Ṛgvidhāna

Header

This file is an html transformation of sa_RgvidhAna.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Muneo Tokunaga

Contribution: Muneo Tokunaga

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from rgvidh_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Rgvidhana
Based on the edition by M.S. Bhat
Input by Muneo Tokunaga

Revisions:


Text

atha.ṛgvidhānam

svayambhuve.brahmaṇe.viśvagoptre.namaskṛtvā.mantradṛgbhyas.tathaiva./
vivakṣur.asmy.ṛgvidhānam.purāṇam.purādṛṣṭam.ṛṣibhir.mantra.dṛgbhiḥ.// RgV_1,1.1

mantrebhyo.mantra.dṛgbhyaś.ca.samāmnāyānupūrvaśaḥ./
karmaṇām.ṛṣi.dṛṣṭānām.vidhim.provāca.śaunakaḥ.// RgV_1,1.2

ṛṣibhir.vividhā.mantrā.dṛṣṭā.dṛṣṭa.prayojanāḥ./
prayojanāya.coddiṣṭās.tasmiṃs.tasmin.pradarśitāḥ.// RgV_1,1.3

nānārthāni.ca.karmāṇi.śānti.puṣṭy.āśrayāṇi.ca./
siddhayaś.ca.tapo.mūlāḥ.śraddadhānasya.kurvataḥ.// RgV_1,1.4

stuty.ādayo.ye.vikārāḥ.pradiṣṭās.tathā.arthavādā.rkṣu.sūkteṣu.caiva./
yair..yaiḥ.kāmair.ṛṣir.devatāś.ca.tuṣṭūṣyante..tān..śṛṇuṣva.ucyamānān.// RgV_1,1.5

āyuḥ.svargo.draviṇam.sūnavaś.ca.caturvidham.proktam.āśāsyam.agre./
anye.kāmāḥ.śataśaḥ.sampradiṣṭāḥ.saṃstuvadbhir.ṛṣibhir.devatāś.ca.// RgV_1,1.6

siddhā.mantrā.vidhinā.brāhmaṇasya.phalam.yacchanti.vidhivat.prayuktāḥ./
satyam.teṣām.sādhanam.samyamaś.ca.śamas.titikṣā.anasūyā.damaś.ca.// RgV_1,2.7

tasmād.dvijaḥ.praśānta.ātmā.japa.homa.parāyaṇaḥ./
tapasy.adhyayane.yukto.bhaved.bhūta.anukampakaḥ.// RgV_1,2.8

kṣatriyo.bāhu.vīryeṇa.tared.āpadam.ātmanaḥ./
dhanena.vaiśya.śūdrau.tu.japa.homair.dvija.uttamaḥ.// RgV_1,2.9

tapasā.svargam.āpnoti.tapasā.vindate.mahat./
tapo.yuktasya.sidhyanti.karmāṇi.niyata.ātmanaḥ./ RgV_1,2.10

vidveṣaṇam.saṃvananam.viṣaghnam.roga.nāśanam./
yena.yena.artham.ṛṣiṇā.yad.artham.devatāḥ.stutāḥ.// RgV_1,2.11

sa.sa.kāmaḥ.samṛddhaś.ca.teṣām.teṣām.tathā.tathā./
tāni.karmāṇi.vakṣyāmi.vividhāni.ca.karmaṇām.// RgV_1,3.12

puraścaraṇam.ādau.tu.karmaṇām.siddhi.kārakam./
svādhyāya.abhyasanasya.ādau.prājāpatyam.cared.dvijaḥ.// RgV_1,3.13

keśa.śmaśru.loma.nakhān.vāpayitvā.āplutaḥ.śuciḥ./
tiṣṭhed.ahani.rātrau.tu.śucir.āsīta.vāg.yataḥ.// RgV_1,3.14

satya.vādī.pavitrāṇi.japed.vyāhṛtayas.tathā./
om.kāra.ādyās.tu.tā.japtvā.sāvitrīm.ca.tad.ity.ṛcam.// RgV_1,3.15

āpo.hi.ṣṭha.iti.sūktam.tu.śuddhavatyo.aghamarṣaṇam./
śaṃvatyaḥ.svastimatyaś.ca.pāvamānyas.tathaiva.ca.// RgV_1,3.16

sarvatra.etat.prayoktavyam.ādāv.ante.ca.karmaṇām./
āsahasrād.āśatād.vā.daśa.antam.athavā.japet.// RgV_1,4.17

om.kāram.vyāhṛtīs.tisraḥ.sāvitrīm.athavā.ayutam./
tarpayitvā.adbhir.ācāryān.ṛṣīṃś.chandāṃsi.devatāḥ.// RgV_1,4.18

prapadyeta.virūka.akṣam.raudram.mantra.gaṇam.japan./
anāryair.na.ca.bhāṣeta.na.śūdrair.na.api.garhitai.ḥ.// RgV_1,4.19

na.rajasvalayā.nāryā.patitair.na.antyajair.nṛbhi.ḥ./
na.deva.brāhmaṇa.dviṣṭair.na.ācārya.guru.nindakaiḥ.// RgV_1,4.20

na.mātṛ.pitṛ.vidviṣṭair.na.avamanyeta.kaṃcana./
maṅgala.ācāra.yukta.ḥ.syāt.trir.ahno.abhyupayan.apaḥ.// RgV_1,4.21

ante.dvādaśa.rātrasya.sthālī.pākam.prakalpayet./
agnaye.ca.atha.somāya.tṛtīyām.ca.tayoḥ.saha.// RgV_1,5.22

vaiśvadevīm.ca.raudrīm.ca.juhuyād.uttare.tataḥ./
avasānasya.pataye.tathā.anumataye.api.ca.// RgV_1,5.23

dhanvantaraya.ity.anyā.gandharva.apsarasām.api./
daśamī.brāhmaṇaspatyā.parā.tu.brahmaṇe.smṛtā.// RgV_1,5.24

sarasvatyai.tathā.viṣṇor.antyā.sauviṣṭakṛty.api./
ājya.āhutaya.eva.ādau.sthālī.pāke.hute.punaḥ.// RgV_1,5.25

hutvā.agnim.tarpayed.viprān.śucir.bhuñjīta.vāg.yataḥ./
tataḥ.śeṣam.vidhānena.śucir.bhuñjīta.vāg.yataḥ.// RgV_1,5.26

kṛcchrāṇām.eṣa.sarveṣām.vidhir.ukto.anupūrvaśaḥ./
prājāpatya.atikṛcchrasya.tathā.sāṃtapanasya.ca.// RgV_1,6.27

parākasya.ca.kṛcchrasya.vidhiś.cāndrāyaṇasya.ca./
ekena.śuddhim.āpnoti.dvābhyām.pāpaiḥ.pramucyate.// RgV_1,6.28

tribhir.sidhyanti.mantrāś.ca.mucyate.ca.upapātakai.h/(?)
caturbhir.bhrūṇahatyāyās.tathaiva.ayājya.yājanāt.// RgV_1,6.29

pañcabhiḥ.pātakaiḥ.sarvair.duṣkṛtaiś.ca.pramucyate./
tapta.kṛcchreṇa.sarvāṇi.pāpāni.pratibādhate.// RgV_1,6.30

cāndrāyaṇam.saha.ādy.antam.ebhi.ḥ.kṛcchraiḥ.samam.smṛtam./
tribhiś.cāndrāyaṇaiḥ.pūto.brahma.lokam.samaśnute.// RgV_1,6.31

aṣṭābhir.devatāḥ.sākṣāt.paśyeta.varadās.tathā./
chandāṃsi.daśabhir.jñātvā.sarvān.kāmānt.samaśnute.// RgV_1,7.32

tryaham.prātas.tryaham.sāyam.tryaham.adyād.ayācitam./
tryaham.param.ca.na.aśnīyāt.prājāpatyam.caran.dvijaḥ.// RgV_1,7.33

eka.ekam.grāsam.aśnīyāt.tryahāṇi.trīṇi.pūrvavat./
tryaham.ca.upavased.antyam.atikṛcchram.caran.dvijaḥ.// RgV_1,7.34

go.mūtram.gomayam.kṣīram.dadhi.sarpiḥ.kuśa.udakam./
eka.rātra.upavāsaś.ca.kṛcchraḥ.sāṃtapanaḥ.smṛtaḥ.// RgV_1,7.35

etam.eva.tryahair.yuktam.mahā.sāṃtapanam.viduḥ./
upavāsas.tu.sata.aham.śiśu.sāṃtapanam.smṛtam.// RgV_1,7.36

tapta.kṛcchram.caran.vipro.jala.kṣīra.ghṛta.anilān./
pratitryaham.pibed.uṣṇānt.sakṛtsnāyī.saṃhāhitaḥ.// RgV_1,8.37

niyatas.tu.pibed.apaḥ.prājāpatya.vidhiḥ.smṛtaḥ./
yati.kṛcchram.vadanty.etad.rapasām.apanodanam.// RgV_1,8.38

yata.ātmano.apramattasya.dvādaśa.aham.abhojanam./
parāko.nāma.kṛcchro.ayam.sarva.pāpa.apanodanaḥ.// RgV_1,8.39

eka.ekam.hrāsayet.piṇḍam.kṛṣṇe.śukle.ca.vardhayet./
upaspṛśaṃs.triṣavaṇam.etac.cāndrāyaṇam.vratam.// RgV_1,8.40

etam.eva.vidhim.kṛtsnam.ācared.yava.madhyame./
śukla.pakṣa.ādi.niyataḥ.caraṃś.cāndrāyaṇa.vratam.// RgV_1,8.41

caturaḥ.prātar.aśnīyād.vipraḥ.piṇḍān.kṛta.āhnikaḥ./
caturo.astamite.sūrye.śiśu.cāndrayaṇam.smṛtam.// RgV_1,9.42

aṣṭāv.aṣṭau.samaśnīyāt.piṇḍān.madhyaṃdine.sthite./
niyata.ātmā.haviṣyasya.yati.cāndrāyaṇa.vratam.// RgV_1,9.43

yathā.kathaṃcit.piṇḍānām.tisro.aśītīḥ.samāhitaḥ./
māsena.aśnan.haviṣyasya.candrasya.eti.salokatām.// RgV_1,9.44

etad.rudrās.tathā.ādityā.vasavaś.ca.ācaran.vratam./
sarva.akuśala.mokṣāya.marutaś.ca.ṛbhubhiḥ.saha.// RgV_1,9.45

yāvakaḥ.sapta.rātram.tu.pātavyo.niyata.ātmanā./(?)
sthāna.āsana.triṣavaṇair.japatā.pāvanāni.ca.// RgV_1,9.46

eka.ekam.sapta.rātreṇa.punāti.vidhivat.kṛtaḥ./
tvag.asṛk.piśita.asthīni.medo.majjānam.eva.ca.// RgV_1,10.47

eka.ekam.sapta.rātram.tu.tvag.ādīnām.viśodhanam./
ebhir.vratair.vipūta.ātmā.kuryāt.karmāṇy.atandritaḥ.// RgV_1,10.48

iṣṭān.kāmān.tataḥ.sarvān.avāpnoti.na.saṃśayaḥ./
kaṇa.piṇyāka.takrāṇām.eka.ekam.śodhanam.bhavet.// RgV_1,10.49

śuddha.ātmā.karma.kurvīta.satya.vādī.jita.indriyaḥ./
evam.śuddhasya.karmāṇi.mantrair.vakṣyāmi.tadyathā.// RgV_1,10.50

trirātram.eva.upavased.āditaḥ.sarva.karmaṇām./
trīṇi.naktāni.vā.kuryāt.tataḥ.karma.samārabhet.// RgV_1,10.51

nitya.prayogiṇām.caiva.prayoga.ādau.vratam.tryaham./
upariṣṭād.upavaset.kṛtvā.vā.sāmnipātikam.// RgV_1,11.52

āyuṣyāṇy.eva.karmāṇi.matra.yuktaḥ.samārabhet./
śaṃvatyaḥ.svastimatyaś.ca.japeta.trivṛtā.ṛcaḥ.// RgV_1,11.53

araṇye.ca.udite.sūrye.diśam.prāpya.aparājitām./
prācīm.atha.uttarām.vā.api.śucau.deśe.samāhitaḥ.// RgV_1,11.54

savāsāḥ.saśirasko.apsu.snātvā.abhyukṣya.japed.dvijaḥ./
śuddhavatyas.tathā.abvatyaḥ.pāvamānyo.aghamarṣaṇam.// RgV_1,11.55

evam.trir.āplutya.śuciḥ.prāṇa.āyāmānt.samācaret./
trīn.ṣaḍ.aṣṭau.dvādaśa.vā.ṣoḍaśa.aṣṭādaśa.api.vā.// RgV_1,11.56

āśatād.vāyamet.prāṇān.japan.brahma.aghamarṣaṇam./(?)
yāvad.vā.manasas.tuṣṭis.tāvat.prāṇānt.samāyamet.// RgV_1,12.57

yathā.yathā.manas.tasya.duṣkṛtam.karma.garhati./
tathā.tathā.śarīram.tat.tena.adharmeṇa.mucyate.// RgV_1,12.58

prāṇa.āyāmair.dagdha.doṣaḥ.śukla.ambara.dharaḥ.śuciḥ./
yathā.vidhy.apa.ācamya.ārohed.dharma.prastaram.// RgV_1,12.59

pavitra.pāṇiḥ.kṛtvā.tu.upastham.dakṣiṇa.uttaram./
diśor.eva.antaram.prekṣya.animiṣam.chādya.cakṣuṣī.// RgV_1,12.60

om.kārma.vyāhṛtīs.tisraḥ.sāvitrīm.ca.tad.ity.ṛcam./
manasā.etā.anudrutya.veda.ādim.samupakamet.// RgV_1,12.61

mandram.eva.paṭhet.prātar.uccair.madhyaṃdine.paṭhet./
uccair.eva.apara.ahne.tu.saṃdhyā.kāla.upāramet.// RgV_1,13.62

brāhme.muhūrte.ca.utthāya.trir.āplutya.paṭhed.dvijaḥ./
madhyamām.vṛttim.āsthāya.na.drutām.na.vilambitām.// RgV_1,13.63

pūrvām.saṃdhyām.japais.tiṣṭhed.upāsīta.ca.paścimām./
na.ca.antarā.vyāhareta.viramed.vā.kathaṃcana.// RgV_1,13.64

viramed.brāhmaṇe.prāpte.kāmam.tena.tu.saṃvadet./
śūdram.dṛṣṭvā.eva.samprāptam.na.adhīyīta.kathaṃcana.// RgV_1,13.65

āgneyam.sūktam.ādyam.tu.mukhyam.brahma.ṛṣi.sammatam./
rāyas.poṣa.karam.dhanyam.japan.vipro.artham.āpnuyāt.// RgV_1,13.66

ṛṣim.sarvam.idam.japtvā.saputam.niyata.ḥ.śuciḥ./(?)
saṃhitā.phalam.āpnoti.ṛgvedasya.na.saṃśayaḥ.// RgV_1,14.67

ekādaśa.guṇam.hy.etaj.japan.brahma.sanātanam./
sarvān.kāmān.avāpnoti.pāpaiś.ca.parimucyate.// RgV_1,14.68

anaśnan.saṃhitām.etām.prātaḥ.prātar.dine.dine./
āyur.vidhyām.dhanam.putrān.gṛhāṃś.ca.āpnoty.anāmayān.// RgV_1,14.69

etad.brahma.japan.śūdrān.na.īkṣeta.anyāṃś.ca.tadvidhān./
prekṣya.ācamya.udakam.pūtaḥ.paśyed.gām.agni.bhāskarau.// RgV_1,14.70

mandram.japo.daśa.guṇa.upāṃśu.syāt.śata.anvitaḥ./
sahasram.mānasam.vidyād.eṣa.japya.vidhiḥ.smṛtaḥ.// RgV_1,14.71

ādāv.eva.tu.sāvitryā.karma.kurvīta.śāntaye./
puṣṭaye.dhana.lābhāya.paśu.lābhāya.bhūtaye.// RgV_1,15.72

eṣā.hi.sammitā.vedaiḥ.sarva.brahmamaī.nicṛt./
ugreṇa.tapasā.dṛṣṭā.viśvāmitreṇa.dhīmatā.// RgV_1,15.73

homāṃś.ca.japa.yajñāṃś.ca.nityam.kurvīta.ca.etayā./
sarva.kāma.samṛddhy.artham.param.braham.idam.ucyate.// RgV_1,15.74

eṣā.eva.pratiloma.uktā.pacchaḥ.śatru.vināśinī./(?)
akṣara.pratilomā.iyam.abhicāreṣu.śasyate.// RgV_1,15.75

akṣara.pratikomā.iyam.yasmin.yujyeta.karmaṇi./
tad.amogham.vijānīyād.etad.vai.brahmaṇo.balam.// RgV_1,15.76

vyāghātaka.idhma.samidho.akṣara.pratilomayā./(?)
juhuyāt.sārṣapam.tailam.vaibhītaka.kṛta.srucā.// RgV_1,15.77

ya.icchet.pīḍanam.śatror.api.vā.uccāṭanam.punaḥ./
pacchaḥ.sampīḍayet.śatrūn.varṇaśaś.ca.pramāpayet.// RgV_1,15.78

ṛgveda.ādya.sūktasya.vidhim.vakṣyāmy.ataḥ.param./
yathā.ṛṣir.madhucchandāḥ.karma.etena.akarot.purā.// RgV_1,16.79

śirasā.dhārayed.agnim.niyataḥ.parivatsaram./
caturtha.prāṇa.kālīyo.huta.śiṣṭam.adan.haviḥ.// RgV_1,16.80

juhvat.trir.upatiṣṭheta.satya.vādī.dine.dine./
vrata.kāle.tu.samprāpta.āgneyam.nirvapec.carutm.// RgV_1,16.81

anagnau.dhyāta.mātro.agnir.vrata.ante.asya.upatiṣṭhati./
daheyam.iti.yam.cecchettam.dahaty.eva.pāvakaḥ.//(?) RgV_1,16.82

apsv.apy.agnir.jvalaty.eva.tad.vratasya.mahātmanaḥ./
samardhayati.tam.ca.iṣṭaiḥ.kāmair.vahniḥ.prayatnataḥ.// RgV_1,16.83

ataḥ.param.tṛcāḥ.sapta.vāyv.ādyā.ye.prakīrtitāḥ./
tān.japan.prayato.nityam.iṣṭān.kāmānt.samaśnute.// RgV_1,17.84

medhātithāv.ṛṣau.punaḥ.sadasas.patim.ity.ṛcam./
medhā.kāmo.japen.nityam.juhuyāt.ca.ājyam.etayā.// RgV_1,17.85

syonā.iti.pṛthivīm.nityam.snātvā.vipraḥ.śucir.japet./
vindate.mahatīm.bhūmim.asapatnām.akaṇṭakām.// RgV_1,17.86

idam.viṣṇur.iti.imābhiḥ.pañcabhiḥ.śrāddha.karmaṇi./
aṅguṣṭham.anne.avagāhya.tena.rakṣāṃsi.bādhate.// RgV_1,17.87

sapta.janma.kṛtam.pāpam.kṛtvā.ca.abhakṣya.bhakṣaṇam./
tad.viṣṇor.ity.apām.madhye.sakṛj.japtvā.viśudhyati.// RgV_1,17.88

ambayo.yanti.yā.proktā.navarcas.tv.abhiṣecanīḥ./
āyuṣyās.tāḥ.pariproktā.bhaiṣajyāḥ.pāpa.mocanīḥ.// RgV_1,17.89

