Āryaśūra: Pāramitāsamāsa

Header

This file is an html transformation of sa_AryazUra-pAramitAsamAsa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa050_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Aryasura: Paramitasamasa

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 50

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

Pāramitāsamāsaḥ

1. dānapāramitāsamāsaḥ

namo buddhāya //

tathāgatānāṃ padam ārurukṣurāśritya ratnatrayam ādareṇa /
bodhau nidhāyāvicalaṃ manaśca kuryāt parātmavyatihāram ādau // Ps_1.1 //

tataḥ paraṃ dānavidhau prayogaḥ kāryastathā lokahitonmukhena /
yathā svagātrāṇyapi yācitasya na yogasaṃkocavirūpatā syāt // Ps_1.2 //

mātsaryadoṣopacayāya yat syān na tyāgacittaṃ paribṛṃhayed vā /
tattyaktumevārhati bodhisattvaḥ parigrahacchadmamayaṃ vighātam // Ps_1.3 //

tad bodhisattvaḥ katham ādadīta ratnaṃ dhanaṃ vā divi vāpi rājyam /
yat tyāgacittapratipakṣadakṣaṃ saṃbodhimārgāvaraṇaṃ karoti // Ps_1.4 //

saṃsmṛtya caryātiśayaṃ munīnāṃ tadunmukhīṃ svāmapi ca pratijñām /
parigrahasnehavinigrahārthaṃ kuryād imāṃścetasi sadvitarkān // Ps_1.5 //

yadā nisṛṣṭo jagate mayāyaṃ kāyo 'pī tattyāgakṛto 'pi dharmaḥ /
bāhye tadā vastuni saṅgacittaṃ na me gajasnānam ivānurūpam // Ps_1.6 //

māṃsārthino māṃsamidaṃ harantu majjānamapyuddharaṇāt tadarthī /
ahaṃ hi lokārthamidaṃ bibharmi śarīrakaṃ kiṃ bata vastu bāhyam // Ps_1.7 //

yathaiva bhaiṣajyamahīruhasya tvakpattrapuṣpādi janā haranti /
madīyamete 'paharanti ceti naivaṃ vikalpāḥ samudācaranti // Ps_1.8 //

tathaiva lokārthasamudyatena svalpo 'pi kāryo na mayā vikalpaḥ /
duḥkhe kṛtaghne satatāśucau ca dehe parasmāyupayujyamāne // Ps_1.9 //

ādhyātmike caiva mahījalādye bāhye mahābhūtagaṇe ca tulye /
idaṃ mamedaṃ na mameti ko 'yam ajñānapaṅkāṅkavidhirmayāpi // Ps_1.10 //

gṛhṇīta gātrāṇyapi me yatheṣṭaṃ mā kārṣurasmin parakīyabuddhim /
yuṣmākameva svamidaṃ kimarthaṃ nātmābhimāno mama kaścidatra // Ps_1.11 //

ityadbhutā yasya bhavantyabhīkṣṇaṃ saṃbuddhabhāvānuguṇā vitarkāḥ /
taṃ bodhisattvātiśayaṃ vadanti buddhā mahāsattvamacintyasattvāḥ // Ps_1.12 //

evaṃ sa dānapratipattiśūraḥ karoti kāye 'pi na jātvapekṣām /
tasyāprayatnādupayānti śuddhiṃ karmāṇi vākkāyamanomayāni // Ps_1.13 //

viśuddhakarmā ca hitaṃ pareṣām āyāsaduḥkhena vinā karoti /
itthaṃ sa sattvārthamabhiprayatno nayānaye kauśalamabhyupaiti // Ps_1.14 //

bhūyastaraṃ prāpya balaṃ sa dānāt saddharmadānena tataḥ karoti /
bhavāndhakāre bhramatāṃ janānāṃ sūryodayāt spaṣṭataraṃ prakāśam // Ps_1.15 //

sādhāraṇī lokahitārthasiddhiḥ sarvajñabhāvābhyudayapratiṣṭhā /
ato 'sya puṇyākṣayatābhyudeti prabheva bhānorudayasthitasya // Ps_1.16 //

ityadbhutā dānamayā guṇaughā ye bodhisattvābharaṇībhavanti /
tasmāt tadīyaṃ parikarma cittaṃ dānasya kāruṇyapuraḥsarasya // Ps_1.17 //

āyuḥpratībhānabalādi bauddhaṃ niṣpādayeyaṃ jagatāmanena /
sattvā mayā cāmiṣasaṃgṛhītāḥ saddharmapātrāṇyapi me bhaveyuḥ // Ps_1.18 //

ityannadānaṃ pradadāti vidvān na svargasaṃpattiparigrahāya /
pānānyapi kleśatṛṣaḥ śamāya lokasya lokārthacaro dadāti // Ps_1.19 //

bauddhasya caivarddhiviceṣṭitasya nirvāṇasaukhyasya ca sarvalokaḥ /
lābhī kathaṃ syāditi lokanātho yānaṃ mahāyānaratirdadāti // Ps_1.20 //

saṃbuddhavarṇasya ca hemabhāso lajjāmayasyaiva ca bhūṣaṇasya /
niṣpattaye vastravidhīnudārān satkṛtya kālānuguṇaṃ dadāti // Ps_1.21 //

saṃbodhimaṇḍāsanam āsanāni śayyāśca śayyātrayam īkṣamāṇaḥ /
sarvajñacakṣuḥpratilabdhaye ca caityeṣu rathyāsu ca dīpamālām // Ps_1.22 //

vādyāni divyaśrutisaṃgrahārthaṃ saṃbuddhaśīlāya ca gandhadānam /
sabhāprapārāmavihāragehāñ śaraṇyabhāvābhimukho dadāti // Ps_1.23 //

dānaṃ rasānāṃ tu susaṃskṛtāṇāṃ rasārasāgratvaparigrahāya /
bhaiṣajyadānānyajarāmaratvaṃ lokān imān prāpayituṃ dadāti // Ps_1.24 //

bhujiṣyatāmātmasamaṃ ninīṣurdāśīkṛtān kleśagaṇena lokān /
sa dāsadāsyādi sadā dadāti dāsānudāsānaparākariṣyan // Ps_1.25 //

dadāti putrān duhitṛḥ priyāśca bodhipriyatvādanavadyadānam /
ekāntasaddharmaratipriyaśca krīḍāviśeṣān ratihetubhūtān // Ps_1.26 //

suvarṇamuktāmaṇividrumādīn dadāti sallakṣaṇasaṃpadartham /
ratnapradīptāni ca bhūṣaṇāni citrāṇyanuvyañjanasauṣṭhavāya // Ps_1.27 //

dhyānārthamudyānatapovanāni saddharmakoṣāya ca vittakoṣam /
munīndrarājyāya dadātyakhinno rājyāni cājñāpanamaṇḍitāni // Ps_1.28 //

cakrāṅkitābhyāṃ caraṇottamābhyām saṃbodhimaṇḍākramaṇotsukatvāt /
sa nirvikāraścaraṇapradānaṃ lokārthaniṣpattikaro dadāti // Ps_1.29 //

duḥkhāpagāyāmatiśīghragāyāṃ magnasya lokasya kathaṃ na dadyām /
saddharmahastāniti saṃpradatte hastānvikoṣāmburuhaprakāśān // Ps_1.30 //

śraddhendriyādipratipūraṇārthaṃ sa karṇanāsādi dadātyakhinnaḥ /
cakṣuśca cakṣurvimalīkariṣyaṃllokasya sarvāvaraṇaprahāṇāt // Ps_1.31 //

utkṛtya māṃsāni saśoṇitāni dadāti kāruṇyavaśena nāthaḥ /
bhūmyagnivāyvambuvadeva me syāllokopajīvyaḥ katham eṣa kāyaḥ // Ps_1.32 //

lokottamajñānasamāpanārthaṃ sa uttamāṅgairapi satkaroti /
abhyāgatasyārthijanasya yācñāṃ prāgeva dehāvayavaistadanyaiḥ // Ps_1.33 //

majjānamapyadbhutavīraceṣṭo dadāti lokasya kathaṃ na kuryām /
tathāgataṃ vigrahamapradhṛṣyaṃ vṛṣṭyāpi vajrojjvalayā patantyā // Ps_1.34 //

ityevamādyaṃ satatānavadyaṃ tadbodhisattvāmbudharapramuktam /
prahlādya dānāmbu jagatsamagraṃ sarvajñatāsāgaramabhyupaiti // Ps_1.35 //

anviṣya bhogānviṣameṇa nāsau dadāti notpīḍanayā parasya /
na trāsalajjāpratikārahetorna dakṣinīyān parimārgamāṇaḥ // Ps_1.36 //

na ca praṇīte sati rūkṣadānam adakṣiṇīyā iti vāvamanya /
vipākakāṅkṣākṛpaṇīkṛtaṃ vā satkārahīnaṃ vijugupsitaṃ vā // Ps_1.37 //

naivonnatiṃ śīlavate prayacchan viparyayaṃ gacchati netarasmai /
nātmānamutkarṣati naiva nindāṃ karoti so 'nyasya samaprayogaḥ // Ps_1.38 //

na cāsya mithyāśayadānamasti naivāstyanadhyāśayadānamasya /
na krodhadoṣopahataṃ dadāti naivānutāpaṃ kurute sa dattvā // Ps_1.39 //

na ślāghyamāno vipulaṃ dadāti nāślāghyamāno 'nyataraṃ dadāti /
na yācakānāmupaghātadānaṃ yad vā bhaved vipratipattihetuḥ // Ps_1.40 //

nākāladānaṃ sa dadāti kiṃcid dadāti kāle viṣame 'pi naiva /
na devabhāvāya na rājyahetorna hīnayānaspṛhayālubhāvāt // Ps_1.41 //

nāsau mukhollokanayā dadāti na kīrtiśabdāya na hāsyahetoḥ /
paryāptametacca mameti naivaṃ yadvā vihiṃsāhasitaṃ pareṣām // Ps_1.42 //

sarvajñabhāvāpariṇāmitaṃ vā sagarhitaṃ vā sa dadāti naiva /
tato 'sya tat pāramitābhidhānaṃ parāṃ viśuddhiṃ samupaiti dānam // Ps_1.43 //

dānodbhavaṃ tasya ca puṇyarāśiṃ lokāt samagrādapi piṇḍitāni /
puṇyāni naivābhibhavanti yasmāllokottamattvaṃ sa tato 'bhyupaiti // Ps_1.44 //

