpādya anukampāmupādāya samyakpratipanneṣu sattveṣu muditacittenānupalabdhidharmatayā dharmāṇāmupekṣakeṇa evaṃ cittamutpādayitavyam - tathā kariṣyāmi yathā sarve mārakarmadoṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvatra sarvadā ca na bhaviṣyanti, notpatsyante / sacedutpatsyante, kṣiprameva pratigamiṣyanti, evaṃ śikṣiṣye iti / ayam api bodhisattvānāṃ mahāsattvānāṃ svayamabhijñāya parākramo veditavyaḥ / idam api subhūte bodhisattvena mahāsattvena vivekaguṇena mārakarma veditavyamiti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ mārakarmaparivarto nāma ekaviṃśatitamaḥ //

Vaidya 197

ASP_22: kalyāṇamitraparivarto dvāviṃśatitamaḥ /

atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma - iha subhūte bodhisattvena mahāsattvena adhyāśayasaṃprasthitena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena ādita evaṃ kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni / subhūtirāha - katamāni tāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni, yāni bodhisattvena mahāsattvena adhyāśayasaṃprasthitena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena ādita eva kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - buddhā eva subhūte bhagavantaḥ, ye ca te 'vinivartanīyā bodhisattvā mahāsattvā bodhisattvacaryākuśalāḥ, ya enaṃ pāramitāsvavavadanti anuśāsati, ye 'smai prajñāpāramitāṃ deśayantyupadiśanti / imāni tāni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni / prajñāpāramitaiva subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ veditavyam / sarvā eva ca subhūte ṣaṭ pāramitā bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni / ṣaḍeva pāramitāḥ śāstā, ṣaṭ pāramitā mārgaḥ, ṣaṭ pāramitā ālokaḥ, ṣaṭ pāramitā ulkā, ṣaṭ pāramitāḥ avabhāsaḥ, ṣaṭ pāramitāstrāṇam, ṣaṭ pāramitāḥ śaraṇam, ṣaṭ pāramitā layanam, ṣaṭ pāramitāḥ parāyaṇam, ṣaṭ pāramitāḥ dvīpaḥ, ṣaṭ pāramitā mātā, ṣaṭ pāramitāḥ pitā, ṣaṭ pāramitā jñānāya bodhāya anuttarāyai samyaksaṃbodhaye saṃvartante / tatkasya hetoḥ? atra hi subhūte prajñāpāramitā pariniṣṭhitā bhavati yaduta ṣaṭpāramitāsu / ye 'pi te subhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya parinirvṛtāḥ, teṣām api buddhānāṃ bhagavatāmitonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ / ye 'pi te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, teṣām api buddhānāṃ bhagavatāmitonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ / ye 'pi te subhūte aprameyeṣvasaṃkhyeyeṣvaparimāṇeṣvacintyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhāstiṣṭhanti, dhriyante, yāpayanti, dharmaṃ ca deśayanti, teṣām api buddhānāṃ bhagavatāmitonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ / aham api subhūte tathāgato 'rhan samyaksaṃbuddha etarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / mamāpi hi subhūte itonirjātaiva sarvajñatā, yaduta ṣaḍbhyaḥ pāramitābhyaḥ / tatkasya hetoḥ? āsu hi subhūte ṣaṭsu pāramitāsu saptatriṃśadbodhipakṣā dharmā antargatāḥ, catvāro brahmavihārāḥ, catvāri saṃgrahavastūni / yāvāṃś ca kaścidbuddhadharmo buddhajñānaṃ svayaṃbhūjñānamacintyajñānamatulyajñānamaprameyajñānamasaṃkhyeyajñānamasamajñānamasamasamajñānaṃ sarvajñajñānam, sarvaṃ tat ṣaṭsu pāramitāsvantargatam / tasmāttarhi subhūte bodhisattvasya mahāsattvasya ṣaṭ pāramitā eva kalyāṇamitrāṇi veditavyāni, ṣaḍeva pāramitāḥ śāstā, ṣaṭ pāramitā mārgaḥ, ṣaṭ pāramitā ālokaḥ, ṣaṭ pāramitā ulkā, ṣaṭ pāramitā avabhāsaḥ, ṣaṭ pāramitāstrāṇam, ṣaṭ (Vaidya 198) pāramitāḥ śaraṇam, ṣaṭ pāramitā layanam, ṣaṭ pāramitāḥ parāyaṇam, ṣaṭ pāramitā dvīpaḥ, ṣaṭ pāramitā mātā, ṣaṭ pāramitāḥ pitā, ṣaṭ pāramitā jñānāya bodhāya sarvajñatāyai anuttarasamyaksaṃbodhiprāptaye saṃvartante / sarvasattvānāmapratyupakāriṇām api upakāribhūto bhavati, yadā bodhisattvo mahāsattvaḥ ṣaṭpāramitāsu śikṣate //

āsu khalu punaḥ subhūte ṣaṭsu pāramitāsu śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā, arthataś ca dharmataś ca nayataścopaparīkṣitavyā upanidhyātavyā paripraṣṭavyā paripraśnayitavyā / tatkasya hetoḥ? eṣā hi prajñāpāramitā ṣaṇṇāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā saṃdarśikā avadarśikā janayitrī dhatrī / tatkasya hetoḥ? prajñāpāramitāvirahitā hi pañca pāramitā na prajñāyante, nāpi pāramitānāmadheyaṃ labhante / tasmāttarhi subhūte aparapraṇeyatāṃ gantukāmena bodhisattvena mahāsattvena aparapraṇeyatāyāṃ sthātukāmena ihaiva prajñāpāramitāyāṃ śikṣitavyam //

subhūtirāha - kiṃlakṣaṇā bhagavan prajñāpāramitā? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - asaṅgalakṣaṇā subhūte prajñāpāramitā / subhūtirāha - syādbhagavan paryāyo yena paryāyeṇa yenaivāsaṅgalakṣaṇena prajñāpāramitā saṃvidyate, tenaiva asaṅgalakṣaṇena sarvadharmāḥ saṃvidyeran? bhagavānāha - evametatsubhūte, evam etat / syātsubhūte paryāyo yena paryāyeṇa yenaiva asaṅgalakṣaṇena prajñāpāramitā saṃvidyate, tenaiva asaṅgalakṣaṇena sarvadharmāḥ saṃvidyante / tatkasya hetoḥ? sarvadharmā hi subhūte viviktāḥ / sarvadharmā hi subhūte śūnyāḥ / tasmāttarhi subhūte yenaiva asaṅgalakṣaṇena prajñāpāramitā viviktā śūnyā, tenaiva asaṅgalakṣaṇena sarvadharmā viviktāḥ śūnyāḥ / subhūtirāha - yadi bhagavan sarvadharmā viviktāḥ, sarvadharmāḥ śūnyāḥ, kathaṃ bhagavan sattvānāṃ saṃkleśaḥ prajñāyate, kathaṃ bhagavan sattvānāṃ vyavadānaṃ prajñāyate? na ca bhagavan viviktaṃ saṃkliśyate, na bhagavan viviktaṃ vyavadāyati / na ca bhagavan śūnyaṃ saṃkliśyate, na ca bhagavan śūnyaṃ vyavadāyati / na ca bhagavan viviktaṃ vā śūnyaṃ vā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / anyatrāpi bhagavan śūnyatāyāḥ sarvadharmo nopalabhyate, yo 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho vā, abhisaṃbhotsyate vā, abhisaṃbudhyate vā / kathaṃ vā vayaṃ bhagavan asya bhāṣitasyārthamājānīmaḥ? deśayatu bhagavan, deśayatu sugata / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - tatkiṃ manyase dīrgharātraṃ sattvā ahaṃkāre mamakāre caranti? subhūtirāha - evametadbhagavan, evametatsugata / dīrgharātraṃ sattvā ahaṃkāre mamakāre caranti / bhagavānāha - tatkiṃ manyase subhūte api nu ahaṃkāramamakārau śūnyau? subhūtirāha - śūnyau bhagavan, śūnyau sugata / bhagavānāha - tatkiṃ manyase subhūte ahaṃkāreṇa mamakāreṇa ca sattvāḥ saṃsāre saṃsaranti? subhūtirāha - evametadbhagavan, evametatsugata / ahaṃkāreṇa mamakāreṇa ca sattvāḥ saṃsāre saṃsaranti / bhagavānāha - evaṃ khalu subhūte sattvānāṃ saṃkleśaḥ prajñāyate / yathā sattvānāmudgraho 'bhiniveśaḥ, tathā saṃkleśaḥ / na cātra (Vaidya 199) kaścitsaṃkliśyate / yathā ca subhūte anudgaho 'nabhiniveśaḥ, tathā nāhaṃkāramamakārau prajñāyete / evaṃ khalu subhūte sarvasattvānāṃ vyavadānaṃ prajñāyate / yathā sattvānāmanudgraho 'nabhiniveśaḥ, tathā vyavadānam / na cātra kaścidvyavadāyati / evaṃ khalu subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām / evaṃ khalu subhūte sarvadharmeṣu vivikteṣu sarvadharmeṣu śūnyeṣu sattvānāṃ saṃkleśo vyavadānaṃ ca prajñāyate / subhūtirāha - āścaryaṃ bhagavan yāvadyadidaṃ sarvadharmeṣu vivikteṣu sarvadharmeṣu śūnyeṣu sattvānāṃ saṃkleśo vyavadānaṃ ca prajñāyate / evaṃ ca bhagavaṃścaran bodhisattvo mahāsattvaścarati prajñāpāramitāyām / evaṃ hi caran bodhisattvo mahāsattvo na rūpe carati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne carati / evaṃ caran bhagavan bodhisattvo mahāsattvo 'navamardanīyo bhavati sadevamānuṣāsureṇa lokena / evaṃ caran bhagavan bodhisattvo mahāsattvaḥ sarveṣāṃ śrāvakayānikānāṃ pratyekabuddhayānikānāṃ ca pudgalānāṃ caryāmabhibhavati, anabhibhūtaṃ ca sthānaṃ pratilabhate / tatkasya hetoḥ? anabhibhūtaṃ hi bhagavan buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam / anenāpi bhagavan manasikāreṇa prajñāpāramitāpratisaṃyuktena vihāreṇa viharan bodhisattvo mahāsattvo rātriṃdinānyatināmayet, āsannaḥ syādanuttarāyāḥ samyaksaṃbodheḥ, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta / evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / evaṃ caran subhūte bodhisattvo mahāsattvaścarati prajñāpāramitāyām / evaṃ hi caran subhūte bodhisattvo mahāsattvo na rūpe carati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne carati / evaṃ caran subhūte bodhisattvo mahāsattvo 'navamardanīyo bhavati sadevamānuṣāsureṇa lokena / evaṃ caran subhūte bodhisattvo mahāsattvaḥ sarveṣāṃ śrāvakayānikānāṃ pratyekabuddhayānikānāṃ ca pudgalānāṃ caryāmabhibhavati, anabhibhūtaṃ ca sthānaṃ pratilabhate / tatkasya hetoḥ? anabhibhūtaṃ hi subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam / anenāpi subhūte manasikāreṇa prajñāpāramitāpratisaṃyuktena vihāreṇa viharan bodhisattvo mahāsattvo rātriṃdinānyatināmayet, āsannaḥ syādanuttarāyāḥ samyaksaṃbodheḥ, kṣipraṃ ca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta //

sacetkhalu punaḥ subhūte ye jambūdvīpe sattvāḥ, te sarve 'pūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran, mānuṣyakamātmabhāvaṃ pratilabhya anuttarāyāṃ samyaksaṃbodhau cittamutpādayeran, anuttarāyāṃ samyaksaṃbodhau cittamutpādya yāvajjīvaṃ tiṣṭheyuḥ, yāvajjīvaṃ tiṣṭhanto yāvajjīvaṃ sarvatathāgatān satkuryurgurukuryurmānayeyuḥ pūjayeyurarcayeyurapacāyeyuḥ, evaṃ sarvasattvebhyo 'pi dānaṃ dadyuḥ, tacca dānamanuttarāyāṃ samyaksaṃbodhau pariṇāmayeyuḥ / tatkiṃ manyase subhūte api nu te bodhisattvā mahāsattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ? subhūtirāha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ khalu punaḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, yo bodhisattvo mahāsattvo 'ntataḥ ekadivasam api prajñāpāramitāpratisaṃyuktairmanasikārairviharati / (Vaidya 200) tatkasya hetoḥ? yathā yathā hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāpratisaṃyuktairmanasikārai rātriṃdivaṃ viharati, tathā tathā sarvasattvānāṃ dakṣiṇīyatāṃ gacchati / tatkasya hetoḥ? tathā hi subhūte nāsti tadanyeṣāṃ sattvānāṃ tādṛśaṃ maitrīsahagataṃ cittam, yathā tasya bodhisattvasya mahāsattvasya, sthāpayitvā buddhān bhagavataḥ / tatkasya hetoḥ? apratipudgalā hi subhūte tathāgatāḥ / nirupamā hi subhūte tathāgatāḥ / acintyadharmasamanvāgatā hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ //

kathaṃ ca subhūte sa kulaputro vā kuladuhitā vā tāvattatpuṇyamabhinirharati? tādṛśyā subhūte prajñayā samanvāgataḥ sa bodhisattvo mahāsattvo bhavati, yādṛśyā prajñayā samanvāgato vadhyagatāniva sarvasattvān paśyati / tena tasyāṃ velāyāṃ mahākaruṇāparigṛhīto bhavati / sa divyena cakṣuṣā vyavalokayan aprameyānasaṃkhyeyānaparimeyānaparimāṇān sattvānānantaryakarmasamanvāgatān paśyati, akṣaṇaprāptāṃś ca vihanyamānāṃś ca dṛṣṭijālapraticchannāṃś ca mārgamapratilabhamānān / aparāṃś ca kṣaṇaprāptān paśyati, kṣaṇāṃś ca virāgayataḥ paśyati / tasya tasyāṃ velāyāṃ mahān saṃvega utpadyate / te cāsya sarvasattvāstayā mahāmaitryā tayā ca mahākaruṇayā sphāritvā manasikṛtā bhavanti - ahameteṣāṃ sarveṣāṃ sattvānāṃ nātho bhaviṣyāmi, ahamenān sarvasattvān sarvaduḥkhebhyo mocayiṣyāmīti / na ca tena vā anyena vā nimittena sārdhaṃ saṃvasati / ayam api subhūte bodhisattvasya mahāsattvasya mahān prajñāloko 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhum / anena hi subhūte vihāreṇa viharanto bodhisattvā mahāsattvāḥ sarvalokasya dakṣiṇīyatāṃ parigṛhṇanti, na ca vivartante 'nuttarāyāḥ samyaksaṃbodheḥ / yeṣāṃ ca dāyakānāṃ dānapatīnāṃ ca paribhuñjate cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān, asyāṃ prajñāpāramitāyāṃ sūpasthitacittāḥ, teṣāṃ dāyakānāṃ dānapatīnāṃ ca dānadakṣiṇāṃ viśodhayanti / sarvajñatā caiṣāmāsannībhavati / tasmāttarhi subhūte bodhisattvena mahāsattvena amoghaṃ rāṣṭraṃ piṇḍaṃ paribhoktukāmena sarvasattvānāṃ mārgamupadeṣṭukāmena vipulamavabhāsaṃ kartukāmena saṃsāragatān sattvān saṃsārātparimocayitukāmena sarvasattvānāṃ cakṣurviśodhayitukāmena anena prajñāpāramitāpratisaṃyuktena manasikāreṇa vihartavyam / sacedanena manasikāreṇa vihartumicchati, tena prajñāpāramitāpratisaṃyuktā manasikārāḥ samanvāhartavyāḥ / tatkasya hetoḥ? yo hyenān samanvāhartavyān maṃsyate, sa evāsya manasikāro bhaviṣyati / tato 'nyeṣāṃ manasikārāṇāṃ prajñāpāramitāvirahitānāmavakāśo na dātavyaḥ / tathā ca kartavyaṃ yathāyaṃ prajñāpāramitāpratisaṃyuktairmanasikārai rātriṃdivāni kṣapayet / tadyathāpi nāma subhūte kenacideva puruṣeṇa maṇiratnajñāne vartamānena maṇiratnajātijñena apratilabdhapūrvaṃ mahāmaṇiratnaṃ pratilabdhaṃ bhavet / sa tanmahāmaṇiratnaṃ pratilabhya mahatodāreṇa prītiprāmodyena samanvāgato bhavet / tasya tanmahāmaṇiratnaṃ punareva praṇaśyet / sa tatonidānaṃ mahatā duḥkhadaurmanasyena saṃyujyeta / tasya satatasamitaṃ tanmahāmaṇiratnaṃ prati saṃyuktā eva manasikārāḥ pravarteran - aho batāhaṃ tena (Vaidya 201) mahāmaṇiratnena viprayukta iti hi sa puruṣastasya mahāmaṇiratnasya na vismaret yāvat tadvā anyadvā tadguṇaṃ tajjātikaṃ tena mahāmaṇiratnaṃ pratilabdhaṃ bhavet / evameva subhūte bodhisattvena mahāsattvena prajñāpāramitāmahāmaṇiratnaparibhraṣṭena mahāmaṇiratnaparibhraṣṭeneva mahāmaṇiratnena ratnasaṃjñinā prajñāpāramitāmanasikārāviprayuktena prajñāpāramitāmanasikārāvirahitasarvajñatācittena tāvadanveṣṭavyā, yāvatsā vā anyā vā pratilabdhā bhavati / tāvattena prajñāpāramitāmahāmaṇiratnapratilambhapratisaṃyuktairmanasikāraiḥ sarvajñatāmahāmaṇiratnapratilambhapratisaṃyuktairmanasikārairavirahitena bhavitavyam //

subhūtirāha - yatpunarbhagavan sarvadharmāḥ sarvamanasikārāḥ svabhāvena virahitāḥ śūnyā uktā bhagavatā, tatkathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāpratisaṃyuktairmanasikāraiḥ sarvajñatāpratisaṃyuktairmanasikārairavirahito bhavati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - sacetsubhūte bodhisattvo mahāsattva evaṃ manasi karoti - sarvadharmāḥ svabhāvena viviktāḥ, sarvadharmāḥ svabhāvena śūnyā iti, evametanmanasi kurvan prajñāpāramitāpratisaṃyuktairmanasikāraiḥ sarvajñatāpratisaṃyuktairmanasikārairavirahito bhavati / tatkasya hetoḥ? prajñāpāramitā hi subhūte śūnyā / sā naiva vivardhate, na ca parihīyate / subhūtirāha - sacedbhagavan prajñāpāramitā śūnyā, sā naiva vivardhate na ca parihīyate, kathaṃ bhagavan bodhisattvo mahāsattvo 'vivardhamānayā prajñāpāramitayā bodhaye samudāgacchati, kathaṃ ca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - na khalu punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vivardhate vā parihīyate vā / yathaiva subhūte prajñāpāramitā śūnyā, sā naiva vivardhate na ca parihīyate, evameva subhūte bodhisattvo mahāsattvaḥ śūnyaḥ / sa naiva vivardhate, na ca parihīyate / yataḥ subhūte yathaiva prajñāpāramitā śūnyā, sā naiva vivardhate na ca parihīyate, evameva subhūte bodhisattvo mahāsattvaḥ śūnyaḥ / sa naiva vivardhate, na ca parihīyate / tato bodhisattvo mahāsattvo bodhaye samudāgacchati, evaṃ ca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / sacetsubhūte bodhisattvo mahāsattvaḥ evaṃ bhāṣyamāṇe notrasyati na saṃtrasyati na saṃtrāsamāpadyate na saṃsīdati, veditavyametatsubhūte caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāmiti //

subhūtirāha - kiṃ punarbhagavan prajñāpāramitā carati prajñāpāramitāyām? bhagavānāhano hīdaṃ subhūte / āha - kiṃ punarbhagavan yā prajñāpāramitāyāḥ śūnyatā, sā carati prajñāpāramitāyām? bhagavānāha - no hīdaṃ subhūte / āha - kiṃ punarbhagavan anyatra prajñāpāramitāśūnyatāyāḥ sa kaściddharma upalabhyate, yaścarati prajñāpāramitāyām? bhagavānāha - no hīdaṃ subhūte / āha - kiṃ punarbhagavan śūnyatā carati prajñāpāramitāyām? bhagavānāha - no hīdaṃ subhūte / āha - kiṃ punarbhagavan śūnyatāyāṃ sa kaściddharma upalabhyate yaścarati prajñāpāramitāyām? bhagavānāha - no hīdaṃ subhūte / āha - kiṃ punarbhagavan śūnyatā carati śūnyatāyām? bhagavānāha - no hīdaṃ subhūte / āha - kiṃ punarbhagavan rūpaṃ carati prajñāpāramitāyām? (Vaidya 202) bhagavānāha - no hīdaṃ subhūte / āha - kiṃ punarbhagavan vedanā saṃjñā saṃskārāḥ, kiṃ punarbhagavan vijñānaṃ carati prajñāpāramitāyām? bhagavānāha - no hīdaṃ subhūte / āha - kiṃ punarbhagavan anyatra rūpātsa dharmaḥ kaścidupalabhyate, yaścarati prajñāpāramitāyām? bhagavānāha - no hīdaṃ subhūte / āha - kiṃ punarbhagavan anyatra vedanāyāḥ saṃjñāyāḥ saṃskārebhyaḥ, anyatra vijñānātsa dharmaḥ kaścidupalabhyate, yaścarati prajñāpāramitāyām? bhagavānāha - no hīdaṃ subhūte / subhūtirāha - kathaṃ punarbhagavan bodhisattvo mahāsattvaścarati prajñāpāramitāyām? evamukte - bhagavānāyuṣmantaṃ subhūtimetadavocat - kiṃ punaḥ subhūte samanupaśyasi tvaṃ taṃ dharmaṃ yaścarati prajñāpāramitāyām? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - samanupaśyasi tvaṃ subhūte tāṃ prajñāpāramitāṃ yatra prajñāpāramitāyāṃ bodhisattvo mahāsattvaścarati? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte yo dharmo 'nupalambhaḥ, taṃ dharmaṃ samanupaśyasi? api nu sa eva dharma utpanno vā utpatsyate vā utpadyate vā, niruddho vā nirotsyate vā nirudhyate vā? āha - no hīdaṃ bhagavan / bhagavānāha - evaṃ khalu subhūte bodhisattvasya mahāsattvasya anutpattikeṣu dharmeṣu kṣāntirevaṃrūpā bhavati / evaṃrūpayā ca subhūte kṣāntyā samanvāgato bodhisattvo mahāsattvo vyākriyate 'nuttarāyāṃ samyaksaṃbodhau / iyaṃ subhūte tathāgatasya vaiśāradyapratipad yāṃ pratipadyamāno bodhisattvo mahāsattvaḥ evaṃ caran evaṃ ghaṭamānaḥ evaṃ vyāyacchamāno 'nuttaraṃ buddhajñānaṃ sarvajñajñānaṃ mahāsārthavāhajñānaṃ nānuprāpsyatīti naitatsthānaṃ vidyate //

subhūtirāha - yā bhagavan sarvadharmāṇāmanutpattikadharmatā, sā vyākriyate 'nuttarāyāṃ samyaksaṃbodhau? bhagavānāha - no hīdaṃ subhūte / subhūtirāha - kathamasyedānīṃ bhagavan dharmasya vyākaraṇaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau? bhagavānāha - kiṃ punaḥ subhūte samanupaśyasi tvaṃ taṃ dharmaṃ yasya dharmasya vyākaraṇaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau? subhūtirāha - no hīdaṃ bhagavan / nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yo dharmo vyākṛto vyākariṣyate vyākriyate vā anuttarāyāṃ samyaksaṃbodhau / tamapyahaṃ bhagavan dharmaṃ na samanupaśyāmi, yo dharmo 'bhisaṃbudhyate, yo dharmo 'bhisaṃboddhavyaḥ, yena vā dharmeṇābhisaṃbudhyate / tatkasya hetoḥ? sarvadharmeṣu bhagavan anupalabhyamāneṣu na me evaṃ bhavati - ayaṃ dharmo 'bhisaṃbudhyate, ayaṃ dharmo 'bhisaṃboddhavyaḥ, anena vā dharmeṇābhisaṃbudhyate iti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ //

Vaidya 203

ASP_23: śakraparivartastrayoviṃśatitamaḥ /

tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt / atha khalu śakro devānāmindro bhagavantametadavocat - gambhīreyaṃ bhagavan prajñāpāramitā / durddaśā duranubodhā bateyaṃ bhagavan prajñāpāramitā / evamukte bhagavān śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / gambhīreyaṃ kauśika prajñāpāramitā / durdṛśā duranubodhā bateyaṃ kauśika prajñāpāramitā / ākāśagambhīratayā gambhīreyaṃ prajñāpāramitā / viviktatvāddurdṛśā / śūnyatvādduranubodheyaṃ prajñāpāramitā / evamukte śakro devānāmindro bhagavantametadavocat - na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti / śrutvā ca udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti / evamukte bhagavān śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / na te kauśika sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti / śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti / yāvantaḥ kauśika jambūdvīpe sattvāḥ, te sarve daśakuśalakarmapathasamanvāgatā bhaveyuḥ, tatkiṃ manyase kauśika api nu te sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ śroṣyati / śrutvā ca udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati / asya kauśika puṇyaskandhasya asau paurvakāṇāṃ jāmbūdvīpakānāṃ sarvasattvānāṃ śīlamayaḥ puṇyaskandhaḥ śatatamīm api kalāṃ nopaiti / sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti / saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate, yena kuśalamūlena sa kulaputro vā kuladuhitā vā samanvāgato bhavati, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyati / śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣatyuddekṣyati svādhyāsyati likhiṣyati //

atha khalvanyataro bhikṣuḥ śakraṃ devānāmindrametadavocat - abhibhūto 'si kauśika tena kulaputreṇa vā kuladuhitrā vā ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyati / śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati / evamukte śakro devānāmindrastaṃ bhikṣumetadavocat - ekacittotpādenaiva ahamārya tena kulaputreṇa vā kuladuhitrā vā abhibhūtaḥ / kaḥ punarvādo ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyati / śrutvā ca udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati (Vaidya 204) deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati likhiṣyati / kaḥ punarvādo ye śrutvā udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogamāpatsyante / te sadevamānuṣāsuraṃ lokamabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ / na kevalaṃ te sadevamānuṣāsuraṃ lokamabhibhavanto gamiṣyanti, ye 'pi te srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ samyaksaṃbuddhāḥ, tān api te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ / na kevalaṃ srotaāpannān sakṛdāgāmino 'nāgāmino 'rhataḥ pratyekabuddhānabhibhavanto gamiṣyanti, ye 'pi te bodhisattvā mahāsattvā mahādānapatayaḥ prajñāpāramitopāyakauśalyavirahitāḥ, tān api te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ / na kevalaṃ tān mahādānapatīn bodhisattvānabhibhavanto gamiṣyanti, ye 'pi te bodhisattvā mahāsattvā pariśuddhaśīlā akhaṇḍena śīlaskandhenācchidreṇākalmaṣeṇa paripūrṇena pariśuddhena aśabalena śīlaskandhena samanvāgatāḥ prajñāpāramitopāyakauśalyavirahitāḥ, tān api te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ / na kevalamakhaṇḍenācchidreṇākalmaṣeṇa paripūrṇena pariśuddhena aśabalena śīlaskandhena samanvāgatān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye 'pi te bodhisattvā mahāsattvāḥ kṣāntisaṃpannā upaśamasaṃpannā apratihatacittā antato dagdhasthūṇāyāmapyāghātacittaṃ notpādayanti prajñāpāramitopāyakauśalyavirahitāḥ, tān api te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ / na kevalaṃ kṣāntisaṃpannānupaśamasaṃpannānapratihatacittān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye 'pi te bodhisattvā mahāsattvā ārabdhavīryā anikṣiptadhurā akusīdā anavalīnakāyavāṅmanaḥkarmāntāḥ prajñāpāramitopāyakauśalyavirahitāḥ, tān api te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ / na kevalamārabdhavīryānanikṣiptadhurānakusīdānanavalīnakāyavāṅmanaḥkarmāntān bodhisattvān mahāsattvānabhibhavanto gamiṣyanti, ye 'pi te bodhisattvā mahāsattvā dhyānārāmā dhyānaratā dhyānabalino dhyānabalavanto dhyānapratiṣṭhitā dhyānavaśinaḥ prajñāpāramitopāyakauśalyavirahitāḥ, tān api te sarvānabhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ / yathānirdiṣṭāyāṃ hi prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ sadevamānuṣāsuralokaṃ sarvān śrāvakapratyekabuddhayānikānanupāyakuśalāṃś ca bodhisattvān mahāsattvānabhibhavati, teṣāṃ cānabhibhūto bhavati / tatkasya hetoḥ? yo hi bodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ carati, prajñāpāramitāmanuvartate, ayaṃ bodhisattvo mahāsattvaḥ sarvajñavaṃśasyānupacchedāya sthito bhavati / ayaṃ bodhisattvo mahāsattvastathāgatān na dūrīkariṣyati / ayaṃ bodhisattvo mahāsattva evaṃ pratipadyamāno nacirādgamiṣyati bodhimaṇḍam / ayaṃ bodhisattvo mahāsattva evaṃ śikṣamāṇaḥ sattvān kleśapaṅke saṃsīdamānānuddhariṣyati / ayaṃ bodhisattvo mahāsattva evaṃ śikṣamāṇo bodhisattvaśikṣāyāṃ śikṣate, na śrāvakaśikṣāyāṃ śikṣate, na pratyekabuddhaśikṣāyāṃ śikṣate / evaṃ śikṣamāṇaṃ ca prajñāpāramitāyāṃ bodhisattvaṃ mahāsattvaṃ (Vaidya 205) catvāro lokapālā mahārājāna upasaṃkramyaivaṃ vakṣyanti - kṣipraṃ tvaṃ kulaputra asyāṃ bodhisattvacaryāyāṃ śikṣasva, laghu śikṣasva / imāni te catvāri pātrāṇi yāni tvayā bodhimaṇḍe niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena pratigrahītavyānīti / evaṃ śikṣamāṇaṃ bodhisattvaṃ mahāsattvaṃ yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ na kevalaṃ catvāro lokapālā mahārājāna upasaṃkramitavyaṃ maṃsyante, aham api bhagavaṃstaṃ bodhisattvaṃ mahāsattvamupasaṃkramiṣyāmi, kaḥ punarvādastadanye devaputrāḥ / tathāgatair api so 'rhadbhiḥ samyaksaṃbuddhairnityameva samanvāhṛto bhaviṣyati bodhisattvo mahāsattvaḥ / evaṃ prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya yāni kānicillaukikāni duḥkhāni paropakramikāṇi vā anyāni vā utpadyeran, tānyasya sarveṇa sarvaṃ sarvathā sarvaṃ notpatsyante / ayam api bhagavan dṛṣṭadhārmiko guṇastasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bhavati //

atha khalvāyuṣmata ānandasyaitadabhavat - kimayaṃ śakro devānāmindraḥ svakena pratibhānena bhāṣate, utāho buddhānubhāveneti? atha khalu buddhānubhāvena śakro devānāmindra āyuṣmata ānandasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantamānandametadavocat - buddhānubhāvo 'yamāryānanda veditavyaḥ, buddhādhiṣṭhānamidam api āryānanda veditavyam, apratibalo hyahamāryānanda bodhisattvān mahāsattvānārabhya vyāhartum / atha khalu bhagavānāyuṣmantamānandamāmantrayate sma - evametadānanda, evam etat yathā śakreṇa devānāmindreṇa bhāṣitam / tathāgatasyaiṣo 'nubhāvaḥ, tathāgatasyaitadadhiṣṭhānam, yacchakreṇa devānāmindreṇa bhāṣitamiti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śakraparivarto nāma trayoviṃśatitamaḥ //