śunahśepam.ṛṣim.baddhaḥ.samniruddho.athavā.japet./
mucyate.sarva.pāśebhyo.gadī.ca.apy.agadī.bhavet.// RgV_1,17.90

ya.icchet.śāśvatān.kāmān.indrāt.prāptum.puraṃdarāt./
sa.ṣoḍaśabhir.eva.ṛgbhir.indram.stūyād.dine.dine.// RgV_1,17.91

hairaṇyastūpam.indrasya.sūktam.karma.abhisaṃstavam./
taj.japan.prayataḥ.śatrūn.ayatnāt.pratibādhate.// RgV_1,18.92

ākṛṣṇena.ity.ṛcā.tv.eva.yo.nityam.sūryam.arcati./
prātar.madhye.astagam.vā.api.sa.jīved.agadaḥ.sukhī.// RgV_1,18.93

ākṛṣṇena.ity.ṛcam.tv.ekām.dhyāyan.niśi.diva.okasaḥ./
agnau.hutvā.etayā.ca.ājyam.dīrgham.āyur.avāpnuyāt.// RgV_1,18.94

ye.te.panthā.iti.imām.tu.sāvitrīm.adhvago.abhyaset./
svastimān.vrajate.adhvānam.gṛhāṃś.ca.āpnoty.anāmayān.// RgV_1,18.95

sam.pūṣann.iti.yat.sūktam.ghauraiḥ.kaṇvo.jagāv.ṛṣiḥ./
adhvany.etad.vijñeyam.paripanthy.apasedhanam.// RgV_1,18.96

raudrībhiḥ.ṣaḍbhir.īśānam.tuṣṭūyād.yo.dine.dine./
sa.nārī.nara.go.śāntim.śaṅkarāt.prāpnuyāt.sadā.// RgV_1,18.97

etena.eva.ṣaḍarcena.juhuyād.ājyam.anvaham./
carum.vā.kalpayed.raudram.bhūti.kāmo.atha.parvasu.// RgV_1,18.98

ud.ity.udyantam.ādityam.upatiṣṭhed.dine.dine./
hṛd.roga.nāśanam.hy.etat.parama.ārogya.vardhanam.// RgV_1,19.99

dviṣantam.ity.atha.ardharcam.yam.dviṣyāt.tam.japant.smaret./
āgas.kṛt.sapta.rātreṇa.vidveṣam.adhigacchati.// RgV_1,19.100

rogair.gṛhīto.arogī.ca.praskaṇvasya.utttamam.tṛcam./
ārogyam.etat.prayato.japen.nityam.anekaśaḥ.// RgV_1,19.101

uttamas.tasya.ca.ardharco.dviṣad.dveṣa.iti.smṛtaḥ./
yam.dviṣyāt.tam.abhidhyāyed.dṛṣṭvā.ca.enam.japed.idam.// RgV_1,19.102

āgas.kṛc.cet.tri.rātreṇa.vidveṣam.samniyacchati./
udayaty.āyur.akṣayyam.tejo.madhyaṃdine.japan.// RgV_1,19.103

astam.vrajati.sūrye.tu.dviṣantam.pratibādhate./
ojas.tejas.tathā.ārogyam.dviṣad.dveṣam.prakīrtitam.// RgV_1,20.104

nava.paśvā.iti.sūktāni.yāni.garbhe.parāśaraḥ./
arātīnām.haret.prāṇān.chatraṃś.caiva.niyacchati.// RgV_1,20.105

sauparṇāni.pavitrāṇi.sūktāny.ekādaśa.abhyaset./
vāñchan.putrān.paśūn.vittam.svargam.āyur.anandhatām.// RgV_1,20.106

ādhyātmikīḥ.ka.ity.etā.japais.tu.susamāhitaḥ./
prāpnuyāt.sa.param.dhāma.viśvam.jyotiḥ.sanātanam.// RgV_1,20.107

ānohadrīyam.āyuṣyam.vaiśvadevam.japan.muniḥ./
mumūrṣur.api.japtvā.etat.sarvam.āyur.avāpnuyāt.// RgV_1,20.108

pitṝṇām.śrāddha.kāle.tu.madhv.ity.etat.tṛcam.japet./
aghorāḥ.pitaras.tasya.viśanti.jyotir.uttamam.// RgV_1,21.109

tvam.soma.iti.tu.sūktena.paśyec.candram.upoditam./
upatiṣṭhet.samit.pāṇir.māsi.māsi.navam.navam.// RgV_1,21.110

tam.māsam.tasya.duhkham.hi.na.jātu.trividham.bhavet./
gotamena.purā.dṛṣṭam.mṛtyor.nāśanam.ātmanaḥ.// RgV_1,21.111

udyantam.upatiṣṭheta.pūrṇe.ca.etat.samāhitaḥ./
vāsāṃsy.api.sa.vindeta.candrasya.eti.salokatām.// RgV_1,21.112

dhana.kāmo.japen.nityam.etā.iti.tu.nityaśaḥ./ RgV_1,21.113

snātvā.śucis.tu.niyata.iṣṭam.dhanam.avāpnuyāt.// RgV_1,22.113

āyur.īpsann.imam.iti.kautsam.sūktam.sadā.abhyaset./
ājya.āhutiś.ca.juhuyāt.pratyṛcam.vāg.yataḥ.śuciḥ.// RgV_1,22.114

japed.āplutya.niyataḥ.sa.sākṣād.āpadam.taret./
apa.naḥ.śośucad.iti.snātvā.madhyaṃdine.ravau.// RgV_1,22.115

śuddhi.kāmo.yata.āhāraḥ.pratyṛcam.juhuyād.ghṛtam./
samidho.anvaham.aṣṭau.vā.sūktam.etad.agha.apaham.// RgV_1,22.116

yathā.muñja.ādi.veṣīkā.tathā.pāpāt.pramucyate./
jātavedasa.ity.ādi.sadā.svastyayane.japet.// RgV_1,22.117

durge.pathi.prayātasya.na.asya.aribhyo.bhayam.bhavet./
rāja.kārye.aśva.yūthe.vā.abhiśasto.apy.anekadhā.// RgV_1,22.118

aśakye.pratibhā.kārye.bhaye.prāṇa.antike.api.vā./(?)
jātavedasa.ity.etām.japaṃs.tebhyaḥ.pramucyate.// RgV_1,22.119

siṣādhayiṣur.artham.ca.prasthito.manasā.japet./
siddha.arthaḥ.svastimān.eti.pramīyeta.na.ca.adhvani.// RgV_1,22.120

kṛta.arthaḥ.sva.gṛhān.gacchann.etām.eva.sadā.abhyaset./
udite.savitary.etām.japed.astam.gate.tathā.// RgV_1,23.121

ahaḥ.svastyayanam.prātā.rātri.svastyayanam.niśi./
vyuṣṭāyām.ca.japen.nityam.etām.duhsvapna.nāśinīm.// RgV_1,23.122

pramandina.iti.sūyantyām.japed.garbha.pramocinīm./
indram.ca.manasā.dhyāyen.nārī.garbham.pramuñcati.// RgV_1,23.123

āpatsu.sarva.kāmo.vā.tritam.nityam.japed.ṛṣim./
japann.indrma.iti.snāto.vaiśvadevam.tu.saptakam.// RgV_1,23.124

mucyate.juhvad.ājyam.tu.viśvasmād.eva.so.aṃhasaḥ./
śantātīyam.param.sūktam.pañca.viṃśakam.uttamam.// RgV_1,23.125

nāsatyau.tu.namas.kṛtvā.parā.m.ṛddhim.avāpnuyāt./
dharma.saṃstavam.sūktam.rapasaś.ca.pramocanam.// RgV_1,23.126

imā.iti.japet.śaśvad.raudram.sūktam.dvijaḥ.śuciḥ./
āyur.vidyām.dhanam.putrān.gṛhāṃś.ca.āpnoty.anāmayān.// RgV_1,23.127

vīreṣv.apatya.goṣṭheṣu.duhsvapne.ripram.ātmanaḥ./
mā.no.mahāntam.ity.ābhyām.tri.rātra.upoṣitaḥ.śuciḥ.// RgV_1,24.128

audumbarīs.tu.juhuyād.dadhi.madhv.ājya.saṃskṛtāḥ./
sūktena.juhuyād.ājyam.ādāv.ante.ca.karmaṇām.// RgV_1,24.129

ūrdhva.bāhus.tu.sūktena.tuṣṭvā.ca.śataśo.bhavam./
chittvā.sarvān.mṛtyu.pāśān.jīved.rogair.vivarjitaḥ.// RgV_1,24.130

tiṣṭhann.udyantam.ādityam.samit.pāṇiḥ.śuciḥ.sadā./
citram.ity.upatiṣṭheta.sūktena.anena.bhāskaram.// RgV_1,24.131

atistavena.ca.etena.nityam.madhyaṃdine.ravim./
gṛṇann.apohate.ripram.prāpnoti.ca.dhana.āyuṣī.// RgV_1,24.132

adhaḥ.svapnasya.iti.japet.prātaḥ.prātar.dine.dine./
duḥ.svapnam.nudate.kṣipram.na.ca.asya.abhojanād.bhayam.// RgV_1,25.133

ubhe.punāmi.iti.parā.ripughnyas.tu.prakīrtitāḥ./
tā.japan.hanti.rakṣāṃsi.sapatnāṃś.ca.niyacchati.// RgV_1,25.134

nirvartya.pañca.yajñāṃś.ca.hutvā.ca.agnim.kṛta.āhnikaḥ./
ye.devāso.divya.nayā.japan.kāmān.avāpnuyāt.// RgV_1,25.135

indrā.viṣṇū.namas.kṛtya.viṣṇor.nu.kam.iti.tribhiḥ./
samit.pāṇiḥ.śucir.bhūtvā.upatiṣṭhed.dine.dine.// RgV_1,25.136

dharmam.buddhim.dhanam.putrān.ārogyam.brahma.vardhanam./
prāpnoti.ca.param.sthānam.jyotī.rūpam.sanātanam.// RgV_1,25.137

ātatāyinam.āyāntam.dṛṣṭvā.vyāghram.atho.vṛkam./
na.mā.garann.iti.japaṃs.tebhya.eva.pramucyate.// RgV_1,25.138

tri.rātra.upoṣito.rātrau.japed.āsūrya.darśanāt./
āplutya.prayataḥ.saurīr.upatiṣṭhed.divākaram.// RgV_1,25.139

na.enam.paśyanti.vai.caurās.tathā.anye.pāpa.vṛttayaḥ./
ekaḥ.śatāni.trāyeta.taskarebhyaś.caran.pathi.// RgV_1,26.140

steyam.kṛtvā.dvijo.mohāt.tri.rātra.upoṣitaḥ.śuciḥ./
sūktam.japtvā.asya.vāmīyam.kṣipram.mucyeta.kilbiṣāt.// RgV_1,26.141

jñāti.putra.suhṛn.mitrair.yaś.ca.rājyam.cikīrṣati./
nityam.sa.niyato.bhūtvā.sūktam.tu.manasā.japet.// RgV_1,26.142

kayā.śubhā.iti.paiśunyam.kṛtvā.ācārya.nṛpa.dvijaiḥ./
śrutvā.para.rahasyam.tu.guror.apy.āha.śaunakaḥ.// RgV_1,26.143

imam.nu.somam.ity.ete.dve.ṛcau.prayato.japet./
sarvān.kāmān.avāpnoti.na.kiṃcit.pātakam.bhavet.// RgV_1,26.144

pitum.nv.ity.upatiṣṭheta.nityam.annam.upasthitam./
pūjayed.aśanam.nityam.bhuñjīyād.avikutsitam.// RgV_1,26.145

na.asya.syād.annajo.vyādhir.viṣam.apy.annatām.iyāt./
viṣam.ca.pītvā.etat.sūktam.japeta.viṣa.nāśanam.// RgV_1,27.146

na.avāg.yatas.tu.bhuñjīta.na.aśucir.na.jugupsitam./
dadyāc.ca.pūjayec.caiva.juhuyāc.ca.śuciḥ.sadā.// RgV_1,27.147

kṣud.bhayam.na.asya.kiṃcit.syān.na.annajam.vyādhim.āpnuyāt./
utpatha.pratipanno.yo.bhraṣṭo.vā.api.pathaḥ.kvacit.// RgV_1,27.148

panthānam.pratipadyeta.kṛtvā.vā.karma.garhitam./
agne.naya.iti.sūktena.pratyṛcam.juhuyād.ghṛtam.// RgV_1,27.149

japaṃś.ca.prayato.nityam.upatiṣṭheta.ca.analam./
snātvā.japed.anarvāṇam.namas.kṛtya.bṛhaspatim.// RgV_1,27.150

vīrān.dhanam.ca.prāpnoti.suślokyam.ca.niyacchati./
kaṅkato.na.iti.sūktam.tu.viṣa.ārtaḥ.prayato.japet.// RgV_1,28.151

viṣam.na.kramate.ca.asya.sarpād.dṛṣṭi.viṣād.api./
yat.kīṭalūṭāsu.viṣam.daṃṣṭri.vṛścikajam.ca.yat.// RgV_1,28.152

maulam.ca.kṛtrimam.caiva.japant.sarvam.vyapohati./
dharmam.buddhim.dhanam.putrān.saubhāgyam.brahma.varcasam.// RgV_1,28.153

ārogyam.puṣṭim.āyuṣyam.paśūn.vidyām.mahad.yaśaḥ./
tri.rātra.upoṣitaḥ.snātaḥ.prayataḥ.carita.vrataḥ.// RgV_1,28.154

prāṇa.āyāma.śatam.kṛtvā.upatiṣṭhet.śata.kratum./
eka.aham.kṣura.samyuktaḥ.pādau.saṃdhāya.vāg.yataḥ.// RgV_1,28.155

yo.jāta.iti.sūktena.ṛṣim.gṛtsamadam.smaran./
śata.kṛtvo.japed.etad.indra.śreṣṭha.iti.ca.antataḥ.// RgV_1,29.156

eka.ahāl.labhate.vittam.dvy.ahāt.siddhim.anuttamām./
ahobhir.tribhir.ārogyam.caturbhir.aśanam.bahu.// RgV_1,29.157

pañcabhir.brahmavarcasyam.ṣaḍbhir.āyuḥ.sukha.āvaham./
saptabhis.tanayān.puṣṭim.aṣṭahiḥ.prāpnuyād.yaśaḥ.// RgV_1,29.158

priyo.bhavati.ca.indrasya.priyam.dhāma.sa.gacchati./
ripughnam.dasyu.śamanam.rāyas.pṣa.karam.param.// RgV_1,29.159

gaṇānām.iti.yat.sūktam.taj.japet.sukha.vardhanam./
saṃdhyayoḥ.prayatas.tv.etaj.japen.nityam.bṛhaspatim.// RgV_1,29.160

upatiṣṭheta.sūktena.sarva.kāma.samṛddhaye./
yo.me.rājann.iti.imām.tu.duhsvapna.śamanīm.ṛcam.// RgV_1,30.161

japtvā.nāśayati.kṣipram.duhsvapnam.brāhmaṇaḥ.śuciḥ./
aho.rātram.upoṣya.ekam.niyato.brahmavittamaḥ.// RgV_1,30.162

prajā.artham.juhuyād.ājyam.carum.vā.payasi.śritam./
rākā.maham.iti.imābhiḥ.ṣaṣṭhyām.śuklasya.pañcabhiḥ.// RgV_1,30.163

haviḥ.śeṣam.svayam.prāśya.vindate.mahatīm.prajām./
vyādhinā.yo.abhibhūtaḥ.syād.ghoreṇa.prāṇa.hāriṇā.// RgV_1,30.164

caturdaśīm.upoṣya.ekām.kṛṣṇasya.juhuyāc.carum./
ā.te.sūktena.raudreṇa.pratyṛcam.vāg.yataḥ.śuciḥ.// RgV_1,30.165

pūrvam.ājya.āhutīr.hutvā.atha.upasthāya.śaṃkaram./
haviḥ.śeṣeṇa.varteta.ekāntaram.atandritaḥ.// RgV_1,31.166

pūrṇe.māsi.japen.mṛtyum.rogebhyaś.ca.pramucyate./
abhiśasyeta.yo.mohāt.kuryād.vā.karma.garhitam.// RgV_1,31.167

snātvā.bhuñjan.japed.apsu.ambī.ity.ṛcam.atandritaḥ./
adhvani.prasthito.yas.tu.paśyet.śakunim.utthitam.// RgV_1,31.168

apraśastam.praśastam.vā.sthitvā.aikṣya.prayato.japet./
kanikradad.iti.sūktābhyām.upatiṣṭhet.kṛta.svaram.// RgV_1,31.169