pañcasvabhijñāsu viniścitātmā lokāya yadvarṣati dānavarṣam /
samantatastasya kutaḥ pramāṇaṃ parikṣayo vā satatapravṛtteḥ // Ps_1.45 //

yadakṣayāṇāṃ jagatāṃ hitāya jñānasya hetuśca yadakṣayasya /
traidhātukena kṣayiṇā na tacca saṃlipyate vyomavadambudena // Ps_1.46 //

tacchūnyatākārasamāhitaṃ ca nimittadoṣaiḥ parivarjitaṃ ca /
akiṃcanakleśaviyogasiddhestenākṣayaṃ tatkathitaṃ munīndraiḥ // Ps_1.47 //

asmin punaḥ satpuruṣāvadāne dāne nidāne sukhavistārāṇām /
cikīrṣatā yogamanityasaṃjñā bhogeṣu kāryā karuṇā ca loke // Ps_1.48 //

bhogānanityānabhivīkṣamānaḥ sātmyaṃ gatāyāṃ ca tataḥ kṛpāyām /
sa niścayaṃ gacchati dīyate yad etān madīyāṃ na tu yadgṛhe me // Ps_1.49 //

yaddattam asmān na bhayaṃ kadā cid gehe yadasmādbhayamabhyupaiti /
sādhāraṇaṃ rakṣyamatarpakaṃ ca datte tu naite prabhavantyanarthāḥ // Ps_1.50 //

sukhaṃ paratrāpi karoti dattam ihaiva duḥkhaṃ prakarotyadattam /
ulkāsvabhāvaṃ hi dhanaṃ narāṇām atyajyamānaṃ vyasanaṃ dadāti // Ps_1.51 //

adīyamānaṃ nidhanaṃ prayāti nidhānatāṃ yāti hi dīyamānam /
dhanasya niḥsāralaghoḥ sa sāro yaddīyate lokahitonmukhena // Ps_1.52 //

yaddattametadviduṣāṃ praśasyaṃ bālo janastannicayapraśaṃsī /
prāyo viyogo hi parigrahebhyo dānādbhavatyabhyudayo yaśaśca // Ps_1.53 //

dattaṃ na tatkleśaparigrahāya kleśāya mātsaryamanāryadharmaḥ /
yaddīyate satpatha eṣa tasmād ato 'nyathā kāpathamāhurāryāḥ // Ps_1.54 //

abhyāgate yācanake ca tena saṃbodhisaṃbhāravivṛddhihetau /
tatpreṣyasaṃjñātmani saṃniveśyā kalyāṇamitrapriyatā ca tasmin // Ps_1.55 //

mahātmanāṃ yatpratanūbhavanti rāgādayo yācanakānniśamya /
tenotsavābhyāgamamapyatītya teṣāṃ priyaṃ yācanakopayānam // Ps_1.56 //

sa cetpunaryācanake 'pi labdhe dātuṃ na śaknotyatidurbalatvāt /
tenānuneyo madhureṇa sāmnā sa yācakaḥ syānna yathā samanyuḥ // Ps_1.57 //

kāryaśca mātsaryavinigrahāya mohaprahāṇāya ca tena yatnaḥ /
tathā yathā yācanakaḥ kadā cid vaimukhyadīno na tato vyāpaiti // Ps_1.58 //

saṃbodhicittaṃ kuta eva tasya dravye 'pi yo matsaramabhyupaiti /
vāsaḥ sucittasya hi nāsti doṣairambhonidhānasya śavairyathaiva // Ps_1.59 //

tasmāt tyaktvā sarvataḥ sarvadoṣān bodhiprārthī sarvadā sarvadaḥ syāt /
trātuṃ lokānekavīraḥ kva cittaṃ ceṣṭā dainyānūrjiteyaṃ kva caiva // Ps_1.60 //

mūlaṃ dānasyāsya saṃbodhicittaṃ tanna tyājyaṃ ditsatā dānamīdṛk /
taṃ saṃbuddhāstyāgināmagramāhuryo lokeṣu tyāgamādhitsuragram // Ps_1.61 //

// dānapāramitāsamāsaḥ //

2. śīlapāramitāsamāsaḥ

saṃbuddhaśīlābharaṇābhirāmān kartuṃ janānutpatitādareṇa /
svameva śīlaṃ pariśodhyamādau śīlaṃ hi śakterbalamādadhāti // Ps_2.1 //

loke tathā prema niveśayeta svapne 'pi na droharuciryathā syāt /
paropakāraikarasaḥ pareṣāṃ bhogānahīnāmiva na spṛśecca // Ps_2.2 //

dvandvapravṛttervinivṛttabuddhiḥ prāgeva dārapraṇayāt parasya /
kurvīta lokasya hitārthakartā kāyena ceṣṭāḥ sujanasya ceṣṭāḥ // Ps_2.3 //

mādhuryaramyāmapi kālayuktāṃ satyānukūlāmavibhedinīṃ ca /
saddharmatattvādhigamāya vāṇīṃ brūyādvipakṣāduparamya tasyāḥ // Ps_2.4 //

kāryaṃ prayatnena mayā yadasmai tatsādhanena svayameva labdham /
parasya saukhyeṣviti tuṣṭacittaḥ kuryān manonirviṣayāmabhidhyām // Ps_2.5 //

mamaiva daurabalyamidaṃ yadeṣa kleśāsvatantraḥ svahitaṃ na vetti /
parāparādheṣvapi kārya evaṃ vyāpādavahnipraśamāya yatnaḥ // Ps_2.6 //

kudṛṣṭisaṃjñaṃ ca tamaḥpratānaṃ jñānaprakāśairmanaso nirasya /
kuryādahāryāṃ naradevavarye bhaktiṃ guṇābhyāsavirūḍhamūlām // Ps_2.7 //

svargasya mokṣasya ca satpathebhyo naivoccalet karmapathebhya ebhyaḥ /
atra sthitānāṃ hi jagaddhitārthāścintāviśeṣāḥ saphalībhavanti // Ps_2.8 //

samāsataḥ śīlamidaṃ vadanti yaḥ saṃvaraḥ kāyavacomanastaḥ /
kārtsnyena cātraiva yataḥ sa tasmād etānyayatnena viśodhayecca // Ps_2.9 //

hiṃsānivṛttapraṇayo dadāti saumyasvabhāvādabhyaṃ janānām /
yā vāsanā doṣakṛtāsya citte tāṃ cāprayatnena samucchinatti // Ps_2.10 //

maitrīviśeṣānugate ca citte vairānubandheṣu śamam gateṣu /
sukhaprabodhaḥ sukhameva śete kṣīṇāśubhasvapnavikāradoṣaḥ // Ps_2.11 //

kurvanti rakṣāṃsyapi cāsya rakṣāṃ na durgatibhyo bhayamabhyupaiti /
prāpnoti cārogyaguṇābhirāmamāyuḥ prakṛṣṭaṃ sugatipratiṣṭham // Ps_2.12 //

ataśca saṃbodhimupāgatānāṃ tathāgatānāmamitaprayāmam /
nirvartate cittavaśānuvarti lokasya saukhyopacayāya vāyuḥ // Ps_2.13 //

anādadānastu parasya bhogān āpnoti bhogānmahataḥ paratra /
narendradāyādagaṇairahāryān girīniva śvāsanavairahāryān // Ps_2.14 //

ācāraśuddhyānugatapriyatvaṃ viśvāsapātratvamihaiva yāti /
ataḥ paropakramanirviśaṅko gatipratīghātamupaiti naiva // Ps_2.15 //

asārabuddhirdhanavistareṣu bhavatyayatnena viśuddhaśīlaḥ /
tasmādupakleśaviśuddhabuddhiranuttarāṃ ca svayameti bodhim // Ps_2.16 //

kāmeṣu mithyācaraṇānnivṛtto jitendriyatvāt praśamābhirāmaḥ /
prāpnoti lokastutibhiḥ samantāt kīrtiṃ diganteṣu vikīryamāṇam // Ps_2.17 //

na cāpi kaṃ citpramadāsu rāgaṃ karoti mātṛriva vīkṣamāṇaḥ /
asmācca puṇyopacayān munīndraḥ saṃjāyate vāraṇavastikoṣaḥ // Ps_2.18 //

vāco 'nṛtāyāstu nivartamānaḥ prāmodyavāñchāṭhyavimuktacittaḥ /
ādeyasiddhyā vacanasya sattvān karoti dharmābhimukhān ayatnāt // Ps_2.19 //

divaukasāṃ ca priyatāṃ yadeti satyapriyaścitramidaṃ na tādṛk /
devasvabhāvo guṇapakṣapātī pratyakṣiṇastaccariteṣu te ca // Ps_2.20 //

pramāṇabhūto bhavati priyaśca yallaukikānāmidamatra citram /
prāyeṇa loko hi guṇairdaridraḥ svenānumānena parānminoti // Ps_2.21 //

tyaktveva nīlotpalinīvanāni viśeṣadarśī kamalāyamāne /
tasyānane saṃśrayamabhyupaiti prahlādano gandhavidhirmanojñaḥ // Ps_2.22 //

bhrājiṣṇunā durgatitārakeṇa jñānena paśyaṃśca samāsamāni /
sa ātmasākṣī samupaiti lajjāṃ yādṛcchikairapyaśubhairvitarkaiḥ // Ps_2.23 //

evaṃ sa śuddhaprakṛtiḥ krameṇa na śaṅkyate 'nyairna ca śaṅkate 'nyān /
tato 'sya satyābhyanuvartanī vāgarakṣatāṃ yāti tathāgatatve // Ps_2.24 //

kāyaḥ paropakramaṇairabhedyāḥ parairahāryā parivārasaṃpat /
paiśūnyamuktasya bhavatyabhedyā śraddhā ca dharme pratipattisārā // Ps_2.25 //

maitrīmabhedyāmavisaṃvadantīṃ kṛpāṃ ca lokārthamasaṃtyajantīm /
prāpnoti cābhedyatamān munitve janmāntarasthānapi śiṣyasaṃghān // Ps_2.26 //

krodhasya sainyāgrarajaḥpratānaṃ saṃkalpacaṇḍānilaviprakīrṇam /
yaśovapurdhvaṃsanamityapāsyaṃ maitryambuvāhaiḥ paruṣābhidhānam // Ps_2.27 //

asmānnivṛtto madhurairvacobhirlokasya cetāṃsi vaśīkaroti /
lokasya ca premṇi virūḍhamūle saivāsya vāggrāhyataratvameti // Ps_2.28 //

ataśca lokāñchataśo vinīya teṣāṃ samāvṛtya ca duḥkhamārgam /
na durgatiṃ gacchati puṇyakarmā dharmo hi rakṣeha paratra caiva // Ps_2.29 //