Vaidya 206

ASP_24: abhimānaparivartaścaturviṃśatitamaḥ /

atha khalu bhagavān punarapyāyuṣmantamānandamāmantrayate sma - yasmin khalu punarānanda samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate, prajñāpāramitāyāṃ yogamāpadyate, prajñāpāramitāṃ bhāvayati, tasmin ānanda samaye ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃsaḥ, te sarve saṃśayitā bhavanti - kimayaṃ bodhisattvo mahāsattvo 'ntarā bhūtakoṭiṃ sākṣātkariṣyati śrāvakabhūmau vā pratyekabuddhabhūmau vā, utāho anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate iti / punaraparamānanda tasmin samaye mārāḥ pāpīyāṃsaḥ śokaśalyaviddhā bhavanti yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa viharati / punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, prajñāpāramitāyāṃ yogamāpadyate, prajñāpāramitāṃ bhāvayati, tasmin samaye mārāḥ pāpīyāṃso bodhisattvasya mahāsattvasya viheṭhāmupasaṃharanti, bhayaṃ saṃjanayanti, ulkāpātān diśi diśyutsṛjanti, digdāhānupadarśayanti - apyeva nāma ayaṃ bodhisattvo mahāsattvo 'valīyeta vā romaharṣo vā asya bhavet, yenāsyaikacittotpādo 'pi kṣīyeta anuttarāyāṃ samyaksaṃbodheriti / tatra ānanda na sarvasya bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, api tu kasyacidupasaṃkrāmati, kasyacinnopasaṃkrāmati //

ānanda āha - kiyadrūpasya bhagavan bodhisattvasya mahāsattvasya upasaṃkrāmati māraḥ pāpīyān viheṭhanābhiprāyaḥ? bhagavānāha - yena ānanda bodhisattvena mahāsattvena pūrvāntataḥ prajñāpāramitāyāṃ bhāṣyamāṇāyāmadhimukticittaṃ notpāditaṃ bhavati, asya ānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, avatāraṃ cāsya labhate //

punaraparamānanda yo bodhisattvo mahāsattvo gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ saṃśayaprāpto bhavati, vimatimutpādayati - syādveyaṃ prajñāpāramitā, evaṃ na vā syāditi, asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, avatāraṃ cāsya labhate //

punaraparamānanda yo bodhisattvo mahāsattvaḥ kalyāṇamitravirahito bhavati, pāpamitraparigṛhītaś ca bhavati, sa gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ na śṛṇoti, aśṛṇvanna jānāti, ajānanna paripṛcchati - kathaṃ prajñāpāramitā bhāvayitavyeti, asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, avatāraṃ cāsya labhate //

punaraparamānanda yo bodhisattvo mahāsattvo 'saddharmaparigrāhakamālīno bhavati - eṣa mama sahāyakaḥ, sarvārtheṣu māṃ na parityajati, bahavo 'pi bodhisattvā mahāsattvā mamānye 'pi sahāyakāḥ santi / na ca punaste mamābhiprāyaṃ paripūrayanti / ayaṃ tu mayā pratirūpaḥ sahāyo labdhaḥ / ayaṃ mamābhiprāyaṃ paripūrayiṣyati / asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, avatāraṃ cāsya labhate //

(Vaidya 207) punaraparamānanda yo bodhisattvo mahāsattvo 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmanyaṃ bodhisattvamevaṃ vadet - gambhīrā bateyaṃ prajñāpāramitā / kiṃ tavainayā śrutayā? na hyevamatra yujyamānamanyeṣu sūtrānteṣu yathā tathāgatena bhāṣitam / ahamapyasyāmagādhamāsvādaṃ na labhe / kiṃ tavainayā śrutayā likhitayā veti? evamanyān api bodhisattvān mahāsattvān vivecayate / asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, avatāraṃ cāsya labhate //

punaraparamānanda yasmin samaye bodhisattvo mahāsattvo 'nyān bodhisattvānavamanyate - ahaṃ vivekavihāreṇa viharāmi, nānye vivekavihāreṇa viharanti, nānyeṣāṃ vivekavihārāḥ saṃvidyante iti / tasminnānanda samaye māraḥ pāpīyāṃstuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati, saṃharṣajāto harṣitacittaḥ prītiprāmodyajāto bhavati / tatkasya hetoḥ? dūrīkarotyeṣo 'nuttarāṃ samyaksaṃbodhimiti //

punaraparamānanda yasmin samaye bodhisattvasya mahāsattvasya nāmagrahaṇaṃ vā gotragrahaṇaṃ vā dhutaguṇaparikīrtanaṃ vā bhavati, evaṃ sa tāvanmātrakeṇa tato 'nyān bodhisattvān mahāsattvān peśalān kalyāṇadharmaṇo 'vamanyate / te ca tasya guṇā na saṃvidyante, ye 'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ guṇāḥ, te ākārāstāni liṅgāni tāni nimittāni tasya na saṃvidyante / so 'saṃvidyamāneṣvavinivartanīyaguṇeṣu kleśamutpādayati, yaduta ātmānamutkrośayati, parān paṃsayati - na khalvete teṣu dharmeṣu saṃdṛśyante, yatrāhaṃ saṃdṛśya iti / tatra mārāṇāṃ pāpīyasāmevaṃ bhavati - na śūnyāni mārabhavanāni bhaviṣyanti, utsadāni bhaviṣyanti / mahānirayāstiryañcaḥ pretaviṣayā āsurāś ca kāyā utsadā bhaviṣyantīti / tathā ca māraḥ pāpīyānadhiṣṭhāsyati, yathā te bodhisattvā mahāsattvā evaṃ pravṛttā adhyākrāntā lābhasatkāreṇa bhaviṣyanti, ādeyavacanāś ca bhaviṣyanti / te tayā ādeyavacanatayā bahujanaṃ grāhayiṣyanti / teṣāṃ ca sa mahājanaḥ śrotavyaṃ śraddhātavyaṃ maṃsyate / te dṛṣṭvā śrutvā ca teṣāmanukṛtimāpatsyante / te dṛṣṭaśrutānukṛtimāpadyamānā na tathatvāya śikṣiṣyante, na tathatvāya pratipatsyante, na tathatvāya yogamāpatsyante / evaṃ te na tathatāyāṃ śikṣamāṇā na tathatāyāṃ pratipadyamānā na tathatāyāṃ yogamāpadyamānāḥ saṃkleśaṃ vivardhayiṣyanti / evaṃ te viparyastayā cittasaṃtatyā yadyadeva karma ārapsyante kāyena vā vācā vā manasā vā, tatsarvamanirdiṣṭatvāya akāntatvāya apriyatvāya amanaāpatvāya saṃvartsyate / evaṃ te mahānirayā utsadā bhaviṣyanti, tiryañcaḥ pretaviṣayā āsurāś ca kāyāḥ, mārabhavanāni cotsadāni bhaviṣyanti / imamapyānanda arthavaśaṃ saṃpaśyan māraḥ pāpīyāṃstuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati //

punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ śrāvakayānikena pudgalena sārdhaṃ kalahāyati vivadati vigṛhṇīte ākrośet paribhāṣeta vyāpadyeta doṣamutpādayati, tasmin (Vaidya 208) samaye mārasya pāpīyasa evaṃ bhavati - dūrīkariṣyati batāyaṃ kulaputraḥ sarvajñatām, atidūre sthāsyati sarvajñatāyāḥ sacetpunarbodhisattvayānikaḥ pudgalo 'nyena bodhisattvayānikena pudgalena sārdhaṃ kalahāyati vivadati vigṛhṇīte ākrośati paribhāṣate vyāpadyate doṣamutpādayati, tatra māraḥ pāpīyān bhūyasyā mātrayā tuṣṭo bhavati, udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati / evaṃ cāsya bhavati - ubhāvapyetau bodhisattvau dūre sthāsyataḥ sarvajñatāyā iti //

punaraparamānanda yo bodhisattvo mahāsattvo vyākṛto 'vyākṛtena bodhisattvena mahāsattvena sārdhaṃ kalahāyet vivadet vigṛhṇīyāt ākrośet paribhāṣeta vyāpadyeta doṣamutpādayet, cittaṃ cāghātayet, tena bodhisattvena mahāsattvena cittotpāde tāvata eva kalpān saṃnāhaḥ saṃnāhyaḥ, sacedasyāparityaktā sarvajñatā //

evamukte āyuṣmānānando bhagavantametadavocat - asti bhagavaṃsteṣāṃ cittotpādānāṃ kiṃcinniḥsaraṇam, utāho tāvata eva kalpānavaśyaṃ tena bodhisattvena mahāsattvena saṃnāhaḥ saṃnahyaḥ? bhagavānāha - saniḥsaraṇamānanda mayā dharmo deśitaḥ śrāvakayānikānāṃ pratyekabuddhayānikānāṃ bodhisattvayānikānāṃ ca pudgalānām / tatra ānanda yo 'yaṃ bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṃ kalahāyitvā vivaditvā vigṛhya ākruśya paribhāṣya vyāpadya doṣamutpādya na pratideśayati, nāyatyāṃ saṃbarāya pratipadyate, anuśayaṃ vahati, anuśayabaddho viharati, nāhamānanda tasya pudgalasya niḥsaraṇaṃ vadāmi / avaśyaṃ tena ānanda pudgalena punareva tāvata eva kalpān saṃnāhaḥ saṃnahyaḥ / yaḥ punarānanda bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṃ kalahāyitvā vivaditvā vigṛhya ākruśya paribhāṣya vyāpadya doṣamutpādya pratideśayati, pratideśya āyatyāṃ saṃvarāya pratipadyate, evaṃ ca cittamutpādayati - yena mayā sarvasattvānāṃ vigrahā vivādā virodhā utsārayitavyā nidhyāpayitavyāḥ praśamayitavyāḥ, so 'haṃ nāma svayameva vivadāmi / lābhā me durlabdhā na sulabdhāḥ, yo 'haṃ jalpite pratijalpāmi / yena mayā sarvasattvānāṃ saṃkramabhūtena bhavitavyam, so 'haṃ pareṣu tvamity api vācaṃ bhāṣe, paruṣaṃ vā karkaśaṃ vā prativaco dadāmi / idam api mayā naiva vaktavyam / jaḍasadṛśena eḍamūkasamena mayā kalahavigrahavivādeṣu bhavitavyam, parato duruktāni durāgatāni durbhāṣitāni bhāṣyamāṇāni śṛṇvatā cittaṃ nāghātayitavyam / pareṣāmantike na mamaitatsādhu, na caitanmamāṃ pratirūpam, yo 'haṃ parasya doṣāntaraṃ saṃjāne / etad api me na pratirūpam, yadahaṃ pareṣa doṣāntaram api śrotavyaṃ manye / tatkasya hetoḥ? na mayā adhyāśayo vikopayitavyaḥ, yena mayā sarvasattvāḥ sarvasukhopadhānaiḥ sukhayitavyāḥ, parinirvāpayitavyāś ca anuttarāṃ samyaksaṃbodhimabhisaṃbudhya, sa nāmāhaṃ vyāpadye / na ca mayā svaparāddheṣv api pareṣu vyāpattavyam / sa nāmāhaṃ kṣobhaṃ gacchāmi / idaṃ mayā na karaṇīyam / dṛḍhaparākramatayā parākrāntavyam / na ca mayā jīvitāntarāye 'pi kriyamāṇe kṣobhaḥ karaṇīyaḥ, na bhrukuṭirmukhe utpādayitavyeti / asyāhamānanda (Vaidya 209) bodhisattvasya mahāsattvasya niḥsaraṇaṃ vadāmi / evaṃ cānanda bodhisattvena mahāsattvena śrāvakayānikānām api pudgalānāmantike sthātavyam, yathā na kasyacitsattvasyāntike kṣubhyeta, evameva ca sarvasattvānāmantike sthātavyam / kathaṃ cānanda bodhisattvena mahāsattvena apareṣāṃ bodhisattvayānikānāṃ pudgalānāmantike sthātavyam? tadyathāpi nāma ānanda śāstari / ete mama bodhisattvā mahāsattvāḥ śāstāra ityevaṃ sthātavyam / ekayānasamārūḍhā bateme mama bodhisattvā mahāsattvāḥ, ekamārgasamārūḍhā bateme mama bodhisattvā mahāsattvāḥ, samānābhiprāyā bateme mama bodhisattvā mahāsattvāḥ, samayānasaṃprasthitā bateme mama bodhisattvā mahāsattvāḥ / yatraibhiḥ śikṣitavyam, tatra mayā śikṣitavyam / yathaiva caibhiḥ śikṣitavyam, tathaiva mayā śikṣitavyam / sacetpunareṣāṃ kaścidvyavakīrṇavihāreṇa vihariṣyati, na mayā vyavakīrṇavihāreṇa vihartavyam / sacetpunarete 'vyavakīrṇavihāreṇa vihariṣyanti sarvajñatāpratisaṃyuktairmanasikāraiḥ, mayāpyevaṃ śikṣitavyam / evaṃ sarvajñatāyāṃ śikṣamāṇasya ānanda bodhisattvasya mahāsattvasya antarāyo na bhavatyanuttarāyāḥ samyaksaṃbodheḥ, kṣipraṃ ca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate iti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmabhimānaparivarto nāma caturviṃśatitamaḥ //

Vaidya 210

ASP_25: śikṣāparivartaḥ pañcaviṃśatitamaḥ /

atha khalvāyuṣmān subhūtirbhagavantametadavocat - kva punarbhagavan śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate? bhagavānāha - sacetsubhūte bodhisattvo mahāsattvaḥ kṣaye śikṣate, sarvajñatāyāṃ śikṣate / evamanutpāde 'nirodhe 'jātau abhāve viveke virāge ākāśe dharmadhātau / sacetsubhūte bodhisattvo mahāsattvo nirvāṇe śikṣate, sarvajñatāyāṃ śikṣate / subhūtirāha - kiṃ kāraṇaṃ bhagavan bodhisattvo mahāsattvaḥ kṣaye śikṣamāṇaḥ śikṣate sarvajñatāyām, evamanutpāde 'nirodhe 'jātau abhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇaḥ śikṣate sarvajñatāyām? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - yatsubhūte evaṃ vadasi - kiṃ kāraṇaṃ bodhisattvo mahāsattvaḥ kṣaye śikṣamāṇaḥ śikṣate sarvajñatāyām / evamanutpāde 'nirodhe 'jātau abhāve viveke virāge ākāśe dharmadhātau nirvāṇe śikṣamāṇaḥ śikṣate sarvajñatāyāmiti? tatkiṃ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā kṣīyate? subhūtirāha - no hīdaṃ bhagavan / tatkasya hetoḥ? na hi bhagavan kṣayaḥ kṣīyate / akṣayo hi bhagavan kṣayaḥ / bhagavānāha - tatkiṃ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā utpadyate vā nirudhyate vā jāyate vā bhavati vā vibhavati vā vivicyate vā rajyate vā virajyate vā ākāśībhavati vā dharmībhavati vā? āha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte yā tathāgatasya tathatā yayā tathatayā tathāgatastathāgata iti prabhāvyate, api nu sā nirvāti? āha - no hīdaṃ bhagavan / bhagavānāha - tasmāttarhi subhūte evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ na tathatā kṣīyate ityevaṃ śikṣate / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate sarvajñatāyām / evaṃ śikṣamāṇaḥ śikṣate prajñāpāramitāyām, śikṣate buddhabhūmau, śikṣate baleṣu, śikṣate vaiśāradyeṣu, śikṣate sarvabuddhadharmeṣu, śikṣate sarvajñajñāne / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvaśikṣāpāramitāmanuprāpsyati / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na śakyo māreṇa vā māraparṣadā vā mārakāyikābhirvā devatābhirabhimarditum / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ kṣipramavinivartanīyadharmatāmanuprāpsyati / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ kṣipraṃ bodhimaṇḍe niṣatsyati / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ svake gocare carati / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate nāthakarakeṣu dharmeṣu, śikṣate mahāmaitryām, mahākaruṇāyāṃ śikṣate, mahāmuditāyāṃ śikṣate, mahopekṣāyāṃ śikṣate / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate triparivartasya dvādaśākārasya dharmacakrasya pravartanāya / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvadhātuṃ nonīkariṣyāmīti śikṣate / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvastathāgatavaṃśasyānupacchedāya śikṣate / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo 'mṛtadhātudvāraṃ vivariṣyāmīti śikṣate / neyaṃ subhūte udārā (Vaidya 211) śikṣā śakyā hīnasattvena śikṣitum / na hi alpasthāmnā śakyamasyāṃ śikṣāyāṃ śikṣitum / tatkasya hetoḥ? sarvasattvasārā hi te subhūte, sarvasattvanāthakāmā hi te subhūte, ye 'syāṃ śikṣāyāṃ śikṣante / sarvasattvābhyudgatatāṃ te 'nuprāptukāmāḥ, ya iha śikṣante / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na nirayeṣūpapadyate, na tiryagyoniṣūpapadyate, na pretaviṣayeṣūpapadyate, nāsureṣu kāyeṣūpapadyate, na pratyantajanapadeṣūpapadyate, na caṇḍālakuleṣūpapadyate, na śākunikakuleṣūpapadyate, na niṣādadhīvaraurabhrikakuleṣūpapadyate, nāpyanyeṣvevaṃrūpeṣu hīnajātikeṣu hīnakarmaseviṣu vā kuleṣūpapadyate / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāndho bhavati, na badhiro bhavati, na kāṇo bhavati, na kuṇṭho bhavati, na kubjo bhavati, na kuṇirbhavati, na laṅgo bhavati, na khañjo bhavati, na jaḍo bhavati, na lolo bhavati, na lollo bhavati, na kallo bhavati, na hīnāṅgo bhavati, na vikalāṅgo bhavati, na vikṛtāṅgo bhavati, na durbalo bhavati, na durvarṇo bhavati, na duḥsaṃsthāno bhavati, na hīnendriyo bhavati, na vikalendriyo bhavati / sarvākāraparipūrṇendriyo bhavati, svarasaṃpanno bhavati / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na prāṇātipātī bhavati, nādattādāyī bhavati, na kāmamithyācārī bhavati, na mṛṣāvādī bhavati, na piśunavāgbhavati, na paruṣavāgbhavati, na saṃbhinnapralāpī bhavati, nābhidhyālurbhavati, na vyāpannacitto bhavati, na mithyādṛṣṭiko bhavati, na mithyājīvena jīvikāṃ kalpayati / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣūpapadyate, na duḥśīlaparigrāhako bhavati, nābhūtadharmaparigrāhako bhavati, na dhyānasamāpattivaśenopapadyate / tatkasya hetoḥ? asti hi tasyopāyakauśalyaṃ yenopāyakauśalyena samanvāgato bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣūpapadyate / tatpunaḥ subhūte upāyakauśalyaṃ bodhisattvasya mahāsattvasya katamat? yaduta iyameva prajñāpāramitā / tathā ca atropāyakauśalye yogamāpadyate, yathā anyenopāyakauśalyena samanvāgato bodhisattvo mahāsattvo dhyānāni ca samāpadyate, na ca dhyānavaśenopapadyate / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo balapariśuddhiṃ nigacchati, vaiśāradyapariśuddhiṃ nigacchati, sarvabuddhadharmapariśuddhiṃ nigacchati, tāmanuprāpnoti //

āyuṣmān subhūtirāha - yadā bhagavan sarvadharmā evaṃ prakṛtipariśuddhāḥ, tatkatamasya bhagavan dharmasya bodhisattvo mahāsattvo balapariśuddhiṃ nigacchati, vaiśāradyapariśuddhiṃ nigacchati, sarvabuddhadharmapariśuddhiṃ nigacchati, tāmanuprāpnoti? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - evametatsubhūte, evam etat / tatkasya hetoḥ? sarvadharmā hi subhūte prakṛtyaiva pariśuddhāḥ / evaṃ subhūte prakṛtipariśuddheṣu sarvadharmeṣu bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ śikṣamāṇasya yā asaṃsīdanatā anavalīnatā, iyaṃ sā subhūte prajñāpāramitā / evaṃ subhūte bālapṛthagjanā enān dharmānajānanto 'paśyanto dharmāṇāṃ dharmatāṃ na jānanti, na paśyanti / teṣāṃ sattvānāṃ (Vaidya 212) kṛtaśaḥ subhūte bodhisattvā mahāsattvā vyāyacchante, vīryamārabhante - vayamevamajānakān sattvān jānayiṣyāmaḥ, vayamevamapaśyakān sattvān paśyayiṣyāmaḥ ityatra śikṣāyāṃ śikṣante / atra śikṣāyāṃ śikṣamāṇā bodhisattvā mahāsattvā balānyanuprāpnuvanti, vaiśāradyānyanuprāpnuvanti / sarvabuddhadharmānanuprāpnuvanti / evaṃ śikṣamāṇāḥ subhūte bodhisattvā mahāsattvāḥ parasattvānāṃ parapudgalānāṃ cittacaritavispanditāni yathābhūtaṃ prajānanti / yathābhūtaṃ prajānantaḥ paracittacaritajñatāyāḥ pāraṃ gacchanti / tadyathāpi nāma subhūte alpakāste mahāpṛthivyāṃ pṛthivīpradeśāḥ ye 'pagatapāṣāṇāḥ, yatra suvarṇaṃ vā jātarūpaṃ vā rajataṃ votpadyate / atha khalu punarbahutarakāste mahāpṛthivyāṃ pṛthivīpradeśāḥ, ya ūṣarā ujjaṅgalā vividhatṛṇakāṇḍakaṇṭakādhānāḥ / evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye 'syāṃ sarvajñatāśikṣāyāṃ śikṣante yaduta prajñāpāramitāśikṣāyām / atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye śrāvakapratyekabuddhaśikṣāyāṃ śikṣante //

punaraparaṃ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṃvidyante, ye cakravartirājyasaṃvartanīyaṃ karma samādāya vartante / atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye koṭṭarājyasaṃvartanīyaṃ karma samādāya vartante / evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye imaṃ mārgamārūḍhā yaduta prajñāpāramitāmārgam, anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmahe iti / atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye śrāvakapratyekabuddhamārgamārūḍhāḥ //

punaraparaṃ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṃvidyante, ye śakrasaṃvartanīyaṃ karma samādāya vartante / atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye devalokasaṃvartanīyaṃ karma samādāya vartante / evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye 'syāṃ prajñāpāramitāśikṣāyāṃ śikṣante / atha khalu bahutarakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye śrāvakapratyekabuddhaśikṣāyāṃ śikṣante //

punaraparaṃ subhūte tadyathāpi nāma alpakāste sattvāḥ sattvanikāye saṃvidyante, ye brahmasaṃvartanīyaṃ karma samādāya vartante / atha khalu bahutarakāste sattvāḥ sattvanikāye saṃvidyante, ye brahmapārṣadyasaṃvartanīyaṃ karma samādāya vartante / evameva subhūte alpakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye 'vinivartanīyā anuttarāyāṃ samyaksaṃbodheḥ / atha khalu bahutarakāste bodhisattvā mahāsattvāḥ sattvanikāye saṃvidyante, ye vivartante 'nuttarāyāḥ samyaksaṃbodheḥ / tasmāttarhi subhūte alpakāste sattvāḥ sattvanikāye saṃvidyante, ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ / tebhyo 'pi subhūte alpebhyo 'lpatarakāste sattvāḥ, ye tathatvāya pratipadyante / (Vaidya 213) tebhyo 'pi subhūte alpatarakebhyastathatvāya pratipadyamānebhyo 'lpatamāste ye prajñāpāramitāyāṃ yogamāpadyante / tebhyo 'pi subhūte alpatamebhyaḥ prajñāpāramitāyāṃ yogamāpadyamānebhyo 'lpatamāste bodhisattvā mahāsattvāḥ, ye 'vinivartanīyā anuttarāyāṃ samyaksaṃbodheḥ / tasmāttarhi subhūte bodhisattvena mahāsattvena ya ete 'lpatamebhyo 'lpatamā avinivartanīyā bodhisattvā mahāsattvāḥ, teṣu gaṇanāṃ gantukāmena ihaiva prajñāpāramitāyāṃ śikṣitavyam, yogamāpattavyam //

punaraparaṃ subhūte bodhisattvasya mahāsattvasya evaṃ prajñāpāramitāyāṃ śikṣamāṇasya na khilasahagataṃ cittamutpadyate, na vicikitsāsahagataṃ cittamutpadyate, nerṣyāmātsaryasahagataṃ cittamutpadyate, na dauḥśīlyasahagataṃ cittamutpadyate, na vyāpādasahagataṃ cittamutpadyate, na kausīdyasahagataṃ cittamutpadyate, na vikṣepasahagataṃ cittamutpadyate, na dauṣprajñasahagataṃ cittamutpadyate / evaṃ hi subhūte prajñāpāramitāyāṃ śikṣamāṇena bodhisattvena mahāsattvena sarvāḥ pāramitā saṃgṛhītā bhavanti, sarvāḥ pāramitā udgṛhītā bhavanti, sarvāḥ pāramitā anugatā bhavanti / sarvāḥ pāramitā antargatā bhavanti / tadyathāpi nāma subhūte satkāyadṛṣṭau dvāṣaṣṭidṛṣṭigatānyantargatāni bhavanti, evameva subhūte prajñāpāramitāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya tasyāṃ sarvāḥ pāramitā antargatā bhavanti / tadyathāpi nāma subhūte puruṣasya jīvitendriye pravartamāne sarvāṇīndriyāṇyantargatāni bhavanti, evameva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ śikṣamāṇasya sarvakuśalā dharmā antargatā bhavanti / tadyathāpi nāma subhūte puruṣasya jīvitendriye niruddhe sarvāṇīndriyāṇi niruddhāni bhavanti, evameva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ śikṣamāṇasya ajñāne niruddhe sarve 'kuśalā dharmā niruddhā bhavanti, sarvāś ca tadanyāḥ pāramitā antargatāḥ parigṛhītā bhavanti / tasmāttarhi subhūte bodhisattvena mahāsattvena sarvāḥ pāramitāḥ parigrahītukāmena prajñāpāramitāyāṃ śikṣitavyam / prajñāpāramitāyāṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvasattvānāmagratāyāṃ śikṣate / tatkasya hetoḥ? puṇyāgratvāt / tatkiṃ manyase subhūte yāvantastrisāhasramahāsāhasre lokadhātau sarvasattvāḥ sattvasaṃgraheṇa saṃgṛhyamāṇāḥ, api nu te bahavo bhavanti? subhūtirāha - jāmbūdvīpakā eva tāvadbhagavan bahavaḥ sattvā bhavanti, kaḥ punarvādo ye trisāhasramahāsāhasre lokadhātau sattvāḥ / bhagavānāha - yaḥ subhūte eko bodhisattvo mahāsattvo yāvajjīvaṃ tiṣṭhaṃstān sarvasattvān cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiścopatiṣṭhet, tatkiṃ manyase subhūte api nu sa bodhisattvo mahāsattvastatonidānaṃ bahutaraṃ puṇyaṃ prasavati? subhūtirāha - bahu bhagavan, bahu sugata / bhagavānāha - ataḥ sa subhūte bodhisattvo mahāsattvastatonidānaṃ bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāmantaśo 'cchaṭāsaṃghātamātrakam api bhāvayet / tatkasya hetoḥ? evaṃ mahārthikā hi subhūte prajñāpāramitā bodhisattvasya mahāsattvasya anuttarāyāḥ samyaksaṃbodherāhārikā / tasmāttarhi subhūte bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena sarvasattvānāmanuttaratāṃ gantukāmena sarvasattvānāmanāthānāṃ nāthena bhavitukāmena (Vaidya 214) buddhaviṣayamanuprāptukāmena buddhavṛṣabhitāmanugantukāmena buddhavikrīḍitaṃ vikrīḍitukāmena buddhasiṃhanādaṃ naditukāmena buddhasaṃpattimanuprāptukāmena trisāhasramahāsāhasre lokadhātau dharmasāṃkathyaṃ kartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / prajñāpāramitāyāṃ subhūte śikṣamāṇasya bodhisattvasya mahāsattvasya nāhaṃ tāṃ saṃpattiṃ samanupaśyāmi, yā tena na śikṣitā bhavati / subhūtirāha - kiṃ punarbhagavan śrāvakasaṃpattir api tena bodhisattvena mahāsattvena śikṣitā bhavati? bhagavānāha - śrāvakasaṃpattir api subhūte tena bodhisattvena mahāsattvena śikṣitā bhavati / na khalu punaḥ subhūte bodhisattvo mahāsattvaḥ śrāvakasaṃpatyāṃ sthāsyāmīti śikṣate, śrāvakasaṃpattirvā me bhaviṣyatīti naivaṃ śikṣate / ye 'pi te subhūte śrāvakagaṇāḥ, tān api sa jānāti, na ca tatrāvatiṣṭhate / evaṃ ca vyavacārayati, na ca prativahati - mayāpyete śrāvakaguṇā deśayitavyāḥ prakāśayitavyā iti śikṣate / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sadevamānuṣāsurasya lokasya dakṣiṇīyatāṃ gacchati / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvāṃstato 'nyān dakṣiṇīyān śrāvakapratisaṃyuktān pratyekabuddhapratisaṃyuktāṃścābhibhavati, sarvajñatā cāsya āsannībhavati / evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na riñcati, prajñāpāramitāṃ carati prajñāpāramitāyāmavirahitaḥ prajñāpāramitāvihāreṇa / evaṃ caran subhūte bodhisattvo mahāsattvo 'parihāṇadharmā aparihāṇadharmeti veditavyaḥ / sarvajñatāyā dūrīkaroti śrāvakabhūmim, pratyekabuddhabhūmiṃ ca, āsannībhavatyanuttarāyāḥ samyaksaṃbodheḥ / sacetpunarasyaivaṃ bhavati - iyaṃ sā prajñāpāramitā imāṃ sarvajñatāmāhariṣyati, ityevaṃ saṃjānīte, carati prajñāpāramitām / atha tām api prajñāpāramitāṃ na saṃjānīte - iyaṃ sā prajñāpāramitā, asya vā prajñāpāramitā sarvajñatāmāhariṣyatīti vā, evam api subhūte bodhisattvo mahāsattvo na saṃjānīte, na samanupaśyati / sacedevaṃ carati bodhisattvo mahāsattvaḥ, carati prajñāpāramitāyāmiti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śikṣāparivarto nāma pañcaviṃśatitamaḥ //