śakunim.vāyasam.vā.api.mṛgam.daṃṣṭriṇam.eva.ca./
apy.adṛṣṭvā.eva.japtavyam.etat.taskara.mohanam./E RgV_1,31.170

kalyāṇa.vādī.vā.anyo.vā.na.vā.rauti.na.dṛśyate/
japed.eva.namas.kṛtya.siddha.arthaḥ.san.nivartate.// RgV_2,1.1

na.tasya.asti.bhayam.kiṃcid.dasyubhyo.adhvani.vā.kvacit./
taraty.api.ca.durgāṇi.svastimāṃś.ca.sukhī.bhavet.// RgV_2,1.2

yasya.bhuktam.na.jīryeta.na.tiṣṭhed.vā.kathaṃcana./
dhyātvā.so.attāram.annasya.agnir.asmi.ity.rcam.japet.// RgV_2,1.3

viśvāmitrasya.saṃvādam.nady.atikramaṇe.japet./
āplutasya.ācamya.vidhivad.udakasya.añjalim.kṣipet.// RgV_2,1.4

namaḥ.sravadbhya.ity.etad.yo.nityam.hi.samācaret./
tam.nadyaḥ.srotasaḥ.pānti.svam.putram.iva.mātaraḥ.// RgV_2,1.5

bhayam.ca.asya.na.vidyate.nadī.tīra.careṣv.api./
jala.carebhyo.bhūtebhyaḥ.śīta.uṣṇair.na.ca.bādhyate.// RgV_2,2.6

pūrṇām.titīrṣuḥ.saritam.ramadhvam.iti.saṃsmaret./
o.sv.ity.ṛcam.apām.madhye.japed.yo.vai.nadīm.taran.// RgV_2,2.7

sa.śīghram.tīram.āpnoti.gādham.vā.vindate.dvijaḥ./
yuktena.eva.rathena.āśu.yo.apām.pāram.titīrṣati.// RgV_2,2.8

ud.va.ūrmir.iti.imām.tu.japeta.niyataḥ.svayam./
adhvānam.prasthitaś.caivam.āmandrair.iti.saṃsmaret.// RgV_2,2.9

kāryāṇy.aśeṣataḥ.kṛtvā.punar.āyāti.vai.gṛham./
adātāram.supuṣṭa.artham.sarvadā.āviṣṭa.cetanam.// RgV_2,2.10

hatvā.tad.dhanam.anvicchet.kim.te.kṛṇvanti.iti.smaran./
indrā.parvata.iti.sūktam.āyuṣyam.drāviṇam.smṛtam.// RgV_2,2.11

vāg.indriya.pramūḍho.yo.na.vidyām.pratipadyate./
indriya.arthāny.atha.arthān.vā.yo.na.vetti.kathaṃcana.// RgV_2,3.12

vidyā.vā.adhigatā.yasya.praṇaśyeta.punaḥ.punaḥ./
sasarparīr.ṛcau.japan.dvau.māsau.pratipadyate.// RgV_2,3.13

anasā.samprayātas.tu.sthirau.gāvāv.iti.smaret./
catasraḥ.kuśalena.eti.siddha.arthaḥ.sthirayā.anugaḥ.// RgV_2,3.14

yāna.akṣam.apabhagna.antam.dṛṣṭvā.durge.adhvani.dvijaḥ./
abhi.vyayasva.iti.japed.dvṛcam.akṣa.balam.dadhat.// RgV_2,3.15

kṛṣṇa.pakṣe.caturdaśyām.tri.rātra.upoṣitaḥ.śuciḥ./
dakṣiṇa.pravaṇe.deśe.śmaśānasthaḥ.samāhitaḥ.// RgV_2,3.16

rakta.uṣṇīṣy.asi.pāṇiś.ca.bailvaka.idhmo.nila.aśanaḥ./(?)
sapta.aham.juhuyāt.tailam.sārṣapam.lavaṇa.anvitam.// RgV_2,4.17

samidho.rāja.vṛkṣasya.vasiṣṭha.dveṣiṇīḥ.paṭhan./
yam.dviṣyāt.tasya.kṛtvā.tu.śamyākena.ākṛtim.niśi.// RgV_2,4.18

adhiṣṭhāya.ca.tām.kuryād.ṛgbhiś.catasṛbhir.dvijaḥ./
uddiśya.nāma.homo.ayam.sapta.rātram.na.jīvati.// RgV_2,4.19

vasiṣṭhān.antato.hanti.brahma.etat.kuśika.uditam./
na.asya.kaścid.avadhyo.asti.japato.juhvato.api.vā.// RgV_2,4.20

dvāviṃśakam.japet.sūktam.ādhyātmikam.anuttamam./
parvasu.prayato.nityam.iṣṭān.kāmānt.samaśnute.// RgV_2,4.21

bṛhaspatim.aja.aśvam.ca.savitāram.babhrum.eva.ca./
ṛtāvṛdhau.dine.dine.tṛcaiḥ.pañcabhir.anvaham.// RgV_2,5.22

bṛhaspata.iti.pañca.aham.pratyṛcam.juhuyād.ghṛtam./
hutvā.agnim.arcayitvā.tu.gandha.mālyaiḥ.sadhūpakaiḥ.// RgV_2,5.23

tā.eva.devatāḥ.pañca.kāmair.arcanti.pañcabhiḥ./
ratnair.apatyaiḥ.paśubhir.makhair.dīrgheṇa.ca.āyuṣā.// RgV_2,5.24

atha.veda.ādi.gītāyāḥ.prasāda.jananam.vidhim./
gāyatryāḥ.sampravakṣyāmi.dharma.kāma.artha.mokṣadam.// RgV_2,6.25

nitye.naimittike.kāmye.tritaye.tu.parāyaṇam./
gāyatryās.tu.param.na.asti.iha.loke.paratra.ca.// RgV_2,6.26

medhya.anna.mita.bhug.maunī.triḥ.snāna.arcana.tatparaḥ./
japel.lakṣa.trayam.dhīmān.ananya.mānasa.kriyaḥ.// RgV_2,6.27

karmabhir.yojayet.paścāt.kramaśaḥ.sva.icchayā.api.vā./
yāvat.kāryam.sa.kurvīta.na.lopet.tāvat.tad.vratam.// RgV_2,6.28

ādityasya.udaye.snātvā.sahasram.pratyaham.japet./
āyur.ārogyam.aiśvaryam.dhanam.ca.labhate.dhruvam.// RgV_2,6.29

tri.rātra.upoṣitaḥ.samyag.ghṛtam.hutvā.sahasraśaḥ./
sahasra.lābham.āpnoti.huta.aśe.khādira.indhane.// RgV_2,7.30

pālāśa.samidhām.caiva.ghṛta.aktānām.huta.aśane./
sahasra.lābham.āpnoti.rāhu.sūrya.samāgame.// RgV_2,7.31

hutvā.tu.khādire.vahnau.saghṛtam.rakta.candanam./
sahasram.homam.āpnoti.rāhu.sūrya.samāgamet.// RgV_2,7.32

rakta.candana.miśram.tu.saghṛtam.havya.vāhane./
hutvā.gomayam.āpnoti.sahasram.go.dhanam.dvijaḥ.// RgV_2,7.33

yasyās.tu.gor.gomayena.guṭikānām.sahasraśaḥ./
hutvā.tām.gām.avāpnoti.ghṛta.aktānām.huta.aśane.// RgV_2,7.34

yavair.aśvāṃs.tilair.hastīn.mahiṣyo.yāvakais.tathā./
śālī.tāṇḍula.homena.kanyā.lābham.avāpnuyāt.// RgV_2,8.35

jātī.campaka.rāja.arka.kusumānām.sahasraśaḥ./
hutvā.vastrāṇy.avāpnoti.ghṛta.aktānām.huta.aśane.// RgV_2,8.36

sūrya.bimbe.jala.madhye.toyam.hutvā.sahasraśaḥ./
sahasram.prāpnuyādd.haimam.raupyam.indumaye.hute.// RgV_2,8.37

alakṣmī.pāpa.samyukto.mala.vyādhi.vināyakaiḥ./
mucyet.sahasra.japtena.snāyād.yas.tu.jalena.vai.// RgV_2,8.38

yām.diśam.sapta.japtena.loṣṭena.sampracāṭayet./
caura.agni.māruta.utthāni.bhayāni.na.bhavanti.vai.// RgV_2,8.39

kṣīra.āhāro.japel.lakṣam.apamṛtyum.vyapohati./ RgV_2,9.40

ghṛta.āśī.prāpnuyān.medhyām.bahu.vijñāna.saṃcayam.// RgV_2,10.40

hutvā.vetasa.patrāṇi.ghṛta.aktāni.huta.aśane./
lakṣād.varṣāpayed.devam.sārvabhaumam.na.saṃśayaḥ.// RgV_2,10.41

lakṣeṇa.bhasma.homasya.kṛtyā.hy.uttiṣṭhate.jalāt./
āditya.abhimukhaḥ.sthitvā.na.abhimātre.jale.śuciḥ.// RgV_2,10.42

tilānām.lakṣa.homena.ghṛta.aktānām.huta.aśane./
sarva.kāma.samṛddha.ātmā.parām.siddhim.avāpnuyāt.// RgV_2,10.43

yavānām.lakṣa.homena.ghṛta.aktānām.huta.aśane./
sarva.kāma.samṛddha.ātmā.param.sthānam.avāpnuyāt.// RgV_2,10.44

ghṛtasya.āhuti.lakṣeṇa.sarvān.kāmān.avāpnuyāt./
pañca.gavya.aśano.lakṣam.japej.jāti.smaro.bhavet.// RgV_2,10.45

tad.eva.hy.anale.hutvā.prāpnoti.bahuśo.dhanam./
anna.adya.havanān.nityam.anna.adyam.ca.bhavet.sadā.// RgV_2,10.46

juhuyāt.sarva.sādhyānām.āhuty.ayuta.saṃkhyayā./
rakta.siddha.arthakān.hutvā.sarvānt.sādhayate.ripūn.// RgV_2,10.47

lavaṇam.madhu.samyuktam.hutvā.sarvam.vaśo.bhavet./
hutvā.hu.kara.vīrāṇi.raktāni.janayej.jvaram.// RgV_2,10.48

hutvā.vaibhītakam.tailam.deśād.eva.pracāṭayet./
hutvā.tu.nimba.patrāṇi.vidveṣam.janayen.nṛṇām.// RgV_2,10.49

raktānām.taṇḍulānām.tu.ghṛta.aktānām.huta.aśane./
hutvā.balam.avāpnoti.śatrubhir.na.jīyate.// RgV_2,10.50

pratyānayana.siddhy.artham.madhu.sarpiḥ.samanvitam./
gavyam.kṣīram.pradīpte.gnau.juhvatas.tat.praśāmyati.// RgV_2,11.51

brahma.cārī.mita.āhāro.yaḥ.sahasra.trayam.japet./
saṃvatsareṇa.labhate.dhana.aiśvaryam.na.saṃśayaḥ.// RgV_2,11.52

śamī.bilva.palāśānām.arkasya.tu.viśeṣataḥ./
puṣpāṇām.samidhām.caiva.hutvā.haimam.avāpnuyāt.// RgV_2,11.53

abrahma.tryambaka.ādīnām.yasya.āyatanam.āśritaḥ./
japel.lakṣam.nirāhāraḥ.sa.tasya.varado.bhavet.// RgV_2,11.54

bilvānām.lakṣa.homena.ghṛta.aktānām.huta.aśane./
parām.śriyam.avāpnoti.yadi.na.bhrūṇahā.bhavet.// RgV_2,11.55

padmānām.lakṣa.homena.ghṛta.aktānām.huta.aśane./
prāpnoti.rājyam.nikhilam.asapatnam.akaṇṭakam.// RgV_2,12.56

pañca.viṃśati.lakṣeṇa.dadhi.kṣīra.ghṛta.aśanaḥ./
sva.dehe.sidhyate.jantuḥ.kauśikasya.matam.yathā.// RgV_2,12.57

eka.aham.pañca.gavya.āśī.eka.aham.māruta.aśanaḥ./
eka.aham.brāhmaṇa.anna.āśī.gāyatrī.japa.ucyate.// RgV_2,12.58

śatena.gāyatryā.snātvā.śatam.antar.jale.japet./
śatena.apas.tataḥ.pītvā.sarva.pāpaiḥ.pramucyate.// RgV_2,12.59

godhnaḥ.pitṛghno.mātṛghno.brahmahā.guru.talpaṇaḥ./
suvarṇa.ratna.hārī.ca.yaś.ca.vipraḥ.surām.pibet.// RgV_2,12.60

ayājya.yājanam.kṛtvā.kṛtvā.vā.karma.garhitam./
na.sīdet.pratigṛhṇāno.mahīm.api.sasāgarām.// RgV_2,12.61

ye.ca.asya.duhsthitā.loke.grahāḥ.sūrya.ādayo.bhuvi./
te.yānti.saumyatām.sarve.śivā.iti.na.saṃśayaḥ.// RgV_2,12.62

kṛṇuṣva.iti.japant.sūktam.rakṣoghnam.dasyubhir.vṛtaḥ./
arātīnām.haret.prāṇān.rakṣāṃsy.api.na.nāśayet.// RgV_2,13.63

upatiṣṭheta.yo.vahnim.pari.ity.ṛcā.dine.dine./
tam.rakṣati.svayam.vahnir.viśvato.viśvato.mukhaḥ.// RgV_2,13.64

ko.adya.iti.tu.sūktena.yo.nityam.śakram.arcati./
japed.vā.atha.namas.kāraiḥ.śakrato.labhate.varān.// RgV_2,13.65

kayā.iti.vāmadevyena.kuryāt.svastyayanam.niśi./
japed.vā.saṃdhi.velāsu.brahma.etat.kuśika.uditam.// RgV_2,13.66

haṃsaḥ.śuciṣad.ity.ṛcā.śucir.īkṣed.divākaram./
anta.kāle.japann.eti.brahmaṇaḥ.sadma.śāśvatam.// RgV_2,13.67

kṛṣim.prapadyamānas.tu.sthālī.pākam.yathā.vidhi./
juhuyāt.kṣetra.madhye.tu.śunam.vāhās.tu.pañcabhiḥ.// RgV_2,13.68

yathā.liṅgam.tu.viharel.lāṅgalam.kṛṣīvalaḥ./
indrāya.ca.marudbhyaś.ca.parjanyāya.bhagāya.ca.// RgV_2,13.69

pūṣṇe.dhānyāya.sītāyai.śunā.sīram.atha.uttaram./
hutvā.tu.pṛthag.etāsām.yajed.etāś.ca.devatāḥ.// RgV_2,14.70

gandha.mālya.upahāraiś.ca.phala.lājā.surā.āsavaiḥ./
pravapaṇe.pralavane.khala.sīta.upahārayoḥ.// RgV_2,14.71

etā.eva.yajen.nityam.devatā.vidhinā.śuciḥ./
amogham.karma.bhavati.kṛṣir.vardhati.sarvadā.// RgV_2,14.72

kṣetrasya.patinā.ity.etat.kṣaitrapatyam.tṛcam.japet./
īkṣet.sūryam.dvijo.nityam.vindate.kṣetram.uttamam.// RgV_2,14.73

ākhu.utkareṣu.caruṇā.yajed.etena.mūṣikān./
citra.id.rāja.ity.anayā.stutvā.ca.ākhu.patim.sadā.// RgV_2,14.74

brāhmaṇān.bhojayed.atra.kīnāśāṃś.caiva.bhojayet./
apramattaḥ.śānti.paraḥ.svayam.eva.kṛṣim.vrajet.// RgV_2,15.75

bhūmi.bhaṅgo.gavām.hiṃsā.tṛṇa.kīṭa.ādi.nāśanam./
eteṣu.yat.kṛtam.pāpam.khala.dānena.śudhyati.// RgV_2,15.76

dhānyānām.viṃśakam.bhāgam.śrotriyebhyo.nivedayet./
viṃśakasya.hi.dānena.kṛṣi.doṣāt.pramucyate.// RgV_2,15.77

samudrād.iti.sūktena.yaḥ.sadā.juhuyād.ghṛtam./
pūrva.uktena.eva.kalpena.samyata.ātmā.jita.indriyaḥ.// RgV_2,15.78

vi.jyotiṣā.iti.jvalayed.yatra.icchej.jātavedasi./
tam.agniḥ.sarvataḥ.pāti.bhadreṇa.draviṇena.ca.// RgV_2,15.79

viśvāni.na.iti.dvābhyām.ṛgbhyām.yo.vahnim.arcati./
sa.taraty.āpadaḥ.sarvā.yaśaḥ.prāpnoti.ca.akṣayam.// RgV_2,15.80

hutvā.vahni.rūpa.stheyaḥ.prāṇa.artham.havya.vāhanaḥ./
agne.tvam.iti.sūktena.dhanam.āyuś.ca.vāñchatā.// RgV_2,15.81

ya.ic.ched.vividham.vittam.sattvam.ca.anupamam.mahat./
uro.ṣṭa.iti.sūktena.upatiṣṭhet.śatakratum.// RgV_2,16.82

prajā.kāmo.yajej.nityam.caruṇā.deva.patnayaḥ./
upahṛtya.upahāram.ca.śeṣam.bhuñjīta.vāg.yataḥ.// RgV_2,16.83

ucchiṣṭam.ca.pradātavyam.bhāryāyai.putram.icchatā./
dhenvāḥ.sarūpa.vatsāyāḥ.payasā.sādhayec.carum.// RgV_2,16.84

anurūpām.prajām.āśu.labhate.na.atra.saṃśayaḥ./
svastyātreyam.japen.nityam.prātaḥ.prātar.dvijaḥ.śuciḥ.// RgV_2,16.85

etat.svastyayanam.puṇyam.sarva.kalmaṣa.nāśanam./
suhṛdam.jñātinam.caiva.gacchantam.anumantrayet.// RgV_2,16.86

svasti.panthām.iti.procya.svastimān.vrajate.adhvani./
vijihīṣva.vanaspate.tad.idam.cyāvanam.smṛtam.// RgV_2,17.87

yam.cyāvayitu.kāmaḥ.syāc.cyāvayet.tam.idam.japan./
dviṣantam.vā.padā.ākramya.bhūmau.pāṃsumayīm.kṛtim.// RgV_2,17.88

niṣpekṣyann.iva.saṃgrāmāc.cyavate.na.atra.saṃśayaḥ./
striyam.garbha.pramūḍhām.vā.pāyayed.anumantritam.// RgV_2,17.89

udakam.cyāvanena.eva.garbho.adhaḥ.cyavate.sukham./
acchā.vada.iti.sūktam.tu.vṛṣṭi.kāmaḥ.prayojayet.// RgV_2,17.90

nirāhāraḥ.khinna.vāsā.acireṇa.pravarṣati./
hutvā.ayutam.vaitasīnām.kṣīra.aktānām.huta.aśane.// RgV_2,17.91

mahad.varṣam.avāpnoti.sūktena.ācchā.vadena.hi./
ya.icched.varadām.devīm.śriyam.nityam.kule.sthitām.// RgV_2,17.92

sa.śuciḥ.prayato.bhūtvā.juhuyād.ājyam.anvaham./
śriyaḥ.pañca.daśa.ṛcam.ca.śrī.kāmaḥ.satatam.japet.// RgV_2,18.93

āvāhayet.śriyam.padme.pañcabhiḥ.kanako.api.vā./
upahārān.upaharet.śuklān.bhakṣān.payo.dadhi.// RgV_2,18.94

sthālī.pākam.ca.śālīnām.payasā.samprakalpayet./
cāndrāyaṇa.kṛta.ātmā.tu.prapadyet.prayataḥ.śriyai.// RgV_2,18.95

sarva.auṣadhībhiḥ.phāṇṭābhiḥ.snātvā.adbhiḥ.pāvanair.api./
upaitu.mām.deva.sakha.iti.rājño.abhiṣecanī.// RgV_2,18.96

manasaḥ.kāmam.ity.eṣā.paśu.kāma.abhiṣecanī./
kadarmena.iti.yaḥ.snāyāt.prajā.kāmaḥ.śuci.vrataḥ.// RgV_2,18.97

aśva.pūrṇām.iti.snāyād.rājya.kāmaḥ.śuci.vrataḥ./
rohite.carmaṇi.snāyād.brāhmaṇas.tu.yathā.vidhi.// RgV_2,19.98

rājā.carmaṇi.vaiyāghre.kṣatriyas.tv.atha.raurave./
basta.carmaṇi.vaiśyas.tu.homaḥ.kāryas.tv.anantaram.// RgV_2,19.99

candrām.iti.tu.padmāni.juhuyāt.sarpiṣā.dvijaḥ./
āditya.varṇa.ity.anayā.bilva.homo.vidhīyate.// RgV_2,19.100

bilva.idhma.eva.vā.agniḥ.syāt.sthālīś.ca.juhuyād.dvijaḥ./
daśa.sāhasriko.homaḥ.śrī.kāmaḥ.prathamo.vidhiḥ.// RgV_2,19.101

hutvā.tu.prayutam.samyag.anantām.vindate.śriyam./
ayutam.śatakṛtvas.tu.hutvā.śuklāni.sarpiṣā.// RgV_2,19.102

anantām.avyavacchinām.śāśvatīm.vindate.śriyam./
aśaktau.japa.eva.ukto.daśa.sāhasriko.varaḥ.// RgV_2,20.103

aptvā.nu.prayutam.samyag.anantām.vindate.śriyam./
ayutam.śatakṛtvas.tu.japtvā.śriyam.upāśnute.// RgV_2,20.104

apsv.eva.juhuyān.nityam.padmāny.ayutaśo.niśi./
dṛṣṭvā.śriyam.tu.uparamet.kilāsatvād.bibheta.vai.// RgV_2,20.105

bilva.āśī.bilva.nilayo.juhuyād.bilvāni.sarpiṣā./
eka.viṃśati.rātreṇa.parām.siddhim.niyacchati.// RgV_2,20.106

yena.yena.ca.kāmena.juhoti.prayataḥ.śriyai./
padmāny.atha.api.bilvāni.sa.sa.kāmaḥ.samṛdhyati.// RgV_2,20.107

na.jātu.kṛpaṇa.arthāya.śriyam.āvāhayet.kvacit./
na.yat.kiṃcana.kāmena.homaḥ.kāryaḥ.kathaṃcana.// RgV_2,21.108

mahad.vā.prārthyamānena.rājya.kāmena.vā.punaḥ./
vācaḥ.param.prārthayitā.yatnād.yuktaḥ.śriyam.yajet.// RgV_2,21.109

agnir.etv.iti.sūktena.juhuyād.ājyam.anvaham./
ojasvinīm.avāpnoti.prajām.dharmavatīm.śubhām.// RgV_2,21.110

acchā.na.ity.ṛcā.dīptam.upatiṣṭhed.vibhāvasum./
prajām.prāpya.jayet.śatrūṃs.tarate.duritāni.ca.// RgV_2,21.111