dūrādapi vyaktapadānunādaḥ śrīmān adūre 'pi sukhasvabhāvaḥ /
meghasvanodagratarastato 'sya brahmasvaro vaktram alaṃkaroti // Ps_2.30 //

abaddhavākyādvirataḥ priyatvam ekāntato yāti vicakṣaṇānām /
satyābhidhāne kramate sabuddhiḥ prāpnoti māhātmyam akṛtrimaṃ ca // Ps_2.31 //

asmācca puṇyān munirājabhāve gāmbhīryagūḍhān paripṛcchamānaḥ /
praśnānanekānapi caikakāle niḥsaṃśayaṃ vyākurute sa vācā // Ps_2.32 //

pretyeha cānarthaphalairavandhyāṃ vandhyāmabhidhyāṃ samapāsya buddhyā /
anīrṣyabhāvādatikāṅkṣitāṃ sa prāpnoti vistīrṇatarāṃ samṛddhim // Ps_2.33 //

citte viśuddhe ca tadāśrayāṇi vākkāyakarmāṇi śucībhavanti /
nabhastale kālaguṇābhirāme tārāgaṇānāmiva maṇḍalāni // Ps_2.34 //

puṇyādhipatyātkramate ca buddhistasyopabhogeṣu sadottameṣu /
prayāti rājñāmapi saṃmatatvam adhṛṣyatāṃ ca pratigarvitānām // Ps_2.35 //

vaikalyamāyānti na cendriyāṇi satkarmanirvṛttabalāni tasya /
ataśca lokatrayapūjya ekaḥ śāstā bhavatyaprativartyacakraḥ // Ps_2.36 //

vyāpādadāhajvaravipramuktaḥ sādhusvabhāvābhinayo nayena /
vyaktīkarotīva manaḥprasādaṃ svasthapraśāntena viceṣṭitena // Ps_2.37 //

hiṃsātmake vigrahasaṃhite vā karmaṇyanāryācarite śaṭhe vā /
na cāsya buddhiḥ kramate kadācin maitrīsukhāsvādaviśeṣalābhāt // Ps_2.38 //

loke vrajatyāryajanena sāmyaṃ saṃmānyate daivatavajjanena /
na brahmaloko 'pi ca durlabho 'sya prasnigdhakarmaṇyamanaḥpathasya // Ps_2.39 //

hitābhinandī jagatāmayatnāt prasādayatyeva ca mānasāni /
ramyaḥ śaratkāla ivāpagānāṃ toyāni meghāgamadūṣitāni // Ps_2.40 //

rūpeṇa sarvapriyadarśanena jñānāspadenādbhutaceṣṭitena /
ekīkarotīva tato munitve lokasya vijñānapṛthaktvasiddhim // Ps_2.41 //

kudṛṣṭipaṅkakramaṇaṃ lasaṃstu prāpnoti kalyāṇahṛdaḥ sahāyān /
karmasvako 'stīti ca karma pāpaṃ viśasyamāno 'pi karoti naiva // Ps_2.42 //

bhavatyakampyā ca jiṇe 'sya bhaktirnāyasyate kautukamaṅgalaiśca /
ārye ca mārge labhate pratiṣṭhāṃ viśeṣagāmitvamato 'bhyupaiti // Ps_2.43 //

satkāyadṛṣṭyuccalitaḥ sa yāti na durgatiṃ hetuparikṣayeṇa /
jñānena cānāvaraṇena yukto divaḥpṛthivyorvicaratyasaṅgaḥ // Ps_2.44 //

pratyekabuddhairapi cānavāptāḥ sarve tato 'syābhimukhībhavanti /
jagaddhitārtheṣu vijṛmbhamāṇāḥ sarvajñabhāvāya munīndradharmāḥ // Ps_2.45 //

imāṃ vibhūtiṃ guṇaratnacitrāṃ ślāghyāṃ svayaṃgrāhaguṇābhirāmām /
ko nāma vidvān na samādadīta viśeṣataḥ sattvahitābhilāṣī // Ps_2.46 //

divyābhirāmā manujeṣu saṃpat prakṛṣṭasaukhyaikarasā ca divyā /
śīlādyadi syāt kimivātra citraṃ yasmāt prarohantyapi buddhadharmāḥ // Ps_2.47 //

śīlacyutastvātmahite 'pyaśaktaḥ kasmin parasyārthavidhau samarthaḥ /
tasmād viśeṣeṇa parārthasādhorna nyāyyamasmiñchīthilādaratvam // Ps_2.48 //

vivarjayedaṇvapi varjanīyaṃ tasmādbhayaṃ tīvramavekṣamāṇaḥ /
na bodhisattvābhyucitaṃ ca śīlaṃ vikhaṇḍayedātmasukhodayena // Ps_2.49 //

na cchidradoṣaiḥ parijarjaraṃ vā strīkelisaṃvāhanavīkṣaṇādyaiḥ /
na durjanakleśaparigrahād vā kurvīta śīlaṃ śabalaprakāram // Ps_2.50 //

kalmāṣadoṣāpagataṃ niṣevyam ekāntaśuklopacayena śīlam /
svecchāgatitvācca bhujiṣyavṛttaṃ vidvatpraśaṃsābharaṇānavadyam // Ps_2.51 //

samagraśikṣāpadapūraṇācca saṃpūrṇamāmarṣavivarjitaṃ ca /
cetoviśuddhipratibimbabhūtaistīvraiḥ parārthaikarasaiḥ prayogaiḥ // Ps_2.52 //

smṛtyāśrayāccendriyasaṃvareṇa śīlasya saṃrakṣaṇatatparaḥ syāt /
lokasya dauḥśīlyamabhipravṛddhaṃ tamaḥ sahasrāṃśurivāpaneṣyan // Ps_2.53 //

duḥkhapratīkāranimittasevyaiḥ kāyavraṇālepanaveṣṭanādyaiḥ /
nyāyopalabdhaiḥ parituṣṭacitto 'parānanollokanakātaraḥ syāt // Ps_2.54 //

ślāghyeṣu sarveṣvapi vartamānaḥ śīlānukūleṣu guṇodayeṣu /
avismitatvādaparādhamānī kīrterbibhīyācca tadudbhavāyāḥ // Ps_2.55 //

lābhaprakāro hi guṇaprakāśācchatrutvamabhyeti suhṛnmukhena /
saroruhāṇāmiva śītaraśmiḥ śreyaḥ pramāthī śithilavratānām // Ps_2.56 //

śīlaṃ guṇābhyāsavidhiṃ vadanti saṃbodhicitte ca guṇāḥ samagrāḥ /
abhyasyate tacca kṛpāguṇena kāruṇyaśīlaḥ satataṃ tataḥ syāt // Ps_2.57 //

yanniśritaṃ kāmabhave 'pi naiva saṃtiṣṭhate naiva ca rūpadhātau /
ārūpyadhātau yadasaṃsthitaṃ ca tattattvataḥ śīlamudāharanti // Ps_2.58 //

yo lokadhātuṣvamiteṣu sattvāñchīle pratiṣṭhāpayiṣuḥ samagrān /
niṣevate lokahitāya śīlaṃ taducyate pāramiteti tajjñaiḥ // Ps_2.59 //

śīlaṃ viśeṣādhigamasya mārgo dāyādyabhūtaṃ karuṇātmakānām /
jñānaprakarṣasya śucisvabhāvo naṣṭoddhavā maṇḍanajātiragrā // Ps_2.60 //

lokatrayavyāpi manojñāgandhaṃ vilepanaṃ pravrajitāvirodhi /
tulyākṛtibhyo 'pi pṛthagjanebhyaḥ śīlaṃ viśeṣaṃ kurute narāṇām // Ps_2.61 //

akatthanānāmapi dhīrabhāvād vināpi vāgbhedapariśrameṇa /
atrāsanābhyānatasarvalokaṃ tyaktāvalepoddhavamīśvaratvam // Ps_2.62 //

apyaprakāśānvayasaṃstavānām akurvatāmapyupakārasāram /
niṣkevale śīlavidhau sthitānām asaṃstutānāmapi yannarāṇām // Ps_2.63 //

rajāṃsi pādāśrayapāvitāni praṇāmalabdhāni samudvahanti /
cūḍāgralagnāni manuṣyadevāḥ śrīmattaraṃ śīlamataḥ kulebhyaḥ // Ps_2.64 //

tasmān na durgatibhayena na rājyahetorna svargasaṃpadabhilāṣasamudbhavena /
seveta śīlamamalaṃ na hi tattathā syāllokārthasiddhiparamastu bhajeta śīlam // Ps_2.65 //

// śīlapāramitāsamāsaḥ //

3. kṣāntipāramitāsamāsaḥ

saṃmohanīṃ manmathapakṣamāyāṃ prāhuḥ sukhāṃ caiva vimokṣamāyām /
tasyāṃ na kuryāt kaiva kṣamāyāṃ prayatnamekāntahitakṣamāyām // Ps_3.1 //

parāparādheṣu sadānabhijñā vyavasthitiḥ sattvavatāṃ manojñā /
guṇābhinirvartitacārusaṃjñā kṣameti lokārthacarī kṛpājñā // Ps_3.2 //

parārthamabhyudyatamānasānāṃ dīkṣāṃ titikṣāṃ prathamāṃ vadanti /
seturjalānīva hi roṣadoṣaḥ śreyāṃsi lokasya samāvṛṇoti // Ps_3.3 //

alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balasaṃpadagrā /
vyāpādadāvānalavāridhārā pretyeha ca kṣāntiranarthaśāntiḥ // Ps_3.4 //

kṣamāmaye varmaṇi sajjanānāṃ vikuṇṭhitā durjanavākyabāṇāḥ /
prāyaḥ praśaṃsākusumatvametya tatkīrtimālāvayavā bhavanti // Ps_3.5 //

pratikriyā durjanavāgviṣāṇāṃ prahlādanī jñānaniśākarābhā /
dhīraprakārā prakṛtiryatīnāṃ kṣāntirguṇānām adhivāsabhūmiḥ // Ps_3.6 //

sattvasya gāmbhīryamayasya sāro ghanāgamaḥ krodhanidāghaśāntyai /
vyatītavelasya guṇārṇavasya vyāpī svanaḥ kṣāntimayo 'bhyudeti // Ps_3.7 //

ā brahmalokādadhirohāṇārthā sopānapaṅktirgatakhedadoṣā /
karmāntaśālā guṇaśībharasya rūpasya sallakṣaṇabhūṣaṇasya // Ps_3.8 //

unmūlanī vairaphalācitānāṃ kṣamāsariddoṣamahādrumāṇām /
saṃbodhicittasya vivardhitasya guṇāmburaśeḥ satatānukūlā // Ps_3.9 //