Vaidya 215

ASP_26: māyopamaparivartaḥ ṣaḍviṃśatitamaḥ /

atha khalu śakrasya devānāmindrasyaitadabhūt - caranneva tāvadayaṃ bodhisattvo mahāsattvaḥ sarvasattvānabhibhavati, kaḥ punarvādo yadā anuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaviṣyati / lābhāsteṣāṃ sattvānāṃ sulabdhāḥ, sujīvitaṃ ca te sattvā jīvanti, yeṣāṃ sarvajñatāyāṃ cittaṃ krāmati / kaḥ punarvādo yairanuttarāyāṃ samyaksaṃbodhau cittamutpāditam / spṛhaṇīyāste sattvā ye sattvasārā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //

atha khalu śakro devānāmindro māndāravāṇi puṣpāṇyabhinirmāya puṣpāṇāmañjaliṃ kṛtvā tathāgatamarhantaṃ samyaksaṃbuddhamabhyavākirat, evaṃ ca vācamabhāṣata - yairbodhisattvayānikaiḥ pudgalairanuttarāyāṃ samyaksaṃbodhau cittamutpāditam - anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmahe, abhisaṃbudhya sarvasattvān mahatā saṃsārārṇavenohyamānān same pārime tīre pratiṣṭhāpayiṣyāma iti, samṛdhyantāṃ teṣāmabhīpsitāḥ paricintitāḥ, parigṛhītāścittotpādāḥ eteṣāmeva buddhadharmāṇāṃ paripūraṇāya bhavantu, eteṣāmeva sarvajñatāpratisaṃyuktānāṃ dharmāṇāṃ paripūraṇāya bhavantu, eteṣāmeva svayaṃbhūdharmāṇāṃ paripūraṇāya bhavantu, eteṣāmeva asaṃhāryadharmāṇāṃ paripūraṇāya bhavantu / na me bhagavan ekacittotpādo 'pyutpadyate, yatte bodhisattvā mahāsattvā mahākaruṇayā samanvāgatā vivarteran anuttarāyāḥ samyaksaṃbodheriti / na me bhagavan ekacittotpādo 'pyutpadyate yatte bodhisattvayānikāḥ pudgalā anuttarāṃ samyaksaṃbodhimabhisaṃboddhuṃ saṃprasthitāḥ, tato vivarteran / iti yadbhūyasyā mātrayā praṇidhiṃ janayiṣyantyanuttarāyāṃ samyaksaṃbodhau imāni saṃsārāvacarāṇi duḥkhāni sattvānāṃ saṃpaśyantaḥ / tatkasya hetoḥ? tayā mahākaruṇayā arthakāmā hitakāmā hi te sadevamānuṣāsurasya lokasyānukampakāḥ, ye imairevaṃrūpaiścittotpādaiḥ samanvāgatāḥ kimiti vayaṃ tīrṇāḥ sattvāṃstārayema, muktā mocayema, āśvastā āśvāsayema, parinirvṛtāḥ parinirvāpayema, ityetaiścittotpādairviharanti / yasteṣāṃ bhagavan prathamayānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ cittotpādānanumodate, avinivartanīyānāmapyavinivartanīyadharmatāmanumodate, ekajātipratibaddhānām api bodhisattvānāṃ mahāsattvānāmekajātipratibaddhadharmatāmanumodate, kiyatsa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati? evamukte bhagavān śakraṃ devānāmindrametadavocat - syātkhalu punaḥ kauśika śakyeta sumeroḥ parvatarājasya palāgreṇa tulyamānasya pramāṇaṃ grahītum, na tveva kauśika tasya kulaputrasya vā kuladuhiturvā bodhisattvasya mahāsattvasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum / syātkhalu punaḥ kauśika śakyeta cāturmahādvīpake lokadhātau palāgreṇa tulyamāne pramāṇaṃ grahītum, na tveva kauśika tasyānumodanāsahagasya cittotpādasya puṇyapramāṇaṃ grahītum / syātkhalu punaḥ kauśika śakyeta sāhasre cūlike lokadhātau tulyamāne palāgreṇa pramāṇaṃ grahītum, na tveva kauśika tasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum / syātkhalu punaḥ kauśika śakyeta (Vaidya 216) dvisāhasre madhyame lokadhātau palāgreṇa tulyamāne pramāṇaṃ grahītum, na tveva kauśika tasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum / syātkhalu punaḥ kauśika śakyeta trisāhasramahāsāhasre lokadhātau tulyamāne palāgreṇa pramāṇaṃ grahītum, na tveva kauśika tasya kulaputrasya vā kuladuhiturvā bodhisattvasya mahāsattvasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum //

evamukte śakro devānāmindro bhagavantametadavocat - mārādhiṣṭhitāste bhagavan sattvā veditavyāḥ, ye bodhisattvānāṃ mahāsattvānāṃ prathamacittotpādamupādāya yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāmevamaprameyamanumodanāsahagatasya cittotpādasya puṇyamiti na śṛṇvanti, na jānanti, na paśyanti, tāmanumodanāṃ na samanvāharanti / mārapakṣikā bhagavaṃste sattvā bhaviṣyanti, ye bodhisattvānāṃ mahāsattvānāmimāṃścittotpādānnānumodiṣyante / mārabhavanebhyaś ca te bhagavan sattvāścyutā bhaviṣyanti, ya imāṃścittotpādāṃsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ nānumodiṣyante / tatkasya hetoḥ? mārabhavanavidhvaṃsanakarā hi tairbhagavan ime cittotpādā abhinirhṛtāḥ, yairamī cittotpādā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ, anumoditā vā amī cittopādāḥ / anumoditavyā bhagavaṃsteṣāṃ bodhisattvānāṃ mahāsattvānāmamī cittotpādāḥ, yairbodhisattvairmahāsattvairanuttarāyāṃ samyaksaṃbodhau cittamutpāditam / yeṣāṃ bhagavaṃstathāgato 'parityaktaḥ, dharmo 'parityaktaḥ, saṃgho 'parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditavyāḥ //

evamukte bhagavān śakraṃ devānāmindrametadavocat - evametatkauśika, evam etat / yeṣāṃ kauśika tathāgato 'parityaktaḥ, dharmo 'parityaktaḥ, saṃgho 'parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditavyāḥ / yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiśceme cittopādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṃ tathāgatānarhataḥ samyaksaṃbuddhānārāgayiṣyanti, na virāgayiṣyanti / evamukte śakro devānāmindro bhagavantametadavocat - evametadbhagavan, evametatsugata / yaiḥ kulaputraiḥ kuladuhitṛbhiśceme cittotpādā anumoditā bodhisattvayānikairvā pratyekabuddhayānikairvā śrāvakayānikairvā, te kṣipraṃ tathāgatānarhataḥ samyaksaṃbuddhānārāgayiṣyanti, na virāgayiṣyanti / evaṃ tairanumodanāsahagataiścittotpādakuśalamūlairyatra yatropapatsyante, tatra tatra satkṛtāś ca bhaviṣyanti, gurukṛtāś ca bhaviṣyanti, mānitāś ca bhaviṣyanti, pūjitāś ca bhaviṣyanti, arcitāś ca bhaviṣyanti, apacāyitāś ca bhaviṣyanti / na ca te amanaāpāni rūpāṇi drakṣyanti [NOTE: Conze translates "nor hear any unpleasant sounds"] / na ca te amanaāpān gandhān ghrāsyanti / na ca te amanaāpān rasān paribhokṣyante / na ca te amanaāpāni spraṣṭavyāni sprakṣyanti / na ca teṣāmapāyeṣūpapattiḥ pratikāṅkṣitavyā / svargopapattisteṣāṃ pratikāṅkṣitavyā / tatkasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhirvā sarvasattvasukhāvahānyaprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ kuśalamūlānyanumoditāni yair api bhagavaṃśchandamutpādya bodhaye bodhisattvayānikānāṃ pudgalānāṃ te cittotpādā anumoditāḥ, teṣāṃ te cittotpādā (Vaidya 217) vivardhamānā anuttarāyāḥ samyaksaṃbodherāhārakā bhaviṣyanti / te 'pyanuttarāṃ samyaksaṃbodhimabhisaṃbudhya aprameyānasaṃkhyeyān sattvān parinirvāpayiṣyanti / bhagavānāha - evametatkauśikaḥ, evametat, yathā tvayā vāgbhāṣitā tathāgatasyaivānubhāvena / yena kauśika kulaputreṇa vā kuladuhitrā vā bodhisattvayānikānāṃ pudgalānāṃ te cittotpādā anumoditāḥ, anena kauśika paryāyeṇa tena kulaputreṇa vā kuladuhitrā vā bodhisattvayānikānāṃ pudgalānāṃ tāṃścittotpādānanumodya aprameyāṇāṃ sattvānāmasaṃkhyeyānāṃ sattvānāṃ kuśalamūlānyanumoditāni bhavanti, avaropitāni abhinirhṛtāni ca bhavanti //

subhūtirāha - kathaṃ ca bhagavan māyopamaṃ cittamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - tatkiṃ manyase subhūte samanupaśyasi tvaṃ māyopamaṃ cittam? subhūtirāha - no hīdaṃ bhagavan / bhagavānāha - tatkiṃ manyase subhūte samanupaśyasi tvaṃ māyām? āha - no hīdaṃ bhagavan / nāhaṃ bhagavan māyopamaṃ cittaṃ nāpi māyāṃ samanupaśyāmi / bhagavānāha - tatkiṃ manyase subhūte yanna māyāṃ nāpi māyopamaṃ cittaṃ samanupaśyasi, tatkiṃ tvamanyatra māyāyā māyopamādvā cittāt taṃ dharmaṃ samanupaśyasi yo dharmo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? āha - no hīdaṃ bhagavan / nāhaṃ bhagavan anyatra māyāyā māyopamādvā cittāt taṃ dharmaṃ samanupaśyāmi, yo dharmo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / so 'haṃ bhagavan anyatra māyāyā māyopamādvā cittāt taṃ dharmasamanuśyan katamaṃ dharmamupadekṣyāmi astīti vā nāstīti vā? yaś ca atyantavivikto dharmaḥ, na so 'stīti vā nāstīti vā upaiti / yo 'pi dharmo 'tyantatayā viviktaḥ, nāsāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / tatkasya hetoḥ? na hi bhagavan asaṃvidyamāno dharmo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / tasmāttarhi bhagavan atyantaviviktā prajñāpāramitā / yaś ca dharmo 'tyantaviviktaḥ, nāsau dharmo bhāvayitavyaḥ / nāpyasau kasyaciddharmasyāvāhako vā nirvāhako vā / kathaṃ bhagavan bodhisattvo mahāsattvo 'tyantaviviktāṃ prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate? anuttarāpi nāma bhagavan samyaksaṃbodhiratyantaviviktā / yadā bhagavan prajñāpāramitāpyatyantaviviktā, anuttarāpi samyaksaṃbodhiratyantaviviktā, tadā kathaṃ bhagavan viviktena viviktamabhisaṃbuddhaṃ bhavati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - sādhu sādhu subhūte / evametatsubhūte, evam etat / atyantaviviktā subhūte prajñāpāramitā, atyantaviviktaiva anuttarā samyaksaṃbodhiḥ / yata eva subhūte atyantaviviktā prajñāpāramitā, ata eva atyantaviviktā anuttarā samyaksaṃbodhirabhisaṃbudhyate / sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmatyantaviviktāmiti saṃjānīte, na sā prajñāpāramitā syāt / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, nāpi subhūte prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / na ca vivekena vivekamabhisaṃbudhyate, abhisaṃbudhyate ca bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim / na ca prajñāpāramitāmanāgamyābhisaṃbudhyate //

(Vaidya 218) subhūtirāha - yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā gambhīre bhagavan arthe carati bodhisattvo mahāsattvaḥ / bhagavānāha - evametatsubhūte, evam etat / gambhīre 'rthe subhūte carati bodhisattvo mahāsattvaḥ / duṣkarakārakaḥ subhūte bodhisattvo mahāsattvaḥ, yo gambhīre 'rthe carati, taṃ cārthaṃ na sākṣātkaroti yaduta śrāvakabhūmau vā pratyekabuddhabhūmau vā //

subhūtirāha - yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi, tathā na kaścidduṣkarakārako bodhisattvo mahāsattvaḥ / tatkasya hetoḥ? tathā hi bhagavan sa eva dharmo nopalabhyate yaḥ sākṣātkuryāt, so 'pi dharmo nopalabhyate yaḥ sākṣātkriyate, so 'pi dharmo nopalabhyate yena sākṣātkriyeta / sacedbhagavan evaṃ bhāṣyamāṇo bodhisattvo mahāsattvo na saṃsīdati, nāvalīyate na saṃlīyate, na vipṛṣṭhībhavati, notrasyati na saṃtrasyati na saṃtrāsamāpadyate, carati prajñāpāramitāyām / saceccarāmīti na samanupaśyati, carati prajñāpāramitāyām / āsannā me 'nuttarā samyaksaṃbodhiriti sacedevamati na samanupaśyati, carati prajñāpāramitāyām / dūrīkṛtā me śrāvakabhūmiḥ pratyekabuddhabhūmirveti sacedasyaivam api na bhavati, carati prajñāpāramitāyām / tadyathāpi nāma bhagavan ākāśasya naivaṃ bhavati - kasyacidahamāsannaḥ, kasyacidvā dūra iti / tatkasya hetoḥ? avikalpatvādbhagavan ākāśasya / evameva bhagavan prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya naivaṃ bhavati - anuttarāṃ samyaksabodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiś ca mama dūra iti / tatkasya hetoḥ? nirvikalpatvādbhagavan prajñāpāramitāyāḥ / tadyathāpi nāma bhagavan māyāpuruṣasya naivaṃ bhavati - māyākāro mamāsannaḥ, yaḥ punaranyo janakāyaḥ saṃnipatitaḥ sa mama dūra iti / tatkasya hetoḥ? avikalpatvādbhagavan māyāpuruṣasya / evameva bhagavan prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya naivaṃ bhavati - anuttarā samyaksaṃbodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiś ca mama dūra iti / tatkasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ / tadyathāpi nāma bhagavan pratibhāsasya naivaṃ bhavati - yenārambaṇena pratibhāsa utpadyate tanmamāsanne, ye tu khalu punaratra nopasaṃkrāntā ādarśe vā udakapātre vā te mama dūra iti / tatkasya hetoḥ? avikalpatvādbhagavan pratibhāsasya / evameva bhagavan prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya naivaṃ bhavati - anuttarā samyaksaṃbodhirmamāsannā, śrāvakabhūmiḥ pratyekabuddhabhūmiś ca mama dūra iti / tat kasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ / tadyathāpi nāma bhagavaṃstathāgatasya kaścitpriyo vā apriyo vā na saṃvidyate, tatkasya hetoḥ? sarvakalpavikalpaprahīṇatvāttathāgatasya, evameva bhagavan prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya na kaścitpriyo vā apriyo vā saṃvidyate / tatkasya hetoḥ? avikalpatvādbhagavan prajñāpāramitāyāḥ / yathaiva hi bhagavan sarvakalpavikalpaprahīṇastathāgataḥ, tathaiva bhagavan prajñāpāramitāpi sarvakalpavikalpaprahīṇā / tadyathāpi nāma bhagavaṃstathāgatenārhatā samyaksaṃbuddhena yo nirmitako nirmitaḥ, na tasyaivaṃ bhavati - śrāvakabhūmiḥ pratyekabuddhabhūmiś ca mama dūre, anuttarā samyaksaṃbodhirmamāsanneti / tatkasya (Vaidya 219) hetoḥ? avikalpatvādbhagavannirmitasya / evameva bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāṃ carato naivaṃ bhavati - śrāvakabhūmiḥ pratyekabuddhabhūmiś ca mama dūre, anuttarā samyaksaṃbodhirmamāsanneti / tatkasya hetoḥ? avikalpatvādeva bhagavan prajñāpāramitāyāḥ / tadyathāpi nāma bhagavan sa nirmitako yasya kṛtyasya kṛtaśo nirmitaḥ, tatkṛtyaṃ karoti / sa ca nirmitako 'vikalpaḥ / tatkasya hetoḥ? avikalpatvādeva nirmitasya / evameva bhagavan bodhisattvo mahāsattvo yasya kṛtyasya kṛtaśa imāṃ prajñāpāramitāṃ bhāvayati, tacca kṛtyaṃ karoti, sā ca prajñāpāramitā avikalpā / tatkasya hetoḥ? avikalpatvādeva bhagavan prajñāpāramitāyāḥ / tadyathāpi nāma bhagavan dakṣeṇa palagaṇḍena vā palagaṇḍāntevāsinā vā dārumayī strī vā puruṣo vā yantrayuktaḥ kṛto bhavet / sa yasya kṛtyasyārthāya kṛtaḥ, tacca kṛtyaṃ karoti / sa ca dārusaṃghāto 'vikalpaḥ / tatkasya hetoḥ? avikalpatvādeva bhagavan dārusaṃghātasya / evameva bhagavan bodhisattvo mahāsattvo yasya kṛtyasya kṛtaśa imāṃ prajñāpāramitāṃ bhāvayati, tacca kṛtyaṃ karoti, sā ca prajñāpāramitā avikalpā / tatkasya hetoḥ? avikalpatvādeva bhagavan asyāḥ prajñāpāramitāyā iti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ māyopamaparivarto nāma ṣaḍviṃśatitamaḥ //

Vaidya 220

ASP_27: sāraparivartaḥ saptaviṃśatitamaḥ /

atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - sāre batāyamāyuṣman subhūte bodhisattvo mahāsattvaścarati, yaḥ prajñāpāramitāyāṃ carati / evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat - sāre batāyamāyuṣman śāriputra bodhisattvo mahāsattvaścarati, yaḥ prajñāpāramitāyāṃ carati //

atha khalu saṃbahulānāṃ kāmāvacarāṇāṃ devaputrasahasrāṇāmetadabhavat - namaskartavyāste sattvāḥ, yairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni abhinirhṛtāni / ye ceha gambhīrāyāṃ prajñāpāramitāyāṃ caranti, tathā caranto bhūtakoṭiṃ na sākṣātkurvanti, yaduta śrāvakabhūmau vā pratyakabuddhabhūmau vā / anenāpi paryāyeṇa duṣkarakārakā bodhisattvā mahāsattvā veditavyāḥ, ye dharmāṇāṃ dharmatāyāṃ caranti, na ca tāṃ dharmatāṃ sākṣātkurvanti / atha khalvāyuṣmān subhūtisteṣāṃ saṃbahulānāṃ kāmāvacarāṇāṃ devaputrasahasrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tāni saṃbahulāni kāmāvacarāṇāṃ devaputrāṇāṃ sahasrāṇyāmantrayante sma - nedaṃ devaputrāsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ duṣkaram, yatte tāṃ bhūtakoṭiṃ na sākṣātkurvanti / idaṃ tu devaputrāsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ duṣkaraṃ caiva paramaduṣkaraṃ caiva, yadaprameyānasaṃkhyeyānapramāṇān sattvān parinirvāpayiṣyāma iti saṃnāhaṃ saṃnahyante / te ca sattvā atyantatayā na saṃvidyante, asaṃvidyamānā nopalabhyante, sattvaviviktatvāt / evaṃ vainayikā atyantatayā na saṃvidyante / evaṃ ca bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhuṃ saṃprasthitāḥ sattvān vineṣyāma iti, ākāśaṃ sa devaputrā vinetavyaṃ manyeta yaḥ sattvān vinetavyān manyeta / tatkasya hetoḥ? ākāśaviviktatayā hi devaputrāḥ sattvaviviktatā veditavyā / anena devaputrāḥ paryāyeṇa duṣkarakārakā bodhisattvā mahāsattvāḥ, ye 'saṃvidyamānānāmanupalabhyamānānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante / ākāśena na sa devaputrāḥ sārdhaṃ veditavyaṃ manyeta, yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhavyaṃ manyeta / ayaṃ ca saṃnāho bodhisattvena mahāsattvena sattvānāṃ kṛtaśaḥ saṃnaddhaḥ / sarvātyantatayā sattvānupalabdhiruktā tathāgatenārhatā samyaksaṃbuddhena / sā ca sattvaviviktatayaiva veditavyā, vainayikavivaktatayā ca sattvaviviktatā veditavyā / sacedatraivaṃ bhāṣyamāṇe bodhisattvo mahāsattvo na saṃsīdati, veditavyametaddevaputrāḥ - caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām / tatkasya hetoḥ? sattvaviviktatayā hi rūpaviviktatā veditavyā / evaṃ sattvaviviktatayā vedanāsaṃjñāsaṃskāraviviktatā veditavyā / sattvaviviktatayā vijñānaviviktatā veditavyā / evaṃ yāvatsattvaviviktatayā sarvadharmaviviktatā veditavyā / evaṃ devaputrāḥ sarvadharmaviviktatā draṣṭavyā / evaṃ devaputrāḥ sarvadharmaviviktatāyāṃ bhāṣyamāṇāyāṃ bodhisattvo mahāsattvo na saṃsīdati / yato na saṃsīdati, tataścarati prajñāpāramitāyām //

atha khalu bhagavān jānanneva āyuṣmantaṃ subhūtimetadavocat - kiṃ kāraṇaṃ subhūte bodhisattvo mahāsattva evaṃ sarvadharmaviviktatāyāṃ bhāṣyamāṇāyāṃ na saṃsīdati? subhūtirāha - (Vaidya 221) viviktatvādbhagavanna saṃsīdati / anena bhagavan kāranena bodhisattvo mahāsattvaḥ sarvadharmaviviktatāyāṃ bhāṣyamāṇāyāṃ na saṃsīdati / nāpi bhagavan kaściddharmaḥ saṃsīdati / tatkasya hetoḥ? na hi bhagavan kaściddharma upalabhyate, yaḥ saṃsīdet / so 'pi bhagavan dharmo nopalabhyeta, yena dharmeṇa yo dharmaḥ saṃsīdet / bhagavānāha - evametatsubhūte, evam etat / api tu khalu punaḥ subhūte sacedevaṃ bhāṣyamāṇe deśyamāne nirdiśyamāne evamupadiśyamāne bodhisattvo mahāsattvo na saṃsīdati na viṣīdati na viṣādamāpadyate, nāvalīyate na saṃlīyate, na vipṛṣṭhīkaroti mānasam, na bhagnapṛṣṭhīkaroti, notrasyati na saṃtrasyati na saṃtrāsamāpadyate, carati prajñāpāramitāyām / subhutirāha - evametadbhagavan, evametatsugata / sacedbhagavan bodhisattvo mahāsattva evaṃ carati, carati prajñāpāramitāyām / evaṃ carantaṃ bodhisattvaṃ mahāsattvaṃ sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ seśānāḥ sarṣinaranārīgaṇā ārātprāñjalībhūtā namasyanti / bhagavānāha - na kevalaṃ subhūte evaṃ carantaṃ bodhisattvaṃ mahāsattvaṃ sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ seśānāḥ sarṣinaranārīgaṇā ārātprāñjalībhūtā namasyanti, ye 'pi te subhūte brahmakāyikā devā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ, te 'pi subhūte taṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ evaṃ carantaṃ namasyanti / ye 'pi te subhūte aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti, te 'pi buddhā bhagavantaḥ prajñāpāramitāyāmevaṃ carantaṃ bodhisattvaṃ mahāsattvaṃ buddhacakṣuṣā paśyanti / te ca subhūte bodhisattvaṃ mahāsattvāṃ prajñāpāramitāyāṃ carantamanugṛhṇanti, samanvāharanti / ye ca khalu punaḥ subhūte bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantastathāgatairarhadbhiḥ samyaksaṃbuddhairanugṛhyante samanvāhriyante, te te subhūte bodhisattvā mahāsattvā avinivartanīyā anuttarāyāḥ samyaksaṃbodherdhārayitavyāḥ / na ca teṣāmantarāyā utpatsyante mārato vā anyato vā / tatkasya hetoḥ? ye subhūte trisāhasramahāsāhasre lokadhātau sattvāḥ, te sarve mārāḥ pāpīyāṃso bhaveyuḥ / ekaikaś ca māraḥ pāpīyāṃstāvatīreva mārasenā abhinirmimīte / te 'pi subhūte mārāḥ pāpīyāṃsastasya buddhasamanvāhṛtasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na pratibalā antarāyaṃ kartumanuttarāyāḥ samyaksaṃbodheḥ / tiṣṭhantu khalu punaḥ subhūte trisāhasramahāsāhasre lokadhātau sarvasattvā mārāḥ pāpīyāṃsaḥ, yāvanta subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te 'pi sarve mārāḥ pāpīyāṃso bhaveyuḥ, ekaikaś ca māraḥ pāpīyāṃstāvatīreva mārasenā abhinirmimīte, te 'pi subhūte mārāḥ pāpīyāṃsastasya buddhasamanvāhṛtasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na pratibalā antarāyaṃ kartumanuttarāyāḥ samyaksaṃbodheḥ / dvābhyāṃ subhūte dharmābhyāṃ samanvāgato bodhisattvo mahāsattvastasmin samaye durdharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ / katamābhyāṃ dvābhyām? yaduta sarvasattvāścāsya aparityaktā bhavanti, sarvadharmāś ca anena śūnyatāto vyavalokitā bhavanti / (Vaidya 222) ābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ / aparābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ / katamābhyāṃ dvābhyām? yaduta yathāvādī tathākārī ca bhavati, buddhaiś ca bhagavadbhiḥ samanvāhriyate / ābhyāṃ subhūte dvābhyāṃ samanvāgato bodhisattvo mahāsattvo durgharṣo bhavati māraiḥ pāpīyobhirmārakāyikābhirvā devatābhiḥ / evaṃ carataḥ subhūte bodhisattvasya mahāsattvasya devā apyupasaṃkramitavyaṃ maṃsyante / upasaṃkramya ca paripraṣṭavyaṃ maṃsyante, paripraśnīkartavyaṃ maṃsyante, paryupāsitavyaṃ maṃsyante, utsāhaṃ cāsya vardhayiṣyanti - kṣipraṃ tvaṃ kulaputra anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / tasmāttarhi kulaputra anenaiva vihāreṇa vihara yaduta prajñāpāramitāvihāreṇa / tatkasya hetoḥ? etenaiva hi tvaṃ kulaputra vihāreṇa viharan anāthānāṃ sattvānāṃ nātho bhaviṣyasi, atrāṇānāṃ sattvānāṃ trātā bhaviṣyasi, aśaraṇānāṃ sattvānāṃ śaraṇaṃ bhaviṣyasi, alayanānāṃ sattvānāṃ layanaṃ bhaviṣyasi, aparāyaṇānāṃ sattvānāṃ parāyaṇaṃ bhaviṣyasi, advīpānāṃ sattvānāṃ dvīpo bhaviṣyasi, andhānāṃ sattvānāmāloko bhaviṣyasi, apariṇāyakānāṃ sattvānāṃ pariṇāyako bhaviṣyasi, agatikānāṃ sattvānāṃ gatirbhaviṣyasi, mārgapranaṣṭānāṃ sattvānāmapratiśaraṇānāṃ mārgapraṇetā pratiśaraṇaṃ bhaviṣyasi / evaṃ te devaputrāstasya bodhisattvasya mahāsattvasyotsāhaṃ vardhayiṣyanti / tatkasya hetoḥ? etena hi subhūte prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya ye te 'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te 'pi bhikṣusaṃghaparivṛtā bodhisattvagaṇapuraskṛtāḥ prajñāpāramitāyāṃ carato viharatastasya bodhisattvasya mahāsattvasya ebhirevaṃrūpairguṇaiḥ samanvāgatasya yaduta prajñāpāramitāviharaṇaguṇaiḥ, buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti tasya bodhisattvasya mahāsattvasya / tadyathāpi nāma subhūte ahametarhi ratnaketorbodhisattvasya mahāsattvasya, śikhino bodhisattvasya mahāsattvasya nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpo dharmaṃ deśayāmi, udānaṃ codānayāmi apareṣāṃ ca bodhisattvānāṃ mahāsattvānām, ya etarhi akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ caranti / evameva subhūte te 'pi buddhā bhagavanto ye etarhi iha mama buddhakṣetre bodhisattvā mahāsattvā brahmacaryaṃ caranti, anena ca prajñāpāramitāvihāreṇa viharanti, teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti //

subhūtirāha - kiṃ sarveṣāmeva bhagavan bodhisattvānāṃ mahāsattvānāṃ nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpāste buddhā bhagavanto dharmaṃ deśayanti, udānaṃ codānayanti? bhagavānāha - no hīdaṃ subhūte / na subhūte sarveṣāṃ bodhisattvānāṃ mahāsattvānāṃ nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpāste buddhā bhagavanto dharmaṃ (Vaidya 223) deśayanti, udānaṃ codānayanti, kiṃ tarhi subhūte ye te 'vinivartanīyā bodhisattvā mahāsattvāḥ sarvasaṅgavigatāḥ, teṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti //

subhūtirāha - santi bhagavan avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā tato 'nye bodhisattvā mahāsattvāḥ, yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti? bhagavānāha - santi subhūte pratipakṣabalino bodhisattvayānikāḥ pudgalāḥ avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā, yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti / te punaḥ katame? ye etarhi akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvacaryāmanuśikṣamāṇarūpā bodhisattvacārikāṃ caranti, anuśikṣamāṇarūpā viharanti, ime te subhūte bodhisattvayānikāḥ pudgalā avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti / ye 'pi te subhūte ratnaketorbodhisattvasya mahāsattvasya bodhisattvacaryāmanuśikṣamāṇarūpā bodhisattvacaryāṃ caranti, anuśikṣamāṇā viharanti, ime 'pi te subhūte bodhisattvā mahāsattvā avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti //

punaraparaṃ subhūte ye bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ sarvadharmā anutpattikā ityadhimuñcanti, na ca tāvadanutpattikadharmakṣāntipratilabdhā bhavanti / sarvadharmāḥ śāntā ityadhimuñcanti, na ca sarvadharmeṣvavinivartanīyavaśitāprāptimavakrāntā bhavanti / anenāpi subhūte vihāreṇa viharatāṃ teṣāṃ bodhisattvānāṃ mahāsattvānāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti / yeṣāṃ khalu punaḥ subhūte bodhisattvānāṃ mahāsattvānāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti, prahīṇā teṣāṃ śrāvakabhūmiḥ pratyekabuddhabhūmiś ca / buddhabhūmireva teṣāṃ pratikāṅkṣitavyā / te 'pi vyākariṣyante 'nuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? yeṣāṃ hi subhūte bodhisattvānāṃ mahāsattvānāṃ evaṃ prajñāpāramitāyāṃ caratāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ na rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti, te 'pyavinivartanīyatāyāṃ sthāsyanti //