ā.gāva.iti.sūktena.goṣṭhagā.loka.mātaraḥ./
upatiṣṭhed.vrajantīś.ca.ya.icchet.tāḥ.sadā.akṣayāḥ.// RgV_2,21.112

tvām.iddhi.iti.pragāthena.upatiṣṭhet.śatakratum./
madhya.ahne.saṃdhyayoś.caiva.japan.dhanam.avāpnuyāt.// RgV_2,21.113

upa.iti.tisṛbhī.rājño.dundubhīn.saṃspṛśed.raṇe./
ojo.balam.avāpnoti.śatrūṃś.caiva.niyacchati.// RgV_2,22.114

pāṇinā.tṛṇam.ādāya.yajña.ayajña.iti.yo.abhyaset./
so.adhītasya.asya.sūktasya.phalam.prāpnoti.na.atṛṇaḥ.// RgV_2,22.115

sūkta.ante.ca.tṛṇam.tv.agnāv.iriṇe.vā.udake.api.vā./
nikṣipet.tat.prayatnena.tyaktvā.anyatra.bhaya.āvaham.// RgV_2,22.116

tṛṇa.pāṇir.japan.sūktam.rakṣoghnam.dasyubhir.vṛtaḥ./
na.bhayam.vindate.kiṃcid.rakṣobhyo.aribhya.eva.ca.// RgV_2,22.117

gṛhāt.prapadyamānas.tu.panthānam.dhana.kāmyayā./
japet.so.adhvani.yatnena.api.panthām.iti.vrajan.// RgV_2,22.118

ye.ke.ca.jmā.ity.ṛcam.tv.etām.dhyāyan.niśi.diva.okasaḥ./
agnau.hutvā.etayā.ca.ājyam.dīrgham.āyur.avāpnuyāt.// RgV_2,22.119

vayam.u.tvā.iti.sūktam.tu.pauṣṇam.draviṇa.vardhanam./
nityam.japet.śucir.bhūtvā.dhanam.vindaty.abhīpsitam.// RgV_2,23.120

yasya.naṣṭam.bhavet.kiṃcid.dravyam.gaur.dvipadam.dhanam./
naśyed.vā.adhvani.yo.mohāt.sampūṣan.sa.japen.niśi.// RgV_2,23.121

iyam.ity.etad.ādy.antam.sūktam.sārasvatam.dvijaḥ./
nityam.japet.śucir.bhūtvā.vāgmī.bhavati.buddhimān.// RgV_2,23.122

sam.vām.iti.tu.yat.sūktam.aṣṭa.ṛcam.traiṣṭubham.smṛtam./
taj.japan.prayato.nityam.iṣṭān.kāmānt.samaśnute.// RgV_2,23.123

yo.adri.bhit.tu.yat.sūktam.tat.sapatna.nibarhaṇam./
bṛhaspatim.namas.kṛtvā.sapatnānt.stṛṇute.bahūn.// RgV_2,23.124

enasvī.vā.abhiśasto.vā.kṛtvā.vā.karma.garhitam./
somā.raudram.japet.sūktam.kṛtsnam.eno.vyapohati.// RgV_2,24.125

juhuyād.vā.ya.etābhir.ṛgbhir.nityam.ghṛta.vrataḥ./
vāruṇebhyo.sa.pāśebhyo.mucyate.śam.tathā.āpnuyāt.// RgV_2,24.126

jīmūta.sūktasya.vidhim.yathā.liṅgam.avekṣya.vai./
ṛgbhiḥ.karmāṇi.kurvīta.ratha.aṅgānām.yathā.vidhi.// RgV_2,24.127

saṃgrāmam.tu.prayātasya.rājñaś.ca.etat.prayojayet./
sarvāṇy.aṅgāni.rathyāṃś.ca.sadaśvāṃś.ca.anumantrayet.// RgV_2,24.128

yam.eva.deśam.gaccheta.śatrum.vā.apy.anumantritaḥ./
na.ajitvā.vinivarteta.param.hi.brahmaṇo.balam.// RgV_2,24.129

putrān.āyur.atha.ārogyam.ya.icched.avyayam.sukham./
so.agnim.nara.iti.sūktena.juhuyād.ājyam.anvaham.// RgV_2,25.130

pra.agnaye.atha.tribhiḥ.sūktaiḥ.saṃdhyayor.japam.ārabhet./
na.rakṣobhyo.bhayam.vetti.dhanam.prāpnoti.ca.akṣayam.// RgV_2,25.131

abhi.tvā.yaḥ.pragāthena.nityam.arcati.vrajiṇam./
sa.śriyam.vipulām.bhuṅkte.prāpnoti.ca.dhana.āyuṣī.// RgV_2,25.132

śaṃvatīḥ.śam.na.indra.agnī.ity.ete.satatam.japet./
na.rakṣobhyo.na.bhūtebhyo.vyādhibhyo.vā.bhayam.bhavet.// RgV_2,25.133

niveṣṭu.kāmo.roga.ārto.bhaga.sūktam.sadā.abhyaset./
niveśam.vindate.kṣipram.rogebhyaś.ca.pramucyate.// RgV_2,25.134

imā.iti.japen.nityam.raudram.sūktam.dvijaḥ.śuciḥ./
taj.japan.prajayā.vittaiḥ.svayam.caiva.na.riṣyati.// RgV_2,26.135

uttitīrṣur.apo.yas.tu.śaṅket.srotyā.samāgame./(?)
samudra.jyeṣṭhā.iti.japet.sūktam.etad.bhaya.apaham.// RgV_2,26.136

āditya.daivate.sūkte.ripughne.roga.nāśane./
japet.prātaḥ.śucir.bhūtvā.ripu.rogaiḥ.pramucyate.// RgV_2,26.137

vāstoṣpate.prati.ity.etat.sūktam.vāstoṣpatam.japet./
snātaḥ.kṛtvā.vaiśvadevam.param.brahma.idam.ucyate.// RgV_2,26.138

amīvahā.iti.sūktena.bhūtāni.svāpayen.niśi./
na.hi.prasvāpanam.kiṃcid.īdṛśam.vidyate.kvacit.// RgV_2,26.139

sambādhe.viṣame.durge.baddho.vā.nirgataḥ.kvacit./
palāyan.vā.gṛhīto.vā.taskaraiḥ.sa.japed.idam.// RgV_2,27.140

amīvahā.viśvavatīm.uddhṛtya.anyāḥ.prayojayet./
sūktam.etaj.japet.sarvam.iti.manyeta.śaunakaḥ.// RgV_2,27.141

tri.rātrim.niyato.anaśnan.śrapayet.pāyasam.carum./
tena.āhuti.śatam.pūrṇam.juhuyāt.sarpiṣā.dvijaḥ.// RgV_2,27.142

samuddiśya.mahā.devam.tryambakam.tryambaka.ity.ṛcā./
etat.parva.śatam.kṛtvā.jīved.abda.śatam.sukhī.// RgV_2,27.143

tat.cakśur.ity.ṛcā.snāta.upatiṣṭhed.divākaram./
udyantam.madhyagam.caiva.dīrgham.āyur.jijīviṣuḥ.// RgV_2,27.144

rātryā.apara.kāle.ya.utthāya.prayataḥ.śuciḥ./ RgV_2,27.145

vyuṣā.ity.upatiṣṭheta.ṣaḍbhiḥ.sūktaiḥ.kṛta.añjaliḥ.// RgV_2,28.145

prāpnuyāt.sa.hiraṇya.ādi.nānā.rūpam.dhanam.bahu./
gā.aśvān.puruṣān.dhānyam.striyo.vāsāṃsy.aja.avikam.// RgV_2,28.146

dhruvāsu.tv.āsu.kṣitiṣu.japan.baddhaḥ.pramucyate./
tiṣṭhan.rātrau.japed.enām.vipāśaḥ.samprapadyate.// RgV_2,28.147

aho.rātram.sthitaś.caivam.anaśnant.syād.viceṣṭitaḥ./
ayaḥ.pāśaḥ.sphuṭanty.asya.dāru.pāśās.tathaiva.ca.// RgV_2,28.148

syonā.iti.pṛthivīm.devīm.prapadyen.niyataḥ.sadā./
japed.enām.ca.tatra.api.bhūmi.pāśāt.pramucyate.// RgV_2,28.149

yat.kiṃcit.pātakam.kuryāt.karmaṇā.manasā.girā./
yat.kiṃca.idam.varuṇa.iti.ṛcam.japtvā.pramucyate.// RgV_2,29.150

agamyā.gamane.ca.etat.prāyaścittam.vidhīyate./
anyatra.guru.talpāc.ca.tasmāt.pāpāt.pramucyate.// RgV_2,29.151

dvādaśa.aham.abhuñjānaḥ.sva.gotra.āgamane.japet./
ardha.māsam.abhuñjānaḥ.sakhi.dāreṣu.saṃvasan.// RgV_2,29.152

idam.āpaḥ.pravahata.yat.kim.ca.idam.ṛcam.punaḥ./
iti.ca.etā.japed.apaḥ.praviśya.eteṣu.karmasu.// RgV_2,29.153

indrā.viṣṇū.namas.kṛtya.juhuyād.ājyam.anvaham./
sūktābhyām.para.etābhyām.ya.icched.bhūtim.ātmanaḥ.// RgV_2,29.154

āsya.daghnam.vigāhya.ambhaḥ.prān.mukhaḥ.prayataḥ.śuciḥ./
sūktābhyām.tisra.etābhyām.upatiṣṭhed.divākaram.// RgV_2,30.155

anaśnatā.tu.japtavyam.vṛṣṭi.kāmena.yatnataḥ./
pañca.rātre.vyatīte.tu.mahad.varṣam.avāpnuyāt.// RgV_2,30.156

yo.aribhiḥ.pratipadyeta.abhiśasyeta.vā.mṛṣā./
upoṣya.ekam.tri.rātram.sa.juhuyād.ājyam.anvaham.// RgV_2,30.157

indrā.soma.iti.sūktam.tu.japec.ca.etat.śata.avaram./
kiṃcid.dadyād.dvijebhyo.ante.stṛṇute.sarva.śātravān.// RgV_2,30.158

yasya.lupyed.vratam.mohād.vrātyair.vā.saṃspṛśed.dvijaḥ./
upoṣya.ājyam.ca.juhuyāt.tvam.agne.vratapā.iti.// RgV_2,30.159

pra.saṃrājam.iti.tv.etaj.japann.īkṣed.divākaram./
udyantam.upatiṣṭheta.snātvā.snātvā.dine.dine.// RgV_2,31.160

abhiyukto.bhaved.yas.tu.vivaded.vā.api.kenacit./
nirjitya.sagaṇān.śatrūn.kṣipram.vādam.parājayet.// RgV_2,31.161

śam.agir.agnibhiś.ca.iti.prapadyed.vāyu.bhāskarau./
agnim.prathamataḥ.stutvā.mahat.kṛcchrāt.pramucyate.// RgV_2,31.162

na.hi.iti.yaś.catuṣkeṇa.snātvā.vai.prātar.utthitaḥ./
dvau.māsāv.upatiṣṭheta.sa.trāyati.bhayāt.svayam.// RgV_2,31.163

tṛcam.japtvā.āyad.ity.etat.snātvā.abhyarcya.puraṃdaram./
prāpnuyān.mānasān.kāmān.sampūjya.vasu.rociṣaḥ.// RgV_2,31.164

ādyāni.trīṇi.sūktāni.pañca.ca.agre.bṛhann.iti./
ṣaṭ.tathā.antyāni.sūktāni.agnim.nara.ito.iti.ca.// RgV_2,31.165

prakṛtāni.iti.ca.adhyāyam.bhojanāt.prāk.paṭhed.idam./
sarvān.kāmān.avāpnoti.mucyeta.sarva.kilbiṣaiḥ.// RgV_2,31.166

prāg.bhojanam.idam.brahma.mānavānām.maharṣiṇām./
pūrva.ahṇe.japato.nityam.artha.siddhiḥ.parā.bhavet.// RgV_2,32.167

agninā.ity.āśvinam.sūktam.catur.viṃśakam.anvaham./
japet.prātaḥ.śucir.bhūtvā.nāsatyāv.arcya.suvrataḥ.// RgV_2,32.168

sa.prāpnuyāt.parām.ṛddhim.draviṇam.ca.ūrjam.eva.ca./
samidhā.iti.juhoty.agnau.sūktena.pratyṛcam.ghṛtam.// RgV_2,32.169

sa.siddhim.atulām.prāpya.samānām.jīvate.śatam./
dvi.catvāriṃśakena.iha.sūktena.agha.iti.vajriṇam.// RgV_2,32.170

sakhyam.labdhvā.mahā.indreṇa.sapatnānt.stṛṇute.bahūn./
prāśnīyāj.japato.atra.asti.praśnam.kṛtvā.pramāṇataḥ.// RgV_2,32.171

tasmāt.pūrva.āhṇiko.adhyāyaḥ.smṛto.ayam.ripu.nāśanaḥ./
vāśam.mahī.iti.ca.japtvā.prāpnoty.ārogyam.eva.ca.// RgV_2,33.172

duhsvapnaghnīḥ.parā.japtvā.prātaḥ.pāpaiḥ.pramucyate./
śam.no.bhava.iti.dvābhyām.tu.bhuktvā.annam.prayataḥ.śuciḥ.// RgV_2,33.173

hṛdayam.pāṇinā.spṛṣṭvā.jyog.jīved.agadaḥ.sukhī./
yato.bhayam.vijānīyāt.tasyām.diśi.yata.vrataḥ.// RgV_2,33.174

śucau.deśe.agnim.ādhāya.juhuyād.indram.arcya.ca./
yata.ity.ājyam.utpūtam.ṣaḍbhir.gandhān.nivedya.ca.// RgV_2,33.175

pāyasam.dadhi.mantham.vā.apūpān.vā.apy.upahārayet./
aho.rātram.upoṣya.ekam.tilān.vā.ghṛtam.eva.vā.// RgV_2,33.176

ut.tvā.mandantv.iti.snāto.hutvā.śatrūn.pramāpayet./
baddho.vā.apy.abaddho.vā.vāg.yataḥ.prayato.japet.// RgV_2,34.177

tyā.nv.ity.āditya.daivatyam.sadyo.mucyeta.bandhanāt./
yad.dyāvā.iti.japen.nityam.pragātham.niyataḥ.śuciḥ.// RgV_2,34.178

sa.kīrtim.atulām.prāpya.sarvān.kāmānt.samaśnute./
tvam.no.agna.iti.sūktena.hutvā.arcya.agnim.ghṛtena.tu.// RgV_2,34.179

pālito.viśvato.dīptyā.prāpnuyād.vahninā.rayim./
ā.tu.sūktena.satatam.dhanam.yāvat.puraṃdaram.// RgV_2,34.180

prasamit.pāṇaye.tasmai.dhanam.yacchati.vṛtrahā./ RgV_2,34.181

kanyā.vār.iti.sūktam.tu.satatam.niyato.japet.// RgV_2,35.181

tvag.doṣiṇīm.tathā.alomnīm.kṣipram.tasmāt.pramocayet./
yad.adya.kac.ca.ity.udite.ravau.stutvā.puraṃdaram.// RgV_2,35.182

gṛṇann.apohate.ripram.vaśyam.vā.kurute.jagat./
yad.vāg.iti.dvṛcena.etya.gaurīm.yo.arcati.suvrataḥ.// RgV_2,35.183

tasya.na.asaṃskṛtā.vāṇī.mukhād.uccarate.kvacit./
baṇ.mahām.iti.dṛṣṭvā.arkam.upatiṣṭhed.dvṛcam.paṭhan.//(vaṇ.mahām) RgV_2,35.184

bruvann.apy.anṛtām.vāṇīm.lipyate.na.anṛtena.saḥ./
pūrṇe.candramasi.jyotsnām.iyam.yā.ity.anusevayet.// RgV_2,35.185

candra.dṛṣṭis.tv.animiṣo.varcasvī.dṛṣṭimān.bhavet./
prajā.ha.iti.japant.snātvā.na.yonim.pratijāyate.// RgV_2,35.186

mātā.iti.gām.upaspṛśya.japan.gās.tu.samaśnute./
vacovidam.iti.tv.etām.japan.vācam.samaśnute.// RgV_2,35.187

pāvamānam.param.hy.etan.navamam.maṇḍalam.japet./
snātvā.śuciḥ.śucau.deśe.sapavitraḥ.sakāñcanaḥ.//E RgV_2,35.188

svādiṣṭhayā.iti.gāyatrīḥ.pāvamānīr.japed.dvijaḥ./
pavitrāṇām.pavitram.tu.pāvamānīr.ṛco.japet.// RgV_3,1.1

prayato.apsu.nimajya.āśu.sarva.pāpaiḥ.pramucyate./
etāsām.kīrtanam.puṇyam.smaraṇam.dhāraṇam.tathā.// RgV_3,1.2

yāthāyathyena.ca.jñātvā.brahma.lokam.samaśnute./
eteṣām.tu.yathā.uktānām.guṇavad.yad.yad.uttaram.// RgV_3,1.3

kīrtanāt.tu.bhavet.pūtaḥ.smaraṇāt.smarate.param./
dhāraṇād.brahmatām.eti.pūta.ātmā.vijita.indriyaḥ.// RgV_3,1.4

yāthātathyena.ca.jñātvā.brahmaṇo.vindate.padam./
śrāvayed.devatā.kṛtye.brāhmaṇān.bhuñjato.agrataḥ.// RgV_3,1.5

prīṇāti.devatām.tac.ca.samardhayati.karma.ca./
pitrye.pitrīn.prīṇayanti.śrāvitāḥ.prayata.ātmanā.// RgV_3,2.6

kṛtvā.doṣānt.sumahato.apy.apeya.ādīn.prapīya.ca./
japtvā.tarat.samandīyam.praviśya.apaḥ.tryahāt.śuciḥ.// RgV_3,2.7

akṣayyam.ca.bhaved.dattam.pitṛbhyaḥ.paramam.madhu./
yaḥ.pāvamānīr.adhyeti.pūta.ātmā.vijita.indriyaḥ.// RgV_3,2.8

tasya.kāma.dughā.bhūtvā.upatiṣṭhanti.dhenavaḥ./
āyur.balam.yaśo.vittam.prajām.kīrtim.anāmayam.// RgV_3,2.9

svādhyāya.puṇyam.atulam.pūtaḥ.prāpnoti.ca.akṣayam./
aśaktas.tu.japed.yuktāḥ.pavitrasya.ca.yāḥ.parāḥ.// RgV_3,2.10