śubhā paratrāpi hite samṛddhirjagaddhitārthasya parā vivṛddhiḥ /
śubhasvabhāvātiśayaprasiddhiḥ kṣāntirmanaḥkāyavacoviśuddhiḥ // Ps_3.10 //

saṃsāradoṣairna ca cchedameti sattvān kṛpāsnigdhamavekṣamāṇaḥ /
satkarmabhirlokahitaiḥ samantād yaśomayatvaṃ vrajatīva loke // Ps_3.11 //

na spṛśyate vismayavācyadoṣairjñānāvadānena titikṣureva /
anityatākṣāntibalodayācca praharṣamāyāti sukhe 'pi naiva // Ps_3.12 //

saṃkocamāyāti na cāyaśobhirvisāriṇā kṣāntibalaśrayeṇa /
ataśca śeṣairapi lokadharmairaniśritatvānna sa cāpalīti // Ps_3.13 //

tīvraprakārairapi viprakārairna vikriyāṃ yānti satāṃ manāṃsi /
dṛḍhābhilāṣāṇi munīndrabhāve kṣāntyā balādhānasusaṃskṛtāni // Ps_3.14 //

sa kṣāntidhīreṇa ca mānasena kaṣṭāni saṃdarśayate tapāṃsi /
darponnatiṃ tīrthakṛtāṃ manaḥsu nīcaiḥ kariṣyan hitakāmyayaiva // Ps_3.15 //

loko 'yamātmābhiniveśasamūḍhaḥ śeṣān parānityabhimanyamānaḥ /
tadviprakārairabhibhūtacetā<;ḥ>; kṣamāviyogāt parikhedameti // Ps_3.16 //

kṛpāsanāthāni satāṃ manāṃsi kṣāntyā kṛtasvastyayanakriyāṇi /
naṣṭātmadṛṣṭiṇi parāpakārān na vikriyāṃ yānti guṇānurāgāt // Ps_3.17 //

mithyāvikalpo hṛdayajvarasya krodhasya heturdhṛtidurbalānām /
samyagvikalpastu samādadhāti kṣāntiprakārāṃ manasaḥ praśāntim // Ps_3.18 //

vikalpasanniśrayasaṃśritāyāṃ kṣāntyāṃ na tu syāccalitāvakāśaḥ /
pratyūṣavātasphurite 'mbhasīva saṃpūrṇacandrapratibimbalakṣayāḥ // Ps_3.19 //

vikalpaśāntiṃ paramārthatastu kṣāntiṃ kṣamātattvavido vadanti /
tasmādvikalpopaśame yateta svapnopamaṃ lokamavekṣamāṇaḥ // Ps_3.20 //

cakṣuḥ kim ākrośati cakṣuretacchrotrādi vākrośati kiṃ tadādi /
yaivaṃ kṣamā sāyatanānvavekṣā na kṣāntireṣā paramārthatastu // Ps_3.21 //

vaktā vacaścaitadanityameva śrutirvikalpo 'pi ca yo mamāyam /
anityabhāvapravikalpanaiṣā na kṣāntimetām paramāṃ vadanti // Ps_3.22 //

kartāpakārasya na kaścidasti naivāsti kaścitkriyāte ca yasya /
nairātmasaṃdarśanasiddhireṣā na kṣāntireṣāpi gataprakarṣā // Ps_3.23 //

tattatpratītya prabhavanti bhāvā nindāpraśaṃsāsukhaduḥkhasaṃjñāḥ /
pratītyasiddheravatārabhūmirna kṣāntiratyantasamāhitaiṣā // Ps_3.24 //

yadyesā saṃmohamahāgraheṇa paryastacetā nanu nāhamevam /
ityunnate cāvanate ca citte kṣāntiprakarṣasya kuto 'vakāśaḥ // Ps_3.25 //

pradhvaṃsinī varṇalavapratiśrudyantrādivaikaikaśa uccarantī /
kuryāṃ kathaṃ kasya ca kāṃ ca pīḍām eṣāpi na kṣāntiratiprakṛṣṭā // Ps_3.26 //

yadyesā matpāpaparikṣayārthaṃ na vīkṣate svāmapi dharmapīḍām /
asmān na kalyāṇataraṃ hi mitram asāvapi kṣāntyupacārā eva // Ps_3.27 //

karmasvatāṃ eva hi vīkṣamāṇastitikṣate tadguṇadarśanācca /
naivaṃprakārāpi hi naiṣṭhikatvaṃ kṣāntirvikalpopahatā prayāti // Ps_3.28 //

anityaduḥkhāśuciniḥsvabhāvatā mama kṣamante na tu tadviparyayāḥ /
iyaṃ vipakṣapraśamakṣamā kṣamā dvayapravṛtterna tu pāramārthikī // Ps_3.29 //

ayatnatattvārthavicakṣaṇo janaḥ paropakāreṣu yataḥ pravartate /
kṣamā na caivaṃ samatāṃ sameti yā yataḥ kṣamaivaṃ na vikalpanakṣayā // Ps_3.30 //

nirodham āyānti yadā tvaśeṣatāḥ samādhikanyūnavikalpanakramāḥ /
anuttarāṃ kṣāntimamānagocarāṃ vadanti tāmadvāyamārgacāriṇāḥ // Ps_3.31 //

svataḥ parasmādubhayādahetuto yathā na bhāvāḥ prabhavanti ke cana /
svataḥ parasmād ubhayād ahetutastathā na bhāvā vibhavanti ke cana // Ps_3.32 //

naṣṭād anaṣṭād ubhayāc na nobhayān na jātu kāryaṃ khalu vidyate kva cit /
tathāpi kāryaṃ samudeti vastuno yetthaṃ kṣamā sā dvayavarjitā kṣamā // Ps_3.33 //

sato 'sato vāsti na janma janmanā vinā nirodho 'pi na kasya cit kva cit /
svabhāvaśūnyāmiti bhāvakalpanāṃ vipaśyataḥ kṣāntirudeti naiṣṭhikī // Ps_3.34 //

avāpya yāṃ vyākriyate sahasraśo jinairasau nāma jino bhaviṣyati /
pravartate lokahitakriyāvidhiḥ samāhitasyaiva ca tasya sarvadā // Ps_3.35 //

yāvacca bhāvābhiniviṣṭabuddhiratra dvayaṃ tāvadupaiti mohāt /
tathānimittaṃ ca vimokṣaheturdure bhavatyasya yathā kṣiteḥ kham // Ps_3.36 //

upaiti dharmapraṇidhānakarmasu prabhutvamṛddhāvadhimuktijanmasu /
tathā pariṣkāravidhau svacetasi prakarṣiṇi jñānabale tathāyuṣi // Ps_3.37 //

avāpya caitadvaśitāmayaṃ dhanaṃ prakṛṣṭaṃ akṣiṣṇu parārthasādhanam /
janasya kṛcchreṣu patiṣyataḥ sataḥ sa jāyate dhāraṇakāraṇaṃ vibhuḥ // Ps_3.38 //

tasmāt parārthamahatīṃ dhuramudvahadbhiḥ kṣānterupāyavidhireṣa sadānugamyaḥ /
atra sthitasya hi bhavanti parārthacittāḥ sarvā<;ḥ>; kriyā guṇaphalābharaṇābhirāmāḥ // Ps_3.39 //

asyāṃ hi bhaktirapi yā pravirūḍhamūlā tāmabhyasanti munayo munirājabhāve /
śraddhānuviddhamanasāṃ na hi dharmamārge dṛṣṭo manoratharathasya yato 'kṣabhaṅgaḥ // Ps_3.40 //

// kṣāntipāramitāsamāsaḥ //

4. vīryapāramitāsamāsaḥ

sarvaṃsahe kṣāntibale ca rūḍhe sarvādbhutānyārabhate sa śauryāt /
vīryeṇa kāryāntamahābalena yasmāt sa devānapi yātyatītya // Ps_4.1 //

sudṛśyapārāṇyapi laukikāni kāryāṇi nirvīryaduruttarāṇi /
aprāpyarūpaṃ tu na kiṃ cid asti khedānabhijñena parākrameṇa // Ps_4.2 //

ārabdham evotsahate na hīna ārabhya madhyastu viṣādameti /
parārtham aśrāntaparākramāste nirvāṇamutsṛjya samārabhante // Ps_4.3 //

prāyeṇa dainyopahato jano 'yaṃ svādhīnavīryo 'pi gurusvakāryaḥ /
ahīnavīryasya tu merusāro 'pyakhedasādhyaḥ parakāryabhāraḥ // Ps_4.4 //

saṃsārakoṭyorubhayoḥ samānaiḥ prayāmasārairdivasairyadi syuḥ /
saṃvatsarāstatpracayātidīrghaiḥ kalpaiḥ samudrodakabindutulyaiḥ // Ps_4.5 //

utpādayeyaṃ yadi bodhicittam ekaikametena parākrameṇa /
saṃbhāraśeṣaṃ cinuyāṃ tathāpi bhūyaḥsamutsāritakhedadainyaḥ // Ps_4.6 //

ekaikamevaṃ yadi bodhicittaṃ prāpyeta saṃbhāravidhiśca śeṣaḥ /
tathāpi bodhiṃ samudānayeyaṃ kṛpāsamutsāhitadhairyasāraḥ // Ps_4.7 //

saṃsāraduḥkhaṃ svamacintayitvā saṃnāhadārḍhyaṃ yadacintyamevam /
ādyaṃ samādānamidaṃ vadanti vīravratānāṃ karuṇātmakānām // Ps_4.8 //

padbhyāṃ atikramya kukūlakalpāṃ kṛtsnāṃ mahīmāyudhasaṃvṛtāṃ vā /
yaddraṣṭum apyutsahate munīndrān pātuṃ śivaṃ dharmarasāyanaṃ vā // Ps_4.9 //

saṃsārapaṅkājjanatā mayeyam uddhṛtya nirvāṇasukhe niveṣyā /
utkṣepanikṣepavidhau padānāṃ yaccittamevaṃ ca samādadāti // Ps_4.10 //

yad vā hitārthaṃ kramate parasya puṇyāni vā lokahitāya cittam /
parākramaḥ so 'kṣayavikramāṇāṃ śrīmatsamādānavidhau dvitīyaḥ // Ps_4.11 //

puṇyasya cotpādasamānakālaṃ saṃbuddhabhāve pariṇāmanaṃ yat /
tadakṣayatvaṃ samudāgamāya śubhaṃ samādānam udāharanti // Ps_4.12 //

mahatsu vāmbhaḥsu yathā niṣikto naivodabinduḥ kṣayamabhyupaiti /
saṃbuddhabhāve pariṇāmitasya tathaiva puṇyasya na saṃkṣayo 'sti // Ps_4.13 //

tathā hi kāruṇyaviśuddhabuddhiḥ sarvajñabhāvāya phalantyamūni /
puṇyāni lokasya carācarasyetyevaṃ sa tānyārabhate susattvaḥ // Ps_4.14 //

mahātrisāhasragataṃ janaughaṃ nirvāpayedekadine na kaścit /
kalpaṃ tathā naiva ca sattvadhātostenāpi kiṃ cit paripācitaṃ syāt // Ps_4.15 //