punaraparaṃ subhūte ye bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā adhimokṣyanti, na dhandhāyiṣyanti, na kāṅkṣiṣyanti, na vicikitsiṣyanti, evametadyathā tathāgatenārhatā samyaksaṃbuddhena bhāṣitamityadhimucya vistareṇa śroṣyanti, evaṃ ca cittamutpādayiṣyanti - (Vaidya 224) imāṃ vayaṃ prajñāpāramitāmakṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikādvistareṇa śṛṇuyāmeti, teṣāṃ ca bodhisattvayānikānāṃ pudgalānāṃ ye cāsya buddhakṣetre brahmacaryaṃ caranti, teṣāṃ cāntikādimāmeva prajñāpāramitāṃ śrutvā adhimokṣyanti, te 'pyenāṃ prajñāpāramitāmadhimucyamānā yathā tathāgatena bhāṣitā tathā cādhimokṣyante, tathā cādhimucyamānā avinivartanīyatāyāṃ sthāsyanti / evaṃ subhūte bahukaraṃ prajñāpāramitāyāḥ śravaṇam api vadāmi, kaḥ punarvādo ya enāmadhimokṣyanti / adhimucya tathatvāya sthāsyanti / tathatvāya pratipatsyante / tathatvāya sthitvā tathatvāya pratipadya tiṣṭhanti tathatāyām / tathatāyāṃ tiṣṭhantaḥ sarvajñatāyāṃ ca dharmaṃ deśayanti //

subhūtirāha - yadā bhagavaṃstathatāvinirmukto nānyaḥ kaściddharma upalabhyate, tadā ko 'yaṃ bhagavan dharmaḥ sthāsyati tathatāyām, ko vā ayamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, ko vā ayamimaṃ dharmaṃ deśayiṣyati? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - yatsubhūte evaṃ vadasi - yadā tathatāvinirmukto nānyaḥ kaściddharma upalabhyate, tadā ko 'yaṃ bhagavan dharmastathatāyāṃ sthāsyati, ko vācamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, ko vāyamimaṃ dharmaṃ deśayiṣyatīti / na subhūte tathatāvinirmukto 'nyaḥ kaściddharma upalabhyate, yo dharmastathatāyāṃ sthāsyati / tathataiva tāvatsubhūte nopalabhyate, kaḥ punarvādo yastathatāyāṃ sthāsyati / na subhūte tathatā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / so 'pi subhūte dharmo na kaścidupalabhyate, yo 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho vā, abhisaṃbhotsyate vā, abhisaṃbudhyate vā / na subhūte tathatā dharmaṃ deśayati / so 'pi subhūte nopalabhyate, yo dharmo deśyeta //

atha khalu śakro devānāmindro bhagavantametadavocat - gambhīrā bhagavan prajñāpāramitā / duṣkarakārakā bhagavan bodhisattvā mahāsattvāḥ, ye 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmāḥ / tatkasya hetoḥ? na ca nāma bhagavan kaściddharmastathatāyāṃ tiṣṭhati, nāpi kaściddharmo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, nāpi kaściddharmaṃ deśayati / atra ca te nāvalīyante, nāpi kāṅkṣanti, nāpi dhandhāyante //

atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat - yatkauśika evaṃ vadasi - duṣkarakārakā bodhisattvā mahāsattvāḥ, yeṣāmevaṃ gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na bhavati / kāṅkṣāyitatvaṃ dhandhāyitatvaṃ veti / sarvadharmeṣu kauśika śūnyeṣu kasyātra kāṅkṣāyitatā vā bhavati dhandhāyitatā vā bhavati? śakra āha - yadyadeva āryasubhūtirnirdiśati, tattadeva śūnyatāmārabhya nirdiśati, na ca kvacitsajjati / tadyathāpi nāma antarīkṣe iṣuḥ kṣipto naiva kvacitsajjati, evameva āryasubhūterdharmadeśanā na kvacitsajjati //

atha khalu śakro devānāmindro bhagavantametadavocat - kaccidahaṃ bhagavan subhūtiṃ sthaviramārabhya evaṃ bhāṣamāṇaṃ evaṃ nirdiśaṃstathāgatasyoktavādī bhavāmi dharmavādī ca, dharmasya cānudharmaṃ vyākurvan vyākaromi? evamukte bhagavān śakraṃ devānāmindrametadavocat - yatkhalu (Vaidya 225) tvaṃ kauśika evaṃ bhāṣase - evametatkauśika, evam etat / evaṃ bhāṣamāṇaṃ evaṃ nirdiśaṃstathāgatasyoktavādī bhavasi dharmavādī ca, dharmasya cānudharmaṃ vyākurvan vyākaroṣi / tatkasya hetoḥ? yadyadeva hi kauśika subhūteḥ sthavirasya pratibhāti, tattadeva kauśika śūnyatāmārabhya pratibhāti / tatkasya hetoḥ? subhūtirhi kauśika sthaviraḥ prajñāpāramitām api tāvanna samanupaśyati, nopalabhate, kutaḥ punaryaḥ prajñāpāramitāyāṃ carati / bodhimeva tāvannopalabhate, kiṃ punaryo bodhimabhisaṃbhotsyate / sarvajñatāmeva tāvannopalabhate, kutaḥ punaryaḥ sarvajñatāmanuprāpsyati / tathatāmeva tāvannopalabhate, kutaḥ punaryastathāgato bhaviṣyati / anutpādameva tāvannopalabhate, kiṃ punaryo 'nutpādaṃ sākṣātkariṣyati / bodhisattvameva tāvannopalabhate, kutaḥ punaryo bodhimabhisaṃbhotsyate / balānyeva tāvannopalabhate, kutaḥ punaryo balasamaṅgī bhaviṣyati / vaiśāradyānyeva tāvannopalabhate, kutaḥ punaryo viśārado bhaviṣyati / dharmameva tāvannopalabhate, kutaḥ punaryo dharmaṃ deśayiṣyati / sarvadharmaviviktavihāreṇa sarvadharmānupalambhavihāreṇa hi kauśika subhūtiḥ sthaviro viharati / yaḥ khalu punarayaṃ kauśika subhūteḥ sthavirasya sarvadharmaviviktavihāraḥ sarvadharmānupalambhavihāraśca, eṣa kauśika vihāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato viharataḥ śatatamīm api kalaṃ nopaiti / sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti / saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / tathāgatavihāraṃ hi kauśika sthāpayitvā tato 'nyān sarvān vihārānabhibhavatyayaṃ vihāraḥ, yo 'yaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato viharato vihāraḥ / ayaṃ kauśika teṣāṃ sarvavihārāṇāmagra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttara ākhyāyate, asama ākhyāyate, asamasama ākhyāyate / sarvaśrāvakapratyekabuddhavihārānayaṃ vihāro 'bhibhavati, yo 'yaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato viharato vihāraḥ / tasmāttarhi kauśika sarvasattvānāmagratāṃ gantukāmena śreṣṭhatāṃ gantukāmena jyeṣṭhatāṃ gantukāmena varatāṃ gantukāmena pravaratāṃ gantukāmena praṇītatāṃ gantukāmena uttamatāṃ gantukāmena anuttamatāṃ gantukāmena niruttaratāṃ gantukāmena asamatāṃ gantukāmena asamasamatāṃ gantukāmena kauśika kulaputreṇa vā kuladuhitrā vā anena vihāreṇa vihartavyam, yo 'yaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ viharatāṃ vihāra iti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ sāraparivarto nāma saptaviṃśatitamaḥ //

Vaidya 226

ASP_28: avakīrṇakusumaparivarto 'ṣṭāviṃśatitamaḥ /

atha khalu tasmin samaye 'nyataro devaputrastrāyastriṃśairdevaputraiḥ sārdhaṃ māndāravāṇi mahāmāndāravāṇi ca puṣpāṇi gṛhītvā yena bhagavāṃstenopasaṃkrāntaḥ / ṣaṣṭhaṃ śataṃ ca bhikṣūṇāṃ tasminneva samaye tasyāmeva parṣadi saṃnipatitaṃ saṃniṣaṇṇaṃ cābhūt / te utthāyāsanebhya ekāṃsānyuttarāsaṅgāni kṛtvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamayāmāsuḥ / teṣā bhikṣūṇāṃ buddhānubhāvena te 'ñjalipragrahā māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ paripūrṇā abhūvan / te tairmāndāravairmahāmāndāravaiś ca puṣpaistathāgatamarhantaṃ samyaksaṃbuddhamavākiran, abhyavākiran, abhiprākiran, evaṃ ca vācamabhāṣanta - vayaṃ bhagavan asyāṃ prajñāpāramitāyāṃ cariṣyāmaḥ, vayaṃ bhagavan anena anuttareṇa prajñāpāramitāvihāreṇa vihāriṣyāma iti //

atha khalu bhagavāṃstasyāṃ velāyāṃ smitaṃ prādurakarot / dharmatā khalu punareṣāṃ buddhānāṃ bhagavatām - yadā smitaṃ prāduṣkurvanti, atha tadā nānāvarṇā anekavarṇā raśmayo bhagavato mukhadvārānniścaranti - tadyathā nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatasuvarṇavarṇāḥ / te niścarya anantāparyantān lokadhātūnābhayā avabhāsya yāvadbrahmalokamabhyudgamya punareva pratyudāvṛtya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato mūrdhanyantardhīyante //

atha khalvāyuṣmānānanda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadavocat - nāhetukaṃ nāpratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāduṣkurvanti / ko bhagavan hetuḥ, kaḥ pratyayaḥ smitasya prāduṣkaraṇāya? evamukte bhagavānāyuṣmantamānandametadavocat - idamānanda bhikṣūṇāṃ ṣaṣṭhaṃ śatamanāgate 'dhvani tārakopame kalpe anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, abhisaṃbudhya ca sattvebhyo dharmaṃ deśayiṣyati / sarve caikanāmāno bhaviṣyanti yaduta avakīrṇakusumanāmānaḥ / tathāgatā arhantaḥ samyaksaṃbuddhāḥ śāstāro loke bhaviṣyanti / teṣāṃ khalu punarānanda avakīrṇakusumanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarveṣāṃ samaḥ śrāvakasaṃgho bhaviṣyati / sarveṣāṃ ca teṣāmavakīrṇakusumanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ samamevāyuḥpramāṇaṃ bhaviṣyati viṃśatikalpasahasrāṇi / sarveṣāmeva caikaikasya vaistārikaṃ pravacanaṃ bhaviṣyati pṛthuvaipulyaprāptaṃ devamanuṣyeṣu / sarveṣāmeva ca saddharmaḥ samaṃ sthāsyati, viṃśatimeva kalpasahasrāṇyekaikasya / sarve ca te yato yata eva grāmanagaranigamajanapadarāṣṭrarājadhānīto 'bhiniṣkramiṣyanti, abhiniṣkramya yatra yatra dharmacakraṃ pravartayiṣyanti, pravartya ca yatra yatra ca vihariṣyanti, yato yataś ca yatra yatraiva ca pravekṣanti, yena yena ca yato yata eva cābhiniṣkramiṣyanti, tatastatastatra tatra teṣāṃ praviśatāmabhiniṣkrāmatāṃ viharatāṃ ca pañcavarṇikānāṃ puṣpāṇāṃ puṣpavarṣāḥ pravartiṣyante / tasmāttarhi ānanda bodhisattvairmahāsattvairuttamena vihāreṇa vihartukāmaiḥ prajñāpāramitāvihāreṇa (Vaidya 227) vihartavyam / tathāgatavihāreṇa ānanda vihartukāmaiḥ prajñāpāramitāvihāreṇa vihartavyam / ye hi kecidānanda bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ cariṣyanti, niṣṭhā tatra gantavyā - manuṣyebhya evaite cyutā bhaviṣyanti / te ihopapannāstuṣitebhya eva vā devanikāyebhyaścyutā bhaviṣyanti manuṣyeṣvevopapannāḥ / tatkasya hetoḥ? tathā hi manuṣyeṣu tuṣiteṣu ca deveṣu iyaṃ prajñāpāramitā vistareṇa pracariṣyatīti / tathāgatāvalokitāḥ khalu punarānanda te bodhisattvā mahāsattvā veditavyāḥ, ya iha prajñāpāramitāyāṃ cariṣyanti, ya imāṃ prajñāpāramitāmudgrahīṣyanti, dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti, antaśo likhiṣyanti, udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya antaśo likhitvā bodhisattvān mahāsattvānavavadiṣyanti anuśāsiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti / avaropitakuśalamūlāste ānanda bodhisattvā mahāsattvā veditavyāstathāgateṣvarhatsu samyaksaṃbuddheṣu / na kevalaṃ śrāvakapratyekabuddhānāmantike taiḥ kuśalamūlānyavaropitāni iha prajñāpāramitāyāṃ śikṣitum, niḥsaṃśayaṃ khalu punarānanda tathāgateṣvarhatsu samyaksaṃbuddheṣu taiḥ kuśalamūlānyavaropitāni bodhisattvairmahāsattvaiḥ, ya iha prajñāpāramitāyāṃ śikṣante, na cotrāsamāpadyante / ye ca ānanda enāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca, arthataś ca dharmataś ca nayataścānugamiṣyanti, niṣṭhā ānanda tatra gantavyā - saṃmukhībhūtāste abhūvan bodhisattvā mahāsattvāstathāgatānāmarhatāṃ samyaksaṃbuddhānāmiti / ye caināṃ prajñāpāramitāṃ na pratikrośanti, na prativahanti, na pratikopayanti, na pratisaṃharanti, na pratiṣedhayanti, na pratikṣipanti, na pratibādhitavyāṃ maṃsyante, te 'pyānanda bodhisattvā mahāsattvāḥ pūrvajinakṛtādhikārā veditavyāḥ //

kiṃcāpyānanda bodhisattvena mahāsattvena tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike kuśalamūlamavaropitam, evaṃ hi tanna śrāvakapratyekabuddhatvāya dāsyati vipākam / sacedbodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau na visaṃvādayiṣyati praṇidhānam, api tu khalu punarānanda prāyeṇa tena bodhisattvena mahāsattvena kṛtajñena bhavitavyaṃ prajñāpāramitāyāṃ caritavatā / tasmāttarhi te ānanda parīndāmi anuparīndāmi imāṃ prajñāpāramitāṃ bhūyasyā mātrayā akṣarasaṃnipātādudgrahaṇāya dhāraṇāya vācanāya paryavāptaye pravartanāya cirasthitaye yatheyaṃ nāntardhīyeta / sacettvamānanda yo mayā te dharmo deśitaḥ sākṣāt sthāpayitvā prajñāpāramitām, tāṃ sarvāṃ dharmadeśanāmudgṛhya punareva vipraṇāśayeḥ, punarevotsṛjeḥ vismārayeḥ, na me tvamānanda etāvatā aparāddhaḥ syāḥ / yatkhalu punastvamānanda prajñāpāramitāpratisaṃyuktaṃ padaṃ vā padasāmantakaṃ vā nāśayeḥ, utsṛjeḥ, vismārayeḥ, tāvatā tvamānanda mamāparāddhaḥ syāḥ, na ca me tvaṃ cittamārādhayeḥ / sacetpunastvamānanda prajñāpāramitāmudgṛhya punareva nāśayeḥ, punarevotsṛjeḥ, vismārayeḥ, na tvayāhaṃ satkṛto gurukṛtaḥ syām, na mānito na pūjito nārcito nāpacāyitaḥ syām / ye 'pi (Vaidya 228) te ānanda atītānāgatapratyutpannā buddhā bhagavantaḥ, te 'pi tvayā ānanda na satkṛtā na gurukṛtā na mānitā na pūjitā nārcitā nāpacāyitā bhavanti / sacetpunastvamānanda prajñāpāramitāmudgṛhya punareva nāśayeḥ, punarevotsṛjeḥ, vismārayeḥ, tāvatā tvamānanda mamāparāddhaḥ syāḥ, na ca me tvaṃ cittamārādhayeḥ / tatkasya hetoḥ? uktametadānanda tathāgatena - prajñāpāramitā atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ mātā jananī janayitrī sarvajñatāyā āhāriketi / tasmāttarhi ānanda parīndāmi anuparīndāmi te imāṃ prajñāpāramitām, yatheyaṃ nāntardhīyeta / udgrahītavyeyamānanda prajñāpāramitā, dhārayitavyeyamānanda prajñāpāramitā, vācayitavyeyamānanda prajñāpāramitā, paryavāptavyeyamānanda prajñāpāramitā, pravartayitavyeyamānanda prajñāpāramitā, deśayitavyeyamānanda prajñāpāramitā, upadeṣṭavyeyamānanda prajñāpāramitā, uddeṣṭavyeyamānanda prajñāpāramitā, svādhyātavyeyamānanda prajñāpāramitā, likhitavyeyamānanda prajñāpāramitā, bhāvayitavyeyamānanda prajñāpāramitā / sumanasikṛtā ca sudhṛtā ca suparyavāptā ca supravartitā ca tvayā ānanda iyaṃ prajñāpāramitā kartavyā / suparivyaktenākṣarapadavyañjanena suniruktā codgrahītavyā / tatkasya hetoḥ? atītānāgatapratyutpannānāṃ hi ānanda tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ dharmakāyateti tāṃ dharmatāṃ pramāṇīkṛtya / yathā tattvamānanda etarhi me tathāgatasya tiṣṭhato dhriyamāṇasya yāpayato hitaiṣitayā premato vā gauravato vā kalyāṇato vā sparśavihārato vā kartavyaṃ vā dātavyaṃ vā samanvāhartavyaṃ vā manyase, tathaiva tvayā ānanda iyaṃ prajñāpāramitā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā likhitavyā bhāvayitavyā satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā, tayā hitaiṣitayā tena premṇā tena gauraveṇa tayā guṇavattayā / evaṃ tvayā ānanda ahaṃ pūjito bhavāmi, te ca bodhisattvā mahāsattvāḥ / atītānāgatapratyutpannānāṃ ca buddhānāṃ bhagavatāmantike prema ca prasādaś ca gauravaṃ cotpāditaṃ bhavati / yadi te ānanda ahaṃ priyo manaāpo 'parityaktastathāgataḥ, tataste ānanda iyaṃ prajñāpāramitā priyā manaāpā aparityajanīyā bhavatu, yathā te ekapadam api na praṇaśyet, yathā nāntardhīyeta / bahv api te ānanda ahaṃ bhāṣeyaṃ prajñāpāramitāyāḥ parīndanāmāramya kalpaṃ vā kalpāvaśeṣaṃ vā kalpaśataṃ vā kalpasahasraṃ vā kalpaśatasahasraṃ vā kalpakoṭīṃ vā kalpakoṭīśataṃ vā kalpakoṭīsahasraṃ vā kalpakoṭīśatasahasraṃ vā tato vā upari / saṃkṣepeṇa ānanda yādṛśastavāhaṃ śāstā, tādṛśī te prajñāpāramitā śāstā / yādṛśāste atītānāgatapratyutpannā buddhā bhagavantaḥ sadevamānuṣāsurasya lokasya śāstāraḥ, tādṛśī prajñāpāramitā sadevamānuṣāsurasya lokasya śāstā / tasmāttarhi ānanda aparimāṇā prajñāpāramitā / aparimāṇayā parīndanayā prajñāpāramitāṃ te parīndāmyanuparīndāmi sadevamānuṣāsurasya lokasya hitāya sukhāya / yasya ānanda tathāgato na parityaktaḥ, dharmo na parityaktaḥ, saṃgho na parityaktaḥ, atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhirna parityaktā, tasya prajñāpāramitā aparityaktā bhavatu / iyamasmākamanuśāsanī / (Vaidya 229) yo 'pi kaścidānanda enāṃ prajñāpāramitāmudgṛhṇīyāddhārayetparyadvācayedāpnuyātpravartayeddeśayedupadiśeduddiśetsvādhyāyet likhedbhāvayet, atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ tena bodhiranuparigṛhītā bhavet / yo hi kaścidānanda enāṃ prajñāpāramitāṃ pralujyamānāmanuparigṛhṇīte, atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ tena bodhiranuparigṛhītā bhavati / tatkasya hetoḥ? prajñāpāramitānirjātā hi ānanda buddhānāṃ bhagavatāṃ bodhiḥ / ye 'pi te ānanda abhūvannatīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ, teṣāmapyānanda buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhirabhūt / te 'pi te ānanda anāgate 'dhvani bhaviṣyanti tathāgatā arhantaḥ samyaksaṃbuddhāḥ, teṣāmapyānanda buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhirbhaviṣyati / ye 'pi te ānanda aprameyeṣvasaṃkhyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti, teṣāmapyānanda buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhiḥ / tasmāttarhi ānanda bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena ṣaṭsu pāramitāsu śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā likhitavyā / ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyam / tatkasya hetoḥ? eṣā hi ānanda prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ mātā jananī janayitrī / ye 'pi kecidānanda bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu śikṣitvā niryātāḥ, niryāsyanti niryānti ca anuttarāyāṃ samyaksaṃbodhau, sarve te ānanda prajñāpāramitāmāgamya ṣaṭsu pāramitāsu śikṣitāḥ / te 'pi sarve enāmeva prajñāpāramitāmāgamya ṣaṭsu pāramitāsu nirjātāḥ / tatkasya hetoḥ? prajñāpāramitānirjātā hi ānanda sarvāḥ pāramitāḥ āhārikā bhavantyanuttarāyāḥ samyaksaṃbodheḥ / tasmāttarhi ānanda bhūyasyā mātrayā enāṃ prajñāpāramitāṃ dvitīyakam api tṛtīyakam api parīndāmyanuparīndāmi te, yatheyaṃ nāntardhīyeta / eṣā hi ānanda tathāgatānāmarhatāṃ samyaksaṃbuddhānāmakṣayo dharmakoṣaḥ, yaduta prajñāpāramitā / tatkasya hetoḥ? yo hi ānanda atīte 'dhvani anavarāgre saṃsāre sattvānāṃ buddhairbhagavadbhirdharmo deśitaḥ, sarvaḥ sa ita eva dharmakoṣāt, yaduta prajñāpāramitātaḥ / ye 'pi te ānanda anāgate 'dhvani buddhā bhagavanto 'parimite saṃsāre 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya sattvānāṃ dharmaṃ deśayiṣyanti, te 'pi buddhā bhagavanta ita eva dharmakoṣāt, yaduta prajñāpāramitātaḥ / ye 'pi te ānanda etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, dharmaṃ ca deśayanti, teṣāmapyānanda buddhānāṃ bhagavatāmita eva dharmakoṣātprabhāvanā bhavati, yaduta prajñāpāramitātaḥ / tasmāttarhi ānanda akṣaya eṣa dharmakoṣo yaduta prajñāpāramitākoṣaḥ / sacettvamānanda śrāvakayāni śrāvakayānikānāṃ pudgalānāṃ śrāvakabhūmau dharmaṃ deśayes tasyāṃ ca dharmadeśanāyāṃ ye trisāhasramahāsāhasre lokadhātau satvās te sarve arhatvaṃ sākṣāt kuryus tathāpi tvayā me śrāvakeṇa dharmacakrapravartanānupravartanato dharmadeśayatā śrāvakakṛtyaṃ na kṛtaṃ syāt sacet punas tvam ānanda bodhisatvasya mahāsatvasya ekam api prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayeḥ saṃprakāśayeḥ evam ahaṃ tvayā śrāvakeṇa dharmacakrapravartanānuvartanato dharmaṃ deśayanato ārādhitaḥ syān. na tu tayā paurvikayā dharmadeśanayā yayā te trisāhasramahāsāhasre lokadhātau sarvasatvā arhatvaṃ prāpitās. teṣāṃ cārhatāṃ yad dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu tat kiṃ manyase ānandāpi nu sa bahu puṇyaskandhaḥ?" / ānandaḥ āha / "bahu bhagavan! bahu sugata!" bhagavān āha / "tata sa ānanda! śrāvakayānikaḥ pudgalo bahutaraṃ puṇyaṃ prasavati yo bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayati. ato 'pi sa ānanda! bahutaraṃ puṇyaṃ prasavati yo bodhisatvo mahāsatvo 'parasya bodhisatvasya mahāsatvasya prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayati / antaśa ekadivasam api tiṣṭhatv ānandaikadivasam antaśaḥ purobhaktam api. tiṣṭhatv ānanda! purobhaktam api. tiṣṭhatv ānanda! purobhaktaṃ deśitaḥ / antaśa ekanālikām api ekanālikāntaram api vā tiṣṭhatv ānanda! ekanālikāntaram antaśo muhūrtam api tiṣṭhatv ānanda! muhūrtam antaśa ekalavam api tiṣṭhatv ānanda! ekalavam antaśa ekakṣaṇasaṃnipātam api yo hy ānanda! bodhisatvo mahāsatvaḥ aparasya bodhisatvasya mahāsatvasya ekakṣaṇalavam api prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayanty ayaṃ tato 'tibahutaraṃ puṇyaṃ prasavati / idaṃ hy ānanda! tasya bodhisatvasya mahāsatvasya dharmadānaṃ sarvaśrāvakapratyekabuddhayānikānāṃ pudgalānāṃ kuśalamūlāny abhibhavati // evam ānanda! kuśalamūlasamanvāgato bodhisatvo mahāsatva evam etat kuśalamūlaṃ samanvāharann asthānam etad ānandānavakāśo yat sa bodhisatvo mahāsatvo vivartetānuttarāyāḥ samyaksaṃbodher naitat sthānaṃ vidyate" // atha khalu bhagavāṃs tasyāṃ velāyāṃ tathārūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yathārūpeṇa ṛddhyabhisaṃskṛtena tāś catasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikādevanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā sarve te buddhānubhāvenākṣobhyaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyanti sma bhikṣusaṃghaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ (Vaidya 230) dharmaṃ deśayantaṃ sāgaropamāyāṃ gambhīrāyāmakṣobhyāyāṃ parṣadi bodhisattvairmahāsattvairacintyaguṇasamanvāgataiḥ parivṛtaṃ puraskṛtaṃ sarvaiścārhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacitaiḥ sarvacetovaśiparamapāramiprāptaiḥ //

atha khalu bhagavāṃstamṛddhyabhisaṃskāraṃ punareva pratisaṃharati sma / pratisaṃhṛte ca bhagavatā tasmin ṛddhyabhisaṃskāre na bhūyaḥ sa bhagavānakṣobhyastathāgato 'rhan samyaksaṃbuddhaḥ saṃdṛśyate sma / te ca sarve bodhisattvā mahāsattvāḥ, te ca mahāśrāvakāḥ, tacca buddhakṣetraṃ tāsāṃ catasṛṇāṃ gandharvāsuragaruḍakinnaramahoragāṇāṃ manuṣyāmanuṣyāṇāṃ ca na cakṣuṣa ābhāsaṃ bhūya āgacchanti sma / tatkasya hetoḥ? pratisaṃhṛto hi tathāgatenārhatā samyaksaṃbuddhena sa ṛddhyabhisaṃskāraḥ / tena te sarve sarveṣāṃ teṣāṃ na bhūyaścakṣuṣa ābhāsamāgacchanti sma //

atha khalu bhagavānāyuṣmantamānandamāmantrayate sma - evamānanda sarvadharmā na cakṣuṣo 'pyābhāsamāgacchanti, na dharmādharmāṇāmābhāsamāgacchanti, na dharmādharmān paśyanti, na dharmādharmān jānanti / tatkasya hetoḥ? sarvadharmā hi ānanda ajānakā apaśyakāḥ, na kāryasamarthāḥ / tatkasya hetoḥ? nirīhakā hi ānanda sarvadharmā agrāhyā ākāśanirīhakatayā / acintyā hyānanda sarvadharmā māyāpuruṣopamāḥ / avedakā hyānanda sarvadharmā asadbhāvatāmupādāya / evaṃ caranta ānanda bodhisattvā mahāsattvāścaranti prajñāpāramitāyam / na kaṃciddharmamabhiniviśante / evaṃ śikṣamāṇā ānanda bodhisattvā mahāsattvāḥ śikṣante prajñāpāramitāyām / sarvaśikṣāparamapāramitāṃ mahābodhiṃ prāptukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / tatkasya hetoḥ? eṣā hyānanda śikṣā sarvaśikṣāṇāmagrā ākhyāyate, śreṣṭhā ākhyāyate, jyeṣṭhā ākhyāyate, varā ākhyāyate, pravarā ākhyāyate, praṇītā ākhyāyate, uttamā ākhyāyate, anuttamā ākhyāyate, niruttarā ākhyāyate, asamā ākhyāyate, asamasamā ākhyāyate, sarvalokahitāvahā sarvalokasukhāvahā anāthānāṃ nāthakarī buddhānujñātā buddhapraśastā / asyāmānanda prajñāpāramitāyāṃ śikṣitvā atra śikṣāyāṃ sthitvā tathāgatā arhantaḥ samyaksaṃbuddhā imaṃ trisāhasramahāsāhasraṃ lokadhātumekena padāṅguṣṭhenotkṣipya punareva nikṣipeyuḥ / na ca teṣāṃ buddhānāṃ bhagavatāmevaṃ syāt - utkṣipto vāyaṃ trisāhasramahāsāhasro lokadhātuḥ nikṣipto veti / tatkasya hetoḥ? aprameyāsaṃkhyeyaguṇasamanvāgatā hi prajñāpāramitā / asyāmānanda prajñāpāramitāśikṣāyāṃ śikṣitvā buddhā bhagavanto 'tītānāgatapratyutpanneṣu dharmeṣvasaṅgatāmanuprāptāḥ / yāvatya ānanda kāścicchikṣāḥ atītānāgatapratyutpanne 'dhvani, sarvāsāṃ tāsāmānanda śikṣāṇāmiyameva prajñāpāramitāśikṣā agrā ākhyāyate, śreṣṭhā ākhyāyate, jyeṣṭhā ākhyāyate, varā ākhyāyate, pravarā ākhyāyate, praṇītā ākhyāyate, uttamā ākhyāyate, anuttamā ākhyāyate, niruttarā ākhyāyate, asamā ākhyāyate, asamasamā ākhyāyate / apramāṇā hyānanda prajñāpāramitā / akṣayā hyānanda prajñāpāramitā / aparyantā hyānanda prajñāpāramitā / tatkasya hetoḥ ? asattvādeva (Vaidya 231) prajñāpāramitāyāḥ / ākāśasya hi sa ānanda pramāṇaṃ vā kṣayaṃ vā paryantaṃ vā grahītavyaṃ manyetaḥ, yaḥ prajñāpāramitāyāḥ pramāṇaṃ vā kṣayaṃ vā paryantaṃ vā grahītavyaṃ manyeta / tatkasya hetoḥ? apramāṇā hyānanda prajñāpāramitā / akṣayā hyānanda prajñāpāramitā / aparyantā hyānanda prajñāpāramitā / na mayā ānanda prajñāpāramitāyāḥ pramāṇaṃ vā kṣayo vā paryanto vā ākhyātaḥ / nāmakāyapadakāyavyañjanakāyāḥ khalu punarānanda pramāṇabaddhāḥ / neyamānanda prajñāpāramitā pramāṇabaddhā / tatkasya hetoḥ? na hyānanda nāmakāyapadakāyavyañjanakāyāḥ prajñāpāramitā / na hi pramāṇavatīyamānanda prajñāpāramitā / aparimāṇā hyānanda prajñāpāramitā //