sapta.ṛṣibhiś.ca.yāḥ.proktāḥ.pavitrasya.ca.yāḥ.parāḥ./
ṛcām.dviṣaṣṭiḥ.proktā.iyam.pavasva.ity.ṛṣi.sattamaiḥ.// RgV_3,2.11

sarva.kalmaṣa.nāśāya.pāvanāya.śivāya.ca./
svādiṣṭhayā.iti.sūktānām.sapta.ṣaṣṭir.iha.uditā.// RgV_3,3.12

daśa.uttarāṇy.ṛcām.caiva.pāvamānīḥ.śatāni.ṣa]./
etaj.juhvan.japaṃś.caiva.ghoram.mṛtyu.bhayam.jayet.// RgV_3,3.13

vyādhibhyaḥ.parimokṣam.ca.labhate.na.atra.saṃśayaḥ./
pratigṛhya.apratigrāhyam.bhuktvā.ca.annam.vigarhitam.// RgV_3,3.14

japaṃs.taratsamandīyam.praviśya.apaḥ.tryahāt.śuciḥ./
pāvamānam.param.hy.etad.rapasām.apanodanam.// RgV_3,3.15

prāṇān.āyamya.ca.dhyāyed.ante.devān.pitṝn.ṛṣīn./
upoṣya.ājyam.ca.juhuyād.agnim.somam.ca.pūjayet.// RgV_3,3.16

sarasvatīm.ca.arcayeta.payo.ambu.madhu.sarpiṣā./
ādhyātmikam.pavitram.te.sūktam.japtvā.āplutaḥ.śuciḥ.// RgV_3,3.17

gatim.iṣṭām.avāpnoti.vindate.ca.iha.vṛddayaḥ./
[.maṇḍalam.pāvamānam.tu.japel.lakṣam.upoṣitaḥ./
nāśayed.brahmahatyām.vai.vasiṣṭha.vacanam.yathā./](not in Bhat)
nānānam.iti.sūktāni.anta.kāle.japet.sakṛt.// RgV_3,4.18

japtvā.caiva.param.sthānam.amṛtatvam.ca.gacchati./
āpo.hi.ṣṭha.iti.niyataḥ.prayuñjīta.sadā.dvijaḥ.// RgV_3,4.19

snāna.artham.śuddhi.kāmas.tu.japeta.triḥ.samāhitaḥ./
apsu.caiva.nimajjitvā.triḥ.paṭhet.susamāhitaḥ.// RgV_3,4.20

brahmahā.tu.kapālena.khaṭva.aṅgī.cīra.saṃvṛtaḥ./
cared.dvādaśa.varṣāṇi.sva.karma.parikīrtayan.// RgV_3,4.21

ajapan.manasā.eva.etad.āpo.hi.ṣṭha.iti.saṃsmaret./
ūrdhvam.tu.pañcamād.varṣāj.japed.eva.sahasraśaḥ.// RgV_3,4.22

aparas.tu.tri.sāhasro.japaḥ.syāt.pratyaham.sadā./
pūrṇe.tu.dvādaśe.varṣe.brahmahā.vipramucyate.// RgV_3,4.23

sametya.brāhmaṇā.brūyur.atha.tam.carita.vratam./ RgV_3,4.24

acaritam.bhavet.kiṃcid.mithyā.vādī.pateḥ.punaḥ.// RgV_3,5.24

daśa.avarān.daśa.parān.hanyās.tvam.anṛtam.vadan./
om.bho.iti.vaded.viprair.anujñātaḥ.śucir.japet.// RgV_3,5.25

sthālī.pākam.ca.kurvīta.so.agnaya.vrata.cāriṇe./
evam.sa.mucyate.pāpāt.sāvitrīm.pratipadya.ca.// RgV_3,5.26

brahmahā.sa.purā.śakras.tvāṣṭram.hatvā.tv.ṛṣim.prabham./
sindhu.dvīpas.tam.etābhir.abhiṣicya.vyamocayat.// RgV_3,6.27

brahmasvam.ca.guror.dravyam.steyam.kṛtvā.japann.imāḥ./
anena.eva.vidhānena.ṣaḍbhir.varṣaiḥ.pramucyate.// RgV_3,6.28

brahmahā.ca.surāpaś.ca.niyamena.japann.imāḥ./
anena.eva.upacāreṇa.brahmaghna.iva.mucyate.// RgV_3,6.29

brāhmaṇasya.ruṣā.udyamya.japed.etā.nipātya.ca./
tryaham.nipātya.upavased.eka.aham.avagūrya.ca.// RgV_3,6.30

śoṇitam.tu.prahāreṇa.utpādya.sa.kathaṃcana./
tri.rātram.eva.upavasej.japed.etāḥ.prasādya.tam.// RgV_3,6.31

prātar.utthāya.satatam.kuryād.mārjanam.ātmanaḥ./
rātrau.kṛtasya.pāpasya.avijñātasya.niṣkṛtiḥ.// RgV_3,6.32

sāyam.ca.nityam.etābhiḥ.kuryād.mārjanam.ātmanaḥ./
divā.kṛtasya.pāpasya.avijñātasya.niṣkṛtiḥ.// RgV_3,6.33

upatiṣṭheta.rājānam.yamam.sūktena.vai.dvijaḥ./
sthālī.pākam.ca.kurvīta.pakṣayor.yama.daivatam.// RgV_3,7.34

aṣṭamyām.ca.caturdaśyām.yajeta.haviṣā.yamam./
pareyivāṃsam.ity.etat.sūktam.atra.prayojayet.// RgV_3,7.35

purā.āyuṣaḥ.pramīyeta.na.jātu.sa.kathaṃcana./
prīyate.asya.yamo.rājā.smṛtim.ca.ante.prayacchati.// RgV_3,7.36

dharma.rājāya.svāhā.iti.mantra.ante.juhuyādd.haviḥ./
vaiśākhyām.paurṇamāsyām.tu.karma.nityam.prayojayet.// RgV_3,7.37

anaye.parvasu.snātvā.yaḥ.pradadyāt.tila.udakam./
yamāya.sagaṇāya.eva.tad.bhayam.na.sa.vindati.// RgV_3,7.38

mṛtyum.eva.prapadyeta.param.mṛtyo.japan.dvijaḥ./
nakta.bhojī.mita.āhāraḥ.parisaṃvatsaram.sadā.// RgV_3,7.39

na.enam.purā.āyuṣo.mṛtyur.nayate.sasuta.prajam./
phala.āhāro.jayen.mṛtyum.tribhir.varṣair.mita.aśanaḥ.// RgV_3,8.40

ṣaṣṭhe.kāle.tu.bhuñjīta.phalam.mūlam.atha.api.vā./
sthāna.āsanābhyām.vihared.udake.śiśire.vaset.// RgV_3,8.41

grīṣme.pañca.tapās.tu.syād.varṣāsv.abhra.avakāśakaḥ./
evam.yukto.jayen.mṛtyum.rogebhyaś.ca.pramucyate.// RgV_3,8.42

bhrātur.bhāryām.aputrasya.santāna.artham.mṛte.patau./
devaro.anvārurukṣantīm.udīrṣva.iti.nivartayet.// RgV_3,8.43

ṛtu.kāle.tu.samprāpte.ghṛta.abhyakto.atha.vāg.yataḥ./
ekam.utpādayet.putram.na.dvitīyam.kathaṃcana.// RgV_3,8.44

daśa.akṣaram.tu.śānty.artham.bhadram.na.iti.saṃsmaret./
nityam.japet.śucir.bhūtvā.mānasam.vindate.sukham.// RgV_3,8.45

phala.āhāro.bhaven.māsam.māsam.ca.apaḥ.pibet.tataḥ./
vāyu.bhakṣo.bhaven.māsam.japann.etat.sahasraśaḥ.// RgV_3,9.46

manasā.eva.asya.sidhyanti.sarve.kāmāḥ.samīhitāḥ./
divyān.paśyati.gandharvānt.siddhān.paśyati.cāraṇān.// RgV_3,9.47

antardhānam.vrajaty.asmāl.lokād.ākāśago.bhavet./
dūrāt.paśyati.dūrāc.ca.śṛṇoti.parameṣṭhivat.// RgV_3,9.48

pra.devatra.iti.niyato.japeta.maru.dhanvasu./
prāṇa.antike.bhaye.prāpte.kṣipram.ambhaḥ.sa.vindati.// RgV_3,9.49

vaibhītakāṃs.tu.trīn.akṣān.gandhaiḥ.samabhivāsayet./
puṣpair.avakirec.ca.enānt.sthāpayitvā.vihāyasi.// RgV_3,9.50

saṃhatya.pādau.tām.rātrīm.tiṣṭhann.akṣa.stutim.japet./
prā.vepā.mā.ṛcam.tv.etām.manasā.eva.japen.niśi.// RgV_3,10.51

vyuṣṭāyām.udite.sūrye.japann.ādevanam.vrajet./
etām.eva.japen.nityam.jayaty.anyair.na.jīyate.// RgV_3,10.52

yam.eva.jetum.iccheta.spṛṣṭvā.mūrdhani.tam.japet./
sūkta.śeṣam.jayaty.anyān.jīyate.na.sa.kenacit.// RgV_3,10.53

abudhram.uṣāsā.naktā.ity.ete.svastyayane.japet./
namo.mitrasya.varuṇasya.cakṣasa.iti.nityaśaḥ.// RgV_3,10.54

asya.eva.ca.uttama.ṛg.ekā.yayā.enobhyaḥ.pramucyate./
tayā.ājyam.juhuyān.nityam.enobhyo.vipramucyate.// RgV_3,10.55

divas.pari.iti.sūktam.tu.japen.śraddhā.samanvitaḥ./
sarvatra.labhate.śraddhām.śraddhā.kāmaḥ.samāhitaḥ.// RgV_3,11.56

mā.pra.gāma.iti.ca.japet.sa.mūḍho.gahane.pathi./
svastimān.eti.panthānam.vindate.ca.param.sukham.// RgV_3,11.57

kṣīṇa.āyur.iti.manyeta.yam.kaṃcit.suhṛdam.priyam./
yat.te.yamam.iti.snātas.tasya.mūrdhānam.ālabhet.// RgV_3,11.58

sahasrakṛtvaḥ.pañca.aham.japed.āyur.labheta.saḥ./
ghṛtena.sindhu.dvīpasya.sūktena.enam.pralepayet.// RgV_3,11.59

saṃviśan.śayane.nityam.etam.mantram.japeta.vai./
putrān.bhāryām.priyam.ca.anyam.ātmānam.saṃspṛśet.tataḥ.// RgV_3,11.60

jīva.āvṛttim.prayuñjīta.nityam.etām.ghṛtena.tu./
śrotāṃsy.abhyajya.sarvāṇi.sukhī.bhavati.vijvaraḥ.// RgV_3,12.61

idam.itthā.iti.mantro.ayam.sahasra.sanir.ucyate./
ardha.māsam.haviṣya.annam.ardha.māsam.payaḥ.pibet.// RgV_3,12.62

upoṣya.ca.aparam.pakṣam.araṇye.sthaṇḍile.śucau./
audumbara.idhmam.prajvālya.juhuyāt.pāvake.ghṛtam.// RgV_3,12.63

sruk.sruvau.camasaś.caiva.sarvam.audumbaram.bhavet./
hutvā.āhuti.sahasram.tu.tena.kāmena.yujyate.// RgV_3,12.64

amogham.eva.karma.etaj.jānīyāt.siddhim.eva.tu./
vyartham.apy.ardham.eva.etat.phalasya.asya.prayacchati.// RgV_3,12.65

catuṣ.pathe.ca.anna.kāma.āditya.abhimukho.ghṛtam./
juhuyād.dhana.kāmas.tu.sahasram.bhojayed.dvijān.// RgV_3,13.66

paśu.kāmo.japed.goṣṭhe.juhuyād.vā.apy.upoṣitaḥ./
vidhinā.anena.niyataḥ.sahasram.vindate.paśūn.// RgV_3,13.67

loha.lohita.hemānām.kārayet.trivṛtam.maṇim./
sahasram.samidhām.caiva.sampāta.abhihut.tu.bhavet.// RgV_3,13.68

kṛtvā.sahasra.sampātam.śirasā.dhārayet.tu.tam./
pāṇinā.vā.śucir.bhūtvā.sahasra.anucaro.bhavet.// RgV_3,13.69

parāvataḥ.svastyayanam.snātakasya.vidhīyate./
svarga.kāmaś.ca.tam.nityam.japeta.niyata.vrataḥ.// RgV_3,13.70

bṛhaspate.prathamam.iti.nityam.jñāna.stutim.japet./
jñānavān.bhavati.śrīmān.anantām.vindate.śriyam.// RgV_3,14.71

alakṣmī.nāśana.artham.tu.payo.bhakṣo.bhaved.dvijaḥ./
vayaḥ.suparṇā.ity.etām.japan.vai.vindate.śriyam.// RgV_3,14.72

tamasā.prāvṛto.yas.tu.manyeta.ātmānam.ātmani./
aśriyā.vā.apy.atha.āviṣṭo.japann.etām.pramucyate.// RgV_3,14.73

akṣiṇī.prātar.utthāya.vimṛjīta.etayā.sadā./
cakṣuṣmān.bhavati.śrīmān.alakṣmīm.ca.prabādhate.// RgV_3,14.74

na.tam.vidātha.ity.etām.tu.japan.vipraḥ.samāhitaḥ./
vihāya.kalmaṣam.sarvam.brahma.abhyeti.sanātanam.// RgV_3,14.75

anayā.parvasu.snātvā.yaḥ.pradadyāt.tila.udakam./
yamāya.sagaṇāya.eva.tad.bhayam.na.sa.vindati.// RgV_3,14.76

yas.te.manyo.iti.sadā.sapatnaghne.tv.ime.japet./
ghṛtena.abhihutam.dvābhyām.dhārayed.āyasam.maṇim.// RgV_3,14.77

juhuyād.āyasam.śaṅkum.ābhyām.eva.caturdaśīm./
khādira.idhma.samiddhe.agnau.sapatnān.pratibādhate.// RgV_3,15.78

yathā.hi.paramam.brahma.guhyam.pāvanam.adbhutam./
tathā.saṃvananam.hṛdyam.na.hy.asmād.vidyate.param.// RgV_3,15.79

upoṣya.dvādaśa.ahāni.japann.etam.ṛṣim.sadā./
tan.manāḥ.prayataḥ.sa.syāt.trir.ahno.abhyupayann.apaḥ.// RgV_3,15.80

ante.tu.dvādaśa.ahasya.śucau.deśe.samāhitaḥ./
puṃsaḥ.pratikṛtim.kuryād.bhūmau.pāṃsumayīm.tathā.// RgV_3,15.81

tasyā.hṛdaya.deśam.tu.samākramya.japed.ṛṣim./
amogham.karma.jānīyād.aho.rātre.gate.sati.// RgV_3,15.82

tryaheṇa.dhaninām.vaiśyam.catū.rātreṇa.kṣatriyam./
rājānam.pañca.rātreṇa.ṣaḍ.rātreṇa.dvija.uttamam.// RgV_3,16.83

tapasvinam.sapta.rātrāj.jayed.bhuñjīta.ca.eva.tam./
api.vā.upoṣitaḥ.snāto.japed.etat.sadā.sthitaḥ.// RgV_3,16.84

ya.icched.ātmanaḥ.kartum.hīnam.tu.parivarjayet./
sahasra.sampāta.hutam.bilvānām.cūrṇam.āvayet.// RgV_3,16.85

uda.pāne.vaśam.netum.tam.janam.kṣipram.ānayet./
mātary.ātmani.putreṣu.pitṛ.bhrātṛ.suhṛtsu.ca.// RgV_3,16.86

hṛdyam.etat.prayujñīta.śirasā.dhārayed.gurum./
sumitram.tu.pariṣvajya.mūrdhany.āghrāya.ca.ātmajam.// RgV_3,17.87

hṛdyam.etat.prayuñjīta.śānty.arthāya.sukhāya.ca./
asaṃsiddhe.saṃvanane.pāṃsu.pratikṛtim.pathi.// RgV_3,17.88

prajvālya.juhuyād.agnim.ghṛtena.brāhmaṇo.yadi./
kṣatriyasya.tu.tailena.sārṣapeṇa.viśām.api.// RgV_3,17.89

āyasīm.vā.pratikṛtim.agni.madhye.nidhāpayet./
tām.ca.prajvalitām.matvā.juhuyāt.tanmanāḥ.śuciḥ.// RgV_3,17.90

ugreṇa.manasā.hanyāt.kruddhaś.ca.juhuyād.ghṛtam./
yathā.yathā.prajvalite.hūyate.jāta.vedasi.// RgV_3,17.91

dīptā.pratikṛti.vipras.tathā.sa.vaśam.eṣyati./
śmaśāna.dagdha.pāṃsūnām.kuryād.vedim.vilakṣaṇām.// RgV_3,17.92

vaibhītaka.idhme.jvalite.loha.pratikṛtim.nyaset./
ardha.rātre.sthite.taile.sārṣapam.lavaṇa.anvitam.// RgV_3,18.93

tatra.śaramayam.kuryāt.prastaram.pratilomataḥ./
triṣu.śaṅkuṣu.ca.āsīno.juhuyād.ugra.darśanaḥ.// RgV_3,18.94

mukta.keśo.vadham.prepsur.acireṇa.prasādhayet./
athavā.abhicared.evam.juhuyād.ātma.śoṇitam.// RgV_3,18.95

vaśam.nayati.rājānam.kṣipram.jana.padam.puram./
puṣṭi.karma.api.kartavyam.hṛdyena.uktam.yata.ātmanā.// RgV_3,18.96

anāgasi.na.kurvīta.brāhmaṇo.vadha.samyutam./
sarūpa.vatsāyāś.ca.goḥ.payasā.sādhayet.carum.// RgV_3,18.97

sahasra.sampāta.hutam.pāyayed.vatsam.agrajam./
sahasra.anucaro.vatsaḥ.sa.syād.rāgair.vivarjitaḥ.// RgV_3,19.98

gāś.caiva.pāyayet.tāś.ca.bhavanti.vigata.jvarāḥ./
putrāṃś.ca.prāśayen.nityam.priyān.anyāṃś.ca.sajjanān.// RgV_3,19.99

nirāmayāś.ca.snigdhāś.ca.bhavanti.vigata.jvarāḥ./
striyam.ced.abhimanyeta.tasyāḥ.saṃvananam.mahat.// RgV_3,19.100

vrīhīṇām.nakha.bhinnānām.taṇḍulānt.sūkṣma.cūrṇitān./
sahasra.sampāta.hutānt.svedayet.kuśalo.agninā.// RgV_3,19.101

tena.pratikṛtim.kuryāt.tām.dhyātvā.manasā.striyam./
aktām.sarṣapa.tailena.juhuyād.aṅgaśaś.ca.tām.// RgV_3,19.102

pādau.prathamataś.chindyāt.phaḍ.ity.agnau.nidhāpayet./
atha.jaṅghe.jānuni.ca.ūrū.bāhū.tataḥ.śiraḥ.// RgV_3,20.103

chittvā.hṛdaya.deśam.tu.hṛdaye.sve.niveśayet./
japann.etam.ṛṣim.vipraḥ.strī.vaśam.sā.adhigacchati.// RgV_3,20.104

na.etat.parigṛhītāsu.na.sādhvīṣu.kathaṃcana./
na.dharma.vrata.śīlāsu.kurvīta.dvija.sattamaḥ.// RgV_3,20.105

kāmam.parigṛhītāsu.hīna.varṇāsu.yaś.caret./
patim.asyā.guṇī.kuryāt.pūrvam.paścāt.tu.tām.striyam.// RgV_3,20.106

bhuktvā.vā.pāyasam.sadyaḥ.chardayitvā.nidhāpayet./
tat.cūrṇam.kṛṣṇa.jāyāyai.deyam.saṃvananam.smṛtam.// RgV_3,20.107

mahā.vṛkṣa.phalāny.evam.ayugmāny.abhimantrayet./
teṣām.yugmāni.bhuñjīta.svayam.ardhāni.śeṣayet.// RgV_3,21.108

tāni.dadyād.yam.icchet.tu.vaśī.kartum.japann.ṛṣim./
suhṛd.bhūtvā.asuhṛd.yasya.deyam.saṃvananam.smṛtam.// RgV_3,21.109

eka.ekam.abhirūpam.tu.hṛdya.sūkta.ādy.ataḥ.punaḥ./
karmāṇi.tv.abhirūpāṇi.kuryād.yas.tu.yathā.icchati.// RgV_3,21.110

parāka.dāsasya.vidhim.hṛdyena.uktam.vidur.budhāḥ./
strīṇām.saṃvananam.ca.etat.puṃsām.api.vidhīyate.// RgV_3,21.111

dveṣyam.tu.jñātinām.eva.japec.caiva.sadā.yudhi./
khādiram.kārayet.śaṅkum.hṛdi.tam.samniveśayet.// RgV_3,21.112

kṛtvā.pratikṛtim.pūrvam.pāṃsubhir.vā.athavā.tuṣaiḥ./
iṣum.apy.anumantrya.eva.saṃgrāmam.samprakalpayet.// RgV_3,22.113

ripughnam.etaj.jānīyāt.prayuktam.aparājitam./
parāka.dāsa.dveṣya.artham.hṛdyam.saṃvananam.smṛtam.// RgV_3,22.114

cintayann.manasā.apy.ete.sūkte.siddhim.niyacchati./
sūryāyai.bhāva.vṛttam.tu.śrāvayet.kanyakām.pitā.// RgV_3,22.115

anurūpam.susadṛśam.bhartāram.tena.vindati./
imām.iti.japet.kanyā.nābhim.ālabhya.nityaśaḥ.// RgV_3,22.116

evam.eva.japed.bhartā.tato.dīrgha.āyuṣau.tu.tau./
snāpayed.abhirūpaiś.ca.bhrātā.kanyām.pitā.api.vā.// RgV_3,22.117

daśa.putravatī.bhaven.na.ca.bhartrā.viyujyate./
saṃrājñī.iti.japen.mūrdhni.kanyām.ālabhya.nityaśaḥ.// RgV_3,23.118