śrutvāpi sattvākṣayatāṃ imāṃ yaḥ sattvānaśeṣān vininīṣureva /
viṣādadoṣānavalīḍhavīryaḥ kastasya dūrastha ihārthasāraḥ // Ps_4.16 //

yaḥ puṇyarāśirjagatāṃ samagrastāvatpramāṇairdaśabhirjinasya /
nivṛttimāgacchati romakūpa ekaika ekaikasujātaromā // Ps_4.17 //

śatena bhūyo guṇitena tena puṇyena romāspadasaṃśritena /
bhavatyanuvyañjanamekameva śeṣāṇi tasya prabhavanti kāye // Ps_4.18 //

tāvadguṇādeva ca puṇyarāśestasmād anuvyañjanasaṃpraviṣṭāt /
pratyekaśastasya jinatvaśaṃsi nirvartate lakṣaṇacitrakarma // Ps_4.19 //

sallakṣaṇotpattinimittabhūtāt sahasrasaṃkhyāguṇitācca puṇyāt /
nirvartate tasya manojñavarṇā saṃpūrṇacandrasphuṭakāntirūrṇā // Ps_4.20 //

ūrṇābhinirvṛttikarmaṃ ca puṇyaṃ śatapramāṇairguṇitaṃ sahasraiḥ /
karoti tasyānavalokanīyaṃ chattarābhamuṣṇīṣalalāmaśīrṣam // Ps_4.21 //

ayaṃ mayā puṇyanidhiḥ parārthaṃ saṃceya ityuttamabodhicitte /
vīryonmukhe kena mukhena tasmiṃllayapravṛttirlabhatāṃ praveśam // Ps_4.22 //

sarve 'pi sattvā yadi lokadhātau pratyekabuddhaiḥ sadṛśā bhaveyuḥ /
jñānena tebhyo 'bhyadhikaprabhāvaḥ kṣāntistha eko 'pi hi bodhisattvaḥ // Ps_4.23 //

tathaiva ca kṣāntibalasthitebhyo viśeṣaṃ āyātyavivartanīyaḥ /
aśrāntavīryaḥ kuśalaprayoge yallaukike caiva taduttare ca // Ps_4.24 //

tebhyaḥ puṇaścādhika eva dūraṃ ya ekajātipratibaddhabodhiḥ /
ka eva vādo dṛḍhavīryavatsu ye bodhimūle prathamaṃ niṣaṇṇāḥ // Ps_4.25 //

tādṛgvidhajñānaviśuddhipūrṇaḥ syād yadyaśeṣena ca lokadhātuḥ /
yāyāt kalāṃ so 'pi na bodhimūle sthitasya mārātikṛtāntyajāteḥ // Ps_4.26 //

tādṛgvidhajñānaviśuddhacittāḥ syuryadyaśeṣena ca sarvalokāḥ /
balapradeśasya muneratulyāḥ kalāpradeśairapi te samagrāḥ // Ps_4.27 //

ityadbhutajñānasamudramekaḥ kṛpātmako nistarituṃ prayāti /
avyāhatājñaḥ paracittacāre prajñāvabhāsaṃ ca nabho viśālam // Ps_4.28 //

sarveṣu sattveṣu ca tasya mātrā samānahārdā karuṇābhyudeti /
saṃbuddhadharmāśca tato 'vaśeṣāstasyādbhutāḥ saṃprabhavantyaśeṣāḥ // Ps_4.29 //

ebhiḥ samādānaguṇairupetaḥ śuddhaśravaiḥ pelavasattvasattvaiḥ /
aṣṭābhiraṅgairiva tattvamārgo vīryaprakarṣādadhikaṃ vibhāti // Ps_4.30 //

vīryaṃ tridhā yaḥ kuśalaprayogastasmācca vākkāyamanoviśeṣāḥ /
prasthānaviṣṭhānasamāhitasya vīryaprakarṣasya manomayasya // Ps_4.31 //

yo bodhicittapraṇayaḥ samaśca kṛpā ca nairātmagatau kṣamā ca /
caturvikalpo janasaṃgrahaśca sarveṣu dharmeṣvanavagrahaśca // Ps_4.32 //

saṃsārapaṅke yadakhinnatā ca traidhātukasyaiva ca nopalabdhiḥ /
sarvasvadānaṃ na ca tena mānaḥ samagraśikṣasya na śikṣayā ca // Ps_4.33 //

parāpakārairavikāri dhairyaṃ cittasya cātyantamavikṣatiryā /
ārambhadārḍhayaṃ kuśalakriyāsu prītirvivekaikarasā ca citte // Ps_4.34 //

caturvidhadhyānasamāpanaṃ ca cittasya nidhyaptiranātmataśca /
atṛptatā ca śrutavistareṇa nyāyapraveśastadavekṣaṇācca // Ps_4.35 //

yā deśanā caiva yathāśrutānāṃ jñānaṃ ca dharmānabhilāpyatāyām /
pañcasvabhijñāsu ca yatprabhutvam abhyāsamātrā ca taduttarāyām // Ps_4.36 //

yadṛddhipādeṣvabhinirhṛtatvaṃ paṭvī na cāyāsamayī kriyā ca /
samyakprahāṇeṣu ca yaḥ prayogaḥ śubhāśubhādeva ca yā vimuktiḥ // Ps_4.37 //

yatkauśalaṃ cendriyanirṇayeṣu nirindriyān paśyati yacca dharmān /
mārgasya saṃbhāravimārgaṇaṃ ca na cāsya kiṃ cid gamanaṃ kutaścit // Ps_4.38 //

ityevamādyaṃ pṛthucitravīryaṃ prasthānaviṣṭhānaviśeṣacitram /
asyākṣayatvapratipūraṇārthaṃ prasthānakarmaiva viśeṣahetuḥ // Ps_4.39 //

nimittakarmasvapi na pravartate vitiṣṭhate jñānamaye ca karmaṇi /
kṛpāguṇādyan na jahāti saṃskṛtaṃ na coruvīryo 'pi patatyasaṃskṛte // Ps_4.40 //

apūrvadharmaśrutiralparogatā durāsadetvaṃ śrutadharmadhāraṇam /
amānuṣebhyo 'pi parigrahodayaḥ samādhigotrapratilambha eva ca // Ps_4.41 //

vrajantyavandhyā yadaharniśaṃ kriyā guṇairna hāniṃ yadutpaiti mauśalīm /
vivṛddha evotpalavacca yadguṇairmanuṣyadharmādadhikaprayojanaiḥ // Ps_4.42 //

yaśo viśālam ca sukhaṃ sukhodayaṃ vinītakārpaṇyamanastvamuttamam /
guṇāśca teṣāmiha dṛṣṭadhārmikā bhavanti vīryāditi ko 'tra vismayaḥ // Ps_4.43 //

trailokyapūjyamamitoruguṇaṃ saṃbuddhabhāvamapi yānti yadā /
vīryavyāpāśrayadṛḍhāḥ puruṣā na syād ataḥ ka iva vīryaparaḥ // Ps_4.44 //

// vīryapāramitāsamāsaḥ //

5. dhyānapāramitāsamāsaḥ

atha dhyānavidhau yogaṃ kuryāj jñānavivṛddhaye /
sukhaṃ hi kartuṃ lokānāṃ jñānālokādanugraham // Ps_5.1 //

prasīdatyadhikaṃ jñānaṃ dhyānānmanasi nirmale /
śaradutsāritaghane nabhasīvendumaṇḍalam // Ps_5.2 //

viśuddhaśīlaḥ kalyāṇaiḥ sahāyaiḥ sahitairhitaiḥ /
alpakṛtyaḥ praśāntātma smṛtyadhiṣṭhānaveṣṭitaḥ // Ps_5.3 //

nivasan vṛkṣamūleṣu śādvalāstīrṇabhūmiṣu /
anupaskṛtaramyeṣu vanapuṣpasugandhiṣu // Ps_5.4 //

dhyānasācivyadhīreṣu saṃtuṣṭajanaveśmasu /
jananirghoṣamūkatvād gambhīrāvasthiteṣviva // Ps_5.5 //

pratyaraṇyaniviṣṭeṣu śūnyeṣvāyataneṣu vā /
kuñjeṣu ca mahīdhrāṇāṃ siṃhanādānunādiṣu // Ps_5.6 //

yatra kva cana vā deśe saṃsargakleśavarjite /
paryaṅkena sukhāsīnaḥ śarīram ṛju dhārayan // Ps_5.7 //

upasthāpya smṛtimayīṃ rakṣāṃ abhimukhīṃ hṛdi /
kṛpayā kuvitarkāṇāṃ kṛtvevākṣaṇaghoṣaṇām // Ps_5.8 //

prajñāparicayasyāyāṃ kālo me na tu nirvṛteḥ /
na hi sattvān anirvāpya svayaṃ nirvātum utsahe // Ps_5.9 //

iti lokahitāvekṣī buddhabhāvagataspṛhaḥ /
kuryāt sātatyayogena dhyānārambhasamudyamam // Ps_5.10 //

na hi viśramya viśramya mathnannagnimavāpnuyāt /
sa eva yogo yoge 'pi viśeṣādhigamādṛte // Ps_5.11 //

ekatraiva ca badhnīyād dṛḍham ālambane manaḥ /
anyānyālambanagrāhaḥ kliśnātyevākulaṃ manaḥ // Ps_5.12 //

vidarśanād vīryabalāllīyamānaṃ samuddharet /
uddhanyamānaṃ ca manaḥ praśamena nivārayet // Ps_5.13 //

samyaggatamupekṣitaṃ samādhibalaniścalam /
tatrāpi vā tanmayaḥ syāt sugatajñānalabdhaye // Ps_5.14 //

na ca dhyānasukhāsvādaḥ pāratantryamanukramet /
na hi svasukhamātrārthamayam ārambhavistaraḥ // Ps_5.15 //