ānanda āha - kena punaḥ kāraṇena bhagavan bhagavatā prajñāpāramitāyāḥ pramāṇaṃ nākhyātam ? bhagavānāha - akṣayatvādānanda prajñāpāramitāyāstathāgataḥ pramāṇaṃ na nirdiśati / viviktatvādānanda prajñāpāramitāyāḥ pramāṇaṃ tathāgatena nākhyātam / na hyānanda viviktasya dharmasya viviktatāpyupalabhyate, kutaḥ punarasya pramāṇaṃ bhaviṣyati? evamānanda prajñāpāramitā aprameyatvādapramāṇā aparimāṇā / ye 'pi te ānanda atīte 'dhvanyabhūvaṃstathāgatā arhantaḥ samyaksaṃbuddhāḥ, te 'pyānanda ita eva prajñāpāramitātaḥ prabhāvitāḥ / na cānanda iyaṃ prajñāpāramitā kṣīṇā vā parikṣīṇā vā / ye 'pi te ānanda anāgate 'dhvani bhaviṣyanti tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te 'pyānanda ita eva prajñāpāramitātaḥ prabhāvayiṣyante / na cānanda iyaṃ prajñāpāramitā kṣeṣyate vā parikṣeṣyate vā / ye 'pi te ānanda etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti, te 'pyānanda ita eva prajñāpāramitātaḥ prabhāvyante / na ceyamānanda prajñāpāramitā kṣīyate vā parikṣīyate vā / ahamapyānanda etarhi tathāgato 'rhan samyaksaṃbuddhaḥ / mamāpyānanda ita eva prajñāpāramitātaḥ prabhāvanā / na cānanda iyaṃ prajñāpāramitā kṣīyate vā parikṣīyate vā / tatkasya hetoḥ? ākāśaṃ hi sa ānanda kṣayayitavyaṃ manyeta, yaḥ prajñāpāramitāṃ kṣayayitavyāṃ manyeta / tasmāttarhyānanda akṣayeyaṃ prajñāpāramitā //

atha khalvāyuṣmataḥ subhūteretadabhavat - gambhīramidaṃ sthānaṃ tathāgatena bhāṣitam / yannvahaṃ tathāgataṃ pṛccheyametatsthānam / atha khalvāyuṣmān subhūtirbhagavantametadavocat - akṣayā bhagavan prajñāpāramitā? bhagavānāha - akṣayā hi subhūte prajñāpāramitā yaduta ākāśākṣayatvātsarvadharmānutpādataḥ / subhūtirāha - kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā? bhagavānāha - rūpākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā / evaṃ vedanāsaṃjñāsaṃskārāḥ / vijñānākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā / evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā / avidyākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā / evaṃ saṃskārākṣayatvena vijñānākṣayatvena nāmarūpākṣayatvena ṣaḍāyatanākṣayatvena sparśākṣayatvena (Vaidya 232) vedanākṣayatvena tṛṣṇākṣayatvena upādānākṣayatvena bhavākṣayatvena jātyakṣayatvena jarāmaraṇākṣayatvena śokaparidevaduḥkhadaurmanasyopāyāsākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā / iyaṃ subhūte bodhisattvasya mahāsattvasya antadvayavivarjitā pratītyasamutpādavyavalokanā / evaṃ vyavalokayan subhūte bodhisattvo mahāsattvaḥ pratītyanutpādamanādyantamadhyaṃ taṃ vyavalokayati / ayaṃ subhūte bodhisattvasya mahāsattvasyāveṇiko dharmo bodhimaṇḍe niṣaṇṇasya, yadevaṃ pratītyasamutpādaṃ vyavalokayati / evaṃ vyavalokayataḥ subhūte bodhisattvasya mahāsattvasya pratītyasamutpādaḥ sarvajñajñānapratilambho bhavati / yo hi kaścitsubhūte bodhisattvo mahāsattvaḥ anena akṣayābhinirhāreṇa prajñāpāramitāyāṃ caran pratītyasamutpādaṃ vyavalokayati, sa na śrāvakabhūmau vā pratyekabuddhabhūmau vā sthāsyati, api tu sthāsyati sarvajñatāyām / ye kecitsubhūte bodhisattvā mahāsattvā vivartante 'nuttarāyāḥ samyaksaṃbodheḥ, sacet imān manasikārānidaṃ copāyakauśalyamanāgamya na jānanti - kathaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvena akṣayābhinirhāreṇa prajñāpāramitā abhinirhartavyā, kathaṃ ca akṣayābhinirhāreṇa prajñāpāramitāyāṃ pratītyasamutpādo vyavalokayitavya iti / ye kecitsubhūte bodhisattvā mahāsattvā vivṛttā vivartante, vivartsyante ca anuttarāyāḥ samyaksaṃbodheḥ, sarve te idamupāyakauśalyamanāgamya vivṛttā vivartante vivartsyante ca / ye kecitsubhūte bodhisattvā mahāsattvā na vivṛttā na vivartante na vivartsyante ca, sarve te imāṃ prajñāpāramitāmāgamya na vivṛttā na vivartante na vivartsyante ca anuttarāyāḥ samyaksaṃbodheḥ / evaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvena akṣayābhinirhāreṇa prajñāpāramitā abhinirhartavyā / evaṃ ca akṣayābhinirhāreṇa prajñāpāramitāyāṃ pratītyasamutpādo vyavalokayitavyaḥ / evaṃ khalu punaḥ subhūte bodhisattvo mahāsattvaḥ pratītyasamutpādaṃ vyavalokayan na kaṃciddharmamahetukamutpadyamānaṃ samanupaśyati, na kaṃciddharmaṃ nityaṃ vā dhruvaṃ vā śāśvataṃ vā avipariṇāmadharmakaṃ vā samanupaśyati / na kaṃciddharmaṃ kārakaṃ vā vedakaṃ vā samanupaśyati / iyaṃ subhūte bodhisattvasya mahāsattvasya imāṃ prajñāpāramitāmakṣayābhinirhāreṇa abhinirharato 'syāṃ prajñāpāramitāyāṃ carataḥ pratītyasamutpādavyavalokanā / yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāmakṣayābhinirhāreṇa abhinirharan pratītyasamutpādaṃ vyavalokayati, tasmin samaye subhūte bodhisattvo mahāsattvo na rūpaṃ samanupaśyati, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānaṃ samanupaśyati, nāvidyāṃ samanupaśyati / evaṃ na saṃskārānna vijñānaṃ na nāmarūpaṃ na ṣaḍāyatanaṃ na sparśaṃ na vedanāṃ na tṛṣṇāṃ nopādānaṃ na bhavaṃ na jātiṃ na jarāmaraṇaṃ na śokaparidevaduḥkhadaurmanasyopāyāsān samanupaśyati / idaṃ buddhakṣetramiti na samanupaśyati, anyadbuddhakṣetramiti na samanupaśyati / tam api dharmaṃ na samanupaśyati, yena dharmeṇa idaṃ vā anyadvā buddhakṣetraṃ samanupaśyet / iyaṃ sā subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā / yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, tasmin samaye māraḥ pāpīyān paramaśokaśalyasamarpito bhavati / (Vaidya 233) tadyathāpi nāma subhūte puruṣo mātāpitṛṣu kālagateṣu paramaśokaśalyasamarpito bhavati, evameva subhūte yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, tasmin samaye māraḥ pāpīyān paramaśokaśalyasamarpito bhavati //

subhūtirāha - kimeka eva bhagavan māraḥ pāpīyān paramaśokaśalyasamarpito bhavati, utāho bahavo mārāḥ pāpīyāṃsaḥ paramaśokaśalyasamarpitā bhavanti, utāho ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃsaḥ te 'pi sarve tasmin samaye paramaśokaśalyasamarpitā bhavanti? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa viharati, tasmin samaye ye trisāhasramahāsāhasre lokadhātau mārāṃ pāpīyāṃsaḥ te sarve paramaśokaśalyasamarpitā bhavanti, svakasvakeṣvāsaneṣu na ramante / tatkasya hetoḥ? prajñāpāramitāvihāreṇa hi viharato 'sya subhūte bodhisattvasya mahāsattvasya sadevamānuṣāsuro loko 'vatāraṃ na labhate grahaṇāya, gādhaṃ na labhate, yatrainaṃ gṛhītvā viheṭhayedvā vivartayedvā anuttarāyāḥ samyaksaṃbodheḥ / tasmāttarhiḥ subhūte bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena prajñāpāramitāyāṃ caritavyam / tatkasya hetoḥ? prajñāpāramitāyāṃ hi subhūte carato bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṃ gacchati, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā bhāvanāparipūriṃ gacchati / prajñāpāramitāyāṃ hi subhūte carato bodhisattvasya mahāsattvasya sarvāḥ ṣaṭ pāramitā bhāvanāparipūriṃ gacchanti, sarvāṇi copāyakauśalyāni bhāvanāparipūriṃ gacchanti / tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yāni kānicinmārakarmāṇyutpadyeran, sarvāṇi tānyutpadyamānānyeva sa prajñāsyati, prajānan visarjayiṣyati / sarvopāyakauśalyāni subhūte parigrahītukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam, prajñāpāramitā bhāvayitavyā / yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, prajñāpāramitāmabhinirharati, tasmin samaye subhūte na bodhisattvena mahāsattvena ye 'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, te samanvāhartavyāḥ / teṣām api itonirjātaiva sarvajñatā yaduta prajñāpāramitātaḥ / evaṃ samanvāhṛtya tena bodhisattvena mahāsattvena punarevaṃ cittamutpādayitavyam - ahamapyetān dharmānanuprāpsyāmi ye tairbuddhairbhagavadbhiranuprāptā iti / evaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā ime cittotpādā utpādayitavyā abhinirhartavyā divasasyātyayena, antaśo 'cchaṭāsaṃghātamātrakam api / yaś ca subhūte aupalambhiko bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpān dānaṃ dadyāt, ayameva tata aupalambhikādbodhisattvānmahāsattvādbahutaraṃ puṇyaṃ prasavati, yo 'yaṃ bodhisattvo mahāsattvo divasasyātyayena imāṃ prajñāpāramitāmabhinirharet, antaśo 'cchaṭāsaṃghātamātrakam api / ayaṃ bodhisattvo mahāsattvo 'vinivartanīyatāyāṃ sthāsyati / tathāgatasamanvāhṛtaḥ sa bodhisattvo mahāsattvo veditavyaḥ, yo 'syāṃ prajñāpāramitāyāṃ caran imāṃścittotpādānutpādayati divasasyātyayena (Vaidya 234) antaśo 'cchaṭāsaṃghātamātrakam api / kaḥ punarvādo yasyeme cittotpādā divasamanuvarteran / tathāgatasamanvāhṛtasya hi subhūte bodhisattvasya mahāsattvasya kā gatiḥ pratikāṅkṣitavyā? tathāgatasamanvāhṛtasya hi subhūte bodhisattvasya mahāsattvasya nānyā gatiḥ pratikāṅkṣitavyā anyatrānuttarāyāḥ samyaksaṃbodheḥ / abhavyaścāsāvapāyeṣūpapattum / svargopapattireva tasya pratikāṅkṣitavyā / tatrāpi tathāgatairavirahito bhaviṣyati, tathāgatāvirahiteṣu ca buddhakṣetreṣūpapatsyate, sattvāṃś ca paripācayiṣyati / ime 'pi subhūte guṇāḥ, ime 'pyanuśaṃsā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ, prajñāpāramitāmabhinirharataḥ, imāṃścittotpādānutpādayataḥ antaśo 'cchaṭāsaṃghātamātrakam api / kaḥ punarvādo yasyeme cittotpādā divasamanuvarteran, tadyathāpi nāma subhūte gandhahastino bodhisattvasya mahāsattvasya ya etarhyakṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ caratīti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmavakīrṇakusumaparivarto nāmāṣṭāviṃśatitamaḥ //

Vaidya 235

ASP_29: anugamaparivarta ekonatriṃśattamaḥ /

punaraparaṃ subhūte bodhisattvena mahāsattvena evaṃ prajñāpāramitā anugantavyā - sarvadharmāsaṅgataḥ prajñāpāramitā anugantavyā / sarvadharmāsaṃbhedanataḥ prajñāpāramitā anugantavyā / sarvadharmāsaṃbhavataḥ prajñāpāramitā anugantavyā / sarvadharmānirvikārasamā iti prajñāpāramitā anugantavyā / sarvadharmāṇāmanātmavijñaptitaḥ prajñānubodhanataḥ prajñāpāramitā anugantavyā / sarvadharmāś ca nāmamātreṇa vyavahāramātreṇābhilapyante iti prajñāpāramitā anugantavyā / vyavahāraś ca na kvacinna kutaścinna kaścidvyavahāraḥ / sarvadharmā avyavahārā avyāhārā avyavahṛtā avyāhṛtā iti prajñāpāramitā anugantavyā / sarvadharmāpramāṇataḥ prajñāpāramitā anugantavyā / rūpāpramāṇataḥ prajñāpāramitā anugantavyā / evaṃ vedanāpramāṇataḥ saṃjñāpramāṇataḥ saṃskārāpramāṇataḥ / vijñānāpramāṇataḥ prajñāpāramitā anugantavyā / sarvadharmānimittataḥ prajñāpāramitā anugantavyā / sarvadharmanirvedhataḥ prajñāpāramitā anugantavyā / sarvadharmaprakṛtipariśuddhitaḥ prajñāpāramitā anugantavyā / sarvadharmāvacanataḥ prajñāpāramitā anugantavyā / sarvadharmāṇāmanirodhataḥ prahāṇasamatayā prajñāpāramitā anugantavyā / sarvadharmāṇāṃ nirvāṇaprāptitastathatāsamatayā prajñāpāramitā anugantavyā / sarvadharmā nāgacchanti, na gacchanti, ajānānā ajātā atyantājātita iti prajñāpāramitā anugantavyā / ātmaparādarśanataḥ prajñāpāramitā anugantavyā / sarvadharmā āryārhantaḥ prakṛtipariśuddhā iti prajñāpāramitā anugantavyā / apahṛtabhārāḥ sarvadharmābhārānāropaṇatayeti prajñāpāramitā anugantavyā / sarvadharmādeśāpradeśataḥ prajñāpāramitā anugantavyā / tatkasya hetoḥ ? rūpaṃ hi subhūte adeśamapradeśaṃ prakṛtisvabhāvataḥ / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ hi subhūte adeśamapradeśaṃ prakṛītisvabhāvataḥ sarvadharmanirodhaprahlādanatvāditi prajñāpāramitā anugantavyā / aratyaviratitaḥ prajñāpāramitā anugantavyā / araktāviraktatayā prajñāpāramitā anugantavyā / tatkasya hetoḥ? rūpaṃ hi subhūte satattvena svabhāvena na rajyate na virajyate / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ hi subhūte satattvena svabhāvena na rajyate na virajyate prakṛtipariśuddhatvāditi prajñāpāramitā anugantavyā / sarvadharmā asaktāḥ saṅgāsaṅgavigatā iti prajñāpāramitā anugantavyā / bodhiḥ sarvadharmā buddhajñānāvabodhanatayeti prajñāpāramitā anugantavyā / sarvadharmaśūnyānimittāpraṇihitatayā prajñāpāramitā anugantavyā / sarvadharmā bhaiṣajyamaitrīpūrvaṃgamatayeti prajñāpāramitā anugantavyā / sarvadharmā maitrīvihāriṇaḥ karuṇāvihāriṇo muditāvihāriṇa upekṣāvihāriṇa iti prajñāpāramitā anugantavyā / sarvadharmā brahmabhūtā doṣānutpādanataḥ sarvadoṣānutpādanata iti prajñāpāramitā anugantavyā / sarvadharmāṇāmapraṇihitato 'pratihatita iti prajñāpāramitā anugantavyā / samudrāparyantatayā prajñāpāramitāparyantatā anugantavyā / gaganāparyantatayā prajñāpāramitāparyantatā anugantavyā / meruvicitratayā prajñāpāramitāvicitratā anugantavyā / rūpāparyantatayā prajñāpāramitāparyantatā (Vaidya 236) anugantavyā / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānāparyantatayā prajñāpāramitāparyantatā anugantavyā / sūryaraśmimaṇḍalāparyantāvabhāsanatayā prajñāpāramitāparyantatā anugantavyā / sarvaśabdāparyantatayā prajñāpāramitāparyantatā anugantavyā / sarvabuddhadharmasamudāgamāparyantatayā prajñāpāramitāparyantatā anugantavyā / sarvasattvadhātupuṇyajñānasaṃbhārāparyantatayā prajñāpāramitāparyantatā anugantavyā / pṛthivīdhātvaparyantatayā prajñāpāramitāparyantatā anugantavyā / evamabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātvaparyantatayā prajñāpāramitāparyantatā anugantavyā / kuśalākuśaladharmasaṃcayāpramāṇatayā prajñāpāramitāpramāṇatā anugantavyā / sarvadharmasaṃcayāpramāṇatayā prajñāpāramitāpramāṇatā anugantavyā / sarvadharmasamādhyaparyantatāpratilambhitayā prajñāpāramitāparyantatā anugantavyā / sarvabuddhadharmāparyantatayā prajñāpāramitāparyantatā anugantavyā / sarvadharmāparyantatayā prajñāpāramitāparyantatā anugantavyā / śūnyatāparyantatayā prajñāpāramitāparyantatā anugantavyā / cittacaitasikāparyantatayā prajñāpāramitāparyantatā anugantavyā / cittacaritāparyantatayā prajñāpāramitāparyantatā anugantavyā / kuśalākuśaladharmāparimāṇatayā prajñāpāramitāparimāṇatā anugantavyā / siṃhanādanadanatayā prajñāpāramitānadanatā anugantavyā / sarvadharmākopyatayā prajñāpāramitākopyatā anugantavyā / tatkasya hetoḥ ? rūpaṃ hi subhūte samudrasamam / evaṃ vedanāṃ saṃjñā saṃskārāḥ / vijñānaṃ hi subhūte samudrasamam / rūpaṃ hi gaganasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ gaganasamam / rūpaṃ vicitramerūsamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ vicitramerusamam / rūpamaparyantasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānamaparyantasamam / rūpaṃ sūryamaṇḍalaraśmyutpādasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ sūryamaṇḍalaraśmyutpādasamam / rūpaṃ sarvaśabdāparyantasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ sarvaśabdāparyantasamam / rūpaṃ sarvasattvadhātvaparyantasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ sarvasattvadhātvaparyantasamam / rūpaṃ sarvabuddhadharmasamudāgamāparyantasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ sarvabuddhadharmasamudāgamāparyantasamam / rūpaṃ sarvasattvadhātupuṇyajñānasaṃbhārāparyantasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ sarvasattvadhātupuṇyajñānasaṃbhārāparyantasamam / rūpaṃ pṛthivīsamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ pṛthivīsamam / rūpamapsamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānamapsamam / rūpaṃ tejaḥsamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ tejaḥsamam / rūpaṃ vāyusamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ vāyusamam / rūpamākāśasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānamākāśasamam / rūpaṃ vijñānasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ vijñānasamam / rūpaṃ kuśalākuśaladharmasaṃcayavigatam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ kuśalākuśaladharmasaṃcayavigatam / rūpaṃ sarvadharmasaṃcayavigatam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ sarvadharmasaṃcayavigatam / rūpaṃ sarvadharmasamādhyaparyantatāsamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ sarvadharmasamādhyaparyantatāsamam / rūpaṃ vigamaḥ, rūpasvabhāvo rūpatathatā buddhadharmāḥ / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ vigamaḥ, (Vaidya 237) vijñānasvabhāvo vijñānatathatā buddhadharmāḥ / rūpaṃ sarvadharmāparyantadharmatā / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ sarvadharmāparyantadharmatā / rūpaṃ śūnyamaparyantadharmatā / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ śūnyamaparyantadharmatā / rūpaṃ cittacaitasikāparyantatā / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ cittacaitasikāparyantatā / rūpaṃ cittacaritotpattiḥ / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ cittacaritotpattiḥ / rūpaṃ kuśalamakuśalam, yāvadanupalabdhiḥ / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ kuśalamakuśalam, yāvadanupalabdhiḥ / rūpaṃ siṃhanādasamam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānaṃ siṃhanādasamam / rūpamakopyam / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānamakopyam / evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitā anugantavyā //

yadāyaṃ subhūte bodhisattvo mahāsattva evamenāṃ prajñāpāramitāmanugamiṣyati, vyavacārayiṣyati avatariṣyati avabhotsyate cintayiṣyati tulayiṣyati upaparīkṣiṣyate bhāvayiṣyati sarvamāyāśāṭhyavivarjitairmanasikāraiḥ, sarvamanyanāvivarjitairmanasikāraiḥ, ātmotkarṣaṇavivarjitairmanasikāraiḥ, sarvakausīdyavivarjitairmanasikāraiḥ, parapaṃsanāvivarjitairmanasikāraiḥ, ātmasaṃjñāvivarjitairmanasikāraiḥ, sattvasaṃjñāvivarjitairmanasikāraiḥ, lābhasatkāraślokavivarjitairmanasikāraiḥ, pañcanīvaraṇavivarjitairmanasikāraiḥ, īrṣyāmātsaryavivarjitairmanasikāraiḥ, sarveñjanāvivarjitairmanasikāraiḥ, tadā nāsya durlabhā bhaviṣyati sarvaguṇānāṃ paripūriḥ, buddhakṣetrasyānuttarāṇāṃ ca buddhadharmāṇāṃ paripūririti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmanugamaparivarto nāmaikonatriṃśattamaḥ //

Vaidya 238

ASP_30: sadāpraruditaparivartastriṃśattamaḥ /

punaraparaṃ subhūte tatheyaṃ prajñāpāramitā paryeṣṭavyā, yathā sadāpraruditena bodhisattvena mahāsattvena paryeṣitā, ya etarhi bhīṣmagarjitanirghoṣasvarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ carati / evamukte āyuṣmān subhūtirbhagavantametadavocat - kathaṃ bhagavan sadāpraruditena bodhisattvena mahāsattveneyaṃ prajñāpāramitā paryeṣitā? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat - sadāpraruditena subhūte bodhisattvena mahāsattvena pūrvaṃ prajñāpāramitāṃ paryeṣamāṇena kāye 'narthikena jīvitanirapekṣeṇa lābhasatkāraślokeṣvaniśritena paryeṣamāṇena paryeṣitā / tena prajñāpāramitāṃ paryeṣamāṇena araṇyagatena antarīkṣānnirghoṣaḥ śruto 'bhūt - gaccha tvaṃ kulaputra pūrvasyāṃ diśi / tataḥ prajñāpāramitāṃ śroṣyasi / tathā ca gaccha, yathā na kāyaklamathamanasikāramutpādayasi, na styānamiddhamanasikāramutpādayasi, na bhojanamanasikāramutpādayasi, na pānīyamanasikāramutpādayasi, na rātrimanasikāramutpādayasi, na divasamanasikāramutpādayasi, na śītamanasikāramutpādayasi, noṣṇamanasikāramutpādayasi / mā ca kvaciccittaṃ praṇidhāḥ adhyātmaṃ vā bahirdhā vā / mā ca kulaputra vāmenālokayan gāḥ, mā dakṣiṇena, mā pūrveṇa, mā paścimena, mottareṇa, mordhvam, mādhaḥ, mā ca anuvidiśamavalokayan gāḥ / tathā ca kulaputra gaccha, yathā nātmato na satkāyataścalasi / yathā na rūpataścalasi, yathā na vedanāto na saṃjñāto na saṃskārataḥ, yathā na vijñānataścalasi / yo hyataścalati, sa vitiṣṭhate / kuto vitiṣṭhate? buddhadharmebhyo vitiṣṭhate / yo buddhadharmebhyo vitiṣṭhate, sa saṃsāre carati / yaḥ saṃsāre carati, sa na carati prajñāpāramitāyām / sa prajñāpāramitāṃ nānuprāpnotīti //

evamukte sadāprarudito bodhisattvo mahāsattvastaṃ nirghoṣametadavocat - evaṃ vai kariṣyāmi / tatkasya hetoḥ? ahaṃ hi sarvasattvānāmālokaṃ kartukāmo buddhadharmān samudānetukāma iti / evamukte sa nirghoṣaḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat - sādhu sādhu kulaputra sadāprarudita //

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ punar api śabdamaśrauṣīt / evaṃ cāśrauṣīt - śūnyatānimittāpraṇihiteṣu ca tvayā kulaputra sarvadharmeṣvadhimuktimutpādya prajñāpāramitā paryeṣṭavyā / nimittaparivarjitena bhāvaparivarjitena sattvadṛṣṭiparivarjitena ca tvayā bhavitavyam / pāpamitrāṇi ca tvayā kulaputra parivarjayitavyāni / kalyāṇamitrāṇi ca tvayā sevitavyāni bhaktavyāni paryupāsitavyāni, yāni ca śūnyatānimittāpraṇihitānutpādājātāniruddhābhāvāḥ sarvadharmā iti dharmaṃ deśayanti / evaṃ tvaṃ kulaputra pratipadyamāno nacireṇa prajñāpāramitāṃ śroṣyasi pustakagatāṃ vā dharmabhāṇakasya bhikṣoḥ kāyagatām / yasya ca tvaṃ kulaputra antikātprajñāpāramitāṃ śṛṇuyāḥ śāstṛsaṃjñā tvayā tatrotpādayitavyā / kṛtajñena ca tvayā bhavitavyaṃ kṛtavedinā ca - eṣa mama kalyāṇamitraṃ yasyemāṃ prajñāpāramitāmantikācchṛṇomi / yāmahaṃ śṛṇvan (Vaidya 239) kṣiprameva avinivartanīyo bhaviṣyāmyanuttarāyāḥ samyaksaṃbodheḥ, āsannaś ca bhaviṣyāmi tathāgatānāmarhatāṃ samyaksaṃbuddhānām / tathāgatāvirahiteṣu buddhakṣetreṣūpapatsye / akṣaṇāṃś ca vivarjayiṣyāmi / kṣaṇasaṃpadaṃ ca ārāgayiṣyāmīti / imāstvayā kulaputra anuśaṃsāḥ paritulayamānena dharmabhāṇake bhikṣau śāstṛsaṃjñotpādayitavyā / na ca tvayā kulaputra lokāmiṣapratisaṃyuktayā cittasaṃtatyā dharmabhāṇako bhikṣuranubaddhavyaḥ / dharmārthikena ca tvayā dharmagauraveṇa dharmabhāṇako bhikṣuranubaddhavyaḥ / mārakarmāṇi ca tvayā avaboddhavyāni / asti hi kulaputra māraḥ pāpīyān dharmabhāṇakasya bodhisattvasya mahāsattvasya rūpaśabdagandharasasparśānupasaṃharati sevituṃ bhaktuṃ paryupāsitum / tāṃścāsāvabhibhūya upāyakauśalyena parisevate bhajate paryupāste / tatra ca tvayā kulaputra dharmabhāṇake bhikṣau nāprasādacittamutpādayitavyam / api tvevaṃ cittamutpādayitavyam - nāhaṃ tadupāyakauśalyaṃ jāne, yadeṣa upāyakauśalyaṃ prajānāti / eṣa sattvavinayena sattvānāṃ kuśalamūlaparigrahamupādāya enān dharmān pratisevate bhajate paryupāste / na hi kvacidbodhisattvānāṃ mahāsattvānāṃ saṅgo vā ārambaṇaṃ vā saṃvidyate / tatkṣaṇaṃ ca tvayā kulaputra dharmāṇāṃ bhūtanayaḥ pratyavekṣitavyaḥ / katamaś ca kulaputra dharmāṇāṃ bhūtanayaḥ? yaduta sarvadharmā asaṃkleśā avyavadānāḥ / tatkasya hetoḥ? sarvadharmā hi svabhāvena śūnyāḥ / sarvadharmā hi niḥsattvā nirjīvā niṣpoṣā niṣpuruṣā niṣpudgalā māyopamāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ / evaṃ tvaṃ kulaputra sarvadharmāṇāṃ bhūtanayaṃ pratyavekṣamāṇo dharmabhāṇakamanubadhnan nacireṇa prajñāpāramitāyāṃ niryāsyasi / aparam api tvaṃ kulaputra mārakarma samanvāhareḥ / sacetkulaputra dharmabhāṇakaḥ prajñāpāramitārthikaṃ kulaputramavasādayati, na samanvāharati, tatra tvayā kulaputra na prativāṇiḥ kartavyā / api tu dharmārthikenaiva dharmagauraveṇaiva anirviṇṇamānasena dharmabhāṇako bhikṣuranubaddhavyaḥ //

atha khalu sadāprarudito bodhisattvo mahāsattvastasya nirghoṣasyāntikādimāmanuśāsanīṃ pratigṛhya yena pūrvā dik tena pratikrāmati sma / aciraprakrāntasya cāsyaitadabhūt - na mayā sa nirghoṣaḥ paripṛṣṭaḥ - kiyaddūraṃ mayā gantavyamiti / sa tatraiva pṛthivīpradeśe sthito 'bhūt / tatra rudan krandan śocan paridevamānaḥ evaṃ cintayati sma - asminneva pṛthivīpradeśe ekaṃ vā rātriṃdivamatināmayiṣyāmi, dve vā, trīṇi vā, catvāri vā, pañca vā, ṣaḍ vā, sapta vā rātriṃdivānyatināmayiṣyāmi / na kāyaklamathamanasikāramutpādayiṣyāmi / na styānamiddhamanasikāramutpādayiṣyāmi / na bhojanamanasikāramutpādayiṣyāmi / na pānīyamanasikāramutpādayiṣyāmi / na rātrimanasikāramutpādayiṣyāmi / na divasamanasikāramutpādayiṣyāmi / na śītamanasikāramutpādayiṣyāmi / noṣṇamanasikāramutpādayiṣyāmi, yāvanna prajñāpāramitāṃ śroṣyāmīti / tadyathāpi nāma subhūte kaścideva puruṣaḥ ekaputrake kālagate mahatā duḥkhadaurmanasyena samanvāgato 'bhavat, tasya putraśokena nānyaḥ kaścinmanasikāraḥ pravartate, api tvekaputrakamanasikāra eva pravartate / evameva subhūte sadāpraruditasya bodhisattvasya mahāsattvasya tasmin (Vaidya 240) samaye nānyaḥ kaścinmanasikāraḥ pravartate sma, api tu kadā nāmāhaṃ tāṃ prajñāpāramitāṃ śroṣyāmīti //