śvaśrū.śvaśura.devarair.nanāndrā.ca.api.pūjyate./(?)
indrāṇyā.kṛta.saṃvādam.snāne.sūktam.prayojayet.// RgV_3,23.119

nava.varga.uttama.yutam.pati.saubhāgya.putradam./
jala.puṣpa.utkara.yute.citra.kumbha.samāvṛte.// RgV_3,23.120

kartavyo.atra.tathā.yāgaḥ.soma.gandharva.vahninām./
bhagāya.apsarasām.caiva.yakṣa.adhipataye.api.ca.// RgV_3,23.121

indrāṇyai.deva.patnīnām.rati.pradyumnayos.tathā./
nadī.salika.sampūrṇaiḥ.pañca.gavya.samāvṛtaiḥ.// RgV_3,23.122

hutvā.agnim.snāpayet.kanyām.sthitām.deśe.tu.dakṣiṇe./
priyaṅgu.vaṭa.nāgānām.kaṣāya.udghṛṣṭa.kesaram.// RgV_3,24.123

sampāta.abhihutam.kṛtvā.sarva.oṣadhi.samanvitam./
abhimantrya.hi.sūkta.ante.navabhis.tu.vi.hi.iti.vai.// RgV_3,24.124

stheyābhir.adbhiḥ.pūrṇena.abhiṣiñced.upoṣitām./
yaḥ.patighnyaḥ.striyas.tanvaḥ.śāmyante.tās.tv.anena.vai.// RgV_3,24.125

snāpayed.āhanasyābhir.vidyād.yām.vipravrājinīm./
sūktād.upoddhared.enam.na.seśa.iti.tu.dvṛcam.// RgV_3,24.126

upadiṣṭo.ayam.ekeṣām.puṃsaḥ.karmaṇi.pauruṣe./
rakṣohaṇam.vājinam.ity.etad.rakṣohaṇam.japet.// RgV_3,24.127

agnim.prajvālya.ca.etena.upatiṣṭheta.nityaśaḥ./
ājya.āhutīś.ca.juhuyāt.tena.rakṣāṃsi.bādhate.// RgV_3,25.128

etad.rakṣohaṇam.śāntiḥ.paramā.eṣā.prakīrtitā./
haviṣpāntīyam.ity.etat.sūktam.atra.prayojayet.// RgV_3,25.129

garhita.anna.agha.yoge.ca.haviṣpāntīyam.abhyaset./
pavitram.paramam.hy.etad.dhyātavyam.ca.abhīkṣṇaśaḥ.// RgV_3,25.130

āditye.dṛṣṭim.āsthāya.ṣaṇ.māsān.niyato.abhyaset./
deva.yānam.sa.panthānam.paśyaty.āditya.maṇḍale.// RgV_3,25.131

vidyā.vaiśvānarī.ca.asya.sva.kāyasthā.prakāśate./
haviṣpāntīyam.abhyasya.sarva.pāpaiḥ.pramucyate.// RgV_3,25.132

indram.stava.iti.sūktam.tu.japet.śatru.nibarhaṇam./
pavitrāṇām.pavitram.tu.guhyam.pāvanam.adbhutam.// RgV_3,25.133

śukla.pakṣe.śubhe.vāre.sunakṣatre.sugocare./
dvādaśyām.putra.kāmāya.carum.kurvīta.vaiṣṇavam.// RgV_3,26.134

dampatyor.upavāsaḥ.syād.ekādaśyām.sula.ālaye./
ṛgbhiḥ.ṣoḍaśabhiḥ.samyag.arcayitvā.janārdanam.// RgV_3,26.135

carum.puruṣa.sūktena.śrapayet.putra.kāmyayā./
prāpnuyād.vaiṣṇavam.putram.acirāt.santati.kṣamam.// RgV_3,26.136

dvādaśa.dvādaśīḥ.samyak.payasā.nirvapet.carum./
yaḥ.karoti.sahasram.syād.yāti.viṣṇoḥ.param.padam.// RgV_3,26.137

hutvā.agnim.vidhivat.samyag.ṛgbhiḥ.ṣoḍaśabhir.budhaḥ./
kṛta.añjalipuṭo.bhūtvā.stavam.tābhiḥ.prayojayet.// RgV_3,26.138

keśavam.mārgaśīrṣe.tu.pauṣe.nārāyaṇam.smṛtam./
mādhavam.māghamāse.tu.govindam.phālgune.tathā.// RgV_3,27.139

caitre.caiva.tathā.viṣṇum.vaiśākhe.madhu.sūdanam./
jyeṣṭhe.trivikramam.vidyād.āṣāḍhe.vāmanam.viduḥ.// RgV_3,27.140

śrāvaṇe.śrīdharam.vidyādd.hṛṣīkeśam.tataḥ.pare./
āśvine.padmanābham.tu.dāmodaram.ca.kārttike.// RgV_3,27.141

dvādaśa.etāni.nāmāni.ṛṣyaśṛṅgo.abravīn.muniḥ./
pūjayen.māsa.nāmabhiḥ.sarvān.kāmānt.samaśnute.// RgV_3,27.142

āyuṣmantam.sutam.sūte.yaśo.medhā.samanvitam./
dhanavantam.prajāvantam.dhārmikam.sāttvikam.tathā.// RgV_3,27.143

samidho.aśvattha.vṛkṣasya.hutvā.agnim.juhuyāt.punaḥ./
upasthānam.hutāśasya.dhyātvā.arcya.madhu.sūdanam.// RgV_3,28.144

havir.hoam.tataḥ.kuryāt.pratyṛcam.vāg.yataḥ.śuciḥ./
sūktena.juhuyād.ājyam.ādāv.ante.ca.pūrvavat.// RgV_3,28.145

haviḥ.śeṣam.namas.kṛtvā.nārī.nārāyaṇam.patim./
bhakṣayitvā.haviḥ.śeṣam.labdha.āśīḥ.saṃviśet.kṣapām.// RgV_3,28.146

tatas.tu.karma.kṛtvā.idam.kartavyam.dvija.tarpaṇam./
dvitīyām.striyām.nivarteta.yāvad.garbham.na.vindati.// RgV_3,28.147

aputrā.mṛta.putrā.vā.yā.ca.kanyām.prasūyate./ RgV_3,28.148

kṣipram.sā.janayet.putram.ṛṣyaśṛṅgo.yathā.abravīt.// RgV_3,29.148

arcām.sampravakṣyāmi.viṣṇor.amita.tejasaḥ./
yat.kṛtvā.munayaḥ.sarve.brahma.nirvāṇam.āpnuyuḥ.// RgV_3,29.149

apsv.agnau.hṛdaye.sūrye.sthaṇḍile.pratimāsu.ca./
ṣaṭsv.eteṣu.hareḥ.samyag.arcanam.munibhiḥ.smṛtam.// RgV_3,29.150

agnau.kriyāvatām.devo.divi.devo.manīṣiṇām./
pratimāsv.alpa.buddhīnām.yoginām.hṛdaye.hariḥ.// RgV_3,29.151

āpo.hy.āyatanam.tasya.tasmāt.tāsu.sadā.hariḥ./
tasya.sarva.gatatvāc.ca.sthaṇḍile.bhāvita.ātmanām.// RgV_3,29.152

dadyāt.puruṣa.sūktena.yaḥ.puṣpāṇy.apa.eva.vā./
arcitam.syāt.jagad.idam.tena.sarvam.cara.acaram.// RgV_3,29.153

ānuṣṭubhasya.sūktasya.triṣṭub.antasya.devatā./
puruṣo.yo.jagad.bījam.ṛṣir.nārāyaṇaḥ.smṛtaḥ.// RgV_3,29.154

nārāyaṇa.mahā.bāho.śṛṇuṣva.eka.manāḥ.prabho./
vakṣye.puruṣa.sūktasya.vidhānam.tv.arcanam.prati.// RgV_3,30.155

agni.kāryam.japa.vidhim.stotram.caiva.sadātmakam./
snātvā.yathā.ukta.vidhinā.prān.mukhaḥ.śuddha.mānasaḥ.// RgV_3,30.156

prathamām.vinyased.vāme.dvitīyām.dakṣiṇe.kare./
tṛtīyām.vāma.pāde.tu.caturthīm.dakṣiṇe.nyaset.// RgV_3,30.157

pañcamī.vāma.jānuni.ṣaṣṭhim.vai.dakṣiṇe.nyaset./
saptamīm.vāma.kaṭyām.tu.aṣṭamīm.dakṣiṇe.kaṭau.// RgV_3,30.158

navamīm.nābhi.madhye.tu.daśamīm.hṛdaye.nyaset./
ekādaśīm.kaṇṭha.deśe.dvādaśīm.vāma.bāhuke.// RgV_3,30.159

trayodaśīm.dakṣiṇe.ca.āsye.caiva.caturdaśīm./
akṣṇoḥ.pañcadaśīm.caiva.ṣoḍaśīm.mūrdhni.vinyaset.// RgV_3,30.160

evam.nyāsa.vidhim.kṛtvā.paścāt.pūjām.samārabhet./
yathā.dehe.tathā.deve.nyāsam.kṛtvā.vidhānataḥ.// RgV_3,31.161

ādyayā.āvāhayed.devam.ṛcā.tu.puruṣa.uttamam./
dvitīyayā.āsanam.dadyāt.pādyam.caiva.tṛtīyayā.// RgV_3,31.162

arghyam.caturthyā.dātavyam.pañcamyā.ācamanīyakam./
ṣaṣṭhyā.snānam.prakurvīta.saptamyā.vastram.eva.ca.// RgV_3,31.163

yajña.upavītam.aṣṭamyā.navamyā.ca.anulepanam./
puṣpam.daśamyā.dātavyam.ekādaśyā.tu.dhūpakam.// RgV_3,31.164

dvādaśyā.dīpakam.dadyāt.trayodaśyā.nivedanam./
caturdaśyā.namaskāram.pañcadaśyā.pradakṣiṇam.// RgV_3,31.165

snāne.vastre.ca.naivedye.dadyād.ācamanīyakam./
dakṣiṇām.tu.yathā.śaktyā.ṣoḍaśyā.tu.pradāpayet.// RgV_3,31.166

tataḥ.pradakṣiṇām.kṛtvā.japam.kuryāt.samāhitaḥ./
yathā.śakti.japitvā.tu.sūktam.tasya.nivedayet.// RgV_3,32.167

devasya.dakṣiṇe.pārśve.kuṇḍam.sthaṇḍilam.eva.vā./
kārayet.prathamena.eva.dvitīyena.tu.prokṣaṇam.// RgV_3,32.168

tṛtīyena.agnim.ādadhyāc.caturthena.samindhanam./
pañcamena.ājya.śrapaṇam.caroś.ca.śrapaṇam.tathā.// RgV_3,32.169

ṣaṣṭhena.eva.agni.madhye.tu.kalpayet.padmam.āsanam./
cintayed.deva.deva.īśam.kāla.anala.sama.prabham.// RgV_3,32.170

tato.gandham.ca.puṣpam.ca.dhūpa.dīpa.nivedanam./
anujñāpya.tataḥ.kuryāt.saptamy.ādi.yathā.kramam.// RgV_3,32.171

samidhas.tāvatīḥ.pūrvam.juhuyād.abhidhāritāḥ./(?)
tato.ghṛtena.juhuyāc.caruṇā.ca.tataḥ.punaḥ./ RgV_3,32.172

evam.hutvā.tataś.caiva.anujñāpya.yathā.kramam.//
agner.bhagavatas.tasya.samīpe.stotram.uccaret./ RgV_3,32.173

jitam.te.puṇḍarīka.akṣa.namas.te.viśva.bhāvana./
namas.te.astu.hṛṣīkeśa.mahā.puruṣa.pūrvaja.// RgV_3,33.174

devānām.dānavānām.ca.sāmānyam.adhidaivatam./
sarvadā.caraṇa.dvandvam.vrajāmi.śaraṇam.tava.// RgV_3,33.175

ekas.tvam.asi.lokasya.sraṣṭā.saṃhārakas.tathā./
avyaktaś.ca.anumantā.ca.guṇa.māyā.samāvṛtaḥ.// RgV_3,33.176

saṃsāra.sāgaram.ghoram.anantam.kleśa.bhājanam./
tvām.eva.śaraṇam.prāpya.nistaranti.manīṣiṇaḥ.// RgV_3,33.177

na.te.rūpam.na.ca.ākāro.na.āyudhāni.na.ca.āspadam./
tathā.api.puruṣa.ākāro.bhaktānām.tvam.prakāśase.// RgV_3,33.178

na.eva.kiṃcit.parokṣam.te.pratyakṣo.asi.na.kasyacit./
na.eva.kiṃcid.asādhyam.te.na.ca.sādhyo.asi.kasyacit.// RgV_3,33.179

kāryāṇām.kāraṇam.pūrvam.vacasām.vāyam.uttamam./
yoginām.parama.aiddhiḥ.paramam.te.padam.viduḥ.// RgV_3,34.180

aham.bhīto.asmi.deva.īśa.saṃsāre.asmin.mahā.bhaye./
trāhi.mām.puṇḍarīka.akṣa.na.jāne.paramam.padam.// RgV_3,34.181

kāleṣv.api.ca.sarveṣu.diṣku.sarvāṣu.ca.acyuta./
śarīre.ca.gataś.ca.asi.vartate.me.mahad.bhayam.// RgV_3,34.182

tvat.pāda.kamalād.anyan.na.me.janma.antareṣv.api./
vijñānam.yad.idam.prāpya.yad.idam.sthānam.arjitam.// RgV_3,34.183

janma.antare.api.me.deva.mā.bhūd.asya.parikṣayaḥ./
durgatāv.api.jātavya.tvad.gato.me.mano.rathaḥ.// RgV_3,34.184

yadi.nāśam.na.vindeta.tāvatā.asmi.kṛtī.sadā./
kāmaye.viṣṇu.pādau.tu.sarva.janmasu.kevalam.// RgV_3,34.185

puruṣasya.hareḥ.sūktam.svargyam.dhanyam.yaśaskaram./
ātma.jñānam.idam.puṇyam.yoga.jñānam.idam.param.// RgV_3,35.186

phala.āhāro.bhaven.māsam.paśyaty.ātmānam.ātmani./
phalāni.bhuktvā.upavasen.māsam.adbhiś.ca.vartayet.// RgV_3,35.187

araṇye.nivasen.nityam.japann.etam.ṛṣim.sadā./
tris.triṣavaṇa.kāleṣu.snāyād.apsu.samāhitaḥ.// RgV_3,35.188

ādityam.upatiṣṭheta.sūktena.anena.nityaśaḥ./
ājya.āhutor.anena.eva.hutvā.etam.cintayed.ṛṣim.// RgV_3,35.189

ūrdhvam.māsāt.phala.āhāras.tribhir.varṣair.jayed.divam./
tadbhaktas.tanmanā.yukto.daśa.varṣāṇy.ananya.bhāk.// RgV_3,35.190

sākṣāt.paśyati.tam.devam.nārāyaṇam.anāmayam./
grāhyam.atyanta.yatnena.sraṣṭāram.jagato.avyayam.// RgV_3,35.191

gṛhastha.dharme.varteta.nyāya.klṛptaḥ.śuci.vrataḥ./
etam.devam.cintayeta.nārāyaṇam.anāmayam.// RgV_3,36.192

ardha.rātre.tyakta.nidra.utthāya.śuci.vāg.yataḥ./
samprasupteṣu.bhūteṣu.yogam.yuñjīta.yogavit.// RgV_3,36.193