śarīrajīvitāpekṣī dainyopahatamānasaḥ /
na kuryād vīryaśaithilyamapyādīpte svamūrdhani // Ps_5.16 //

lakṣayitvā nimittāni manastasya samādhaye /
bhraśyamānaṃ prayuñjīta smṛtyāvahitayā punaḥ // Ps_5.17 //

mano nivaraṇebhyaśca vipakṣairvinivartayet /
svecchāprayātaṃ dviradam aṅkuśākarṣaṇairiva // Ps_5.18 //

atha nīvaraṇavyādhināśaprasvasthamānasaḥ /
dāridryādiva nirmukto mahato vyasanādiva // Ps_5.19 //

prītiyuktena manasā kāmadoṣān vicārayet /
tadviyogopalabhyāṃ ca parāṃ sukhaparamparām // Ps_5.20 //

vidyududdyotacapalāḥ phenāṃśukanibhātmakāḥ /
svapnavat pelavāsvādā vañcanārthamivoditāḥ // Ps_5.21 //

pitṛṇāmapi putreṣu putrāṇāṃ ca pitṛṣvapi /
prītisarvasvabhūteṣu suhṛtsu suhṛdāmapi // Ps_5.22 //

guṇapracayabaddhasya vyūḍhesu samareṣvapi /
darśitasthairyasārasya snehasetorvidāriṇaḥ // Ps_5.23 //

iha paryeṣṭiduḥkhasya paratra narakasya ca /
hetubhūtā yataḥ kāmāḥ kāmayeta na tān ataḥ // Ps_5.24 //

yadāśrayo vitarko 'pi prajñācakṣurnimīlanaḥ /
ātmano 'pi parasyāpi vighātāya pravartate // Ps_5.25 //

ātmakāmairapi ca ye sarvathāpi vivarjitāḥ /
parārthakāmastān kāmāṃstyaktvā kathamanusmaret // Ps_5.26 //

tṛptireṣāṃ na saṃprāptyā nāhanyahani sevayā /
naiva saṃnicayenāpi ko 'nyo vyādhirataḥ paraḥ // Ps_5.27 //

yadāsvādahato naiva svārthamapyavabudhyate /
unmattapānapratimān kastān sahṛdayaḥ smaret // Ps_5.28 //

ityevaṃ sarvato duṣṭān kāmāṃstasyānupaśyataḥ /
tataḥ saṃkucitaṃ cittaṃ naiṣkramye 'bhiprasīdati // Ps_5.29 //

vivekajaṃ prītisukhaṃ tataḥ prasrabdhilabdhijam /
prāpnoti cittasyaikāgryaṃ prathamadhyānasaṃjñitam // Ps_5.30 //

sa vitarkavicārāṇāṃ kāmānāmiva duṣṭatām /
puṣyāṃstatpraśamānveṣī samādhiprītijaṃ sukham // Ps_5.31 //

adhyātmasaṃprasādācca cittaikāgratayā ca tat /
dvitīyaṃ dhyānamityāhuradvitīyā maharṣayaḥ // Ps_5.32 //

utplavaṃ manaso dṛṣṭvā prīteratha virajya saḥ /
tṛtīyaṃ dhyānamāpnoti smṛtyupekṣāsamanvitam // Ps_5.33 //

sukhabhogamapi tyaktvā sukhaduḥkhanirākṛtam /
viśuddhaṃ smṛtyupekṣābhyāṃ caturthaṃ dhyānamaśnute // Ps_5.34 //

abhijñā labhate pañca sa ca tatrānugāminīḥ /
rājyastha iva dharmātmā hrīkīrtiśrīmatidyutīḥ // Ps_5.35 //

pratyekajinalabdhāśca śrāvakīyā vyatītya ca /
tā bhavantyadhikā dūraṃ parārthasamudāgamāt // Ps_5.36 //

sa hi matsariṇastyāge śīle tadvikalānapi /
kopanān kṣāntisauratye kusīdān vīryasaṃpadi // Ps_5.37 //

vikṣiptacetaso dhyāne prajñāyāṃ tannirākṛtān /
niyojayati kāruṇyādaśrāntācāravikramaḥ // Ps_5.38 //

ato 'cyutābhirdīptābhirbhābhirlokāvabhāsanam /
marīcibhirivādityāḥ kurute 'nantagocaram // Ps_5.39 //

atha pāpakṛtaḥ sattvān patato narakādiṣu /
kṣīṇapuṇyāyuṣaścaiva devāñchāśvatamāninaḥ // Ps_5.40 //

taistairduḥkhaviśeṣaiśca lokaṃ kāraṇayāhatam /
tatra divyaprabhāveṇa cakṣuṣā sā vilokayan // Ps_5.41 //

tīvramāyāti kāruṇyaṃ kāruṇyān na pramādyati /
parārtheṣvapramattaśca yātyacintyaprabhāvatām // Ps_5.42 //

athānyalokadhātusthān sampaśyati tathāgatān /
buddhakṣetraguṇavyūhān saṃghasyaiva ca saṃpadaḥ // Ps_5.43 //

bodhisattvarṣabhāṇāṃ ca viśuddhācāragocaram /
sarvalokahitodarkaṃ śrīmaccaritamīkṣate // Ps_5.44 //

tatra ca praṇidhistasya sukhenaiva samṛdhyati /
parārthapariṇāmācca śīlasyaiva ca saṃpadaḥ // Ps_5.45 //

atimānuṣayā śrutyā divyayārthaviśuddhayā /
śṛṇvannuccāvacā vāco vidūre 'pyavidūravat // Ps_5.46 //

kṛpādūracarairuktāḥ pāruṣyavirasākṣarāḥ /
antardīptasya kopāgnerniścarantīrivārciṣaḥ // Ps_5.47 //

apsarogītasacivān bhūṣaṇasvanaśībharān /
divyatūryaninādāṃśca vināśaikarasānapi // Ps_5.48 //

niṣevyamāṇān rāgāndhairamitrānmitrārūpiṇaḥ /
vīkṣya vrajati kāruṇyaṃ teṣāṃ vāñcanayā tayā // Ps_5.49 //

bhayādduḥkhaviśeṣācca so 'vispaṣṭapadākṣaraiḥ /
nārakairārtarasitairhṛdīvābhihatastataḥ // Ps_5.50 //

paramālambate vīryaṃ majjāgatamahākṛpaḥ /
tīkṣṇāgreṇa pratodena sadaśva iva coditaḥ // Ps_5.51 //

nānālokasthitebhyo 'tha jinebhyo dharmadeśanāḥ /
śṛṇoti sarvasattvānāṃ nirvāṇakāṅkṣayākṣayāḥ // Ps_5.52 //

tataḥ sa paracitteṣu vijñāyānuśayāśayān /
puṇyāṅkurān ropayati jñānasādhanavānnavān // Ps_5.53 //

smṛtvā pūrvanivāsaṃ ca kalpakoṭisahasraśaḥ /
paśyan puṇyāni lokānāṃ tathendriyabalābalam // Ps_5.54 //

tadāśrayavaśādṛddhyā so 'nekīkṛtavigrahaḥ /
avandhyakathanaṃ yāti yathābhājanadeśanāt // Ps_5.55 //

kva cid arkasahasradīptināpyavisaṃvāditakāntisaṃpadā /
vapuṣā munirājalakṣaṇaḥ sphuṭacitreṇa samantalakṣmaṇā // Ps_5.56 //

janayannayanotsavaṃ nṛṇāṃ vacasā hlādaviśeṣamācaran /
sa karotyamṛtaprakāśanaṃ jinabhāvāya jinādhimuktiṣu // Ps_5.57 //

praśamottarayā muniśriyā kva cid atyārthaviśiṣṭaceṣṭayā /
kurute muniśiṣyarūpabhṛdvinayaṃ tadvinayārhacetasām // Ps_5.58 //

abhisāritapādapaṅkajaḥ suracūḍāmaṇibhirmahendravat /
dhanado dhanado yathā kva cit kuha cidbrahmavadadbhutadyutiḥ // Ps_5.59 //

kva cid unmiṣitatrilocanaḥ śaśīlekhāmalamaulibhūṣaṇaḥ /
amarādhipabhāsuradyutirbujagendraśriyamudvahan kva cit // Ps_5.60 //

kuliśānalapiṅgalāṅguliḥ kuha cid guhyakarājarājavat /
amitājinalakṣmavān kva cid guṇaraśmirmunicandramā iva // Ps_5.61 //

sphuṭakaustubharatnaraśmibhirvipuloraḥsthalabhāsuradyutiḥ /
garuḍadhvajarājadṛk kva cit kuha ciccaiva halāyudhadyutiḥ // Ps_5.62 //

sitaśaktiracintyaśaktimān kuha ciccāruśikhaṇḍivāhanaḥ /
udayāstanagendrabhūṣaṇaḥ śaśisūryāmalarūpavān kva cit // Ps_5.63 //

kuha cid dhutabhuṅmarutvatāṃ vapuṣānyatra narāśrayāśinām /
vāruṇadyutim udvahan kva cit kuha cinmanmathacāruvigrahaḥ // Ps_5.64 //

lalitāṃ pramadānarākṛtiṃ naranārīratisaṃgalālasaḥ /
kva cid eva tapodhanaśriyaṃ vidadhat kāmaviraktamānasaḥ // Ps_5.65 //

hṛdayāni harannṛṇāṃ kva cid guruśiṣyakṣitipālavṛttibhiḥ /
narakeṣvapi ca parabhāvato vidadhadduḥkhavimokṣaṇakṣaṇam // Ps_5.66 //

jagatām adhimuktivistarairatha so 'nekavidhairviceṣṭitaiḥ /
karuṇāguṇasaṃtatastataḥ kurute lokahitaṃ tatastataḥ // Ps_5.67 //

samavāpya viśeṣasaṃpadaṃ vipulāṃ dhyānaguṇaśrayādimām /
prayateta viśeṣavattaraṃ nidhicihneṣvavisaṃvadatsviva // Ps_5.68 //

kuśale sthitirapyanūrjitā kim ahāniḥ śithilavratocitā /
prayateta vivṛddhaye tataḥ parihāṇistu viparyayādataḥ // Ps_5.69 //

sulabhaśca samādhirudyamād anurakṣā punarasya duṣkarā /
sahasā vijigīṣuṇā yathā vijitasya praśamapratikriyā // Ps_5.70 //

manasaḥ parivṛttilāghavaṃ paramaṃ tatra na viśvasedataḥ /
anavāpya mahīmivācalām acalāṃ bhūmimabhīradurgamām // Ps_5.71 //