atha khalu subhūte sadāpraruditasya bodhisattvasya mahāsattvasya tathotkaṇṭhitasya tathāgatavigrahaḥ purataḥ sthitvā sādhukāramadāt - sādhu sādhu kulaputra, yastvamenāṃ vācaṃ bhāṣase / evaṃ hi kulaputra paurvakair api tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pūrvaṃ bodhisattvacaryāṃ caradbhiḥ prajñāpāramitā paryeṣitā, yathā tvametarhi paryeṣase / tena hi tvaṃ kulaputra etenaiva vīryeṇa etenaivotsāhenaṃ etayaivārthikatayā etayaiva cchandikatayā anubadhya pūrvāmeva diśaṃ gaccha / asti kulaputra itaḥ pañcabhiryojanaśatairgandhavatī nāma nagarī saptaratnamayī, saptabhiḥ prākārairanuparikṣiptā, saptabhiḥ parikhābhiḥ saptabhistālapaṅktibhiranuparikṣiptā, dvādaśa yojanāni āyāmena, dvādaśa yojanāni vistāreṇa, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca pañcabhirantarāpaṇavīthiśatairālekhyavicitrasadṛśairdarśanīyairnirviddhā asamasamairanutpīḍajanayugyayānasaṃkramaṇasthānasthāpitaiḥ sumāpitā / samantataḥ prākārāś ca tasyā nagaryāḥ saptaratnamayāḥ / teṣāṃ ca saptaratnamayānāṃ prākārāṇāṃ jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi pramāṇavantyupodgatāni / sarvasmiṃś ca khoḍakaśīrṣe saptaratnamayo vṛkṣo jāto nānāvicitrai ratnamayaiḥ phalaiḥ phalavān / sarvataś ca khoḍakavṛkṣādratnamayaṃ sūtraṃ dvitīyaṃ khoḍakavṛkṣāntaramavasaktam / sarvāvatī ca sā nagarī sauvarṇena kiṅkiṇījālena praticchannā / tasya ca kiṅkiṇījālasya vāteneritasya valgurmanojño rañjanīyaḥ śabdo niścarati / tadyathāpi nāma pañcāṅgikasya tūryasya sametya saṃgītyāṃ kuśalairgandharvaiḥ saṃpravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati, evameva tasya kiṅkiṇījālasya vāteritasya valgurmanojño rañjanīyo nirghoṣo niścarati / tena ca śabdena te sattvāḥ krīḍanti ramante paricārayanti / samantācca tasyā nagaryāḥ parikhā vāriparipūrṇā anusārivārivāhinyo vāriṇo nātiśītasya nātyuṣṇasya pūrṇāḥ / tasmiṃś ca vāriṇi nāvaḥ saptānāṃ ratnānāṃ vicitrā darśanīyāsteṣāmeva sattvānāṃ pūrvakarmavipākenābhinirvṛttāḥ, yāsu te sattvā abhiruhya krīḍanti ramante paricārayanti / sarvaṃ ca tadvāri utpalapadmakumudapuṇḍarīkasaṃchāditam, anyaiś ca abhijātābhijātaiḥ sugandhagandhibhiḥ puṣpaiḥ saṃchāditam / nāsti sā kācittrisāhasramahāsāhasre lokadhātau puṣpajātiryā tatra nāsti / samantācca tasyā nagaryāḥ pañcodyānaśatāni / sarvāṇi tāni saptaratnamayāni vicitrāṇi darśanīyāni / ekaikasmiṃścodyāne pañca pañca puṣkariṇīśatāni / krośaḥ krośaḥ pramāṇaṃ samantāttatpuṣkariṇīnām / sarvāsu tāsu puṣkariṇīṣu saptaratnamayāni vicitrāṇi darśanīyāni utpalapadmakumudapuṇḍarīkāṇi jātāni, yaistadudakaṃ saṃchāditam / sarvāṇi ca tānyutpalapadmakumudapuṇḍarīkāni śakaṭacakrapramāṇapariṇāhāni sugandhāni nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni, pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni, lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni, avadātāni avadātavarṇānyavadātanidarśanānyavadātanirbhāsāni / sarvāś ca tāḥ puṣkariṇyo haṃsasārasakāraṇḍavakrauñcacakravākopanikūjitāḥ / (Vaidya 241) sarvāni ca tānyudyānāni amamānyaparigrahāṇi, teṣāmeva sattvānāṃ pūrvakarmavipākenābhinirvṛttāni, yathāpi nāma dīrgharātraṃ prajñāpāramitāyāṃ caritavatāṃ buddhanetrīcitrīkārānugatasugataśrutacittānāṃ sattvānāṃ dīrgharātraṃ gambhīreṣu dharmeṣvadhimuktānām / tatra ca kulaputra gandhavatyāṃ nagaryāṃ madhyeśṛṅgāṭakasya dharmodgatasya bodhisattvasya mahāsattvasya gṛhaṃ yojanaṃ samantāt / saptānāṃ ratnānāṃ citraṃ darśanīyam / saptabhiḥ prākāraiḥ saptabhistālapaṅktibhiranuparikṣiptam / tasmiṃś ca gṛhe catvāryudyānāni gṛhaparibhogopabhogaparibhogāya / nityapramuditaṃ ca nāmodyānam / aśokaṃ ca nāma śokavigataṃ ca nāma puṣpacitraṃ ca nāmodyānam / ekaikasmiṃścodyāne 'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca nāma, bhadrottamā ca nāma, nandā ca nāma, nandottamā ca nāma, kṣamā ca nāma, kṣamottamā ca nāma, niyatā ca nāma, avivāhā ca nāma / tāsāṃ ca khalu puṣkariṇīnāmekaṃ pārśvaṃ sauvarṇamayaṃ dvitīyaṃ pārśvaṃ rūpyamayaṃ tṛtīyaṃ pārśvaṃ vaidūryamayaṃ caturthaṃ pārśvaṃ sphaṭikamayam / adhobhūmiḥ karketanamayī, suvarṇavālukāstīrṇā / ekaikasyāṃ ca puṣkariṇyāmaṣṭāvaṣṭau sopānāni nānāvicitrai ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni / sarvasmiṃś ca sopānaphalakavivarāntare jāmbūnadasya suvarṇasya kadalīvṛkṣo jātaḥ / sarvāś ca tāḥ puṣkariṇyo nānotpalapadmakumudapuṇḍarīkasaṃchāditasalilā haṃsasārasakāraṇḍavakrauñcacakravākopakūjitāḥ / samantācca tāsāṃ puṣkariṇīnāṃ nānācitrāḥ puṣpavṛkṣā jātāḥ / teṣāṃ puṣpavṛkṣāṇāṃ vāteneritāni puṣpāṇi puṣkariṇīṣu patanti / sarvāsu ca tāsu puṣkariṇīṣu candanagandhikaṃ vāri, varṇopetaṃ rasopetaṃ sparśopetam / tatra ca dharmodgato bodhisattvo mahāsattvaḥ saparivāro 'ṣṭaṣaṣṭayā strīsahasraiḥ sārdhaṃ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍati ramate paricārayati / ye 'pi tatra nagare anye sattvā vāstavyāḥ, striyaś ca puruṣāśca, te 'pi sarve nityapramuditā udyāneṣu puṣkariṇīṣu ca pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti / sa khalu punardharmodgato bodhisattvo mahāsattvaḥ sārdhaṃ parivāreṇa tāvatkālaṃ krīḍati ramate paricārayati, tatastrikālaṃ prajñāpāramitāṃ deśayati / ye 'pi te sattvāstatra gandhavatyāṃ nagaryāṃ vāstavyāḥ te 'pi madhyenagaraśṛṅgāṭakasya dharmodgatasya bodhisattvasya mahāsattvasya āsanaṃ prajñapayanti, suvarṇapādakaṃ vā rūpyapādakaṃ vā vaiḍūryapādakaṃ vā sphaṭikapādakaṃ vā, tūlikāstīrṇaṃ vā, goṇikāstīrṇaṃ vā, uparigarbholikaṃ vā, kāśikavastrapratyāstaraṇaṃ vā ardhakrośamuccaistvena / upariṣṭāccāntarīkṣe cailavitānaṃ muktāvicitritaṃ samaṃ sahitā niratāḥ kimayaṃ saṃsthita iti susaṃsthitavicitravipākatayā dhārayanti / samantācca taṃ pṛthivīpradeśaṃ pañcavarṇikaiḥ kusumairabhyavakiranti saṃpravikiranti / nānāgandhadhūpadhūpitaṃ ca taṃ pṛthivīpradeśaṃ kurvanti, yathāpīdaṃ dharmāśayaviśuddhyā tasya dharmodgatasya bodhisattvasya mahāsattvasya dharmagauraveṇa ca / tatra dharmodgato bodhisattvo mahāsattvo niṣaṇṇaḥ prajñāpāramitāṃ deśayati / evaṃrūpeṇa kulaputra dharmagauraveṇa dharmāṇāṃ saṃniśrayatayā (Vaidya 242) śraddheyaśraddadhānatayā śraddhotpādanena te sattvā dharmodgatasya bodhisattvasya mahāsattvasyāntikātprajñāpāramitāṃ śṛṇvanti / tatra ca bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi saṃnipatitāni devamanuṣyāṇāṃ śṛṇvanti / tato 'nye keciduddiśanti, kecitsvādhyāyanti, kecillikhanti, kecidyoniśomanasikāreṇānugacchanti / sarvaṃ ca te sattvā avinipātadharmāṇo 'vinivartanīyā anuttarāyāḥ samyaksaṃbodheḥ / tasya tvaṃ kulaputra dharmodgatasya bodhisattvasya mahāsattvasyāntikaṃ gaccha / tataḥ śroṣyasi prajñāpāramitām / sa hi tava kulaputra dīrgharātraṃ kalyāṇamitraṃ saṃdarśakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'nuttarāyāḥ samyaksaṃbodheḥ / tenāpi kulaputra pūrvamevaṃ prajñāpāramitā paryeṣitā, yathā tvametarhi paryeṣase / gaccha tvaṃ kulaputra rātriṃdivamadhiṣṭhitamanasikāramutpādayamāno nacireṇa prajñāpāramitāṃ śroṣyasi //

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ idaṃ śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt / tadyathāpi nāma puruṣaḥ saviṣeṇa śalyena viddho nānyaṃ manasikāramutpādayati, api tu kadā nāmāhaṃ śalyahartāraṃ vaidyaṃ lapsye yo mamedaṃ śalyamuddhariṣyati, yo māmito duḥkhānmocayiṣyatīti / evameva sadāprarudito bodhisattvo mahāsattvastasmin samaye nānyaṃ kaṃciddharmaṃ manasi karoti, api tu kadā nāmāhaṃ taṃ kulaputraṃ drakṣyāmi yo māṃ prajñāpāramitāṃ śrāvayiṣyati, yanmama dharmaṃ śrutvā upalambhamanasikārāḥ prahāsyanta iti //

atha khalu sadāprarudito bodhisattvo mahāsattvastasminneva pṛthivīpradeśe sthitaḥ tasya dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitāṃ deśayataḥ śṛṇoti sma / śṛṇvaṃś ca sarvadharmeṣvaniśritasaṃjñāmutpādayati sma / tasyānekāni samādhimukhānyāmukhībhūtānyabhūvan / tadyathāsarvadharmasvabhāvavyavalokano nāma samādhiḥ / sarvadharmasvabhāvānupalabdhirnāma samādhiḥ / sarvadharmasvabhāvajñānanirgamo nāma samādhiḥ / sarvadharmanirnānātvo nāma samādhiḥ / sarvadharmanirvikāradarśī nāma samādhiḥ / sarvadharmāvabhāsakaro nāma samādhiḥ / sarvadharmatamopagato nāma samādhiḥ / sarvadharmajñānavidhvaṃsano nāma samādhiḥ / sarvadharmavidhūnano nāma samādhiḥ / sarvadharmānupalabdhirnāma samādhiḥ / kusumābhikīrṇo nāma samādhiḥ / sarvadharmātmabhāvābhinirhāro nāma samādhiḥ / māyāvivarjito nāma samādhiḥ / ādarśamaṇḍalapratibhāsanirhāro nāma samādhiḥ / sarvasattvarutanirhāro nāma samādhiḥ / rajopagato nāma samādhiḥ / sarvasattvābhipramodano nāma samādhiḥ / sarvasattvarutakauśalyānugato nāma samādhiḥ / nānārutapadavyañjanābhinirhāro nāma samādhiḥ / astambhito nāma samādhiḥ / prakṛtyavyavahāro nāma samādhiḥ / anāvaraṇavimokṣaprāpto nāma samādhiḥ / rājopagato nāma samādhiḥ / nāmaniruktipadavyañjano nāma samādhiḥ / sarvadharmavipaśyano nāma samādhiḥ / sarvadharmaviṣayāpagato nāma samādhiḥ / sarvadharmānāvaraṇakoṭirnāma samādhiḥ / gaganakalpo nāma samādhiḥ / vajropamo nāma samādhiḥ / āsannarūparājo nāma samādhiḥ / asapatnarājo nāma samādhiḥ / jayalabdho nāma samādhiḥ / avivartyacakṣurnāma samādhiḥ / dharmadhātuniyato nāma samādhiḥ / dharmadhātunirgato nāma samādhiḥ / āśvāsadātā nāma samādhiḥ / siṃhābhigarjito (Vaidya 243) nāma samādhiḥ / sarvasattvābhibhavano nāma samādhiḥ / vigatarajo nāma samādhiḥ / asaṃkliṣṭo nāma samādhiḥ / padmavyūho nāma samādhiḥ / kāṅkṣocchedano nāma samādhiḥ / sarvasārānugato nāma samādhiḥ / sarvadharmābhyudgato nāma samādhiḥ / abhijñābalavaiśāradyaprāpto nāma samādhiḥ / sarvadharmanirvedhako nāma samādhiḥ / sarvadharmavibhavamudrā nāma samādhiḥ / sarvadharmavibhavasamudro nāma samādhiḥ / sarvadharmanirviśeṣadarśī nāma samādhiḥ / sarvadṛṣṭikṛtagahanavivarjito nāma samādhiḥ / tamopagato nāma samādhiḥ / sarvadharmanimittāpagato nāma samādhiḥ / sarvasaṅgavimukto nāma samādhiḥ / sarvakausīdyāpagato nāma samādhiḥ / gambhīradharmaprabhākaro nāma samādhiḥ / merukalpo nāma samādhiḥ / asaṃhāryo nāma samādhiḥ / māramaṇḍalavidhvaṃsanakaro nāma samādhiḥ / trailokyānabhiniviṣṭo nāma samādhiḥ / raśminirhāro nāma samādhiḥ / tathāgatadarśano nāma samādhiḥ / sarvatathāgatadarśī nāma samādhiḥ / sa eṣu samādhiṣu sthitaḥ san daśadiśi loke buddhān bhagavataḥ paśyati sma aprameyānasaṃkhyeyān imāmeva prajñāpāramitāṃ prakāśayato bodhisattvebhyo mahāsattvebhyaḥ / te ca tathāgatāḥ sādhukāraṃ dadati sma, svāsanaṃ cāsya kurvanti sma / evaṃ cāvocan - asmābhir api kulaputra pūrvaṃ bodhisattvacaryāṃ caradbhirevameva prajñāpāramitā parigaveṣitā / parigaveṣamāṇaiś ca ete eva samādhayaḥ pratilabdhāḥ, ye tvayaitarhi pratilabdhāḥ / enāṃś ca samādhīn pratilabhya gatiṃgatāḥ saṃvṛttāḥ, prajñāpāramitāyāmavinivartanīyeṣu buddhadharmeṣu pratiṣṭhitāḥ / te vayameteṣāmeva samādhīnāṃ prakṛtiṃ svabhāvaṃ vyavalokayantastaṃ dharmaṃ na samanupaśyāmo yaḥ samāpadyate vā vyuttiṣṭhate vā, yo bodhāya caret, yo vā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta / iyaṃ sā kulaputra prajñāpāramitā, yā na kenaciddharmeṇa manyamānatā / amanyamānatāsthitairasmābhiriyamevaṃrūpā kāyasya suvarṇavarṇatā pratilabdhā / dvātriṃśacca mahāpuruṣalakṣaṇāni / aśītiścānuvyañjanāni / vyāmaprabhatā ca / acintyaṃ ca anuttaraṃ buddhajñānaṃ buddhaprajñā, anuttaraś ca buddhasamādhiḥ, sarvabuddhadharmaguṇapāramitā ca anuprāptā yasyā guṇapāramitāyā na śakyaṃ tathāgataireva tāvatpramāṇaṃ grahītuṃ paryanto vā nidarśayitum, kiṃ punaḥ śrāvakapratyekabuddhaiḥ? tasmāttarhi kulaputra eteṣveva tvayā dharmeṣu gauravamutpādayitavyaṃ bhūyasyā mātrayā arthikatayā chandikatayā ca / arthikasya hi kulaputra chandikasya ca na durlabhā bhavatyanuttarā samyaksaṃbodhiḥ / kalyāṇamitreṣu ca tvayā kulaputra tīvraṃ gauravamutpādayitavyam, prema ca karaṇīyam, prasādaś ca karaṇīyaḥ / kalyāṇamitraparigṛhītā hi bodhisattvā mahāsattvāḥ kṣiprameva anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //

atha khalu sadāprarudito bodhisattvo mahāsattvastāṃstathāgatānetadavocat - ko 'smākaṃ kalyāṇamitramiti? ta enametadavocan - dīrgharātraṃ tvaṃ kulaputra dharmodgatena bodhisattvena mahāsattvena anuttarāyāṃ samyaksaṃbodhau paripācitaḥ parigṛhītaś ca / prajñāpāramitāyāmupāyakauśalye buddhadharmeṣu ca śikṣāpitaḥ / sa tava kulaputra parigrāhakaḥ kalyāṇamitraṃ ca / tattvayā kṛtajñatayā kṛtaveditayā ca satkṛtya tatkṛtaṃ dhārayitavyam / sacettvaṃ kulaputra dharmodgataṃ bodhisattvaṃ (Vaidya 244) mahāsattvamekaṃ vā kalpaṃ dvau vā kalpau trīn vā kalpān kalpaśataṃ vā kalpasahasraṃ vā kalpaśatasahasraṃ vā tato vā uttare cailoṇḍukamiva śirasā parikarṣeḥ, sarvasattvasukhopasthānaṃ cāsyopasthāpayeḥ, yāvantastrisāhasramahāsāhasre lokadhātau rūpaśabdagandharasasparśāḥ, tān sarvānupanāmayeḥ / evam api tvayā kulaputra tasya kulaputrasya naiva kṛtasya pratikṛtaṃ bhavet / tatkasya hetoḥ? tasya hi kulaputra kulaputrasya anubhāvena tavaiṣāmevaṃrūpāṇāṃ samādhīnāṃ pratilambhaḥ saṃvṛttaḥ / prajñāpāramitopāyakauśalyaśravaś ca prajñāpāramitāpratilambhaś ca saṃvṛttaḥ //

atha khalu te tathāgatāḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ samāśvāsya antarhitā abhūvan / sa ca kulaputrastebhyaḥ samādhibhyo vyudasthāt / vyutthitasya cāsya etadabhūt - kutaste tathāgatāḥ, kva vā te tathāgatā iti / sa tāṃstathāgatānapaśyan mahatīmutkaṇṭhāṃ paritasanaṃ cāpannaḥ / tasyaitadabhūt - āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ pañcābhijñaḥ pūrvajinakṛtādhikāraḥ mama saṃparigrāhakaḥ kalyāṇamitraṃ ca / dīrgharātraṃ ca mama tenārthaḥ kṛtaḥ / yannvahametamarthaṃ dharmodgataṃ bodhisattvaṃ mahāsattvamabhigamyopasaṃkramya paripṛccheyam - kutaste tathāgatā āgatāḥ, kva vā te tathāgatā gatā iti //

atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgate bodhisattve mahāsattve prema ca prasādaṃ ca citrīkāraṃ ca gauravaṃ ca upasthāpayati / upasthāpya evaṃ prācintayat - kiyadrūpayā nu khalvahaṃ satkriyayā taṃ dharmodgataṃ bodhisattvaṃ mahāsattvamupasaṃkrāmeyam? daridraścāsmi / na ca me kiṃcittathārūpaṃ vastraṃ vā ratnaṃ vā suvarṇaṃ vā maṇayo vā muktā vā vaidūryaṃ vā śaṅkhaśilā vā pravālaṃ vā rajataṃ vā puṣpaṃ vā dhūpo vā gandho vā mālyaṃ vā vilepanaṃ vā cūrṇaṃ vā cīvaraṃ vā chatraṃ vā dhvajaṃ vā ghaṇṭā vā patākā vā saṃvidyate / kenāhaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāṃ gurukuryām? na ca mamaitatpratirūpaṃ bhavet, yadahamevameva dharmodgataṃ bodhisattvaṃ mahāsattvamupasaṃkrāmeyam / daridraścāsmi / na ca me prītirvā prāmodhaṃ votpadyate //

atha khalu sadāprarudito bodhisattvo mahāsattva evaṃrūpairguṇairgauravamanasikārairgacchan anupūrveṇa anyataraṃ nagaramanuprāpto 'bhūt / tatra tasyāntarāpaṇamadhyagatasya etadabhūt - yannvahamimamātmabhāvaṃ vikrīya tena mūlyena dharmodgatasya bodhisattvasya mahāsattvasya satkāraṃ kuryām / dīrgharātraṃ hi mamātmabhāvasahasrāṇi bhagnāni kṣīṇāni niruddhāni vikrītāni / punaḥ punaraparimāṇe saṃsāre aparimāṇāni ca nirayaduḥkhāni mayā kāmahetoḥ kāmanidānamanubhūtāni / na punarevaṃrūpāṇāṃ dharmāṇāṃ kṛtaśa evaṃrūpāṇāṃ vā sattvānāṃ satkārāyeti / atha khalu sadāprarudito bodhisattvo mahāsattvontarāpaṇamadhyagataḥ śabdamanuśrāvayāmāsa, ghoṣamudīrayati sma - kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṃ kretumicchatīti //

atha khalu mārasya pāpīyasa etadabhūt - ayaṃ sadāprarudito bodhisattvo mahāsattvo dharmakāmatayā yadyātmānaṃ vikrīya dharmodgatasya bodhisattvasya mahāsattvasya satkāraṃ kariṣyati, (Vaidya 245) prajñāpāramitāmupāyakauśalyaṃ ca pariprakṣyati - kathaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpatsyate iti, tadā śrutasāgaratāṃ cānuprāpsyati, adhṛṣyaś ca bhaviṣyati māreṇa vā mārakāyikābhirvā devatābhiḥ, sarvaguṇapāramitāṃ cānuprāpsyati / tatra ca bahūnāṃ sattvānāmarthaṃ kariṣyati / tāṃś ca mama viṣayādatikrāmayiṣyati anyāṃś ca anuttarāṃ samyaksaṃbodhimabhisaṃbudhya / yannvahamasyāntarāyaṃ kuryāmiti //

atha khalu māraḥ pāpīyāṃstān brāhmaṇagṛhapatikāṃstathā pratyutthāpayāmāsa, yathā te taṃ ghoṣaṃ nāśrauṣuḥ sadāpraruditasya bodhisattvasya mahāsattvasya - kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṃ kretumicchatīti / atha khalu sadāprarudito bodhisattvo mahāsattvo yadā ātmanaḥ krāyakaṃ na labhate, tadā ekāntaṃ gatvā prārodīt, aśrūṇi prāvartayat / evaṃ cāvocat - aho batāsmākaṃ durlabdhā lābhāḥ, ye vayamātmabhāvasyāpi krāyakaṃ na labhāmahe - yadvayamātmabhāvaṃ vikrīya dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāmeti //

atha khalu śakrasya devānāmindrasyaitadabhūt - yannvahaṃ sadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ tulayeyam - kiṃ nvayaṃ sadāprarudito bodhisattvo mahāsattvo 'dhyāśayapratipanna ātmabhāvaparityāgaṃ prati dharmakāmatayā, uta neti / atha khalu śakro devānāmindro māṇavakaveṣamabhinirmāya yena sadāprarudito bodhisattvo mahāsattvaḥ, tenopasaṃkrāmati sma / upasaṃkramya sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat - kiṃ tvaṃ kulaputra dīnadīnamanā utkaṇṭhitamānaso 'śrūṇi pravartayamānaḥ sthitaḥ? sadāpraruditastamevamāha - ahaṃ māṇavaka ātmānaṃ vikretukāmaḥ / asya cātmabhāvasya krāyakaṃ na labhe / taṃ māṇavakarūpī śakra āha - kasya punastvaṃ kulaputra arthāya ātmānaṃ vikretukāmaḥ? sadāpraruditastamāha - ahaṃ māṇavaka dharmakāmatayā imamātmānaṃ vikrīya dharmapūjāṃ kartukāmaḥ, āryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkartukāmaḥ / so 'hamasyātmabhāvasya krāyakaṃ na labhe / tasya me etadabhūt - aho batāhamatyalpapuṇyaḥ, yo 'hamasyātmabhāvasyāpi krāyakaṃ na labhe, yena taṃ vikrīya prajñāpāramitāyāḥ pūjāṃ kuryām, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāmiti / atha khalu māṇavakaḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat - na khalu mama kulaputra puruṣeṇa kṛtyam / api tu khalu punaḥ piturbhe yajño yaṣṭavyaḥ / tatra me puruṣasya hṛdayena kṛtyam, lohitena ca asthimajjayā ca / taddāsyasi tvaṃ krayeṇa? atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt - lābhā me paramasulabdhāḥ, pariniṣpannaṃ cātmabhāvaṃ jāne prajñāpāramitopāyakauśalye buddhadharmeṣu ca, yanmayāyaṃ māṇavakaḥ krāyako labdhaḥ hṛdayasya rudhirasya ca asthimajjāyāśceti / sa hṛṣṭacittaḥ kalyacittaḥ pramuditacittastaṃ māṇavakametadavocat - dāsyāmi māṇavaka yena yenaiva te iti ātmabhāvādarthaḥ / sa tametadavocat - kiṃ te kulaputra mūlyaṃ dadāmi? sa tametadavocat - yatte māṇavaka parityaktam, taddehīti / atha khalu sadāprarudito bodhisattvo mahāsattvastīkṣṇaṃ śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ viddhvā lohitaṃ niḥsrāvayati sma / dakṣiṇaṃ coruṃ viddhvā nirmāṃsaṃ kṛtvā asthi bhettuṃ kuḍyamūlamupasaṃkrāmati sma / (Vaidya 246) atha khalu anyatarā śreṣṭhidārakā upariṣṭātprāsādatalagatābhūt / sā adrākṣītsadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ bāhuṃ viddhvā rudhiraṃ niḥsrāvya ūruṃ nirmāṃsaṃ kṛtvā asthi bhettuṃ kuḍyamūlamupasaṃkrāntam / tasyā etadabhūt - kiṃ nu khalvayaṃ kulaputra ātmanaivātmanaḥ īdṛśīṃ kāraṇāṃ kārayati? yannvahamenaṃ kulaputramupasaṃkramya paripṛccheyam / atha khalu sā śreṣṭhidārikā yena sadāprarudito bodhisattvo mahāsattvastenopasaṃkrāntā / upasaṃkramya sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat - kiṃ nu khalu tvaṃ kulaputra evaṃrūpāmātmanaḥ prāṇahāriṇīṃ kāraṇāṃ kārayasi? kiṃ cānena rudhireṇa kariṣyasi tvamasthimajjābhyāṃ ca? sadāprarudita āha - asya dārike māṇavakasyāntike idaṃ vikrīya prajñāpāramitāṃ pūjayiṣyāmi, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyāmi //

atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ mahāsattvatadavocat - kā punaste kulaputra tato guṇajātirniṣpatsyate guṇaviśeṣo vā, yattvamātmano hṛdayaṃ rudhiraṃ cāsthimajjānaṃ ca vikrīya taṃ kulaputraṃ satkartukāmaḥ? sa tāṃ dārikāmetadavocat - sa dārike kulaputro 'smākaṃ prajñāpāramitāmupāyakauśalyaṃ copadekṣyati / tatra ca vayaṃ śikṣiṣyāmahe / tatra vayaṃ śikṣamāṇāḥ sarvasattvānāṃ pratiśaraṇaṃ bhaviṣyāmaḥ / anuttarāṃ samyaksaṃbodhimabhisaṃbudhya suvarṇavarṇaṃ ca kāyaṃ pratilapsyāmahe / dvātriṃśacca mahāpuruṣalakṣaṇāni aśītiṃ cānuvyañjanāni vyāmaprabhatāṃ ca anantaraśmitāṃ ca mahāmaitrī ca mahākaruṇāṃ ca mahāmuditāṃ ca mahopekṣāṃ ca / catvāri vaiśāradyāni pratilapsyāmahe, catasraś ca pratisaṃvidaḥ pratilapsyāmahe, aṣṭādaśa ca āveṇikabuddhadharmān pratilapsyāmahe, pañca ca abhijñāḥ, acintyāṃ ca śīlaviśuddhim, acintyāṃ ca samādhiviśuddhim, acintyāṃ ca prajñāviśuddhim, daśa ca tathāgatabalāni pratilapsyāmahe / anuttaraṃ ca buddhajñānamabhisaṃbhotsyāmahe / anuttaraṃ ca dharmaratnaṃ pratilapsyāmahe, yena ca sarvasattvānāṃ saṃvibhāgaṃ kariṣyāma iti //

atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat - āścaryaṃ kulaputra yāvadudārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ / ekaikasyāpi tāvatkulaputra evaṃrūpasya dharmasyārthāya gaṅgānadīvālukopamān api kalpānātmabhāvāḥ parityaktavyā bhaveyuḥ, prāgeva bahūnāmarthāya ekaḥ / tathodārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ, yathā mamāpyete rocante kṣamante ca / api nu khalu punaḥ kulaputra yena yenaivārthena te kṛtyam, tattatte dāsyāmi suvarṇaṃ vā maṇīn vā muktāṃ vā rajataṃ vā vaidūryaṃ vā musāragalvaṃ vā lohitārkaṃ vā sphāṭikaṃ vā puṣpaṃ vā dhūpaṃ vā gandhaṃ vā mālyaṃ va vilepanaṃ vā cūrṇaṃ vā vastraṃ vā chatraṃ vā dhvajaṃ vā ghaṇṭāṃ vā patākāṃ vā dīpaṃ vā / tena tvaṃ taṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyasi / mā ca ātmana imāmevaṃrūpāṃ kāraṇāṃ kārṣīḥ / vayam api tvayaiva sārdhaṃ gamiṣyāmaḥ, yenāryo dharmodgato bodhisattvo mahāsattvaḥ / vayam api tvayaiva sārdhaṃ kuśalamūlānyavaropayiṣyāmaḥ, yaduta eṣāmevaṃrūpāṇāṃ dharmāṇāṃ pratilambhāyeti //