ṛjv.āsīnaḥ.same.deśe.nivāte.śabda.varjite./
savyam.pādam.dakṣiṇasya.jānuni.śleṣayet.tataḥ.// RgV_3,36.194

saṃhṛtya.dakṣiṇam.pādam.savye.jānuni.yacchati./
brahma.añjali.kṛtaḥ.svastho.yoga.sammīlita.īkṣaṇaḥ.// RgV_3,36.195

om.ity.uktvā.svam.hṛdayam.cintayed.aviśaṅkitaḥ./
tatra.ātmānam.samādadhyād.indriyāṇi.manas.tathā.// RgV_3,36.196

na.ced.budhyeta.kiṃca.anyan.na.paśyec.śṛṇuyān.na.ca./
na.manasyed.yadā.yogam.tadā.prāptaḥ.sa.ucyate.// RgV_3,37.197

hṛdyam.etam.ṛṣim.abhyasyet.paśyann.iva.yathā.śruti./
prāṇān.āyamya.ca.āsīno.yāvat.tam.cintayed.ṛṣim.// RgV_3,37.198

ucchvasiṣyann.adho.nābhi.gamayitvā.manas.tathā./
ucchvased.evam.asakṛt.tanmanā.yogam.unnayet.// RgV_3,37.199

evam.hi.yuñjant.sāmānyam.na.paśyet.śṛṇuyān.na.ca./
tadā.śanair.nayec.ceto.hṛdayād.ūrdhvam.eva.tu.// RgV_3,37.200

samau.tu.jatrū.ca.āsyam.ca.nāsikā.nayane.bhruvau./
bhruvor.madhye.param.sthānam.tatra.etad.dhārayet.sthiram.// RgV_3,37.201

lalāṭa.deśe.dhārya.atha.mūrdhānam.gamayet.tataḥ./
ucchvasaṃś.ca.yathā.kālam.nābhim.gatvā.ucchvaset.punaḥ.// RgV_3,38.202

etat.param.sthānam.uktam.brahmaṇaḥ.paramātmanaḥ./
evam.yukto.mahātmānam.ātmānam.pratipadyate.// RgV_3,38.203

yadi.syāt.sukṛtī.śuddho.yadi.vā.pāpakṛttamaḥ./
upalabhya.param.brahma.gatim.jñātvā.bhavet.śuciḥ.// RgV_3,38.204

sarva.pāpa.anubaddhaś.ced.buddhvā.etat.prayato.japet./
api.jijñāsanād.eva.gaccheta.paramām.gatim.// RgV_3,38.205

dhāraṇā.tu.pṛthak.kāryā.dharmeṇa.anena.nityaśaḥ./
āditye.agnau.candramasi.vṛkṣa.agreṣu.ca.dhārayet.// RgV_3,38.206

parvata.agre.samudre.vā.yatra.vā.api.mano.rame./
na.tv.eva.viṣayān.prāpya.dhārayīta.kathaṃcana.// RgV_3,39.207

bahv.atra.duhkham.jānīyāt.pradhvaṃse.dhāraṇā.kṛte./
dhārmikāṇām.kule.śuddhe.yoga.bhraṣṭo.abhijāyate.// RgV_3,39.208

mūrdhni.brahma.yadā.vindet.tam.eva.ṛṣi.sattamam./
tadā.mūrdhnaḥ.param.jyotir.nakṣatra.patham.unnayet.// RgV_3,39.209

yogī.yoga.īśvaram.prāpya.nirdvandvaḥ.parama.ātmavit./
sarvatra.eva.ātmanā.ātmānam.paśyed.ṛṣi.parāyaṇaḥ.// RgV_3,39.210

japec.caiva.sadā.snātaḥ.pavitram.idam.uttamam./
api.pātaka.samyuktaḥ.kālena.sukṛtī.bhavet.// RgV_3,39.211

tapaḥ.parāyaṇo.nityam.satya.vāg.anasūyakaḥ./
japann.etam.ṛṣim.vipraḥ.kālena.sa.vanī.bhavet.// RgV_3,40.212

yena.yena.ca.kāmena.japed.imam.ṛṣim.sadā./
sa.sa.kāmaḥ.samṛddhaḥ.syāt.śraddadhānasya.kurvataḥ.// RgV_3,40.213

homam.vā.apy.athavā.jāpyam.upahāram.atho.carum./
kurvīta.yena.kāmena.tat.siddhim.avadhārayet.// RgV_3,40.214

jñāti.śraiṣṭhyam.mahad.vittam.yaśo.loke.parām.gatim./
pāpena.vipramokṣas.tu.tat.siddhim.avadhārayet.// RgV_3,40.215

jñāna.gamyam.param.sūkṣmam.vyāpya.sarvam.avasthitam./
grāhyam.atyanta.yatnena.brahma.abhyety.sanātanam.// RgV_3,40.216

sahasra.śīrṣā.iti.sūktam.sarva.kāma.phala.pradam./
veda.garbha.śarīreṇa.sa.vai.nārāyaṇaḥ.smṛtaḥ.// RgV_3,40.217

brahma.indu.rudra.parjanyā.atra.sūkte.vyavasthitāḥ./
atrastham.etad.draṣṭavyam.jagat.sthāvara.jaṅgamam.// RgV_3,40.218

anāsādayāmo.api.bhaktim.na.parihāpayet./
bhakta.anukampī.bhagavān.śrūyate.puruṣa.uttamaḥ.// RgV_3,41.219

pūjā.artham.tasya.devasya.vanyānt.svayam.upārjitān./
āraṇyaka.vidhānena.nirvapet.pratyaham.carum./ RgV_3,41.220

nārāyaṇāya.svāhā.iti.mantra.ante.juhuyādd.haviḥ.//
āsahasrāt.tataś.cakṣur.divyam.hotur.dadāti.saḥ./ RgV_3,41.221

api.vā.caru.sahasram.tantreṇa.ekena.nirvapet.//
yāvanto.vā.api.śakyante.ahnā.sarvānt.samāpayet./ RgV_3,41.222

sahasrasya.īpsitānām.ca.kāmānām.labhate.phalam.//
puruṣa.āyuḥ.samāyuktaḥ.siddho.vā.api.caren.mahīm./ RgV_3,41.223

dhyeyaḥ.sadā.savitṛ.maṇḍala.madhya.vartī.nārāyaṇaḥ.sarasija.āsana.samniviṣṭaḥ./
keyūravān.makara.kuṇḍalavān.kirīṭī.hārī.hiraṇmaya.vapur.dhṛta.śaṅkha.cakraḥ.// RgV_3,42.224

etat.tu.yaḥ.paṭhati.kevalam.eva.sūktam.nārāyaṇasya.caraṇāv.abhivandya.vandyau./
pāṭhena.tena.paramena.sanātanasya.sthānam.jarā.maraṇa.varjitam.eti.viṣṇoḥ.// RgV_3,42.225

haviṣā.agnau.jale.puṣpair.dhyānena.hṛday.harim./
yajanti.sūrayo.nityam.japena.ravi.maṇḍale.// RgV_3,42.226

bilva.patram.śamī.patram.patram.bhṛṅgārakasya.ca./
mālatī.kuśa.padmam.ca.sadyas.tuṣṭi.karam.hareḥ.// RgV_3,43.227

yan.na.upapadyate.kiṃcit.tam.dhyāyen.manasā.eva.tu./
sampadyate.prasādāt.tu.deva.devasya.cakriṇaḥ.// RgV_3,43.228

patraiś.ca.puṣpaiś.ca.toyair.akrīta.labdhairś.ca.sadā.eva.satsu./
bhaktyā.eka.labhye.puruṣe.purāṇe.muktyai.kim.artham.kriyate.na.yatnaḥ.// RgV_3,43.229

ity.evam.uktaḥ.puruṣasya.viṣṇor.arcā.vidhir.viṣṇu.kumāra.nāmnā./
muktyā.eka.mārga.pratibodhanāya.dṛṣṭvā.vidhānam.tv.iha.nārada.uktam.// RgV_3,43.230

yā.oṣadhīḥ.svastyayanam.japeta.nitya.vrataḥ./
oṣadhīś.ca.jayen.nityam.ṣaṇ.māsān.eva.nityaśaḥ.//E RgV_3,43.231

iṣṭvā.śaradi.vai.rudram.oṣadhīś.ca.yajet.tathā./
tasya.āmayā.na.bhavanti.tathā.jīrṇāni.yāni.ca.// RgV_4,1.1

kriyām.tu.sapta.rātreṇa.saptakṛtvo.abhyaset.tataḥ./
prapadyeta.oṣadhīm.vipraḥ.sūktam.etaj.japant.sadā.// RgV_4,1.2

dviṣat.kṣetrād.iha.āyadhvam.iti.vijñāpayeta.ca./
sva.kṣetre.varuṇam.iṣṭvā.vindate.dviṣad.oṣadhīḥ.// RgV_4,1.3

vṛṣṭi.kāmo.yata.āhāraḥ.prapadyeta.bṛhaspatim./
pāyasena.upahāreṇa.homena.ca.samanvitaḥ.// RgV_4,1.4

bṛhaspate.pati.ity.etad.vṛṣṭi.kāmaḥ.prayojayet./
parjanyam.ca.namas.kṛtvā.vṛṣṭim.vindati.śobhanām.// RgV_4,1.5

sarvatra.tu.parā.śāntir.jñeyo.apratirathas.tv.ṛṣiḥ./
yam.eva.deśam.gaccheta.śatrum.vā.apy.anumantritaḥ.// RgV_4,2.6

na.ajitvā.vinivarteta.param.hi.brahmaṇo.balam./
sarva.kāmair.japed.etat.sarva.kāma.samṛddhaye.// RgV_4,2.7

saṃgrāmam.abhyudyatāya.rājñe.ca.etat.prayojayet./
sarvān.vijayate.śatrūn.na.parājīyate.paraiḥ.// RgV_4,2.8

pathi.svastyayanam.ca.etat.taskarebhyaś.caran.pathi./
bhūta.uraga.piśācebhyaḥ.sarvebhyaḥ.parirakṣati.// RgV_4,2.9

bhūtāṃśam.kāśyapam.sūktam.prajā.kāmaḥ.śucir.japan./
anurūpām.prajām.āśu.labhate.na.atra.saṃśayaḥ.// RgV_4,2.10

sthālī.pākena.nāsatyāv.aśvinau.tu.jayed.dvijaḥ./
anena.eva.tu.sūktena.hutvā.aśvān.anumantrayet.// RgV_4,3.11

pāyasam.kṛsaram.māṃsam.odanam.dadhi.saktukān./
kulmāṣāṃś.ca.karambhāṃś.ca.phalāni.vividhāni.ca.// RgV_4,3.12

citram.mātryam.śubhān.gandhān.anna.pānāni.yāni.ca./
bhakṣyam.bhojyam.ca.peyam.ca.samāhṛtya.udite.ravau.// RgV_4,3.13

bhūtāṃśam.abhyaset.tāvad.yāvad.astamito.raviḥ./
ardha.rātre.tv.atikrānte.tato.aśvibhyām.nivedayet.// RgV_4,3.14

dīrgha.āyuṣam.surūpam.ca.labhet.putram.suvarcasam./
rūpavāṃś.ca.bhaven.nityam.bhūtāṃśam.yo.abhyaset.sadā.// RgV_4,3.15

sārvakāmim.ity.etam.ṛṣim.vidyād.vicakṣaṇaḥ./
na.vā.u.devā.ity.etaj.japeta.niyata.vrataḥ.// RgV_4,4.16

annam.vindati.sarvatra.yatra.yatra.upatiṣ]hati./
pāpmā.upahatam.ātmānam.yo.manyeta.vicakṣaṇaḥ.// RgV_4,4.17

sa.japen.niyato.bhūtvā.laghu.manyeta.pāpmanā./
vācam.prapadyed.vāk.kāmo.juhvad.āśu.japann.imāḥ.// RgV_4,4.18

aham.rudrebhir.ity.etad.vāgmī.bhavati.pūjitaḥ./
natam.ity.aṣṭakam.sūktam.vaiśvadevam.japan.muniḥ.// RgV_4,4.19

kṛtsnam.tu.kalmaṣam.hatvā.viśvair.devaiḥ.saha.āsate./
rātrīm.prapadyeta.sadā.śuciś.cīrṇa.vrato.niśi.// RgV_4,4.20

yaḥ.kāmayeta.na.punar.jāyeyam.iti.yoniṣu./
sahasrakṛtvo.manasā.japed.rātrī.iti.rātri.su.// RgV_4,4.21

sthālī.pākena.rātrīm.ca.yajeta.ahar.ahar.niśi./
tanmanā.niśi.ca.āsīnas.tiṣṭhed.ahani.dhārmikaḥ.// RgV_4,4.22

ūrdhvam.saṃvatsarāc.caiva.carum.payasi.saṃskṛtam./
sahasrakṛtvas.tv.etena.divā.homo.vidhīyate.// RgV_4,5.23

juhuyān.niśi.pūrvasmin.bhāge.rātri.samāhitaḥ./
divā.ca.āvaśyakam.kāryam.chāyāyām.aṃśu.tejasā.// RgV_4,5.24

iti.prayata.ātmavānt.sūktam.tu.manasā.japet./
saṃvatsare.tṛtīye.tu.sarpiṣā.sādhayet.carum.// RgV_4,5.25

atha.asya.varadā.devī.rātrir.bhavati.śarvarī./
vijñāpayati.tām.devīm.varadām.svayam.āgatām.// RgV_4,5.26

saṃvatsara.ṛtau.māsi.divase.asmin.kṣaṇe.api.vā./
prayāṇa.kālo.bhavitā.tava.vatsa.iti.vatsalā.// RgV_4,5.27

rātrī.sūktam.japann.eva.tam.kālam.pratipadyate./
na.yonim.punar.āyāti.sarva.pāpaiḥ.pramucyate.// RgV_4,6.28

mama.agne.varca.ity.etat.sarva.kāmair.japed.dvijaḥ./
juhvad.ājyam.anena.eva.sarvān.kāmān.avāpnuyāt.// RgV_4,6.29

yām.kalpayanti.iti.sadā.japeta.niyata.vrataḥ./
na.enam.kṛtyā.nihiṃsanti.kruddha.abhicaritāni.ca.// RgV_4,6.30

yamm.aṅgirasa.kalpais.tu.tadvido.abhicaranti.saḥ./
pratyaṅgirasa.kalpena.sarvāṃs.tān.pratibādhate.// RgV_4,6.31

pratyaṅgirasa.vidvāṃs.tu.na.riṣyeta.kadācana./
na.enam.kṛtyā.nihiṃsanti.jñāta.ajñātāni.vā.kvacit.// RgV_4,6.32

ajānatā.jānatā.vā.kruddhena.amarṣitena.vā./
ākruṣṭam.vā.duruktam.vā.na.eno.liṇpati.tadvidam.// RgV_4,7.33

evam.eva.japen.nityam.ṛṣim.svastyayanāya.vai./
sarva.prāyaścittam.etad.abhāṣata.ṛṣiḥ.svayam.// RgV_4,7.34

sthāvarāṇām.niveśe.tu.nagarāṇām.tathaiva.ca./
grāmāṇām.ca.gṛhāṇām.ca.japed.imam.ṛṣim.sadā.// RgV_4,7.35

jāta.rūpamayam.vidvān.kārayet.trivṛtam.maṇim./
sahasra.sampāta.hutam.ṛṣiṇā.tena.tam.tataḥ.// RgV_4,7.36

pratimuñceta.śirasi.grīvāyām.athavā.urasi./
na.enam.kṛtyā.nihiṃsanti.jñāta.ajñātāni.yāni.ca.// RgV_4,7.37

anena.eva.tu.sūktena.rājñām.ca.samalohitam./
kārayeta.maṇim.vidvāṃs.tāvad.eva.anumantraṇam.// RgV_4,8.38

saṃgrāmeṣu.dhvaja.agrāṇi.vāditrāṇy.anumantrayet./
āsanāni.ca.śayyāś.ca.yānāni.vividhāni.ca.// RgV_4,8.39

tasya.abhicarataḥ.sākṣād.āṅgirasa.ṛṣeḥ.svayam./
pratyaṅgirasa.kalpena.sarvam.tat.pratibādhate.// RgV_4,8.40

amānuṣīr.abhicaret.kṛtyā.sūktam.japann.idam./
mucyate.sarvato.aniṣṭāt.kim.punar.mānuṣād.bhayam.// RgV_4,8.41

tapasvī.niyato.dāntaḥ.prayoktā.ced.bhaved.ṛṣiḥ./
sarvam.tarati.śānta.ātmā.tapo.hi.sumahad.balam.// RgV_4,8.42

āyuṣyam.āyur.varcasyam.sūktam.dākṣāyaṇam.mahat./
alaṃkāram.hiraṇyam.vā.prāpya.dākṣāyaṇam.japet.// RgV_4,9.43

prāptam.ca.śriyam.ādatte.bahu.ca.annam.samaśnute./
na.asad.āsīd.iti.japej.juhuyād.yoga.tatparaḥ.// RgV_4,9.44

prajāpates.tu.sāyojyam.dvādaśa.abdaiḥ.samaśnute./
uta.devā.iti.japed.āmayāvī.yata.vrataḥ.// RgV_4,9.45

ghṛta.kumbham.nidhāya.atha.juhuyāj.jāta.vedasi./
kumbhāt.sampātam.anyasmin.kāṃsya.pātre.nidhāpayet.// RgV_4,9.46

yo.annāya.alam.na.ca.annam.syāt.sa.idam.samprakalpayet./
tena.ājyena.aṅgam.abhyajya.śanakair.anna.bhāg.bhavet.// RgV_4,9.47

roga.ārtasya.apy.anena.eva.gātram.aṅktvā.japed.idam./
ajīrṇān.no.apy.añjayīta.sukham.bhavati.tena.ha.// RgV_4,9.48

agne.acchā.vada.ity.etad.dhana.kāmaḥ.prayojayet./
niyataḥ.sarpiṣā.hutvā.japed.ayutaśaḥ.punaḥ.// RgV_4,10.49

khādirīṇām.hi.samidhām.juhuyād.daśatīr.daśa./
daśakṛtvaḥ.sadāreṇa.rāyas.poṣeṇa.puṣyati.// RgV_4,10.50

bilva.udumbara.pālāśīs.tathā.rauhītakīś.ca.yāḥ./
juhuyād.dhana.kāmas.tu.rāyas.poṣeṇa.puṣyati.// RgV_4,10.51

vaibhītaka.idhmo.bailvakīr.juhuyād.ardha.māsabhuk./
dviṣad.dveṣeṇa.tasya.ante.sūktam.etat.prayojayet.// RgV_4,10.52

dviṣantam.dhaninam.hatvā.dviṣato.vindate.dhanam./
athavā.japyam.eva.syād.rāyas.poṣa.dhana.arthinā.// RgV_4,10.53

ayam.agne.jaritā.iti.japed.agni.bhaye.sati./
vidhinā.tarpayitvā.agnim.payo.dadhi.ghṛta.ādibhiḥ.// RgV_4,11.54

svayam.pātum.yāvad.icchet.tāvad.gatvā.catur.diśam./
apām.idam.pariṇayet.saṃtata.udaka.dhārayā.// RgV_4,11.55

uda.hrada.iva.bhūtvā.agner.bheṣajam.antikāt./
araṇyam.etya.pāṭhām.tu.krīṇīyād.yava.muṣṭinā.// RgV_4,11.56

yadi.saumy.asi.somāya.tvā.parikrīṇāmy.oṣadhim./
yadi.vāruṇy.asy.varuṇāya.tvā.parikrīṇāmy.aham.tataḥ.// RgV_4,11.57

vasubhyo.athavā.rudrebhya.ādityebhyo.athavā.punaḥ./
vaiśvadevy.asi.viśvebhyaḥ.parikrīṇāmy.aham.tataḥ.// RgV_4,11.58

kṣiptvā.sumanasaḥ.pūrvam.oṣadhyā.saha.vīrudhi./
tasyā.vīryam.samādatte.karma.yatra.kariṣyati.// RgV_4,11.59

tām.tu.madhye.nidadhīta.oṣadhīnām.vihāyasi./
grahaṇe.tv.oṣadhīnām.tu.sarvatra.eṣa.vidhir.bhavet.// RgV_4,11.60

utkhāpayīta.tām.pāṭhām.imām.iti.japann.iha./
prātaś.ca.peṣayed.enām.saṃsadi.brahma.cāriṇā.// RgV_4,12.61

tad.alābhe.vratavatā.kanyayā.brāhmaṇena.vā./
prātaḥ.śucis.tām.ghṛtena.triḥ.pibed.anumantritām.// RgV_4,12.62

imām.iti.tu.sūktena.śatakṛtvo.daśa.avaram./
sapatnīm.bādhate.tena.patiś.ca.atīva.manyate.// RgV_4,12.63

patis.tu.parijapya.enām.pāṭhām.etena.vai.pibet./
payasā.sapta.rātram.tu.sapatnān.pratibādhate.// RgV_4,12.64

mūla.mantra.japair.anyair.yā.patim.jetum.icchati./
alokā.yama.lokasthā.majjate.narake.hi.sā.// RgV_4,12.65

anyathā.ca.upanītāni.cūrṇa.mūla.auṣadhāny.api./
vināśayeyuḥ.puruṣam.tasmān.na.anyat.samācaret.// RgV_4,13.66

priyam.vadā.bhartari.yā.bhartā.yasyāḥ.parāyaṇam./
vāk.caiva.madhurā.yasyāḥ.patyuḥ.saṃvananam.mahat.// RgV_4,13.67

priyam.bhartāram.āsādya.pibed.eva.oṣadhīm.imām./
priyaṃvadām.dharma.parām.dharma.patnīm.aninditām.// RgV_4,13.68

avamanyeta.yo.mohāt.tam.āhuḥ.puruṣa.adhamam./
araṇyānī.ity.araṇyeṣu.japet.sūktam.anekaśaḥ.// RgV_4,13.69

araṇyānīm.namas.kṛtvā.so.araṇyāt.pramucyate./
śraddhā.sūktam.japen.nityam.śraddhā.kāmaḥ.samāhitaḥ.// RgV_4,13.70

sarvatra.labhate.śraddhām.medhā.sūktam.tathaiva.ca./
brāhmīm.āsādya.sūkte.dve.japeta.niyata.vrataḥ.// RgV_4,14.71

tām.pibet.tu.yathā.śaktyā.tryahāt.siddhim.niyacchati./
śaṅkha.puṣpīm.tu.payasā.brāhmī.puṣpāṇi.sarpiṣā.// RgV_4,14.72