abhisaṃskṛta[mārgacāriṇaḥ] patanāntā hi samādhivistarāḥ /
ata uttamamārgabhāvanām avalambeta vikalpavarjanāt // Ps_5.72 //

sucinityasukhātmakalpanaṃ kapaṭam saṃskṛtadambhasaṃbhavām /
samavekṣya na bhāvakalpanāpraṇayavyāpṛtamānaso bhavet // Ps_5.73 //

viśade 'pyupalambhasaṃbhave vrajati kleśaśaravyatām ataḥ /
vyatiyāti tu māragocaraṃ tamanarthaṃ praśamayya sarvathā // Ps_5.74 //

na hi niśrayadośaduṣito bhavati dhyānavidhirviśuddhaye /
calatānugato hi niśrayaḥ sakhaṭuṅkastata eva kathyate // Ps_5.75 //

vyavahāravidhiprasiddhaye pratipattadbhavatīti kathyate /
na hi kiṃ cid udeti kutra cit sadasatsaṃbhavayuktyasaṃbhavāt // Ps_5.76 //

gaganena samānamānasastribhavādapyu atha vītaniśrayaḥ /
avikalpitadhīraceṣṭito vacanenāpratiyatnaśobhinā // Ps_5.77 //

kurute sa ca laukikīṃ kriyāṃ jagadekāntahitānuvartinīm /
na samādhibalācca hīyate vaśavartitvamavāpya cetasaḥ // Ps_5.78 //

tataḥ paraṃ parahitatatparodyataiḥ samādhibhirvidhivihitaprayojanaiḥ /
vivardhate ghanasamaye yathodadhiḥ saridvadhūsamupahṛtairnavāmbubhiḥ // Ps_5.79 //

// dhyānapāramitāsamāsaḥ //

6. prajñāpāramitāsamāsaḥ
puṇyāni dānaprabhṛtīnyamūni prajñāsanāthānyadhikaṃ vibhānti /
hiraṇmayānīva vibhūṣaṇāni pratyuptaratnadyutibhāsvarāṇi // Ps_6.1 //

kriyāsu sāmarthyaguṇaṃ hi teṣāṃ prajñaiva vistāriṇamādadhāti /
svārthapravṛttau viśadakramāṇāṃ yathā manaḥsaṃtatirindriyāṇāṃ // Ps_6.2 //

kriyāsvayogyāni śarīrayantrāṇyāyurviyuktāni yathā na bhānti /
tathaiva kāryāṇi na bhānti loke prajñāviyogena jadīkṛtāni // Ps_6.3 //

śraddhādikānāmapi cendriyāṇāṃ prajñāgraṇī buddhirivendriyāṇām /
guṇāguṇān vetti hi tatsanāthaḥ kleśakṣaye naipuṇametyataśca // Ps_6.4 //

prajñāviyogāt phalalālasānāṃ naiva svatodānaviśuddhirasti /
tyāgaṃ parārthaṃ hi vadanti dānaṃ śeṣastu vṛddhyārthamiva prayogaḥ // Ps_6.5 //

prajñāsamunmīlitacakṣuṣastu dattvā svamāṃsānyapi bodhisattvāḥ /
naivonnatiṃ nāvanatiṃ prayānti bhaiṣajyavṛkṣā iva nirviklapāḥ // Ps_6.6 //

evaṃ sa bhūmiṃ prathamāmupaiti lokottarasyārthavidhipratiṣṭhām /
akrodhanaḥ prītisamṛddhacetā dānairmahadbhirjagadarthacetāḥ // Ps_6.7 //

prāyeṇa yasyāṃ balacakravartī bhavatyasaṃhāryamatiśca bodheḥ /
prajñāguṇādeśitasatpatho 'tha karmeṇa bhūmiṃ vimalāmupaiti // Ps_6.8 //

yasyāṃ prakṛtyaiva viśuddhaśīlaścaturmahādvīpapatiḥ sa bhūtvā /
narendracūḍāmaṇisatkṛtājñaḥ sūryārhatāmeti yathā munīndraḥ // Ps_6.9 //

tataḥ paraṃ kāmiṣu daivateṣu loke 'pi ca dvitrisahasrasaṃkhye /
aiśvaryamāpnoti tataḥ paraṃ ca bhūmiṃ viśodhya prabhavāṃ prabhāyāḥ // Ps_6.10 //

śīlasya śuddhiḥ kuta eva tasya yaḥ prajñayā nāpahṛtāndhakāraḥ /
prāyeṇa śīlāni hi tadviyogād āmarṣadoṣaiḥ kaluṣīkriyante // Ps_6.11 //

nātmārthamapyasti tu yasya śīlaṃ prājñasya tasyāsti kathaṃ parārtham /
yo dṛṣṭadoṣo bhavabandhanānāṃ lokān samastāṃstata ujjihīrṣuḥ // Ps_6.12 //

prajñāvipakṣairhṛdi soparāge kṣamāguṇaḥ kena dhṛtiṃ labheta /
guṇāguṇāavekṣaṇakātarākṣe khyāto guṇairvīrā iva kṣitīśe // Ps_6.13 //

prajñānvitānāṃ tu parāpakārāḥ kṣamāguṇāḥ sthairyakarā bhavanti /
bhadrātmakānāmiva vāraṇānāṃ karamāśrayā naikavidhā viṣeṣāḥ // Ps_6.14 //

niṣkevalaṃ vīryamapi śramāya prajñāsanāthasya tu tasya kārye /
anuttaraḥ siddhiguṇo 'bhyudeti hartā tadutthasya pariśramasya // Ps_6.15 //

yasmāt paraṃ sūkṣamataraṃ na kiṃ cid yannaipuṇānāṃ paramaḥ prakarṣaḥ /
yatkāmadoṣādibhirāvṛtānāṃ manaḥpathaṃ naiva kadā cideti // Ps_6.16 //

tad dhyānamekāntasukhābhirāmaṃ kathaṃ pravekṣyantyastāṃ manāṃsi /
sthūlāni doṣopacayairmahadbhiḥ prajñotpathaṃ nyāyamivāśritānī // Ps_6.17 //

prajñānirudyogamaterhi dṛṣṭirnāyāti śuddhiṃ tadṛte na śīlam /
samyakasmādhis tadṛte na labhyo duḥkhakṣayastadvirahāttathaiva // Ps_6.18 //

prājñastu doṣādbhayamīkṣamāṇaḥ sukhānubaddhaṃ ca sukhaṃ guṇebhyaḥ /
vihāya doṣāñjagadarthakāmo guṇābhirāmeṇa pathā prayāti // Ps_6.19 //

samudyatastena samādhimetya prāpnoti vākkāyamanoviśuddhīḥ /
ato 'navadyena balena yuktaḥ pravartate lokahitodayeṣu // Ps_6.20 //

dānena cābhīpsitabhūyasaiva priyairadīnairvacanāmṛtaiśca /
naiṣkāraṇorjasvalayā ca vṛttyā parārthacaryāsu samaṃ samantāt // Ps_6.21 //

sāmānyamartheṣu ca darśayitvā premṇā vaśīkṛtya manāṃsi teṣām /
karoti nirvāṇasukhe pratiṣṭhāṃ prajñāguṇāvyāhatadharmacakraḥ // Ps_6.22 //

prajñādyarogaiśca balairamībhiradhyāsitaṃ nābhyupayātumīsā /
ajīvikādurgatimṛtyunindāśāradyadoṣāśrayaṇī bhayārtiḥ // Ps_6.23 //

bhayāni sarvāṇi hi doṣajāni prajñā na doṣaiḥ sahavāsameti /
śaradvyapoḍhābhragavākṣapakṣā bhā bhāskarasyeva tamaḥpratānaiḥ // Ps_6.24 //

sahasraraśmerudaye 'pi yāni tamāṃsi rundhanti jagadgatāni /
nāmaikaśeṣāṇi karoti tāni prajñāprabhāyāḥ prasaraprabhāvaḥ // Ps_6.25 //

na tatra bhūyaḥ karaṇīyam asti yatra prabhā sā balatāmupaiti /
yugāntakālānalasaṃhṛte hi loke na dagdhavyakathāḥ prathante // Ps_6.26 //

jyotīṃṣi sarvāṇyapi saṃhitāni prajñāprabhāṃ nālamathopayātum /
atastayā nāsti parātivṛddhirgarīyasī vāparihāṇijātiḥ // Ps_6.27 //

saṃpūrṇatāṃ yāti sukhena śikṣā śīlāya cittapraśamāya caiva /
prajñābhiyuktasya yatastato 'syāṃ sarvābhisāreṇa parākrameta // Ps_6.28 //

yā skandhadhātvāyatanapravṛttau satyāśrayā pratyayitā parīkṣā /
kālatraye 'pyeṣa samāsayuktyā prajñāvadātairviṣayapraveśaḥ // Ps_6.29 //

kīrtiṃ vitanvanti jinātmajānāṃ prajñāvadātāścaritapradeśāḥ /
guṇadvīṣāmapyatiduṣkuhāṇāṃ romāñcitā vismayapāratantryāt // Ps_6.30 //

prajñābalaṃ dīptataraprabhāvaṃ nālaṃ prasoḍhuṃ sabalo 'pi māraḥ /
prajñāṃśavo vibhramayānti cakṣurna draṣṭum īśo hi yataḥ sa eva // Ps_6.31 //

kandarpanārācanipātasāhī prajñāmayaṃ varma vitatya citte /
vyūḍhāni rūpaprabhṛtīnyanekānyeko 'pi nirbhīrabhibhūya yāti // Ps_6.32 //

adhīrasātmyaṃ bhayaviklavaṃ vā mūḍhocitaṃ śokaparigrahaṃ vā /
svalpātmacitteṣvavagāḍhamūlaṃ roṣoparāgaṃ parijihmitaṃ vā // Ps_6.33 //

dīneṣu kārpaṇyamalīmasatvaṃ kṛtāspadaṃ rāgiṣu cāpalaṃ vā /
tejovihīneṣvalasatvasattvaṃ samuddhateṣvapraśamātmakatvam // Ps_6.34 //

tāṃstāṃśca līnānapi doṣaleśān pṛthagvidhiṣvāśrayagahvareṣu /
samudbhavantyeva parākaroti prajñā pratijñeva jagaddhitārthā // Ps_6.35 //

niveśya doṣakṣayadhīrasaumyāṃ bhavasya tasyopari dṛṣṭilakṣmīm /
svayaṃ munīndrairabhiṣicyate yat prahlādinā vyākaraṇāmṛtena // Ps_6.36 //