(Vaidya 247) atha khalu śakro devānāmindro māṇavakaveṣamantardhāpayitvā svakenātmabhāvena sadāpraruditasya bodhisattvasya mahāsattvasya purato 'sthāt, idaṃ cāvocat - sādhu sādhu kulaputra, yasya te iyamevaṃrūpā dṛḍhasamādānatā / evaṃrūpayā ca dharmārthikatayā pūrvakair api tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pūrvaṃ bodhisattvacaryāṃ caradbhiḥ prajñāpāramitāmupāyakauśalyaṃ ca paripṛcchadbhiranuttarā ca samyaksaṃbodhirabhisaṃbuddhā, dharmaratnaṃ ca pratilabdham / tanna mama kulaputra hṛdayena kāryam, na rudhireṇa, nāsthimajjābhyām, api tu khalu punarahaṃ tvāmeva mīmāṃsitukāma ihāgataḥ / vṛṇīṣva kulaputra varam / kiyadrūpaṃ te varaṃ dāsyāmīti? sa tāmāha - anuttarān me śakra buddhadharmān dehīti / devendra āha - na mamātra kulaputra viṣaye viṣayitā / buddhānāṃ punarbhagavatāmatra viṣaye viṣayitā / anyaṃ varaṃ vṛṇīṣveti / sadāprarudita āha - alpotsukastvaṃ devendra bhava atra sthāne mamātmabhāvaparipūrimupādāya / svayamevāhamatra devendra satyādhiṣṭhānaṃ kariṣyāmi / yenāhaṃ satyena avinivartanīyo 'nuttarāyāḥ samyaksaṃbodhervyākṛtastathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ, jñātaścāsmyaśāṭhyenādhyāśayena, tena devendra satyena satyavacanena mama yathāpaurāṇo 'yamātmabhāvo bhavatu / atha khalu tatkṣaṇaṃ tallavaṃ tanmuhūrtaṃ sadāpraruditasya bodhisattvasya mahāsattvasya buddhānubhāvena āśayapariśuddhyā ca yathāpaurāṇo 'sya kāyaḥ saṃsthito 'bhūt, arogo nirupadravaś ca / atha khalu śakro devānāmindro māraś ca pāpīyān niṣpratibhānaḥ sadāpraruditasya bodhisattvasya mahāsattvasyottare pratibhānamapratipadyamānastatraivāntarhito 'bhūt //

atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat - ehi tvaṃ kulaputra / yenāsmākaṃ niveśanam, tenopasaṃkrāma / ahaṃ te mātāpitṝṇāmantikāttaddhanaṃ dāpayiṣyāmi, yena tvaṃ tāṃ prajñāpāramitāṃ pūjayiṣyasi, taṃ cāryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyasi, yaduta dharmakāmatayā / atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṃ tayā śreṣṭhadārikayā yenāsyāḥ svakaṃ niveśanaṃ tenopasaṃkrāmati sma / upasaṃkramya dvāramūle 'sthāt //

atha khalu sā śreṣṭhidārikā svakaṃ niveśanaṃ praviśya svāṃ mātaraṃ pitaraṃ caitadavocat - amba tāta daddhvaṃ hiraṇyaṃ suvarṇaṃ ratnāni maṇīn vastrāṇi puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāḥ / nānāvidhāś ca divyā vādyaprakṛtīrutsṛjata, mām api sārdhamebhiḥ pañcabhirdārikāśatairyā mamopasthāyikā yuṣmabhireva dattāḥ / gamiṣyāmyaham api sadāpraruditena bodhisattvena mahāsattvena sārdhaṃ dharmodgatasya bodhisattvasya mahāsattvasyāntikaṃ tasya pūjārthaṃ ca / so 'smākaṃ dharmaṃ deśayiṣyati / tena vayaṃ buddhadharmān pratilapsyāmahe / atha khalu tau tasyā dārikāyā mātāpitarau tāṃ dārikāmetadavocatām - kaḥ punareṣa dārike sadāprarudito nāma bodhisattvo mahāsattvaḥ, kva vā sa etarhi tiṣṭhati? dārikā āha - eṣa kulaputro 'smākameva niveśanadvāramūle 'vasthitaḥ / eṣa ca kulaputro 'dhyāśayena anuttarāṃ samyaksaṃbodhimabhisaṃboddhuṃ saṃprasthitaḥ, yaduta sarvasattvānaparimāṇataḥ saṃsāraduḥkhānmocayitukāmaḥ, sarvadharmakāmatayātmānaṃ (Vaidya 248) vikrīya prajñāpāramitāṃ pūjayitukāmaḥ, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkartukāmaḥ / tasya cātmabhāvasya kaṃcitkrāyakaṃ na labhate / alabhamānaḥ san duḥkhito durmanāḥ pradhyāyan dīnamanā aśrūṇi pravartayamānaḥ sthitaḥ / sa śakreṇa devānāmindreṇa māṇavakarūpamabhinirmāyoktaḥ - kiṃ tvaṃ kulaputra duḥkhī durmanāḥ pradhyāyan dīnamānaso 'śrūṇi pravartayamānaḥ sthita iti? sa tamāha - ātmānaṃ vikretukāmo 'ham / tasya ca krāyakaṃ na labhe / māṇavakarūpī śakrastamāha - kasya punastvaṃ kulaputra arthāyātmānaṃ vikretukāmaḥ? sadāpraruditenoktaḥ - prajñāpāramitāṃ pūjayiṣyāmi, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyāmi yaduta dharmakāmatayā / tatra pratibaddhāś ca me buddhadharmā iti / māṇavakarūpī śakrastamāha - na mama kulaputra tvayārthaḥ / api tu khalu punaḥ piturme yajño bhaviṣyati / tatra me puruṣasya hṛdayena rūdhireṇa asthimajjābhyāṃ ca kṛtyamiti / tata eṣa kulaputro 'viṣaṇṇamānasa āha - dāsyāmīti / sa tīkṣṇaṃ śastraṃ gṛhītvā ātmano bāhuṃ viddhvā lohitaṃ niḥsrāvya ūruṃ ca nirmāṃsaṃ kṛtvā asthi bhettuṃ kuḍyamūlamupasaṃkrāntaḥ ekānte sthitvā asthi bhittvā majjānaṃ ca dāsyāmīti / ahaṃ cainaṃ kulaputramupariṣṭātprāsādatalagatā kṣaradrudhiramadrākṣam / tasyā mamaitadabhūt - kiṃ nu khalvayaṃ puruṣa ātmanaivātmana evaṃrūpāṃ kāraṇāṃ kārayatīti? tamenamahamupasaṃkramyaivamavocam - kimarthaṃ tvayā kulaputra ātmanaivātmana evaṃ kṣaradrūdhiraṃ śarīraṃ vikṛtaṃ kṛtam? tata eṣa māmevamāha - asya dārike māṇavakasya lohitaṃ hṛdayamasthi majjānaṃ ca dāsyāmīti / tatkasya hetoḥ? na mamānyatkiṃciddhanaṃ saṃvidyate / daridro 'smīti / tamenamahamevamavocam - kiṃ punastvaṃ tena dhanena kariṣyasīti? sa eṣa māmetadavocat - prajñāpāramitāṃ pūjayiṣyāmi, taṃ cāryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyāmi yaduta dharmakāmatayeti / tamenamahamevamavocam - kā punaste kulaputra tato guṇajātirbhaviṣyati guṇaviśeṣo veti? tataḥ so 'cintyān me buddhaguṇān varṇayati saṃprakāśayati, aprameyāṃś ca buddhadharmān - eṣāmevaṃrūpāṇāṃ buddhadharmāṇāṃ me tata āgamo bhaviṣyatīti / tasya me mahattaraṃ prītiprāmodyamutpannaṃ tānacintyān buddhaguṇān śrutvā / evaṃ ca me 'bhūt - āścaryaṃ yāvadduṣkarakārakaścāyaṃ kulaputro 'tīva dharmakāmaśca, yo 'yamevaṃrūpamātmanaḥ śarīrasya pīḍāsthānamutsahate / ayaṃ hi nāma kulaputro dharmakāmatayā ātmānaṃ parityajati / kasmādasmābhirdharmo na pūjayitavyaḥ? evaṃrūpeṣu ca sthāneṣu praṇidhānaṃ na kartavyaṃ syāt, yeṣāmasmākaṃ prabhūtā vipulāś ca bhogāḥ saṃvidyante iti / sāhamenaṃ kulaputrametadavocam - mā mā tvaṃ kulaputra imāmevaṃrūpāmātmanaḥ prāṇahāriṇīṃ kāraṇāṃ kārṣīḥ / ahaṃ te prabhūtaprabhūtaṃ dhanamanupradāpayiṣyāmi yena tavārthaḥ / tena tvaṃ tamāryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyasi gurukariṣyasi / aham api tvayaiva sārdhaṃ yena dharmodgato bodhisattvo mahāsattvaḥ tenopasaṃkramiṣyāmi / aham api tasya kulaputrasya pūjāṃ kariṣyāmi / vayamapyevaṃrūpān dharmānniṣpādayiṣyāmo yaduta anuttarān buddhadharmān ye tvayā parikīrtitā iti / tanmāmamba tāta anujānīta / prabhūtaprabhūtaṃ ca me dhanaskandhaṃ daddhvam, yenāhametenaiva kulaputreṇa sārdhaṃ gatvā āryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ pūjayiṣyāmi //

(Vaidya 249) atha khalu tau tasyā dārikāyā mātāpitarau tāṃ dārikāmetadavocatām - āścaryaṃ yāvadduṣkaraṃ ca tvametasya kulaputrasya sthānamācakṣe / ekāṃśenaiva te dharmā acintyāḥ, sarvalokaviśiṣṭāḥ sarvasattvasukhāvahāśca, yeṣāmeṣa kṛtaśaḥ kulaputro duṣkaraṃ sthānamevamutsahate / anujānīva āvāṃ tvāṃ dārike / āvayorapyavakāśaṃ kuru, yadāvām api gacchāvastvayaiva sārdhaṃ taṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ pūjayituṃ ca //

atha khalu sā śreṣṭhidārikā dharmodgatasya bodhisattvasya mahāsattvasya pūjārthaṃ satkārārthaṃ ca prasthitāṃ svāṃ mātaraṃ pitaraṃ ca viditvā etadavocat - amba tāta evaṃ kuruta, yathā vadata / nāhaṃ kasyacitkuśalapakṣasyāntarāyaṃ karomi / ityuktvā evaṃ sā śreṣṭhidārikā dharmodgatasya bodhisattvasya mahāsattvasya pūjārthaṃ satkārārthaṃ ca prasthitā babhūva //

atha khalu sā śreṣṭhidārikā pañca rathaśatānyalaṃkārayāmāsa / tāni ca pañca dārikāśatānyalaṃkārayāmāsa / alaṃkṛtya nānāvarṇāni vicitrāṇi puṣpāṇi gṛhītvā nānāraṅgāṇi vastrāṇi puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāś ca gṛhītvā nānāratnāni ca vicitrāṇi nānāratnamayāni ca vicitrāṇi puṣpāṇi gṛhītvā prabhūtaprabhūtaṃ khādanīyaṃ bhojanīyaṃ svādanīyaṃ ca gṛhītvā ekaṃ rathaṃ sadāpraruditena bodhisattvena mahāsattvena sārdhamabhiruhya taiḥ pañcabhī rathaśataiḥ pañcadārikāśatābhirūḍhaiḥ parivṛttā puraskṛtā mahatā ca parivāreṇa mātāpitṛpūrvaṃgamā yena pūrvā dik tena prakrāntā / anupūrveṇa ca gacchan sadāprarudito bodhisattvo mahāsattvo 'drākṣīddūrādeva tāṃ gandhavatīṃ nagarīṃ saptānāṃ ratnānāṃ citrāṃ darśanīyāṃ saptabhiḥ prākāraiḥ saptaratnamayairanuparikṣiptāṃ saptabhistoraṇaiḥ saptabhiḥ parikhābhiḥ saptabhistālapaṅktibhiranuparikṣiptāṃ dvādaśa yojanāni vistāreṇa dvādaśa yojanānyāyāmena ṛddhāṃ sphītāṃ ca kṣemāṃ ca subhikṣāṃ ca ākīrṇabahujanamanuṣyāṃ ca pañcabhirantarāpaṇavīthīśatairālekhyavicitracitrasadṛśairdarśanīyairnirviddhāṃ samasamairanutpīḍajanayugyayānasaṃkramaṇasthānasthāpitaiḥ sumāpitāṃ ca / madhye ca nagaraśṛṅgāṭakasya adrākṣīddharmodgataṃ bodhisattvaṃ mahāsattvaṃ dharmāsanagatamanekaśatayā parṣadā anekasahasrayā anekaśatasahasrayā parṣadā parivṛttaṃ puraskṛtaṃ dharmaṃ deśayantam / sahadarśanenaiva ca tasya evaṃrūpaṃ sukhaṃ saṃpratilabhate sma tadyathāpi nāma prathamadhyānasamāpanno bhikṣurekāgreṇa manasikāreṇa / dṛṣṭvā cāsya etadabhūt - na mama pratirūpametadbhavet, yadahaṃ rathagata eva dharmodgataṃ bodhisattvaṃ mahāsattvamupasaṃkrāmeyam / yannvahaṃ rathādavatareyam / sa tato rathādavātarat / tāny api pañca dārikāśatāni śreṣṭhidārikayā saha rathebhyo 'vateruḥ / atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śreṣṭhidārikāpūrvaṃgamaiḥ pañcabhirdārikāśataiḥ parivṛtaḥ puraskṛto 'parimāṇapūjāvyūhena yena dharmodgato bodhisattvo mahāsattvaḥ tenopasaṃkrāmati sma //

tena khalu punaḥ samayena dharmodgatena bodhisattvena mahāsattvena prajñāpāramitāyāḥ kṛtaśaḥ saptaratnamayaṃ kūṭāgāraṃ kāritamabhūt lohitacandanālaṃkṛtaṃ muktājālaparikṣiptam / caturṣu kūṭāgārakoṇeṣu maṇiratnāni sthāpitāni, yāni pradīpakṛtyaṃ kurvanti sma / catasraś ca dhūpaghaṭikā (Vaidya 250) rūpamayyaścaturdiśamavasaktāḥ, yatra śuddhaṃ kṛṣṇāguru dhūpyate sma yaduta prajñāpāramitāyāḥ pūjārtham / tasya ca kūṭāgārasya madhye saptaratnamayaḥ paryaṅkaḥ prajñapto 'bhūt / caturṇāṃ ratnānāṃ peḍā kṛtā, yatra prajñāpāramitā prakṣiptā suvarṇapaṭṭeṣu likhitā vilīnena vaidūryeṇa / tacca kūṭāgāraṃ nānācitrapaṭṭadāmabhiḥ pralambamānairalaṃkṛtamabhūt //

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṃ śreṣṭhidārikāpūrvaṃgamaiḥ pañcadārikāśataiḥ taṃ kūṭāgāramadrākṣīdaparimāṇena pūjāvyūhena pratimaṇḍitam / anekāni ca tatra devatāsahasrāṇyadrākṣīt, śakraṃ ca devānāmindraṃ divyairmāndāravapuṣpairdivyaiścandanacūrṇairdivyaiś ca suvarṇacūrṇairdivyaiś ca rūpyacūrṇaistaṃ kūṭāgāramavakirantamabhyavakirantamabhiprakirantam / divyāni ca vādyānyaśrauṣīt / dṛṣṭvā śrutvā ca sadāprarudito bodhisattvo mahāsattvaḥ śakraṃ devānāmindrametadavocat - kimarthaṃ tvaṃ devendra anekairdevatāsahasraiḥ sārdhamidaṃ ratnamayaṃ kūṭāgāraṃ divyairmāndāravaiḥ puṣpairdivyaiścandanacūrṇairdivyaiḥ suvarṇacūrṇairdivyaiś ca rūpyacūrṇairavakirasi abhyavakirasi abhiprakirasi? imāni ca divyāni vādyāni devairuparyantarīkṣe pravāditāni? evamukte śakro devānāmindraḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat - na tvaṃ kulaputra jānīṣe? eṣā hi sā prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ mātā pariṇāyikā, yatra śikṣamāṇā bodhisattvā mahāsattvāḥ sarvaguṇapāramitānugatān sarvabuddhadharmān sarvākārajñatāṃ ca kṣipramanuprāpnuvantīti / evamukte sadāprarudito bodhisattvo mahāsattvaḥ śakraṃ devānāmindrametadavocat - kvāsau kauśika prajñāpāramitā, yā bodhisattvānāṃ mahāsattvānāṃ mātā pariṇāyikā? śakra āha - eṣā kulaputra asya kūṭāgārasya madhye suvarṇapaṭṭeṣu vilīnena vaidūryeṇa likhitvā āryeṇa dharmodgatena bodhisattvena mahāsattvena saptabhirmudrābhirmudrayitvā sthāpitā / sā na sukarā asmābhistava darśayitum / atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṃ śreṣṭhidārikāpramukhai pañcabhirdārikāśataiḥ samagrībhūtaiḥ, yānyanena puṣpāṇi gṛhītāni mālyadāmāni ca vastraratnāni ca dhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāś ca suvarṇarūpyamayāni ca puṣpāṇi, taiḥ prajñāpāramitāyāḥ pūjāmakārṣuḥ, anyatarānyataraṃ ca tataḥ pratyaṃśaṃ sthāpayāmāsuḥ yaduta dharmodgatasya bodhisattvasya mahāsattvasya satkārāya //

atha khalu sadāprarudito bodhisattvo mahāsattvastāni ca śreṣṭhidārikāpramukhāni pañca dārikāśatāni puṣpadhūpamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ suvarṇarūpyamayaiś ca puṣpairdivyaiś ca vādyaiḥ prajñāpāramitāṃ pūrvaṃ pūjayitvā yena dharmodgato bodhisattvo mahāsattvastenopasaṃkramya dharmodgataṃ bodhisattvaṃ mahāsattvaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiścandanacūrṇaiḥ suvarṇarūpyamayaiś ca puṣpairavākiran abhyavākiran abhiprākiran, divyāni ca vādyāni saṃpravādayati sma dharmapūjāmevopādāya //

atha khalu tāni puṣpāṇi dharmodgatasya bodhisattvasya mahāsattvasyopariṣṭānmūrdhni puṣpakūṭāgāraṃ prātiṣṭhan / tāni ca nānāvarṇāni puṣpāṇi suvarṇarūpyamayāni ca puṣpāṇi (Vaidya 251) vihāyasi vitānamiva sthitāni / tāny api cīvarāṇi vastraratnāni ca antarīkṣe nānāratnamayo 'bhramaṇḍapa iva saṃsthito 'bhūt / adrākṣītkhalu sadāprarudito bodhisattvo mahāsattvastāni ca pañca dārikāśatāni śreṣṭhidārikāpramukhāni dharmodgatasya bodhisattvasya mahāsattvasyedamevaṃrūpamṛddhiprātihāryam / dṛṣṭvā ca punareṣāmetadabhūt - āścaryaṃ yāvanmaharddhikaścāyaṃ dharmodgato bodhisattvo mahāsattvo yāvanmahānubhāvo yāvanmahaujaskaḥ / bodhisattvacaryāmeva tāvaccarato 'sya kulaputrasyaivaṃrūpā ṛddhivikurvaṇā, kiṃ punaryadāyamanuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaviṣyatīti //

atha khalu tāni śreṣṭhidārikāpūrvaṃgamāni pañca dārikāśatāni dharmodgate bodhisattve mahāsattve spṛhāmutpādya sarvāstāḥ samagrībhūtā adhyāśayena anuttarāyāṃ samyaksaṃbodhau cittamutpādayāmāsuḥ, evaṃ cāvocan - anena vayaṃ kuśalamūlena anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā bhavema / bodhisattvacaryāṃ ca vayaṃ carantya eteṣāmeva dharmāṇāṃ lābhinyo bhavema, yeṣāṃ dharmāṇāmayaṃ dharmodgato bodhisattvo mahāsattvo lābhī / evameva ca prajñāpāramitāṃ satkuryāma gurukuryāma, yathāyaṃ dharmodgato bodhisattvo mahāsattvaḥ satkaroti gurukaroti / bahujanasya ca saṃprakāśayema yathāyaṃ dharmodgato bodhisattvo mahāsattvaḥ saṃprakāśayati / evameva ca prajñāpāramitayā upāyakauśalyena ca samanvāgatā bhavema / pariniṣpadyemahi ca yathāyaṃ dharmodgato bodhisattvo mahāsattvaḥ prajñāpāramitayā upāyakauśalyena ca samanvāgataḥ pariniṣpannaś ca //

atha khalu sadāprarudito bodhisattvo mahāsattvastāni ca śreṣṭhidārikāpramukhāni pañca dārikāśatāni prajñāpāramitāṃ pūjayitvā dharmodgataṃ ca bodhisattvaṃ mahāsattvaṃ satkṛtya dharmodgatasya bodhisattvasya mahāsattvasya pādau śirasābhivandya ekānte sagauravāḥ sapratīkṣāḥ prāñjalīn kṛtvātiṣṭhan / ekānte sthitaś ca sadāprarudito bodhisattvo mahāsattvo dharmodgataṃ bodhisattvaṃ mahāsattvametadavocat - ihāhaṃ kulaputra prajñāpāramitāṃ gaveṣamāṇo 'raṇyagato nirghoṣamaśrauṣam - gaccha kulaputra pūrvāṃ diśam / tataḥ prajñāpāramitāṃ śroṣyasīti / so 'haṃ samyak taṃ nirghoṣaṃ śrutvā yena pūrvā dik tena saṃprasthitaḥ / tasya me etadabhūt - samyak ca mayā nirghoṣaḥ śrutaḥ / na ca mayā sa nirghoṣaḥ paripṛṣṭaḥ - kiyaddūraṃ mayā gantavyam, kasya vā antikātprajñāpāramitāṃ śroṣyāmi lapsye veti / tasya me mahaddaurmanasyamabhūt / so 'haṃ tena daurmanasyena mahatīmutkaṇṭhāṃ paritapanaṃ cāpanno 'bhūvam / tasminneva pṛthivīpradeśe saptarātriṃdivānyatināmayāmi utkaṇṭhitaḥ / nāhārasamudācāramutpādayāmi / api tu prajñāpāramitāmeva manasi karomi - kiyaddūraṃ mayā gantavyam, kuto vā prajñāpāramitāṃ lapsye śravaṇāya? na ca mayā sa nirghoṣaḥ paripṛṣṭaḥ iti / tato me tathāgatavigrahaḥ purataḥ prādurbhūtaḥ / sa māmevamāha - gaccha kulaputra itaḥ pañcabhiryojanaśatairanupūrveṇa gandhavatī nāma nagarī / tatra drakṣyasi dharmodgataṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāṃ deśayantaṃ prakāśayantamiti / tato 'haṃ mahatodāreṇa prītiprāmodyena samanvāgataḥ / so 'haṃ tenaiva mahatodāreṇa prītiprāmodyena sphuṭastataḥ pṛthivīpradeśānna calitaḥ, tava ca prajñāpāramitāṃ deśayataḥ śṛṇomi / tasya me śṛṇvato bahūni samādhimukhāni prādurbhūtāni / (Vaidya 252) tatra sthitaṃ māṃ daśadiglokadhātusthitā buddhā bhagavantaḥ samāśvāsayanti, sādhukāraṃ ca dadati - sādhu sādhu kulaputra, ete samādhayaḥ prajñāpāramitānirjātāḥ, yatra sthitairasmābhiḥ sarvabuddhadharmāḥ pariniṣpāditā iti / te māṃ tathāgatāḥ sādhu ca suṣṭhu ca saṃdarśya samādāpya samuttejya saṃpraharṣya antarhitāḥ / ahaṃ ca tataḥ samādhervyutthitaḥ / tasya me etadabhūt - kuto nu te tathāgatā āgatāḥ, kva vā te tathāgatā gatā iti? tasya ca me etadabhūt - āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ pañcābhijñaḥ pūrvajinākṛtādhikāro 'varopitakuśalamūlaḥ, prajñāpāramitāyāṃ upāyakauśalye ca suśikṣitaḥ / sa me enamarthaṃ yathāvadvicariṣyati, yataste tathāgatā āgatā yatra vā te tathāgatā gatā iti / so 'haṃ tasya tathāgatavigrahasya nirghoṣaṃ śrutvā yathānuśiṣṭaṃ yena pūrvāṃ dik tena saṃprasthitaḥ / āgacchaṃścāhaṃ dūrata evāryamadrākṣaṃ dharmaṃ deśayantam / sahadarśanācca mamedṛśaṃ sukhaṃ prādurabhūt, tadyathāpi nāma prathamadhyānasamāpannasya bhikṣorekāgramanasikārasya / so 'haṃ tvāṃ kulaputra pṛcchāmi - kutaste tathāgatā āgatāḥ, kutra te tathāgatā gatā iti? deśaya me kulaputra teṣāṃ tathāgatānāmāgamanaṃ gamanaṃ ca / yathā vayaṃ teṣāṃ tathāgatānāmāgamanaṃ gamanaṃ ca jānīma, avirahitāś ca bhavema tathāgatadarśaneneti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ sadāpraruditaparivarto nāma triṃśattamaḥ //

Vaidya 253

ASP_31: dharmodgataparivarta ekatriṃśattamaḥ /

evamukte dharmodgato bodhisattvo mahāsattvaḥ sadāpraruditaṃ bodhisattva mahāsattvametadavocat - na khalu kulaputra tathāgatāḥ kutaścidāgacchanti vā gacchanti vā / acalitā hi tathatā / yā ca tathatā, sa tathāgataḥ / na hi kulaputra anutpāda āgacchati vā gacchati vā / yaś ca anutpādaḥ, sa tathāgataḥ / na hi kulaputra bhūtakoṭyā āgamanaṃ vā gamanaṃ vā prajñāyate / yā ca bhūtakoṭiḥ, sa tathāgataḥ / na hi kulaputra śūnyatāyā āgamanaṃ vā gamanaṃ vā prajñāyate / yā ca śūnyatā, sa tathāgataḥ / na hi kulaputra yathāvattāyā āgamanaṃ vā gamanaṃ vā prajñāyate / yā ca yathāvattā, sa tathāgataḥ / na hi kulaputra virāgasyāgamanaṃ vā gamanaṃ vā prajñāyate / yā ca virāgatā, sa tathāgataḥ / na hi kulaputra nirodhasyāgamanaṃ vā gamanaṃ vā prajñāyate / yaś ca nirodhaḥ, sa tathāgataḥ / na hi kulaputra ākāśadhātorāgamanaṃ vā gamanaṃ vā prajñāyate / yaś ca ākāśadhātuḥ, sa tathāgataḥ / na hi kulaputra anyatra ebhyo dharmebhyastathāgataḥ / yā ca kulaputra eṣāmeva dharmāṇāṃ tathatā, yā ca sarvadharmatathatā, yā ca tathāgatatathatā, ekaivaiṣā tathatā / nāsti kulaputra tathatāyā dvaidhīkāraḥ / ekaivaiṣā tathatā kulaputra / tathatā na dve na tisraḥ / gaṇanāvyativṛttā kulaputrā tathatā yaduta asattvāt / tadyathāpi nāma kulaputra puruṣo grīṣmābhitapto grīṣmāṇāṃ paścime māse 'bhigate madhyāhnakālasamaye marīcikāṃ paśyet syandamānām / sa tena tena pradhāvet - atrodakaṃ pāsyāmi, apānīyaṃ pāsyāmīti / tatkiṃ manyase kulaputra kuta etadudakamāgataṃ kva vā tadudakaṃ gacchati, pūrvaṃ vā mahāsamudraṃ dakṣiṇaṃ vā paścimaṃ vā uttaraṃ vā? sadāprarudita āha - na hi kulaputra marīcikāyāmudakaṃ saṃvidyate / kiṃ punarasyāgamanaṃ vā gamanaṃ vā prajñāyate? sa khalu punaḥ kulaputra puruṣo grīṣmābhitapto bālajātīyo duṣprajñajātīyo marīcikāṃ dṛṣṭvā anudake udakasaṃjñāmutpādayati / na punastatrodakaṃ svabhāvataḥ saṃvidyate / dharmodgata āha - evametatkulaputra, evam etat / evameva kulaputra ye kecittathāgatarūpeṇa vā ghoṣeṇa vā abhiniviṣṭāḥ, te tathāgatasyāgamanaṃ ca gamanaṃ ca kalpayanti / ye ca tathāgatasyāgamanaṃ ca gamanaṃ ca kalpayanti, sarve te bālajātīyā duṣprajñajātīyā iti vaktavyāḥ, tadyathāpi nāma sa eva puruṣo yo 'nudake udakasaṃjñāmutpādayati / tatkasya hetoḥ? na hi tathāgato rūpakāyato draṣṭavyaḥ / dharmakāyāstathāgatāḥ / na ca kulaputra dharmatā āgacchati vā gacchati vā / evameva kulaputra nāsti tathāgatānāmāgamanaṃ vā gamanaṃ vā / tadyathāpi nāma kulaputra māyākāranirmitasya hastikāyasya vā aśvakāyasya vā rathakāyasya vā pattikāyasya vā nāstyāgamanaṃ vā gamanaṃ vā, evameva kulaputra nāsti tathāgatānāmāgamanaṃ vā gamanaṃ vā / tadyathāpi nāma kulaputra puruṣaḥ suptaḥ svapnāntaragata ekaṃ vā tathāgataṃ paśyet, dvau vā trīn vā caturo vā pañca vā ṣaḍvā sapta vā aṣṭau vā nava vā daśa vā viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā, tato vā uttare / sa prativibuddhaḥ san ekam api tathāgataṃ na paśyet / tatkiṃ manyase kulaputra kutaste tathāgatā āgatāḥ kva vā te tathāgatā gatā iti? sadāprarudita āha - na khalu punaḥ kulaputra svapne kasyaciddharmasya (Vaidya 254) pariniṣpattiḥ prajñāyate / mṛṣāvādo hi svapno 'bhūt / dharmodgata āha - evameva kulaputra sarvadharmāḥ svapnopamā uktā bhagavatā / ye kecitkulaputra svapnopamān sarvadharmāṃstathāgatena nirdeśitān yathābhūtaṃ na prajānanti, te tathāgatān nāmakāyena vā rūpakāyena vā abhiniviśya tathāgatānāmāgamanaṃ vā gamanaṃ vā kalpayanti / yathāpi nāma dharmatāmaprajānanto ye ca tathāgatānāmāgamanaṃ vā gamanaṃ vā kalpayanti, sarve te bālajātīyāḥ pṛthagjanāḥ / sarve te ṣaḍgatikaṃ saṃsāraṃ gatāḥ, gacchanti gamiṣyanti ca / sarve te prajñāpāramitāyā dūre / sarve te buddhadharmāṇāṃ dūre / ye khalu punaḥ kulaputra svapnopamān sarvadharmān svapnopamāḥ sarvadharmā iti tathāgatena deśitān yathābhūtaṃ prajānanti, na te kasyaciddharmasyāgamanaṃ vā gamanaṃ vā kalpayanti, utpādaṃ vā nirodhaṃ vā / ye ca na kasyaciddharmasyāgamanaṃ vā gamanaṃ vā kalpayanti, utpādaṃ vā nirodhaṃ vā, te dharmatayā tathāgataṃ prajānanti / ye ca tathāgataṃ dharmatayā prajānanti, na te tathāgatānāmāgamanaṃ vā gamanaṃ vā kalpayanti / ye ca tathāgatasyedṛśīṃ dharmatāṃ prajānanti, te āsannā anuttarāyāḥ samyaksaṃbodheścaranti / te ca prajñāpāramitāyāṃ caranti / te ca bhagavataḥ śrāvakāḥ amoghaṃ rāṣṭrapiṇḍaṃ paribhuñjate / te ca lokasya dakṣiṇīyāḥ / tadyathāpi nāma kulaputra mahāsamudre ratnāni na pūrvasyā diśa āgacchanti, na dakṣiṇasyāḥ, na paścimāyāḥ, nottarasyāḥ, na vidigbhyo nādhastānnopariṣṭānna kutaściddeśebhyo digbhya āgacchanti, api tu khalu punaḥ sattvānāṃ kuśalamūlānyupādāya mahāsamudre ratnānyutpadyante / na va tānyahetukānyutpadyante / hetupratyayakāraṇādhīnāni pratītyasamutpannāni / nirudhyamānāni ca tāni ratnāni ca kvaciddaśadiśi loke saṃkrāmanti / api tu khalu punaryeṣāṃ pratyayānāṃ satāṃ tāni ratnāni prabhāvyante, teṣāṃ pratyayānāmasatāṃ na teṣāṃ ratnānāṃ prabhāvanā bhavati / evameva kulaputra teṣāṃ tathāgatānāṃ kāyapariniṣpattirna kutaściddaśadiśi lokādāgatā, nāpi kvaciddaśadiśi loke gacchati / na ca ahetuko buddhānāṃ bhagavatāṃ kāyaḥ / pūrvacaryāpariniṣpanno hetupratyayādhīnaḥ kāraṇasamutpannaḥ pūrvakarmavipākādutpannaḥ / sa na kvaciddaśadiśi loke 'sti / api tu khalu punaryeṣāṃ pratyayānāṃ satāṃ kāyābhiniṣpattirbhavati, teṣāṃ pratyayānāmasatāṃ kāyābhiniṣpattirna prajñāyate / tadyathāpi nāma kulaputra vīṇāyāḥ śabda utpadyamāno na kutaścidāgacchati, nirudhyamāno 'pi na kvacidgacchati, na kvacitsaṃkrāmati, pratītya ca hetupratyayasāmagrīmutpadyate hetvadhīnaḥ pratyayādhīnaḥ / tadyathāpi nāma droṇīṃ ca pratītya carma ca pratītya tantrīś ca pratītya daṇḍaṃ ca pratītya upadhānīś ca pratītya koṇaṃ ca pratītya puruṣasya ca tajjavyāyāmaṃ pratītya evamayaṃ vīṇāyāḥ śabdo niścarati hetvadhīnaḥ pratyayādhīnaḥ / sa ca śabdo na droṇyā niścarati, na carmaṇo na tantrībhyo na daṇḍānnopadhānībhyo na koṇānna puruṣasya tajjavyāyāmataḥ śabdo niścarati, api tu khalu punaḥ sarveṣāṃ samāyogācchabdaḥ prajñapyate / nirudhyamāno 'pi śabdo na kvacidgacchati / evameva kulaputra buddhānāṃ bhagavatāṃ kāyaniṣpattirhetvadhīnā pratyayādhīnā anekakuśalamūlaprayogapariniṣpannā ca / na caikato hetuto na caikataḥ pratyayato na caikataḥ kuśalamūlato buddhakāyaprabhāvanā / na ca nairhetukī / (Vaidya 255) bahuhetupratyayasāmagryāṃ samutpannā sā na kutaścidāgacchati / hetupratyayasāmagryāmasatyāṃ na kvacidgacchati / evaṃ tvayā kulaputra teṣāṃ tathāgatānāmāgamanaṃ ca gamanaṃ ca draṣṭavyam / sarvadharmāṇām api kulaputra tvayā iyameva dharmatā anugantavyā / yataḥ kulaputra tvamevaṃ tathāgatāṃś ca sarvadharmāṃś ca anutpannānaniruddhāṃś ca saṃprajñāsyasi, tatastvaṃ niyato bhaviṣyasyanuttarāyāṃ samyaksaṃbodhau / prajñāpāramitāyāmupāyakauśalye ca niyataṃ cariṣyasi //