śata.avarīm.tu.payasā.varcām.adbhir.ghṛtena.vā./(?)
sūktābhyām.anumantrya.ābhyām.eka.ekām.tryaham.pibet.// RgV_4,14.73

śraddhām.medhām.smṛtim.puṣṭim.balam.lakṣmīm.ca.vindati./
siddhim.prāpnoti.ca.parām.dīrgham.ca.āyuḥ.samaśnute.// RgV_4,14.74

athavā.manasā.dhyāyet.sūkte.siddhim.niyacchati./
śāma.itthā.sapatnaghnam.saṃgrāmam.vijigīṣataḥ.// RgV_4,14.75

prayoktavyam.tu.śucinā.juhuyāt.tatra.siddhaye./
athavā.japyam.eva.syāt.saṃgrāmam.abhigacchataḥ.// RgV_4,15.76

śāma.itthā.iti.yo.hantum.śatrūnt.sarvān.nivārayet./
alakṣmī.nāśana.artham.tu.japen.nityam.śirimbiṭam.// RgV_4,15.77

apāmārgamayīm.śākhām.sadarbhām.saha.vīrudhām./
gṛhītvā.ātmānam.pāvayed.adhaś.ca.ūrdhvam.ca.nityaśaḥ.// RgV_4,15.78

ājyam.ca.anena.juhuyāt.sahasram.daśatīr.daśa./
tryaheṇa.nudate.dehād.alakṣmīm.śatavārṣikīm.// RgV_4,15.79

cāndrāyaṇam.carann.etat.sūktam.siddhikaram.japet./
alakṣmīm.nudate.dehād.api.varṣa.sahasrakīm.// RgV_4,15.80

gṛhītam.yakṣmaṇā.darbhān.gṛhītvā.saṃspṛśan.japet./
muñcāmi.tvā.haviṣā.iti.yakṣmāṇam.apakarṣati.// RgV_4,16.81

samiddham.agim.juhuyād.ājyena.eva.yathā.vidhi./
sampātam.ājye.ninayet.sampātaiś.ca.payaḥ.pibet.// RgV_4,16.82

sampāta.bhājane.sarpiś.cūrṇam.tatra.nidhāpayet./
tatra.asya.bhojanīyam.syāt.pānīyam.ca.anumantritam.// RgV_4,16.83

khādirāṇi.ca.kāṣṭhāni.cūrṇam.kṛtvā.saha.ambubhiḥ./
śodhayīta.rasam.ca.iṣām.madhv.ājyābhyām.pibet.saha.// RgV_4,16.84

muñcāmi.tvā.haviṣā.iti.tatra.tatra.prayojayet./
yakṣmāṇam.apakarṣanti.śarīrāt.tena.karmaṇā.// RgV_4,16.85

yasyāḥ.garbhaḥ.pramīyeta.tatra.agnau.juhuyādd.haviḥ./
brahmaṇā.agniḥ.saṃvidāna.ity.ājyena.yathā.vidhi.// RgV_4,17.86

ājya.śeṣeṇa.ca.abhyajya.garbhiṇī.prasavet.tataḥ./
pibed.eva.ājya.śeṣam.tu.jīvaṃs.tasyāḥ.prajāyate.// RgV_4,17.87

jātāni.cet.pramīyerann.ājyam.kṛtvā.anumantritam./
juhuyād.brahmaṇā.agnir.iti.sampātān.ninayen.maṇau.// RgV_4,17.88

maṇim.tu.trivṛti.sūtre.vāsayed.vāsasā.saha./
nyagrodha.śuṅgayā.tatra.śukla.lohita.veṣṭitam.// RgV_4,17.89

tam.sāvitry.ayutena.eva.anumantrya.yathā.vidhi./
sampātair.ayutena.eva.brahmaṇā.iti.ca.saṃstutam.// RgV_4,17.90

upariṣṭāc.ca.sāvitryā.tāvad.eva.anumantraṇam./
sarvaiḥ.svastyayanaiś.ca.etaj.japed.abhihutam.maṇim.// RgV_4,18.91

śirasā.dhārayen.nārī.prayatā.garbhiṇī.satī./
tṛtīye.garbha.māse.tu.maṇim.etam.samāsajet.// RgV_4,18.92

puṣpavatī.śaradam.nārī.gauḥ.savatsā.vased.yathā./
bahu.pānīya.yavasā.vatsena.pibatā.saha.// RgV_4,18.93

jātasya.tu.kumārasya.kaṇṭhe.tam.maṇim.āsajet./
ājya.śeṣam.puraskṛtya.tam.abhyajya.kumārakam.// RgV_4,18.94

hutvā.svastyayanair.eva.strī.pumāṃsam.prasūyate./
ūrdhvam.varṣāt.svastyayanam.punar.eva.vidhīyate.// RgV_4,18.95

puraḥ.stana.pradānāt.tam.śraddhā.sūktena.pāyayet./
medhā.sūktena.caiva.enam.piṣṭam.vrīhimayam.carum.// RgV_4,19.96

madhu.miśram.jāta.rūpam.medhāvī.tena.jāyate./
śatam.varṣāṇi.jīvet.ṃriyate.na.purā.āyuṣaḥ.// RgV_4,19.97

smṛtam.eva.tasya.syāt.ṣaṇ.māsāc.ca.tataḥ.param./
ājyam.saṃskṛtya.juhuyād.akṣibhyām.ta.iti.dvijaḥ.// RgV_4,19.98

pāṇinā.tu.ghṛta.aktena.mūrdhānam.saṃspṛśet.tataḥ./
karṇau.netre.ca.chubukam.nāsike.caiva.saṃspṛśet.// RgV_4,19.99

evam.eva.japen.nityam.yakṣmaṇo.vipramucyate./
pūrva.uktena.eva.kalpena.yakṣma.nāśanam.ācaret.// RgV_4,19.100

homena.ca.japaiś.caiva.yakṣam.nāśanam.ācaret./
apehi.iti.ca.japet.sūktam.śucir.duhsvapna.nāśanam.// RgV_4,20.101

devāḥ.kapota.iti.tu.kapotasya.upaveśane./
sūktena.juhuyād.ājyam.yama.dūtam.hi.tam.viduḥ.// RgV_4,20.102

sapatnaghnam.prayuñjīta.ṛṣabham.japa.homayoḥ./
yena.idam.iti.vai.nityam.japeta.niyata.vrataḥ.// RgV_4,20.103

samādhim.manasas.tena.vindate.na.eva.muhyati./
mayo.bhūr.vāta.iti.tu.gavām.svastyayane.japet.// RgV_4,20.104

yavānām.tu.ghṛta.aktānām.kārīṣe.agnau.samāhitaḥ./
juhuyād.goṣṭha.madhye.tu.dadhi.madhv.ājya.saṃskṛtān.// RgV_4,20.105

rājānam.abhiṣiñceta.tiṣyeṇa.śravaṇena.vā./
pauṣṇa.sāvitra.saumya.aśvi.rohiṇīṣu.uttarāsu.ca.// RgV_4,21.106

hutvā.agnim.rāja.liṅgābhiḥ.sāvitryā.prayataḥ.śuciḥ./
mahā.vyāhṛtibhiś.caiva.sampāta.abhihuto.bhavet.// RgV_4,21.107

sarva.oṣadhi.rasaiḥ.ślakṣṇair.nadīnām.salilena.ca./
vyāghra.carmaṇy.atha.āsīnam.āsandyām.abhiṣicya.ca.// RgV_4,21.108

tiṣṭhan.pratyan.mukho.brūyāj.jaya.tvam.pṛthivīm.imām./
dharmas.te.nikhilo.rājan.vardhatām.pālayan.prajāḥ.// RgV_4,21.109

vardhasva.tvam.śriyai.puṣṭyai.jayāya.abhyudayāya.ca./
rājānaḥ.santu.te.gotre.tato.apratiratham.japet.// RgV_4,21.110

vaiyāghram.tu.bhavet.carma.samid.audumbarī.bhavet./
tir.enam.abhiṣicya.evam.dundubhīn.abhimantrayet.// RgV_4,22.111

prācyām.tvā.diśi.vasavo.abhiṣiñcantu.tejase./
dakṣiṇasyām.tvā.diśi.rudrā.abhiṣiñcantu.vṛddhaye.// RgV_4,22.112

pratīcyām.tvā.diśy.ādityā.abhiṣiñcantu.puṣṭaye./
viśvedevā.udīcyām.tu.abhiṣiñcantu.śreyase.// RgV_4,22.113

abhiṣicya.ca.rājānam.āśīrbhir.abhinandya.ca./
ā.tvā.ahārṣam.antaredhī.ity.atha.enam.abhimantrayet.// RgV_4,22.114

pataṅgam.iti.nityam.tu.japed.ajñāna.bhedanam./
māyā.bhedanam.etadd.hi.sarva.māyāḥ.prabādhate.// RgV_4,22.115

śāmbarīm.indra.jālām.vā.māyām.etena.vārayet./
adṛṣṭānām.ca.sattvānām.māyām.etena.bādhate.// RgV_4,23.116

tyamūṣv.iti.svastyayanam.japeta.niyata.vrataḥ./
puṣpam.dṛṣṭvā.tu.yā.garbham.na.gṛhṇīyād.vayo.anvitā.// RgV_4,23.117

viṣṇur.yonim.nejameṣa.yonim.spṛṣṭvā.tato.japet./
mahi.trīṇām.avo.astv.iti.pathi.svastyayane.japet.// RgV_4,23.118

pra.agnaye.atha.dviṣad.dveṣyam.japed.dveṣasya.niṣkṛtim./
āyam.gauḥ.sārparājñīs.tu.sarvān.etena.bādhate.// RgV_4,23.119

pavitrāṇām.pavitram.tu.japed.eva.aghamarṣaṇam./
apaḥ.praviśya.yaś.ca.etat.triḥ.paṭhet.susamāhitaḥ.// RgV_4,23.120

yathā.aśva.medha.avabhṛthas.tādṛśam.manur.abravīt./
yathā.aśva.medhaḥ.kratu.rāṭ.sarva.pāpa.praṇodanaḥ.// RgV_4,24.121

tathā.aghamarṣaṇam.sūktam.sarva.pāpa.praṇodanam./
senā.dāraṇam.etat.syān.nairhastyam.iti.śaunakaḥ.// RgV_4,24.122

manasādhyeyam.etat.tu.manyate.śaunakas.tv.ṛṣiḥ./
sam.samid.yuvase.vṛṣan.saubhrātṛ.karaṇam.mahat.// RgV_4,24.123

jñāti.bhede.prayuñjīta.na.bhidyante.kadācana./
kṛte.bhede.tu.saṃjñānam.etat.saṃdhi.karam.japet.// RgV_4,24.124

na.tatra.bhedo.bhūyaḥ.syād.yatra.etat.satatam.japet./
tac.śamyor.ā.vṛṇīmaha.iti.svastyayane.japet.// RgV_4,24.125

mahānāmnyaḥ.param.brahma.śukram.jyotiḥ.sanātanam./
sapatnaghnyaś.ca.puṇyāś.ca.pāvamānyaḥ.parāḥ.smṛtāḥ.// RgV_4,25.126

vṛṣṭi.kāmo.japec.ca.etā.āpo.hi.ṣṭhāḥ.sanātanāḥ./
om.kāra.pūrvā.vyāhṛtayo.madhucchandasa.āditaḥ.// RgV_4,25.127

sūktāny.ante.mahānāmnyaḥ.saṃhitā.sā.amṛtā.smṛtā./
amṛtatvam.yayur.devāḥ.pūrvam.sahitayā.anayā.// RgV_4,25.128

japed.etām.śucir.nityam.amṛtatvam.sa.gacchati./
atra.eva.tv.āvapen.madhye.pitṛ.sūktāny.anekaśaḥ.// RgV_4,25.129

pitryām.tām.saṃhitām.vidyāt.pitṝn.prīṇāti.ca.etayā./
evam.eva.samāhṛtya.vāsavī.saṃhitā.bhavet.// RgV_4,25.130

raudra.ādityā.vaiśvadevī.yad.devatyām.ca.kāmayet./
kurvīta.vāstu.śamanam.madhye.goṣṭhasya.dharmavit.// RgV_4,25.131

puṣpair.gandhairś.ca.mālyaiś.ca.vānaspatyais.tathā.auṣadhaiḥ./
vāstu.sarvam.pratikiret.sapta.dhānyais.tathaiva.ca.// RgV_4,26.132

vāstoṣpatim.yajec.ca.atra.pāyasena.bṛhaspatim./
audumbara.palāśaiś.ca.balim.pratidiśam.haret.// RgV_4,26.133

sūryo.vāyur.yamaḥ.pitaro.varuṇo.nirṛtis.tathā./
somo.mahā.indra.ity.etā.dikṣu.vai.devatāḥ.smṛtāḥ.// RgV_4,26.134

dadyād.dānam.brāhmaṇebhyaḥ.śivam.bhavati.vāstuni./
pratisaṃvatsaram.kāryam.gṛhe.vai.gṛhamedhinā.// RgV_4,26.135

yady.evam.savidham.ca.anyad.anuktam.api.kiṃcana./
agnim.indram.atho.vāyum.sūryam.anyāś.ca.devatāḥ.// RgV_4,26.136

ārirādhāyaṣur.yām.yām.abhidhāveta.devatām./
abhirūpeṇa.sūktena.yathā.ādiṣṭam.prayojanam.// RgV_4,27.137

ṛṣīṇām.mantra.dṛṣṭena.pratyakṣā.siddhir.iṣyate./
sarvatra.dakṣiṇām.dadyād.dhanam.vā.karma.siddhaye.// RgV_4,27.138

na.tv.eva.adakṣiṇam.karma.kiṃcid.asti.iti.śaunakaḥ./
śaktyā.hi.pūrṇa.pātreṇa.sammitā.apy.antato.bhavet.// RgV_4,27.139

tasmāt.svalpā.api.dātavyā.dakṣiṇā.karma.siddhaye./
ṛṣabha.ekādaśā.dadyād.yena.vā.tuṣyate.guruḥ./ RgV_4,27.140

dharmajñe.satya.vādini.brahma.dānam.ca.dīyate.//
tad.idam.param.brahma.guhyam.pāvanam.adbhutam./ RgV_4,27.141

na.apraśāntāya.dātavyam.na.aputrāya.atapasvine./
na.asaṃvatsara.uṣitāya.na.aśiṣyāya.ahitāya.ca.// RgV_4,27.142

narāṇām.bhāgya.hīnānām.ṛgvidhānam.ajānatām./
ṛgvedaḥ.kalpa.vṛkṣo.ayam.phalam.naiva.prayacchati.// RgV_5,1.1

ratna.garbha;iva.āvāsa;ṛgvedaḥ.pratibhāti.me./
ṛgvidhāna.pardīpena.vinā.naiva.prakāśate.// RgV_5,1.2

ratnākara;iva.udāra;ṛgvedo.atyanta.duṣṭaraḥ./
ṛgvidhāna.mahā.potam.vinā.naiva.phala.pradaḥ.// RgV_5,1.3

nidhānam.sarva.ratnānām.ṛgvedo..brahma.mandiram./ RgV_5,1.4

ṛgvedaḥ.pathito.hy.eṣa.nṛṇām.bhavati.nihphalaḥ./
ṛgvidhānam.vinā.tasmād.adhyeyam.tat.prayatnataḥ.// RgV_5,1.5

sūkta.tattva.artha.kathanam.ṛgvidhānam.avaiti.yaḥ./
ṛgvedo.jāyate.tasya.prasādāt.phulla.mānasaḥ.// RgV_5,2.1

āyuṣyam.sampado.mūlam.sarva.kalmaṣa.nāśanam./
ṛgvidhāna.abhyanuṣṭhānam.śubhra.kīrti.karam.param.// RgV_5,2.2

ṛgvidhānena.samyuktam.ṛgvedam.vetti.yo.dvijaḥ./
dharma.artha.kāma.mokṣāṇām.āśrayaḥ.sa.bhaved.dhruvam.// RgV_5,2.3

vedeṣu.prathamo.veda;āyurveda.nidhiḥ.prabhuḥ./
ṛgvidhāna.sadābhyāsād atīva.paritu;syati.// RgV_5,2.4

śatru.nāśam.manas.tuṣṭim.suhṛj.jana.samāgamān./
ṛgvedaḥ.prayantā.nityam.ṛgvidhānena.toṣitaḥ.// RgV_5,2.5

ṛgvedam.vetti.yaḥ.sāṅgam.ṛgvidhāna.rataḥ.sadā./
mano.rathād.apy.adhikam.bhavet.tasya.samīhitam.// RgV_5,3.1

kule.janmani.śīle.vā.prajñāyām.udyame.api.ca./
ṛgvidhāna.parijñānād.uśanti.carita.arthatām.// RgV_5,3.2

tuṣyanti.devatāḥ.sarvāḥ.sampadyante.vibhūtayaḥ./
durādhayaḥ.praṇaśyanti.nityam.ṛg.vidhi.pāṭhinām.// RgV_5,3.3

yādṛśam.pustakam.dṛṣṭvā.tādṛśam.likhitam.mayā./
yadi.śuddham.aśuddham.vā.mama.doṣo.na.dīyate./
ārṣam.yo.vilikhitvā.tu.brāhmaṇebhyaḥ.prayacchati./
pitaras.tasya.vaikuṇṭhe.vasanty.akṣara.saṃkhyayā./
bhagna.pṛṣṭi.kaṭi.grīvā.baddha.muṣṭir.adho.mukham./
kaṣṭena.likhitam.cedam.yatnena.paripālayet./
tailād.rakṣej.jalād.rakṣed.rakṣet.śithila.bandhanāt./
para.haste.gatām.rakṣed.evam.vadati.pustikā./