ūrṇāprabhābhiśca mahāmunīnāṃ niśīthacandradyutihāsinībhiḥ /
yadājyadhārābhirivādhvaragnirvibhāti mūrdhanyabhiṣicyamānaḥ // Ps_6.37 //

avāpya yasmān muniyauvarājyaṃ samaṃ samantād visṛtātmabhāvaḥ /
lokasya duḥkhaṃ praśamatyayatnād rajo mahāmegha iva pravṛṣṭaḥ // Ps_6.38 //

prajñāprabhāvopanataḥ sa sarvaḥ prabhāvisāraḥ sugatātmajānām /
ko vismayo vātra sutapriyāyā mātuḥ samīyādyadiyaṃ vibhūtiḥ // Ps_6.39 //

daśaprakāro 'pi yadā munīnāṃ tadāśrayādeva balaprakarṣaḥ /
udetyasādhāraṇasundaraśca śeṣo 'pyasaṃkhyo guṇaratnarāśiḥ // Ps_6.40 //

śāstrāṇi cakṣuḥpratimāni loke nidhānabhūtāṃśca kalāviśeṣān /
mantrān paritrāṇakṛto vicitrān dharmavyavasthāśca pṛthagviśeṣāḥ // Ps_6.41 //

paryāyacitraṃ ca vimokṣamārgaṃ tattacca lokasya hitopapādi /
yadbodhisattvāḥ pravidarśayanti prajñāprabhāvābhyudayaḥ sa sarvaḥ // Ps_6.42 //

divyapratispardhibhirindriyārthairnarendrabhāve 'pi hi bodhisattvāḥ /
na yadvirūpāṃ prakṛtiṃ vrajanti prajñā guṇāmātyasanāthatā sā // Ps_6.43 //

paropakāraikarasā ca maitrī rāgoparāgaprativarjitā ca /
parasya duḥkheṣu parā dayā ca na śokabhārālasatāṃ gatā ca // Ps_6.44 //

anuddhātatvaṃ mudite 'pi citte tamonirārambhamupekṣitaṃ ca /
te te guṇā<;ś>;cābhyadhikaṃ vibhānti prajñāniruddhapratipakṣamārgāḥ // Ps_6.45 //

ko nāma lokasya parārthasādhurduḥkhaikahetūni tamāṃsi hanyāt /
avyāhatā jñānaśayāśayeṣu prajñā na cet syādatisūryādīptiḥ // Ps_6.46 //

tatprāptaye śrutam aśītivikalpacitraṃ saṃceyam āśrayasahaṃ gurumabhyupetya /
dvātriṃśatā tadadhigamya vivardhayeta samyaṅmanaḥ samavadhānakṛtairviśeṣaiḥ // Ps_6.47 //

alpaśruto 'ndha iva vetti na bhāvanāyā mārgaṃ vicintayati kāni ca tadvihīnaḥ /
tasmācchrutaṃ prati yateta tadāśrayā hi prajñā samudbhavati cintanabhāvanābhyām // Ps_6.48 //

praśnairavigrahamukhaiśca kathāviśeṣairmīmāṃsayārthagativīkṣaṇayā svayaṃ ca /
prajñāvivṛddhimabhitaḥ prayateta nityaṃ dhyānena tadguṇavivṛddhikareṇa caiva // Ps_6.49 //

prajñābhyupāyavidhireṣa samāsatastu dhyānaṃ tadarthaniyataḥ śrutivistaraśca /
tābhyāṃ samudbhavati hi prabhavo guṇānāṃ prajñāprabhāsamudayo 'gnirivāraṇībhyāṃ // Ps_6.50 //

vidvajjanācaritamārgasamāśrayācca saṃmohahetugahanāni vivarjayeta /
tairāvṛto na hi vibhātyudayasthito 'pi toyāvalambijaladāntaritaḥ śaśīva // Ps_6.51 //

ālasyajṛmbhitamatitvam asatsahāyā nidrānivṛttiraviniścayaśīlatā ca /
jñāne muneriva kutūhalitānivṛttirmithyābhimānaparisaṃkucitāśca pṛcchāḥ // Ps_6.52 //

dainyena cātmaparitāpasamudbhavena vidvajjanābhigamanādarakātaratvam /
mithyāvikalpapaṭutā vitathā ca dṛṣṭirmohāya tatpraśamanāya tu tadvipakṣāḥ // Ps_6.53 //

skandheṣu sāyatanadhātuṣu satyayuktyo<;r>; hetudbhaveṣu śucayānavinirṇaye ca /
dharmeṣu kauśalamaśeṣata eva yacca prajñāprayogaviṣayo 'ṣṭavikalpa eṣaḥ // Ps_6.54 //

niḥsāraphenanicayairaviśeṣi rūpaṃ tisro 'pi budbudalavā iva vedanāśca /
saṃjñāpi kāmaguṇaviprasṛtān satṛṣṇān bālān mṛgāniva vilobhayate marīciḥ // Ps_6.55 //

saṃskārajātirapi tulyaguṇā kadalyā vijñānato 'pi na ca yuktatarāsti māyā /
yanniśrayādbhramati naikavikalpaceṣṭaṃ bhūtābhibhūtakuṇapapratimaṃ śarīram // Ps_6.56 //

nātmā tadīyamapi cātra na kiṃ cid asti saṃghāta eṣa vividhāśūcisaṃnidhānaḥ /
bālān pralambhayata eva ca sattvasaṃjñā svacchandaceṣṭa iva yantravidhau suyukte // Ps_6.57 //

ātmā na cakṣurapi ca kṣaṇabhaṅguratvāt tadvan na cakṣuṣi na cātra yathaiva cakṣuḥ /
ādhyātmikāyatanaśeṣam aśeṣam evam ātmīyavastuviṣayo 'pi ca tadvivekī // Ps_6.58 //

bāhyeṣu dhātuṣu śarīrasamāśritānāṃ nālpo 'pi lakṣaṇavirodhakṛto 'sti bhedaḥ /
vijñānadhāturapi ca kṣaṇikaḥ sa nātmā tasmātparo 'pi ca nabhaḥkusumaiḥ samānaḥ // Ps_6.59 //

ityetadudbhavati kevalameva duḥkhaṃ tṛṣṇāvimūḍhamanaso vigmāttu tasyāḥ /
śāntiḥ parā bhavati tarṣaharastu mārgaḥ śīlaṃ samādhipariśuddhatayā ca dṛṣṭiḥ // Ps_6.60 //

tattatpratītya bhavatīti viśuddhadṛṣṭirnāstyasti veti samupaiti sa naiva kiṃ cit /
māyāmayaṃ jagadidaṃ pratibhāti tasya tasmāt sukhādiṣu bhavatyavikāradhīraḥ // Ps_6.61 //

āsīdbhaviṣyati ca yat tad apīdṛgeva kaḥ saṃbhavo yadasukhaṃ na bhaved bhavebhyaḥ /
evaṃ vyatītaviṣayeṣvapi vītarāgo naivābhinandati bhavāṃśca bhaviṣyato 'pi // Ps_6.62 //

ākārabhedaparuṣe puruṣo 'parādhī ko nāma gūḍhanakharasphuṭadṛṣṭicihne /
tatpraiṣyavṛttikapaṭānyanucintya rajyed viśvāsameva ca yathocitamatra yāyāt // Ps_6.63 //

evaṃ vimuktamatirapyanukampakastu kleśāntaraṃ jagadanāthamavekṣamāṇaḥ /
hīneṣu niṣpraṇayabuddhirudārabhāvān nirvātumicchati na buddhaguṇānalabdhvā // Ps_6.64 //

lokārthasādhanavidhāvasamartharūpaṃ yānadvayaṃ samavādhūya sa pūrvameva /
kāruṇyadeśitapatho munirājayānam ātasthivān parahitaikarasasvabhāvam // Ps_6.65 //

hīnociteṣu na matirnamati praṇītā saṃtiṣṭhate mahati nāmahatī kadā cit /
saṃsyandate śucibhireva śucisvabhāvaṃ tulyaistathānyadapi śāsvata eṣa yogaḥ // Ps_6.66 //

svapnopamāni vigaṇayya sukhāsukhāni saṃmohadoṣakṛpaṇāṃ janatāṃ ca teṣu /
ātmārtha eva gurutāṃ katham asya yāyād vyāpārabhāramavadhūya parārtharamyam // Ps_6.67 //

yaḥ sarvalokahitakāraṇasarvaceṣṭastyaktvātmadṛṣṭiviṣayaṃ vitathābhimānam /
sarvatra śāntamatiradvayamārgacārī so 'tyadbhutaścaritanirvṛta eva loke // Ps_6.68 //

prajñāviśuddhikaramuttamayānametat sarvajñatā tadudayā hi mahāmunīnām /
lokasya yā nayanatāmiva saṃprayāti dīptāṃśumaṇḍalatalotpatitā prabheva // Ps_6.69 //

saṃsāradoṣabharanirmathito 'pi naiva prajñāvivecanatayā parikhīdyate yaḥ /
nātmābhikhedapariviklavatāṃ sa yāti yānasya buddhaguṇasaṃjananasya loke // Ps_6.70 //

paśyanti cābhutamayaṃ sugataprabhāvaṃ romāñcakañcukitasarvaśarīradeśāḥ /
tadgāminaṃ pariharanti ca yānamārgaṃ kiṃ nāma kāraṇamṛte śaṭhaceṣṭitebhyaḥ // Ps_6.71 //

ko nāma mārakalinānabhibhūtacetāḥ saṃbuddhadharmaguṇaratnanidhānabhūtam /
sarvajñayānamapayānam anarthapaṅkād ākroṣṭumarhati na cejjagato 'sya vairam // Ps_6.72 //

lokārthasādhanapare jinarājavaṃśe prajñānimīlitanayeṣu pariskhalatsu /
cittaṃ narasya karuṇāmṛdu kasya na syāt tanmohadoṣaśamanāya dṛḍhaṃ ca vīryam // Ps_6.73 //

prajñāyā janayati yaḥ parāṃ viśuddhiṃ nirmokṣaḥ kathamiva tasya dūrataḥ syāt /
naivāsmātparataramasti śīlam anyat tattasmād bhajata vimokṣakāṅkṣiṇo hi // Ps_6.74 //

// prajñāpāramitāsa[māsa]ścāyaṃ pāramitāsamāsaḥ //

viśuddhamaunīndramanastaḍāgaprasūtasūtrāntasaroruhebhyaḥ /
ādāya śurabhramareṇa samyag madhūrjitaṃ pāramitāsamāse //