asmin khalu punastathāgatānāmanāgatyagamananirdeśe bhāṣyamāṇe mahān bhūmicālo 'bhūt / sarvaś ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramahādaśamahānimittaṃ kampate prakampate saṃprakampate, calati pracalati saṃpracalati, vedhate pravedhate saṃpravedhate, raṇati praraṇati saṃpraraṇati, kṣubhyati prakṣubhyati saṃprakṣubhyati, garjati pragarjati saṃpragarjati sma / sarvāṇi ca mārabhavanāni saṃkṣobhitāni jihmībhūtāni cābhūvan / ye kecana trisāhasramahāsāhasre lokadhātau tṛṇagulmauṣadhivanaspatayaḥ, te sarve yena dharmodgato bodhisattvo mahāsattvastena praṇatā abhūvan / akālapuṣpāṇi cotsṛjanti sma / upariṣṭācca antarīkṣānmahāpuṣpavarṣaḥ prāvarṣat / śakraś ca devānāmindraścatvāraś ca mahārājāno dharmodgataṃ bodhisattvaṃ mahāsattvaṃ divyaiścandanacūrṇairdivyaiś ca puṣpairavākiran abhyavākiran abhiprākiran / evaṃ ca vācamabhāṣanta - sādhu sādhu kulaputra / tava kulaputra anubhāvena adyāsmābhiḥ paramārthanirjātā kathā deśyamānā śrutā sarvalokavipratyanīkā, yatrābhūmiḥ sarvasatkāyadṛṣṭipratiṣṭhitānāṃ sarvāsaddṛṣṭyabhiviniviṣṭānāṃ sattvānām //

atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgataṃ bodhisattvaṃ mahāsattvametadavocat - kaḥ punaḥ kulaputra atra hetuḥ, kaḥ pratyayo 'sya mahataḥ pṛthivīcālasya loke prādurbhāvāya? dharmodgato bodhisattvo mahāsattva āha - imaṃ kulaputra tathāgatānāmanāgatyagamananirdeśaṃ tava ca pṛcchato mama ca nirdiśato 'ṣṭānāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilambho 'bhūt / aśīteś ca prāṇiniyutānāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannāni, catuḥṣaṣṭeś ca prāṇisahasrāṇāṃ virajāṃsi vigatamalāni dharmeṣu dharmacakṣūṃṣi viśuddhāni //

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ paramodāreṇa prītiprāmodyena samanvāgato 'bhūt - lābhā me paramasulabdhāḥ, yasya me prajñāpāramitāmimaṃ ca tathāgatānāmanāgatyagamananirdeśaṃ paripṛcchataḥ iyatāṃ sattvānāmarthaḥ kṛtaḥ / etadevāsmākaṃ paryāptaṃ kuśalaṃ bhavedanuttarāyāḥ samyaksaṃbodheḥ pariniṣpattaye / na ca me bhūyo vicikitsā pravartate 'nuttarāyāḥ samyaksaṃbodheḥ / niḥsaṃśayamahaṃ tathāgato bhaviṣyāmyarhan samyaksaṃbuddhaḥ / sa tenaiva prītiprāmodyena samanvāgataḥ saptatālaṃ vihāyasamabhyudgamya saptatāle sthitvā evaṃ cintayati sma - kenāhametarhi antarīkṣe sthitaḥ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāmiti? atha khalu śakro devānāmindra sadāpraruditaṃ bodhisattvaṃ mahāsattvamabhyudgataṃ dṛṣṭvā cetasaiva cāsya cittamājñāya divyāni cāsmai māndāravāṇi puṣpāṇyupanāmayati sma, evaṃ cāvocat - ebhistvaṃ kulaputra divyaiḥ puṣpairdharmodgataṃ bodhisattvaṃ (Vaidya 256) mahāsattvaṃ satkuru / satkartavyo hi kulaputra asmābhistava parigrāhakaḥ / tava hi kulaputra anubhāvena adya bahūnāṃ prāṇisahasrāṇāmarthaḥ kṛtaḥ / durlabhāḥ kulaputra evaṃrūpāḥ sattvāḥ, ye sarvasattvānāṃ kṛtaśo 'prameyānasaṃkhyeyān kalpānutsahante mahāntaṃ bhāramudvoḍhuṃ yathā tvayā utsoḍham //

atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śakrasya devānāmindrasyāntikānmāndāravāṇi puṣpāṇi gṛhītvā dharmodgataṃ bodhisattvaṃ mahāsattvamavākirat, abhyavākirat, abhiprākirat / svakena ca kāyena dharmodgataṃ bodhisattvaṃ mahāsattvamabhicchādayati sma / evaṃ ca vācamabhāṣata - eṣo 'haṃ kulaputra adyāgreṇa tavātmānaṃ niryātayāmi upasthānaparicaryāyai / sa ātmānaṃ niryātya dharmodgatasya bodhisattvasya mahāsattvasya purataḥ prāñjaliṃ kṛtvāsthāt //

atha khalu sā śreṣṭhidārikā tāni ca pañca dārikāśatāni sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat - etā vayam api kulaputra tavātmānaṃ niryātayāmaḥ, vayamapyanena kuśalamūlena eteṣāmeva dharmāṇāṃ lābhinyo bhavema, tvayaiva ca sārdhaṃ punaḥ punarbuddhāṃś ca bhagavato bodhisattvāṃś ca satkuryāma gurukuryāma / āsannībhūtāś ca tavaiva bhavema / atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śreṣṭhidārikāṃ tāni ca pañca dārikāśatānyetadavocat - yadi me yūyaṃ dārikā adhyāśayamanuvartadhvam, adhyāśayena ca mahyamātmānaṃ niryātayata, evamahaṃ yuṣmān pratīccheyam / dārikā āhuḥ - anuvartiṣyāmahe tava vayamāśayenādhyāśayena ca / vayaṃ tavātmānaṃ niryātayāmo yathecchākaraṇīyatāyai / atha khalu sadāprarudito bodhisattvo mahāsattvastāni śreṣṭhidārikāpramukhāni pañca dārikāśatāni sarvālaṃkārabhūṣitāni kṛtvā tāni ca pañca rathaśatānyalaṃkṛtya sarvāṇi ca tāni dharmodgatāya bodhisattvāya mahāsattvāya niryātayati sma upasthānaparicaryāyaiḥ - imāḥ kulaputra ahaṃ tavopasthāyikā niryātayāmi, imāni ca pañca rathaśatāni niryātayāmi paribhogāyeti //

atha khalu śakro devānāmindrastasmai kulaputrāya sādhukāramadāt - sādhu sādhu kulaputra / bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam / evaṃrūpeṇa ca tyāgacittena bodhisattvo mahāsattvaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / evaṃ ca dharmabhāṇakāṇāṃ pūjāṃ kṛtvā śakyaṃ prajñāpāramitāmupāyakauśalyaṃ ca śrotum / tair api kulaputra paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pūrvaṃ bodhisattvacaryāṃ caradbhirevaṃrūpa eva tyāge sthitvā anuttarā samyaksaṃbodhiḥ samudānītā prajñāpāramitāmupāyakauśalyaṃ ca paripraśnayadbhiriti //

atha khalu dharmodgato bodhisattvo mahāsattvastāni śreṣṭhidārikāpramukhāni pañca dārikāśatāni pañca rathaśatāni sadāpraruditasya bodhisattvasya mahāsattvasya kuśalaparipūrimupādāya pratigṛhṇīte sma / pratigṛhya ca sadāpraruditāyaiva kulaputrāya pratiniryātayāmāsa / atha khalu dharmodgato bodhisattvo mahāsattva utthāyāsanāt svakaṃ gṛhaṃ prāvikṣat sūryasya cāstaṃgamanakālo 'bhūt //

atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt - naitanmama sādhu pratirūpaṃ bhavet, yadahaṃ dharmakāmatayā āgatya niṣīdeyam, śayyāṃ ca parikalpayeyam / yannvahaṃ dvābhyāmeva (Vaidya 257) īryāpathābhyāṃ sthitvā sthānena caṃkrameṇa ca kālamatināmayeyam, yāvaddharmodgato bodhisattvo mahāsattvaḥ svakādgṛhānnirgato bhaviṣyati yaduta dharmasaṃprakāśanāyeti //

atha khalu dharmodgato bodhisattvo mahāsattvaḥ sapta varṣāṇyekasamādhisamāpanna evābhūt / aprameyairasaṃkhyeyairbodhisattvasamādhisahasraiḥ prajñāpāramitopāyakauśalyanirjātairvyāhārṣīt / sadāprarudito 'pi bodhisattvo mahāsattva sapta varṣāṇi dvābhyāmeva īryāpathābhyāṃ kālamatināmayan na styānamiddhamavakrāmayāmāsa / sapta varṣāṇi ca kāmavitarkamutpādayāmāsa, na vyāpādavitarkaṃ na vihiṃsāvitarkamutpādayāmāsa, na rasagṛddhiṃ na cittaudbilyamutpādayāmāsa / api tu kadā nāma dharmodgato bodhisattvo mahāsattvo 'smātsamādhervyutthāsyati, yannu vayaṃ dharmodgatasya bodhisattva mahāsattvasya dharmāsanaṃ prajñapayiṣyāmaḥ, yatrāsau kulaputro niṣadya dharmaṃ deśayiṣyatīti / taṃ ca pṛthivīpradeśaṃ susiktaṃ sumṛṣṭaṃ ca kariṣyāmo nānāpuṣpābhikīrṇam, yatra pṛthivīpradeśe dharmodgato bodhisattvo mahāsattvaḥ prajñāpāramitāmupāyakauśalyaṃ ca saṃprakāśayiṣyatīti cintayāmāsa / tāny api śreṣṭhidārikāpramukhāni pañca dārikāśatāni sadāpraruditasya bodhisattvasya mahāsattvasyānuśikṣamāṇāni dvābhyāmeva īryāpathābhyāṃ kālamatināmayāmāsuḥ sarvāḥ kriyāstasyānuvartamānāḥ //

atha khalu sadāprarudito bodhisattvo mahāsattvo divyaṃ nirghoṣamaśrauṣīt - itaḥ saptame divase dharmodgato bodhisattvo mahāsattvo 'smātsamādhervyutthāsyati, vyutthāya ca madhyenagarasya niṣadya dharmaṃ deśayiṣyatīti / atha khalu sadāprarudito bodhisattvo mahāsattvastaṃ divyaṃ nirghoṣaṃ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastaṃ pṛthivīpradeśaṃ śodhayāmāsa sārdhaṃ śreṣṭhidārikāpramukhaiḥ pañcadārikāśataiḥ, dharmāsanaṃ ca prajñapayāmāsa saptaratnamayam, svakaṃ cottarāsaṅgaṃ kāyādavatārya tasyāsanasyopari prajñapayati sma / atha khalu tā dārikāḥ svakasvakānuttarāsaṅgān kāyādavatārya pañcottarāsaṅgaśatāni tatrāsane prajñapayāmāsuḥ atrāsane dharmodgato bodhisattvo mahāsattvo niṣadya dharmaṃ deśayiṣyatīti / evaṃ tāś ca sarvā dārikā dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanamāstīrya tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasya jātā abhūvan //

atha khalu sadāprarudito bodhisattvo mahāsattvastaṃ pṛthivīpradeśaṃ sektukāmaḥ / na codakaṃ samantātparyeṣamāṇo 'pi labhate, yena taṃ pṛthivīpradeśaṃ siñcet / yathāpi nāma māreṇa pāpīyasā tatsarvamudakamantardhāpitamabhūt, apyeva nāma asya sadāpraruditasya bodhisattvasya mahāsattvasyodakamalabhamānasya cittaṃ khidyeta, duḥkhadaurmanasyaṃ ca bhavet, cittasya vā anyathātvaṃ bhavet, yenāsya kuśalamūlasyāntardhānaṃ bhavet, na vā pūjā bhrājeran //

atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt - yannvahamātmanaḥ kāyaṃ viddhvā imaṃ pṛthivīpradeśaṃ rudhireṇa siñceyam / tatkasya hetoḥ? ayaṃ hi pṛthivīpradeśa uddhatarajaskaḥ / mā rajodhāturito bhūpradeśāddharmodgatasya bodhisattvasya mahāsattvasya kāye nipatet / kiṃ vā anenātmabhāvenāvaśyaṃ bhedanadharmiṇā kuryām? varaṃ khalu punarmamāyaṃ kāya (Vaidya 258) evaṃrūpayā kriyayā vinaśyatu, na tu niḥsāmarthyakriyayā / api ca kāmahetoḥ kāmanidānaṃ bahūni me ātmabhāvasahasrāṇi punaḥ punaḥ saṃsāre saṃsarato bhinnāni, na punarevaṃrūpeṣu sthāneṣu saddharmaparigrahasya kṛtaśaḥ / yadi punarbhidyante, kāmamevaṃrūpeṣu bhidyantāmiti / atha khalu sadāprarudito bodhisattvo mahāsattva iti pratisaṃkhyāya tīkṣṇaṃ śastraṃ gṛhītvā svakāyaṃ samantato viddhvā taṃ pṛthivīpradeśaṃ svarudhireṇa sarvamasiñcat / tāny api śreṣṭhidārikāpramukhāni pañcadārikāśatāni sadāpraruditasya bodhisattvasya mahāsattvasyānuśikṣamāṇāni sarvāṇi tāni tīkṣṇāni śastrāṇi gṛhītvā svakasvakāni śarīrāṇi viddhvā taṃ pṛthivīpradeśaṃ svakasvakairlohitaiḥ sarvamasiñcan / na ca sadāpraruditasya bodhisattvasya mahāsattvasya tāsāṃ vā sarvāsāṃ dārikāṇāṃ cittasyānyathātvamabhūt, yatra sa māraḥ pāpīyānavatāraṃ labhet kuśalamūlāntarāyakaraṇāya //

atha khalu śakrasya devānāmindrasyaitadabhūt - āścaryaṃ yāvaddharmakāmaścāyaṃ sadāprarudito bodhisattvo mahāsattvaḥ, yāvaddṛḍhasamādānaś ca yāvanmahāsaṃnāhasaṃnaddhaś ca anapekṣaḥ kāye jīviteṣu bhogeṣu ca, anuttarāyāḥ samyaksaṃbodheradhigamāya adhyāśayasaṃprasthitaḥ / yaduta sarvasattvān mocayiṣyāmyaparimāṇataḥ saṃsāraduḥkhādanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeti / atha khalu śakro devānāmindrastatsarvaṃ lohitodakaṃ divyaṃ candanodakamadhyatiṣṭhat, samantācca tasya pṛthivīpradeśasya acintyaṃ paramodāraṃ gandhaṃ yasya divyasya candanodakasya paripūrṇam / yojanaśataṃ gandho vāti //

atha śakro devānāmindraḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat - sādhu sādhu kulaputra / sādhu te kulaputra acintyaṃ vīryam, sādhvī ca te anuttarā dharmakāmatā dharmaparīṣṭiś ca / evaṃrūpeṇa kulaputra adhyāśayena evaṃrūpeṇa vīryeṇa evaṃrūpayā ca dharmakāmatayā taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarā samyaksaṃbodhiḥ samudānītā //

atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt - prajñaptaṃ mayā dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanam / ayaṃ ca pṛthivīpradeśaḥ susiktaḥ susaṃmṛṣṭaś ca kṛtaḥ / kuto nu khalvahaṃ puṣpāṇi labheyam, yairahamimaṃ pṛthivīpradeśaṃ puṣpābhikīrṇaṃ kuryām, dharmodgataṃ ca bodhisattvaṃ mahāsattvaṃ dharmaṃ deśayantaṃ dharmāsane niṣaṇṇamabhyavakireyam? atha khalu śakro devānāmindraḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat - imāni te kulaputra pratigṛhāṇa divyāni māndāravāṇi puṣpāṇi / ebhistvamimaṃ pṛthivīpradeśaṃ puṣpābhikīrṇaṃ kuru, dharmodgataṃ ca bodhisattvaṃ mahāsattvaṃ dharmaṃ deśayantaṃ dharmāsane niṣaṇṇamabhyavakira / sa tasmai divyaṃ khārīsahasraṃ divyānāṃ māndāravapuṣpāṇāmupanāmayati sma / atha khalu sadāprarudito bodhisattvo mahāsattvastāni puṣpāṇi gṛhītvā anyataraiḥ puṣpaistaṃ pṛthivīpradeśaṃ puṣpābhikīrṇamakārṣīt, anyataraiś ca puṣpairdharmodgataṃ bodhisattvaṃ mahāsattvamabhyavākirat //

atha khalu dharmodgato bodhisattvo mahāsattvaḥ saptānāṃ varṣāṇāmatyayena tataḥ samādhervyutthāya yena dharmāsanaṃ tenopasaṃkramya prajñapta evāsane nyaṣīdat, anekaśatasahasrayā parṣadā parivṛtaḥ puraskṛtaḥ prajñāpāramitāṃ deśayāmāsa //

(Vaidya 259) atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sahadarśanenaiva dharmodgatasya bodhisattvasya mahāsattvasya tādṛśaṃ sukhaṃ pratilabhate sma, tadyathāpi nāma prathamadhyānasamāpanna ekāgramanasikāro bhikṣuḥ / tatreyaṃ dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitādeśanāyaduta sarvadharmasamatayā prajñāpāramitāsamatā / sarvadharmaviviktatayā prajñāpāramitāviviktatā / sarvadharmācalanatayā prajñāpāramitācalanatā / sarvadharmāmananatayā prajñāpāramitāmananatā / sarvadharmāstambhitatayā prajñāpāramitāstambhitatā / savadharmaikarasatayā prajñāpāramitaikarasatā / sarvadharmāparyantatayā prajñāpāramitāparyantatā / sarvadharmānutpādatayā prajñāpāramitānutpādatā / sarvadharmānirodhatayā prajñāpāramitānirodhatā / gaganāparyantatayā prajñāpāramitāparyantatā / samudrāparyantatayā prajñāpāramitāparyantatā / meruvicitratayā prajñāpāramitāvicitratā / gaganākalpanatayā prajñāpāramitākalpanatā / rūpāparyantatayā prajñāpāramitāparyantatā / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānāparyantatayā prajñāpāramitāparyantatā / pṛthivīdhātvaparyantatatā prajñāpāramitāparyantatā / evamabdhātutejodhātuvāyudhātvākāśadhātvaparyantatayā prajñāpāramitāparyantatā / vijñānadhātvaparyantatayā prajñāpāramitāparyantatā / vajropamadharmasamatayā prajñāpāramitāsamatā / sarvadharmāsaṃbhedanatayā prajñāpāramitāsaṃbhedanatā / sarvadharmānupalabdhitayā prajñāpāramitānupalabdhitā / sarvadharmābhibhāvanāsamatayā prajñāpāramitābhibhāvanāsamatā / sarvadharmaniśceṣṭatayā prajñāpāramitāniśceṣṭatā / sarvadharmācintyatayā prajñāpāramitācintyatā veditavyeti //

atha khalu sadāpraruditasya bodhisattvasya mahāsattvasya tathāniṣaṇṇasyaiva tasyāṃ belāyāṃ sarvadharmasamatā nāma samādhirājo jātaḥ / yataḥ sarvadharmaviviktaś ca nāma samādhiḥ, sarvadharmācalanaś ca nāma samādhiḥ, sarvadharmāmananaś ca nāma samādhiḥ, sarvadharmāstambhitaś ca nāma samādhiḥ, sarvadharmaikarasaś ca nāma samādhiḥ, sarvadharmāparyantaś ca nāma samādhi, sarvadharmānutpādaś ca nāma samādhiḥ, sarvadharmānirodhaś ca nāma samādhiḥ, gaganāparyataś ca nāma samādhiḥ, samudrāparyantaś ca nāma samādhiḥ, meruvicitraś ca nāma samādhiḥ, gaganākalpaś ca nāma samādhiḥ, rūpāparyantaś ca nāma samādhiḥ / evaṃ vedanā saṃjñā saṃskārāḥ / vijñānāparyantaś ca nāma samādhiḥ, pṛthivīdhātvaparyantaśva nāma samādhiḥ, evamabdhātutejodhātuvāyudhātvākāśadhātvaparyantaś ca nāma samādhiḥ, vijñānadhātvaparyantaś ca nāma samādhiḥ, vajropamaś ca nāma samādhiḥ, sarvadharmāsaṃbhedaś ca nāma samādhiḥ, sarvadharmānupalabdhiś ca nāma samādhiḥ, sarvadharmāvibhāvanāsamatā ca nāma samādhiḥ, sarvadharmaniśceṣṭaś ca nāma samādhiḥ, sarvadharmācintyaś ca nāma samādhiḥ / evaṃpramukhāni ṣaṣṭiḥ samādhimukhaśatasahasrāṇi sadāpraruditena bodhisattvena mahāsattvena pratilabdhānyabhūvanniti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ dharmodgataparivarto nāmaikatriṃśattamaḥ //

Vaidya 260

ASP_32: parīndanāparivarto dvātriṃśattamaḥ /

sahapratilabdhānāṃ ca subhūte ṣaṣṭyāḥ samādhimukhaśatasahasrāṇāṃ sadāprarudito bodhisattvo mahāsattvaḥ pūrvasyāṃ diśi, dakṣiṇasyāṃ paścimāyāmuttarasyāṃ diśi, vidikṣu adha ūrdhvaṃ ca diśi daśasu dikṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu gaṅgānadīvālukopamān buddhān bhagavataḥ paśyati sma bhikṣusaṃghaparivṛtān bodhisattvaguṇapuraskṛtān etaireva nayairebhireva nāmabhiretairevākṣarairimāmeva prajñāpāramitāṃ bhāṣamāṇān / tadyathāpi nāma ahametarhi asminneva trisāhasramahāsāhasre lokadhātau dharmaṃ deśayāmi bhikṣusaṃghaparivṛto bodhisattvagaṇapuraskṛtaḥ, ebhireva nayairebhireva nāmabhirebhirevākṣarairimāmeva prajñāpāramitāṃ bhāṣe / so 'cintyena bāhuśrutyena śrutasāgaratayā ca samanvāgato 'bhūt, sarvāsu ca jātiṣu na jātu buddhavirahito 'bhūt / yatra yatra buddhā bhagavantaḥ saṃmukhībhūtā bhavanti, tatra tatropapadyate sma / avirahitaś ca bhavati sma buddhairbhagavadbhiḥ, antataḥ svapnāntaragato 'pi / sarve ca anena akṣaṇā vivarjitāḥ, kṣaṇasaṃpaccārāgitā //

tatra khalu punarbhagavānāyuṣmantamānandamāmantrayate sma - tadanenāpi te ānanda paryāyeṇa evaṃ veditavyam - ityapīyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvajñajñānasyāhāriketi / tasmāttarhi ānanda bodhisattvairmahāsattvaiḥ sarvajñajñānaṃ pratilabdhukāmairasyāṃ prajñāpāramitāyāṃ caritavyam / iyaṃ prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā likhitavyā / tathāgatādhiṣṭhānena mahāpustake pravyaktapravyaktairakṣaraiḥ sulikhitāṃ kṛtvā satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyairvilepanaiścūrṇaiścīvarairvādyairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ / iyamasmākamantikādānanda anuśāsanī / tatkasya hetoḥ? atra hi prajñāpāramitāyāṃ sarvajñajñānapariniṣpattirbhaviṣyati / tatkiṃ manyase ānanda śāstā te tathāgataḥ? ānanda āha - śāstā me bhagavan, śāstā me sugata / evamukte bhagavānāyuṣmantamānandametadavocat - śāstā te ānanda tathāgataḥ / paricarito 'smyānanda tvayā maitreṇa kāyakarmaṇā manaāpena, maitreṇa vākkarmaṇā manaāpena, maitreṇa manaḥkarmaṇā manaāpena / tasmāttarhi ānanda yathaiva tvayā mamaitarhi tiṣṭhato dhriyamāṇasya yāpayato 'smin samucchraye prema ca prasādaś ca gauravaṃ ca kṛtam, tathaiva tvayā ānanda mamātyayādasyāṃ prajñāpāramitāyāṃ kartavyam / dvir api trir api te ānanda parīndāmi anuparīndāmi enāṃ prajñāpāramitām, yatheyaṃ nāntardhīyeta, yathā nāsyāṃ tvamanyaḥ puruṣaḥ syāḥ / yāvadānanda iyaṃ prajñāpāramitā loke pracariṣyati, tāvattathāgatastiṣṭhatīti veditavyam / tāvattathāgato dharmaṃ deśayatīti veditavyam / avirahitāste ānanda sattvā buddhadarśanena dharmaśravaṇena saṃghopasthānena ca veditavyam / tathāgatāntikāvacarāste ānanda sattvā veditavyāḥ, ya enāṃ prajñāpāramita (Vaidya 261) śroṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyantyarcayiṣyantyapacāyiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiriti //

idamavocadbhagavān āttamanāḥ / te ca maitreyapramukhā bodhisattvā mahāsattvāḥ āyuṣmāṃś ca subhūtirāyuṣmāṃś ca śāriputraḥ āyuṣmāṃścānandaḥ śakraś ca devānāmindraḥ sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitamabhyanandanniti //

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ parīndanāparivarto nāma dvātriṃśattamaḥ //

samāptā ceyaṃ bhagavatyā āryāṣṭasāhasrikāyāḥ prajñāpāramitā sarvatathāgatajananī bodhisattvapratyekajinaśrāvakāṇāṃ mātā, dharmamudrā dharmolkā dharmanābhirdharmabherī dharmanetrī dharmaratnanidhānam akṣayo dharmaḥ acintyādbhutadarśananakṣatramālā sadevamānuṣāsuragandharvalokavanditā sarvasukhaheturiti //

prajñāpāramitāṃ samyagudgṛhya paryavāpya ca dhārayitvā pravartya enāṃ viharantu sadārthina iti //

ye dharmā hetuprabhāvā hetusteṣāṃ tathāgato hyavadat /

teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ //

deyadharmo 'yaṃ pravaramahāyānayāyinyāḥ paramopāsikasaurājrasutalakṣmīdharasya / yadatra puṇyaṃ tadbhavatvācāryopādhyāyamātāpitṛpūrvaṃgamaṃ kṛtvā sakalasattvarāśeranuttarajñānāvāptaye iti //